Tarabhattarikanamastottarasatakastotra Based on the edition by Godefroy de Blonay: Matriaux pour servir l'histoire de la desse buddhique Tr, Paris 1895 (Bibliothque de l'cole des Hautes tudes, 107), pp. 48-53. Input by Klaus Wille ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a 195 long A 249 long i 197 long I 253 long u 198 long U 244 vocalic r 173 vocalic R 227 long vocalic r 204 vocalic l 202 long vocalic l 203 velar n 199 velar N 167 palatal n 164 palatal N 165 retroflex t 194 retroflex T 232 retroflex d 172 retroflex D 214 retroflex n 239 retroflex N 215 palatal s 211 palatal S 193 retroflex s 171 retroflex S 229 anusvara 230 capital anusvara 245 visarga 247 capital visarga 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ryatrbhariknmëottaraatakastotra o nama rmadryatryai rmatpotalake ramye nndhtuvirjite / nndrumalatkre nnpakinikjite // Tbh_1 nnnirjharajhakre nnmgasamkule / nnkusumajtbhi samantd adhivsite // Tbh_2 nnhdayaphalopete apadodgtanisvane / kinnarair madhurair gtair mattavraasakule // Tbh_3 siddhavidydhragaai gandharvai ca nindite / munibhir vtargai ca satata sanievite // Tbh_4 bodhisatvagaai cnyai daabhmvarair api / yatrdibhir devvidyrjsahasrakai // Tbh_5 krodharjagaai cnyai hayagrvdibhir vte / sarvasatvahitodyukto bhagavn avalokita // Tbh_6 vijahra tata rmn padmagarbhsane sthita / mahat tapas yukto maitry ca kpaynvita // Tbh_7 dharma didea tasy sa mahaty devaparadi / tatropaviam gamya vajrapir mahbala // Tbh_8 paramakpay yukta papracchety avalokitam / taskaroragasihgnigajavyghrmbusakae // Tbh_9 sdanty am mune satv magn sasrasgare / baddh sasrakai pai rgadveatamopahai // Tbh_10 mucyante yena sasrt tan me brhi mahmune / evam ukte jaganntha sa rmn avalokita // Tbh_10bis uvca madhur v vajrapi prabodhinam / ӭu guhyakarjendra amitbhasya tyina // Tbh_11 praidhnavaotpann mamj lokamtara / mahkaruayopet jagaduddharaoddht // Tbh_12 uditdityasak prenduvadanaprabh / bhsayanti drums tr sadevsuramnun // Tbh_13 kampayanti trayo lokn trsyant yakarkasn / nlotpalakar dev m bhair m bhair iti bruvan // Tbh_14 jagatsarakarthya aham utpdit jinai / kntre astrasaparke nnbhayasamkule // Tbh_15 smarad eva nmni satvn rakmy aha sad / trayiymy aha ntha nnbhayamahravt // Tbh_16 tena treti ma loke gyanti munipugav / ktäjalipu bhtv tata sdarasdhvas // Tbh_17 jvalatryantarkestha ida vacanam abravt / nmëaataka brhi yat pur krtita jinai // Tbh_18 dabhmvarair nthair bodhisatvair maharddhikai / sarvappahara puya mgalya krtivardhanam // Tbh_19 dhanahnyakara caiva rogyapuivardhanam / maitrm lambya satvn tat krtaya mahmune // Tbh_20 evam ukte 'tha bhagavn prahasann avalokita / vyavalokya dia sarv maitry sphuraay d // Tbh_21 dakiakaram uddhtya puyalakaamaitam / tam uvca mahprja sdhu sdhu mahtapa // Tbh_22 nmni ӭu mahbhga sarvasatvaikavatsala / yni sakrtya manuj samyak te