Tathagatabimbakarapanasutra = Tbks Based on the ed. by Adelheid Mette: "Zwei kleine Fragmente aus Gilgit", Studien zur Indologie und Iranistik 7 (1981), pp. 133-151. GBM 1684.1_1691.2 (Bl. 2_5) Input by Klaus Wille (G”ttingen) #<...># = BOLD for first aksara in new line (and references) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ तथागतबिम्बकारापणसूत्र (##) s सकोतूहलहृदया एवम् ऊचु । अहो पुण्यफलप्रभावम् इति महात्वं अहो पुण्यप्रभावम् इति तूष्णीबभूवुः ततः सु##र्णप्रभो (##) सपरिवार भगवन्तं प्रदक्षिणीकृत्य शिरसा प्रणम्य भगवतो ऽन्तिकं निषण्ण धर्मश्रवणार्थम्* a## (##) भगवां सर्वसत्वानुसंशयं ज्ञात्वा तेभ्यो महाजनकायेभ्य धर्मश्रावणिकेभ्यः तस्य सुवर्णप्रभस्य राजकुमारस्य पू##सुचरितपुण्यफलेन (##) प्रभावसमुदयसंदर्शनहेतुभूतां विचित्र प्रकारां सप्रतीत्यसमुत्पादां चतुरार्यसत्यकथा##युक्तां (##) धर्मदेशनां देशयति । आदौ कल्याणं मध्ये कल्याणं पर्यवसाने कल्याणं स्वर्थं सुव्यंजनं केवलं प##पूर्णम्* (##) परिशुद्धं पर्यवदातं ब्रह्मचर्यं प्रकाशयति स्म : भूतपूर्वं भिक्षवः अतीते ऽध्वनि एकनवतिमे कल्पे (##) विपश्यी नाम सम्यक्संबुद्धो विद्याचरणसंपन्नस् सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिश् शास्ता देवमनुष्या#<णां># (##) बुद्धो भगवां बुद्धकृत्यम् a..अशिष्यविनेयकृत्यं कृत्वा निरिन्धनो ऽग्निर् इव परिनिर्वृत समभिजगाम : तद् एक पु##षो (##) भिक्षवः परुषदरिद्रकृषिकर्मणावप्रतिवृत्ति भगवता विपश्यिन शासनेभिः प्रसन्नाः भगवतो विप#<श्यि>#नः (##) प्रतिमां कर्ता तस्मिं काले तस्मिं समये स एवायं सुवर्णप्रभो राजकुमार यद् भगवतो विपश्यिनः प्रति## (##) कारयत यत् पुण्यफलसमुदयप्रभावै दिव्यसुखोपभोगैश्वर्यमहात्व%%नुभूतवान्* अयं स सु##र्णप्रभो (##) राजकुमार समासतो भिक्षव सर्वासु जातिषु तद् bhëayÃmi: सप्तरत्नमयेन समन्वागतो श्री##क्रवर्तिराज्यं (##) चतुर्द्वीपेश्वरो नभस्तलचर : अप्रतिहतचक्ररत्नगतिप्रचार । अधीश्वराधिपति । शतस##स्रकृत्वा (##) चतुर्द्वीपेश्वरो राजा चक्रवर्ती बभूवु । अनेनैव बुद्धप्रतिमापुण्यफलविपाकेन तथैवंविध । (##) स कामावचरेषु देवनिकायेषु स्वर्गेषु एकैकशः शतसहस्रकृत्वा भिक्षव देवानाम् इन्द्रो राजा बभूव : (##) एवंविध : शतसहस्रकृत्वा दश ब्रह्मकायिकेषु ब्रह्माधिपतिर् बभूवु: अनुलोमप्रतिलोमज##शतसहस्रेषु (##) कोटि क्षत्रियब्राह्मणेश्वराधिपतिकुलेषु राजा बभूव । एवंविधश् च भिक्षव। सौ##ग्यकान्तिद्युतिकीर्तियशोबलसमन्वागत (##) स्वर्गा च्युत। ऐश्वर्येषु राजकुले जातः उत्तमजात अनुत्तमजा## (##) सुवर्णप्रभो राजकुमारः अन्तिके देवमनुष्याणां अच्युतं अजरं अमरणं शिवं शान्तं पदं लभिष्यतीति । ततो (##) 'स्य भिक्षव सुवर्णप्रभस्य राजकुमारस्य बुद्धप्रतिमापुण्यफलप्रभावम् अनुशृणुता मानुष्यजातिषु ये#<षु># (##) आत्महितपरहितकामेन नाम भिक्षव बुद्धप्रतिमा निकरणीया । तद्यथा भिक्षव : मृन्मयी वा । (##) शैलमयी वा । दन्तमयी वा । दारुमयी वा । सुवर्णमयी वा । कंसमयी वा । त्र...