Udanavarga Based on the edition by Franz Bernhard, Goettingen 1965 Input by Muneo Tokunaga (June 1, 2001) 1 anitya.varga Uv_1.0 : siddham Uv_1.1ab: स्तीनम्.इद्धम्.विनोद्य.इह.सम्प्रहर्ष्य.च.मानसम् /[.स्तीनमिद्धम्.] Uv_1.1cd: शृणुत.इमम्.प्रवक्ष्यामि उदानम्.जिन.भाषितम् ॥ Uv_1.2ab: एवम्.उक्तम्.भगवता.सर्व.अभिज्ञेन.तायिना । Uv_1.2cd: अनुकम्पकेन.ऋषिणा शरीर.अन्तिम.धारिणा ॥ Uv_1.3ab: अनित्या.बत.संस्कारा.उत्पाद.व्यय.धर्मिणः । Uv_1.3cd: उत्पद्य.हि.निरुध्यन्ते.तेषाम्.व्युपशमः.सुखम् ॥ Uv_1.4ab: को.नु.हर्षः.ka;ànanda;evam.प्रज्वलिते.सति । Uv_1.4cd: अन्ध.कारम्.प्रविष्टाः.स्थ.प्रदीपम्.न.गवेषथ ॥ Uv_1.5ab: यानि.इमान्य्.अपविद्धानि.विक्षिप्तानि.दिशो.di÷am । Uv_1.5cd: कपोत.वर्णान्य्.अस्थीनि.तानि.द्र्ष्ट्वा.इह.का.रतिः ॥ Uv_1.6ab: याम्.एव.प्रथमाम्.रात्रिम्.गर्भे.वसति.मानवः । Uv_1.6cd: अविष्ठितः.स.व्रजति.गतश्.च.न.निवर्तते ॥ Uv_1.7ab: सायम्.एके.न.दृश्यन्ते.काल्यम्.दृष्टा.महा.जनाः । Uv_1.7cd: काल्यम्.च.एके.न.दृष्यन्ते.सायम्.दृष्टा.महा.जनाः ॥ Uv_1.8ab: तत्र.को.विश्वसेन्.मर्त्यो.दहरो.अस्मि.इति.जीविते । Uv_1.8cd: दहरा.अपि.ंरियन्ते.हि.नरा.नार्यश्.ca.n.eka÷aþ ॥[.अनेकशः.] Uv_1.9ab: garbha;eke.विनश्यन्ते.तथा.एके.सूतिका.कुले । Uv_1.9cd: परिसृप्तास्.तथा.ह्य्.एके.तथा.एके.परिधाविनः ॥ Uv_1.10ab: ये.च.वृद्धा.ये.च.दह्रा.ये.च.मध्यम.पुरुषाः /[.पूरुषाः.] Uv_1.10cd: अनुपूर्वम्.प्रव्रजन्ति.फलम्.पक्वम्.व.बन्धनात् ॥ Uv_1.11ab: यथा.फलानाम्.पक्वानाम्.नित्यम्.पतनतो.भयम् । Uv_1.11cd: एवम्.जातस्य.मर्त्यस्य.नित्यम्.मरणतो.भयम् ॥ Uv_1.12ab: यथा.अपि.कुम्भ.कारेण.मृत्तिका.भाजनम्.कृतम् । Uv_1.12cd: सर्वम्.भेदन.पर्यन्तम्.एवम्.मर्त्यस्य.जीवितम् ॥ Uv_1.13ab: यथा.अपि.तन्त्रे.वितते.यद्.यद्.उक्तम्.समुप्यते । Uv_1.13cd: अल्पम्.भवति.वातव्यम्.एवम्.मर्त्यस्य.जीवितम् ॥ Uv_1.14ab: यथा.अपि.व - - - - - - - - - - - - - - - - - / Uv_1.14cd: - - - घतनो.bhavati;evam.मर्त्यस्य.जीवितम् ॥ Uv_1.15ab: यथा.नदी.पार्वतीया.गच्छते.न.निवर्तते । Uv_1.15cd: एवम्.आयुर्.मनुष्याणाम्.गच्छते.न.निवर्तते ॥ Uv_1.16ab: किसरम्.च.परित्तम्.च.तच्.च.दुह्खेन.सम्युतम् । Uv_1.16cd: उदके.दण्ड.राजी.इव.क्षिप्रम्.एव.विनश्यति ॥ Uv_1.17ab: यथा.दण्डेन.गोपालो.गाः.प्रापयति.गोचरम् । Uv_1.17cd: एवम्.रोगैर्.जरा.मृत्युः.आयुः.प्रापयते.नृणाम् ॥ Uv_1.18ab: अतियान्ति.ह्य्.अहो.रात्रा.जीवितम्.च.उपरुध्यते । Uv_1.18cd: आयुः.क्षीयति.मर्त्यानाम्.कुनदीषु.यथा.ओदकम् ॥ Uv_1.18Aab: ........................ जीवितम्.च.उपरुध्यते । Uv_1.18अच्द्: ................................................ // Uv_1.19ab: दीर्घा.जागरतो.रात्रिर्.दीर्घम्.श्रान्तस्य.योजनम् । Uv_1.19cd: दीर्घो.बालस्य.संसारः.सद्धर्मम्.अविजानतः ॥ Uv_1.20ab: पुत्रो.मे.अस्ति.धनम्.मे.अस्ति.इत्य्.एवम्.बालो.विहन्यते । Uv_1.20cd: आत्मा.एव.ह्य्.आत्मनो.न.अस्ति.कस्य.पुत्रः.कुतो.धनम् ॥ Uv_1.20Aab: मरणे ........................................... / Uv_1.20अच्द्: ................................................. // Uv_1.21ab: अनेकानि.सहस्राणि.नर.नारी.शतानि.च । Uv_1.21cd: भोगान्.वै.समुदानीय.वशम्.गच्छन्ति.मृत्युनः ॥ Uv_1.22ab: सर्वे.क्षय.अन्ता.निचयाः.पतन.अन्ताः.समुच्छ्रयाः । Uv_1.22cd: सम्योगा.विप्रयोग.अन्ता.मरण.अन्तम्.हि.जीवितम् ॥ Uv_1.23ab: सर्वे.सत्त्वा.मरिष्यन्ति.मरण.अन्तम्.हि.जीवितम् /[.सत्वा.] Uv_1.23cd: यथा.कर्म.गमिष्यन्ति.पुण्य.पाप.फल.उपगाः ॥ Uv_1.24ab: नरकम्.पाप.कर्माणः.कृत.पुण्यास्.तु.सद्.गतिम् । Uv_1.24cd: अन्ये.तु.मार्गम्.भाव्य.इह.निर्वास्यन्ति.निरास्रवाः ॥[.भाव्येह.] Uv_1.25ab: न.एव.अन्तरीक्.से.न.समुद्र.मध्ये.न.पर्वतानाम्.विवरम्.प्रविश्य । Uv_1.25cd: न.विद्यते.असौ.पृथिवी.प्रदेशो.yatra.स्थितम्.न.प्रसहेत.मृत्युः ॥ Uv_1.26ab: ये.च.इह.भूता.भविष्यन्ति.वा.पुनः.सर्वे.गमिष्यन्ति.प्रहाय.देहम् । Uv_1.26cd: ताम्.सर्व.हानिम्.कुशलो.विदित्वा.धर्मे.स्थितो.ब्रह्मचर्यम्.चरेत ॥ Uv_1.27ab: जीर्णम्.च.दृष्ट्वा.इह.तथा.एव.रोगिणम्.मृतम्.च.दृष्ट्वा.व्यपयात.चेतसम् । Uv_1.27cd: जहौ.स.धीरो.गृह.बन्धनानि.कामा.हि.लोकस्य.न.सुप्रहेयाः ॥ Uv_1.28ab: जीर्यन्ति.वै.राज.रथाः.सुचित्रा.ह्य्.अथो.शरीरम्.अपि.जराम्.उपैति । Uv_1.28cd: सताम्.तु.धर्मो.न.जराम्.उपैति.सन्तो.हि.तम्.सत्सु.निवेदयन्ति ॥ Uv_1.29ab: धिक्.त्वाम्.अस्तु.जरे.ग्राम्ये.विरूप.करणी.ह्य्.असि । Uv_1.29cd: तथा.मनो.रमम्.बिम्बम्.जरया.ह्य्.अभिमर्दितम् ॥ Uv_1.30ab: यो.अपि.वर्ष.शतम्.जीवेत्.सो.अपि.मृत्यु.परायणः । Uv_1.30cd: अनु.ह्य्.एनम्.जरा.हन्ति.व्याधिर्.वा.यदि.वा.अन्तकः ॥ Uv_1.31ab: सदा.व्रजन्ति.ह्य्.अनिवर्तमाना.दिवा.च.रात्रौ.च.विलुज्यमानाः । Uv_1.31cd: matsyà;iva.अतीव.हि.तप्यमाना.दुह्खेन.जाति.मरणेन.युक्ताः ॥ Uv_1.31Aab: .......... / Uv_1.31अच्द्: .......... / Uv_1.32ab: आयुर्.दिवा.च.रात्रौ.च.चरतस्.तिष्ठतस्.तथा । Uv_1.32cd: नदीनाम्.वा.यथा.स्रोतो.गच्छते.न.निवर्तते ॥ Uv_1.33ab: येषाम्.रात्रि.दिव.अपाये.ह्य्.आयुर्.अल्पतरम्.भवेत् । Uv_1.33cd: अल्प.उदके.व.मत्स्यानाम्.का.नु.तेषाम्.रतिर्.भवेत् ॥ Uv_1.34ab: परिजीर्णम्.इदम्.रूपम्.रोग.नीडम्.प्रभङ्गुरम् । Uv_1.34cd: भेत्स्यते.पूत्य्.असंदेहम्.मरण.अन्तम्.हि.जीवितम् ॥ Uv_1.35ab: अचिरम्.बत.कायो.अयम्.पृथिवीम्.अधिशेष्यते । Uv_1.35cd: शुन्यो.व्यपेत.विज्ञानो.निरस्तम्.वा.कडङ्गरम् ॥[.शून्यो.] Uv_1.36ab: किम्.अनेन.शरीरेण.स्रवता.पूउतिना.सदा । Uv_1.36cd: नित्यम्.रोग.अभिभूतेन.जरा.मरण.भीरुणा ॥ Uv_1.37ab: अनेन.पूति.कायेन.ह्य्.आतुरेण.प्रभङ्गुणा । Uv_1.37cd: निगच्छथ.पराम्.शान्तिम्.योग.क्षेमम्.अनुत्तरम् ॥ Uv_1.38ab: इह.वर्षम्.करिष्यामि.हेमन्तम्.ग्रीष्मम्.एव.च । Uv_1.38cd: बालो.विचिन्तयत्य्.एवम्.अन्तरायम्.न.पश्यति ॥ Uv_1.39ab: तम्.पुत्र.पशु.sammattam.व्यासक्त.मनसम्.नरम् । Uv_1.39cd: सुत्पम्.ग्रामम्.महौघ.एव.मृत्युर्.आदाय.गच्छति ॥[.महौघैव.] Uv_1.40ab: न.सन्ति.पुत्रास्.त्राणाय.न.पिता.न.अपि.बान्धवाः । Uv_1.40cd: अन्तकेन.अभिभूतस्य.न.हि.त्राणा.भवन्ति.ते ॥ Uv_1.41ab: इदम्.कृतम्.मे.कर्तव्यम्.इदम्.कृत्वा.भविष्यति । Uv_1.41cd: इत्य्.एवम्.स्पन्दतो.मर्त्यान्.जरा.मृत्युश्.च.मर्दति ॥ Uv_1.42ab: तस्मात्.सदा.ध्यान.रताः.समाहिता.ह्य्.आतापिनो.जाति.जरा.अन्त.दर्शिनः । Uv_1.42cd: मारम्.ससैन्यम्.ह्य्.अभिभूय.भिक्षवो.भवेत.जाती.मरणस्य.पारगाः ॥ 2 कामवर्ग Uv_2.1ab: काम.जानामि.ते.मूलम्.संकल्पात्.काम.जायसे । Uv_2.1cd: न.त्वाम्.संकल्पयिष्यामि.ततो.मे.न.भविष्यसि ॥ Uv_2.2ab: कामेभ्यो.जायते.शोकः.कामेभ्यो.जायते.भयम् । Uv_2.2cd: कामेभ्यो.विप्रमुक्तानाम्.न.अस्ति.शोकः.कुतो.भयम् ॥ Uv_2.3ab: रतिभ्यो.जायते.शोको.रतिभ्यो.जायते.भयम् । Uv_2.3cd: रतिभ्ह्यो.विप्रमुक्तानाम्.न.अस्ति.शोकः.कुतो.भयम् ॥ Uv_2.4ab: मधुर.अग्रा.विपाके.तु.कटुका.ह्य्.अभिनन्दिताः । Uv_2.4cd: कामा.दहन्ति.वै.बालान्.उल्का.इव.अमुञ्चतः.करम् ॥ Uv_2.5ab: न.तद्.दृढम्.बन्धनम्.आहुर्.आर्या.यद्.आयसम्.दारवम्.बल्बजम्.वा । Uv_2.5cd: संरक्त.चित्तस्य.हि.मन्द.बुद्धेः.पुत्रेषु.दारेषु.च.yà;avekùà ॥ Uv_2.6ab: एतद् दृढम्.बन्धनम्.आहुर्.आर्याः.समन्ततः.सुस्थिरम्.दुष्प्रमोक्षम् । Uv_2.6cd: एतद्.अपि.छित्त्वा.तु.परिव्रजन्ति.ह्य्.अनपेक्षिणः.काम.सुखम्.प्रहाय ॥ Uv_2.7ab: न.ते.कामा.यानि.चित्राणि.लोके.संकल्प.रागः.पुरुषस्य.कामः । Uv_2.7cd: तिष्ठन्ति.चित्राणि.तथा.एव.loke;atha.अत्र.धीरा.विनयन्ति.छन्दम् ॥[.च्छन्दम्.] Uv_2.8ab: न.सन्ति.नित्या.मनुजेषु.कामाः.सन्ति.त्व्.अनित्याः.कामिनो.यत्र.बद्धाः । Uv_2.8cd: तांस्.तु.प्रहाय.ह्य्.अपुनर्.भवाय.ह्य्.अनागतम्.मृत्यु.धेयम्.वदामि ॥ Uv_2.9ab: छन्द.जातो.ह्य्.अवस्रावी.मनसा.अनाविलो.भवेत् । Uv_2.9cd: कामेषु.त्व्.अप्रतिबद्ध.citta;årdhva.स्रोतो.निरुच्यते ॥ Uv_2.10ab: अनुपूर्वेण.मेधावी.स्तोकम्.स्तोकम्.क्षणे.क्षणे । Uv_2.10cd: कर्मारो.रजतस्य.एव.निर्धमेन्.मलम्.आत्मनः ॥ Uv_2.11ab: रथ.kàra;iva.चर्मणः.परिकर्तन्न्.उपानहम् । Uv_2.11cd: यद्.यज्.जहाति.कामानाम्.तत्.तत्.सम्पद्यते.सुखम् ॥ Uv_2.12ab: सर्वम्.चेत्.सुखम्.इच्छेत.सर्व.कामान्.परित्यजेत् /[.कामाम्.] Uv_2.12cd: सर्व.काम.परित्यागी.ह्य्.अत्यन्तम्.सुखम्.एधते ॥ Uv_2.13ab: यावत्.कामान्.अनुसरन्.न.तृप्तिम्.मनसो.अध्यगात् । Uv_2.13cd: ततो.निवृत्तिम्.प्रतिपश्यमानास्.ते.वै.तृप्ताः.प्रज्ञया.ये.सुतृप्ताः ॥ Uv_2.14ab: श्रेयसी.प्रज्ञया.तृप्तिर्.न.हि.कामैर्.वितृप्यते । Uv_2.14cd: प्रज्ञया.पुरुषम्.तृप्तम्.तृष्णा.न.कुरुते.वशम् ॥ Uv_2.15ab: गृद्धा.हि.कामेषु.नराः.प्रमत्ता.ह्य्.अधर्मे.बत.ते.रताः । Uv_2.15cd: अन्तरायम्.न.ते.पश्यन्त्य्.अल्पके.जीविते.सति । Uv_2.16ab: दुर्मेधसम्.हन्ति.भोगो.न.त्व्.इह.आत्म.गवेषिणम् । Uv_2.16cd: दुर्मेधा.भोग.तृष्णाभिर्.हन्त्य्.आत्मानम्.अथो.परान् ॥ Uv_2.17ab: न.कर्षापण.वर्षेण.तृप्तिः.कामैर्.हि.विद्यते । Uv_2.17cd: अल्प.आस्वाद.सुखाः.kàmà;iti.विज्ञाय.पण्डितः ॥ Uv_2.18ab: अपि.दिव्येषु.कामेषु.स.रतिम्.न.अधिगच्छति । Uv_2.18cd: तृष्णा.क्षय.रतो.भवति.बुद्धानाम्.श्रावकः.सदा ॥ Uv_2.19ab: पर्वतो.अपि.सुवर्णस्य.समो.हिमवता.भवेत् । Uv_2.19cd: वित्तम्.तम्.नालम्.एकस्य.etaj.ज्ञात्वा.समम्.चरेत् ॥[.वित्तम्.तम्.न.अलम्.एकस्य.] Uv_2.20ab: दुह्खम्.हि.यो.वेद.यतो.निदानम्.कामेषु.जन्तु.स.कथम्.रमेत । Uv_2.20cd: उपधिम्.हि.लोके.शल्यम्.इति.मत्वा.तस्य.एव.धीरो.विनयाय.शिक्षेत् ॥ 3 तृष्णावर्ग Uv_3.1ab: वितर्क.प्रमथितस्य.जन्तुनस्.तीव्र.रागस्य.शुभ.अनुदर्शिनः । Uv_3.1cd: भूयस्.तृष्णा.प्रवर्धते.गाढम्.ह्य्.एष.करोति.बन्धनम् ॥ Uv_3.2ab: वितर्क.व्युपशमे.तु.यो.रतो.hy.अशुभम्.भावयते.सदा.स्मृतः । Uv_3.2cd: तृष्णा.ह्य्.एष.प्रहास्यते.स.तु.खलु.पूति.करोति.बन्धनम् ॥[.एषा.]? Uv_3.3ab: काम.अन्ध.जाल.प्रक्षिप्तास्.तृष्णया.आच्छादिताः.प्रजाः । Uv_3.3cd: प्रमत्ता.बन्धने.बद्धा.मत्स्यवत्.कुपिना.मुखे । Uv_3.3ef: जरा.मरणम्.आयान्ति.वत्सः.kùãrapaka;iva.मातरम् ॥ Uv_3.4ab: मनुजस्य.प्रमत्त.चारिणस्.तृष्णा.वर्धति.मालुता.इव.हि /[.मालुतेव.हि.] Uv_3.4cd: स.हि.संसरते.पुनः.पुनः.फलम्.इच्छन्न्.इव.वानरो.वने ॥ Uv_3.5ab: सरितानि.वै.स्नेहितानि.वै.सौमनस्यानि.भवन्ति.जन्तुनः । Uv_3.5cd: ये.सातसिताः.सुख.एषिणस्.ते.वै.जाति.जरा.उपगा.नराः ॥ Uv_3.6ab: तृष्णाभिर्.उपस्कृताः.प्रजाः.परिधावन्ति.शशा.va.वागुराम् । Uv_3.6cd: सम्योजनैः.सङ्ग.सक्ता.दुह्खम्.यान्ति.पुनः.पुनश्.चिर.रात्रम् ॥ Uv_3.7ab: तृष्णया.ग्रथिताः.सत्त्वा.रक्त.चित्ता.भवा.भवे /[.सत्वा.] Uv_3.7cd: ते.योग.युक्त.मारेण.ह्य्.अयोग.क्षेमिणो.जनाः । Uv_3.7ef: जरा.मरणम्.आयान्ति.योगा.हि.दुरतिक्रमाः ॥ Uv_3.8ab: यस्.तु.तृष्णाम्.प्रहाय.इह.वीत.तृष्णो.भवा.भवे । Uv_3.8cd: तृष्णया.विभवद्.भिक्षुर्.अनिच्छुः.परिनिर्वृतः ॥ Uv_3.9ab: ya;etàm.सहते.ग्राम्याम्.तृष्णाम्.लोके.सुदुस्त्यजाम् । Uv_3.9cd: शोकास्.तस्य.प्रवर्धन्ते.ह्य्.अववृष्टा.बीरणा.यथा ॥ Uv_3.10ab: यस्.त्व्.एताम्.त्यजते.ग्राम्याम्.तृष्णाम्.लोके.सुदुस्त्यजाम् । Uv_3.10cd: शोकास्.तस्य.nivartante;uda.बिन्दुर्.इव.पुष्करात् ॥ Uv_3.11ab: तद्.वै.वदामि.भद्रम्.वो.यावन्तः.स्थ.समागताः । Uv_3.11cd: तृष्णाम्.समूलम्.khanata.उशीर.अर्थी.इव.बीरणाम् । Uv_3.11ef: तृष्णायाः.खात.मूलाया.न.अस्ति.शोकः.कुतो.भयम् ॥ Uv_3.12ab: तृष्णा.द्वितीयः.पुरुषो.दीर्घम्.adhvànam.आशया । Uv_3.12cd: पुनः.पुनः.संसरते.गर्भम्.एति.पुनः.पुनः । Uv_3.12ef: इत्थम्.भाव.अन्यथी.भावः.संसारे.त्व्.आगतिम्.गतिम् ॥ Uv_3.13ab: ताम्.तु.तृष्णाम्.प्रहाय.इह.वीत.तृष्णो.भवा.भवे । Uv_3.13cd: न.असौ.पुनः.संसरते.तृष्णा.ह्य्.अस्य.न.विद्यते ॥ Uv_3.14ab: यया.देवा.मनुष्याश्.च.सितास्.तिष्ठन्ति.हार्थिकाः । Uv_3.14cd: तरत.एताम्.विषक्तिकाम्.क्षणो.वो.मा.ह्य्.उपत्यगात् । Uv_3.14ef: क्षण.अतीता.हि.शोचन्ते.नरकेषु.समर्पिताः ॥ Uv_3.15ab: तृष्णा.हि.हेतुः.सरिता.विषक्तिका.गण्डस्य.नित्यम्.विसृता.इह.जालिनी । Uv_3.15cd: लताम्.पिपासाम्.अपनीय.सर्वशो.nivartate.दुह्खम्.इदम्.पुनः.पुनः ॥ Uv_3.16ab: यथा.अपि.मूलैर्.अनुपद्रुतैः.सदा.छिन्नो.अपि.वृक्षः.पुनर्.एव.जायते । Uv_3.16cd: एवम्.हि.तृष्णा.अनुशयैर्.अनुद्धृतैर्.निर्वर्तते.दुह्खम्.इदम्.पुनः.पुनः ॥ Uv_3.17ab: यथा.अपि.शल्यो.दृढम्.आत्मना.कृतस्.तम्.एव.हन्याद्.बलसा.त्व्.अधिष्ठितः । Uv_3.17cd: तथा.त्व्.इह.आध्यात्म.समुत्थिता.लतास्.तृष्णा.वधाय.उपनयन्ति.प्राणिनाम् ॥ Uv_3.18ab: एतद्.àdãnavam.ज्ञात्वा.तृष्णा.दुह्खस्य.सम्भवम् । Uv_3.18cd: वीत.तृष्णो.ह्य्.अनादानः.स्मृतो.भिक्षुः.परिव्रजेत् ॥ 4 अप्रमादवर्ग Uv_4.1ab: अप्रमादो.ह्य्.अमृत.पदम्.प्रमादो.मृत्युनः.पदम् । Uv_4.1cd: अप्रमत्ता.न.ंरियन्ते.ये.प्रमत्ताः.सदा.मृताः ॥ Uv_4.2ab: एताम्.vi÷eùatàm.ज्ञात्वा.ह्य्.अप्रमादस्य.पण्डितः । Uv_4.2cd: अप्रमादम्.प्रमुद्येत.नित्यम्.आर्यः.स्व.गोचरम् ॥ Uv_4.3ab: अप्रमत्ताः.साततिका.नित्यम्.दृढ.पराक्रमाः । Uv_4.3cd: स्पृशन्ति.धीरा.निर्वाणम्.योग.क्षेमम्.अनुत्तरम् ॥ Uv_4.4ab: प्रमादम्.अप्रमादेन.यदा.नुदति.पण्डितः । Uv_4.4cd: प्रज्ञा.prasàdam.आरुह्य.tv.अशोकः.शोकिनीम्.प्रजाम् । Uv_4.4ef: पर्वतस्था.एव.भूमिस्थान्.धीरो.बालान्.अवेक्षते ॥ Uv_4.5ab: उत्तानेन.अप्रमादेन.सम्यमेन.दमेन.च । Uv_4.5cd: द्वीपम्.करोति.मेधावी.तम्.ओघो.न.अभिमर्दति ॥ Uv_4.6ab: उत्थानवतः.स्मृत.आत्मनः.शुभ.चित्तस्य.निशाम्य.चारिणः । Uv_4.6cd: सम्यतस्य.हि.धर्म.जीविनो.ह्य्.अप्रमत्तस्य.यशो.abhivardhate ॥ Uv_4.7ab: अधिचेतसि.मा.प्रमद्यत.प्रततम्.मौन.पदेषु.शिक्षत । Uv_4.7cd: शोका.न.भवन्ति.तायिनो.ह्य्.उपशान्तस्य.सदा.स्मृत.आत्मनः ॥ Uv_4.8ab: हीनाम्.धर्माम्.न.सेवेत.प्रमादेन.न.संवसेत् । Uv_4.8cd: मिथ्या.दृष्टिम्.न.रोचेत.न.भवेल्.लोक.वर्धनः ॥ Uv_4.9ab: सम्यग्.दृष्टिर्.अधीमात्रा.लौकिकी.यस्य.विद्यते । Uv_4.9cd: अपि.जाति.सहस्राणि.न.असौ.गच्छति.दुर्गतिम् ॥ Uv_4.10ab: प्रमादम्.अनुवर्तन्ते.बाला.दुर्मेधसो.जनाः । Uv_4.10cd: अप्रमादम्.तु.मेधावी.धनम्.श्रेष्ठी.इव.रक्षति ॥ Uv_4.11ab: प्रमादम्.अनुवर्तन्ते.बाला.दुर्मेधसो.जनाः । Uv_4.11cd: अप्रमत्तः.सदा.ध्यायी.प्राप्नुते.ह्य्.आस्रव.क्षयम् ॥ Uv_4.12ab: प्रमादम्.न.अनुयुज्येत.न.काम.रति.संस्तवम् । Uv_4.12cd: अप्रमत्तः.सदा.ध्यायी.प्राप्नुते.ह्य्.अचलम्.सुखम् ॥ Uv_4.13ab: न.अयम्.प्रमाद.कालः.स्याद्.अप्राप्ते.ह्य्.आस्रव.क्षये । Uv_4.13cd: मारः.प्रमत्तम्.अन्वेति.सिंहम्.वा.मृग.मातृका ॥ Uv_4.14ab: स्थानानि.चत्वारि.नरः.pramatta;àpadyate.यः.पर.दार.सेवी । Uv_4.14cd: अपुण्य.लाभम्.ह्य्.अनिकाम.शय्याम्.निन्दाम्.तृतीयम्.नरकम्.चतुर्थम् ॥ Uv_4.15ab: अपुण्य.लाभम्.च.गतिम्.च.पापिकाम्.भीतस्य.भीताभिर्.अथ.अल्पिकाम्.रतिम्/ Uv_4.15cd: निन्दाम्.च.पश्यन्.nwpate÷.च.दण्डम्.परस्य.दाराणि.विवर्जयेत ॥ Uv_4.15_ab: अपुण्य.लाभश्.च.गतिश्.च.पापिका.भीतस्य.भीताभिर्.अथ.अल्पिका.रतिः । Uv_4.15_cd: राजा.च.दण्डम्.गुरुकम्.ददाति.कायस्य.भेदाद्.नरकेषु.पश्यते ॥ Uv_4.16ab: प्रतियत्या.इव.तत्.कुर्याद्.यज्.जानेद्द्.हितम्.आत्मनः । Uv_4.16cd: न.शाकटिक.चिन्ताभिर्.मन्दम्.धीरः.पराक्रमेत् ॥ Uv_4.17ab: यथा.शाकटिको.मार्गम्.समम्.हित्वा.महा.पथम् । Uv_4.17cd: विषमम्.मार्गम्.आगम्य.छिन्न.अक्षः.शोचते.भृशम् ॥ Uv_4.18ab: एवम्.धर्माद्.अपक्रम्य.ह्य्.अधर्मम्.अनुवर्त्य.च । Uv_4.18cd: बालो.मृत्यु.वशम्.प्राप्तश्.छिन्न.akùa;iva.शोचते ॥ Uv_4.19ab: यत्.कृत्यम्.तद्.अपविद्धम्.अकृत्यम्.क्रियते.पुनः । Uv_4.19cd: उद्धतानाम्.प्रमत्तानाम्.तेषाम्.vardhanti;àsravàþ / Uv_4.19ef: आस्रवास्.तेषु.vardhante;àràt.ते.ह्य्.आस्रव.क्षयात् ॥ Uv_4.20ab: येषाम्.तु.सुसमारब्धा.नित्यम्.काय.गता.स्मृतिः । Uv_4.20cd: अकृत्यम्.ते.न.कुर्वन्ति.कृत्ये.सातत्य.कारिणः । Uv_4.20ef: स्मृतानाम्.सम्प्रजानानाम्.अस्तम्.गच्छन्ति.आस्रवाः ॥ Uv_4.21ab: न.तावता.धर्म.धरो.यावता.बहु.भाषते । Uv_4.21cd: यस्.त्व्.इह.अल्पम्.अपि.श्रुत्वा.धर्मम्.कायेन.वै.स्पृशेत् । Uv_4.21ef: स.वै.धर्म.धरो.भवति.यो.धर्मे.न.प्रमाद्यते ॥ Uv_4.22ab: सुबह्व्.अपि.इह.सहितम्.भाषमाणो.न.तत्.करो.भवति.नरः.प्रमत्तः । Uv_4.22cd: गोपा.एव.गाः.संगणयन्.परेषाम्.न.भागवान्.श्रामण्य.अर्थस्य.भवति ॥[भागवान्.श्रामण्य.अर्थस्य.] Uv_4.23ab: अल्पम्.अपि.चेत्.सहितम्.भाषमाणो.धर्मस्य.भवति.ह्य्.अनुधर्म.चारी । Uv_4.23cd: रागम्.च.दोषम्.च.तथैव.मोहम्.प्रहाय.भागी.श्रामण्य.अर्थस्य.भवति ॥ Uv_4.24ab: अप्रमादम्.प्रशंसन्ति.प्रमादो.गर्हितः.सदा । Uv_4.24cd: अप्रमादेन.मघवान्.देवानाम्.श्रेष्ठताम्.गतः ॥ Uv_4.25ab: अप्रमादम्.प्रशंसन्ति.सदा.कृत्येषु.पण्डिताः । Uv_4.25cd: अप्रमत्तो.ह्य्.उभाव्.अर्थाव्.अतिगृह्णाति.पण्डितः ॥ Uv_4.26ab: दृष्ट.dhàrmika;eko.अर्थस्.तथा.अन्यः.साम्परायिकः । Uv_4.26cd: अर्थ.अभिसमयाद्.धीरः.पण्डितो.हि.निरुच्यते ॥ Uv_4.27ab: अप्रमाद.रतो.भिक्षुः.प्रमादे.भय.दर्शकः । Uv_4.27cd: दुर्गाद्.उद्धरते.त्मानम्.पङ्क.सन्नैव.कुञ्जरः ॥[.आत्मानम्.][.पङ्कसन्नैव.] Uv_4.28ab: अप्रमाद.रतो.भिक्षुः.प्रमादे.भय.दर्शकः । Uv_4.28cd: धुनाति.पापकाम्.धर्माम्.पत्त्राणि.इव.हि.मारुतः ॥ Uv_4.29ab: अप्रमाद.रतो.भिक्षुः.प्रमादे.भय.दर्शकः । Uv_4.29cd: सम्योजनम्.अणु.स्थूलम्.दहन्न्.अग्निर्.इव.गच्छति ॥ Uv_4.30ab: अप्रमाद.रतो.भिक्षुः.प्रमादे.भय.दर्शकः । Uv_4.30cd: स्पृशति.ह्य्.अनुपूर्वेण.सर्व.सम्योजन.क्षयम् ॥ Uv_4.31ab: अप्रमाद.रतो.भिक्षुः.प्रमादे.भय.दर्शकः । Uv_4.31cd: प्रतिविध्यते.पदम्.शान्तम्.संस्कार.उपशमम्.सुखम् ॥ Uv_4.32ab: अप्रमाद.रतो.भिक्षुः.प्रमादे.भय.दर्शकः । Uv_4.32cd: अभव्यः.परिहाणाय.निर्वाणस्य.एव.सो.अन्तिके ॥ Uv_4.33ab: उत्तिष्ठत.व्यायमत.दृढम्.शिक्षत शान्तये । Uv_4.33cd: अस्मृतिश्.च.प्रमादश्.चैव.अनुत्थानम्.असम्यमः ॥ Uv_4.34ab: निद्रा.तन्द्रीर्.anàyoga;ete.शिक्षा.अन्तरायिकाः । Uv_4.34cd: तद्.अङ्गम्.परिबुध्यध्वम्.स्मृतिर्.मा.अन्तर्.अधीयत ॥ Uv_4.35ab: उत्तिष्ठेन्.न.प्रमाद्येत.धर्मम्.सुचरितम्.चरेत् । Uv_4.35cd: धर्म.चारी.सुखम्.शेते.ह्य्.अस्मिंल्.लोके.परत्र.च /[.अस्मिम्.लोके.] Uv_4.36ab: अप्रमाद.रता.भवत.सुशीला.भवत.भिक्षवः । Uv_4.36cd: सुसमाहित.संकल्पाः.स्व.चित्तम्.अनुरक्षत ॥ Uv_4.37ab: आरभध्वम्.निष्क्रमध्वम्.युज्यध्वम्.बुद्ध.शासने । Uv_4.37cd: धुनिध्वम्.मृत्युनः.सैन्यम्.नडागारम्.इव.कुञ्जरः ॥[.नड.अगारम्.] Uv_4.38ab: यो.ह्य्.अस्मिन्.धर्म.विनये.त्व्.अप्रमत्तो.भविष्यति । Uv_4.38cd: प्रहाय.जाति.संसारम्.दुह्खस्य.अन्तम्.स.यास्यति ॥ 5 प्रियवर्ग Uv_5.1ab: प्रियेभ्यो.जायते.शोकः.प्रियेभ्यो.जायते.भयम् । Uv_5.1cd: प्रियेभ्यो.विप्रमुक्तानाम्.न.अस्ति.शोकः.कुतो.भयम् ॥ Uv_5.2ab: प्रियेभ्यो.जायते.शोकः.प्रियेभ्यो.जायते.भयम् । Uv_5.2cd: प्रियाणाम्.अन्यथी.भावाद्.उन्मादम्.अपि.गच्छति ॥ Uv_5.3ab: शोका.हि.ये.वै.परिदेवितम्.च.दुह्खम्.च.लोकस्य.हि.नैकरूपम् । Uv_5.3cd: प्रियम्.प्रतीत्य.इह.तद्.अस्ति.सर्वम्.प्रिये.असति.स्यान्.न.कथंचिद्.एतत् ॥ Uv_5.4ab: तस्माद्द्.हि.ते.सुखिता.वीत.शोका.येषाम्.प्रियम्.न.अस्ति.कथंचिद्.एव । Uv_5.4cd: tasmàd.अशोकम्.पदम्.एषमाणः.प्रियम्.न.कुर्वीत.हि.जीव.लोके ॥ Uv_5.5ab: मा.प्रियैः.संगमो.जातु.मा.च.स्याद्.अप्रियैः.सदा । Uv_5.5cd: प्रियाणाम्.अदर्शनम्.दुह्खम्.अप्रियाणाम्.च.धर्शनम् ॥ Uv_5.6ab: प्रियाणाम्.च.विना.भावाद्.अप्रियाणाम्.च.संगमात् । Uv_5.6cd: tãvra;utpadyate.शोको.जीर्यन्ते.येन.मानवाः ॥ Uv_5.7ab: प्रियम्.मृतम्.काल.gatam.ज्ञातयः.सहिताः.स्थिताः । Uv_5.7cd: शोचन्ति.दीर्घम्.अध्वानम्.दुह्खो.हि.प्रिय.संगमः ॥ Uv_5.8ab: तस्मात्.प्रियम्.न.कुर्वीत.प्रिय.भावो.हि.पापकः । Uv_5.8cd: ग्रन्थास्.तेषाम्.न.विद्यन्ते.येषाम्.न.अस्ति.प्रिय.अप्रियम् । Uv_5.9ab: अयुगे.युज्य.च.आत्मानम्.युगे.च.अयुज्य.सर्वदा । Uv_5.9cd: अर्थम्.हित्वा.प्रिय.ग्राही.स्पृहयत्य्.अर्थ.योगिने ॥ Uv_5.10ab: प्रिय.रूप.सात.ग्रथिता.देव.कायाः.पृथक्.स्थिताः । Uv_5.10cd: आघादिनः.परिद्यूना.मृत्यु.राज.वशम्.गताः ॥ Uv_5.11ab: ये.वै.दिवा.च.रात्रौ.caiva;apramattàþ.प्रियम्.जहति.नित्यम् । Uv_5.11cd: ते.वै.खनन्ति.त्व्.अघ.मूलम्.मृत्यु-r-आमिषम्.दुरतिवर्त्यम् ॥ Uv_5.12ab: असाधु.साधु.रूपेण.प्रिय.रूपेण.च.अप्रियम् । Uv_5.12cd: दुह्खम्.सुखस्य.रूपेण.प्रमत्तान् अभिमर्दति ॥ Uv_5.13ab: आत्मानम्.चेत्.प्रियम्.विद्यान्.न.एनम्.पापेन.योजयेत् । Uv_5.13cd: न.ह्य्.एतत्.सुलभम्.भवति.सुखम्.दुष्कृत.कारिणा ॥ Uv_5.14ab: आत्मानम्.चेत्.प्रियम्.विद्यान्.न.एनम्.पापेन.योजयेत् । Uv_5.14cd: एतद्द्.हि.सुलभम्.भवति.सुखम्.सुकृत.कारिणा ॥ Uv_5.15ab: आत्मानम्.चेत्.प्रियम्.