Svayambhupurana (= SvayambhuP) Based on the edition by Min Bahadu Shakyar & Shanta Harsa Bajracharya (trans.). Svayambhu PurÃïa. Nepal: Nagarjuna Institute of Exact Methods, 2001. Input by members of the Sanskrit Buddhist Input Project. With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal and University of the West, Rosemead, California, USA (www.uwest.edu/sanskritcanon) Sastra section The transliteration emulates the conventions of Nagari script. Therefore, many word boundaries are not marked by blanks. Occasional orthographical pecularities have been retained, for example: 1. substitution of AnusvÃra for class nasal: vasaæti 2. gemination of consonant after r-: rgg, rmm, rjj, rtt, rvv, rïï, sÃrddha 3. kecitn­tyaiÓ etc. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ Svayambhu पुराण प्रथम अध्याय स्वयम्भूधर्मधातुसमुत्पत्ति निदानकथा ओम् नमः श्री धर्मधातुवागीश्वराय सर्व बुद्धधर्मबोधिसत्त्वेभ्यः । श्रीमता येन सद्धर्मस्त्रैलोके संप्रकाशितः । श्रीघनं तं महाबुद्धं vandeka'haæ शरणाश्रितः ॥ SvayambhuP_1.1 // नत्वा त्रिजगदीशानं धर्मधातुजिनालयं । तत्स्वयम्भूसमुद्देशं वक्षामि शृणुतादरात् ॥ SvayambhuP_1.2 // श्रद्धया यः शृणोतीमां स्वयम्भूत्पत्तिसत्कथां । परिशुद्धत्रिकायाः स बोधिसत्त्वो भवेद् ध्रुवं ॥ SvayambhuP_1.3 // तद्यथा भूत्पुराभिज्ञः जयश्री सुगतात्मजः । बोधिमण्डविहारे स बिजहार ससांधिकः ॥ SvayambhuP_1.4 // तत्र जिनेश्वरो नाम बोधिसत्त्व महामतिः । श्रद्धया शरणं गत्वा जयश्रीयं उपाश्रयेत् ॥ SvayambhuP_1.5 // तदा धीमान्जयश्रीः स सर्वसत्त्व हितार्थवित् । सद्धर्मसमुपादेष्टुं सभासने समाश्रयेत् ॥ SvayambhuP_1.6 // तत्र सर्वे महासत्त्वा बोधिसत्त्वा जिनात्मजाः । अर्हन्तो भिक्षवश्चापि ब्रह्मचारिणः श्रावकाः ॥ SvayambhuP_1.7 // भिक्षुण्यो ब्रह्मचारिण्यो ब्रतिनश्चाप्युपासकाः । उपासिकास्तथान्ये ऽपि गृहस्थश्च महाजनाः ॥ SvayambhuP_1.8 // ब्राह्मणास्तिर्थीकाश्चापि यतयश्च तपस्विनः । राजानो मन्त्रिणोमात्याः सैन्याधिपतिश्च पौरिकाः ॥ SvayambhuP_1.9 // ग्राम्या जनपदाश्चापि तथान्यवासिनो जनाः । तत्सद्धर्मामृतं पातुं श्रद्धया समुपागताः ॥ SvayambhuP_1.10 // तत्र सभासनासीनं तमर्हतं जयश्रीयं । अभ्यर्च्य सादरं नत्वा तत्सभायां यथाक्रमं ॥ SvayambhuP_1.11 // कृतांजलिपुटाः सर्वे परिवृत्य समन्ततः । पुरस्कृत्य समुद्विक्ष्य समाश्रयन् समाहिताः ॥ SvayambhuP_1.12 // तान् सर्वान् समुपासीनान् सद्धर्म श्रवणोत्सुकान् । दृष्ट्वा जिनश्री बोधिसत्त्वः समुत्थितः ॥ SvayambhuP_1.13 // उद्वहन्नुत्तरासंगं सांजलि समुपाश्रितः । जानुभ्यां भूतले धृत्वा सम्पश्यन्नेवमव्रवीत् ॥ SvayambhuP_1.14 // भदन्तोहर्षमिच्छामि चरितुं बोधिसंवरं । तदादौ किं व्रतं धृत्वा संचरेय समाहितः ॥ SvayambhuP_1.15 // तद् भवान् समुपादिस्य सर्वानस्मान् प्रबोधयन् । बोधिमार्गे समायुज्य चारयितुं शुभेर्हति ॥ SvayambhuP_1.16 // इति संप्रार्थितं तेन श्रुत्वा च सुगतात्मजः । जयश्रीस्तं महासत्त्वं सभामन्त्रैवमादिशत् ॥ SvayambhuP_1.17 // शृणु वत्सास्ति ते वांछा सम्बोधिसंवरे यदि । यथाक्रमं प्रवक्षामि संबोधिव्रतसाधनं ॥ SvayambhuP_1.18 // यो वांछा तत्र संसारे चरितुं बोधिसंवरं । स आदौ शरणं गत्वा सद्गुरुं समुपाश्रयेत ॥ SvayambhuP_1.19 // तदुपदेशमासाद्य यथाविद्यि समाहितः ॥ SvayambhuP_1.20 // तीर्थे स्नात्वा विशुद्धात्मा त्रिरत्नशरणं गताः । यथाविधि समभ्यर्च्य संबोधि निहिताशयः ॥ SvayambhuP_1.21 // उपोषधंव्रतमाधाय समाचरेज्जगद्धिते । एवं यश्चरते नित्यं संबोधिमानसः सुधीः ॥ SvayambhuP_1.22 // परिशुद्ध त्रिकायः स बोधिसत्त्वे भवेद् । बोधिसत्त्वो महासत्त्वः सर्व्वसत्त्व हितार्थभृत् ॥ SvayambhuP_1.23 // क्रमात्संबोधि संभारं संपूरयेत् समाहितः । एतत्पुण्याभियुक्तात्माचतुर्ब्रह्म विहारधृक् ॥ SvayambhuP_1.24 // निःक्लेशो निर्ज्जयन्मारोन संबोधिः समवाप्नुयात् ॥ SvayambhuP_1.25 // एवं सर्वत्र लोकेषु सद्धर्म संप्रकाशयन् । समाप्य सौगतंकार्य सुनिर्वृतिमवाप्नुयात् ॥ SvayambhuP_1.26 // ततो ऽर्हं सुगतो भूत्वा सर्व्वान्सत्त्वान्प्रवोधयन् । बोधिमार्गे प्रतिष्ठाप्य संवृत्तौ संप्रचारयेत् ॥ SvayambhuP_1.27 // एवं सर्वे ऽपि संबुद्धाः येतीता अप्यनागताः । वर्त्तमानाश्च ते हयेतद् व्रतपुण्य विपाकतः ॥ SvayambhuP_1.28 // बोधिप्राप्य जिना आसन्भविष्यन्ति भवन्त्यपि । एवं सर्वे महासत्त्वा बोधिसत्त्वा जिनात्मजाः ॥ SvayambhuP_1.29 // अर्हन्तो ऽपि था सर्वे परिशुद्धत्रिमण्डलाः । बोधिं प्राप्य सुनिर्वाणं याता यास्यन्ति यान्त्यतः ॥ SvayambhuP_1.30 // एवं यूयं परिज्ञाय यदेच्छथ सुनिवृतिं । त्रिरत्नशरणं गत्वा संचरध्वमिदं व्रतं ॥ SvayambhuP_1.31 // इति तेन समादिष्टं श्रुत्वा स सुगतात्मजः । जिनेश्वरं तमर्हन्तं सम्पश्यन्नेवमव्रवीत् ॥ SvayambhuP_1.32 // भदन्त श्रोतुमिछामि तद् व्रतस्थानमुत्तमं । एतद् व्रतं चरेत्कुत्र तद्देशं समुपादिशत् ॥ SvayambhuP_1.33 // इति संप्रार्थिते तेन जयश्रीः स महामतिः । जिनेश्वरं महासत्त्वं तं पश्यन्नेवमादिशत् ॥ SvayambhuP_1.34 // शृणु वत्स समाधायं व्रतस्थानसमुत्तमं । मुनीश्वरैर्यथाख्यातं तथा वक्षामि ते ऽधुना ॥ SvayambhuP_1.35 // पुण्यक्षेत्रेषु तीर्थेषु विहारे सुगताश्रमे ॥ बुद्धानां निवृतानांच चैत्येषु प्रतिमासु च ॥ SvayambhuP_1.36 // बुद्धक्षेत्रेषु सर्वत्र व्रतस्थानं समुत्तमं । एतेष्वमि समाख्यातं स्वयम्भूचैत्यं उत्तमं ॥ SvayambhuP_1.37 // एवं विज्ञाय यो धीमान्व्रतं चरितुमिच्छति । स स्वयम्भू जिनक्षेत्रं आश्रित्य चरतां व्रतं ॥ SvayambhuP_1.38 // स्वयम्भूक्षेत्रमाश्रित्य यश्चरति व्रतं मुदा । स लभेत् तन्महत् पुण्यमक्षयं बोधिसाधनं ॥ SvayambhuP_1.39 // एतत् पुण्यं विशुद्धात्मा भद्रश्री सद्गुणाश्रयः । बोधिसत्त्वो महाभिज्ञा भवज्जिनात्मजो ध्रुवं ॥ SvayambhuP_1.40 // दुर्गतिं न ब्रजेत् क्वापि संसारे स कदाचन । सदा सद्गतिसंजातो बोधिचर्याव्रतं चरेत् ॥ SvayambhuP_1.41 // एवं स संसरल्लोके कृत्वा सर्वत्र भद्रता । संबोधि प्रणिधिं धृत्वा संचरे तद्जगद्धिते ॥ SvayambhuP_1.42 // एवं च बोधि संभारं पूरयित्वा यथाक्रमं । त्रिविधां बोधिमासाद्यः निर्वृतिपदमाप्नुयात् ॥ SvayambhuP_1.43 // एवं यूयं परिज्ञात्वाः स्वयम्भूस्थान आश्रिता । त्रिरत्नशरणं गत्वा संचरथ व्रतोत्तमं ॥ SvayambhuP_1.44 // एतत्तेनार्हतादिष्टं श्रुत्वा स सुगतात्मजः । जयश्रियं तमर्हन्तं सम्पश्यन्नेवमब्रवीत् ॥ SvayambhuP_1.45 // भदन्त भवता दिष्टं श्रुत्वा मे रोचते मनः । स्वयम्भूचैत्यमाराध्य चरितुं व्रतमाभवं ॥ SvayambhuP_1.46 // स्वयम्भू चैत्यराजः श्रीधर्मधातु जिनालयः । कुत्रास्त्यत्र महीलोके तत् समादेष्टुमर्हति ॥ SvayambhuP_1.47 // इति सप्रार्थितं तेन श्रुत्वां सो ऽर्हन् यतिः सुधीः । जयश्री स्तं महासत्त्व समालोक्यैवमादिशत ॥ SvayambhuP_1.48 // विद्यते ऽत्र महीलोके उत्तरस्यां हिमालये । नेपाल इति विख्यातेः गोपुच्छाख्येर्नगोत्तमः ॥ SvayambhuP_1.49 // तद्गिरेर्नाम चातुर्ध्य चतुर्युगेषु वर्तते । तद्यथाभूद्युगे सत्ये पद्मगिरिरिति स्मृतः ॥ SvayambhuP_1.50 // त्रेतायां वज्रकूटाख्यो गोशृंगो द्वापरे स्मृतः । इदानीं तु कलौ 'सौ गोपुच्छ इति विश्रुतः ॥ SvayambhuP_1.51 // सो ऽपिशैलो इदानीतु लोकै नेपाल देशकैः । साम्हेगुरिति विख्यात स्तथासंप्रस्थितो भुवि ॥ SvayambhuP_1.52 // स सर्वधातुरलादि सर्वद्रव्यमयोक्तमः । अश्वत्थ प्रमुखैर्सवैर्पादपैः संप्रशोभितः ॥ SvayambhuP_1.53 // सर्वत्र कुसुमैर्कान्तः संर्वोषधिफलद्रुमैः । सर्वपक्षिविरावैश्चः भ्रमद्भ्रमरनिस्वनैः ॥ SvayambhuP_1.54 // जन्तुभिः सकलः स्नेह निवद्धमैत्रमानसैः । तपस्विवद्धया भद्रचारिभिः सनिषेवितः ॥ SvayambhuP_1.55 // अष्टांग गुणसंपन्न संशुद्धामृतनिर्झरैः । शोभितः पुष्पगंधाधि संवासितैः समीरणैः ॥ SvayambhuP_1.56 // संसेवितः सदा दिव्य महोत्साहैर्विवाजितः । सर्वलोकाधिपैर्नित्यं संसेवितः समादरैः ॥ SvayambhuP_1.57 // तत्र रत्नमय पद्मः कर्ण्णिकायां समाश्रितः । दिव्य स्फटिकरत्नाभज्योतिरूपो निरञ्जनः ॥ SvayambhuP_1.58 // एकहस्तः प्रमानोच्चश्चैत्यरूपो जिनाश्रयः । स्वयम्भूः सर्वलोकानां भद्रार्थ समवस्थितः ॥ SvayambhuP_1.59 // ब्रह्म शक्रादिभिर्देवैः सर्वैल्लोकाधिपैरपि । सर्वैर्दैत्याधिपैश्चापि नागेन्द्रैः गरुडैरपि ॥ SvayambhuP_1.60 // सिद्धै विद्याधरैः साध्यैरूर्यक्षगन्धर्वकिन्नरैः । राक्षसेन्द्रैश्च रुद्रैश्च ग्रहैस्तारागणैरपि ॥ SvayambhuP_1.61 // वसुभिश्चाप्सरोभिश्चः सर्वैश्व त्रिदशाधिपैः । ऋषिभिर्यतिभिः सर्वै योगिभि ब्रह्मचारिभिः ॥ SvayambhuP_1.62 // सर्वैश्च तीर्थिकै विज्ञैस्तापसैश्चापिसज्जनैः । दिवानिशं चतुः संध्यं दृष्ट्वा स्मृत्वा प्रवन्दितः ॥ SvayambhuP_1.63 // नित्यकालं समागते समभ्यर्च्य समादरात् । संस्तुतिभिः महोत्साहैः संमानिताभिवन्दितः ॥ SvayambhuP_1.64 // एवं स त्रिजगन्नाथः स्वयम्भू धर्मधातुकः । सर्वलोक हितार्थेन saæbhëayansamÃsthita÷ // SvayambhuP_1.65 // इदानीन्तु कलौ लोका दुष्टाः क्रूराशया शठाः । दृष्टवेदं धर्मधातुं हि हरिष्यन्ति न संशयः ॥ SvayambhuP_1.66 // इत्यसौ शिलयाछाद्य गुप्ति कृत्वा प्रकाशितः । तदुपरिष्टीकाभिश्च विधाय चैत्यमुत्तम ॥ SvayambhuP_1.67 // छात्रध्वजपताकाभिरलंकृत्याध्यतिष्ठतं । तत्रापि सर्वलोकैश्च सर्वलोकाधिपैरपि ॥ SvayambhuP_1.68 // समागत्य समाराध्य समभ्यर्च्याभिवन्दितः । सत्कारैश्च महोत्साहैः स्तुतिप्रदक्षिणादिभिः ॥ SvayambhuP_1.69 // प्रणामैश्च समाराध्य सेवितो मानितो ऽर्चितः । एवं स त्रिजगन्नाथो धर्मधातु जिनालयः ॥ SvayambhuP_1.70 // सर्वसत्त्व शुभार्थेन संशोभिता व्यवस्थितः । तत्र ये शरणं गत्वा यान्ति शुद्धया मुदा ॥ SvayambhuP_1.71 // दुर्ग्गतिं ते न गछन्ति संसारे ऽत्र कदाचन । सद्गतावेव संजाता धर्म्मश्री संघशोभिता ॥ SvayambhuP_1.72 // बोधिसत्त्वा महासत्त्वाः परिशुद्धत्रिमण्डलाः । भद्रश्री सद्गुणधारा सर्वसत्त्व हितंकराः ॥ SvayambhuP_1.73 // बोधिचर्याव्रतं धृत्वा संचरे जगद्धिते । एवं यूयमपि ज्ञात्वा श्रद्धया शरण गताः ॥ SvayambhuP_1.74 // स्वयम्भूचैत्यमाराध्य संचरध्वं व्रतं सदा । एवं कृत्वात्र संसारे भद्रश्री सद्गुणाश्रया ॥ SvayambhuP_1.75 // बोधिसत्त्वा महासत्त्वा जिनात्मजा भविष्यथः । ततः संबोधिसंभारं पूरयित्वा यथाक्रमं ॥ SvayambhuP_1.76 // त्रिविधां बोधिमासाद्य संबुद्धपदमाप्स्यथः । इति तेन समादिष्टं निशंम्य स महामतिः ॥ SvayambhuP_1.77 // शास्तारं तं समालोक्य पुनरेवमवोचत । भदन्त श्रोतुमिच्छामि यत्स्वयम्भू जिनालयः ॥ SvayambhuP_1.78 // कदा स्वयं समुत्पन्नः कथं च तदुपादिश । इति संप्रार्थित तेन श्रुत्वा सो ऽर्हन् यतिः सुधीः ॥ SvayambhuP_1.79 // जयश्रीस्तं महासत्त्वं संपश्यन्नेवमादिशत् । साधु शृणु महाभाग यथा मया श्रुतं गुरोः ॥ SvayambhuP_1.80 // तथाहं ते प्रवक्षामि स्वयम्भूत्पत्तिसत्कथां । तद्यथा पाटलीपुत्रे पुरे ऽशोको नराधिपः ॥ SvayambhuP_1.81 // सद्धर्म साधनोत्साही त्रिरत्नसेवको ऽभवत् । स तत्र कुक्कुटारामे विहारे सुगताश्रमे ॥ SvayambhuP_1.82 // उपगुप्तं महाभिज्ञं वन्दितुं समुपाचरेत् । तदा सो ऽर्हन् महाभिज्ञः सर्वसंघपुरस्कृतः ॥ SvayambhuP_1.83 // सभामध्यासनासीनस्तस्थौ ध्यात्वा समाहितः । तमर्हतं सभासीनं सर्वसंघपुरस्कृतः ॥ SvayambhuP_1.84 // दृष्ट्वाशोकः स भूमीन्द्रो मुदितः समुपाचरत् । तत्र स सहसोपेत्य säjalirarhato यतीन् ॥ SvayambhuP_1.85 // सर्वान्नत्वोपगुप्तं तमष्टांगैः प्राणमन्मुदा । ततस्तं गुरुमर्हन्तं महोत्साहैः यथाविधिं ॥ SvayambhuP_1.86 // समभ्यर्च्य प्रणत्वा च धर्मं श्रोतुमुपाश्रयत् । तथा तत्मन्त्रिणः सर्वे सामात्यसचिवो जनाः ॥ SvayambhuP_1.87 // तमर्हन्तं यतिन्नत्वा तत्रैकान्तमुपाश्रयत् । ततः सो ऽर्हन् महाभिज्ञो दृष्ट्वा सर्वा समाश्रितान् ॥ SvayambhuP_1.88 // आदिमध्यान्तकल्याणं सद्धर्मसमुपादिशत् । तत्सद्धर्मामृतं पीत्वा सर्वे लोकाः प्रवोधिताः ॥ SvayambhuP_1.89 // धर्मविशेषमाज्ञाय संबोधिव्रतमीच्छिरे । ततः सो ऽपि महाराजः श्रुत्वा तद्धर्ममुत्तमं ॥ SvayambhuP_1.90 // संबोधिसाधनोचर्या संचरितुं समैच्छत । ततः स नृपती राजा säjali÷ समुपाश्रितः ॥ SvayambhuP_1.91 // तमर्हन्तं महासत्त्वं नत्वा पश्यं मुदावदत् । भदन्त श्रोतुमिच्छामि संबोधिसाधनं व्रतं ॥ SvayambhuP_1.92 // कुत्र पुण्यतमं क्षत्रं यत्राशु सिध्यते व्रतं । तद् भवान् समुपादिश्य सर्वांल्लोकान् प्रबोधयन् ॥ SvayambhuP_1.93 // बोधिमार्गे समायुज्य संचारयितुमर्हति ॥ इति संप्रार्थिते राज्ञा श्रुत्वा सो ऽर्हन् महामतिः ॥ SvayambhuP_1.94 // तमशोकं महीपालं सम्पश्यन्नेवमब्रवीत् । साधु शृणु महाराज यथा मे गुरुणोदितं ॥ SvayambhuP_1.95 // तथाहं ते प्रवक्षामि बोधिव्रतं यदीच्छसि । सर्वक्षत्रोत्तमो राजन्नुत्तरस्यां हिमालये ॥ SvayambhuP_1.96 // नेपाले इति विख्यातो यत्राशु सिध्यते व्रतं । तत्राप्यति महत्पुण्यक्षत्रं बुद्धैः प्रशंसितं ॥ SvayambhuP_1.97 // स्वयम्भूचैत्यराजस्य धर्मधातोः समाश्रयं । तत्र यद्यत्कृतं कर्म तत्तत्संसिध्यते दुतं ॥ SvayambhuP_1.98 // इति सर्वै महासत्त्वैः संसेवितं जिनैरपि । इति विज्ञाय राजेन्द्र सम्बोधिं यदि vächasi ॥ SvayambhuP_1.99 // तच्चैत्यशरणं गत्वा संचरस्व सुसंवरं । एतत्पुण्यविशुद्धात्मा भद्रश्री सद्गुणर्द्धिमान् ॥ SvayambhuP_1.100 // बोधिसत्त्वो महाभिज्ञो भवेः सर्वहितार्थभृत् । ततः क्रमेन सम्बोधिं संभारं परिपूरयन् ॥ SvayambhuP_1.101 // निःक्लेशो ऽर्हञ्जगन्नाथाः सम्बुद्धपदमाप्स्यसि । इति तेनार्हतादिष्टं निशम्य स नृपो मुदा ॥ SvayambhuP_1.102 // उपगुप्तं गुरुं नत्वा पप्रच्छैवं समादरात् । भदन्त श्रोतुमिछामि स्वयम्भूत्पत्ति सत्कथां ॥ SvayambhuP_1.103 // कदा स्वयं समुत्पन्नं स्तत्समादेष्टुमर्हति । इति संप्रार्थितं राज्ञा श्रुत्वा सो ऽर्हन् यतिः सुर्धीः ॥ SvayambhuP_1.104 // अशोकं तं महीपालं सम्पश्यन्नेवमादिशत् । साधु राजन् यथादिष्टं गुरुणा मे श्रुतं मया ॥ SvayambhuP_1.105 // तथाहं संप्रवक्षामि शृणुष्व तत्समाहितः । तदा चासौ जगच्छास्ता शाक्यमुनिस्तथागतः ॥ SvayambhuP_1.106 // सर्वज्ञो धर्मराजो ऽर्हन् मुनीश्वरो विनायकः । स सर्वः सांधिकैः सार्द्धं जनपदेषु संचरन् ॥ SvayambhuP_1.107 // एकस्मिन् समये तत्र नेपाले समुपाचरत् । गोपुच्छपर्व्वतपार्श्वे पश्चिमे श्रीस्वयम्भूवः ॥ SvayambhuP_1.108 // पुच्छाग्रो ऽभिध चैत्यस्यसंन्निधौ सुगताश्रमे । सर्वसत्त्वहितार्थेन पूर्णन्दुरिव भासयन् ॥ SvayambhuP_1.109 // सद्धर्म्म समुपार्देष्टुं विजहार ससांधिकः । यदा स bhagavächÃstÃn सत्त्वानां धर्म्म वृद्धये ॥ SvayambhuP_1.110 // सद्धर्म्म समुपादेष्टुं सभासने समाश्रयत् । तं दृष्ट्वा तदा तत्र मञ्जुश्रियः ममाश्रमे ॥ SvayambhuP_1.111 // विहारे वासिनी cƬÃbhidhÃnÅ ब्रह्मचारिणी । अर्हन्ती भिक्षुणी भद्रा saddharmmaguïavächinÅ // SvayambhuP_1.112 // सुप्रसन्नाश्रया शुद्धा këÃya चीवरावृता । दिव्यपूजोपचाराणि समादाय प्रमोदिता ॥ SvayambhuP_1.113 // तत्सद्धर्मामृतं पातुं तत्राशु समुपाचरत् । तदा तत्र महासत्त्वा बोधिसत्त्वा जिनात्मजाः ॥ SvayambhuP_1.114 // मैत्रेयप्रमुखाः सर्वे तद्धर्म श्रोतुमागताः । अर्हन्तो भिक्षवश्चापि श्रावका ब्रह्मचारिणः ॥ SvayambhuP_1.115 // भिक्षुण्यो ब्रह्मचारिण्यः चैलका व्रतिनो ऽपि च । त्रिरत्नशरणासीनाश्चोपासका उपासिकाः ॥ SvayambhuP_1.116 // बौद्धभक्तिरताः सर्वे तद्धर्मश्रोतुमागताः । सर्वे ते समुपायातास्तत्र सभासनाश्रितं ॥ SvayambhuP_1.117 // संबुद्धं तं समालोक्य मुदिताः समुपाचरन् । ते सर्वे ऽभ्यर्च्य तं नाथं नत्वा säjalayormudà ॥ SvayambhuP_1.118 // तत्सद्धर्मामृत पातुं तत्सभायां समाश्रयन् । ब्रह्मशक्रादया देवाः सर्वे लोकाधिपा अपि ॥ SvayambhuP_1.119 // ग्रहास्तारागणाश्चापि सिद्धा विद्याधरा अपि । साध्या रुद्राश्च गन्धर्वा यक्षगुह्यककिन्नराः ॥ SvayambhuP_1.120 // दैत्येन्द्रा राक्षसेन्द्राच नागेन्द्रा गरुडा अपि । एवमन्येपि लोकेन्द्राः सर्वे तत्र मुदागताः ॥ SvayambhuP_1.121 // तं मुनीन्द्रं समभ्यर्च्य नत्वा तत्र समाश्रयन् । हारिती यक्षिणी चापि बोधिसत्त्वानुपालिनी ॥ SvayambhuP_1.122 // सा भवन्तं तमानस्य तत्सभायां समाश्रित । अथ स भगवानञ्छास्ता दृष्ट्वा सर्वान् समाश्रितान् ॥ SvayambhuP_1.123 // मैत्रेयं समुपामन्त्र्य सम्पश्यन्नेवमादिशत् । मैत्रेयेमं जगन्नाथं स्वयम्भूवं जिनालयं ॥ SvayambhuP_1.124 // धर्मधातुं त्रिरत्नायं पश्यध्वं यूयमादरात् । भजध्वं श्रद्धया नित्यं गत्वात्र शरणं मुदा ॥ SvayambhuP_1.125 // बोधिचर्याव्रतं धृत्वा संचरन्ते जगद्धिते । श्रद्धया ये भजन्त्यत्र शरणं समुपाश्रिताः ॥ SvayambhuP_1.126 // बोधिचर्याव्रतं धृत्वा संचरन्ते जगद्धिते । सर्वे विमुक्तपापास्ते परिशुद्ध त्रिमण्डलाः ॥ SvayambhuP_1.127 // बोधिसत्त्वा महाभिज्ञाः भवेयुः सद्गुणाश्रयाः । भद्रश्रीसुखसम्पन्नश्चतुर्ब्रह्मविहारिकाः ॥ SvayambhuP_1.128 // सर्वसत्त्व हितोद्युक्ताः संबोधिव्रतचारिणः । न क्वापि दुर्गतिंयायुः सदा सद्गतिसंभवाः ॥ SvayambhuP_1.129 // त्रिरत्नभजनोत्साहाः सद्धर्म्मसाधनोद्यमाः । ततः प्रव्रज्या संबुद्धशासने शरणं गताः ॥ SvayambhuP_1.130 // ब्रह्मचर्यां व्रतं धृत्वा संचरेरन् समाहिताः । ततस्ते निर्मलात्मानो निःक्लेशाः विजितेन्द्रियाः ॥ SvayambhuP_1.131 // त्रिविधां बोधिमासाध सम्बुद्धपद्माप्नुयुः । एवं विज्ञाय ये मर्त्या vächanti सौगतं पदं ॥ SvayambhuP_1.132 // ते भजन्तु सदात्रैव श्रद्धया शरणाश्रिताः । इत्यादिष्टं मुनीन्द्रेण निशम्य ते सभाश्रिताः ॥ SvayambhuP_1.133 // सर्वे लोकाः प्रमोदन्तस्तथा भजितुमीच्छीरे । मैत्रेयः स ततो धीमान् बोधिसत्त्व हि मोदितः ॥ SvayambhuP_1.134 // समुत्थाय मुनीन्द्रस्य पुरतः समुपाचरन् । उद्वहन्नुक्तरासंगं प्रणत्वा तं मुनीश्वरं ॥ SvayambhuP_1.135 // जानुभ्यां भुवि संघाय säjaliretamavravÅta / भगवान् नाथः सर्वज्ञ धर्मधातुजिनालयः ॥ SvayambhuP_1.136 // कदायं स्वयंमुत्पन्न स्तन्समादेष्टुमर्हति । इति संप्रार्थिते तेन मैत्रेयेण महात्मना ॥ SvayambhuP_1.137 // भगवन्तं महाविज्ञं संपश्यन्नेवमादिशत । साधु शृणु समाधाय मैत्रेयो ऽस्य स्वयम्भूवः ॥ SvayambhuP_1.138 // समुत्पत्तिकथां वक्षे सर्वलोकाभिबोधने । पुरास्मिन् भद्रकल्पे ऽभूद् विपश्वी नाम सर्ववित् ॥ SvayambhuP_1.139 // जगछास्ता मुनीन्द्रो ऽर्हन् धर्म्मराजस्तथागतः । अशीति वर्ष साहस्र परमायूंषि यदा नृणां ॥ SvayambhuP_1.140 // तदाहं सत्य धर्म्माख्या बोधिसत्त्वाभवंत् किल । यदा स bhagavächÃstà वन्धुमत्याः पुरो ऽन्तिके ॥ SvayambhuP_1.141 // विहारे धर्म्ममादिश्च विजहार ससांधिकः । तदाहं तं जगन्नाथमाराध्य समुपस्थितः ॥ SvayambhuP_1.142 // तदात्रा भूत्सप्तकोश व्यायामविस्तरो ह्रदः । तदनुशासनां धृत्वा प्राचरं बोधि सम्वरं ॥ SvayambhuP_1.143 // अष्टांग गुण सम्पन्नः जलाश्रयो नगावृतः । पद्मोत्पलादि सौगन्धि नाना पुष्प प्रशोभितः ॥ SvayambhuP_1.144 // हंस सारस kìamba प्रमुख पक्षिमण्डितः । तीरोपान्तनगारुह सर्वर्त्तु पुष्पितैर्द्रुमैः ॥ SvayambhuP_1.145 // फलौषधादि बृक्षैश्च समन्तात् परिमण्डितः । मीनकच्छपमण्डूकप्रमुख जलवासिनां ॥ SvayambhuP_1.146 // जन्तूनां निलयो ऽगाधः सर्वनागाधिपालयः । तत्र सर्वाहिराजेन्द्रः कर्क्कोटकाभिधो महान् ॥ SvayambhuP_1.147 // एवं तदा महा तीर्थः पुण्यामृताश्रयो वभौ । सदा त्रत्रिदशाः सद्धर्मप्सरोभिः प्रमोदिताः ॥ SvayambhuP_1.148 // स्नात्वा saækrŬamÃnÃ÷ सत्सौख्यं भुक्त्वा दिवं ययुः । तथा ब्रह्मादयः सर्वे महर्षयस्तपश्विनः ॥ SvayambhuP_1.149 // स्नान संध्यादिकं कर्म्म कृत्वा संसेविरे सदा । एवं लोकाधिपाश्चापि स्नात्वात्र सर्वदा मुदा ॥ SvayambhuP_1.150 // स्वस्व कुले समभ्यर्च्य महोत्साहैर्निसेविरे । एवंमन्येपि लोकाश्च व्रतिनो ब्रह्मचारिणः ॥ SvayambhuP_1.151 // स्नात्वात्र संवरं धृत्वाः पूतात्मानो दिवं ययुः । बोधिसत्त्वा तथानैके स्नानदानव्रतं मुदा ॥ SvayambhuP_1.152 // कृत्वात्र विमलात्मानः समाचारञ्जगद्धिते । एवं सर्वे मुनीन्द्रैश्च स्नान व्रतादि बीजंफलं ॥ SvayambhuP_1.153 // महत्पुण्यतरं श्रेष्ठमाख्यातं बोधिसाधनं । यत्र स्नात्वा त्रिरत्नानां शरणे समुपाश्रिताः ॥ SvayambhuP_1.154 // बोधिचर्या व्रतं धृत्वा प्राचरन्त जगद्धिते । ते आशु विमलात्मानो भद्रश्रीसत्गुणान्विताः ॥ SvayambhuP_1.155 // बोधिसत्त्वाः महासत्त्वा वभूवुः सुगतात्मजाः । केचिन्निः क्लेशितात्मानो भवसंचारे निस्पृहाः ॥ SvayambhuP_1.156 // श्रावकबोधिसत्त्वमासाद्य बभूवु ब्रह्मचारिणः । केचिच्च निर्मलात्मानो संसारे विरताश्रयाः ॥ SvayambhuP_1.157 // प्रत्येकबोधिमासाद्य सुनिर्वृतिं समाययुः । केचित् संबोधिचित्तं च प्राप्य सद्धर्मलालसाः ॥ SvayambhuP_1.158 // बोधिचर्याव्रतं धृत्वा समाचरञ्जगद्धिते । केचित् सर्वे भुक्त्वा दिव्यकामसुखान्यपि ॥ SvayambhuP_1.159 // सद्धर्मगुणसंरक्ताः प्राचरन् सर्वदा शुभे । केचित् सर्वे महीपालाः सुनीति धर्मचारिणः ॥ SvayambhuP_1.160 // कृत्वा सत्त्वहितार्थानि ययुरन्ते जिनालयं । अहमपि तदा तत्र स्नात्वाचरं व्रतं सदा ॥ SvayambhuP_1.171 // एतत्पुण्यविशुद्धात्मा द्रुतं सम्बोधिमाप्तवान् । यैश्चाप्यस्य जलं पीतं ते ऽपि निर्मुक्तपातकाः ॥ SvayambhuP_1.162 // परिशुद्धाशया भद्रा बभूवु बोधिभागिनः । एवमसौ महातीर्थः सर्वैरपि मुनीश्वरैः ॥ SvayambhuP_1.163 // समधिष्ठापितो ऽद्यापि प्रशंसितो महीतले । तत्र पश्चात् स्वयं धर्मधातुरुत्पत्स्यते ध्रुवं ॥ SvayambhuP_1.164 // इत्यादिश्य मुनीन्द्रौ 'सौ भूया एरेवं समादिशत् । तदा तत्र समुपन्ने धर्मधातौ जिनालये ॥ SvayambhuP_1.165 // निरुत्पातं शुभोत्साहं प्रवर्तिष्यति सर्वदा । सर्वे लोकाश्च तं दृष्ट्वा धर्मधातुं स्वयम्भूवं ॥ SvayambhuP_1.166 // श्रद्धया शरणं गत्वा प्रभजिष्यन्ति सर्वदा । तदेतत्पुण्यलिप्तास्ते सर्वे लोकाः शुभेन्द्रियाः ॥ SvayambhuP_1.167 // भद्रश्री सत्सुखं भुक्त्वा यास्यन्त्यन्ते जिनालयं । इत्यादिष्टं मुनीन्द्रेण विपश्विना निशम्यते ॥ SvayambhuP_1.168 // सर्वे सभाश्रिता लोकाः प्राभ्यनन्दन् प्रवोधिताः । इति विपश्विना शास्ता समादिष्टं श्रुतं मया ॥ SvayambhuP_1.169 // तथा युष्मत्प्रोधार्थ समाख्यातं प्रवुद्ध्यतां । इत्यादिष्टं मुनीन्द्रेण श्रीघनेन निशम्यते ॥ SvayambhuP_1.170 // मैत्रेयादि समालोकाः सर्वे ऽपि संप्रसेदिरे । इति स्वयम्भूधर्मधातु समुत्पत्ति निदानकथा प्रथमो ऽध्यायः समाप्तः । द्वितीय अध्याय पूजाफलवर्णनो नाम अथ धीमान् महासत्त्वो मैत्रेयः स जिनात्मजः । भगवन्तं पुनर्नत्वा säjalirevamabravÅt // SvayambhuP_2.1 // भगवच्छ्रोतुमिच्छामि स्वयम्भूत्पत्ति सत्कथां । तद्भवान्समुपाख्यातुं लोकानां संप्रवोधने ॥ SvayambhuP_2.2 // इति संप्रार्थितं तेन मैत्रेयेण सुधीमता । भगवान्स्तान् सभालोकान् सम्पश्यन्नेवमादिशत् ॥ SvayambhuP_2.3 // साधु मैत्रेय सर्वे ऽपि सभालोकाः समादरात् । शृणुध्वं संप्रवक्षामि स्वयम्भूत्पत्तिसत्कथां ॥ SvayambhuP_2.4 // तद्यथा निर्वृतिं याते विपश्विनि मुनीश्वरे । चिरकालान्तरेणात्र जगच्छास्ताभवत् पुनः ॥ SvayambhuP_2.5 // शिखि नाम मुनीन्द्रो ऽर्हन् धर्मराजस्तथागतः । सर्वज्ञः सुगतः सर्वविद्याधिपो विनायकः ॥ SvayambhuP_2.6 // तदा सप्ततिवर्षाणां सहस्रार्युनृणामभूत् । अहं क्षेमंकरो नाम बोधिसत्त्वो भवं किल ॥ SvayambhuP_2.7 // यदा स bhagavächÃstà शिखिधर्माधिपो जिनः । अरुणाख्यपुरोपान्ते व्यहरत् सौगताश्रमे ॥ SvayambhuP_2.8 // तदा सर्वे महासत्त्वा बोधिसत्त्वा जिनात्मजाः । शिखिनस्तस्य शास्तुः संप्राभजन् समुपस्थिताः । अहमपि तथा तस्य शिखिनस्त्रिजगद्गुरोः ॥ SvayambhuP_2.9 // शरणे समुपस्थाय प्राभजं सर्वदा मुदा । तत्रैक समये सो ऽर्हन् भगवान् सर्वविच्छिखी ॥ SvayambhuP_2.10 // सद्धर्म समुपादेष्टुं सभासने समाश्रयेत् । तद्वीक्ष्य भिक्षवः सर्वे श्रावका ब्रह्मचारिणः ॥ SvayambhuP_2.11 // भिक्षुण्यो व्रतिनः सर्वे उपासका उपासिकाः । तत्सद्धर्मामृतं पातुं समुपागत्य तं मुनिं ॥ SvayambhuP_2.12 // नत्वा säjalayastatra परिवृत्य समाश्रयेत् । तदा ब्रह्मामरेन्द्रादि त्रिदशाः सर्वे आगताः ॥ SvayambhuP_2.13 // सर्वे लोकाधिपाश्चापि धर्म श्रोतुं समागताः । सिद्धा विद्याधरा साध्या यक्षगन्धर्वकिन्नराः ॥ SvayambhuP_2.14 // गरुडा राक्षसेन्द्राश्च दैत्या नागाधिपा अपि । ऋषयो ब्राह्मणाश्चापि तीर्थिकाश्चापि तपस्विनः ॥ SvayambhuP_2.15 // यतयो योगिनश्चापि निर्ग्रन्थाश्च दिगम्बराः । राजानो क्षत्रिया वैश्या अमात्या मन्त्रिणो जनाः ॥ SvayambhuP_2.16 // शिल्पिनो वणिजः सार्थवाहादयो महाजनाः । पौरा जानपदा ग्राम्यास्तथान्यदेशवासिनः ॥ SvayambhuP_2.17 // तत्सद्धर्मामृतं पातुं संहर्षिताः समागताः । तत्र ते समुपागत्य समीक्ष्य तं मुनीश्वरं ॥ SvayambhuP_2.18 // यथाक्रमं समभ्यर्च्य कृत्वा चापि प्रदक्षिणां । k­tväjali पुटो नत्वा परिवृत्य समन्ततः ॥ SvayambhuP_2.19 // पुरस्कृत्य समुद्वीक्ष्य समादरादुपाश्रयन् । तान् सर्वान् समुपासीनां दृष्ट्वा स bhagavächikhÅ ॥ SvayambhuP_2.20 // आदिमध्यान्तकल्याणं सद्धर्म समुपादिशत् । तत्सद्धर्मामृतं पीत्वा सर्वे लोकाः प्रवोधिताः ॥ SvayambhuP_2.21 // सद्धर्मसाधनोद्युक्ता वभूवु बोधिभागिनः । तस्मिन्नेव समये तत्र पुण्यजलाश्रये ह्रदे ॥ SvayambhuP_2.22 // मणिनालं महद्दीप्तिहीरकेशरमुत्तम । पञ्चरत्नमयं दिव्यसरोजराजकर्ण्णिकं ॥ SvayambhuP_2.23 // प्रादुर्भूतं महापद्मं सहस्रदलकाशितं । तस्य रत्नसरोजस्य कर्ण्णिकामध्यमण्डले ॥ SvayambhuP_2.24 // स्वयम्भूत्समुत्पन्नो धर्म्मधातुर्जिनालयः । एकहस्तप्रमाणांशुः शुभ्ररत्नमयोज्ज्वलः ॥ SvayambhuP_2.25 // सम्बोधिश्रीगुणाधारः सर्वलक्षणमण्डितः । ज्योतिरूपो जगज्जेष्ठ पञ्चतथागताश्रयः ॥ SvayambhuP_2.26 // जगदीशो जगत् वन्द्यो जगत्पूज्यो जगत्प्रभुः । अनादिनिधनो ऽजीर्ण्णो मान्यः सर्वशुभार्थभृत् ॥ SvayambhuP_2.27 // समन्तभद्ररूपो ऽग्रः श्रेष्ठः सद्धर्मरत्नभृत् । त्रैलोक्यसद्गुणाधीशश्चतुर्वर्ग्गफलप्रदः ॥ SvayambhuP_2.28 // तस्मिंश्चैत्ये समुत्पन्ने साव्धिनगा रसाचलत् ॥ SvayambhuP_2.29 // दिव्यसुगन्धिपुष्पाणि संनिपेतुः सुरालयात् । सुरदुन्दुभयो नेदुः दिशः सर्वाः प्रसेदिरे ॥ SvayambhuP_2.30 // वह्नयो दक्षिणावर्त्ता भद्राभाः संप्रजह्वलः । सुशीतलाः सुगन्ध्याद्या धीरं ववुः समीरणाः ॥ SvayambhuP_2.31 // ववर्षुः सुरसाम्बूनि मेघा गम्भीरनिस्वनाः । ग्रह तारेन्दुचन्द्राभाः सभासिता विरेजिरे ॥ SvayambhuP_2.32 // स्तुतिमङ्गलसंगीतिशब्दा व्योम्नि प्रचेरिरे । सर्वत्रापि सुमाङ्गल्यमहोत्साहं निरन्तरं ॥ SvayambhuP_2.33 // सुभिक्षं श्रीगुणोर्भावं सद्धर्म भद्रसाधनं । निरुत्पातं शुभाचारं प्रावर्त्तत समन्ततः ॥ SvayambhuP_2.34 // तमेवं स्वयम्भूत्पन्नं धर्म्मधातुं जिनालयं । समीक्ष्येशादयः सर्वे आरुप्य भुवनाश्रिताः ॥ SvayambhuP_2.35 // योगध्यान महानन्द सौख्ये ऽपि विरतोत्सवाः । स्वयम्भुवं तमीशानं वन्दितुं समुपाचरन् ॥ SvayambhuP_2.36 // तथा ब्रह्मादयः सर्वे मुनयो ब्रह्मचारिणः । एवं स्वयम्भुवं द्रष्टुं मुदिता समुपाचरन् ॥ SvayambhuP_2.37 // एवं शक्रादयः सर्वे त्रिदशाः साप्सरो गणाः । पूजाङ्गानि समादाय द्रष्टुमेनं मुदा ययुः ॥ SvayambhuP_2.38 // तथाग्निधर्मराजो ऽपि नैऋतो वरुणो मरुत् । श्रीदो भूताधिपश्चैवं सर्वे लोकाधिपा अपि ॥ SvayambhuP_2.39 // स्वस्वपरिजनैः सार्द्ध महोत्साहैः प्रमोदिताः । एवं स्वयम्भुवं चैत्यं संद्रष्टुं समुपाययुः ॥ SvayambhuP_2.40 // dh­tarëÂro महाराजो गन्धर्वैः सह मोदितः । संगीतिवादनोत्साहैः सहैनं द्रष्टुमाययुः ॥ SvayambhuP_2.41 // विरुढको महाराजः कुम्भाण्डसहिता मुदा । स्वयम्भुवं तमालोक्य मुदा वन्दितुमाययुः ॥ SvayambhuP_2.42 // विरुपाक्षो ऽपि नागेन्द्रैः सर्वै नागाधिपैः सह । रत्नपूजोपहाराणि धृत्वैनं द्रष्टुमाययुः ॥ SvayambhuP_2.43 // कुवेरो यक्षराजो ऽपि यक्षणीभिः समन्वितः । नानाद्रव्योपहाराणि धृत्वैनं द्रष्टुमाययुः ॥ SvayambhuP_2.44 // वज्रपाणिश्च गुह्येन्द्रसर्वगुह्यकसंयुतः । दिव्यभोग्यापहाराणि धृत्वैनं द्रष्टुमाययुः ॥ SvayambhuP_2.45 // द्रुमः किन्नरराजो ऽपि सर्वैः सह ह्याननैः । तूर्यसंघोषणोत्साहैः सहिनं द्रष्टुमाययुः ॥ SvayambhuP_2.46 // तथा सर्वार्थसिद्धाख्यः सर्वविद्याधराधिपः । दिव्यपूजोपहाराणि धृत्वैनं द्रष्टुमाययुः ॥ SvayambhuP_2.47 // गरुडः पक्षिराजो ऽपि सर्वैः पक्षिगणैः सह । स्वस्वर्द्धिश्रीमहोत्साहैरेनं संद्रष्टुमाययुः ॥ SvayambhuP_2.48 // एवं सिद्धाश्च साध्याश्च वसवश्च ग्रहा अपि । सर्वास्तारागनाश्चापि सर्वाश्चाप्यप्सरोगणाः ॥ SvayambhuP_2.49 // एवं दैत्याधिपाः सर्वे स्वस्वपरिजनैः सह । महासमृद्धिप्रात्साहैः सहसा समुपाचरन् ॥ SvayambhuP_2.50 // एवं लोकाधिपाः सर्वे दशदिक्षु व्यवस्थिताः । दृष्ट्वा तं स्वयम्भूत्पन्नं वन्दितुं सहसाचरन् ॥ SvayambhuP_2.51 // सर्वे ऽपि ते समागत्य दृष्ट्वा तं जगदीश्वरं । संहर्षिताशया दूरात् प्रणत्वा समुपाचरन् ॥ SvayambhuP_2.52 // ततस्ते जगन्नाथ सर्वे ऽभ्यर्च्य यथाक्रमं । अष्टांगैः प्रणतिं कृत्वा प्राभजन्त समादरात् ॥ SvayambhuP_2.53 // केचिद्दव्यसुगन्धैस्तं प्राभिलिप्याभजन् मुदा । केचिन्नानाविधैः पुष्पैः केचिद्धूपैर्मनोहरैः ॥ SvayambhuP_2.54 // केचिच्च पुष्पमालाभिः केचिच्च दिव्यचीवरैः । केचिच्च दीपमालाभिः केचिदारतिदीपनैः ॥ SvayambhuP_2.55 // केचिद्दिव्यामृतैः भोग्यैः केचिद्दिव्यौषधैरपि । केचिन्नानाविधैर्दिव्यरत्नालंकाराभूषणैः ॥ SvayambhuP_2.56 // केचिच्छत्रध्वजैवलिव्यजनैश्च वितानकैः । केचित् संगीतिसंवाद्यैर्मृदङ्गमुरजादिभिः ॥ SvayambhuP_2.57 // केचित् तौर्यत्रिकै वंशैः शंखैः शृगैश्च केचन । काहारैश्च तथा केचित् वीणादीततवादनैः ॥ SvayambhuP_2.58 // तालादिघनवाद्यैश्च भेर्यानकमर्दलैः । तथा नानाविधैर्मड्डुर्डिण्डिमझर्झरादिभिः ॥ SvayambhuP_2.59 // केचित्नृत्यैश्च गीतैश्च हाहाकारैश्च केचन । एवं नानाविधोत्साहैः प्राभजन्स्तं जिनालयं ॥ SvayambhuP_2.60 // केचित् प्रदक्षिणान्येव कृत्वा भजन् सहस्रशः । केचिच्च धारणीविद्याजपस्तोत्रादिभिर्मुदा ॥ SvayambhuP_2.61 // एवं नानाप्रकारैस्ते सर्वे लोका द्विजादयः । श्रद्धया समुपाश्रित्य प्राभजन्स्तं स्वयम्भुवं ॥ SvayambhuP_2.62 // एतद्दिव्यमहोत्साहैः संप्रवृत्तिं प्रसारितां । श्रुत्वा सर्वे सभालोका विस्मयं समुपाययुः ॥ SvayambhuP_2.63 // तत् समीक्ष्य महासत्त्वा रत्नपाणिः पुरोगतः । शिखिनं तं मुनिं नत्वा säjalirevamabravÅt // SvayambhuP_2.64 // भगवन् यत्मही सर्वा कम्पिता दिव्यमुत्सवं । प्रसारितं च कस्येदं हेतु तत् समुपादिश ॥ SvayambhuP_2.65 // इति संप्रार्थितं तेन सुधिया रत्नपाणिना । स शिखि भगवान् पश्यन् रत्नपाणिं तमब्रवीत् ॥ SvayambhuP_2.66 // साधु शृणु महासत्त्व यत् सर्वा चलिता मही । दिव्योत्साहैः प्रवृत्तं च तद्धेतुं संनिगद्यते ॥ SvayambhuP_2.67 // तद्यथात्रास्ति भूलोक उत्तरस्यां हिमालये । अष्टाङ्गगुणसम्पन्नपुण्यजलाश्रयो ह्रदः ॥ SvayambhuP_2.68 // तत्र रत्नमये पद्मे सरोजराजकर्ण्णिके । स्वयमेव समुत्पन्नो धर्मधातुजिनालयः ॥ SvayambhuP_2.69 // तदुत्पन्ने मही सर्वा रचिता संप्रमोदिताः । सर्वत्रापि शुभोत्साहं प्राव्रर्त्तते भवालय ॥ SvayambhuP_2.70 // तं समीक्ष्य महेशानब्रह्माशक्रादयो ऽमराः । ग्रहास्ताराश्च सिद्धाश्च साध्या विद्याधरा अपि ॥ SvayambhuP_2.71 // महर्षश्च सर्वे ऽपि सविस्मयप्रमोदिताः । सर्वे लोकाधिपाश्चापि दैत्या नागाः खगेश्वराः ॥ SvayambhuP_2.72 // यक्षकिन्नरगन्धर्व्वगुह्यकराक्षसा अपिः । एतत्प्रभृतयः सर्वे समीक्ष्य तं स्वयंभुवं ॥ SvayambhuP_2.73 // संहर्षिताः समागत्य प्रभजन्ते महोत्सवैः । एतत्पूजामहोत्साहसंप्रवृत्तिः प्रसारित ॥ SvayambhuP_2.74 // एतस्येदं महद्भनिमित्तं संप्रजायते । इत्यादिष्टं मुनीन्द्रेण शिखिना संनिसंम्य सः ॥ SvayambhuP_2.75 // रत्नपाणिमहासत्त्वाः सविस्मयप्रमोदितः । सुप्रबुद्धमुखाम्भोजा महासंहर्षिताशयः ॥ SvayambhuP_2.76 // भूयस्तं शिखिनं नत्वा säjalirevabravÅt / भगवन् तद्धिजानीयाद्यन्मनो मे समीच्छते ॥ SvayambhuP_2.77 // तदनुज्ञां प्रदत्वात्र संप्रसादयतुमर्हति ॥ अहमपि जगच्छास्तः स्वयम्भुवं तमीश्वरं ॥ SvayambhuP_2.78 // श्रद्धया समुपाश्रित्य प्रभजामि महोत्सवैः ॥ इति संप्रार्थिते तेन श्रुत्वा स bhagavächikhi ॥ SvayambhuP_2.79 // रत्नपाणिं महासत्त्वं संपश्यन्नेवमादिशत् ॥ कुलपुत्र प्रयाहि त्वं यद्याशु बोधिमिच्छसि ॥ SvayambhuP_2.80 // श्रद्धया समुपाश्रित्य प्रभज तं जिनालयं । ये तत्र समुपाश्रित्य भजेयुः श्रद्धया मुदा ॥ SvayambhuP_2.81 // तेआशु प्राप्य संबोधिं सम्बुद्धपदमाप्नुयुः । इत्यादिष्टं मुनीन्द्रेण रत्नपाणि निशम्य सः ॥ SvayambhuP_2.82 // säjalistaæ मुनिं नत्वा मुदितः प्राचरत् ततः । ततस्तेन सहानेके बोधिसत्त्वा जिनात्मजाः ॥ SvayambhuP_2.83 // श्रावका भिक्षवश्चापि भिक्षुण्यश्चाप्युपासिकाः । उपासका भक्तिमन्तो व्रतिनः पुण्यलालसाः ॥ SvayambhuP_2.84 // ऋषयो ब्राह्मणाश्चापि यतयो योगिनो ऽपि च । तीर्थिकास्तापसाश्चापि निर्ग्रन्था ब्रह्मचारिणः ॥ SvayambhuP_2.85 // राजानः क्षत्रिया वैश्या अमात्या मन्त्रिणो जनाः । शिल्पिनो वणिजः सार्थवाहाश्चापि महाजनाः ॥ SvayambhuP_2.86 // पौरा जानपदा ग्राम्यस्तथान्यदेशवासिनः । एवमन्येपि लोकाश्च saddharmaguïavächina÷ // SvayambhuP_2.87 // सर्वे तत्र महोत्साहइस्तेन सार्द्ध मुदा चरत् । एवं स रत्नपाणिस्तैः सर्वैः लोकै समन्वितः ॥ SvayambhuP_2.88 // पूजाङ्गानि समादाय महोत्साहै मुदाचरत् । एवं स प्रवरञ्छ्रीमान् सर्वांल्लोकान् विनोदयन् ॥ SvayambhuP_2.89 // सहसा तत्र प्रागत्य ददर्शेमं जिनालयं । दृष्ट्वैनं स महासत्त्वः मुदितः समुपासरन् ॥ SvayambhuP_2.90 // यथाविधि समभ्यर्च्य प्रणत्वा प्राभजन्मुदा । एवं सर्वे ऽपि ते लोकाः सहायास्तस्यमहर्षयः ॥ SvayambhuP_2.91 // यथाविधि समभ्यर्च्य महोत्साहै मुदाभजन् । एवं ते सकला लोका स्तुत्वा जप्त्वा च धारणी ॥ SvayambhuP_2.92 // प्रदक्षिणानि कृत्वोष्ट प्रणत्वा प्राभजन् मुदाः । एवमन्ये महासत्त्वा बोधिसत्त्वा जिनात्मजाः ॥ SvayambhuP_2.93 // दशदिग्भ्यः समागत्य प्राभजन्निममीश्वरं । अहमपि तदा तेन सहेत्य रत्नपाणिना ॥ SvayambhuP_2.94 // श्रद्धया समुपाश्रित्य प्राभजनिममीश्वरं । एतत्पुण्यानुभावेन बोधिं प्राप्य कलावपि ॥ SvayambhuP_2.95 // जित्वा मारगणान् सर्वान् धर्माधिपो भवाम्यहं ॥ ये येस्य समुपाश्रित्य भजेयुः श्रद्धया मुदा ॥ SvayambhuP_2.96 // ते ते सर्वे ऽपि संबोधिं प्राप्य स्युः सुगता द्रुतं ॥ एवं महत्तरं पुण्यस्य सेवासमुद्भवं ॥ SvayambhuP_2.97 // भद्रश्रीसद्गुणापन्नं सम्बोधिज्ञानसाधनं । इति सर्वै मुनीन्द्रैश्च समाख्यातं समन्ततः ॥ SvayambhuP_2.98 // यूयमपि परिज्ञाय भजतास्य समादरात् । मुनीन्द्रा अपि सर्वे ऽस्य चतुःसन्ध्यं दिवानिशं ॥ SvayambhuP_2.99 // दृष्ट्वा ध्यात्वा स्मृतिं धृत्वा प्राभजन्तं समादरात् । भजन्ति साम्प्रतं सर्वे बुद्धाः सर्वे दिगाश्रिताः ॥ SvayambhuP_2.100 // अनागताश्च सर्वे ऽपि भजिष्यन्ति तथा सदा । अस्य दर्शनमात्रेण प्रदुष्टा अपि पापिनः ॥ SvayambhuP_2.101 // निर्मुक्त पातका ह्याशु भवेयु निर्मलेन्द्रियाः । ततस्ते निर्मलात्मानो निःक्लेशो ब्रह्मचारिणः ॥ SvayambhuP_2.102 // दुर्गति नैव गच्छेयुः कुत्रापि हि कदाचन ॥ सङ्गतावेव संजाता भद्रश्रीसद्गुणाश्रयाः ॥ SvayambhuP_2.103 // बोधिसत्त्वा महासत्त्वा भवेयुः सुगतात्मजाः । ततस्ते बोधिसम्भारं पूरयित्वा यथाक्रमं ॥ SvayambhuP_2.104 // त्रिविधां बोधिमासाद्य निर्वृतिं पदमाप्नुयुः । इति नत्वा सदाप्यस्य कृत्वा दर्शनमादरात् ॥ SvayambhuP_2.105 // अनुमोद्याभ्यनुस्मृत्वा ध्यात्वानुभाव्य सर्वदा । नामापि च समुच्चार्य श्रद्धया बोधिवाछिभिः ॥ SvayambhuP_2.106 // यथाशक्ति प्रकर्त्तव्या भक्तिसेवा सदादरात् । इत्यादिष्टं मुनीन्द्रेण श्रीघनेन निशम्यते ॥ SvayambhuP_2.107 // मैत्रेयप्रमुखाः सर्वे सभालोकाः प्रबोधिताः । तथेत्यभ्यनुमोदन्तो धर्म्मधातो स्वयम्भुवः ॥ SvayambhuP_2.108 // श्रद्धया समुपाश्रित्य संभजितुं समीच्छिरे । अथ सर्व्वे सभालोका धर्म्मधातोः स्वयम्भुवः ॥ SvayambhuP_2.109 // पूजाफलविशेषाणि संश्रोतुं पुनरीच्छिरेः । तन्मत्वा स महासत्त्वो मैत्रेयः सुगतात्मज ॥ SvayambhuP_2.110 // भगवन्तं मुनीन्द्रन्तं प्रार्थयदेवमानतः । भगवन्नस्य पूजाया विशेषफलविस्तरं ॥ SvayambhuP_2.111 // सर्व्वे इमे सभालोकाः श्रोतुमिच्छन्ति साम्प्रतं । तद्भगवान् समुपादिश्य पूजाफलविशेषतां ॥ SvayambhuP_2.112 // इमां सर्वान् सभासीनां संबोधयितुमर्हति । इति संप्रार्थितं तेन मैत्रेयेण निशम्य सः ॥ SvayambhuP_2.113 // भगवान्स्तान् सभालोकान् सम्पश्यनैवमादिशत् । शृणुध्वं सकला लोका अस्य पूजाफलं महत् ॥ SvayambhuP_2.114 // विशेषेण प्रवक्ष्यामि सर्वे लोकाभिबोधने । पञ्चामृतैः सहाम्भोभिः संशोभितसुनिर्म्मलैः ॥ SvayambhuP_2.115 // ये मुदा स्नापयन्तिमं धर्म्मधातुं जिनालयं । मन्दाकिन्यां सदा स्नात्वा ते विशुद्धत्रिमण्डलाः ॥ SvayambhuP_2.116 // दिव्यसुखानि भुंजानो प्रान्ते यानि जिनालयं । सौरभ्य द्रव्यसंयुक्ति यत्र चैत्यै स्वयम्भुवि ॥ SvayambhuP_2.117 // मोदयन्तो जगच्चित्तं धूपयन्ति मुदा सदाः । ते सुगंधितसौम्याङ्गा मान्या देवा सुरैरपि ॥ SvayambhuP_2.118 // श्रीमन्तः सुस्वसंपन्ना भवन्ति रत्नसन्निभाः । पञ्चगन्धैर्मुदा यत्र धर्म्मधातो जिनालये ॥ SvayambhuP_2.119 // लिप्ताराध्य समाश्रित्य प्रभजन्ति सदादरात् । सप्तरत्नसमेतास्ते भद्रश्रीसद्गुणाश्रयाः ॥ SvayambhuP_2.120 // सर्व्वे लोका हितोद्युक्ता भवन्ति क्षितिपाधिपाः । ये चात्र मुनिराजेन्द्रा विचित्र चीवराम्बरैः ॥ SvayambhuP_2.121 // प्रवार्य श्रद्धया भक्त्या संभजन्ते समादरात् ॥ ते दिव्यदृष्य कौशेय रत्नाभरणभूषिताः ॥ SvayambhuP_2.122 // सुज्ञा धर्माधिपाः सन्तो भवन्ति भद्रचारिणः । ये चैमं कुसुमैः सर्व्वै जलजइ स्थलजैरपि ॥ SvayambhuP_2.123 // अर्च्चयित्वा समाश्रित्य संभजन्ते प्रमोदिताः । महीन्द्रश्रीसमृद्धास्ते शक्राधिकप्रभान्विताः ॥ SvayambhuP_2.124 // भद्रश्रीसुखसंपन्ना भवन्ति बोधिभागिनः । यचैनं पुष्पमालाभि रचिताभिर्मनोहरैः ॥ SvayambhuP_2.125 // सर्व्वपुष्पैः प्रलम्बाभिः शोभयित्वा भजन्ति च । भवन्ति श्रीसमृद्धास्ते धर्म्मकामाः सुरधिपाः ॥ SvayambhuP_2.126 // सत्कीर्त्तिर्गुणसंरक्ताः शुभगा बोधिचारिणः । ये च पुष्पाणि सर्वाणि मुदात्र सुगतालये ॥ SvayambhuP_2.127 // अवकीर्य समाराध्य भजन्ति शरणाश्रिताः । ते ऽपि देवाधिपा स्वर्गे गता मह्यां नृपाधिपाः ॥ SvayambhuP_2.128 // महच्छ्रीगुणसम्पन्ना भवन्ति बोधिभागिनः । धृतसुगन्धितैलादिसंप्रदीप्तां तमोपहां ॥ SvayambhuP_2.129 // ज्वालयन्ति मुदा ये ऽस्मिं धर्म्मधातौ जिनालये । सुदुष्टयः सुरुपास्ते ज्ञानदीपतमोपहाः ॥ SvayambhuP_2.130 // भूपार्चितपदाम्भोजा भवन्ति बोधिभागिनः । प्रणीतं सुरसंभोज्यं वल्भगन्धसमन्वितं ॥ SvayambhuP_2.131 // ये चास्मिन्नुपढौकित्वा प्रभजन्ति समादरात् । ऋद्धिमन्तो नृपेंद्रास्ते सप्तरत्नसमन्विता ॥ SvayambhuP_2.132 // स्वर्ग्गे देवाधिपाश्चापि भवन्ति बोधिभागिनः । ये चास्मिं सुरसंपानं सुवर्ण्णगन्धसंयुतं ॥ SvayambhuP_2.133 // उपढौक्य समाराध्य प्रभजन्ते समाहिताः । ते वलिष्ठा महीपेन्द्राः श्रीसमृद्धा निरोगिणः ॥ SvayambhuP_2.134 // स्वर्गे गताश्च देवेन्द्रा भवन्ति बोधिभागिनः । ये चास्मिं स्कन्दमूलानि बीजपत्रफलानि च ॥ SvayambhuP_2.135 // श्रद्धया समुपस्थाप्य संभजन्ते समाश्रिताः । ते प्रभुक्त्वा यथाकामं भोग्यानि विविधान्यपि ॥ SvayambhuP_2.136 // सद्धर्म्मसाधना रक्ताः संयान्त्यन्ते जिनालयं । ये चास्मिं सुगताधारे पथ्यौषधगणान्यपि ॥ SvayambhuP_2.137 // समर्प्य श्रद्धया नित्यं प्रसेव्यन्ते समादरात् । ते वलिष्ठा सुपुष्टाङ्गाः सौम्येन्द्रिया निरामयाः ॥ SvayambhuP_2.138 // राज्यश्रीसुखमाभुज्य संयात्यन्ते सुखावती । ये चाप्यत्र जिनाधारे धर्म्मधातौ स्वयम्भुवि ॥ SvayambhuP_2.139 // वितत्योच्चै वितानं च ससेव्यन्ते समादरात् ॥ धन्यास्ते गुणिनो वंद्याः शुद्धवंशा विचक्षणाः ॥ SvayambhuP_2.140 // सर्व्वार्थसिद्धिसम्पन्नाः प्रयान्त्यन्ते जिनालयं । ये चास्मिन् सुगतावासे विचित्रानुच्छ्रितान्ध्वजान् ॥ SvayambhuP_2.141 // अवरोप्य महोत्साहैः संभजन्ते ऽभिनन्दिता । श्रीसद्गुणसुखधारा भूत्वा भूपाधिपा भुवि ॥ SvayambhuP_2.142 // स्वर्गे देवाधिपाश्चान्ते संप्रयान्ति जिनालयं । सौवर्ण्णरत्नपुष्पादि छत्राणि विविधानि ये ॥ SvayambhuP_2.143 // आरोप्यत्र महोत्साहैः संभजन्ते प्रमोदिताः । ते नरेन्द्राः सुरेन्द्राश्च छत्रोपमाः सदा भवे ॥ SvayambhuP_2.144 // महत्सुखानि भुक्त्वान्ते संप्रयान्ति जिनालयं । ये चास्मिं सुगतावासे पताकाः पञ्चरङ्गिकाः ॥ SvayambhuP_2.145 // समावलंवयित्वापि संभद्रन्ते महोत्सवैः । ते भूत्वात्र महीपालाः सदा देवाधिपा अपि ॥ SvayambhuP_2.146 // भद्रश्रीसत्सुखं भुक्त्वा संयात्यन्ते जिनालयं । ये चास्मिन् विविधैर्वाद्यैः संगीतिमुरुजादिभिः ॥ SvayambhuP_2.147 // तौर्यै वंशादिभिश्चापि संसेव्यन्ते महोत्सवैः । ते मनोज्ञस्वनादिव्यश्रीश्रीश्रीसद्गुणाश्रयाः ॥ SvayambhuP_2.148 // सद्धर्म्मसाधनं कृत्वा व्रजन्ति सुगतालयं । सलाजाक्षतपुष्पाणि ये चास्मिं सुगतालये ॥ SvayambhuP_2.149 // प्रक्षिप्य श्रद्धया भक्त्या संभजन्ते समादरात् । दुर्गतिन्ते न गच्छन्ति संजाताः सङ्गतौ सदा ॥ SvayambhuP_2.150 // सर्वसत्त्वहितं कृत्वा संप्रयान्ति जिनालयं । सधातुद्रव्यरत्नादि दक्षिणान्यत्र ये मुदा ॥ SvayambhuP_2.151 // श्रद्धया परिढौकित्वा संभजन्ते सदादरं । दिव्यश्रीसुखभुंजाना भद्रश्री सद्गुणाश्रयाः ॥ SvayambhuP_2.152 // सर्वसत्त्वहितं कृत्वा संप्रयान्ति जिनालये । ये चापि स्तुतिभिस्तथ्यैरेनं बुद्धालयं मुदा ॥ SvayambhuP_2.153 // पद्यैर्गद्यमयैश्चापि स्तुत्वा भजन्ति सादरं । बहुरत्नसमृद्धास्ते सर्व्वविद्याविचक्षणाः ॥ SvayambhuP_2.154 // भूपाः स्वर्गाधिपाश्चापि भूत्वान्ते यान्ति सौगतं । श्रद्धयैनं जगन्नाथं समाश्रयं स्वयम्भूवं ॥ SvayambhuP_2.155 // natvëÂÃægai÷ प्रसन्ना ये संभजन्ते समादरं । सप्तरत्नसमेतास्ते नृपाधिपा महर्धिकाः ॥ SvayambhuP_2.156 // सद्धर्म्मसाधनारक्ता भवन्ति बोधिचारिणः । ये चैनं चैत्यराजेन्द्रमनेकशः प्रदक्षिणां ॥ SvayambhuP_2.157 // कृत्वा ध्यात्वाप्यनुस्मृत्वा नामोच्चार्य भजन्त्यपि । जातिस्मराश्चिरायुष्का मतिमन्तः सुवर्ण्णिनः ॥ SvayambhuP_2.158 // वन्द्याः पूज्याश्च मान्यास्ते भवेयुर्बोधिचारिणः । शुद्धाश्च भस्मसंक्षालैः समालिप्य समन्ततः ॥ SvayambhuP_2.159 // समभ्यर्च्यमहोत्साहै ये भजन्त्येनमीश्वरं । शोकक्लेशाग्निसंतापविवर्जिताश्चिरायुषः ॥ SvayambhuP_2.160 // नीरोगाः सुखिनो देवा भवेयु भूमिपाश्च ते । ये च निर्माल्यमाकृष्य शोधयित्वात्र सर्वतः ॥ SvayambhuP_2.161 // श्रमुपाश्रित्य सेव्यन्ते सम्बुद्धभक्तिमानसाः । निर्मुक्तिक्लेशशोकास्ते दर्शनीयाः शुभेन्द्रियाः ॥ SvayambhuP_2.162 // श्रीमन्तः पुण्डरीकास्या भवेयुर्बोधिचारिणः । जीर्णे शीर्णे विभग्ने ऽस्मिन् प्रतिसंस्कृत्य ये मुदा ॥ SvayambhuP_2.163 // प्रतिष्ठाप्य महोत्साहैः संभजन्ते समादरात् । सर्वसम्पत्समृद्धास्ते पुष्टेन्द्रिया निरामयाः ॥ SvayambhuP_2.164 // धर्मकामाः शुभाचारा भवेयुर्बोधिचारिणः । जल्पित्वा यस्य मन्त्राणि धारणीश्च समाहिताः ॥ SvayambhuP_2.165 // ध्यात्वा स्मृत्वा समुच्चार्य नामापि प्रभजन्ति च । ते ऽपि सर्वे महासत्त्वाः परिशुद्धत्रिमण्डलाः ॥ SvayambhuP_2.166 // भद्रश्रीसद्गुणाधारा भवेयुर्बोधिचारिणः । एवं महत्तरं पुण्यमस्मिं धर्म्माधिपालये ॥ SvayambhuP_2.167 // श्रद्धाभजनसंभूतमित्यादिष्टं मुनीश्वरैः । मयैतत्पुण्यसंक्षिप्तमात्रं तु कथ्यते ऽधुना ॥ SvayambhuP_2.168 // समग्रं विस्तरेनात्र समाख्यातुं न शक्यते । एवं मत्वास्य सत्कारपूजाफलं महत्तरं ॥ SvayambhuP_2.169 // श्रद्धया शरणं गत्वा कर्तव्यं भजनं सदा । येप्यस्मिंञ्छरणं गत्वा श्रद्धया समुपाश्रिताः ॥ SvayambhuP_2.170 // सुप्रसन्नाशया भक्त्या भजन्ति बोधिमानसाः । न ते गच्छन्ति कुत्रापि दुर्गतिं च कदाचन ॥ SvayambhuP_2.171 // संजाताः सद्गतिष्वेव भवेयुर्बोधिचारिणः । सदा ते सुकुले जाता बोधिसत्त्वा विचक्षणाः ॥ SvayambhuP_2.172 // सर्वसत्त्व हिता धानं चरेयुर्व्रतमाभवं । ततस्ते बोधिसंभारं पूरयित्वा यथाक्रमं ॥ SvayambhuP_2.173 // त्रिविधां बोधिमासाद्य निर्वृतिपदमाप्नुयुः । न हिचित्त प्रसादस्प स्वल्पाभवति दक्षिणा ॥ SvayambhuP_2.174 // तथागतेषु सद्धर्म्म संबुद्ध श्रावकेष्वपि ॥ एवं ह्यचिन्त्याः संबुद्धाः बुद्ध धर्माश्च निर्मलाः ॥ SvayambhuP_2.175 // अचिन्त्योहि प्रसन्नानां विपाकश्च महाफल । एवं मत्वा त्रिरत्नेषु भक्तिपूजा फलं महत् ॥ SvayambhuP_2.176 // कार्याभक्तिषु सदात्रैव धर्म्मधातौ जिनालये । इत्यादिष्टं मुनीन्द्रेन श्रुत्वा सर्वे समाश्रिताः ॥ SvayambhuP_2.177 // लोकास्तथेति विज्ञप्य प्रात्यनन्द प्रवोधिताः । इति मे गुरुणादिष्टं श्रुतमया तथोच्यते ॥ SvayambhuP_2.178 // त्वमप्येवं सदा राजन् भज तत्र जिनालये । तत्पुण्येन ते भद्रं निरुत्पातं सदाभवेत् ॥ SvayambhuP_2.179 // बोधिचित्त रसं च संप्राप्य बोधिसत्त्वो भवेरपि । ततः सम्बोधि संभारं पूरयित्वा तथाक्रमं ॥ SvayambhuP_2.180 // मारान्निर्ज्जित्य संबोधि प्राप्य बुद्धपदं लभेः । इति शास्तार्हता दिष्टं सम्यकनराधिपः ॥ SvayambhuP_2.181 // अशोकः ससभालोकः प्राभ्यनन्दं प्रबोधितः । इति श्री स्वयम्भूत्पत्ति कथाया श्री स्वयम्भू भट्टारकोद्देश पूजावर्णना नाम द्वीतीयो ऽध्याय समाप्त । तृतीय अध्याय महाह्रदशोषणधर्मधातुपद्मगिरि सम्प्रतिष्ठापन्नो नाम अथाशोको महीपालः säjali÷pura आश्रितः । तमर्हन्तं यतिं नत्वा प्रार्थयेदेवमादरात् ॥ SvayambhuP_3.1 // भदन्त श्रोतुमिच्छामि तद् भूमि सत्कथां । तत्सम्यक् समुपादिश्य संबोधयितुं नो भवान् ॥ SvayambhuP_3.2 // इति संप्रार्थिते राज्ञा सो ऽर्हन्यतिर्महामतिः । उपगुप्तो नरेन्द्रं तं सम्पश्यन्नेवमादिशत् ॥ SvayambhuP_3.3 // साधु शृणु महाराज यथा मे गुरुणोदितं । तथाहं ते प्रवक्ष्यामि सर्वलोकाभिवोधने ॥ SvayambhuP_3.4 // तद्यथाथ महासत्त्वो मैत्रेयः स जिनात्मजः । भगवन्तं पुनर्नत्वा सांजलिरेवमब्रवीत् ॥ SvayambhuP_3.5 // भगवन्नावासोसौमहा जलाश्रयो ह्रदः । कदा भूमि प्रदेशो ऽत्र कथं जलाश्रयो भवेत् ॥ SvayambhuP_3.6 // कस्य च समये देशाग्रामादयः प्रवर्त्तिताः । तत्सर्वं समुपादिश्यन्सर्वानस्मान्प्रवोधयन् ॥ SvayambhuP_3.7 // इति संप्रार्थिते तेन मैत्रेयेन सः सर्ववित् । भगवान्स्तं महासत्त्वं सम्पश्यन्नैवमादिशत् ॥ SvayambhuP_3.8 // साधु शृणु महासत्त्वं यदत्राभूत् महीतले । तत्प्रवृत्तिं समाख्यामि सर्वलोकाभिबोधने ॥ SvayambhuP_3.9 // तद्यथा भूविलोकानां वर्ष षष्टी सहस्रका । पुराभूत् bhagavächÃstà विश्वभूर्न्नामसर्ववित् ॥ SvayambhuP_3.10 // धर्मराजो मुनीन्द्रो ऽर्हस्तथागतो विनायकः । सर्व विद्याधिपस्तापी संबुद्ध सुगतो जिनः ॥ SvayambhuP_3.11 // सो ऽनुपमानाम पूर्यां उपकण्ठे जिनाश्रमे । सर्वसत्त्व हितार्थेन विजहार ससांधिकः ॥ SvayambhuP_3.12 // मैत्रेयो ऽहं तदा भूवं विश्वभू उपासकः । पर्वताख्यो महासत्त्वो बोधिसत्त्वो हितार्थभृत् ॥ SvayambhuP_3.13 // तत्र स bhagavächÃstà संभासयं सुधाशुवत । सद्धर्म्म समुपादेष्टुं सभासने सभाश्रयत् ॥ SvayambhuP_3.14 // तं दृष्टा भिक्षवो सर्वे श्रावकाः ब्रह्मचारिणः । प्रत्येक सुगताश्चापि बोधिसत्त्वाश्चचैलकाः ॥ SvayambhuP_3.15 // भिक्षुण्या ब्रह्मचारिण्योयतयो ऽयोगिनो पिच । त्रिरत्न भजनारक्ता उपासक उपासिकाः ॥ SvayambhuP_3.16 // एवं मन्येपि लोकाश्च सद्धर्म्म गुणलालसाः । भद्रश्री सभाणारक्ता संबुद्ध दर्शणोत्सुका ॥ SvayambhuP_3.17 // तत्सुधर्म्मामृतं पातुं समत्येन मुनीश्वरं । यथाक्रमं समभ्यर्च्य नत्वा säjalÃya मुदा ॥ SvayambhuP_3.18 // परिवृत्य पुरस्कृत्य समुद्विक्ष्य समादरात् । तत्सभायां समाश्रित्य संनिषेदु समाहिताः ॥ SvayambhuP_3.19 // एवं ब्रह्मादयः सर्वे ऋषयो ब्रह्मचारिणः । तीर्थिका अपि सर्वे तत्सद्धर्मं श्रोतुमागताः ॥ SvayambhuP_3.20 // शक्रादयोयिदावाश्च सर्वलोकाधिपा अपि । ग्रहास्तारागणाः सिद्धाः साध्या विद्याधरा अपि ॥ SvayambhuP_3.21 // सर्वे ऽपि ते ससागत्य भगवन्तं यथाक्रमं । समभ्यर्च्य प्रणत्वा तत सभायां समुपाश्रयत् ॥ SvayambhuP_3.22 // एवं च ब्राह्मणा विज्ञा राजान क्षत्रिया अपि । वैश्याश्च मन्त्रिणो ऽमात्या गृहस्थाश्च महाजनाः ॥ SvayambhuP_3.23 // शिल्पिनो वणिजश्चापि सार्थवाहाश्च पौरिकाः । ग्राम्या जानपदाश्चापि तथा न्ये देशवासिनः ॥ SvayambhuP_3.24 // सर्वे ते समुपागत्य भगवन्त यथाक्रमं । समभ्यर्च्य प्रणत्वा च कृत्वा प्रदक्षिणान्यपि ॥ SvayambhuP_3.25 // गुरु कृत्य पुरस्कृत्य परिवृत्य समन्ततः । तत्सधर्म्मामृतं पातुमुपतस्थुः समाहिताः ॥ SvayambhuP_3.26 // तान्दृष्ट्वा समुपासीनान् विश्वभूर्भगवांजिनः । आदि मध्यान्त कल्याणं सद्धर्म समुपादिशत् ॥ SvayambhuP_3.27 // तत्सद्धर्म्मामृतं पीत्वा सर्वे लोकाः सभाश्रिताः । धर्म्मविशेषमाज्ञाय प्राप्यनन्द प्रवोधिताः ॥ SvayambhuP_3.28 // तस्मिन्क्षणे मही सर्वा च चारद्धि सपर्वताः । सुप्रसन्ना दिशः सर्वा रेजुरवीन्द्र वह्न्यः ॥ SvayambhuP_3.29 // सुरदुन्दुभयो नेन्दुर्निपेतुः पुष्पवृष्टयः । निरुत्पातं महोत्साहं प्रावर्त्तत समन्ततः ॥ SvayambhuP_3.30 // तद् विलोक्य सभालोकाः सर्वे ते विस्मयान्विताः । श्रोतुं तद्धेतु सर्वज्ञमुद्वीक्ष्य तस्थुरादिताः ॥ SvayambhuP_3.31 // तदा गगनगञ्जाख्यो बोधिसत्त्वः समुत्थितः । उद्धहन्नुत्तरासंग पुरतः समुपाश्रित ॥ SvayambhuP_3.32 // सर्वज्ञं तं महाभिज्ञं धर्म्मराजं विनायकं । विश्वभुवं मुनिन्नत्वा सांजलिरेवमब्रवीत् ॥ SvayambhuP_3.33 // भगवन्तद्रनैमित्यं कस्येदं जायते ऽधुना । तद्भवान्समुपादिश्य संबोधयतु नो गुरोः ॥ SvayambhuP_3.34 // इति संप्रार्थिते तेन भगवान्स मुनीश्वरः । गगनगंजमालोक्य तं सभाचैवमब्रवीत् ॥ SvayambhuP_3.35 // कुलपुत्र महद् भद्र निमित्तमिदमाचरत् । तदहं सप्रवक्षामि शृणुध्वं यूयमादरात् ॥ SvayambhuP_3.36 // तद्यथा त्रिगुणाभिज्ञा मञ्जुश्रीः सुगतात्मजः । उत्तरस्यां महाचीने विहरति नगाश्रमे ॥ SvayambhuP_3.37 // तस्य भार्या उभेज्येष्टाकेशिनी श्रीवरप्रदा । विद्या सद्गुण संभर्त्री द्वितीयाः चोपकेशिनी ॥ SvayambhuP_3.38 // एकस्मिन् समये तत्र मंजुश्रीः सद्गुणोदधिः । लोकं संदर्शन नाम समाधिं विदधे मुदा ॥ SvayambhuP_3.39 // ध्यान दृष्टा ददर्शात्र महाह्रदसरोरुहे । रत्नमयं समुत्पन्नं धर्म्मधातुं जिनालयं ॥ SvayambhuP_3.40 // स्वयंभुवं तमालोक्य मंजुदेवं सुसन्मतिः । संहर्षितः पुर्नध्यात्वा मनसैवं व्यचिन्तयेत् ॥ SvayambhuP_3.41 // अहो स्वयं समुद्भूतो धर्म्मधातु जिनालयः । निर्जने जलमये ज्योतिरूपः saæbhëayan स्थितः ॥ SvayambhuP_3.42 // तत् तथाहं करिष्यामि गत्वा तत्र महाह्रदे । शोषयित्वा तदम्भान्सि यथा पृथ्वीतलो ऽभवत् ॥ SvayambhuP_3.43 // तदा तत्र महीभूत्रे निर्जले सुप्रतिष्ठिते । शिलोच्चये प्रतिष्ठाप्य भजिष्यामि तमीश्वरं ॥ SvayambhuP_3.44 // तथा तत्र महीभूते ग्रामादि वसतिर्भवेत । तदा सर्वे ऽपि लोकाश्यः भजेयुस्तं जिनालयं ॥ SvayambhuP_3.45 // तथा तत् पुण्य भावेन सर्वदा तत्र मंगलं । निरुत्पातं भवेन्नूनं लोकाश्च स्यूः सुभाविनः ॥ SvayambhuP_3.46 // ततस्ते मानवाः सर्वे तस्यैव शरणाश्रिताः । यथाशक्ति महोत्साहैः प्रभजेयुः सदा मुदा ॥ SvayambhuP_3.47 // ततस्तत्पुण्यशुद्धास्ते सद्धर्म गुणलालसाः । बोधिसत्त्वा महासत्त्वाश्चरेयुर्बोधिसंवरं ॥ SvayambhuP_3.48 // ततस्ते बोधिसंभारं पुरयित्वा यथाक्रमं । त्रिविधां विधिमासाद्य निवृतिपदमाप्नुयुः ॥ SvayambhuP_3.49 // एवं कृत्वा महत्पुण्यं प्राप्याहं त्रिजगत्स्वपि । कृत्वा धर्म्ममयं बोधिप्राप्य निवृत्तिपदमाप्नुयां ॥ SvayambhuP_3.50 // इति ध्यात्वा विनिश्चित्य मञ्जुश्रीः सजिनात्मजः । मञ्जुदेवाभिधाचार्यरूपं धृत्वा महर्द्धिमान् ॥ SvayambhuP_3.51 // केशिनी वरदा नाम मोक्षदाख्यो ऽपकेशिनी । भूत्वानेकैः महासत्त्वैः सहसर्वे ऽपिनेचरत् ॥ SvayambhuP_3.52 // ततश्चरन् सभार्यासौ मञ्जुदेवः ससांधिकः । सर्वत्र भद्रतां कृत्वा महोत्सार्हैः समाचरत् ॥ SvayambhuP_3.53 // तत्र ते समुपागत्य दूरतः संप्रभास्वरं । महाह्रदाव्जमध्यस्थं ददृशुस्तं जिनालयं ॥ SvayambhuP_3.54 // तत्र ते तं समालोक्य ज्योतिरूपं समुज्वलं । प्रणत्वा सहसोपेत्यः कृत्वा प्रदक्षिणानि च ॥ SvayambhuP_3.55 // तत्तीरे पर्वते रम्ये सर्वे ऽपि ते समाश्रिताः । तं चैत्यमेव संवीक्ष्य न्यवसन्त प्रमोदिताः ॥ SvayambhuP_3.56 // ततः प्रातः समुत्थाय मञ्जुदेवः स ऋद्धिमान् । भक्तया परमयास्तौषिज्जिनालयं स्वयंभुवं ॥ SvayambhuP_3.57 // ज्योतिरूपाय चैतन्यरूपाय भवते नमः । अनादि निधनाय श्रीदात्रे प्रणवरूपिणे ॥ SvayambhuP_3.58 // विश्वतोमुख रूपाय स्वाहास्वधारूपिणे । पृथ्व्यादिभूतनिर्मात्रे महामहस्वरूपिणे ॥ SvayambhuP_3.59 // जगत्स्रष्टे जगत्पात्रे जगद् धर्त्रे नमो नमः । जगत् वंद्याय जगतमाराधाय च ते नमः ॥ SvayambhuP_3.60 // अतिस्थूलाय सूक्ष्माय विकाराय विकारिणे । निराकृतिकृते तुभ्यं सच्चिदानंदमूर्त्तयै ॥ SvayambhuP_3.61 // वषट्कार स्वरूपाय हुतभुजे स्वयं नमः । होत्रे हवन रूपाय होमद्रव्याय ते नमः ॥ SvayambhuP_3.62 // भक्तिलभ्याय सोम्याय भक्तवत्सलाय ते नमः । ध्यानगम्याय ध्येयाय चतुवर्गप्रदायिने ॥ SvayambhuP_3.63 // अग्ररत्नाय निःसीममहिम्ने सर्वदा नमः । गुणातीताय योगाय योगिने च सदा नमः ॥ SvayambhuP_3.64 // एवं स्तुत्वा मञ्जुदेवः पुनः क्षमार्थतां व्यधात् । प्रसीद भगवन् यदहं हदं संशोषितुं यते ॥ SvayambhuP_3.65 // इत्युक्त्वा चन्द्रहासं स सज्जीकृत्य समं ततः । त्रिधा प्रदक्षिणीकृत्य समन्ततो व्यलोकयत् ॥ SvayambhuP_3.66 // विलोक्य स महासत्त्वो याम्य दिशावृतं नगं । चन्द्रहासेन खड्गेन छित्वा जलाश्रयं व्यधात् ॥ SvayambhuP_3.67 // तच्छिन्नशैलमार्गेण तज्जलानि समन्ततः । प्रनिर्गत्याशु सर्वाणि गंगासंगममाययुः ॥ SvayambhuP_3.68 // तदारभ्य नदा नद्यो बभूवुर्भूतले ह्रदाः । दिग्विदिक्षु मलांभोभिस्तद् द्वीपैः परिपूरिताः ॥ SvayambhuP_3.69 // तत्र निरुध्य ये ऽम्वुनि यत्र ये शिलाः स्थिताः । तत्र तत्र सतान्सर्वाश्छित्वा स्वूनिच चारयेत् ॥ SvayambhuP_3.70 // एवं स सर्वतः छित्वा कृत्वा तज्जलनिर्गमं । त्रिरात्रेणापि न जलानि सर्वाणि निरचारयेत् ॥ SvayambhuP_3.71 // तज्जला धानमेकन्तु ह्रदं धनादहाभिधं । कर्क्कोटकनागस्य समस्थाप यदाश्रमं ॥ SvayambhuP_3.72 // सिंहेनोपद्रुता यद् वद गजेन्द्रोभय विह्वलाः । महारावै रुदन्तो वै विद्रवन्तो दिशो दशः ॥ SvayambhuP_3.73 // एवं तज्जलसंघातश्चन्द्रहासासिछेदनात् । मार्गान्तरान्निरगमत पंकशेषं यथाभवत् ॥ SvayambhuP_3.74 // तज्जलाधानमेकेन्तु ह्रदं धराद्रहाभिधं । कर्क्कोतकस्य नागस्य समस्थापयदाश्रयं ॥ SvayambhuP_3.75 // ततस्तस्मिन् जले शुष्केयदाधारसरोरुहं । तदेव पर्वताभूय धर्मधातोर्व्यवस्थितः ॥ SvayambhuP_3.76 // मञ्जुदेवानुभावेन स सर्वपर्वतोक्तमः । अभेद्या वज्रवक्तेन वज्रकूट इति स्मृतः ॥ SvayambhuP_3.77 // तदासौ भूतलोरम्यः समन्ततो नगावृतः । उपछन्दोह इत्याख्या हिमाल यो ऽपिचोच्यते ॥ SvayambhuP_3.78 // सुदुर्जया स्वरूपाभूः प्रज्ञा ज्ञानानुभाविनी । हेरुकमण्डलाकारा भूत्वा समवतिष्ठते ॥ SvayambhuP_3.79 // तत्रापि च प्रधाना श्री महादेवी खगानना । धर्म्मोदया समुहुता संतिष्ठते जगद्धिते ॥ SvayambhuP_3.80 // तं दृष्ट्वा स महाचर्या मञ्जुदेवो महर्द्धिमान । बोधिसत्त्वो महासत्त्वः प्रत्यत्यानन्दितो ऽभवत् ॥ SvayambhuP_3.81 // ततः स तां महादेवी समालोक्य प्रमोदितः । उरसा शिरसा दृष्टया वचसा मनसा तथा ॥ SvayambhuP_3.82 // पद्भ्यां कराभ्यां जानुभ्यां अष्टांगो ऽपि इति स्मृतः । अष्टांगै प्रणीता कृत्वा सांजलिः समुपाश्रयन् ॥ SvayambhuP_3.83 // सुप्रसन्न मुखाम्भोजः सुप्रबुद्धो शयाम्बुजः । संपश्यस्तां महादेवीं स्तोत्रैरेवं मुदाभजं ॥ SvayambhuP_3.84 // भगवति महादेवी भवत्याः शरणं व्रजे । वन्दे पादाम्वुजे नित्यं भजामि तन्प्रसीदतु ॥ SvayambhuP_3.85 // जननी सर्वबुद्धानां त्वमेव बोधिदायिनी । सर्वेषां बोधिसत्त्वानां माताहितानुपालिनी ॥ SvayambhuP_3.86 // सर्वहितार्थ संभक्ति सर्वपापविशोधनी । दुष्ट मारगणाक्षोभ महानन्द सुखप्रदा ॥ SvayambhuP_3.87 // सद्धर्म्मसाधनोत्साहवलवीर्य गुणप्रदा । निःक्लेशस्तिमितेध्यान समाधि सुखदायिनी ॥ SvayambhuP_3.88 // प्रज्ञागुण महारत्न श्री समृद्धि प्रदायिनी । तद् भक्त्याः पदाम्भोज शरणस्थो भजाम्यहम् ॥ SvayambhuP_3.89 // इति संप्रार्थ्य स प्राज्ञो मञ्जुदेव स सम्वरी । तस्या भक्ती प्रसन्नात्मा समाराधितुमैच्छत् ॥ SvayambhuP_3.90 // अथ तत्र स आचार्यः सगणः संप्रमोदितः । मार्ग शीर्षैशितैः पक्षै नवम्यां रविवासरे ॥ SvayambhuP_3.91 // प्रातः स्नात्वा विशुद्धात्मा शुचिवस्त्रावृतः सुधीः । पोषधसम्वरं धृत्वा देवीमाराधयं स्थितः ॥ SvayambhuP_3.92 // रात्रौ जागरणं कृत्वा धारणी मन्त्रजल्पनैः । स्तुतिभिश्च समाराध्यं प्राभजतां जिनेश्वरीं ॥ SvayambhuP_3.93 // ततः प्रातः दशम्यां स स्नात्वा गन्धोदकैर्मुदा । दत्वा दानं यथाकामं परिशुद्धत्रिमण्डलः ॥ SvayambhuP_3.94 // यथाविधिसमभ्यर्च्य तां देवीं परमेश्वरीं । महोत्साहैः स्तुतिं कृत्वा त्रिधा प्रदक्षिणानि च ॥ SvayambhuP_3.95 // सुप्रसन्न मुखाम्भोजः सद्धर्मगुणमानसः । भूयो ऽष्टांगैः प्रणत्वैवं प्रार्थयात्सांजलिमुद्रा ॥ SvayambhuP_3.96 // प्रसीदतु जगन्मातर्भवत्याः समुपाश्रितः । संबोधि साधनोत्सौ भजामि सर्वदा मुदां ॥ SvayambhuP_3.97 // इति संप्रार्थ्य संप्राज्ञौ natvëÂÃægairmudà च तां । तत्पद्मामृतमादाय त्रिध्यमञ्जुलिना पिवेत् ॥ SvayambhuP_3.98 // तदमृतं निपीयासौ संविशुद्धत्रिमण्डलं । अष्टाक्षणविनिर्मुक्तः संबुद्धक्षणमाप्नुवान् ॥ SvayambhuP_3.99 // एवं कृत्वा स आचार्य देव्या भक्तिपरायणः । संबुद्धक्षणमासाद्य सर्व धर्म्माधिपो ऽभवत् ॥ SvayambhuP_3.100 // ततः श्रीमान् स आचार्यो बोधिसत्त्व जगद्धिते । स संघान्यवसत् तत्र धर्मधातौरूपाश्रमैः ॥ SvayambhuP_3.101 // तत्समभ्यषितत्वात् संप्रदेशः श्री मनोहरः । स्यात्सर्वत्रापि मञ्जुश्रीपर्वत इति विश्रुतः ॥ SvayambhuP_3.102 // तत्र श्रितः सदाप्यस्प धर्म्मधातोरूपासकः । सर्वसत्त्व हितार्थेन प्राभजन्स जिनात्मजः ॥ SvayambhuP_3.103 // तत्समीक्षामला सर्वेब्रह्मेन्द्रप्रमुखाअपि । सर्वेलोकाधिपाश्चापि मुदा तत्र समागताः ॥ SvayambhuP_3.104 // तत्रैवो पोषढं धृत्वा कृत्वा जागरणं निशि । उषित्वा धारणी मन्त्रः ध्यात्वा तां श्री जिनेश्वरीं ॥ SvayambhuP_3.105 // यथाविधि समभ्यर्च्य कृत्वा प्रदक्षिणानि च । k­tvëÂÃæga प्रणामानि स्तुतिभिश्चा भजं मुदा ॥ SvayambhuP_3.106 // एवं तस्यामहादेव्याः सर्वे तै शरणाश्रिताः । धर्मश्रीगुणसंपत्ति महर्द्धिसिद्धिमाप्नुवन् ॥ SvayambhuP_3.107 // ततस्ते चामराः सर्वे सेन्द्र ब्रह्मादयाधिपाः । वज्रकूटं नगाव्जं तं समीक्ष्यन्ते जिनालयं ॥ SvayambhuP_3.108 // अनुमोद्याभिनन्दन्ते स्तस्यापि शरणे गताः । महोत्साहैः समभ्यर्च्य प्रभजन्त समादरं ॥ SvayambhuP_3.109 // ततः सर्वे ऽमरास्तैच सर्वैलोकाधिपाश्च ते । अस्यापि मञ्जुएदेवस्य वज्राचार्यस्य सद्गुरोः ॥ SvayambhuP_3.110 // शरणे समुपासृत्य दिव्य पूजोपहारकैः । समभ्यर्च्य महोत्साहैः प्राभजन्त प्रमोदिताः ॥ SvayambhuP_3.111 // एवं मन्वादयः सर्वे मनुयोपियःमहर्षयः । यतयोगिनश्चापि भिक्षवो ब्रह्मचारिणः ॥ SvayambhuP_3.112 // चैलका बोधिसत्त्वाश्च महासत्त्वा जिनात्मजाः । ते सर्वे समुपागत्य तस्या देव्या उपासकाः ॥ SvayambhuP_3.113 // यथाविधि समभ्यर्च्य प्राभजन्त प्रमोदिताः । ततस्ते धर्म्मधातौश्च सर्वे ऽपि शरणाश्रिताः ॥ SvayambhuP_3.114 // समभ्यर्च्य महोत्साहैः नत्वा कृत्वा प्रदक्षिणां । सुप्रसन्न मुखाम्भोजान्त प्रमोदितनः ॥ SvayambhuP_3.115 // ततस्ते च महासत्त्व मञ्जुदेवं महद्धिंकिम् । आचार्य समुत्साहैः समर्चयं प्रमोदिताः ॥ SvayambhuP_3.116 // प्रत्येक सुगताश्चापि सर्वे तत्र समागताः । तां देवी धर्म्मधातुं तमाचार्यं च समार्चयं ॥ SvayambhuP_3.117 // सर्वे तथागताश्चापि पूजामेघसर्जनैः । तां देवीं धर्मधातुं तमाचार्यं च समाचर्यं ॥ SvayambhuP_3.118 // एवंमन्येपि लोकाश्च प्रदुष्ट्वा समुपागताः । तां देवीं धर्मधातुं च तमाचार्यं च प्राभजन् ॥ SvayambhuP_3.119 // एतत्पुण्यानुभावेन चलिता साव्धिनगा मही । पुष्पवृष्टिः शुभोत्साहं प्रवर्त्तते समन्ततः ॥ SvayambhuP_3.120 // इत्यादिष्ट मुनीन्द्रेण विश्वभूवा निशम्यते । सर्वे समाश्रिता लोका विस्मयं समुपाययुः ॥ SvayambhuP_3.121 // ततः सर्वे ऽपि ते लोकास्तां देवीं श्रीमहेश्वरी । धर्म्मधातुतमाचार्यं द्रष्टुमभिव vächire ॥ SvayambhuP_3.122 // तदाशयं परिज्ञायः गगणगञ्ज उत्थितः । भगवन्तन्तमानस्पश्यन्नेवमव्रवीत् ॥ SvayambhuP_3.123 // भगवन् सर्वमिच्छन्ति द्रष्टुं तां सुगेश्वरीं । धर्म्मधातुं तमाचार्यं तदनुज्ञां ददातु नः ॥ SvayambhuP_3.124 // इति संप्रार्थितं तेन भगवान्स मुनीश्वरः । गगणगञ्जमात्मज्ञ तं पश्यन्नेवमादिशत् ॥ SvayambhuP_3.125 // साधु साध्यामहादेवीं खगाननाजिनेश्वरीं । धर्मधातुं तमाचार्यमपिर्दष्टुं यदीच्छथ ॥ SvayambhuP_3.126 // तत्र हिमालये गत्वा तां श्री देवीं खगाननां । धर्मधातुं तमाचार्यं संभजध्वं यथा विधि ॥ SvayambhuP_3.127 // इत्यादिष्टं मुनीन्द्रेण विश्वभुवा निशम्यते । सर्वे लोका महोत्साहै रत्राययुः प्रमोदिताः ॥ SvayambhuP_3.128 // अहमपि मुनीन्द्रस्य प्राप्यानुज्ञां प्रमोदितः । तैःसार्द्धं प्रस्थितौ दूरात्पश्यन्निमंमाययौ ॥ SvayambhuP_3.129 // अत्र प्राप्नो ऽहं समालोक्य धर्म्मधातुन्निमं मुदा । समभ्यर्च्य महोत्साहैस्तै लोकैः प्राभजं सह ॥ SvayambhuP_3.130 // श्रद्धया शरणं गत्वा कृत्वा चैनं प्रदक्षिणां । stutvëÂÃægai÷ प्रणत्वा च प्रार्थयं बोधिसम्वरं ॥ SvayambhuP_3.131 // ततो ऽहं मञ्जुदेवाख्यं तमाचार्य समीक्ष्य च । समभ्यर्च्य महोत्साहैः प्राभजध्वं सहानुजैः ॥ SvayambhuP_3.132 // ततस्तस्योपदेश तां श्रीदेवीं खगाननां । यथाविधि समाराध्य महोत्साहैः समर्चयं ॥ SvayambhuP_3.133 // कृत्वा प्रदक्षिणां चापि natvëÂÃÇgai÷ प्रमोदितः । स्तुत्वा ध्यात्वा च संबोधिं संप्रार्थय जगद्धिते ॥ SvayambhuP_3.134 // एतत्पुण्यानुभावेन परिशुद्ध त्रिमण्डलाः । अष्टाक्षण विनिर्मुक्तो बोधिसत्त्वो भवं कृती ॥ SvayambhuP_3.135 // ततः सम्बोधिसंभारं पूरयित्वा यथाक्रमं । जित्वा मारगणान् अर्हन् कलावपि जिनोभवे ॥ SvayambhuP_3.136 // एवमस्या महादेव्याः ये ये शरण आश्रिताः । यथाविधि समाराध्य भजेयु बोधिमानसाः ॥ SvayambhuP_3.137 // ते ते सर्वे महासत्त्वाः परिशुद्ध त्रिमण्डलाः । बोधिसत्त्वा महाभिज्ञा भवेयु स्त्रिगुणाधिपाः ॥ SvayambhuP_3.138 // कुत्रापि ते नगच्छेत् दुर्ग्गतिञ्च कदाचन । सदासङ्गतिसंजात भवेयुः श्री गुणाश्रयाः ॥ SvayambhuP_3.139 // यथाभिवाच्छितं द्रव्यं दत्वार्थिभ्यो समादरात् । यथाकामं सुखं भुक्त्वा सञ्चरेरञ्जगद्धिते ॥ SvayambhuP_3.140 // ततो विशुद्धशीलास्ते चतुर्ब्रह्म विहारिणः । बोधिसत्त्वसम्वरमाधाय संचरेरन् सदा शुभे ॥ SvayambhuP_3.141 // ततस्ते स्यु र्महासत्त्वाः सद्धर्म्म सुखलालसाः । स्वपरात्महिताधारक्षान्तिव्रतसमारताः ॥ SvayambhuP_3.142 // ततस्ते सद्गुणाधारा वीर्यवन्तो विचक्षणाः । सद्धर्म्म साधनोद्युक्ता भवेयु स्त्रिगुणाधिपाः ॥ SvayambhuP_3.143 // ततस्ते सुधियो धीरा निःक्लेशा विजितेन्द्रियाः । समाधि गुणसम्पन्ना भवेयुबोधियोगिनः ॥ SvayambhuP_3.144 // ततस्ते विमलात्मानः सर्वविद्या गुणाधिपाः । प्रज्ञाश्री रत्न संप्राप्तो भवेयुः सुगतात्मजाः ॥ SvayambhuP_3.145 // ततश्च ते सहासत्त्वाः सर्वे सत्त्वा हितोत्सुकाः । सर्वापाय विधि प्राज्ञा भवेयुश्त्रिगुणाधिपाः ॥ SvayambhuP_3.146 // ततस्ते बोधिसंभार प्रणिधिरत्नसागराः । सर्वसत्त्वहितं कृत्वा संचरेरं सदाशुभे ॥ SvayambhuP_3.147 // ततश्च ते महाभिज्ञाः भद्रश्री सत्गुणान्विताः । वलिष्ठा दुष्ट जेतारो भवेयु स्त्रिभवेश्वराः ॥ SvayambhuP_3.148 // ततस्ते त्रिविधां बोधिमासाद्य भद्रचारिणः । सम्बोधिज्ञानसद्रन्तसमृद्धाः स्यु र्मुनीश्वराः ॥ SvayambhuP_3.149 // ततस्ते सुगताः बुद्धाः दशभूमीश्वराजिनाः । बोधिमार्गे प्रतिष्ठाप्य कूर्युः सर्वान्सुधर्म्मिणः ॥ SvayambhuP_3.150 // एवं धर्ममयं कृत्वा सर्वत्र भुवनेष्वपि । सुनिवृर्तिपदं प्राप्य संप्रयायुर्जिनालयं ॥ SvayambhuP_3.151 // एवमस्या महादेव्या भजनो हूतमुक्तमं । पुण्यं महत्तरं सिद्धं सम्बुद्धपदसाधनं ॥ SvayambhuP_3.152 // इति सत्यं समाख्यातं सर्वै रपि मुनीश्वरैः । विज्ञायास्या महादेव्या भजध्वं शरणे स्थिता ॥ SvayambhuP_3.153 // अस्यापि धर्म धातौश्च भजनोद्भूतमुक्तमं । पुण्यं महत्तरं सिद्धं सम्बुद्धपदसाधनं ॥ SvayambhuP_3.154 // अस्यापि मञ्जुदेवस्यः भजनोद् भूतमुक्तमं । पुण्यं महत्तरं सिद्धं सम्बुद्धपदसाधनं ॥ SvayambhuP_3.155 // मत्वेति यदि वो वांच्छा विद्यते सौगते पदे । सर्वे यूयं समाधाय भजतान्त्र जिनालये ॥ SvayambhuP_3.156 // खगाननास्याया महादेव्याः शरणे च समाश्रिताः । ध्यात्वा स्मृत्वा समुच्चार्य नामापि भजताभवं ॥ SvayambhuP_3.157 // य एषां शरणे स्थित्वा ध्यात्वा स्मृत्वा समाहिताः । नामापि समुदाहृत्य भजन्ति सर्वदाभवे ॥ SvayambhuP_3.158 // ते सभद्रा नगच्छन्ति दुर्ग्गतिं च कदाचन । सदा सद्गति संजाता भवेयुः श्री गुणाश्रयाः ॥ SvayambhuP_3.159 // बोधिसत्त्वा महासत्त्वा सद्धर्म बोधि चारिणः । सर्वसत्त्व हितोद्युक्ता भवेयुः सुगतात्मजाः ॥ SvayambhuP_3.160 // एवन्तेषां महत्सौख्यं भद्रश्री सद्गुणान्वितं । सर्वदापि निरुत्पातं प्रवर्क्तते समाहितः ॥ SvayambhuP_3.161 // दैवोत्पातभयन्तेषांत विद्यते समन्ततः । यक्तान्दृष्ट्वा सुराः सर्वे रक्षन्तीन्द्रादयोमुदा ॥ SvayambhuP_3.162 // अग्न्युत्पातंभयं तेषां विद्यते न कदाचन । यत् तान्दृष्ट्वा प्रसीदन्तो रक्षेयुर्वह्नयः सदा ॥ SvayambhuP_3.163 // अकाल मरणाद् भीतिस्तेषान्नविद्यते क्वचित् । यद्यमोपि समलोक्य रक्षति तां प्रसादितः ॥ SvayambhuP_3.164 // राक्षसस्याभयं तेषां विद्यते न समन्ततः । यद् वायवो ऽपि ता वीज्य रक्षेयुः सर्वदानुगाः ॥ SvayambhuP_3.165 // यक्षस्यापि भयं तेषां विद्यते न सदा क्वचित् । यक्षा समीक्ष्य रक्षेयुः सर्वे यक्षाधिपा अपि ॥ SvayambhuP_3.166 // भूतेभ्यो ऽपि भयन्तेषां विद्यते न समन्ततः । यदीशानोपि तान्पश्य संरक्षेत्संप्रमोदिताः ॥ SvayambhuP_3.167 // गन्धर्वोत्पति तो भीतिस्तेषान्नविद्यते क्वचित् । dh­tarëÂo ऽपि तान्पश्यत् संरक्षेत्सं प्रसादितः ॥ SvayambhuP_3.168 // कुम्भाण्डेभ्यो ऽपि नास्त्येवं भयन्तेषां कदाचन । विरुढकोहितान् पश्यनभिरक्षन् प्रसादतः ॥ SvayambhuP_3.169 // नागेभ्यो ऽपि भयन्तेषां विद्यते न सदा क्वचित । विरुपाक्षो हि सम्यश्यन्तान्रक्षन्सम्प्रसादितः ॥ SvayambhuP_3.170 // यक्षेभ्यो ऽपि सदा तेषां विद्यते न भयं क्वचित । कुवेरो हि समालोक्य संरक्षस्तान् प्रसादितः ॥ SvayambhuP_3.171 // भयं न किन्नरेभ्योपि तेषामस्ति कदाचन । द्रुमो हितान् महासत्त्वा संवीक्षवत् प्रसादितः ॥ SvayambhuP_3.172 // गुह्यकेभ्योपि नास्त्येव भयन्तेषां सुधर्म्मणां । वज्रपाणिर्हितान्वीक्ष्य प्रसादिता भवेत् सदा ॥ SvayambhuP_3.173 // तथा विद्याधरेभ्यो ऽपि भयन्तेषान्न विद्यते । यतः सर्वार्थसिद्धो ऽपि सम्यश्यन्स्तान् वेत्सदा ॥ SvayambhuP_3.174 // ग्रहोत्पात भयन्तेषां विद्यते न कदाचन । ग्रहाधिपाहि सर्वे ऽपि समीक्ष्य तानवेत्सदा ॥ SvayambhuP_3.175 // तथा तारागणोत्पातभयं तेषान्नविद्यते । सर्वास्ता राहि तान्वीक्ष्य सर्वत्रा वेयुराभवं ॥ SvayambhuP_3.176 // सिद्धाः साध्याश्चरुद्राश्च वीक्ष्यावेयुः सदापि तान् । तत्तेभ्योपि भयं क्वापि तेषां नास्ति कदाचन ॥ SvayambhuP_3.177 // तथा च मातृकोत्पातं भयं नास्ति कदाचन । सर्वाहि मातृकान् दृष्ट्वा रक्षेयु स्तां प्रसादिताः ॥ SvayambhuP_3.178 // महाकालो गणेश स्कन्दश्च भैरवा अपि । सर्वदा तान्समालोक्य रक्षेयुः संप्रसादिताः ॥ SvayambhuP_3.179 // प्रेता भूताः पिशाश्चाश्च vetìà डाकिनीगणाः । अपि तान्सर्वदालोक्य संरक्षेयुः प्रसादिताः ॥ SvayambhuP_3.180 // तेभ्यो ऽपि भयन्तेषां विद्यते न कदाचन । सर्वे ऽपि र्तेसहायाः स्यु संवोधि धर्म्मसाधने ॥ SvayambhuP_3.181 // सिंहादि सर्वजन्तुभ्योः पक्षिभ्यो ऽपि समन्ततः । सर्पादि कृमिकीटेभ्यो भयन्तेषां सदापि न ॥ SvayambhuP_3.182 // दुष्ट प्रत्यर्थिकेभ्यो ऽपि तस्करेभ्योपि सर्वतः । शत्रुभ्यो ऽपि भयन्तेषां विद्यते न समन्ततः ॥ SvayambhuP_3.183 // यदेतत्पुण्यलिप्तास्तां समीक्ष्य ते प्रसादिताः । सर्वे मैत्री कृपा स्नेह निवद्धाः स्युहितार्थिनः ॥ SvayambhuP_3.184 // एवं सर्वे ऽपि सत्वास्तान्दृष्ट्वा संप्रसादिताः । स्निग्धचिक्ताप्रसन्नास्याः पश्येयु मैत्रीभावतः ॥ SvayambhuP_3.185 // राजानो ऽपि च तान्दृष्ट्वा मैत्री स्नेहसभाविताः । सुप्रसन्नाशयाः प्रीता मानयेयुः सदा मुदा ॥ SvayambhuP_3.186 // मन्त्रीणो ऽपि सदा तेषां मैत्रीस्नेह sabhëitÃ÷ / मानयेयुःयथाकामं सद्धर्म्म व्रतसाधनं ॥ SvayambhuP_3.187 // ब्राम्हणा अपि सर्वे च तेषां सद्धर्म्म साधनं । दृष्ट्वानुमोदितात्मानो दधु भद्राशिवं सदा ॥ SvayambhuP_3.188 // ऋषयो ऽपि तथा सर्वे तां दृष्ट्वा संप्रसादिताः । पश्यन्तः कृपया दृष्ट्वा मोदयेयुः सुभाशिषा ॥ SvayambhuP_3.189 // एवं च योगिनः सिद्धा यतयो ब्रम्हचारिणः । तीर्थिकास्तापसाश्चापि व्रतिनश्चाप्युपासकाः ॥ SvayambhuP_3.190 // चैरका भिक्षवोश्चापि भिक्षुण्यश्चाप्युपासिकाः । अपि तां सुदृशालोक्य नन्दयेयुः शुभाशिषाः ॥ SvayambhuP_3.191 // एवं च श्रावकाः सर्वे प्रत्येक सुगता अपि । बोधिसत्वाश्च सर्वे ऽपि तान् दृष्ट्वा संप्रसादिताः ॥ SvayambhuP_3.192 // कृपया दृष्टवानुपश्यन्तो मैत्री स्नेहसुभाविनः । रक्षित्वा बोधिमार्गेषु नियाजेयुः सदा भवं ॥ SvayambhuP_3.193 // एवं सर्वे ऽपि संबुद्धा दृष्ट्वा तां संप्रसादिताः । सर्वदा कृपया रक्ष्युचारयेयुर्ज्जगद्धिते ॥ SvayambhuP_3.194 // एवं तेषां महत्पुण्यं सम्बुद्ध पदसाधनं । भद्रश्रीगुणसंपत्ति समृद्धि सिद्धिसंप्रदं ॥ SvayambhuP_3.195 // एवं यूयमपि ज्ञात्वा सर्वदा शरणाश्रिताः । यथाशक्ति समभ्यर्च्य भजतैतांस्त्रिरत्निकान् ॥ SvayambhuP_3.196 // स्मृत्वा ध्यात्वापि नामापि समुच्चार्य सदा मुदा । एषामेव त्रिरत्नानां भजध्वं शरणे स्थिता ॥ SvayambhuP_3.197 // एतत्पुण्यविलिप्ता ये परिशुद्धत्रिमण्डलाः । भद्रश्रीगुणसंपन्ना भवेस्ते शुभाशया ॥ SvayambhuP_3.198 // दुर्गतिं ते न गच्छेयुः सदा सद्गतिसंभवाः । बोधिसत्वा महासत्वा भवेर्युभद्रचारिणः ॥ SvayambhuP_3.199 // ततस्ते सर्वसत्वानां हितार्थ साधनोद्यताः । सुधीरा बोधिसम्भारं पूरयित्वा यथाक्रमं ॥ SvayambhuP_3.200 // ततो mÃragaïäjitvà निःक्लेशा विजितेन्द्रियाः । अर्हन्त त्रिविधां बोधिंप्राप्य यायु जिनालयं ॥ SvayambhuP_3.201 // एत्सर्व मया ख्यातं सर्वैरपि मुनीश्वरैः । श्रुत्वानुमोदनां कृत्वा प्रचरध्वं सदाशुभे ॥ SvayambhuP_3.202 // इत्यादिष्टं मुनीन्द्रेण निशम्यते सभाश्रिताः । सर्वे तथानुमोदन्तः प्राप्यानन्दत्प्रवोधिताः ॥ SvayambhuP_3.203 // इति श्री स्वयम्भूत्पत्तिसमुद्देश महाह्रद शोषण धर्म्मधातु पद्मगिरिसंप्रस्थापनो नाम तृतीयो ऽध्यायः । चतुर्थ अध्यायः श्रीस्वयम्भूचैत्यसमुत्पत्तिकथा vÅtarÃgatÅrtharëÂrapravartano नाम अथासौथ महासत्त्व मैत्रेय सुगतात्मजः । भगवन्तन्तमानंम्य प्राहैवं säjalimudrà ॥ SvayambhuP_4.1 // कदात्र भगवान् ग्राम नगरपङक्तादयः । प्रवर्त्तिता mahÃrëÂrÃ÷ तत्समादेष्टुमर्हति ॥ SvayambhuP_4.2 // इति संप्रार्थिते तेन मैत्रेयेन निशस्य स । भगवान्तं महाभिज्ञं समालोक्यैवमादिशत् ॥ SvayambhuP_4.3 // साधु शृणु महासत्त्व मैत्रेय त्वं समाहितः । तत्कालं संप्रवक्ष्यामि यदात्र वसतिरभूत् ॥ SvayambhuP_4.4 // यदायुष्नृणां वर्षचत्वारिशत्सहस्रके । धर्म्मराजो जगन्नाथः क्रकुछन्दो मुनीश्वरः ॥ SvayambhuP_4.5 // सर्व विद्याधिपः शास्ता त्रैधातुक विनायकः । सर्वज्ञो ऽह माभिज्ञेस्तथागतो जिनो ऽभवत् ॥ SvayambhuP_4.6 // म संबुद्धा जगल्लोकहितार्थेन ससांधिकः । क्षेमावत्या महापुर्य्यादुपारामे मनोरमे ॥ SvayambhuP_4.7 // विहारे सौगतावासे सद्धर्म्मसमुपादिशत् । आदिमध्यान्तकल्याणं विजहार प्रभासयन् ॥ SvayambhuP_4.8 // तदा संबोधिसत्त्वो ऽहं ज्योतिपालाभिधः सुधीः । शास्तारन्तं क्रकुच्छन्दं समाराध्य सदाभजं ॥ SvayambhuP_4.9 // तदा स bhagavächÃstà क्रकुच्छन्दो जगद्धिते । जनपदेषु सद्धर्म्मं समुपादेष्टुमैच्छतः ॥ SvayambhuP_4.10 // ततः स भगवान् शास्ता सर्वसंघैः समन्वितः । सर्वत्र भद्रतां कृत्वा saæbhëayansamÃcarat // SvayambhuP_4.11 // एवं स सञ्चरञ्छास्ता सर्वत्र धर्म्ममादिशत् । क्रमेणेहसमातः सन्ददर्श समन्ततः ॥ SvayambhuP_4.12 // दृष्ट्वेमं धर्म्मधातुं संप्रज्वलित जिनालयं । ससंघ समुपाश्रित्य प्राभजद्विधिना मुदा ॥ SvayambhuP_4.13 // ततः स प्रस्थितोत्रैव शंखभिधे शिलाच्चयं । महछुद्धशिलायां च विजहार स सांधिकः ॥ SvayambhuP_4.14 // तत्र तंत्रि जगन्नाथं क्रकुछन्दो मुनीश्वरं । सभामध्यासनासीनं भिक्षुसंघैः पुरस्कृतं ॥ SvayambhuP_4.15 // समालोक्य महासत्त्वा जिनात्मजाः । तत्सद्धर्म्मामृतं पातुं संहर्षिताः समागताः ॥ SvayambhuP_4.16 // भिक्षुण्यापि शुशीलाद्या श्चैलकाश्चाप्युपासकाः । चैलका व्रतिनश्चापि सर्वे उपासिका अपि ॥ SvayambhuP_4.17 // बोधिसत्त्वा महासत्त्वा सद्धर्म्म गुणलालसाः । तत्सद्धर्म्मामृतं पातुं सर्वे ते समुपागताः ॥ SvayambhuP_4.18 // भगवन्तन्तं समभ्यर्च्य कृत्वा प्रदक्षिणान्यपि । नत्वा सांजलयस्तत्र पश्यन्तः समुपाश्रयन् ॥ SvayambhuP_4.19 // तथा ब्रह्मादयश्चापि महर्षयस्तपस्विनः । यतयो योगिनश्चापि मुनयो ब्रह्मचारिणः ॥ SvayambhuP_4.20 // एवं शक्रादयो दवाः सर्वे लोकाधिपा अपि । ग्रहास्तारागणाः सिद्धासाध्या विद्याधरा अपि ॥ SvayambhuP_4.21 // गन्धर्वा किन्नरा यक्षा गुह्यका राक्षसा अपि । दानवा गरुडा नागास्तथान्येह समागताः ॥ SvayambhuP_4.22 // भगवन्तं ससंघन्तं समभ्यर्च्य प्रमोदिताः । नत्वा धर्म्मामृतं पातुमुपतस्थुः समाहिताः ॥ SvayambhuP_4.23 // एवं च ब्राह्मणा विज्ञा राजानः क्षत्रिया अपि । वैश्याश्च मन्त्रिणो ऽमात्याः सैन्या भृत्या जनान्यपि ॥ SvayambhuP_4.24 // गृहस्थे धनिनः श्रेष्ठाः साधवश्च महाजनाः । शिल्पिनो वनिजश्चापि सार्थवाहश्च पौरिकाः ॥ SvayambhuP_4.25 // प्रजा जानपदाश्राम्याः कार्पटिकाश्च शैलिकाः । एवंमन्ये ऽपि लोकाश्चसर्वदिग्भ्यः समागताः ॥ SvayambhuP_4.26 // भगवन्तन्तमालोक्य प्रणत्वा समुपागताः । यथाक्रमं समभ्यर्च्य कृत्वा प्रदक्षिणान्यपि ॥ SvayambhuP_4.27 // k­tvëÂÃæga प्रणामञ्च कृतांजलि पुटो मुदा । तत्सद्धर्म्मामृतं पातुं तत्सभायां समन्ततः ॥ SvayambhuP_4.28 // परिवृत्य पुरस्कृत्य समाश्रित्य समाहिताः । गुरुकृत्य मुनीन्द्रन्तं समुद्वीक्ष्य निषेदिरे ॥ SvayambhuP_4.29 // ततः स भगवान्दृष्ट्वा सर्वास्तान्समुपस्थितान् । आर्यसत्यं समालक्ष्य सद्धर्म्मं समुपादिशत् ॥ SvayambhuP_4.30 // तत्सद्धर्म्मामृतं पीत्वा सर्वे ऽपि ते प्रवोधिताः । बोधिचर्या व्रतं धर्तुं समेच्छन्त प्रसादिताः ॥ SvayambhuP_4.31 // तदाशयं परिज्ञाय भगवान् स मुनीश्वरः । बोधिसत्त्वात्म मार्मेत्यः सम्पश्यन्नेवमादिशत् ॥ SvayambhuP_4.32 // कुलपुत्र मुदायेपि श्रद्धया सौगतेवृषे । प्रव्रजितुं समीच्छन्ति तत्र प्रव्रजिताद्रिताः ॥ SvayambhuP_4.32 // अत्र ये ह्युपछन्दो ऽह सर्व धर्म्मार्थसिद्धिदे । प्रव्रज्या शासने बौद्धे चरन्ति बोधिसंवरं ॥ SvayambhuP_4.34 // ते सर्वे पातका मुक्ताः परिशुद्ध त्रिमण्डलाः । निःक्लेशा विमलात्मानो बोधिसत्त्वा जितेन्द्रियाः ॥ SvayambhuP_4.35 // जित्वा मारगणान्दुष्टान् हन्ता ब्रह्मचारिणः । त्रिविधाम्बोधिमासाद्य सम्बुद्धपदमाप्नुयुः ॥ SvayambhuP_4.36 // इति मत्वात्र संसारे ये वांछन्ति सुनिर्वृतिं । तत्र प्रव्रज्या सान्बौद्धं चरन्तु श्रद्धया व्रतं ॥ SvayambhuP_4.37 // इत्यादिष्टं मुनीन्द्रेण निशम्य ते प्रवोधिताः । सभासीना महासत्त्वाः प्रव्रजिन्तु समीछिरे ॥ SvayambhuP_4.38 // ततो गुणध्वजादीनां ब्राह्मणानां चतुःशतं । तथा भयं ददानाम क्षत्रियाणांशतत्रयं ॥ SvayambhuP_4.39 // तथानेक महासत्त्वा वैश्याशूद्राश्च सज्जनाः । सर्वे ऽपि सुप्रसन्नास्ते प्रव्रजितुं समीच्छिरे ॥ SvayambhuP_4.40 // ततस्ते सर्व उत्थाय säjalaya÷ पुरागताः । भगवन्तं तमानम्य प्रार्थयन्नेवमादरात् ॥ SvayambhuP_4.41 // भगवन्नाथ सर्वज्ञ धृत्वाज्ञा भवतां वयं । प्रव्रज्यशासन बौद्धेचर्तुमिछामहे व्रतं ॥ SvayambhuP_4.42 // भगवन्स्त भवानस्मान् सर्वान् पश्यन् कृपा दृशा । समन्वागत्य सद्धर्म्म नियोजयितुमर्हति ॥ SvayambhuP_4.43 // इति तैः प्रार्थिते सर्वैर्भगवान्स मुनीश्वरः । सर्वान्स्तान् सन्मतिन् पश्यन् समामन्भ्यैवमादिशत् ॥ SvayambhuP_4.44 // यद्यत्र सौगते धर्म्म प्रव्रजितुं समीच्छथ । एतत् प्रव्रज्य सर्वत्र चरध्वं सौगतं व्रतं ॥ SvayambhuP_4.45 // इत्यादिश्य स संबुद्धः पाणिना तच्छिरःस्पृशन् । तान्सर्वान्सौगते धर्मे समन्वाहरदादरात् ॥ SvayambhuP_4.46 // ततो ऽवतार्य ते केशान् रक्त चीवर प्रावृताः । खिखिरी पात्रमाधाय सर्वे ऽपि भिक्षुवो भवन् ॥ SvayambhuP_4.47 // ततः स भगवान्तेभ्योः यतिभ्यो संम्यक् संबोधिपाक्षिकान् । सद्धर्म्मान्समुपादिश्य प्रददौ बोधिसम्वरं ॥ SvayambhuP_4.48 // ततस्ते विमलात्मानो निःक्लेशा विमलेन्द्रियाः । सत्कारं लाभ निःकांक्षा वीतसंगा निरंजनाः ॥ SvayambhuP_4.49 // स्वपरात्म समाचाराः संसारगतिनिःस्पृहाः । मारचर्या निरासक्ताः समलोष्ट सुवर्ण्णिकाः ॥ SvayambhuP_4.50 // क्लेशा निर्मलात्मानो परिशुद्ध त्रिमण्डलाः । अर्हन्त भद्रका चारा बभुबु ब्रह्मचारिणः ॥ SvayambhuP_4.51 // ततस्सर्वे ऽपि ते बौद्धा यतयो बोधिचारिणः । सर्वसत्त्व हितं कृत्वा संप्रचारन्सदाशुभे ॥ SvayambhuP_4.52 // ततस्ते ति विशुद्धात्माः पञ्चाभिज्ञा महर्द्धिकाः । वन्द्याः पूज्याः सदेवानां लोकानां गुरवो भवन् ॥ SvayambhuP_4.53 // तस्मिंश्च समये तत्र गिरेः शंखस्य मूर्द्धनि । वज्रसत्त्व कराङ्गुष्ठान्निश्चचाराम्बु निर्म्मलं ॥ SvayambhuP_4.54 // तदेमान्वद्भुति स्पन्दं पुण्यतीर्थमहत्सरित् । यदभूत् सर्वलोकानां चतुवर्गफलप्रदा ॥ SvayambhuP_4.55 // भूयो ऽपि साददी तस्यः क्रकुछन्द स्पतायिनः । सद्धर्म्म देशना वाक्यावभूवा ति पवित्रता ॥ SvayambhuP_4.56 // तेनासौ सर्वतीर्थाग्रा वाग्मतीतिप्रसिद्धिता । भद्रश्री गुण संभर्त्री सर्वपाप विशोधनी ॥ SvayambhuP_4.57 // ये तत्र विधिना स्नात्वा पितृ देवादितर्पणं । कृत्वा दानादिकं दत्वा व्रतं चापि प्रकुर्वते ॥ SvayambhuP_4.58 // ते संघविमलात्मानो भद्रश्रीसद्गुणान्विताः । यथाकामं सुखं भुत्वा संप्रयान्ति जिनालयं ॥ SvayambhuP_4.59 // इति मत्वा सदा तत्र स्नात्वा पित्रादितर्प्पणं । दानादि संवरं कृत्वा सचरन्तां जगद्धिते ॥ SvayambhuP_4.60 // तस्या दर्शनमात्रेण पीताम्वु विमात्रके । स्पर्शनादपि नश्यन्ते सर्वाणि पातकान्यपि ॥ SvayambhuP_4.61 // प्रक्षाल्यापि च तत्रास्यं गंगा स्नान फलं लभेत । शिलसिं च मात्रेण शुद्धान्ते इन्द्रियानि ष ॥ SvayambhuP_4.62 // एवं महत्तरं पुण्यं वाग्मती भजनोद्भवं । सर्वे तीर्थोत्तमाख्यातं ते नासौ वाग्मती जिनैः ॥ SvayambhuP_4.63 // इति मत्वात्र संसारे इच्छन्ति ये सदाशुभं । वाग्मती श्री सुखाधारां भजन्तु सर्वदापि ते ॥ SvayambhuP_4.64 // भूयोप्यन्या सरिज्जाता तस्यैव करसंभवा । सापि पवित्रिता भूता क्रकुछन्दस्य वाक्यतः ॥ SvayambhuP_4.65 // तत्र प्रव्रजितानां यत् श्मश्रुकेशनखानि च । कृत्वा भागद्वयं तत्र भागमेकं प्रचिक्षिपुः ॥ SvayambhuP_4.66 // तदा केशावतीत्यासीत्प्रसिद्धा सा महानदी । एक भागन्तु तत्रैव संस्थापितं शिलातले ॥ SvayambhuP_4.67 // यावन्ति श्मश्रु केशानि तावन्त्यपि शिलातले । प्रादुर्भूतानि चैत्यानि तांन्यद्यापि वसंति हि ॥ SvayambhuP_4.68 // सापि नदी महातीर्थ वाग्मती व प्रसीद्धता । तेषां प्रव्रजितानां हि महत्पुण्यानुभावतः ॥ SvayambhuP_4.69 // तेषां प्रव्रजितानांच भिक्षुणां ब्रह्मचारिणां । तदापुण्य महाकीर्ति शब्द सर्वत्र प्रासरत् ॥ SvayambhuP_4.70 // तदनन्तरमष्टौ च वीतरागा निराश्रयाः । ज्योतिरूपा निराकाराः प्रादुर्भूता जगद्धिते ॥ SvayambhuP_4.71 // एकः शंखगिरेः पार्श्वे maïicƬÃÓramÃntike / मणिलिंग इति ख्यातः सो ऽद्यापि संप्रतिष्ठितः ॥ SvayambhuP_4.72 // द्वितीयो भुच्च गोकर्ण स्थले ज्योतिर्षयाकृतिः । चारुगिरौ तृतीयश्च कुम्भतीर्थे चतुर्थकः ॥ SvayambhuP_4.73 // पंचमः फणिशैलश्च षष्ठश्च गर्तकस्थले । सप्तमो गन्धवत्यां च अष्टमो विक्रमस्थले ॥ SvayambhuP_4.74 // एते ऽष्टौ महादेवाः वीतरागा निरंजनाः । ज्योतिरूपा निरांकाराः प्रादुर्भूता जगद्धिते ॥ SvayambhuP_4.75 // अत्रैषां वीतरागान्यनुभावात् समन्ततः । मनोरमामही जाता सर्व पीठोक्तमावनौ ॥ SvayambhuP_4.76 // तदायोभू महास्वो महासंमत वंशजः । कृपाकारुण्य भद्रात्मा बोधिसत्त्वो नृपो ऽभवत् ॥ SvayambhuP_4.77 // तत्र स नृप राजेन्द्रः क्रकुछन्देन तायिना । सहात्र द्रष्टुमायातः स्वयंभुवं खगाननां ॥ SvayambhuP_4.78 // दूरात्स येनमालोक्य स्वयंभुवं जिनालयं । प्रणत्वा समुपागत्य चक्रे प्रदक्षिणात्रयं ॥ SvayambhuP_4.79 // ततो ऽभ्यर्च्ये महोत्साहैरेणं पञ्चजिनात्मकं ॥ SvayambhuP_4.80 // अष्टांगैश्च प्रणत्वा च प्राभजच्छरणाश्रितः । ततस्तथा च राजेन्द्रो मञ्जुदेवं च सङ्गुरुं ॥ SvayambhuP_4.81 // यथाविधि समभ्यर्च्य प्राभजत्संप्रमोदितः । ततस्तथा स राजेन्द्रः खगाननां जिनेश्वरीं ॥ SvayambhuP_4.82 // यथाविधि समभ्यर्च्य महोत्साहैर्मुदाभजत् । ततो ऽष्टौ वीतरागाश्च सर्वानता त्स्वयंभुवः ॥ SvayambhuP_4.83 // दृष्ट्वा समुदितो राजा महोत्साहइस्तथा भजत् । एतत्पुण्यानुभावैः स महत्पुण्याशयः कृती ॥ SvayambhuP_4.84 // सर्वधर्म्माधि राजेन्द्रः सर्वलोकाधिपो वभौ । सर्व विद्याधिपो राजा भद्रश्री सद्गुणाश्रयः ॥ SvayambhuP_4.85 // तेन धर्माकरो नाम्नो प्रसिद्धौ 'भूद्विराजितेः । ततः सो ऽत्र महाराजः संस्थास्तुं काम आत्मना ॥ SvayambhuP_4.86 // क्रकुछन्दं मुनीन्द्रन्तं प्रणत्वैवं न्यवेदयत् । भगवन्यह वांछास्ता विजानीयात् ममेच्छितं ॥ SvayambhuP_4.87 // तदनुज्ञां पदत्वामेनुग्रहं कर्तुमर्हति । इति संप्रार्थिते तेन भगवान्स मुनीश्वरः ॥ SvayambhuP_4.88 // धर्म्माकरं नरेन्द्रंन्तं सम्पश्यन्नेवमादिशत् । साधु राजन् महासत्त्व यदेवं त्वं समीच्छसि ॥ SvayambhuP_4.89 // तथात्वमिह सन् स्थित्वा पालयं बोधयन् प्रजाः । तथात्रसकरलाल्लोकान् संस्थाप्य संप्रबोधयन् ॥ SvayambhuP_4.90 // बोधिमार्गे प्रतिष्ठाप्य चारयस्व सदा शुभे । धर्म्मेण पालयन् सर्वाल्लोकान् स्वयं समाचरन् ॥ SvayambhuP_4.91 // यथाकाम सुखं तु प्रासचरस्व जगद्धिते । धर्म्मनीत्या समाधाय कृत्वा लोकहितं सदा ॥ SvayambhuP_4.92 // साधयन्वोधि सम्भारं सदेह निवसाश्रिताः । सदास्य शरणे स्थित्वा धर्म्मधातोः स्वयम्भुवः ॥ SvayambhuP_4.93 // श्रद्धया भजनं कृत्वा संचरस्व जगद्धिते । अस्याः खगाननायाश्च देव्याः शरण आश्रितः ॥ SvayambhuP_4.94 // सर्वदा भजनं कृत्वा चरस्व बोधिसंवरं । अस्यापि मञ्जुदेवस्य सद्गुरोः समुपाश्रितः ॥ SvayambhuP_4.95 // बुद्धानुशासनं धृत्वा सद्धर्म्मे संचरंस्व स । एषां च वीतरागानामष्टानामपि सर्वदा ॥ SvayambhuP_4.96 // श्रद्धया भजनं कृत्वाः साधय धर्म्ममुक्तमं । वाग्मती pramukhÃnäca तीर्थानां समुपाश्रयेन ॥ SvayambhuP_4.97 // स्नान दानादिकं कृत्वा pitt­ndeväca तोषयन् । लब्धा त्रिकाय संशुद्धिं धृत्वा संबोधिमानसं ॥ SvayambhuP_4.98 // सर्वसत्त्वा हितं कृत्वा निवसस्व यथासुखं । एवं राजेन्द्र लोकांश्च सर्वानपि प्रवोधयं ॥ SvayambhuP_4.99 // एतेषामपि सर्वेषां संस्थाप्य शरणे सदा । पूजा भक्ति महोत्साहैः चारयित्वा समादरात् ॥ SvayambhuP_4.100 // बोधिमार्गे प्रतिष्ठाप्य चारयस्व सदा शुभे । एवं कृत्वा महाराज संबोधि निहिताश्रयः ॥ SvayambhuP_4.101 // बोधिचर्याव्रतं धृत्वा संचरस्व जगद्धिते । एतत्पुण्याभिलिप्तात्मा भविष्यसि जिनात्मजः ॥ SvayambhuP_4.102 // बोधिसत्त्व महाभिज्ञा भद्रश्री सद्गुणाश्रयः । कदाचिदपि नैवत्वं दुर्गतौ च क्वचित्सरेः ॥ SvayambhuP_4.103 // सदासद्गति संजातोः समृद्धि सिद्धिमान्सुधीः । श्रीमान्सर्वगुणाधीशः सर्वलोकाधिपः कृति ॥ SvayambhuP_4.104 // क्रमेण बोधिसंभारं पूरयित्वा समाहितं । त्रिरत्न भजनोत्साह महानन्दसुखं सदा ॥ SvayambhuP_4.105 // भुंजाना निर्म्मलाचारश्चतुर्ब्रह्म विहारिणः । निःक्लेशो निर्जयन् मारान् सर्वानर्हन्त्वमाप्तवान् ॥ SvayambhuP_4.106 // त्रिविधां बोधिमासाद्य संबुद्धपदमाप्नुयाः । लोकाः सर्वे ऽपि चैवंहि परिशुद्धत्रिमण्डलाः ॥ SvayambhuP_4.107 // बोधिसत्त्वा महासत्त्वाः सदा सद्गति संभवाः । बोधिचर्या व्रतं धृत्वा संचरन्तो जगद्धिते ॥ SvayambhuP_4.108 // जित्वा मारगणान्सर्वाश्वतुर्ब्रह्म विहारिणः । निःक्लेशा निर्म्मलात्मानः संसारगति निःस्पृहा ॥ SvayambhuP_4.109 // अर्हन्त त्रिविधासम्बोधिं प्राप्य बुद्धत्वमाप्नुयुः । एषां च वीतरागानां अष्टानामपि साम्प्रतं ॥ SvayambhuP_4.110 // पूजाफल विशेषत्वं व क्ष्यामि शृणु तन्नृपः । वाग्मतिसलिले यस्तु स्नात्वा नित्यं समाहितः ॥ SvayambhuP_4.111 // अष्टावेतान् महेशान् वीतरागान् सदा भजेत् । यतत्पुण्य विशुद्धात्मा श्री समृद्धि सुखान्वितः ॥ SvayambhuP_4.112 // संसारे सर्वदा सौख्यं भुक्त्वा यायाच्छिवालयं । घृतेन स्नापयेत् यस्तु वीतरागान् स्वयंभूवः ॥ SvayambhuP_4.113 // शिवालयं व्रजेत् सो ऽपि मधुरा ब्रह्ममन्दिरं । दध्ना यः स्नापयेद् देवान् वीतरागान् स्वयंभुवः ॥ SvayambhuP_4.114 // स यायाद् वैष्णवं लोकं श्री समृद्धि सुखाश्रयं । स्नानादिक्षुरसेनापि विद्याधरं पदं व्रजेत् ॥ SvayambhuP_4.115 // गन्धोदकेन गान्धर्व क्षीरेण शशिनः पदं । शीतोदकेन शुद्धात्मा निष्पापा निर्मलेन्द्रियं ॥ SvayambhuP_4.116 // एषां पूजां च यः कुर्यान्नानापुष्पैः सुगन्धितैः । सर्व काम सुखं भुक्त्वा मोदते मनुजाधिपः ॥ SvayambhuP_4.117 // विल्वपत्राणि श्रेष्ठानि रोहणर्च्चं अतन्द्रितः । शिवं सर्वत्र प्राप्नोति यज्ञानां च सहस्रकं ॥ SvayambhuP_4.118 // नैवेद्यं ढोकयेद्यः स दीर्धायुः स्याद् वलि नृपः । दीपमालां च यो दद्यात्तेजस्वी स्यात्सुदृष्टिमान् ॥ SvayambhuP_4.119 // गुग्गुरुं यो दहेत्तस्य नश्यते सर्वपातकं । तिलपात्रं च योदद्यादुर्ग्गति स व्रजेन्नहि ॥ SvayambhuP_4.120 // सुवर्णं ये प्रदद्याच्च स यायात् सङ्गतौ सदा । तिलधेनुं प्रदद्याद्योः स सं यायाच्छिवालयं ॥ SvayambhuP_4.121 // रौप्यखुरां हेम शृंगी रणद् घण्ठावलं विना । सवत्सां कपिलां दद्याद्यः स यज्ञफलं लभेत् ॥ SvayambhuP_4.122 // यो रत्नकंचुकं दद्यात् स भवेद् बहुरत्नवान् । वस्त्रवान् वस्त्रदानेन भूमिदानेन भूमिवान् ॥ SvayambhuP_4.123 // तूर्यसंगीति नृत्यादि महोत्साहं प्रचारयेत् । यः सदिव्य श्रुतिप्राप्तः शिवपार्श्वचरो भवेत् ॥ SvayambhuP_4.124 // नीलोत्पलार्कपद्मानि यो दद्यात् स श्रियं लभेत् । यो ऽर्चयेद् विल्वपत्रेण स बलिष्ठो भवेत् कृती ॥ SvayambhuP_4.125 // धत्तुरकेन निर्वार्य केन वीरेण सद् वनो । सुगन्धिकुसुमैः सर्वै योष्टावपि समर्चयत् ॥ SvayambhuP_4.126 // स श्रीमान् सुभगो धीमान् भवेत्सौगन्धिताश्रये । दिव्यातिसुन्दरः कान्ता भद्रश्री सद्गुणाद्धिमान् ॥ SvayambhuP_4.127 // पुष्पैः पत्रैः फलमूलैस्तोत्रै र्वा यो ऽर्चयेच्छिवान् । स देवालयमासाद्य भुक्त्वा दिव्यसुखं चरेत् ॥ SvayambhuP_4.128 // यश्च प्रदक्षिणां कृत्वा भजेन्नित्यं समादरात् । रूपवान्स भवेदन्ते संप्रयायाच्छिवालयं ॥ SvayambhuP_4.129 // यश्च स्तोत्रैः प्रसन्नात्मा भजेतेतान्महेश्वरान् । स तु पित्रालयं गत्वा महानन्द सुखं लभेत् ॥ SvayambhuP_4.130 // यश्चनाम समुच्चार्य जपित्वा च समाहितः । सो ऽपि श्रीमान् महाभिज्ञः प्रान्ते यायाच्छिवालयं ॥ SvayambhuP_4.131 // अष्टांगैः प्रणतिं कृत्वा यो भजेत् तान् महेश्वरान् । स यायात् सङ्गतावेव दुर्गतिं न कदाचन् ॥ SvayambhuP_4.132 // स्मृत्वा ध्यात्वा समुच्चार्य नामपि यो भजत् सदा । स दिव्यामृतभुंजानो रमेद् दिवि यथासुखं ॥ SvayambhuP_4.133 // यश्च दृष्टा प्रसन्नात्मा प्रणमेत् सांजलिर्मुदा । सो ऽपि दिव्यामृतं भुक्त्वा रमेत् स्वर्गे सुरैः सह ॥ SvayambhuP_4.134 // इत्येषां वीतरागाणामष्टानां भजनाद् ध्रुवं । विशेषफलमाज्ञाय भजस्वैनां यथेच्छया ॥ SvayambhuP_4.135 // तदत्र भूतले शुद्ध विधाय पुरमाश्रयन् । सर्वाल्लोकान् प्रतिष्ठाप्य पालयन्सर्वदा वस ॥ SvayambhuP_4.136 // तदात्र सर्वदिग्भ्यो ऽपि सर्वलोकाः प्रमोदिताः । आगत्य संस्थिति कृत्वानि वसेयुः सदा मुदा ॥ SvayambhuP_4.137 // तदा जानपदाश्चात्र ग्रामाश्चनगराण्यपि । निर्गम पक्तनं चापि प्रवर्क्तेयुः समन्ततः ॥ SvayambhuP_4.138 // तथा देवा सुरेन्द्राश्चं सर्वे लोकाधिपा अपि । आगत्यात्र समालोक्य धर्मधातोः स्वयंभुवः ॥ SvayambhuP_4.139 // गन्धर्वा गुह्यका यक्षाः किन्नरा राक्षसा अपि । कुम्भाण्डा गरुडा नागाः सिद्धा विद्याधरा अपि ॥ SvayambhuP_4.140 // साध्याश्च मातृका श्चापि स भैरवगणा अपि । ऋषयो योगिनश्चापि यतय स्तीर्थिका अपि ॥ SvayambhuP_4.141 // श्रावका भिक्षवो ऽर्हन्त श्चैलकाश्चाप्युपासकाः । बोधिसत्त्वा महासत्त्वाः शैव कौलाश्च वैष्णवाः ॥ SvayambhuP_4.142 // आगत्यात्र समालोक्य धर्म्मधातोः स्वयंभुवः । देव्याः खगाननायाश्च मञ्जुदेवस्य सङ्गुरोः ॥ SvayambhuP_4.143 // एषां च वीतरागानां तीर्थानां चानुभावतां । प्रसादिताः समाश्रित्य भजेयुः सर्वदा मुदा ॥ SvayambhuP_4.144 // तदात्र सर्वदैतेषां सर्वा पुण्यानुभावतः । सुभिक्षं मंगलोत्साहं निरुत्पातं भवेद्ध्रुव्रं ॥ SvayambhuP_4.145 // इत्यादिष्टं मुनीन्द्रेण क्रकुछन्देन सप्रतुः । धर्म्माकर समाकर्ण्य तथेति प्रतिबुध्यत ॥ SvayambhuP_4.146 // ततः सःनृप उत्थाय säjalistaæ मुनीश्वरं । क्रकुच्छन्द स संघं य प्रणत्वेवं न्यवेदयत ॥ SvayambhuP_4.147 // भगवन् भवतामाज्ञां धृत्वाहमत्र सर्वदा । पुरं विधाय लोकानां हितार्थे निवसे खलु ॥ SvayambhuP_4.148 // तद् भवान् कृपयालोक्य सर्वदात्र हिमालये । ससंघो धर्म्ममादिश्य विहरंतु जगद्धिते ॥ SvayambhuP_4.149 // इति संप्रार्थिते तेन भगवान् स मुनीश्वरः । धर्म्माकरं महासत्त्वं तं पश्यन्नेवमव्रवीत् ॥ SvayambhuP_4.150 // नाहं सदात्र तिष्ठेयं चरेयं सर्व भूतले । सर्वसत्त्व हितार्थ हि भवामि धर्म्मदिक्षिणः ॥ SvayambhuP_4.151 // इत्यादिश्य मुनीन्द्रेण क्रकुछन्दः स सांधिकः । ततः संप्रस्थितो ऽन्यत्र देशें saæbhëayan ययौ ॥ SvayambhuP_4.152 // ततो धर्माकरः सो ऽत्र विधाय नगरं तथा । राज्यांगानि प्रतिस्थाप्य राज्यं कृत्वाध्यतिष्ठत ॥ SvayambhuP_4.153 // तदात्र सर्वे आगत्य मन्दिरेषु समन्ततः । आश्रित्य संस्थितिं कृत्वा निवसन्तो मुदा चरन् ॥ SvayambhuP_4.154 // ततो ऽन्येपि समायाताः सर्वदिग्भ्यो ऽत्र सर्वतः ॥ जानपदे पुरेनेकं ग्रामेषु न्यवसन् मुदा ॥ SvayambhuP_4.155 // तथा देवा सुराद्याश्च सर्वे लोकाधिपा अपि । स्वस्वपरिजनैः सार्द्धं आगत्यात्र मुदा वसन् ॥ SvayambhuP_4.156 // तथा महर्षयश्चापि यतयो ब्रह्मचारिणः । योगिनो भिक्षवो ऽर्हन्तो व्रतिनश्चाप्युपासकाः ॥ SvayambhuP_4.157 // बोधिसत्त्वा महासत्त्वा श्चैलकाः श्रावका अपि । यथाभिलषिते देशे कृत्वा श्रमं समाश्रयन् ॥ SvayambhuP_4.158 // तथान्य तीर्थिकाः शैवा वैष्णवाः कौलिका अपि । यथाभिलषिते स्थाने कृत्वाश्रमं समाश्रयन् ॥ SvayambhuP_4.159 // प्रत्येक सुगताश्चापि समागत्य समन्ततः । विविक्ते आश्रमे रम्ये समाश्रित्य मुदा वसन् ॥ SvayambhuP_4.160 // मुनीन्द्रा अपि चागत्य विहृत्यात्र ससांधिकाः । प्रार्य सम्बोधि सद्धर्म्मं समादेश्यन् त्वरागताः ॥ SvayambhuP_4.161 // एवं पुण्यतमा भूमीरियं हिमालयाहवया । सुखावतिनिभारम्या बोधिसत्त्व समाश्रय ॥ SvayambhuP_4.162 // वहूनि चात्र तीर्थानि सर्वपापहराण्यपि । जातानि सन्ति सर्वार्थ समृद्धि सिद्धिदाण्यपि ॥ SvayambhuP_4.163 // तदेतेषु च तीर्थेषु स्नात्वा चरत सद्व्रतं । पापं हन्तुं शुभं प्राप्तुं समीछन्त्यत्र ये नराः ॥ SvayambhuP_4.164 // ये ऽत्र तीर्थेषु सर्वेषु स्नात्वा नित्यं समाहित । जप यज्ञादि कर्म्माणि कृत्वा चरन्ति सम्वरं ॥ SvayambhuP_4.165 // पितृञ्चापि समभ्यर्च्य deväca श्रद्धयादरात् । दत्वा दानं समाधाय ध्यात्वापीशं भजन्ति च ॥ SvayambhuP_4.166 // ते ऽपि सर्वे vikalmëÃ÷ परिशुद्ध त्रिमण्डलाः । श्रीमन्तः सिद्धि मन्तश्च भवेयुः सद्गुणाश्रयाः ॥ SvayambhuP_4.167 // ततस्ते सर्व सत्त्वानां हितार्थे धर्म साधकाः । बोधिसत्त्वा महासत्त्वाः भवेयुः सुगतात्मजाः ॥ SvayambhuP_4.168 // ततस्ते बोधिसम्भारं पूरयित्वा यथाक्रमं । त्रिरत्न भजनं कृत्वा संचरेरञ्जगद्धिते ॥ SvayambhuP_4.169 // ततस्ते विमलात्मानो निःक्लेशा विजितेन्द्रियाः । अर्हन्त स्त्रिविधां बोधिं प्राप्येयुः सौगतं पदं ॥ SvayambhuP_4.170 // एवं मत्वात्र तीर्थेषु सर्वेषु बोधिवांछिभिः । नात्वा दानादि कर्म कर्त्तव्य सर्वदा भवे ॥ SvayambhuP_4.171 // इत्यादिष्टं मुनीन्द्रेण समादिष्टं निसम्य ते । सर्व सभाश्रिता लोकाः प्राभ्यनन्दन् प्रवोधिताः ॥ SvayambhuP_4.172 // इति श्री स्वयंभू चैत्य समुत्पत्ति कथा वीतरागतीर्थ rëÂra प्रवर्त्तनो नाम चतुर्थो ऽध्यायः समाप्तः । पञ्चम अध्यायः स्वयम्भूत्पत्यनेक तीर्थसंजातपुण्यमहात्म्यवर्णनो नाम अथासौ च महासत्त्व मैत्रेय säjalirmudà । भगवन्तं तमानस्य प्रार्थयेदेवमादरात् ॥ SvayambhuP_5.1 // भगवन् तत्र तीर्थानां स्नात्वा दानादि कर्म्मजं । पुण्यफल विशेषत्वं समादिशतु साम्प्रतम् ॥ SvayambhuP_5.2 // इति संप्रार्थिते तेन भगवान्स मुनीश्वरः । मैत्रेयं तं महासत्त्वं सम्पश्यन्नेवमादिशत् ॥ SvayambhuP_5.3 // साधु शृणु महासत्त्व तीर्थ सेवा फलोद्भवं । पुण्यं तद् विशेषत्वं वक्षामि सर्व बोधने ॥ SvayambhuP_5.4 // तद्यथा मूलतीर्थानि कथ्यन्ते द्वादशात्र हि । महापुण्यानि सर्वेषां तीर्थानां यानि भूतले ॥ SvayambhuP_5.5 // अमोघ फलदायिन्यां वाग्मत्यां यत्र संगमे । तत्तीर्थ शोधनं ख्यातं दशपापविशोधनात् ॥ SvayambhuP_5.6 // तत्र नागाधिपा रक्तस्तक्षकाख्यः सुकान्तिमान् । समुज्वलन्महारत्नंश्रीमत्फणा विभूषितः ॥ SvayambhuP_5.7 // येनरा श्रद्धया तत्र पुण्यतीर्थे यथाविधिः । स्नानं कुर्युमुदा यावदेक विंशति वासरं ॥ SvayambhuP_5.8 // जप यज्ञादि कर्म्माणि कुर्युः सप्तदिनान्यपि । पितृन् deväca संपूज्य कुर्युः संतृप्तमोदितान् ॥ SvayambhuP_5.9 // दद्युर्दानानिचार्थिभ्यो यथेप्सितं समादरात् । शुद्धशीलाः समाधायैश्चरेयुश्च व्रतं तथा ॥ SvayambhuP_5.10 // एतत्पुण्यविशुद्धास्ते निःक्लेशा निर्म्मलेन्द्रियाः । बोधिसत्त्वा महासत्त्वा भवेयुः श्री गुणाश्रयाः ॥ SvayambhuP_5.11 // ततस्ते बोधिसम्भारं पूरयित्वायथाक्रमं । त्रिविधां बोधिमासाद्य संवुद्ध पदमाप्नुयुः ॥ SvayambhuP_5.12 // ततश्च मारदायिण्यो वाग्मत्या यत्र संगमः । तच्छान्ततीर्थमाख्यातं क्लेश दोष विशोधनं ॥ SvayambhuP_5.13 // तत्रनागाधिपः शुक्लः सोम शिखीतिविश्रुतः । विलसन्मणिरत्नश्रीफणामण्डल भूषितः ॥ SvayambhuP_5.14 // तत्रापि शान्त तीर्थ च ये क्लेश दुःषिता नराः । कुर्यु स्नानं सदा यावदेकविंशति वासरं ॥ SvayambhuP_5.15 // जप यज्ञादिक कुर्युश्चरेयुश्चाधि पोषधं । पितृन् deväca संपूज्य कुर्युः संतुष्टनन्दितान् ॥ SvayambhuP_5.16 // दद्युर्दानांनि चार्थि भ्यो यथाभिलषितं मुदा । शुद्धशीला समाचाराः ध्यात्वा भजेयुरीश्वरं ॥ SvayambhuP_5.17 // एतत्पुण्याभिलिप्तास्ते परिशुद्ध त्रिमण्डलाः । बोधिसत्त्वा महासत्त्वा भवेयुः श्रीगुणालयाः ॥ SvayambhuP_5.18 // ततस्ते बोधि सम्भारं पूरयित्वा यथाक्रमं । अर्हन्त स्त्रिविधाम्बोधि प्राप्येयुः सौगतं पदं ॥ SvayambhuP_5.19 // ततश्च मणिरोहिण्या वाग्मत्या यत्रसंगमे । तत्रोर्द्धनिःसृता शुद्ध स्फटिकादारसंन्निभां ॥ SvayambhuP_5.20 // रुद्रधारा मृताख्याता तया च तत्र संगमे । त्रिवेणी संगमे तेन शंकर तीर्थ मुच्यते ॥ SvayambhuP_5.21 // तत्र नागाधिप शंखपालो गौराति सुन्दरः । मणिरस्मि समुद्दिप्त श्रीमत्फणा विभूषितः ॥ SvayambhuP_5.22 // तत्र शंकर तीर्थे ये मानवाश्च यथाविधिः । स्नानं कुर्युर्मुदा यावदेकविंशतिवासरं ॥ SvayambhuP_5.23 // जप यज्ञादिकर्म्माणिः कुर्युश्च सप्तवासरं । pit­ndeväca संपूज्य तर्प्पयेयुर्यथाविधि ॥ SvayambhuP_5.24 // दद्युर्दानानि चार्थिभ्य श्रद्धया बोधिमानसाः । ध्यात्वा भजेयुरीशं चसंचरेञ्चपोषढं ॥ SvayambhuP_5.25 // एतत्पुण्य विशुद्धात्मा निःक्लेशाः निर्म्मलेन्द्रियाः । लभेयुः श्री महापुष्टिशान्ति गुणा च शान्त्यपि ॥ SvayambhuP_5.26 // दुर्ग्गति तेन यायुश्च संजाताः सङ्गतौ सदा । बोधिसत्त्वा महासत्त्वा भवेयु भद्रचारिणः ॥ SvayambhuP_5.27 // ततस्ते बोधिसंभारं पूरयित्वा यथाक्रमं । अर्हन्त स्त्रिविधां बोधि प्राप्येयुः सौगतं पदं ॥ SvayambhuP_5.28 // ततश्च राजमञ्चर्या वाग्मत्या यत्र संगमं । तद्राजतीर्थमाख्यातं राज्यारोग्यसुखपदं ॥ SvayambhuP_5.29 // तत्र नागाधिपः शुक्लः सुरुपाख्यातिसुन्दरः । मणिरत्न महादीप्ति श्रीप्रभा मण्डिताश्रयः ॥ SvayambhuP_5.30 // तत्र ये मानवाया वदेक विंशतिवासरं । स्नान दान जप ध्यानं कुर्यु दद्युश्च संवरं ॥ SvayambhuP_5.31 // एतत्पुण्य विशुद्धास्ते निर्दोषा विमलेन्द्रियाः । राज्यश्वर्य सदारोग्य भद्र सौख्यम वाप्नुयुः ॥ SvayambhuP_5.32 // ते ऽपि न दुर्ग्गति यायुः सदासद्गति संभवाः । बोधिसत्त्वा महासत्त्वा भवेयुः श्रीगुणाश्रयाः ॥ SvayambhuP_5.33 // ततस्ते बोधिसम्भारं पूरयित्वा यथाक्रमं । अर्हन्त स्त्रिविधां बोधि प्राप्ययायु जिनालयं ॥ SvayambhuP_5.34 // तथात्र विमलावत्या केशावत्या च संगमेः । मनोरथं तदाख्यातं स्वेच्छालंकार संप्रदं ॥ SvayambhuP_5.35 // तत्र नागाधिपो भीमः कुलिकाख्यो ऽतिकर्वुरः । फणामणि समुद्दीप्त श्रीप्रभामण्डिताश्रयः ॥ SvayambhuP_5.36 // तत्र मनोरथे तीर्थे मनुजा ये यथाविधिः । स्नान दानादिकं कुर्युरेकविशति वासरं ॥ SvayambhuP_5.37 // ते ऽपि न दुर्गतिं यायुः सदा सद्गतिसंभवाः । बोधिसत्त्वा महासत्त्वा भद्रश्री सद्गुणाश्रयाः ॥ SvayambhuP_5.38 // पट्टसुवस्त्ररत्नादि स्वेच्छालंकारभूषिताः । सर्वसत्त्व हिताधान चरेर्युर्बोधिसवरं ॥ SvayambhuP_5.39 // ततस्ते बोधिसंभारं पूरयित्वा यथाक्रमं । त्रिविधां बोधिमासाद्य संबुद्ध पदमाप्नुयुः ॥ SvayambhuP_5.40 // ततश्च कुसुमावत्या केशावत्यापि संगमे । निर्म्मलतीर्थमाख्यातं कल्पनाविघ्ननाशनं ॥ SvayambhuP_5.41 // तत्र नागो पलालाख्यः पीतवर्ण्णो महाकृतिः । दिव्यरत्न प्रभोज्ज्वाल श्रीमत्फणा विभूषितः ॥ SvayambhuP_5.42 // तत्र ये मानवा यावदेकविंशतिवासरं । स्नानदानादिकं कुर्युस्तथासर्वे च पूर्ववत् ॥ SvayambhuP_5.43 // ते ऽपि न दुर्गतिं यायुः सदा सङ्गतिसंभवाः । बोधिसत्त्वा महासत्त्वा भद्रश्रीसद्गुणायाः ॥ SvayambhuP_5.44 // कलि विघ्न मल क्लेश निर्मुक्त भद्रचारिणः । सर्वसत्त्व हितारक्ता भवेयु ब्रह्मचारिणः ॥ SvayambhuP_5.45 // ततस्ते बोधिसंभार पुरयित्वा यथाक्रमं । अर्हन्तो बोधिमासाद्य सम्बुद्धपदमाप्नुयुः ॥ SvayambhuP_5.46 // ततः सुवर्ण्णवत्या च बागमत्या यत्र संगमे । निधानतीर्थमाख्यातं सर्व सम्पतिदायकं ॥ SvayambhuP_5.47 // तत्र नागौ हरितवर्णौ नन्दौपनन्दनावुभौ । नाना रत्न प्रभाद्दीप्तिः श्री मत्फणाविभूषितौ ॥ SvayambhuP_5.48 // तत्र ये मनुजा यावदेक विंशतिवासरं । स्नानादि पूर्ववत्सर्व कर्म्मं कुर्युर्यथाविधिः ॥ SvayambhuP_5.49 // ते ऽपि न दुर्ग्गतिं यायुः सदा सङ्गतिसंभवाः । बोधिसत्त्वा महासत्त्वा भद्रश्री सद्गुणाश्रयाः ॥ SvayambhuP_5.50 // सर्वसत्त्वार्थ सम्पन्ना भवेयुः धर्म्मचारिणः । तेप्यैवं बोधिसंभारं पूरयित्वा यथाक्रमं ॥ SvayambhuP_5.51 // अर्हन्तो बोधिमासाद्य सौगतं पदमाप्नुयुः । ततश्च पाप नाशिन्या केशवत्याभिसंगमे ॥ SvayambhuP_5.52 // ज्ञानतीर्थं तदाख्यातं दिव्यभोग सुखप्रदं । तत्र नागाधिपः शुक्ल वाशुकिर्नाम भीषणः ॥ SvayambhuP_5.53 // दिव्य रत्न प्रभाश्री मत्फणालंकारमण्डितः । तत्र येमानवा या वदेकविंशतिवासरं ॥ SvayambhuP_5.54 // स्नान दानादि कर्म्माणि कुर्युः सर्वाणि पुर्ववत् । ते ऽपि न दुर्ग्गति यायुर्जाताः सदापि सङ्गतौ ॥ SvayambhuP_5.55 // सर्व भोग महासम्पत्सुखवन्तो निरामयाः । बोधिसत्त्वा महसत्त्वाश्चतुर्ब्रह्म विहारिणः ॥ SvayambhuP_5.56 // भद्रश्रीसद्गुणाधारा भवेयु बोधिचारिणः । तथा ते बोधिसंभारं पूरयित्वा यथाक्रमं ॥ SvayambhuP_5.57 // अर्हन्तो बोधिमासाद्य सर्वज्ञ पद्माप्नुयुः । भद्श्री सद्गुणाधाराः सम्बुद्धगुणसाधिनः ॥ SvayambhuP_5.58 // ततश्च यत्र वाग्मत्याः केशावत्या च संगमेः । तच्चिन्तामणिमाख्यातं सर्वकामार्थ संपदम् ॥ SvayambhuP_5.59 // गंगा च यमुनाचापि तथा देवी सरस्वती । पर्व प्रत्यागता तत्र तेन पञ्च समागमा ॥ SvayambhuP_5.60 // तत्र नागाधिपः शुक्लो वरुणा सर्व नागरात् । दिव्यरत्न प्रभाश्रीमत्फणामण्डल भूषितः ॥ SvayambhuP_5.61 // तत्र ये मानवा यावदेकविंशति वासरं । स्नानदानादिकं सर्वे कुर्युः पूर्ववदादरात् ॥ SvayambhuP_5.62 // ते ऽपि न दुर्ग्गतिं यायुः सदा सद्गतिसंभवाः । संपूर्ण्ण परमायुष्काः विद्याधिपा विचक्षणाः ॥ SvayambhuP_5.63 // सुसन्ताना महाभोगा धम्मार्थ कामभोगिनः । बोधिसत्त्वा महासत्त्वा श्चतुर्ब्रह्मविहारिणः ॥ SvayambhuP_5.64 // भद्रश्री सद्गुणाधारा भवेयुः बोधिचारिणः । ततस्ते बोधिसंभारं पूरयित्वा यथाक्रमं ॥ SvayambhuP_5.65 // अर्हन्तो बोधिमासाद्य संबुद्ध पदमाप्नुयुः । ततश्च यत्र वाग्मत्या रत्नावत्याः समागमे ॥ SvayambhuP_5.66 // प्रमोदतीर्थमाख्यातं रतिप्रीतिवशार्थदः । तत्र नागाधिपः पद्मो धवलदिव्य सुन्दरः ॥ SvayambhuP_5.67 // दिव्यरत्न महाकान्ति फणामण्डल भूषितः । तत्र ये मानवा यावदेकविंशतिवासरं ॥ SvayambhuP_5.68 // स्नान दानानि सर्वाणि कुर्युः कर्म्माणि पूर्ववत् । ते ऽपि नदुर्गतीं यायुः सदा सद्गति संभवाः ॥ SvayambhuP_5.69 // रति प्रीति वशानन्द महासौख्य समन्विता । बोधिसत्त्वो महासत्त्वोः परिशुद्ध त्रिमण्डलाः ॥ SvayambhuP_5.70 // भद्रश्री सद्गुणाधारा भवेयुः बोधिसाधिनः । ततस्ते बोधिसंभारं पूरयित्वा यथाक्रमं ॥ SvayambhuP_5.71 // अर्हन्त श्त्रिविधां बोधिंप्राप्य यायु र्जिनालयं । तत्रश्चयत्र वाग्मत्या चारुमत्या समागमे ॥ SvayambhuP_5.72 // तत्सुलक्षणमाख्यातं श्री तेजो भाग्यसम्पदं । तत्र नागो महापद्मो ऽति धवलो ऽति सुन्दरः ॥ SvayambhuP_5.73 // दिव्यरत्न प्रभाश्री मत्फणामण्डलमण्डितः । तत्र ये मानवा यावदेकविंसतिवासरं ॥ SvayambhuP_5.74 // स्नान दानं जप ध्यानं कुर्युर्यज्ञं च पूर्ववत् । ते ऽपिन दुर्गतिं यायुः सदा सद्गति संभवाः ॥ SvayambhuP_5.75 // श्रीतेजो भोग्यसंपन्ना सुरुपालक्षणान्विता । बोधिसत्त्वा महासत्त्वाः भद्रश्रीसद्गुणाश्रयाः ॥ SvayambhuP_5.76 // सर्वसत्त्व हितोद्युक्ताः भवेयुः बोधिचारिणः । ततस्ते बोधिसंभारं पूरयित्वा यथाक्रमं ॥ SvayambhuP_5.77 // अर्हन्त त्रिविधां बोधि प्राप्येयुः सौगतं पदं । ततश्च यत्र वाग्मत्या प्रभामत्या समागमेः ॥ SvayambhuP_5.78 // जयतीर्थ समाख्यातं सर्वशत्रुभयान्तकृत् । तत्र नागाधिपः शुक्रः श्रीकान्ति दिव्य सुन्दरः ॥ SvayambhuP_5.79 // दिव्यरत्न प्रभाश्री मत्फणामण्डलमण्डितः । तत्र ये मानवा यावदेक विंशतिवासरं ॥ SvayambhuP_5.80 // स्नात्वा यज्ञादि कर्म्माणि कुर्युः सर्वाणि पूर्ववत् । ते ऽपि न दुर्ग्गतीं यायुः सदा सद्गति संभवाः ॥ SvayambhuP_5.81 // निर्भया स्त्रिगुणोत्साहाजयिनो निर्जितारयः । बोधिसत्त्वा महासत्त्वाश्चतुर्ब्रह्म विहारिणः ॥ SvayambhuP_5.82 // भद्रश्री सद्गुणाचारा भवेयु बोधिचारिणः । ततस्ते बोधिसंभारं पूरयित्वा यथाक्रमं ॥ SvayambhuP_5.83 // अर्हन्तस्त्रिविधां बोधिप्राप्येयुः सौगतपदं । द्वादशैतानि नामानि तीर्थानि महान्त्यत्र हिमालये ॥ SvayambhuP_5.84 // अन्यान्यपि च संत्यत्र तानि वक्ष्याम्यहं शृणु । तद्यथो परि वाग्मत्याः श्रोतसिद्धारसंनिधौ ॥ SvayambhuP_5.85 // सौन्दर्य तीर्थमाख्यातं सौन्दर्य गुणसंपदं । तत्र येमानवा यावदेकविंशतिवासरं ॥ SvayambhuP_5.86 // स्नान दानानि कर्म्माणि कुर्युः सर्वाणि पूर्ववत् । ते ऽपिन दुर्ग्गतिं यायुः सदा सद्गतिसंभवाः ॥ SvayambhuP_5.87 // सुरूपा लक्षणोपेताः श्रीमन्त सद्गुणान्विताः । बोधिसत्त्वा महासत्त्वा चतुर्ब्रह्म विहारिणः ॥ SvayambhuP_5.88 // सर्वसत्त्व हिताधानं चरेयु र्बोधिसंम्वरं । ततस्ते बोधिसंभारं पूरयित्वा यथाक्रमं ॥ SvayambhuP_5.89 // अर्हन्त स्त्रिविधां बोधिसंप्राप्येयुः जिनालयं । तदुपरिचयत्तीर्थ अगस्त्यो न महर्षिणा ॥ SvayambhuP_5.90 // नित्यस्नानं जप ध्यानं कृत्वा यज्ञं च सेवितं । तेनागस्त्यं महत्तीर्थ तदा ख्यान्तं मुनीश्वरैः ॥ SvayambhuP_5.91 // तत्र ये मनुजा स्नायूस्ते यायुः परमां गतिं । दान यज्ञ जपादिश्च कुर्यु ध्यात्वायि चेश्वरं ॥ SvayambhuP_5.92 // तोषययुस्तथापित्तृन्दद्युर्दानं यथेप्सितं । ते सर्वे विमलात्मानश्च चतुर्ब्रह्मविहारिणः ॥ SvayambhuP_5.93 // बोधिसत्त्वा महासत्त्वा भवेयुः श्रीगुणाश्रयाः । तथा ते बोधिसंभारं पूरयित्वा यथाक्रमं ॥ SvayambhuP_5.94 // अर्हन्त स्त्रिविधाम्बोधिं प्राप्य बुद्धत्वमाप्नुयुः । तत्रैवानन्तनागेन यदाश्रितं महाह्रदं ॥ SvayambhuP_5.95 // तेन तदह्रदमाख्यातं अनन्ततीर्थमर्थदं । तत्र ये मनुजायावदेकंविंशति वासरं ॥ SvayambhuP_5.96 // स्नान दान जप ध्यानं कुर्युर्यज्ञंच पूर्ववत् । ते ऽपि न दुर्गतिं यायुःसदा सद्गतिसम्भवाः ॥ SvayambhuP_5.97 // बोधिसत्त्वा महासत्त्वा र्भवेयुः श्रीगुणाश्रयाः । तथा ते बोधिसम्भारं पूरयित्वा यथाक्रमं ॥ SvayambhuP_5.98 // अर्हन्तो बोधिमासाद्य सर्वज्ञपदमाप्नुयुः । तत्रैव च महत्तीर्थ आर्यतारानिषेवितम् ॥ SvayambhuP_5.99 // तेनेदं प्राथितं प्रार्यतारा तीर्थ सुभाग्यदं । तत्रापि ये नरा र्यावदेकविंशतिवासरं ॥ SvayambhuP_5.100 // स्नानदानजप ध्यानं यज्ञं कुर्यु र्यथाविधि । ते ऽपि न दुर्गतिं यायुः संजाताः सद्गतौ सदा ॥ SvayambhuP_5.101 // बोधिसत्त्वा महासत्त्वाः परिशुद्धत्रिमण्डलाः । सौभाग्यशालिनो धीरा भद्रश्रीसद्गुणाश्रयाः ॥ SvayambhuP_5.102 // सर्वसत्त्वहितोत्साहा भवेयु र्बोधिचारिणः । तथा ते बोधिसंभारं पूरयित्वा यथाक्रमं ॥ SvayambhuP_5.103 // अर्हन्त स्त्रिविधां बोधिं प्राप्येयुः सौगतंपदं । अर्द्धौर्द्धञ्च वाग्मन्त्याः प्रभवतीर्थमुक्तमं ॥ SvayambhuP_5.104 // सर्वेषामपि तीर्थानां प्रधानमग्रमुच्यते । तत्रैकस्नान मात्रेण गंगा स्नान शताधिकं ॥ SvayambhuP_5.105 // पुण्यं महत्तरं सिद्धं vächitÃrtha सुखप्रदं । तत्र ये मानवा यावदेकविंसतिवासरं ॥ SvayambhuP_5.106 // स्नान दान जप ध्यानं यज्ञं कुर्युर्युयथाविधिः । शुविशुद्ध त्रिकायास्ते यथाकाम सुखाशिन च ॥ SvayambhuP_5.107 // धमार्थं श्रीसमृद्धाः स्युश्चतुर्ब्रह्मविहारिणः । क्वचिन्न दुर्ग्गतिं यायुः संजाता सद्गतो सदा ॥ SvayambhuP_5.108 // स्वपरात्महितं कृत्वा संचरेन्सदा शुभे । ततस्ते विमलात्मानो सुविशुद्धेन्द्रियाशयाः ॥ SvayambhuP_5.109 // बोधिसत्त्वा महासत्त्वाः भवेयुः सद्गुणाकराः । तथा ते बोधिसंभारं पूरयित्वा यथाविधिः ॥ SvayambhuP_5.110 // अर्हन्तस्त्रिविधां बोधि प्राप्येयुः सौगतंपदं । तं शंखपर्वत नाम सर्व शिलोच्चयोत्तमं ॥ SvayambhuP_5.111 // समारोहण मात्रेण निष्णा येः सिद्धिमान् भवेत् । तत्रापि ये समाश्रित्य स्नात्वा ध्यात्वा समाहितः ॥ SvayambhuP_5.112 // जप यज्ञादि दानं च कुर्युः संबोधिमानसाः । ते ऽपि न दुर्गतिं यायुः सदासद्गति संभवाः ॥ SvayambhuP_5.113 // बोधिसत्त्वा महासत्त्वाः परिशुद्ध त्रिमण्डलाः । निःक्लेशा विमलात्मानः सर्व सत्त्व हिताशयाः ॥ SvayambhuP_5.114 // भद्रश्री सद्गुणाधारा भवेयु र्ब्रह्मचारिणः । ततस्ते बोधिसंभारं पूरयित्वा यथाक्रमं ॥ SvayambhuP_5.115 // अर्हन्तो बोधिमासाद्य संबुद्धपदमाप्नुयुः । वहूनि चोप तीर्थानि विद्यन्ते ऽत्र हिमालये ॥ SvayambhuP_5.116 // तानि तीर्थानि सर्वाणि भुक्ति मुक्ति प्रदान्यपि । यत्र यत्र श्रवन्तीनाम न्येषां च समागमे ॥ SvayambhuP_5.117 // तत्र तत्रापि तीर्थानि पुण्य फल प्रदानि हि । तेषां चाप्युप तीर्थानां पृथक्पृथत्फलं महत् ॥ SvayambhuP_5.118 // पाप संशोधनं पुण्यं सद्धर्म्मसुखसाधनं ॥ तेष्वपि ये नराः स्नात्वा चरेयु पोषढं व्रतं ॥ SvayambhuP_5.119 // दद्युर्दानानि चार्थिभ्यं कुर्युर्यज्ञानि च ये मुदा । पितृसंतर्प्य येयुश्च पूजयेयुः सुरानपि ॥ SvayambhuP_5.120 // स्मृत्वा ध्यात्वा त्रिरत्नानां भजेयुनेमिजल्यनैः । एवं लोकाधिपानां च स्मृत्वा ध्यात्वा समाहिताः ॥ SvayambhuP_5.121 // जपित्वा नाम मन्त्राणि साधयेयु र्यथाविधिः । तानि सर्वानि सिध्येयुः साधितानि जगद्धिते ॥ SvayambhuP_5.122 // दद्युश्चेह शुभोत्साहं परत्र निर्वृतं पदं । ते ऽपि न दुर्गतिं यायुः सदा सद्गतिसंभवाः ॥ SvayambhuP_5.123 // निःक्लेशा विमलात्मानः परिशुद्धा त्रिमण्डलाः । बोधिसत्त्वा महासत्त्वाश्चतुर्ब्रह्म विहारिणः ॥ SvayambhuP_5.124 // भद्रश्री सद्गुणाधारा भवेयुः बोधिचारिणः । ततस्ते बोधिसम्भारं पूरयित्वा यथाक्रमं ॥ SvayambhuP_5.125 // अर्हन्त बोधिं प्राप्ययायु र्जिनालयं । एकं विज्ञाय सर्वेषां तीर्थानामपिसत्फलं ॥ SvayambhuP_5.126 // भद्रश्री सद्गुणात्साहं सौख्यसंबोधि साधनं । सर्वेष्वेतेषु तीर्थेषुभद्रश्री गुण वांछाभिः ॥ SvayambhuP_5.127 // स्नान दानादिकं कर्म कर्त्तव्यं बोधि प्राप्तये । ये ये एतेषु तीर्थेषु स्नात्वा नित्यं यथाविधिः ॥ SvayambhuP_5.128 // दत्वा दान व्रतं धृत्वा ध्यात्वा भजेयुरीश्वरं । ते ते सर्वे vikalmëÃ÷ परिशुद्ध त्रिमण्डलाः ॥ SvayambhuP_5.129 // निःक्लेशा विमलात्मानो भवेयुर्बोधिभागिनः । इति लोकाधिपैः सर्वे र्ब्रह्मेन्द्र प्रमुखैरपि ॥ SvayambhuP_5.130 // सर्वान्येतानि तीर्थानि संसेवितानि सर्वदा । तथा च मुनिभिः सर्वेस्ताप सैर्ब्रह्मचारिभिः ॥ SvayambhuP_5.131 // यतिभिर्योगिभिश्चापि तीर्थिकैः श्रावकै रपि । ब्राह्मणइ वैष्णवैः शैवैः कौलिकैरपि शक्तिकैरपि ॥ SvayambhuP_5.132 // देवैश्च दानवैश्चापि यक्षगन्धर्वकिन्नरैः । गुह्यक सिद्धसाध्यै श्च ग्रहैः विद्याधरैरपि ॥ SvayambhuP_5.133 // अप्सरोभिश्च सर्वाभिः सदा संसेवितानि हि । नागेन्द्रै र्गरुडैश्चापि कुम्भाण्डै राक्षसैरपि ॥ SvayambhuP_5.134 // एवमन्यैरप्रिप्रेत्य सेवितानि शुभार्थिभिः । ग्रहैश्चः सांधिकैश्चापि व्रतिश्चाप्युपासकैः ॥ SvayambhuP_5.135 // बोधिसत्त्वै र्मुनीन्द्रैश्च सेवितानि जगद्धिते । अहमपितथैतेषु तीर्थेषु समुपाश्रयन् ॥ SvayambhuP_5.136 // स्नात्वा दानानि दत्वा च कृत्वा यज्ञं यथाविधि । पितृन्सतर्पयित्वापि समभ्यर्च्य सुरानपि ॥ SvayambhuP_5.137 // त्रिरत्नभजनं कृत्वा प्राचरं पोषध व्रंतं । धर्म्मधातुं समाराध्य स्मृत्वा ध्यात्वा समाहितः ॥ SvayambhuP_5.138 // जपित्वा धारणी मन्त्रं प्रचरन्बोधिसम्वरं । एतत् पुण्यानुभावेन परिशुद्ध त्रिमण्डलाः ॥ SvayambhuP_5.139 // निःक्लेशो निर्म्मलात्मोहं चतुर्ब्रह्मविहारिणः । बोधिसत्त्वा महासत्त्वाः भद्रश्री सद्गुणाद्धिर्मान् ॥ SvayambhuP_5.140 // आशु संबोधिं संभार पूरयित्वा यथाक्रमं । जित्वा मारगणान्सर्वान् कलावपि जगद्धिते ॥ SvayambhuP_5.141 // त्रविधबोधिमासाद्य संबुद्धो धर्म्मरात्भुवे । थुयमपिज्ञात्वानि विघ्न बोधि प्राप्तये ॥ SvayambhuP_5.142 // सर्वेषु तेषु तीर्थेषु प्रवध्वं यथाविधिः । धर्म्मधातुं सदाभ्यर्च्य स्मृत्वा ध्यात्वा समाहिताः ॥ SvayambhuP_5.143 // जपित्वा धारणीमन्त्रं संभजध्वं जगद्धिते । एत्पुण्यु प्रभोवण परिशुद्धत्रिमण्डलाः ॥ SvayambhuP_5.144 // दुर्ग्गतिन्नैवगछेत जायध्वं संद्गतौ सदां । तत्र सदा त्रिरत्नानो शरणे समुपस्थिताः ॥ SvayambhuP_5.145 // सत्कारै र्भजन कृत्वा संचरध्वं जगद्धिते । तेषां हि विमलात्मानश्चतुर्ब्रह्म विहारिणः ॥ SvayambhuP_5.146 // बोधिसत्त्वा महासत्त्वा भवेयु भद्रचारिणः । ततः श्री सद्गुणाधाराः सर्वविद्याविचक्षणाः ॥ SvayambhuP_5.147 // सर्व सत्त्वाहिताधानं संचरध्व जगद्धिते । ततः संबोधिं संभारं पूरयित्वा यथाक्रमं ॥ SvayambhuP_5.148 // आशु त्रिबोधिमासाद्य प्राप्स्यथ सौगतं पदं । इत्यादिष्टं मुनीन्द्रेण श्रुत्वा सर्वे प्रवोधिताः ॥ SvayambhuP_5.149 // मैत्रेयादि सभालोकाः प्राप्यनन्द प्रवोधिताः । इति श्री स्वयंभू समुत्पत्ति कथायां अनेक तीर्थ संजात पुण्य महात्म्य वर्णनो नाम पञ्चमो ऽध्याय । षष्ठम अध्यायः स्वयम्भूधर्मधातुवागीश्वराभिधानप्रसिद्धप्रवर्तनो नाम अथासौ च महासत्त्वो मैत्रेयः सुगतात्मजः । मुनीन्द्रं श्रीघनं नत्वा säjalirevamabravÅt // SvayambhuP_6.1 // यदस्य भगवन् धर्म्मधातु वागीश्वराभिधं । प्रसिद्ध हेतुना केन तत्समादेष्टुमर्हति ॥ SvayambhuP_6.2 // इति संप्रार्थिते तेनः मैत्रेयेण स सर्ववित् । भगवान्स्तं महासत्त्वं संपश्यन्निदमादिशत् ॥ SvayambhuP_6.3 // येनास्य हेतुना धर्म्मधातु वागीश्वराभिधं । प्रसिद्धिं तत्प्रवक्षामि शृणु मैत्रेय सादरं ॥ SvayambhuP_6.4 // तद्यथायुर्यदा नृणां त्रिंशद्वर्ष सहस्रिके । शोभावत्यां महापूर्यामुदपादि तदा जिनः ॥ SvayambhuP_6.5 // संबुद्धो ऽर्हञ्जगच्छास्ता धर्म्मराजो मुनीश्वरः । कनक मुनीरित्याख्यास्तथागतो विनायकः ॥ SvayambhuP_6.6 // तदाहं कुलपुत्रो स सुधर्म्माख्य आत्मवित् । बोधिसत्त्वो महासत्त्वो धर्म्मश्री सद्गुणार्थभृत् ॥ SvayambhuP_6.7 // स कनकमुनेः शास्तुः शासने समुपाश्रितः । त्रिरत्नभजनं कृत्वाः प्राचरम् बोधिसंवरं ॥ SvayambhuP_6.8 // यदा च bhagavächÃstà शोभावत्या उपाश्रमे । विहारे शोभितारामे विजहार स सांघिकः ॥ SvayambhuP_6.9 // तदा तत्र सभालोके ब्रह्मेन्द्र प्रमुखाः सुराः । सर्वलोकाधिपाश्चापि धर्म्मं श्रोतुमुदागताः ॥ SvayambhuP_6.10 // सर्वे ग्रहाश्च ताराश्च सर्वा विद्याधरा अपि । सिद्धाः साध्याश्च रुद्राश्च मुनयो ऽपि महर्षयः ॥ SvayambhuP_6.11 // गन्धर्वाः किन्नरा यक्षा गुह्यका राक्षसा अपि । कुम्भाण्डा गरुडा नागा दैत्याश्चापि समागताः ॥ SvayambhuP_6.12 // यतयो योगिनश्चापि तीर्थिकाश्च तपस्विनः । पाखण्डाश्च परिव्राजको निर्ग्रन्था ब्रह्मचारिणः ॥ SvayambhuP_6.13 // श्रमणाः श्रावकाश्चापि व्रतिनश्चाप्युपासकाः । तत्सद्धर्म्मामृतं पातुं सादरं समुपागताः ॥ SvayambhuP_6.14 // ब्राह्मणा क्षत्रिया श्चापि वैश्याश्च मन्त्रिणोजनाः । गृहाधिपाश्च श्रेष्टाश्चः भृत्याः सैन्याधिपा अपि ॥ SvayambhuP_6.15 // शिल्पिनो वणिजश्चापि सार्थवाहा महाजनाः । पौरा जानपदा ग्राम्याः कार्पटिकाश्च शैरिकाः ॥ SvayambhuP_6.16 // तथान्य वासिनश्चापि सर्वलोकाः प्रसादिताः । तत्सद्धर्म्मामृतं पातुं सादरं समुपागताः ॥ SvayambhuP_6.17 // तान्सर्वान्समुपायातान् दृष्ट्वा स भगवान्मुदा । सभा मध्यासनासीनस्तस्थौ ध्यात्वा प्रभासयन् ॥ SvayambhuP_6.18 // तं मुनीन्द्रं प्रभाकान्तं दृष्ट्वा सर्वे ऽपि सांधिकाः । श्रवणाः श्रावकाः सर्वे भिक्षवो ब्रह्मचारिणः ॥ SvayambhuP_6.19 // भिक्षुण्यो ब्रह्मचारिण्यो उपासिकाश्च चैलिकाः । चैलका व्रतिनश्चापि धर्मकामा उपासकाः ॥ SvayambhuP_6.20 // सर्वे ऽपि ते समागत्य प्रणत्वा तं मुनीश्वरं । परिवृत्य परिस्कृत्य धर्म्म श्रोतुमुपाश्रयन् ॥ SvayambhuP_6.21 // ततो ब्रह्मदयो देवाः सर्वे लोकाधिपा अपि । तं मुनीन्द्रं समभ्यर्च्य प्रणत्वा च यथाक्रमं ॥ SvayambhuP_6.22 // परिवृत्य पुरस्कृत्य तत्सभायां समन्ततः । संपश्यन्तं मुनीन्द्रं तं उपतस्थुः समाहिताः ॥ SvayambhuP_6.23 // ततस्ते मानवाः सर्वे ऋषि विप्रनृपादयः । तं मुनीन्द्रं समभ्यर्च्य संप्रणत्वा यथाक्रमं ॥ SvayambhuP_6.24 // तत्सभां समुपाश्रित्य परिवृत्य समन्ततः । पुरस्कृत्य समुद्वीक्ष्य संतस्थिरे समाहिताः ॥ SvayambhuP_6.25 // ततस्तान् समुपासीनान् दृष्ट्वा स भगवान् मुदा । आर्यसत्यं समारभ्य सद्धर्म्म समुपासदित् ॥ SvayambhuP_6.26 // क्रमेन bodhicaryÃgamÃryëÂÃæÇga च सत्पथं । आदिश्य बोधिमार्गे तान् सर्वाल्लोकान् योजयेत् ॥ SvayambhuP_6.27 // तत्सद्धर्म्मामृतं पीत्वा सर्वे लोकाः प्रवोधिताः । सद्धर्म्म साधना युक्ता बभूवु र्बोधिमानसाः ॥ SvayambhuP_6.28 // तदा विक्रमशीलाख्ये विहारे भिक्षुरात्मवित् । ससंघा व्यहरद् धर्म्मश्रीमित्राख्यः सुधीर्यतिः ॥ SvayambhuP_6.29 // स तत्र सर्वलोकानां हितार्थेन समाश्रितः । स संघा नामसंगीतिं vyÃkhyÃtumabhyavächata // SvayambhuP_6.30 // ततः स सत्मतिः सर्वान् संघा नाम प्रसादरं । सभामध्यासनासीनस्तस्थौ ध्यानसमाहितः ॥ SvayambhuP_6.31 // तं सभासन आसीनं दृष्ट्वा सर्वे ऽपि सांघिकाः । तत्सद्धर्म्मामृतं पातुमिच्छतः समुपागताः ॥ SvayambhuP_6.32 // तत्र ये यतिं नत्वा परिवृत्य समन्ततः । पुरस्कृत्य समीक्षन्त उपतस्थुः समाहिताः ॥ SvayambhuP_6.33 // तत्रान्ये ऽपि समायाता लोकद्विजनृपादयः । वैश्याश्च मन्त्रिनो ऽमात्याः भृत्या सैन्याधिपा अपि ॥ SvayambhuP_6.34 // शिल्पिनो वनिजश्चापि सार्थवाहा महाजनाः । पौरा जानपदाग्राम्यास्तथान्यदेशवासिनः ॥ SvayambhuP_6.35 // सर्वे ते समुपागत्य प्रणत्वा तं यतिं मुदा । परिवृत्य पुरस्कृत्य सपश्यन्तमुपाश्रयन् ॥ SvayambhuP_6.36 // ततः स यतिरालोक्य सर्वान्स्तान्समुपाश्रितान् । मञ्जुश्रीनाम संगीतिं समाख्यातं यथात्क्रमात् ॥ SvayambhuP_6.37 // तत्समादिष्टमाकर्ण्यं सर्वे लोकाः सभाश्रिताः । संबुद्ध गुणमहात्म्यं मत्वानन्दप्रवोधिताः ॥ SvayambhuP_6.38 // ततः सर्वे ऽपि लोकास्ते ब्राह्मण भूमिपादयः । नत्वा तं यतिमामन्त्र्य स्वस्वालयं मुदाययुः ॥ SvayambhuP_6.39 // ततस्ते श्रावका विज्ञा यतयो ब्रह्मचारिणः । द्वादशाक्षर गुह्यार्थं सम्यक् श्रोतुंममीच्छिरे ॥ SvayambhuP_6.40 // ततस्ते योगिनः सर्वे k­täjali पुटा मुदा । शास्तारं तं यतिं नत्वा समामत्र्यैवमव्रुवन् ॥ SvayambhuP_6.41 // भदन्त द्वादशानां यदक्षराणां विशेषतः । विशुद्धिं श्रोतुमिच्छामस्तत्समादेष्टुमर्हति ॥ SvayambhuP_6.42 // इति तै र्प्रार्थितं धर्म्मश्री मित्रः ससुधीरपि । द्वादशाक्षर गुह्यार्थं विशुद्धिं न समादिशत् ॥ SvayambhuP_6.43 // तं विशुद्धा नभिज्ञाता विषण्णात्मा स उत्थितः । ध्यानागारं समासीनो ध्यात्वैवं समचिन्तयन् ॥ SvayambhuP_6.44 // नैतदक्षरं गुह्यार्थं विशुद्धिर्ज्ञायते मया । तत्कथं उपदेक्ष्यामि हाहा कुत्र भ्रमेयहि ॥ SvayambhuP_6.45 // इति चिन्ता विषर्ण्णो ऽत्मा लज्जा संमोहिताशयः । स्मृत्वा रत्नत्रयं ध्यात्वा तस्थौ धैर्यसमाहितः ॥ SvayambhuP_6.46 // तत्क्षणे स त्रिरत्नानां स्मृति पुण्यानुभावतः । एवं मतिं महावीर्य महोत्साहिनिमाप्तवान् ॥ SvayambhuP_6.47 // ततस्तत्मति शौण्डौ 'सौः पुन ध्यात्वा समाहितः । मनसा सर्व लोकेषु विचारयन् व्यलोकयन् ॥ SvayambhuP_6.48 // तदापश्यन्महाचीने उत्तरस्यां नगोत्तमे । मञ्जुश्रीयं महाभिज्ञं सर्व विद्याधिपेश्वरं ॥ SvayambhuP_6.49 // बोधिसत्त्वं महासत्त्वं सर्व धर्म्माधिपप्रभुं । सर्व गुह्य विशुद्धार्थ विज्ञानज्ञानदायकं ॥ SvayambhuP_6.50 // तं पश्यन् मनसा धर्म्मश्री मित्रः समुत्सुकः । सहसोत्थाय तान्संघान् सभामन्त्र्यैवमव्रवीत् ॥ SvayambhuP_6.51 // भो भदन्तो गमिष्यामि महाचीने नगोत्तमे । मञ्जुश्रीयं महासत्त्वं द्रष्टुमिच्छामि सांप्रतं ॥ SvayambhuP_6.52 // एतस्या नामसंगीत्या गुह्य विशुद्धि विस्तरं । पृष्टा सम्यक् विज्ञाय आगमिष्याम्यहं द्रुतं ॥ SvayambhuP_6.53 // यावन्नाहमिहायात स्तावत्सर्वे समाहिताः । त्रिरत्न भजनं कृत्वा तिष्ठत मा विषीदत ॥ SvayambhuP_6.54 // इत्युक्त्वा स महाभिज्ञस्ततः संप्रस्थितो द्रुतं । सञ्चरन्नत्र नेपालविषये समुपाययौ ॥ SvayambhuP_6.55 // तमायातं यतिं नत्वा मञ्जुदेवः स सर्ववित् । स्वान्तिके समुपाद्रष्टुमेच्छत् ऋद्धिं प्रदर्शयन् ॥ SvayambhuP_6.56 // ततः मंजुदेवो ऽपि भूत्वा कृषिकरः स्वयं । शार्दूल मृगराजाभ्यां हलेनाकर्षयन् महीं ॥ SvayambhuP_6.57 // तं दृष्ट्वा दूरतो धर्म्मश्रीमित्रो अतिविस्मितः । किमेतत् महदाश्चर्यमितिद्रष्टुमुयाचरत् ॥ SvayambhuP_6.58 // ततः समुपाश्रित्य दृष्ट्वा तन्महदद्भुतं । कृषिकरं तमामन्त्र्यपप्रच्छैव व्यवलोकयन् ॥ SvayambhuP_6.59 // भो साधो इतो देशान्महाचीन नगोक्तमः । पञ्चशीर्षः कियद्दूरे तदुपदेष्टुमर्हति ॥ SvayambhuP_6.60 // इति संप्रार्थितं तेन श्रुत्वा स हलवाहकः । सुचिरं तं यतिं पश्यन्सादरमेवमव्रवीत् ॥ SvayambhuP_6.61 // यत्त्वं कुत इहायासि किमर्थमुक्तरापथे । महाचीनस्य दूरतो गन्तुं त्वं परिपृच्छ से ॥ SvayambhuP_6.62 // अद्य प्रवर्तते सायं तद् विहारे ममाश्रमे । उषित्वा प्रात रुत्थाय गच्छ मद्देशितात्पथः ॥ SvayambhuP_6.63 // इति तेनोदितं धर्मश्री मित्रो निशंम्य सः । तथेत्यनुमतं धृत्वा तूष्णीं भूत्वा व्यतिष्ठतः ॥ SvayambhuP_6.64 // ततः संबोधितं भिक्षु मत्वा स हलवाहकः । तौ शार्दुल मृगेन्द्रो द्वौतत्रैवान्तव्यर्धापयेत् ॥ SvayambhuP_6.65 // हलं तु सर्वलोकानां संप्रवोधन हेतुना । तत्रैवोच्च स्थल क्षेत्रे यूप वदवरोपयत् ॥ SvayambhuP_6.66 // अद्यापि तत्महीस्थानं मञ्जुश्रीभूः प्रसिध्यते । सावाचेति प्रसिद्धा च यत्रावरोपितं हलं ॥ SvayambhuP_6.67 // ततस्तं यतिमाहुय सायं स हलवाहकः । तत्र प्रविश्य धर्मश्रीमित्र संप्रति विस्मितः ॥ SvayambhuP_6.68 // ततो मूलफल स्कन्ध पत्रादि भोगमादरात् । दत्वा तस्मै स्वयं भुक्त्वा तस्थौ स हलवाहकः ॥ SvayambhuP_6.69 // ततः स विविधां धर्म्मश्रीमित्रोरजनी कथां । bhëitvà तं महाभिज्ञं कृषिकरं व्यनोदयन् ॥ SvayambhuP_6.70 // ततः स मञ्जुदेवस्तं यति छात्रालये निशि । प्रेषयित्वा स्वयं गह्वागारे शय्यां समाश्रयत् ॥ SvayambhuP_6.71 // तत्र प्रविश्य धर्म्मश्री मित्र संप्रति विस्मितः । सुप्त्वाक्षणं समुत्थाय मनसैवं व्यचिन्तयत् ॥ SvayambhuP_6.72 // नाद्यात्र शयनीयं यदयंपुमान्महर्द्धिकः । भार्याया सहसाकथ्यं किंकिं कुर्याद् विनोदयं ॥ SvayambhuP_6.73 // इति ध्यात्वा सधर्म्मश्रीमित्र यतिरुत्थितः । संवर निभृतं तस्य द्वारमूलमुपाश्रयेत् ॥ SvayambhuP_6.74 // तत्क्षणे मञ्जुदेवं तं केशिनी सुप्रिया सती । शयासनसमासीना भर्क्तारमेवमव्रवीत् ॥ SvayambhuP_6.75 // स्वामिन्को ऽयं यति र्धीमान्किमर्थमस्मदाश्रमे । इह कुतः समायात स्तत्समादेष्दुमर्हति ॥ SvayambhuP_6.76 // इति संप्रार्थितं देव्या मञ्जुदेवो निशम्य सः । केशिनीं तां प्रियां भार्यां सम्पश्यन्नेवमव्रवीत् ॥ SvayambhuP_6.77 // साधु शृणु प्रिये देवी यदर्थ यमिमिहागतः । तदर्थ हि महद्धेतुं वक्ष्यामि ते विचारयत् ॥ SvayambhuP_6.78 // अयं भिक्षु महाभिज्ञो बोधिसत्त्वो महामतिः । विख्यातो यो महाधर्म्मश्रीमित्रोभिधो यति ॥ SvayambhuP_6.79 // विक्रमशील आख्याते विहारे स निवासकः । नामसंगीति व्याख्यानं शिक्षेभ्यो विस्तरं व्यधात् ॥ SvayambhuP_6.80 // द्वादशाक्षर गुह्यार्थ विशुद्धि ज्ञान विस्तरं । नाम सम्यगुपाख्यातुं शक्नोति न सुधीरपि ॥ SvayambhuP_6.81 // तदायं च विषण्णात्माः ध्यानागारे समाश्रितः । ध्यात्वा लोकेषु सर्वत्र विलोक्यैवं व्यचिन्तयन् ॥ SvayambhuP_6.82 // मञ्जुश्री रेव जानीयात्सर्व गुह्य विशुद्धिवित् । द्वादशाक्षर गुह्यार्थ विशुद्धिं समुपादिशत् ॥ SvayambhuP_6.83 // इति ध्यात्वा समुत्थाय सर्वान् शिष्यान्स सांघिकान् । बोधयित्वा महोत्साहः वीर्येण प्रचारक्ततः ॥ SvayambhuP_6.84 // उक्तरस्यां महाचीने पञ्चशीर्षेस्मदाश्रमे । गन्तुमनेन मार्ग्गेण चरन्नीह समागतः ॥ SvayambhuP_6.85 // तमिह समयायातं दृष्ट्वा समृद्धिभावतः । बोधयित्वैवमाहुयोः नयामि स्वाश्रमे ऽधुना ॥ SvayambhuP_6.86 // इति भक्ता समादिष्टं श्रुत्वा सा केशिनी प्रिया । स्वामिनं तं समालोक्य पप्रच्छैवं समादरात् ॥ SvayambhuP_6.87 // स्वामिनहं न जानामि शृणोमि न कदाचन । कथमेतद्विशुद्ध्यर्थं समुपादिश मे ऽधुना ॥ SvayambhuP_6.88 // इति संप्राथितं देव्या मञ्जुदेवो निशम्य सः । केशिनीं तां प्रियां भार्या सम्पश्यन्नेवमव्रवीत् ॥ SvayambhuP_6.89 // साधु देवी तव प्रीत्या साम्प्रतमुपदिश्यते । एतदर्थ महागुह्यं गोपनीयं प्रयत्नतः ॥ SvayambhuP_6.90 // इत्युक्त्वा मञ्जुदेवो ऽसौ तस्यै देव्यै यथाविधिः । द्वादशाक्षर गुह्यार्थं विशुद्धि समुपादिशत् ॥ SvayambhuP_6.91 // एतत्सर्व समाख्यातं विस्तरं स महामतिः । धर्मश्रीमित्र आकर्ण्य प्रात्यनन्द प्रवोधितः ॥ SvayambhuP_6.92 // तत समुदितो धर्म्मश्री मित्र उत्थिते मुदा । मञ्जुश्रीरयमेवेति निश्चयं समुपाययौ ॥ SvayambhuP_6.93 // ततः ससुप्रसन्नात्मा द्वारमूले k­täjali÷ / अष्टांग प्रणतिं कृत्वा तस्थौ तद्गत मानसः ॥ SvayambhuP_6.94 // ततः प्रातः समुत्थाय केशिनी मोक्षदायनी । द्वारकपारमुदधाटयः वहिर्गन्तुमुपाक्रमत् ॥ SvayambhuP_6.95 // तत्र तं यतिमालोक्य द्वारमूले व्यवस्थितं । भीता सा केशिनी देवी द्रुतमुपाचरत्प्रभोः ॥ SvayambhuP_6.96 // तां प्रत्यागतां दृष्ट्वा मञ्जुदेवः स सर्ववित् । विभिन्नास्यां समालोक्य पप्रच्छैवं अधीरवत् ॥ SvayambhuP_6.97 // देवी किंद्वारमुध्याट्य सत्त्वरं त्वमुपागताः । दृष्ट्वा किं तत्र भीतासि तत्सत्यं वद मे पुरः ॥ SvayambhuP_6.98 // इति पृष्टे जगच्छास्ता भर्क्ता सा केशिनी विरात् । स्वामिनं तं समालोक्य शनैरेवंन्यवेदयेत् ॥ SvayambhuP_6.99 // स्वामिन्यति नमस्कृत्वा द्वारमूले निपातितः । जीवितो वा मृतौ वासौ मया न ज्ञायते खलु ॥ SvayambhuP_6.100 // इत्युक्तं भार्यया श्रुत्वा मञ्जुदेवः स उत्थितः । उपेत्य द्वारमूले तं संददर्श निपातितं ॥ SvayambhuP_6.101 // दृष्ट्वा स मञ्जुदेवस्तं यतिं ध्यात्वा जितेन्द्रियं । हस्तं धृत्वा समुत्थाय संपश्यन्नेवव्रवीत् ॥ SvayambhuP_6.102 // यते किमर्थमत्रैवं द्वारं ध्यात्वावतिष्ठसि । तत्ममपुरतः सभ्यं वदय ते समाहितं ॥ SvayambhuP_6.103 // इत्युक्त्वा मञ्जुदेवेंन धर्मश्रीमित्र उन्मनाः । मञ्जुश्रियन्तमष्टांगैनत्वैवं प्रार्थयन्मुदा ॥ SvayambhuP_6.104 // भगवन्नाथ सर्वज्ञ सर्वविद्याधिप प्रभो । भवत्पादाम्बुजे भक्त्या शरणे समुपाश्रये ॥ SvayambhuP_6.105 // भवानेव जगच्छास्ता मञ्जुश्रीर्भगवानपि । ज्ञायते दृश्यते ह्यत्र ज्ञानरत्ननिधि र्मया ॥ SvayambhuP_6.106 // तद् भवाह्नि विजानीते यदर्थेहमिहा व्रज । तत्मेभिवांच्छितं शास्ताः संपूरयितुमर्हति ॥ SvayambhuP_6.107 // इति संप्रार्थितं तेन मञ्जुदेव निशम्य स । विज्ञाय तं महाभिज्ञं संपश्यन्नेवमव्रवीत् ॥ SvayambhuP_6.108 // कथं विना अभिषेकं ते मन्त्रार्थमुपदेश्यते ॥ SvayambhuP_6.109 // तावदत्रभिषेक त्वं गृह्वाण्हेदं यदीच्छसि । इत्युक्तं मञ्जुदेवेन निशम्य स यतिः सुधीः ॥ SvayambhuP_6.110 // मञ्जुदेवं नमोस्तस्य säjalirevamavravÅt / सर्वज्ञ bhagavächÃstà निर्धनो ऽहमकिंचनः ॥ SvayambhuP_6.111 // किं दास्ये भवतं शास्त्रे दक्षिणां गुरु भक्तिमान् । इति तेनोदितं श्रुत्वाः मञ्जुदेवः ससन्मतिः ॥ SvayambhuP_6.112 // संपश्यन्स्तेयती धर्मश्रीमित्रमेवमव्रवीत् । यतः किं धनसंपत्या श्रद्धा ते यदि विद्यते ॥ SvayambhuP_6.113 // तुष्यन्ते गुरुवो भक्तिमात्रेणात्र धनेनतु । इत्युक्त्वा मञ्जुदेवेन धर्मश्रीमित्र उन्मताः ॥ SvayambhuP_6.114 // अष्टांगेस्तं गुरुं नत्वा प्रार्थयदेवमादरात् । भगवन्यदि भक्त्यैव तुष्यते ऽत्र भवान् मम ॥ SvayambhuP_6.115 // भवतां सुश्रूषामेष करोमि भक्तिमानहं । इति मे कृपया शास्त अभिषेक यथाविधिः ॥ SvayambhuP_6.116 // दत्वा द्वादश मन्त्रार्थं विशुद्धि दातुमर्हसि । इति संप्रार्थितं तेन मञ्जुदेवं स सर्ववित् ॥ SvayambhuP_6.117 // भक्तिमन्त तमालोक्य païyamevamabhëata / दास्यामि ते महाभाग भक्ति श्रद्धास्ति ते यदि ॥ SvayambhuP_6.118 // अभिषेक प्रसन्नात्मा समादत्स्व समाहितः । ततःस मञ्जुदेवः श्री वज्राचार्य यथाविधि ॥ SvayambhuP_6.119 // संस्थाप्य मण्डलं धर्मधातुवागीश्वराभिधं । तन्मण्डलं समाराध्य समभ्यर्च्य यथाविधिं ॥ SvayambhuP_6.120 // अभिषेकं प्रसन्नाय तस्मै ददौ स वज्रधृक् । ततस्तान् मण्डले देवान् संदर्शयं यथाक्रमात् ॥ SvayambhuP_6.121 // पूजयित्वा यथाशक्ति शरणे समयोजयेत् । ततस्तस्मै प्रसन्नाय मञ्जुदेवो यथाविधि ॥ SvayambhuP_6.122 // द्वादशाक्षर गुह्यार्थ विशुद्धिसमुपादिशत् । ततो लब्धाभिषेको ऽसौ धर्मश्रीमित्र उत्मना ॥ SvayambhuP_6.123 // द्वादशभूमि गुह्यार्थ विशुद्धिज्ञानमाप्तवान् । तस्मै शास्त्रे सभार्याय स्वमात्मानं स दक्षिणां ॥ SvayambhuP_6.124 // संकल्प्य श्रद्धया भक्त्या नत्वैवं प्रार्थयन् मुदा । भगवन् नाथ सर्वज्ञ भवत् कृपा प्रसादतः ॥ SvayambhuP_6.125 // संप्राप्तपूर्ण संकल्पो भवामि श्रीगुणार्थभृत् । तत् सदाहं भवत्पादशरणे समुपाश्रितः ॥ SvayambhuP_6.126 // यथात्र भवादिष्टं तथैव संचरे भवे । तत् मे ऽनुज्ञादि दत्वात्र संबोधिज्ञानसाधनं ॥ SvayambhuP_6.127 // सर्वसत्त्व हितार्थेन चरेयं बोधिसंवरं । इति संप्रार्थ्य धर्मश्री मित्र स समुपाश्रितः ॥ SvayambhuP_6.128 // श्रद्धाभक्ति प्रसन्नात्मा गुरुसेवा परो ऽभवत् । ततः स मञ्जुदेवस्तं महासत्त्वं विचक्षणं ॥ SvayambhuP_6.129 // मत्वा संबोधि चर्यायां नियोक्तुं संव्यनोदयन् । साधु साधु महाभागः संचरत्वं जगद्धिते ॥ SvayambhuP_6.130 // संबोधि साधनं बोधिचर्या व्रत सदा भव । एतत्पुण्याभि लिप्तात्मा परिशुद्ध त्रिमण्डलाः ॥ SvayambhuP_6.131 // बोधिसत्त्वा महाभिज्ञा भवेः श्री सद्गुणाश्रयाः । ततस्त्वं बोधिसंभारं पूरयित्वा यथाक्रमं ॥ SvayambhuP_6.132 // निःक्लेशो बोधिप्राप्तो ऽहं सम्बुद्धपदमाप्नुयाः । इति मे शासनं धृत्वा स्मृत्वा ध्यात्वा समाहितः ॥ SvayambhuP_6.133 // त्रिरत्नं समुपाश्रित्य संचरस्व जगद्धिते । यदि जगद्धितं कर्तुं संबोधिं प्राप्नुमिच्छसि ॥ SvayambhuP_6.134 // सद्धर्मं समुपादिश्य सर्वान् लोकान् प्रवोधय ॥ ततस्तान् बोधितान् सर्वान् कमेन बोधिसाधनं ॥ SvayambhuP_6.135 // बोधिमार्गे प्रतिष्ठाप्य चारयस्व जगद्धिते । ततस्तेषां समालोक्य चित्तं संबोधि निश्चितं ॥ SvayambhuP_6.136 // त्रियानं समुपादिश्य परमार्थे नियोजये । एवं कृत्वा महद्धर्ममाशु सम्बोधिसाधनं ॥ SvayambhuP_6.137 // भद्रश्री सद्गुणापन्नां समाप्नुया जगच्छुभे । तेनाशुः परिशुद्धात्मा सम्बुद्धपदमाप्तवान् ॥ SvayambhuP_6.138 // जगद्धर्म्ममयं कृत्वा जिनालयं समाप्नुयाः । इति भद्रव्रतं धृत्वा गत्वा त्वं स्वाश्रमे पुनः ॥ SvayambhuP_6.139 // व्याख्याय नाम संगीतिं सद्धर्म्मं संप्रचारये । अहमपि महासत्त्व श्रोतुं त्वद् धर्म्मदेशनां ॥ SvayambhuP_6.140 // सांघिकांश्चापि तान्द्रुष्टुमायास्यामि तवाश्रमे । इति शास्ता समादिष्टं निशंम्य स महामतिः ॥ SvayambhuP_6.141 // धर्मश्री मित्र आलोक्यः तं गुरुमेवमव्रवीत् । महर्द्धिको bhagavächÃsta विज्ञास्य ते कथं मया ॥ SvayambhuP_6.142 // इति चिह्नं समाधाय तत्रागन्तुं समर्हति । इति तेनोदितं श्रुत्वा मञ्जुदेवः स सन्मति ॥ SvayambhuP_6.143 // धर्मश्री मित्रमालोक्यः punarevamabhëata / वत्साहमुत्पलं धृत्वा समायास्यामि ते सभां ॥ SvayambhuP_6.144 // तेन चिह्नेन मां यात संजानीष्व समागतं । इति सत्यं समाधाय धृत्वानुशासनं मम ॥ SvayambhuP_6.145 // सद्धर्म्म समुपादेष्टुं प्रवाहि तेस्तु मंगलं । इति शास्ता समादिष्टं श्रुत्वा स यतिरुत्सुकः ॥ SvayambhuP_6.146 // शास्तारं तं समालोक्य praïatvaivamabhëata÷ / प्रसीदतु bhagavächÃstÃ÷ क्षन्तुमर्हति चागसं ॥ SvayambhuP_6.147 // भवत्प्रसादतः सर्वे सिध्यते मे समीहितं । तदनुशासनं धृत्वा भवतां तत्र जगद्धिते ॥ SvayambhuP_6.148 // व्याख्यातुं नामसंगीति संचरे साम्प्रतं गुरोः । इति संप्रार्थ्य धर्म्मश्री मित्र सः संप्रासादितः ॥ SvayambhuP_6.149 // शास्तुस्तस्य पदाम्भोजं नत्वा संप्रस्थितो ततः । मात्रोराचार्य याश्चापि मोक्षदा वरदाख्ययोः ॥ SvayambhuP_6.150 // पादाम्वुजेषु संनत्वा संप्रस्थितः प्रमोदितः । ततः स सन्मति धर्म्मश्रीमित्रः सहसाव्रजन् ॥ SvayambhuP_6.151 // आशु स्वाश्रममासाद्य विहारं समुपाविशत् । तत्र तं यतिमायातं दृष्ट्वा सर्वे ऽपि सांघिकाः ॥ SvayambhuP_6.152 // प्रणत्वा कुशलं पृष्टवा प्रवेशयन् निजालये । ततः परेद्युरामन्त्रय सर्वान्संघान्स सन्मतिः ॥ SvayambhuP_6.153 // व्याख्यातुं नामसंगीति सभासनं समाश्रयत् । तं सभासनमासीनं दृष्ट्वा सर्वे ऽपि सांधिकाः ॥ SvayambhuP_6.154 // दिव्ज भूपादयश्चापि सर्वे लोकाः समागताः । तत्र सर्वे ऽपि ते लोकाः प्रणत्वा तं यति क्रमात् ॥ SvayambhuP_6.155 // परिवृत्य पुरस्कृत्य समन्तत उपाश्रयत् । तान् सर्वान्समुपासीनान् दृष्ट्वा स यतिरात्मवित् ॥ SvayambhuP_6.156 // व्याख्याय नामसंगीतिं स विशुद्धि समादिशत् । तदा तत्र मनस्तस्य जिज्ञासितुं स मञ्जुवाक् ॥ SvayambhuP_6.157 // धृत्वोत्पलं विनिद्यांगः कुचीवरमुपाचरत् । तत्र स मक्षिकान् काये उत्पलेन निवारयन् ॥ SvayambhuP_6.158 // समागत्य सभैकान्ते पश्यल्लोकानुपाश्रयेत् । समाश्रितं स धर्म्मश्रीमित्रो दृष्ट्वात्मना गुरुं ॥ SvayambhuP_6.159 // उत्पलेन परिज्ञाय मनसैवं व्यचिन्तयत् । अहो नूनमयं शास्ता मनो जिज्ञासितुं मम ॥ SvayambhuP_6.160 // कुचरा दुर्भगाकारो धृत्वोत्पलमिहागतः । तत्कथमहमुत्थाय प्रत्युङ्गम्य न मेय हि ॥ SvayambhuP_6.161 // अथ पश्यन्नमस्कारं नकुर्याः गुरवे कथं । यद्यत्राहं समुत्थाय न मेयमेनमादरात् ॥ SvayambhuP_6.162 // दृष्ट्वा लोका इमे मां धिक्कुर्युः सर्वे विचारतः । एते न ज्ञायते यं हि मञ्जुश्री ऋद्धिमानपि ॥ SvayambhuP_6.163 // ईदृगेवास्य शास्ता यं मिति मे स्याद् विहास्यतां । इति ध्यात्वा स धर्म्मश्रीमित्रो लज्जाभिमोहितः ॥ SvayambhuP_6.164 // मनसैवं नमस्कृत्वा शास्तारन्तममानयेत् । ततः स विमुखी भूय पश्यन्नप्य विभावितः ॥ SvayambhuP_6.165 // अज्ञात वान्निवापश्यन् पदमात्रमुपादिशत् । ततः सर्वे ऽपि ते लोकाः श्रुत्वा तत्सद्धर्म्मदेशनां ॥ SvayambhuP_6.166 // उत्थाय तं यतिं नत्वा स्वस्वालयमुपाचरन् । तत लोके गते धर्म्मश्री मित्रः स समुत्थितः ॥ SvayambhuP_6.167 // शास्तारं तं समालोक्य वन्दितुं समुपाचरत् । तं दृष्ट्वा मञ्जुदेवो ऽसौ वन्दितुं समुपागतं ॥ SvayambhuP_6.168 // अपश्यन् विमुखी भूय ततः संप्रस्थितो ऽचरत् । तं दृष्ट्वा विमुखी भूत धर्म्मश्री मित्र आत्मनः ॥ SvayambhuP_6.169 // अपराध महत्पापमनुस्मृत्वापतद्भुवि । निपतन्तं तमालोक्य मञ्जुश्रीः स कृपानिधिः ॥ SvayambhuP_6.170 // सहसा पाणिना धृत्वा समुत्थाय तथाचरत् । तत्र स उत्थितो धर्म्मश्री मित्रस्तं महामतिं ॥ SvayambhuP_6.171 // प्रचरन्तं समालोक्य नत्वाहैवं मृषा पुनः । भगवन्न मया दृष्टो भवानत्र समागतः ॥ SvayambhuP_6.172 // पश्चादुत्पलचिह्नेन ज्ञायते ऽत्र समाश्रितः । इत्युक्त्वा स मृषावादं säjalistasya सङ्गुरोः ॥ SvayambhuP_6.173 // मञ्जुदेवस्य पादाब्जे प्रणनाम रुदन् पुनः । तत्र तस्य मृषा वक्तुं रुभे ऽपि नयने मुखात् ॥ SvayambhuP_6.174 // शास्तुः पादाब्जयो रग्रे निपेतंतु महीतले । तत्पतित स धर्म्मश्रीमित्रो विहतमानसः ॥ SvayambhuP_6.175 // चिराद्रुदं समुत्थायः शास्तारमेवमव्रवीत् । भगवन् यत्मयाज्ञानादपराधं कृतं गुरौ ॥ SvayambhuP_6.176 // भवति तद् bhavächÃstà क्षन्तुंमर्हति दुर्मतेः । इति संप्रार्थितं तेन मञ्जुश्रीः स कृपानिधिः ॥ SvayambhuP_6.177 // विचक्षुष्कं तमालोक्यः कृपादृशैवमव्रवीत् । यदभिलज्जया कर्म्म ज्ञात्वापि दुष्कृतं त्वया ॥ SvayambhuP_6.178 // तस्येदं फलमासाद्य भोक्त अन्यंमेव भुज्यते । तथापि ज्ञान दृष्ट्वा त्वं सम्पश्य द्दृष्टिमान् यथा ॥ SvayambhuP_6.179 // ज्ञानं हि ते ऽस्ति यत्तेन ज्ञानश्री मित्र उच्यसे । इत्युक्त्यैव स मञ्जुश्रीः क्षणादन्तर्हित स्ततः ॥ SvayambhuP_6.180 // आकाशात् पक्षिवद् गत्वा स्वाश्रमे समुपाययौ । अत्रैतत्सर्ववृत्तान्तं भार्ययोः पुरतोर्मुदा ॥ SvayambhuP_6.181 // समाख्याय स मञ्जुश्री स्तस्थौ लोकहितार्थभृत् । ततः प्रभृतिस ज्ञानश्रीमित्रो ज्ञानचक्षुषा ॥ SvayambhuP_6.182 // पश्यन् सद्धर्म्ममाख्याय प्राचरच्च जगद्धिते । तदा मैत्रेय तेनास्य धर्मधातोः स्वयंभुवः ॥ SvayambhuP_6.183 // अभुत्प्रसिद्धितं धर्मधातुं वागीश्वराभिधं । इति मत्वात्र ये धर्मधातु वागीश्वर नराः ॥ SvayambhuP_6.184 // श्रद्धया विधिनाभ्यर्च्य भजन्ति शरणाश्रिताः । अभिषेकं च संप्राप्य बोधिचित्ता समाहिताः ॥ SvayambhuP_6.185 // सद्धर्म्म धारणी विद्यामन्त्राणि धारयन्ति ये । ते सर्वे विमलात्मानः परिशुद्ध त्रिमण्डलाः ॥ SvayambhuP_6.186 // बोधिसत्त्वा महासत्त्वाश्चतुर्ब्रह्म विहारिणः । भद्रश्री सद्गुणाधाराः सर्व विद्या विचक्षणाः ॥ SvayambhuP_6.187 // ऋद्धि सिद्धि महाभिज्ञा भवेयुर्भद्रचारिणः । आशुः सम्बोधि संभारं पूरयित्वा यथाक्रमं ॥ SvayambhuP_6.188 // अर्हन्तस्त्रिविधां बोधिं प्राप्य यायु जिंनालयं ॥ SvayambhuP_6.189 // इति मत्वाभिवाछन्ति प्राप्तुं ये सौगतं पदं । ते ऽत्र बौद्धालये धर्म्मधातु वागीश्वरे सदा ॥ SvayambhuP_6.190 // श्रद्धया भजनं कृत्वा प्राप्याभिषेकमादरात् । सधर्म्मधारणी विद्यामन्त्र साधारतत्पराः ॥ SvayambhuP_6.191 // यथाविधि समभ्यर्च्य संबोधि निहिताश्रयाः । बोधिचर्या व्रतं धृत्वा संचरते जगद्धिते ॥ SvayambhuP_6.192 // आशु ते विमलात्मानः परिशुद्ध त्रिमण्डलाः । बोधिसत्त्व महासत्त्वश्चतुर्ब्रह्म विहारिणः ॥ SvayambhuP_6.193 // भद्रश्री सद्गुणाधाराः सर्वविद्या विचक्षणाः । ऋद्धिसिद्धि महाभिज्ञा भवेयु भर्द्रचारिणः ॥ SvayambhuP_6.194 // ततः संबोधिसंभारं पूरयित्वा द्रुतं क्रमात् । अर्हन्तम्त्रिविधां बोधिं प्राप्य यास्यथ निवृतिं ॥ SvayambhuP_6.195 // इत्यादिष्टं मुनीन्द्रेण निशम्य ते सभाश्रिताः । सर्वे तथेति विज्ञाय प्राभ्यनन्दन् प्रवोधिताः ॥ SvayambhuP_6.196 // इतिश्री स्वयंभू धर्म्मधातु वागीश्वराभिधान प्रसिद्ध प्रवर्तनो नाम षष्ठो ऽध्यायः । सप्तम अध्यायः स्वयम्भूधर्मधातुवागीश्वरगुतिकृतप्रवर्तनो नाम अथ भूयः स मैत्रेयो बोधिसत्त्वो महामतिः । भगवन्त त मानस्य säjalirevamavravÅt // SvayambhuP_7.1 // भगवच्छिलयाछाद्य धर्म्मधातुमिमं कदा । केनैव हेतुना स्तूपं को व्यधादीष्टिकामयं ॥ SvayambhuP_7.2 // भगवन्तत्समालोक्य सर्व्वाल्लोकान्सकौतुकान् । एतद्धेतु समादिश्य विनोदयितुमर्हति ॥ SvayambhuP_7.3 // इति संप्रार्थितं तेन मैत्रेयेन मुनीश्वरः । भगवान्स महासत्त्वं सम्पश्यन्नेवमादिशत् ॥ SvayambhuP_7.4 // शृणु मैत्रेय येनायं गुप्तिकृतो प्रकाशने । एतद्धेतुं समाख्यासि सर्वे लोकाभिबोधने ॥ SvayambhuP_7.5 // तद्यथा निवृतिं याते संबुद्धे कनकमुनौ । विंशति वर्ष साहस्र नृर्णामायु यदा भवेत् ॥ SvayambhuP_7.6 // तदाभू भगवांञ्छास्ता धर्म्मराजो मुनीश्वरः । सर्वज्ञो ऽर्हमहाभिज्ञः काश्यपाख्यस्तथागतः ॥ SvayambhuP_7.7 // स संबुद्धो महापुर्या वाराणस्यामुपाश्रमे । मृगदावे जिनावासे विजहार ससांधिकः ॥ SvayambhuP_7.8 // तदा संबोधिसत्त्वो ऽहं ज्योतिराजा भिधःकिल । काश्यपस्य जगच्छाम्तुः शरणस्थ उपासकः ॥ SvayambhuP_7.9 // यदा स काश्यपः शास्ता सर्वत्रैधातुकाधिपः । सद्धर्म्मं समुपादेष्टुं सभासने समाश्रयेत् ॥ SvayambhuP_7.10 // तत्सद्धर्म्मामृतं पातुं सर्वे लोकाः समागताः । ब्रह्मशक्रादयो देवाः सर्वे लोकाधिपा अपि ॥ SvayambhuP_7.11 // ग्रहास्तारागणश्चापि विद्याधराश्चसाप्सराः । सिद्धासाध्याश्च रुद्राश्च यक्ष गुह्यक किन्नराः ॥ SvayambhuP_7.12 // कुम्भाण्डा राक्षसाश्चापि नागाश्च गरुडा अपि । ऋषयस्तापसाश्चापि तीर्थिका ब्रह्मचारिणः ॥ SvayambhuP_7.13 // यतयो योगिनश्चापि तथान्येचाप्युपासकाः । ब्राह्मणा क्षत्रियाश्चापि राजानोपि महीभृतः ॥ SvayambhuP_7.14 // वैश्याश्च मन्त्रिणो ऽमात्या भृत्या सैन्याधिपागणा अपिः । शिल्पिनो वणिजश्चापि सार्थवाहो महाजनाः ॥ SvayambhuP_7.15 // पौरा जानपदा ग्राम्यानैगमाः पार्वता अपि । तथोन्य देशिका लोका अपि सर्व्वे समागताः ॥ SvayambhuP_7.16 // तत्र सभासनासीनं संबुद्ध स्तं मुनीश्वरं । भगवन्तं समालोक्य सर्वे संघाः समाययुः ॥ SvayambhuP_7.17 // भिक्षवः श्रावकाः सर्वे यतयो योगिनो ऽपिः । चैलकाव्रतिनश्चापि सर्वे उपासका अपि ॥ SvayambhuP_7.18 // भिक्षुण्योपि तथा सर्वाश्चैलिकाः व्रतिण्यः । श्राविकाश्चापिः तथान्याः समुपागताः ॥ SvayambhuP_7.19 // बोधिसत्त्वा महासत्त्वा ऋषयो ब्रह्मचारिणः । तीर्थिका वैष्णवाः शैवार्निर्गन्थाश्च तपस्विनः ॥ SvayambhuP_7.20 // तथान्ये ऽपि समायाताः सद्धर्मगुणलालसाः । सर्वे ऽपि ते मुनीन्द्र स्तं दृष्ट्वा ययौ प्रमोदिताः ॥ SvayambhuP_7.21 // तत्र सर्वे ऽपि ते लोकास्तं मुनीन्द्रं यथाक्रमं । अभ्यर्च्य विधिना नत्वा तत्सभायामुपाश्रयन् ॥ SvayambhuP_7.22 // तत्र सर्वे ऽपि ते लोकाः परिवृत्य समन्ततः । पुरस्कृत्य मुनीन्द्रन्तं संपश्यन्तः समाहिताः ॥ SvayambhuP_7.23 // तत्सद्धर्म्मामृतं पातुं तृषार्त्ता इव सागरं । säjalaya÷ प्रसन्नास्याः समातस्थु यथाक्रमं ॥ SvayambhuP_7.24 // तांलोकान्समुपासीनान्सर्वान्सघान्सुरानपि । सर्वाल्लोकाधिपांश्चापि दृष्ट्वा स bhagaväjina÷ ॥ SvayambhuP_7.25 // आर्यसत्यं समारभ्य संबोधि ज्ञानसाधनं । आदि मध्यान्त कल्याणं सद्धर्म्म समुपादिशत् ॥ SvayambhuP_7.26 // तत्सद्धर्म्मामृतं पीत्वा सर्वे ऽलोकाः प्रवोधिताः । सदा भद्रसुखं प्राप्नु समीच्छिरे सुसंवरं ॥ SvayambhuP_7.27 // ततः सर्वे ऽपि ते लोकाः संबुद्ध guïavächina÷ / बोधिचर्या व्रतं धृत्वा संचरिरे सदा शुभे ॥ SvayambhuP_7.28 // तदा सर्वाणि कार्याणि कृत्वा वज्री स योगवित् । मञ्जुदेवः स भार्यान्ते स्वयं निर्वृतिमाययौ ॥ SvayambhuP_7.29 // ततो गत्वा महाचीने स मञ्जुश्री जिनाश्रमें । स्वदिव्यवपुराधाय तंस्थौ भार्या समन्वितः ॥ SvayambhuP_7.30 // अत्र तेषां शरीराणि शिष्याः सर्वे ऽपि पावके । संस्कृत्य विधिनास्थीनि गृहित्वा समशोधयन् ॥ SvayambhuP_7.31 // ततस्ते ऽत्र तदस्थीनिगर्व्यस्थाप्य यथाविधि । चैत्यं कृत्वा प्रतिस्थाप्य समभ्यर्च्य सदाभजन ॥ SvayambhuP_7.32 // येयीदं चैत्यमभ्यर्च्य भजन्ति श्रद्धया सदा । ते तस्य मञ्जुदेवस्य सद्धर्म्मगुणमाप्नुयुः ॥ SvayambhuP_7.33 // मत्वैवं yebhivächanti मञ्जुश्री धर्म्मसद्गुणं । अत्र मञ्जुश्री यश्चैत्य सर्वदा प्रभजन्तु ते ॥ SvayambhuP_7.34 // इत्यादिष्टं मुनीन्द्रेण निशम्य ते सभाजनाः । सर्वे तथेति श्रुत्व प्रात्यनन्दत्प्रवोधिताः ॥ SvayambhuP_7.35 // अथासौ भगवान् भूयः शाक्यसिंहो मुनीश्वरः । मैत्रेय स्तं सभांचापि समालोक्यैवमादिशत् ॥ SvayambhuP_7.36 // तत श्चिराङ्गते काले gau¬arëÂre नराधिपः । अभूत्प्रचण्ड देवाख्यः श्रीमान् वज्रधरांशजः ॥ SvayambhuP_7.37 // स राजा सुचिरं राज्यं नीतिधर्म्मेण पालयन् । sarvÃllokächubhe धर्मे नियुज्य समचारयत् ॥ SvayambhuP_7.38 // एतद्धर्म्मानुभावेन सदा तत्र समन्ततः । सुभिक्षं मंगलोत्साहं निरुत्पातनवर्क्तत ॥ SvayambhuP_7.39 // तदा सर्वे ऽपि ते लोकाः सद्धर्मगुणलालसाः । कुलधर्म समाचारा दानशीलव्रतारताः ॥ SvayambhuP_7.40 // सत्यसंघा निकाधीराश्चतुर्ब्रह्मविहारिणः । कुलेशभजनं कृत्वा प्राचरन्त मिथो हिते ॥ SvayambhuP_7.41 // दृष्ट्वा स नृपती राजा sarvÃllokächubhÃrthina÷ / मुदितस्तान्समामन्त्रय सम्पश्यन्नेवमादिशत् ॥ SvayambhuP_7.42 // भो लोकाः पौरिकाः सर्वे सद्धर्म यदि vächatha । त्रिरत्न भजनं कृत्वा चरत बोधिसम्वरं ॥ SvayambhuP_7.43 // तेन यूयं शुभात्मानः परिशुद्धत्रिमण्डलाः । बोधिसत्त्वा महासत्त्वा भवत बोधिचारिणः ॥ SvayambhuP_7.44 // ततस्ते निर्मलात्मानो निःक्लेशो विमलेन्द्रियाः । अर्हन्ता बोधिमासाद्य सम्बुद्धपदमाप्स्यथः ॥ SvayambhuP_7.45 // इत्यादिष्टं नरेन्द्रेण सर्वे लोका निशंम्यते । तथेति प्रतिविज्ञप्य प्राभ्यनन्दत्प्रवोधिताः ॥ SvayambhuP_7.46 // ततः सर्वे ऽपि ते लोका धृत्वा राज्ञानुशासनं । त्रिरत्नभजनं कृत्वा प्राचरन्त शुभाचरिं ॥ SvayambhuP_7.47 // दृष्ट्वा तान्सकलाल्लोकान् बोधिचर्या व्रतारतान् । महानन्द प्रसन्नात्मा पुनरेव व्यचिन्तयन् ॥ SvayambhuP_7.48 // सफलं जीवितं जन्म ममयेच्छासनारताः । सर्वे ऽलोकाः समाधाय प्रचरन्ति सदा शुभे ॥ SvayambhuP_7.49 // अथ प्रचण्डदेवौ 'सौ दृष्ट्वा राज्यं महोत्सवं । संसारे ऽनर्थ संदृष्ट्वा चिन्तयामास सात्मवत् ॥ SvayambhuP_7.50 // अत्राहं जलसांक्रान्तो ऽनु नस्यां जिर्ण्णितेन्द्रियः । तदारोगाभिभूतो ऽपि व्रजेयंमणं ध्रुवं ॥ SvayambhuP_7.51 // तदत्रैव कियत्कालं तिष्ठेयं सन्सुखान्वितः । अवश्यं भाविनो भावा भवन्ति भवचारिणां ॥ SvayambhuP_7.52 // सदा भवे भवेद् भद्रमेव सद्धर्म्मचारिणां । दुःखमेव सदा कामचारिणां भवचारणे ॥ SvayambhuP_7.53 // तस्मादहं परित्यज्य कामाश्रय गृहाश्रमं । निर्जने वन एकाकी विहरेयं समाहितः ॥ SvayambhuP_7.54 // स्मृत्वा रत्नत्रयं ध्यात्वा संबोधिनिहिताशयः । बोधिचर्याव्रतं धृत्वा संचरेयं जगद्धिते ॥ SvayambhuP_7.55 // इति निश्चित्य स प्राज्ञः प्रचण्डदेव आत्मवित् । नृपतिमन्त्रिणः सर्वान्समामन्त्र्यैवमादिशत् ॥ SvayambhuP_7.56 // भो सर्व मन्त्रिणो यूयं शृणुध्वं मे वचो हितं । अथ मयाख्यातं तथा चरितुमर्हथ ॥ SvayambhuP_7.57 // तद्यथा जरासाक्रान्तो वृद्धोस्यां जीर्णितेन्द्रियः । तथा रोगाभिभूतो ऽपि ग्रसिष्ये मृत्युना ध्रुवं ॥ SvayambhuP_7.58 // इति मे त्रस्यते चित्तं दुर्गति भयशंकितं । अवश्यं भाविनो भावा भवचारिणां ॥ SvayambhuP_7.59 // भवे भवेत् सदा भद्रमेव सद्धर्मचारिणां । दुःखमेव सदाकामचारिणां भवचारिणे ॥ SvayambhuP_7.60 // अनर्थराज्यं विषयोपभोग्यं भयंकरं सर्पभयाकुलं यत् । अनित्यमसारेति विचिन्त्य तत्र आगारमध्यावसितुं न रोचते ॥ SvayambhuP_7.61 // इति मत्वाहमुत्सृज्य कामाश्रयं गृहाश्रमं । वनाश्रमे शुभारामे विहर्तुमुत्सहे ऽधुना ॥ SvayambhuP_7.62 // तदहं स्वात्मजं पुत्रं शक्तिदेवं नृपासने । प्रतिष्ठाप्य नृपं कर्तुमिच्छामि सांप्रतं खलु ॥ SvayambhuP_7.63 // तद् भवन्तो निशम्यात्र सर्वे ऽपि मम शासनं । अभिषिंच्य नृपं कृत्वा भजतैनं ममात्मजं ॥ SvayambhuP_7.64 // इत्यादिष्टं नरेन्द्रेण श्रुत्वा ते मन्त्रिणो जनाः । प्रमाणं शासनं भर्तुरित्येवं प्रतिशुश्रुवः ॥ SvayambhuP_7.65 // तदा स राजा पुत्रं शक्तिदेवमामन्त्रयैवमाह । भेदो दण्डः सामदानमित्यत्युपायचतुष्टयं ॥ SvayambhuP_7.66 // अत्राहं जरसाभिक्रान्तं नूनं स्याद् निर्जितेन्द्रियं । तदा रोगाभिभूते ऽपि वज्रेयं मरणं धुवं ॥ SvayambhuP_7.67 // तद् वनाश्रयमिच्छामि श्रेयः श्लाघेन यत्मना । पुरो मृत्यु रिपुं हन्ति गृहसंरक्तमेव वा ॥ SvayambhuP_7.68 // तस्मात् संसारभीतो मे वहुधा भयशंकया । नात्र स्थातुं मनोरेमे गच्छामि निर्जनं वनं ॥ SvayambhuP_7.69 // तस्मात् मया यथा प्रोक्तं तथा चरितुमर्हसि । प्रजानां पालनं कृत्वा धर्मनीत्या समाचर ॥ SvayambhuP_7.70 // लोकान् मा खेख यत्तापैः कुलधर्म्म समाचर । परेष्वपि दयायुक्तैर्दानं हि श्रद्धया कुरु ॥ SvayambhuP_7.71 // प्राणातिपातादत्तादान काममिथ्यादिं मा कुरु । मा मृषावाद पैशून्यं पारुष्यं संभिन्नमेव च ॥ SvayambhuP_7.72 // माभिध्या व्यापाददोषैर्मिथ्यादृष्ट्यादि संत्यज । एतानि तानि सर्वाणि धारय दृढचेतसा ॥ SvayambhuP_7.73 // पापानां मूल एषो हि सुगतेनेति देशितः । इत्थं कृते ऽपि नृपतेरितयो न भविष्यति ॥ SvayambhuP_7.74 // तत्कस्मात् धर्म्मेण प्राप्यते राज्यं धर्म्मेण धनवर्द्धनं । धर्म्मेण धनसाध्यन्ते धर्म्मेण काम सिध्यते ॥ SvayambhuP_7.75 // कामसिध्येन मोक्षं च प्राप्यते नात्र संशयः । अनेन ज्ञानमार्गेण सशास नृपतिः सुतं ॥ SvayambhuP_7.76 // ततःस जनको राजा शक्तिदेवं ममात्मजं । अभिषिंच्य प्रतिस्थाप्य नृपासने नृपं व्यधात् ॥ SvayambhuP_7.77 // ज्ञानांकुशभयेनैव कुंचितः सगजो यथानिव । तत्र स जनकः सर्व पुत्राय सर्वमर्प्पयेत् ॥ SvayambhuP_7.78 // त्यक्त्वा परिग्रहान् सर्वान् punarevamabhëata / अद्यारभ्यासि सर्वेषां लोकानामधिपः प्रभुं ॥ SvayambhuP_7.79 // सर्वधर्मानुशास्ता च सर्वसत्त्वहितार्थभृत् । नमाम पितरं तेन श्रुत्वा वाक्यं रसानिव ॥ SvayambhuP_7.80 // धृत्वाज्ञां ते यथा तात प्रजानां प्रतिपालने । इति प्रशाश्य ततो भूपः प्रचण्डदेव सन्मतिः ॥ SvayambhuP_7.81 // प्रबोध्य पुत्रपत्न्यादिं एको ययौ वनाश्रमे । तृणासनस तत्र स निर्जनेरण्ये विविक्ते उतजाश्रये ॥ SvayambhuP_7.82 // तृणासनसमासीन तस्थौ ध्यान समाहितः । तत्रैकं विहरन् कंचित्कालं स ऋषिधर्म्मभृत् ॥ SvayambhuP_7.83 // सर्वसत्त्वहितोत्साही मनसैवं व्यचिन्तयत् । किमेवं निर्ज्जने ऽरण्ये ध्यात्वैको विहरन्निह ॥ SvayambhuP_7.84 // कस्मै समुपदेक्ष्यामि सद्धर्म्म बोधिसाधनं । दानशीलक्षमावीर्यध्यानप्रज्ञासमुद्भवं ॥ SvayambhuP_7.85 // पुण्यं सत्त्वहितार्थाय समाख्यातं मुनीश्वरैः । तदेवं निर्ज्जने स्थित्वा किं मे धर्मार्थसाधनं ॥ SvayambhuP_7.86 // विना सत्त्वहितार्थेन निरर्थ तपसापि हि । किमत्र दुष्करेणापि तपसा सिद्धिसाधनं ॥ SvayambhuP_7.87 // केवलं सद्गतौ श्रीमत्सौख्यलाभार्थमेव यत् । विना सत्त्वहितार्थेन निष्फलं सिद्धिसाधनं ॥ SvayambhuP_7.88 // तदत्र निर्ज्जने स्थित्वा तपसा निष्फलं मम । यत्सत्त्वानां हितार्थाय धर्म्मश्रीगुणसाधनं ॥ SvayambhuP_7.89 // विद्यासिद्धिः समृद्धिश्च क्षणं वीर्यबलं शुभं । तत् ममैतानि सर्वाणि संसिद्धि संमितान्यपि ॥ SvayambhuP_7.90 // विना सत्त्वहितार्थेन निरर्थानि पशोरिव । तदिदं व्रतमृसृज्य दुष्करं बोधिमानसः ॥ SvayambhuP_7.91 // बोधिचर्याव्रतं धृत्वा चरे ऽहं जगद्धिते । तस्मात् तीर्थेषु तीर्थेषु पीठेषु पुण्यभूमिषु ॥ SvayambhuP_7.92 // सद्धर्म्मदेशनां कुर्वन् सत्त्वेभ्यः प्रचराण्यहं । एतत्पुण्यविशुद्धात्मा परिशुद्धत्रिमण्डलः ॥ SvayambhuP_7.93 // आशु बोधिं समासाद्य संबुद्धपद माप्नुयां । इति निश्चित्य स प्राज्ञः प्रचण्डदेव उत्थितः ॥ SvayambhuP_7.94 // ततः सत्त्वहितार्थेन प्रचचार समाहितः । एवं सः प्रचरन् धर्म्ममुपदेश्य समन्ततः ॥ SvayambhuP_7.95 // पुण्यक्षेत्रेषु तीर्थेषु पीठेषु प्राग्रमन् मुदा । एवं भ्रमन् स सर्वत्र भूतलेषु यथाक्रमं ॥ SvayambhuP_7.96 // क्रमेण संचरन्नत्र हिमालये समाययौ । अत्रायातः स संविक्ष्य सर्वत्र संप्रमोदितः ॥ SvayambhuP_7.97 // अहो हीदं महापीठमितिप्रोक्ताभ्यनन्दत । ततः स इदमालोक्य धर्म्मधातुं जिनालयं ॥ SvayambhuP_7.98 // ज्योतिरूप्यं प्रसन्नात्मा प्रणत्वैह समाययौ । अत्र स समुपागत्य संमिक्ष्येनं जिनालयं ॥ SvayambhuP_7.99 // यथाविधि समभ्यर्च्य श्रद्धाभक्ति प्रसन्नधीः । नैकप्रदक्षिणीकृत्य स्तुत्वा गीतैर्मनोहरैः ॥ SvayambhuP_7.100 // अष्टांगै प्रणतिं कृत्वा ध्यात्वा जप्त्वा भजन् मुदा । ततश्चेदं स संवीक्ष्य मञ्जुदेवस्य निर्म्मितं ॥ SvayambhuP_7.101 // चैत्यमभ्यर्च्य संस्तुत्वा गीतैर्नत्वा भजन् मुदा । ततो ऽसौ च महादेवी योनिरूपां खगाननां ॥ SvayambhuP_7.102 // समालोक्य प्रसन्नात्मा यथाविधि समर्च्चयेत् । तत्रापि स महासत्त्व स्तुत्वा गीतैर्मनोहरैः ॥ SvayambhuP_7.103 // अष्टाङ्गैः प्रणतिं कृत्वा प्रदक्षिणात्यनेकशः । श्रद्धया शरणं गत्वा स्मृत्वा ध्यात्वा समाहितः ॥ SvayambhuP_7.104 // तद् विद्या धारणीमन्त्रं जपित्वा प्राभ्यनन्दत । ततो ऽसौ च महासत्त्वो वाग्मतीप्रमुखान्यपि ॥ SvayambhuP_7.105 // तीर्थान्येतानि सर्वाणि स समीक्ष्य प्राभ्यनन्दत । तत स तेषु तीर्थेषु सर्वेष्वपि यथाक्रमं ॥ SvayambhuP_7.106 // स्नात्वा दानव्रतादीनि कृत्वा भजन् प्रमोदितः । ततो ऽष्टौ वीतरागांश्च दृष्ट्वा स संप्रहर्षितः ॥ SvayambhuP_7.107 // यथाविधि समभ्यर्च्य स्तुत्वा नत्वा भजन् क्रमात् । ततः प्रचण्डदेवः स बोधिसत्त्वः प्रसादितः ॥ SvayambhuP_7.108 // अत्रैव सर्वदाश्रित्य व्रतं चरितुमैच्छत । ततः स विमलालोक्य हिमालये समन्ततः ॥ SvayambhuP_7.109 // सद्धर्म परमानन्दं भुक्त्वोत्सहे सुनिवृत्तौ । ततः स मञ्जुदेवस्य शिष्यं शासन सम्भृतं ॥ SvayambhuP_7.110 // सद्गुरुं समुपाश्रित्य प्रार्थयदेवमानतः । भदन्तात्र पुण्यक्षेत्रे महापीठे हिमालये ॥ SvayambhuP_7.111 // प्रब्रज्यासम्बरं धृत्वा संस्थातुमुत्सहे सदाः । तद् भवान् कृपया महयं संबोधिज्ञानसाधनं ॥ SvayambhuP_7.112 // प्रब्रज्यासम्वरं दातुं समर्हति जगद्धिते । इति संप्रार्थितं तेन निशम्य स गुणाकरः ॥ SvayambhuP_7.113 // बोधिसत्त्वं सुविज्ञं तं सम्पश्यन्नेवमब्रवीत् । एहि भद्र समीच्छा ते यद्यस्ति बौद्धसम्बरे ॥ SvayambhuP_7.114 // प्रवज्या व्रतमाधाय संचरस्व समाहितः । इत्युक्त्वा स महाभिज्ञः प्रव्रजितं विधाय तं ॥ SvayambhuP_7.115 // बोधिचर्याव्रतं दत्वा प्रचारयेज्जगद्धिते । तत्र स मुण्डितपात्री सुरक्त चीवरावृतः ॥ SvayambhuP_7.116 // ब्रह्मचारी यतिर्भिक्षुनिः क्लेशोर्हन् सुधीरभूत् ॥ शान्तश्रीभिक्षुरिति नामो ऽभूत् । ततः स सर्वविच्छास्ता बोधिसत्त्वा हितार्थदिक् ॥ SvayambhuP_7.117 // स देवासुरलोकानामपि वन्द्यार्चितो ऽभवत् । तदारभ्य स शान्तश्रीधर्मधातो जिनालये ॥ SvayambhuP_7.118 // त्रिरत्नभजनं कृत्वा तस्थौ बोधिव्रतं चरन् । स एकस्मिन् दिने चेमं ज्योतीरूपं प्रभास्वरं ॥ SvayambhuP_7.119 // रत्नपद्मासनासीनं पश्यन्नेवं व्यचिन्तयेत् । अहो ह्ययं स्वयं जातो ज्योतिरूपो प्रभास्वरः ॥ SvayambhuP_7.120 // रत्नपद्मासनासीनः संतिष्ठते जगद्धिते । कियत्कालमयं श्रीमान् धर्म्मधातुर्जिनालयः ॥ SvayambhuP_7.121 // एवं saæbhëayan लोकान् संस्थास्यते जगद्धिते । यतः कलौ समया ते लोक पञ्चकषायिते ॥ SvayambhuP_7.122 // सर्वे लोका दुराचारा भविष्यन्ति दुराशयाः । मदाभिमानिनो दुष्टा लोभिनः कामचारिणः ॥ SvayambhuP_7.123 // ईर्ष्यालवः प्रमत्ताश्च मात्सर्यव्याकुलाशयाः । क्लेशाहंकारगर्वान्धा निर्विवेकाः प्रमादिनः ॥ SvayambhuP_7.124 // कामभोगातिसंरक्ता दशाकुशलचारिणः । तदा कथमयं श्रीमान् ज्योतीरूपः प्रभास्वरः ॥ SvayambhuP_7.125 // रत्नपद्मासनासीन एवं तिष्ठेज्जगद्धिते । नूनं ये लोभिनो दुष्टाः क्लेशव्याकुलमानसाः ॥ SvayambhuP_7.126 // इमं चैत्यं प्रतिक्षिप्य रत्नानि संहरेत् तदा । दुष्टा च तथान्ये ऽपि दुष्टाः क्लेशाभिमानिनः ॥ SvayambhuP_7.127 // ज्योतीरूपमिमं चैत्यं ध्वंसयिष्यन्ति सर्वथा । एवं तदा कलौ काले ध्वंसिते ऽस्मिन् जिनालये ॥ SvayambhuP_7.128 // महापातकसंभूतं महोत्पातं भवेद् ध्रुवं । इति हेतोरहं धर्मधातोरस्य सुरक्षणे ॥ SvayambhuP_7.129 // गुप्तिकर्त्तु शिलाछाद्य चैत्यं कुर्या महोछ्रयं । तदा सर्वे ऽपि लोकास्ते इमं स्तूपं महोछ्रितं ॥ SvayambhuP_7.130 // समीक्ष्य श्रद्धया भक्त्या भजिष्यन्ति प्रसादिताः । तदैतत् पुण्यभावेन सर्वदात्र समन्ततः ॥ SvayambhuP_7.131 // सुभिक्षं मङ्गलोत्साहं निरुत्पातं भवेद् ध्रुवं । इति ध्यात्वा स शान्तश्रीः शास्तारं तं पुनर्मुदा ॥ SvayambhuP_7.132 // उपेत्य säjalirnatvà प्रार्थयदेवमादरात् । भदन्त सद्गुरोशास्तर्यदिच्छामिह साम्प्रतं ॥ SvayambhuP_7.133 // धर्म्माधातुमिमं चैत्यं गुप्ति कर्त्तुं सुरक्षणे । तदूर्द्ध शिलयाछाद्य स्वीष्टिकाभिः समुछ्रितं ॥ SvayambhuP_7.134 // स्तूपं कृत्वा प्रतिष्ठाप्य स्थिरीकर्त्तुं समुत्सहे । इत्यत्र मे bhavächÃstà गुप्ति कृत्वाभिरक्षणे ॥ SvayambhuP_7.135 // धर्म्मधातोः जगद्भर्त्तुरनुज्ञां दातुमर्हति । इति संप्रार्थिते तेन शान्तश्रिया निशम्य सः ॥ SvayambhuP_7.136 // महामतिर्महासत्त्वं तं पश्यन्नेवमब्रवीत् । भद्रस्वंयम्भूवांस्तस्य गुप्तिकर्त्तुं यदीच्छसि ॥ SvayambhuP_7.137 // प्रत्येकं श्रावकं यानं मुक्त्वा महति संश्रितः । वज्राभिषेकमादाय चर वज्रव्रतं पुनः ॥ SvayambhuP_7.138 // ततो मारान् विनिर्ज्जित्य समाराध्य जिनेश्वरं । संप्रार्थ्य शिलयाच्छाद्य कुरु स्तूपं समुछ्रितं ॥ SvayambhuP_7.139 // इति शास्ता समादिष्टं निशम्य स प्रमोदितः । शास्तारं तं प्रणत्वा च प्रार्थयदेवमादरात् ॥ SvayambhuP_7.140 // सद्गुरुर्मे bhavächÃstà धर्म्मधातुसुरक्षणे । वज्रचर्याव्रतं दत्वा चारय मां जगद्धिते ॥ SvayambhuP_7.141 // इति संप्रार्थिते तेन शान्तश्रिया निशम्य सः । महामतिर्महासत्त्वं तं समीक्ष्यैवमब्रवीत् ॥ SvayambhuP_7.142 // यदि श्रद्धास्ति ते भद्र वज्रचर्या महाव्रतं । यथाविधि प्रदास्यामि तद् गृहाण जगद्धिते ॥ SvayambhuP_7.143 // इत्युक्त्वा स महाचार्यस्तस्मै शान्तश्रिये क्रमात् । साभिषेकं महायाने वज्रचर्याव्रतं ददौ ॥ SvayambhuP_7.144 // शान्तश्रीवज्राचार्य इति स्थापितः तत्क्षणे ऽर्ये चाधिज्ञप्राप्तो ऽभूत् । ततः प्राप्ताभिषेकः स शान्तश्री वज्रयोगवित् ॥ SvayambhuP_7.145 // स स्वात्मा दक्षिणां तस्मै गुरवे प्रददौ मुदा । ततः स वज्रधृग् योगी महाभिज्ञः सुसिद्धिमान् ॥ SvayambhuP_7.146 // स्वकुलेशं समाराध्य सगणं प्राभजन् मुदा । ततः स वज्रधृग् योगी महाभिज्ञः सुसिद्धिमान् ॥ SvayambhuP_7.147 // सद्धर्म्मसाधनोत्साही सर्वविद्याधिपोप्यभूत् । ततः सास्तुरनुज्ञां स समासाद्य प्रसादितः ॥ SvayambhuP_7.148 // धर्मधातुं समाराध्य प्रार्थयदेवमानतः । भगवन् नाथ सर्वज्ञ भवतां रक्षणाय यत् ॥ SvayambhuP_7.149 // ज्योतीरूपं समाच्छाद्य चैत्यं कर्त्तुमिहोत्सहे । तद् भवान् त्रिजगन्नाथ कृपया मे प्रसीदतु ॥ SvayambhuP_7.150 // यद त्राप्यपरार्ध मे तत्सर्व क्षन्तुमर्हति । इति संप्रार्थ्य स प्राज्ञ ज्योतीरूपं जिनालयं ॥ SvayambhuP_7.151 // स रत्नपद्माछाद्य शिलया समगोपयत् । तदुपरीष्टिकाभिश्च विधाय चैत्यमुच्छ्रितं ॥ SvayambhuP_7.152 // यथाविधि प्रतिष्ठाप्य महोत्साहैः सदाभजत् । तत इदञ्च पुच्छाग्रं मञ्जुदेवस्य निर्म्मितं ॥ SvayambhuP_7.153 // चैत्यं स शिलयाछाद्य स्तूपं व्यधात्तथोत्तमं । इदं स्तूपं च स शान्तश्रीः प्रतिष्ठाप्य यथाविधि ॥ SvayambhuP_7.154 // सर्वदा श्रद्धया भक्त्या महोत्साहैर्मुदाभजत् । ततश्चासौ महाचार्यं आराध्य पञ्चदेवताः ॥ SvayambhuP_7.155 // पञ्च सुताः पुरेष्वेवं प्रतिष्ठाप्य सदाभजत् । तद् यथा देवता पञ्च प्रथमं वायुदेवता ॥ SvayambhuP_7.156 // वायुपुरे प्रतिष्ठाप्य वह्निपुरो ऽग्निदेवता । नागपुरे च नागेन्द्रो वसुपुरे वसुन्धरां ॥ SvayambhuP_7.157 // शान्तिपुरे महाश्रीमत्सम्बरं सुगणं तथा । एतान् सर्वान् समाराध्य स आचार्य यथाविधि ॥ SvayambhuP_7.158 // महोत्साहैः समभ्यर्च्य प्राभजन् सर्वदा मुदा । एवं कृत्वा स आचार्य शान्तश्रीः कृतकृत्यौ महर्द्धिकः ॥ SvayambhuP_7.159 // भद्रश्रीमन्त्रसंसिद्धः सर्वविद्याधिपो ऽभवत् । ततो भूयः स आचार्यो बोधिसत्त्वा महामतिः ॥ SvayambhuP_7.160 // सर्वसत्त्वहितोत्साही ध्यात्वैवं समचिन्तयत् । अत्रैवमहमाराध्य सर्वान् देवान् यथाविधि ॥ SvayambhuP_7.161 // प्रतिष्ठाप्य समभ्यर्च्य महोत्साहैर्भजे मुदा । तथात्र सर्वदा धर्म्मधातुवागीश्वरं सदा ॥ SvayambhuP_7.162 // स्मृत्वा ध्यात्वा समाराध्य संतिष्ठेयं जगद्धिते । इति ध्यात्वा स शान्तश्रीराचार्यस्त्रिगुणार्थभृत् ॥ SvayambhuP_7.163 // सर्वसत्त्वहितार्थेन तथावत्रैव नन्दितः । एवं ता देवता भक्त्या भजन्ति ये यथाविधि ॥ SvayambhuP_7.164 // ते भद्रश्रीगुणापन्ना भवेयुर्बोधिचारिणः । तद् विशेषफलं चापि शृणु मैत्रेय सांप्रतं ॥ SvayambhuP_7.165 // सर्व सत्त्वानुबोधार्थ वक्ष्याम्यत्र समासतः । तद्यथा ये समाराध्य सगणां वायुदेवतां ॥ SvayambhuP_7.166 // यथाविधि समभ्यर्च्य संभजन्ते समादरात् । तेषां वातमहोत्पातभयं क्वापि न विद्यते ॥ SvayambhuP_7.167 // नीरोग्यं श्रीसमापन्नं कामभोज्यं सदा भवे । ये चाप्येवं समाराध्य सगणां वह्निदेवतां ॥ SvayambhuP_7.168 // यथाविधि समभ्यर्च्य सम्भजन्ते समादरात् । तेषां वह्निमहोत्पातं भयं क्वापि न विद्यते ॥ SvayambhuP_7.169 // परिपुष्टेन्द्रियारोग्य महासौख्यं सदा भवे । ये चाप्येवं समाराध्य सगणां नागदेवतां ॥ SvayambhuP_7.170 // यथाविधि समभ्यर्च्य प्रभजन्ते सदा मुदा । तेषां न विद्यते क्वापि दुर्भिक्षोत्पातजं भयं ॥ SvayambhuP_7.171 // भद्रश्रीरत्नसंपत्तिकामभोज्यं सदा भवे । ये चाप्येवं समाराध्य सगणां श्रीबसुन्धरां ॥ SvayambhuP_7.172 // यथाविधि समभ्यर्च्य संभजन्ते समादरात् । तेषां दारिद्रयदुःखादि भयं नास्ति कदाचन ॥ SvayambhuP_7.173 // भद्रश्रीसद्गुणापन्नमहासंपत्सुखं सदा । ये चाप्येवं समाराध्य सगणं सम्बरं जिनं ॥ SvayambhuP_7.174 // यथाविधि समभ्यर्च्य संभजन्ते सदादरात् । तेषां मारापसर्ग्ग च भयं क्वापि न विद्यते ॥ SvayambhuP_7.175 // सद्धर्म्मरत्नसंपत्तिमहैश्वर्यसुखं सदा । ये चेदं चैत्यमाराध्य मञ्जुदेवस्य निर्म्मितं ॥ SvayambhuP_7.176 // यथाविधि समभ्यर्च्य संभजन्ते समादरात् । तद्दुर्भ्भगा दुराचारा दुष्टा स्युर्न कदाचन ॥ SvayambhuP_7.177 // सर्वे धर्माधिपा नाथा भवेयुः श्रीगुणाकराः । ये चापीदं समाराध्य धर्म्मधातुं जिनालयं ॥ SvayambhuP_7.178 // यथाविधि समभ्यर्च्य सम्भजन्ते समादरात् । ते सर्व्वे विमलत्मानो भद्रश्रीसद्गुणाश्रयाः ॥ SvayambhuP_7.179 // बोधिसत्त्वा महाभिज्ञा भवेयु बोधिचारिणः । य एता देवताः सर्वाः स्मृत्वा ध्यात्वापि सर्वदा ॥ SvayambhuP_7.180 // नामापि च समुच्चार्य संभजन्ते समाद्रिताः । ते ऽपि सर्वे न यास्यन्ति दुर्ग्गतिं च कदाचन ॥ SvayambhuP_7.181 // सदा सद्गतिसंजाता भवेयुः श्रीगुणाश्रयाः । ततस्ते सुकृतारक्ताः सधर्म्मगुणलालसाः ॥ SvayambhuP_7.182 // त्रिरत्नशरणं कृत्वा संचरेरन् सदा शुभे । ततस्ते विमलात्मानः परिशुद्धेन्द्रियाशयाः ॥ SvayambhuP_7.183 // बोधिसत्त्वा महासत्त्वाश्चतुर्ब्रह्मविहारिणः । सर्वसत्त्वहिताधानं चरेयुर्बोधिसम्बरं ॥ SvayambhuP_7.184 // ततस्ते बोधिसंभारं पुरयित्वा यथाक्रमं । दशभूमीश्वरा नाथा भवेयुः सुगतात्मजाः ॥ SvayambhuP_7.185 // ततस्ते निर्म्मलात्मानः संसारगति निःस्पृहाः । अर्हन्तः सवल मारं निर्जित्य स्युर्निरंजनाः ॥ SvayambhuP_7.186 // त्रिविधां बोधिमासाद्य सद्धर्म्मगुणभास्कराः । सर्वसत्त्वहितार्थेन संबुद्धपदमाप्नुयु ॥ SvayambhuP_7.187 // येप्येतद्गुणमाहात्म्यं श्रुत्वाप्यत्यनुमोदिताः । तथा तत्पुण्यमाहात्म्यं प्रशसन्ति समादरात् ॥ SvayambhuP_7.188 // ते ऽपि सर्वे vikalmëÃ÷ परिशुद्धित्रिमण्डलाः । श्रीमन्तः सद्गुणाधारा भवेयु बोधिमानसाः ॥ SvayambhuP_7.189 // न यायुर्दुगतिं क्वापि सदा सद्गतिसम्भवाः । सर्वसत्त्वहितं कृत्वा संचरेरञ्जगद्धिते ॥ SvayambhuP_7.190 // ततः सर्वाधिपास्ते स्यु र्धम्मार्थि संप्रपूरकाः । बोधिसंभारं संपूर्य संबुद्धपदमाप्नुयुः ॥ SvayambhuP_7.191 // इति सत्यं परिज्ञाय बौद्धं पदं यदीच्छथ । एतान् देवान् समाराध्य भजध्वं सर्वदा भवे ॥ SvayambhuP_7.192 // एतत्पुण्यानुभावेन यूयमप्येवमाभवं । दुर्ग्गतिं नैव यायात कदाचिन् कुत्रचिद् ध्रुवं ॥ SvayambhuP_7.193 // सदा सद्गतिसंजाता भद्रश्रीसद्गुणाश्रयाः । बोधिसत्त्वा महासत्त्वा भवत बोधिचारिणः ॥ SvayambhuP_7.194 // ततः संबोधिसंभारं पूरयित्वा यथाक्रमं । त्रिविधां बोधिमासाद्य संबुद्धपदमाप्स्यथ ॥ SvayambhuP_7.195 // इति मत्वात्र ये लोका rvächanti सौगतं पदं । स देवान् सगणां सर्वान् समाराध्य भजन्तु ते ॥ SvayambhuP_7.196 // इत्यादिष्टं मुनीन्द्रेण निशम्य ते सभाश्रिताः । सर्वे तथेति विज्ञप्य प्राभ्यनन्दन् प्रबोधिताः ॥ SvayambhuP_7.197 // तदा शान्तश्रिया यंस्सं गुप्तिकृतो जिनालयः । इत्यादिश्य मुनीन्द्रो ऽपि समाधिं विद्धेक्षणं ॥ SvayambhuP_7.198 // इति श्रीस्वयंभूधर्म्मधातुवागीश्वर गुप्तिकृत प्रवर्त्तनो नाम सप्तमो ऽध्यायः समाप्तः । अष्टम अध्यायः स्वयम्भूचैत्याश्रमनाम साधनासुवृष्टिचरणो नाम अथ स bhagavächÃstà स समाधेरुत्थितः पुनः । मैत्रेयं तं सभां चापि समालोक्यैवमादिशत् ॥ SvayambhuP_8.1 // शृणु मैत्रेय भूयो स्या एतद् देवानुभावतः । सिद्धभूमेः प्रवक्षापि महत्सिद्धि प्रभावतां ॥ SvayambhuP_8.2 // तद्यथात्रोपछन्दोहे सिद्धलोक हिमालय । नेपाल इति विख्याते एतद्देवानुभावतः ॥ SvayambhuP_8.3 // सदा भद्रमहोत्साहं सुभिक्षं निरुपद्रवं । सर्वद्रव्यसमापन्न समृद्धाधमवर्त्तत ॥ SvayambhuP_8.4 // तदा सर्वत्र लोकाश्च दशकुशलचारिणः । त्रिरत्नभजनारक्ताः प्राचरन्तः सहाशुभ ॥ SvayambhuP_8.5 // एतत्पुण्यानुलिप्तास्ते चतुर्ब्रह्मविहारिणः । भद्रश्रीसद्गुणाधीरा बभूवुर्बोधिचारिणः ॥ SvayambhuP_8.6 // एवमेषां प्रसिद्धाभूदृद्धिसिद्धिगुणार्थदा । ऋद्धास्फीता सुभिक्षा श्रीसमाश्रयाभिशोभिताः ॥ SvayambhuP_8.7 // तेनात्र योगिनो विज्ञा यतयो ब्रह्मचारिणः । स्मृत्वा ध्यात्वा कुलेशानं समाराध्य समाश्रयन् ॥ SvayambhuP_8.8 // तथान्ये ऽपि सुलोकाश्च समागत्य प्रसादिताः । धर्मधातुमिमं भक्त्या भजमानाः समाश्रयन् ॥ SvayambhuP_8.9 // सर्वष्वपि च तीर्थेषु स्नानदानादि संबरं । k­tvëÂau वीतरागांश्च भजन्त समुपाश्रयन् ॥ SvayambhuP_8.10 // एताश्च देवताः पञ्च समाराध्य यथाविधि । भजमाना सदोत्साहैः प्राचरन्त समाहिताः ॥ SvayambhuP_8.11 // तदा खगाननादेवीं समाराध्य यथाविधि । भजमाना महोत्साहैः प्राचरन्त सदा शुभं ॥ SvayambhuP_8.12 // एवमिमं च पुच्छाग्रं चैत्यं मञ्जुश्रियापि ते । सर्वे लोकाः समाराध्य प्राभजन्त प्रसादिताः ॥ SvayambhuP_8.13 // एवं सर्वे ऽपि लोकाश्च सद्धर्म्माभिरता मुदा । सदा भद्राणि कर्म्माणि कृत्वात्र सर्व्वदाश्रयन् ॥ SvayambhuP_8.14 // एवमेषां महासिद्धि भूमिः श्रीसंप्रशोभिताः । महाजन समाकीर्ण्णा सर्वभूम्युत्तमा वभौ ॥ SvayambhuP_8.15 // ततः कालान्तरेणात्र राजा भूमि यतिर्नृपः । श्रीगुणकामदेवाख्य शास्ता लोकाधिपाभवत् ॥ SvayambhuP_8.16 // तदा स नृपतिः प्रौढा युवा कामातिलालसः । यथा कामरसं भुक्त्वा प्राचरन् स्वेच्छयारमन् ॥ SvayambhuP_8.17 // ततः स क्षत्रियाप्येवं कामभागाभिमोहिताः । प्रमदा गुणसंरक्ता नीतिधर्मे निरादरः ॥ SvayambhuP_8.18 // दृष्ट्वा स सुन्दरीं कान्तामगम्यामपि मोहितः । बलेनापि समाकृष्य वुभुजे स्वेच्छया मुदा ॥ SvayambhuP_8.19 // एवं स नृपराजापि कामधर्म्मातिलालसः । मन्त्रिषु सर्व राज्याङ्ग निवेश्य स्वेच्छया रमेत् ॥ SvayambhuP_8.20 // ततः स्ते मन्त्रिणः सर्वे नृपं तं प्रमदा वशे । प्रतिष्ठाप्य यथाकामं भुक्त्वा चरन् यथेच्छया ॥ SvayambhuP_8.21 // तथा भृत्या जनाश्चापि सर्वे ऽपि क्लेशिताशयाः । सद्धर्म्माणि प्रतिक्षिप्य प्राचरन् कामभागिनः ॥ SvayambhuP_8.22 // ब्राह्मणाश्च तथा सर्वे दशाकुशल चारिणः । स्वकुलधर्म्ममर्यादं त्यक्त्वा चरन् यथेच्छया ॥ SvayambhuP_8.23 // वैश्याश्चापि तथा धर्म्मद्रव्यसंग्रहलालसाः । स्वकुलवृत्तिमुत्सृज्य भुक्त्वा चरन् यथेप्सितं ॥ SvayambhuP_8.24 // महाजनास्तथा सर्वेप्यन्यायद्रव्यसाधिनः । स्वकुलधर्ममुत्सृज्य भुक्त्वैव प्राचरन् सुखं ॥ SvayambhuP_8.25 // वणिजो ऽपि तथा सर्वे मिथ्यार्थसाधनोद्यताः । सत्यधर्म प्रतिक्षिप्य चेरुः क्लेशाभिमानिताः ॥ SvayambhuP_8.26 // शिल्पिनो ऽपि तथा सर्वे कवलभृतिलालसाः । अविधिज्ञाः प्रमादान्धाश्चक्रुः कर्म्म यंथेच्छया ॥ SvayambhuP_8.27 // तथा नारीजनाश्चापि कामक्लेशाः कुलाशयाः । स्वकुलधर्ममृत्सृज्य प्राचरन्त यथेप्सितं ॥ SvayambhuP_8.28 // एवं सर्वे ऽपि लोकाश्च दशाकुशलसंरताः । स्वकुलाचारमुत्सृज्य प्राचरन्त यथेच्छया ॥ SvayambhuP_8.29 // तीर्थिकाश्चापि ये दुष्टास्ते दृष्ट्वैवं जिनालयं । निन्दित्वा paribhëanta÷ प्राचरन्त यथेच्छया ॥ SvayambhuP_8.30 // तदात्र वहवो दुष्टा चौरा धूर्त्ताः प्रगल्भिकाः । साधुजनाः प्रतिक्षिप्य चेरु मत्तद्वीपा इव ॥ SvayambhuP_8.31 // साधवः सज्जनाश्चापि नीचकर्मानुचारिणः । सद्धर्म्मविरतोत्साहाश्चेरु भुक्त्वैव नीचवत् ॥ SvayambhuP_8.32 // तदैवं पापसंचारात् सर्वत्राप्यचरत् कलिः । सद्धर्म्मो दुर्वली भूतो नीचवद्विलयं ययौ ॥ SvayambhuP_8.33 // तदात्र प्रवरीभूते कलिसंचार वर्त्तते । दृष्ट्वा लोकाधिपाः सर्वे भवन्रुष्टपरान्मुखाः ॥ SvayambhuP_8.34 // ततो ऽत्र विमुखीभूय सर्वलोकाधिपा अपि । धिग्नृपमिति बा दन्तो द्रष्टुमपि न चेच्छिरे ॥ SvayambhuP_8.35 // तदात्र लोकपालानां सुदृष्टिविरतोत्सवे । ईतयः समुपाक्रम्य प्रावर्त्तितुमुपाचरत् ॥ SvayambhuP_8.36 // ततो देवा अपि क्रूरा ये दुष्टा मारपाक्षिकाः । सर्वे तत्र रूपालोक्य महोत्पातं प्रचक्रिरे ॥ SvayambhuP_8.37 // वह्निरपि तथालोक्य दुष्टवत् कोपिताशयः । धूमाकुलार्चिषा दग्धा महोत्पातं व्यधादिह ॥ SvayambhuP_8.38 // धर्मराजापि रुष्टाभून् निर्दयां निरुजानपि । निहन्तुं प्राणिनः सर्वान् महामारीमचारयत् ॥ SvayambhuP_8.39 // नैऋत्या राक्षसेन्द्रो ऽपि प्रकोपितातिनिर्दयः । सर्वत्रापि प्रविष्टो ऽत्र महोत्पातं व्यधात्सदा ॥ SvayambhuP_8.40 // वरुणो नागराजापि प्रदुष्टः क्रूरचक्षुषा ॥ दृष्ट्वा वारिवहान् मेघान् सर्वान् वृष्टिं न्यवारयेत् ॥ SvayambhuP_8.41 // मरुतो ऽपि तथालोक्य प्ररुष्टा निर्दया स्थिताः । असाध्यं प्रचरन्तात्र महोत्पातं प्रचक्रिरे ॥ SvayambhuP_8.42 // तथा यक्षाश्च ये दुष्टाः किन्नरा गुह्यका अपि । गृहे गृहे प्रविश्यापि रोगोत्पातं प्रचक्रिरे ॥ SvayambhuP_8.43 // तथा भूताः पिशाचाश्च वेतालाः कटपूटिनाः । डाकिण्यः प्रमथाश्चापि शाकिन्यः सगणा अपि ॥ SvayambhuP_8.44 // रुद्रा अपि सगन्धर्वा कुम्भाण्डा गरुडा अपि । सर्वत्र प्रचरन्तो ऽत्र महोत्पातं प्रचक्रिरे ॥ SvayambhuP_8.45 // मातृका अपि सर्वाश्च सगणा अप्रसादिताः । सुदुष्टवालोक्य सर्वान् स्तान् द्रक्षितुं न समाहिरे ॥ SvayambhuP_8.46 // ग्रहास्तारागणाः सर्वे विरुद्धा अप्रसादिताः । अनुसंदर्शनं वापि कर्तु नैवाववांञ्छिरे ॥ SvayambhuP_8.47 // कुलेशा अपि सर्वाश्च देवता अप्रसादिताः । संत्रात समर्थास्तान् पश्यंत्य एव तस्थिरे ॥ SvayambhuP_8.48 // एवमन्येपि देवाश्च सर्वत्राणपराङ्मुखाः । तेषां संदर्शनं कर्तुमपि नैव वांछिरे ॥ SvayambhuP_8.49 // तेषां त्रातुं तदेकापि न शशाक कथंचन । एवमत्र महोत्पातं प्रावर्त्तत समन्ततः ॥ SvayambhuP_8.50 // एवमत्र महोत्पातं प्रर्वर्त्तते ऽपि सर्वतः । सर्वक्लेशा हतात्मानः प्रचक्रु विग्रहं मिथः ॥ SvayambhuP_8.51 // तदेवं कलिसंरक्तान् सर्वान् लोकान् विलोक्य सः । नृपतिः सुचिरं ध्यात्वा मनसैवं व्यचिन्तयत् ॥ SvayambhuP_8.52 // हा कष्टं पापजं धोरं जायते ऽत्राधुना मम । तत्पापशमनायायं को दधान्महिताशयः ॥ SvayambhuP_8.53 // कथमिह महद्दुःखं शमीकर्त्तुं विधास्यते । पश्यन्नेवमुपेक्ष्यैव रमेयं साम्प्रतं च किं ॥ SvayambhuP_8.54 // यो हि राजा प्रजादुःखमुपेक्ष्य रमते सुखं । स किं राजा प्रभुर्भत्तां दुष्टाहिवद्विगर्ह्यते ॥ SvayambhuP_8.55 // यत्र राजा प्रजादुःखमुपेक्ष्य न विचारयेत् । स्वयमेव सुखं भुक्त्वारमंश्चरेयथेच्छया ॥ SvayambhuP_8.56 // तत्र सर्वप्रजा लोकाः क्लेशव्याकुलमानसाः । सत्यधर्मकुलाचारं हित्वा चरेयुरौद्धटाः ॥ SvayambhuP_8.57 // ततस्ते दुरितारक्ता दशकुशलचारिणः । महापापे ऽपि निर्लज्जाः संचरेरन् यथेच्छया ॥ SvayambhuP_8.58 // एतत् सर्व महत्पातं र्भुजीयान्नृपतिर्ध्रुवं । इति सत्यं समाख्यातं नीतिविज्ञैर्महर्षिभिः ॥ SvayambhuP_8.59 // इत्येतत्पापवैपाक्यं भोक्तव्यं हि मया भव । तदत्र किं करिष्यामि यदुपायं न मन्यते ॥ SvayambhuP_8.60 // धिग् जन्म मे ऽत्र संसारे यस्य राज्ये सदा कलिः । दुर्भिक्षादि महात्पातं प्रवर्त्तते दिवानिशं ॥ SvayambhuP_8.61 // धन्यास्ते पुरुषा ये हि निःक्लेशा विमलाशया । विमुक्त भव संचारा भिक्षवो ब्रह्मचारिणः ॥ SvayambhuP_8.62 // किं मे ऽत्र जन्म संसारे सुकुलमपि प्रभोर्नृणां । यदहं पशुवद् भुक्त्वा काममेव रमे गृहे ॥ SvayambhuP_8.63 // तदेततपापलिप्तो ऽहं क्लेशव्याकुलमानसः । नरकेषु भ्रमन् दुःखं भुंजीयां विविधं सदा ॥ SvayambhuP_8.64 // तदा को मे सुहृत् मित्रं संरक्षितुमुपाचरत् । धर्ममेव तदा त्राणं सर्वदुःखापहं भवे ॥ SvayambhuP_8.65 // धर्माणां प्रवरं बौद्धं धर्मं सर्वभयापहं । सर्वार्थसाधनं सिद्धमित्याख्यातं जगद्धितं ॥ SvayambhuP_8.66 // इत्यहं साम्प्रतं गत्वा गोशृङ्गे पर्वते स्थितं । शान्तश्रियं महाचार्यं प्रार्थयेयं समादरात् ॥ SvayambhuP_8.67 // स एव हि महाचार्य एतदुत्पातशान्तये । विधानं समुपादिश्य कुर्यान्मे ऽत्र हितं सदा ॥ SvayambhuP_8.68 // इति निश्चित्य भूपालः पुरोहितं समन्त्रिणः । महाजनान सपौरांश्च समामन्त्रयैवमादिशत् ॥ SvayambhuP_8.69 // भो भवन्तो यदत्रैवं महोत्पातं प्रवर्त्तते । तच्छान्तिकरणं धर्मं कर्त्तुमिच्छामि सांप्रतं ॥ SvayambhuP_8.70 // तदाचार्य महाभिज्ञं शान्तिश्रियं समादरात् । प्रार्थयित्वा तदा देशाद् धर्त्तुमिच्छामि सदृशं ॥ SvayambhuP_8.71 // इति सर्वे वयं तत्र गोशृङ्गे ऽग्रे समादरात् । शान्तश्रियं महाचार्य संप्रार्थितुं वज्रावहै ॥ SvayambhuP_8.72 // इत्यादिष्टं नरेन्द्रण श्रुत्वा पुरोहितादयः । सर्वे तथेति विज्ञप्य प्राभ्यनन्दन् प्रबोधिताः ॥ SvayambhuP_8.73 // ततः स नृपती राजा समन्त्रिजनपौरिकाः । पुरोहितं पुरोधाय गोशृङ्गे ऽग्रे मुदाचरत् ॥ SvayambhuP_8.74 // तत्र दृष्ट्वा तमाचार्य नृपतिः संप्रमोदितः । समेत्य säjalirnatvà पादाब्जे समुपाश्रयत् ॥ SvayambhuP_8.75 // तथा सर्वे ऽपि लोकाश्च समीक्ष्येनं प्रसादिताः । समेत्य पादयोर्नत्वा समुपतस्थिरे मुदा ॥ SvayambhuP_8.76 // तान् सर्वान् समुपासीनान् समीक्ष्य स महामतिः । शान्तश्रीस्तं महीपालं सम्पश्यन्नेवमादिशत् ॥ SvayambhuP_8.77 // राजन् सदास्तु वो भद्रं सर्वत्रापि निरन्तरं । किमर्थमिह प्रायासि तत् मे ऽग्रे वक्तुंमर्हसि ॥ SvayambhuP_8.78 // इति शान्तश्रिया प्रोक्ते नृपतिः स k­täjali÷ / प्रणत्वा तं महाचार्य पश्यन्नेवं न्यवेदयेत् ॥ SvayambhuP_8.79 // भो श्रीशास्तयदर्थे ऽहं भवच्छरणमाव्रजे । तदर्थ प्रार्थयाम्यत्र मे समुपादेष्टुमर्हति ॥ SvayambhuP_8.80 // यत् मे ऽत्र पापतो राज्ये महोत्पातं प्रवर्त्तते । तच्छान्तिकरणोपायं समुपादेष्टुमर्हति ॥ SvayambhuP_8.81 // इति संप्रार्थिते राज्ञा शान्तश्री मन्त्रवित् सुधीः । नृपते तं महासत्त्वं समालोक्यैवमादिशत् ॥ SvayambhuP_8.82 // नृपते पापतो ऽत्रैवं महोत्पातं प्रवर्त्तते । तत्पापशमनोपायं वक्षामि ते शृणुष्व तत् ॥ SvayambhuP_8.83 // यत्वमत्र नृपा राजा सर्वधर्मानुपालकः । नीतिधर्म्मानुसारेण संपालयसि न प्रजाः ॥ SvayambhuP_8.84 // मन्त्रिणो ऽपि तथा सर्वनीतिधर्मपराङ्मुखाः । भुक्त्वा कामसुखान्येव प्रचरन्ति यथेच्छया ॥ SvayambhuP_8.85 // तथा भृत्या जनाश्चापि पौराश्चापि महाजनाः । स्वकुलधर्ममुत्सृज्य प्रचरन्ति यथेच्छया ॥ SvayambhuP_8.86 // एवं सर्वे ऽपि लोकाश्च दशाकुशलचारिणः । सद्धर्माणि प्रतिक्षिप्य प्रचरन्ति प्रमादतः ॥ SvayambhuP_8.87 // तदैतत् पापवैपाक्यं भोक्तव्यंमेव हि भव । येनैव यत्कृतं कर्म्म भोक्तव्यं तेन तत्फलं ॥ SvayambhuP_8.88 // एवं मत्वा नृपः स्वामी स्वयं नीत्या विचारयन् । बोधयित्वा प्रयत्नेन लोकान् संपालयत् सदा ॥ SvayambhuP_8.89 // यद्यत्र नृपतिः सम्यग विचार्य प्रमादतः ॥ स्वयं कामसुखान्येव भुक्त्वा चरद्यथेच्छया ॥ SvayambhuP_8.90 // तथा सर्वे ऽपि लोकाश्च नृपचर्यानुचारिणः । भुक्त्वा कामसुखान्येव प्रचरेयुर्यथेच्छया ॥ SvayambhuP_8.91 // तदा तत्र महोत्पातं प्रवर्त्तत् पापतो ध्रुवं । प्रवर्त्तिते महोत्पात लोका स्युः पापदुःखिताः ॥ SvayambhuP_8.92 // तत्र तान् नृपतिः पश्यन्नुपेक्ष्यं निर्दयश्चरत् । लोकसंरक्षणे असक्तः स सर्वपापभाग् भवेत् ॥ SvayambhuP_8.93 // सर्वाण्यपि हि पापानि सर्वलोकैः कृतान्यपि । पतित्वा नृपतेरग्रे प्रदद्युस्तत्फलानि हि ॥ SvayambhuP_8.94 // इति सत्यं समाख्यातं सर्वैरपि मुनीश्वरैः । नत्वा राजा स्वयं नीत्या विचारयन् समाचरेत् ॥ SvayambhuP_8.95 // इति तेन समादिष्टं शान्तश्रिया सुमन्त्रिणा । श्रुत्वा स नृपतीर्भीत्या संतापतापिताशयः ॥ SvayambhuP_8.96 // शान्तश्रियं तमाचार्य समीक्ष्य शरणं गतः । नत्वा पादाम्बुजे भूयः प्रार्थयदेवमादरात् ॥ SvayambhuP_8.97 // शास्तः सदा चरिष्यामि भवदाज्ञां शिरावहन् । तत् मे यदुचितं धर्म्म तत् समादेष्टुमर्हति ॥ SvayambhuP_8.98 // इति संप्रार्थितं राज्ञा श्रुत्वाचार्यः स सत्मतिः । नृपतिं तं महासत्त्वं सम्पश्यन्नेवमादिशत् ॥ SvayambhuP_8.99 // राजञ्छृणु समाधाय वक्ष्यामि शुभकारणं । यद्यस्ति ते कृपा लोक तत् कुरु यन्मयोदितं ॥ SvayambhuP_8.100 // तद्यथैतेषु तीर्थेषु स्नात्वा नित्यं यथाविधि । शुचिशीलसमाचारः समाहितः त्रिमण्डलः ॥ SvayambhuP_8.101 // सम्बोधिं प्रणिधानेन सर्वसत्त्वहितार्थभृत् । त्रिरत्नभजनं कृत्वा चरस्व पोषधं व्रतं ॥ SvayambhuP_8.102 // तत इमं जगन्नाथं धर्मधातुं जिनालयं । यथाविधि समाराध्य संभजस्व सदादरात् ॥ SvayambhuP_8.103 // तथा सर्वा इमा पञ्च देवताश्च यथाविधि । समाराध्य समभ्यर्च्य संभजस्व सदादरात् ॥ SvayambhuP_8.104 // इमं मञ्जुश्रीयंश्चापि चैत्यमाराध्य सर्वदा । यथाविधि समभ्यर्च्य संभजस्व महोत्सवैः ॥ SvayambhuP_8.105 // tathëÂau वीतरागांश्च समाराध्य यथाविधि । समभ्यर्च्य महोत्साहैः संभजस्व सदादरात् ॥ SvayambhuP_8.106 // तथा माहेश्वरीं देवी खगाननां समादरां । समाराध्य समभ्यर्च्य संभजस्व यथाविधिं ॥ SvayambhuP_8.107 // एते सर्वे ऽपि देवा हि सर्वलोकाधिपेश्वराः । सर्वसत्त्वहितार्थेन प्रादुर्भूताः स्वयं खलु ॥ SvayambhuP_8.108 // तदत्रैतेषु देवेषु सर्वेषु श्रद्धया सदा । विधिना भजनं कृत्वा संचरस्व जगद्धिते ॥ SvayambhuP_8.109 // लोकांश्चापि तथा सर्वान् बोधयित्वा प्रयत्नतः । सर्वेष्वेतेषु तीर्थेषु स्नानदानादिकं सदा ॥ SvayambhuP_8.110 // कारयित्वा महत्पुण्यं जगद्भद्रसुखार्थदं । संबुद्धगुणसत्सौख्यं चारय पोषधं व्रतं ॥ SvayambhuP_8.111 // एतेषां च त्रिरत्नादिदेवानां भजनं सदा । कारयित्वा महोत्साहैर्बोधिमार्गे प्रचारय ॥ SvayambhuP_8.112 // तदैतत्पुण्यभावेन सर्वत्रापि चरच्छुभं । तदा सर्वमहोत्पातं सर्वत्र विलयं व्रजेत् ॥ SvayambhuP_8.113 // तदा ब्रह्ममरेन्द्राद्याः सर्वे लोकाधिपा अपि । सुदृशात्र समालोक्य पालयेयुः सदा मुदा ॥ SvayambhuP_8.114 // तदा संपालिते ऽस्मिंन तैः सवैर्लोकाधिपैः पुनः । सुभिक्षं श्रीशुभोत्साहं प्रवर्त्तयेद्धि सर्वदा ॥ SvayambhuP_8.115 // तदा सर्बे ऽपि लोकाश्च नीरोगाः श्रीगुणाश्रयाः । विरम्य पापमार्गेभ्यः संचरेरन् सदा शुभे ॥ SvayambhuP_8.116 // एवं धृत्वा सदा राजन् महापुण्य प्रभावतः । अन्ते बोधिं समासाद्य संबुद्धपदमाप्नुयुः ॥ SvayambhuP_8.117 // एवं महत्तरं पुण्यं त्रिरत्नभजनाद् भवं । विज्ञायादौ त्रिरत्नानां भजस्व श्रद्धया स्मरन् ॥ SvayambhuP_8.118 // ततः सर्वेषु तीर्थेषु स्नात्वा शुद्धेन्द्रियाशयः । त्रिरत्नं शरणं गत्वा भजस्व पोषधं व्रतं ॥ SvayambhuP_8.119 // ततः सर्वानिमान् देवान् धर्म्मधातुमुखान् सदा । यथाविधि समाराध्य संभजस्व समर्चयन् ॥ SvayambhuP_8.120 // लोकानपि तथा सर्वान् बोधयित्वा प्रयत्नतः । सर्वेष्वेतेषु तीर्थेषु स्नापयित्वा यथाविधिं ॥ SvayambhuP_8.121 // त्रिरत्नशरणे स्थाप्य संबोधिज्ञानसाधनं । भद्श्रीसत्गुणाधारं चारय पोषधं व्रतं ॥ SvayambhuP_8.122 // एतेषामपि देवानां कारयित्वा सदार्चनं । बोधिमार्गे प्रतिष्ठाप्य चारय पालयञ्छुभे ॥ SvayambhuP_8.123 // एवं कृत्वा महत्पुण्यं प्राप्य श्रीसद्गुणाश्रयः । बोधिसत्त्व महासत्त्व महाभिज्ञा भवेद्ध्रुवं ॥ SvayambhuP_8.124 // ततः संबोधिसंभारं पूरयित्वा यथाक्रमं । अर्हन् बोधिं समासाद्य संबुद्धपदमाप्नुयाः ॥ SvayambhuP_8.125 // इति शान्तश्रिया शास्ता समादिष्टं निशम्य सः । नृपस्तथेति विज्ञप्य कर्तुमेवं समैच्छत ॥ SvayambhuP_8.126 // ततः स नृपतिः सर्वान् mantriïassaciväjanÃn / पौरान् महाजनाश्चापि समामन्त्रयैवमादिशत् ॥ SvayambhuP_8.127 // भो मन्त्रिणो जनाः सर्वे ऽमात्याः पौरा महाजनाः । आचार्येन यथादिष्टं तथा चरितुमर्हथ ॥ SvayambhuP_8.128 // अहमपि तथा धृत्वा सर्वदा भद्रकारणं । त्रिरत्नशरणं कृत्वा व्रतं चरितुमुत्सहे ॥ SvayambhuP_8.129 // इत्यादिष्टं नरेन्द्रेण श्रुत्वा ते मन्त्रिणो जनाः । पौरा महाजनाः सर्व तथेति प्रतिशुश्रुवुः ॥ SvayambhuP_8.130 // ततः स नृपतिः सर्वेः सपुरोहितमन्त्रिभिः । अमात्यैःसचिवैः पौरैर्महाजनैः समन्वितः ॥ SvayambhuP_8.131 // सर्वेष्वेतेषु तीर्थेषु स्नात्वा यथाविधि क्रमात् । शुद्धशीलः समाधाय प्राचरत् पोषधं व्रतं ॥ SvayambhuP_8.132 // ततस्स विमलात्मान त्रिरत्नशरणं गताः । धर्मधातुं समाराध्य समभ्यर्च्यभिजन्मुदा ॥ SvayambhuP_8.133 // तथा वायुपुरे वायुदेवतांश्च यथाविधि । अग्निपुरे ऽग्निदेवं च नागपुरे फणेश्वरान् ॥ SvayambhuP_8.134 // वसुपुरे वसुन्धारां सद्धर्म्मश्रीगुणप्रदां । शान्तपुरे महेशानं सम्बरं सगणं क्रमात् ॥ SvayambhuP_8.135 // यथाविधि समभ्यर्च्य श्रद्धया समुपाश्रितः । तथा मञ्जुश्री यश्चैत्यं समभ्यर्च्याभजन् सदा ॥ SvayambhuP_8.136 // tathëÂau वीतरागांश्च श्रीदेवींश्च खगाननां । यथाविधि समाराध्य समभ्यर्च्याभजत् सदा ॥ SvayambhuP_8.137 // तथा सर्वे ऽपि लोकास्ते नृपवृत्तानुचारिणः । स्नात्वा सर्वेषु तीर्थेषु शुद्धशीला समादरात् ॥ SvayambhuP_8.138 // त्रिरत्नशरणं कृत्वा चरन्तः पोषधं व्रतं । धर्म्मधातुमुखान् सर्वान् देवांश्चाभ्यर्च्य प्राभजन् ॥ SvayambhuP_8.139 // तदैतत्पुण्यभावेन सर्वत्र शुभमाचरत् । ततः सर्व महोत्पातं क्रमेण प्रशमं ययौ ॥ SvayambhuP_8.140 // तदा सर्वे ऽपि ते लोका नीरोगाः पुष्टितेन्द्रियाः । महानन्दं सुखं प्राप्य बभूवु धर्म्मलालसाः ॥ SvayambhuP_8.141 // तद् दृष्ट्वा न नृपो राजा प्रत्यक्षं धर्मसत्फलं । अहो सद्धर्ममाहात्म्यमित्युक्त्वा नन्दिताचरत् ॥ SvayambhuP_8.142 // तदा सुवृष्टिरेवात्र न बभूव कथंचन । तद् दृष्ट्वा न नृपश्चासीद् दुर्भिक्षशंकिताशयः ॥ SvayambhuP_8.143 // ततः स करुणाविष्टहृदयः स नृपः पुनः । शान्तश्रियं तमाचार्य नत्वैव प्राह säjali÷ ॥ SvayambhuP_8.144 // आचार्य कृपया ते ऽत्र चरते शुभताधुना । सर्वदापि महोत्पातं संशाम्यत समन्ततः ॥ SvayambhuP_8.145 // सुवृष्टिरेव नाद्यापि प्रवर्त्तते कथंचन । सुवृष्टिकरणोपायं तत् समादेष्टुमर्हति ॥ SvayambhuP_8.146 // इति संप्रार्थितं राज्ञा श्रुत्वाचार्यः स सत्मतिः । नृपतिं तं महासत्त्वं संपश्यन्नेवमब्रवीत् ॥ SvayambhuP_8.147 // साधु राजञ्छृणुष्वात्र सदा सुभिक्षकारणं । सुवृष्टिकरणोपायमुपदेक्ष्यामि सांप्रतं ॥ SvayambhuP_8.148 // लिखित्वा मण्डलं नागराजानां यद्यथाविधि । तत्र नागाधिपान् सर्वानावाह्याराधयेवहि ॥ SvayambhuP_8.149 // तदत्र त्वं महावीरा भवस्वात्तरः साधकः । यथा मायोपदिष्टानि तथा सर्वाणि साधय ॥ SvayambhuP_8.150 // इत्याचार्य समादिष्टं श्रुत्वा स नृपतिर्मुदा । तथेति प्रतिविज्ञप्य तथा भवितुमैच्छत ॥ SvayambhuP_8.151 // ततः स वज्रधृग् वारा नागपुरं यथाविधि । लिखित्वा मण्डलं रम्यं प्रतिष्ठाप्य समार्च्चयत् ॥ SvayambhuP_8.152 // तत्र नागाधिपान् सर्वानाचार्यः स यथाक्रमं । समाराध्य समावाह्य पूजयितुं समालभत् ॥ SvayambhuP_8.153 // तत्र नागाधिपाः सर्वे समागत्य यथाक्रमं । स्वस्वासनं समाश्रित्य संतस्थिरे प्रसादिताः ॥ SvayambhuP_8.154 // कर्कोटको 'hirìeka एव न लज्जयागतः । तत्समीक्ष्य स शान्तश्रीर्महाचार्या महर्द्धिमान् ॥ SvayambhuP_8.155 // नृपतिं तं महावीरं महासत्त्वं महर्द्धिकं । महाभिज्ञं समालोक्य समामन्त्रयैवमादिशत् ॥ SvayambhuP_8.156 // राजन् नागाधिपाः सर्वे समागता इहाधुना । एक कर्क्कोटको नागराज एवेह नागतः ॥ SvayambhuP_8.157 // विरूपो ऽहं कथं नागराज महासभासने । गत्वा तिष्ठेयमित्येवं ध्यात्वा नायाति लज्जया ॥ SvayambhuP_8.158 // अतस्तं सहसा राजन् गत्वा तत्र महाह्रदे । कर्क्कोटकं तमामन्त्रय संप्रार्थ्येह समानय ॥ SvayambhuP_8.159 // यदि संप्रार्थ्यमानापि नागछेदिह सो ऽहिरा/ तदा बलेन धृत्वापि सर्वथा तं समानय ॥ SvayambhuP_8.160 // इत्याचार्य समादिष्टं शृत्वा स नृपतिः सुधीः । शान्तश्रियं तमाचार्य पश्यन्नेवं न्यवेदयत् ॥ SvayambhuP_8.161 // आचार्य कथमको ऽहं tatrÃgìhamahÃhrade / गत्वा बलेन नागेन्द्रं धृत्वा नेतुं प्रशक्नुयां ॥ SvayambhuP_8.162 // इति निवेद्य तं राज्ञा श्रुत्वाचार्यः स मन्त्रवित् । नृपतिं तं महावीरं सम्पश्यन्नेवमब्रवीत् ॥ SvayambhuP_8.163 // हरिदश्वं समारुह्य पुष्पमत्मन्त्रशोधितं । धृत्वा ब्रज प्रशक्नोषि मम मन्त्रानुभावतः ॥ SvayambhuP_8.164 // दुर्वाकुण्डमिदं पुष्पं तत्रादौ क्षिप मां स्मरन् । भ्रमन् यत्र चरेन् पुष्पं तत् यथानुसरन् बज ॥ SvayambhuP_8.165 // इत्युपदेश्य दुवीकं कुण्डं मन्त्राभिशोधितं । पुष्पं दत्वा नरेन्द्राय पुनरेवमुपादिशत् ॥ SvayambhuP_8.166 // गत्वैवं नृपते तत्र नागपुरे समेत्य तं । कर्कोटकं समामन्त्रय मद्गिरैवं निवेदय ॥ SvayambhuP_8.167 // भो कर्क्कोटक नागेन्द्र यदर्थेदमिहाव्रज । तद्भवानपि जानीयात् तथापि वक्ष्यते मया ॥ SvayambhuP_8.168 // गोशृङ्गे महाचार्यः शान्तश्री र्वज्रभृत् कृती । दुर्भिक्षशमनं कर्त्तुं सुवृष्टिचारणे सदा ॥ SvayambhuP_8.169 // तत्र नागपुरे सर्वान् नागाधिपान् यथाविधि । समाराध्य समावाह्य पूजयितुं समारभत् ॥ SvayambhuP_8.170 // सर्वे नागाधिपास्तत्र वरुणाद्याः समागताः । त्वमेव नागतः कस्मात् सहसा गन्तुमर्हति ॥ SvayambhuP_8.171 // एवं संप्रार्थ्यमानो ऽपि नागछेत् सो 'hirì यदि । वलेनापि समाकृष्य सहसा नीयतां त्वया ॥ SvayambhuP_8.172 // इति शान्तश्रिया शास्ता समादिश्य समादरात् । प्रेषितो ऽहं तदर्थेत्र तत् समगन्तुमर्हति ॥ SvayambhuP_8.173 // इत्यादिश्य स आचार्यः पुष्पं मन्त्राभिशोधितं । दत्वा तं नृपतिं वीरं प्रेषयत् तत्र सत्वरं ॥ SvayambhuP_8.174 // इत्याचार्य समादिष्टं निशम्य स महामतिः । दुर्वामुण्डं समादाय तथेत्युक्त्वा ततो ऽचरत् ॥ SvayambhuP_8.175 // ततः स नृपतिर्वीरः शास्तु राज्ञां शिरावहन् । हरिदश्वं समारुह्य संचरन्स्तद् हदं ययौ ॥ SvayambhuP_8.176 // तत्र तीरं समासाद्य पश्यं नृपः स तं हदं । नत्वाचार्यमनुस्मृत्वा दुर्व्वाकुण्डं जले ऽक्षिपत् ॥ SvayambhuP_8.177 // तन्प्रक्षिप्तं जले 'gìhe भ्रमन् नागपुरे ऽचरत् । राजाप्यश्वं समारुह्य तत्पुष्पानुसरन् ययौ ॥ SvayambhuP_8.178 // एवं नागपुरे गत्वा नृपतिः स विलोकयन् । कर्कोटक महीन्द्रं तं सहसा समुपाचरत् ॥ SvayambhuP_8.179 // तत्र समेत्य स वीरस्तं कर्कोटकमहीश्वरं । यथाचार्याय संदिप्टं तथा सर्वं न्यवेदयत् ॥ SvayambhuP_8.180 // तत् सन्निवेदितं सर्व श्रुत्वा नागाधिपापि सः । किञ्चिदप्युत्तरं नैव ददौ तस्मै महीभुजे ॥ SvayambhuP_8.181 // ततः स नृपतिश्चैवं निवेद्य तं महीश्वरं । संपश्यन् समुपामन्त्रय प्रार्थयदमादरात् ॥ SvayambhuP_8.182 // नागेन्द्रो ऽत्र प्रसीद त्वं शास्तुराज्ञां शिरोवहं । त्वदामन्त्र न एवाहं प्रागतस्तत् समाव्रज ॥ SvayambhuP_8.183 // इति संप्रार्थ्यमानो ऽपि राजा स भुजगाधिपः । किञ्चित्प्राप्युत्तरं नैव ददौ तस्मै महीभुजे ॥ SvayambhuP_8.184 // ततो ऽसौ नृपतिवीरः शास्त्रादिष्टं यथा तथा । सर्व निवेद्य तस्याग्रे punarevamabhëata // SvayambhuP_8.185 // नागेन्द्र नापराधं मे यत्त्वया न श्रुतं वचः । तन्मे शास्त्रा यथादिष्टं तथा नूनं चरेय हि ॥ SvayambhuP_8.186 // इत्युक्तेपि नरेन्द्रेण कर्कोटको हि यो ऽपि सः । किञ्चिदप्युत्तरं नैव ददौ राज्ञे महीभृते ॥ SvayambhuP_8.187 // ततः स नृपतिवीरः शास्तुराज्ञां शिरोवहन् । धृत्वा तमहिमाकृष्य गुरुत्मानिव प्राचरत् ॥ SvayambhuP_8.188 // ततो हयात् समानीताः गुणकामदेवेन सः । आनीते तेन मार्गेण वशिकाचल उच्यते ॥ SvayambhuP_8.189 // एवं धृत्वा समाकृष्य स वीरस्तं महीश्वरं । सहसा नागपुरे नीत्वा शास्तुरग्रे समाचरत् ॥ SvayambhuP_8.190 // आचार्य भवदादेशात् तथा कर्क्कोटको ऽहिरा/ धृत्वाकृष्य मयानीतस्तं समीक्ष्य प्रसीदतु ॥ SvayambhuP_8.191 // इति निवेदितं राज्ञा श्रुत्वाचार्यः समादितः । नृपतिं तं महावीरं सम्पश्यन्नेवमादिशत् ॥ SvayambhuP_8.192 // साधु राजन् महावीर यदानीतस्त्वयाहिरात् । तदेनमासने नीत्वा संस्थापय यथाक्रमं ॥ SvayambhuP_8.193 // इत्याचार्य समादिष्टं श्रुत्वा स नृपतिस्तथा । नागराजं तमामन्त्रय स्वासने संन्यवेशयत् ॥ SvayambhuP_8.194 // तं दृष्ट्वा स्वासनासीनांमाचार्यः स यथाविधिं । नागेन्द्रान् स्तान् समावाह्य समाराध्य समार्चयत् ॥ SvayambhuP_8.195 // ततः स व्रजधृकाज्ञ आचार्यः स महीपतिः । सर्वान् नागाधिपान् स्तुत्वा प्रार्थयुच्चैवमादरात् ॥ SvayambhuP_8.196 // भो भवन्तो महानागराजाः सर्वे मयाग्रतः । समाराध्य समावाह्य यथाविधि समर्चिताः ॥ SvayambhuP_8.197 // तन्मे सदा प्रसीदन्तु दातुमर्हन्ति vächitaæ । सर्वलोक हितार्थेव आराध्ययामि नान्यथा ॥ SvayambhuP_8.198 // यदत्र पापसंचाराद् दुर्भिक्षं वर्त्तते ऽधुना । तेन सर्वे ऽपि दुःखार्त्ता लोकश्चरन्ति पातकं ॥ SvayambhuP_8.199 // तद्दुर्भिक्षाभिशान्त्यर्थ सुभिक्षकारणं सदा । सुवृष्टिचरणोपायं करोमीदं जगद्धिते ॥ SvayambhuP_8.200 // ते भवन्तो ऽत्र सर्वे ऽपि सर्वसत्त्वाभिरक्षणे । चारयितुं समर्हन्ति सुवृष्टिमत्र सर्वदा ॥ SvayambhuP_8.201 // इति संप्रार्थितं तेन शान्तश्रिया निशम्यत । सर्वे नागाधिपास्तस्य तथेति प्रतिशुश्रुवुः ॥ SvayambhuP_8.202 // तैस्तथेति प्रतिज्ञातं नागराजैर्निशम्य सः । शान्तश्री नागराजान् स्तान् प्रार्थयदेवमादरात् ॥ SvayambhuP_8.203 // भवन्तो मे प्रसीदन्तु यदहं प्रार्थये पुनः । सर्वसत्त्वहिते दातुं तदप्यर्हन्ति vächitaæ ॥ SvayambhuP_8.204 // इति संप्रार्थिते तेन शान्तश्रिया निशम्यते । सर्व्वनागाधिपा तस्मै तथेति प्रतिशुश्रुवुः ॥ SvayambhuP_8.205 // सर्वे नागाधिपैस्तैः सम्प्रतिज्ञातं निश्म्य सः । आचार्यस्तानहीन्द्रांश्च प्रार्थयेदेवमादरात् ॥ SvayambhuP_8.206 // भवन्तः श्रूयतां वाक्यं यत् मया प्रार्थ्यते पुनः । तद्भवद्भिः प्रतिज्ञातं संधातव्यं तथा सदा ॥ SvayambhuP_8.207 // यदात्र पापसंचाराद् दुर्वष्टिश्च भवेद् ध्रुवं । तदा सुवृष्टिसंसिद्धिर्साधनं तत् प्रनीयतां ॥ SvayambhuP_8.208 // तद्यथा भवतां पट्टे लिखित्वा मण्डलं शुभं । यथाविधि प्रतिष्ठाप्य संस्थापितुं समुत्सहे ॥ SvayambhuP_8.209 // दुर्वृष्टिः स्याद्यदाप्यत्र तदेवं पट्टमण्डलं । प्रसार्य विधिनाराध्य समावाह्य समर्चयत् ॥ SvayambhuP_8.210 // एवं प्रसार्य पट्टेस्मिन् संपूजिते यथाविधि । सुवृष्टिरत्र युष्माभिः संभर्त्तव्या जगद्धिते ॥ SvayambhuP_8.211 // इति संप्रार्थिते तेन शान्तश्रिया निशम्यते । सर्वनागाधिपास्तस्मै तथेति प्रतिशुश्रुवुः ॥ SvayambhuP_8.212 // ततः स मन्त्रवित् प्राज्ञः सर्वनागाधिपाज्ञया । लिखित्वा मण्डलं पट्टे प्रतिष्ठाप्य यथाविधि ॥ SvayambhuP_8.213 // पश्चात् काले ऽत्र दुर्वृष्टिवृत्ते सुवृष्टिसाधने । नागपुरे ऽत्र संस्थाप्य निर्दग्ध संप्रगोपितं ॥ SvayambhuP_8.214 // ततो वज्री स आचार्यः सर्वान् स्तान् भुजगाधिपान् । संप्रार्थ्य विनयं कृत्वा विससर्ज्ज विनोदयन् ॥ SvayambhuP_8.215 // ततः सर्वे ऽपि ते नागराजाः स्वस्वालयं गताः । मेघमालां समुत्थाप्य सर्वत्र समवर्षयन् ॥ SvayambhuP_8.216 // तदा सुवृष्टिसंचाराद् दुर्भिक्षं विलयं ययौ । सुभिक्षमंगलोत्साहं प्रावर्त्तत समन्ततः ॥ SvayambhuP_8.217 // तदा सर्वे ऽपि लोकास्ते महानन्दप्रमोदितः । त्रिरत्नभजनं कृत्वा प्राचरन्त सदा शुभे ॥ SvayambhuP_8.218 // ततः स नृपति राजा दृष्टसत्यः प्रसादितः । शान्तिश्रियं तमाचार्यं समभ्यर्च्य यथाविधि ॥ SvayambhuP_8.219 // natvëÂÃÇgai÷ प्रसन्नात्मा कृत्वा प्रदक्षिणानि च । k­täjalipuÂa÷ पश्यन् प्रार्थयच्चैवमादरात् ॥ SvayambhuP_8.220 // भो भगवन् महाचार्य भवद्धर्म्मानुभावतः । सर्वोत्पातं शमीभूत सुवृष्टिः संप्रवर्त्तते ॥ SvayambhuP_8.221 // तदत्र सर्वदा नूनं निरुत्पातं समन्ततः । धर्मश्रीमंगलोत्साहं भवदेव निरन्तरं ॥ SvayambhuP_8.222 // एवं सदा कृपा दृष्टया संपश्यन् विषये मम । निरुत्पातं शुभोत्साहं कर्तुमर्हति सर्वथा ॥ SvayambhuP_8.223 // साम्प्रतं सफलं जन्म संसारजीवितं च मे । यल्लोकाश्च सुखीभूताः संचरन्त सदा शुभे ॥ SvayambhuP_8.224 // तदहं साम्प्रतं शास्तर्भवदाज्ञां शिरावहन् । स्वराज्याश्रममाश्रित्य चरेयं पालयञ्जगत् ॥ SvayambhuP_8.225 // तन्मेनुग्रहमाधाय कृपया संप्रसादितः । संबोधिसाधने चित्तं स स्थितिं कर्त्तुमर्हति ॥ SvayambhuP_8.226 // इति विज्ञप्य भूपालस्त स्य शास्तुः पदाम्बुजे । नत्वानुज्ञां समासाद्य महोत्साहैः पुरं ययौ ॥ SvayambhuP_8.227 // तत्र स नृप आश्रित्य समन्त्रि सचिवो मुदा । बोधिचर्याव्रतं धृत्वा तस्थौ कुर्वन् सदा शुभं ॥ SvayambhuP_8.228 // इति स्वयम्भू चैत्याश्रमनामसाधनसुवृष्टिचारणो nÃmëÂamo ऽध्यायः । नवम अध्यायः श्रीमहाचार्य शान्तिकरगुणसंसिद्धिमहात्म्यानुभाव प्रकथनप्रवर्तनो नाम अथ मैत्रेय आलोक्य समुत्थाय k­täjali÷ / भगवन्तं तमानम्य प्रार्थयच्चैवमादरात् ॥ SvayambhuP_9.1 // कदा शान्तिकरं नाम तस्याभवत् कथं पुनः । तद्धेतुं श्रोतुमिच्छामि समुपादेष्टुमर्हति ॥ SvayambhuP_9.2 // इति संप्रार्थिते तेन मैत्रेयेण स सर्ववित् । भगवास्तं महासत्त्वं सम्पश्यन्नेवमादिशत् ॥ SvayambhuP_9.3 // शृणु मैत्रेय वक्ष्यामि शान्तश्रियां महद्गुणं । सद्धर्म्मसाधनोत्साहं भद्रश्रीसद्गुर्णार्थदं ॥ SvayambhuP_9.4 // यो ऽसौ राजा महासत्त्वः सधर्म्मगुणलालसः । त्यक्त्वा कामसुखं राज्यं तीर्थयात्रामुपाचरत् ॥ SvayambhuP_9.5 // स सर्वेष्वपि तीर्थेषु स्नात्वा दानं विधाय च । त्रिसमाधिसमाचारः संचर पोषधं व्रतं ॥ SvayambhuP_9.6 // एवं सर्वेषु पीठेषु भ्रमन् सद्धर्म्ममानसः । योगचर्याव्रतं धृत्वा प्रचचार समाहितः ॥ SvayambhuP_9.7 // पुण्यक्षेत्रेषु सर्वेषु भ्रमन्नैवमिहागताः । दृष्ट्वैमं मण्डलं रम्ये विस्मितं समुपाययौ ॥ SvayambhuP_9.8 // अत्रैमं दूरतो दृष्ट्वा धर्म्मधातुं जिनालयं । mudëÂÃÇgai÷ प्रणत्वाशुः संद्रष्टुं समुपाययौ ॥ SvayambhuP_9.9 // समेत्य संमहासत्त्वा ज्योतीरूपं जिनालयं । धर्म्मधातुमिमं दृष्ट्वा प्रणत्वा समुपाश्रयत् ॥ SvayambhuP_9.10 // ततः समुदितो राजा नेपाले ऽत्र मनोरमे । सर्वत्रापि च संद्रष्टुं प्रचचार विलोकयन् ॥ SvayambhuP_9.11 // तेषु सर्वेषु तीर्थेषु स्नात्वा दत्वा यथेप्सितं । यथाविधि समाधाय व्रतं चर समाहितः ॥ SvayambhuP_9.12 // ततोष्टौ वीतरागांश्च दृष्ट्वा स संप्रमोदितः । यथाविधि समाराध्य समभ्यर्च्य सदाभजन् ॥ SvayambhuP_9.13 // ततश्चासौ महादेवी खगाननां महेश्वरीं । यथाविधि समाराध्य समभ्यर्च्याभजन्मुदा ