Udanavarga Based on the edition by Franz Bernhard, Goettingen 1965 Input by Muneo Tokunaga (June 1, 2001) ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Ronald E. Emmerick's encoding for ³ ³ WordPerfect 5.1 DOS and related utility programmes ³ ³ BHELA, CARAKA etc. (DOS versions): ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 195 ³ ³ long A ù 249 ³ ³ long i Å 197 ³ ³ long I ý 253 ³ ³ long u Æ 198 ³ ³ long U ô 244 ³ ³ vocalic r ­ 173 ³ ³ vocalic R ã 227 ³ ³ long vocalic r Ì 204 ³ ³ vocalic l Ê 202 ³ ³ long vocalic l Ë 203 ³ ³ velar n Ç 199 ³ ³ velar N § 167 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t  194 ³ ³ retroflex T è 232 ³ ³ retroflex d ¬ 172 ³ ³ retroflex D Ö 214 ³ ³ retroflex n ï 239 ³ ³ retroflex N × 215 ³ ³ palatal s Ó 211 ³ ³ palatal S Á 193 ³ ³ retroflex s « 171 ³ ³ retroflex S å 229 ³ ³ anusvara æ 230 ³ ³ capital anusvara õ 245 ³ ³ visarga ÷ 247 ³ ³ capital visarga ê 234 ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ 1 anitya.varga Uv_1.0 : siddham Uv_1.1ab: stÅnam.iddham.vinodya.iha.samprahar«ya.ca.mÃnasam /[.stÅnamiddham.] Uv_1.1cd: Ó­ïuta.imam.pravak«yÃmi udÃnam.jina.bhëitam // Uv_1.2ab: evam.uktam.bhagavatÃ.sarva.abhij¤ena.tÃyinà / Uv_1.2cd: anukampakena.­«iïà ÓarÅra.antima.dhÃriïà // Uv_1.3ab: anityÃ.bata.saæskÃrÃ.utpÃda.vyaya.dharmiïa÷ / Uv_1.3cd: utpadya.hi.nirudhyante.te«Ãm.vyupaÓama÷.sukham // Uv_1.4ab: ko.nu.har«a÷.ka;Ãnanda;evam.prajvalite.sati / Uv_1.4cd: andha.kÃram.pravi«ÂÃ÷.stha.pradÅpam.na.gave«atha // Uv_1.5ab: yÃni.imÃny.apaviddhÃni.vik«iptÃni.diÓo.diÓam / Uv_1.5cd: kapota.varïÃny.asthÅni.tÃni.dr«ÂvÃ.iha.kÃ.rati÷ // Uv_1.6ab: yÃm.eva.prathamÃm.rÃtrim.garbhe.vasati.mÃnava÷ / Uv_1.6cd: avi«Âhita÷.sa.vrajati.gataÓ.ca.na.nivartate // Uv_1.7ab: sÃyam.eke.na.d­Óyante.kÃlyam.d­«ÂÃ.mahÃ.janÃ÷ / Uv_1.7cd: kÃlyam.ca.eke.na.d­«yante.sÃyam.d­«ÂÃ.mahÃ.janÃ÷ // Uv_1.8ab: tatra.ko.viÓvasen.martyo.daharo.asmi.iti.jÅvite / Uv_1.8cd: daharÃ.api.æriyante.hi.narÃ.nÃryaÓ.ca.n.ekaÓa÷ //[.anekaÓa÷.] Uv_1.9ab: garbha;eke.vinaÓyante.tathÃ.eke.sÆtikÃ.kule / Uv_1.9cd: paris­ptÃs.tathÃ.hy.eke.tathÃ.eke.paridhÃvina÷ // Uv_1.10ab: ye.ca.v­ddhÃ.ye.ca.dahrÃ.ye.ca.madhyama.puru«Ã÷ /[.pÆru«Ã÷.] Uv_1.10cd: anupÆrvam.pravrajanti.phalam.pakvam.va.bandhanÃt // Uv_1.11ab: yathÃ.phalÃnÃm.pakvÃnÃm.nityam.patanato.bhayam / Uv_1.11cd: evam.jÃtasya.martyasya.nityam.maraïato.bhayam // Uv_1.12ab: yathÃ.api.kumbha.kÃreïa.m­ttikÃ.bhÃjanam.k­tam / Uv_1.12cd: sarvam.bhedana.paryantam.evam.martyasya.jÅvitam // Uv_1.13ab: yathÃ.api.tantre.vitate.yad.yad.uktam.samupyate / Uv_1.13cd: alpam.bhavati.vÃtavyam.evam.martyasya.jÅvitam // Uv_1.14ab: yathÃ.api.va - - - - - - - - - - - - - - - - - / Uv_1.14cd: - - - ghatano.bhavati;evam.martyasya.jÅvitam // Uv_1.15ab: yathÃ.nadÅ.pÃrvatÅyÃ.gacchate.na.nivartate / Uv_1.15cd: evam.Ãyur.manu«yÃïÃm.gacchate.na.nivartate // Uv_1.16ab: kisaram.ca.parittam.ca.tac.ca.duhkhena.samyutam / Uv_1.16cd: udake.daï¬a.rÃjÅ.iva.k«ipram.eva.vinaÓyati // Uv_1.17ab: yathÃ.daï¬ena.gopÃlo.gÃ÷.prÃpayati.gocaram / Uv_1.17cd: evam.rogair.jarÃ.m­tyu÷.Ãyu÷.prÃpayate.n­ïÃm // Uv_1.18ab: atiyÃnti.hy.aho.rÃtrÃ.jÅvitam.ca.uparudhyate / Uv_1.18cd: Ãyu÷.k«Åyati.martyÃnÃm.kunadÅ«u.yathÃ.odakam // Uv_1.18Aab: ........................ jÅvitam.ca.uparudhyate / Uv_1.18Acd: ................................................ // Uv_1.19ab: dÅrghÃ.jÃgarato.rÃtrir.dÅrgham.ÓrÃntasya.yojanam / Uv_1.19cd: dÅrgho.bÃlasya.saæsÃra÷.saddharmam.avijÃnata÷ // Uv_1.20ab: putro.me.asti.dhanam.me.asti.ity.evam.bÃlo.vihanyate / Uv_1.20cd: ÃtmÃ.eva.hy.Ãtmano.na.asti.kasya.putra÷.kuto.dhanam // Uv_1.20Aab: maraïe ........................................... / Uv_1.20Acd: ................................................. // Uv_1.21ab: anekÃni.sahasrÃïi.nara.nÃrÅ.ÓatÃni.ca / Uv_1.21cd: bhogÃn.vai.samudÃnÅya.vaÓam.gacchanti.m­tyuna÷ // Uv_1.22ab: sarve.k«aya.antÃ.nicayÃ÷.patana.antÃ÷.samucchrayÃ÷ / Uv_1.22cd: samyogÃ.viprayoga.antÃ.maraïa.antam.hi.jÅvitam // Uv_1.23ab: sarve.sattvÃ.mari«yanti.maraïa.antam.hi.jÅvitam /[.satvÃ.] Uv_1.23cd: yathÃ.karma.gami«yanti.puïya.pÃpa.phala.upagÃ÷ // Uv_1.24ab: narakam.pÃpa.karmÃïa÷.k­ta.puïyÃs.tu.sad.gatim / Uv_1.24cd: anye.tu.mÃrgam.bhÃvya.iha.nirvÃsyanti.nirÃsravÃ÷ //[.bhÃvyeha.] Uv_1.25ab: na.eva.antarÅk.se.na.samudra.madhye.na.parvatÃnÃm.vivaram.praviÓya / Uv_1.25cd: na.vidyate.asau.p­thivÅ.pradeÓo.yatra.sthitam.na.prasaheta.m­tyuH // Uv_1.26ab: ye.ca.iha.bhÆtÃ.bhavi«yanti.vÃ.puna÷.sarve.gami«yanti.prahÃya.deham / Uv_1.26cd: tÃm.sarva.hÃnim.kuÓalo.viditvÃ.dharme.sthito.brahmacaryam.careta // Uv_1.27ab: jÅrïam.ca.d­«ÂvÃ.iha.tathÃ.eva.rogiïam.m­tam.ca.d­«ÂvÃ.vyapayÃta.cetasam / Uv_1.27cd: jahau.sa.dhÅro.g­ha.bandhanÃni.kÃmÃ.hi.lokasya.na.supraheyÃ÷ // Uv_1.28ab: jÅryanti.vai.rÃja.rathÃ÷.sucitrÃ.hy.atho.ÓarÅram.api.jarÃm.upaiti / Uv_1.28cd: satÃm.tu.dharmo.na.jarÃm.upaiti.santo.hi.tam.satsu.nivedayanti // Uv_1.29ab: dhik.tvÃm.astu.jare.grÃmye.virÆpa.karaïÅ.hy.asi / Uv_1.29cd: tathÃ.mano.ramam.bimbam.jarayÃ.hy.abhimarditam // Uv_1.30ab: yo.api.var«a.Óatam.jÅvet.so.api.m­tyu.parÃyaïa÷ / Uv_1.30cd: anu.hy.enam.jarÃ.hanti.vyÃdhir.vÃ.yadi.vÃ.antaka÷ // Uv_1.31ab: sadÃ.vrajanti.hy.anivartamÃnÃ.divÃ.ca.rÃtrau.ca.vilujyamÃnÃ÷ / Uv_1.31cd: matsyÃ;iva.atÅva.hi.tapyamÃnÃ.duhkhena.jÃti.maraïena.yuktÃ÷ // Uv_1.31Aab: .......... / Uv_1.31Acd: .......... / Uv_1.32ab: Ãyur.divÃ.ca.rÃtrau.ca.caratas.ti«Âhatas.tathà / Uv_1.32cd: nadÅnÃm.vÃ.yathÃ.sroto.gacchate.na.nivartate // Uv_1.33ab: ye«Ãm.rÃtri.diva.apÃye.hy.Ãyur.alpataram.bhavet / Uv_1.33cd: alpa.udake.va.matsyÃnÃm.kÃ.nu.te«Ãm.ratir.bhavet // Uv_1.34ab: parijÅrïam.idam.rÆpam.roga.nŬam.prabhaÇguram / Uv_1.34cd: bhetsyate.pÆty.asaædeham.maraïa.antam.hi.jÅvitam // Uv_1.35ab: aciram.bata.kÃyo.ayam.p­thivÅm.adhiÓe«yate / Uv_1.35cd: Óunyo.vyapeta.vij¤Ãno.nirastam.vÃ.ka¬aÇgaram //[.ÓÆnyo.] Uv_1.36ab: kim.anena.ÓarÅreïa.sravatÃ.pÆutinÃ.sadà / Uv_1.36cd: nityam.roga.abhibhÆtena.jarÃ.maraïa.bhÅruïà // Uv_1.37ab: anena.pÆti.kÃyena.hy.Ãtureïa.prabhaÇguïà / Uv_1.37cd: nigacchatha.parÃm.ÓÃntim.yoga.k«emam.anuttaram // Uv_1.38ab: iha.var«am.kari«yÃmi.hemantam.grÅ«mam.eva.ca / Uv_1.38cd: bÃlo.vicintayaty.evam.antarÃyam.na.paÓyati // Uv_1.39ab: tam.putra.paÓu.sammattam.vyÃsakta.manasam.naram / Uv_1.39cd: sutpam.grÃmam.mahaugha.eva.m­tyur.ÃdÃya.gacchati //[.mahaughaiva.] Uv_1.40ab: na.santi.putrÃs.trÃïÃya.na.pitÃ.na.api.bÃndhavÃ÷ / Uv_1.40cd: antakena.abhibhÆtasya.na.hi.trÃïÃ.bhavanti.te // Uv_1.41ab: idam.k­tam.me.kartavyam.idam.k­tvÃ.bhavi«yati / Uv_1.41cd: ity.evam.spandato.martyÃn.jarÃ.m­tyuÓ.ca.mardati // Uv_1.42ab: tasmÃt.sadÃ.dhyÃna.ratÃ÷.samÃhitÃ.hy.ÃtÃpino.jÃti.jarÃ.anta.darÓina÷ / Uv_1.42cd: mÃram.sasainyam.hy.abhibhÆya.bhik«avo.bhaveta.jÃtÅ.maraïasya.pÃragÃ÷ // 2 kÃmavarga Uv_2.1ab: kÃma.jÃnÃmi.te.mÆlam.saækalpÃt.kÃma.jÃyase / Uv_2.1cd: na.tvÃm.saækalpayi«yÃmi.tato.me.na.bhavi«yasi // Uv_2.2ab: kÃmebhyo.jÃyate.Óoka÷.kÃmebhyo.jÃyate.bhayam / Uv_2.2cd: kÃmebhyo.vipramuktÃnÃm.na.asti.Óoka÷.kuto.bhayam // Uv_2.3ab: ratibhyo.jÃyate.Óoko.ratibhyo.jÃyate.bhayam / Uv_2.3cd: ratibhhyo.vipramuktÃnÃm.na.asti.Óoka÷.kuto.bhayam // Uv_2.4ab: madhura.agrÃ.vipÃke.tu.kaÂukÃ.hy.abhinanditÃ÷ / Uv_2.4cd: kÃmÃ.dahanti.vai.bÃlÃn.ulkÃ.iva.amu¤cata÷.karam // Uv_2.5ab: na.tad.d­¬ham.bandhanam.Ãhur.ÃryÃ.yad.Ãyasam.dÃravam.balbajam.và / Uv_2.5cd: saærakta.cittasya.hi.manda.buddhe÷.putre«u.dÃre«u.ca.yÃ;avek«Ã // Uv_2.6ab: etad d­¬ham.bandhanam.Ãhur.ÃryÃ÷.samantata÷.susthiram.du«pramok«am / Uv_2.6cd: etad.api.chittvÃ.tu.parivrajanti.hy.anapek«iïa÷.kÃma.sukham.prahÃya // Uv_2.7ab: na.te.kÃmÃ.yÃni.citrÃïi.loke.saækalpa.rÃga÷.puru«asya.kÃma÷ / Uv_2.7cd: ti«Âhanti.citrÃïi.tathÃ.eva.loke;atha.atra.dhÅrÃ.vinayanti.chandam //[.cchandam.] Uv_2.8ab: na.santi.nityÃ.manuje«u.kÃmÃ÷.santi.tv.anityÃ÷.kÃmino.yatra.baddhÃ÷ / Uv_2.8cd: tÃæs.tu.prahÃya.hy.apunar.bhavÃya.hy.anÃgatam.m­tyu.dheyam.vadÃmi // Uv_2.9ab: chanda.jÃto.hy.avasrÃvÅ.manasÃ.anÃvilo.bhavet / Uv_2.9cd: kÃme«u.tv.apratibaddha.citta;Ærdhva.sroto.nirucyate // Uv_2.10ab: anupÆrveïa.medhÃvÅ.stokam.stokam.k«aïe.k«aïe / Uv_2.10cd: karmÃro.rajatasya.eva.nirdhamen.malam.Ãtmana÷ // Uv_2.11ab: ratha.kÃra;iva.carmaïa÷.parikartann.upÃnaham / Uv_2.11cd: yad.yaj.jahÃti.kÃmÃnÃm.tat.tat.sampadyate.sukham // Uv_2.12ab: sarvam.cet.sukham.iccheta.sarva.kÃmÃn.parityajet /[.kÃmÃm.] Uv_2.12cd: sarva.kÃma.parityÃgÅ.hy.atyantam.sukham.edhate // Uv_2.13ab: yÃvat.kÃmÃn.anusaran.na.t­ptim.manaso.adhyagÃt / Uv_2.13cd: tato.niv­ttim.pratipaÓyamÃnÃs.te.vai.t­ptÃ÷.praj¤ayÃ.ye.sut­ptÃ÷ // Uv_2.14ab: ÓreyasÅ.praj¤ayÃ.t­ptir.na.hi.kÃmair.vit­pyate / Uv_2.14cd: praj¤ayÃ.puru«am.t­ptam.t­«ïÃ.na.kurute.vaÓam // Uv_2.15ab: g­ddhÃ.hi.kÃme«u.narÃ÷.pramattÃ.hy.adharme.bata.te.ratÃ÷ / Uv_2.15cd: antarÃyam.na.te.paÓyanty.alpake.jÅvite.sati / Uv_2.16ab: durmedhasam.hanti.bhogo.na.tv.iha.Ãtma.gave«iïam / Uv_2.16cd: durmedhÃ.bhoga.t­«ïÃbhir.hanty.ÃtmÃnam.atho.parÃn // Uv_2.17ab: na.kar«Ãpaïa.var«eïa.t­pti÷.kÃmair.hi.vidyate / Uv_2.17cd: alpa.ÃsvÃda.sukhÃ÷.kÃmÃ;iti.vij¤Ãya.paï¬ita÷ // Uv_2.18ab: api.divye«u.kÃme«u.sa.ratim.na.adhigacchati / Uv_2.18cd: t­«ïÃ.k«aya.rato.bhavati.buddhÃnÃm.ÓrÃvaka÷.sadà // Uv_2.19ab: parvato.api.suvarïasya.samo.himavatÃ.bhavet / Uv_2.19cd: vittam.tam.nÃlam.ekasya.etaj.j¤ÃtvÃ.samam.caret //[.vittam.tam.na.alam.ekasya.] Uv_2.20ab: duhkham.hi.yo.veda.yato.nidÃnam.kÃme«u.jantu.sa.katham.rameta / Uv_2.20cd: upadhim.hi.loke.Óalyam.iti.matvÃ.tasya.eva.dhÅro.vinayÃya.Óik«et // 3 t­«ïÃvarga Uv_3.1ab: vitarka.pramathitasya.jantunas.tÅvra.rÃgasya.Óubha.anudarÓina÷ / Uv_3.1cd: bhÆyas.t­«ïÃ.pravardhate.gìham.hy.e«a.karoti.bandhanam // Uv_3.2ab: vitarka.vyupaÓame.tu.yo.rato.hy.aÓubham.bhÃvayate.sadÃ.sm­ta÷ / Uv_3.2cd: t­«ïÃ.hy.e«a.prahÃsyate.sa.tu.khalu.pÆti.karoti.bandhanam //[.e«Ã.]? Uv_3.3ab: kÃma.andha.jÃla.prak«iptÃs.t­«ïayÃ.ÃcchÃditÃ÷.prajÃ÷ / Uv_3.3cd: pramattÃ.bandhane.baddhÃ.matsyavat.kupinÃ.mukhe / Uv_3.3ef: jarÃ.maraïam.ÃyÃnti.vatsa÷.k«Årapaka;iva.mÃtaram // Uv_3.4ab: manujasya.pramatta.cÃriïas.t­«ïÃ.vardhati.mÃlutÃ.iva.hi /[.mÃluteva.hi.] Uv_3.4cd: sa.hi.saæsarate.puna÷.puna÷.phalam.icchann.iva.vÃnaro.vane // Uv_3.5ab: saritÃni.vai.snehitÃni.vai.saumanasyÃni.bhavanti.jantuna÷ / Uv_3.5cd: ye.sÃtasitÃ÷.sukha.e«iïas.te.vai.jÃti.jarÃ.upagÃ.narÃ÷ // Uv_3.6ab: t­«ïÃbhir.upask­tÃ÷.prajÃ÷.paridhÃvanti.ÓaÓÃ.va.vÃgurÃm / Uv_3.6cd: samyojanai÷.saÇga.saktÃ.duhkham.yÃnti.puna÷.punaÓ.cira.rÃtram // Uv_3.7ab: t­«ïayÃ.grathitÃ÷.sattvÃ.rakta.cittÃ.bhavÃ.bhave /[.satvÃ.] Uv_3.7cd: te.yoga.yukta.mÃreïa.hy.ayoga.k«emiïo.janÃ÷ / Uv_3.7ef: jarÃ.maraïam.ÃyÃnti.yogÃ.hi.duratikramÃ÷ // Uv_3.8ab: yas.tu.t­«ïÃm.prahÃya.iha.vÅta.t­«ïo.bhavÃ.bhave / Uv_3.8cd: t­«ïayÃ.vibhavad.bhik«ur.anicchu÷.parinirv­ta÷ // Uv_3.9ab: ya;etÃm.sahate.grÃmyÃm.t­«ïÃm.loke.sudustyajÃm / Uv_3.9cd: ÓokÃs.tasya.pravardhante.hy.avav­«ÂÃ.bÅraïÃ.yathà // Uv_3.10ab: yas.tv.etÃm.tyajate.grÃmyÃm.t­«ïÃm.loke.sudustyajÃm / Uv_3.10cd: ÓokÃs.tasya.nivartante;uda.bindur.iva.pu«karÃt // Uv_3.11ab: tad.vai.vadÃmi.bhadram.vo.yÃvanta÷.stha.samÃgatÃ÷ / Uv_3.11cd: t­«ïÃm.samÆlam.khanata.uÓÅra.arthÅ.iva.bÅraïÃm / Uv_3.11ef: t­«ïÃyÃ÷.khÃta.mÆlÃyÃ.na.asti.Óoka÷.kuto.bhayam // Uv_3.12ab: t­«ïÃ.dvitÅya÷.puru«o.dÅrgham.adhvÃnam.ÃÓayà / Uv_3.12cd: puna÷.puna÷.saæsarate.garbham.eti.puna÷.puna÷ / Uv_3.12ef: ittham.bhÃva.anyathÅ.bhÃva÷.saæsÃre.tv.Ãgatim.gatim // Uv_3.13ab: tÃm.tu.t­«ïÃm.prahÃya.iha.vÅta.t­«ïo.bhavÃ.bhave / Uv_3.13cd: na.asau.puna÷.saæsarate.t­«ïÃ.hy.asya.na.vidyate // Uv_3.14ab: yayÃ.devÃ.manu«yÃÓ.ca.sitÃs.ti«Âhanti.hÃrthikÃ÷ / Uv_3.14cd: tarata.etÃm.vi«aktikÃm.k«aïo.vo.mÃ.hy.upatyagÃt / Uv_3.14ef: k«aïa.atÅtÃ.hi.Óocante.narake«u.samarpitÃ÷ // Uv_3.15ab: t­«ïÃ.hi.hetu÷.saritÃ.vi«aktikÃ.gaï¬asya.nityam.vis­tÃ.iha.jÃlinÅ / Uv_3.15cd: latÃm.pipÃsÃm.apanÅya.sarvaÓo.nivartate.duhkham.idam.puna÷.puna÷ // Uv_3.16ab: yathÃ.api.mÆlair.anupadrutai÷.sadÃ.chinno.api.v­k«a÷.punar.eva.jÃyate / Uv_3.16cd: evam.hi.t­«ïÃ.anuÓayair.anuddh­tair.nirvartate.duhkham.idam.puna÷.puna÷ // Uv_3.17ab: yathÃ.api.Óalyo.d­¬ham.ÃtmanÃ.k­tas.tam.eva.hanyÃd.balasÃ.tv.adhi«Âhita÷ / Uv_3.17cd: tathÃ.tv.iha.ÃdhyÃtma.samutthitÃ.latÃs.t­«ïÃ.vadhÃya.upanayanti.prÃïinÃm // Uv_3.18ab: etad.ÃdÅnavam.j¤ÃtvÃ.t­«ïÃ.duhkhasya.sambhavam / Uv_3.18cd: vÅta.t­«ïo.hy.anÃdÃna÷.sm­to.bhik«u÷.parivrajet // 4 apramÃdavarga Uv_4.1ab: apramÃdo.hy.am­ta.padam.pramÃdo.m­tyuna÷.padam / Uv_4.1cd: apramattÃ.na.æriyante.ye.pramattÃ÷.sadÃ.m­tÃ÷ // Uv_4.2ab: etÃm.viÓe«atÃm.j¤ÃtvÃ.hy.apramÃdasya.paï¬ita÷ / Uv_4.2cd: apramÃdam.pramudyeta.nityam.Ãrya÷.sva.gocaram // Uv_4.3ab: apramattÃ÷.sÃtatikÃ.nityam.d­¬ha.parÃkramÃ÷ / Uv_4.3cd: sp­Óanti.dhÅrÃ.nirvÃïam.yoga.k«emam.anuttaram // Uv_4.4ab: pramÃdam.apramÃdena.yadÃ.nudati.paï¬ita÷ / Uv_4.4cd: praj¤Ã.prasÃdam.Ãruhya.tv.aÓoka÷.ÓokinÅm.prajÃm / Uv_4.4ef: parvatasthÃ.eva.bhÆmisthÃn.dhÅro.bÃlÃn.avek«ate // Uv_4.5ab: uttÃnena.apramÃdena.samyamena.damena.ca / Uv_4.5cd: dvÅpam.karoti.medhÃvÅ.tam.ogho.na.abhimardati // Uv_4.6ab: utthÃnavata÷.sm­ta.Ãtmana÷.Óubha.cittasya.niÓÃmya.cÃriïa÷ / Uv_4.6cd: samyatasya.hi.dharma.jÅvino.hy.apramattasya.yaÓo.abhivardhate // Uv_4.7ab: adhicetasi.mÃ.pramadyata.pratatam.mauna.pade«u.Óik«ata / Uv_4.7cd: ÓokÃ.na.bhavanti.tÃyino.hy.upaÓÃntasya.sadÃ.sm­ta.Ãtmana÷ // Uv_4.8ab: hÅnÃm.dharmÃm.na.seveta.pramÃdena.na.saævaset / Uv_4.8cd: mithyÃ.d­«Âim.na.roceta.na.bhavel.loka.vardhana÷ // Uv_4.9ab: samyag.d­«Âir.adhÅmÃtrÃ.laukikÅ.yasya.vidyate / Uv_4.9cd: api.jÃti.sahasrÃïi.na.asau.gacchati.durgatim // Uv_4.10ab: pramÃdam.anuvartante.bÃlÃ.durmedhaso.janÃ÷ / Uv_4.10cd: apramÃdam.tu.medhÃvÅ.dhanam.Óre«ÂhÅ.iva.rak«ati // Uv_4.11ab: pramÃdam.anuvartante.bÃlÃ.durmedhaso.janÃ÷ / Uv_4.11cd: apramatta÷.sadÃ.dhyÃyÅ.prÃpnute.hy.Ãsrava.k«ayam // Uv_4.12ab: pramÃdam.na.anuyujyeta.na.kÃma.rati.saæstavam / Uv_4.12cd: apramatta÷.sadÃ.dhyÃyÅ.prÃpnute.hy.acalam.sukham // Uv_4.13ab: na.ayam.pramÃda.kÃla÷.syÃd.aprÃpte.hy.Ãsrava.k«aye / Uv_4.13cd: mÃra÷.pramattam.anveti.siæham.vÃ.m­ga.mÃt­kà // Uv_4.14ab: sthÃnÃni.catvÃri.nara÷.pramatta;Ãpadyate.ya÷.para.dÃra.sevÅ / Uv_4.14cd: apuïya.lÃbham.hy.anikÃma.ÓayyÃm.nindÃm.t­tÅyam.narakam.caturtham // Uv_4.15ab: apuïya.lÃbham.ca.gatim.ca.pÃpikÃm.bhÅtasya.bhÅtÃbhir.atha.alpikÃm.ratim/ Uv_4.15cd: nindÃm.ca.paÓyan.nwpateÓ.ca.daï¬am.parasya.dÃrÃïi.vivarjayeta // Uv_4.15_ab: apuïya.lÃbhaÓ.ca.gatiÓ.ca.pÃpikÃ.bhÅtasya.bhÅtÃbhir.atha.alpikÃ.rati÷ / Uv_4.15_cd: rÃjÃ.ca.daï¬am.gurukam.dadÃti.kÃyasya.bhedÃd.narake«u.paÓyate // Uv_4.16ab: pratiyatyÃ.iva.tat.kuryÃd.yaj.jÃnedd.hitam.Ãtmana÷ / Uv_4.16cd: na.ÓÃkaÂika.cintÃbhir.mandam.dhÅra÷.parÃkramet // Uv_4.17ab: yathÃ.ÓÃkaÂiko.mÃrgam.samam.hitvÃ.mahÃ.patham / Uv_4.17cd: vi«amam.mÃrgam.Ãgamya.chinna.ak«a÷.Óocate.bh­Óam // Uv_4.18ab: evam.dharmÃd.apakramya.hy.adharmam.anuvartya.ca / Uv_4.18cd: bÃlo.m­tyu.vaÓam.prÃptaÓ.chinna.ak«a;iva.Óocate // Uv_4.19ab: yat.k­tyam.tad.apaviddham.ak­tyam.kriyate.puna÷ / Uv_4.19cd: uddhatÃnÃm.pramattÃnÃm.te«Ãm.vardhanti;ÃsravÃ÷ / Uv_4.19ef: ÃsravÃs.te«u.vardhante;ÃrÃt.te.hy.Ãsrava.k«ayÃt // Uv_4.20ab: ye«Ãm.tu.susamÃrabdhÃ.nityam.kÃya.gatÃ.sm­ti÷ / Uv_4.20cd: ak­tyam.te.na.kurvanti.k­tye.sÃtatya.kÃriïa÷ / Uv_4.20ef: sm­tÃnÃm.samprajÃnÃnÃm.astam.gacchanti.ÃsravÃ÷ // Uv_4.21ab: na.tÃvatÃ.dharma.dharo.yÃvatÃ.bahu.bhëate / Uv_4.21cd: yas.tv.iha.alpam.api.ÓrutvÃ.dharmam.kÃyena.vai.sp­Óet / Uv_4.21ef: sa.vai.dharma.dharo.bhavati.yo.dharme.na.pramÃdyate // Uv_4.22ab: subahv.api.iha.sahitam.bhëamÃïo.na.tat.karo.bhavati.nara÷.pramatta÷ / Uv_4.22cd: gopÃ.eva.gÃ÷.saægaïayan.pare«Ãm.na.bhÃgavÃn.ÓrÃmaïya.arthasya.bhavati //[bhÃgavÃn.ÓrÃmaïya.arthasya.] Uv_4.23ab: alpam.api.cet.sahitam.bhëamÃïo.dharmasya.bhavati.hy.anudharma.cÃrÅ / Uv_4.23cd: rÃgam.ca.do«am.ca.tathaiva.moham.prahÃya.bhÃgÅ.ÓrÃmaïya.arthasya.bhavati // Uv_4.24ab: apramÃdam.praÓaæsanti.pramÃdo.garhita÷.sadà / Uv_4.24cd: apramÃdena.maghavÃn.devÃnÃm.Óre«ÂhatÃm.gata÷ // Uv_4.25ab: apramÃdam.praÓaæsanti.sadÃ.k­tye«u.paï¬itÃ÷ / Uv_4.25cd: apramatto.hy.ubhÃv.arthÃv.atig­hïÃti.paï¬ita÷ // Uv_4.26ab: d­«Âa.dhÃrmika;eko.arthas.tathÃ.anya÷.sÃmparÃyika÷ / Uv_4.26cd: artha.abhisamayÃd.dhÅra÷.paï¬ito.hi.nirucyate // Uv_4.27ab: apramÃda.rato.bhik«u÷.pramÃde.bhaya.darÓaka÷ / Uv_4.27cd: durgÃd.uddharate.tmÃnam.paÇka.sannaiva.ku¤jara÷ //[.ÃtmÃnam.][.paÇkasannaiva.] Uv_4.28ab: apramÃda.rato.bhik«u÷.pramÃde.bhaya.darÓaka÷ / Uv_4.28cd: dhunÃti.pÃpakÃm.dharmÃm.pattrÃïi.iva.hi.mÃruta÷ // Uv_4.29ab: apramÃda.rato.bhik«u÷.pramÃde.bhaya.darÓaka÷ / Uv_4.29cd: samyojanam.aïu.sthÆlam.dahann.agnir.iva.gacchati // Uv_4.30ab: apramÃda.rato.bhik«u÷.pramÃde.bhaya.darÓaka÷ / Uv_4.30cd: sp­Óati.hy.anupÆrveïa.sarva.samyojana.k«ayam // Uv_4.31ab: apramÃda.rato.bhik«u÷.pramÃde.bhaya.darÓaka÷ / Uv_4.31cd: pratividhyate.padam.ÓÃntam.saæskÃra.upaÓamam.sukham // Uv_4.32ab: apramÃda.rato.bhik«u÷.pramÃde.bhaya.darÓaka÷ / Uv_4.32cd: abhavya÷.parihÃïÃya.nirvÃïasya.eva.so.antike // Uv_4.33ab: utti«Âhata.vyÃyamata.d­¬ham.Óik«ata ÓÃntaye / Uv_4.33cd: asm­tiÓ.ca.pramÃdaÓ.caiva.anutthÃnam.asamyama÷ // Uv_4.34ab: nidrÃ.tandrÅr.anÃyoga;ete.Óik«Ã.antarÃyikÃ÷ / Uv_4.34cd: tad.aÇgam.paribudhyadhvam.sm­tir.mÃ.antar.adhÅyata // Uv_4.35ab: utti«Âhen.na.pramÃdyeta.dharmam.sucaritam.caret / Uv_4.35cd: dharma.cÃrÅ.sukham.Óete.hy.asmiæl.loke.paratra.ca /[.asmim.loke.] Uv_4.36ab: apramÃda.ratÃ.bhavata.suÓÅlÃ.bhavata.bhik«ava÷ / Uv_4.36cd: susamÃhita.saækalpÃ÷.sva.cittam.anurak«ata // Uv_4.37ab: Ãrabhadhvam.ni«kramadhvam.yujyadhvam.buddha.ÓÃsane / Uv_4.37cd: dhunidhvam.m­tyuna÷.sainyam.na¬ÃgÃram.iva.ku¤jara÷ //[.na¬a.agÃram.] Uv_4.38ab: yo.hy.asmin.dharma.vinaye.tv.apramatto.bhavi«yati / Uv_4.38cd: prahÃya.jÃti.saæsÃram.duhkhasya.antam.sa.yÃsyati // 5 priyavarga Uv_5.1ab: priyebhyo.jÃyate.Óoka÷.priyebhyo.jÃyate.bhayam / Uv_5.1cd: priyebhyo.vipramuktÃnÃm.na.asti.Óoka÷.kuto.bhayam // Uv_5.2ab: priyebhyo.jÃyate.Óoka÷.priyebhyo.jÃyate.bhayam / Uv_5.2cd: priyÃïÃm.anyathÅ.bhÃvÃd.unmÃdam.api.gacchati // Uv_5.3ab: ÓokÃ.hi.ye.vai.paridevitam.ca.duhkham.ca.lokasya.hi.naikarÆpam / Uv_5.3cd: priyam.pratÅtya.iha.tad.asti.sarvam.priye.asati.syÃn.na.kathaæcid.etat // Uv_5.4ab: tasmÃdd.hi.te.sukhitÃ.vÅta.ÓokÃ.ye«Ãm.priyam.na.asti.kathaæcid.eva / Uv_5.4cd: tasmÃd.aÓokam.padam.e«amÃïa÷.priyam.na.kurvÅta.hi.jÅva.loke // Uv_5.5ab: mÃ.priyai÷.saægamo.jÃtu.mÃ.ca.syÃd.apriyai÷.sadà / Uv_5.5cd: priyÃïÃm.adarÓanam.duhkham.apriyÃïÃm.ca.dharÓanam // Uv_5.6ab: priyÃïÃm.ca.vinÃ.bhÃvÃd.apriyÃïÃm.ca.saægamÃt / Uv_5.6cd: tÅvra;utpadyate.Óoko.jÅryante.yena.mÃnavÃ÷ // Uv_5.7ab: priyam.m­tam.kÃla.gatam.j¤Ãtaya÷.sahitÃ÷.sthitÃ÷ / Uv_5.7cd: Óocanti.dÅrgham.adhvÃnam.duhkho.hi.priya.saægama÷ // Uv_5.8ab: tasmÃt.priyam.na.kurvÅta.priya.bhÃvo.hi.pÃpaka÷ / Uv_5.8cd: granthÃs.te«Ãm.na.vidyante.ye«Ãm.na.asti.priya.apriyam / Uv_5.9ab: ayuge.yujya.ca.