Tarasragdharastotra = Tss Based on the edition by Godefroy de Blonay: Matriaux pour servir l'histoire de la desse Tra, Paris 1895 (Bibliothque de l'cole des Hautes tudes, 107), pp. 34-40. Input by Klaus Wille. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a 224 long A 226 long i 227 long I 228 long u 229 long U 230 vocalic r 231 vocalic R 232 long vocalic r 233 vocalic l 235 long vocalic l 237 velar n 239 velar N 240 palatal n 164 palatal N 165 retroflex t 241 retroflex T 242 retroflex d 243 retroflex D 244 retroflex n 245 retroflex N 246 palatal s 247 palatal S 248 retroflex s 249 retroflex S 250 anusvara 252 capital anusvara 253 visarga 254 long e 185 long o 186 l underbar 215 r underbar 159 n underbar 173 k underbar 201 t underbar 194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ryatrsragdharstotra o namo bhagavatyai ryatryai. blrklokatmrapravarasurairacrucmair- sapatsaparkarganticiraracitlaktakavyaktabhakt / bhakty pdau tavrye karapuamukutopabhugnottamgas triy paccharayair navanutikusumasragbhir abhyarcaymi // Tss_1 durlaghe dukhavahnau vinipatitatanur durbhaga kdika ki ki mha karomty asakd api ktrambhavaiyarthyakhinna / rutv bhya parebhya katanayana iva vyomni candrrkalakmm loknibaddha paragatigamanas tv raye ppahantr // Tss_2 sarvasmin satvamrge nanu tava karu nirviea pravtt tanmadhye tadgrahea grahaam upagata mdasypy avayam / smarthya cdvitya sakalajagadaghadhvntatigmubimba dukhvha tathpi pratapati dhig aho dukta durvidagdham // Tss_3 dhig dhig m mandabhgya divasakararucpy apraundhakra tyanta klakacche himaakalailtale haimavaty / ratnadvpapratolyvipulamaiguhgehagarbhe daridra nthktvpy ntha bhagavati bhavat sarvalokaikadhtrm // Tss_4 mtpi stanyahetor viruvati bahua khedam yti putre krodha dhatte pitpi pratidivasam asatprrthansu prayukta / tva tu trailokyavchvipulaphalamahkalpavkgravall sarvebhyo 'bhyrcitrthn visjasi na ca te vikriy jtu kcit // Tss_5 yo ya kleoghavahnijvalitatanur aha tra tasya tasye- tytmopaj pratij kuru mayi saphal dukhaptlamagne / vardhante yvad ante paruaparibhav prin dukhaveg samyaksabuddhayne praidhidhtadhiy tvad evnukamp // Tss_6 ity uccair rdhvabhau nadati nutipadavyjam krandanda nrhaty anyo 'py upek janani janayitu ki punar yd tvam / tvatta payan parem abhimatavibhavaprrthan prptakm dahye sahyena bhyastaram aratibhuv satatntarjvarea // Tss_7 pp yady asmi kasmt tvayi mama mahat vardhate bhaktir e ruty smty ca nmno 'py apaharasi haht ppam ek tvam eva / tyaktavyprabhr nudasi mayi katha kathyat tathyakathye pathya glne mariyaty api vipulakpa ki bhiag rorudhti // Tss_8 mymtsaryamnaprabhtibhir adhamais tulyakla kramc ca svair doair vkyamno mahakarabha ivnekasdhrasa / yumatpdbjapj kaam api na labhe yat tadartha vied e krpayadnkarapadaracan syn mamvandhyakm // Tss_9 kalpntabhrntavtabhramitajalavalallolakallolahel- sakobhotkiptaveltaavikaacaasphoamoahst / majjadbhir bhinnanaukai sakaruaruditkrandanipandamandai svacchanda devi sadyas tvadabhibhtiparais tram uttryate 'bdhe // Tss_10 dhmabhrntbhragarbhodbhavagagaaghotsagarigatsphuliga- sphrjaj jvlkarlajvalanajavaviadvemavirntaayy / tvayy baddhapraamjalipuamuku gadgadodgtayj prodyadvidyudvilsojjvalajaladajavair priyante kaena // Tss_11 dnbhapryamobhayakaakaaklambirolambaml- hukrhyamnapratigajajanitadveavahner dvipasya / dantntottugadoltalatulitatanus tvm anusmtya mtyu pratycae praha pthuikharairakoikoopavia // Tss_12 prauhaprsaprahraprahatanarairalavallyutsavy nyavy kargragrahavilasadasisphoakasphtadarpn / dasyn dsye niyukte sabhkukuilabhrkakekitk cintlekhany akhinnasphualikhitapada nmadhmariy te // Tss_13 vajrakrraprahraprakharaakhamukhotkhtamattebhakumbha cyotatsndrsradhautasphuavikaasasakaaskandhasadhi / krudhyann pitsur rd upari mgaripus tkadrotkasyas trasyann vtya yti tvaducitaracitastotradugdhrthavca // Tss_14 dhmvartndhakrktiviktiphaisphraphtkrapra- vypravyttavaktrasphuradururasanrajjuknapai / ppt sabhya bhyas tava guagaan tatparas tvatpartm dhatte mattlimlvalayakuvalayasragvibh vibhti // Tss_15 bhartbhrbhedabhtodbhaakaakabhakaduliakea cacadvcaceotkaaraitakaugranthipopagha / kuttkmohakahas tyajati sa sapadi vypada t durant yo yyd rytrcaraaaraat snigdhavandhjjhito 'pi // Tss_16 