Tathagatabimbakarapanasutra = Tbks Based on the ed. by Adelheid Mette: "Zwei kleine Fragmente aus Gilgit", Studien zur Indologie und Iranistik 7 (1981), pp. 133-151. GBM 1684.1_1691.2 (Bl. 2_5) Input by Klaus Wille (G”ttingen) #<...># = BOLD for first aksara in new line (and references) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ तथागतबिम्बकारापणसूत्र (##) s सकोतूहलहृदया एवम् ऊचु । अहो पुण्यफलप्रभावम् इति महात्वं अहो पुण्यप्रभावम् इति तूष्णीबभूवुः ततः सु##र्णप्रभो (##) सपरिवार भगवन्तं प्रदक्षिणीकृत्य शिरसा प्रणम्य भगवतो ऽन्तिकं निषण्ण धर्मश्रवणार्थम्* a## (##) भगवां सर्वसत्वानुसंशयं ज्ञात्वा तेभ्यो महाजनकायेभ्य धर्मश्रावणिकेभ्यः तस्य सुवर्णप्रभस्य राजकुमारस्य पू##सुचरितपुण्यफलेन (##) प्रभावसमुदयसंदर्शनहेतुभूतां विचित्र प्रकारां सप्रतीत्यसमुत्पादां चतुरार्यसत्यकथा##युक्तां (##) धर्मदेशनां देशयति । आदौ कल्याणं मध्ये कल्याणं पर्यवसाने कल्याणं स्वर्थं सुव्यंजनं केवलं प##पूर्णम्* (##) परिशुद्धं पर्यवदातं ब्रह्मचर्यं प्रकाशयति स्म : भूतपूर्वं भिक्षवः अतीते ऽध्वनि एकनवतिमे कल्पे (##) विपश्यी नाम सम्यक्संबुद्धो विद्याचरणसंपन्नस् सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिश् शास्ता देवमनुष्या#<णां># (##) बुद्धो भगवां बुद्धकृत्यम् a..अशिष्यविनेयकृत्यं कृत्वा निरिन्धनो ऽग्निर् इव परिनिर्वृत समभिजगाम : तद् एक पु##षो (##) भिक्षवः परुषदरिद्रकृषिकर्मणावप्रतिवृत्ति भगवता विपश्यिन शासनेभिः प्रसन्नाः भगवतो विप#<श्यि>#नः (##) प्रतिमां कर्ता तस्मिं काले तस्मिं समये स एवायं सुवर्णप्रभो राजकुमार यद् भगवतो विपश्यिनः प्रति## (##) कारयत यत् पुण्यफलसमुदयप्रभावै दिव्यसुखोपभोगैश्वर्यमहात्व%%नुभूतवान्* अयं स सु##र्णप्रभो (##) राजकुमार समासतो भिक्षव सर्वासु जातिषु तद् भाषयामि: सप्तरत्नमयेन समन्वागतो श्री##क्रवर्तिराज्यं (##) चतुर्द्वीपेश्वरो नभस्तलचर : अप्रतिहतचक्ररत्नगतिप्रचार । अधीश्वराधिपति । शतस##स्रकृत्वा (##) चतुर्द्वीपेश्वरो राजा चक्रवर्ती बभूवु । अनेनैव बुद्धप्रतिमापुण्यफलविपाकेन तथैवंविध । (##) स कामावचरेषु देवनिकायेषु स्वर्गेषु एकैकशः शतसहस्रकृत्वा भिक्षव देवानाम् इन्द्रो राजा बभूव : (##) एवंविध : शतसहस्रकृत्वा दश ब्रह्मकायिकेषु ब्रह्माधिपतिर् बभूवु: अनुलोमप्रतिलोमज##शतसहस्रेषु (##) कोटि क्षत्रियब्राह्मणेश्वराधिपतिकुलेषु राजा बभूव । एवंविधश् च भिक्षव। सौ##ग्यकान्तिद्युतिकीर्तियशोबलसमन्वागत (##) स्वर्गा च्युत। ऐश्वर्येषु राजकुले जातः उत्तमजात अनुत्तमजा## (##) सुवर्णप्रभो राजकुमारः अन्तिके देवमनुष्याणां अच्युतं अजरं अमरणं शिवं शान्तं पदं लभिष्यतीति । ततो (##) 'स्य भिक्षव सुवर्णप्रभस्य राजकुमारस्य बुद्धप्रतिमापुण्यफलप्रभावम् अनुशृणुता मानुष्यजातिषु ये#<षु># (##) आत्महितपरहितकामेन नाम भिक्षव बुद्धप्रतिमा निकरणीया । तद्यथा भिक्षव : मृन्मयी वा । (##) शैलमयी वा । दन्तमयी वा । दारुमयी वा । सुवर्णमयी वा । कंसमयी वा । त्र...