विद्याद्.रक्षेद्.एनम्.सुरक्षितम् । Uv_5.15cd: यथा.प्रत्यन्त.नगरम्.गम्भीर.परिखम्.दृढम् । Uv_5.15ef: त्रयाणाम्.अन्यतमम्.यामम्.प्रतिजाग्रेत.पण्डितः ॥ Uv_5.16ab: आत्मानम्.चेत्.प्रियम्.विद्याद्.गोपयेत्.तम्.सुगोपितम् । Uv_5.16cd: यथा.प्रत्यन्त.नगरम्.गुप्तम्.अन्तर्.बहिस्थिरम् /[.अन्तर्.बहिः.स्थिरम्.] Uv_5.17ab: एवम्.गोपयत.आत्मानम्.क्षणो.वो.मा.ह्य्.उपत्यगात् । Uv_5.17cd: क्षण.अतीता.हि.शोचन्ते.नरकेषु.समर्पिताः ॥ Uv_5.18ab: सर्वा.दिशस्.त्व्.अनुपरिगम्य.चेतसा.न.एव.अध्यगात्.प्रियतरम्.आत्मनः.क्वचित् । Uv_5.18cd: एवम्.प्रियः.पृथग्.आत्मा.परेषाम्.तस्मान्.न.हिंस्यात्.परम्.आत्म.कारणम् ॥ Uv_5.19ab: सर्वे.दण्डस्य.बिभ्यन्ति.सर्वेषाम्.जीवितम्.प्रियम् । Uv_5.19cd: आत्मानम्.उपमाम्.कृत्वा.न.एव.हन्यान्.न.घातयेत् ॥ Uv_5.20ab: चिर.प्रवासिनम्.यद्वद्.दूरतः.स्वस्तिना.आगतम् । Uv_5.20cd: ज्ञातयः.सुहृदो.मित्राश्.च.अभिनन्दन्ति.आगतम् ॥ Uv_5.21ab: कृत.पुण्यम्.तथा.मर्त्यम्.अस्मांल्.लोकात्.परम्.गतम् /[.अस्माल्.लोकात्.] Uv_5.21cd: पुण्यान्य्.एव.अभिनन्दन्ति.priyam.ज्ञातिम्.इव.आगतम् ॥ Uv_5.22ab: तस्मात्.कुरुत.पुण्यानाम्.निचयम्.साम्परायिकम् । Uv_5.22cd: पुण्यानि.पर.लोके.हि.प्रतिष्ठा.प्राणिनाम्.हि.सा ॥ Uv_5.23ab: पुण्यम्.देवाः.प्रशंसन्ति.सम.चर्याम्.च.यश्.चरेत् । Uv_5.23cd: इह.च.अनिन्दितो.भवति.प्रेत्य.स्वर्गे.च.मोदते ॥ Uv_5.24ab: धर्मस्थम्.शील.सम्पन्नम्.ह्रीमन्तम्.सत्य.वादिनम् । Uv_5.24cd: आत्मनः.कारकम्.सन्तम्.तम्.जनः.कुरुते.प्रियम् ॥ Uv_5.25ab: परेषाम्.च.प्रियो.भवति.ह्य्.आत्म.अर्थम्.क्रियते.अपि.च । Uv_5.25cd: दृष्टे.च.धर्मे.प्राशंस्यः.साम्पराये.च.सद्.गतिः ॥ Uv_5.26ab: अववदेत.अनुशासीत.च.असभ्याच्.च.निवारयेत् । Uv_5.26cd: असताम्.न.प्रियो.भवति.सताम्.भवति.तु.प्रियः ॥ Uv_5.27ab: असन्तश्.चैव.सन्तश्.च.नाना.यान्ति.त्व्.इतश्.च्युताः । Uv_5.27cd: असन्तो.नरकम्.यान्ति.सन्तः.स्वर्ग.परायणाः ॥ 6 शीलवर्ग Uv_6.1ab: शीलम्.रक्षेत.मेधावी.प्रार्थयन्.वै.सुख.त्रयम् /[.प्रार्थयं.] Uv_6.1cd: प्रशंसा.वित्त.लाभम्.च.प्रेत्य.स्वर्गे.च.मोदनम् ॥ Uv_6.2ab: स्थानान्य्.एतानि.सम्पश्यन्.शीलम्.रक्षेत.पण्डितः । Uv_6.2cd: आर्यो.दर्शन.सम्पन्नः.स.लोके.लभते.शिवम् ॥ Uv_6.3ab: सुखम्.शील.समादानम्.कायो.न.परिदह्यते । Uv_6.3cd: सुखम्.च.रात्रौ.स्वपति.प्रतिभुद्धश्.च.नन्दति ॥ Uv_6.4ab: शीलम्.यावज्.जरा.साधु.श्रद्धा.साधु.प्रतिष्ठिता । Uv_6.4cd: प्रज्ञा.naràõàm.रत्नम्.वै.पुण्यम्.चोरैः.सुदुर्हरम् ॥ Uv_6.5ab: कृत्वा.पुण्यानि.सप्रज्ञो.dattvà.दानानि.शीलवान् /[.दत्वा.] Uv_6.5cd: इह.च.अथ.परत्र.असौ.सुखम्.समधिगच्छति ॥ Uv_6.6ab: शीले.प्रतिष्ठितो.भिक्षुर्.इन्द्रियैश्.च.सुसंवृतः । Uv_6.6cd: भोजने.च.अपि.मात्रज्ञो.yukto.जागरिकासु.च ॥ Uv_6.7ab: विहरन्न्.एवम्.आतापी.ह्य्.अहो.रात्रम्.अतन्द्रितः । Uv_6.7cd: अभव्यः.परिहाणाय.निर्वाणस्य.एव.सो.अन्तिके ॥ Uv_6.8ab: शीले.प्रतिष्ठितो.भिक्षुश्.चित्तम्.प्रज्ञाम्.च.भावयेत् । Uv_6.8cd: आतापी.निपको.नित्यम्.प्राप्नुयाद्.दुह्ख.संक्षयम् ॥ Uv_6.9ab: तस्मात्.सतत.शीली.स्यात्.समाधेर्.अनुरक्षकः । Uv_6.9cd: विपश्यनायाम्.शिक्षेच्.च.सम्प्रजान.प्रतिस्मृतः ॥ Uv_6.10ab: स.तु.विक्षीण.सम्योगः.क्षीण.मानो.निरौपधिः । Uv_6.10cd: कायस्य.भेदत्.सप्रज्ञः.संख्यान्.न.उपैति.निर्वृतः ॥ Uv_6.111ab: शीलम्.समाधिः.प्रज्ञा.ca.यस्य.ह्य्.एते.सुभाविताः । Uv_6.11cd: सो.अत्यन्त.निष्ठो.विमलस्.tv.अशोकः.क्षीण.सम्भवः ॥ Uv_6.12ab: सङ्गात्.प्रमुक्तो.ह्य्.asita;àj¤àtàvã.निरौपधिः । Uv_6.12cd: अतिक्रम्य.मार.विषयम्.आदित्यो.वा.विरोचते ॥ Uv_6.13ab: उद्धतस्य.प्रमत्तस्य.भिक्षुणो.बहिर्.आत्मनः । Uv_6.13cd: शीलम्.समाधिः.प्रज्ञा.ca.पारिपूरिम्.न.गच्छति ॥ Uv_6.14ab: छन्नम्.एव.अभिवर्षति.विवृतम्.न.अभिवर्षति । Uv_6.14cd: तस्माद्द्.हि.छन्नम्.विवरेद्.एवम्.तम्.न.अभिवर्षति ॥[.च्छन्नम्.] Uv_6.15ab: एतद्द्.हि.दृष्ट्वा.शिक्षेत.सदा.शीलेषु.पण्डितः । Uv_6.15cd: निर्वाण.गमनम्.मार्गम्.क्षिप्रम्.एव.विशोधयेत् ॥ Uv_6.16ab: न.पुष्प.गन्धः.प्रतिवातम्.एति.न.वाह्निजात्.तगराच्.चन्दनाद्.वा । Uv_6.16cd: सताम्.तु.गन्धः.प्रतिवातम्.एति.सर्वा.दिशः.सत्.पुरुषः.प्रवाति ॥ Uv_6.17ab: तगराच्.चन्दनाच्.च.अपि.वार्षिकायास्.तथा.उत्पलात् । Uv_6.17cd: एतेभ्यो.गन्ध.जातेभ्यः.शील.गन्धस्.त्व्.अनुत्तरः ॥ Uv_6.18ab: अल्प.मात्रो.ह्य्.अयम्.गन्धो.यो.अयम्.तगर.चन्दनात् । Uv_6.18cd: यस्.तु.शीलवताम्.गन्धो.वाति.देवेष्व्.अपि.इह.सः । Uv_6.19ab: तेषाम्.विशुद्ध.शीलानाम्.अप्रमाद.विहारिणाम् । Uv_6.19cd: सम्यग्.आज्ञा.vimuktànàm.मारो.मार्गम्.न.विन्दति ॥ Uv_6.20ab: एष.क्षेम.गमो.màrga;eùa.मार्गो.विशुद्धये । Uv_6.20cd: प्रतिपन्नकाः.प्रहास्यन्ति.ध्यायिनो.मार.बन्धनम् ॥ 7 सुचरितवर्ग Uv_7.1ab: काय.प्रदोषम्.रक्षेत.स्यात्.कायेन.सुसंवृतः । Uv_7.1cd: काय.दुश्चरितम्.हित्वा.कायेन.सुकृतम्.चरेत् ॥ Uv_7.2ab: वाचः.प्रदोषम्.रक्षेत.वचसा.संवृतो.भवेत् । Uv_7.2cd: वाचो.दुश्चरितम्.हित्वा.वाचा.सुचरितम्.चरेत् ॥ Uv_7.3ab: मनः.प्रदोषम्.रक्षेत.मनसा.संवृतो.भवेत् । Uv_7.3cd: मनो.दुश्चरितम्.हित्वा.मनः.सुचरितम्.चरेत् ॥ Uv_7.4ab: काय.दुश्चरितम्.हित्वा.वचो.दुश्चरितानि.च । Uv_7.4cd: मनो.दुश्चरितम्.हित्वा.यच्.च.अन्यद्.दोष.संहितम् ॥ Uv_7.5ab: कायेन.कुशलम्.कुर्याद्.वचसा.कुशलम्.बहु । Uv_7.5cd: मनसा.कुशलम्.कुर्याद्.अप्रमाणम्.निरौपधिम् ॥ Uv_7.6ab: कायेन.कुशलम्.कृत्वा.वचसा.चेतसा.अपि.च । Uv_7.6cd: इह.च.अथ.परत्र.असौ.सुखम्.समधिगच्छति ॥ Uv_7.7ab: अहिंसका.वै.मुनयो.नित्यम्.कायेन.संवृताः । Uv_7.7cd: ते.यान्ति.ह्य्.अच्युतम्.स्थानम्.यत्र.गत्वा.न.शोचति ॥ Uv_7.8ab: अहिंसका.वै.मुनयो.नित्यम्.वाचा.सुसंवृताः । Uv_7.8cd: ते.यान्ति.ह्य्.अच्युतम्.स्थानम्.यत्र.गत्वा.न.शोचति ॥ Uv_7.9ab: अहिंसका.वै.मुनयो.मनसा.नित्य.संवृताः । Uv_7.9cd: ते.यान्ति.ह्य्.अच्युतम्.स्थानम्.यत्र.गत्वा.न.शोचति ॥ Uv_7.10ab: कायेन.संवृता.धीरा.धीरा.वाचा.सुसंवृताः । Uv_7.10cd: मनसा.संवृता.धीरा.धीराः.सर्वत्र.संवृताः । Uv_7.10ef: ते.यान्ति.ह्य्.अच्युतम्.स्थानम्.यत्र.गत्वा.न.शोचति ॥ Uv_7.11ab: कायेन.संवरः.साधु.साधु.वाचा.च.संवरः । Uv_7.11cd: मनसा.संवरः.साधु.साधु.सर्वत्र.संवरः । Uv_7.11ef: सर्वत्र.संवृतो.भिक्षुः.सर्व.दुह्खात्.प्रमुच्यते ॥ Uv_7.12ab: वाचा.अनुरक्षी.मनसा.सुसंवृतः.कायेन.चैव.अकुशलम्.न.कुर्यात् । Uv_7.12cd: एताम्.शुभाम्.कर्म.पथाम्.विशोधयन्न्.आराधयेन्.मार्गम्.ऋषि.प्रवेदितम् ॥ 8 वाचवर्ग Uv_8.1ab: अभूत.वादी.नरकान्.उपैति.यश्.च.अन्यद्.अप्य्.आचरति.इह.कर्म । Uv_8.1cd: उभौ.हि.तौ.प्रेत्य.समौ.निरुक्तौ.निहीन.धर्मौ.मनुजौ.परत्र ॥ Uv_8.2ab: पुरुषस्य.हि.जातस्य.कुठारी.जायते.मुखे । Uv_8.2cd: यया.छिनत्ति.ह.आत्मानम्.वाचा.दुर्भाषितम्.वदन् ॥ Uv_8.3ab: यो.निन्दियाम्.प्रशंसति.तान्.अपि.निन्दति.ये.प्रशंसियाः । Uv_8.3cd: स.चिनोति.मुखेन.तम्.कलिम्.कलिना.तेन.सुखम्.न.विन्दति ॥ Uv_8.4ab: अल्प.मात्रो.ह्य्.अयम्.कलिर्.ya;ihha.अक्षेण.धनम्.पराजयेत् । Uv_8.4cd: अयम्.अत्र.महत्तरः.कलिर्.यः.सुगतेषु.मनः.प्रदूषयेत् ॥ Uv_8.5ab: शतम्.सहस्राणि.निरर्बुदानि.षट्.त्रिंशतिम्.पञ्च.तथा.अर्बुदानि । Uv_8.5cd: यान्.आर्य.गर्ही.नरकान्.उपैति.वाचम्.मनश्.च.प्रणिधाय.पापकम् ॥ Uv_8.6ab: असतम्.हि.वदन्ति.पाप.चित्ता.नरकम्.वर्धयते.वधाय.नित्यम् । Uv_8.6cd: अनवद्य.बलस्.तितीक्षते.ताम्.मनसो.ह्य्.आविलताम्.विवर्जयित्वा ॥[.तितिक्षते.] Uv_8.7ab: यः.शासनम्.ह्य्.अर्हताम्.आर्याणाम्.धर्म.जीविनाम् । Uv_8.7cd: प्रतिक्रोशति.दुर्मेधा.दृष्टिम्.निह्श्रित्य.पापिकाम् । Uv_8.8ab: कल्याणिकाम्.विमुञ्चेत.न.एव.मुञ्चेत.पापिकाम् । Uv_8.8cd: मुक्ता.कल्याणिकी.श्रेयो.मुक्ता.तपति.पापिका ॥ Uv_8.9ab: न.च.मुक्ते.प्रमुञ्चेत्.ताम्.मुञ्चमानो.हि.बाध्यते । Uv_8.9cd: न.एवम्.आर्याः.प्रमुञ्चन्ति.मुक्ता.बालैर्.हि.पापिका ॥ Uv_8.10ab: मुखेन.सम्यतो.भिक्षुर्.मन्द.भाषी.ह्य्.अनुद्धतः । Uv_8.10cd: artham.dharmam.ca.de÷ayati.मधुरम्.तस्य.भाषितम् ॥ Uv_8.11ab: सुभाषितम्.ह्य्.उत्तमम्.आहुर्.आर्या.धर्मम्.वदेन्.न.अधर्मम्.तद्.द्वितीयम् । Uv_8.11cd: प्रियम्.वदेन्.न.अप्रियम्.तत्.तृतीयम्.सत्यम्.वदेन्.न.असत्यम्.तच्.चतुर्थम् ॥ Uv_8.12ab: ताम्.एव.वाचम्.भाषेत.यया.आत्मानम्.न.तापयेत् । Uv_8.12cd: परांश्.च.न.विहिंसेत.सा.हि.वाक्.साधु.भाषिता ॥ Uv_8.13ab: प्रिय.उद्यम्.एव.भाषेत.या.हि.वाचा.अभिनन्दिता । Uv_8.13cd: न.आददाति.यया.पापम्.भाषमाणः.सदा.प्रियम् ॥ Uv_8.14ab: सत्या.स्याद्.अमृता.वाचा.सत्य.वाचा.ह्य्.अनुत्तरा । Uv_8.14cd: सत्यम्.अर्थे.च.धर्मे.च.वाचम्.आहुः.प्रतिष्ठिताम् ॥ Uv_8.15ab: याम्.बुद्धो.भाषते.वाचम्.क्षेमाम्.निर्वाण.प्राप्तये । Uv_8.15cd: दुह्खस्य.अन्त.क्रिया.युक्ताम्.सा.हि.वाक्.साधु.भाषिता ॥ 9 कर्मवर्ग Uv_9.1ab: एक.धर्मम्.अतीतस्य.मृषा.वादस्य.जन्तुनः । Uv_9.1cd: वितीर्ण.पर.लोकस्य.न.अकार्यम्.पापम्.अस्ति.यत् ॥ Uv_9.2ab: श्रेयो.ह्य्.अयोगुडा.भुक्तास्.तप्ता.ह्य्.अग्नि.शिखा.उपमाः । Uv_9.2cd: न.तु.भुञ्जीइत.दुह्शीलो.राष्ट्र.पिण्डम्.असम्यतः ॥ Uv_9.3ab: स.चेद्.बिभेषि.दुह्खस्य.स.चेत्.ते.दुह्खम्.अप्रियम् । Uv_9.3cd: मा.कार्षीः.पापकम्.कर्म.त्व्.आविर्.वा.यदि.वा.रहः ॥ Uv_9.4ab: स.चेत्.पापानि.कर्माणि.करिष्यसि.करोषि.वा । Uv_9.4cd: न.ते.दुह्खात्.प्रमोक्षो.अस्ति.ह्य्.उत्प्लुत्य.अपि.पलायतः ॥ Uv_9.5ab: न.एव.अन्तरीक्षे.न.समुद्र.मध्ये.न.पर्वतानाम्.विवरम्.प्रविश्य । Uv_9.5cd: न.विद्यते.असौ.पृथिवी.प्रदेशो.yatra.स्थितम्.न.प्रसहेत.कर्म ॥ Uv_9.5Aab: कृष्ण.शुक्लानि.कर्माणि.न.प्रणश्यन्ति.देहिनः । Uv_9.5अच्द्: कालम्.प्रा - - - इष्यन्ते.कृतान्य्.उप---नानि.च ॥ Uv_9.6ab: यत्.परेषाम्.विगर्हेत.कर्म.दृष्ट्वा.इह.पापकम् । Uv_9.6cd: आत्मना.तन्.न.कुर्वीत.कर्म.बद्धो.हि.पापकः । Uv_9.7ab: ये.कूट.मान.योगेन.विषमेण.च.कर्मणा । Uv_9.7cd: मनुष्यान्.उपहिंसन्ति.परतो.उपक्रमेण.वा /[.परतोपक्रमेण.वा.] Uv_9.7cd: ते.वै.प्रपातम्.प्रपतन्ति.कर्म.बद्धा.हि.ते.जनाः ॥ Uv_9.8ab: यत्.करोति.नरः.कर्म.कल्याणम्.अथ.पापकम् । Uv_9.8cd: तस्य.तस्य.एव.दायादो.न.हि.कर्म.प्रणश्यति ॥ Uv_9.9ab: विलुम्पते.हि.पुरुषो.यावद्.अस्य.उपकल्पते । Uv_9.9cd: ततो.अन्ये.तम्.विलुम्पन्ति.स.विलोप्ता.विलुप्यते ॥ Uv_9.10ab: कुर्वन्.हि.मन्यते.बालो.न.एतम्.माम्.आगमिष्यति । Uv_9.10cd: साम्पराये.तु.जानाति.या.गतिः.पाप.कर्मणाम् ॥ Uv_9.11ab: कुर्वन्.हि.मन्यते.बालो.न.एतम्.माम्.आगमिष्यति । Uv_9.11cd: पश्चात्.तु.कटुकम्.भवति.विपाकम्.प्रतिषेवतः ॥ Uv_9.12ab: स.चेत्.पापानि.कर्माणि.कुर्वन्.बालो.न.बुध्यते । Uv_9.12cd: कर्मभिः.स्वैस्.तु.दुर्मेधा.ह्य्.अग्नि.दग्ध.एव.तप्यते ॥[.अग्नि.दग्धैव.तप्यते.] Uv_9.13ab: चरन्ति.बाला.दुष्प्रज्ञा.hy.अमित्रैर्.इव.च.आत्मभिः । Uv_9.13cd: कुर्वन्तः.पापकम्.कर्म.यद्.भवति.कटुकम्.फलम् ॥ Uv_9.14ab: न.तत्.कर्म.कृतम्.साधु.यत्.कृत्वा.ह्य्.अनुतप्यते । Uv_9.14cd: rudann.अश्रु.मुखो.यस्य.विपाकम्.प्रतिषेवते ॥ Uv_9.15ab: तत्.तु.कर्म.कृतम्.साधु.यत्.कृत्वा.न.अनुतप्यते । Uv_9.15cd: यस्य.प्रतीतः.सुमना.विपाकम्.प्रतिषेवते ॥ Uv_9.16ab: हसन्तः.पापकम्.कर्म.कुर्वन्त्य्.आत्म.सुख.एषिणः । Uv_9.16cd: रुदन्तस्.तस्य.वीपाकम्.प्रतिविन्दन्ति.दुह्खिताः ॥[.विपाकम्.] Uv_9.17ab: न.हि.पाप.कृतम्.कर्म.सद्यः.क्षीरम्.इव.मूर्छति /[.मूर्च्छति.] Uv_9.17cd: दहन्.तद्.बालम्.अन्वेति.भस्म.àcchanna;iva.अनलः ॥ Uv_9.18ab: न.हि.पाप.कृतम्.कर्म.सद्यः.शस्त्रम्.इव.कृन्तति । Uv_9.18cd: साम्पराये.तु.जानाति.या.गतिः.पाप.कर्मणाम् । Uv_9.18ef: पश्चात्.तु.कटुकम्.भवति.विपाकम्.प्रतिषेवतः ॥ Uv_9.19ab: अयसो.हि.मलः.समुत्थितः.स.तद्.उत्थाय.तम्.एव.खादति । Uv_9.19cd: एवम्.ह्य्.अनिशाम्य.चारिणम्.स्वानि.कर्माणि.नयन्ति.दुर्गतिम् ॥ 10 श्रद्धावर्ग Uv_10.1ab: श्रद्धा.अथ.ह्री.शीलम्.अथ.अपि.दानम्.dharmà;ime.सत्.पुरुष.प्रशस्ताः । Uv_10.1cd: एतम्.हि.मार्गम्.दिव्यम्.vadanti;etena.असौ.गच्छति.देव.लोकम् ॥ Uv_10.2ab: न.वै.कदर्या.देव.लोकम्.व्रजन्ति.बाला.हि.ते.न.प्रशंसन्ति.दानम् । Uv_10.2cd: श्राधस्.तु.दानम्.ह्य्.अनुमोदमानो.अप्य्.एवम्.ह्य्.असौ.भवति.सुखी.परत्र ॥ Uv_10.3ab: श्रद्धा.हि.वित्तम्.पुरुषस्य.श्रेष्ठम्.धर्मः.सुचीर्णः.सुखम्.आदधाति । Uv_10.3cd: सत्यम्.हि.वै.स्वादुतमम्.रसानाम्.प्रज्ञा.àjãvã.जीविनाम्.÷reùñha;uktaþ ॥ Uv_10.4ab: श्रद्धा.धनो.ह्य्.अर्हताम्.धर्मम्.निर्वाण.प्राप्तये । Uv_10.4cd: शुश्रूषुर्.लभते.प्रज्ञाम्.तत्र.तत्र.विचक्षणः /[.शुश्रुशुर्.] Uv_10.5ab: श्रद्धया.तरति.ह्य्.ओघम्.अप्रमादेन.च.अर्णवम् । Uv_10.5cd: वीर्येण.त्यजते.दुह्खम्.प्रज्ञया.परिशुध्यते ॥ Uv_10.6ab: श्रद्धा.द्वितीया.पुरुषस्य.भवति.प्रज्ञा.ca.एनम्.प्रशासति । Uv_10.6cd: निर्वाण.अभिरतो.भिक्षुश्.छिनत्ति.भव.बन्धनम् ॥ Uv_10.7ab: यस्य.श्रद्धा.च.शीलम्.चैव.अहिंसा.सम्यमो.दमः । Uv_10.7cd: स.वान्त.दोषो.मेधावी.साधु.रूपो.निरुच्यते ॥ Uv_10.8ab: श्राद्धः.शीलेन.सम्पन्नस्.त्यागवान्.वीत.मत्सरः । Uv_10.8cd: व्रजते.यत्र.यत्र.एव.तत्र.तत्र.एव.पूज्यते ॥ Uv_10.9ab: यो.जीव.लोके.लभते.श्रद्धाम्.प्रज्ञाम्.च.पण्डितः । Uv_10.9cd: तद्द्.हि.तस्य.धनम्.श्रेष्ठम्.हीनम्.अस्य.इतरद्.धनम् ॥ Uv_10.10ab: आर्याणाम्.दर्शनः.कामः.सद्.धर्म.श्रवणे.रतः । Uv_10.10cd: विनीत.मात्सर्य.मलः.स.वै.श्राद्धो.निरुच्यते ॥ Uv_10.11ab: श्राद्धो.गृह्णाति.पाथेयम्.पुण्यम्.चोरैः.सुदुर्हरम् । Uv_10.11cd: चोरम्.हरन्तम्.वारयति.हरन्तः.श्रमणाः.प्रियाः । Uv_10.11ef: श्रमणान्.आगतान्.dçùñvà;abhinandanti.पण्डिताः ॥ Uv_10.12ab: ददन्त्य्.एके.यथा.श्रद्धा.यथा.विभवतो.जनाः । Uv_10.12cd: तत्र.यो.दुर्मना.भवति.परेषाम्.पान.भोजने । Uv_10.12ef: न.असौ.दिवा.च.रात्रौ.च.समाधिम्.अधिगच्छति ॥ Uv_10.13ab: यस्य.त्व्.एते.समुच्छिन्नास्.ताल.मस्तकवद्द्.हताः /[.मस्तकवद्.धताः.] Uv_10.13cd: स.वै.दिवा.च.रात्रौ.च.समाधिम्.अधिगच्छति ॥ Uv_10.14ab: वीत.श्रद्धम्.न.सेवेत.ह्रदम्.यद्वद्द्.हि.निर्जलम् । Uv_10.14cd: स.चेत्.खनेल्.लभेत्.तत्र.वारि.कर्दम.गन्धिकम् ॥ Uv_10.15ab: श्राद्धम्.प्राज्ञम्.तु.सेवेत.ह्रदम्.यद्वज्.जल.अर्थिकः । Uv_10.15cd: अच्छोदकम्.विप्रसन्नम्.शीत.तोयम्.अनाविलम् /[.अच्छ.उदकम्.] Uv_10.16ab: न.anuraktà;iti.रज्येत.ह्य्.अत्र.वै.दीर्यते.जनः । Uv_10.16cd: अप्रसन्नाम्.वर्जयित्वा.प्रसन्नान्.उपसेवते ॥[10 श्रद्धावर्गः] Uv_10_उद्दानम्_ab: अनित्य.काम.तृष्णा.ca;apramàdas.तथा.प्रियः /[p.184] Uv_10_उद्दानम्_cd: शीलम्.सुचरितम्.वाच.कर्म.श्रद्धा.च.ते.दशः ॥[p.184] 11 श्रमणवर्ग Uv_11.1ab: छिन्धि.स्रोतः.पराक्रम्य.कामान्.प्रणुद.सर्वशः । Uv_11.1cd: न.अप्रहाय.मुनिः.कामान्.एकत्वम्.अधिगच्छति ॥ Uv_11.2ab: कुर्वाणो.हि.सदा.प्राज्ञो.dçóham.एव.पराक्रमेत् । Uv_11.2cd: शिथिला.खलु.प्रव्रज्या.ह्य्.आददाति.पुनो.रजः ॥ Uv_11.3ab: यत्.किंचित्.शिथिलम्.कर्म.संक्लिष्टम्.वा.अपि.यत्.तपः । Uv_11.3cd: अपरिशुद्धम्.ब्रह्मचर्यम्.न.तद्.भवति.महा.फलम् ॥ Uv_11.4ab: शरो.यथा.दुर्गृहीतो.हस्तम्.एव.अपकृन्तति । Uv_11.4cd: श्रामण्यम्.दुष्परामृष्टम्.नरकान्.उपकर्षति ॥ Uv_11.5ab: शरो.यथा.सुगृहीतो.न.हस्तम्.अपकृन्तति । Uv_11.5cd: श्रामण्यम्.सुपरामृष्टम्.निर्वाणस्य.एव.सो.अन्तिके ॥ Uv_11.6ab: दुष्करम्.दुस्तितीक्षम्.च.श्रामण्यम्.मन्द.बुद्धिना /[.दुस्तितिक्षम्.] Uv_11.6cd: बहवस्.तत्र.सम्बाधा.यत्र.मन्दो.विषीदति ॥ Uv_11.7ab: श्रामण्ये.चरते.यस्.तु.स्व.चित्तम्.अनिवारयेत् । Uv_11.7cd: पुनः.पुनर्.विषीदेत्.स.संकल्पानाम्.वशम्.गतः ॥ Uv_11.8ab: दुष्प्रव्रज्यम्.दुरभिरमम्.दुरध्यावसिता.गृहाः । Uv_11.8cd: दुह्खा.असमान.संवासा.दुह्खाश्.च.उपचिता.भवाः ॥[.दुह्खासमान.संवासा.] Uv_11.9ab: काषाय.कण्ठा.बहवः.पाप.धर्मा.ह्य्.असम्यताः । Uv_11.9cd: पापा.हि.कर्मभिः.पापैर्.इतो.गच्छन्ति.दुर्गतिम् । Uv_11.10ab: यो.असाव्.अत्यन्त.दुह्शीलः.सालवान्.मालुता.यथा । Uv_11.10cd: करोत्य्.असौ.तथा.आत्मानम्.यथा.एनम्.द्विषद्.इच्छति ॥ Uv_11.11ab: स्थविरो.न.तावता.भवति.यावता.पलितम्.शिरः । Uv_11.11cd: परिपक्वम्.वयस्.तस्य.मोह.जीर्णः.sa;ucyate ॥ Uv_11.12ab: यस्.तु.पुण्यम्.च.पापम्.च.प्रहाय.ब्रह्मचर्यवान् । Uv_11.12cd: विश्रेणयित्वा.चरति.स.वै.sthavira;ucyate // Uv_11.13ab: न.मुण्ड.भावात्.श्रमणो.ह्य्.अवृतस्.त्व्.अनृतम्.वदन् । Uv_11.13cd: इच्छा.लोभ.समापन्नः.श्रमणः.किम्.भविष्यति ॥ Uv_11.14ab: न.मुण्ड.भावात्.श्रमणो.ह्य्.अवृतस्.त्व्.अनृतम्.वदन् । Uv_11.14cd: शमितम्.येन.पापम्.स्याद्.अणु.स्थूलम्.हि.सर्वशः । Uv_11.14ef: शमितत्वात्.तु.पापानाम्.श्रमणो.हि.निरुच्यते ॥ Uv_11.15ab: ब्राह्मणो.वाहितैः.पापैः.श्रमणः.÷amita.अशुभः । Uv_11.15cd: प्रव्राजयित्वा.तु.मलान्.उक्तः.प्रव्रजितस्.त्व्.इह ॥ 12 मार्गवर्ग Uv_12.1ab: आर्य.सत्यानि.चत्वारि.प्रज्ञया.पश्यते.यदा । Uv_12.1cd: एष.मार्गम्.प्रजानाति.भव.तृष्णा.प्रदालनम् ॥ Uv_12.2ab: उद्धतम्.हि.रजो.वातैर्.यथा.वृष्टेन.शाम्यति । Uv_12.2cd: एवम्.शाम्यन्ति.संकल्पाः.प्रज्ञया.पश्यते.यदा ॥ Uv_12.3ab: श्रेष्ठा.हि.प्रज्ञा.loke.अस्मिन्.या.इयम्.निर्वेद.गामिनी । Uv_12.3cd: यया.सम्यक्.प्रजानाति.जाति.मरण.संक्षयम् ॥ Uv_12.4ab: मार्गेष्व्.अष्ट.अङ्गिकः.श्रेष्ठश्.चत्वार्य्.आर्याणि.सत्यतः । Uv_12.4cd: श्रेष्ठो.विरागो.धर्माणाम्.चक्षुष्मान्.द्विपदेषु.च ॥ Uv_12.5ab: अनित्यान्.सर्व.संस्कारान्.प्रज्ञया.पश्यते.यदा । Uv_12.5cd: अथ.निर्विद्यते.दुह्खाद्.एष.मार्गो.विशुद्धये ॥ Uv_12.6ab: दुह्खम्.हि.सर्व.संस्कारान्.प्रज्ञया.पश्यते.यदा । Uv_12.6cd: अथ.निर्विद्यते.दुह्खाद्.एष.मार्गो.विशुद्धये ॥ Uv_12.7ab: शुन्यतः.सर्व.संस्कारान्.प्रज्ञया.पश्यते.यदा /[.शून्यतः.] Uv_12.7cd: अथ.निर्विद्यते.दुह्खाद्.एष.मार्गो.विशुद्धये ॥ Uv_12.8ab: सर्व.dharmà;anàtmànaþ.प्रज्ञया.पश्यते.यदा । Uv_12.8cd: अथ.निर्विद्यते.दुह्खाद्.एष.मार्गो.विशुद्धये ॥ Uv_12.9ab: आख्यातो.वो.मया.मार्गस्.त्व्.अज्ञायै.शल्य.कृन्तनः । Uv_12.9cd: युष्माभिर्.एव.करणीयम्.आख्यातारस्.तथा.गताः ॥ Uv_12.10ab: देशितो.वो.मया.मार्गस्.तृष्णा.शल्य.निकृन्तनः । Uv_12.10cd: युष्माभिर्.एव.करणीयम्.देष्टारो.हि.तथा.गताः ॥ Uv_12.11ab: एषो.हि.मार्गो.न.अस्त्य्.अन्यो.दर्शनस्य.विशुद्धये । Uv_12.11cd: प्रतिपन्नकाः.प्रहास्यन्ति.ध्यायिनो.मार.बन्धनम् ॥ Uv_12.12ab: eùo.अञ्जसो.ह्य्.एष.च.वै.पराक्रमे.त्व्.एक.अयनो.हंस.पथो.यथा.ह्रदे । Uv_12.12cd: यम्.अध्यगात्.शाक्य.मुनिः.समाहितस्.तम्.एव.च.आख्याति.गणेष्व्.अभीक्ष्णशः ॥ Uv_12.13ab: एक.अयनम्.जाति.जरा.अन्त.दर्शी.màrgam.वदत्य्.एष.हित.अनुकम्पी । Uv_12.13cd: एतेन.मार्गेण.हि.तीर्णवन्तस्.तरिष्यते.ये.प्रतरन्ति.च.ओघम् ॥ Uv_12.14ab: अत्यन्त.निष्ठाय.दमाय.शुद्धये.संसार.जाती.मरण.क्षयाय । Uv_12.14cd: अनेक.धातु.प्रतिषंविधाय.मार्गो.ह्य्.अयम्.लोकविदा.प्रकाशितः ॥ Uv_12.15ab: गङ्गा.गतम्.यद्वद्.अपेत.दोषम्.संस्यन्दते.वारि.तु.सागरेण । Uv_12.15cd: तथा.एव.मार्गः.सुगत.प्रदेशितः.संस्यन्दते.अयम्.ह्य्.अमृतस्य.प्राप्तये ॥ Uv_12.16ab: यो.धर्म.चक्रम्.ह्य्.अननुश्रुतम्.पुरा.प्रावर्तयत्.सर्व.भूत.अनुकम्पी । Uv_12.16cd: तम्.तादृशम्.देव.नर.अग्र.सत्त्वम्.नित्यम्.नमस्येत.भवस्य.पारगम् ॥[.देवनराग्रसत्वम्.] Uv_12.17ab: सदा.वितर्कान्.कुशलान्.वितर्कयेत्.सदा.पुनश्.च.अकुशलान्.विवर्जयेत् । Uv_12.17cd: ततो.वितर्कांश्.च.विचारितानि.च.प्रहास्यते.वृष्टिर्.इव.उद्धतम्.रजः ॥ Uv_12.18ab: स.वै.वितर्क.उपशमेन.चेतसा.स्पृशेत.सम्बोधि.सुखम्.ह्य्.अनुत्तरम् । Uv_12.18cd: शुभम्.समाधिम्.मनसा.निबन्धयेद्.विवेकजम्.भावयित्वा.अप्रमाणम् । Uv_12.18ef: प्रदालयित्वा.त्रिभिर्.आलयांस्.त्रीन्.जहाति.बन्धान्.निपकः.प्रतिस्मृतः ॥ Uv_12.19ab: प्रज्ञा.àyudho.ध्यान.बल.उपपेतः.समाहितो.ध्यान.रतः.स्मृत.आत्मा । Uv_12.19cd: लोकस्य.बुद्ध्वा.ह्य्.उदय.व्ययम्.च.विमुच्यते.वेदकः.सर्वतो.असौ ॥ Uv_12.20ab: सुखम्.सुख.अर्थी.लभते.समाचरन्.कीर्तिम्.समाप्नोति.यशश्.च.सर्वतः । Uv_12.20cd: ya;àryam.अष्ट.aïgikam.आञ्जसम्.शिवम्.भावयति.मार्गम्.ह्य्.अमृतस्य.प्राप्तये ॥ 13 सत्कारवर्ग Uv_13.1ab: फलम्.वै.कदलिम्.हन्ति.फलम्.वेणुम्.फलम्.नडम् । Uv_13.1cd: सत्कारः.कापुरुषम्.हन्ति.स्व.garbho.अश्वतरीम्.यथा ॥ Uv_13.2ab: यावद्.एव.ह्य्.anarthàya.ज्ञातो.भवति.बालिशः । Uv_13.2cd: हन्ति.बालस्य.शुक्ल.अंशम्.मूर्धानम्.च.अस्य.पातयेत् ॥ Uv_13.3ab: असन्तो.लाभम्.इच्छन्ति.सत्कारम्.च.एव.भिक्षुषु । Uv_13.3cd: आवासेषु.च.मात्सर्यम्.पूजाम्.पर.कुलेषु.च ॥ Uv_13.4ab: माम्.एव.नित्यम्.जानीयुर्.गृही.प्रव्रजितस्.तथा । Uv_13.4cd: मम.प्रतिवशाश्.च.स्युः.कृत्य.अकृत्येषु.केषुचित् ॥ Uv_13.5ab: इति.