ÃtmÃnam.yuge.ca.ayujya.sarvadà / Uv_5.9cd: artham.hitvÃ.priya.grÃhÅ.sp­hayaty.artha.yogine // Uv_5.10ab: priya.rÆpa.sÃta.grathitÃ.deva.kÃyÃ÷.p­thak.sthitÃ÷ / Uv_5.10cd: ÃghÃdina÷.paridyÆnÃ.m­tyu.rÃja.vaÓam.gatÃ÷ // Uv_5.11ab: ye.vai.divÃ.ca.rÃtrau.caiva;apramattÃ÷.priyam.jahati.nityam / Uv_5.11cd: te.vai.khananti.tv.agha.mÆlam.m­tyu-r-Ãmi«am.durativartyam // Uv_5.12ab: asÃdhu.sÃdhu.rÆpeïa.priya.rÆpeïa.ca.apriyam / Uv_5.12cd: duhkham.sukhasya.rÆpeïa.pramattÃn abhimardati // Uv_5.13ab: ÃtmÃnam.cet.priyam.vidyÃn.na.enam.pÃpena.yojayet / Uv_5.13cd: na.hy.etat.sulabham.bhavati.sukham.du«k­ta.kÃriïà // Uv_5.14ab: ÃtmÃnam.cet.priyam.vidyÃn.na.enam.pÃpena.yojayet / Uv_5.14cd: etadd.hi.sulabham.bhavati.sukham.suk­ta.kÃriïà // Uv_5.15ab: ÃtmÃnam.cet.priyam.vidyÃd.rak«ed.enam.surak«itam / Uv_5.15cd: yathÃ.pratyanta.nagaram.gambhÅra.parikham.d­¬ham / Uv_5.15ef: trayÃïÃm.anyatamam.yÃmam.pratijÃgreta.paï¬ita÷ // Uv_5.16ab: ÃtmÃnam.cet.priyam.vidyÃd.gopayet.tam.sugopitam / Uv_5.16cd: yathÃ.pratyanta.nagaram.guptam.antar.bahisthiram /[.antar.bahi÷.sthiram.] Uv_5.17ab: evam.gopayata.ÃtmÃnam.k«aïo.vo.mÃ.hy.upatyagÃt / Uv_5.17cd: k«aïa.atÅtÃ.hi.Óocante.narake«u.samarpitÃ÷ // Uv_5.18ab: sarvÃ.diÓas.tv.anuparigamya.cetasÃ.na.eva.adhyagÃt.priyataram.Ãtmana÷.kvacit / Uv_5.18cd: evam.priya÷.p­thag.ÃtmÃ.pare«Ãm.tasmÃn.na.hiæsyÃt.param.Ãtma.kÃraïam // Uv_5.19ab: sarve.daï¬asya.bibhyanti.sarve«Ãm.jÅvitam.priyam / Uv_5.19cd: ÃtmÃnam.upamÃm.k­tvÃ.na.eva.hanyÃn.na.ghÃtayet // Uv_5.20ab: cira.pravÃsinam.yadvad.dÆrata÷.svastinÃ.Ãgatam / Uv_5.20cd: j¤Ãtaya÷.suh­do.mitrÃÓ.ca.abhinandanti.Ãgatam // Uv_5.21ab: k­ta.puïyam.tathÃ.martyam.asmÃæl.lokÃt.param.gatam /[.asmÃl.lokÃt.] Uv_5.21cd: puïyÃny.eva.abhinandanti.priyam.j¤Ãtim.iva.Ãgatam // Uv_5.22ab: tasmÃt.kuruta.puïyÃnÃm.nicayam.sÃmparÃyikam / Uv_5.22cd: puïyÃni.para.loke.hi.prati«ÂhÃ.prÃïinÃm.hi.sà // Uv_5.23ab: puïyam.devÃ÷.praÓaæsanti.sama.caryÃm.ca.yaÓ.caret / Uv_5.23cd: iha.ca.anindito.bhavati.pretya.svarge.ca.modate // Uv_5.24ab: dharmastham.ÓÅla.sampannam.hrÅmantam.satya.vÃdinam / Uv_5.24cd: Ãtmana÷.kÃrakam.santam.tam.jana÷.kurute.priyam // Uv_5.25ab: pare«Ãm.ca.priyo.bhavati.hy.Ãtma.artham.kriyate.api.ca / Uv_5.25cd: d­«Âe.ca.dharme.prÃÓaæsya÷.sÃmparÃye.ca.sad.gati÷ // Uv_5.26ab: avavadeta.anuÓÃsÅta.ca.asabhyÃc.ca.nivÃrayet / Uv_5.26cd: asatÃm.na.priyo.bhavati.satÃm.bhavati.tu.priya÷ // Uv_5.27ab: asantaÓ.caiva.santaÓ.ca.nÃnÃ.yÃnti.tv.itaÓ.cyutÃ÷ / Uv_5.27cd: asanto.narakam.yÃnti.santa÷.svarga.parÃyaïÃ÷ // 6 ÓÅlavarga Uv_6.1ab: ÓÅlam.rak«eta.medhÃvÅ.prÃrthayan.vai.sukha.trayam /[.prÃrthayaæ.] Uv_6.1cd: praÓaæsÃ.vitta.lÃbham.ca.pretya.svarge.ca.modanam // Uv_6.2ab: sthÃnÃny.etÃni.sampaÓyan.ÓÅlam.rak«eta.paï¬ita÷ / Uv_6.2cd: Ãryo.darÓana.sampanna÷.sa.loke.labhate.Óivam // Uv_6.3ab: sukham.ÓÅla.samÃdÃnam.kÃyo.na.paridahyate / Uv_6.3cd: sukham.ca.rÃtrau.svapati.pratibhuddhaÓ.ca.nandati // Uv_6.4ab: ÓÅlam.yÃvaj.jarÃ.sÃdhu.ÓraddhÃ.sÃdhu.prati«Âhità / Uv_6.4cd: praj¤Ã.narÃïÃm.ratnam.vai.puïyam.corai÷.sudurharam // Uv_6.5ab: k­tvÃ.puïyÃni.sapraj¤o.dattvÃ.dÃnÃni.ÓÅlavÃn /[.datvÃ.] Uv_6.5cd: iha.ca.atha.paratra.asau.sukham.samadhigacchati // Uv_6.6ab: ÓÅle.prati«Âhito.bhik«ur.indriyaiÓ.ca.susaæv­ta÷ / Uv_6.6cd: bhojane.ca.api.mÃtraj¤o.yukto.jÃgarikÃsu.ca // Uv_6.7ab: viharann.evam.ÃtÃpÅ.hy.aho.rÃtram.atandrita÷ / Uv_6.7cd: abhavya÷.parihÃïÃya.nirvÃïasya.eva.so.antike // Uv_6.8ab: ÓÅle.prati«Âhito.bhik«uÓ.cittam.praj¤Ãm.ca.bhÃvayet / Uv_6.8cd: ÃtÃpÅ.nipako.nityam.prÃpnuyÃd.duhkha.saæk«ayam // Uv_6.9ab: tasmÃt.satata.ÓÅlÅ.syÃt.samÃdher.anurak«aka÷ / Uv_6.9cd: vipaÓyanÃyÃm.Óik«ec.ca.samprajÃna.pratism­ta÷ // Uv_6.10ab: sa.tu.vik«Åïa.samyoga÷.k«Åïa.mÃno.niraupadhi÷ / Uv_6.10cd: kÃyasya.bhedat.sapraj¤a÷.saækhyÃn.na.upaiti.nirv­ta÷ // Uv_6.111ab: ÓÅlam.samÃdhi÷.praj¤Ã.ca.yasya.hy.ete.subhÃvitÃ÷ / Uv_6.11cd: so.atyanta.ni«Âho.vimalas.tv.aÓoka÷.k«Åïa.sambhava÷ // Uv_6.12ab: saÇgÃt.pramukto.hy.asita;Ãj¤ÃtÃvÅ.niraupadhi÷ / Uv_6.12cd: atikramya.mÃra.vi«ayam.Ãdityo.vÃ.virocate // Uv_6.13ab: uddhatasya.pramattasya.bhik«uïo.bahir.Ãtmana÷ / Uv_6.13cd: ÓÅlam.samÃdhi÷.praj¤Ã.ca.pÃripÆrim.na.gacchati // Uv_6.14ab: channam.eva.abhivar«ati.viv­tam.na.abhivar«ati / Uv_6.14cd: tasmÃdd.hi.channam.vivared.evam.tam.na.abhivar«ati //[.cchannam.] Uv_6.15ab: etadd.hi.d­«ÂvÃ.Óik«eta.sadÃ.ÓÅle«u.paï¬ita÷ / Uv_6.15cd: nirvÃïa.gamanam.mÃrgam.k«ipram.eva.viÓodhayet // Uv_6.16ab: na.pu«pa.gandha÷.prativÃtam.eti.na.vÃhnijÃt.tagarÃc.candanÃd.và / Uv_6.16cd: satÃm.tu.gandha÷.prativÃtam.eti.sarvÃ.diÓa÷.sat.puru«a÷.pravÃti // Uv_6.17ab: tagarÃc.candanÃc.ca.api.vÃr«ikÃyÃs.tathÃ.utpalÃt / Uv_6.17cd: etebhyo.gandha.jÃtebhya÷.ÓÅla.gandhas.tv.anuttara÷ // Uv_6.18ab: alpa.mÃtro.hy.ayam.gandho.yo.ayam.tagara.candanÃt / Uv_6.18cd: yas.tu.ÓÅlavatÃm.gandho.vÃti.deve«v.api.iha.sa÷ / Uv_6.19ab: te«Ãm.viÓuddha.ÓÅlÃnÃm.apramÃda.vihÃriïÃm / Uv_6.19cd: samyag.Ãj¤Ã.vimuktÃnÃm.mÃro.mÃrgam.na.vindati // Uv_6.20ab: e«a.k«ema.gamo.mÃrga;e«a.mÃrgo.viÓuddhaye / Uv_6.20cd: pratipannakÃ÷.prahÃsyanti.dhyÃyino.mÃra.bandhanam // 7 sucaritavarga Uv_7.1ab: kÃya.prado«am.rak«eta.syÃt.kÃyena.susaæv­ta÷ / Uv_7.1cd: kÃya.duÓcaritam.hitvÃ.kÃyena.suk­tam.caret // Uv_7.2ab: vÃca÷.prado«am.rak«eta.vacasÃ.saæv­to.bhavet / Uv_7.2cd: vÃco.duÓcaritam.hitvÃ.vÃcÃ.sucaritam.caret // Uv_7.3ab: mana÷.prado«am.rak«eta.manasÃ.saæv­to.bhavet / Uv_7.3cd: mano.duÓcaritam.hitvÃ.mana÷.sucaritam.caret // Uv_7.4ab: kÃya.duÓcaritam.hitvÃ.vaco.duÓcaritÃni.ca / Uv_7.4cd: mano.duÓcaritam.hitvÃ.yac.ca.anyad.do«a.saæhitam // Uv_7.5ab: kÃyena.kuÓalam.kuryÃd.vacasÃ.kuÓalam.bahu / Uv_7.5cd: manasÃ.kuÓalam.kuryÃd.apramÃïam.niraupadhim // Uv_7.6ab: kÃyena.kuÓalam.k­tvÃ.vacasÃ.cetasÃ.api.ca / Uv_7.6cd: iha.ca.atha.paratra.asau.sukham.samadhigacchati // Uv_7.7ab: ahiæsakÃ.vai.munayo.nityam.kÃyena.saæv­tÃ÷ / Uv_7.7cd: te.yÃnti.hy.acyutam.sthÃnam.yatra.gatvÃ.na.Óocati // Uv_7.8ab: ahiæsakÃ.vai.munayo.nityam.vÃcÃ.susaæv­tÃ÷ / Uv_7.8cd: te.yÃnti.hy.acyutam.sthÃnam.yatra.gatvÃ.na.Óocati // Uv_7.9ab: ahiæsakÃ.vai.munayo.manasÃ.nitya.saæv­tÃ÷ / Uv_7.9cd: te.yÃnti.hy.acyutam.sthÃnam.yatra.gatvÃ.na.Óocati // Uv_7.10ab: kÃyena.saæv­tÃ.dhÅrÃ.dhÅrÃ.vÃcÃ.susaæv­tÃ÷ / Uv_7.10cd: manasÃ.saæv­tÃ.dhÅrÃ.dhÅrÃ÷.sarvatra.saæv­tÃ÷ / Uv_7.10ef: te.yÃnti.hy.acyutam.sthÃnam.yatra.gatvÃ.na.Óocati // Uv_7.11ab: kÃyena.saævara÷.sÃdhu.sÃdhu.vÃcÃ.ca.saævara÷ / Uv_7.11cd: manasÃ.saævara÷.sÃdhu.sÃdhu.sarvatra.saævara÷ / Uv_7.11ef: sarvatra.saæv­to.bhik«u÷.sarva.duhkhÃt.pramucyate // Uv_7.12ab: vÃcÃ.anurak«Å.manasÃ.susaæv­ta÷.kÃyena.caiva.akuÓalam.na.kuryÃt / Uv_7.12cd: etÃm.ÓubhÃm.karma.pathÃm.viÓodhayann.ÃrÃdhayen.mÃrgam.­«i.praveditam // 8 vÃcavarga Uv_8.1ab: abhÆta.vÃdÅ.narakÃn.upaiti.yaÓ.ca.anyad.apy.Ãcarati.iha.karma / Uv_8.1cd: ubhau.hi.tau.pretya.samau.niruktau.nihÅna.dharmau.manujau.paratra // Uv_8.2ab: puru«asya.hi.jÃtasya.kuÂhÃrÅ.jÃyate.mukhe / Uv_8.2cd: yayÃ.chinatti.ha.ÃtmÃnam.vÃcÃ.durbhëitam.vadan // Uv_8.3ab: yo.nindiyÃm.praÓaæsati.tÃn.api.nindati.ye.praÓaæsiyÃ÷ / Uv_8.3cd: sa.cinoti.mukhena.tam.kalim.kalinÃ.tena.sukham.na.vindati // Uv_8.4ab: alpa.mÃtro.hy.ayam.kalir.ya;ihha.ak«eïa.dhanam.parÃjayet / Uv_8.4cd: ayam.atra.mahattara÷.kalir.ya÷.sugate«u.mana÷.pradÆ«ayet // Uv_8.5ab: Óatam.sahasrÃïi.nirarbudÃni.«aÂ.triæÓatim.pa¤ca.tathÃ.arbudÃni / Uv_8.5cd: yÃn.Ãrya.garhÅ.narakÃn.upaiti.vÃcam.manaÓ.ca.praïidhÃya.pÃpakam // Uv_8.6ab: asatam.hi.vadanti.pÃpa.cittÃ.narakam.vardhayate.vadhÃya.nityam / Uv_8.6cd: anavadya.balas.titÅk«ate.tÃm.manaso.hy.ÃvilatÃm.vivarjayitvà //[.titik«ate.] Uv_8.7ab: ya÷.ÓÃsanam.hy.arhatÃm.ÃryÃïÃm.dharma.jÅvinÃm / Uv_8.7cd: pratikroÓati.durmedhÃ.d­«Âim.nihÓritya.pÃpikÃm / Uv_8.8ab: kalyÃïikÃm.vimu¤ceta.na.eva.mu¤ceta.pÃpikÃm / Uv_8.8cd: muktÃ.kalyÃïikÅ.Óreyo.muktÃ.tapati.pÃpikà // Uv_8.9ab: na.ca.mukte.pramu¤cet.tÃm.mu¤camÃno.hi.bÃdhyate / Uv_8.9cd: na.evam.ÃryÃ÷.pramu¤canti.muktÃ.bÃlair.hi.pÃpikà // Uv_8.10ab: mukhena.samyato.bhik«ur.manda.bhëÅ.hy.anuddhata÷ / Uv_8.10cd: artham.dharmam.ca.deÓayati.madhuram.tasya.bhëitam // Uv_8.11ab: subhëitam.hy.uttamam.Ãhur.ÃryÃ.dharmam.vaden.na.adharmam.tad.dvitÅyam / Uv_8.11cd: priyam.vaden.na.apriyam.tat.t­tÅyam.satyam.vaden.na.asatyam.tac.caturtham // Uv_8.12ab: tÃm.eva.vÃcam.bhëeta.yayÃ.ÃtmÃnam.na.tÃpayet / Uv_8.12cd: parÃæÓ.ca.na.vihiæseta.sÃ.hi.vÃk.sÃdhu.bhëità // Uv_8.13ab: priya.udyam.eva.bhëeta.yÃ.hi.vÃcÃ.abhinandità / Uv_8.13cd: na.ÃdadÃti.yayÃ.pÃpam.bhëamÃïa÷.sadÃ.priyam // Uv_8.14ab: satyÃ.syÃd.am­tÃ.vÃcÃ.satya.vÃcÃ.hy.anuttarà / Uv_8.14cd: satyam.arthe.ca.dharme.ca.vÃcam.Ãhu÷.prati«ÂhitÃm // Uv_8.15ab: yÃm.buddho.bhëate.vÃcam.k«emÃm.nirvÃïa.prÃptaye / Uv_8.15cd: duhkhasya.anta.kriyÃ.yuktÃm.sÃ.hi.vÃk.sÃdhu.bhëità // 9 karmavarga Uv_9.1ab: eka.dharmam.atÅtasya.m­«Ã.vÃdasya.jantuna÷ / Uv_9.1cd: vitÅrïa.para.lokasya.na.akÃryam.pÃpam.asti.yat // Uv_9.2ab: Óreyo.hy.ayogu¬Ã.bhuktÃs.taptÃ.hy.agni.ÓikhÃ.upamÃ÷ / Uv_9.2cd: na.tu.bhu¤jÅita.duhÓÅlo.rëÂra.piï¬am.asamyata÷ // Uv_9.3ab: sa.ced.bibhe«i.duhkhasya.sa.cet.te.duhkham.apriyam / Uv_9.3cd: mÃ.kÃr«Å÷.pÃpakam.karma.tv.Ãvir.vÃ.yadi.vÃ.raha÷ // Uv_9.4ab: sa.cet.pÃpÃni.karmÃïi.kari«yasi.karo«i.và / Uv_9.4cd: na.te.duhkhÃt.pramok«o.asti.hy.utplutya.api.palÃyata÷ // Uv_9.5ab: na.eva.antarÅk«e.na.samudra.madhye.na.parvatÃnÃm.vivaram.praviÓya / Uv_9.5cd: na.vidyate.asau.p­thivÅ.pradeÓo.yatra.sthitam.na.prasaheta.karma // Uv_9.5Aab: k­«ïa.ÓuklÃni.karmÃïi.na.praïaÓyanti.dehina÷ / Uv_9.5Acd: kÃlam.prà - - - i«yante.k­tÃny.upa---nÃni.ca // Uv_9.6ab: yat.pare«Ãm.vigarheta.karma.d­«ÂvÃ.iha.pÃpakam / Uv_9.6cd: ÃtmanÃ.tan.na.kurvÅta.karma.baddho.hi.pÃpaka÷ / Uv_9.7ab: ye.kÆÂa.mÃna.yogena.vi«ameïa.ca.karmaïà / Uv_9.7cd: manu«yÃn.upahiæsanti.parato.upakrameïa.và /[.paratopakrameïa.vÃ.] Uv_9.7cd: te.vai.prapÃtam.prapatanti.karma.baddhÃ.hi.te.janÃ÷ // Uv_9.8ab: yat.karoti.nara÷.karma.kalyÃïam.atha.pÃpakam / Uv_9.8cd: tasya.tasya.eva.dÃyÃdo.na.hi.karma.praïaÓyati // Uv_9.9ab: vilumpate.hi.puru«o.yÃvad.asya.upakalpate / Uv_9.9cd: tato.anye.tam.vilumpanti.sa.viloptÃ.vilupyate // Uv_9.10ab: kurvan.hi.manyate.bÃlo.na.etam.mÃm.Ãgami«yati / Uv_9.10cd: sÃmparÃye.tu.jÃnÃti.yÃ.gati÷.pÃpa.karmaïÃm // Uv_9.11ab: kurvan.hi.manyate.bÃlo.na.etam.mÃm.Ãgami«yati / Uv_9.11cd: paÓcÃt.tu.kaÂukam.bhavati.vipÃkam.prati«evata÷ // Uv_9.12ab: sa.cet.pÃpÃni.karmÃïi.kurvan.bÃlo.na.budhyate / Uv_9.12cd: karmabhi÷.svais.tu.durmedhÃ.hy.agni.dagdha.eva.tapyate //[.agni.dagdhaiva.tapyate.] Uv_9.13ab: caranti.bÃlÃ.du«praj¤Ã.hy.amitrair.iva.ca.Ãtmabhi÷ / Uv_9.13cd: kurvanta÷.pÃpakam.karma.yad.bhavati.kaÂukam.phalam // Uv_9.14ab: na.tat.karma.k­tam.sÃdhu.yat.k­tvÃ.hy.anutapyate / Uv_9.14cd: rudann.aÓru.mukho.yasya.vipÃkam.prati«evate // Uv_9.15ab: tat.tu.karma.k­tam.sÃdhu.yat.k­tvÃ.na.anutapyate / Uv_9.15cd: yasya.pratÅta÷.sumanÃ.vipÃkam.prati«evate // Uv_9.16ab: hasanta÷.pÃpakam.karma.kurvanty.Ãtma.sukha.e«iïa÷ / Uv_9.16cd: rudantas.tasya.vÅpÃkam.prativindanti.duhkhitÃ÷ //[.vipÃkam.] Uv_9.17ab: na.hi.pÃpa.k­tam.karma.sadya÷.k«Åram.iva.mÆrchati /[.mÆrcchati.] Uv_9.17cd: dahan.tad.bÃlam.anveti.bhasma.Ãcchanna;iva.anala÷ // Uv_9.18ab: na.hi.pÃpa.k­tam.karma.sadya÷.Óastram.iva.k­ntati / Uv_9.18cd: sÃmparÃye.tu.jÃnÃti.yÃ.gati÷.pÃpa.karmaïÃm / Uv_9.18ef: paÓcÃt.tu.kaÂukam.bhavati.vipÃkam.prati«evata÷ // Uv_9.19ab: ayaso.hi.mala÷.samutthita÷.sa.tad.utthÃya.tam.eva.khÃdati / Uv_9.19cd: evam.hy.aniÓÃmya.cÃriïam.svÃni.karmÃïi.nayanti.durgatim // 10 ÓraddhÃvarga Uv_10.1ab: ÓraddhÃ.atha.hrÅ.ÓÅlam.atha.api.dÃnam.dharmÃ;ime.sat.puru«a.praÓastÃ÷ / Uv_10.1cd: etam.hi.mÃrgam.divyam.vadanti;etena.asau.gacchati.deva.lokam // Uv_10.2ab: na.vai.kadaryÃ.deva.lokam.vrajanti.bÃlÃ.hi.te.na.praÓaæsanti.dÃnam / Uv_10.2cd: ÓrÃdhas.tu.dÃnam.hy.anumodamÃno.apy.evam.hy.asau.bhavati.sukhÅ.paratra // Uv_10.3ab: ÓraddhÃ.hi.vittam.puru«asya.Óre«Âham.dharma÷.sucÅrïa÷.sukham.ÃdadhÃti / Uv_10.3cd: satyam.hi.vai.svÃdutamam.rasÃnÃm.praj¤Ã.ÃjÅvÅ.jÅvinÃm.Óre«Âha;ukta÷ // Uv_10.4ab: ÓraddhÃ.dhano.hy.arhatÃm.dharmam.nirvÃïa.prÃptaye / Uv_10.4cd: ÓuÓrÆ«ur.labhate.praj¤Ãm.tatra.tatra.vicak«aïa÷ /[.ÓuÓruÓur.] Uv_10.5ab: ÓraddhayÃ.tarati.hy.ogham.apramÃdena.ca.arïavam / Uv_10.5cd: vÅryeïa.tyajate.duhkham.praj¤ayÃ.pariÓudhyate // Uv_10.6ab: ÓraddhÃ.dvitÅyÃ.puru«asya.bhavati.praj¤Ã.ca.enam.praÓÃsati / Uv_10.6cd: nirvÃïa.abhirato.bhik«uÓ.chinatti.bhava.bandhanam // Uv_10.7ab: yasya.ÓraddhÃ.ca.ÓÅlam.caiva.ahiæsÃ.samyamo.dama÷ / Uv_10.7cd: sa.vÃnta.do«o.medhÃvÅ.sÃdhu.rÆpo.nirucyate // Uv_10.8ab: ÓrÃddha÷.ÓÅlena.sampannas.tyÃgavÃn.vÅta.matsara÷ / Uv_10.8cd: vrajate.yatra.yatra.eva.tatra.tatra.eva.pÆjyate // Uv_10.9ab: yo.jÅva.loke.labhate.ÓraddhÃm.praj¤Ãm.ca.paï¬ita÷ / Uv_10.9cd: tadd.hi.tasya.dhanam.Óre«Âham.hÅnam.asya.itarad.dhanam // Uv_10.10ab: ÃryÃïÃm.darÓana÷.kÃma÷.sad.dharma.Óravaïe.rata÷ / Uv_10.10cd: vinÅta.mÃtsarya.mala÷.sa.vai.ÓrÃddho.nirucyate // Uv_10.11ab: ÓrÃddho.g­hïÃti.pÃtheyam.puïyam.corai÷.sudurharam / Uv_10.11cd: coram.harantam.vÃrayati.haranta÷.ÓramaïÃ÷.priyÃ÷ / Uv_10.11ef: ÓramaïÃn.ÃgatÃn.d­«ÂvÃ;abhinandanti.paï¬itÃ÷ // Uv_10.12ab: dadanty.eke.yathÃ.ÓraddhÃ.yathÃ.vibhavato.janÃ÷ / Uv_10.12cd: tatra.yo.durmanÃ.bhavati.pare«Ãm.pÃna.bhojane / Uv_10.12ef: na.asau.divÃ.ca.rÃtrau.ca.samÃdhim.adhigacchati // Uv_10.13ab: yasya.tv.ete.samucchinnÃs.tÃla.mastakavadd.hatÃ÷ /[.mastakavad.dhatÃ÷.] Uv_10.13cd: sa.vai.divÃ.ca.rÃtrau.ca.samÃdhim.adhigacchati // Uv_10.14ab: vÅta.Óraddham.na.seveta.hradam.yadvadd.hi.nirjalam / Uv_10.14cd: sa.cet.khanel.labhet.tatra.vÃri.kardama.gandhikam // Uv_10.15ab: ÓrÃddham.prÃj¤am.tu.seveta.hradam.yadvaj.jala.arthika÷ / Uv_10.15cd: acchodakam.viprasannam.ÓÅta.toyam.anÃvilam /[.accha.udakam.] Uv_10.16ab: na.anuraktÃ;iti.rajyeta.hy.atra.vai.dÅryate.jana÷ / Uv_10.16cd: aprasannÃm.varjayitvÃ.prasannÃn.upasevate //[10 ÓraddhÃvargah] Uv_10_uddÃnam_ab: anitya.kÃma.t­«ïÃ.ca;apramÃdas.tathÃ.priya÷ /[p.184] Uv_10_uddÃnam_cd: ÓÅlam.sucaritam.vÃca.karma.ÓraddhÃ.ca.te.daÓa÷ //[p.184] 11 Óramaïavarga Uv_11.1ab: chindhi.srota÷.parÃkramya.kÃmÃn.praïuda.sarvaÓa÷ / Uv_11.1cd: na.aprahÃya.muni÷.kÃmÃn.ekatvam.adhigacchati // Uv_11.2ab: kurvÃïo.hi.sadÃ.prÃj¤o.d­¬ham.eva.parÃkramet / Uv_11.2cd: ÓithilÃ.khalu.pravrajyÃ.hy.ÃdadÃti.puno.raja÷ // Uv_11.3ab: yat.kiæcit.Óithilam.karma.saækli«Âam.vÃ.api.yat.tapa÷ / Uv_11.3cd: apariÓuddham.brahmacaryam.na.tad.bhavati.mahÃ.phalam // Uv_11.4ab: Óaro.yathÃ.durg­hÅto.hastam.eva.apak­ntati / Uv_11.4cd: ÓrÃmaïyam.du«parÃm­«Âam.narakÃn.upakar«ati // Uv_11.5ab: Óaro.yathÃ.sug­hÅto.na.hastam.apak­ntati / Uv_11.5cd: ÓrÃmaïyam.suparÃm­«Âam.nirvÃïasya.eva.so.antike // Uv_11.6ab: du«karam.dustitÅk«am.ca.ÓrÃmaïyam.manda.buddhinà /[.dustitik«am.] Uv_11.6cd: bahavas.tatra.sambÃdhÃ.yatra.mando.vi«Ådati // Uv_11.7ab: ÓrÃmaïye.carate.yas.tu.sva.cittam.anivÃrayet / Uv_11.7cd: puna÷.punar.vi«Ådet.sa.saækalpÃnÃm.vaÓam.gata÷ // Uv_11.8ab: du«pravrajyam.durabhiramam.duradhyÃvasitÃ.g­hÃ÷ / Uv_11.8cd: duhkhÃ.asamÃna.saævÃsÃ.duhkhÃÓ.ca.upacitÃ.bhavÃ÷ //[.duhkhÃsamÃna.saævÃsÃ.] Uv_11.9ab: këÃya.kaïÂhÃ.bahava÷.pÃpa.dharmÃ.hy.asamyatÃ÷ / Uv_11.9cd: pÃpÃ.hi.karmabhi÷.pÃpair.ito.gacchanti.durgatim / Uv_11.10ab: yo.asÃv.atyanta.duhÓÅla÷.sÃlavÃn.mÃlutÃ.yathà / Uv_11.10cd: karoty.asau.tathÃ.ÃtmÃnam.yathÃ.enam.dvi«ad.icchati // Uv_11.11ab: sthaviro.na.tÃvatÃ.bhavati.yÃvatÃ.palitam.Óira÷ / Uv_11.11cd: paripakvam.vayas.tasya.moha.jÅrïa÷.sa;ucyate // Uv_11.12ab: yas.tu.puïyam.ca.pÃpam.ca.prahÃya.brahmacaryavÃn / Uv_11.12cd: viÓreïayitvÃ.carati.sa.vai.sthavira;ucyate // Uv_11.13ab: na.muï¬a.bhÃvÃt.Óramaïo.hy.av­tas.tv.an­tam.vadan / Uv_11.13cd: icchÃ.lobha.samÃpanna÷.Óramaïa÷.kim.bhavi«yati // Uv_11.14ab: na.muï¬a.bhÃvÃt.Óramaïo.hy.av­tas.tv.an­tam.vadan / Uv_11.14cd: Óamitam.yena.pÃpam.syÃd.aïu.sthÆlam.hi.sarvaÓa÷ / Uv_11.14ef: ÓamitatvÃt.tu.pÃpÃnÃm.Óramaïo.hi.nirucyate // Uv_11.15ab: brÃhmaïo.vÃhitai÷.pÃpai÷.Óramaïa÷.Óamita.aÓubha÷ / Uv_11.15cd: pravrÃjayitvÃ.tu.malÃn.ukta÷.pravrajitas.tv.iha // 12 mÃrgavarga Uv_12.1ab: Ãrya.satyÃni.catvÃri.praj¤ayÃ.paÓyate.yadà / Uv_12.1cd: e«a.mÃrgam.prajÃnÃti.bhava.t­«ïÃ.pradÃlanam // Uv_12.2ab: uddhatam.hi.rajo.vÃtair.yathÃ.v­«Âena.ÓÃmyati / Uv_12.2cd: evam.ÓÃmyanti.saækalpÃ÷.praj¤ayÃ.paÓyate.yadà // Uv_12.3ab: Óre«ÂhÃ.hi.praj¤Ã.loke.asmin.yÃ.iyam.nirveda.gÃminÅ / Uv_12.3cd: yayÃ.samyak.prajÃnÃti.jÃti.maraïa.saæk«ayam // Uv_12.4ab: mÃrge«v.a«Âa.aÇgika÷.Óre«ÂhaÓ.catvÃry.ÃryÃïi.satyata÷ / Uv_12.4cd: Óre«Âho.virÃgo.dharmÃïÃm.cak«u«mÃn.dvipade«u.ca // Uv_12.5ab: anityÃn.sarva.saæskÃrÃn.praj¤ayÃ.paÓyate.yadà / Uv_12.5cd: atha.nirvidyate.duhkhÃd.e«a.mÃrgo.viÓuddhaye // Uv_12.6ab: duhkham.hi.sarva.saæskÃrÃn.praj¤ayÃ.paÓyate.yadà / Uv_12.6cd: atha.nirvidyate.duhkhÃd.e«a.mÃrgo.viÓuddhaye // Uv_12.7ab: Óunyata÷.sarva.saæskÃrÃn.praj¤ayÃ.paÓyate.yadà /[.ÓÆnyata÷.] Uv_12.7cd: atha.nirvidyate.duhkhÃd.e«a.mÃrgo.viÓuddhaye // Uv_12.8ab: sarva.dharmÃ;anÃtmÃna÷.praj¤ayÃ.paÓyate.yadà / Uv_12.8cd: atha.nirvidyate.duhkhÃd.e«a.mÃrgo.viÓuddhaye // Uv_12.9ab: ÃkhyÃto.vo.mayÃ.mÃrgas.tv.aj¤Ãyai.Óalya.k­ntana÷ / Uv_12.9cd: yu«mÃbhir.eva.karaïÅyam.ÃkhyÃtÃras.tathÃ.gatÃ÷ // Uv_12.10ab: deÓito.vo.mayÃ.mÃrgas.t­«ïÃ.Óalya.nik­ntana÷ / Uv_12.10cd: yu«mÃbhir.eva.karaïÅyam.de«ÂÃro.hi.tathÃ.gatÃ÷ // Uv_12.11ab: e«o.hi.mÃrgo.na.asty.anyo.darÓanasya.viÓuddhaye / Uv_12.11cd: pratipannakÃ÷.prahÃsyanti.dhyÃyino.mÃra.bandhanam // Uv_12.12ab: e«o.a¤jaso.hy.e«a.ca.vai.parÃkrame.tv.eka.ayano.haæsa.patho.yathÃ.hrade / Uv_12.12cd: yam.adhyagÃt.ÓÃkya.muni÷.samÃhitas.tam.eva.ca.ÃkhyÃti.gaïe«v.abhÅk«ïaÓa÷ // Uv_12.13ab: eka.ayanam.jÃti.jarÃ.anta.darÓÅ.mÃrgam.vadaty.e«a.hita.anukampÅ / Uv_12.13cd: etena.mÃrgeïa.hi.tÅrïavantas.tari«yate.ye.prataranti.ca.ogham // Uv_12.14ab: atyanta.ni«ÂhÃya.damÃya.Óuddhaye.saæsÃra.jÃtÅ.maraïa.k«ayÃya / Uv_12.14cd: aneka.dhÃtu.prati«aævidhÃya.mÃrgo.hy.ayam.lokavidÃ.prakÃÓita÷ // Uv_12.15ab: gaÇgÃ.gatam.yadvad.apeta.do«am.saæsyandate.vÃri.tu.sÃgareïa / Uv_12.15cd: tathÃ.eva.mÃrga÷.sugata.pradeÓita÷.saæsyandate.ayam.hy.am­tasya.prÃptaye // Uv_12.16ab: yo.dharma.cakram.hy.ananuÓrutam.purÃ.prÃvartayat.sarva.bhÆta.anukampÅ / Uv_12.16cd: tam.tÃd­Óam.deva.nara.agra.sattvam.nityam.namasyeta.bhavasya.pÃragam //[.devanarÃgrasatvam.] Uv_12.17ab: sadÃ.vitarkÃn.kuÓalÃn.vitarkayet.sadÃ.punaÓ.ca.akuÓalÃn.vivarjayet / Uv_12.17cd: tato.vitarkÃæÓ.ca.vicÃritÃni.ca.prahÃsyate.v­«Âir.iva.uddhatam.raja÷ // Uv_12.18ab: sa.vai.vitarka.upaÓamena.cetasÃ.sp­Óeta.sambodhi.sukham.hy.anuttaram / Uv_12.18cd: Óubham.samÃdhim.manasÃ.nibandhayed.vivekajam.bhÃvayitvÃ.apramÃïam / Uv_12.18ef: pradÃlayitvÃ.tribhir.