Upasampadajnapti (= Uj) Based on the ed. Jin-il Chung: Handbuch fr die buddhistische Mnchsordination bei den Mlasarvstivdins. Gimpo 2011 Input by Jin-il Chung %<...>% = ITALICS for restored passages 1) Standardization of a) Internal Sandhi: n for nn; nt for t; v for mv; sap for samp; kamp for kap; sab for samb; m for mm b) External Sandhi: m for m-vowel - k- for - k-; - n- for -n n-; - t- for -n t-; - dh- for -m* dh-; - p- for -m p-; - p- for -m* p-; - v- for -m v-; - s- for -m* s- 2) Gemination removed: r for r; rt for rtt; rd for rdd; rdh for rddh; rm for rmm; ry for ryy; rv for rvv Abbreviations: KaV(Bh) = C. Bendall, "Fragment of a Buddhist Ordination-Ritual in Sanskrit", Album-Kern: Opstellen geschreven te zijner eere van H[endrik] Kern, Leiden 1903, pp. 373_376. Kudr-v(Bh) = M. Schmidt, "Bhiku-Karmavcan: Die Handschrift Sansk. c.25(R) der Bodleian Library Oxford", Studien zur Indologie und Buddhismuskunde, Festgabe fr Professor Dr. Heinz Bechert zum 60. Geburtstag am 26. Juni 1992, hg. R. Grnendahl, J.-U. Hartmann, P. Kieffer-Plz, Bonn 1993 (Indica et Tibetica, 22), pp. 239-288. Skt.C = Bhikukarmavkya, ed. A.C. Banerjee, Indian Historcal Quarterly 25 (1949), pp. 19-30. rBh(T: re-ed) = rvakabhmi, Revised Sanskrit Text and Japanese Translation, ed. rvakabhmi Study Group (The Institute for Comprehensive Studies of Buddhism, Taish University), 2 parts, Tokyo 1998, 2007 (Taish Daigaku Sg Bukky Kenyjo Kenky Ssho, 4, 18). Upj(J) = Upasapadjapti, ed. B. Jinananda, Patna 1961 (Tibetan Sanskrit Works Series, 6) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a 224 long A 226 long i 227 long I 228 long u 229 long U 230 vocalic r 231 vocalic R 232 long vocalic r 233 vocalic l 235 long vocalic l 237 velar n 239 velar N 240 palatal n 164 palatal N 165 retroflex t 241 retroflex T 242 retroflex d 243 retroflex D 244 retroflex n 245 retroflex N 246 palatal s 247 palatal S 248 retroflex s 249 retroflex S 250 anusvara 252 capital anusvara 253 visarga 254 long e 185 long o 186 l underbar 215 r underbar 159 n underbar 173 k underbar 201 t underbar 194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ Uj II.i.1 yasya kasyacit pravrajypeka upasa%%mati sa tenntaryikn dharmmn pvodgrahtavya udghya tri araag%%nni paca ca ikpadny upsakasavaro dtavya eva ca punar dtavya (Upj(J) 16.13-16; vgl. Kudr-v(Bh) 9 a1-4) Uj II.i.2 samanvhara bhadanta aham evanm buddha araa gacchmi dvipadnm agrya dharma araa gacchmi virgm agrya sagha araa gacchmi ganm agryam upsaka m bhadanto dhrayatu yvajjva // eva dvir api trir api vcyam* // (Upj(J) 16.16-17.2; ~ Skt.C 43 r7-v1; vgl. Kudr-v(Bh) 9 a4-b1) Uj II.i.3a samanvharcrya yath te ry arhanto yvajjva prtipta prahya prtiptt prativirat evam evham evanm yvajjva prtipta prahya prtiptt prativirammy anenha prathamengena tem rym arhat ikym anuike anuvidhye anukaromi (Upj(J) 17.3-5; 7.2-5; ~ Skt.C 43 v1-4; vgl. Kudr-v(Bh) 9 b1-4) Uj II.i.3b yath te ry arhanto yvajjvam adattdna kmamithycra mvda surmaireyamadyapramdasthna prahya surmaireyamadyapramdasthnt prativirat evam evham evanm yvajjvam adattdna kmamithycra mvda surmaireyamadyapramdasthna prahya surmaireyamadyapramdasthnt prativirammy anenha pacamengena tem rym arhat ikym anuike anuvidhye anukaro%% eva dvir api trir api // (Upj(J) 7.6-11; ~ Skt.C 43 v4-44 r1; vgl. Kudr-v(Bh) 9 b4-10 a2) Uj II.ii.1.1 %%. Uj II.ii.1.2 tata pacd bhikur adhyeitavyo ya ekam rocayati rocakena bhiku praavya pas te samudcrikn dharmn ity apv rocayati stisro bhavati (Upj(J) 7.12-14; vgl. Kudr-v(Bh) 10 a2-4) Uj II.ii.1.3 pacd rocakena bhiku rocayitavya / eva ca punar rocayitavya sarvasaghe saniae sanipatite anuparigaikay v samc tr ktv vddhnte utkuukena sthitv ajali