mynirmakarmakramaktaviktnekanepathyamithy- rprambhnurpapraharaakiraabaromari / tvattantroddhryamantrasmtihtaduritasy vahanty apradhya pretaprotntratantrnicayaviracitasrji raksi rak // Tss_17 garjajjmtamrtitrimadamadanadbadhhadhrndhakre vidyuddyotyamnapraharaakirae nipatadbavare / ruddha sagrmakle prabalabhujabalair vidviadbhir dviadbhis tvaddattotshapui prasabham arimahm ekavra pinai // Tss_18 ppcrnubandhoddhatagadavigalatptipysravisra- tvamssaktanmukhakuharagalajjantujagdhakatg / yumatpdopasevgadavaraguikbhysabhaktiprasakt jyante jtarpapratinidhivapua puarkyatk // Tss_19 virnta rotraptre gurubhir upaht ysya nmnya bhaikya vidvadgohu ya ca rutadhanavirahn mkatm abhyupaiti / sarvlakrabhvibhvasamudita prpya vgvaratva so 'pi tvadbhaktiakty harati npasabhe vdisihsanni // Tss_20 bhayydhlidhmrasphuitakaakakarpaodghitgo ykyui prapian parapurapurata karpare tarparth / tvm rdhydhyavasyanvarayuvativahaccmarasmeracrvm urv dhatte madndhadvipadaanaghanm uddhtaiktapatr // Tss_21 sevkarmntailppraayavinimayopyaparyyakhinna prgjanmopttapuyopacitaubhaphala vittam aprpnuvanta / daivtikrman tv kpaajanajanany artham abhyarthya bhyo bhmer nirvntacmkaranikaranidhn nirddhan prpnuvanti // Tss_22 vttichede vilaka katanivasanay bhryay bhartsyamno drd tmabharitvt svajanasutasuhdbandhubhir varjyamna / tvayy vedya svadukha turagakhuramukhotkhtasmn ghm e svntapurastrvalayajhaajhajtanidrprabodha // Tss_23 cakradikcakracumbi sphuradurukira lakalaktstr adanto dantimukhya ikhigalaruciraymarom varva / bhsvadbhsvanmaykho mair amalagua koabht prakoa sennr vrasainyo bhavati bhagavati tvatprasdalet // Tss_24 svacchanda candanbhasurabhimaiildattasaketaknta kntkrnurgd abhinavaracittithyatathyopacra / tvadvidylabdhasiddhir malayamadhuvana yti vidydharendra khaguymapnonnatabhujaparigha prollasatprihrya // Tss_25 hrkrntastannt ravaakuvalayaspardhamnyatk mandrodravetaruaparimalmoghamdyaddvireph / kcndnubandhoddhatataracaraodramajratrys tvanntha prrthayante smaramadamudit sdar devakany // Tss_26 ratnacchannntavpkanakakamalinvajrakijalkamlm unmajjatprijtadrumadhuramadhddhtadhlvitnm / vveupravmarapuraramadattamdhryatry ktvyumatsaparym anubhavati cira nandanodynaytrm // Tss_27 karpraillavagatvagagarunaladakogandhodaky dntkandarpadarpotkaakucakuharvartavirntavcym / mandkinym amandacchaasalilasaritkray sundarbhi kranti tvadgatntakaraapariatottaptapuyaprabhv // Tss_28 grvagrmabhir vinayabharanamanmaulibhir vanditja svargotsage dhirha surakarii raadbhaodbhsitge / acy dordmadolviralavalayitoddmaromcamrti ptas tvaddiptair avati suramah hrabhinnaprakoha // Tss_29 cratnvatassanagatasugatavyomalakmvitna prodyadblrkakoipautarakirapryamnatrilokam / prauhlhaikapada kramabharavinamadbrahmarudrendraviu tvadrpa bhvyamna bhavati bhavabhayocchittaye janmabhjm // Tss_30 payanty eke sakopa praharaakiraodgradordaakhaa- vyptavyomntarla valayaphaiphadruhryacarym / dviavyuttrsihsoamaraamarukomarsphlavel- vetlottlatlapramadamadamahkelikolhalogram // Tss_31 kecit tv ekaikaromodgamagatagagabhogabhbhtalastha- svasthabrahmendrarudraprabhtinaramarutsiddhagandharvangam / dikcakrkrmidhmasthitasugataatnantanirmacitram citra trailokyavandya sthiracararaciteabhvasvabhvam // Tss_32 lksindrargruatarakiradityalauhityam eke rmatsndrendranlopaladaladalitakodanla tathnye / krbdhikubdhadugdhdhikataradhavala kcanbha ca kecit tvadrpa vivarpa sphaikavad upadhyuktibhedd vibhinnam // Tss_33 srvajajnadpaprakaitasakalajeyatattvaikask skd vetti tvadya guagaagaan sarvavit tatsuto v / yat tu vydya vaktra valibhujaraita mdo rati vypat s tvradukhajvarajanitarujacetaso hsyahetu // Tss_34 yan me vijapsyamna prathamataram adas tva vieea vettr tvadvyhrtirekaramavidhir abudhasvntasatoahetu / ki tu snigdhasya bandhor via iva purato dukham udgrya vc jtrthasypi dukh hdayalaghutay svasthat vindatva // Tss_35 kalynandasindhuprakaaaikale tal dehi di pui jnopadeai kuru ghanakarue dhvasaya dhvntamanta / tvatstotrbhapavitrktamanasi mayi reyasa sthnam eka da yasmd amogha jagati tava guastotramtra prajnm // Tss_36 sastutya tvadguaughvayavam aniyateyattam pta may yat / puya puyhavchphalamadhurarassvdam muktibhogyam / lokas tenryalokevaracaraatalasvastikasvasticihnm ahnyya prayyt sugatasutamah t sukhvatyupkhym // Tss_37