ÃlayÃæs.trÅn.jahÃti.bandhÃn.nipaka÷.pratism­ta÷ // Uv_12.19ab: praj¤Ã.Ãyudho.dhyÃna.bala.upapeta÷.samÃhito.dhyÃna.rata÷.sm­ta.Ãtmà / Uv_12.19cd: lokasya.buddhvÃ.hy.udaya.vyayam.ca.vimucyate.vedaka÷.sarvato.asau // Uv_12.20ab: sukham.sukha.arthÅ.labhate.samÃcaran.kÅrtim.samÃpnoti.yaÓaÓ.ca.sarvata÷ / Uv_12.20cd: ya;Ãryam.a«Âa.aÇgikam.äjasam.Óivam.bhÃvayati.mÃrgam.hy.am­tasya.prÃptaye // 13 satkÃravarga Uv_13.1ab: phalam.vai.kadalim.hanti.phalam.veïum.phalam.na¬am / Uv_13.1cd: satkÃra÷.kÃpuru«am.hanti.sva.garbho.aÓvatarÅm.yathà // Uv_13.2ab: yÃvad.eva.hy.anarthÃya.j¤Ãto.bhavati.bÃliÓa÷ / Uv_13.2cd: hanti.bÃlasya.Óukla.aæÓam.mÆrdhÃnam.ca.asya.pÃtayet // Uv_13.3ab: asanto.lÃbham.icchanti.satkÃram.ca.eva.bhik«u«u / Uv_13.3cd: ÃvÃse«u.ca.mÃtsaryam.pÆjÃm.para.kule«u.ca // Uv_13.4ab: mÃm.eva.nityam.jÃnÅyur.g­hÅ.pravrajitas.tathà / Uv_13.4cd: mama.prativaÓÃÓ.ca.syu÷.k­tya.ak­tye«u.ke«ucit // Uv_13.5ab: iti.bÃlasya.saækalpÃ;icchÃ.mÃna.abhivardhakÃ÷ / Uv_13.5cd: anyÃ.hi.lÃbha.upani«ad.anyÃ.nirvÃïa.gÃminÅ // Uv_13.6ab: etaj.j¤ÃtvÃ.yathÃ.bhÆtam.buddhÃnÃm.ÓrÃvaka÷.sadà / Uv_13.6cd: satkÃram.na.abhinandeta.vivekam.anub­æhayet // Uv_13.7ab: na.vyÃyameta.sarvatra.na.anye«Ãm.puru«o.bhavet / Uv_13.7cd: na.anyÃm.nihÓritya.jÅveta.dharmeïa.na.vaïik.caret // Uv_13.8ab: sva.lÃbham.na.avamanyeta.na.anye«Ãm.sp­hako.bhavet / Uv_13.8cd: anye«Ãm.sp­hako.bhik«u÷.samÃdhim.na.adhigacchati // Uv_13.9ab: sukham.jÅvitum.icchet.cet.ÓrÃmaïya.arthe«v.avek«avÃn / Uv_13.9cd: ahir.mÆ«aka.durgam.vÃ.seveta.Óayana.Ãsanam // Uv_13.10ab: sukham.jÅvitum.icchet.cet.ÓrÃmaïya.arthe«v.avek«avÃn / Uv_13.10cd: itaretareïa.saætu«yed.eka.dharmam.ca.bhÃvayet // Uv_13.11ab: sukham.jÅvitum.icchet.cet.ÓrÃmaïya.arthe«v.avek«avÃn / Uv_13.11cd: sÃæghikam.na.avamanyeta.cÅvaram.pÃna.bhojanam // Uv_13.12ab: alpa.j¤Ãto.api.ced.bhavati.ÓÅle«u.susamÃhita÷ / Uv_13.12cd: vidvÃæsas.tam.praÓaæsanti.ÓuddhÃjÅvam.atandritam //[.Óuddha.ÃjÅvam.] Uv_13.13ab: traividya÷.syÃt.sa.ced.bhik«ur.m­tyu.hantÃ.nirÃsrava÷ / Uv_13.13cd: alpa.j¤Ãtam.iti.j¤ÃtvÃ.hy.avajÃnanty.ajÃnakÃ÷ // Uv_13.13ab: sa.ced.bhavati.traividyo.m­tyu.hÃyÅ.nirÃsrava÷ / Uv_13.13cd: j¤ÃtvÃ.alpa.j¤Ãta;iti.tam.avajÃnanty.ajÃnakÃ÷ // Uv_13.14ab: sa.cet.tv.iha.anna.pÃnasya.lÃbhÅ.bhavati.pudgalÃ÷ / Uv_13.14cd: pÃpa.dharmÃ.api.ced.bhavati.sa.te«Ãm.bhavati.pÆjita÷ // Uv_13.15ab: bahÆn.amitrÃn.labhate.saæghÃÂÅ.prÃv­ta÷.sadà / Uv_13.15cd: lÃbhÅ.yo.hy.anna.pÃnasya.vastra.ÓayyÃ.Ãsanasya.ca // Uv_13.16ab: etad.ÃdÅ.navam.j¤ÃtvÃ.satkÃre«u.mahÃ.bhayam /[.ÃdÅnavam.] Uv_13.16cd: alpa.j¤Ãto.hy.anutsuka÷.sm­to.bhik«u÷.parivrajet // Uv_13.17ab: na.ayam.anaÓanena.jÅvate.na.ÃhÃro.h­dayasya.ÓÃntaye / Uv_13.17cd: ÃhÃra÷.sthitaye.tu.vidyate.taj.j¤ÃtvÃ.hi.careta;e«aïÃm // Uv_13.18ab: paÇkas.tv.iti.yo.hi.vindate.nityam.vandana.mÃnanÃ.kule / Uv_13.18cd: sÆk«ma÷.Óalyo.duruddhara÷.satkÃra÷.kÃpuru«eïa.dustyaja÷ // 14 drohavarga Uv_14.1ab: akruddhasya.hi.ya÷.krudhyet.karma.pÃpam.akurvata÷ / Uv_14.1cd: duhkham.tam.eva.sp­Óati.loke.asmiæÓ.ca.paratra.ca // Uv_14.2ab: pÆrvam.k«iïoti.ha.ÃtmÃnam.paÓcÃd.bÃhyam.vihiæsati / Uv_14.2cd: sa.hatas.tv.itaram.hanti.vÅtaæsena.iva.pak«iïa÷ // Uv_14.3ab: hantÃram.labhate.hantÃ.vairÅ.vairÃïi.paÓyati / Uv_14.3cd: akro«ÂÃram.tathÃ.Ãkro«ÂÃ.ro«itÃram.ca.ro«aka÷ //[.Ãkro«ÂÃram.] Uv_14.4ab: anyatra.aÓravaïÃd.asya.saddharmasya.avijÃnakÃ÷ / Uv_14.4cd: Ãyu«y.evam.paritte.hi.vairam.kurvanti.kenacit // Uv_14.5ab: p­thak.ÓabdÃ÷.samutpannÃs.tam.ca.Óre«Âham.iti.manyathà /[.p­thak.chabdÃ÷.] Uv_14.5cd: saæghe.hi.bhidyamÃne.asmin.Óre«Âham.ity.abhimanyathà // Uv_14.6ab: asthi.chidÃm.prÃïa.h­tÃm.gava.aÓva.dhana.hÃriïÃm /[.asthicchidÃm.] Uv_14.6cd: rëÂram.vilumpatÃm.caiva.punar.bhavati.saægatam / Uv_14.6ef: yu«mÃkam.nu.katham.na.syÃd.imam.dharmam.vijÃnatÃm // Uv_14.6ab: asthi.chinnÃ÷.prÃïa.harÃ.gava.aÓva.dhana.hÃrakÃ÷ /[.asthicchinÃ÷.] Uv_14.6cd: rëÂrÃïÃm.ca.viloptÃras.te«Ãm.bhavati.saægatam / Uv_14.6ef: yu«mÃkam.nu.katham.na.syÃd.imam.dharmam.vijÃnatÃm // Uv_14.7ab: paï¬ita.ÃbhÃ.parÃm­«ÂÃ.vÃg.yÃ.gocara.bhëiïÅ / Uv_14.7cd: vyÃyacchanti.mukham.vÃmÃ.yayÃ.nÅtÃ.na.te.budhÃ÷ // Uv_14.8ab: pare.hi.na.vijÃnanti.vayam.atra.udyamÃmahe / Uv_14.8cd: atra.ye.tu.vijÃnanti.te«Ãm.ÓÃmyanti.medhakÃ÷ // Uv_14.9ab: ÃkroÓan.mÃm.avocan.mÃm.ayojan.mÃm.ajÃpayet / Uv_14.9cd: atra.ye.hy.upanahyanti.vairam.te«Ãm.na.ÓÃmyati // Uv_14.10ab: ÃkroÓan.mÃm.avocan.mÃm.ajayan.mÃm.ajÃpayet / Uv_14.10cd: atra.ye.na.upanahyanti.vairam.te«Ãm.praÓÃmyati // Uv_14.11ab: na.hi.vaireïa.vairÃïi.ÓÃmyanti.iha.kadÃcana / Uv_14.11cd: k«ÃntyÃ.vairÃïi.ÓÃmyanti.e«a.dharma÷.sanÃtana÷ // Uv_14.12ab: vairam.na.vaireïa.hi.jÃtu.ÓÃmyet.ÓÃmyed.avaireïa.tu.vaira.bhÃva÷ / Uv_14.12cd: vaira.prasaÇgo.hy.ahitÃya.d­«Âas.tasmÃdd.hi.vairam.na.karoti.vidvÃn // Uv_14.13ab: sa.cel.labhed.vai.nipakam.sahÃyam.loke.caran.sÃdhu.hi.nityam.eva / Uv_14.13cd: abhibhÆya.sarvÃïi.parisravÃïi.careta.tena.Ãpta.manÃ.sm­ta.Ãtmà // Uv_14.14ab: no.cel.labhed.vai.nipakam.sahÃyam.loke.caran.sÃdhu.hi.nityam.eva / Uv_14.14cd: rÃjÃ.iva.rëÂram.vipluam.prahÃya.ekaÓ.caren.na.ca.pÃpÃni.kuryÃt // Uv_14.15ab: caraæÓ.ca.na.adhigaccheta.sahÃyam.tulyam.Ãtmana÷ / Uv_14.15cd: eka.caryÃm.d­¬ham.kuryÃn.na.asti.bÃle.sahÃyatà // Uv_14.16ab: ekasya.caritam.Óreyo.na.tu.bÃla÷.sahÃyaka÷ / Uv_14.16cd: ekaÓ.caren.na.ca.pÃpÃni.kuryÃd.alpa.utsuko.araïya.gataiva.nÃga÷ // Uv_14.16_ab: ekasya.caritam.Óreyo.na.tu.bÃla.sahÃyatà / Uv_14.16_cd: alpa.utsukaÓ.cared.eko.mÃtaÇga.araïye.nÃgavat // 15 sm­tivarga Uv_15.1ab: ÃnÃpÃna.sm­tir.yasya.paripÆrïÃ.subhÃvità / Uv_15.1cd: anupÆrvam.parijitÃ.yathÃ.buddhena.deÓità / Uv_15.1ef: sa;imam.bhÃsate.lokam.abhra.muktaiva.candramÃ÷ // Uv_15.2ab: sthitena.kÃyena.tathaiva.cetasÃ.sthito.ni«aïïo.apy.athavÃ.ÓayÃna÷ / Uv_15.2cd: nityam.sm­to.bhik«ur.adhi«ÂhamÃno.labheta.pÆrva.aparato.viÓe«am / Uv_15.2ef: labdhvÃ.ca.pÆrva.aparato.viÓe«am.adarÓanam.m­tyu.rÃjasya.gacchet // Uv_15.3ab: sm­ti÷.kÃya.gatÃ.nityam.saævaraÓ.ca.indriyai÷.sadà / Uv_15.3cd: samÃhita÷.sa.jÃnÅyÃt.tena.nirvÃïam.Ãtmana÷ // Uv_15.4ab: yasya.syÃt.sarvata÷.sm­ti÷.satatam.kÃya.gatÃ.hy.upasthità / Uv_15.4cd: no.ca.syÃn.no.ca.me.syÃn.na.bhavi«yati.na.ca.me.bhavi«yati / Uv_15.4ef: anupÆrva.vihÃravÃn.asau.kÃlena.uttarate.vi«aktikÃm // Uv_15.5ab: yo.jÃgaret.sm­timÃn.samprajÃna÷.samÃhito.mudito.viprasanna÷ / Uv_15.5cd: kÃlena.dharmÃn.mÅmÃæsamÃna÷.so.atikramej.jÃti.jarÃm.saÓokÃm // Uv_15.6ab: tasmÃt.sadÃ.jÃgarikÃm.bhajeta.yo.vÅryavÃn.sm­timÃn.apramatta÷ / Uv_15.6cd: samyojanam.jÃti.jarÃm.ca.hitvÃ.iha.eva.duhkhasya.karoti.so.antam // Uv_15.7ab: jÃgaranta÷.Ó­ïudhvam.me.suptÃÓ.ca.pratibudhyata / Uv_15.7cd: supte«u.jÃgaram.ÓreyÃ.na.hi.jÃgarato.bhayam // Uv_15.8ab: jÃgaryam.anuyuktÃnÃm.aho.rÃtra.anuÓik«iïÃm / Uv_15.8cd: am­tam.ca.adhimuktÃnÃm.astam.gacchanti.ÃsravÃ÷ // Uv_15.9ab: lÃbhas.te«Ãm.manu«yÃïÃm.ye.buddham.Óaraïam.gatÃ÷ / Uv_15.9cd: ye«Ãm.divÃ.ca.rÃtrau.ca.nityam.buddha.gatÃ.sm­ti÷ // Uv_15.10ab: lÃbhas.te«Ãm.manu«yÃïÃm.ye.dharmam.Óaraïam.gatÃ÷ / Uv_15.10cd: ye«Ãm.divÃ.ca.rÃtrau.ca.nityam.dharma.gatÃ.sm­ti÷ // Uv_15.11ab: lÃbhas.te«Ãm.manu«yÃïÃm.ye.saægham.Óaraïam.gatÃ÷ / Uv_15.11cd: ye«Ãm.divÃ.ca.rÃtrau.ca.nityam.saægha.gatÃ.sm­ti÷ // Uv_15.12ab: suprabuddham.prabudhyante;ime.gautama.ÓrÃvakÃ÷ / Uv_15.12cd: ye«Ãm.divÃ.ca.rÃtrau.ca.nityam.buddha.gatÃ.sm­ti÷ // Uv_15.13ab: suprabuddham.prabudhyante;ime.gautama.ÓrÃvakÃ÷ / Uv_15.13cd: ye«Ãm.divÃ.ca.rÃtrau.ca.nityam.dharma.gatÃ.sm­ti÷ // Uv_15.14ab: suprabuddham.prabudhyante;ime.gautama.ÓrÃvakÃ÷ / Uv_15.14cd: ye«Ãm.divÃ.ca.rÃtrau.ca.nityam.saægha.gatÃ.sm­ti÷ // Uv_15.15ab: suprabuddham.prabudhyante;ime.gautama.ÓrÃvakÃ÷ / Uv_15.15cd: ye«Ãm.divÃ.ca.rÃtrau.ca.nityam.kÃya.gatÃ.sm­ti÷ // Uv_15.15Aab: suprabuddham.prabudhyante;ime.gautama.ÓrÃvakÃ÷ / Uv_15.15Acd: ye«Ãm.divÃ.ca.rÃtrau.ca.nityam.samÃdhaya÷.sm­tÃ÷ // Uv_15.16ab: suprabuddham.prabudhyante;ime.gautama.ÓrÃvakÃ÷ / Uv_15.16cd: ye«Ãm.divÃ.ca.rÃtrau.ca.nityam.ÓÅla.gatÃ.sm­ti÷ // Uv_15.16Aab: suprabuddham.prabudhyante;ime.gautama.ÓrÃvakÃ÷ / Uv_15.16Acd: ye«Ãm.divÃ.ca.rÃtrau.ca.nityam.tyÃga.gatÃ.sm­ti÷ // Uv_15.16Bab: suprabuddham.prabudhyante;ime.gautama.ÓrÃvakÃ÷ / Uv_15.16Bcd: ye«Ãm.divÃ.ca.rÃtrau.ca.nityam.deva.gatÃ.sm­ti÷ // Uv_15.17ab: suprabuddham.prabudhyante;ime.gautama.ÓrÃvakÃ÷ / Uv_15.17cd: ye«Ãm.divÃ.ca.rÃtrau.caiva.ahiæsÃyÃm.ratam.mana÷ // Uv_15.18ab: suprabuddham.prabudhyante;ime.gautama.ÓrÃvakÃ÷ / Uv_15.18cd: ye«Ãm.divÃ.ca.rÃtrau.caivÃ.avyÃpÃde.ratam.mana÷ // Uv_15.19ab: suprabuddham.prabudhyante;ime.gautama.ÓrÃvakÃ÷ / Uv_15.19cd: ye«Ãm.divÃ.ca.rÃtrau.ca.nai«kramye.abhiratam.mana÷ //[.nai«karmye.?] Uv_15.20ab: suprabuddham.prabudhyante;ime.gautama.ÓrÃvakÃ÷ / Uv_15.20cd: ye«Ãm.divÃ.ca.rÃtrau.ca.nityam.dhyÃna.ratam.mana÷ // Uv_15.21ab: suprabuddham.prabudhyante;ime.gautama.ÓrÃvakÃ÷ / Uv_15.21cd: ye«Ãm.divÃ.ca.rÃtrau.ca.viveke.abhiratam.mana÷ // Uv_15.22ab: suprabuddham.prabudhyante;ime.gautama.ÓrÃvakÃ÷ / Uv_15.22cd: ye«Ãm.divÃ.ca.rÃtrau.ca.ÓunyatÃyÃm.ratam.mana÷ //[.ÓÆnyatÃyÃm.] Uv_15.23ab: suprabuddham.prabudhyante;ime.gautama.ÓrÃvakÃ÷ / Uv_15.23cd: ye«Ãm.divÃ.ca.rÃtrau.caiva.animitte.ratam.mana÷ // Uv_15.24ab: suprabuddham.prabudhyante;ime.gautama.ÓrÃvakÃ÷ / Uv_15.24cd: ye«Ãm.divÃ.ca.rÃtrau.ca;Ãkiæcanye.ratam.mana÷ // Uv_15.25ab: suprabuddham.prabudhyante;ime.gautama.ÓrÃvakÃ÷ / Uv_15.25cd: ye«Ãm.divÃ.ca.rÃtrau.ca.bhÃvanÃyÃm.ratam.mana÷ // Uv_15.26ab: suprabuddham.prabudhyante;ime.gautama.ÓrÃvakÃ÷ / Uv_15.26cd: ye«Ãm.divÃ.ca.rÃtrau.ca.nirvÃïe.abhiratam.mana÷ // 16 prakÅrïakavarga Uv_16.1ab: pÆrvam.hi.k­tyam.pratijÃgareta.mÃ.me.k­tyam.k­tya.kÃle.vihanyÃt / Uv_16.1cd: tam.nitya.kÃle.pratiyatya.kÃriïam.na.eva.k­tyam.k­tya.kÃle.vihanti // Uv_16.2ab: vyÃyameta.eva.puru«o.yÃvad.arthasya.ni«pada÷ / Uv_16.2cd: paÓyed.asau.tathÃ.Ãtma.artham.yathÃ.eva.icchet.tathÃ.bhavet // Uv_16.3ab: utti«Âhata.vyÃyamata.kurudhvam.dvÅpam.Ãtmana÷ / Uv_16.3cd: karmÃro.rajatasya.eva.haradhvam.malam.Ãtmana÷ // Uv_16.3ef: nirdhÃnta.malÃ.hy.anaÇgaïÃ.na.punar.jÃti.jarÃm.upe«yatha // Uv_16.4ab: alajjitavye.lajjante.lajjitavye.tv.alajjina÷ / Uv_16.4cd: abhaye.bhaya.darÓÅno.bhaye.ca.abhaya.darÓina÷ /[.bhaya.darÓino.] Uv_16.4ef: mithyÃ.d­«Âi.samÃdÃnÃt.sattvÃ.gacchanti.durgatim // Uv_16.5ab: yas.tu.pÆrvam.pramÃdya.iha.paÓcÃd.vai.na.pramÃdyate / Uv_16.5cd: sa;imam.bhÃsate.lokam.abhra.muktaiva.candramÃ÷ // Uv_16.6ab: yas.tu.pÆrvam.pramÃdya.iha.paÓcÃd.vai.na.pramÃdyate / Uv_16.6cd: sa;imÃm.vi«aktikÃm.loke.sm­ta÷.samativartate // Uv_16.7ab: daharo.api.cet.pravrajate.yujyate.buddha.ÓÃsane / Uv_16.7cd: sa;imam.bhÃsate.lokam.abhra.muktaiva.candramÃ÷ // Uv_16.8ab: daharo.api.cet.pravrajate.yujyate.buddha.ÓÃsane / Uv_16.8cd: sa;imÃm.vi«aktikÃm.loke.sm­ta÷.samativartate // Uv_16.9ab: yasya.pÃpa.k­tam.karma.kuÓalena.pithÅyate /[.pidhÅyate.] Uv_16.9cd: sa;imam.bhÃsate.lokam.abhra.muktaiva.candramÃ÷ // Uv_16.10ab: yasya.pÃpa.k­tam.karma.kuÓalena.pithÅyate /[.pidhÅyate.] Uv_16.10cd: sa;imÃm.vi«aktikÃm.loke.sm­ta÷.samativartate // Uv_16.11ab: yo.jÅvite.na.tapate.maraïa.ante.ca.sarvaÓa÷ / Uv_16.11cd: sa.vai.d­«Âa.pado.dhÅro.maraïa.ante.na.Óocati // Uv_16.12ab: yo.jÅvite.na.tapate.maraïa.ante.ca.sarvaÓa÷ / Uv_16.12cd: sa.vai.d­«Âa.pado.dhÅra÷.Óoka.madhye.na.Óocati // Uv_16.13ab: yo.jÅvite.na.tapate.maraïa.ante.ca.sarvaÓa÷ / Uv_16.13cd: sa.vai.d­«Âa.pado.dhÅro.j¤Ãti.madhye.virocate // Uv_16.14ab: k­«ïÃn.dharmÃn.viprahÃya.ÓuklÃn.bhÃvayata.bhik«ava÷ / Uv_16.14cd: okÃd.anokam.Ãgamya.vivekam.anub­æhayet / Uv_16.14ef: tatra.ca.abhirameta.Ãryo.hitvÃ.kÃmÃn.akiæcana÷ // Uv_16.15ab: Óuddhasya.hi.sadÃ.phalgu÷.Óuddhasya.po«atha÷.sadà / Uv_16.15cd: Óuddhasya.Óuci.karmaïa÷.sadÃ.sampadyate.vratam // Uv_16.16ab: k«etrÃïi.t­ïa.do«Ãïi.rÃga.do«Ã.tv.iyam.prajà / Uv_16.16cd: tasmÃd.vigata.rÃgebhyo.dattam.bhavati.mahÃ.phalam // Uv_16.17ab: k«etrÃïi.t­ïa.do«Ãïi.dve«a.do«Ã.tv.iyam.prajà / Uv_16.17cd: tasmÃd.vigata.dve«ebhyo.dattam.bhavati.mahÃ.phalam // Uv_16.18ab: k«etrÃïi.t­ïa.do«Ãïi.moha.do«Ã.tv.iyam.prajà / Uv_16.18cd: tasmÃd.vigata.mohebhyo.dattam.bhavati.mahÃ.phalam // Uv_16.19ab: k«etrÃïi.t­ïa.do«Ãïi.mÃna.do«Ã.tv.iyam.prajà / Uv_16.19cd: tasmÃd.vigata.mÃnebhyo.dattam.bhavati.mahÃ.phalam // Uv_16.20ab: k«etrÃïi.t­ïa.do«Ãïi.lobha.do«Ã.tv.iyam.prajà / Uv_16.20cd: tasmÃd.vigata.lobhebhyo.dattam.bhavati.mahÃ.phalam // Uv_16.21ab: k«etrÃïi.t­ïa.do«Ãïi.t­«ïÃ.do«Ã.tv.iyam.prajà / Uv_16.21cd: tasmÃd.vigata.t­«ïebhyo.dattam.bhavati.mahÃ.phalam // Uv_16.22ab: «a«Âha;adhipatÅ.rÃjÃ.rajyamÃne.rajasvala÷ / Uv_16.22cd: arakte.virajÃ.bhavati.rakte.bÃlo.nirucyate // Uv_16.23ab: nagaram.hy.asthi.prÃkÃram.mÃæsa.Óoïita.lepanam / Uv_16.23cd: yatra.rÃgaÓ.ca.dve«aÓ.ca.mÃno.ærak«aÓ.ca.bÃdhyate // Uv_16.24ab: hetu.prabhavam.sadÃ.hi.duhkham.tad.apaÓyan.sa.hi.tena.tatra.baddha÷ / Uv_16.24cd: tasya.tu.samayÃj.jahÃti.saÇgam.na.hi.bÃhyÃ.prajahanti.tam.mahaugham //[.mahÃ.ogham.] 17 udakavarga Uv_17.1ab: sm­timanta÷.prayujyante.na.nikete.ramanti.te / Uv_17.1cd: haæsavat.palvalam.hitvÃ.hy.okam.ogham.jahante.te //[.jahanti.te.] Uv_17.2ab: haæsÃ.Ãditya.pathe.yÃnti.ÃkÃÓe.jÅvita.indriyÃ÷ / Uv_17.2cd: niryÃnti.dhÅrÃ.lokÃn.mÃra.sainyam.pramathya.te // Uv_17.3ab: acaritvÃ.brahmacaryam.alabdhvÃ.yauvane.dhanam / Uv_17.3cd: jÅrïa.krau¤caiva.dhyÃyante.alpa.matsya;iva.palvale // Uv_17.4ab: acaritvÃ.brahmacaryam.alabdhvÃ.yauvane.dhanam / Uv_17.4cd: Óenti.cÃpÃti.kÅrïÃ.vÃ.paurÃïÃny.anucintitÃ÷ // Uv_17.5ab: na.alpam.manyeta.pÃpasya.na.etam.mÃm.Ãgami«yati / Uv_17.5cd: uda.bindu.nipÃtena.mahÃ.kumbho.api.pÆryate / Uv_17.5ef: pÆryanti.bÃlÃ÷.pÃpair.hi.stoka.stokam.k­tair.api // Uv_17.6ab: na.alpam.manyeta.puïyasya.na.etam.mÃm.Ãgami«yati / Uv_17.6cd: uda.bindu.nipÃtena.mahÃ.kumbho.api.pÆryate / Uv_17.6ef: pÆryanti.dhÅrÃ÷.puïyair.hi.stoka.stokam.k­tair.api // Uv_17.7ab: ye.taranty.Ãrïavam.nityam.kolam.baddhvÃ.janÃ÷.Óubham / Uv_17.7cd: na.te.taranti.saritÃm.tÅrïÃ.medhÃvino.janÃ÷ // Uv_17.8ab: uttÅrïo.bhagavÃn.buddha÷.sthale.ti«Âhati.brÃhmaïa÷ / Uv_17.8cd: bhik«ava÷.snÃnti.caiva.atra.kolam.badhnanti.ca.apare // Uv_17.9ab: kim.kuryÃd.uda.pÃnena.yatra.Ãpa÷.sarvato.bhavet / Uv_17.9cd: t­«ïÃyÃ.mÆlam.uddh­tya.kasya.parye«aïÃm.caret // Uv_17.10ab: udakena.nijanti.nejakÃ;i«u.kÃrÃ.namayanti.tejasà / Uv_17.10cd: dÃrum.namayanti.tak«akÃ.hy.ÃtmÃnam.damayanti.paï¬itÃ÷ // Uv_17.11ab: yathÃ.hrada÷.sugambhÅro.viprasanno.hy.anÃvila÷ / Uv_17.11cd: evam.ÓrutvÃ.hi.saddharmam.viprasÅdanti.paï¬itÃ÷ // Uv_17.12ab: p­thivÅ.sad­Óo.na.lipyate.tÃyÅ.kÅlavad.aprakampaya÷ / Uv_17.12cd: hrada;iva.hi.vinÅta.kardamo.ni«kalu«Ã.hi.bhavanti.paï¬itÃ÷ // 18 pu«pavarga Uv_18.1ab: ka;imÃm.p­thivÅm.vije«yate.yama.lokam.ca.tathÃ.sadevakam / Uv_18.1cd: ko.dharma.padam.sudeÓitam.kuÓala÷.pu«pam.iva.prace«yate // Uv_18.2ab: Óaik«a÷.p­thivÅm.vije«yate.yama.lokam.ca.tathÃ.sadevakam / Uv_18.2cd: sa.hi.dharma.padam.sudeÓitam.kuÓala÷.pu«pam.iva.prace«yate // Uv_18.3ab: vanam.chindata.mÃ.v­k«am.vanÃd.vai.jÃyate.bhayam / Uv_18.3cd: chittvÃ.vanam.samÆlam.tu.nirvaïÃ.bhavata.bhik«ava÷ // Uv_18.4ab: na.chidyate.yÃvatÃ.vanam.hy.anumÃtram.api.narasya.bandhu«u /[.aïu.mÃtram.]? Uv_18.4cd: pratibaddha.manÃ÷.sa.tatra.vai.vatsa÷.k«Årapaka;iva.mÃtaram // Uv_18.5ab: ucchinddhi.hi.sneham.Ãtmana÷.padmam.ÓÃradakam.yathÃ.udakÃt / Uv_18.5cd: ÓÃnti.mÃrgam.eva.b­æhayen.nirvÃïam.sugatena.deÓitam // Uv_18.6ab: yathÃ.api.ruciram.pu«pam.varïavat.syÃd.agandhavat / Uv_18.6cd: evam.subhëitÃ.vÃcÃ.ni«phalÃ.asÃv.akurvÃta÷ // Uv_18.7ab: yathÃ.api.ruciram.pu«pam.varïavat.syÃt.sugandhavat / Uv_18.7cd: evam.subhëitÃ.vÃcÃ.saphalÃ.bhavati.kurvata÷ // Uv_18.8ab: yathÃ.api.bhramara÷.pu«pÃd.varïa.gandhÃv.aheÂhayan / Uv_18.8cd: paraiti.rasam.ÃdÃya.tathÃ.grÃmÃn.muniÓ.caret // Uv_18.9ab: na.pare«Ãm.vilomÃni.na.pare«Ãm.k­ta.ak­tam / Uv_18.9cd: Ãtmanas.tu.samÅk«eta.samÃni.vi«amÃni.ca // Uv_18.10ab: yathÃ.api.pu«pa.rÃÓibhya÷.kuryÃn.mÃlÃ.guïÃn.bahÆn / Uv_18.10cd: evam.jÃtena.martyena.kartavyam.kuÓalam.bahu // Uv_18.11ab: var«Ãsu.hi.yathÃ.pu«pam.vaguro.vipramu¤cati /[.vÃguro.]? Uv_18.11cd: evam.rÃgam.ca.do«am.ca.vipramu¤cata.bhik«ava÷ // Uv_18.12ab: yathÃ.saækÃra.kÆÂe.tu.vyujjhite.hi.mahÃ.pathe / Uv_18.12cd: padmam.tatra.tu.jÃyeta.Óuci.gandhi.mano.ramam // Uv_18.13ab: evam.saækÃra.bhÆte.asminn.andha.bhÆte.p­thag.jane / Uv_18.13cd: praj¤ayÃ.vyatirocante.samyak.sambuddha.ÓrÃvakÃ÷ // Uv_18.14ab: pu«pÃïy.eva.pracinvantam.vyÃsakta.manasam.naram / Uv_18.14cd: suptam.grÃmam.mahaughaiva.m­tyur.ÃdÃya.gacchati // Uv_18.14Aab: ...............................................naram / Uv_18.14Acd: suptam.grÃmam.mahaughaiva.m­tyur.ÃdÃya.gacchati // Uv_18.15ab: pu«pÃïy.eva.pracinvantam.vyÃsakta.manasam.naram / Uv_18.15cd: at­ptam.eva.kÃme«u.tv.antaka÷.kurute.vaÓam // Uv_18.16ab: pu«pÃïy.eva.pracinvantam.vyÃsakta.manasam.naram / Uv_18.16cd: anutpanne«u.bhoge«u.tv.antaka÷.kurute.vaÓam // Uv_18.17ab: kumbha.upamam.kÃyam.imam.viditvÃ.marÅci.dharmam.paribudhya.caiva / Uv_18.17cd: chittvÃ.iha.mÃrasya.tu.pu«pakÃïi.tv.adarÓanam.m­tyu.rÃjasya.gacchet // Uv_18.18ab: phena.upamam.kÃyam.imam.viditvÃ.marÅci.dharmam.paribudhya.caiva / Uv_18.18cd: chittvÃ.iha.mÃrasya.tu.pu«pakÃïi.tv.adarÓanam.m­tyu.rÃjasya.gacchet // Uv_18.19ab: kumbha.upamam.lokam.imam.viditvÃ.marÅci.dharmam.paribudhya.caiva / Uv_18.19cd: chittvÃ.iha.mÃrasya.tu.pu«pakÃïi.tv.adarÓanam.m­tyu.rÃjasya.gacchet // Uv_18.20ab: phena.upamam.lokam.imam.viditvÃ.marÅci.dharmam.paribudhya.caiva / Uv_18.20cd: chitttvÃ.iha.mÃrasya.tu.pu«pakÃïi.tv.adarÓanam.m­tyu.rÃjasya.gacchet // Uv_18.21ab: yo.na.adhyagamad.bhave«u.sÃram.buddhvÃ.pu«pam.udumbarasya.yadvat / Uv_18.21cd: sa.tu.bhik«ur.idam.jahÃty.apÃram.hy.urago.jÅrïam.iva.tvacam.purÃïam // Uv_18.21Aab: yo.rÃgam.udÃcchinatty.aÓe«am.bisa.pu«pam.iva.jaleruham.vigÃhya / Uv_18.21Acd: sa.tu.bhik«ur.idam.jahÃty.apÃram.hy.urago.jÅrïam.iva.tvacam.purÃïam // Uv_18.21Bab: yo.dve«am.udÃchinatty.aÓe«am.bisa.pu«pam.iva.jaleruham.vigÃhya / Uv_18.21Bcd: sa.tu.bhik«ur.idam.jahÃty.apÃram.hy.urago.jÅrïam.iva.tvacam.purÃïam // Uv_18.21Cab: yo.moham.udÃchinatty.aÓe«am.bisa.pu«pam.iva.jaleruham.vigÃhya / Uv_18.21Ccd: sa.tu.bhik«ur.idam.jahÃty.apÃram.hy.urago.jÅrïam.iva.tvacam.purÃïam // Uv_18.21¬ab: yo.mÃnam.udÃchinatty.aÓe«am.bisa.pu«pam.iva.jaleruham.vigÃhya / Uv_18.21¬cd: sa.tu.bhik«ur.idam.jahÃty.apÃram.hy.urago.jÅrïam.iva.tvacam.purÃïam // Uv_18.21Eab: yo.lobham.udÃchinatty.aÓe«am.bisa.pu«pam.iva.jaleruham.vigÃhya / Uv_18.21Ecd: sa.tu.bhik«ur.idam.jahÃty.apÃram.hy.urago.jÅrïam.iva.tvacam.purÃïam // Uv_18.21Fab: t­«ïÃm.ya;udÃchinatty.aÓe«am.bisa.pu«pam.iva.jaleruham.vigÃhya / Uv_18.21Fcd: sa.tu.bhik«ur.idam.jahÃty.apÃram.hy.urago.jÅrïam.tva.tvacam.purÃïam // 19 aÓvavarga Uv_19.1ab: bhadro.yathÃ.aÓva÷.kaÓayÃ.abhisp­«Âa.hy.ÃtÃpina÷.saævijitÃÓ.careta /[.abhisp­«Âo.]