praghya ida syd vacanya bhadant samanvhyat / ayam evanm evanmna pravrajypeko gh avadtavasana anavatritakeamarur kkate svkhyte dharmavinaye pravrajitu so 'yam evanm evanmn updhyye%% svkhyte dharmavinaye keamaruy avatrya kyi vastry cchdya samyag eva raddhay agrd anagrik pravrajiyati / %% (Upj(J) 8.1-8; ~ Skt.C 44 r1-4; vgl. Kudr-v(Bh) 10 a4-b2) Uj II.ii.1.4 sarvair vaktavya sacet pariuddho bhavatti sacet vadantti eva kuala no ced vadanti stisr bhavanti (Upj(J) 8.8-10; vgl. Kudr-v(Bh) 10 b2) Uj II.ii.1.5 tata pacd updhyyo ycitavya eva ca punar ycitavya samc ktv purata utkuukena sthitv ida syd vacanyam* / samanvharcrya aham evanm cryam updhyya yce cryo me updhyyo bhavatu cryeopdhyyena pravrajiymi eva dvir api trir api ttyy tu vci updhyya iti vaktavya (Upj(J) 8.11-15; ~ Skt.C 44 r4-5; vgl. Kudr-v(Bh) 10 b2-4) Uj II.ii.1.6 tata pravrjayitavya eva ca puna pravrjayitavya samanvhara updhyya aham evanm buddha araa gacchmi dvipadnm agrya dharma araa gacchmi virgm agrya sagha araa gacchmi ganm agryam* / ta bhagavanta kyamuni kyasiha kydhirja tathgatam arhanta samyaksabuddha pravrajitam anupravrajmi ghaligam ucchjmi pravrajyliga samdade eva dvir api trir api (Upj(J) 8.16-9.4; ~ Skt.C 44 r5-v1; vgl. Kudr-v(Bh) 11 a5-b4) Uj II.ii.1.7 tata pact ke avatrayitavy te sarvn evvatrayanti / bhagavn ha c sthpayitavy tata pact praavya avatryat ceti / yadi kathayati neti vaktavya ata eva gaccha atha kathayaty avatrym iti avatrayitavy / (Upj(J) 9.5-8; vgl. Kudr-v(Bh) 10 b4-11 a1) Uj II.ii.1.8 tata pact snpayitavya yadi taklo bhavati uena vri snpayitavya athoaklo bhavati talena (Upj(J) 9.9-10; vgl. Kudr-v(Bh) 11 a1-3) Uj II.ii.1.9 tata updhyyena kyi vastri dtavyni tenpi pdayor nipatya pratightavyni tata updhyyena nivsayitavya pratyavekitavya ca m avyajana ubhayavyajano veti / ukta bhagavat pratyavekitavya iti te vinagnktya pratyavekante bhagavn ha na vinagnktya pratyavekitavya api tu nivasann evpratisavidita pratyavekitavya (Upj(J) 9.10-17; vgl. Kudr-v(Bh) 11 a3-5) Uj II.ii.2.1 %% Uj II.ii.2.2 tata pacd bhikur adhyeavyo / yo 'sya araagamanaikpadny anuprayacchati tena tasya samc ktv purata utkuukena niadyjali praghya ida syd vacanya samanvhara bhadanta aham eva%<>%nm buddha araa gacchmi dvipadnm agrya dharma araa gacchmi virgm agryam* / sagha araa gacchmi ganm agryam* / %% eva dvir api trir api ttyy vci vaktavyam* rmaeraka%<>% ca mm cryo dhrayatu (Upj(J) 10.1-9; ~ Skt.C 44 v1-3; vgl. Kudr-v(Bh) 11 b4-5) Uj II.ii.2.3 %%. Uj II.ii.2.4a tata ikpadni grhayitavya / eva ca punar grhayitavya samanvhara crya yath te ry arhanto yvajjva prtipta prahya prtip%%t prativirat evam eva aham evanm yvajjva prtipta prahya prtiptt prativirammy anenha prathamengena tem rym arhat ikym anuike anuvidhye anukaromi / (Upj(J) 10.9- 13; ~ Skt.C 44 v3-5) Uj II.ii.2.4b yath te ry arhanto yvajjvam adattdnam abrahmacarya mvda surmaireyamadyapramdasthna nttagtavditamlgandhavilepanavarakadhraam uccaayanamahayana aklabhoja%% jtarparajatapratigraha prahya jtarparajatapratigraht prativirat evam evham evanm yvajjvam adattdna abrahmacarya mvda surmaireyamadyapramdasthna nttagtavditamlgandhavilepanavarakadhraam uccaayanamahayana %% jtarparajatapratigraha prahya jtarparajatapratigraht prativirammy anenha daamen%<>%gena tem rym arhat ikym anuike anuvidhye anukaromi eva dvir api %% (Upj(J) 10.14-22; ~ Skt.C 44 v5-45 r4) Uj II.iii.1.1.1 upasapadkarma karaya // // tato yadi paripraviativaro bhavati tasya ptracvara paryeitavya raho'nusako bhikur adhyeitavya karmakrako bhikur adhyeitavyo ye maalaka pravekyanti (Upj(J) 11.1-4) Uj II.iii.1.1.2.1 tata sarvasaghe saniae sanipatite apacimake v / daavarge maalake tri samc krayitavya dve samcyau pacamaalakena v jghprapanikay v tri