बालस्य.saükalpà;icchà.मान.अभिवर्धकाः । Uv_13.5cd: अन्या.हि.लाभ.उपनिषद्.अन्या.निर्वाण.गामिनी ॥ Uv_13.6ab: etaj.ज्ञात्वा.यथा.भूतम्.बुद्धानाम्.श्रावकः.सदा । Uv_13.6cd: सत्कारम्.न.अभिनन्देत.विवेकम्.अनुबृंहयेत् ॥ Uv_13.7ab: न.व्यायमेत.सर्वत्र.न.अन्येषाम्.पुरुषो.भवेत् । Uv_13.7cd: न.अन्याम्.निह्श्रित्य.जीवेत.धर्मेण.न.वणिक्.चरेत् ॥ Uv_13.8ab: स्व.लाभम्.न.अवमन्येत.न.अन्येषाम्.स्पृहको.भवेत् । Uv_13.8cd: अन्येषाम्.स्पृहको.भिक्षुः.समाधिम्.न.अधिगच्छति ॥ Uv_13.9ab: सुखम्.जीवितुम्.इच्छेत्.चेत्.श्रामण्य.अर्थेष्व्.अवेक्षवान् । Uv_13.9cd: अहिर्.मूषक.दुर्गम्.वा.सेवेत.शयन.आसनम् ॥ Uv_13.10ab: सुखम्.जीवितुम्.इच्छेत्.चेत्.श्रामण्य.अर्थेष्व्.अवेक्षवान् । Uv_13.10cd: इतरेतरेण.संतुष्येद्.एक.धर्मम्.च.भावयेत् ॥ Uv_13.11ab: सुखम्.जीवितुम्.इच्छेत्.चेत्.श्रामण्य.अर्थेष्व्.अवेक्षवान् । Uv_13.11cd: सांघिकम्.न.अवमन्येत.चीवरम्.पान.भोजनम् ॥ Uv_13.12ab: alpa.ज्ञातो.अपि.चेद्.भवति.शीलेषु.सुसमाहितः । Uv_13.12cd: विद्वांसस्.तम्.प्रशंसन्ति.शुद्धाजीवम्.अतन्द्रितम् ॥[.शुद्ध.आजीवम्.] Uv_13.13ab: त्रैविद्यः.स्यात्.स.चेद्.भिक्षुर्.मृत्यु.हन्ता.निरास्रवः । Uv_13.13cd: alpa.ज्ञातम्.iti.ज्ञात्वा.ह्य्.अवजानन्त्य्.अजानकाः ॥ Uv_13.13ab: स.चेद्.भवति.त्रैविद्यो.मृत्यु.हायी.निरास्रवः । Uv_13.13cd: ज्ञात्वा.alpa.j¤àta;iti.तम्.अवजानन्त्य्.अजानकाः ॥ Uv_13.14ab: स.चेत्.त्व्.इह.अन्न.पानस्य.लाभी.भवति.पुद्गलाः । Uv_13.14cd: पाप.धर्मा.अपि.चेद्.भवति.स.तेषाम्.भवति.पूजितः ॥ Uv_13.15ab: बहून्.अमित्रान्.लभते.संघाटी.प्रावृतः.सदा । Uv_13.15cd: लाभी.यो.ह्य्.अन्न.पानस्य.वस्त्र.शय्या.आसनस्य.च ॥ Uv_13.16ab: एतद्.आदी.navam.ज्ञात्वा.सत्कारेषु.महा.भयम् /[.आदीनवम्.] Uv_13.16cd: alpa.ज्ञातो.ह्य्.अनुत्सुकः.स्मृतो.भिक्षुः.परिव्रजेत् ॥ Uv_13.17ab: न.अयम्.अनशनेन.जीवते.न.आहारो.हृदयस्य.शान्तये । Uv_13.17cd: आहारः.स्थितये.तु.विद्यते.taj.ज्ञात्वा.हि.careta;eùaõàm ॥ Uv_13.18ab: पङ्कस्.त्व्.इति.यो.हि.विन्दते.नित्यम्.वन्दन.मानना.कुले । Uv_13.18cd: सूक्ष्मः.शल्यो.दुरुद्धरः.सत्कारः.कापुरुषेण.दुस्त्यजः ॥ 14 द्रोहवर्ग Uv_14.1ab: अक्रुद्धस्य.हि.यः.क्रुध्येत्.कर्म.पापम्.अकुर्वतः । Uv_14.1cd: दुह्खम्.तम्.एव.स्पृशति.लोके.अस्मिंश्.च.परत्र.च ॥ Uv_14.2ab: पूर्वम्.क्षिणोति.ह.आत्मानम्.पश्चाद्.बाह्यम्.विहिंसति । Uv_14.2cd: स.हतस्.त्व्.इतरम्.हन्ति.वीतंसेन.इव.पक्षिणः ॥ Uv_14.3ab: हन्तारम्.लभते.हन्ता.वैरी.वैराणि.पश्यति । Uv_14.3cd: अक्रोष्टारम्.तथा.आक्रोष्टा.रोषितारम्.च.रोषकः ॥[.आक्रोष्टारम्.] Uv_14.4ab: anyatra.अश्रवणाद्.अस्य.सद्धर्मस्य.अविजानकाः । Uv_14.4cd: आयुष्य्.एवम्.परित्ते.हि.वैरम्.कुर्वन्ति.केनचित् ॥ Uv_14.5ab: पृथक्.शब्दाः.समुत्पन्नास्.तम्.च.श्रेष्ठम्.इति.मन्यथा /[.पृथक्.छब्दाः.] Uv_14.5cd: संघे.हि.भिद्यमाने.अस्मिन्.श्रेष्ठम्.इत्य्.अभिमन्यथा ॥ Uv_14.6ab: अस्थि.छिदाम्.प्राण.हृताम्.gava.अश्व.धन.हारिणाम् /[.अस्थिच्छिदाम्.] Uv_14.6cd: राष्ट्रम्.विलुम्पताम्.चैव.पुनर्.भवति.संगतम् । Uv_14.6ef: युष्माकम्.नु.कथम्.न.स्याद्.इमम्.धर्मम्.विजानताम् ॥ Uv_14.6ab: अस्थि.छिन्नाः.प्राण.हरा.gava.अश्व.धन.हारकाः /[.अस्थिच्छिनाः.] Uv_14.6cd: राष्ट्राणाम्.च.विलोप्तारस्.तेषाम्.भवति.संगतम् । Uv_14.6ef: युष्माकम्.नु.कथम्.न.स्याद्.इमम्.धर्मम्.विजानताम् ॥ Uv_14.7ab: पण्डित.आभा.परामृष्टा.वाग्.या.गोचर.भाषिणी । Uv_14.7cd: व्यायच्छन्ति.मुखम्.वामा.यया.नीता.न.ते.बुधाः ॥ Uv_14.8ab: परे.हि.न.विजानन्ति.वयम्.अत्र.उद्यमामहे । Uv_14.8cd: अत्र.ये.तु.विजानन्ति.तेषाम्.शाम्यन्ति.मेधकाः ॥ Uv_14.9ab: आक्रोशन्.माम्.अवोचन्.माम्.अयोजन्.माम्.अजापयेत् । Uv_14.9cd: अत्र.ये.ह्य्.उपनह्यन्ति.वैरम्.तेषाम्.न.शाम्यति ॥ Uv_14.10ab: आक्रोशन्.माम्.अवोचन्.माम्.अजयन्.माम्.अजापयेत् । Uv_14.10cd: अत्र.ये.न.उपनह्यन्ति.वैरम्.तेषाम्.प्रशाम्यति ॥ Uv_14.11ab: न.हि.वैरेण.वैराणि.शाम्यन्ति.इह.कदाचन । Uv_14.11cd: क्षान्त्या.वैराणि.शाम्यन्ति.एष.धर्मः.सनातनः ॥ Uv_14.12ab: वैरम्.न.वैरेण.हि.जातु.शाम्येत्.शाम्येद्.अवैरेण.तु.वैर.भावः । Uv_14.12cd: वैर.प्रसङ्गो.ह्य्.अहिताय.दृष्टस्.तस्माद्द्.हि.वैरम्.न.करोति.विद्वान् ॥ Uv_14.13ab: स.चेल्.लभेद्.वै.निपकम्.सहायम्.लोके.चरन्.साधु.हि.नित्यम्.एव । Uv_14.13cd: अभिभूय.सर्वाणि.परिस्रवाणि.चरेत.तेन.आप्त.मना.स्मृत.आत्मा ॥ Uv_14.14ab: नो.चेल्.लभेद्.वै.निपकम्.सहायम्.लोके.चरन्.साधु.हि.नित्यम्.एव । Uv_14.14cd: राजा.इव.राष्ट्रम्.विप्लुअम्.प्रहाय.एकश्.चरेन्.न.च.पापानि.कुर्यात् ॥ Uv_14.15ab: चरंश्.च.न.अधिगच्छेत.सहायम्.तुल्यम्.आत्मनः । Uv_14.15cd: एक.चर्याम्.दृढम्.कुर्यान्.न.अस्ति.बाले.सहायता ॥ Uv_14.16ab: एकस्य.चरितम्.श्रेयो.न.तु.बालः.सहायकः । Uv_14.16cd: एकश्.चरेन्.न.च.पापानि.कुर्याद्.अल्प.उत्सुको.अरण्य.गतैव.नागः ॥ Uv_14.16_ab: एकस्य.चरितम्.श्रेयो.न.तु.बाल.सहायता । Uv_14.16_cd: अल्प.उत्सुकश्.चरेद्.एको.मातङ्ग.अरण्ये.नागवत् ॥ 15 स्मृतिवर्ग Uv_15.1ab: आनापान.स्मृतिर्.यस्य.परिपूर्णा.सुभाविता । Uv_15.1cd: अनुपूर्वम्.परिजिता.यथा.बुद्धेन.देशिता । Uv_15.1ef: sa;imam.भासते.लोकम्.अभ्र.मुक्तैव.चन्द्रमाः ॥ Uv_15.2ab: स्थितेन.कायेन.तथैव.चेतसा.स्थितो.निषण्णो.अप्य्.अथवा.शयानः । Uv_15.2cd: नित्यम्.स्मृतो.भिक्षुर्.अधिष्ठमानो.लभेत.पूर्व.अपरतो.विशेषम् । Uv_15.2ef: लब्ध्वा.च.पूर्व.अपरतो.विशेषम्.अदर्शनम्.मृत्यु.राजस्य.गच्छेत् ॥ Uv_15.3ab: स्मृतिः.काय.गता.नित्यम्.संवरश्.च.इन्द्रियैः.सदा । Uv_15.3cd: समाहितः.स.जानीयात्.तेन.निर्वाणम्.आत्मनः ॥ Uv_15.4ab: यस्य.स्यात्.सर्वतः.स्मृतिः.सततम्.काय.गता.ह्य्.उपस्थिता । Uv_15.4cd: नो.च.स्यान्.नो.च.मे.स्यान्.न.भविष्यति.न.च.मे.भविष्यति । Uv_15.4ef: अनुपूर्व.विहारवान्.असौ.कालेन.उत्तरते.विषक्तिकाम् ॥ Uv_15.5ab: यो.जागरेत्.स्मृतिमान्.सम्प्रजानः.समाहितो.मुदितो.विप्रसन्नः । Uv_15.5cd: कालेन.धर्मान्.मीमांसमानः.सो.अतिक्रमेज्.जाति.जराम्.सशोकाम् ॥ Uv_15.6ab: तस्मात्.सदा.जागरिकाम्.भजेत.यो.वीर्यवान्.स्मृतिमान्.अप्रमत्तः । Uv_15.6cd: सम्योजनम्.जाति.जराम्.च.हित्वा.इह.एव.दुह्खस्य.करोति.सो.अन्तम् ॥ Uv_15.7ab: जागरन्तः.शृणुध्वम्.मे.सुप्ताश्.च.प्रतिबुध्यत । Uv_15.7cd: सुप्तेषु.जागरम्.श्रेया.न.हि.जागरतो.भयम् ॥ Uv_15.8ab: जागर्यम्.अनुयुक्तानाम्.अहो.रात्र.अनुशिक्षिणाम् । Uv_15.8cd: अमृतम्.च.अधिमुक्तानाम्.अस्तम्.गच्छन्ति.आस्रवाः ॥ Uv_15.9ab: लाभस्.तेषाम्.मनुष्याणाम्.ये.बुद्धम्.शरणम्.गताः । Uv_15.9cd: येषाम्.दिवा.च.रात्रौ.च.नित्यम्.बुद्ध.गता.स्मृतिः ॥ Uv_15.10ab: लाभस्.तेषाम्.मनुष्याणाम्.ये.धर्मम्.शरणम्.गताः । Uv_15.10cd: येषाम्.दिवा.च.रात्रौ.च.नित्यम्.धर्म.गता.स्मृतिः ॥ Uv_15.11ab: लाभस्.तेषाम्.मनुष्याणाम्.ये.संघम्.शरणम्.गताः । Uv_15.11cd: येषाम्.दिवा.च.रात्रौ.च.नित्यम्.संघ.गता.स्मृतिः ॥ Uv_15.12ab: सुप्रबुद्धम्.prabudhyante;ime.गौतम.श्रावकाः । Uv_15.12cd: येषाम्.दिवा.च.रात्रौ.च.नित्यम्.बुद्ध.गता.स्मृतिः ॥ Uv_15.13ab: सुप्रबुद्धम्.prabudhyante;ime.गौतम.श्रावकाः । Uv_15.13cd: येषाम्.दिवा.च.रात्रौ.च.नित्यम्.धर्म.गता.स्मृतिः ॥ Uv_15.14ab: सुप्रबुद्धम्.prabudhyante;ime.गौतम.श्रावकाः । Uv_15.14cd: येषाम्.दिवा.च.रात्रौ.च.नित्यम्.संघ.गता.स्मृतिः ॥ Uv_15.15ab: सुप्रबुद्धम्.prabudhyante;ime.गौतम.श्रावकाः । Uv_15.15cd: येषाम्.दिवा.च.रात्रौ.च.नित्यम्.काय.गता.स्मृतिः ॥ Uv_15.15Aab: सुप्रबुद्धम्.prabudhyante;ime.गौतम.श्रावकाः । Uv_15.15अच्द्: येषाम्.दिवा.च.रात्रौ.च.नित्यम्.समाधयः.स्मृताः ॥ Uv_15.16ab: सुप्रबुद्धम्.prabudhyante;ime.गौतम.श्रावकाः । Uv_15.16cd: येषाम्.दिवा.च.रात्रौ.च.नित्यम्.शील.गता.स्मृतिः ॥ Uv_15.16Aab: सुप्रबुद्धम्.prabudhyante;ime.गौतम.श्रावकाः । Uv_15.16अच्द्: येषाम्.दिवा.च.रात्रौ.च.नित्यम्.त्याग.गता.स्मृतिः ॥ Uv_15.16बब्: सुप्रबुद्धम्.prabudhyante;ime.गौतम.श्रावकाः । Uv_15.16ब्च्द्: येषाम्.दिवा.च.रात्रौ.च.नित्यम्.देव.गता.स्मृतिः ॥ Uv_15.17ab: सुप्रबुद्धम्.prabudhyante;ime.गौतम.श्रावकाः । Uv_15.17cd: येषाम्.दिवा.च.रात्रौ.चैव.अहिंसायाम्.रतम्.मनः ॥ Uv_15.18ab: सुप्रबुद्धम्.prabudhyante;ime.गौतम.श्रावकाः । Uv_15.18cd: येषाम्.दिवा.च.रात्रौ.चैवा.अव्यापादे.रतम्.मनः ॥ Uv_15.19ab: सुप्रबुद्धम्.prabudhyante;ime.गौतम.श्रावकाः । Uv_15.19cd: येषाम्.दिवा.च.रात्रौ.च.नैष्क्रम्ये.अभिरतम्.मनः ॥[.नैष्कर्म्ये.?] Uv_15.20ab: सुप्रबुद्धम्.prabudhyante;ime.गौतम.श्रावकाः । Uv_15.20cd: येषाम्.दिवा.च.रात्रौ.च.नित्यम्.ध्यान.रतम्.मनः ॥ Uv_15.21ab: सुप्रबुद्धम्.prabudhyante;ime.गौतम.श्रावकाः । Uv_15.21cd: येषाम्.दिवा.च.रात्रौ.च.विवेके.अभिरतम्.मनः ॥ Uv_15.22ab: सुप्रबुद्धम्.prabudhyante;ime.गौतम.श्रावकाः । Uv_15.22cd: येषाम्.दिवा.च.रात्रौ.च.शुन्यतायाम्.रतम्.मनः ॥[.शून्यतायाम्.] Uv_15.23ab: सुप्रबुद्धम्.prabudhyante;ime.गौतम.श्रावकाः । Uv_15.23cd: येषाम्.दिवा.च.रात्रौ.चैव.अनिमित्ते.रतम्.मनः ॥ Uv_15.24ab: सुप्रबुद्धम्.prabudhyante;ime.गौतम.श्रावकाः । Uv_15.24cd: येषाम्.दिवा.च.रात्रौ.ca;àkiücanye.रतम्.मनः ॥ Uv_15.25ab: सुप्रबुद्धम्.prabudhyante;ime.गौतम.श्रावकाः । Uv_15.25cd: येषाम्.दिवा.च.रात्रौ.च.भावनायाम्.रतम्.मनः ॥ Uv_15.26ab: सुप्रबुद्धम्.prabudhyante;ime.गौतम.श्रावकाः । Uv_15.26cd: येषाम्.दिवा.च.रात्रौ.च.निर्वाणे.अभिरतम्.मनः ॥ 16 प्रकीर्णकवर्ग Uv_16.1ab: पूर्वम्.हि.कृत्यम्.प्रतिजागरेत.मा.मे.कृत्यम्.कृत्य.काले.विहन्यात् । Uv_16.1cd: तम्.नित्य.काले.प्रतियत्य.कारिणम्.न.एव.कृत्यम्.कृत्य.काले.विहन्ति ॥ Uv_16.2ab: व्यायमेत.एव.पुरुषो.यावद्.अर्थस्य.निष्पदः । Uv_16.2cd: पश्येद्.असौ.तथा.आत्म.अर्थम्.यथा.एव.इच्छेत्.तथा.भवेत् ॥ Uv_16.3ab: उत्तिष्ठत.व्यायमत.कुरुध्वम्.द्वीपम्.आत्मनः । Uv_16.3cd: कर्मारो.रजतस्य.एव.हरध्वम्.मलम्.आत्मनः ॥ Uv_16.3ef: निर्धान्त.मला.ह्य्.अनङ्गणा.न.पुनर्.जाति.जराम्.उपेष्यथ ॥ Uv_16.4ab: अलज्जितव्ये.लज्जन्ते.लज्जितव्ये.त्व्.अलज्जिनः । Uv_16.4cd: अभये.भय.दर्शीनो.भये.च.अभय.दर्शिनः /[.भय.दर्शिनो.] Uv_16.4ef: मिथ्या.दृष्टि.समादानात्.सत्त्वा.गच्छन्ति.दुर्गतिम् ॥ Uv_16.5ab: यस्.तु.पूर्वम्.प्रमाद्य.इह.पश्चाद्.वै.न.प्रमाद्यते । Uv_16.5cd: sa;imam.भासते.लोकम्.अभ्र.मुक्तैव.चन्द्रमाः ॥ Uv_16.6ab: यस्.तु.पूर्वम्.प्रमाद्य.इह.पश्चाद्.वै.न.प्रमाद्यते । Uv_16.6cd: sa;imàm.विषक्तिकाम्.लोके.स्मृतः.समतिवर्तते ॥ Uv_16.7ab: दहरो.अपि.चेत्.प्रव्रजते.युज्यते.बुद्ध.शासने । Uv_16.7cd: sa;imam.भासते.लोकम्.अभ्र.मुक्तैव.चन्द्रमाः ॥ Uv_16.8ab: दहरो.अपि.चेत्.प्रव्रजते.युज्यते.बुद्ध.शासने । Uv_16.8cd: sa;imàm.विषक्तिकाम्.लोके.स्मृतः.समतिवर्तते ॥ Uv_16.9ab: यस्य.पाप.कृतम्.कर्म.कुशलेन.पिथीयते /[.पिधीयते.] Uv_16.9cd: sa;imam.भासते.लोकम्.अभ्र.मुक्तैव.चन्द्रमाः ॥ Uv_16.10ab: यस्य.पाप.कृतम्.कर्म.कुशलेन.पिथीयते /[.पिधीयते.] Uv_16.10cd: sa;imàm.विषक्तिकाम्.लोके.स्मृतः.समतिवर्तते ॥ Uv_16.11ab: यो.जीविते.न.तपते.मरण.अन्ते.च.सर्वशः । Uv_16.11cd: स.वै.दृष्ट.पदो.धीरो.मरण.अन्ते.न.शोचति ॥ Uv_16.12ab: यो.जीविते.न.तपते.मरण.अन्ते.च.सर्वशः । Uv_16.12cd: स.वै.दृष्ट.पदो.धीरः.शोक.मध्ये.न.शोचति ॥ Uv_16.13ab: यो.जीविते.न.तपते.मरण.अन्ते.च.सर्वशः । Uv_16.13cd: स.वै.दृष्ट.पदो.dhãro.ज्ञाति.मध्ये.विरोचते ॥ Uv_16.14ab: कृष्णान्.धर्मान्.विप्रहाय.शुक्लान्.भावयत.भिक्षवः । Uv_16.14cd: ओकाद्.अनोकम्.आगम्य.विवेकम्.अनुबृंहयेत् । Uv_16.14ef: तत्र.च.अभिरमेत.आर्यो.हित्वा.कामान्.अकिंचनः ॥ Uv_16.15ab: शुद्धस्य.हि.सदा.फल्गुः.शुद्धस्य.पोषथः.सदा । Uv_16.15cd: शुद्धस्य.शुचि.कर्मणः.सदा.सम्पद्यते.व्रतम् ॥ Uv_16.16ab: क्षेत्राणि.तृण.दोषाणि.राग.दोषा.त्व्.इयम्.प्रजा । Uv_16.16cd: तस्माद्.विगत.रागेभ्यो.दत्तम्.भवति.महा.फलम् ॥ Uv_16.17ab: क्षेत्राणि.तृण.दोषाणि.द्वेष.दोषा.त्व्.इयम्.प्रजा । Uv_16.17cd: तस्माद्.विगत.द्वेषेभ्यो.दत्तम्.भवति.महा.फलम् ॥ Uv_16.18ab: क्षेत्राणि.तृण.दोषाणि.मोह.दोषा.त्व्.इयम्.प्रजा । Uv_16.18cd: तस्माद्.विगत.मोहेभ्यो.दत्तम्.भवति.महा.फलम् ॥ Uv_16.19ab: क्षेत्राणि.तृण.दोषाणि.मान.दोषा.त्व्.इयम्.प्रजा । Uv_16.19cd: तस्माद्.विगत.मानेभ्यो.दत्तम्.भवति.महा.फलम् ॥ Uv_16.20ab: क्षेत्राणि.तृण.दोषाणि.लोभ.दोषा.त्व्.इयम्.प्रजा । Uv_16.20cd: तस्माद्.विगत.लोभेभ्यो.दत्तम्.भवति.महा.फलम् ॥ Uv_16.21ab: क्षेत्राणि.तृण.दोषाणि.तृष्णा.दोषा.त्व्.इयम्.प्रजा । Uv_16.21cd: तस्माद्.विगत.तृष्णेभ्यो.दत्तम्.भवति.महा.फलम् ॥ Uv_16.22ab: ùaùñha;adhipatã.राजा.रज्यमाने.रजस्वलः । Uv_16.22cd: अरक्ते.विरजा.भवति.रक्ते.बालो.निरुच्यते ॥ Uv_16.23ab: नगरम्.ह्य्.अस्थि.प्राकारम्.मांस.शोणित.लेपनम् । Uv_16.23cd: यत्र.रागश्.च.द्वेषश्.च.मानो.ंरक्षश्.च.बाध्यते ॥ Uv_16.24ab: हेतु.प्रभवम्.सदा.हि.दुह्खम्.तद्.अपश्यन्.स.हि.तेन.तत्र.बद्धः । Uv_16.24cd: तस्य.तु.समयाज्.जहाति.सङ्गम्.न.हि.बाह्या.प्रजहन्ति.तम्.महौघम् ॥[.महा.ओघम्.] 17 उदकवर्ग Uv_17.1ab: स्मृतिमन्तः.प्रयुज्यन्ते.न.निकेते.रमन्ति.ते । Uv_17.1cd: हंसवत्.पल्वलम्.हित्वा.ह्य्.ओकम्.ओघम्.जहन्ते.ते ॥[.जहन्ति.ते.] Uv_17.2ab: हंसा.आदित्य.पथे.यान्ति.आकाशे.jãvita.इन्द्रियाः । Uv_17.2cd: निर्यान्ति.धीरा.लोकान्.मार.सैन्यम्.प्रमथ्य.ते ॥ Uv_17.3ab: अचरित्वा.ब्रह्मचर्यम्.अलब्ध्वा.यौवने.धनम् । Uv_17.3cd: जीर्ण.क्रौञ्चैव.ध्यायन्ते.अल्प.matsya;iva.पल्वले ॥ Uv_17.4ab: अचरित्वा.ब्रह्मचर्यम्.अलब्ध्वा.यौवने.धनम् । Uv_17.4cd: शेन्ति.चापाति.कीर्णा.वा.पौराणान्य्.अनुचिन्तिताः ॥ Uv_17.5ab: न.अल्पम्.मन्येत.पापस्य.न.एतम्.माम्.आगमिष्यति । Uv_17.5cd: उद.बिन्दु.निपातेन.महा.कुम्भो.अपि.पूर्यते । Uv_17.5ef: पूर्यन्ति.बालाः.पापैर्.हि.स्तोक.स्तोकम्.कृतैर्.अपि ॥ Uv_17.6ab: न.अल्पम्.मन्येत.पुण्यस्य.न.एतम्.माम्.आगमिष्यति । Uv_17.6cd: उद.बिन्दु.निपातेन.महा.कुम्भो.अपि.पूर्यते । Uv_17.6ef: पूर्यन्ति.धीराः.पुण्यैर्.हि.स्तोक.स्तोकम्.कृतैर्.अपि ॥ Uv_17.7ab: ये.तरन्त्य्.आर्णवम्.नित्यम्.कोलम्.बद्ध्वा.जनाः.शुभम् । Uv_17.7cd: न.ते.तरन्ति.सरिताम्.तीर्णा.मेधाविनो.जनाः ॥ Uv_17.8ab: उत्तीर्णो.भगवान्.बुद्धः.स्थले.तिष्ठति.ब्राह्मणः । Uv_17.8cd: भिक्षवः.स्नान्ति.चैव.अत्र.कोलम्.बध्नन्ति.च.अपरे ॥ Uv_17.9ab: किम्.कुर्याद्.उद.पानेन.यत्र.आपः.सर्वतो.भवेत् । Uv_17.9cd: तृष्णाया.मूलम्.उद्धृत्य.कस्य.पर्येषणाम्.चरेत् ॥ Uv_17.10ab: उदकेन.निजन्ति.nejakà;iùu.कारा.नमयन्ति.तेजसा । Uv_17.10cd: दारुम्.नमयन्ति.तक्षका.ह्य्.आत्मानम्.दमयन्ति.पण्डिताः ॥ Uv_17.11ab: यथा.ह्रदः.सुगम्भीरो.विप्रसन्नो.ह्य्.अनाविलः । Uv_17.11cd: एवम्.श्रुत्वा.हि.सद्धर्मम्.विप्रसीदन्ति.पण्डिताः ॥ Uv_17.12ab: पृथिवी.सदृशो.na.लिप्यते.तायी.कीलवद्.अप्रकम्पयः । Uv_17.12cd: hrada;iva.हि.विनीत.कर्दमो.निष्कलुषा.हि.भवन्ति.पण्डिताः ॥ 18 पुष्पवर्ग Uv_18.1ab: ka;imàm.पृथिवीम्.विजेष्यते.यम.लोकम्.च.तथा.सदेवकम् । Uv_18.1cd: को.धर्म.पदम्.सुदेशितम्.कुशलः.पुष्पम्.इव.प्रचेष्यते ॥ Uv_18.2ab: शैक्षः.पृथिवीम्.विजेष्यते.यम.लोकम्.च.तथा.सदेवकम् । Uv_18.2cd: स.हि.धर्म.पदम्.सुदेशितम्.कुशलः.पुष्पम्.इव.प्रचेष्यते ॥ Uv_18.3ab: वनम्.छिन्दत.मा.वृक्षम्.वनाद्.वै.जायते.भयम् । Uv_18.3cd: छित्त्वा.वनम्.समूलम्.तु.निर्वणा.भवत.भिक्षवः ॥ Uv_18.4ab: न.छिद्यते.यावता.वनम्.ह्य्.अनुमात्रम्.अपि.नरस्य.बन्धुषु /[.अणु.मात्रम्.]? Uv_18.4cd: प्रतिबद्ध.मनाः.स.तत्र.वै.वत्सः.kùãrapaka;iva.मातरम् ॥ Uv_18.5ab: उच्छिन्द्धि.हि.स्नेहम्.आत्मनः.पद्मम्.शारदकम्.यथा.उदकात् । Uv_18.5cd: शान्ति.मार्गम्.एव.बृंहयेन्.निर्वाणम्.सुगतेन.देशितम् ॥ Uv_18.6ab: यथा.अपि.रुचिरम्.पुष्पम्.वर्णवत्.स्याद्.अगन्धवत् । Uv_18.6cd: एवम्.सुभाषिता.वाचा.निष्फला.असाव्.अकुर्वातः ॥ Uv_18.7ab: यथा.अपि.रुचिरम्.पुष्पम्.वर्णवत्.स्यात्.सुगन्धवत् । Uv_18.7cd: एवम्.सुभाषिता.वाचा.सफला.भवति.कुर्वतः ॥ Uv_18.8ab: यथा.अपि.भ्रमरः.पुष्पाद्.वर्ण.गन्धाव्.अहेठयन् । Uv_18.8cd: परैति.रसम्.आदाय.तथा.ग्रामान्.मुनिश्.चरेत् ॥ Uv_18.9ab: न.परेषाम्.विलोमानि.न.परेषाम्.कृत.अकृतम् । Uv_18.9cd: आत्मनस्.तु.समीक्षेत.समानि.विषमानि.च ॥ Uv_18.10ab: यथा.अपि.पुष्प.राशिभ्यः.कुर्यान्.माला.गुणान्.बहून् । Uv_18.10cd: एवम्.जातेन.मर्त्येन.कर्तव्यम्.कुशलम्.बहु ॥ Uv_18.11ab: वर्षासु.हि.यथा.पुष्पम्.वगुरो.विप्रमुञ्चति /[.वागुरो.]? Uv_18.11cd: एवम्.रागम्.च.दोषम्.च.विप्रमुञ्चत.भिक्षवः ॥ Uv_18.12ab: यथा.संकार.कूटे.तु.व्युज्झिते.हि.महा.पथे । Uv_18.12cd: पद्मम्.तत्र.तु.जायेत.शुचि.गन्धि.मनो.रमम् ॥ Uv_18.13ab: एवम्.संकार.भूते.अस्मिन्न्.अन्ध.भूते.पृथग्.जने । Uv_18.13cd: प्रज्ञया.व्यतिरोचन्ते.सम्यक्.सम्बुद्ध.श्रावकाः ॥ Uv_18.14ab: पुष्पाण्य्.एव.प्रचिन्वन्तम्.व्यासक्त.मनसम्.नरम् । Uv_18.14cd: सुप्तम्.ग्रामम्.महौघैव.मृत्युर्.आदाय.गच्छति ॥ Uv_18.14Aab: ...............................................नरम् । Uv_18.14अच्द्: सुप्तम्.ग्रामम्.महौघैव.मृत्युर्.आदाय.गच्छति ॥ Uv_18.15ab: पुष्पाण्य्.एव.प्रचिन्वन्तम्.व्यासक्त.मनसम्.नरम् । Uv_18.15cd: अतृप्तम्.एव.कामेषु.त्व्.अन्तकः.कुरुते.वशम् ॥ Uv_18.16ab: पुष्पाण्य्.एव.प्रचिन्वन्तम्.व्यासक्त.मनसम्.नरम् । Uv_18.16cd: अनुत्पन्नेषु.भोगेषु.त्व्.अन्तकः.कुरुते.वशम् ॥ Uv_18.17ab: कुम्भ.उपमम्.कायम्.इमम्.विदित्वा.मरीचि.धर्मम्.परिबुध्य.चैव । Uv_18.17cd: छित्त्वा.इह.मारस्य.तु.पुष्पकाणि.त्व्.अदर्शनम्.मृत्यु.राजस्य.गच्छेत् ॥ Uv_18.18ab: फेन.उपमम्.कायम्.इमम्.विदित्वा.मरीचि.धर्मम्.परिबुध्य.चैव । Uv_18.18cd: छित्त्वा.इह.मारस्य.तु.पुष्पकाणि.त्व्.अदर्शनम्.मृत्यु.राजस्य.गच्छेत् ॥ Uv_18.19ab: कुम्भ.उपमम्.लोकम्.इमम्.विदित्वा.मरीचि.धर्मम्.परिबुध्य.चैव । Uv_18.19cd: छित्त्वा.इह.मारस्य.तु.पुष्पकाणि.त्व्.अदर्शनम्.मृत्यु.राजस्य.गच्छेत् ॥ Uv_18.20ab: फेन.उपमम्.लोकम्.इमम्.विदित्वा.मरीचि.धर्मम्.परिबुध्य.चैव । Uv_18.20cd: छित्त्त्वा.इह.मारस्य.तु.पुष्पकाणि.त्व्.अदर्शनम्.मृत्यु.राजस्य.गच्छेत् ॥ Uv_18.21ab: यो.न.अध्यगमद्.भवेषु.सारम्.बुद्ध्वा.पुष्पम्.उदुम्बरस्य.यद्वत् । Uv_18.21cd: स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥ Uv_18.21Aab: यो.रागम्.udàcchinatty.अशेषम्.बिस.पुष्पम्.इव.जलेरुहम्.विगाह्य । Uv_18.21अच्द्: स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥ Uv_18.21बब्: यो.द्वेषम्.udàchinatty.अशेषम्.बिस.पुष्पम्.इव.जलेरुहम्.विगाह्य । Uv_18.21ब्च्द्: स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥ Uv_18.21चब्: यो.मोहम्.udàchinatty.अशेषम्.बिस.पुष्पम्.इव.जलेरुहम्.विगाह्य । Uv_18.21Ccd: sa.tu.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥ Uv_18.21डब्: यो.मानम्.udàchinatty.अशेषम्.बिस.पुष्पम्.इव.जलेरुहम्.विगाह्य । Uv_18.21ड्च्द्: स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥ Uv_18.21एअब्: यो.लोभम्.udàchinatty.अशेषम्.बिस.पुष्पम्.इव.जलेरुहम्.विगाह्य । Uv_18.21एच्द्: स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥ Uv_18.21Fab: तृष्णाम्.ya;udàchinatty.अशेषम्.बिस.पुष्पम्.इव.जलेरुहम्.विगाह्य । Uv_18.21Fcd: स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.त्व.त्वचम्.पुराणम् ॥ 19 अश्ववर्ग Uv_19.1ab: भद्रो.yathà.अश्वः.कशया.अभिस्पृष्ट.ह्य्.आतापिनः.संविजिताश्.चरेत /[.अभिस्पृष्टो.]? Uv_19.1cd: श्राद्धस्.तथा.शील.गुणैर्.उपेतः.समाहितो.धर्म.विनिश्चयज्ञः । Uv_19.1ef: जित.इन्द्रियः.क्षान्ति.बलैर्.उपेतो.जहाति.सर्वान्.स.bhavàn.अशेषान् ॥ Uv_19.2ab: भद्रो.yathà.अश्वः.कशया.अभिताडित.ह्य्.आतापिनः.संविजिताश्.चरेत /[.अभिताडितो.]? Uv_19.2cd: श्राद्धस्.तथा.शील.गुणैर्.उपेतः.समाहितो.धर्म.विनिश्चयज्ञः । Uv_19.2ef: सम्पन्न.विद्या.चरणः.प्रतिस्मृतस्.तायी.स.सर्वम्.प्रजहाति.दुह्खम् ॥ Uv_19.3ab: यस्य.इन्द्रियाणि.समताम्.gatàni.अश्वो.यथा.सारथिना.सुदान्तः । Uv_19.3cd: प्रहीण.दोषाय.निरास्रवाय.देवा.अपि.तस्मै.स्पृहयन्ति.नित्यम् ॥ Uv_19.4ab: अप्रमत्तः.प्रमत्तेषु.सुप्तेषु.बहु.जागरः । Uv_19.4cd: abala.a÷va;iva.bhadra.अश्वम्.हित्वा.याति.सुमेधसम् । Uv_19.5ab: ह्री.निषेवी.हि.पुरुषः.प्राज्ञो.yaþ.सुसमाहितः । Uv_19.5cd: सर्व.पापम्.जहात्य्.एष.bhadra.अश्वो.हि.कशाम्.इव ॥ Uv_19.6ab: दान्तो.वै.समितिम्.याति.दान्तम्.राजा.अधिरोहति । Uv_19.6cd: दान्तः.श्रेष्ठो.मनुष्याणाम्.यो.अतिवाक्यम्.तितीक्षति ॥[.तितिक्षति.] Uv_19.7ab: यो.hy.अश्वम्.दमयेज्.जान्यम्.आजानेयम्.