? Uv_19.1cd: ÓrÃddhas.tathÃ.ÓÅla.guïair.upeta÷.samÃhito.dharma.viniÓcayaj¤a÷ / Uv_19.1ef: jita.indriya÷.k«Ãnti.balair.upeto.jahÃti.sarvÃn.sa.bhavÃn.aÓe«Ãn // Uv_19.2ab: bhadro.yathÃ.aÓva÷.kaÓayÃ.abhitìita.hy.ÃtÃpina÷.saævijitÃÓ.careta /[.abhitìito.]? Uv_19.2cd: ÓrÃddhas.tathÃ.ÓÅla.guïair.upeta÷.samÃhito.dharma.viniÓcayaj¤a÷ / Uv_19.2ef: sampanna.vidyÃ.caraïa÷.pratism­tas.tÃyÅ.sa.sarvam.prajahÃti.duhkham // Uv_19.3ab: yasya.indriyÃïi.samatÃm.gatÃni.aÓvo.yathÃ.sÃrathinÃ.sudÃnta÷ / Uv_19.3cd: prahÅïa.do«Ãya.nirÃsravÃya.devÃ.api.tasmai.sp­hayanti.nityam // Uv_19.4ab: apramatta÷.pramatte«u.supte«u.bahu.jÃgara÷ / Uv_19.4cd: abala.aÓva;iva.bhadra.aÓvam.hitvÃ.yÃti.sumedhasam / Uv_19.5ab: hrÅ.ni«evÅ.hi.puru«a÷.prÃj¤o.ya÷.susamÃhita÷ / Uv_19.5cd: sarva.pÃpam.jahÃty.e«a.bhadra.aÓvo.hi.kaÓÃm.iva // Uv_19.6ab: dÃnto.vai.samitim.yÃti.dÃntam.rÃjÃ.adhirohati / Uv_19.6cd: dÃnta÷.Óre«Âho.manu«yÃïÃm.yo.ativÃkyam.titÅk«ati //[.titik«ati.] Uv_19.7ab: yo.hy.aÓvam.damayej.jÃnyam.ÃjÃneyam.ca.saindhavam / Uv_19.7cd: ku¤jaram.vÃ.mahÃ.nÃgam.ÃtmÃ.dÃntas.tato.varam // Uv_19.7_ab: yac.ca.iha.aÓvataram.damayed.Ãjanyam.vÃ.api.saindhavam / Uv_19.7_cd: ku¤jaram.vÃ.mahÃ.nÃgam.Ãtma.dÃntas.tato.varam // Uv_19.8ab: na.hi.asau.tena.yÃnena.tÃm.bhÆmim.adhigacchati / Uv_19.8cd: ÃtmanÃ.hi.sudÃntena.k«ipram.ÓÃntim.nigacchati // Uv_19.8_ab: na.hi.tena.sa.yÃnena.tÃm.bhÆmim.abhisambhavet / Uv_19.8_cd: yÃm.ÃtmanÃ.sudÃntena.dÃnto.dÃntena.gacchati // Uv_19.8Aab: yac.ca.iha.aÓvataram.damayed.Ãjanyam.vÃ.api.saindavam / Uv_19.8Acd: ku¤jaram.vÃ.mahÃ.nÃgam.Ãtma.dÃntas.tato.varam // Uv_19.9ab: na.hy.asau.tena.yÃnena.tÃm.bhÆmim.adhigacchati / Uv_19.9cd: ÃtmanÃ.hi.sudÃntena.sarvÃs.tyajati.durgatÅ÷ // Uv_19.9_ab: na.hi.tena.sa.yÃnena.tÃm.bhÆmim.abhisambhavet / Uv_19.9_cd: yÃm.ÃtmanÃ.sudÃntena.sarvÃn.tyajaty.durgati÷ // Uv_19.9Aab: yac.ca.iha.aÓvataram.damayed.Ãjanyam.vÃ.api.saindhavam / Uv_19.9Acd: ku¤jaram.vÃ.mahÃ.nÃgam.Ãtma.dÃntas.tato.varam // Uv_19.10ab: na.hy.asau.tena.yÃnena.tÃm.bhÆmim.adhigacchati / Uv_19.10cd: ÃtmanÃ.hi.sudÃntena.sarvam.chinatti.bandhanam // Uv_19.10_ab: na.hi.tena.sa.yÃnena.tÃm.bhÆmim.abhisambhavet / Uv_19.10_cd: yÃm.ÃtmanÃ.sudÃntena.sarvam.chindati.bandhanam // Uv_19.10Aab: yac.ca.iha.aÓvataram.damayed.Ãjanyam.vÃ.api.saindhavam / Uv_19.10Acd: ku¤jaram.vÃ.mahÃ.nÃgam.Ãtma.dÃntas.tato.varam // Uv_19.11ab: na.hy.asau.tena.yÃnena.tÃm.bhÆmim.adhigacchati / Uv_19.11cd: ÃtmanÃ.hi.sudÃntena.sarva.duhkhÃt.pramucyate // Uv_19.11_ab: na.hi.tena.sa.yÃnena.tÃm.bhÆmim.abhisambhavet / Uv_19.11_cd: yÃm.ÃtmanÃ.sudÃntena.sarva.duhkhÃt.pramucyate // Uv_19.11Aab: yac.ca.iha.aÓvataram.damayed.Ãjanyam.vÃ.api.saindhavam / Uv_19.11Acd: ku¤jaram.vÃ.mahÃ.nÃgam.Ãtma.dÃntas.tato.varam // Uv_19.11Bab: na.hi.tena.sa.yÃnena.tÃm.bhÆmim.abhisambhavet / Uv_19.11Bcd: yÃm.ÃtmanÃ.sudÃntena.sarvÃm.jahÃti.sampadam // Uv_19.11Cab: yac.ca.iha.aÓvataram.damayed.Ãjanyam.vÃ.api.saindhavam / Uv_19.11Ccd: ku¤jaram.vÃ.mahÃ.nÃgam.Ãtma.dÃntas.tato.varam // Uv_19.12ab: na.hy.asau.tena.yÃnena.tÃm.bhÆmim.adhigacchati / Uv_19.12cd: ÃtmanÃ.hi.sudÃntena.nirvÃïasya.eva.so.antike // Uv_19.12_ab: na.hi.tena.sa.yÃnena.tÃm.bhÆmim.abhisambhavet / Uv_19.12_cd: yÃm.ÃtmanÃ.sudÃntena.nirvÃïasya.eva.so.antike // Uv_19.13ab: ÃtmÃnam.eva.damayed.bhadra.aÓvam.iva.sÃrathi÷ / Uv_19.13cd: ÃtmÃ.hi.sudÃntena.sm­timÃn.duhkha.pÃraga÷ // Uv_19.14ab: ÃtmÃ.eva.hy.Ãtmano.nÃtha÷.ÃtmÃ.Óaraïam.Ãtmana÷ / Uv_19.14cd: tasmÃt.samyamaya.ÃtmÃnam.bhadra.aÓvam.iva.sÃrathi÷ // 20 krodhavarga Uv_20.1ab: krodham.jahed.viprajahec.ca.mÃnam.samyojanam.sarvam.atikrameta / Uv_20.1cd: tam.nÃmne.rÆpe.ca;asajyamÃnam.akiæcanam.na.anupatanti.saægÃ÷ // Uv_20.2ab: krodham.jahed.utpatitam.rÃgam.jÃtam.nivÃrayet / Uv_20.2cd: avidyÃm.prajahed.dhÅra÷.satya.abhisamayÃt.sukham // Uv_20.3ab: krodham.hatvÃ.sukham.Óete.krodham.hatvÃ.na.Óocati / Uv_20.3cd: krodhasya.vi«a.mÆlasya.madhura.ghnasya.bhik«ava÷ / Uv_20.3ef: vadham.ÃryÃ÷.praÓaæsanti.tam.ca.hatvÃ.na.Óocati // Uv_20.4ab: yat.tu.rocayati.kruddho.du«k­tam.suk­tam.tv.iti / Uv_20.4cd: paÓcÃt.sa.vigate.krodhe.sp­«ÂvÃ.agnim.iva.tapyate // Uv_20.5ab: ahrÅkaÓ.ca.anavatrÃpÅ.ca.avrataÓ.caiva.ro«aïa÷ / Uv_20.5cd: krodhena.hy.abhibhÆtasya.dvÅpam.na.asti.iha.kiæcana // Uv_20.5_ab: ahrÅkyo.apy.anavatrÃpÅ.bhavati.krodhano.avrata÷ / Uv_20.5_cd: krodhena.ca.abhibhÆtasya.na.dvÅpo.bhavati.kaÓcana // Uv_20.6ab: abalam.hi.balam.tasya.yasya.krodhe.balam.balam / Uv_20.6cd: kruddhasya.dharma.hÅnasya.pratipattir.na.vidyate // Uv_20.7ab: yas.tv.ayam.balavÃn.bhÆtvÃ.durbalasya.titÅk«ati /[.titik«ati.] Uv_20.7cd: tÃm.Ãhu÷.paramÃm.k«Ãntim.nityam.k«amati.durbala÷ // Uv_20.8ab: ya÷.pare«Ãm.prabhÆ÷.saæs.tu.durbalÃn.saætitÅk«ati /[.titik«ati.] Uv_20.8cd: tÃm.Ãhu÷.paramÃm.k«Ãntim.nityam.k«amati.durbala÷ // Uv_20.9ab: atyukto.hi.parair.yo.vai.balavÃn.saætitÅk«ati /[.titik«ati.] Uv_20.9cd: tÃm.Ãhu÷.paramÃm.k«Ãntim.nityam.k«amati.durbala÷ // Uv_20.10ab: ÃtmÃnam.ca.param.caiva.mahato.rak«ate.bhayÃt / Uv_20.10cd: ya÷.param.kupitam.j¤ÃtvÃ.svayam.tatra.upaÓÃmyati // Uv_20.11ab: ubhayoÓ.carate.so.artham.Ãtmanasya.parasya.ca / Uv_20.11cd: ya÷.param.kupitam.j¤ÃtvÃ.svayam.tatra.upaÓÃmyati // Uv_20.12ab: ubha.arthe.caramÃïam.tam.hy.Ãtmanasya.parasya.ca / Uv_20.12cd: abalam.manyate.bÃlo.dharme«v.avavicak«aïa÷ // Uv_20.13ab: jayam.hi.manyate.bÃlo.vacobhi÷.paru«air.vadan / Uv_20.13cd: nityam.iva.jayas.tasya.yo.ativÃkyam.titÅk«ati //[.titik«ati.] Uv_20.14ab: Óre«Âhasya.vÃkyam.k«amate.bhayena.saærambha.heto÷.sad­Óasya.caiva / Uv_20.14cd: yo.vai.nihÅnasya.vaca÷.k«ameta.tÃm.uttamÃm.k«Ãntim.iha.Ãhur.ÃryÃ÷ // Uv_20.15ab: kruddho.vÃcam.na.bhëeta.pari«atsv.atha.vÃ.mitha÷ / Uv_20.15cd: krodha.abhibhÆta÷.puru«a÷.svam.artham.hi.na.budhyate // Uv_20.16ab: satyam.vaden.na.ca.krudhyed.dadyÃd.alpÃd.api.svayam / Uv_20.16cd: sthÃnair.ebhis.tribhir.yukto.devÃnÃm.antikam.vrajet // Uv_20.17ab: ÓÃntasya.hi.kuta÷.krodho.dÃntasya.sama.jÅvina÷ / Uv_20.17cd: samyag.Ãj¤Ã.vimuktasya.krodho.na.asti.prajÃnata÷ // Uv_20.18ab: tasya.eva.pÃpam.bhavati.ya÷.kruddhe.krudhyate.puna÷ / Uv_20.18cd: kruddhe«v.akruddhamÃnas.tu.saægrÃmam.durjayam.jayet //[.akrudhamÃnas.]? Uv_20.19ab: akrodhena.jayet.krodham.asÃdhum.sÃdhunÃ.jayet / Uv_20.19cd: jayet.kadaryam.dÃnena.satyena.tv.an­tam.jayet // Uv_20.20ab: akruddhasya.kuta÷.krodho.dÃntasya.sama.jÅvina÷ / Uv_20.20cd: samyag.Ãj¤Ã.vimuktasya.krodhas.tasya.na.vidyate // Uv_20.21ab: akrodhaÓ.ca.avihiæsÃ.ca.vasaty.Ãrye«u.sarvadà / Uv_20.21cd: sadÃ.pÃpa.jane.krodhas.ti«Âhati.parvato.yathà // Uv_20.22ab: yas.tv.iha.utpatitam.krodham.ratham.bhrÃntam.iva.dhÃrayet / Uv_20.22cd: vadÃmi.sÃrathim.tam.tu.raÓmi.grÃho.ayam.anyathà // 20 uddÃnam Uv_20: Óramaïo.mÃrga.satkÃro.droha.sm­ti.prakÅrïaka÷ / Uv_20: udakam.pu«pam.aÓvaÓ.ca.saha.krodhena.te.daÓa÷ // 21 tathÃgata.varga Uv_21.1ab: sarva.abhibhÆ÷.sarvavid.eva.ca.asmi.sarvaiÓ.ca.dharmai÷.satatam.na.lipta÷ / Uv_21.1cd: sarvam.jaha÷.sarva.bhayÃd.vimukta÷.svayam.hy.abhij¤Ãya.kam.uddiÓeyam // Uv_21.2ab: kam.uddiÓeyam.tv.asamo.hy.atulya÷.svayam.pravaktÃ.hy.adhigamya.bodhim / Uv_21.2cd: tathÃgato.deva.manu«ya.ÓÃstÃ.sarvaj¤atÃm.prÃpya.balair.upeta÷ // Uv_21.3ab: aham.hi.loke«v.arahann.aham.loke«v.anuttara÷.sadevake«u.loke«u.ca.aham.mÃra.abhibhÆr.jina÷ // Uv_21.4ab: ÃcÃryo.me.na.vai.kaÓcit.sad­Óas.ca.na.vidyate / Uv_21.4cd: eko.asmin.loke.sambuddha÷.prÃpta÷.sambodhim.uttamÃm // Uv_21.5ab: jinÃ.hi.mÃd­ÓÃ.j¤eyÃ.ye.prÃptÃ.hy.Ãsrava.k«ayam / Uv_21.5cd: jitÃ.me.pÃpakÃ.dharmÃs.tato.aham.upagÃ.jina÷ // Uv_21.6ab: bÃrÃïasÅm.gami«yÃmi.hani«ye.am­ta.dundubhim / Uv_21.6cd: dharma.cakram.pravartayi«ye.loke«v.aprativartitam // Uv_21.7ab: na.hi.santa÷.prakÃÓyante.viditvÃ.loka.paryÃyam / Uv_21.7cd: ÃdeÓayanto.viraja÷.padam.ÓÃnta.manÅ«iïa÷ // Uv_21.8ab: nadanti.iha.mahÃ.vÅra÷.sad.dharmeïa.tathÃgatÃ÷ / Uv_21.8cd: dharmeïa.nadamÃnÃnÃm.ke.tv.asÆyed.vijÃnakÃ÷ // Uv_21.9ab: ye.dhyÃna.pras­tÃ.dhÅrÃ.nai«kramya.upaÓame.ratÃ÷ / Uv_21.9cd: devÃ.api.sp­hayanty.e«Ãm.buddhÃnÃm.ÓrÅmatÃm.sadà // Uv_21.10ab: te«Ãm.devÃ.manu«yÃÓ.ca.sambuddhÃnÃm.yaÓasvinÃm / Uv_21.10cd: sp­hayanty.ÃÓu.buddhÅnÃm.ÓarÅra.antima.dhÃriïÃm // Uv_21.11ab: ye.ca.abhyatÅtÃ÷.sambuddhÃ.ye.ca.buddhÃ.hy.anÃgatÃ÷ / Uv_21.11cd: yaÓ.ca.apy.etarhi.sambuddho.bahÆnÃm.Óoka.nÃÓaka÷ // Uv_21.12ab: sarve.sad.dharma.guravo.vyÃhÃr«u.viharanti.ca / Uv_21.12cd: atha.api.vihari«yanti;e«Ã.buddhe«u.dharmatà // Uv_21.13ab: tasmÃd.iha.Ãtma.kÃmena.mÃhÃtmyam.abhikÃÇk«atà / Uv_21.13cd: sad.dharmo.guru.kartavya÷.smaratÃ.buddha.ÓÃsanam // Uv_21.14ab: na.ÓraddhÃsyanti.vai.ye.tu.narÃ.buddhasya.ÓÃsanam / Uv_21.14cd: vyasanam.te.gami«yanti.vaïijo.rÃk«asÅ«v.iva // Uv_21.15ab: ÓraddhÃsyanti.tu.ye.nityam.narÃ.buddhasya.ÓÃsanam / Uv_21.15cd: svastinÃ.te.gami«yanti.vÃlÃhena.eva.vÃïijÃ÷ // Uv_21.16ab: tathÃgatam.buddham.iha.svayambhuvam.dvau.vai.vitarkau.bahulam.samudÃcarete / Uv_21.16cd: k«emas.tathaiva.praviveka.yuktas.tamo.nudam.pÃra.gatam.mahar«im // Uv_21.17ab: prÃpta÷.sa.ca.Ãryo.vaÓitÃm.aÓe«Ãm.viÓva.uttara÷.sarva.bhayÃd.vimukta÷ / Uv_21.17cd: t­«ïÃ.prahÅïo.vimalo.nirÃÓaÓ.ca.Ãlokayan.loka.hitÃya.sattvÃn // Uv_21.18ab: Óaile.yathÃ.parvata.mÆrdhani.sthito.yathÃ.eva.paÓyej.janatÃm.samantÃt / Uv_21.18cd: tathÃ.hy.asau.dharma.mayam.sumedhÃ÷.prÃsÃdam.Ãruhya.samanta.cak«u÷ / Uv_21.18ef: Óoka.abhibhÆtÃm.janatÃm.aÓoko.adrÃk«Åd.imÃm.jÃti.jarÃ.abhibhÆtÃm // 22 Órutavarga Uv_22.1ab: sÃdhu.Órutam.sucaritam.sÃdhu.ca.apy.aniketatà / Uv_22.1cd: pradak«iïam.pravrajyÃ.ca.ÓrÃmaïyasya.anulomikam // Uv_22.2ab: bÃlÃ;iha.avijÃnantaÓ.caranti.hy.amarÃ;iva / Uv_22.2cd: vijÃnatÃm.tu.sad.dharmam.Ãturasya.eva.ÓarvarÅ // Uv_22.3ab: yathÃ.hy.agÃram.succhannam.praviÓya.tamasÃ.sphuÂam /[.su.chhannam.] Uv_22.3cd: vidyamÃnÃni.rÆpÃïi.cak«u«mÃn.hi.na.paÓyati // Uv_22.4ab: tathaiva.iha.naro.nityam.j¤ÃnavÃn.api.yo.bhavet / Uv_22.4cd: aÓrutvÃ.na.vijÃnÃti.dharmÃn.kalyÃïa.pÃpakÃn // Uv_22.5ab: pradÅpena.tu.rÆpÃïi.cak«u«mÃn.paÓyate.yathà / Uv_22.5cd: evam.ÓrutvÃ.vijÃnÃti.dharmÃn.kalyÃïa.pÃpakÃn // Uv_22.6ab: ÓrutvÃ.dharmÃn.vijÃnÃti.ÓrutvÃ.pÃpam.na.sevate / Uv_22.6cd: ÓrutvÃ.hy.anartham.varjayate.ÓrutvÃ.prÃpnoti.nirv­tim // Uv_22.7ab: bahu.Óruto.api.ced.bhavati.ÓÅle«u.tv.asamÃhita÷ / Uv_22.7cd: ÓÅlatas.tam.vigarhanti.na.asya.sampadyate.Órutam // Uv_22.8ab: alpa.Óruto.api.ced.bhavati.ÓÅle«u.susamÃhita÷ / Uv_22.8cd: ÓÅlatas.tam.praÓaæsanti.tasya.sampadyate.Órutam // Uv_22.9ab: alpa.Óruto.api.ced.bhavati.ÓÅle«u.tv.asamÃhita÷ / Uv_22.9cd: ubhayatas.tam.vigarhanti.na.asya.sampadyate.vratam // Uv_22.10ab: bahu.Óruto.api.ced.bhavati.ÓÅle«u.susamÃhita÷ / Uv_22.10cd: ubhayatas.tam.praÓaæsanti.tasya.sampadyate.vratam // Uv_22.11ab: bahu.Órutam.dharma.dharam.prÃj¤am.nityam.samÃhitam / Uv_22.11cd: ni«kam.jÃmbunadasya.eva.kas.tam.ninditum.arhati // Uv_22.12ab: ye.me.rÆpeïa.minvanti.ye.me.gho«eïa.ca.anvagÃ÷ / Uv_22.12cd: chanda.rÃga.vaÓa.upetÃ.na.mÃm.jÃnanti.te.janÃ÷ // Uv_22.12_ab: ye.rÆpeïa.pramiïvanti.mÃm.gho«eïa.anuyÃnti.ca / Uv_22.12_cd: chanda.rÃga.vaÓa.upetÃ.na.mÃm.jÃnanti.te.janÃ÷ // Uv_22.13ab: ÃdhyÃtmam.ca.na.jÃnÃti.bahirdhÃ.tu.vipaÓyati / Uv_22.13cd: bahirdhÃ.phala.darÓÅ.tu.sa.vai.gho«eïa.nÅyate // Uv_22.14ab: ÃdhyÃtmam.tu.prajÃnÃti.bahirdhÃ.ca.na.paÓyati / Uv_22.14cd: ÃdhyÃtma.phala.darÓÅ.tu.sa.vai.gho«eïa.nÅyate // Uv_22.15ab: ÃdhyÃtmam.ca.na.jÃnÃnti.bahirdhÃ.ca.na.paÓyati / Uv_22.15cd: ubhaye.aphala.darÓÅ.tu.sa.vai.gho«eïa.nÅyate // Uv_22.16ab: ÃdhyÃtmam.ca.prajÃnÃti.bahirdhÃ.ca.vipaÓyati / Uv_22.16cd: sa.tu.nihsaraïa.praj¤o.na.vai.gho«eïa.nÅyate // Uv_22.17ab: bahu.Ó­ïoti.Órotreïa.bahÆ.paÓyati.cak«u«Ã / Uv_22.17cd: na.tad.d­«Âam.Órutam.dhÅra÷.sarvam.ÓraddhÃtum.arhati // Uv_22.17_ab: Órotreïa.ÓrÆyate.bahu.d­Óyate.bahu.cak«u«Ã / Uv_22.17_cd: na.tad.d­«Âam.Órutam.dhÅra÷.sarvam.ÓraddhÃtum.arhati // Uv_22.18ab: vij¤Ãna.sÃrÃïi.subhëitÃni.j¤Ãtam.Órutam.caiva.samÃdhi.sÃram / Uv_22.18cd: na.tasya.vij¤Ãna.Órutam.mahÃ.artham.ya÷.sÃhaso.bhavati.nara÷.pramatta÷ // Uv_22.19ab: dharme.tu.ye.hy.Ãrya.nivedite.ratÃs.tadÃ.carante.vacasÃ.yadÃ.Ãhu÷ / Uv_22.19cd: te.k«Ãnti.sauratya.samÃdhi.gocarÃ÷.Órutasya.buddher.api.sÃram.adhyagu÷ // 23 Ãtmavarga Uv_23.1ab: subhëitasya.Óik«eta.Óramaïa.upÃsanasya.ca / Uv_23.1cd: eka.Ãsanasya.ca.rahaÓ.citta.vyupaÓamasya.ca //[.ekÃsanasya.] Uv_23.2ab: eka.Ãsanam.tv.eka.ÓayyÃm.eka.caryÃm.atandrita÷ / Uv_23.2cd: ramayec.ca.ekam.ÃtmÃnam.vane«v.eka÷.sadÃ.vaset // Uv_23.3ab: ya÷.sahasram.sahasrÃïÃm.saægrÃme.dvi«atÃm.jayet / Uv_23.3cd: yaÓ.ca.ÃtmÃnam.jayed.ekam.saægrÃmo.dujaya÷.sa.vai // Uv_23.4ab: ÃtmÃ.hy.asya.jita÷.ÓreyÃn.yac.ca.iyam.itarÃ÷.prajÃ÷ /[yac.ceyam.] Uv_23.4cd: Ãtma.dÃntasya.puru«asya.nityam.saæv­ta.cÃriïa÷ // Uv_23.5ab: na.devÃ.na.api.gandharvÃ.na.mÃro.brÃhmaïÃ.saha / Uv_23.5cd: jitasya.apajitam.kuryus.tathÃ.prÃj¤asya.bhik«uïa÷ // Uv_23.6ab: ÃtmÃnam.eva.prathamam.pratirÆpe.niveÓayet / Uv_23.6cd: tato.anyam.anuÓÃsÅta.............yathÃ.hy.a÷. // Uv_23.7ab: ÃtmÃnam.eva.prathamam.pratirÆpe.niveÓayet / Uv_23.7cd: tato.anyam.anuÓÃsÅta.na.kliÓyeta.hi.paï¬ita÷ // Uv_23.8ab: ÃtmÃnam.hi.tathÃ.kuryÃt.ÓÃsÅta.anyam.yathÃ.svayam / Uv_23.8cd: sudÃnto.bata.me.nityam.ÃtmÃ.sa.hi.sudurdama÷ // Uv_23.9ab: ÃtmÃnam.hi.tathÃ.kuryÃt.ÓÃsÅta.anyam.yathÃ.svayam / Uv_23.9cd: ÃtmÃ.dÃnto.mayÃ.nityam.Ãtma.dÃnto.hi.paï¬ita÷ // Uv_23.10ab: Ãtmano.artham.para.arthena.bahunÃ.api.na.hÃpayet / Uv_23.10cd: Ãtma.artham.paramam.j¤ÃtvÃ.svaka.artha.paramo.bhavet // Uv_23.11ab: ÃtmÃ.tv.iha.Ãtmano.nÃtha÷.ko.nu.nÃtha÷.paro.bhavet / Uv_23.11cd: ÃtmanÃ.hi.sudÃntena.nÃtham.labhati.paï¬ita÷ // Uv_23.12ab: ÃtmÃ.tv.iha.Ãtmano.nÃtha÷.ko.nu.nÃtha÷.paro.bhavet / Uv_23.12cd: ÃtmanÃ.hi.sudÃntena.artham.labhati.paï¬ita÷ // Uv_23.13ab: ÃtmÃ.tv.iha.Ãtmano.nÃtha÷.ko.nu.nÃtha÷.paro.bhavet / Uv_23.13cd: ÃtmanÃ.hi.sudÃntena.dharmam.labhati.paï¬ita÷ // Uv_23.14ab: ÃtmÃ.tv.iha.Ãtmano.nÃtha÷.ko.nu.nÃtha÷.paro.bhavet / Uv_23.14cd: ÃtmanÃ.hi.sudÃntena.yaÓo.labhati.paï¬ita÷ // Uv_23.15ab: ÃtmÃ.tv.iha.Ãtmano.nÃtha÷.ko.nu.nÃtha÷.paro.bhavet / Uv_23.15cd: ÃtmanÃ.hi.sudÃntena.kÅrtim.labhati.paï¬ita÷ // Uv_23.16ab: ÃtmÃ.tv.iha.Ãtmano.nÃtha÷.ko.nu.nÃtha÷.paro.bhavet / Uv_23.16cd: ÃtmanÃ.hi.sudÃntena.sukhÃm.labhati.paï¬ita÷ // Uv_23.17ab: ÃtmÃ.tv.iha.Ãtmano.nÃtha÷.ko.nu.nÃtha÷.paro.bhavet / Uv_23.17cd: ÃtmanÃ.hi.sudÃntena.svargam.labhati.paï¬ita÷ // Uv_23.18ab: ÃtmÃ.tv.iha.Ãtmano.nÃtha÷.ko.nu.nÃtha÷.paro.bhavet / Uv_23.18cd: ÃtmanÃ.hi.sudÃntena.ciram.svarge.prati«Âhati // Uv_23.19ab: ÃtmÃ.tv.iha.Ãtmano.nÃtha÷.ko.nu.nÃtha÷.paro.bhavet / Uv_23.19cd: ÃtmanÃ.hi.sudÃntena.praj¤Ãm.labhati.paï¬ita÷ // Uv_23.20ab: ÃtmÃ.tv.iha.Ãtmano.nÃtha÷.ko.nu.nÃtha÷.paro.bhavet / Uv_23.20cd: ÃtmanÃ.hi.sudÃntena.j¤Ãti.madhye.virocate // Uv_23.21ab: ÃtmÃ.tv.iha.Ãtmano.nÃtha÷.ko.nu.nÃtha÷.paro.bhavet / Uv_23.21cd: ÃtmanÃ.hi.sudÃntena.Óoka.madhye.na.Óocati // Uv_23.22ab: ÃtmÃ.tv.iha.Ãtmano.nÃtha÷.ko.nu.nÃtha÷.paro.bhavet / Uv_23.22cd: ÃtmanÃ.hi.sudÃntena.sarvam.chindati.bandhanam // Uv_23.23ab: ÃtmÃ.tv.iha.Ãtmano.nÃtha÷.ko.nu.nÃtha÷.paro.bhavet / Uv_23.23cd: ÃtmanÃ.hi.sudÃntena.sarvÃs.tyajati.durgatÅ÷ // Uv_23.24ab: ÃtmÃ.tv.iha.Ãtmano.nÃtha÷.ko.nu.nÃtha÷.paro.bhavet / Uv_23.24cd: ÃtmanÃ.hi.sudÃntena.sarva.duhkhÃt.pramucyate // Uv_23.25ab: ÃtmÃ.tv.iha.Ãtmano.nÃtha÷.ko.nu.nÃtha÷.paro.bhavet / Uv_23.25cd: ÃtmanÃ.hi.sudÃntena.nirvÃïasya.eva.so.antike // 24 peyÃlavarga Uv_24.1ab: yac.ca.gÃthÃ.Óatam.bhëed.anartha.pada.saæhitam / Uv_24.1cd: ekam.artha.padam.Óreyo.yat.ÓrutvÃ.hy.upaÓÃmyati // Uv_24.2ab: yac.ca.gÃthÃ.Óatam.bhëed.adharma.pada.saæhitam / Uv_24.2cd: ekam.dharma.padam.Óreyo.yat.ÓrutvÃ.hy.upaÓÃmyati // Uv_24.3ab: yac.ca.var«a.Óatam.jÅved.duhÓÅlo.hy.asamÃhita÷ / Uv_24.3cd: eka.aham.jÅvitam.Óreya÷.sadÃ.ÓÅlavata÷.Óuce÷ // Uv_24.4ab: yac.ca.var«a.Óatam.jÅved.du«praj¤o.hy.asamÃhita÷ / Uv_24.4cd: eka.aham.jÅvitam.Óreya÷.prÃj¤asya.dhyÃyina÷.sadà // Uv_24.5ab: yac.ca.var«a.Óatam.jÅvet.kusÅdo.hÅna.vÅryavÃn / Uv_24.5cd: eka.aham.jÅvitam.Óreyo.vÅryam.Ãrabhato.d­¬ham // Uv_24.6ab: yac.ca.var«a.Óatam.jÅved.apaÓyann.udaya.vyayam / Uv_24.6cd: eka.aham.jÅvitam.Óreya÷.paÓyato.hy.udaya.vyayam // Uv_24.7ab: yac.ca.var«a.Óatam.jÅved.apaÓyan.vedanÃ.k«ayam / Uv_24.7cd: eka.aham.jÅvitam.Óreya÷.paÓyato.vedanÃ.k«ayam // Uv_24.8ab: yac.ca.var«a.Óatam.jÅved.apaÓyann.Ãsrava.k«ayam / Uv_24.8cd: eka.aham.jÅvitam.Óreya÷.paÓyato.hy.Ãsrava.k«ayam // Uv_24.9ab: yac.ca.var«a.Óatam.jÅved.apaÓyann.acalam.padam / Uv_24.9cd: eka.aham.jÅvitam.Óreya÷.paÓyato.hy.acalam.padam // Uv_24.10ab: yac.ca.var«a.Óatam.jÅved.apaÓyann.acyutam.padam / Uv_24.10cd: eka.aham.jÅvitam.Óreya÷.paÓyato.hy.acyutam.padam // Uv_24.11ab: yac.ca.var«a.Óatam.jÅved.apaÓyann.araja÷.padam / Uv_24.11cd: eka.aham.jÅvitam.Óreya÷.paÓyato.hy.araja÷.padam // Uv_24.12ab: yac.ca.var«a.Óatam.jÅved.apaÓyan.viraja÷.padam / Uv_24.12cd: eka.aham.jÅvitam.Óreya÷.paÓyato.viraja÷.padam // Uv_24.13ab: yac.ca.var«a.Óatam.jÅved.apaÓyan.durd­Óam.padam / Uv_24.13cd: eka.aham.jÅvitam.Óreya÷.paÓyato.durd­Óam.padam // Uv_24.14ab: yac.ca.var«a.Óatam.jÅved.apaÓyann.uttamam.padam / Uv_24.14cd: eka.aham.jÅvitam.Óreya÷.paÓyato.hy.uttamam.padam // Uv_24.15ab: yac.ca.var«a.Óatam.jÅved.apaÓyann.am­tam.padam / Uv_24.15cd: eka.aham.jÅvitam.Óreya÷.paÓyato.hy.am­tam.padam // Uv_24.16ab: yac.ca.var«a.Óatam.pÆrïam.agnim.paricared.vane / Uv_24.16cd: yac.ca.ekam.bhÃvita.ÃtmÃnam.muhÆrtam.api.pÆjayet / Uv_24.16ef: sÃ.tasya.pÆjanÃ.Óre«ÂhÃ.na.tad.var«a.Óatam.hutam // Uv_24.17ab: mÃse.mÃse.kuÓa.agreïa.yo.hi.bhu¤jÅta.bhojanam / Uv_24.17cd: na.tad.buddhe.prasÃdasya.kalÃm.arghati.«o¬aÓÅm // Uv_24.18ab: mÃse.mÃse.kuÓa.agreïa.yo.hi.bhu¤jÅta.bhojanam / Uv_24.18cd: na.tad.dharme.prasÃdasya.kalÃm.arghati.«o¬aÓÅm // Uv_24.19ab: mÃse.mÃse.kuÓa.agreïa.yo.hi.bhu¤jÅta.bhojanam / Uv_24.19cd: na.tad.saæghe.prasÃdasya.kalÃm.arghati.«o¬aÓÅm // Uv_24.20ab: mÃse.mÃse.kuÓa.agreïa.yo.hi.bhu¤jÅta.bhojanam / Uv_24.20cd: na.tat.ÓÅle.prasÃdasya.kalÃm.arghati.«o¬aÓÅm // Uv_24.20Aab: mÃse.mÃse.kuÓa.agreïa.yo.hi.bhu¤jÅta.bhojanam / Uv_24.20Acd: na.tam.maitrasya.cittasya.kalÃm.arghati.«o¬aÓÅm // Uv_24.20Bab: mÃse.mÃse.kuÓa.agreïa.yo.hi.bhu¤jÅta.bhojanam / Uv_24.20Bcd: na.tat.sattva.anukampÃyÃ÷.kalÃm.arghati.«o¬aÓÅm // Uv_24.20Cab: mÃse.mÃse.kuÓa.agreïa.yo.hi.bhu¤jÅta.bhojanam / Uv_24.20Ccd: na.tat.prÃïa.anukampÃyÃ÷.kalÃm.arghati.«o¬aÓÅm // Uv_24.20¬ab: mÃse.mÃse.kuÓa.agreïa.yo.hi.bhu¤jÅta.bhojanam / Uv_24.20¬cd: na.tad.bhÆta.anukampÃyÃ÷.kalÃm.arghati.«o¬aÓÅm // Uv_24.20Eab: mÃse.mÃse.kuÓa.agreïa.yo.hi.bhu¤jÅta.bhojanam / Uv_24.20Ecd: na.tat.svÃkhyÃta.dharmasya.kalÃm.arghati.«o¬aÓÅm // Uv_24.21ab: mÃse.mÃse.sahasreïa.yo.yajeta.samÃ.Óatam / Uv_24.21cd: na.tad.buddhe.prasÃdasya.kalÃm.arghati.«o¬aÓÅm // Uv_24.22ab: mÃse.mÃse.sahasreïa.yo.jayeta.samÃ.Óatam / Uv_24.22cd: na.tad.dharme.prasÃdasya.kalÃm.arghati.