samc krayitv updhyyo ycitavya yady updhyya updhyya eva athcrya crya bhadanto bhadanta eva ca punar ycitavya updhyyasya samc ktv iake purata pribhyn niadyjali praghya ida syd vacanya (Upj(J) 11.5-10) Uj II.iii.1.1.2.2 samanvhara updhyya aham eva%<>%nm updhyyam updhyya yce updhyyo me updhyyo bhavatu %% updhyyenopasapatsye eva%<>% dvir api tr api crye tu bhadante v ttye vci vaktavya updhyya iti // (Upj(J) 11.10-12; ~ Skt.C 45 r4-5) Uj II.iii.1.1.3.1a tata cvary adhihpayitavya yadi tvac chinnakni bhavanti evam adhihpayitavya samanvhara updhyya aham evanm ida cvara sghm adhitihmi ktanihita cvara %% pribhogika eva dvir api tr api (Upj(J) 11.13-15; ~ Skt.C 45 r5-6; vgl. Kudr-v(Bh) 15 a1-2) Uj II.iii.1.1.3.1b samanvhara updhyya aham evanm ida cvara uttarsagam adhitihmi ktanihita cvara %% pribhogikam* / eva dvir api tr api vaktavya (Upj(J) 11.16-17; ~ Skt.C 45 r6-7; vgl. Kudr-v(Bh) 15 a2) Uj II.iii.1.1.3.1c samanvhara updhyya aham evanm ida cvara antarvsam adhitihmi ktanihita cvara kalpika pribhogika eva dvir api trir api vaktavya (Upj(J) 11.18-20; ~ Skt.C 45 r7-v1; vgl. Kudr-v(Bh) 15 a2) Uj II.iii.1.1.3.2a yady acchinnni bhavanty evam adhihtavyni samanvhara updhyya %% i%% cvara sghm adhitihmi kka navaka kariymi ardhattyamaalaka anantaryea dhviye vitariymi cchetsymi sabhatsymi sagranthiye seviymi ra%<>%kye sevakn vtrropayiye yathpratyaya v kariymi ida cvara %% pribhogika eva dvir api trir api vcya // // (Upj(J) 12.1-5; ~ Skt.C 45 v1-3) Uj II.iii.1.1.3.2b samanvhara updhyya aham evanm ida cvara uttarsagam adhitihmi / kka saptaka kariymi ardhattyamaalaka anantaryea dhviye / vitariymi cchetsymi sabhatsymi sagranthiye sviymi rakye sevakn vtrropayiymi yathpratyaya kariymi ida cvara %% pribhogika eva dvir apy eva trir api vaktavya // // (Upj(J) 12.6-10; ~ Skt.C 45 v3-5) Uj II.iii.1.1.3.2c samanvhara updhyya aham evanm ida cvara antarvsam adhitihmi kka pacaka kariymy a%%rdhamaalaka anantaryea dhviye / vitariymi cchetsymi sabhatsymi sagranthiye seviymi rakye sevakn vtrropayiymi yathpratyaya kariymi / ida cvara %% pribhogika // eva dvir api trir api vcyam* (Upj(J) 12.11-15; ~ Skt.C 45 v5-46 r1) Uj II.iii.1.1.4 tata saghe ptra darayitavya idam asya ptram apy eva m naptra vdhikaptra v bhaviyatti (Upj(J) 12.16-17; vgl. Kudr-v(Bh) 15 a2-3) Uj II.iii.1.1.5 tato 'dhihtavya eva ca punar adhihtavya / vme pau %% pratihpya dakiena pin praticchdya vaktavya samanvhara updhyya / aham evanm ida ptra ibhjana bhaikabhjanam adhitihmi bhojane pribhogikam eva dvir apy eva trir api vcyam* (Upj(J) 12.18-21; ~ Skt.C 46 r1-2; vgl. Kudr-v(Bh) 15 a3-5) Uj II.iii.1.2.1 tata pacc chramaopavicra vihyya daranopavicre ajalim praghya gabhimukha sthpayitavya tata karmakrakea bhiku praavya ko '%%a evanmn evanmno raho'nusaka iti yo 'dhas tena vaktavyam aham evanmeti (Upj(J) 13.1-4; ~ Skt.C 46 r2; vgl. Kudr-v(Bh) 15 a5-b1) Uj II.iii.1.2.2 tata pacd utshayitavya / utsahase tvam evanmna rahasy anusitu evanmn updhyyena tena vaktavya utsahe (Upj(J) 13.5-6; ~ Skt.C 46 r2-3; vgl. Kudr-v(Bh) 15 b1-3) Uj II.iii.1.2.3 tata karmakrakea bhiku muktik japti kartavy / otu bhadant sagha ayam evanm bhiku utsahate evanmna raho'nusitu evanmn updhyyena sacet saghasya prptakla kamate 'nujnyt sagho yat sagha evanmna bhikum evanmno raho'nusaka sa%<>%manyeta ayam evanm bhikur evanmna raho'nusiyati evanmn updhyyena e japti // // (Upj(J) 13.7-12; ~ Skt.C 46 r3-5; vgl. Kudr-v(Bh) 15 b3-16 a1) Uj II.iii.1.3.1 tata pac raho'nusakena bhiku tmana samc krayitv utkuuka nidayitv ajali praghya ida syd vacanyam* u tvam yumann aya te satyaklo 'ya bhtakla ya%% tvha kicit pcchmi sarva%<>% ta%% tva%% viradena bhtv bhta ca bhtato vaktavyam abhta cbhtato nirvehayitavyam (Upj(J) 13.13-17; ~ Skt.C 46 r5-7; vgl. Kudr-v(Bh) 16 a1-2) Uj II.iii.1.3.2 puruo 'si purua puruendriyea samanvgata samanvgata paripraviativara paripraviativara paripra te tricvara ptra ca paripram* / jvatas te mtpitarau yadi kathayati jvata iti vaktavyam anujto 'si mtpitbhy %% yadi kathayati mtv iti vaktavya msi dso m prptako m vaktavyako m htako m vikrtako m rjabhaa m rjakilvi m rjpathyakarmakr m te rjpathya karma kta v kritam v / msi cauro dhvajabaddhaka m ahako %% paako %% avyajana m ubhayavyajanako m bhikudako m mtghtako m pitghtako mrhantaghtako m saghabhedako m tathgatasyntike duacittarudhirotpdaka m trthiko m trthikvakrntako m steyasavsiko m nnsavsiko m asavsiko m nirmitaka m te kasyaci%% kicid deyam alpa v prabhta v yadi kathayati deya vaktavya akyasi pravrajya dtu yadi kathayati neti vaktavyam ata eva gaccha yadi kathayati akymti vaktavya (Upj(J) 13.18-15.7; ~ Skt.C 46 r7-v6; vgl. Kudr-v(Bh) 16 a2-b2) Uj II.iii.1.3.3 msi prva pravrajita iti / yadi kathayati pravrajita iti vaktavya msi catur prjiknm anyatamnyatamm pattim panno vibhramat v te ik %% nyast yadi kathayaty panno 'ha vaktavyam ata eva gaccha / atha kathayati neti vaktavya kaccid asy etarhi pravrajita iti / yadi kathayati pravrajito 'ha vaktavya samyak te brahmacarya cram* / cra%<>% kinm tva evanm kin%% te updhyya arthahetor nma ghmi evanm me updhyya (Upj(J) 15.8-17; ~ Skt.C 46 v6-7; vgl. Kudr-v(Bh) 16 b2-5) Uj II.iii.1.3.4 u tvam yuman bhavanti khalu purum ima evarp kye kyik bdh tadyath kuha gaa kiibha kilso dardru ka kacch rajata vicarcik hikk cchard viscik lohalig rakta pitta gulma bhagandaro kaya ksa vsa oo 'pasmra akkara purogo 'gabhedsthibheda prvabhedo mtrarogo 'tsra lpada klamo jvara prajvara ekhiko dvityaka ttyaka caturthaka sniptika satatajvaro viamajvara m te ima evarp kye kyik bdh savidyante anye v punar evajty (Upj(J) 15.18-16.6; ~ Skt.C 46 v7-47 r4; vgl. Kudr-v(Bh) 16 b5-17 a3) Uj II.iii.1.3.5 yad asy etarhi may pa etad eva te saghamadhye sabrahmacria prakyanti tatrpi te viradena bhtv bhta ca bhtato vaktavyam abhta cbhtato nirvehayitavya tiha m aabdita gamiya%%ti (Upj(J) 16.7-9; ~ Skt.C 47 r4-6; vgl. Kudr-v(Bh) 17 a3-4) Uj II.iii.2.1.1 tata pacd raho'nusakena bhiku antar mrge sthitv vaktavya otu bhadant sagha samanuio may evanm rahasy ntaryikn dharmn evanmn updhyyena kim gacchatu (Upj(J) 16.10- 12; ~ Skt.C 47 r6-7; vgl. Kudr-v(Bh) 17 a4-5) Uj II.iii.2.1.2 sarvair vaktavya sacet pariuddhyatti / saced %%dantty eva kuala no ced vadanti stisr bhavanti / (Upj(J) 16.12-13, 17.5-6; vgl. Kudr-v(Bh) 17 a5) Uj II.iii.2.1.3a tata pact karmakrakasya bhiko samc krayitv iakeu purastt pribhyn niadyjali praghyopasapada ycayitavya eva ca puna ycayitavya (Upj(J) 17.7-9; vgl. Kudr-v(Bh) 17 a5-b1; 18 b5-19 a2; KaV(Bh) V1) Uj II.iii.2.1.3b otu bhadant sagha aham evanm arthahetor nma ghmi evanmna updhyyasya upasapatpreka so 'ham evanm saghd upasapada yce arthahetor nma ghmi %%vanmnopdhyyena upasapdayatu m bhadant sagha ullupatu m bhadant sagha anughtu %% bhadant sagha anukampatu m bhadant sagha anukampako 'nukampm updya eva dvir api trir api // (Upj(J) 17.10-14; ~ Skt.C 47 r7-v2; vgl. Kudr-v(Bh) 17 b1-3; 19 a2-4; KaV(Bh) V1-2) Uj II.iii.2.2.1 tata pact karmakrakea bhiku muktik japti kartavy : otu bhadant sagha ay%% evanm evanmna upasapatpreka so 'yam evanm saghd upasapada ycate evanmnopdhyyena sacet saghasya prptakla kamate 'nujnyt sagho yad vayam evanmna saghamadhye 'ntaryikn dharmn pcchema evanmn updhyyena e japti (Upj(J) 17.15-18.2; ~ Skt.C 47 v2-4; vgl. Kudr-v(Bh) 17 b3-5; 19 a4-b1; KaV(Bh) V3-4) Uj II.iii.2.2.2 tata pacd vaktavya u tvam yumann aya te satyaklo 'ya %% prvavad yvat savidyante anye v punar evajty (Upj(J) 18.3-4; ~ Skt.C 47 v4-5; vgl. Kudr-v(Bh) 