Tarabhattarikanamastottarasatakastotra Based on the edition by Godefroy de Blonay: Matriaux pour servir l'histoire de la desse buddhique Tr, Paris 1895 (Bibliothque de l'cole des Hautes tudes, 107), pp. 48-53. Input by Klaus Wille ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a 224 long A 226 long i 227 long I 228 long u 229 long U 230 vocalic r 231 vocalic R 232 long vocalic r 233 vocalic l 235 long vocalic l 237 velar n 239 velar N 240 palatal n 164 palatal N 165 retroflex t 241 retroflex T 242 retroflex d 243 retroflex D 244 retroflex n 245 retroflex N 246 palatal s 247 palatal S 248 retroflex s 249 retroflex S 250 anusvara 252 capital anusvara 253 visarga 254 long e 185 long o 186 l underbar 215 r underbar 159 n underbar 173 k underbar 201 t underbar 194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ryatrbhariknmottaraatakastotra o nama rmadryatryai rmatpotalake ramye nndhtuvirjite / nndrumalatkre nnpakinikjite // Tbh_1 nnnirjharajhakre nnmgasamkule / nnkusumajtbhi samantd adhivsite // Tbh_2 nnhdayaphalopete apadodgtanisvane / kinnarair madhurair gtair mattavraasakule // Tbh_3 siddhavidydhragaai gandharvai ca nindite / munibhir vtargai ca satata sanievite // Tbh_4 bodhisatvagaai cnyai daabhmvarair api / yatrdibhir devvidyrjsahasrakai // Tbh_5 krodharjagaai cnyai hayagrvdibhir vte / sarvasatvahitodyukto bhagavn avalokita // Tbh_6 vijahra tata rmn padmagarbhsane sthita / mahat tapas yukto maitry ca kpaynvita // Tbh_7 dharma didea tasy sa mahaty devaparadi / tatropaviam gamya vajrapir mahbala // Tbh_8 paramakpay yukta papracchety avalokitam / taskaroragasihgnigajavyghrmbusakae // Tbh_9 sdanty am mune satv magn sasrasgare / baddh sasrakai pai rgadveatamopahai // Tbh_10 mucyante yena sasrt tan me brhi mahmune / evam ukte jaganntha sa rmn avalokita // Tbh_10bis uvca madhur v vajrapi prabodhinam / u guhyakarjendra amitbhasya tyina // Tbh_11 praidhnavaotpann mamj lokamtara / mahkaruayopet jagaduddharaoddht // Tbh_12 uditdityasak prenduvadanaprabh / bhsayanti drums tr sadevsuramnun // Tbh_13 kampayanti trayo lokn trsyant yakarkasn / nlotpalakar dev m bhair m bhair iti bruvan // Tbh_14 jagatsarakarthya aham utpdit jinai / kntre astrasaparke nnbhayasamkule // Tbh_15 smarad eva nmni satvn rakmy aha sad / trayiymy aha ntha nnbhayamahravt // Tbh_16 tena treti ma loke gyanti munipugav / ktjalipu bhtv tata sdarasdhvas // Tbh_17 jvalatryantarkestha ida vacanam abravt / nmaataka brhi yat pur krtita jinai // Tbh_18 dabhmvarair nthair bodhisatvair maharddhikai / sarvappahara puya mgalya krtivardhanam // Tbh_19 dhanahnyakara caiva rogyapuivardhanam / maitrm lambya satvn tat krtaya mahmune // Tbh_20 evam ukte 'tha bhagavn prahasann avalokita / vyavalokya dia sarv maitry sphuraay d // Tbh_21 dakiakaram uddhtya puyalakaamaitam / tam uvca mahprja sdhu sdhu mahtapa // Tbh_22 nmni u mahbhga sarvasatvaikavatsala / yni sakrtya manuj samyak te syur dhanevar // Tbh_23 sarvavydhivinirmukt sarvaivaryagunvit / aklamtyunirdagdh cyut ynti sukhvatm // Tbh_24 tny aha sapravakymi devasagh udhva me anumodeta saddharme bhaviyadhva sunirvt // Tbh_25 o locane sulocane tre trotsave sarvasatvnukampini / sarvasatvottrii sahasrabhuje sahasranetre // Tbh_26 o namo bhagavate 'valokya valoky / sarvasatvn cha phu svh // Tbh_27 o uddhe viuddhe odhanaviodhani / sugattmaje maitrhdaye nirmale yme ymarpii // Tbh_28 mahprje pravare pravarabhite parjite / mahraudri vivarpi mahyaa // Tbh_29 kalpgnimahtej lokadhtrmahya / sarasvat vilk prajrbuddhivardhan // Tbh_30 o dhtid puid svh okr kmarpi / sarvasatvahitodyukt sagrme tra jay // Tbh_31 prajpramitdev rytr manoram / dundubhisakhin pravidyrj priyavad // Tbh_32 candrnan mahgaur ajit ptavsas / mahmy mahvet mahbalaparkram // Tbh_33 mahraudr mahca duasatvanisdan / prant ntarp ca vijay jvalanaprabh // Tbh_34 vidyunml dhvaj khag cakr cpayutyudh / jambhan stambhan kl klartr nicar // Tbh_35 raka mohin nt knt vibhvin ubh / brhma vedamt ca guh ca guhavsin // Tbh_36 mgaly akar saumy jtaved manojav / kplin mahbhg sadhy satyparjit // Tbh_37 srthavh kpad naamrgapradaran / varad san str strrpmitavikram // Tbh_38 aval yogin siddh cl cmt dhruv / dhany puy mahbhg subhg priyadaran // Tbh_39 ktntatrsan bhm ugr ugramahtap / jagadekahitodyukt araya bhaktivatsal // Tbh_40 vgvar iv skm nity sarvrthamtk / sarvrthasdhan bhadr goptr dhtr dhanajay // Tbh_41 abhay gautam puy rmallokevartmaj / tr nmagunant sarvparipra // Tbh_42 nmottaraataka tat krtita hitena va / rahasyam adbhuta guhya devnm api durlabham / 43 saubhgya bhgyakaraa sarvaklbiananam / sarvavydhipraamana sarvasatvasukhvaham // Tbh_44 trikra ya pahed dhmn uci snnasamhita / acireaiva klena rjyariyam avpnuyt // Tbh_45 dukhita syt sukh nityadaridro dhanavn bhavet / jao bhaven mahprjo medhv ca na saaya // Tbh_46 bandhann mucyate baddho vyavahre jayo bhavet / atravo mitrat ynti gia ctha daria // Tbh_47 sagrme sakae durge nnbhayasamkule / smarad eva nmni sarvappny apohati // Tbh_48 nklamtyur bhavati prpnoti vipul riyam / mnuya saphala janma yasya kasya mahtmana // Tbh_49 ya ceda prtar utthya mnava krtayiyati / sa drghaklam yumn riya ca labhate nara // Tbh_50 dev ngs tath yak gandharv kaaptan / picarkas bht mtaro raudratejasa // Tbh_51 kaypasmrakraka caiva katakkhorakdaya / kinys trak pret skand mr mahgrah // Tbh_52 chym api na laghante ki punas tasya vigraha / duasatv na vdhante vydhayo nkramanti ca // Tbh_53 devsuram api sagrmam anubhavanti maharddhik / sarvaivaryaguair yukta putrapautrai ca vardhate // Tbh_54 jtismaro bhaved dhmn kulna priyadarana // Tbh_55 prtim ca mahvgm sarvastravirada // Tbh_56 kalyamitrasasev bodhicittavibhita / sadvirahito buddhair yatra yatropapadyate // Tbh_57 ity ryatrbhariky nmottaraataka buddhabhita samptam / // ubham //