Tarasragdharastotra = Tss Based on the edition by Godefroy de Blonay: Matriaux pour servir l'histoire de la desse Tra, Paris 1895 (Bibliothque de l'cole des Hautes tudes, 107), pp. 34-40. Input by Klaus Wille. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a 195 long A 249 long i 197 long I 253 long u 198 long U 244 vocalic r 173 vocalic R 227 long vocalic r 204 vocalic l 202 long vocalic l 203 velar n 199 velar N 167 palatal n 164 palatal N 165 retroflex t 194 retroflex T 232 retroflex d 172 retroflex D 214 retroflex n 239 retroflex N 215 palatal s 211 palatal S 193 retroflex s 171 retroflex S 229 anusvara 230 capital anusvara 245 visarga 247 capital visarga 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ryatrsragdharstotra o namo bhagavatyai ryatryai. blrklokatmrapravarasurairacrucƬmair- sapatsaparkarganticiraracitlaktakavyaktabhakt / bhakty pdau tavrye karapuamukutopabhugnottamgas triy paccharayair navanutikusumasragbhir abhyarcaymi // Tss_1 durlaghe dukhavahnau vinipatitatanur durbhaga kdika ki ki mƬha karomty asakd api ktrambhavaiyarthyakhinna / rutv bhya parebhya katanayana iva vyomni candrrkalakmm loknibaddha paragatigamanas tv raye ppahantr // Tss_2 sarvasmin satvamrge nanu tava karu nirviea pravtt tanmadhye tadgrahea grahaam upagata mdasypy avayam / smarthya cdvitya sakalajagadaghadhvntatigmubimba dukhvha tathpi pratapati dhig aho dukta durvidagdham // Tss_3 dhig dhig m mandabhgya divasakararucpy apraundhakra tyanta klakacche himaakalailtale haimavaty / ratnadvpapratolyvipulamaiguhgehagarbhe daridra nthktvpy ntha bhagavati bhavat sarvalokaikadhtrm // Tss_4 mtpi stanyahetor viruvati bahua khedam yti putre krodha dhatte pitpi pratidivasam asatprrthansu prayukta / tva tu trailokyavächvipulaphalamahkalpavkgravall sarvebhyo 'bhyrcitrthn visjasi na ca te vikriy jtu kcit // Tss_5 yo ya kleoghavahnijvalitatanur aha tra tasya tasye- tytmopaj pratij kuru mayi saphal dukhaptlamagne / vardhante yvad ante paruaparibhav prin dukhaveg samyaksabuddhayne praidhidhtadhiy tvad evnukamp // Tss_6 ity uccair rdhvabhau nadati nutipadavyjam krandanda nrhaty anyo 'py upek janani janayitu ki punar yd tvam / tvatta payan parem abhimatavibhavaprrthan prptakm dahye sahyena bhyastaram aratibhuv satatntarjvarea // Tss_7 pp yady asmi kasmt tvayi mama mahat vardhate bhaktir e ruty smty ca nmno 'py apaharasi haht ppam ek tvam eva / tyaktavyprabhr nudasi mayi katha kathyat tathyakathye pathya glne mariyaty api vipulakpa ki bhiag rorudhti // Tss_8 mymtsaryamnaprabhtibhir adhamais tulyakla kramc ca svair doair vkyamno mahakarabha ivnekasdhrasa / yumatpdbjapj kaam api na labhe yat tadartha vied e krpayadnkarapadaracan syn mamvandhyakm // Tss_9 kalpntabhrntavtabhramitajalavalallolakallolahel- sakobhotkiptaveltaavikaacaasphoamoahst / majjadbhir bhinnanaukai sakaruaruditkrandanipandamandai svacchanda devi sadyas tvadabhibhtiparais tram uttryate 'bdhe // Tss_10 dhmabhrntbhragarbhodbhavagagaaghotsagarigatsphuliga- sphrjaj jvlkarlajvalanajavaviadvemavirntaayy / tvayy baddhapraamäjalipuamuku gadgadodgtayj prodyadvidyudvilsojjvalajaladajavair priyante kaena // Tss_11 dnbhapryamobhayakaakaaklambirolambaml- hukrhyamnapratigajajanitadveavahner dvipasya / dantntottugadoltalatulitatanus tvm anusmtya mtyu pratycae praha pthuikharairakoikoopavia // Tss_12 prauhaprsaprahraprahatanarairalavallyutsavy nyavy kargragrahavilasadasisphoakasphtadarpn / dasyn dsye niyukte sabhkukuilabhrkakekitk cintlekhany akhinnasphualikhitapada nmadhmariy te // Tss_13 vajrakrraprahraprakharaakhamukhotkhtamattebhakumbha cyotatsndrsradhautasphuavikaasasakaaskandhasadhi / krudhyann pitsur rd upari mgaripus tkadrotkasyas trasyann vtya yti tvaducitaracitastotradugdhrthavca // Tss_14 dhmvartndhakrktiviktiphaisphraphtkrapra- vypravyttavaktrasphuradururasanrajjuknapai / ppt sabhya bhyas tava guagaan tatparas tvatpartm dhatte mattlimlvalayakuvalayasragvibhƫ vibhti // Tss_15 bhartbhrbhedabhtodbhaakaakabhakaduliakea cacadvcaceotkaaraitakaugranthipopagƬha / kuttkmohakahas tyajati sa sapadi vypada t durant yo yyd rytrcaraaaraat snigdhavandhjjhito 'pi // Tss_16 mynirmakarmakramaktaviktnekanepathyamithy- rprambhnurpapraharaakiraìabaromari / tvattantroddhryamantrasmtihtaduritasy vahanty apradhya pretaprotntratantrnicayaviracitasräji raksi rak // Tss_17 garjajjmtamrtitrimadamadanadbadhhadhrndhakre vidyuddyotyamnapraharaakirae nipatadbavare / ruddha sagrmakle prabalabhujabalair vidviadbhir dviadbhis tvaddattotshapui prasabham arimahm ekavra pinai // Tss_18 ppcrnubandhoddhatagadavigalatptipysravisra- tvamssaktanìmukhakuharagalajjantujagdhakatg / yumatpdopasevgadavaraguikbhysabhaktiprasakt jyante jtarpapratinidhivapua puarkyatk // Tss_19 virnta rotraptre gurubhir upaht ysya nmnya bhaikya vidvadgohūu ya ca rutadhanavirahn mkatm abhyupaiti / sarvlakrabhƫvibhvasamudita prpya vgvaratva so 'pi tvadbhaktiakty harati npasabhe vdisihsanni // Tss_20 bhayydhlidhmrasphuitakaakakarpaodghitgo ykyui prapian parapurapurata karpare tarparth / tvm rdhydhyavasyanvarayuvativahaccmarasmeracrvm urv dhatte madndhadvipadaanaghanm uddhtaiktapatr // Tss_21 sevkarmntailppraayavinimayopyaparyyakhinna prgjanmopttapuyopacitaubhaphala vittam aprpnuvanta / daivtikrman tv kpaajanajanany artham abhyarthya bhyo bhmer nirvntacmkaranikaranidhn nirddhan prpnuvanti // Tss_22 vttichede vilaka katanivasanay bhryay bhartsyamno drd tmabharitvt svajanasutasuhdbandhubhir varjyamna / tvayy vedya svadukha turagakhuramukhotkhtasmn ghm ūe svntapurastrvalayajhaajhajtanidrprabodha // Tss_23 cakradikcakracumbi sphuradurukira lakalaktstr adanto dantimukhya ikhigalaruciraymarom varva / bhsvadbhsvanmaykho mair amalagua koabht prakoa sennr vrasainyo bhavati bhagavati tvatprasdalet // Tss_24 svacchanda candanbhasurabhimaiildattasaketaknta kntkrŬnurgd abhinavaracittithyatathyopacra / tvadvidylabdhasiddhir malayamadhuvana yti vidydharendra khaguymapnonnatabhujaparigha prollasatprihrya // Tss_25 hrkrntastannt ravaakuvalayaspardhamnyatk mandrodravetaruaparimalmoghamdyaddvireph / kcndnubandhoddhatataracaraodramajratrys tvanntha prrthayante smaramadamudit sdar devakany // Tss_26 ratnacchannntavpkanakakamalinvajrakijalkamlm unmajjatprijtadrumadhuramadhddhtadhlvitnm / vveupravmarapuraramadattamdhryatry ktvyumatsaparym anubhavati cira nandanodynaytrm // Tss_27 karpraillavagatvagagarunaladakogandhodaky dntkandarpadarpotkaakucakuharvartavirntavcym / mandkinym amandacchaasalilasaritkrŬay sundarbhi krŬanti tvadgatntakaraapariatottaptapuyaprabhv // Tss_28 grvagrmabhir vinayabharanamanmaulibhir vanditja svargotsage dhirƬha surakarii raadbhƫaodbhsitge / acy dordmadolviralavalayitoddmaromäcamrti ptas tvaddiptair avati suramah hrabhinnaprakoha // Tss_29 cƬratnvatassanagatasugatavyomalakmvitna prodyadblrkakoipautarakirapryamnatrilokam / prauhlŬhaikapada kramabharavinamadbrahmarudrendraviu tvadrpa bhvyamna bhavati bhavabhayocchittaye janmabhjm // Tss_30 payanty eke sakopa praharaakiraodgradordaakhaa- vyptavyomntarla valayaphaiphadruhryacarym / dviavyuttrsihsoamaraamarukomarsphlavel- vetlottlatlapramadamadamahkelikolhalogram // Tss_31 kecit tv ekaikaromodgamagatagagabhogabhbhtalastha- svasthabrahmendrarudraprabhtinaramarutsiddhagandharvangam / dikcakrkrmidhmasthitasugataatnantanirmacitram citra trailokyavandya sthiracararaciteabhvasvabhvam // Tss_32 lksindrargruatarakiradityalauhityam eke rmatsndrendranlopaladaladalitakodanla tathnye / krbdhikubdhadugdhdhikataradhavala käcanbha ca kecit tvadrpa vivarpa sphaikavad upadhyuktibhedd vibhinnam // Tss_33 srvajajnadpaprakaitasakalajeyatattvaikask skd vetti tvadya guagaagaan sarvavit tatsuto v / yat tu vydya vaktra valibhujaraita mdo rati vypat s tvradukhajvarajanitarujacetaso hsyahetu // Tss_34 yan me vijapsyamna prathamataram adas tva vieea vettr tvadvyhrtirekaramavidhir abudhasvntasatoahetu / ki tu snigdhasya bandhor via iva purato dukham udgrya vc jtrthasypi dukh hdayalaghutay svasthat vindatva // Tss_35 kalynandasindhuprakaaaikale tal dehi di pui jnopadeai kuru ghanakarue dhvasaya dhvntamanta / tvatstotrbhapavitrktamanasi mayi reyasa sthnam eka da yasmd amogha jagati tava guastotramtra prajnm // Tss_36 sastutya tvadguaughvayavam aniyateyattam pta may yat / puya puyhavächphalamadhurarassvdam muktibhogyam / lokas tenryalokevaracaraatalasvastikasvasticihnm ahnyya prayyt sugatasutamah t sukhvatyupkhym // Tss_37