17 b5-18 a2; 19 b1-20 b4; KaV(Bh) V4-R3) Uj II.iii.2.3.1 tata pac japti ktv karma kartavya eva ca puna kartavya otu bhadant sagha ayam evanm evanmna upasapatpreka purua paripraviativara paripram asya tcvara ptra ca / pariuddham antaryikair dharmair tmna vadati so 'yam evanm evanmn updhyyena saghd upasapada ycate / sacet saghasya prptakla kamate 'nujnyt sagha %% evanmnam upasapdayed evanmn updhyyena e japti (Upj(J) 18.5-10; ~ Skt.C 47 v5-48 r1; vgl. Kudr-v(Bh) 18 a2-5; 20 b4-21 a4; KaV(Bh) R3-4) Uj II.iii.2.3.2 eva karma kartavya otu bhadant sagha ayam evanm evanmna upasa%%tpreka purua paripraviativara paripram asya tcvara ptra ca / pariuddham antaryikair dharmair tmna vadati / so 'yam evanm evanmn updhyyena saghd upasapada ycate tat sagha evanmnam upasapda%%ty evanmn updhyyena yem yumat kamate evanmnam upasapdayitum evanmn updhyye%% te t %% na kamate %% bhant iya pratham karmavcan eva dvity tty karmavcan vaktavy : (Upj(J) 18.11-19; ~ Skt.C 48 r1-5; vgl. Kudr-v(Bh) 18 a5-b4; 21 a4-b4; KaV(Bh) R4-7) Uj II.iii.2.3.3 upasapdita saghena %% evanmn updhyyena kntam anujta saghena yasmt tm evam etad dhraymi / (Upj(J) 18.19-20; ~ Skt.C 48 r5-6; vgl. Kudr-v(Bh) 18 b4-5; 21 b4-5) Uj II.iii.3.1 tata pacc chy mpayitavy / ukta bhagavat cchy mpayitavyeti / bhikava padair mpayanty aticira bhavati bhgavn ha / na padair mpayitavy / sakun mpayitavy bhikavo 'tidrghea mpayanti / tathpy aticiram bhavati / bhagavn ha / caturagulamtrea akun mpayitavy yvanta a%<>%kavas tvanta puru vaktavy (Upj(J) 18.21-19.2; vgl. Kudr-v(Bh) 21 b5-22 a2) Uj II.iii.3.2 tata pact kla rocayitavya prvho madhyhna syhna rtry prathamo 'rdhaymo yma madhyo 'rdhaymo yma pacimo 'rdhaymo yma anuddhato 'rua uddhato 'rua anudita ditya udita ditya aabhgodita ditya caturbhgodita ditya apariato madhyhna pariato madhyhna caturbhgvaio divaso 'abhgvaio divasa anastagata ditya astagata ditya / anuditni nakatry uditni nakatri // (Upj(J) 19.3-8; vgl. Kudr-v(Bh) 22 a4-5) Uj II.iii.3.3 tata pact samay rocayitavy paca samay haimantiko graimiko vriko mtavriko drghavrika tatra haimantika catvro ms mrgarapuyamghaphlguna graimika catvro ms caitravaikhajehha vri%%ko msa rvaa mtavrika eka rtridina bhdrapadasya msasya pratipat* drghavrika ekartryns trayo ms bhdrapadvayujakrtika // (Upj(J) 19.9-14; vgl. Kudr-v(Bh) 22 a2-4) Uj III.i.1 tata pacc catvro niray rocayitavy u tvam yuma catvra ime tena bhagavat jnat payat tathgatenrhat samyaksabuddhena eva pravrajitopasapannasya bhikor niray khyt yn niritya bhiko svkhyte dharmavinaye pravrajyopasapad bhikubhva katame catvra (Upj(J) 19.15-19; ~ Skt.C 48 r6-7; vgl. Kudr-v(Bh) 22 a5-b2) Uj III.i.2.1 psukla cvar kalpika ca sulabha ca yan niritya bhiko svkhyte dharmavinaye pravrajyopasapad bhikubhva utsahase tvam evanman yvajjva psuklena cvarea ypayitu tena vaktavyam utsahe atirekalbha pa v pa v / prvr v / auk v / kauey v / duklik v / komak v / koambak v / ak v / krpsik v / mil v / somil v kmil v kmivar v / samavar v / suvar v / du%%var v / kikaskmam v / komakaskma v duklakaskma v / koambakaskma v iti yad v punar anyad api kalpika cvara saghd v utpadyeta pudgalato v tatrpi te pratigrahe mtr karay / kaccid evarpa sthnam abhisabhotsyase / tena vaktavyam abhisabhotsye / (Upj(J) 20.1-9; ~ Skt.C 48 r7-v4; vgl. Kudr-v(Bh) 22 b2-23 a1) Uj III.i.2.2 u tvam evanma piapto bhojann kalpika ca sulabha ca / yan niritya bhiko svkhyte dharmavinaye pravrajyopasapad bhikubhva utsahase tvam evanma yvajjva%<>% piaptena bhojanena ypayitum* / tena vaktavya utsahe atirekalbha bhaktni v tarpani v yavgpnni v / naityakni v / nimantraakni v pcamika v / amika v / cturdaika v / pcadaika v / autptika v / utpia%<>% v iti / yad v punar anyad api kalpika piapta saghd