च.सैन्धवम् । Uv_19.7cd: कुञ्जरम्.वा.महा.नागम्.आत्मा.दान्तस्.ततो.वरम् ॥ Uv_19.7_ab: यच्.च.iha.अश्वतरम्.दमयेद्.आजन्यम्.वा.अपि.सैन्धवम् । Uv_19.7_cd: कुञ्जरम्.वा.महा.नागम्.आत्म.दान्तस्.ततो.वरम् ॥ Uv_19.8ab: न.हि.असौ.तेन.यानेन.ताम्.भूमिम्.अधिगच्छति । Uv_19.8cd: आत्मना.हि.सुदान्तेन.क्षिप्रम्.शान्तिम्.निगच्छति ॥ Uv_19.8_ab: न.हि.तेन.स.यानेन.ताम्.भूमिम्.अभिसम्भवेत् । Uv_19.8_cd: याम्.आत्मना.सुदान्तेन.दान्तो.दान्तेन.गच्छति ॥ Uv_19.8Aab: यच्.च.iha.अश्वतरम्.दमयेद्.आजन्यम्.वा.अपि.सैन्दवम् । Uv_19.8अच्द्: कुञ्जरम्.वा.महा.नागम्.आत्म.दान्तस्.ततो.वरम् ॥ Uv_19.9ab: न.ह्य्.असौ.तेन.यानेन.ताम्.भूमिम्.अधिगच्छति । Uv_19.9cd: आत्मना.हि.सुदान्तेन.सर्वास्.त्यजति.दुर्गतीः ॥ Uv_19.9_ab: न.हि.तेन.स.यानेन.ताम्.भूमिम्.अभिसम्भवेत् । Uv_19.9_cd: याम्.आत्मना.सुदान्तेन.सर्वान्.त्यजत्य्.दुर्गतिः ॥ Uv_19.9Aab: यच्.च.iha.अश्वतरम्.दमयेद्.आजन्यम्.वा.अपि.सैन्धवम् । Uv_19.9अच्द्: कुञ्जरम्.वा.महा.नागम्.आत्म.दान्तस्.ततो.वरम् ॥ Uv_19.10ab: न.ह्य्.असौ.तेन.यानेन.ताम्.भूमिम्.अधिगच्छति । Uv_19.10cd: आत्मना.हि.सुदान्तेन.सर्वम्.छिनत्ति.बन्धनम् ॥ Uv_19.10_ab: न.हि.तेन.स.यानेन.ताम्.भूमिम्.अभिसम्भवेत् । Uv_19.10_cd: याम्.आत्मना.सुदान्तेन.सर्वम्.छिन्दति.बन्धनम् ॥ Uv_19.10Aab: यच्.च.iha.अश्वतरम्.दमयेद्.आजन्यम्.वा.अपि.सैन्धवम् । Uv_19.10अच्द्: कुञ्जरम्.वा.महा.नागम्.आत्म.दान्तस्.ततो.वरम् ॥ Uv_19.11ab: न.ह्य्.असौ.तेन.यानेन.ताम्.भूमिम्.अधिगच्छति । Uv_19.11cd: आत्मना.हि.सुदान्तेन.सर्व.दुह्खात्.प्रमुच्यते ॥ Uv_19.11_ab: न.हि.तेन.स.यानेन.ताम्.भूमिम्.अभिसम्भवेत् । Uv_19.11_cd: याम्.आत्मना.सुदान्तेन.सर्व.दुह्खात्.प्रमुच्यते ॥ Uv_19.11Aab: यच्.च.iha.अश्वतरम्.दमयेद्.आजन्यम्.वा.अपि.सैन्धवम् । Uv_19.11अच्द्: कुञ्जरम्.वा.महा.नागम्.आत्म.दान्तस्.ततो.वरम् ॥ Uv_19.11बब्: न.हि.तेन.स.यानेन.ताम्.भूमिम्.अभिसम्भवेत् । Uv_19.11ब्च्द्: याम्.आत्मना.सुदान्तेन.सर्वाम्.जहाति.सम्पदम् ॥ Uv_19.11चब्: यच्.च.iha.अश्वतरम्.दमयेद्.आजन्यम्.và.api.saindhavam / Uv_19.11Ccd: कुञ्जरम्.वा.महा.नागम्.आत्म.दान्तस्.ततो.वरम् ॥ Uv_19.12ab: न.ह्य्.असौ.तेन.यानेन.ताम्.भूमिम्.अधिगच्छति । Uv_19.12cd: आत्मना.हि.सुदान्तेन.निर्वाणस्य.एव.सो.अन्तिके ॥ Uv_19.12_ab: न.हि.तेन.स.यानेन.ताम्.भूमिम्.अभिसम्भवेत् । Uv_19.12_cd: याम्.आत्मना.सुदान्तेन.निर्वाणस्य.एव.सो.अन्तिके ॥ Uv_19.13ab: आत्मानम्.एव.दमयेद्.bhadra.अश्वम्.इव.सारथिः । Uv_19.13cd: आत्मा.हि.सुदान्तेन.स्मृतिमान्.दुह्ख.पारगः ॥ Uv_19.14ab: आत्मा.एव.ह्य्.आत्मनो.नाथः.आत्मा.शरणम्.आत्मनः । Uv_19.14cd: तस्मात्.सम्यमय.आत्मानम्.bhadra.अश्वम्.इव.सारथिः ॥ 20 क्रोधवर्ग Uv_20.1ab: क्रोधम्.जहेद्.विप्रजहेच्.च.मानम्.सम्योजनम्.सर्वम्.अतिक्रमेत । Uv_20.1cd: तम्.नाम्ने.रूपे.ca;asajyamànam.अकिंचनम्.न.अनुपतन्ति.संगाः ॥ Uv_20.2ab: क्रोधम्.जहेद्.उत्पतितम्.रागम्.जातम्.निवारयेत् । Uv_20.2cd: अविद्याम्.प्रजहेद्.धीरः.सत्य.अभिसमयात्.सुखम् ॥ Uv_20.3ab: क्रोधम्.हत्वा.सुखम्.शेते.क्रोधम्.हत्वा.न.शोचति । Uv_20.3cd: क्रोधस्य.विष.मूलस्य.मधुर.घ्नस्य.भिक्षवः । Uv_20.3ef: वधम्.आर्याः.प्रशंसन्ति.तम्.च.हत्वा.न.शोचति ॥ Uv_20.4ab: यत्.तु.रोचयति.क्रुद्धो.दुष्कृतम्.सुकृतम्.त्व्.इति । Uv_20.4cd: पश्चात्.स.विगते.क्रोधे.स्पृष्ट्वा.अग्निम्.इव.तप्यते ॥ Uv_20.5ab: अह्रीकश्.च.अनवत्रापी.च.अव्रतश्.चैव.रोषणः । Uv_20.5cd: क्रोधेन.ह्य्.अभिभूतस्य.द्वीपम्.न.अस्ति.इह.किंचन ॥ Uv_20.5_ab: अह्रीक्यो.अप्य्.अनवत्रापी.भवति.क्रोधनो.अव्रतः । Uv_20.5_cd: क्रोधेन.च.अभिभूतस्य.न.द्वीपो.भवति.कश्चन ॥ Uv_20.6ab: अबलम्.हि.बलम्.तस्य.यस्य.क्रोधे.बलम्.बलम् । Uv_20.6cd: क्रुद्धस्य.धर्म.हीनस्य.प्रतिपत्तिर्.न.विद्यते ॥ Uv_20.7ab: यस्.त्व्.अयम्.बलवान्.भूत्वा.दुर्बलस्य.तितीक्षति /[.तितिक्षति.] Uv_20.7cd: ताम्.आहुः.परमाम्.क्षान्तिम्.नित्यम्.क्षमति.दुर्बलः ॥ Uv_20.8ab: यः.परेषाम्.प्रभूः.संस्.तु.दुर्बलान्.संतितीक्षति /[.तितिक्षति.] Uv_20.8cd: ताम्.आहुः.परमाम्.क्षान्तिम्.नित्यम्.क्षमति.दुर्बलः ॥ Uv_20.9ab: अत्युक्तो.हि.परैर्.यो.वै.बलवान्.संतितीक्षति /[.तितिक्षति.] Uv_20.9cd: ताम्.आहुः.परमाम्.क्षान्तिम्.नित्यम्.क्षमति.दुर्बलः ॥ Uv_20.10ab: आत्मानम्.च.परम्.चैव.महतो.रक्षते.भयात् । Uv_20.10cd: यः.परम्.kupitam.ज्ञात्वा.स्वयम्.तत्र.उपशाम्यति ॥ Uv_20.11ab: उभयोश्.चरते.सो.अर्थम्.आत्मनस्य.परस्य.च । Uv_20.11cd: यः.परम्.kupitam.ज्ञात्वा.स्वयम्.तत्र.उपशाम्यति ॥ Uv_20.12ab: उभ.अर्थे.चरमाणम्.तम्.ह्य्.आत्मनस्य.परस्य.च । Uv_20.12cd: अबलम्.मन्यते.बालो.धर्मेष्व्.अवविचक्षणः ॥ Uv_20.13ab: जयम्.हि.मन्यते.बालो.वचोभिः.परुषैर्.वदन् । Uv_20.13cd: नित्यम्.इव.जयस्.तस्य.यो.अतिवाक्यम्.तितीक्षति ॥[.तितिक्षति.] Uv_20.14ab: श्रेष्ठस्य.वाक्यम्.क्षमते.भयेन.संरम्भ.हेतोः.सदृशस्य.चैव । Uv_20.14cd: यो.वै.निहीनस्य.वचः.क्षमेत.ताम्.उत्तमाम्.क्षान्तिम्.इह.आहुर्.आर्याः ॥ Uv_20.15ab: क्रुद्धो.वाचम्.न.भाषेत.परिषत्स्व्.अथ.वा.मिथः । Uv_20.15cd: क्रोध.अभिभूतः.पुरुषः.स्वम्.अर्थम्.हि.न.बुध्यते ॥ Uv_20.16ab: सत्यम्.वदेन्.न.च.क्रुध्येद्.दद्याद्.अल्पाद्.अपि.स्वयम् । Uv_20.16cd: स्थानैर्.एभिस्.त्रिभिर्.युक्तो.देवानाम्.अन्तिकम्.व्रजेत् ॥ Uv_20.17ab: शान्तस्य.हि.कुतः.क्रोधो.दान्तस्य.सम.जीविनः । Uv_20.17cd: सम्यग्.आज्ञा.vimuktasya.क्रोधो.न.अस्ति.प्रजानतः ॥ Uv_20.18ab: तस्य.एव.पापम्.भवति.यः.क्रुद्धे.क्रुध्यते.पुनः । Uv_20.18cd: क्रुद्धेष्व्.अक्रुद्धमानस्.तु.संग्रामम्.दुर्जयम्.जयेत् ॥[.अक्रुधमानस्.]? Uv_20.19ab: अक्रोधेन.जयेत्.क्रोधम्.असाधुम्.साधुना.जयेत् । Uv_20.19cd: जयेत्.कदर्यम्.दानेन.सत्येन.त्व्.अनृतम्.जयेत् ॥ Uv_20.20ab: अक्रुद्धस्य.कुतः.क्रोधो.दान्तस्य.सम.जीविनः । Uv_20.20cd: सम्यग्.आज्ञा.vimuktasya.क्रोधस्.तस्य.न.विद्यते ॥ Uv_20.21ab: अक्रोधश्.च.अविहिंसा.च.वसत्य्.आर्येषु.सर्वदा । Uv_20.21cd: सदा.पाप.जने.क्रोधस्.तिष्ठति.पर्वतो.यथा ॥ Uv_20.22ab: यस्.त्व्.इह.उत्पतितम्.क्रोधम्.रथम्.भ्रान्तम्.इव.धारयेत् । Uv_20.22cd: वदामि.सारथिम्.तम्.तु.रश्मि.ग्राहो.अयम्.अन्यथा ॥ 20 उद्दानम् Uv_20: श्रमणो.मार्ग.सत्कारो.द्रोह.स्मृति.प्रकीर्णकः । Uv_20: उदकम्.puùpam.अश्वश्.च.सह.क्रोधेन.ते.दशः ॥ 21 तथागत.वर्ग Uv_21.1ab: सर्व.अभिभूः.सर्वविद्.एव.च.अस्मि.सर्वैश्.च.धर्मैः.सततम्.न.लिप्तः । Uv_21.1cd: सर्वम्.जहः.सर्व.भयाद्.विमुक्तः.स्वयम्.ह्य्.अभिज्ञाय.कम्.उद्दिशेयम् ॥ Uv_21.2ab: कम्.उद्दिशेयम्.त्व्.असमो.ह्य्.अतुल्यः.स्वयम्.प्रवक्ता.ह्य्.अधिगम्य.बोधिम् । Uv_21.2cd: तथागतो.देव.मनुष्य.शास्ता.सर्वज्ञताम्.प्राप्य.बलैर्.उपेतः ॥ Uv_21.3ab: अहम्.हि.लोकेष्व्.अरहन्न्.अहम्.लोकेष्व्.अनुत्तरः.सदेवकेषु.लोकेषु.च.अहम्.मार.अभिभूर्.जिनः ॥ Uv_21.4ab: आचार्यो.मे.न.वै.कश्चित्.सदृशस्.च.न.विद्यते । Uv_21.4cd: एको.अस्मिन्.लोके.सम्बुद्धः.प्राप्तः.सम्बोधिम्.उत्तमाम् ॥ Uv_21.5ab: जिना.हि.màdç÷à.j¤eyà.ये.प्राप्ता.ह्य्.आस्रव.क्षयम् । Uv_21.5cd: जिता.मे.पापका.धर्मास्.ततो.अहम्.उपगा.जिनः ॥ Uv_21.6ab: बाराणसीम्.गमिष्यामि.हनिष्ये.अमृत.दुन्दुभिम् । Uv_21.6cd: धर्म.चक्रम्.प्रवर्तयिष्ये.लोकेष्व्.अप्रतिवर्तितम् ॥ Uv_21.7ab: न.हि.सन्तः.प्रकाश्यन्ते.विदित्वा.लोक.पर्यायम् । Uv_21.7cd: आदेशयन्तो.विरजः.पदम्.शान्त.मनीषिणः ॥ Uv_21.8ab: नदन्ति.इह.महा.वीरः.सद्.धर्मेण.तथागताः । Uv_21.8cd: धर्मेण.नदमानानाम्.के.त्व्.असूयेद्.विजानकाः ॥ Uv_21.9ab: ये.ध्यान.प्रसृता.धीरा.नैष्क्रम्य.उपशमे.रताः । Uv_21.9cd: देवा.अपि.स्पृहयन्त्य्.एषाम्.बुद्धानाम्.श्रीमताम्.सदा ॥ Uv_21.10ab: तेषाम्.देवा.मनुष्याश्.च.सम्बुद्धानाम्.यशस्विनाम् । Uv_21.10cd: spçhayanty.आशु.buddhãnàm.शरीर.अन्तिम.धारिणाम् ॥ Uv_21.11ab: ये.च.अभ्यतीताः.सम्बुद्धा.ये.च.बुद्धा.ह्य्.अनागताः । Uv_21.11cd: यश्.च.अप्य्.एतर्हि.सम्बुद्धो.बहूनाम्.शोक.नाशकः ॥ Uv_21.12ab: सर्वे.सद्.धर्म.गुरवो.व्याहार्षु.विहरन्ति.च । Uv_21.12cd: अथ.अपि.vihariùyanti;eùà.बुद्धेषु.धर्मता ॥ Uv_21.13ab: तस्माद्.इह.आत्म.कामेन.माहात्म्यम्.अभिकाङ्क्षता । Uv_21.13cd: सद्.धर्मो.गुरु.कर्तव्यः.स्मरता.बुद्ध.शासनम् ॥ Uv_21.14ab: न.श्रद्धास्यन्ति.वै.ये.तु.नरा.बुद्धस्य.शासनम् । Uv_21.14cd: व्यसनम्.ते.गमिष्यन्ति.वणिजो.राक्षसीष्व्.इव ॥ Uv_21.15ab: श्रद्धास्यन्ति.तु.ये.नित्यम्.नरा.बुद्धस्य.शासनम् । Uv_21.15cd: स्वस्तिना.ते.गमिष्यन्ति.वालाहेन.एव.वाणिजाः ॥ Uv_21.16ab: तथागतम्.बुद्धम्.इह.स्वयम्भुवम्.द्वौ.वै.वितर्कौ.बहुलम्.समुदाचरेते । Uv_21.16cd: क्षेमस्.तथैव.प्रविवेक.युक्तस्.तमो.नुदम्.पार.गतम्.महर्षिम् ॥ Uv_21.17ab: प्राप्तः.स.च.आर्यो.va÷itàm.अशेषाम्.विश्व.उत्तरः.सर्व.भयाद्.विमुक्तः । Uv_21.17cd: तृष्णा.प्रहीणो.विमलो.निराशश्.च.आलोकयन्.लोक.हिताय.सत्त्वान् ॥ Uv_21.18ab: शैले.यथा.पर्वत.मूर्धनि.स्थितो.यथा.एव.पश्येज्.जनताम्.समन्तात् । Uv_21.18cd: तथा.ह्य्.असौ.धर्म.मयम्.सुमेधाः.प्रासादम्.आरुह्य.समन्त.चक्षुः । Uv_21.18ef: शोक.अभिभूताम्.janatàm.अशोको.अद्राक्षीद्.इमाम्.जाति.जरा.अभिभूताम् ॥ 22 श्रुतवर्ग Uv_22.1ab: साधु.श्रुतम्.सुचरितम्.साधु.च.अप्य्.अनिकेतता । Uv_22.1cd: प्रदक्षिणम्.प्रव्रज्या.च.श्रामण्यस्य.अनुलोमिकम् ॥ Uv_22.2ab: bàlà;iha.अविजानन्तश्.चरन्ति.ह्य्.amarà;iva । Uv_22.2cd: विजानताम्.तु.सद्.धर्मम्.आतुरस्य.एव.शर्वरी ॥ Uv_22.3ab: यथा.ह्य्.अगारम्.सुच्छन्नम्.प्रविश्य.तमसा.स्फुटम् /[.सु.छ्हन्नम्.] Uv_22.3cd: विद्यमानानि.रूपाणि.चक्षुष्मान्.हि.न.पश्यति ॥ Uv_22.4ab: तथैव.इह.नरो.nityam.ज्ञानवान्.अपि.यो.भवेत् । Uv_22.4cd: अश्रुत्वा.न.विजानाति.धर्मान्.कल्याण.पापकान् ॥ Uv_22.5ab: प्रदीपेन.तु.रूपाणि.चक्षुष्मान्.पश्यते.यथा । Uv_22.5cd: एवम्.श्रुत्वा.विजानाति.धर्मान्.कल्याण.पापकान् ॥ Uv_22.6ab: श्रुत्वा.धर्मान्.विजानाति.श्रुत्वा.पापम्.न.सेवते । Uv_22.6cd: श्रुत्वा.ह्य्.अनर्थम्.वर्जयते.श्रुत्वा.प्राप्नोति.निर्वृतिम् ॥ Uv_22.7ab: बहु.श्रुतो.अपि.चेद्.भवति.शीलेषु.त्व्.असमाहितः । Uv_22.7cd: शीलतस्.तम्.विगर्हन्ति.न.अस्य.सम्पद्यते.श्रुतम् ॥ Uv_22.8ab: अल्प.श्रुतो.अपि.चेद्.भवति.शीलेषु.सुसमाहितः । Uv_22.8cd: शीलतस्.तम्.प्रशंसन्ति.तस्य.सम्पद्यते.श्रुतम् ॥ Uv_22.9ab: अल्प.श्रुतो.अपि.चेद्.भवति.शीलेषु.त्व्.असमाहितः । Uv_22.9cd: उभयतस्.तम्.विगर्हन्ति.न.अस्य.सम्पद्यते.व्रतम् ॥ Uv_22.10ab: बहु.श्रुतो.अपि.चेद्.भवति.शीलेषु.सुसमाहितः । Uv_22.10cd: उभयतस्.तम्.प्रशंसन्ति.तस्य.सम्पद्यते.व्रतम् ॥ Uv_22.11ab: बहु.श्रुतम्.धर्म.धरम्.प्राज्ञम्.नित्यम्.समाहितम् । Uv_22.11cd: निष्कम्.जाम्बुनदस्य.एव.कस्.तम्.निन्दितुम्.अर्हति ॥ Uv_22.12ab: ये.मे.रूपेण.मिन्वन्ति.ये.मे.घोषेण.च.अन्वगाः । Uv_22.12cd: छन्द.राग.वश.upetà.न.माम्.जानन्ति.ते.जनाः ॥ Uv_22.12_ab: ये.रूपेण.प्रमिण्वन्ति.माम्.घोषेण.अनुयान्ति.च । Uv_22.12_cd: छन्द.राग.वश.upetà.न.माम्.जानन्ति.ते.जनाः ॥ Uv_22.13ab: आध्यात्मम्.च.न.जानाति.बहिर्धा.तु.विपश्यति । Uv_22.13cd: बहिर्धा.फल.दर्शी.tu.स.वै.घोषेण.नीयते ॥ Uv_22.14ab: आध्यात्मम्.तु.प्रजानाति.बहिर्धा.च.न.पश्यति । Uv_22.14cd: आध्यात्म.फल.दर्शी.tu.स.वै.घोषेण.नीयते ॥ Uv_22.15ab: आध्यात्मम्.च.न.जानान्ति.बहिर्धा.च.न.पश्यति । Uv_22.15cd: उभये.अफल.दर्शी.tu.स.वै.घोषेण.नीयते ॥ Uv_22.16ab: आध्यात्मम्.च.प्रजानाति.बहिर्धा.च.विपश्यति । Uv_22.16cd: स.तु.निह्सरण.प्रज्ञो.na.वै.घोषेण.नीयते ॥ Uv_22.17ab: बहु.शृणोति.श्रोत्रेण.बहू.पश्यति.चक्षुषा । Uv_22.17cd: न.तद्.दृष्टम्.श्रुतम्.धीरः.सर्वम्.श्रद्धातुम्.अर्हति ॥ Uv_22.17_ab: श्रोत्रेण.श्रूयते.बहु.दृश्यते.बहु.चक्षुषा । Uv_22.17_cd: न.तद्.दृष्टम्.श्रुतम्.धीरः.सर्वम्.श्रद्धातुम्.अर्हति ॥ Uv_22.18ab: विज्ञान.साराणि.subhàùitàni.ज्ञातम्.श्रुतम्.चैव.समाधि.सारम् । Uv_22.18cd: न.तस्य.विज्ञान.श्रुतम्.महा.अर्थम्.यः.साहसो.भवति.नरः.प्रमत्तः ॥ Uv_22.19ab: धर्मे.तु.ये.ह्य्.आर्य.निवेदिते.रतास्.तदा.चरन्ते.वचसा.यदा.आहुः । Uv_22.19cd: ते.क्षान्ति.सौरत्य.समाधि.गोचराः.श्रुतस्य.बुद्धेर्.अपि.सारम्.अध्यगुः ॥ 23 आत्मवर्ग Uv_23.1ab: सुभाषितस्य.शिक्षेत.श्रमण.उपासनस्य.च । Uv_23.1cd: एक.आसनस्य.च.रहश्.चित्त.व्युपशमस्य.च ॥[.एकासनस्य.] Uv_23.2ab: एक.आसनम्.त्व्.एक.शय्याम्.एक.चर्याम्.अतन्द्रितः । Uv_23.2cd: रमयेच्.च.एकम्.आत्मानम्.वनेष्व्.एकः.सदा.वसेत् ॥ Uv_23.3ab: यः.सहस्रम्.सहस्राणाम्.संग्रामे.द्विषताम्.जयेत् । Uv_23.3cd: यश्.च.आत्मानम्.जयेद्.एकम्.संग्रामो.दुजयः.स.वै ॥ Uv_23.4ab: आत्मा.ह्य्.अस्य.जितः.श्रेयान्.यच्.च.इयम्.इतराः.प्रजाः /[यच्.चेयम्.] Uv_23.4cd: आत्म.दान्तस्य.पुरुषस्य.नित्यम्.संवृत.चारिणः ॥ Uv_23.5ab: न.देवा.न.अपि.गन्धर्वा.न.मारो.ब्राह्मणा.सह । Uv_23.5cd: जितस्य.अपजितम्.कुर्युस्.तथा.प्राज्ञस्य.भिक्षुणः ॥ Uv_23.6ab: आत्मानम्.एव.प्रथमम्.प्रतिरूपे.निवेशयेत् । Uv_23.6cd: ततो.अन्यम्.अनुशासीत.............यथा.ह्य्.अः. ॥ Uv_23.7ab: आत्मानम्.एव.प्रथमम्.प्रतिरूपे.निवेशयेत् । Uv_23.7cd: ततो.अन्यम्.अनुशासीत.न.क्लिश्येत.हि.पण्डितः ॥ Uv_23.8ab: आत्मानम्.हि.तथा.कुर्यात्.शासीत.अन्यम्.यथा.स्वयम् । Uv_23.8cd: सुदान्तो.बत.मे.नित्यम्.आत्मा.स.हि.सुदुर्दमः ॥ Uv_23.9ab: आत्मानम्.हि.तथा.कुर्यात्.शासीत.अन्यम्.यथा.स्वयम् । Uv_23.9cd: आत्मा.दान्तो.मया.नित्यम्.आत्म.दान्तो.हि.पण्डितः ॥ Uv_23.10ab: आत्मनो.अर्थम्.पर.अर्थेन.बहुना.अपि.न.हापयेत् । Uv_23.10cd: आत्म.अर्थम्.paramam.ज्ञात्वा.स्वक.अर्थ.परमो.भवेत् ॥ Uv_23.11ab: आत्मा.त्व्.इह.आत्मनो.नाथः.को.नु.नाथः.परो.भवेत् । Uv_23.11cd: आत्मना.हि.सुदान्तेन.नाथम्.लभति.पण्डितः ॥ Uv_23.12ab: आत्मा.त्व्.इह.आत्मनो.नाथः.को.नु.नाथः.परो.भवेत् । Uv_23.12cd: आत्मना.हि.सुदान्तेन.अर्थम्.लभति.पण्डितः ॥ Uv_23.13ab: आत्मा.त्व्.इह.आत्मनो.नाथः.को.नु.नाथः.परो.भवेत् । Uv_23.13cd: आत्मना.हि.सुदान्तेन.धर्मम्.लभति.पण्डितः ॥ Uv_23.14ab: आत्मा.त्व्.इह.आत्मनो.नाथः.को.नु.नाथः.परो.भवेत् । Uv_23.14cd: आत्मना.हि.सुदान्तेन.यशो.labhati.पण्डितः ॥ Uv_23.15ab: आत्मा.त्व्.इह.आत्मनो.नाथः.को.नु.नाथः.परो.भवेत् । Uv_23.15cd: आत्मना.हि.सुदान्तेन.कीर्तिम्.लभति.पण्डितः ॥ Uv_23.16ab: आत्मा.त्व्.इह.आत्मनो.नाथः.को.नु.नाथः.परो.भवेत् । Uv_23.16cd: आत्मना.हि.सुदान्तेन.सुखाम्.लभति.पण्डितः ॥ Uv_23.17ab: आत्मा.त्व्.इह.आत्मनो.नाथः.को.नु.नाथः.परो.भवेत् । Uv_23.17cd: आत्मना.हि.सुदान्तेन.स्वर्गम्.लभति.पण्डितः ॥ Uv_23.18ab: आत्मा.त्व्.इह.आत्मनो.नाथः.को.नु.नाथः.परो.भवेत् । Uv_23.18cd: आत्मना.हि.सुदान्तेन.चिरम्.स्वर्गे.प्रतिष्ठति ॥ Uv_23.19ab: आत्मा.त्व्.इह.आत्मनो.नाथः.को.नु.नाथः.परो.भवेत् । Uv_23.19cd: आत्मना.हि.सुदान्तेन.प्रज्ञाम्.लभति.पण्डितः ॥ Uv_23.20ab: आत्मा.त्व्.इह.आत्मनो.नाथः.को.नु.नाथः.परो.भवेत् । Uv_23.20cd: आत्मना.हि.sudàntena.ज्ञाति.मध्ये.विरोचते ॥ Uv_23.21ab: आत्मा.त्व्.इह.आत्मनो.नाथः.को.नु.नाथः.परो.भवेत् । Uv_23.21cd: आत्मना.हि.सुदान्तेन.शोक.मध्ये.न.शोचति ॥ Uv_23.22ab: आत्मा.त्व्.इह.आत्मनो.नाथः.को.नु.नाथः.परो.भवेत् । Uv_23.22cd: आत्मना.हि.सुदान्तेन.सर्वम्.छिन्दति.बन्धनम् ॥ Uv_23.23ab: आत्मा.त्व्.इह.आत्मनो.नाथः.को.नु.नाथः.परो.भवेत् । Uv_23.23cd: आत्मना.हि.सुदान्तेन.सर्वास्.त्यजति.दुर्गतीः ॥ Uv_23.24ab: आत्मा.त्व्.इह.आत्मनो.नाथः.को.नु.नाथः.परो.भवेत् । Uv_23.24cd: आत्मना.हि.सुदान्तेन.सर्व.दुह्खात्.प्रमुच्यते ॥ Uv_23.25ab: आत्मा.त्व्.इह.आत्मनो.नाथः.को.नु.नाथः.परो.भवेत् । Uv_23.25cd: आत्मना.हि.सुदान्तेन.निर्वाणस्य.एव.सो.अन्तिके ॥ 24 पेयालवर्ग Uv_24.1ab: यच्.च.गाथा.शतम्.भाषेद्.अनर्थ.पद.संहितम् । Uv_24.1cd: एकम्.अर्थ.पदम्.श्रेयो.यत्.श्रुत्वा.ह्य्.उपशाम्यति ॥ Uv_24.2ab: यच्.च.गाथा.शतम्.भाषेद्.अधर्म.पद.संहितम् । Uv_24.2cd: एकम्.धर्म.पदम्.श्रेयो.यत्.श्रुत्वा.ह्य्.उपशाम्यति ॥ Uv_24.3ab: यच्.च.वर्ष.शतम्.जीवेद्.दुह्शीलो.ह्य्.असमाहितः । Uv_24.3cd: एक.अहम्.जीवितम्.श्रेयः.सदा.शीलवतः.शुचेः ॥ Uv_24.4ab: यच्.च.वर्ष.शतम्.जीवेद्.दुष्प्रज्ञो.hy.असमाहितः । Uv_24.4cd: एक.अहम्.जीवितम्.श्रेयः.प्राज्ञस्य.ध्यायिनः.सदा ॥ Uv_24.5ab: यच्.च.वर्ष.शतम्.जीवेत्.कुसीदो.हीन.वीर्यवान् । Uv_24.5cd: एक.अहम्.जीवितम्.श्रेयो.वीर्यम्.आरभतो.दृढम् ॥ Uv_24.6ab: यच्.च.वर्ष.शतम्.जीवेद्.अपश्यन्न्.उदय.व्ययम् । Uv_24.6cd: एक.अहम्.जीवितम्.श्रेयः.पश्यतो.ह्य्.उदय.व्ययम् ॥ Uv_24.7ab: यच्.च.वर्ष.शतम्.जीवेद्.अपश्यन्.वेदना.क्षयम् । Uv_24.7cd: एक.अहम्.जीवितम्.श्रेयः.पश्यतो.वेदना.क्षयम् ॥ Uv_24.8ab: यच्.च.वर्ष.शतम्.जीवेद्.अपश्यन्न्.आस्रव.क्षयम् । Uv_24.8cd: एक.अहम्.जीवितम्.श्रेयः.पश्यतो.ह्य्.आस्रव.क्षयम् ॥ Uv_24.9ab: यच्.च.वर्ष.शतम्.जीवेद्.अपश्यन्न्.अचलम्.पदम् । Uv_24.9cd: एक.अहम्.जीवितम्.श्रेयः.पश्यतो.ह्य्.अचलम्.पदम् ॥ Uv_24.10ab: यच्.च.वर्ष.शतम्.जीवेद्.अपश्यन्न्.अच्युतम्.पदम् । Uv_24.10cd: एक.अहम्.जीवितम्.श्रेयः.पश्यतो.ह्य्.अच्युतम्.पदम् ॥ Uv_24.11ab: यच्.च.वर्ष.शतम्.जीवेद्.अपश्यन्न्.अरजः.पदम् । Uv_24.11cd: एक.अहम्.जीवितम्.श्रेयः.पश्यतो.ह्य्.अरजः.पदम् ॥ Uv_24.12ab: यच्.च.वर्ष.शतम्.जीवेद्.अपश्यन्.विरजः.पदम् । Uv_24.12cd: एक.अहम्.जीवितम्.श्रेयः.पश्यतो.विरजः.पदम् ॥ Uv_24.13ab: यच्.च.वर्ष.शतम्.जीवेद्.अपश्यन्.दुर्दृशम्.पदम् । Uv_24.13cd: एक.अहम्.जीवितम्.श्रेयः.पश्यतो.दुर्दृशम्.पदम् ॥ Uv_24.14ab: यच्.च.वर्ष.शतम्.जीवेद्.अपश्यन्न्.उत्तमम्.पदम् । Uv_24.14cd: एक.अहम्.जीवितम्.श्रेयः.पश्यतो.ह्य्.उत्तमम्.पदम् ॥ Uv_24.15ab: यच्.च.वर्ष.शतम्.जीवेद्.अपश्यन्न्.अमृतम्.पदम् । Uv_24.15cd: एक.अहम्.जीवितम्.श्रेयः.पश्यतो.ह्य्.अमृतम्.पदम् ॥ Uv_24.16ab: यच्.च.वर्ष.शतम्.पूर्णम्.अग्निम्.परिचरेद्.वने । Uv_24.16cd: यच्.च.एकम्.भावित.आत्मानम्.मुहूर्तम्.अपि.पूजयेत् । Uv_24.16ef: सा.तस्य.पूजना.श्रेष्ठा.न.तद्.वर्ष.शतम्.हुतम् ॥ Uv_24.17ab: मासे.मासे.कुश.agreõa.यो.हि.भुञ्जीत.भोजनम् । Uv_24.17cd: न.तद्.बुद्धे.प्रसादस्य.कलाम्.अर्घति.षोडशीम् ॥ Uv_24.18ab: मासे.मासे.कुश.agreõa.यो.हि.भुञ्जीत.भोजनम् । Uv_24.18cd: न.तद्.धर्मे.प्रसादस्य.कलाम्.अर्घति.षोडशीम् ॥ Uv_24.19ab: मासे.मासे.कुश.agreõa.यो.हि.भुञ्जीत.भोजनम् । Uv_24.19cd: न.तद्.संघे.प्रसादस्य.कलाम्.अर्घति.षोडशीम् ॥ Uv_24.20ab: मासे.मासे.कुश.agreõa.यो.हि.भुञ्जीत.भोजनम् । Uv_24.20cd: न.तत्.शीले.प्रसादस्य.कलाम्.अर्घति.षोडशीम् ॥ Uv_24.20Aab: मासे.मासे.कुश.agreõa.यो.हि.भुञ्जीत.भोजनम् । Uv_24.20अच्द्: न.तम्.मैत्रस्य.चित्तस्य.कलाम्.अर्घति.षोडशीम् ॥ Uv_24.20बब्: मासे.मासे.कुश.agreõa.यो.हि.भुञ्जीत.भोजनम् । Uv_24.20ब्च्द्: न.तत्.सत्त्व.अनुकम्पायाः.कलाम्.अर्घति.षोडशीम् ॥ Uv_24.20चब्: मासे.मासे.कुश.agreõa.यो.हि.भुञ्जीत.bhojanam । Uv_24.20Ccd: na.tat.प्राण.अनुकम्पायाः.कलाम्.अर्घति.षोडशीम् ॥ Uv_24.20डब्: मासे.मासे.कुश.agreõa.यो.हि.भुञ्जीत.भोजनम् । Uv_24.20ड्च्द्: न.तद्.भूत.अनुकम्पायाः.कलाम्.अर्घति.षोडशीम् ॥ Uv_24.20एअब्: मासे.मासे.कुश.agreõa.यो.हि.भुञ्जीत.भोजनम् । Uv_24.20एच्द्: न.तत्.स्वाख्यात.धर्मस्य.कलाम्.अर्घति.षोडशीम् ॥ Uv_24.21ab: मासे.मासे.सहस्रेण.यो.यजेत.समा.शतम् । Uv_24.21cd: न.तद्.बुद्धे.प्रसादस्य.कलाम्.अर्घति.षोडशीम् ॥ Uv_24.22ab: मासे.मासे.सहस्रेण.यो.जयेत.समा.शतम् । Uv_24.22cd: न.तद्.धर्मे.प्रसादस्य.कलाम्.अर्घति.षोडशीम् ॥ Uv_24.23ab: मासे.मासे.सहस्रेण.यो.यजेत.समा.शतम् । Uv_24.23cd: न.तद्.संघे.प्रसादस्य.कलाम्.अर्घति.षोडशीम् ॥ Uv_24.24ab: मासे.मासे.सहस्रेण.यो.यजेत.समा.शतम् । Uv_24.24cd: न.तत्.शीले.प्रसादस्य.कलाम्.अर्घति.षोडशीम् ॥ Uv_24.25ab: मासे.मासे.सहस्रेण.यो.यजेत.समा.शतम् । Uv_24.25cd: न.तम्.मैत्रस्य.चित्तस्य.कलाम्.अर्घति.षोडशीम् ॥ Uv_24.26ab: मासे.मासे.सहस्रेण.यो.यजेत.समा.शतम् । Uv_24.26cd: न.तद्.सत्त्व.अनुकम्पायाः.कलाम्.अर्घति.षोडशीम् ॥ Uv_24.27ab: मासे.मासे.सहस्रेण.यो.यजेत.समा.शतम् । Uv_24.27cd: न.तत्.प्राण.अनुकम्पायाः.कलाम्.अर्घति.षोडशीम् ॥ Uv_24.28ab: मासे.मासे.सहस्रेण.यो.यजेत.समा.शतम् । Uv_24.28cd: न.तद्.भूत.अनुकम्पायाः.कलाम्.अर्घति.षोडशीम् ॥ Uv_24.29ab: मासे.मासे.सहस्रेण.यो.यजेत.समा.शतम् । Uv_24.29cd: न.तत्.स्वाख्यात.धर्मस्य.कलाम्.अर्घति.षोडशीम् ॥ Uv_24.30ab: यत्.किंचिद्.इष्टम्.च.हुतम्.च.लोके.संवत्सरम्.यजति.पुण्य.प्रेक्षी । Uv_24.30cd: सर्वम्.पि.तम्.न.चतुर्.भागम्.एति.अभिवादनम्.त्व्.ऋज्जु.गतेषु.श्रेयः ॥ 25 मित्रवर्ग Uv_25.1ab: अश्राद्धेभिः.कदर्येभिः.पिषुनैर्.विभूति.नन्दिभिः । Uv_25.1cd: साख्यम्.कुर्वीत.न.प्राज्ञः.संगतिः.पापैर्.हि.पापिका ॥ Uv_25.2ab: श्राद्धेभिः.पेशलेभिश्.च.शीलवद्भिर्.बहु.श्रुतैः । Uv_25.2cd: साख्यम्.कुर्वीत.सप्रज्ञः.संगतिर्.भद्रैर्.हि.भद्रिका ॥? Uv_25.3ab: न.भजेत्.पापकम्.मित्रम्.न.भजेत्.पुरुष.अधमम् । Uv_25.3cd: भजेत.मित्रम्.कल्याणम्.भजेद्.उत्तम.पूरुषम् ॥ Uv_25.4ab: अद्धा.नराः.सेवितव्याः.श्रुत.आढ्याः.स्थान.चिन्तकाः । Uv_25.4cd: तेषाम्.हि.श्रुत्वा.तु.सुभाषितानि.विना.अपि.तेभ्यो.लभते.विशेषम् ॥ Uv_25.5ab: हीयति.पुरुषो.निहीन.सेवी.न.तु.खलु.हायेत.तुल्य.सेवी । Uv_25.5cd: श्रेष्ठम्.उपगतो.ह्य्.उपैति.श्रैष्ठ्यम्.तस्मात्.श्रेष्ठम्.इह.आत्मनो.भजेत ॥ Uv_25.6ab: श्रेयो.हि.लभते.नित्यम्.यः.श्रेष्ठान्.उपसेवते । Uv_25.6cd: प्रज्ञया.च.उत्तमतमान्.शीलेन.उपशमेन.च ॥ Uv_25.7ab: पूति.मत्स्यान्.कुश.agreõa.यो.नरो.ह्य्.उपनह्यते । Uv_25.7cd: कुशा.api.पूतिका.वान्ति.ह्य्.एवम्.पाप.उपसेवनाः ॥ Uv_25.8ab: तगरम्.पलाश.pattreõa.यो.नरो.ह्य्.उपनह्यति । Uv_25.8cd: पत्त्राण्य्.अपि.सुगन्धीनि.सद्.एवम्.संगमात्.सताम् ॥ Uv_25.9ab: अकुर्वन्न्.अपि.पापानि.कुर्वाणम्.उपसेवते । Uv_25.9cd: शङ्कितो.भवति.पापस्य.अवर्णश्.च.अस्य.वर्धते ॥ Uv_25.10ab: संसेवमानः.पापो.हि.संस्पृष्टः.संस्पृशेत्.परान् । Uv_25.10cd: शरो.लिप्तः.कलापस्थान्.अलिप्तान्.उपलिम्पति । Uv_25.10ef: उपलेप.भयाद्.धीरो.न.एव.पाप.सखा.भवेत् ॥ Uv_25.11ab: यादृशम्.कुरुते.मित्रम्.यादृशम्.च.उपसेवते । Uv_25.11cd: न.चिरात्.तादृशो.bhavati.संसेवा.ह्य्.अस्य.तादृशी ॥ Uv_25.12ab: तस्मात्.फल.पुटस्य.एव.दृष्ट्वा.सम्पाकम्.आत्मनः । Uv_25.12cd: असन्तो.न.उपसेवेत.सन्तः.सेवेत.पण्डितः ॥ Uv_25.13ab: यावज्.जीवम्.पि.चेद्.बालः.पण्डितान्.पर्युपासते । Uv_25.13cd: न.स.धर्मम्.विजानाति.दर्वी.सूप.रसान्.इव ॥ Uv_25.14ab: मुहूर्तम्.अपि.सप्रज्ञः.पण्डितान्.पर्युपासते । Uv_25.14cd: स.वै.धर्मम्.विजानाति.जिह्वा.सूप.रसान्.इव ॥ Uv_25.15ab: यावज्.जीवम्.पि.चेद्.बालः.पण्डितान्.पर्युपासते । Uv_25.15cd: न.स.धर्मम्.विजानाति.प्रज्ञा.hy.अस्य.न.विद्यते ॥ Uv_25.16ab: मुहूर्तम्.अपि.सप्रज्ञः.पण्डितान्.पर्युपासते । Uv_25.16cd: स.वै.धर्मम्.विजानाति.प्रज्ञा.tasya.हि.विद्यते ॥ Uv_25.17ab: यावज्.जीवम्.पि.चेत्.बालः.पण्डितान्.पर्युपासते । Uv_25.17cd: न.स.धर्मम्.विजानाति.सम्यक्.सम्बुद्ध.देशितम् ॥ Uv_25.18ab: मुहूर्तम्.अपि.सप्रज्ञः.पण्डितान्.पर्युपासते । Uv_25.18cd: स.वै.धर्मम्.विजानाति.सम्यक्.सम्बुद्ध.देशितम् ॥ Uv_25.19ab: एकम्.अर्थ.पदम्.प्रोक्तम्.पण्डितस्य.अर्थ.कारकम् । Uv_25.19cd: बालस्य.तु.न.कृत्याय.स्यात्.सर्वम्.बुद्ध.भाषितम् ॥ Uv_25.20ab: बालः.पद.सहस्रेण.पदम्.एकम्.न.बुध्यते । Uv_25.20cd: पदेन.एकेन.मेधावी.पदानाम्.विन्दते.शतम् ॥ Uv_25.21ab: अमित्रः.पण्डितः.श्रेयान्.न.तु.बालो.अनुकम्पकः । Uv_25.21cd: बालो.अनुकम्पमानो.हि.नरकान्.उपकर्षति ॥ Uv_25.22ab: यो.जानीयाद्.अहम्.bàla;iti.बालः.स.पण्डितः । Uv_25.22cd: बालः.पण्डित.मानी.तु.bàla;eva.निरुच्यते ॥ Uv_25.23ab: यच्.च.बालः.प्रशंसेत.यच्.च.निन्देत.पण्डितः । Uv_25.23cd: निन्दा.तु.पण्डितात्.श्रेष्ठा.न.तु.बालात्.प्रशंसना ॥ Uv_25.24ab: बालम्.न.पश्येत्.शृणुयान्.न.च.नो.तेन.संवसेत् । Uv_25.24cd: दुह्खो.बालैर्.हि.संवासो.ह्य्.अमित्रेण.एव.सर्वशः । Uv_25.24ef: धीरैस्.तु.सुख.saüvàso.ज्ञातीनाम्.इव.संगमः ॥ Uv_25.25ab: धीरम्.प्राज्ञम्.निषेवेत.शीलवन्तम्.बहु.श्रुतम् । Uv_25.25cd: धौरेयम्.जव.सम्पन्नम्.चन्द्रम्.तारा.gaõà;iva ॥[.धैरेयम्.]? 26 निर्वाणवर्ग Uv_26.1ab: कूर्मो.यथा.अङ्गानि.स्वके.कपाले.समादधीत.आत्म.वितर्कितानि । Uv_26.1cd: अनिह्श्रितो.ह्य्.अन्यम्.अहेठयानः.परिनिर्वृतो.न.अपवदेत.कंचित् ॥ Uv_26.2ab: क्षान्तिः.परमम्.तपस्.तितीक्षा.निर्वाणम्.परमम्.वदन्ति.बुद्धाः /[.तितिक्षा.] Uv_26.2cd: न.हि.प्रव्रजितः.पर.उपतापी.श्रमणो.भवति.परम्.विहेठयन्.वै ॥ Uv_26.3ab: मा.कंचित्.परुषम्.ब्रूथः.प्रोक्ताः.प्रतिवदन्ति.तम् । Uv_26.3cd: दुह्खा.हि.संरम्भ.कथाः.प्रतिदण्डम्.स्पृशन्ति.हि ॥ Uv_26.4ab: यद्.ईरयसि.ह.आत्मानम्.कंसी.इव.उपहता.सदा । Uv_26.4cd: जाति.मरण.संसारम्.चिरम्.ह्य्.अनुभविष्यसि ॥ Uv_26.5ab: न.त्व्.ईरयसि.ह.आत्मानम्.कंसिर्.न.उपहता.यथा । Uv_26.5cd: एष.प्राप्तो.असि.निर्वाणम्.संरम्भस्.ते.न.विद्यते ॥ Uv_26.6ab: आरोग्य.परमा.लाभा.संतुष्टि.परमम्.धनम् । Uv_26.6cd: विश्वास.परमम्.मित्रम्.निर्वाण.परमम्.सुखम् ॥ Uv_26.7ab: क्षुधा.परम.रोगाणाम्.संस्कारा.दुह्खम्.एव.तु /[.परमा.]? Uv_26.7cd: etaj.ज्ञात्वा.यथा.भूतम्.निर्वाण.परमो.भवेत् ॥ Uv_26.8ab: अल्पकाः.सुगतिम्.यान्ति.बहवो.यान्ति.दुर्गतिम् ॥ Uv_26.8cd: etaj.ज्ञात्वा.यथा.भूतम्.निर्वाण.परमो.भवेत् ॥ Uv_26.9ab: सहेतुम्.सुगतिम्.यान्ति.सहेतुम्.यान्ति.दुर्गतिम् । Uv_26.9cd: सहेतुम्.परिनिर्वान्ति.ह्य्.एवम्.एतत्.सहेतुकम् ॥ Uv_26.10ab: गतिर्.मृगाणाम्.प्रवणम्.आकाशम्.पक्षिणाम्.गतिः । Uv_26.10cd: धर्मो.गतिर्.विभागीनाम्.निर्वाणम्.त्व्.अर्हताम्.गतिः ॥ Uv_26.10Aab: ....... / Uv_26.10अच्द्: ....... / Uv_26.10बब्: ..........न.संवसेत् । Uv_26.10ब्च्द्: ................... / Uv_26.11ab: न.हि.इदम्.हीन.वीर्येण.मन्देन.अप्य्.अविजानता । Uv_26.11cd: निर्वाणम्.शक्यम्.अधिगन्तुम्.सर्व.ग्रन्थ.प्रदालनम् ॥ Uv_26.11Aab: ..तः.कामेषु.नि............ / Uv_26.11अच्द्: ........................... / Uv_26.12ab: सिञ्च.भिक्षोर्.इमाम्.नावम्.सिक्ता.लघ्वी.भविष्यति । Uv_26.12cd: हित्वा.रागम्.च.दोषम्.च.ततो.निर्वाणम्.एष्यसि ॥ Uv_26.13ab: अभूत्.पूर्वे.ततो.न.अभून्.न.अभूत्.पूर्वे.ततो.ह्य्.अभूत् । Uv_26.13cd: न.च.अभून्.न.भविष्यति.न.वा.अप्य्.एतर्हि.विद्यते ॥ Uv_26.14ab: दुर्दृशम्.सत्यम्.अचलम्.सुदृशम्.प्रतिविध्यतः । Uv_26.14cd: तृष्णा.क्षयम्.पश्यतो.हि.दुह्खस्य.अन्तो.निरुच्यते ॥ Uv_26.15ab: छित्त्वा.तृष्णाम्.प्रशाम्य.इह.रजः.सर्वम्.समाहितः । Uv_26.15cd: विशोषयित्वा.सरिताम्.दुह्खस्य.अन्तो.निरुच्यते ॥ Uv_26.16ab: भित्त्वा.कायम्.च.संज्ञाम्.च.वेदनाम्.व्युपशाम्य.च । Uv_26.16cd: विज्ञान.अस्त.गमम्.लब्ध्वा.दुह्खस्य.अन्तो.निरुच्यते ॥ Uv_26.17ab: दृष्टे.तु.दृष्ट.मात्रेण.श्रुते.च.श्रुत.मात्रता । Uv_26.17cd: मते.तथैव.विज्ञाते.दुह्खस्य.अन्तो.निरुच्यते ॥ Uv_26.18ab: एने.मेमे.तथा.दप्फे.दडप्फे.च.इति.बुध्यतः । Uv_26.18cd: सर्वस्माद्.विरतिः.पापाद्.दुह्खस्य.अन्तो.निरुच्यते ॥ Uv_26.19ab: माशा.tuùà.संशमा.च.सर्वत्र.विरडी.तथा । Uv_26.19cd: सर्वस्माद्.विरतिः.पापाद्.दुह्खस्य.अन्तो.निरुच्यते ॥ Uv_26.20ab: अनिह्श्रितस्य.अचलितम्.प्रस्रब्धिश्.च.इह.विद्यते । Uv_26.20cd: न.गतिर्.न.च्युतिश्.चैव.दुह्खस्य.अन्तो.निरुच्यते ॥ Uv_26.21ab: अजाते.सति.जातस्य.वदेन्.निह्सरणम्.सदा । Uv_26.21cd: असंस्कृतम्.च.सम्पश्यन्.संस्कृतात्.परिमुच्यते ॥ Uv_26.22ab: जातम्.भूतम्.समुत्पन्नम्.कृतम्.संस्कृतम्.अध्रुवम् । Uv_26.22cd: जरा.मरण.संघातम्.मोष.धर्म.प्रलोपनम् । Uv_26.22ef: आहार.नेत्री.प्रभवम्.न.अलम्.तद्.अभिनन्दितुम् ॥ Uv_26.23ab: तस्य.निह्ह्सरणम्.शान्तम्.अतर्क.अवचरम्.पदम् /[.अतर्कावचरम्.] Uv_26.23cd: निरोधो.दुह्ख.धर्माणाम्.संस्कार.उपशमम्.सुखम् ॥ Uv_26.24ab: अभिजानाम्य्.अहम्.स्थानम्.यत्र.भूतम्.न.विद्यते । Uv_26.24cd: न.आकाशम्.न.च.विज्ञानम्.न.सूर्यश्.चन्द्रमा.न.च ॥ Uv_26.25ab: न.एव.अगतिर्.न.च.गतिर्.न.उपपत्तिश्.च्युतिर्.न.च । Uv_26.25cd: अप्रतिष्ठम्.अनालम्बम्.दुह्ख.अन्तः.स.निरुच्यते ॥ Uv_26.26ab: यत्र.न.आपो.न.पृथिवी.तेजो.वायुर्.न.गाहते । Uv_26.26cd: न.तत्र.शुक्ला.द्योतन्ति.तमस्.तत्र.न.विद्यते ॥ Uv_26.27ab: न.तत्र.चन्द्रमा.भाति.न.आदित्यो.वै.प्रकाश्यते । Uv_26.27cd: यथा.त्व्.इह.आत्मना.वेत्ति.मुनिर्.मौनेयम्.आत्मनः । Uv_26.27ef: अथ.रूपाद्.अरूपाच्.च.सर्व.दुह्खात्.प्रमुच्यते ॥ Uv_26.28ab: निष्ठा.गतो.ह्य्.असंत्रासी.न.विकन्थी.न.कौकृतिः /[.विकण्ठी.]? Uv_26.28cd: अच्छेत्ता.भव.शल्यानाम्.अन्तिमो.अस्य.समुच्छ्रयः ॥ Uv_26.29ab: एषा.हि.परमा.निष्ठा.शान्तम्.पदम्.अनुत्तरम् । Uv_26.29cd: क्षयः.सर्व.निमित्तानाम्.प्रदान.पदम्.अच्युतम् ॥ Uv_26.30ab: तुल्यम्.अतुल्यम्.च.सम्भवम्.भव.संस्कारम्.अवासृजन्.मुनिः । Uv_26.30cd: आध्यात्म.रतः.समाहितो.ह्य्.अभिनत्.कोशम्.इव.अण्ड.सम्भवम् ॥ Uv_26.31ab: जयते.दानम्.धर्म.दानम्.च.सर्वम्.जयते.रतिम्.धर्म.रतिंश्.च.सर्वाम् । Uv_26.31cd: जयते.बलम्.क्षान्ति.बलम्.च.सर्वम्.जयते.सुखम्.सर्व.तृष्णा.निरोधः ॥ Uv_26.31_ab: सर्वम्.दानम्.धर्म.दानम्.जिनाति.सर्वाम्.रतिम्.धर्म.रतिम्.जिनाति । Uv_26.31_cd: सर्वम्.बलम्.क्षान्ति.बलम्.जिनाति.तृष्णा.क्षयः.सर्व.सुखम्.जिनाति ॥ 27 पश्यवर्ग Uv_.27.1ab: सुपश्यम्.पर.वद्यम्.स्याद्.आत्म.वद्यम्.तु.दुर्दृशम् । Uv_.27.1cd: परः.परस्य.वद्यानि.तु.उत्पुनाति.बुसम्.यथा ॥ Uv_.27.2ab: पर.वद्य.अनुदर्शिनो.नित्य.अवध्यान.संज्ञिनः । Uv_.27.2cd: वामा.धर्माः.प्रवर्धन्ते.स.ह्य्.आराद्.धर्म.दर्शनात् ॥ Uv_.27.3ab: अह्रीकेन.सुजीवम्.स्यात्.काक.शूरेण.ध्वाङ्क्षिणा । Uv_.27.3cd: प्रस्कन्दिना.प्रगल्भेन.संक्लिष्टम्.त्व्.इह.जीवते ॥ Uv_.27.4ab: ह्रीमता.त्व्.इह.दुर्जीवम्.नित्यम्.शुचि.गवेषिणा । Uv_.27.4cd: सुलीनेन.अप्रगल्भेन.शुद्ध.आजीवेन.पश्यता ॥ Uv_.27.5ab: अन्ध.भूतो.ह्य्.अयम्.लोकस्.तनुको.अत्र.विपश्यतः । Uv_.27.5cd: शकुन्तो.जाल.मुक्तैव.ह्य्.अल्पम्.स्वर्गेषु.मोदते ॥ Uv_.27.6ab: मोष.सम्बन्धनो.लोको.भव्य.råpa;iva.दृश्यते । Uv_.27.6cd: उपधी.बन्धना.बालास्.तमसा.परिवारिताः । Uv_.27.6ef: असत्.सद्.इव.दृश्यते.पश्यतो.न.अस्ति.किंचनम् ॥ Uv_.27.7ab: अहम्.कार.सृता.मर्त्याः.पर.कार.उपसंहिताः । Uv_.27.7cd: एतद्.एके.न.जानन्ति.पश्यन्ति.न.हि.शल्यतः ॥ Uv_.27.8ab: एतत्.तु.शल्यम्.प्रतियत्य.पश्यतो.ह्य्.अध्यवसिता.यत्र.प्रजाः.प्रसक्ताः । Uv_.27.8cd: अहम्.करोमि.इति.न.तस्य.हिंस्यात्.परः.करोति.इति.न.तस्य.हिंस्यात् ॥ Uv_.27.9ab: मान.उपेतो.ह्य्.अयम्.लोको.मान.सक्तः.सदा.स्थितः । Uv_.27.9cd: दृष्टिभिश्.चैव.संरब्धः.संसारम्.न.अतिवर्तते ॥ Uv_.27.10ab: यत्.प्राप्तम्.यच्.च.प्राप्तव्यम्.रजः.कीर्णम्.इदम्.द्वयम् । Uv_.27.10cd: आतुर्यम्.इति.tam.ज्ञात्वा.जह्याद्.विद्वान्.समाहितः ॥ Uv_.27.11ab: शिक्षा.साराश्.च.ये.सत्त्वा.जीविनो.ब्रह्म.जीविनः । Uv_.27.11cd: उपस्थान.रतये.च.sa;eko.अन्तः.प्रकीर्तितः ॥ Uv_.27.12ab: भोक्तव्याः.शुचयः.कामा.न.दोषस्.तेषु.विद्यते । Uv_.27.12cd: ya;evam.दर्शिनो.बाला.द्वितीयो.अन्तः.प्रकीर्तितः ॥ Uv_.27.13ab: एताव्.अन्ताव्.अनज्ञाय.त्व्.अतिलीयन्ति.बालिशः । [.अनज्ञाय.]? Uv_.27.13cd: अपरे.त्व्.अतिधावन्ति.चक्षुष्मांस्.ताम्.प्रपश्यति ॥ Uv_.27.14ab: एताव्.अन्तौ.विदित्वा.तु.न.अभवंस्.तत्र.ये.बुधाः । Uv_.27.14cd: न.चैव.तेन.मन्यन्ते.वर्त्मस्.तेषाम्.न.विद्यते ॥ Uv_.27.15ab: यथा.बुद्बुदिकाम्.पश्येद्.यथा.पश्येन्.मरीचिकाम् । Uv_.27.15cd: एवम्.लोकम्.अवेक्षम्.वै.मृत्यु.राजम्.न.पश्यति ॥ Uv_.27.16ab: यथा.बुद्बुदिकाम्.पश्येद्.यथा.पश्येन्.मरीचिकाम् । Uv_.27.16cd: एवम्.कायम्.अवेक्षम्.वै.मृत्यु.राजम्.न.पश्यति ॥ Uv_.27.17ab: पश्यत.इमम्.सदा.कायम्.चित्रम्.राज.रथ.उपमम् । Uv_.27.17cd: यत्र.बालाः.प्रमुह्यन्ते.सङ्गो.न.अस्ति.प्रजानताम् ॥ Uv_.27.17Aab: पश्यत.इमम्.सदा.कायम्.चित्रम्.राज.रथ.उपमम् । Uv_.27.17अच्द्: यत्र.बाला.विषीदन्ति.पण्डितो.अत्र.विरज्यते ॥ Uv_.27.18ab: पश्यत.इमम्.सदा.कायम्.चित्रम्.राज.रथ.उपमम् । Uv_.27.18cd: यत्र.बाला.विषीदन्ति.यथा.पङ्के.जरद्गवः ॥ Uv_.27.19ab: पश्यत.इमम्.सदा.कायम्.चित्रम्.राज.रथ.उपमम् । Uv_.27.19cd: यत्र.बालाः.प्रमुह्यन्ते.पण्डितो.अत्र.विरज्यते । Uv_.27.20ab: पश्य.चित्र.कृतम्.बिम्बम्.अरुकम्.काय.संज्ञितम् । Uv_.27.20cd: आतुरम्.मोष.संकल्पम्.यस्य.न.अस्ति.ध्रुव.स्थितिः ॥ Uv_.27.20Aab: ................ / Uv_.27.20अच्द्: ..........सङ्गो.न.अस्ति.प्रजानताम् ॥ Uv_.27.20बब्: ................. / Uv_.27.20ब्च्द्: ................. / Uv_.27.21ab: पश्य.चित्र.कृतम्.बिम्बम्.मणिभिः.कुण्डलैस्.तथा । Uv_.27.21cd: अलम्.बालस्य.मोहाय.न.तु.पार.गवेषिणाम् ॥ Uv_.27.22ab: पश्य.चित्र.कृतम्.बिम्बम्.मणिभिः.कुण्डलैस्.तथा । Uv_.27.22cd: अलम्.बालस्य.मोहाय.पण्डितो.अत्र.विरज्यते ॥ Uv_.27.22Aab: गन्धेन.गात्राम्.अनुलिप्तः.पादौ.गैरिक.रञ्जितौ । Uv_.27.22अच्द्: अलम्.बालस्य.मोहाय.न.तु.पार.गवेषिणाम् ॥ Uv_.27.22बब्: गन्धेन.गात्राम्.अनुलिप्तः.पादौ.गैरिक.रञ्जितौ । Uv_.27.22ब्च्द्: अलम्.बालस्य.मोहाय.पण्डितो.अत्र.विरज्यते ॥ Uv_.27.22चब्: पश्य.चित्र.कृतम्.बिम्बम्.मणिभिः.कुण्डलैस्.तथा । Uv_.27.22Ccd: alam.बालस्य.मोहाय................ / Uv_.27.22डब्: पश्य.चित्र.कृतम्.बिम्बम्.मणिभिः.कुण्डलैस्.तथा । Uv_.27.22ड्च्द्: अलम्.बालस्य.मोहाय................ / Uv_.27.23ab: अष्टापदी.कृताः.केशा.netre.ca.अञ्जन.रञ्जिते । Uv_.27.23cd: अलम्.बालस्य.मोहाय.न.तु.पार.गवेषिणाम् ॥ Uv_.27.24ab: अष्टापदी.कृताः.केशा.netre.ca.अञ्जन.रञ्जिते । Uv_.27.24cd: अलम्.बालस्य.मोहाय.पण्डितो.अत्र.विरज्यते ॥ Uv_.27.24Aab: ................................ / Uv_.27.24अच्द्: अलम्.बालस्य.मोहाय.यस्य.न.अस्ति.ध्रुव.स्थितिः ॥ Uv_.27.24बब्: ............................... / Uv_.27.24ब्च्द्: अलम्.बालस्य.मोहाय.सङ्गो.न.अस्ति.प्रजानताम् ॥ Uv_.27.25ab: अञ्जनी.इव.नवा.चित्रा.पूति.कायो.ह्य्.अलंकृतः । Uv_.27.25cd: अलम्.बालस्य.मोहाय.न.तु.पार.गवेषिणाम् ॥ Uv_.27.26ab: अञ्जनी.इव.नवा.चित्रा.पूति.कायो.ह्य्.अलंकृतः । Uv_.27.26cd: अलम्.बालस्य.मोहाय.पण्डितो.अत्र.विरज्यते ॥ Uv_.27.26Aab: गन्धेन.गात्राम्.अनुलिप्तः.पादौ.गैरिक.रञ्जितौ । Uv_.27.26अच्द्: अलम्.बालस्य.मोहाय.यस्य.न.अस्ति.ध्रुव.स्थितिः ॥ Uv_.27.26बब्: गन्धेन.गात्राम्.अनुलिप्तः.पादौ.गैरिक.रञ्जितौ । Uv_.27.26ब्च्द्: अलम्.बालस्य.मोहाय.सङ्गो.न.अस्ति.प्रजानताम् ॥ Uv_.27.26चब्: अञ्जनी.इव.नवा.चित्रा.पूति.कायो.ह्य्.अलंकृतः । Uv_.27.26Ccd: alam.बालस्य.मोहाय.यस्य.न.अस्ति.ध्रुव.स्थितिः ॥ Uv_.27.26डब्: अञ्जनी.इव.नवा.चित्रा.पूति.कायो.ह्य्.अलंकृतः । Uv_.27.26ड्च्द्: अलम्.बालस्य.मोहाय.सङ्गो.न.अस्ति.प्रजानताम् ॥ Uv_.27.27ab: कामेषु.सक्ताः.सततम्.हि.मूढाः.सम्योजने.वद्यम्.अपश्यमानाः । Uv_.27.27cd: न.जातु.सम्योजन.सङ्ग.सक्ता.ह्य्.ओघम्.तरेयुर्.विपुलम्.महान्तम् ॥ Uv_.27.28ab: ऊर्ध्वम्.च.अधः.सर्वतो.वीत.रागो.ह्य्.अयम्.अहम्.अस्मि.इति.च.न.अनुपश्यन् । Uv_.27.28cd: एवम्.विमुक्तो.हि.तरेद्.इह.ओघम्.अतीर्ण.पूर्वम्.ह्य्.अपुनर्.भवाय ॥ Uv_.27.29ab: यो.निर्वनगैर्.विमोक्षितः.संवन.मुक्तो.वनम्.एव.धावति । [.निर्वनगैर्.]? Uv_.27.29cd: तम्.पश्यथ.पुद्गलम्.त्व्.इमम्.मुक्तो.बन्धनम्.एव.धावति ॥ Uv_.27.30ab: नेलाङ्गः.श्वेत.saüchanna;ekàro.वर्तते.रथः /[.नील.अङ्गः.]? Uv_.27.30cd: अनिघम्.पश्यत.आयान्तम्.छिन्न.योक्त्रम्.अबन्धनम् ॥ Uv_.27.31ab: बहवः.शरणम्.यान्ति.पर्वतांश्.च.वनानि.च । Uv_.27.31cd: आरामाम्.वृक्ष.चैत्यांश्.च.मनुष्या.भय.तर्जिताः ॥ Uv_.27.32ab: न.एतद्द्.हि.शरणम्.क्षेमम्.न.एतत्.शरणम्.उत्तमम् । Uv_.27.32cd: न.एतत्.शरणम्.आगम्य.सर्व.दुह्खात्.प्रमुच्यते ॥ Uv_.27.33ab: यस्.तु.बुद्धम्.च.धर्मम्.च.संघम्.च.शरणम्.गतः । Uv_.27.33cd: चत्वारि.च.आर्य.सत्यानि.प्रज्ञया.पश्यते.यदा ॥ Uv_.27.34ab: दुह्खम्.दुह्ख.समुत्पादम्.दुह्खस्य.समतिक्रमम् । Uv_.27.34cd: आर्यम्.च.अष्ट.अङ्गिकम्.मार्गम्.दुह्ख.उपशम.गामिनम् ॥ Uv_.27.35ab: एतद्द्.हि.शरणम्.क्षेमम्.एतत्.शरणम्.उत्तमम् । Uv_.27.35cd: एतत्.शरणम्.आगम्य.सर्व.दुह्खात्.प्रमुच्यते ॥ Uv_.27.36ab: पश्यतः.पश्यते.पश्यम्.पश्यते.च.अप्य्.अपश्यतः । Uv_.27.36cd: अपश्यन्.पश्यते.न.एव.पश्यतो.न.अप्य्.अपश्यतः ॥ Uv_.27.37ab: अनुपश्यनया.च.पश्यना.नानात्वम्.हि.तयोर्.इह.उच्यते । Uv_.27.37cd: दिवसस्य.यथा.एव.रात्रिभिः.संधानम्.च.तयोर्.न.विद्यते ॥ Uv_.27.38ab: अनुपश्यति.चेन्.न.पश्यति.त्व्.अथ.चेत्.पश्यति.न.अनुपश्यति । Uv_.27.38cd: पश्यन्न्.अयम्.न.अनुपश्यति.त्व्.अनुपश्यंस्.तु.सदा.न.पश्यति ॥ Uv_.27.39ab: पश्यन्.नु.किम्.न.अनुपश्यते.किम्.अपश्यन्.न.अनुपश्यते.सदा । Uv_.27.39cd: कस्मिन्.सति.ह.अनुपश्यना.कस्मिन्.न.सति.न.अनुपश्यना ॥ Uv_.27.40ab: दुह्खम्.यद्.अयम्.न.पश्यति.तद्.अपश्यन्न्.आत्मा.इति.पश्यति । Uv_.27.40cd: दुह्खम्.तु.यथा.तथा.प्रपश्यन्न्.अयम्.आत्मा.इति.सदा.अनुपश्यति ॥ Uv_.27.41ab: येन.आवृतः.पृथग्.जनः.संस्कारान्.दुह्खम्.न.पश्यति । Uv_.27.41cd: तस्मिन्.सति.ह.अनुपश्यना.विगते.अस्मिन्.विगत.अनुपश्यना ॥ 28 पापवर्ग Uv_28.1ab: सर्व.पापस्य.अकरणम्.कुशलस्य.उपसम्पदः । Uv_28.1cd: स्व.चित्त.पर्यवदनम्.एतद्.बुद्धस्य.शासनम् ॥ Uv_28.2ab: ददतः.पुण्यम्.प्रवर्धते.वैरम्.न.क्रियते.च.सम्यमात् । Uv_28.2cd: कुशली.प्रजहाति.पापकम्.राग.दोष.मोह.क्षयात्.तु.निर्वृतिः ॥ Uv_28.3ab: सार्धम्.चरन्न्.एककः.सदा.मिश्रो.ह्य्.अन्य.जनेन.वेदकः । Uv_28.3cd: कुशली.प्रजहाति.पापकम्.क्रौञ्चः.क्षीरपको.यथा.उदकम् ॥ Uv_28.4ab: दृष्ट्वा.ह्य्.आदीनवम्.loke.ज्ञात्वा.धर्म.निरौपधिम् । Uv_28.4cd: आर्यो.न.रमते.पापे.पापो.न.रमते.शुभे ॥ Uv_28.5ab: प्रविवेक.rasam.ज्ञात्वा.रसम्.च.उपशमस्य.वै । Uv_28.5cd: निर्ज्वरो.भवति.निष्पापो.धर्म.प्रीति.रसम्.पिबन् ॥ Uv_28.6ab: अनवस्रुत.चित्तस्य.त्व्.अनुनहन.चेतसः । Uv_28.6cd: पुण्य.पाप.प्रहीणस्य.न.अस्ति.दुर्गतितो.भयम् ॥ Uv_28.7ab: निषेद्धारम्.प्रवक्तारम्.यज्.जानेद्.वद्य.दर्शिनम् । Uv_28.7cd: निगृह्य.वादिनम्.धीरम्.तादृशम्.सततम्.भजेत् । Uv_28.7ef: तादृशम्.भजमानस्य.श्रेयो.भवति.न.पापकम् ॥ Uv_28.8ab: उपशान्तो.ह्य्.उपरतो.मन्द.भाषी.ह्य्.अनुद्धतः । Uv_28.8cd: धुनाति.पापकान्.धरमान्.द्रुम.पत्त्रम्.यथा.अनिलः ॥ Uv_28.9ab: यो.ह्य्.अप्रदुष्टस्य.नरस्य.दुष्यते.शुद्धस्य.नित्यम्.विगत.अङ्गणस्य । Uv_28.9cd: तम्.एव.बालम्.प्रतियाति.पापम्.क्षिप्तम्.रजः.प्रतिवातम्.यथैव ॥ Uv_28.10ab: यद्.यत्.करोति.पुरुषस्.तत्.तत्.पश्यति.ह.आत्मनः । Uv_28.10cd: कल्याण.कारी.कल्याणम्.पाप.कारी.च.पापकम् ॥ Uv_28.11ab: आत्मना.हि.कृते.पापे.त्व्.आत्मना.क्लिश्यते.सदा । Uv_28.11cd: आत्मना.त्व्.अकृते.पापे.ह्य्.आत्मना.एव.विशुध्यते ॥ Uv_28.12ab: अशुद्ध.बुद्धिम्.प्रत्यात्मम्.न.अन्यो.ह्य्.अन्यम्.विशोधयेत् । Uv_28.12cd: अभिमथ्नाति.तम्.पापम्.vajram.अश्म.मणिम्.यथा ॥ Uv_28.13ab: चक्षुष्मान्.विषमानी.इव.विद्यमाने.पराक्रमेत् । Uv_28.13cd: पण्डितो.जीव.लोके.अस्मिन्.पापानि.परिवर्जयेत् ॥ Uv_28.14ab: वणिग्.वा.सभयम्.मार्गम्.अल्प.शास्त्रो.महा.धनो । Uv_28.14cd: विषम्.जीवित.कामो.वा.पापानि.परिवर्जयेत् ॥ Uv_28.15ab: पणौ.च.अस्य.व्रणो.न.स्याद्.धारयेत्.पाणिना.विषम् । Uv_28.15cd: न.अव्रणे.क्रामति.विषम्.न.अस्ति.पापम्.अकुर्वतः ॥ Uv_28.16ab: सुकराणि.ह्य्.असाधूनि.स्व.आत्मनो.ह्य्.अहितानि.च । Uv_28.16cd: यद्.वै.हितम्.च.पथ्यम्.च.तद्.वै.परम.दुष्करम् ॥ Uv_28.17ab: सुकरम्.साधुना.साधु.साधु.पापेन.दुष्करम् । Uv_28.17cd: पापम्.पापेन.सुकरम्.पापम्.आर्येण.दुष्करम् ॥ Uv_28.18ab: मधुवद्.मन्यते.बालो.यावत्.पापम्.न.पच्यते । Uv_28.18cd: यदा.तु.पच्यते.पापम्.अथ.दुह्खम्.निगच्छति ॥ Uv_28.19ab: पापो.अपि.पश्यते.भद्रम्.यावत्.पापम्.न.पच्यते । Uv_28.19cd: यदा.तु.पच्यते.पापम्.अथ.पापानि.पश्यति ॥ Uv_28.20ab: भद्रो.अपि.पश्यते.पापम्.यावद्.भद्रम्.न.पच्यते । Uv_28.20cd: यदा.तु.पच्यते.भद्रम्.अथ.भद्राणि.पश्यति ॥ Uv_28.21ab: कुर्याच्.चेत्.पुरुषः.पापम्.न.एनम्.कुर्यात्.पुनः.पुनः । Uv_28.21cd: न.तत्र.छन्दम्.कुर्वीत.दुह्खम्.पापस्य.संचयः ॥[.च्छन्दम्.] Uv_28.22ab: कुर्यात्.तु.पुरुषः.पुण्यम्.कुर्याच्.च.एनम्.पुनः.पुनः । Uv_28.22cd: तत्र.छन्दम्.च.कुर्वीत.सुखम्.पुण्यस्य.संचयः /[.च्छन्दम्.] Uv_28.23ab: अभित्वरेत.कल्याणे.पापाच्.चित्तम्.निवारयेत् । Uv_28.23cd: धन्धम्.हि.कुर्वतः.पुण्यम्.पापेषु.रमते.मनः ॥[.द्वन्द्वम्.]? Uv_28.24ab: अल्पकम्.पि.कृतम्.पापम्.दुह्खाय.परतः.सदा । Uv_28.24cd: महते.भवत्य्.अनर्थाय.विषम्.कोष्ठ.गतम्.यथा ॥ Uv_28.25ab: अल्पकम्.पि.कृतम्.पुण्यम्.पर.लोके.सुखावहम् । Uv_28.25cd: अर्थाय.महते.नित्यम्.सस्यानाम्.इव.संचयः ॥ Uv_28.26ab: अदण्डेषु.हि.दण्डेन.यो.अप्रदुष्टेषु.दुष्यते । Uv_28.26cd: दशानाम्.अन्यतमम्.स्थानम्.क्षिप्रम्.एव.निगच्छति ॥ Uv_28.27ab: ज्ञातीनाम्.वा.विना.भावम्.भोगानाम्.वा.परिक्षयम् । Uv_28.27cd: राजतो.ह्य्.उपसर्गम्.वा.अप्य्.अभ्याख्यानम्.च.दारुणम् ॥ Uv_28.28ab: वेदनाम्.कटुकाम्.वा.अपि.शरीरस्य.च.भेदनम्/ Uv_28.28cd: आबाधम्.वा.अपि.परुषम्.चित्त.क्षेपम्.अथ.अपि.वा ॥ Uv_28.29ab: अथ.वा.अस्य.अप्य्.अगाराणि.ह्य्.अग्निर्.