मयी वा । रुप्यमयी (##) वा स्फटिकमयी वा । मणिरत्नकमयी वा । रीतमयी वा । बुद्धप्रतिमा करणीयका वा । दीर्घका वा । ह्र##कां (##) वा । सधातुकं वा । सप्रतीत्यसमुत्पादं वा । बुद्धप्रतिमा कारयित्वा । स्थापयित्वा गन्धोदकपुष्पोदकादिभि#<þ># (##) पूजाविशेषै। स्नापयित्वा पूजयित्वा यस्य कस्यचिद् भिक्षवः कुलपुत्रस्य वा कुलदुहितुर् वा बुद्धप्रतिमापु#<ण्य>#फलनिष्यन्द : (##) पुण्यस्कन्धः पुण्यराशि अप्रमेय असाधरण: अनन्त्युपम: पुण्यस्कन्धेति पुनर् अपरं भिक्षव: (##) यः कश्चिद् भिक्षुर् वा भिक्षुणी वा उपासको वा उपासिका वा । क्षत्रियो वा ब्राह्मणो वा । वैश्यो वा । शूद्रो वा एवंरूपा## (##) जातिषु । श्रुतिधरो भवति । जातिस्मरो भवति । स्वजनपरिजनदासीदासकर्मकरपौरुषेयप्रभृतिषु स आदेयवाद्यो भवति । (##) सर्वसत्वप्रियदर्शनधरो भवति । सर्वगुणलक्षणधरो भवति सर्वसत्वाधिपतिर् भवति । सर्वबुद्धप्रत्येकबुद्धश्रावकार्हद्गुण##मागतो (##) भवति । नित्यं बोधिचित्तपरायणो भवति । यस्य यत्राभिकांक्षति । तत्र तत्र एतं लभति । रागद्वेषमोहेर्ष्यामात्सर्य##भतृष्णादिक्लेशादिभि। (##) विवर्जितो भवति । बुद्धत्वम् अन्वन्तरम् अधिगच्छति । क्षिप्रं च परिनिर्वाणं शान्तम् अधिगच्छतीति वदामि भिक्षवः (##) तत् कस्माद् धेतोर् अनन्तफलसमुदयप्रभाव । बुद्धप्रतिमापुण्यफलसमुदयप्रभावम्* बुद्धप्रतिमापुण्यफलविपाक (##) परिनिर्वृतो ऽपि अधिगतो नापि बुद्धो भगवां परिनिर्वृत इव बुद्धप्रतिमाया दर्शनाद् इति वदामि भिक्षव इदम् अवोचद् भगवां (##) तथापरं गाथां भाषते । कृत्वा पुरा काश्यपबिंबम् अग्र्यं गन्धोदकै स्नापितवां द्विजेन्द्रः । (##) पुष्पै सुगन्धैस् सुमनोज्ञग## तेनैव पुण्येन भवाद् विमुक्तः 1 यं निर्मलः क्लेशमलैर् विमुक्त चित्तस्य चित्तेश्वरतागतिं स्यः रूपं न तृप्ताश् च निरीक्ष्य मत्वा तद्बिंब सं##पयतो जिनस्य 2 (##) विचित्रभोगा विविधप्रकारा चन्द्रार्कसौम्याधिकतेजशोभा । लभन्ति नार्यः पुरुषाश् च लोके तद्बिंब संस्नापयतो ##नस्य 3 (##) क्लेशान्धकारादिविमुक्तचित्ता मोहान्धकारादिविपूर्णचन्द्र । शान्तं पदं यान्ति नरा स्त्रियो वा तद्बिंब संस्नापयतो जिन## 4 (##) त्यक्त्वा कडेवरम् इहैव नरा स्त्रियो वा स्वर्गे प्रयाति बहुकल्पशतै सुनिर्वृत्* ते प्राप्नुवन्त्य् अनुपमं सुखम् अप्स##भि (##) विश्वस्य तत् फलम् उदारम् उवाच बुद्धः 5 श्रीकान्तिदिव्यसलिलो गुणरूपशोभा सौभाग्यभाग्ये वरसौख्यपटुत्ववा## | (##) आदित्यचन्द्रकिरणा इव सौम्यतेजा - बुद्धबिंबकरणा लभते मनुष्यः 6 यावन्तः परमाणवो भगवत स्तूपेषु बिं##स्य वा । (##) तत् कर्तुम्* दिवि भूतले च नियतं तावन्ति राज्यानि ते । बुद्धानां खलु धातवे भगवता शरीरा नि च निर्मिता । (##) एकैकाद्भुतपुण्यराशिजनितैर् एकैकसूक्ष्माणुभि । 7 त्रैलोक्ययशस्य बिंबं दशबलबलिना दिक्षु विख्यातकीर्ते । ये म## कारयित्वा प्रमुदितमनसा पूजयन्ते यथावत् (##) स्वर्गे सक्त्ये च रूपं नयनरतिकरं शुद्धचामीकराभम्* ते लब्धाश् शान्तिका## सुखम् इदम् अतुलं प्राप्नुवन्त्य् आवजुष्टं ॥ 8 (##) इत्य् एवादिप्रकारां सुवर्णप्रभवसुयुक्तां धर्मदेशनां श्रुत्वा पंचशतसह## (##) अन्तःपुरस्त्रीकान्तपरिवारै सुवर्णप्रभो राजकुमार बुद्धप्रतिमापुण्यफलराजश्रीसमुदयसंमुदसौख्यं (##) सर्वं गार्हस्थ्यम् अपहाय तथैव शासने प्रव्रजित योनिश स मनस्कारं कृत्वा सर्वक्लेशप्रहाणा अर्हत्वं स्त्रीप##वारास् (##) समलोष्टकांचन समचित्ताः कृतं करणीया अपहृतभाराः परिक्षीणभवसंयोजन विमुक्तास् संसारबन्ध##s (##) सर्वदेवनमस्कृतचरणयुगला सुप्रबुद्धा बुद्धप्रतिमापुण्यफलसमुदयविभूतिमहात्वप्रकाशन## इदं सूत्रम्* (##) इदम् अवोचद् भगवान् आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दम्* भिक्षवश् चतुर्दिशसंख्यार्हत्वं बभूवु । बुद्धप्रतिमापुण्यफलप्रकाशितम् इदं सूत्रं समाप्तम्* ॥ ॥ तथागतबिंबकारापणं सूत्रं समाप्तम्* ॥ ॥