«o¬aÓÅm // Uv_24.23ab: mÃse.mÃse.sahasreïa.yo.yajeta.samÃ.Óatam / Uv_24.23cd: na.tad.saæghe.prasÃdasya.kalÃm.arghati.«o¬aÓÅm // Uv_24.24ab: mÃse.mÃse.sahasreïa.yo.yajeta.samÃ.Óatam / Uv_24.24cd: na.tat.ÓÅle.prasÃdasya.kalÃm.arghati.«o¬aÓÅm // Uv_24.25ab: mÃse.mÃse.sahasreïa.yo.yajeta.samÃ.Óatam / Uv_24.25cd: na.tam.maitrasya.cittasya.kalÃm.arghati.«o¬aÓÅm // Uv_24.26ab: mÃse.mÃse.sahasreïa.yo.yajeta.samÃ.Óatam / Uv_24.26cd: na.tad.sattva.anukampÃyÃ÷.kalÃm.arghati.«o¬aÓÅm // Uv_24.27ab: mÃse.mÃse.sahasreïa.yo.yajeta.samÃ.Óatam / Uv_24.27cd: na.tat.prÃïa.anukampÃyÃ÷.kalÃm.arghati.«o¬aÓÅm // Uv_24.28ab: mÃse.mÃse.sahasreïa.yo.yajeta.samÃ.Óatam / Uv_24.28cd: na.tad.bhÆta.anukampÃyÃ÷.kalÃm.arghati.«o¬aÓÅm // Uv_24.29ab: mÃse.mÃse.sahasreïa.yo.yajeta.samÃ.Óatam / Uv_24.29cd: na.tat.svÃkhyÃta.dharmasya.kalÃm.arghati.«o¬aÓÅm // Uv_24.30ab: yat.kiæcid.i«Âam.ca.hutam.ca.loke.saævatsaram.yajati.puïya.prek«Å / Uv_24.30cd: sarvam.pi.tam.na.catur.bhÃgam.eti.abhivÃdanam.tv.­jju.gate«u.Óreya÷ // 25 mitravarga Uv_25.1ab: aÓrÃddhebhi÷.kadaryebhi÷.pi«unair.vibhÆti.nandibhi÷ / Uv_25.1cd: sÃkhyam.kurvÅta.na.prÃj¤a÷.saægati÷.pÃpair.hi.pÃpikà // Uv_25.2ab: ÓrÃddhebhi÷.peÓalebhiÓ.ca.ÓÅlavadbhir.bahu.Órutai÷ / Uv_25.2cd: sÃkhyam.kurvÅta.sapraj¤a÷.saægatir.bhadrair.hi.bhadrikà //? Uv_25.3ab: na.bhajet.pÃpakam.mitram.na.bhajet.puru«a.adhamam / Uv_25.3cd: bhajeta.mitram.kalyÃïam.bhajed.uttama.pÆru«am // Uv_25.4ab: addhÃ.narÃ÷.sevitavyÃ÷.Óruta.ìhyÃ÷.sthÃna.cintakÃ÷ / Uv_25.4cd: te«Ãm.hi.ÓrutvÃ.tu.subhëitÃni.vinÃ.api.tebhyo.labhate.viÓe«am // Uv_25.5ab: hÅyati.puru«o.nihÅna.sevÅ.na.tu.khalu.hÃyeta.tulya.sevÅ / Uv_25.5cd: Óre«Âham.upagato.hy.upaiti.Órai«Âhyam.tasmÃt.Óre«Âham.iha.Ãtmano.bhajeta // Uv_25.6ab: Óreyo.hi.labhate.nityam.ya÷.Óre«ÂhÃn.upasevate / Uv_25.6cd: praj¤ayÃ.ca.uttamatamÃn.ÓÅlena.upaÓamena.ca // Uv_25.7ab: pÆti.matsyÃn.kuÓa.agreïa.yo.naro.hy.upanahyate / Uv_25.7cd: kuÓÃ.api.pÆtikÃ.vÃnti.hy.evam.pÃpa.upasevanÃ÷ // Uv_25.8ab: tagaram.palÃÓa.pattreïa.yo.naro.hy.upanahyati / Uv_25.8cd: pattrÃïy.api.sugandhÅni.sad.evam.saægamÃt.satÃm // Uv_25.9ab: akurvann.api.pÃpÃni.kurvÃïam.upasevate / Uv_25.9cd: ÓaÇkito.bhavati.pÃpasya.avarïaÓ.ca.asya.vardhate // Uv_25.10ab: saæsevamÃna÷.pÃpo.hi.saæsp­«Âa÷.saæsp­Óet.parÃn / Uv_25.10cd: Óaro.lipta÷.kalÃpasthÃn.aliptÃn.upalimpati / Uv_25.10ef: upalepa.bhayÃd.dhÅro.na.eva.pÃpa.sakhÃ.bhavet // Uv_25.11ab: yÃd­Óam.kurute.mitram.yÃd­Óam.ca.upasevate / Uv_25.11cd: na.cirÃt.tÃd­Óo.bhavati.saæsevÃ.hy.asya.tÃd­ÓÅ // Uv_25.12ab: tasmÃt.phala.puÂasya.eva.d­«ÂvÃ.sampÃkam.Ãtmana÷ / Uv_25.12cd: asanto.na.upaseveta.santa÷.seveta.paï¬ita÷ // Uv_25.13ab: yÃvaj.jÅvam.pi.ced.bÃla÷.paï¬itÃn.paryupÃsate / Uv_25.13cd: na.sa.dharmam.vijÃnÃti.darvÅ.sÆpa.rasÃn.iva // Uv_25.14ab: muhÆrtam.api.sapraj¤a÷.paï¬itÃn.paryupÃsate / Uv_25.14cd: sa.vai.dharmam.vijÃnÃti.jihvÃ.sÆpa.rasÃn.iva // Uv_25.15ab: yÃvaj.jÅvam.pi.ced.bÃla÷.paï¬itÃn.paryupÃsate / Uv_25.15cd: na.sa.dharmam.vijÃnÃti.praj¤Ã.hy.asya.na.vidyate // Uv_25.16ab: muhÆrtam.api.sapraj¤a÷.paï¬itÃn.paryupÃsate / Uv_25.16cd: sa.vai.dharmam.vijÃnÃti.praj¤Ã.tasya.hi.vidyate // Uv_25.17ab: yÃvaj.jÅvam.pi.cet.bÃla÷.paï¬itÃn.paryupÃsate / Uv_25.17cd: na.sa.dharmam.vijÃnÃti.samyak.sambuddha.deÓitam // Uv_25.18ab: muhÆrtam.api.sapraj¤a÷.paï¬itÃn.paryupÃsate / Uv_25.18cd: sa.vai.dharmam.vijÃnÃti.samyak.sambuddha.deÓitam // Uv_25.19ab: ekam.artha.padam.proktam.paï¬itasya.artha.kÃrakam / Uv_25.19cd: bÃlasya.tu.na.k­tyÃya.syÃt.sarvam.buddha.bhëitam // Uv_25.20ab: bÃla÷.pada.sahasreïa.padam.ekam.na.budhyate / Uv_25.20cd: padena.ekena.medhÃvÅ.padÃnÃm.vindate.Óatam // Uv_25.21ab: amitra÷.paï¬ita÷.ÓreyÃn.na.tu.bÃlo.anukampaka÷ / Uv_25.21cd: bÃlo.anukampamÃno.hi.narakÃn.upakar«ati // Uv_25.22ab: yo.jÃnÅyÃd.aham.bÃla;iti.bÃla÷.sa.paï¬ita÷ / Uv_25.22cd: bÃla÷.paï¬ita.mÃnÅ.tu.bÃla;eva.nirucyate // Uv_25.23ab: yac.ca.bÃla÷.praÓaæseta.yac.ca.nindeta.paï¬ita÷ / Uv_25.23cd: nindÃ.tu.paï¬itÃt.Óre«ÂhÃ.na.tu.bÃlÃt.praÓaæsanà // Uv_25.24ab: bÃlam.na.paÓyet.Ó­ïuyÃn.na.ca.no.tena.saævaset / Uv_25.24cd: duhkho.bÃlair.hi.saævÃso.hy.amitreïa.eva.sarvaÓa÷ / Uv_25.24ef: dhÅrais.tu.sukha.saævÃso.j¤ÃtÅnÃm.iva.saægama÷ // Uv_25.25ab: dhÅram.prÃj¤am.ni«eveta.ÓÅlavantam.bahu.Órutam / Uv_25.25cd: dhaureyam.java.sampannam.candram.tÃrÃ.gaïÃ;iva //[.dhaireyam.]? 26 nirvÃïavarga Uv_26.1ab: kÆrmo.yathÃ.aÇgÃni.svake.kapÃle.samÃdadhÅta.Ãtma.vitarkitÃni / Uv_26.1cd: anihÓrito.hy.anyam.aheÂhayÃna÷.parinirv­to.na.apavadeta.kaæcit // Uv_26.2ab: k«Ãnti÷.paramam.tapas.titÅk«Ã.nirvÃïam.paramam.vadanti.buddhÃ÷ /[.titik«Ã.] Uv_26.2cd: na.hi.pravrajita÷.para.upatÃpÅ.Óramaïo.bhavati.param.viheÂhayan.vai // Uv_26.3ab: mÃ.kaæcit.paru«am.brÆtha÷.proktÃ÷.prativadanti.tam / Uv_26.3cd: duhkhÃ.hi.saærambha.kathÃ÷.pratidaï¬am.sp­Óanti.hi // Uv_26.4ab: yad.Årayasi.ha.ÃtmÃnam.kaæsÅ.iva.upahatÃ.sadà / Uv_26.4cd: jÃti.maraïa.saæsÃram.ciram.hy.anubhavi«yasi // Uv_26.5ab: na.tv.Årayasi.ha.ÃtmÃnam.kaæsir.na.upahatÃ.yathà / Uv_26.5cd: e«a.prÃpto.asi.nirvÃïam.saærambhas.te.na.vidyate // Uv_26.6ab: Ãrogya.paramÃ.lÃbhÃ.saætu«Âi.paramam.dhanam / Uv_26.6cd: viÓvÃsa.paramam.mitram.nirvÃïa.paramam.sukham // Uv_26.7ab: k«udhÃ.parama.rogÃïÃm.saæskÃrÃ.duhkham.eva.tu /[.paramÃ.]? Uv_26.7cd: etaj.j¤ÃtvÃ.yathÃ.bhÆtam.nirvÃïa.paramo.bhavet // Uv_26.8ab: alpakÃ÷.sugatim.yÃnti.bahavo.yÃnti.durgatim // Uv_26.8cd: etaj.j¤ÃtvÃ.yathÃ.bhÆtam.nirvÃïa.paramo.bhavet // Uv_26.9ab: sahetum.sugatim.yÃnti.sahetum.yÃnti.durgatim / Uv_26.9cd: sahetum.parinirvÃnti.hy.evam.etat.sahetukam // Uv_26.10ab: gatir.m­gÃïÃm.pravaïam.ÃkÃÓam.pak«iïÃm.gati÷ / Uv_26.10cd: dharmo.gatir.vibhÃgÅnÃm.nirvÃïam.tv.arhatÃm.gati÷ // Uv_26.10Aab: ....... / Uv_26.10Acd: ....... / Uv_26.10Bab: ..........na.saævaset / Uv_26.10Bcd: ................... / Uv_26.11ab: na.hi.idam.hÅna.vÅryeïa.mandena.apy.avijÃnatà / Uv_26.11cd: nirvÃïam.Óakyam.adhigantum.sarva.grantha.pradÃlanam // Uv_26.11Aab: ..ta÷.kÃme«u.ni............ / Uv_26.11Acd: ........................... / Uv_26.12ab: si¤ca.bhik«or.imÃm.nÃvam.siktÃ.laghvÅ.bhavi«yati / Uv_26.12cd: hitvÃ.rÃgam.ca.do«am.ca.tato.nirvÃïam.e«yasi // Uv_26.13ab: abhÆt.pÆrve.tato.na.abhÆn.na.abhÆt.pÆrve.tato.hy.abhÆt / Uv_26.13cd: na.ca.abhÆn.na.bhavi«yati.na.vÃ.apy.etarhi.vidyate // Uv_26.14ab: durd­Óam.satyam.acalam.sud­Óam.pratividhyata÷ / Uv_26.14cd: t­«ïÃ.k«ayam.paÓyato.hi.duhkhasya.anto.nirucyate // Uv_26.15ab: chittvÃ.t­«ïÃm.praÓÃmya.iha.raja÷.sarvam.samÃhita÷ / Uv_26.15cd: viÓo«ayitvÃ.saritÃm.duhkhasya.anto.nirucyate // Uv_26.16ab: bhittvÃ.kÃyam.ca.saæj¤Ãm.ca.vedanÃm.vyupaÓÃmya.ca / Uv_26.16cd: vij¤Ãna.asta.gamam.labdhvÃ.duhkhasya.anto.nirucyate // Uv_26.17ab: d­«Âe.tu.d­«Âa.mÃtreïa.Órute.ca.Óruta.mÃtratà / Uv_26.17cd: mate.tathaiva.vij¤Ãte.duhkhasya.anto.nirucyate // Uv_26.18ab: ene.meme.tathÃ.dapphe.da¬apphe.ca.iti.budhyata÷ / Uv_26.18cd: sarvasmÃd.virati÷.pÃpÃd.duhkhasya.anto.nirucyate // Uv_26.19ab: mÃÓÃ.tu«Ã.saæÓamÃ.ca.sarvatra.vira¬Å.tathà / Uv_26.19cd: sarvasmÃd.virati÷.pÃpÃd.duhkhasya.anto.nirucyate // Uv_26.20ab: anihÓritasya.acalitam.prasrabdhiÓ.ca.iha.vidyate / Uv_26.20cd: na.gatir.na.cyutiÓ.caiva.duhkhasya.anto.nirucyate // Uv_26.21ab: ajÃte.sati.jÃtasya.vaden.nihsaraïam.sadà / Uv_26.21cd: asaæsk­tam.ca.sampaÓyan.saæsk­tÃt.parimucyate // Uv_26.22ab: jÃtam.bhÆtam.samutpannam.k­tam.saæsk­tam.adhruvam / Uv_26.22cd: jarÃ.maraïa.saæghÃtam.mo«a.dharma.pralopanam / Uv_26.22ef: ÃhÃra.netrÅ.prabhavam.na.alam.tad.abhinanditum // Uv_26.23ab: tasya.nihhsaraïam.ÓÃntam.atarka.avacaram.padam /[.atarkÃvacaram.] Uv_26.23cd: nirodho.duhkha.dharmÃïÃm.saæskÃra.upaÓamam.sukham // Uv_26.24ab: abhijÃnÃmy.aham.sthÃnam.yatra.bhÆtam.na.vidyate / Uv_26.24cd: na.ÃkÃÓam.na.ca.vij¤Ãnam.na.sÆryaÓ.candramÃ.na.ca // Uv_26.25ab: na.eva.agatir.na.ca.gatir.na.upapattiÓ.cyutir.na.ca / Uv_26.25cd: aprati«Âham.anÃlambam.duhkha.anta÷.sa.nirucyate // Uv_26.26ab: yatra.na.Ãpo.na.p­thivÅ.tejo.vÃyur.na.gÃhate / Uv_26.26cd: na.tatra.ÓuklÃ.dyotanti.tamas.tatra.na.vidyate // Uv_26.27ab: na.tatra.candramÃ.bhÃti.na.Ãdityo.vai.prakÃÓyate / Uv_26.27cd: yathÃ.tv.iha.ÃtmanÃ.vetti.munir.mauneyam.Ãtmana÷ / Uv_26.27ef: atha.rÆpÃd.arÆpÃc.ca.sarva.duhkhÃt.pramucyate // Uv_26.28ab: ni«ÂhÃ.gato.hy.asaætrÃsÅ.na.vikanthÅ.na.kauk­ti÷ /[.vikaïÂhÅ.]? Uv_26.28cd: acchettÃ.bhava.ÓalyÃnÃm.antimo.asya.samucchraya÷ // Uv_26.29ab: e«Ã.hi.paramÃ.ni«ÂhÃ.ÓÃntam.padam.anuttaram / Uv_26.29cd: k«aya÷.sarva.nimittÃnÃm.pradÃna.padam.acyutam // Uv_26.30ab: tulyam.atulyam.ca.sambhavam.bhava.saæskÃram.avÃs­jan.muni÷ / Uv_26.30cd: ÃdhyÃtma.rata÷.samÃhito.hy.abhinat.koÓam.iva.aï¬a.sambhavam // Uv_26.31ab: jayate.dÃnam.dharma.dÃnam.ca.sarvam.jayate.ratim.dharma.ratiæÓ.ca.sarvÃm / Uv_26.31cd: jayate.balam.k«Ãnti.balam.ca.sarvam.jayate.sukham.sarva.t­«ïÃ.nirodha÷ // Uv_26.31_ab: sarvam.dÃnam.dharma.dÃnam.jinÃti.sarvÃm.ratim.dharma.ratim.jinÃti / Uv_26.31_cd: sarvam.balam.k«Ãnti.balam.jinÃti.t­«ïÃ.k«aya÷.sarva.sukham.jinÃti // 27 paÓyavarga Uv_.27.1ab: supaÓyam.para.vadyam.syÃd.Ãtma.vadyam.tu.durd­Óam / Uv_.27.1cd: para÷.parasya.vadyÃni.tu.utpunÃti.busam.yathà // Uv_.27.2ab: para.vadya.anudarÓino.nitya.avadhyÃna.saæj¤ina÷ / Uv_.27.2cd: vÃmÃ.dharmÃ÷.pravardhante.sa.hy.ÃrÃd.dharma.darÓanÃt // Uv_.27.3ab: ahrÅkena.sujÅvam.syÃt.kÃka.ÓÆreïa.dhvÃÇk«iïà / Uv_.27.3cd: praskandinÃ.pragalbhena.saækli«Âam.tv.iha.jÅvate // Uv_.27.4ab: hrÅmatÃ.tv.iha.durjÅvam.nityam.Óuci.gave«iïà / Uv_.27.4cd: sulÅnena.apragalbhena.Óuddha.ÃjÅvena.paÓyatà // Uv_.27.5ab: andha.bhÆto.hy.ayam.lokas.tanuko.atra.vipaÓyata÷ / Uv_.27.5cd: Óakunto.jÃla.muktaiva.hy.alpam.svarge«u.modate // Uv_.27.6ab: mo«a.sambandhano.loko.bhavya.rÆpa;iva.d­Óyate / Uv_.27.6cd: upadhÅ.bandhanÃ.bÃlÃs.tamasÃ.parivÃritÃ÷ / Uv_.27.6ef: asat.sad.iva.d­Óyate.paÓyato.na.asti.kiæcanam // Uv_.27.7ab: aham.kÃra.s­tÃ.martyÃ÷.para.kÃra.upasaæhitÃ÷ / Uv_.27.7cd: etad.eke.na.jÃnanti.paÓyanti.na.hi.Óalyata÷ // Uv_.27.8ab: etat.tu.Óalyam.pratiyatya.paÓyato.hy.adhyavasitÃ.yatra.prajÃ÷.prasaktÃ÷ / Uv_.27.8cd: aham.karomi.iti.na.tasya.hiæsyÃt.para÷.karoti.iti.na.tasya.hiæsyÃt // Uv_.27.9ab: mÃna.upeto.hy.ayam.loko.mÃna.sakta÷.sadÃ.sthita÷ / Uv_.27.9cd: d­«ÂibhiÓ.caiva.saærabdha÷.saæsÃram.na.ativartate // Uv_.27.10ab: yat.prÃptam.yac.ca.prÃptavyam.raja÷.kÅrïam.idam.dvayam / Uv_.27.10cd: Ãturyam.iti.tam.j¤ÃtvÃ.jahyÃd.vidvÃn.samÃhita÷ // Uv_.27.11ab: Óik«Ã.sÃrÃÓ.ca.ye.sattvÃ.jÅvino.brahma.jÅvina÷ / Uv_.27.11cd: upasthÃna.rataye.ca.sa;eko.anta÷.prakÅrtita÷ // Uv_.27.12ab: bhoktavyÃ÷.Óucaya÷.kÃmÃ.na.do«as.te«u.vidyate / Uv_.27.12cd: ya;evam.darÓino.bÃlÃ.dvitÅyo.anta÷.prakÅrtita÷ // Uv_.27.13ab: etÃv.antÃv.anaj¤Ãya.tv.atilÅyanti.bÃliÓa÷ / [.anaj¤Ãya.]? Uv_.27.13cd: apare.tv.atidhÃvanti.cak«u«mÃæs.tÃm.prapaÓyati // Uv_.27.14ab: etÃv.antau.viditvÃ.tu.na.abhavaæs.tatra.ye.budhÃ÷ / Uv_.27.14cd: na.caiva.tena.manyante.vartmas.te«Ãm.na.vidyate // Uv_.27.15ab: yathÃ.budbudikÃm.paÓyed.yathÃ.paÓyen.marÅcikÃm / Uv_.27.15cd: evam.lokam.avek«am.vai.m­tyu.rÃjam.na.paÓyati // Uv_.27.16ab: yathÃ.budbudikÃm.paÓyed.yathÃ.paÓyen.marÅcikÃm / Uv_.27.16cd: evam.kÃyam.avek«am.vai.m­tyu.rÃjam.na.paÓyati // Uv_.27.17ab: paÓyata.imam.sadÃ.kÃyam.citram.rÃja.ratha.upamam / Uv_.27.17cd: yatra.bÃlÃ÷.pramuhyante.saÇgo.na.asti.prajÃnatÃm // Uv_.27.17Aab: paÓyata.imam.sadÃ.kÃyam.citram.rÃja.ratha.upamam / Uv_.27.17Acd: yatra.bÃlÃ.vi«Ådanti.paï¬ito.atra.virajyate // Uv_.27.18ab: paÓyata.imam.sadÃ.kÃyam.citram.rÃja.ratha.upamam / Uv_.27.18cd: yatra.bÃlÃ.vi«Ådanti.yathÃ.paÇke.jaradgava÷ // Uv_.27.19ab: paÓyata.imam.sadÃ.kÃyam.citram.rÃja.ratha.upamam / Uv_.27.19cd: yatra.bÃlÃ÷.pramuhyante.paï¬ito.atra.virajyate / Uv_.27.20ab: paÓya.citra.k­tam.bimbam.arukam.kÃya.saæj¤itam / Uv_.27.20cd: Ãturam.mo«a.saækalpam.yasya.na.asti.dhruva.sthiti÷ // Uv_.27.20Aab: ................ / Uv_.27.20Acd: ..........saÇgo.na.asti.prajÃnatÃm // Uv_.27.20Bab: ................. / Uv_.27.20Bcd: ................. / Uv_.27.21ab: paÓya.citra.k­tam.bimbam.maïibhi÷.kuï¬alais.tathà / Uv_.27.21cd: alam.bÃlasya.mohÃya.na.tu.pÃra.gave«iïÃm // Uv_.27.22ab: paÓya.citra.k­tam.bimbam.maïibhi÷.kuï¬alais.tathà / Uv_.27.22cd: alam.bÃlasya.mohÃya.paï¬ito.atra.virajyate // Uv_.27.22Aab: gandhena.gÃtrÃm.anulipta÷.pÃdau.gairika.ra¤jitau / Uv_.27.22Acd: alam.bÃlasya.mohÃya.na.tu.pÃra.gave«iïÃm // Uv_.27.22Bab: gandhena.gÃtrÃm.anulipta÷.pÃdau.gairika.ra¤jitau / Uv_.27.22Bcd: alam.bÃlasya.mohÃya.paï¬ito.atra.virajyate // Uv_.27.22Cab: paÓya.citra.k­tam.bimbam.maïibhi÷.kuï¬alais.tathà / Uv_.27.22Ccd: alam.bÃlasya.mohÃya................ / Uv_.27.22¬ab: paÓya.citra.k­tam.bimbam.maïibhi÷.kuï¬alais.tathà / Uv_.27.22¬cd: alam.bÃlasya.mohÃya................ / Uv_.27.23ab: a«ÂÃpadÅ.k­tÃ÷.keÓÃ.netre.ca.a¤jana.ra¤jite / Uv_.27.23cd: alam.bÃlasya.mohÃya.na.tu.pÃra.gave«iïÃm // Uv_.27.24ab: a«ÂÃpadÅ.k­tÃ÷.keÓÃ.netre.ca.a¤jana.ra¤jite / Uv_.27.24cd: alam.bÃlasya.mohÃya.paï¬ito.atra.virajyate // Uv_.27.24Aab: ................................ / Uv_.27.24Acd: alam.bÃlasya.mohÃya.yasya.na.asti.dhruva.sthiti÷ // Uv_.27.24Bab: ............................... / Uv_.27.24Bcd: alam.bÃlasya.mohÃya.saÇgo.na.asti.prajÃnatÃm // Uv_.27.25ab: a¤janÅ.iva.navÃ.citrÃ.pÆti.kÃyo.hy.alaæk­ta÷ / Uv_.27.25cd: alam.bÃlasya.mohÃya.na.tu.pÃra.gave«iïÃm // Uv_.27.26ab: a¤janÅ.iva.navÃ.citrÃ.pÆti.kÃyo.hy.alaæk­ta÷ / Uv_.27.26cd: alam.bÃlasya.mohÃya.paï¬ito.atra.virajyate // Uv_.27.26Aab: gandhena.gÃtrÃm.anulipta÷.pÃdau.gairika.ra¤jitau / Uv_.27.26Acd: alam.bÃlasya.mohÃya.yasya.na.asti.dhruva.sthiti÷ // Uv_.27.26Bab: gandhena.gÃtrÃm.anulipta÷.pÃdau.gairika.ra¤jitau / Uv_.27.26Bcd: alam.bÃlasya.mohÃya.saÇgo.na.asti.prajÃnatÃm // Uv_.27.26Cab: a¤janÅ.iva.navÃ.citrÃ.pÆti.kÃyo.hy.alaæk­ta÷ / Uv_.27.26Ccd: alam.bÃlasya.mohÃya.yasya.na.asti.dhruva.sthiti÷ // Uv_.27.26¬ab: a¤janÅ.iva.navÃ.citrÃ.pÆti.kÃyo.hy.alaæk­ta÷ / Uv_.27.26¬cd: alam.bÃlasya.mohÃya.saÇgo.na.asti.prajÃnatÃm // Uv_.27.27ab: kÃme«u.saktÃ÷.satatam.hi.mƬhÃ÷.samyojane.vadyam.apaÓyamÃnÃ÷ / Uv_.27.27cd: na.jÃtu.samyojana.saÇga.saktÃ.hy.ogham.tareyur.vipulam.mahÃntam // Uv_.27.28ab: Ærdhvam.ca.adha÷.sarvato.vÅta.rÃgo.hy.ayam.aham.asmi.iti.ca.na.anupaÓyan / Uv_.27.28cd: evam.vimukto.hi.tared.iha.ogham.atÅrïa.pÆrvam.hy.apunar.bhavÃya // Uv_.27.29ab: yo.nirvanagair.vimok«ita÷.saævana.mukto.vanam.eva.dhÃvati / [.nirvanagair.]? Uv_.27.29cd: tam.paÓyatha.pudgalam.tv.imam.mukto.bandhanam.eva.dhÃvati // Uv_.27.30ab: nelÃÇga÷.Óveta.saæchanna;ekÃro.vartate.ratha÷ /[.nÅla.aÇga÷.]? Uv_.27.30cd: anigham.paÓyata.ÃyÃntam.chinna.yoktram.abandhanam // Uv_.27.31ab: bahava÷.Óaraïam.yÃnti.parvatÃæÓ.ca.vanÃni.ca / Uv_.27.31cd: ÃrÃmÃm.v­k«a.caityÃæÓ.ca.manu«yÃ.bhaya.tarjitÃ÷ // Uv_.27.32ab: na.etadd.hi.Óaraïam.k«emam.na.etat.Óaraïam.uttamam / Uv_.27.32cd: na.etat.Óaraïam.Ãgamya.sarva.duhkhÃt.pramucyate // Uv_.27.33ab: yas.tu.buddham.ca.dharmam.ca.saægham.ca.Óaraïam.gata÷ / Uv_.27.33cd: catvÃri.ca.Ãrya.satyÃni.praj¤ayÃ.paÓyate.yadà // Uv_.27.34ab: duhkham.duhkha.samutpÃdam.duhkhasya.samatikramam / Uv_.27.34cd: Ãryam.ca.a«Âa.aÇgikam.mÃrgam.duhkha.upaÓama.gÃminam // Uv_.27.35ab: etadd.hi.Óaraïam.k«emam.etat.Óaraïam.uttamam / Uv_.27.35cd: etat.Óaraïam.Ãgamya.sarva.duhkhÃt.pramucyate // Uv_.27.36ab: paÓyata÷.paÓyate.paÓyam.paÓyate.ca.apy.apaÓyata÷ / Uv_.27.36cd: apaÓyan.paÓyate.na.eva.paÓyato.na.apy.apaÓyata÷ // Uv_.27.37ab: anupaÓyanayÃ.ca.paÓyanÃ.nÃnÃtvam.hi.tayor.iha.ucyate / Uv_.27.37cd: divasasya.yathÃ.eva.rÃtribhi÷.saædhÃnam.ca.tayor.na.vidyate // Uv_.27.38ab: anupaÓyati.cen.na.paÓyati.tv.atha.cet.paÓyati.na.anupaÓyati / Uv_.27.38cd: paÓyann.ayam.na.anupaÓyati.tv.anupaÓyaæs.tu.sadÃ.na.paÓyati // Uv_.27.39ab: paÓyan.nu.kim.na.anupaÓyate.kim.apaÓyan.na.anupaÓyate.sadà / Uv_.27.39cd: kasmin.sati.ha.anupaÓyanÃ.kasmin.na.sati.na.anupaÓyanà // Uv_.27.40ab: duhkham.yad.ayam.na.paÓyati.tad.apaÓyann.ÃtmÃ.iti.paÓyati / Uv_.27.40cd: duhkham.tu.yathÃ.tathÃ.prapaÓyann.ayam.ÃtmÃ.iti.sadÃ.anupaÓyati // Uv_.27.41ab: yena.Ãv­ta÷.p­thag.jana÷.saæskÃrÃn.duhkham.na.paÓyati / Uv_.27.41cd: tasmin.sati.ha.anupaÓyanÃ.vigate.asmin.vigata.anupaÓyanà // 28 pÃpavarga Uv_28.1ab: sarva.pÃpasya.akaraïam.kuÓalasya.upasampada÷ / Uv_28.1cd: sva.citta.paryavadanam.etad.buddhasya.ÓÃsanam // Uv_28.2ab: dadata÷.puïyam.pravardhate.vairam.na.kriyate.ca.samyamÃt / Uv_28.2cd: kuÓalÅ.prajahÃti.pÃpakam.rÃga.do«a.moha.k«ayÃt.tu.nirv­ti÷ // Uv_28.3ab: sÃrdham.carann.ekaka÷.sadÃ.miÓro.hy.anya.janena.vedaka÷ / Uv_28.3cd: kuÓalÅ.prajahÃti.pÃpakam.krau¤ca÷.k«Årapako.yathÃ.udakam // Uv_28.4ab: d­«ÂvÃ.hy.ÃdÅnavam.loke.j¤ÃtvÃ.dharma.niraupadhim / Uv_28.4cd: Ãryo.na.ramate.pÃpe.pÃpo.na.ramate.Óubhe // Uv_28.5ab: praviveka.rasam.j¤ÃtvÃ.rasam.ca.upaÓamasya.vai / Uv_28.5cd: nirjvaro.bhavati.ni«pÃpo.dharma.prÅti.rasam.piban // Uv_28.6ab: anavasruta.cittasya.tv.anunahana.cetasa÷ / Uv_28.6cd: puïya.pÃpa.prahÅïasya.na.asti.durgatito.bhayam // Uv_28.7ab: ni«eddhÃram.pravaktÃram.yaj.jÃned.vadya.darÓinam / Uv_28.7cd: nig­hya.vÃdinam.dhÅram.tÃd­Óam.satatam.bhajet / Uv_28.7ef: tÃd­Óam.bhajamÃnasya.Óreyo.bhavati.na.pÃpakam // Uv_28.8ab: upaÓÃnto.hy.uparato.manda.bhëÅ.hy.anuddhata÷ / Uv_28.8cd: dhunÃti.pÃpakÃn.dharamÃn.druma.pattram.yathÃ.anila÷ // Uv_28.9ab: yo.hy.apradu«Âasya.narasya.du«yate.Óuddhasya.nityam.vigata.aÇgaïasya / Uv_28.9cd: tam.eva.bÃlam.pratiyÃti.pÃpam.k«iptam.raja÷.prativÃtam.yathaiva // Uv_28.10ab: yad.yat.karoti.puru«as.tat.tat.paÓyati.ha.Ãtmana÷ / Uv_28.10cd: kalyÃïa.kÃrÅ.kalyÃïam.pÃpa.kÃrÅ.ca.pÃpakam // Uv_28.11ab: ÃtmanÃ.hi.k­te.pÃpe.tv.ÃtmanÃ.kliÓyate.sadà / Uv_28.11cd: ÃtmanÃ.tv.ak­te.pÃpe.hy.ÃtmanÃ.eva.viÓudhyate // Uv_28.12ab: aÓuddha.buddhim.pratyÃtmam.na.anyo.hy.anyam.viÓodhayet / Uv_28.12cd: abhimathnÃti.tam.pÃpam.vajram.aÓma.maïim.yathà // Uv_28.13ab: cak«u«mÃn.vi«amÃnÅ.iva.vidyamÃne.parÃkramet / Uv_28.13cd: paï¬ito.jÅva.loke.asmin.pÃpÃni.parivarjayet // Uv_28.14ab: vaïig.vÃ.sabhayam.mÃrgam.alpa.ÓÃstro.mahÃ.dhano / Uv_28.14cd: vi«am.jÅvita.kÃmo.vÃ.pÃpÃni.parivarjayet // Uv_28.15ab: païau.ca.asya.vraïo.na.syÃd.dhÃrayet.pÃïinÃ.vi«am / Uv_28.15cd: na.avraïe.krÃmati.vi«am.na.asti.pÃpam.akurvata÷ // Uv_28.16ab: sukarÃïi.hy.asÃdhÆni.sva.Ãtmano.hy.ahitÃni.ca / Uv_28.16cd: yad.vai.hitam.ca.pathyam.ca.tad.vai.parama.du«karam // Uv_28.17ab: sukaram.sÃdhunÃ.sÃdhu.sÃdhu.pÃpena.du«karam / Uv_28.17cd: pÃpam.pÃpena.sukaram.pÃpam.