दहति.सर्वथा । Uv_28.29cd: भेदात्.कायस्य.च.अप्राज्ञो.da÷amàm.दुर्गतिम्.व्रजेत् ॥ Uv_28.30ab: पापे.तु.कृते.हि.na.आश्वसेच्.चिर.कृते.दूर.कृते.अपि.na.आश्वसेत् । Uv_28.30cd: रहसि.च.कृते.अपि.na.आश्वसेद्.अस्ति.तस्य.vipàka;iti.na.आश्वसेत् ॥ Uv_28.31ab: पुण्ये.तु.कृते.त्व्.iha.आश्वसेच्.चिर.कृते.दूर.कृते.अपि.ca.आश्वसेत् । Uv_28.31cd: रहसि.च.कृते.अपि.ca.आश्वसेद्.अस्ति.तस्य.vipàka;iti.ca.आश्वसेत् ॥ Uv_28.32ab: पापे.तु.कृते.हि.शोचते.चिर.कृते.दूर.कृते.अपि.शोचते । Uv_28.32cd: रहसि.च.कृते.अपि.शोचते.अस्ति.तस्य.vipàka;iti.शोचते ॥ Uv_28.33ab: पुण्ये.तु.कृते.हि.नन्दते.चिर.कृते.दूर.कृते.अपि.नन्दते । Uv_28.33cd: रहसि.च.कृते.अपि.नन्दते.अस्ति.तस्य.vipàka;iti.नन्दते ॥ Uv_28.34ab: इह.शोचति.प्रेत्य.शोचति.पाप.कर्मा.ह्य्.उभयत्र.शोचति । Uv_28.34cd: स.हि.शोचति.स.प्रशोचति.दृष्ट्वा.कर्म.हि.क्लिष्टम्.आत्मनः ॥ Uv_28.35ab: इह.नन्दति.प्रेत्य.नन्दति.कृत.पुण्यो.ह्य्.उभयत्र.नन्दति । Uv_28.35cd: स.हि.नन्दति.स.प्रमोदते.दृष्ट्वा.कर्म.विशुद्धम्.आत्मनः ॥ Uv_28.36ab: पापे.तु.कृते.हि.शोचते.चिर.कृते.दूर.कृते.अपि.शोचते । Uv_28.36cd: रहसि.च.कृते.अपि.शोचते.भूयः.शोचति.दुर्गतिम्.गतः ॥ Uv_28.37ab: पुण्ये.तु.कृते.हि.नन्दते.चिर.कृते.दूर.कृते.अपि.नन्दते । Uv_28.37cd: रहसि.च.कृते.अपि.नन्दते.भूयो.नन्दति.सद्गतिम्.गतः ॥ Uv_28.38ab: पुण्ये.तु.कृते.हि.मोदते.चिर.कृते.दूर.कृते.अपि.मोदते । Uv_28.38cd: रहसि.च.कृते.अपि.मोदते.भूयो.मोदति.सद्गतिम्.गतः ॥ Uv_28.39ab: कृते.च.पापे.अप्य्.अकृते.च.पुण्ये.धर्मम्.समादाय.विहाय.धर्मम् । Uv_28.39cd: बिभेति.मृत्योर्.इह.पाप.कर्मा.भिन्न.प्लवो.madhya;iva.उदकस्य ॥ Uv_28.40ab: कृतम्.च.पुण्यम्.ह्य्.अकृतम्.च.पापम्.सताम्.च.धर्मश्.चरितः.पुराणः । Uv_28.40cd: बिभेति.मृत्योर्.न.कदंचिद्.एव.यथैव.नावा.दृढया.तरन्तः ॥ 29 युगवर्ग Uv_29.1ab: अवभासति.तावत्.स.कृमिर्.यावन्.न.उदयते.दिवा.करः । Uv_29.1cd: वैरोचने.तु.उद्गते.भृशम्.श्यावो.भवति.न.च.अवभासते ॥ Uv_29.2ab: एवम्.भाषितम्.आसि.तार्किकैर्.यावन्.न.उदयते.तथा.गतः /[.आसि.]? Uv_29.2cd: बुद्ध.प्रतिभासिते.तु.लोके.न.तार्किको.भासति.न.अस्य.श्रावकः ॥ Uv_29.3ab: असारे.सार.मतयः.सारे.च.असार.संज्ञिनः । Uv_29.3cd: ते.सारम्.न.अधिगच्छन्ति.मिथ्या.संकल्प.गोचराः ॥ Uv_29.4ab: सारम्.तु.sàrato.ज्ञात्वा.ह्य्.असारम्.च.अप्य्.असारतः । Uv_29.4cd: ते.सारम्.अधिगच्छन्ति.सम्यक्.संकल्प.गोचराः ॥ Uv_29.5ab: उप.अतिधावन्ति.हि.सार.बुद्ध्या.नवम्.नवम्.बन्धनम्.आददन्तः । Uv_29.5cd: पतन्ति.हि.द्योतम्.इव.अन्ध.काराद्.दृष्ट्ते.श्रुते.चैव.निविष्ट.चित्ताः ॥ Uv_29.6ab: काङ्क्षा.हि.या.स्याद्.इह.वा.पृथग्.वा.इह.वेदिका.वा.पर.वेदिका.वा । Uv_29.6cd: ताम्.ध्यायिनो.विप्रजहन्ति.सर्वा.ह्य्.आतापिनो.ब्रह्मचर्यम्.चरन्तः ॥ Uv_29.7ab: अनिष्कषायः.काषायम्.यो.वस्त्रम्.परिधास्यति । Uv_29.7cd: अपेत.दम.सौरत्यो.न.असौ.काषायम्.अर्हति ॥ Uv_29.8ab: यस्.तु.वान्त.कषायः.स्यात्.शीलेषु.सुसमाहितः । Uv_29.8cd: उपेत.दम.सौरत्यः.स.वै.काषायम्.अर्हति ॥ Uv_29.9ab: यस्य.दोषाः.समुच्छिन्नास्.ताल.मस्तकवद्.धताः /[.हताः.] Uv_29.9cd: स.वान्त.दोषो.मेधावी.साधु.रूपो.निरुच्यते ॥ Uv_29.10ab: न.नाम.रूप.मात्रेण.वर्ण.पुष्कलया.न.च । Uv_29.10cd: साधु.रूपो.नरो.भवति.मायावी.मत्सरी.शठः ॥ Uv_29.11ab: न.वर्ण.रूपेण.नरो.हि.सर्वो.विज्ञायते.नेत्वर.दर्शनेन /? Uv_29.11cd: सुसंवृतानाम्.इह.व्यञ्जनेन.त्व्.असंवृता.लोकम्.इमम्.चरन्ति ॥ Uv_29.12ab: प्रतिरूपकम्.धूपित.कर्णिका.वा.लोह.अर्ध.màùa;iva.हिरण्यच्.छन्नः । Uv_29.12cd: चरन्ति.ह.एके.परिवारवन्तस्.त्व्.अन्तर्.hy.अशुद्धा.बहि.शोभमानाः /[.बहिः.शोभमानाः.] Uv_29.13ab: मिद्धी.च.यो.भवति.महा.ग्रसश्.च.रात्रिम्.दिवम्.सम्परिवर्त.शायी । Uv_29.13cd: महा.वराहैव.निवाप.पुष्टः.पुनः.पुनर्.मन्दम्.उपैति.गर्भम् ॥ Uv_29.14ab: मनुजस्य.सदा.स्मृतीमतो.लब्ध्वा.भोजन.मात्र.जानतः /[.स्मृतिमतो.] Uv_29.14cd: तनुका.अस्य.भवन्ति.वेदनाः.शनकैर्.जीर्यति.आयुः.पालयम् ॥ Uv_29.15ab: शुभ.अनुदर्शिनम्.नित्यम्.इन्द्रियैश्.च.अप्य्.असंवृतम् । Uv_29.15cd: भोजने.च.अप्य्.अमात्रज्ञम्.हीनम्.जागरिकासु.च । Uv_29.15ef: तम्.वै.प्रसहते.रागो.वातो.वृक्षम्.इव.अबलम् ॥ Uv_29.15_ab: शुभ.अनुपश्यी.विहरन्न्.इन्द्रियैर्.hi;asaüvçtaþ । Uv_29.15_cd: भोजने.च.अप्य्.अमात्रज्ञः.कुसीदो.हीन.वीर्यवान् । Uv_29.15ef: तम्.वै.प्रसहते.रागो.वातो.वृक्षम्.इव.अबलम् ॥ Uv_29.15Aab: शुभ.अनुदर्शिनम्.नित्यम्.इन्द्रियैश्.च.अप्य्.असंवृतम् । Uv_29.15अच्द्: भोजने.च.अप्य्.अमात्रज्ञम्.हीनम्.जागरिकासु.च । Uv_29.15Aef: तम्.वै.प्रसहते.द्वेषो.वातो.वृक्षम्.इव.अबलम् ॥ Uv_29.15बब्: शुभ.अनुदर्शिनम्.नित्यम्.इन्द्रियैश्.च.अप्य्.असंवृतम् । Uv_29.15ब्च्द्: भोजने.च.अप्य्.अमात्रज्ञम्.हीनम्.जागरिकासु.च । Uv_29.15Bef: तम्.वै.प्रसहते.मोहो.वातो.वृक्षम्.इव.अबलम् ॥ Uv_29.15चब्: शुभ.अनुदर्शिनम्.नित्यम्.इन्द्रियैश्.च.अप्य्.असंवृतम् । Uv_29.15Ccd: bhojane.ca.apy.अमात्रज्ञम्.हीनम्.जागरिकासु.च । Uv_29.15Cef: तम्.वै.प्रसहते.मानो.वातो.वृक्षम्.इव.अबलम् ॥ Uv_29.15दब्: शुभ.अनुदर्शिनम्.नित्यम्.इन्द्रियैश्.च.अप्य्.असंवृतम् । Uv_29.15द्च्द्: भोजने.च.अप्य्.अमात्रज्ञम्.हीनम्.जागरिकासु.च । Uv_29.15Def: तम्.वै.प्रसहते.लोभो.वातो.वृक्षम्.इव.अबलम् ॥ Uv_29.15एअब्: शुभ.अनुदर्शिनम्.नित्यम्.इन्द्रियैश्.च.अप्य्.असंवृतम् । Uv_29.15एच्द्: भोजने.च.अप्य्.अमात्रज्ञम्.हीनम्.जागरिकासु.च । Uv_29.15Eef: तम्.वै.प्रसहते.तृष्णा.वातो.वृक्षम्.इव.अबलम् ॥ Uv_29.16ab: अशुभ.अनुदर्शिनम्.नित्यम्.इन्द्रियैश्.च.सुसंवृतम् । Uv_29.16cd: भोजने.च.अपि.मात्रज्ञम्.युक्तम्.जागरिकासु.च । Uv_29.16ef: तम्.न.प्रसहते.रागो.वातः.शैलम्.इव.स्थिरम् ॥ Uv_29.16_ab: अशुभ.अनुपश्यी.विरहन्न्.इन्द्रियैर्.हि.सुसंवृतः । Uv_29.16_cd: भोजने.च.अपि.मात्रज्ञः.÷ràddha;àrabdha.वीर्यवान् । Uv_29.16_ef: तम्.न.प्रसहते.रागो.वातः.शैलम्.इव.पर्वतम् ॥ Uv_29.16Aab: अशुभ.अनुदर्शिनम्.नित्यम्.इन्द्रियैश्.च.सुसंवृतम् । Uv_29.16अच्द्: भोजने.च.अपि.मात्रज्ञम्.युक्तम्.जागरिकासु.च । Uv_29.16Aef: तम्.न.प्रसहते.द्वेषो.वातः.शैलम्.इव.स्थिरम् ॥ Uv_29.16बब्: अशुभ.अनुदर्शिनम्.नित्यम्.इन्द्रियैश्.च.सुसंवृतम् । Uv_29.16ब्च्द्: भोजने.च.अपि.मात्रज्ञम्.युक्तम्.जागरिकासु.च । Uv_29.16Bef: तम्.न.प्रसहते.मोहो.वातः.शैलम्.इव.स्थिरम् ॥ Uv_29.16चब्: अशुभ.अनुदर्शिनम्.नित्यम्.इन्द्रियैश्.च.सुसंवृतम् । Uv_29.16Ccd: bhojane.ca.api.मात्रज्ञम्.युक्तम्.जागरिकासु.च । Uv_29.16Cef: तम्.न.प्रसहते.मानो.वातः.शैलम्.इव.स्थिरम् ॥ Uv_29.16दब्: अशुभ.अनुदर्शिनम्.नित्यम्.इन्द्रियैश्.च.सुसंवृतम् । Uv_29.16द्च्द्: भोजने.च.अपि.मात्रज्ञम्.युक्तम्.जागरिकासु.च । Uv_29.16Def: तम्.न.प्रसहते.लोभो.वातः.शैलम्.इव.स्थिरम् ॥ Uv_29.16दब्: अशुभ.अनुदर्शिनम्.नित्यम्.इन्द्रियैश्.च.सुसंवृतम् । Uv_29.16एच्द्: भोजने.च.अपि.मात्रज्ञम्.युक्तम्.जागरिकासु.च । Uv_29.16Eef: तम्.न.प्रसहते.तृष्णा.वातः.शैलम्.इव.स्थिरम् ॥ Uv_29.17ab: रमणीयान्य्.अरण्यानि.न.च.अत्र.रमते.जनः । Uv_29.17cd: वीत.रागा.अत्र.रंस्यन्ते.न.तु.काम.गवेषिणः ॥ Uv_29.18ab: ग्रामे.वा.यदि.वा.अरण्ये.निम्ने.वा.यदि.वा.स्थले । Uv_29.18cd: यत्र.अर्हन्तो.विहरन्ति.ते.देशा.ramaõãyakàþ ॥ Uv_29.19ab: दूरात्.सन्तः.प्रकाश्यन्ते.हिमवान्.इव.पर्वतः । Uv_29.19cd: असन्तो.न.प्रकाश्यन्ते.रात्रि.क्षिप्ताः.शरा.यथा ॥ Uv_29.20ab: सद्भिर्.एव.सह.आसीत.पण्डितैर्.अर्थ.चिन्तकैः । Uv_29.20cd: अर्थम्.महान्तम्.गम्भीरम्.प्रज्ञया.प्रतिविध्यते ॥ Uv_29.21ab: अहम्.nàga;iva.संग्रामे.चापाद्.उत्पतितान्.शरान् । Uv_29.21cd: अतिवाक्यम्.तितीक्षामि.दुह्शीलो.हि.महा.जनः ॥[.तितिक्षामि.] Uv_29.22ab: भवे.च.अहम्.भयम्.दृष्ट्वा.भूयश्.च.विभवम्.भवे । Uv_29.22cd: तस्माद्.भवम्.न.अभिनन्दे.नन्दी.च.विभवेन.मे ॥ Uv_29.23ab: अश्राद्धश्.च.अकृतज्ञश्.च.संधिच्.छेत्ता.च.यो.नरः /[.अश्रद्धश्.च.] Uv_29.23cd: हत.अवकाशो.vànta.आशः.स.वै.तु.उत्तम.पूरुषः ॥ Uv_29.24ab: मातरम्.पितरम्.हत्वा.राजानम्.द्वौ.च.श्रोत्रियौ । Uv_29.24cd: राष्ट्रम्.सानुचरम्.हत्वा.अनिघो.याति.ब्राह्मणः ॥ Uv_29.25ab: येषाम्.सम्निचयो.न.अस्ति.ये.परिज्ञात.भोजनाः । Uv_29.25cd: शुन्यता.च.अनिमित्तम्.च.विवेकश्.चैव.गोचरः /[.शून्यता.] Uv_29.25ef: आकाशैव.शकुन्तानाम्.पदम्.तेषाम्.दुरन्वयम् ॥ Uv_29.26ab: येषाम्.सम्निचयो.न.अस्ति.ये.परिज्ञात.भोजनाः । Uv_29.26cd: शुन्यता.च.अनिमित्तम्.च.विवेकश्.चैव.गोचरः /[.शून्यता.] Uv_29.26ef: आकाशैव.शकुन्तानाम्.गतिस्.तेषाम्.दुरन्वया ॥ Uv_29.27ab: येषाम्.सम्निचयो.न.अस्ति.ये.परिज्ञात.भोजनाः । Uv_29.27cd: शुन्यता.च.अनिमित्तम्.च.समाधिश्.चैव.गोचरः /[.शून्यता.] Uv_29.27ef: आकाशैव.शकुन्तानाम्.पदम्.तेषाम्.दुरन्वयम् ॥ Uv_29.28ab: येषाम्.सम्निचयो.न.अस्ति.ये.परिज्ञात.भोजनाः । Uv_29.28cd: शुन्यता.च.अनिमित्तम्.च.समाधिश्.चैव.गोचरः /[.शून्यता.] Uv_29.28ef: आकाशैव.शकुन्तानाम्.गतिस्.तेषाम्.दुरन्वया ॥ Uv_29.29ab: येषाम्.भवः.परिक्षीणो.ह्य्.अपरान्तम्.च.na.आश्रिताः । Uv_29.29cd: शुन्यता.च.अनिमित्तम्.च.विवेकश्.चैव.गोचरः /[.शून्यता.] Uv_29.29ef: आकाशैव.शकुन्तानाम्.पदम्.तेषाम्.दुरन्वयम् ॥ Uv_29.30ab: येषाम्.भवः.परिक्षीणो.ह्य्.अपरान्तम्.च.na.आश्रिताः । Uv_29.30cd: शुन्यता.च.अनिमित्तम्.च.विवेकश्.चैव.गोचरः /[.शून्यता.] Uv_29.30ef: आकाशैव.शकुन्तानाम्.गतिस्.तेषाम्.दुरन्वया ॥ Uv_29.31ab: येषाम्.भवः.परिक्षीणो.ह्य्.अपरान्तम्.च.na.आश्रिताः । Uv_29.31cd: शुन्यता.च.अनिमित्तम्.च.समाधिश्.चैव.गोचरः /[.शून्यता.] Uv_29.31ef: आकाशैव.शकुन्तानाम्.पदम्.तेषाम्.दुरन्वयम् ॥ Uv_29.32ab: येषाम्.भवः.परिक्षीणो.ह्य्.अपरान्तम्.च.na.आश्रिताः । Uv_29.32cd: शुन्यता.च.अनिमित्तम्.च.समाधिश्.चैव.गोचरः /[.शून्यता.] Uv_29.32ef: आकाशैव.शकुन्तानाम्.गतिस्.तेषाम्.दुरन्वया ॥ Uv_29.33ab: अल्पकास्.ते.मौष्येषु.ये.जनाः.पारगामिनः । Uv_29.33cd: अथ.इयम्.इतराः.प्रजास्.तीरम्.एव.अनुधावति ॥ Uv_29.34ab: ये.तर्हि.सम्यग्.आख्याते.धर्मे.धर्म.अनुदर्शिनः । Uv_29.34cd: ते.जनाः.पारम्.एष्यन्ति.मृत्यु.धेयस्य.सर्वशः ॥ Uv_29.35ab: गत.अध्वानो.विशोकस्य.विप्रमुक्तस्य.तायिनः । Uv_29.35cd: सर्व.ग्रन्थ.प्रहीणस्य.परिदाघो.न.विद्यते ॥ Uv_29.36ab: उत्तीर्णः.सभयो.मार्गः.पातालः.परिवर्जितः । Uv_29.36cd: मुक्तो.योगैस्.तथा.ग्रन्थैः.सर्वम्.राग.विषम्.हतम् ॥ Uv_29.37ab: न.अस्ति.काम.समो.ह्य्.ओघो.न.अस्ति.दोष.समो.ग्रहः । Uv_29.37cd: न.अस्ति.मोह.समम्.जालम्.न.अस्ति.तृष्टा.समा.नदी ॥ Uv_29.38ab: आकाशे.tu.पदम्.न.अस्ति.श्रमणो.न.अस्ति.बाह्यकः । Uv_29.38cd: प्रपञ्च.अभिरता.बाला.निष्प्रपञ्चास्.तथागताः ॥ Uv_29.39ab: योगैः.समुह्यते.बालो.योगान्.नुदति.पण्डितः । Uv_29.39cd: योगान्.प्रणुद्य.मेधावी.ये.दिव्या.ये.च.मानुषाः ॥ Uv_29.40ab: योगाद्.भवः.प्रभवति.वियोगाद्.भव.संक्षयः । Uv_29.40cd: एतद्.द्वैधा.patham.ज्ञात्वा.भवाय.विभवाय.च । Uv_29.40ef: तत्र.शिक्षेत.मेधावी.यत्र.योगान्.अतिक्रमेत् ॥ Uv_29.41ab: अकृतम्.कुकृतात्.श्रेयः.पश्चात्.तपति.दुष्कृतम् । Uv_29.41cd: शोचते.दुष्कृतम्.कृत्वा.शोचते.दुर्गतिम्.गतः ॥ Uv_29.42ab: कृतम्.तु.सुकृतम्.श्रेयो.यत्.कृत्वा.न.अनुतप्यते । Uv_29.42cd: नन्दते.सुकृतम्.कृत्वा.नन्दते.सुगतिम्.गतः ॥ Uv_29.43ab: न.abhàùamànà.ज्ञायन्ते.मिश्रा.बालैर्.हि.पण्डिताः । Uv_29.43cd: ज्ञायन्ते.भाषमानास्.तु.देषयन्तो.अरजः.पदम् ॥ Uv_29.44ab: भाषयेद्.द्योतयेद्.धर्मम्.उच्छ्रयेद्.ऋषिणाम्.ध्वजम् । Uv_29.44cd: सुभाषित.ध्वजा.नित्यम्.ऋषयोर्.धर्म.गौरवाः ॥ Uv_29.45ab: निन्दन्ति.तुष्णिम्.आसीनम्.निन्दन्ति.बहु.भाषिणम् /[.तूष्णीम्.आसीनम्.] Uv_29.45cd: अल्प.भाणिम्.च.निन्दन्ति.न.अस्ति.लोकेष्व्.अनिन्दितः ॥ Uv_29.46ab: एकान्त.निन्दितः.पुरुषः.एकान्तम्.वा.प्रशंसितः । Uv_29.46cd: न.अभूद्.भविष्यति.च.नो.न.च.अप्य्.एतर्हि.विद्यते ॥ Uv_29.47ab: यम्.तु.विज्ञाः.प्रशंसन्ति.ह्य्.अनुयुज्य.÷ubha.अशुभम् । Uv_29.47cd: प्रशंसा.सा.समाख्याता.न.त्व्.अज्ञैर्.यः.प्रशंसितः ॥ Uv_29.48ab: मेधाविनम्.वृत्त.युक्तम्.प्राज्ञम्.शीलेषु.संवृतम् । Uv_29.48cd: निष्कम्.जाम्बुनदस्य.एव.कस्.तम्.निन्दितुम्.अर्हति ॥ Uv_29.49ab: शैलो.यथा.अप्य्.एक.घनो.वायुना.न.प्रकम्प्यते । Uv_29.49cd: एवम्.निन्दा.प्रशंसाभिर्.न.कम्प्यन्ते.हि.पण्डिताः ॥ Uv_29.50ab: यस्य.मूले.त्वचा.न.अस्ति.पर्णा.न.अस्ति.तथा.लताः । Uv_29.50cd: तम्.धीरम्.बन्धनान्.मुक्तम्.कस्.तम्.निन्दितुम्.अर्हति ॥ Uv_29.51ab: यस्य.ह.प्रपञ्चितम्.हि.नो.सत्.संतानम्.परिखम्.च.यो.निवृत्तः । Uv_29.51cd: तृष्णा.विगतम्.मुनिम्.चरन्तम्.न.विजानाति.सदेवको.अपि.लोकः ॥ Uv_29.52ab: यस्य.जितम्.न.उपजीयते.जितम्.अन्वेति.न.कंचिद्.एव.लोके । Uv_29.52cd: तम्.बुद्धम्.अनन्त.गोचरम्.ह्य्.अपदम्.केन.पदेन.नेष्यसि ॥ Uv_29.53ab: यस्य.जालिनी.विषक्तिका.तृष्णा.न.अस्ति.हि.लोक.नायिनी । Uv_29.53cd: तम्.बुद्धम्.अनन्त.गोचरम्.ह्य्.अपदम्.केन.पदेन.नेष्यसि ॥ Uv_29.54ab: यस्य.मूलम्.क्षितौ.न.अस्ति.पर्णा.न.अस्ति.तथा.लताः । Uv_29.54cd: तम्.धीरम्.बन्धनान्.मुक्तम्.को.नु.निन्दितुम्.अर्हति ॥ Uv_29.55ab: यस्य.जालिनी.विषक्तिका.तृष्णा.न.अस्ति.हि.लोक.नायिनी । Uv_29.55cd: तम्.बुद्धम्.अनन्त.विक्रमम्.ह्य्.अपदम्.केन.पदेन.नेष्यसि ॥ Uv_29.56ab: यस्य.वितर्का.विधूपितास्.त्व्.आध्यात्मम्.विनिवर्तिता.hy.अशेषम् । Uv_29.56cd: स.हि.सङ्गम्.अतीत्य.सर्व.संज्ञाम्.योग.अपेतम्.अतीर्ण.सङ्गम्.एति ॥ Uv_29.57ab: मुञ्च.पुरतो.मुञ्च.पश्चतो.मध्ये.मुञ्च.भवस्य.पारगः.[.पश्चातो.] Uv_29.57cd: सर्वत्र.विंकुत.मानसो.न.पुनर्.जाति.जराम्.उपेष्यसि ॥ 30 सुखवर्ग Uv_30.1ab: जयाद्.वैरम्.प्रसवते.दुह्खम्.शेते.पराजितः । Uv_30.1cd: उपशान्तः.सुखम्.शेते.हित्वा.जय.पराजयौ ॥ Uv_30.2ab: पर.दुह्ख.उपधानेन.ya;icchet.सुखम्.आत्मनः । Uv_30.2cd: वैर.संसर्ग.संसक्तो.दुह्खान्.न.परिमुच्यते ॥ Uv_30.3ab: सुख.कामानि.भूतानि.यो.दण्डेन.विहिंषति । Uv_30.3cd: आत्मनः.सुखम्.एषाणः.स.वै.न.लभते.सुखम् ॥ Uv_30.4ab: सुख.कामानि.भूतानि.यो.दण्डेन.न.हिंसति । Uv_30.4cd: आत्मनः.सुखम्.एषाणः.स.प्रेत्य.लभते.सुखम् ॥ Uv_30.5ab: धर्मम्.चरेत्.सुचरितम्.न.एनम्.दुश्चरितम्.चरेत् । Uv_30.5cd: धर्म.चारी.सुखम्.शेते.ह्य्.अस्मिन्.लोके.परत्र.च ॥ Uv_30.6ab: धर्मः.सदा.रक्षति.धर्म.चारिणम्.छत्रम्.महद्.वर्ष.काले.यथैव । Uv_30.6cd: एष.अनुशंसो.धर्मे.सुचीर्णे.न.दुर्गतिम्.गच्छति.धर्म.चारी ॥ Uv_30.7ab: धर्मः.सदा.रक्षति.धर्म.चारिणम्.धर्मः.सुचीर्णः.सुखम्.आदधाति । Uv_30.7cd: एष.अनुशंसो.धर्मे.सुचीर्णे.न.दुर्गतिम्.गच्छति.धर्म.चारी ॥ Uv_30.8ab: अल्पा.अपि.सन्तो.बहवो.जयन्ति.सुसंविधाने.न.संविधानम् । Uv_30.8cd: अल्पम्.अपि.चेत्.श्रद्दधानो.ददाति.तेन.एव.असौ.भवति.सुखी.परत्र ॥ Uv_30.9ab: दानम्.च.युद्धम्.च.समानम्.आहुर्.न.एते.गुणाः.कापुरुषा.इव.सन्ति । Uv_30.9cd: संग्राम.वेला.इव.हि.दान.वेला.तुल्यम्.भवेत्.कारण.संग्रहेण ॥ Uv_30.10ab: अयम्.हि.प्रत्यूह.शतानि.जित्वा.मात्सर्यम्.आक्रम्य.च.शत्रु.भूतम् । Uv_30.10cd: शुराद्द्.हि.तम्.शूरतरम्.वदामि.ददाति.यो.दानम्.असक्त.चित्तः /[.शूराद्.] Uv_30.11ab: सुखो.विपाकः.पुण्यानाम्.अभिप्रायः.समृध्यते । Uv_30.11cd: क्षिप्रम्.च.परमाम्.शान्तिम्.निर्वृतिम्.सो.अधिगच्छति ॥ Uv_30.12ab: परतो.ह्य्.उपसर्गांश्.च.देवता.मार.कायिकाः । Uv_30.12cd: अन्तरायम्.न.शक्तिष्ठाः.कृत.पुण्यस्य.कर्तु.वै ॥ Uv_30.13ab: धर्म.प्रीतिः.सुखम्.शेते.विप्रसन्नेन.चेतसा । Uv_30.13cd: आर्य.प्रवेदिते.धर्मे.रमते.पण्डितः.स्मृतः ॥ Uv_30.14ab: येषाम्.धर्म.रतम्.चित्तम्.अनुपादाय.निर्वृतिम् । Uv_30.14cd: स्मृत्य्.उपस्थान.निरतम्.बोध्य्.अङ्गेषु.च.सप्तसु ॥ Uv_30.15ab: येषाम्.धर्म.रत्म्.चित्तम्.अनुपादाय.निर्वृतिम् । Uv_30.15cd: ऋद्धि.पाद.रतम्.चैव.मार्गे.च.अष्ट.अङ्गिके.रतम् ॥ Uv_30.16ab: सुखम्.ते.भुञ्जते.पिण्डम्.धारयन्ति.च.चीवरम् । Uv_30.16cd: सुखम्.चङ्क्रमणम्.तेषाम्.पर्वतेषु.गुहासु.च ॥ Uv_30.17ab: क्षेम.प्राप्ता.हि.सुखिता.दृष्ट.धर्म.अभिनिर्वृताः । Uv_30.17cd: सर्व.वैर.भय.अतीतास्.तीर्णा.लोके.विषक्तिकाम् ॥ Uv_30.18ab: सुखो.विवेकस्.तुष्टस्य.श्रुत.धर्मस्य.पश्यतः । Uv_30.18cd: अव्यावध्यः.सुखम्.लोके.प्राण.भूतेषु.सम्यमः ॥ Uv_30.19ab: सुखम्.विरागता.लोके.कामानाम्.समतिक्रमः । Uv_30.19cd: अस्मि.मानस्य.vinaya;etad.वै.परमम्.सुखम् ॥ Uv_30.20ab: सुखम्.यावज्.जरा.शीलम्.सुखम्.श्रद्धा.प्रतिष्ठिता । Uv_30.20cd: सुखम्.च.अर्थ.रता.वाचा.पापस्य.अकरणम्.सुखम् ॥ Uv_30.21ab: सुखम्.मातृव्यता.लोके.सुखम्.चैव.पितृव्यता । Uv_30.21cd: सुखम्.श्रामण्यता.लोके.तथा.ब्राह्मण्यता.सुखम् ॥ Uv_30.22ab: सुखम्.बुद्धस्य.च.उत्पादः.सुखम्.धर्मस्य.देशना । Uv_30.22cd: सुखम्.संघस्य.सामग्री.समग्राणाम्.तपः.सुखम् ॥ Uv_30.23ab: शीलवन्तः.सुखम्.दृष्टुम्.सुखम्.दृष्टुम्.बहु.श्रुताः /[.द्रष्टुम्.] Uv_30.23cd: अर्हन्तश्.च.सुखम्.दृष्टुम्.विप्रमुक्त.पुनर्.भवाः ॥ Uv_30.24ab: सुखा.नदी.सूपतीर्था.सुखम्.धर्मजिनो.जिनः । Uv_30.24cd: प्रज्ञा.làbhaþ.सुखो.नित्यम्.अस्मि.मान.क्षयः.सुखम् ॥ Uv_30.25ab: सुखम्.दर्शनम्.आर्याणाम्.संवासो.अपि.सदा.सुखम् । Uv_30.25cd: अदर्शनेन.बालानाम्.नित्यम्.एव.सुखी.भवेत् ॥ Uv_30.26ab: बाल.संसर्ग.चारी.हि.दीर्घ.अध्वानम्.प्रशोचति । Uv_30.26cd: दुह्खो.बालैर्.हि.संवासो.ह्य्.अमित्रैर्.इव.सर्वशः । Uv_30.26ef: धीरैस्.तु.सुख.saüvàso.ज्ञातीनाम्.इव.संगमः ॥ Uv_30.27ab: दुर्लभः.पुरुषो.जात्यो.न.असौ.सर्वत्र.जायते । Uv_30.27cd: यत्र.असौ.जायते.वीरस्.तु.कुलम्.सुखम्.एधते ॥ Uv_30.28ab: सर्वथा.वै.सुखम्.शेते.ब्राह्मणः.परिनिर्वृतः । Uv_30.28cd: यो.न.लिप्यते.कामेभिर्.विप्रमुक्तो.निरास्रवः ॥ Uv_30.29ab: सर्वा.hy.आशास्तयश्.छित्त्वा.विनीय.हृदय.ज्वरम् । Uv_30.29cd: उपशान्तः.सुखम्.शेते.शान्तिम्.प्राप्य.इह.चेतसः ॥ Uv_30.30ab: मात्रा.सुख.परित्यागाद्.यः.पश्येद्.विपुलम्.सुखम् । Uv_30.30cd: त्यजेन्.मात्रा.सुखम्.धीरः.सम्पश्यन्.विपुलम्.सुखम् ॥ Uv_30.31ab: यच्.च.काम.सुखम्.लोके.यच्.च.अपि.दिविजम्.सुखम् । Uv_30.31cd: तृष्णा.क्षय.सुखस्य.एतत्.कलाम्.न.अर्घति.षोडशीम् ॥ Uv_30.32ab: निक्षिप्य.हि.गुरुम्.भारम्.न.आदद्याद्.भारम्.एव.तु । Uv_30.32cd: भार.आदानम्.परम्.दुह्खम्.भार.निक्षेपणम्.सुखम् ॥ Uv_30.33ab: सर्व.तृष्णाम्.विप्रहाय.सर्व.सम्योजन.क्षयात् । Uv_30.33cd: सर्व.उपधिम्.परिज्ञाय.न.आगच्छन्ति.पुनर्.भवम् ॥ Uv_30.34ab: अर्थेषु.जातेषु.सुखम्.सहायाः.पुण्यम्.सुखम्.जीवित.संक्षयेषु । Uv_30.34cd: तुष्टिः.सुखा.या.त्व्.इतरेतरेण.सर्वस्य.दुह्खस्य.सुखो.निरोधः ॥ Uv_30.35ab: अयोघन.हतस्य.एव.ज्वलतो.जात.वेदसः । Uv_30.35cd: अनुपूर्व.उपशान्तस्य.यथा.na.ज्ञायते.गतिः ॥ Uv_30.36ab: एवम्.सम्यग्.विमुक्तानाम्.काम.पङ्क.ओघ.तारिणाम् । Uv_30.36cd: प्रज्ञापयितुम्.गतिर्.न.अस्ति.प्राप्तानाम्.अचलम्.सुखम् ॥ Uv_30.37ab: यस्य.अन्तरतो.न.सन्ति.kopà;ittham.भाव.गतम्.च.यो.निवृत्तः । Uv_30.37cd: अखिलम्.तम्.सुखिनम्.सदा.विशोकम्.देवा.न.अनुभवन्ति.दर्शनेन ॥ Uv_30.38ab: सुखम्.हि.यस्य.इह.न.किंचनम्.स्यात्.स्वाख्यात.धर्मस्य.बहु.श्रुतस्य /[.किंचन.] Uv_30.38cd: सकिंचनम्.पश्य.विहन्यमानम्.जनम्.जनेषु.प्रतिबद्ध.चित्तम् ॥ Uv_30.39ab: सुखम्.हि.यस्य.इह.न.किंचनम्.स्यात्.स्वाख्यात.धर्मस्य.बहु.श्रुतस्य /[.किंचन.] Uv_30.39cd: सकिंचनम्.पश्य.विहन्यमानम्.जनम्.जनेषु.प्रतिबद्ध.रूपम् ॥[identical çih 38] Uv_30.40ab: सुखिनो.हि.जना.ह्य्.अकिंचना.वेद.गुणा.हि.जना.ह्य्.अकिंचनाः । Uv_30.40cd: सकिंचनम्.पश्य.विहन्यमानम्.जनम्.जनेषु.बद्ध.चित्तम् ॥ Uv_30.41ab: सुखिनो.हि.janà;akiücanà.वेद.गुणा.हि.जना.ह्य्.अकिंचनाः । Uv_30.41cd: सकिंचनम्.पश्य.विहन्यमानम्.जनम्.जनेषु.प्रतिबद्ध.रूपम् ॥ Uv_30.42ab: सर्वम्.पर.वशम्.दुह्खम्.सर्वम्.आत्म.वशम्.सुखम् । Uv_30.42cd: साधारणे.विहन्यन्ते.योगा.हि.दुरतिक्रमाः ॥ Uv_30.43ab: सुसुखम्.बत.जीवामो.ह्य्.उत्सुकेषु.त्व्.अनुत्सुकाः । Uv_30.43cd: उत्सुकेषु.मनुष्येषु.विहरामो.ह्य्.अनुत्सुकाः ॥ Uv_30.44ab: सुसुखम्.बत.जीवामो.येषाम्.नो.न.अस्ति.किंचनम् /[.किंचन.] Uv_30.44cd: मिथिलायाम्.दह्यमानायाम्.न.नो.दह्यति.किंचनम् ॥ Uv_30.45ab: सुसुखम्.बत.जीवामो.ह्य्.आतुरेषु.त्व्.अनातुराः । Uv_30.45cd: आतुरेषु.मनुष्येषु.विहरामो.ह्य्.अनातुराः ॥ Uv_30.46ab: सुसुखम्.बत.जीवामो.हिंसकेषु.त्व्.अहिंसकाः । Uv_30.46cd: हिंसकेषु.मनुष्येषु.विहरामो.ह्य्.अहिंसकाः ॥ Uv_30.47ab: सुसुखम्.बत.जीवामो.वैरिकेषु.त्व्.अवैरिकाः । Uv_30.47cd: वैरिकेषु.मनुष्येषु.विहरामो.ह्य्.अवैरिकाः ॥ Uv_30.48ab: सुसुखम्.