v utpadyeta pudgalato v / tatrpi te pratigrahe mtr karay kaccid evarpa sthnam abhisabhotsyase / tena vaktavyam abhisabhotsye / (Upj(J) 20.10-17; ~ Skt.C 48 v4-49 r2; vgl. Kudr-v(Bh) 23 a1-4) Uj III.i.2.3 u tvam evanman* / vkamla ayansann kalpika ca sulabha ca yan niritya bhiko svkhyte dharmavinaye pravrajyopasapad bhikubhva utsahase tvam evanman yvajjva vkamlena ayansanena ypayitu tena vaktavyam utsahe / atirekalbha layanni v ml v / kgri v / harmik v rudantik v / prsd v / vlgrapotik v / malakaphik v / bhmiguh v / giriguh v / prgbhraguh v / daacchadanni v / patracchadanni v / takuik v / parakuik v / ktacakram v / aktacakram v / ktaprgbhr v / aktaprgbhr v iti yad v punar anyad api kalpika ayansana saghd v utpadyeta pudgalato v tatrpi te pratigrahe mtr karay / kaccid evarpa sthnam abhisabhotsyase / tena vaktavyam abhisabhotsye / (Upj(J) 20.18-21.6; ~ Skt.C 49 r2-7) Uj III.i.2.4 u tvam evanma ptimukta bhaiajyn kalpika ca sulabha ca yan niritya bhiko svkhyte dharmavinaye pravrajyopasapad bhikubhva utsahase tvam evanman yvajjva ptimuktena bhaiajyena ypayitum* / tena vaktavyam utsahe / atirekalbha sarpi%% taila madhu phita klika ymika spthika yvajjvika mlabhaiajya gaabhaiajya patrabhaiajya pupabhaiajya phalabhaiajyam iti yad v punar anyad api kalpika bhaiajya saghd v utpadyeta pudgalato v tatrpi te pratigrahe mtr karay / kaccid evarpa sthna %%bhisabhotsyase / tena vaktavyam abhisabhotsye (Upj(J) 21.7-14; ~ Skt.C 49 r7-v5; vgl. Kudr-v(Bh) 23 a4-b2) Uj III.ii.1.1 tata pacc catvra pa%%ny dharm rocayitavy / eva ca punar rocayitavy u tvam evanma catvra ime tena bhagavat jnat payat tathgatenrhat samyaksa%<>%buddhena eva pravrajitopasapannasya bhiko patany dharm khyt ye bhikur anyatamnyatama sthnam adhypadya sa%%pa%%ty abhikur bhavaty aramao 'kyaputryo dhvasyate bhikubhvd dhata%%sya bhavati rmaya dhvasta mathita patita parjitam apratyuddhryam asya bhavati rmayam* / (Upj(J) 21.16-21; ~ Skt.C 49 v5-50 r1; vgl. Kudr-v(Bh) 23 b2-5) Uj III.ii.1.2 %% katame catvra (Upj(J) 22.1; vgl. Kudr-v(Bh) 23 b5-24 a2) Uj III.ii.2.1.1 anekaparyyeyuma bhagavat km vigarhit kmlaya kma%% praha varita pratinisargo vyantbhva kayo virgo nirodho vyupaamo 'stagama stuta stomito varita praasta adygrea te yuma saraktacittena mtgrma caku caku%% upanidhyyya na vyavalokayitavya ka punar vdo dvayadvayasampa%%ty abrahmacarya maithuna dharma pratisevitu (Upj(J) 22.1-5; ~ Skt.C 50 r1- 4; vgl. Kudr-v(Bh) 24 a2-5) Uj III.ii.2.1.2 ukta caitad yumas tena bhagavat jnat payat tathgatenrhat samyaksa%<>%buddhena ya punar bhikur bhikubhi srdha iksamc sampanna ikm apratykhyya ikdaurbalyam anviktvbrahmacarya maithuna dharma pratievetnta%%s tiryagyonigataypi srdham ity (Upj(J) 22.5-8; ~ Skt.C 50 r4-6; vgl. Kudr-v(Bh) 24 a5-b1) Uj III.ii.2.1.3.1 evarpa bhiku sthnam adhypadya sahdhypa%%ty abhikur bhavaty aramao 'kyaputryo dhvasyate bhikubhvd dhatam asya bhavati rmaya dhvasta mathita patita parjitam apratyuddhryam asya bhavati rmaya (Upj(J) 22.8-11; ~ Skt.C 50 r6-v1; vgl. Kudr-v(Bh) 24 b1-3) Uj III.ii.2.1.3.2 tadyath tlo mastakc chinna abhavyo haritatvybhavyo virhi vddhi vipulatm pattu (Upj(J) 22.11-12; ~ Skt.C 50 v1; vgl. Kudr-v(Bh) 24 b3) Uj III.ii.2.1.4 evam eva bhikur evarpa sthnam adhypadya sahdhypa%%ty yvad apratyuddhryam asya bhavati rmaya tatra te 'dygrenadhycre 'nadhypattv anadhycravairamay tvra cetasa rak smtyapramde yoga karaya (Upj(J) 22.12-15; ~ Skt.C 50 v1-2; vgl. Kudr-v(Bh) 24 b3-5) Uj III.ii.2.1.5 kaccid evarpa sthna ndhypatsyase tena vaktavya ndhypatsye (Upj(J) 22.15-16; ~ Skt.C 50 v2-3; vgl. Kudr-v(Bh) 24 b5) Uj III.ii.2.2.1 u tvam yuman anekaparyyea bhagavat adattdna vigarhita adattdnavirati stut stomit varit praast adygrea te yuma steyacittena %% tilatuam api parakyam adatta ndtavya ka punar vda pacamsika v uttarapacamsika v / (Upj(J) 22.17-23.1; ~ Skt.C 50 v3-5; vgl. Kudr-v(Bh) 24 b5-25 a2) Uj III.ii.2.2.2 ukta caitad yuman tena bhagavat jnat payat tathgatenrhat samyaksabuddhena ya punar bhiku grmagatam arayagatam v adattam pare steyasakhytam dadta yadrpedattdnena rj vaina ghtv rjamtro v hanyd v badhnyd v pravsayed v eva caina vaded dhambho purua cauro 'si blo 'si mho 'si steyo 'sty (Upj(J) 23.1-5; ~ Skt.C 50 v5-7; vgl. Kudr-v(Bh) 25 a2-4) Uj III.ii.2.2.3 evarpa bhiku sthnam adhypadya sahdhypa%%ty abhikur bhavati yvat tadyath tlo mastakc chinna yvan ndhypatsye (Upj(J) 23.5-6; ~ Skt.C 50 v7-51 r1; vgl. Kudr-v(Bh) 25 a4-5) Uj III.ii.2.3.1 u tvam yumann anekaparyyea bhagavat prtipto vigarhita prtiptavirati%<>% stut stomit varit praast adygrea te yuma sa%<>%cintya %% kuntapipliko 'pi pr jvitn na vyaparopayitavya ka punar vdo manuyo v manuyavigraho v (Upj(J) 23.7-10; ~ Skt.C 51 r1-3; vgl. Kudr-v(Bh) 25 a5-b1) Uj III.ii.2.3.2 ukta caitad yumas tena bhagavat jnat payat tathgatenrhat samyaksabuddhena ya punar bhikur manuya v manuyavigraha v svahasta sacintya jvitd vyaparopayec chastra vainam dhrayec chastrdhraka vsya paryeeta maraya vaina samdpayen maravara vsynusavarayet* eva caina vaded dhambho purua ki te 'nena ppakenucin durjvitena mta te bho purua jvitd varam iti cittnumatai cittasakalpair anekaparyyea maraya vaina samdpayen maravara vsynusavarayet* / sa ca tenopakramea kla kuryd ity (Upj(J) 23.10-16; ~ Skt.C 51 r3-v1; vgl. Kudr-v(Bh) 25 b1-4) Uj III.ii.2.3.3 evarpa bhiku sthnam adhypadya sahdhypa%%ty abhikur bhavaty aramao 'kyaputrya prvavad yvan ndhypatsye (Upj(J) 23.16-17; ~ Skt.C 51 v1-2; vgl. Kudr-v(Bh) 25 b4-26 a1) Uj III.ii.2.4.1 u tvam yuman%% anekaparyyea bhagavat mvdo vigarhito mvdavirati stut stomit varit praast : adygrea te yuman antato hsyaprekipi saprajnan mvdo %% bhitavya ka punar vdo 'santam asavidyamnam uttaramanuyadharma pralapitu (Upj(J) 23.18-21; ~ Skt.C 51 v3-5; vgl. Kudr-v(Bh) 26 a1-2) Uj III.ii.2.4.2.1 ukta caitad yumas tena bhagavat jnat payat tathgatenrhat samyaksabuddhena ya punar bhikur %% asantam asavidyamnam uttaramanuyadharmam alamryaviedhigama jna v daranam v sparavihrat v pratijnyd ida jnmda paymti ki jnmi dukha jnmi samudaya nirodha mrga jnmi kim paymi devn paymi ngn yakn* %% gandharv kinnarn mahoragn pretn picn kumbhn kaaptan paymi dev api m payanti ng yak %% gandharv kinnar mahorag pret pic kumbh%<>% kaaptan api m payanti (Upj(J) 23.21-24.6; ~ Skt.C 51 v5-52 r3; vgl. Kudr-v(Bh) 26 a2-5) Uj III.ii.2.4.2.2 devn abda omi ngn%<>% yvat kaaptann abda omi dev api mama abda vanti ng yvat kaaptan api mama abda vanti devn daranyopasakrammi / ngn yvat kaaptann daranyopasakrammi / dev api mama daranyopasakrmanti ng yvat kaaptan api mama daranyopasakrmanti devai srdham lapmi salapmi pratisamode statyam api sampadye ngair yvat %% srdham lapmi %% pratisamode statyam api sampadye dev api may srdham lapanti salapanti pratisamodante statyam api sampadyante ng yvat kaaptan api may srdham lapanti %% pratisamodante statyam api sampadyante (Upj(J) 24.6-14; ~ Skt.C 52 r3-6; vgl. Kudr-v(Bh) 26 a5-b5) Uj III.ii.2.4.2.3a albhy eva sann anityasajy lbhy aham asmty tmna pratijnte anitye dukhasajy %% hre pratiklasajy sarvaloke 'nabhiratisajy dnavasajy prahasajy virgasajy nirodhasajy maraasajy (Upj(J) 24.15-18; ~ Skt.C 52 r6-v2; vgl. Kudr-v(Bh) 26 b5-27 a2; rBh(T: re-ed) I 214.2-5) Uj III.ii.2.4.2.3b albhy eva sann aubhasajy lbhy aham asmty tmna pratijnte vinlakasajy vipyakasajy %%ptakasajy asthisajy nyatpratyavekaasajy lbhy aham asmty tmna pratijnte (Upj(J) 24.18-20; ~ Skt.C 52 v2-4; vgl. Kudr-v(Bh) 27 a2-3; rBh(T: re-ed) I 214.5-8) Uj