Ãryeïa.du«karam // Uv_28.18ab: madhuvad.manyate.bÃlo.yÃvat.pÃpam.na.pacyate / Uv_28.18cd: yadÃ.tu.pacyate.pÃpam.atha.duhkham.nigacchati // Uv_28.19ab: pÃpo.api.paÓyate.bhadram.yÃvat.pÃpam.na.pacyate / Uv_28.19cd: yadÃ.tu.pacyate.pÃpam.atha.pÃpÃni.paÓyati // Uv_28.20ab: bhadro.api.paÓyate.pÃpam.yÃvad.bhadram.na.pacyate / Uv_28.20cd: yadÃ.tu.pacyate.bhadram.atha.bhadrÃïi.paÓyati // Uv_28.21ab: kuryÃc.cet.puru«a÷.pÃpam.na.enam.kuryÃt.puna÷.puna÷ / Uv_28.21cd: na.tatra.chandam.kurvÅta.duhkham.pÃpasya.saæcaya÷ //[.cchandam.] Uv_28.22ab: kuryÃt.tu.puru«a÷.puïyam.kuryÃc.ca.enam.puna÷.puna÷ / Uv_28.22cd: tatra.chandam.ca.kurvÅta.sukham.puïyasya.saæcaya÷ /[.cchandam.] Uv_28.23ab: abhitvareta.kalyÃïe.pÃpÃc.cittam.nivÃrayet / Uv_28.23cd: dhandham.hi.kurvata÷.puïyam.pÃpe«u.ramate.mana÷ //[.dvandvam.]? Uv_28.24ab: alpakam.pi.k­tam.pÃpam.duhkhÃya.parata÷.sadà / Uv_28.24cd: mahate.bhavaty.anarthÃya.vi«am.ko«Âha.gatam.yathà // Uv_28.25ab: alpakam.pi.k­tam.puïyam.para.loke.sukhÃvaham / Uv_28.25cd: arthÃya.mahate.nityam.sasyÃnÃm.iva.saæcaya÷ // Uv_28.26ab: adaï¬e«u.hi.daï¬ena.yo.apradu«Âe«u.du«yate / Uv_28.26cd: daÓÃnÃm.anyatamam.sthÃnam.k«ipram.eva.nigacchati // Uv_28.27ab: j¤ÃtÅnÃm.vÃ.vinÃ.bhÃvam.bhogÃnÃm.vÃ.parik«ayam / Uv_28.27cd: rÃjato.hy.upasargam.vÃ.apy.abhyÃkhyÃnam.ca.dÃruïam // Uv_28.28ab: vedanÃm.kaÂukÃm.vÃ.api.ÓarÅrasya.ca.bhedanam/ Uv_28.28cd: ÃbÃdham.vÃ.api.paru«am.citta.k«epam.atha.api.và // Uv_28.29ab: atha.vÃ.asya.apy.agÃrÃïi.hy.agnir.dahati.sarvathà / Uv_28.29cd: bhedÃt.kÃyasya.ca.aprÃj¤o.daÓamÃm.durgatim.vrajet // Uv_28.30ab: pÃpe.tu.k­te.hi.na.ÃÓvasec.cira.k­te.dÆra.k­te.api.na.ÃÓvaset / Uv_28.30cd: rahasi.ca.k­te.api.na.ÃÓvased.asti.tasya.vipÃka;iti.na.ÃÓvaset // Uv_28.31ab: puïye.tu.k­te.tv.iha.ÃÓvasec.cira.k­te.dÆra.k­te.api.ca.ÃÓvaset / Uv_28.31cd: rahasi.ca.k­te.api.ca.ÃÓvased.asti.tasya.vipÃka;iti.ca.ÃÓvaset // Uv_28.32ab: pÃpe.tu.k­te.hi.Óocate.cira.k­te.dÆra.k­te.api.Óocate / Uv_28.32cd: rahasi.ca.k­te.api.Óocate.asti.tasya.vipÃka;iti.Óocate // Uv_28.33ab: puïye.tu.k­te.hi.nandate.cira.k­te.dÆra.k­te.api.nandate / Uv_28.33cd: rahasi.ca.k­te.api.nandate.asti.tasya.vipÃka;iti.nandate // Uv_28.34ab: iha.Óocati.pretya.Óocati.pÃpa.karmÃ.hy.ubhayatra.Óocati / Uv_28.34cd: sa.hi.Óocati.sa.praÓocati.d­«ÂvÃ.karma.hi.kli«Âam.Ãtmana÷ // Uv_28.35ab: iha.nandati.pretya.nandati.k­ta.puïyo.hy.ubhayatra.nandati / Uv_28.35cd: sa.hi.nandati.sa.pramodate.d­«ÂvÃ.karma.viÓuddham.Ãtmana÷ // Uv_28.36ab: pÃpe.tu.k­te.hi.Óocate.cira.k­te.dÆra.k­te.api.Óocate / Uv_28.36cd: rahasi.ca.k­te.api.Óocate.bhÆya÷.Óocati.durgatim.gata÷ // Uv_28.37ab: puïye.tu.k­te.hi.nandate.cira.k­te.dÆra.k­te.api.nandate / Uv_28.37cd: rahasi.ca.k­te.api.nandate.bhÆyo.nandati.sadgatim.gata÷ // Uv_28.38ab: puïye.tu.k­te.hi.modate.cira.k­te.dÆra.k­te.api.modate / Uv_28.38cd: rahasi.ca.k­te.api.modate.bhÆyo.modati.sadgatim.gata÷ // Uv_28.39ab: k­te.ca.pÃpe.apy.ak­te.ca.puïye.dharmam.samÃdÃya.vihÃya.dharmam / Uv_28.39cd: bibheti.m­tyor.iha.pÃpa.karmÃ.bhinna.plavo.madhya;iva.udakasya // Uv_28.40ab: k­tam.ca.puïyam.hy.ak­tam.ca.pÃpam.satÃm.ca.dharmaÓ.carita÷.purÃïa÷ / Uv_28.40cd: bibheti.m­tyor.na.kadaæcid.eva.yathaiva.nÃvÃ.d­¬hayÃ.taranta÷ // 29 yugavarga Uv_29.1ab: avabhÃsati.tÃvat.sa.k­mir.yÃvan.na.udayate.divÃ.kara÷ / Uv_29.1cd: vairocane.tu.udgate.bh­Óam.ÓyÃvo.bhavati.na.ca.avabhÃsate // Uv_29.2ab: evam.bhëitam.Ãsi.tÃrkikair.yÃvan.na.udayate.tathÃ.gata÷ /[.Ãsi.]? Uv_29.2cd: buddha.pratibhÃsite.tu.loke.na.tÃrkiko.bhÃsati.na.asya.ÓrÃvaka÷ // Uv_29.3ab: asÃre.sÃra.mataya÷.sÃre.ca.asÃra.saæj¤ina÷ / Uv_29.3cd: te.sÃram.na.adhigacchanti.mithyÃ.saækalpa.gocarÃ÷ // Uv_29.4ab: sÃram.tu.sÃrato.j¤ÃtvÃ.hy.asÃram.ca.apy.asÃrata÷ / Uv_29.4cd: te.sÃram.adhigacchanti.samyak.saækalpa.gocarÃ÷ // Uv_29.5ab: upa.atidhÃvanti.hi.sÃra.buddhyÃ.navam.navam.bandhanam.Ãdadanta÷ / Uv_29.5cd: patanti.hi.dyotam.iva.andha.kÃrÃd.d­«Âte.Órute.caiva.nivi«Âa.cittÃ÷ // Uv_29.6ab: kÃÇk«Ã.hi.yÃ.syÃd.iha.vÃ.p­thag.vÃ.iha.vedikÃ.vÃ.para.vedikÃ.và / Uv_29.6cd: tÃm.dhyÃyino.viprajahanti.sarvÃ.hy.ÃtÃpino.brahmacaryam.caranta÷ // Uv_29.7ab: ani«ka«Ãya÷.këÃyam.yo.vastram.paridhÃsyati / Uv_29.7cd: apeta.dama.sauratyo.na.asau.këÃyam.arhati // Uv_29.8ab: yas.tu.vÃnta.ka«Ãya÷.syÃt.ÓÅle«u.susamÃhita÷ / Uv_29.8cd: upeta.dama.sauratya÷.sa.vai.këÃyam.arhati // Uv_29.9ab: yasya.do«Ã÷.samucchinnÃs.tÃla.mastakavad.dhatÃ÷ /[.hatÃ÷.] Uv_29.9cd: sa.vÃnta.do«o.medhÃvÅ.sÃdhu.rÆpo.nirucyate // Uv_29.10ab: na.nÃma.rÆpa.mÃtreïa.varïa.pu«kalayÃ.na.ca / Uv_29.10cd: sÃdhu.rÆpo.naro.bhavati.mÃyÃvÅ.matsarÅ.ÓaÂha÷ // Uv_29.11ab: na.varïa.rÆpeïa.naro.hi.sarvo.vij¤Ãyate.netvara.darÓanena /? Uv_29.11cd: susaæv­tÃnÃm.iha.vya¤janena.tv.asaæv­tÃ.lokam.imam.caranti // Uv_29.12ab: pratirÆpakam.dhÆpita.karïikÃ.vÃ.loha.ardha.mëa;iva.hiraïyac.channa÷ / Uv_29.12cd: caranti.ha.eke.parivÃravantas.tv.antar.hy.aÓuddhÃ.bahi.ÓobhamÃnÃ÷ /[.bahi÷.ÓobhamÃnÃ÷.] Uv_29.13ab: middhÅ.ca.yo.bhavati.mahÃ.grasaÓ.ca.rÃtrim.divam.samparivarta.ÓÃyÅ / Uv_29.13cd: mahÃ.varÃhaiva.nivÃpa.pu«Âa÷.puna÷.punar.mandam.upaiti.garbham // Uv_29.14ab: manujasya.sadÃ.sm­tÅmato.labdhvÃ.bhojana.mÃtra.jÃnata÷ /[.sm­timato.] Uv_29.14cd: tanukÃ.asya.bhavanti.vedanÃ÷.Óanakair.jÅryati.Ãyu÷.pÃlayam // Uv_29.15ab: Óubha.anudarÓinam.nityam.indriyaiÓ.ca.apy.asaæv­tam / Uv_29.15cd: bhojane.ca.apy.amÃtraj¤am.hÅnam.jÃgarikÃsu.ca / Uv_29.15ef: tam.vai.prasahate.rÃgo.vÃto.v­k«am.iva.abalam // Uv_29.15_ab: Óubha.anupaÓyÅ.viharann.indriyair.hi;asaæv­ta÷ / Uv_29.15_cd: bhojane.ca.apy.amÃtraj¤a÷.kusÅdo.hÅna.vÅryavÃn / Uv_29.15ef: tam.vai.prasahate.rÃgo.vÃto.v­k«am.iva.abalam // Uv_29.15Aab: Óubha.anudarÓinam.nityam.indriyaiÓ.ca.apy.asaæv­tam / Uv_29.15Acd: bhojane.ca.apy.amÃtraj¤am.hÅnam.jÃgarikÃsu.ca / Uv_29.15Aef: tam.vai.prasahate.dve«o.vÃto.v­k«am.iva.abalam // Uv_29.15Bab: Óubha.anudarÓinam.nityam.indriyaiÓ.ca.apy.asaæv­tam / Uv_29.15Bcd: bhojane.ca.apy.amÃtraj¤am.hÅnam.jÃgarikÃsu.ca / Uv_29.15Bef: tam.vai.prasahate.moho.vÃto.v­k«am.iva.abalam // Uv_29.15Cab: Óubha.anudarÓinam.nityam.indriyaiÓ.ca.apy.asaæv­tam / Uv_29.15Ccd: bhojane.ca.apy.amÃtraj¤am.hÅnam.jÃgarikÃsu.ca / Uv_29.15Cef: tam.vai.prasahate.mÃno.vÃto.v­k«am.iva.abalam // Uv_29.15Dab: Óubha.anudarÓinam.nityam.indriyaiÓ.ca.apy.asaæv­tam / Uv_29.15Dcd: bhojane.ca.apy.amÃtraj¤am.hÅnam.jÃgarikÃsu.ca / Uv_29.15Def: tam.vai.prasahate.lobho.vÃto.v­k«am.iva.abalam // Uv_29.15Eab: Óubha.anudarÓinam.nityam.indriyaiÓ.ca.apy.asaæv­tam / Uv_29.15Ecd: bhojane.ca.apy.amÃtraj¤am.hÅnam.jÃgarikÃsu.ca / Uv_29.15Eef: tam.vai.prasahate.t­«ïÃ.vÃto.v­k«am.iva.abalam // Uv_29.16ab: aÓubha.anudarÓinam.nityam.indriyaiÓ.ca.susaæv­tam / Uv_29.16cd: bhojane.ca.api.mÃtraj¤am.yuktam.jÃgarikÃsu.ca / Uv_29.16ef: tam.na.prasahate.rÃgo.vÃta÷.Óailam.iva.sthiram // Uv_29.16_ab: aÓubha.anupaÓyÅ.virahann.indriyair.hi.susaæv­ta÷ / Uv_29.16_cd: bhojane.ca.api.mÃtraj¤a÷.ÓrÃddha;Ãrabdha.vÅryavÃn / Uv_29.16_ef: tam.na.prasahate.rÃgo.vÃta÷.Óailam.iva.parvatam // Uv_29.16Aab: aÓubha.anudarÓinam.nityam.indriyaiÓ.ca.susaæv­tam / Uv_29.16Acd: bhojane.ca.api.mÃtraj¤am.yuktam.jÃgarikÃsu.ca / Uv_29.16Aef: tam.na.prasahate.dve«o.vÃta÷.Óailam.iva.sthiram // Uv_29.16Bab: aÓubha.anudarÓinam.nityam.indriyaiÓ.ca.susaæv­tam / Uv_29.16Bcd: bhojane.ca.api.mÃtraj¤am.yuktam.jÃgarikÃsu.ca / Uv_29.16Bef: tam.na.prasahate.moho.vÃta÷.Óailam.iva.sthiram // Uv_29.16Cab: aÓubha.anudarÓinam.nityam.indriyaiÓ.ca.susaæv­tam / Uv_29.16Ccd: bhojane.ca.api.mÃtraj¤am.yuktam.jÃgarikÃsu.ca / Uv_29.16Cef: tam.na.prasahate.mÃno.vÃta÷.Óailam.iva.sthiram // Uv_29.16Dab: aÓubha.anudarÓinam.nityam.indriyaiÓ.ca.susaæv­tam / Uv_29.16Dcd: bhojane.ca.api.mÃtraj¤am.yuktam.jÃgarikÃsu.ca / Uv_29.16Def: tam.na.prasahate.lobho.vÃta÷.Óailam.iva.sthiram // Uv_29.16Dab: aÓubha.anudarÓinam.nityam.indriyaiÓ.ca.susaæv­tam / Uv_29.16Ecd: bhojane.ca.api.mÃtraj¤am.yuktam.jÃgarikÃsu.ca / Uv_29.16Eef: tam.na.prasahate.t­«ïÃ.vÃta÷.Óailam.iva.sthiram // Uv_29.17ab: ramaïÅyÃny.araïyÃni.na.ca.atra.ramate.jana÷ / Uv_29.17cd: vÅta.rÃgÃ.atra.raæsyante.na.tu.kÃma.gave«iïa÷ // Uv_29.18ab: grÃme.vÃ.yadi.vÃ.araïye.nimne.vÃ.yadi.vÃ.sthale / Uv_29.18cd: yatra.arhanto.viharanti.te.deÓÃ.ramaïÅyakÃ÷ // Uv_29.19ab: dÆrÃt.santa÷.prakÃÓyante.himavÃn.iva.parvata÷ / Uv_29.19cd: asanto.na.prakÃÓyante.rÃtri.k«iptÃ÷.ÓarÃ.yathà // Uv_29.20ab: sadbhir.eva.saha.ÃsÅta.paï¬itair.artha.cintakai÷ / Uv_29.20cd: artham.mahÃntam.gambhÅram.praj¤ayÃ.pratividhyate // Uv_29.21ab: aham.nÃga;iva.saægrÃme.cÃpÃd.utpatitÃn.ÓarÃn / Uv_29.21cd: ativÃkyam.titÅk«Ãmi.duhÓÅlo.hi.mahÃ.jana÷ //[.titik«Ãmi.] Uv_29.22ab: bhave.ca.aham.bhayam.d­«ÂvÃ.bhÆyaÓ.ca.vibhavam.bhave / Uv_29.22cd: tasmÃd.bhavam.na.abhinande.nandÅ.ca.vibhavena.me // Uv_29.23ab: aÓrÃddhaÓ.ca.ak­taj¤aÓ.ca.saædhic.chettÃ.ca.yo.nara÷ /[.aÓraddhaÓ.ca.] Uv_29.23cd: hata.avakÃÓo.vÃnta.ÃÓa÷.sa.vai.tu.uttama.pÆru«a÷ // Uv_29.24ab: mÃtaram.pitaram.hatvÃ.rÃjÃnam.dvau.ca.Órotriyau / Uv_29.24cd: rëÂram.sÃnucaram.hatvÃ.anigho.yÃti.brÃhmaïa÷ // Uv_29.25ab: ye«Ãm.samnicayo.na.asti.ye.parij¤Ãta.bhojanÃ÷ / Uv_29.25cd: ÓunyatÃ.ca.animittam.ca.vivekaÓ.caiva.gocara÷ /[.ÓÆnyatÃ.] Uv_29.25ef: ÃkÃÓaiva.ÓakuntÃnÃm.padam.te«Ãm.duranvayam // Uv_29.26ab: ye«Ãm.samnicayo.na.asti.ye.parij¤Ãta.bhojanÃ÷ / Uv_29.26cd: ÓunyatÃ.ca.animittam.ca.vivekaÓ.caiva.gocara÷ /[.ÓÆnyatÃ.] Uv_29.26ef: ÃkÃÓaiva.ÓakuntÃnÃm.gatis.te«Ãm.duranvayà // Uv_29.27ab: ye«Ãm.samnicayo.na.asti.ye.parij¤Ãta.bhojanÃ÷ / Uv_29.27cd: ÓunyatÃ.ca.animittam.ca.samÃdhiÓ.caiva.gocara÷ /[.ÓÆnyatÃ.] Uv_29.27ef: ÃkÃÓaiva.ÓakuntÃnÃm.padam.te«Ãm.duranvayam // Uv_29.28ab: ye«Ãm.samnicayo.na.asti.ye.parij¤Ãta.bhojanÃ÷ / Uv_29.28cd: ÓunyatÃ.ca.animittam.ca.samÃdhiÓ.caiva.gocara÷ /[.ÓÆnyatÃ.] Uv_29.28ef: ÃkÃÓaiva.ÓakuntÃnÃm.gatis.te«Ãm.duranvayà // Uv_29.29ab: ye«Ãm.bhava÷.parik«Åïo.hy.aparÃntam.ca.na.ÃÓritÃ÷ / Uv_29.29cd: ÓunyatÃ.ca.animittam.ca.vivekaÓ.caiva.gocara÷ /[.ÓÆnyatÃ.] Uv_29.29ef: ÃkÃÓaiva.ÓakuntÃnÃm.padam.te«Ãm.duranvayam // Uv_29.30ab: ye«Ãm.bhava÷.parik«Åïo.hy.aparÃntam.ca.na.ÃÓritÃ÷ / Uv_29.30cd: ÓunyatÃ.ca.animittam.ca.vivekaÓ.caiva.gocara÷ /[.ÓÆnyatÃ.] Uv_29.30ef: ÃkÃÓaiva.ÓakuntÃnÃm.gatis.te«Ãm.duranvayà // Uv_29.31ab: ye«Ãm.bhava÷.parik«Åïo.hy.aparÃntam.ca.na.ÃÓritÃ÷ / Uv_29.31cd: ÓunyatÃ.ca.animittam.ca.samÃdhiÓ.caiva.gocara÷ /[.ÓÆnyatÃ.] Uv_29.31ef: ÃkÃÓaiva.ÓakuntÃnÃm.padam.te«Ãm.duranvayam // Uv_29.32ab: ye«Ãm.bhava÷.parik«Åïo.hy.aparÃntam.ca.na.ÃÓritÃ÷ / Uv_29.32cd: ÓunyatÃ.ca.animittam.ca.samÃdhiÓ.caiva.gocara÷ /[.ÓÆnyatÃ.] Uv_29.32ef: ÃkÃÓaiva.ÓakuntÃnÃm.gatis.te«Ãm.duranvayà // Uv_29.33ab: alpakÃs.te.mau«ye«u.ye.janÃ÷.pÃragÃmina÷ / Uv_29.33cd: atha.iyam.itarÃ÷.prajÃs.tÅram.eva.anudhÃvati // Uv_29.34ab: ye.tarhi.samyag.ÃkhyÃte.dharme.dharma.anudarÓina÷ / Uv_29.34cd: te.janÃ÷.pÃram.e«yanti.m­tyu.dheyasya.sarvaÓa÷ // Uv_29.35ab: gata.adhvÃno.viÓokasya.vipramuktasya.tÃyina÷ / Uv_29.35cd: sarva.grantha.prahÅïasya.paridÃgho.na.vidyate // Uv_29.36ab: uttÅrïa÷.sabhayo.mÃrga÷.pÃtÃla÷.parivarjita÷ / Uv_29.36cd: mukto.yogais.tathÃ.granthai÷.sarvam.rÃga.vi«am.hatam // Uv_29.37ab: na.asti.kÃma.samo.hy.ogho.na.asti.do«a.samo.graha÷ / Uv_29.37cd: na.asti.moha.samam.jÃlam.na.asti.t­«ÂÃ.samÃ.nadÅ // Uv_29.38ab: ÃkÃÓe.tu.padam.na.asti.Óramaïo.na.asti.bÃhyaka÷ / Uv_29.38cd: prapa¤ca.abhiratÃ.bÃlÃ.ni«prapa¤cÃs.tathÃgatÃ÷ // Uv_29.39ab: yogai÷.samuhyate.bÃlo.yogÃn.nudati.paï¬ita÷ / Uv_29.39cd: yogÃn.praïudya.medhÃvÅ.ye.divyÃ.ye.ca.mÃnu«Ã÷ // Uv_29.40ab: yogÃd.bhava÷.prabhavati.viyogÃd.bhava.saæk«aya÷ / Uv_29.40cd: etad.dvaidhÃ.patham.j¤ÃtvÃ.bhavÃya.vibhavÃya.ca / Uv_29.40ef: tatra.Óik«eta.medhÃvÅ.yatra.yogÃn.atikramet // Uv_29.41ab: ak­tam.kuk­tÃt.Óreya÷.paÓcÃt.tapati.du«k­tam / Uv_29.41cd: Óocate.du«k­tam.k­tvÃ.Óocate.durgatim.gata÷ // Uv_29.42ab: k­tam.tu.suk­tam.Óreyo.yat.k­tvÃ.na.anutapyate / Uv_29.42cd: nandate.suk­tam.k­tvÃ.nandate.sugatim.gata÷ // Uv_29.43ab: na.abhëamÃnÃ.j¤Ãyante.miÓrÃ.bÃlair.hi.paï¬itÃ÷ / Uv_29.43cd: j¤Ãyante.bhëamÃnÃs.tu.de«ayanto.araja÷.padam // Uv_29.44ab: bhëayed.dyotayed.dharmam.ucchrayed.­«iïÃm.dhvajam / Uv_29.44cd: subhëita.dhvajÃ.nityam.­«ayor.dharma.gauravÃ÷ // Uv_29.45ab: nindanti.tu«ïim.ÃsÅnam.nindanti.bahu.bhëiïam /[.tÆ«ïÅm.ÃsÅnam.] Uv_29.45cd: alpa.bhÃïim.ca.nindanti.na.asti.loke«v.anindita÷ // Uv_29.46ab: ekÃnta.nindita÷.puru«a÷.ekÃntam.vÃ.praÓaæsita÷ / Uv_29.46cd: na.abhÆd.bhavi«yati.ca.no.na.ca.apy.etarhi.vidyate // Uv_29.47ab: yam.tu.vij¤Ã÷.praÓaæsanti.hy.anuyujya.Óubha.aÓubham / Uv_29.47cd: praÓaæsÃ.sÃ.samÃkhyÃtÃ.na.tv.aj¤air.ya÷.praÓaæsita÷ // Uv_29.48ab: medhÃvinam.v­tta.yuktam.prÃj¤am.ÓÅle«u.saæv­tam / Uv_29.48cd: ni«kam.jÃmbunadasya.eva.kas.tam.ninditum.arhati // Uv_29.49ab: Óailo.yathÃ.apy.eka.ghano.vÃyunÃ.na.prakampyate / Uv_29.49cd: evam.nindÃ.praÓaæsÃbhir.na.kampyante.hi.paï¬itÃ÷ // Uv_29.50ab: yasya.mÆle.tvacÃ.na.asti.parïÃ.na.asti.tathÃ.latÃ÷ / Uv_29.50cd: tam.dhÅram.bandhanÃn.muktam.kas.tam.ninditum.arhati // Uv_29.51ab: yasya.ha.prapa¤citam.hi.no.sat.saætÃnam.parikham.ca.yo.niv­tta÷ / Uv_29.51cd: t­«ïÃ.vigatam.munim.carantam.na.vijÃnÃti.sadevako.api.loka÷ // Uv_29.52ab: yasya.jitam.na.upajÅyate.jitam.anveti.na.kaæcid.eva.loke / Uv_29.52cd: tam.buddham.ananta.gocaram.hy.apadam.kena.padena.ne«yasi // Uv_29.53ab: yasya.jÃlinÅ.vi«aktikÃ.t­«ïÃ.na.asti.hi.loka.nÃyinÅ / Uv_29.53cd: tam.buddham.ananta.gocaram.hy.apadam.kena.padena.ne«yasi // Uv_29.54ab: yasya.mÆlam.k«itau.na.asti.parïÃ.na.asti.tathÃ.latÃ÷ / Uv_29.54cd: tam.dhÅram.bandhanÃn.muktam.ko.nu.ninditum.arhati // Uv_29.55ab: yasya.jÃlinÅ.vi«aktikÃ.t­«ïÃ.na.asti.hi.loka.nÃyinÅ / Uv_29.55cd: tam.buddham.ananta.vikramam.hy.apadam.kena.padena.ne«yasi // Uv_29.56ab: yasya.vitarkÃ.vidhÆpitÃs.tv.ÃdhyÃtmam.vinivartitÃ.hy.aÓe«am / Uv_29.56cd: sa.hi.saÇgam.atÅtya.sarva.saæj¤Ãm.yoga.apetam.atÅrïa.saÇgam.eti // Uv_29.57ab: mu¤ca.purato.mu¤ca.paÓcato.madhye.mu¤ca.bhavasya.pÃraga÷.[.paÓcÃto.] Uv_29.57cd: sarvatra.viækuta.mÃnaso.na.punar.jÃti.jarÃm.upe«yasi // 30 sukhavarga Uv_30.1ab: jayÃd.vairam.prasavate.duhkham.Óete.parÃjita÷ / Uv_30.1cd: upaÓÃnta÷.sukham.Óete.hitvÃ.jaya.parÃjayau // Uv_30.2ab: para.duhkha.upadhÃnena.ya;icchet.sukham.Ãtmana÷ / Uv_30.2cd: vaira.saæsarga.saæsakto.duhkhÃn.na.parimucyate // Uv_30.3ab: sukha.kÃmÃni.bhÆtÃni.yo.daï¬ena.vihiæ«ati / Uv_30.3cd: Ãtmana÷.sukham.e«Ãïa÷.sa.vai.na.labhate.sukham // Uv_30.4ab: sukha.kÃmÃni.bhÆtÃni.yo.daï¬ena.na.hiæsati / Uv_30.4cd: Ãtmana÷.sukham.e«Ãïa÷.sa.pretya.labhate.sukham // Uv_30.5ab: dharmam.caret.sucaritam.na.enam.duÓcaritam.caret / Uv_30.5cd: dharma.cÃrÅ.sukham.Óete.hy.asmin.loke.paratra.ca // Uv_30.6ab: dharma÷.sadÃ.rak«ati.dharma.cÃriïam.chatram.mahad.var«a.kÃle.yathaiva / Uv_30.6cd: e«a.anuÓaæso.dharme.sucÅrïe.na.durgatim.gacchati.dharma.cÃrÅ // Uv_30.7ab: dharma÷.sadÃ.rak«ati.dharma.cÃriïam.dharma÷.sucÅrïa÷.sukham.ÃdadhÃti / Uv_30.7cd: e«a.anuÓaæso.dharme.sucÅrïe.na.durgatim.gacchati.dharma.cÃrÅ // Uv_30.8ab: alpÃ.api.santo.bahavo.jayanti.susaævidhÃne.na.saævidhÃnam / Uv_30.8cd: alpam.api.cet.ÓraddadhÃno.dadÃti.tena.eva.asau.bhavati.sukhÅ.paratra // Uv_30.9ab: dÃnam.ca.yuddham.ca.samÃnam.Ãhur.na.ete.guïÃ÷.kÃpuru«Ã.iva.santi / Uv_30.9cd: saægrÃma.velÃ.iva.hi.dÃna.velÃ.tulyam.bhavet.kÃraïa.saægraheïa // Uv_30.10ab: ayam.hi.pratyÆha.ÓatÃni.jitvÃ.mÃtsaryam.Ãkramya.ca.Óatru.bhÆtam / Uv_30.10cd: ÓurÃdd.hi.tam.ÓÆrataram.vadÃmi.dadÃti.yo.dÃnam.asakta.citta÷ /[.ÓÆrÃd.] Uv_30.11ab: sukho.vipÃka÷.puïyÃnÃm.abhiprÃya÷.sam­dhyate / Uv_30.11cd: k«ipram.ca.paramÃm.ÓÃntim.nirv­tim.so.adhigacchati // Uv_30.12ab: parato.hy.upasargÃæÓ.ca.devatÃ.mÃra.kÃyikÃ÷ / Uv_30.12cd: antarÃyam.na.Óakti«ÂhÃ÷.k­ta.puïyasya.kartu.vai // Uv_30.13ab: dharma.prÅti÷.sukham.Óete.viprasannena.cetasà / Uv_30.13cd: Ãrya.pravedite.dharme.ramate.paï¬ita÷.sm­ta÷ // Uv_30.14ab: ye«Ãm.dharma.ratam.cittam.anupÃdÃya.nirv­tim / Uv_30.14cd: sm­ty.upasthÃna.niratam.bodhy.aÇge«u.ca.saptasu // Uv_30.15ab: ye«Ãm.dharma.ratm.cittam.anupÃdÃya.nirv­tim / Uv_30.15cd: ­ddhi.pÃda.ratam.caiva.mÃrge.ca.a«Âa.aÇgike.ratam // Uv_30.16ab: sukham.te.bhu¤jate.piï¬am.dhÃrayanti.ca.cÅvaram / Uv_30.16cd: sukham.caÇkramaïam.te«Ãm.parvate«u.guhÃsu.ca // Uv_30.17ab: k«ema.prÃptÃ.hi.sukhitÃ.d­«Âa.dharma.abhinirv­tÃ÷ / Uv_30.17cd: sarva.vaira.bhaya.atÅtÃs.tÅrïÃ.loke.vi«aktikÃm // Uv_30.18ab: sukho.vivekas.tu«Âasya.Óruta.dharmasya.paÓyata÷ / Uv_30.18cd: avyÃvadhya÷.sukham.loke.prÃïa.bhÆte«u.samyama÷ // Uv_30.19ab: sukham.virÃgatÃ.loke.kÃmÃnÃm.samatikrama÷ / Uv_30.19cd: asmi.mÃnasya.vinaya;etad.vai.paramam.sukham // Uv_30.20ab: sukham.yÃvaj.jarÃ.ÓÅlam.sukham.ÓraddhÃ.prati«Âhità / Uv_30.20cd: sukham.ca.artha.ratÃ.vÃcÃ.pÃpasya.akaraïam.sukham // Uv_30.21ab: sukham.mÃt­vyatÃ.loke.sukham.caiva.pit­vyatà / Uv_30.21cd: sukham.ÓrÃmaïyatÃ.loke.tathÃ.brÃhmaïyatÃ.sukham // Uv_30.22ab: sukham.buddhasya.ca.utpÃda÷.sukham.dharmasya.deÓanà / Uv_30.22cd: sukham.saæghasya.sÃmagrÅ.samagrÃïÃm.tapa÷.sukham // Uv_30.23ab: ÓÅlavanta÷.sukham.d­«Âum.sukham.d­«Âum.bahu.ÓrutÃ÷ /[.dra«Âum.] Uv_30.23cd: arhantaÓ.ca.sukham.d­«Âum.vipramukta.punar.bhavÃ÷ // Uv_30.24ab: sukhÃ.nadÅ.sÆpatÅrthÃ.sukham.dharmajino.jina÷ / Uv_30.24cd: praj¤Ã.lÃbha÷.sukho.nityam.asmi.mÃna.k«aya÷.sukham // Uv_30.25ab: sukham.darÓanam.ÃryÃïÃm.saævÃso.api.sadÃ.sukham / Uv_30.25cd: adarÓanena.bÃlÃnÃm.nityam.eva.sukhÅ.bhavet // Uv_30.26ab: bÃla.saæsarga.cÃrÅ.hi.dÅrgha.adhvÃnam.praÓocati / Uv_30.26cd: duhkho.bÃlair.hi.saævÃso.hy.amitrair.iva.sarvaÓa÷ / Uv_30.26ef: dhÅrais.tu.sukha.saævÃso.j¤ÃtÅnÃm.iva.saægama÷ // Uv_30.27ab: durlabha÷.puru«o.jÃtyo.na.asau.sarvatra.jÃyate / Uv_30.27cd: yatra.asau.jÃyate.vÅras.tu.kulam.sukham.edhate // Uv_30.28ab: sarvathÃ.vai.sukham.Óete.brÃhmaïa÷.parinirv­ta÷ / Uv_30.28cd: yo.na.lipyate.kÃmebhir.vipramukto.nirÃsrava÷ // Uv_30.29ab: sarvÃ.hy.ÃÓÃstayaÓ.chittvÃ.vinÅya.h­daya.jvaram / Uv_30.29cd: upaÓÃnta÷.sukham.Óete.ÓÃntim.prÃpya.iha.cetasa÷ // Uv_30.30ab: mÃtrÃ.sukha.parityÃgÃd.ya÷.paÓyed.vipulam.sukham / Uv_30.30cd: tyajen.mÃtrÃ.sukham.dhÅra÷.sampaÓyan.vipulam.sukham // Uv_30.31ab: yac.ca.kÃma.sukham.loke.yac.ca.api.divijam.sukham / Uv_30.31cd: t­«ïÃ.k«aya.sukhasya.etat.kalÃm.na.arghati.«o¬aÓÅm // Uv_30.32ab: nik«ipya.hi.gurum.bhÃram.na.ÃdadyÃd.bhÃram.eva.tu / Uv_30.32cd: bhÃra.ÃdÃnam.param.duhkham.bhÃra.nik«epaïam.sukham // Uv_30.33ab: sarva.t­«ïÃm.viprahÃya.sarva.samyojana.k«ayÃt / Uv_30.33cd: sarva.upadhim.parij¤Ãya.na.Ãgacchanti.punar.bhavam // Uv_30.34ab: arthe«u.jÃte«u.sukham.sahÃyÃ÷.puïyam.sukham.jÅvita.saæk«aye«u / Uv_30.34cd: tu«Âi÷.sukhÃ.yÃ.tv.itaretareïa.sarvasya.duhkhasya.sukho.nirodha÷ // Uv_30.35ab: ayoghana.hatasya.eva.jvalato.jÃta.vedasa÷ / Uv_30.35cd: anupÆrva.upaÓÃntasya.yathÃ.na.j¤Ãyate.gati÷ // Uv_30.36ab: evam.samyag.vimuktÃnÃm.kÃma.paÇka.ogha.tÃriïÃm / Uv_30.36cd: praj¤Ãpayitum.gatir.na.asti.prÃptÃnÃm.acalam.sukham // Uv_30.37ab: yasya.antarato.na.santi.kopÃ;ittham.bhÃva.gatam.ca.yo.niv­tta÷ / Uv_30.37cd: akhilam.tam.sukhinam.sadÃ.viÓokam.devÃ.na.anubhavanti.darÓanena // Uv_30.38ab: sukham.hi.yasya.iha.na.kiæcanam.syÃt.svÃkhyÃta.dharmasya.bahu.