बत.जीवामो.हेठकेषु.त्व्.अहेठकाः । Uv_30.48cd: हेठकेषु.मनुष्येषु.विहरामो.ह्य्.अहेठकः ॥ Uv_30.49ab: सुसुखम्.बत.जीवामो.येषाम्.नो.न.अस्ति.किंचनम् /[.किंचन.] Uv_30.49cd: प्रीति.भक्षा.भविष्यामो.देवा.ह्य्.आभस्वरा.यथा ॥[.आभास्वरा.] Uv_30.50ab: सुसुखम्.बत.जीवामो.येषाम्.नो.न.अस्ति.किंचनम् /[.किंचन.] Uv_30.50cd: प्रीति.भक्षा.भविष्यामो.सत्कायेन.उपनिह्श्रिताः ॥ Uv_30.51ab: gràme;araõye.सुख.दुह्ख.स्पृष्टो.न.एव.आत्मनो.न.परतो.दधाति । Uv_30.51cd: स्पर्शाः.स्पृशन्ति.ह्य्.उपधिम्.प्रतीत्य.निरौपधिम्.किम्.स्पर्शाः.स्पृशेयुः ॥ Uv_30.52ab: सापत्रपाः.सत्.पुरुषा.भवन्ति.न.काम.हेतोर्.लपयन्ति.सन्तः । Uv_30.52cd: स्पृष्टा.हि.दुह्खेन.तथा.सुखेन.न.उच्च.अवचाः.सत्.पुरुषा.भवन्ति ॥ 31 चित्तवर्ग Uv_31.1ab: दुर्निग्रहस्य.लघुनो.यत्र.काम.निपातिनः । Uv_31.1cd: चित्तस्य.दमनम्.साधु.चित्तम्.दान्तम्.सुखावहम् ॥ Uv_31.2ab: वारिजो.वा.स्थले.kùipta;okàd.ओघात्.समुद्धृतः । Uv_31.2cd: परिस्पन्दति.वै.चित्तम्.मार.धेयम्.प्रहातवै ॥ Uv_31.3ab: पृथग्.विधावते.चित्तम्.सूर्यस्य.इव.हि.रश्मयः । Uv_31.3cd: तत्.पण्डितो.वारयति.ह्य्.अङ्कुशेन.एव.कुञ्जरम् ॥ Uv_31.4ab: भ्रूण.धेयम्.इदम्.चित्तम्.निह्सारम्.अनिदर्शनम् । Uv_31.4cd: सदा.एनम्.अनुशासामि.मा.मे.अनर्थाय.निश्चरेत् ॥ Uv_31.5ab: इदम्.पुरा.चित्तम्.अचारि.चारिकाम्.येन.इच्छकम्.येन.कामम्.यथा.इष्टम् । Uv_31.5cd: तत्.सम्निगृह्णामि.हि.योनिशस्.त्व्.इदम्.नागम्.प्रभिन्नम्.हि.यथा.अङ्कुशेन ॥ Uv_31.6ab: अनेकम्.जाति.संसारम्.संधावित्वा.पुनः.पुनः । Uv_31.6cd: गृह.कारक.एषमाणस्.त्वम्.दुह्खा.जातिः.पुनः.पुनः ॥ Uv_31.7ab: गृह.कारक.दृष्टो.असि.न.पुनर्.गेहम्.करिष्यसि । Uv_31.7cd: सर्वे.ते.पार्शुका.भग्ना.गृह.कूटम्.विसंस्कृतम् । Uv_31.7cd: विसंस्कार.गते.citte;iha.एव.क्षयम्.अध्यगाः ॥ Uv_31.8ab: स्पन्दनम्.चपलम्.चित्तम्.दुरक्ष्यम्.दुर्निवारणम् /[.दूरक्ष्यम्.] Uv_31.8cd: ऋजुम्.करोति.medhàvã;iùu.kàra;iva.तेजसा ॥ Uv_31.8Aab: दूरम्.गमम्.एक.caram.अशरीरम्.गुहाशयम् । Uv_31.8अच्द्: ये.चित्तम्.दमयिष्यन्ति.विमोक्ष्यन्ते.महा.भयात् । Uv_31.9ab: न.द्वेषी.द्वेषिणः.कुर्याद्.वैरी.वा.वैरिणो.हितम् । Uv_31.9cd: मिथ्या.प्रणिहितम्.चित्तम्.यत्.कुर्याद्.आत्मना.आत्मनः ॥ Uv_31.10ab: न.तम्.माता.पिता.वा.अपि.kuryàj.ज्ञातिस्.तथा.अपरः । Uv_31.10cd: सम्यक्.प्रणिहितम्.चित्तम्.यत्.कुर्याद्द्.हितम्.आत्मनः ॥ Uv_31.11ab: यथा.ह्य्.अगारम्.दुच्छन्नम्.वृष्टिः.समतिभिन्दति । Uv_31.11cd: एवम्.ह्य्.अभावितम्.चित्तम्.रागः.समतिभिन्दति ॥ Uv_31.12ab: यथा.ह्य्.अगारम्.दुच्छन्नम्.वृष्टिः.समतिभिन्दति । Uv_31.12cd: एवम्.ह्य्.अभावितम्.चित्तम्.द्वेषः.समतिभिन्दति ॥ Uv_31.13ab: यथा.ह्य्.अगारम्.दुच्छन्नम्.वृष्टिः.समतिभिन्दति । Uv_31.13cd: एवम्.ह्य्.अभावितम्.चित्तम्.मोहः.समतिभिन्दति ॥ Uv_31.14ab: यथा.ह्य्.अगारम्.दुच्छन्नम्.वृष्टिः.समतिभिन्दति । Uv_31.14cd: एवम्.ह्य्.अभावितम्.चित्तम्.मानः.समतिभिन्दति ॥ Uv_31.15ab: यथा.ह्य्.अगारम्.दुच्छन्नम्.वृष्टिः.समतिभिन्दति । Uv_31.15cd: एवम्.ह्य्.अभावितम्.चित्तम्.लोभः.समतिभिन्दति ॥ Uv_31.16ab: यथा.ह्य्.अगारम्.दुच्छन्नम्.वृष्टिः.समतिभिन्दति । Uv_31.16cd: एवम्.ह्य्.अभावितम्.चित्तम्.तृष्णा.समतिभिन्दति ॥ Uv_31.17ab: यथा.अगारम्.सुच्छन्नम्.वृष्टिर्.न.व्यतिभिन्दति । Uv_31.17cd: एवम्.सुभावितम्.चित्तम्.रागो.न.व्यतिभिन्दति ॥ Uv_31.18ab: यथा.अगारम्.सुच्छन्नम्.वृष्टिर्.न.व्यतिभिन्दति । Uv_31.18cd: एवम्.सुभावितम्.चित्तम्.द्वेषो.न.व्यतिभिन्दति ॥ Uv_31.19ab: यथा.अगारम्.सुच्छन्नम्.वृष्टिर्.न.व्यतिभिन्दति । Uv_31.19cd: एवम्.सुभावितम्.चित्तम्.मोहो.न.व्यतिभिन्दति ॥ Uv_31.20ab: यथा.अगारम्.सुच्छन्नम्.वृष्टिर्.न.व्यतिभिन्दति । Uv_31.20cd: एवम्.सुभावितम्.चित्तम्.मानो.न.व्यतिभिन्दति ॥ Uv_31.21ab: यथा.अगारम्.सुच्छन्नम्.वृष्टिर्.न.व्यतिभिन्दति । Uv_31.21cd: एवम्.सुभावितम्.चित्तम्.लोभो.न.व्यतिभिन्दति ॥ Uv_31.22ab: यथा.अगारम्.सुच्छन्नम्.वृष्टिर्.न.व्यतिभिन्दति । Uv_31.22cd: एवम्.सुभावितम्.चित्तम्.तृष्णा.न.व्यतिभिन्दति ॥ Uv_31.23ab: मनः.पूर्वम्.गमा.धर्मा.मनः.श्रेष्ठा.मनो.जवाः । Uv_31.23cd: मनसा.हि.प्रदुष्टेन.भाषते.वा.करोति.वा । Uv_31.24ab: मनः.पूर्वम्.गमा.धर्मा.मनः.श्रेष्ठा.मनो.जवाः । Uv_31.24cd: मनसा.हि.प्रसन्नेन.भाषते.वा.करोति.वा । Uv_31.24ef: ततस्.तम्.सुखम्.अन्वेति.छाया.वा.ह्य्.अनुगामिनी ॥ Uv_31.25ab: न.अप्रसन्नेन.चित्तेन.दुष्टेन.क्षुभितेन.वा । Uv_31.25cd: धर्मो.हि.शक्यम्.आज्ञातुम्.संरम्भ.बहुलेन.वा ॥ Uv_31.26ab: विनीय.यस्.तु.संरम्भम्.अप्रसादम्.च.चेतसा । Uv_31.26cd: आघातम्.चैव.निह्सृज्य.प्रजानीयात्.सुभाषितम् ॥ Uv_31.27ab: न.प्रत्यनीक.सारेण.सुविज्ञेयम्.सुभाषितम् । Uv_31.27cd: उपक्लिष्टेन.चित्तेन.संरम्भ.बहुलेन.वा ॥ Uv_31.28ab: अनवस्थित.चित्तस्य.सद्धर्मम्.अविजानतः । Uv_31.28cd: पारिप्लव.प्रसादस्य.प्रज्ञा.na.परिपूर्यते ॥ Uv_31.29ab: स्रोतांसि.यस्य.षट्.त्रिंशन्.मनः.प्रस्रवणानि.हि । Uv_31.29cd: वहन्ति.नित्यम्.दुर्दृष्टेः.संकल्पैर्.ग्रेध.निह्श्रितैः ॥ Uv_31.30ab: रतिम्.अनुसृतम्.इन्द्रिय.अनुगम्.पुरुषम्.चित्त.वश.anuvartakam । Uv_31.30cd: ya÷a;iha.हि.जहाति.सर्वदा.द्रुमम्.इव.शीर्ण.फलम्.यथा.अण्डजः ॥ Uv_31.31ab: आतापी.विहर.त्वम्.अप्रमत्तो.मा.ते.काम.गुणो.मथेत.चित्तम् । Uv_31.31cd: मा.लोह.गुडाम्.गिलेः.प्रमत्तः.क्रन्दन्.वै.नरकेषु.पच्यमानः ॥ Uv_31.32ab: उत्थान.कालेषु.निहीन.वीर्यो.वाचा.बली.त्व्.आलसिको.निराशः । Uv_31.32cd: सदा.एव.संकल्प.हतः.kusãdo.ज्ञानस्य.मार्गम्.सततम्.न.वेत्ति ॥ Uv_31.33ab: स्थूलान्.वितर्कान्.अथ.वा.अपि.सूक्ष्मान्.समुद्गतान्.मान.सम्प्लव.अर्थम् । Uv_31.33cd: वितर्कयन्.वै.सततम्.वितर्कान्.एताम्.सदा.धावति.भ्रान्त.चित्तः ॥ Uv_31.34ab: एतांस्.तु.विद्यान्.मनसो.वितर्कान्.आतापवान्.संवरवान्.स्मृत.आत्मा । Uv_31.34cd: jahàty.अशेषान्.अपुनर्.भवाय.समाहितो.ध्यान.रतः.सुमेधाः ॥ Uv_31.35ab: कुम्भ.उपमम्.कायम्.इमम्.विदित्वा.नगर.उपमम्.चित्तम्.अधिष्ठितम्.च । Uv_31.35cd: युध्येत.मारम्.प्रज्ञा.yuddhena.जितम्.च.रक्षेद्.अनिवेशनः.स्यात् ॥ Uv_31.36ab: फेन.उपमम्.कायम्.इमम्.विदित्वा.नगर.उपमम्.चित्तम्.अधिष्ठितम्.च । Uv_31.36cd: युध्येत.मारम्.प्रज्ञा.yuddhena.जितम्.च.रक्षेद्.अनिवेशनः.स्यात् ॥ Uv_31.37ab: कुम्भ.उपमम्.लोकम्.इमम्.विदित्वा.नगर.उपमम्.चित्तम्.अधिष्ठितम्.च । Uv_31.37cd: युध्येत.मारम्.प्रज्ञा.yuddhena.जितम्.च.रक्षेद्.अनिवेशनः.स्यात् ॥ Uv_31.38ab: फेन.उपमम्.लोकम्.इमम्.विदित्वा.नगर.उपमम्.चित्तम्.अधिष्ठितम्.च । Uv_31.38cd: युध्येत.मारम्.प्रज्ञा.yuddhena.जितम्.च.रक्षेद्.अनिवेशनः.स्यात् ॥ Uv_31.39ab: सम्भोध्य्.अङ्गेषु.येषांस्.तु.सम्यक्.चित्तम्.सुभावितम् । Uv_31.39cd: आदानम्.प्रतिनिह्सृज्य.च.anupàdàyam.आश्रिताः । Uv_31.39cd: क्षीण.आस्रवा.वान्त.दोषास्.ते.लोके.परिनिर्वृताः ॥ Uv_31.40ab: स्व.चित्तम्.अनुरक्षम्.वै.स्व.वालम्.चमरी.यथा । Uv_31.40cd: भूतेषु.च.दया.आपन्नः.सुखान्.न.परिहीयते ॥ Uv_31.41ab: एतम्.नागस्य.नागेन.त्व्.ईषा.दन्तस्य.हस्तिनः । Uv_31.41cd: समेति.चित्तम्.चित्तेन.यद्.एको.रमते.वने ॥ Uv_31.42ab: अव्यापन्नेन.चित्तेन.यो.भूतान्य्.अनुकम्पते । Uv_31.42cd: मैत्रः.स.सर्व.सत्त्वेषु.वैरम्.तस्य.न.केनचित् ॥ Uv_31.42Aab: अव्यापन्नेन.चित्तेन.यो.भूतान्य्.अनुकम्पते । Uv_31.42अच्द्: मैत्रः.स.सर्व.प्राणेषु.वैरम्.तस्य.न.केनचित् ॥ Uv_31.42बब्: अव्यापन्नेन.चित्तेन.यो.भूतान्य्.अनुकम्पते । Uv_31.42ब्च्द्: मैत्रः.स.सर्व.भूतेषु.वैरम्.तस्य.न.केनचित् ॥ Uv_31.43ab: एकम्.अपि.चेत्.प्राणम्.अदुष्ट.चित्तो.मैत्रायते.कुशलम्.तेन.हि.स्यात् । Uv_31.43cd: सर्वांस्.तु.सत्त्वान्.मनसा.अनुकम्पयन्.प्रभूतम्.आर्यः.प्रकरोति.पुण्यम् /[.सत्त्वाम्.]* Uv_31.44ab: यो.ह्य्.उदग्रेण.चित्तेन.त्व्.अदीनेन.सदा.नरः । Uv_31.44cd: भावयेत्.कुशलान्.धर्मान्.योग.क्षेमस्य.प्राप्तये ॥ Uv_31.45ab: शान्तम्.अस्य.मनो.भवति.शान्ता.वाक्.काय.कर्म.च । Uv_31.45cd: सम्यग्.आज्ञा.vimuktasya.ह्य्.उपशान्तस्य.भिक्षुणः ॥ Uv_31.46ab: पञ्च.अङ्गिकेन.तूर्येण.न.रतिर्.भवति.तादृशी । Uv_31.46cd: यादृश्य्.eka.अग्र.चित्तस्य.सम्यग्.धर्मान्.विपश्यतः ॥ Uv_31.47ab: सुखम्.स्वपन्ति.मुनयो.न.ते.शोचन्ति.मामिकाम् । Uv_31.47cd: येषाम्.ध्यान.रतम्.चित्तम्.कामस्.तेषाम्.न.विद्यते ॥ Uv_31.48ab: सुखम्.मोदन्ति.मुनयो.न.ते.शोचन्ति.मामिकाम् । Uv_31.48cd: येषाम्.ध्यान.रतम्.चित्तम्.वर्त्मस्.तेषाम्.न.विद्यते ॥ Uv_31.49ab: यस्य.शैल.उपमम्.चित्तम्.स्थितम्.न.अनुप्रकम्पते । Uv_31.49cd: विरक्तम्.रजनीयेभ्यः.कोपनीये.न.कुप्यते । Uv_31.49ef: यस्य.एवम्.भावितम्.चित्तम्.कुतस्.तम्.दुह्खम्.एष्यति ॥ Uv_31.50ab: न.उपवादी.न.उपघाती.प्रीति.मोक्षे.च.संवरः । Uv_31.50cd: मात्रज्ञता.च.भक्तेषु.प्रान्तम्.च.शयन.आसनम् । Uv_31.50ef: अधिचित्ते.samàyoga;etad.बुद्धस्य.शासनम् ॥ Uv_31.51ab: चित्त.निमित्तस्य.कोविदः.प्रविवेकस्य.रसम्.प्रजानकः । Uv_31.51cd: ध्यायी.निपकः.प्रतिस्मृतो.वेत्ति.प्रीति.सुखम्.निरामिषम् ॥ Uv_31.52ab: मनश्.च.यो.रक्षति.भाषितम्.च.चेष्टे.च.कायस्य.सदा.एव.युक्तः । Uv_31.52cd: स.प्राप्य.शोकम्.हि.न.दुह्खितः.स्यात्.सत्य.स्थितः.सत्यविदः.सुमेधाः ॥ Uv_31.53ab: अरक्षितेन.चित्तेन.मिथ्या.दृष्टि.हतेन.च । Uv_31.53cd: स्तीन.मिद्ध.अभिभूतेन.वशम्.मृत्योर्.निगच्छति /[.स्तीनमिद्धाभिभूतेन.] Uv_31.54ab: तस्माद्.रक्षित.चित्तः.स्यात्.सम्यक्.संकल्प.गोचरः । Uv_31.54cd: सम्यग्.दृष्टि.puraskàro.ज्ञात्वा.चैव.उदय.व्ययम् । Uv_31.54ef: स्तीन.मिद्ध.अभिभूर्.भिक्षुः.सर्व.दुर्गतयो.जहेत् ॥ Uv_31.55ab: चित्तस्य.हि.सम्यमः.सुखम्.चित्तम्.रक्षत.मा.प्रमद्यत । Uv_31.55cd: चित्तेन.हि.वञ्चिता.प्रजा.ह्य्.एकत्या.नरकेषु.पच्यते ॥ Uv_31.56ab: चित्तस्य.हि.सम्यमः.सुखम्.चित्तम्.रक्षत.मा.प्रमद्यत । Uv_31.56cd: चित्तेन.हि.वञ्चिता.प्रजा.ह्य्.एकत्या.तीर्यक्षु.पच्यते ॥[.तिर्यक्षु.] Uv_31.57ab: चित्तस्य.हि.सम्यमः.सुखम्.चित्तम्.रक्षत.मा.प्रमद्यत । Uv_31.57cd: चित्तेन.हि.वञ्चिता.प्रजा.ह्य्.एकत्या.प्रेतेषु.पच्यते ॥ Uv_31.58ab: चित्तस्य.हि.सम्यमः.सुखम्.चित्तम्.रक्षत.मा.प्रमद्यत । Uv_31.58cd: चित्ते.तु.सुरक्षिते.प्रजा.ह्य्.एकत्या.मनुजेषु.मोदते ॥ Uv_31.59ab: चित्तस्य.हि.सम्यमः.सुखम्.चित्तम्.रक्षत.मा.प्रमद्यत । Uv_31.59cd: चित्ते.तु.सुरक्षिते.प्रजा.ह्य्.एकत्या.स्वर्गेषु.मोदते ॥ Uv_31.60ab: चित्तस्य.हि.सम्यमः.सुखम्.चित्तम्.रक्षत.मा.प्रमद्यत । Uv_31.60cd: चित्ते.तु.सुरक्षिते.प्रजा.ह्य्.एकत्या.निर्वाणम्.आप्नुते ॥ 32 भिक्षुवर्ग Uv_32.1ab: पिण्ड.चारिकाय.भिक्षवे.ह्य्.आत्म.भराय.हि.न.अन्य.पोषिणे । Uv_32.1cd: देवाः.स्पृहयन्ति.तायिने.ह्य्.उपशान्ताय.सदा.स्मृत.आत्मने ॥ Uv_32.2ab: पिण्ड.पातिकाय.भिक्षवे.ह्य्.आत्म.भराय.हि.न.अन्य.पोषिणे । Uv_32.2cd: देवाः.स्पृहयन्ति.तायिने.न.तु.सत्कार.यशो.abhikàïkùine ॥ Uv_32.3ab: सर्व.कर्म.जहस्य.भिक्षुणे.धुन्वानस्य.पुरस्कृतम्.रजः । Uv_32.3cd: अममस्य.सदा.स्थित.आत्मनो.ह्य्.अर्थो.न.अस्ति.जनस्य.लापनम् ॥ Uv_32.4ab: तुदन्ति.वाचाभिर्.असम्यता.जनाः.शरैर्.हि.संग्राम.गतम्.यथा.गजम् । Uv_32.4cd: श्रुत्वा.तु.वाचाम्.परुषाम्.उदीरिताम्.अधिवासयेद्.भिक्षुर्.अदुष्ट.चित्तः ॥ Uv_32.5ab: यस्.त्व्.अल्प.जीवी.लघुर्.आत्म.कामो.यत.इन्द्रियः.सर्व.गतिः.प्रमुक्तः । Uv_32.5cd: अनोकसारी.ह्य्.अममो.निराशः.कामम्.जहश्.च.एक.चरः.स.भिक्षुः ॥ Uv_32.6ab: मात्रम्.भजेत.प्रतिरूपम्.शुद्ध.आजीवो.भवेत्.सदा । Uv_32.6cd: प्रतिसंस्तार.वृत्तिः.स्याद्.आचार.कुशलो.भवेत् । Uv_32.6ef: ततः.प्रमोद्य.बहुलः.स्मृतो.भिक्षुः.परिव्रजेत् ॥ Uv_32.7ab: हस्त.सम्यतः.पाद.सम्यतो.वाचा.सम्यतः.सर्व.सम्यतः । Uv_32.7cd: आध्यात्म.रतः.समाहितो.ह्य्.एकः.संतुषितो.हि.यः.स.भिक्षुः ॥ Uv_32.8ab: धर्म.आरामो.धर्म.रतो.धर्मम्.एव.अनुचिन्तयन् । Uv_32.8cd: धर्मम्.च.अनुस्मरन्.भिक्षुर्.धर्मान्.न.परिहीयते ॥ Uv_32.9ab: शुन्य.अगारम्.प्रविष्टस्य.प्रहित.आत्मस्य.भिक्षुणः /[.शून्य.अगारम्.] Uv_32.9cd: अमानुषा.रतिर्.भवति.सम्यग्.धर्मान्.विपश्यतः ॥ Uv_32.10ab: यतो.यतः.संस्पृशति.स्कन्धानाम्.उदय.व्ययम् । Uv_32.10cd: प्रामोद्यम्.लभते.तत्र.प्रीत्या.सुखम्.अनल्पकम् । Uv_32.10ef: ततः.प्रामोद्य.बहुलः.स्मृतो.भिक्षुः.परिव्रजेत् ॥ Uv_32.11ab: यथा.अपि.पर्वतः.शैलो.वायुना.न.प्रकम्पते । Uv_32.11cd: एवम्.राग.क्षयाद्.भिक्षुः.शैलवन्.न.प्रकम्पते ॥ Uv_32.12ab: यथा.अपि.पर्वतः.शैलो.वायुना.न.प्रकम्पते । Uv_32.12cd: एवम्.द्वेष.क्षयाद्.भिक्षुः.शैलवन्.न.प्रकम्पते ॥ Uv_32.13ab: यथा.अपि.पर्वतः.शैलो.वायुना.न.प्रकम्पते । Uv_32.13cd: एवम्.मोह.क्षयाद्.भिक्षुः.शैलवन्.न.प्रकम्पते ॥ Uv_32.14ab: यथा.अपि.पर्वतः.शैलो.वायुना.न.प्रकम्पते । Uv_32.14cd: एवम्.मान.क्षयाद्.भिक्षुः.शैलवन्.न.प्रकम्पते ॥ Uv_32.15ab: यथा.अपि.पर्वतः.शैलो.वायुना.न.प्रकम्पते । Uv_32.15cd: एवम्.लोभ.क्षयाद्.भिक्षुः.शैलवन्.न.प्रकम्पते ॥ Uv_32.16ab: यथा.अपि.पर्वतः.शैलो.वायुना.न.प्रकम्पते । Uv_32.16cd: एवम्.तृष्णा.क्षयाद्.भिक्षुः.शैलवन्.न.प्रकम्पते ॥ Uv_32.17ab: यस्य.सम्निचयो.न.अस्ति.यस्य.न.अस्ति.ममायितम् । Uv_32.17cd: असन्तम्.शोचते.न.एव.स.वै.भिक्षुर्.निरुच्यते । Uv_32.18ab: भिक्षुर्.न.तावता.भवति.यावता.भिक्षते.परान् । Uv_32.18cd: वेष्मान्.धर्मान्.समादाय.भिक्षुर्.भवति.न.तावता ॥ Uv_32.19ab: यस्.तु.पुण्यम्.च.पापम्.च.प्रहाय.ब्रह्मचर्यवान् । Uv_32.19cd: विश्रेणयित्वा.चरति.स.वै.भिक्षुर्.निरुच्यते ॥ Uv_32.20ab: मैत्रा.विहारी.यो.भिक्षुः.प्रसन्नो.बुद्ध.शासने । Uv_32.20cd: अधिगच्छेत्.पदम्.शान्तम्.असेचनक.दर्शनम् ॥ Uv_32.21ab: मैत्रा.विहारी.यो.भिक्षुः.प्रसन्नो.बुद्ध.शासने । Uv_32.21cd: अधिगच्छेत्.पदम्.शान्तम्.संस्कार.उपशमम्.सुखम् ॥ Uv_32.22ab: मैत्रा.विहारी.यो.भिक्षुः.प्रसन्नो.बुद्ध.शासने । Uv_32.22cd: अभव्यः.परिहाणाय.निर्वाणस्य.एव.सो.अन्तिके ॥ Uv_32.23ab: उदग्र.चित्तः.सुमना.ह्य्.अभिभूय.प्रिय.अप्रियम् /[.प्रिया.प्रियम्.] Uv_32.23cd: प्रामोद्य.बहुलो.भिक्षुर्.दुह्ख.क्षयम्.अवाप्नुयात् ॥ Uv_32.24ab: शान्त.कायः..............शान्त.वाक्.सुसमाहितः । Uv_32.24cd: वान्त.लोक.आमिषो.भिक्षुर्.उपशान्तो.निरुच्यते ॥ Uv_32.25ab: न.अस्त्य्.अप्रज्ञस्य.वै.ध्यानम्.प्रज्ञा.na.ध्यायतो.अस्ति.च । Uv_32.25cd: यस्य.ध्यानम्.तथा.प्रज्ञा.sa.वै.निर्वाण.सान्तिके ॥ Uv_32.26ab: तस्माद्.ध्यानम्.तथा.प्रज्ञाम्.अनुयुज्येत.पण्डितः । Uv_32.26cd: तस्य.अहम्.आदिर्.भवति.तथा.प्राज्ञस्य.भिक्षुणः ॥ Uv_32.27ab: संतुष्टिर्.इन्द्रियैर्.गुप्तिः.प्रातिमोक्षे.च.संवरः । Uv_32.27cd: मात्रज्ञता.च.भक्तेषु.प्रान्तम्.च.शयन.आसनम् ॥ Uv_32.27ef: अधिचित्ते.समायोगम्.यस्य.असौ.भिक्षुर्.उच्यते ॥ Uv_32.28ab: यस्य.कायेन.वाचा.च.मनसा.च.न.दुष्कृतम् । Uv_32.28cd: कल्याण.शीलम्.आहुस्.तम्.ह्रीमन्तम्.भिक्षुम्.उत्तमम् ॥ Uv_32.29ab: धर्माः.सुभाविता.यस्य.सप्त.सम्भोध.पक्षिकाः । Uv_32.29cd: कल्याण.धर्मम्.आहुस्.तम्.सदा.भिक्षुम्.समाहितम् ॥ Uv_32.30ab: इह.एव.यः.प्रजानाति.दुह्खस्य.क्षयम्.आत्मनः । Uv_32.30cd: कल्याण.प्रज्ञम्.आहुस्.तम्.सदा.शीलम्.अनास्रवम् ॥ Uv_32.31ab: न.शील.व्रत.मात्रेण.बहुश्रुत्येन.वा.पुनः । [.बाहुश्रुत्येन.] Uv_32.31cd: तथा.समाधि.लाभेन.विविक्त.शयनेन.वा ॥ Uv_32.32ab: भिक्षुर्.विश्वासम्.आपद्येद्.अप्राप्ते.ह्य्.आस्रव.क्षये । Uv_32.32cd: स्पृशेत्.तु.सम्बोधि.सुखम्.अकापुरुष.सेवितम् ॥ Uv_32.33ab: ताप.जातो.ह्य्.अयम्.लोकः.स्कन्धा.न.आत्मा.इति.मन्यते । Uv_32.33cd: मन्यते.येन.येन.अहम्.तत्.तद्.भवति.च.अन्यथा ॥ Uv_32.34ab: लोको.अयम्.अन्यथा.भूतो.भव.सक्तो.भवे.रतः । Uv_32.34cd: भव.अभिनन्दी.सततम्.भवान्.न.परिमुच्यते ॥ Uv_32.35ab: यन्.नन्दते.स.हि.भवो.दुह्खस्य.स.बिभेति.च । Uv_32.35cd: उष्यते.भव.हानाय.ब्रह्मचर्यम्.मम.अन्तिके ॥ Uv_32.36ab: ये.भवेन.भवस्य.एव.प्राहुर्.निह्सरणम्.सदा । Uv_32.36cd: अनिह्सृतान्.भवा.सर्वांस्.तान्.वदामि.sadà.v.aham ॥? Uv_32.37ab: प्रतीत्य.दुह्खम्.उपधिम्.भवत्य्.उपधि.सम्भवम् । Uv_32.37cd: क्षयात्.सर्व.उपधीनाम्.तु.न.अस्ति.दुह्खस्य.सम्भवः ॥ Uv_32.38ab: अनित्या.हि.भवाः.सर्वे.दुह्खा.विपरिणामिनः । Uv_32.38cd: पश्यतः.प्रज्ञया.सर्वे.क्षीयन्ते.न.अभिनन्दिताः ॥ Uv_32.39ab: निर्वृतस्य.सदा.भिक्षोर्.आयत्याम्.उपशाम्यते । Uv_32.39cd: अभिभूतो.भवः.सर्वो.दुह्ख.अन्तः.स.निरुच्यते ॥ Uv_32.40ab: सदा.उपशान्त.चित्तस्य.वस्तुच्.छिन्नस्य.भिक्षुणः । Uv_32.40cd: विक्षीणो.जाति.संसारो.मुक्तो.असौ.मार.बन्धनात् ॥ Uv_32.41ab: सदा.उपशान्त.चित्तस्य.वस्तुच्.छिन्नस्य.भिक्षुणः । Uv_32.41cd: विक्षीणो.जाति.संसारो.न.अस्ति.इदानीम्.पुनर्.भवः ॥ Uv_32.42ab: अनवस्रुत.चित्तस्य.वस्तुच्.छिन्नस्य.भिक्षुणः । Uv_32.42cd: विक्षीणो.जाति.संसारो.मुक्तो.असौ.मार.बन्धनात् ॥ Uv_32.43ab: अनवस्रुत.चित्तस्य.वस्तुच्.छिन्नस्य.भिक्षुणः । Uv_32.43cd: विक्षीणो.जाति.संसारो.न.अस्ति.इदानीम्.पुनर्.भवः ॥ Uv_32.44ab: विक्षीण.भव.तृष्णस्य.वस्तुच्.छिन्नस्य.भिक्षुणः । Uv_32.44cd: विक्षीणो.जाति.संसारो.मुक्तो.असौ.मार.बन्धनात् ॥ Uv_32.45ab: विक्षीण.भव.तृष्णस्य.वस्तुच्.छिन्नस्य.भिक्षुणः । Uv_32.45cd: विक्षीणो.जाति.संसारो.न.अस्ति.इदानीम्.पुनर्.भवः ॥ Uv_32.46ab: उच्छिन्न.भव.तृष्णस्य.वस्तुच्.छिन्नस्य.भिक्षुणः । Uv_32.46cd: विक्षीणो.जाति.संसारो.मुक्तो.असौ.मार.बन्धनात् ॥ Uv_32.47ab: उच्छिन्न.भव.तृष्णस्य.वस्तुच्.छिन्नस्य.भिक्षुणः । Uv_32.47cd: विक्षीणो.जाति.संसारो.न.अस्ति.इदानीम्.पुनर्.भवः ॥ Uv_32.48ab: उत्तीर्णो.येन.वै.पङ्को.मर्दिता.ग्राम.कण्टकाः । Uv_32.48cd: यश्.च.राग.क्षयम्.प्राप्तः.स.वै.भिक्षुर्.निरुच्यते ॥ Uv_32.49ab: उत्तीर्णो.येन.वै.पङ्को.मर्दिता.ग्राम.कण्टकाः । Uv_32.49cd: यश्.च.द्वेष.क्षयम्.प्राप्तः.स.वै.भिक्षुर्.निरुच्यते ॥ Uv_32.50ab: उत्तीर्णो.येन.वै.पङ्को.मर्दिता.ग्राम.कण्टकाः । Uv_32.50cd: यश्.च.मोह.क्षयम्.प्राप्तः.स.वै.भिक्षुर्.निरुच्यते ॥ Uv_32.51ab: उत्तीर्णो.येन.वै.पङ्को.मर्दिता.ग्राम.कण्टकाः । Uv_32.51cd: यश्.च.मान.क्षयम्.प्राप्तः.स.वै.भिक्षुर्.निरुच्यते ॥ Uv_32.52ab: उत्तीर्णो.येन.वै.पङ्को.मर्दिता.ग्राम.कण्टकाः । Uv_32.52cd: यश्.च.लोभ.क्षयम्.प्राप्तः.स.वै.भिक्षुर्.निरुच्यते ॥ Uv_32.53ab: उत्तीर्णो.येन.वै.पङ्को.मर्दिता.ग्राम.कण्टकाः । Uv_32.53cd: यश्.च.तृष्णा.क्षयम्.प्राप्तः.स.वै.भिक्षुर्.निरुच्यते ॥ Uv_32.54ab: येन.जिता.ग्राम.कण्टका.ह्य्.आक्रोशाश्.च.वधाश्.च.बन्धनम्.च । Uv_32.54cd: यः.पर्वतवत्.स्थितो.ह्य्.अनेयः.सुख.दुह्खेन.न.वेथते.स.भिक्षुः ॥ Uv_32.55ab: यो.न.अत्यसरम्.न.च.atyalãyam.ज्ञात्वा.वितथम्.इमम्.हि.सर्व.लोकम् । Uv_32.55cd: स.तु.भिक्षुर्.इदम्.जहात्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥ Uv_32.56ab: यो.रागम्.udàcchinatty.अशेषम्.बिस.पुष्पम्.इव.जले.रुहम्.विगाह्य । Uv_32.56cd: स.तु.भिक्षुर्.इदम्.जहात्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥ Uv_32.57ab: यो.द्वेषम्.udàcchinatty.अशेषम्.बिस.पुष्पम्.इव.जले.रुहम्.विगाह्य । Uv_32.57cd: स.तु.भिक्षुर्.इदम्.जहात्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥ Uv_32.58ab: यो.मोहम्.udàcchinatty.अशेषम्.बिस.पुष्पम्.इव.जले.रुहम्.विगाह्य । Uv_32.58cd: स.तु.भिक्षुर्.इदम्.जहात्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥ Uv_32.59ab: यो.मानम्.udàcchinatty.अशेषम्.बिस.पुष्पम्.इव.जले.रुहम्.विगाह्य । Uv_32.59cd: स.तु.भिक्षुर्.इदम्.जहात्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥ Uv_32.60ab: यो.लोभम्.udàcchinatty.अशेषम्.बिस.पुष्पम्.इव.जले.रुहम्.विगाह्य । Uv_32.60cd: स.तु.भिक्षुर्.इदम्.जहात्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥ Uv_32.61ab: तृष्णाम्.ya;udàcchinatty.अशेषम्.बिस.पुष्पम्.इव.जले.रुहम्.विगाह्य । Uv_32.61cd: स.तु.भिक्षुर्.इदम्.जहात्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥ Uv_32.62ab: यस्.तु.उत्पलितम्.निहन्ति.रागम्.विसृतम्.सर्प.विषम्.यथा.औषधेन । Uv_32.62cd: स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥ Uv_32.63ab: यस्.तु.उत्पलितम्.निहन्ति.द्वेषम्.विसृतम्.सर्प.विषम्.यथा.औषधेन । Uv_32.63cd: स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥ Uv_32.64ab: यस्.तु.उत्पलितम्.निहन्ति.मोहम्.विसृतम्.सर्प.विषम्.यथा.औषधेन । Uv_32.64cd: स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥ Uv_32.65ab: यस्.तु.उत्पलितम्.निहन्ति.मानम्.विसृतम्.सर्प.विषम्.यथा.