syur dhanevar // Tbh_23 sarvavydhivinirmukt sarvaivaryagunvit / aklamtyunirdagdh cyut ynti sukhvatm // Tbh_24 tny aha sapravakymi devasagh ӭudhva me anumodeta saddharme bhaviyadhva sunirvt // Tbh_25 o locane sulocane tre trotsave sarvasatvnukampini / sarvasatvottrii sahasrabhuje sahasranetre // Tbh_26 o namo bhagavate 'valokya valoky / sarvasatvn cha phu svh // Tbh_27 o uddhe viuddhe odhanaviodhani / sugattmaje maitrhdaye nirmale yme ymarpii // Tbh_28 mahprje pravare pravarabhƫite parjite / mahraudri vivarpi mahyaa // Tbh_29 kalpgnimahtej lokadhtrmahya / sarasvat vilk prajrbuddhivardhan // Tbh_30 o dhtid puid svh okr kmarpi / sarvasatvahitodyukt sagrme tra jay // Tbh_31 prajpramitdev rytr manoram / dundubhisakhin pravidyrj priyavad // Tbh_32 candrnan mahgaur ajit ptavsas / mahmy mahvet mahbalaparkram // Tbh_33 mahraudr mahca duasatvanisdan / prant ntarp ca vijay jvalanaprabh // Tbh_34 vidyunml dhvaj khag cakr cpayutyudh / jambhan stambhan kl klartr nicar // Tbh_35 raka mohin nt knt vibhvin ubh / brhma vedamt ca guh ca guhavsin // Tbh_36 mgaly akar saumy jtaved manojav / kplin mahbhg sadhy satyparjit // Tbh_37 srthavh kpad naamrgapradaran / varad san str strrpmitavikram // Tbh_38 aval yogin siddh cl cmt dhruv / dhany puy mahbhg subhg priyadaran // Tbh_39 ktntatrsan bhm ugr ugramahtap / jagadekahitodyukt araya bhaktivatsal // Tbh_40 vgvar iv skm nity sarvrthamtk / sarvrthasdhan bhadr goptr dhtr dhanajay // Tbh_41 abhay gautam puy rmallokevartmaj / tr nmagunant sarvparipra // Tbh_42 nmëottaraataka tat krtita hitena va / rahasyam adbhuta guhya devnm api durlabham / 43 saubhgya bhgyakaraa sarvaklbiananam / sarvavydhipraamana sarvasatvasukhvaham // Tbh_44 trikra ya pahed dhmn uci snnasamhita / acireaiva klena rjyariyam avpnuyt // Tbh_45 dukhita syt sukh nityadaridro dhanavn bhavet / jao bhaven mahprjo medhv ca na saaya // Tbh_46 bandhann mucyate baddho vyavahre jayo bhavet / atravo mitrat ynti ӭgia ctha daria // Tbh_47 sagrme sakae durge nnbhayasamkule / smarad eva nmni sarvappny apohati // Tbh_48 nklamtyur bhavati prpnoti vipul riyam / mnuya saphala janma yasya kasya mahtmana // Tbh_49 ya ceda prtar utthya mnava krtayiyati / sa drghaklam yumn riya ca labhate nara // Tbh_50 dev ngs tath yak gandharv kaaptan / picarkas bht mtaro raudratejasa // Tbh_51 kaypasmrakraka caiva katakkhorakdaya / kinys trak pret skand mr mahgrah // Tbh_52 chym api na laghante ki punas tasya vigraha / duasatv na vdhante vydhayo nkramanti ca // Tbh_53 devsuram api sagrmam anubhavanti maharddhik / sarvaivaryaguair yukta putrapautrai ca vardhate // Tbh_54 jtismaro bhaved dhmn kulna priyadarana // Tbh_55 prtim ca mahvgm sarvastravirada // Tbh_56 kalyamitrasasev bodhicittavibhƫita / sadvirahito buddhair yatra yatropapadyate // Tbh_57 ity ryatrbhariky nmëottaraataka buddhabhëita samptam / // ubham //