Órutasya /[.kiæcana.] Uv_30.38cd: sakiæcanam.paÓya.vihanyamÃnam.janam.jane«u.pratibaddha.cittam // Uv_30.39ab: sukham.hi.yasya.iha.na.kiæcanam.syÃt.svÃkhyÃta.dharmasya.bahu.Órutasya /[.kiæcana.] Uv_30.39cd: sakiæcanam.paÓya.vihanyamÃnam.janam.jane«u.pratibaddha.rÆpam //[identical ­ih 38] Uv_30.40ab: sukhino.hi.janÃ.hy.akiæcanÃ.veda.guïÃ.hi.janÃ.hy.akiæcanÃ÷ / Uv_30.40cd: sakiæcanam.paÓya.vihanyamÃnam.janam.jane«u.baddha.cittam // Uv_30.41ab: sukhino.hi.janÃ;akiæcanÃ.veda.guïÃ.hi.janÃ.hy.akiæcanÃ÷ / Uv_30.41cd: sakiæcanam.paÓya.vihanyamÃnam.janam.jane«u.pratibaddha.rÆpam // Uv_30.42ab: sarvam.para.vaÓam.duhkham.sarvam.Ãtma.vaÓam.sukham / Uv_30.42cd: sÃdhÃraïe.vihanyante.yogÃ.hi.duratikramÃ÷ // Uv_30.43ab: susukham.bata.jÅvÃmo.hy.utsuke«u.tv.anutsukÃ÷ / Uv_30.43cd: utsuke«u.manu«ye«u.viharÃmo.hy.anutsukÃ÷ // Uv_30.44ab: susukham.bata.jÅvÃmo.ye«Ãm.no.na.asti.kiæcanam /[.kiæcana.] Uv_30.44cd: mithilÃyÃm.dahyamÃnÃyÃm.na.no.dahyati.kiæcanam // Uv_30.45ab: susukham.bata.jÅvÃmo.hy.Ãture«u.tv.anÃturÃ÷ / Uv_30.45cd: Ãture«u.manu«ye«u.viharÃmo.hy.anÃturÃ÷ // Uv_30.46ab: susukham.bata.jÅvÃmo.hiæsake«u.tv.ahiæsakÃ÷ / Uv_30.46cd: hiæsake«u.manu«ye«u.viharÃmo.hy.ahiæsakÃ÷ // Uv_30.47ab: susukham.bata.jÅvÃmo.vairike«u.tv.avairikÃ÷ / Uv_30.47cd: vairike«u.manu«ye«u.viharÃmo.hy.avairikÃ÷ // Uv_30.48ab: susukham.bata.jÅvÃmo.heÂhake«u.tv.aheÂhakÃ÷ / Uv_30.48cd: heÂhake«u.manu«ye«u.viharÃmo.hy.aheÂhaka÷ // Uv_30.49ab: susukham.bata.jÅvÃmo.ye«Ãm.no.na.asti.kiæcanam /[.kiæcana.] Uv_30.49cd: prÅti.bhak«Ã.bhavi«yÃmo.devÃ.hy.ÃbhasvarÃ.yathà //[.ÃbhÃsvarÃ.] Uv_30.50ab: susukham.bata.jÅvÃmo.ye«Ãm.no.na.asti.kiæcanam /[.kiæcana.] Uv_30.50cd: prÅti.bhak«Ã.bhavi«yÃmo.satkÃyena.upanihÓritÃ÷ // Uv_30.51ab: grÃme;araïye.sukha.duhkha.sp­«Âo.na.eva.Ãtmano.na.parato.dadhÃti / Uv_30.51cd: sparÓÃ÷.sp­Óanti.hy.upadhim.pratÅtya.niraupadhim.kim.sparÓÃ÷.sp­Óeyu÷ // Uv_30.52ab: sÃpatrapÃ÷.sat.puru«Ã.bhavanti.na.kÃma.hetor.lapayanti.santa÷ / Uv_30.52cd: sp­«ÂÃ.hi.duhkhena.tathÃ.sukhena.na.ucca.avacÃ÷.sat.puru«Ã.bhavanti // 31 cittavarga Uv_31.1ab: durnigrahasya.laghuno.yatra.kÃma.nipÃtina÷ / Uv_31.1cd: cittasya.damanam.sÃdhu.cittam.dÃntam.sukhÃvaham // Uv_31.2ab: vÃrijo.vÃ.sthale.k«ipta;okÃd.oghÃt.samuddh­ta÷ / Uv_31.2cd: parispandati.vai.cittam.mÃra.dheyam.prahÃtavai // Uv_31.3ab: p­thag.vidhÃvate.cittam.sÆryasya.iva.hi.raÓmaya÷ / Uv_31.3cd: tat.paï¬ito.vÃrayati.hy.aÇkuÓena.eva.ku¤jaram // Uv_31.4ab: bhrÆïa.dheyam.idam.cittam.nihsÃram.anidarÓanam / Uv_31.4cd: sadÃ.enam.anuÓÃsÃmi.mÃ.me.anarthÃya.niÓcaret // Uv_31.5ab: idam.purÃ.cittam.acÃri.cÃrikÃm.yena.icchakam.yena.kÃmam.yathÃ.i«Âam / Uv_31.5cd: tat.samnig­hïÃmi.hi.yoniÓas.tv.idam.nÃgam.prabhinnam.hi.yathÃ.aÇkuÓena // Uv_31.6ab: anekam.jÃti.saæsÃram.saædhÃvitvÃ.puna÷.puna÷ / Uv_31.6cd: g­ha.kÃraka.e«amÃïas.tvam.duhkhÃ.jÃti÷.puna÷.puna÷ // Uv_31.7ab: g­ha.kÃraka.d­«Âo.asi.na.punar.geham.kari«yasi / Uv_31.7cd: sarve.te.pÃrÓukÃ.bhagnÃ.g­ha.kÆÂam.visaæsk­tam / Uv_31.7cd: visaæskÃra.gate.citte;iha.eva.k«ayam.adhyagÃ÷ // Uv_31.8ab: spandanam.capalam.cittam.durak«yam.durnivÃraïam /[.dÆrak«yam.] Uv_31.8cd: ­jum.karoti.medhÃvÅ;i«u.kÃra;iva.tejasà // Uv_31.8Aab: dÆram.gamam.eka.caram.aÓarÅram.guhÃÓayam / Uv_31.8Acd: ye.cittam.damayi«yanti.vimok«yante.mahÃ.bhayÃt / Uv_31.9ab: na.dve«Å.dve«iïa÷.kuryÃd.vairÅ.vÃ.vairiïo.hitam / Uv_31.9cd: mithyÃ.praïihitam.cittam.yat.kuryÃd.ÃtmanÃ.Ãtmana÷ // Uv_31.10ab: na.tam.mÃtÃ.pitÃ.vÃ.api.kuryÃj.j¤Ãtis.tathÃ.apara÷ / Uv_31.10cd: samyak.praïihitam.cittam.yat.kuryÃdd.hitam.Ãtmana÷ // Uv_31.11ab: yathÃ.hy.agÃram.ducchannam.v­«Âi÷.samatibhindati / Uv_31.11cd: evam.hy.abhÃvitam.cittam.rÃga÷.samatibhindati // Uv_31.12ab: yathÃ.hy.agÃram.ducchannam.v­«Âi÷.samatibhindati / Uv_31.12cd: evam.hy.abhÃvitam.cittam.dve«a÷.samatibhindati // Uv_31.13ab: yathÃ.hy.agÃram.ducchannam.v­«Âi÷.samatibhindati / Uv_31.13cd: evam.hy.abhÃvitam.cittam.moha÷.samatibhindati // Uv_31.14ab: yathÃ.hy.agÃram.ducchannam.v­«Âi÷.samatibhindati / Uv_31.14cd: evam.hy.abhÃvitam.cittam.mÃna÷.samatibhindati // Uv_31.15ab: yathÃ.hy.agÃram.ducchannam.v­«Âi÷.samatibhindati / Uv_31.15cd: evam.hy.abhÃvitam.cittam.lobha÷.samatibhindati // Uv_31.16ab: yathÃ.hy.agÃram.ducchannam.v­«Âi÷.samatibhindati / Uv_31.16cd: evam.hy.abhÃvitam.cittam.t­«ïÃ.samatibhindati // Uv_31.17ab: yathÃ.agÃram.succhannam.v­«Âir.na.vyatibhindati / Uv_31.17cd: evam.subhÃvitam.cittam.rÃgo.na.vyatibhindati // Uv_31.18ab: yathÃ.agÃram.succhannam.v­«Âir.na.vyatibhindati / Uv_31.18cd: evam.subhÃvitam.cittam.dve«o.na.vyatibhindati // Uv_31.19ab: yathÃ.agÃram.succhannam.v­«Âir.na.vyatibhindati / Uv_31.19cd: evam.subhÃvitam.cittam.moho.na.vyatibhindati // Uv_31.20ab: yathÃ.agÃram.succhannam.v­«Âir.na.vyatibhindati / Uv_31.20cd: evam.subhÃvitam.cittam.mÃno.na.vyatibhindati // Uv_31.21ab: yathÃ.agÃram.succhannam.v­«Âir.na.vyatibhindati / Uv_31.21cd: evam.subhÃvitam.cittam.lobho.na.vyatibhindati // Uv_31.22ab: yathÃ.agÃram.succhannam.v­«Âir.na.vyatibhindati / Uv_31.22cd: evam.subhÃvitam.cittam.t­«ïÃ.na.vyatibhindati // Uv_31.23ab: mana÷.pÆrvam.gamÃ.dharmÃ.mana÷.Óre«ÂhÃ.mano.javÃ÷ / Uv_31.23cd: manasÃ.hi.pradu«Âena.bhëate.vÃ.karoti.và / Uv_31.24ab: mana÷.pÆrvam.gamÃ.dharmÃ.mana÷.Óre«ÂhÃ.mano.javÃ÷ / Uv_31.24cd: manasÃ.hi.prasannena.bhëate.vÃ.karoti.và / Uv_31.24ef: tatas.tam.sukham.anveti.chÃyÃ.vÃ.hy.anugÃminÅ // Uv_31.25ab: na.aprasannena.cittena.du«Âena.k«ubhitena.và / Uv_31.25cd: dharmo.hi.Óakyam.Ãj¤Ãtum.saærambha.bahulena.và // Uv_31.26ab: vinÅya.yas.tu.saærambham.aprasÃdam.ca.cetasà / Uv_31.26cd: ÃghÃtam.caiva.nihs­jya.prajÃnÅyÃt.subhëitam // Uv_31.27ab: na.pratyanÅka.sÃreïa.suvij¤eyam.subhëitam / Uv_31.27cd: upakli«Âena.cittena.saærambha.bahulena.và // Uv_31.28ab: anavasthita.cittasya.saddharmam.avijÃnata÷ / Uv_31.28cd: pÃriplava.prasÃdasya.praj¤Ã.na.paripÆryate // Uv_31.29ab: srotÃæsi.yasya.«aÂ.triæÓan.mana÷.prasravaïÃni.hi / Uv_31.29cd: vahanti.nityam.durd­«Âe÷.saækalpair.gredha.nihÓritai÷ // Uv_31.30ab: ratim.anus­tam.indriya.anugam.puru«am.citta.vaÓa.anuvartakam / Uv_31.30cd: yaÓa;iha.hi.jahÃti.sarvadÃ.drumam.iva.ÓÅrïa.phalam.yathÃ.aï¬aja÷ // Uv_31.31ab: ÃtÃpÅ.vihara.tvam.apramatto.mÃ.te.kÃma.guïo.matheta.cittam / Uv_31.31cd: mÃ.loha.gu¬Ãm.gile÷.pramatta÷.krandan.vai.narake«u.pacyamÃna÷ // Uv_31.32ab: utthÃna.kÃle«u.nihÅna.vÅryo.vÃcÃ.balÅ.tv.Ãlasiko.nirÃÓa÷ / Uv_31.32cd: sadÃ.eva.saækalpa.hata÷.kusÅdo.j¤Ãnasya.mÃrgam.satatam.na.vetti // Uv_31.33ab: sthÆlÃn.vitarkÃn.atha.vÃ.api.sÆk«mÃn.samudgatÃn.mÃna.samplava.artham / Uv_31.33cd: vitarkayan.vai.satatam.vitarkÃn.etÃm.sadÃ.dhÃvati.bhrÃnta.citta÷ // Uv_31.34ab: etÃæs.tu.vidyÃn.manaso.vitarkÃn.ÃtÃpavÃn.saævaravÃn.sm­ta.Ãtmà / Uv_31.34cd: jahÃty.aÓe«Ãn.apunar.bhavÃya.samÃhito.dhyÃna.rata÷.sumedhÃ÷ // Uv_31.35ab: kumbha.upamam.kÃyam.imam.viditvÃ.nagara.upamam.cittam.adhi«Âhitam.ca / Uv_31.35cd: yudhyeta.mÃram.praj¤Ã.yuddhena.jitam.ca.rak«ed.aniveÓana÷.syÃt // Uv_31.36ab: phena.upamam.kÃyam.imam.viditvÃ.nagara.upamam.cittam.adhi«Âhitam.ca / Uv_31.36cd: yudhyeta.mÃram.praj¤Ã.yuddhena.jitam.ca.rak«ed.aniveÓana÷.syÃt // Uv_31.37ab: kumbha.upamam.lokam.imam.viditvÃ.nagara.upamam.cittam.adhi«Âhitam.ca / Uv_31.37cd: yudhyeta.mÃram.praj¤Ã.yuddhena.jitam.ca.rak«ed.aniveÓana÷.syÃt // Uv_31.38ab: phena.upamam.lokam.imam.viditvÃ.nagara.upamam.cittam.adhi«Âhitam.ca / Uv_31.38cd: yudhyeta.mÃram.praj¤Ã.yuddhena.jitam.ca.rak«ed.aniveÓana÷.syÃt // Uv_31.39ab: sambhodhy.aÇge«u.ye«Ãæs.tu.samyak.cittam.subhÃvitam / Uv_31.39cd: ÃdÃnam.pratinihs­jya.ca.anupÃdÃyam.ÃÓritÃ÷ / Uv_31.39cd: k«Åïa.ÃsravÃ.vÃnta.do«Ãs.te.loke.parinirv­tÃ÷ // Uv_31.40ab: sva.cittam.anurak«am.vai.sva.vÃlam.camarÅ.yathà / Uv_31.40cd: bhÆte«u.ca.dayÃ.Ãpanna÷.sukhÃn.na.parihÅyate // Uv_31.41ab: etam.nÃgasya.nÃgena.tv.Å«Ã.dantasya.hastina÷ / Uv_31.41cd: sameti.cittam.cittena.yad.eko.ramate.vane // Uv_31.42ab: avyÃpannena.cittena.yo.bhÆtÃny.anukampate / Uv_31.42cd: maitra÷.sa.sarva.sattve«u.vairam.tasya.na.kenacit // Uv_31.42Aab: avyÃpannena.cittena.yo.bhÆtÃny.anukampate / Uv_31.42Acd: maitra÷.sa.sarva.prÃïe«u.vairam.tasya.na.kenacit // Uv_31.42Bab: avyÃpannena.cittena.yo.bhÆtÃny.anukampate / Uv_31.42Bcd: maitra÷.sa.sarva.bhÆte«u.vairam.tasya.na.kenacit // Uv_31.43ab: ekam.api.cet.prÃïam.adu«Âa.citto.maitrÃyate.kuÓalam.tena.hi.syÃt / Uv_31.43cd: sarvÃæs.tu.sattvÃn.manasÃ.anukampayan.prabhÆtam.Ãrya÷.prakaroti.puïyam /[.sattvÃm.]* Uv_31.44ab: yo.hy.udagreïa.cittena.tv.adÅnena.sadÃ.nara÷ / Uv_31.44cd: bhÃvayet.kuÓalÃn.dharmÃn.yoga.k«emasya.prÃptaye // Uv_31.45ab: ÓÃntam.asya.mano.bhavati.ÓÃntÃ.vÃk.kÃya.karma.ca / Uv_31.45cd: samyag.Ãj¤Ã.vimuktasya.hy.upaÓÃntasya.bhik«uïa÷ // Uv_31.46ab: pa¤ca.aÇgikena.tÆryeïa.na.ratir.bhavati.tÃd­ÓÅ / Uv_31.46cd: yÃd­Óy.eka.agra.cittasya.samyag.dharmÃn.vipaÓyata÷ // Uv_31.47ab: sukham.svapanti.munayo.na.te.Óocanti.mÃmikÃm / Uv_31.47cd: ye«Ãm.dhyÃna.ratam.cittam.kÃmas.te«Ãm.na.vidyate // Uv_31.48ab: sukham.modanti.munayo.na.te.Óocanti.mÃmikÃm / Uv_31.48cd: ye«Ãm.dhyÃna.ratam.cittam.vartmas.te«Ãm.na.vidyate // Uv_31.49ab: yasya.Óaila.upamam.cittam.sthitam.na.anuprakampate / Uv_31.49cd: viraktam.rajanÅyebhya÷.kopanÅye.na.kupyate / Uv_31.49ef: yasya.evam.bhÃvitam.cittam.kutas.tam.duhkham.e«yati // Uv_31.50ab: na.upavÃdÅ.na.upaghÃtÅ.prÅti.mok«e.ca.saævara÷ / Uv_31.50cd: mÃtraj¤atÃ.ca.bhakte«u.prÃntam.ca.Óayana.Ãsanam / Uv_31.50ef: adhicitte.samÃyoga;etad.buddhasya.ÓÃsanam // Uv_31.51ab: citta.nimittasya.kovida÷.pravivekasya.rasam.prajÃnaka÷ / Uv_31.51cd: dhyÃyÅ.nipaka÷.pratism­to.vetti.prÅti.sukham.nirÃmi«am // Uv_31.52ab: manaÓ.ca.yo.rak«ati.bhëitam.ca.ce«Âe.ca.kÃyasya.sadÃ.eva.yukta÷ / Uv_31.52cd: sa.prÃpya.Óokam.hi.na.duhkhita÷.syÃt.satya.sthita÷.satyavida÷.sumedhÃ÷ // Uv_31.53ab: arak«itena.cittena.mithyÃ.d­«Âi.hatena.ca / Uv_31.53cd: stÅna.middha.abhibhÆtena.vaÓam.m­tyor.nigacchati /[.stÅnamiddhÃbhibhÆtena.] Uv_31.54ab: tasmÃd.rak«ita.citta÷.syÃt.samyak.saækalpa.gocara÷ / Uv_31.54cd: samyag.d­«Âi.puraskÃro.j¤ÃtvÃ.caiva.udaya.vyayam / Uv_31.54ef: stÅna.middha.abhibhÆr.bhik«u÷.sarva.durgatayo.jahet // Uv_31.55ab: cittasya.hi.samyama÷.sukham.cittam.rak«ata.mÃ.pramadyata / Uv_31.55cd: cittena.hi.va¤citÃ.prajÃ.hy.ekatyÃ.narake«u.pacyate // Uv_31.56ab: cittasya.hi.samyama÷.sukham.cittam.rak«ata.mÃ.pramadyata / Uv_31.56cd: cittena.hi.va¤citÃ.prajÃ.hy.ekatyÃ.tÅryak«u.pacyate //[.tiryak«u.] Uv_31.57ab: cittasya.hi.samyama÷.sukham.cittam.rak«ata.mÃ.pramadyata / Uv_31.57cd: cittena.hi.va¤citÃ.prajÃ.hy.ekatyÃ.prete«u.pacyate // Uv_31.58ab: cittasya.hi.samyama÷.sukham.cittam.rak«ata.mÃ.pramadyata / Uv_31.58cd: citte.tu.surak«ite.prajÃ.hy.ekatyÃ.manuje«u.modate // Uv_31.59ab: cittasya.hi.samyama÷.sukham.cittam.rak«ata.mÃ.pramadyata / Uv_31.59cd: citte.tu.surak«ite.prajÃ.hy.ekatyÃ.svarge«u.modate // Uv_31.60ab: cittasya.hi.samyama÷.sukham.cittam.rak«ata.mÃ.pramadyata / Uv_31.60cd: citte.tu.surak«ite.prajÃ.hy.ekatyÃ.nirvÃïam.Ãpnute // 32 bhik«uvarga Uv_32.1ab: piï¬a.cÃrikÃya.bhik«ave.hy.Ãtma.bharÃya.hi.na.anya.po«iïe / Uv_32.1cd: devÃ÷.sp­hayanti.tÃyine.hy.upaÓÃntÃya.sadÃ.sm­ta.Ãtmane // Uv_32.2ab: piï¬a.pÃtikÃya.bhik«ave.hy.Ãtma.bharÃya.hi.na.anya.po«iïe / Uv_32.2cd: devÃ÷.sp­hayanti.tÃyine.na.tu.satkÃra.yaÓo.abhikÃÇk«ine // Uv_32.3ab: sarva.karma.jahasya.bhik«uïe.dhunvÃnasya.purask­tam.raja÷ / Uv_32.3cd: amamasya.sadÃ.sthita.Ãtmano.hy.artho.na.asti.janasya.lÃpanam // Uv_32.4ab: tudanti.vÃcÃbhir.asamyatÃ.janÃ÷.Óarair.hi.saægrÃma.gatam.yathÃ.gajam / Uv_32.4cd: ÓrutvÃ.tu.vÃcÃm.paru«Ãm.udÅritÃm.adhivÃsayed.bhik«ur.adu«Âa.citta÷ // Uv_32.5ab: yas.tv.alpa.jÅvÅ.laghur.Ãtma.kÃmo.yata.indriya÷.sarva.gati÷.pramukta÷ / Uv_32.5cd: anokasÃrÅ.hy.amamo.nirÃÓa÷.kÃmam.jahaÓ.ca.eka.cara÷.sa.bhik«u÷ // Uv_32.6ab: mÃtram.bhajeta.pratirÆpam.Óuddha.ÃjÅvo.bhavet.sadà / Uv_32.6cd: pratisaæstÃra.v­tti÷.syÃd.ÃcÃra.kuÓalo.bhavet / Uv_32.6ef: tata÷.pramodya.bahula÷.sm­to.bhik«u÷.parivrajet // Uv_32.7ab: hasta.samyata÷.pÃda.samyato.vÃcÃ.samyata÷.sarva.samyata÷ / Uv_32.7cd: ÃdhyÃtma.rata÷.samÃhito.hy.eka÷.saætu«ito.hi.ya÷.sa.bhik«u÷ // Uv_32.8ab: dharma.ÃrÃmo.dharma.rato.dharmam.eva.anucintayan / Uv_32.8cd: dharmam.ca.anusmaran.bhik«ur.dharmÃn.na.parihÅyate // Uv_32.9ab: Óunya.agÃram.pravi«Âasya.prahita.Ãtmasya.bhik«uïa÷ /[.ÓÆnya.agÃram.] Uv_32.9cd: amÃnu«Ã.ratir.bhavati.samyag.dharmÃn.vipaÓyata÷ // Uv_32.10ab: yato.yata÷.saæsp­Óati.skandhÃnÃm.udaya.vyayam / Uv_32.10cd: prÃmodyam.labhate.tatra.prÅtyÃ.sukham.analpakam / Uv_32.10ef: tata÷.prÃmodya.bahula÷.sm­to.bhik«u÷.parivrajet // Uv_32.11ab: yathÃ.api.parvata÷.Óailo.vÃyunÃ.na.prakampate / Uv_32.11cd: evam.rÃga.k«ayÃd.bhik«u÷.Óailavan.na.prakampate // Uv_32.12ab: yathÃ.api.parvata÷.Óailo.vÃyunÃ.na.prakampate / Uv_32.12cd: evam.dve«a.k«ayÃd.bhik«u÷.Óailavan.na.prakampate // Uv_32.13ab: yathÃ.api.parvata÷.Óailo.vÃyunÃ.na.prakampate / Uv_32.13cd: evam.moha.k«ayÃd.bhik«u÷.Óailavan.na.prakampate // Uv_32.14ab: yathÃ.api.parvata÷.Óailo.vÃyunÃ.na.prakampate / Uv_32.14cd: evam.mÃna.k«ayÃd.bhik«u÷.Óailavan.na.prakampate // Uv_32.15ab: yathÃ.api.parvata÷.Óailo.vÃyunÃ.na.prakampate / Uv_32.15cd: evam.lobha.k«ayÃd.bhik«u÷.Óailavan.na.prakampate // Uv_32.16ab: yathÃ.api.parvata÷.Óailo.vÃyunÃ.na.prakampate / Uv_32.16cd: evam.t­«ïÃ.k«ayÃd.bhik«u÷.Óailavan.na.prakampate // Uv_32.17ab: yasya.samnicayo.na.asti.yasya.na.asti.mamÃyitam / Uv_32.17cd: asantam.Óocate.na.eva.sa.vai.bhik«ur.nirucyate / Uv_32.18ab: bhik«ur.na.tÃvatÃ.bhavati.yÃvatÃ.bhik«ate.parÃn / Uv_32.18cd: ve«mÃn.dharmÃn.samÃdÃya.bhik«ur.bhavati.na.tÃvatà // Uv_32.19ab: yas.tu.puïyam.ca.pÃpam.ca.prahÃya.brahmacaryavÃn / Uv_32.19cd: viÓreïayitvÃ.carati.sa.vai.bhik«ur.nirucyate // Uv_32.20ab: maitrÃ.vihÃrÅ.yo.bhik«u÷.prasanno.buddha.ÓÃsane / Uv_32.20cd: adhigacchet.padam.ÓÃntam.asecanaka.darÓanam // Uv_32.21ab: maitrÃ.vihÃrÅ.yo.bhik«u÷.prasanno.buddha.ÓÃsane / Uv_32.21cd: adhigacchet.padam.ÓÃntam.saæskÃra.upaÓamam.sukham // Uv_32.22ab: maitrÃ.vihÃrÅ.yo.bhik«u÷.prasanno.buddha.ÓÃsane / Uv_32.22cd: abhavya÷.parihÃïÃya.nirvÃïasya.eva.so.antike // Uv_32.23ab: udagra.citta÷.sumanÃ.hy.abhibhÆya.priya.apriyam /[.priyÃ.priyam.] Uv_32.23cd: prÃmodya.bahulo.bhik«ur.duhkha.k«ayam.avÃpnuyÃt // Uv_32.24ab: ÓÃnta.kÃya÷..............ÓÃnta.vÃk.susamÃhita÷ / Uv_32.24cd: vÃnta.loka.Ãmi«o.bhik«ur.upaÓÃnto.nirucyate // Uv_32.25ab: na.asty.apraj¤asya.vai.dhyÃnam.praj¤Ã.na.dhyÃyato.asti.ca / Uv_32.25cd: yasya.dhyÃnam.tathÃ.praj¤Ã.sa.vai.nirvÃïa.sÃntike // Uv_32.26ab: tasmÃd.dhyÃnam.tathÃ.praj¤Ãm.anuyujyeta.paï¬ita÷ / Uv_32.26cd: tasya.aham.Ãdir.bhavati.tathÃ.prÃj¤asya.bhik«uïa÷ // Uv_32.27ab: saætu«Âir.indriyair.gupti÷.prÃtimok«e.ca.saævara÷ / Uv_32.27cd: mÃtraj¤atÃ.ca.bhakte«u.prÃntam.ca.Óayana.Ãsanam // Uv_32.27ef: adhicitte.samÃyogam.yasya.asau.bhik«ur.ucyate // Uv_32.28ab: yasya.kÃyena.vÃcÃ.ca.manasÃ.ca.na.du«k­tam / Uv_32.28cd: kalyÃïa.ÓÅlam.Ãhus.tam.hrÅmantam.bhik«um.uttamam // Uv_32.29ab: dharmÃ÷.subhÃvitÃ.yasya.sapta.sambhodha.pak«ikÃ÷ / Uv_32.29cd: kalyÃïa.dharmam.Ãhus.tam.sadÃ.bhik«um.samÃhitam // Uv_32.30ab: iha.eva.ya÷.prajÃnÃti.duhkhasya.k«ayam.Ãtmana÷ / Uv_32.30cd: kalyÃïa.praj¤am.Ãhus.tam.sadÃ.ÓÅlam.anÃsravam // Uv_32.31ab: na.ÓÅla.vrata.mÃtreïa.bahuÓrutyena.vÃ.puna÷ / [.bÃhuÓrutyena.] Uv_32.31cd: tathÃ.samÃdhi.lÃbhena.vivikta.Óayanena.và // Uv_32.32ab: bhik«ur.viÓvÃsam.Ãpadyed.aprÃpte.hy.Ãsrava.k«aye / Uv_32.32cd: sp­Óet.tu.sambodhi.sukham.akÃpuru«a.sevitam // Uv_32.33ab: tÃpa.jÃto.hy.ayam.loka÷.skandhÃ.na.ÃtmÃ.iti.manyate / Uv_32.33cd: manyate.yena.yena.aham.tat.tad.bhavati.ca.anyathà // Uv_32.34ab: loko.ayam.anyathÃ.bhÆto.bhava.sakto.bhave.rata÷ / Uv_32.34cd: bhava.abhinandÅ.satatam.bhavÃn.na.parimucyate // Uv_32.35ab: yan.nandate.sa.hi.bhavo.duhkhasya.sa.bibheti.ca / Uv_32.35cd: u«yate.bhava.hÃnÃya.brahmacaryam.mama.antike // Uv_32.36ab: ye.bhavena.bhavasya.eva.prÃhur.nihsaraïam.sadà / Uv_32.36cd: anihs­tÃn.bhavÃ.sarvÃæs.tÃn.vadÃmi.sadÃ.v.aham //? Uv_32.37ab: pratÅtya.duhkham.upadhim.bhavaty.upadhi.sambhavam / Uv_32.37cd: k«ayÃt.sarva.upadhÅnÃm.tu.na.asti.duhkhasya.sambhava÷ // Uv_32.38ab: anityÃ.hi.bhavÃ÷.sarve.duhkhÃ.vipariïÃmina÷ / Uv_32.38cd: paÓyata÷.praj¤ayÃ.sarve.k«Åyante.na.abhinanditÃ÷ // Uv_32.39ab: nirv­tasya.sadÃ.bhik«or.ÃyatyÃm.upaÓÃmyate / Uv_32.39cd: abhibhÆto.bhava÷.sarvo.duhkha.anta÷.sa.nirucyate // Uv_32.40ab: sadÃ.upaÓÃnta.cittasya.vastuc.chinnasya.bhik«uïa÷ / Uv_32.40cd: vik«Åïo.jÃti.saæsÃro.mukto.asau.mÃra.bandhanÃt // Uv_32.41ab: sadÃ.upaÓÃnta.cittasya.vastuc.chinnasya.bhik«uïa÷ / Uv_32.41cd: vik«Åïo.jÃti.saæsÃro.na.asti.idÃnÅm.punar.bhava÷ // Uv_32.42ab: anavasruta.cittasya.vastuc.chinnasya.bhik«uïa÷ / Uv_32.42cd: vik«Åïo.jÃti.saæsÃro.mukto.asau.mÃra.bandhanÃt // Uv_32.43ab: anavasruta.cittasya.vastuc.chinnasya.bhik«uïa÷ / Uv_32.43cd: vik«Åïo.jÃti.saæsÃro.na.asti.idÃnÅm.punar.bhava÷ // Uv_32.44ab: vik«Åïa.bhava.t­«ïasya.vastuc.chinnasya.bhik«uïa÷ / Uv_32.44cd: vik«Åïo.jÃti.saæsÃro.mukto.asau.mÃra.bandhanÃt // Uv_32.45ab: vik«Åïa.bhava.t­«ïasya.vastuc.chinnasya.bhik«uïa÷ / Uv_32.45cd: vik«Åïo.jÃti.saæsÃro.na.asti.idÃnÅm.punar.bhava÷ // Uv_32.46ab: ucchinna.bhava.t­«ïasya.vastuc.chinnasya.bhik«uïa÷ / Uv_32.46cd: vik«Åïo.jÃti.saæsÃro.mukto.asau.mÃra.bandhanÃt // Uv_32.47ab: ucchinna.bhava.t­«ïasya.vastuc.chinnasya.bhik«uïa÷ / Uv_32.47cd: vik«Åïo.jÃti.saæsÃro.na.asti.idÃnÅm.punar.bhava÷ // Uv_32.48ab: uttÅrïo.yena.vai.paÇko.marditÃ.grÃma.kaïÂakÃ÷ / Uv_32.48cd: yaÓ.ca.rÃga.k«ayam.prÃpta÷.sa.vai.bhik«ur.nirucyate // Uv_32.49ab: uttÅrïo.yena.vai.paÇko.marditÃ.grÃma.kaïÂakÃ÷ / Uv_32.49cd: yaÓ.ca.dve«a.k«ayam.prÃpta÷.sa.vai.bhik«ur.nirucyate // Uv_32.50ab: uttÅrïo.yena.vai.paÇko.marditÃ.grÃma.kaïÂakÃ÷ / Uv_32.50cd: yaÓ.ca.moha.k«ayam.prÃpta÷.sa.vai.bhik«ur.nirucyate // Uv_32.51ab: uttÅrïo.yena.vai.paÇko.marditÃ.grÃma.kaïÂakÃ÷ / Uv_32.51cd: yaÓ.ca.mÃna.k«ayam.prÃpta÷.sa.vai.bhik«ur.nirucyate // Uv_32.52ab: uttÅrïo.yena.vai.paÇko.marditÃ.grÃma.kaïÂakÃ÷ / Uv_32.52cd: yaÓ.ca.lobha.k«ayam.prÃpta÷.sa.vai.bhik«ur.nirucyate // Uv_32.53ab: uttÅrïo.yena.vai.paÇko.marditÃ.grÃma.kaïÂakÃ÷ / Uv_32.53cd: yaÓ.ca.t­«ïÃ.k«ayam.prÃpta÷.sa.vai.bhik«ur.nirucyate // Uv_32.54ab: yena.jitÃ.grÃma.kaïÂakÃ.hy.