औषधेन । Uv_32.65cd: स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥ Uv_32.66ab: यस्.तु.उत्पलितम्.निहन्ति.लोभम्.विसृतम्.सर्प.विषम्.यथा.औषधेन । Uv_32.66cd: स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥ Uv_32.67ab: यस्.तु.उत्पलितम्.निहन्ति.तृष्णाम्.विसृतम्.सर्प.विषम्.यथा.औषधेन । Uv_32.67cd: स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥ Uv_32.68ab: यो.रागम्.udàcchinatty.अशेषम्.नड.सेतुम्.इव.सुदुर्बलम्.महौघः । Uv_32.68cd: स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥ Uv_32.69ab: यो.द्वेषम्.udàcchinatty.अशेषम्.नड.सेतुम्.इव.सुदुर्बलम्.महौघः । Uv_32.69cd: स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥ Uv_32.70ab: यो.मोहम्.udàcchinatty.अशेषम्.नड.सेतुम्.इव.सुदुर्बलम्.महौघः । Uv_32.70cd: स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥ Uv_32.71ab: यो.मानम्.udàcchinatty.अशेषम्.नड.सेतुम्.इव.सुदुर्बलम्.महौघः । Uv_32.71cd: स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥ Uv_32.72ab: यो.लोभम्.udàcchinatty.अशेषम्.नड.सेतुम्.इव.सुदुर्बलम्.महौघः । Uv_32.72cd: स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥ Uv_32.73ab: तृष्णाम्.ya;udàcchinatty.अशेषम्.नड.सेतुम्.इव.सुदुर्बलम्.महौघः । Uv_32.73cd: स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥ Uv_32.74ab: तृष्णाम्.ya;udàcchinatty.अशेषम्.सरिताम्.शीघ्र.javàm.अशोषयज्ञः । Uv_32.74cd: स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥ Uv_32.75ab: यः.काम.गुणान्.प्रहाय.सर्वान्.छित्त्वा.काम.गतानि.बन्धनानि । Uv_32.75cd: स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥ Uv_32.76ab: यो.नीवरणाम्.प्रहाय.पञ्च.त्व्.अनिघश्.छिन्न.कथम्.कथो.विशल्यः । Uv_32.76cd: स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥ Uv_32.77ab: यस्य.वितर्का.विधूपितास्.त्व्.आध्यात्मम्.विनिवर्तिता.hy.अशेषम् । Uv_32.77cd: स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥ Uv_32.78ab: यस्य.हि.वनसा.न.सन्ति.केचिन्.मूलम्.च.अकुशलस्य.यस्य.नष्टम् । Uv_32.78cd: स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥ Uv_32.79ab: यस्य.ज्वरथा.न.सन्ति.केचिन्.मूलम्.च.अकुशलस्य.यस्य.नष्टम् । Uv_32.79cd: स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥ Uv_32.80ab: यस्य.अनुशया.न.सन्ति.केचिन्.मूलम्.च.अकुशलस्य.यस्य.नष्टम् । Uv_32.80cd: स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥ Uv_32.81ab: स.भिक्षुर्.यस्य.शीलानि.स.ध्यायी.यत्र.शुन्यता /[.शून्यता.] Uv_32.81cd: स.तु.भिक्षुर्.इदम्.जहात्य्.अपारम्.ह्य्.उरगो.जीर्णम्.इव.त्वचम्.पुराणम् ॥ Uv_32.82ab: अरति.रति.सहो.हि.भिक्षुर्.एवम्.................. / Uv_32.82cd: ..................राग.अनुशयम्.समुद्धरम्.हि ॥ Uv_33.1ab: न.नग्न.चर्या.न.जटा.न.पङ्का.नो.अनाशनम्.स्थण्डिल.शायिका.वा । Uv_33.1cd: न.रजो.मलम्.न.उत्कुटुक.प्रहाणम्.शोधेत.मर्त्यम्.ह्य्.अवितीर्ण.काङ्क्षम् ॥ Uv_33.2ab: अलंकृतश्.च.अपि.चरेत.धर्मम्.क्षान्तो.दान्तो.नियतो.ब्रह्म.चारी । Uv_33.2cd: सर्वेषु.भूतेषु.निधाय.दण्डम्.स.ब्राह्मणः.स.श्रमणः.स.भिक्षुः ॥ Uv_33.3ab: भवेष्व्.एव.हि.sajyanta;eke.श्रमण.ब्राह्मणाः । Uv_33.3cd: अन्तरेण.विषीदन्ति.ह्य्.अप्राप्य.एव.आस्रव.क्षयम् ॥ Uv_33.4ab: भवेष्व्.एव.हि.sajyanta;eke.श्रमण.ब्राह्मणाः । Uv_33.4cd: विगृह्य.विवदन्ति.इमे.बाला.ह्य्.एकान्त.दर्शिनः ॥ Uv_33.5ab: भवेष्व्.एव.हि.sajyanta;eke.श्रमण.ब्राह्मणाः । Uv_33.5cd: अन्तरेण.विषीदन्ति.अप्राप्य.एव.उत्तमम्.पदम् ॥ Uv_33.6ab: किम्.ते.जटाभिर्.दुर्बुद्धे.किम्.च.अप्य्.अजिन.शाटिभिः । Uv_33.6cd: अभ्यन्तरम्.ते.गहनम्.बाह्यकम्.परिमार्जसि ॥ Uv_33.6Aab: किम्.ते.जटाभिर्.दुर्बुद्धे.किम्.च.अप्य्.अजिन.शाटिभिः । Uv_33.6अच्द्: अभ्यन्तरम्.ते.कलुषम्.बाह्यकम्.परिमार्जसि ॥ Uv_33.7ab: न.जटाभिर्.न.गोत्रेण.न.जात्या.ब्राह्मणः.स्मृतः । Uv_33.7cd: यस्य.सत्यम्.च.धर्मम्.च.स.शुचिर्.ब्राह्मणः.स.च ॥ Uv_33.8ab: न.जटाभिर्.न.गोत्रेण.न.जात्या.ब्राह्मणः.स्मृतः । Uv_33.8cd: यस्.तु.वाहयते.पापान्य्.अणु.स्थूलानि.सर्वशः ॥ Uv_33.8ef: वाहितत्वात्.तु.पापानाम्.ब्राह्मणो.वै.निरुच्यते ॥ Uv_33.9ab: न.मुण्डितेन.श्रमणो.न.भोः.कारेण.ब्राह्मणः । Uv_33.9cd: यस्य.सत्यम्.च.धर्मम्.च.ब्राह्मणः.श्रमणः.स.च ॥ Uv_33.10ab: न.मुण्डितेन.श्रमणो.न.भोः.कारेण.ब्राह्मणः । Uv_33.10cd: यस्.तु.वाहयते.पापान्य्.अणु.स्थूलानि.सर्वशः । Uv_33.10ef: वाहितत्वात्.तु.पापानाम्.ब्राह्मणः.श्रमणः.स.च ॥ Uv_33.11ab: न.उदकेन.शुचिर्.भवति.बह्व्.अत्र.स्नाति.वै.जनः । Uv_33.11cd: यस्य.सत्यम्.च.धर्मम्.च.स.शुचिर्.ब्राह्मणः.स.च ॥ Uv_33.12ab: प्रवाह्य.पापकान्.धर्मान्.ये.चरन्ति.सदा.स्मृताः । Uv_33.12cd: क्षीण.सम्योजना.बुद्धा.ब्राह्मणास्.ते.प्रकीर्तिताः ॥ Uv_33.13ab: यो.ब्राह्मणो.वाहित.पाप.धर्मो.निष्कौटिल्यो.निष्कषायः.स्थित.आत्मा । Uv_33.13cd: वेद.अन्तगश्.च.उषित.ब्रह्म.चर्यः.कालेन.असौ.ब्रह्म.वादम्.वदेत ॥ Uv_33.14ab: यस्मिन्.न.माया.वसते.न.मानो.यो.वीत.लोभो.ह्य्.अममो.निराशः । Uv_33.14cd: प्रणुन्न.दोषो.ह्य्.अभिनिर्वृत.आत्मा.स.ब्राह्मणः.स.श्रमणः.स.भिक्षुः ॥ Uv_33.15ab: ब्रवीमि.ब्राह्मणम्.न.अहम्.योनिजम्.मातृ.सम्भवम् । Uv_33.15cd: भो.वादी.नाम.स.भवति.स.चेद्.भवति.सकिंचनः । Uv_33.15ef: अकिंचनम्.अनादानम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ Uv_33.16ab: यस्य.कायेन.वाचा.च.मनसा.च.न.दुष्कृतम् । Uv_33.16cd: सुसंवृतम्.तृभिः.स्थानैर्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ Uv_33.17ab: यो.अकर्कशाम्.विज्ञपनीम्.गिरम्.नित्यम्.प्रभाषते । Uv_33.17cd: यया.न.अभिषजेत्.कश्चिद्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ Uv_33.18ab: आक्रोशान्.वध.बन्धांश्.च.यो.अप्रदुष्टस्.तितीक्षते /[.तितिक्षते.] Uv_33.18cd: क्षान्ति.व्रत.बल.उपेतम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ Uv_33.19ab: अक्रोधनम्.व्रतवन्तम्.शीलवन्तम्.बहु.श्रुतम् । Uv_33.19cd: दान्तम्.अन्तिम.शारीरम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ Uv_33.20ab: असंसृष्टम्.गृहस्थेभिर्.अनगारैस्.तथा.उभयम् । Uv_33.20cd: अनोकसारिणम्.तुष्टम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ Uv_33.21ab: आगतम्.न.अभिनन्दन्ति.प्रक्रमन्तम्.न.शोचति । Uv_33.21cd: सङ्गात्.संग्रामजिन्.मुक्तो.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ Uv_33.22ab: आगतम्.न.अभिनन्दन्ति.प्रक्रमन्तम्.न.शोचति । Uv_33.22cd: अशोकम्.विरजम्.शान्तम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ Uv_33.23ab: अनन्य.पोषी.ह्य्.आज्ञाता.दान्तः.सारे.प्रतिष्ठितः । Uv_33.23cd: क्षीण.आस्रवो.वान्त.दोषो.यः.स.वै.ब्राह्मणः.स्मृतः ॥ Uv_33.24ab: यस्य.पारम्.अपारम्.च.पार.अपारम्.न.विद्यते । Uv_33.24cd: पारगम्.सर्व.धर्माणाम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ Uv_33.25ab: यस्.तु.दीर्घम्.तथा.ह्रस्वम्.अणु.स्थूलम्.÷ubha.अशुभम् । Uv_33.25cd: लोके.न.किंचिद्.आदत्ते.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ Uv_33.26ab: यस्य.पारम्.अपारम्.च.पार.अपारम्.न.विद्यते । Uv_33.26cd: असक्तम्.त्रिषु.लोकेषु.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ Uv_33.27ab: इह.एव.यः.प्रजानाति.दुह्खस्य.क्षयम्.आत्मनः । Uv_33.27cd: वीत.रागम्.विसम्युक्तम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ Uv_33.28ab: यस्.तु.पुण्यैस्.तथा.पापैर्.उभयेन.न.लिप्यते । Uv_33.28cd: अशोकम्.निर्ज्वरम्.शान्तम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ Uv_33.29ab: यस्.तु.पुण्यम्.च.पापम्.च.अप्य्.उभौ.सङ्गाव्.उपत्यगात् । Uv_33.29cd: सङ्ग.अतिगम्.विसम्युक्तम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ Uv_33.29Aab: यस्य.पश्चात्.पुरे.च.अपि.मध्ये.च.अपि.न.विद्यते । Uv_33.29अच्द्: विरजम्.बन्धनम्.मुक्तम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ Uv_33.30ab: वारि.पुष्कर.पत्त्रेण.इव.आराग्रेण.इव.सर्षपः /? Uv_33.30cd: न.लिप्यते.यो.हि.कामैर्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ Uv_33.31ab: वारि.पुष्कर.पत्त्रेण.इव.आराग्रेण.इव.सर्षपः /? Uv_33.31cd: न.लिप्यते.यो.हि.पापैर्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ Uv_33.31Aab: चन्द्रो.वा.विमलः.शुद्धो.विप्रसन्नो.ह्य्.अनाविलः । Uv_33.31अच्द्: न.लिप्यते.यो.हि.कामैर्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ Uv_33.31बब्: चन्द्रो.वा.विमलः.शुद्धो.विप्रसन्नो.ह्य्.अनाविलः । Uv_33.31ब्च्द्: न.लिप्यते.यो.हि.पापैर्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ Uv_33.31चब्: चन्द्रो.वा.विमलः.शुद्धो.विप्रसन्नो.ह्य्.अनाविलः । Uv_33.31Ccd: नन्दी.भव.परिक्षीणम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ Uv_33.32ab: ध्यायिनम्.वीत.रजसम्.कृत.कृत्यम्.अनास्रवम् । Uv_33.32cd: क्षीण.आस्रवम्.विसम्युक्तम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ Uv_33.33ab: गम्भीर.बुद्धिम्.मेधा.आढ्यम्.मार्ग.अमार्गेषु.कोविदम् । Uv_33.33cd: उत्तम.अर्थम्.अनुप्राप्तम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ Uv_33.34ab: यस्.तु.कश्चिन्.मनुष्येषु.भैक्षाचर्येण.जीवति । Uv_33.34cd: अममो.अहिंसको.नित्यम्.धृतिमान्.ब्रह्मचर्यवान् । Uv_33.34ef: आज्ञाय.धर्मम्.देशयति.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ Uv_33.35ab: सर्व.कामान्.विप्रहाय.यो.अनगारः.परिव्रजेत् । Uv_33.35cd: काम.आस्रव.विसम्युक्तम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ Uv_33.36ab: निक्षिप्त.दण्डम्.भूतेषु.त्रसेषु.थावरेषु.च । Uv_33.36cd: यो.न.हन्ति.हि.भूतानि.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ Uv_33.37ab: आकाशम्.इव.पङ्केन.रजसा.candramà;iva । Uv_33.37cd: न.लिप्यते.यो.हि.कामैर्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ Uv_33.38ab: आकाशम्.इव.पङ्केन.रजसा.candramà;iva । Uv_33.38cd: न.लिप्यते.यो.हि.पापैर्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ Uv_33.38Aab: आकाशम्.इव.पङ्केन.रजसा.candramà;iva । Uv_33.38अच्द्: नन्दी.भाव.परिक्षीणम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ Uv_33.39ab: अविरुद्धो.विरुद्धेषु.त्व्.आत्त.दण्डेषु.निर्वृतः । Uv_33.39cd: हित.अनुकम्पी.भूतेषु.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ Uv_33.40ab: यस्य.रागश्.च.दोषश्.च.मानो.ंरक्षश्.च.शातितः । Uv_33.40cd: न.लिप्यते.यश्.च.दोषैर्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ Uv_33.41ab: ya;imàm.परिखाम्.दुर्गाम्.संसार.ओघम्.उपत्यगात् । Uv_33.41cd: तीर्णः.पार.गतो.ध्यायी.ह्य्.अनेयो.निष्कथम्.कथः । Uv_33.41ef: निर्वृतश्.च.अनुपादाय.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ Uv_33.41Aab: ......................... / Uv_33.41अच्द्: ......................... / Uv_33.41Aef: ............ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ Uv_33.42ab: न.विद्यते.यस्य.तृष्णा.च.अस्मिन्.लोके.परे.अपि.च । Uv_33.42cd: तृष्णा.भव.परिक्षीणम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ Uv_33.43ab: न.विद्यते.यस्य.ca.आशा.hy.अस्मिन्.लोके.परे.अपि.च । Uv_33.43cd: निराशिषम्.विसम्युक्तम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ Uv_33.44ab: हित्वा.रतिम्.च.अरतिम्.च.शीती.भूतो.निरौपधिः । Uv_33.44cd: सर्व.लोक.अभिभूर्.धीरो.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ Uv_33.45ab: हित्वा.मनुष्यकान्.कामान्.दिव्यान्.कामान्.उपत्यगात् । Uv_33.45cd: सर्व.लोक.विसम्युक्तम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ Uv_33.46ab: गतिम्.यस्य.न.जानन्ति.देव.गन्धर्व.मानुषाः । Uv_33.46cd: ananta.ज्ञान.सम्युक्तम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ Uv_33.47ab: पूर्वे.निवासम्.यो.वेत्ति.स्वर्ग.अपायांश्.च.पश्यति /[.स्वर्गापायांश्.च.] Uv_33.47cd: अथ.जाति.क्षयम्.प्राप्तो.ह्य्.अभिज्ञा.vyavasito.मुनिः । Uv_33.47ef: दुह्खस्य.अन्तम्.प्रजानाति.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ Uv_33.47Aab: ........................ / Uv_33.47अच्द्: ..............ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ Uv_33.48ab: च्युतिम्.यो.वेत्ति.सत्त्वानाम्.उपपत्तिम्.च.सर्वशः । Uv_33.48cd: असक्तः.सुगतो.बुद्धो.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ Uv_33.49ab: सर्व.सम्योजन.अतीतो.यो.वै.न.परितस्यते /[.परितप्यते.]? Uv_33.49cd: असक्तः.सुगतो.बुद्धो.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ Uv_33.50ab: ऋषभम्.प्रवरम्.नागम्.महर्षिम्.विजिताविनम् । Uv_33.50cd: अनेयम्.स्नातकम्.बुद्धम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ Uv_33.50_ab: ऋषभः.प्रवरो.नागो.महर्षिर्.विजिताविनः । Uv_33.50_cd: यो.अनेयः.स्नातको.बुद्धो.ब्राह्मणम्.तम्.ब्रवीम्य्.अहम् ॥ Uv_33.51ab: सर्व.अभिभूम्.भव.अतीतम्.ओघ.तीर्णम्.अनास्रवम् । Uv_33.51cd: पारम्.गतम्.विसम्युक्तम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ Uv_33.51_ab: सर्व.अभिभूर्.भव.atãta;ogha.तीर्णो.विनायकः । Uv_33.51_cd: पारगो.ह्य्.विसम्युक्तः.ब्राह्मणम्.तम्.ब्रवीम्य्.अहम् ॥ Uv_33.52ab: गत.अभिध्यम्.वीत.जल्पम्.पाप.चित्त.विवर्जितम् । [.गताभिध्यम्.] Uv_33.52cd: ध्यायिनम्.वीत.रजसम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ Uv_33.52_ab: न.अभिध्यायेन्.न.अभिजल्पेत्.पापकानाम्.विवर्जयेत् । Uv_33.52_cd: आसीनो.विरजा.ध्यायी.ब्राह्मणम्.तम्.ब्रवीम्य्.अहम् ॥ Uv_33.53ab: पांसु.कूल.धरम्.भिक्षुम्.कामेषु.निरवेक्षिणम् । Uv_33.53cd: ध्यायन्तम्.वृक्ष.मूलस्थम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ Uv_33.53_ab: पांसु.कूल.धरो.ह्रीमान्.कामेषु.निरवेक्षकः । Uv_33.53_cd: निषण्णो.वृक्ष.मूले.यो.ब्राह्मणम्.तम्.ब्रवीम्य्.अहम् ॥ Uv_33.54ab: यस्य.आलयो.न.अस्ति.सदा.yo.ज्ञाता.निष्कथम्.कथः । Uv_33.54cd: अमृतम्.च.एव.यः.प्राप्तो.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ Uv_33.55ab: यस्य.आलयो.न.अस्ति.सदा.yo.ज्ञाता.निष्कथम्.कथः । Uv_33.55cd: दूरम्.गमश्.च.एक.चरो.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ Uv_33.55_ab: दूरम्.गमम्.एक.caram.अशरीरम्.गुहाशयम् । Uv_33.55_cd: तेनै.............कस्य.ब्राह्मणम् । Uv_33.55ef: ......... u..................ब्राह्मणम्.तम्.ब्रवीम्य्.अहम् ॥ Uv_33.56ab: येषाम्.च.भावितो.मार्गः.आर्यो.ह्य्.अष्ट.अङ्गिकः.शिवः । Uv_33.56cd: सर्व.दुह्ख.प्रहाणाय.लोकेषु.ब्राह्मणा.हि.ते ॥ Uv_33.57ab: अरूपिणम्.सदा.चित्तम्.असारम्.अनिदर्शनम् । Uv_33.57cd: दमयित्वा.ह्य्.अभिज्ञाय.ये.चरन्ति.सदा.स्मृताः । Uv_33.57ef: क्षीण.सम्योजना.बुद्धा.लोकेषु.ब्राह्मणा.हि.ते ॥ Uv_33.57_ab: अरूपम्.अनिदर्शनम्.अनन्तम्.असुदर्शनम् । Uv_33.57_cd: सूक्ष्मम्.पदम्.अभिज्ञाय.ये.चरन्ति.सदा.स्मृताः । Uv_33.57_ef: क्षीण.सम्योजना.बुद्धास्.ते.लोके.bràhmaõà;iha ॥ Uv_33.57Aab: ............................. / Uv_33.57अच्द्: ............................. / Uv_33.58ab: छित्त्वा.नद्ध्रीन्.वरत्रान्.च.संतानम्.दुरतिक्रमम् । Uv_33.58cd: उत्क्षिप्त.परिखम्.बुद्धम्.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ Uv_33.58_ab: छित्त्वा.नद्ध्रीन्.वरत्रान्.ये.संतानम्.दुरतिक्रमम् । Uv_33.58_cd: उत्क्षिप्त.परिखा.बुद्धास्.ते.लोके.bràhmaõà;iha ॥ Uv_33.59ab: छित्त्वा.नद्ध्रीन्.वरत्रान्.च.इच्छा.लोभम्.च.पापकम् । Uv_33.59cd: तृष्णाम्.समूलाम्.आवृह्य.ब्रवीमि.ब्राह्मणम्.हि.तम् ॥ Uv_33.59_ab: छित्त्वा.नद्ध्रीन्.वरत्रान्.ये.इच्छा.लोभम्.च.पापकम् । Uv_33.59_cd: समूलाम्.च.उद्धृतास्.तृष्णाम्.ते.लोके.bràhmaõà;iha ॥ Uv_33.60ab: छिन्द्धि.स्रोतः.पराक्रम्य.कामान्.प्रणुद.ब्राह्मण । Uv_33.60cd: संस्काराणाम्.kùayam.ज्ञात्वा.ह्य्.अकृतज्ञो.bhaviùyati ॥ Uv_33.60_ab: छिन्द्धि.स्रोतः.पराक्रम्य.कामान्.सर्वान्.प्रणुद.च । Uv_33.60_cd: संस्काराणाम्.kùayam.ज्ञात्वा.ब्राह्मणो.याति.ह.अनिघः ॥ Uv_33.61ab: मातरम्.पितरम्.हत्वा.राजानम्.द्वौ.ca.स्श्रोत्रियौ । Uv_33.61cd: राष्ट्रम्.सानुचरम्.हत्वा.अनिघो.याति.ब्राह्मणः ॥ Uv_33.62ab: मातरम्.पितरम्.हत्वा.राजानम्.द्वौ.च.श्रोत्रियौ । Uv_33.62cd: व्याघ्रम्.च.पञ्चमम्.हत्वा.÷uddha;ity.उच्यते.नरः ॥ Uv_33.63ab: न.ब्राह्मणस्य.प्रहरेन्.न.च.मुञ्चेत.ब्राह्मणः । Uv_33.63cd: धिग्.ब्राह्मणस्य.हन्तारम्.धिक्.तम्.यश्.च.प्रमुञ्चति ॥ Uv_33.63Aab: .............................. / Uv_33.63अच्द्: .............................. / Uv_33.64ab: यस्य.धर्मम्.विजानीयाद्.वृद्धस्य.दहरस्य.वा । Uv_33.64cd: सत्कृत्य.एनम्.नमस्येत.ह्य्.अग्नि.होत्रम्.इव.द्विजः ॥ Uv_33.65ab: यस्य.धर्मम्.विजानीयाद्.वृद्धस्य.दहरस्य.वा । Uv_33.65cd: सत्कृत्य.एनम्.परिचरेद्.अग्नि.होत्रम्.इव.द्विजः ॥ Uv_33.66ab: यस्य.धर्मम्.विजानीयाद्त्.सम्यक्.सम्बुद्ध.देशितम् । Uv_33.66cd: सत्कृत्य.एनम्.नमस्येत.ह्य्.अग्नि.होत्रम्.इव.द्विजः ॥ Uv_33.67ab: यस्य.धर्मम्.विजानीयात्.सम्यक्.सम्बुद्ध.देशितम् । Uv_33.67cd: सत्कृत्य.एनम्.परिचरेद्.अग्नि.होत्रम्.इव.द्विजः ॥ Uv_33.68ab: यदा.हि.स्वेषु.धर्मेषु.ब्राह्मणः.पारगो.भवेत् । Uv_33.68cd: अथ.च.एकः.पिशाचीम्.च.बक्कुलम्.च.अतिवर्तते ॥ Uv_33.69ab: यदा.हि.स्वेषु.धर्मेषु.ब्राह्मणः.पारगो.भवेत् । Uv_33.69cd: अथ.अस्य.वेदनाः.sarve;astam.गच्छन्ति.पश्यतः ॥ Uv_33.70ab: यदा.हि.स्वेषु.धर्मेषु.ब्राह्मणः.पारगो.भवेत् । Uv_33.70cd: अथ.अस्य.प्रत्ययाः.sarve;astam.गच्छन्ति.पश्यतः ॥ Uv_33.71ab: यदा.हि.स्वेषु.धर्मेषु.ब्राह्मणः.पारगो.भवेत् । Uv_33.71cd: अथ.अस्य.च.आस्रवाः.sarve;astam.गच्छन्ति.पश्यतः ॥ Uv_33.72ab: यदा.हि.स्वेषु.धर्मेषु.ब्राह्मणः.पारगो.भवेत् । Uv_33.72cd: अथ.अस्य.सर्व.samyogà;astam.गच्छन्ति.पश्यतः ॥ Uv_33.73ab: यदा.हि.स्वेषु.धर्मेषु.ब्राह्मणः.पारगो.भवेत् । Uv_33.73cd: अथ.जाति.जराम्.चैव.मरणम्.च.अतिवर्तते ॥ Uv_33.74ab: दिवा.तपति.ह.आदित्यो.रात्राव्.आभाति.चन्द्रमाः । Uv_33.74cd: सम्नद्धः.क्षत्रियस्.तपति.ध्यायी.तपति.ब्राह्मणः । Uv_33.74ef: अथ.नित्यम्.अहो.रात्रम्.बुद्धस्.तपति.तेजसा ॥ Uv_33.75ab: न.ब्राह्मणस्य.ईदृशम्.अस्ति.किंचिद्.यथा.प्रियेभ्यो.मनसो.निषेधः । Uv_33.75cd: यथा.यथा.ह्य्.अस्य.मनो.निवर्तते.तथा.तथा.संवृतम्.एति.दुह्खम् ॥ Uv_33.76ab: यदा.त्व्.इमे.तु.प्रभवन्ति.dharmà;àtàpino.ध्यायतो.ब्राह्मणस्य । Uv_33.76cd: अथ.अस्य.काङ्क्षा.व्यपयान्ति.सर्वा.यदा.प्रजानाति.सहेतु.दुह्खम् ॥ Uv_33.77ab: यदा.त्व्.इमे.तु.प्रभवन्ति.dharmà;àtàpino.ध्यायतो.ब्राह्मणस्य । Uv_33.77cd: अथ.अस्य.काङ्क्षा.व्यपयान्ति.सर्वा.यदा.प्रजानाति.सहेतु.धर्मम् ॥ Uv_33.78ab: यदा.त्व्.इमे.तु.प्रभवन्ति.dharmà;àtàpino.ध्यायतो.ब्राह्मणस्य । Uv_33.78cd: अथ.अस्य.काङ्क्षा.व्यपयान्ति.सर्वा.यदा.क्षयम्.प्रत्ययानाम्.उपैति ॥ Uv_33.79ab: यदा.त्व्.इमे.तु.प्रभवन्ति.dharmà;àtàpino.ध्यायतो.ब्राह्मणस्य । Uv_33.79cd: अथ.अस्य.काङ्क्षा.व्यपयान्ति.सर्वा.यदा.क्षयम्.वेदनानाम्.उपैति ॥ Uv_33.80ab: यदा.त्व्.इमे.तु.प्रभवन्ति.dharmà;àtàpino.ध्यायतो.ब्राह्मणस्य । Uv_33.80cd: अथ.अस्य.काङ्क्षा.व्यपयान्ति.सर्वा.यदा.क्षयम्.ह्य्.आस्रवाणाम्.उपैति ॥ Uv_33.81ab: यदा.त्व्.इमे.तु.प्रभवन्ति.dharmà;àtàpino.ध्यायतो.ब्राह्मणस्य । Uv_33.81cd: अवभासयंस्.तिष्ठति.सर्व.लोकम्.सूर्यो.यथा.एव.अभ्युदितो.अन्तरीक्षम् ॥ Uv_33.82ab: यदा.त्व्.इमे.तु.प्रभवन्ति.dharmà;àtàpino.ध्यायतो.ब्राह्मणस्य । Uv_33.82cd: अवभासयंस्.तिष्ठति.सर्व.लोकम्.बुद्धो.हि.सम्योजन.विप्रमुक्तः ॥ Uv_33.83ab: यदा.त्व्.इमे.तु.प्रभवन्ति.dharmà;àtàpino.ध्यायतो.ब्राह्मणस्य । Uv_33.83cd: विधूपयंस्.तिष्ठति.मार.सैन्यम्.बुद्धो.हि.सम्योजन.vipramukta;iti // Uv_: उद्दानम्॥ Uv_: अनित्य.काम.तृष्णा.च.अप्रमादस्.तथा.प्रियः । Uv_: शीलम्.सुचरितम्.वाच.कर्म.श्रद्धा.च.ते.दशः ॥ Uv_: श्रमणो.मार्ग.सत्कारो.द्रोह.स्मृति.प्रकीर्णकः । Uv_: उदकम्.puùpam.अश्वश्.च.सह.क्रोधेन.ते.दशः ॥ Uv_: तथा.गतः.श्रुतम्.च.आत्मा.पेयालम्.मित्र.पञ्चमम् । Uv_: निर्वाणम्.पश्य.पापम्.च.युग.वर्गः.सुखेन.च । Uv_: चित्तम्.भिक्षुर्.ब्राह्मणश्.च.त्रयस्.त्रिंशतिमे.स्मृताः । Uv_: वर्गाः.समाप्ताश्.च.उद्दानम्.सम्यक्.सम्बुद्ध.भाषिताः ॥