III.ii.2.4.2.4 albhy eva san* prathamasya dhynasya dvityasya ttyasya caturthasya dhynasya maitry karuy mudity upeky knantyyata%%sya vijnnantyyatanasykicanyyatanasya naivasajnsajyatanasya rotapattiphalasya sakdgmiphalasya angmiphalasya ddhiviayasya divyarotrasya cetaparyyasya prvanivsasya cyutyupapdasya %% (Upj(J) 24.20-25; ~ Skt.C 52 v4-53 r1; vgl. Kudr-v(Bh) 27 a3-b1; rBh(T: re-ed) I 214.8-12) Uj III.ii.2.4.2.5 anarhann eva sann arhann aham asmy aavimokadhyyty tmna pratijnte 'nyatr%%imnd ity (Upj(J) 24.25-25.1; ~ Skt.C 53 r1; vgl. Kudr-v(Bh) 27 b1) Uj III.ii.2.4.3.1 evarpa bhiku sthnam adhypadya sahdhypa%%ty abhikur bhavaty aramao 'kyaputryo dhvasyate bhikubhvd dhatam asya bhavati rmaya dhvasta mathita patita parjitam apratyuddhryam asya bhavati rmaya (Upj(J) 25.1-3; ~ Skt.C 53 r1-3; vgl. Kudr-v(Bh) 27 b1-2) Uj III.ii.2.4.3.2 tadyath tlo mastakc chinna abhavyo haritatvya abhavyo virhi vddhi vipulatm pattu (Upj(J) 25.4-5; ~ Skt.C 53 r3-4; vgl. Kudr-v(Bh) 27 b2-3) Uj III.ii.2.4.4 evam eva bhikur evarpa sthnam adhypadya yvad apratyuddhryam asya bhavati rmaya atra te 'dygrenadhycre 'nadhypattv anadhycravairamay tvra cetasa rak smtyapramde yoga karaya (Upj(J) 25.5-7; ~ Skt.C 53 r4-5; vgl. Kudr-v(Bh) 27 b3-5) Uj III.ii.2.4.5 kaccid evarpa sthna ndhypatsyase tena vaktavya ndhypatsye (Upj(J) 25.7-8; ~ Skt.C 53 r5; vgl. Kudr-v(Bh) 27 b5) Uj III.iii.1 tata pacc catvra ramaakarak dharm rocayitavy eva ca punar rocayitavy u tvam yuma catvra ime tena bhagavat jnat payat tathgatenrhat samyaksabuddhena %% ramaakarak dharm khyt katame catvra (Upj(J) 25.10-13; ~ Skt.C 53 r5-7; vgl. Kudr-v(Bh) 31 a3-4) Uj III.iii.2 adygrea te yumann kruena na pratykroitavya %% titena na pratitayitavya bhaitena na pratibhaayitavya kaccid evarpa sthna ndhypatsyase tena vaktavya ndhypatsye (Upj(J) 25.13-16; ~ Skt.C 53r7-v1; vgl. Kudr-v(Bh) 31 a4-5; rBh(T: re-ed) I 216.2-3, 288.9-10) Uj III.iv.1 u tvam yuman yas te 'bht prvam saka kaccid aha labheya svkhyte dharmavinaye pravrajym upasapada bhikubhva sa tvam etarhi pravrajita upasapanna pratirpeopdhyyena pratirpbhym crybhy%<>% samagrea saghena japticaturthena karma akopyensthpanrhea (Upj(J) 25.17-20; ~ Skt.C 53 v1-4; vgl. Kudr-v(Bh) 31 a5-b1) Uj III.iv.2 yatra varaatopasapannena bhiku iky ikitavya tatra tadaha upasapannena %% tatra varaatopasapannena iti ytra samnalat samnaikat samnaprtimokastroddeat s te 'dygrergayitavy na virgayitavy (Upj(J) 25.20-26.1; ~ Skt.C 53 v4-6; vgl. Kudr-v(Bh) 31 b1-3) Uj III.iv.3 adygrea te updhy%%syntike pitsaj upasthpayitavy updhyyenpi tavntike putrasaj upasthpayitavy / adygrea te updhyyo yvajjvam upasthtavya updhyyenpi tva glna upasthtavya maraya vvyutthnya v (Upj(J) 26.1-4; ~ Skt.C 53 v6-54 r1; vgl. Kudr-v(Bh) 31 b3-5) Uj III.iv.4 adygrea te sagauravea vihartavya sapratena sabhayavaavartin sabrahmacriu sthavireu madhyeu navakeu / (Upj(J) 26.4-6; ~ Skt.C 54 r1-2; vgl. Kudr-v(Bh) 31 b5-(32 a1)) Uj III.iv.5 adygrea te uddeavya pahitavya svdhyyitavya skandhakauala karaya dhtukaualam yatanakauala prattyasamutpdakauala sthnsthnakaualam* / dhur ca te na nikeptavy aprptasya prptaye anadhigatasydhigamya asktktasya sktkriyyai (Upj(J) 26.7-10; ~ Skt.C 54 r2-4) Uj III.iv.6 imni ca te may audrikaudriki ikpadny khytni anyni cnvardhamsa prtimokastroddea uddiyamne royasi anyni ca te cryopdhyy grhayiyanti samnopdhyya samncrya laptaks salaptak sastutak sapremak (Upj(J) 26.11-14; ~ Skt.C 54 r4-7) Uj III.iv.7 ea tvam upasapanno varaprajasya sane / yathem na virgayasi durlabh kaasapada prsdikasya pravrajy pariuddhasyopasapad khyt satyanmn vai sabuddhena prajnat ea tvam yuman upasapanno 'pramdena sapdaya (Upj(J) 26.15- 27.3; ~ Skt.C 54 r7-v2) // // upasapdajapti sampta // //