ÃkroÓÃÓ.ca.vadhÃÓ.ca.bandhanam.ca / Uv_32.54cd: ya÷.parvatavat.sthito.hy.aneya÷.sukha.duhkhena.na.vethate.sa.bhik«u÷ // Uv_32.55ab: yo.na.atyasaram.na.ca.atyalÅyam.j¤ÃtvÃ.vitatham.imam.hi.sarva.lokam / Uv_32.55cd: sa.tu.bhik«ur.idam.jahÃt.apÃram.hy.urago.jÅrïam.iva.tvacam.purÃïam // Uv_32.56ab: yo.rÃgam.udÃcchinatty.aÓe«am.bisa.pu«pam.iva.jale.ruham.vigÃhya / Uv_32.56cd: sa.tu.bhik«ur.idam.jahÃt.apÃram.hy.urago.jÅrïam.iva.tvacam.purÃïam // Uv_32.57ab: yo.dve«am.udÃcchinatty.aÓe«am.bisa.pu«pam.iva.jale.ruham.vigÃhya / Uv_32.57cd: sa.tu.bhik«ur.idam.jahÃt.apÃram.hy.urago.jÅrïam.iva.tvacam.purÃïam // Uv_32.58ab: yo.moham.udÃcchinatty.aÓe«am.bisa.pu«pam.iva.jale.ruham.vigÃhya / Uv_32.58cd: sa.tu.bhik«ur.idam.jahÃt.apÃram.hy.urago.jÅrïam.iva.tvacam.purÃïam // Uv_32.59ab: yo.mÃnam.udÃcchinatty.aÓe«am.bisa.pu«pam.iva.jale.ruham.vigÃhya / Uv_32.59cd: sa.tu.bhik«ur.idam.jahÃt.apÃram.hy.urago.jÅrïam.iva.tvacam.purÃïam // Uv_32.60ab: yo.lobham.udÃcchinatty.aÓe«am.bisa.pu«pam.iva.jale.ruham.vigÃhya / Uv_32.60cd: sa.tu.bhik«ur.idam.jahÃt.apÃram.hy.urago.jÅrïam.iva.tvacam.purÃïam // Uv_32.61ab: t­«ïÃm.ya;udÃcchinatty.aÓe«am.bisa.pu«pam.iva.jale.ruham.vigÃhya / Uv_32.61cd: sa.tu.bhik«ur.idam.jahÃt.apÃram.hy.urago.jÅrïam.iva.tvacam.purÃïam // Uv_32.62ab: yas.tu.utpalitam.nihanti.rÃgam.vis­tam.sarpa.vi«am.yathÃ.au«adhena / Uv_32.62cd: sa.tu.bhik«ur.idam.jahÃty.apÃram.hy.urago.jÅrïam.iva.tvacam.purÃïam // Uv_32.63ab: yas.tu.utpalitam.nihanti.dve«am.vis­tam.sarpa.vi«am.yathÃ.au«adhena / Uv_32.63cd: sa.tu.bhik«ur.idam.jahÃty.apÃram.hy.urago.jÅrïam.iva.tvacam.purÃïam // Uv_32.64ab: yas.tu.utpalitam.nihanti.moham.vis­tam.sarpa.vi«am.yathÃ.au«adhena / Uv_32.64cd: sa.tu.bhik«ur.idam.jahÃty.apÃram.hy.urago.jÅrïam.iva.tvacam.purÃïam // Uv_32.65ab: yas.tu.utpalitam.nihanti.mÃnam.vis­tam.sarpa.vi«am.yathÃ.au«adhena / Uv_32.65cd: sa.tu.bhik«ur.idam.jahÃty.apÃram.hy.urago.jÅrïam.iva.tvacam.purÃïam // Uv_32.66ab: yas.tu.utpalitam.nihanti.lobham.vis­tam.sarpa.vi«am.yathÃ.au«adhena / Uv_32.66cd: sa.tu.bhik«ur.idam.jahÃty.apÃram.hy.urago.jÅrïam.iva.tvacam.purÃïam // Uv_32.67ab: yas.tu.utpalitam.nihanti.t­«ïÃm.vis­tam.sarpa.vi«am.yathÃ.au«adhena / Uv_32.67cd: sa.tu.bhik«ur.idam.jahÃty.apÃram.hy.urago.jÅrïam.iva.tvacam.purÃïam // Uv_32.68ab: yo.rÃgam.udÃcchinatty.aÓe«am.na¬a.setum.iva.sudurbalam.mahaugha÷ / Uv_32.68cd: sa.tu.bhik«ur.idam.jahÃty.apÃram.hy.urago.jÅrïam.iva.tvacam.purÃïam // Uv_32.69ab: yo.dve«am.udÃcchinatty.aÓe«am.na¬a.setum.iva.sudurbalam.mahaugha÷ / Uv_32.69cd: sa.tu.bhik«ur.idam.jahÃty.apÃram.hy.urago.jÅrïam.iva.tvacam.purÃïam // Uv_32.70ab: yo.moham.udÃcchinatty.aÓe«am.na¬a.setum.iva.sudurbalam.mahaugha÷ / Uv_32.70cd: sa.tu.bhik«ur.idam.jahÃty.apÃram.hy.urago.jÅrïam.iva.tvacam.purÃïam // Uv_32.71ab: yo.mÃnam.udÃcchinatty.aÓe«am.na¬a.setum.iva.sudurbalam.mahaugha÷ / Uv_32.71cd: sa.tu.bhik«ur.idam.jahÃty.apÃram.hy.urago.jÅrïam.iva.tvacam.purÃïam // Uv_32.72ab: yo.lobham.udÃcchinatty.aÓe«am.na¬a.setum.iva.sudurbalam.mahaugha÷ / Uv_32.72cd: sa.tu.bhik«ur.idam.jahÃty.apÃram.hy.urago.jÅrïam.iva.tvacam.purÃïam // Uv_32.73ab: t­«ïÃm.ya;udÃcchinatty.aÓe«am.na¬a.setum.iva.sudurbalam.mahaugha÷ / Uv_32.73cd: sa.tu.bhik«ur.idam.jahÃty.apÃram.hy.urago.jÅrïam.iva.tvacam.purÃïam // Uv_32.74ab: t­«ïÃm.ya;udÃcchinatty.aÓe«am.saritÃm.ÓÅghra.javÃm.aÓo«ayaj¤a÷ / Uv_32.74cd: sa.tu.bhik«ur.idam.jahÃty.apÃram.hy.urago.jÅrïam.iva.tvacam.purÃïam // Uv_32.75ab: ya÷.kÃma.guïÃn.prahÃya.sarvÃn.chittvÃ.kÃma.gatÃni.bandhanÃni / Uv_32.75cd: sa.tu.bhik«ur.idam.jahÃty.apÃram.hy.urago.jÅrïam.iva.tvacam.purÃïam // Uv_32.76ab: yo.nÅvaraïÃm.prahÃya.pa¤ca.tv.anighaÓ.chinna.katham.katho.viÓalya÷ / Uv_32.76cd: sa.tu.bhik«ur.idam.jahÃty.apÃram.hy.urago.jÅrïam.iva.tvacam.purÃïam // Uv_32.77ab: yasya.vitarkÃ.vidhÆpitÃs.tv.ÃdhyÃtmam.vinivartitÃ.hy.aÓe«am / Uv_32.77cd: sa.tu.bhik«ur.idam.jahÃty.apÃram.hy.urago.jÅrïam.iva.tvacam.purÃïam // Uv_32.78ab: yasya.hi.vanasÃ.na.santi.kecin.mÆlam.ca.akuÓalasya.yasya.na«Âam / Uv_32.78cd: sa.tu.bhik«ur.idam.jahÃty.apÃram.hy.urago.jÅrïam.iva.tvacam.purÃïam // Uv_32.79ab: yasya.jvarathÃ.na.santi.kecin.mÆlam.ca.akuÓalasya.yasya.na«Âam / Uv_32.79cd: sa.tu.bhik«ur.idam.jahÃty.apÃram.hy.urago.jÅrïam.iva.tvacam.purÃïam // Uv_32.80ab: yasya.anuÓayÃ.na.santi.kecin.mÆlam.ca.akuÓalasya.yasya.na«Âam / Uv_32.80cd: sa.tu.bhik«ur.idam.jahÃty.apÃram.hy.urago.jÅrïam.iva.tvacam.purÃïam // Uv_32.81ab: sa.bhik«ur.yasya.ÓÅlÃni.sa.dhyÃyÅ.yatra.Óunyatà /[.ÓÆnyatÃ.] Uv_32.81cd: sa.tu.bhik«ur.idam.jahÃty.apÃram.hy.urago.jÅrïam.iva.tvacam.purÃïam // Uv_32.82ab: arati.rati.saho.hi.bhik«ur.evam.................. / Uv_32.82cd: ..................rÃga.anuÓayam.samuddharam.hi // Uv_33.1ab: na.nagna.caryÃ.na.jaÂÃ.na.paÇkÃ.no.anÃÓanam.sthaï¬ila.ÓÃyikÃ.và / Uv_33.1cd: na.rajo.malam.na.utkuÂuka.prahÃïam.Óodheta.martyam.hy.avitÅrïa.kÃÇk«am // Uv_33.2ab: alaæk­taÓ.ca.api.careta.dharmam.k«Ãnto.dÃnto.niyato.brahma.cÃrÅ / Uv_33.2cd: sarve«u.bhÆte«u.nidhÃya.daï¬am.sa.brÃhmaïa÷.sa.Óramaïa÷.sa.bhik«u÷ // Uv_33.3ab: bhave«v.eva.hi.sajyanta;eke.Óramaïa.brÃhmaïÃ÷ / Uv_33.3cd: antareïa.vi«Ådanti.hy.aprÃpya.eva.Ãsrava.k«ayam // Uv_33.4ab: bhave«v.eva.hi.sajyanta;eke.Óramaïa.brÃhmaïÃ÷ / Uv_33.4cd: vig­hya.vivadanti.ime.bÃlÃ.hy.ekÃnta.darÓina÷ // Uv_33.5ab: bhave«v.eva.hi.sajyanta;eke.Óramaïa.brÃhmaïÃ÷ / Uv_33.5cd: antareïa.vi«Ådanti.aprÃpya.eva.uttamam.padam // Uv_33.6ab: kim.te.jaÂÃbhir.durbuddhe.kim.ca.apy.ajina.ÓÃÂibhi÷ / Uv_33.6cd: abhyantaram.te.gahanam.bÃhyakam.parimÃrjasi // Uv_33.6Aab: kim.te.jaÂÃbhir.durbuddhe.kim.ca.apy.ajina.ÓÃÂibhi÷ / Uv_33.6Acd: abhyantaram.te.kalu«am.bÃhyakam.parimÃrjasi // Uv_33.7ab: na.jaÂÃbhir.na.gotreïa.na.jÃtyÃ.brÃhmaïa÷.sm­ta÷ / Uv_33.7cd: yasya.satyam.ca.dharmam.ca.sa.Óucir.brÃhmaïa÷.sa.ca // Uv_33.8ab: na.jaÂÃbhir.na.gotreïa.na.jÃtyÃ.brÃhmaïa÷.sm­ta÷ / Uv_33.8cd: yas.tu.vÃhayate.pÃpÃny.aïu.sthÆlÃni.sarvaÓa÷ // Uv_33.8ef: vÃhitatvÃt.tu.pÃpÃnÃm.brÃhmaïo.vai.nirucyate // Uv_33.9ab: na.muï¬itena.Óramaïo.na.bho÷.kÃreïa.brÃhmaïa÷ / Uv_33.9cd: yasya.satyam.ca.dharmam.ca.brÃhmaïa÷.Óramaïa÷.sa.ca // Uv_33.10ab: na.muï¬itena.Óramaïo.na.bho÷.kÃreïa.brÃhmaïa÷ / Uv_33.10cd: yas.tu.vÃhayate.pÃpÃny.aïu.sthÆlÃni.sarvaÓa÷ / Uv_33.10ef: vÃhitatvÃt.tu.pÃpÃnÃm.brÃhmaïa÷.Óramaïa÷.sa.ca // Uv_33.11ab: na.udakena.Óucir.bhavati.bahv.atra.snÃti.vai.jana÷ / Uv_33.11cd: yasya.satyam.ca.dharmam.ca.sa.Óucir.brÃhmaïa÷.sa.ca // Uv_33.12ab: pravÃhya.pÃpakÃn.dharmÃn.ye.caranti.sadÃ.sm­tÃ÷ / Uv_33.12cd: k«Åïa.samyojanÃ.buddhÃ.brÃhmaïÃs.te.prakÅrtitÃ÷ // Uv_33.13ab: yo.brÃhmaïo.vÃhita.pÃpa.dharmo.ni«kauÂilyo.ni«ka«Ãya÷.sthita.Ãtmà / Uv_33.13cd: veda.antagaÓ.ca.u«ita.brahma.carya÷.kÃlena.asau.brahma.vÃdam.vadeta // Uv_33.14ab: yasmin.na.mÃyÃ.vasate.na.mÃno.yo.vÅta.lobho.hy.amamo.nirÃÓa÷ / Uv_33.14cd: praïunna.do«o.hy.abhinirv­ta.ÃtmÃ.sa.brÃhmaïa÷.sa.Óramaïa÷.sa.bhik«u÷ // Uv_33.15ab: bravÅmi.brÃhmaïam.na.aham.yonijam.mÃt­.sambhavam / Uv_33.15cd: bho.vÃdÅ.nÃma.sa.bhavati.sa.ced.bhavati.sakiæcana÷ / Uv_33.15ef: akiæcanam.anÃdÃnam.bravÅmi.brÃhmaïam.hi.tam // Uv_33.16ab: yasya.kÃyena.vÃcÃ.ca.manasÃ.ca.na.du«k­tam / Uv_33.16cd: susaæv­tam.t­bhi÷.sthÃnair.bravÅmi.brÃhmaïam.hi.tam // Uv_33.17ab: yo.akarkaÓÃm.vij¤apanÅm.giram.nityam.prabhëate / Uv_33.17cd: yayÃ.na.abhi«ajet.kaÓcid.bravÅmi.brÃhmaïam.hi.tam // Uv_33.18ab: ÃkroÓÃn.vadha.bandhÃæÓ.ca.yo.apradu«Âas.titÅk«ate /[.titik«ate.] Uv_33.18cd: k«Ãnti.vrata.bala.upetam.bravÅmi.brÃhmaïam.hi.tam // Uv_33.19ab: akrodhanam.vratavantam.ÓÅlavantam.bahu.Órutam / Uv_33.19cd: dÃntam.antima.ÓÃrÅram.bravÅmi.brÃhmaïam.hi.tam // Uv_33.20ab: asaæs­«Âam.g­hasthebhir.anagÃrais.tathÃ.ubhayam / Uv_33.20cd: anokasÃriïam.tu«Âam.bravÅmi.brÃhmaïam.hi.tam // Uv_33.21ab: Ãgatam.na.abhinandanti.prakramantam.na.Óocati / Uv_33.21cd: saÇgÃt.saægrÃmajin.mukto.bravÅmi.brÃhmaïam.hi.tam // Uv_33.22ab: Ãgatam.na.abhinandanti.prakramantam.na.Óocati / Uv_33.22cd: aÓokam.virajam.ÓÃntam.bravÅmi.brÃhmaïam.hi.tam // Uv_33.23ab: ananya.po«Å.hy.Ãj¤ÃtÃ.dÃnta÷.sÃre.prati«Âhita÷ / Uv_33.23cd: k«Åïa.Ãsravo.vÃnta.do«o.ya÷.sa.vai.brÃhmaïa÷.sm­ta÷ // Uv_33.24ab: yasya.pÃram.apÃram.ca.pÃra.apÃram.na.vidyate / Uv_33.24cd: pÃragam.sarva.dharmÃïÃm.bravÅmi.brÃhmaïam.hi.tam // Uv_33.25ab: yas.tu.dÅrgham.tathÃ.hrasvam.aïu.sthÆlam.Óubha.aÓubham / Uv_33.25cd: loke.na.kiæcid.Ãdatte.bravÅmi.brÃhmaïam.hi.tam // Uv_33.26ab: yasya.pÃram.apÃram.ca.pÃra.apÃram.na.vidyate / Uv_33.26cd: asaktam.tri«u.loke«u.bravÅmi.brÃhmaïam.hi.tam // Uv_33.27ab: iha.eva.ya÷.prajÃnÃti.duhkhasya.k«ayam.Ãtmana÷ / Uv_33.27cd: vÅta.rÃgam.visamyuktam.bravÅmi.brÃhmaïam.hi.tam // Uv_33.28ab: yas.tu.puïyais.tathÃ.pÃpair.ubhayena.na.lipyate / Uv_33.28cd: aÓokam.nirjvaram.ÓÃntam.bravÅmi.brÃhmaïam.hi.tam // Uv_33.29ab: yas.tu.puïyam.ca.pÃpam.ca.apy.ubhau.saÇgÃv.upatyagÃt / Uv_33.29cd: saÇga.atigam.visamyuktam.bravÅmi.brÃhmaïam.hi.tam // Uv_33.29Aab: yasya.paÓcÃt.pure.ca.api.madhye.ca.api.na.vidyate / Uv_33.29Acd: virajam.bandhanam.muktam.bravÅmi.brÃhmaïam.hi.tam // Uv_33.30ab: vÃri.pu«kara.pattreïa.iva.ÃrÃgreïa.iva.sar«apa÷ /? Uv_33.30cd: na.lipyate.yo.hi.kÃmair.bravÅmi.brÃhmaïam.hi.tam // Uv_33.31ab: vÃri.pu«kara.pattreïa.iva.ÃrÃgreïa.iva.sar«apa÷ /? Uv_33.31cd: na.lipyate.yo.hi.pÃpair.bravÅmi.brÃhmaïam.hi.tam // Uv_33.31Aab: candro.vÃ.vimala÷.Óuddho.viprasanno.hy.anÃvila÷ / Uv_33.31Acd: na.lipyate.yo.hi.kÃmair.bravÅmi.brÃhmaïam.hi.tam // Uv_33.31Bab: candro.vÃ.vimala÷.Óuddho.viprasanno.hy.anÃvila÷ / Uv_33.31Bcd: na.lipyate.yo.hi.pÃpair.bravÅmi.brÃhmaïam.hi.tam // Uv_33.31Cab: candro.vÃ.vimala÷.Óuddho.viprasanno.hy.anÃvila÷ / Uv_33.31Ccd: nandÅ.bhava.parik«Åïam.bravÅmi.brÃhmaïam.hi.tam // Uv_33.32ab: dhyÃyinam.vÅta.rajasam.k­ta.k­tyam.anÃsravam / Uv_33.32cd: k«Åïa.Ãsravam.visamyuktam.bravÅmi.brÃhmaïam.hi.tam // Uv_33.33ab: gambhÅra.buddhim.medhÃ.ìhyam.mÃrga.amÃrge«u.kovidam / Uv_33.33cd: uttama.artham.anuprÃptam.bravÅmi.brÃhmaïam.hi.tam // Uv_33.34ab: yas.tu.kaÓcin.manu«ye«u.bhaik«Ãcaryeïa.jÅvati / Uv_33.34cd: amamo.ahiæsako.nityam.dh­timÃn.brahmacaryavÃn / Uv_33.34ef: Ãj¤Ãya.dharmam.deÓayati.bravÅmi.brÃhmaïam.hi.tam // Uv_33.35ab: sarva.kÃmÃn.viprahÃya.yo.anagÃra÷.parivrajet / Uv_33.35cd: kÃma.Ãsrava.visamyuktam.bravÅmi.brÃhmaïam.hi.tam // Uv_33.36ab: nik«ipta.daï¬am.bhÆte«u.trase«u.thÃvare«u.ca / Uv_33.36cd: yo.na.hanti.hi.bhÆtÃni.bravÅmi.brÃhmaïam.hi.tam // Uv_33.37ab: ÃkÃÓam.iva.paÇkena.rajasÃ.candramÃ;iva / Uv_33.37cd: na.lipyate.yo.hi.kÃmair.bravÅmi.brÃhmaïam.hi.tam // Uv_33.38ab: ÃkÃÓam.iva.paÇkena.rajasÃ.candramÃ;iva / Uv_33.38cd: na.lipyate.yo.hi.pÃpair.bravÅmi.brÃhmaïam.hi.tam // Uv_33.38Aab: ÃkÃÓam.iva.paÇkena.rajasÃ.candramÃ;iva / Uv_33.38Acd: nandÅ.bhÃva.parik«Åïam.bravÅmi.brÃhmaïam.hi.tam // Uv_33.39ab: aviruddho.viruddhe«u.tv.Ãtta.daï¬e«u.nirv­ta÷ / Uv_33.39cd: hita.anukampÅ.bhÆte«u.bravÅmi.brÃhmaïam.hi.tam // Uv_33.40ab: yasya.rÃgaÓ.ca.do«aÓ.ca.mÃno.ærak«aÓ.ca.ÓÃtita÷ / Uv_33.40cd: na.lipyate.yaÓ.ca.do«air.bravÅmi.brÃhmaïam.hi.tam // Uv_33.41ab: ya;imÃm.parikhÃm.durgÃm.saæsÃra.ogham.upatyagÃt / Uv_33.41cd: tÅrïa÷.pÃra.gato.dhyÃyÅ.hy.aneyo.ni«katham.katha÷ / Uv_33.41ef: nirv­taÓ.ca.anupÃdÃya.bravÅmi.brÃhmaïam.hi.tam // Uv_33.41Aab: ......................... / Uv_33.41Acd: ......................... / Uv_33.41Aef: ............bravÅmi.brÃhmaïam.hi.tam // Uv_33.42ab: na.vidyate.yasya.t­«ïÃ.ca.asmin.loke.pare.api.ca / Uv_33.42cd: t­«ïÃ.bhava.parik«Åïam.bravÅmi.brÃhmaïam.hi.tam // Uv_33.43ab: na.vidyate.yasya.ca.ÃÓÃ.hy.asmin.loke.pare.api.ca / Uv_33.43cd: nirÃÓi«am.visamyuktam.bravÅmi.brÃhmaïam.hi.tam // Uv_33.44ab: hitvÃ.ratim.ca.aratim.ca.ÓÅtÅ.bhÆto.niraupadhi÷ / Uv_33.44cd: sarva.loka.abhibhÆr.dhÅro.bravÅmi.brÃhmaïam.hi.tam // Uv_33.45ab: hitvÃ.manu«yakÃn.kÃmÃn.divyÃn.kÃmÃn.upatyagÃt / Uv_33.45cd: sarva.loka.visamyuktam.bravÅmi.brÃhmaïam.hi.tam // Uv_33.46ab: gatim.yasya.na.jÃnanti.deva.gandharva.mÃnu«Ã÷ / Uv_33.46cd: ananta.j¤Ãna.samyuktam.bravÅmi.brÃhmaïam.hi.tam // Uv_33.47ab: pÆrve.nivÃsam.yo.vetti.svarga.apÃyÃæÓ.ca.paÓyati /[.svargÃpÃyÃæÓ.ca.] Uv_33.47cd: atha.jÃti.k«ayam.prÃpto.hy.abhij¤Ã.vyavasito.muni÷ / Uv_33.47ef: duhkhasya.antam.prajÃnÃti.bravÅmi.brÃhmaïam.hi.tam // Uv_33.47Aab: ........................ / Uv_33.47Acd: ..............bravÅmi.brÃhmaïam.hi.tam // Uv_33.48ab: cyutim.yo.vetti.sattvÃnÃm.upapattim.ca.sarvaÓa÷ / Uv_33.48cd: asakta÷.sugato.buddho.bravÅmi.brÃhmaïam.hi.tam // Uv_33.49ab: sarva.samyojana.atÅto.yo.vai.na.paritasyate /[.paritapyate.]? Uv_33.49cd: asakta÷.sugato.buddho.bravÅmi.brÃhmaïam.hi.tam // Uv_33.50ab: ­«abham.pravaram.nÃgam.mahar«im.vijitÃvinam / Uv_33.50cd: aneyam.snÃtakam.buddham.bravÅmi.brÃhmaïam.hi.tam // Uv_33.50_ab: ­«abha÷.pravaro.nÃgo.mahar«ir.vijitÃvina÷ / Uv_33.50_cd: yo.aneya÷.snÃtako.buddho.brÃhmaïam.tam.bravÅmy.aham // Uv_33.51ab: sarva.abhibhÆm.bhava.atÅtam.ogha.tÅrïam.anÃsravam / Uv_33.51cd: pÃram.gatam.visamyuktam.bravÅmi.brÃhmaïam.hi.tam // Uv_33.51_ab: sarva.abhibhÆr.bhava.atÅta;ogha.tÅrïo.vinÃyaka÷ / Uv_33.51_cd: pÃrago.hy.visamyukta÷.brÃhmaïam.tam.bravÅmy.aham // Uv_33.52ab: gata.abhidhyam.vÅta.jalpam.pÃpa.citta.vivarjitam / [.gatÃbhidhyam.] Uv_33.52cd: dhyÃyinam.vÅta.rajasam.bravÅmi.brÃhmaïam.hi.tam // Uv_33.52_ab: na.abhidhyÃyen.na.abhijalpet.pÃpakÃnÃm.vivarjayet / Uv_33.52_cd: ÃsÅno.virajÃ.dhyÃyÅ.brÃhmaïam.tam.bravÅmy.aham // Uv_33.53ab: pÃæsu.kÆla.dharam.bhik«um.kÃme«u.niravek«iïam / Uv_33.53cd: dhyÃyantam.v­k«a.mÆlastham.bravÅmi.brÃhmaïam.hi.tam // Uv_33.53_ab: pÃæsu.kÆla.dharo.hrÅmÃn.kÃme«u.niravek«aka÷ / Uv_33.53_cd: ni«aïïo.v­k«a.mÆle.yo.brÃhmaïam.tam.bravÅmy.aham // Uv_33.54ab: yasya.Ãlayo.na.asti.sadÃ.yo.j¤ÃtÃ.ni«katham.katha÷ / Uv_33.54cd: am­tam.ca.eva.ya÷.prÃpto.bravÅmi.brÃhmaïam.hi.tam // Uv_33.55ab: yasya.Ãlayo.na.asti.sadÃ.yo.j¤ÃtÃ.ni«katham.katha÷ / Uv_33.55cd: dÆram.gamaÓ.ca.eka.caro.bravÅmi.brÃhmaïam.hi.tam // Uv_33.55_ab: dÆram.gamam.eka.caram.aÓarÅram.guhÃÓayam / Uv_33.55_cd: tenai.............kasya.brÃhmaïam / Uv_33.55ef: ......... u..................brÃhmaïam.tam.bravÅmy.aham // Uv_33.56ab: ye«Ãm.ca.bhÃvito.mÃrga÷.Ãryo.hy.a«Âa.aÇgika÷.Óiva÷ / Uv_33.56cd: sarva.duhkha.prahÃïÃya.loke«u.brÃhmaïÃ.hi.te // Uv_33.57ab: arÆpiïam.sadÃ.cittam.asÃram.anidarÓanam / Uv_33.57cd: damayitvÃ.hy.abhij¤Ãya.ye.caranti.sadÃ.sm­tÃ÷ / Uv_33.57ef: k«Åïa.samyojanÃ.buddhÃ.loke«u.brÃhmaïÃ.hi.te // Uv_33.57_ab: arÆpam.anidarÓanam.anantam.asudarÓanam / Uv_33.57_cd: sÆk«mam.padam.abhij¤Ãya.ye.caranti.sadÃ.sm­tÃ÷ / Uv_33.57_ef: k«Åïa.samyojanÃ.buddhÃs.te.loke.brÃhmaïÃ;iha // Uv_33.57Aab: ............................. / Uv_33.57Acd: ............................. / Uv_33.58ab: chittvÃ.naddhrÅn.varatrÃn.ca.saætÃnam.duratikramam / Uv_33.58cd: utk«ipta.parikham.buddham.bravÅmi.brÃhmaïam.hi.tam // Uv_33.58_ab: chittvÃ.naddhrÅn.varatrÃn.ye.saætÃnam.duratikramam / Uv_33.58_cd: utk«ipta.parikhÃ.buddhÃs.te.loke.brÃhmaïÃ;iha // Uv_33.59ab: chittvÃ.naddhrÅn.varatrÃn.ca.icchÃ.lobham.ca.pÃpakam / Uv_33.59cd: t­«ïÃm.samÆlÃm.Ãv­hya.bravÅmi.brÃhmaïam.hi.tam // Uv_33.59_ab: chittvÃ.naddhrÅn.varatrÃn.ye.icchÃ.lobham.ca.pÃpakam / Uv_33.59_cd: samÆlÃm.ca.uddh­tÃs.t­«ïÃm.te.loke.brÃhmaïÃ;iha // Uv_33.60ab: chinddhi.srota÷.parÃkramya.kÃmÃn.praïuda.brÃhmaïa / Uv_33.60cd: saæskÃrÃïÃm.k«ayam.j¤ÃtvÃ.hy.ak­taj¤o.bhavi«yati // Uv_33.60_ab: chinddhi.srota÷.parÃkramya.kÃmÃn.sarvÃn.praïuda.ca / Uv_33.60_cd: saæskÃrÃïÃm.k«ayam.j¤ÃtvÃ.brÃhmaïo.yÃti.ha.anigha÷ // Uv_33.61ab: mÃtaram.pitaram.hatvÃ.rÃjÃnam.dvau.ca.sÓrotriyau / Uv_33.61cd: rëÂram.sÃnucaram.hatvÃ.anigho.yÃti.brÃhmaïa÷ // Uv_33.62ab: mÃtaram.pitaram.hatvÃ.rÃjÃnam.dvau.ca.Órotriyau / Uv_33.62cd: vyÃghram.ca.pa¤camam.hatvÃ.Óuddha;ity.ucyate.nara÷ // Uv_33.63ab: na.brÃhmaïasya.praharen.na.ca.mu¤ceta.brÃhmaïa÷ / Uv_33.63cd: dhig.brÃhmaïasya.hantÃram.dhik.tam.yaÓ.ca.pramu¤cati // Uv_33.63Aab: .............................. / Uv_33.63Acd: .............................. / Uv_33.64ab: yasya.dharmam.vijÃnÅyÃd.v­ddhasya.daharasya.và / Uv_33.64cd: satk­tya.enam.namasyeta.hy.agni.hotram.iva.dvija÷ // Uv_33.65ab: yasya.dharmam.vijÃnÅyÃd.v­ddhasya.daharasya.và / Uv_33.65cd: satk­tya.enam.paricared.agni.hotram.iva.dvija÷ // Uv_33.66ab: yasya.dharmam.vijÃnÅyÃdt.samyak.sambuddha.deÓitam / Uv_33.66cd: satk­tya.enam.namasyeta.hy.agni.hotram.iva.dvija÷ // Uv_33.67ab: yasya.dharmam.vijÃnÅyÃt.samyak.sambuddha.deÓitam / Uv_33.67cd: satk­tya.enam.paricared.agni.hotram.iva.dvija÷ // Uv_33.68ab: yadÃ.hi.sve«u.dharme«u.brÃhmaïa÷.pÃrago.bhavet / Uv_33.68cd: atha.ca.eka÷.piÓÃcÅm.ca.bakkulam.ca.ativartate // Uv_33.69ab: yadÃ.hi.sve«u.dharme«u.brÃhmaïa÷.pÃrago.bhavet / Uv_33.69cd: atha.asya.vedanÃ÷.sarve;astam.gacchanti.paÓyata÷ // Uv_33.70ab: yadÃ.hi.sve«u.dharme«u.brÃhmaïa÷.pÃrago.bhavet / Uv_33.70cd: atha.asya.pratyayÃ÷.sarve;astam.gacchanti.paÓyata÷ // Uv_33.71ab: yadÃ.hi.sve«u.dharme«u.brÃhmaïa÷.pÃrago.bhavet / Uv_33.71cd: atha.asya.ca.ÃsravÃ÷.sarve;astam.gacchanti.paÓyata÷ // Uv_33.72ab: yadÃ.hi.sve«u.dharme«u.brÃhmaïa÷.pÃrago.bhavet / Uv_33.72cd: atha.asya.sarva.samyogÃ;astam.gacchanti.paÓyata÷ // Uv_33.73ab: yadÃ.hi.sve«u.dharme«u.brÃhmaïa÷.pÃrago.bhavet / Uv_33.73cd: atha.jÃti.jarÃm.caiva.maraïam.ca.ativartate // Uv_33.74ab: divÃ.tapati.ha.Ãdityo.rÃtrÃv.ÃbhÃti.candramÃ÷ / Uv_33.74cd: samnaddha÷.k«atriyas.tapati.dhyÃyÅ.tapati.brÃhmaïa÷ / Uv_33.74ef: atha.nityam.aho.rÃtram.buddhas.tapati.tejasà // Uv_33.75ab: na.brÃhmaïasya.Åd­Óam.asti.kiæcid.yathÃ.priyebhyo.manaso.ni«edha÷ / Uv_33.75cd: yathÃ.yathÃ.hy.asya.mano.nivartate.tathÃ.tathÃ.saæv­tam.eti.duhkham // Uv_33.76ab: yadÃ.tv.ime.tu.prabhavanti.dharmÃ;ÃtÃpino.dhyÃyato.brÃhmaïasya / Uv_33.76cd: atha.asya.kÃÇk«Ã.vyapayÃnti.sarvÃ.yadÃ.prajÃnÃti.sahetu.duhkham // Uv_33.77ab: yadÃ.tv.ime.tu.prabhavanti.dharmÃ;ÃtÃpino.dhyÃyato.brÃhmaïasya / Uv_33.77cd: atha.asya.kÃÇk«Ã.vyapayÃnti.sarvÃ.yadÃ.prajÃnÃti.sahetu.dharmam // Uv_33.78ab: yadÃ.tv.ime.tu.prabhavanti.dharmÃ;ÃtÃpino.dhyÃyato.brÃhmaïasya / Uv_33.78cd: atha.asya.kÃÇk«Ã.vyapayÃnti.sarvÃ.yadÃ.k«ayam.pratyayÃnÃm.upaiti // Uv_33.79ab: yadÃ.tv.ime.tu.prabhavanti.dharmÃ;ÃtÃpino.dhyÃyato.brÃhmaïasya / Uv_33.79cd: atha.asya.kÃÇk«Ã.vyapayÃnti.sarvÃ.yadÃ.k«ayam.vedanÃnÃm.upaiti // Uv_33.80ab: yadÃ.tv.ime.tu.prabhavanti.dharmÃ;ÃtÃpino.dhyÃyato.brÃhmaïasya / Uv_33.80cd: atha.asya.kÃÇk«Ã.vyapayÃnti.sarvÃ.yadÃ.k«ayam.hy.ÃsravÃïÃm.upaiti // Uv_33.81ab: yadÃ.tv.ime.tu.prabhavanti.dharmÃ;ÃtÃpino.dhyÃyato.brÃhmaïasya / Uv_33.81cd: avabhÃsayaæs.ti«Âhati.sarva.lokam.sÆryo.yathÃ.eva.abhyudito.antarÅk«am // Uv_33.82ab: yadÃ.tv.ime.tu.prabhavanti.dharmÃ;ÃtÃpino.dhyÃyato.brÃhmaïasya / Uv_33.82cd: avabhÃsayaæs.ti«Âhati.sarva.lokam.buddho.hi.samyojana.vipramukta÷ // Uv_33.83ab: yadÃ.tv.ime.tu.prabhavanti.dharmÃ;ÃtÃpino.dhyÃyato.brÃhmaïasya / Uv_33.83cd: vidhÆpayaæs.ti«Âhati.mÃra.sainyam.buddho.hi.samyojana.vipramukta;iti // Uv_: uddÃnam// Uv_: anitya.kÃma.t­«ïÃ.ca.apramÃdas.tathÃ.priya÷ / Uv_: ÓÅlam.sucaritam.vÃca.karma.ÓraddhÃ.ca.te.daÓa÷ // Uv_: Óramaïo.mÃrga.satkÃro.droha.sm­ti.prakÅrïaka÷ / Uv_: udakam.pu«pam.aÓvaÓ.ca.saha.krodhena.te.daÓa÷ // Uv_: tathÃ.gata÷.Órutam.ca.ÃtmÃ.peyÃlam.mitra.pa¤camam / Uv_: nirvÃïam.paÓya.pÃpam.ca.yuga.varga÷.sukhena.ca / Uv_: cittam.bhik«ur.brÃhmaïaÓ.ca.trayas.triæÓatime.sm­tÃ÷ / Uv_: vargÃ÷.samÃptÃÓ.ca.uddÃnam.samyak.sambuddha.bhëitÃ÷ //