मयी वा । रुप्यमयी (##) वा स्फटिकमयी वा । मणिरत्नकमयी वा । रीतमयी वा । बुद्धप्रतिमा करणीयका वा । दीर्घका वा । ह्र##कां (##) वा । सधातुकं वा । सप्रतीत्यसमुत्पादं वा । बुद्धप्रतिमा कारयित्वा । स्थापयित्वा गन्धोदकपुष्पोदकादिभि#<÷># (##) पूजाविशेषै। स्नापयित्वा पूजयित्वा यस्य कस्यचिद् भिक्षवः कुलपुत्रस्य वा कुलदुहितुर् वा बुद्धप्रतिमापु#<ण्य>#फलनिष्यन्द : (##) पुण्यस्कन्धः पुण्यराशि अप्रमेय असाधरण: अनन्त्युपम: पुण्यस्कन्धेति पुनर् अपरं भिक्षव: (##) यः कश्चिद् भिक्षुर् वा भिक्षुणी वा उपासको वा उपासिका वा । क्षत्रियो वा ब्राह्मणो वा । वैश्यो वा । शूद्रो वा एवंरूपा## (##) जातिषु । श्रुतिधरो भवति । जातिस्मरो भवति । स्वजनपरिजनदासीदासकर्मकरपौरुषेयप्रभृतिषु स आदेयवाद्यो भवति । (##) सर्वसत्वप्रियदर्शनधरो भवति । सर्वगुणलक्षणधरो भवति सर्वसत्वाधिपतिर् भवति । सर्वबुद्धप्रत्येकबुद्धश्रावकार्हद्गुण##मागतो (##) भवति । नित्यं बोधिचित्तपरायणो भवति । यस्य यत्राभिकांक्षति । तत्र तत्र एतं लभति । रागद्वेषमोहेर्ष्यामात्सर्य##भतृष्णादिक्लेशादिभि। (##) विवर्जितो भवति । बुद्धत्वम् अन्वन्तरम् अधिगच्छति । क्षिप्रं च परिनिर्वाणं शान्तम् अधिगच्छतीति वदामि भिक्षवः (##) तत् कस्माद् धेतोर् अनन्तफलसमुदयप्रभाव । बुद्धप्रतिमापुण्यफलसमुदयप्रभावम्* बुद्धप्रतिमापुण्यफलविपाक (##) परिनिर्वृतो ऽपि अधिगतो नापि बुद्धो भगवां परिनिर्वृत इव बुद्धप्रतिमाया दर्शनाद् इति वदामि भिक्षव इदम् अवोचद् भगवां (##) तथापरं गाथां bhëate । कृत्वा पुरा काश्यपबिंबम् अग्र्यं गन्धोदकै स्नापितवां द्विजेन्द्रः । (##) पुष्पै सुगन्धैस् सुमनोज्ञग## तेनैव पुण्येन भवाद् विमुक्तः 1 यं निर्मलः क्लेशमलैर् विमुक्त चित्तस्य चित्तेश्वरतागतिं स्यः रूपं न तृप्ताश् च निरीक्ष्य मत्वा तद्बिंब सं##पयतो जिनस्य 2 (##) विचित्रभोगा विविधप्रकारा चन्द्रार्कसौम्याधिकतेजशोभा । लभन्ति नार्यः पुरुषाश् च लोके तद्बिंब संस्नापयतो ##नस्य 3 (##) क्लेशान्धकारादिविमुक्तचित्ता मोहान्धकारादिविपूर्णचन्द्र । शान्तं पदं यान्ति नरा स्त्रियो वा तद्बिंब संस्नापयतो जिन## 4 (##) त्यक्त्वा कडेवरम् इहैव नरा स्त्रियो वा स्वर्गे प्रयाति बहुकल्पशतै सुनिर्वृत्* ते प्राप्नुवन्त्य् अनुपमं सुखम् अप्स##भि (##) विश्वस्य तत् फलम् उदारम् उवाच बुद्धः 5 श्रीकान्तिदिव्यसलिलो गुणरूपशोभा सौभाग्यभाग्ये वरसौख्यपटुत्ववा## | (##) आदित्यचन्द्रकिरणा इव सौम्यतेजा - बुद्धबिंबकरणा लभते मनुष्यः 6 यावन्तः परमाणवो भगवत स्तूपेषु बिं##स्य वा । (##) तत् कर्तुम्* दिवि भूतले च नियतं तावन्ति राज्यानि ते । बुद्धानां खलु धातवे भगवता शरीरा नि च निर्मिता । (##) एकैकाद्भुतपुण्यराशिजनितैर् एकैकसूक्ष्माणुभि । 7 त्रैलोक्ययशस्य बिंबं दशबलबलिना दिक्षु विख्यातकीर्ते । ये म## कारयित्वा प्रमुदितमनसा पूजयन्ते यथावत् (##) स्वर्गे सक्त्ये च रूपं नयनरतिकरं शुद्धचामीकराभम्* ते लब्धाश् शान्तिका## सुखम् इदम् अतुलं प्राप्नुवन्त्य् आवजुष्टं ॥ 8 (##) इत्य् एवादिप्रकारां सुवर्णप्रभवसुयुक्तां धर्मदेशनां श्रुत्वा पंचशतसह## (##) अन्तःपुरस्त्रीकान्तपरिवारै सुवर्णप्रभो राजकुमार बुद्धप्रतिमापुण्यफलराजश्रीसमुदयसंमुदसौख्यं (##) सर्वं गार्हस्थ्यम् अपहाय तथैव शासने प्रव्रजित योनिश स मनस्कारं कृत्वा सर्वक्लेशप्रहाणा अर्हत्वं स्त्रीप##वारास् (##) समलोष्टकांचन समचित्ताः कृतं करणीया अपहृतभाराः परिक्षीणभवसंयोजन विमुक्तास् संसारबन्ध##s (##) सर्वदेवनमस्कृतचरणयुगला सुप्रबुद्धा बुद्धप्रतिमापुण्यफलसमुदयविभूतिमहात्वप्रकाशन## इदं सूत्रम्* (##) इदम् अवोचद् भगवान् आत्तमनसस् ते भिक्षवो भगवतो bhëitam अभ्यनन्दम्* भिक्षवश् चतुर्दिशसंख्यार्हत्वं बभूवु । बुद्धप्रतिमापुण्यफलप्रकाशितम् इदं सूत्रं समाप्तम्* ॥ ॥ तथागतबिंबकारापणं सूत्रं समाप्तम्* ॥ ॥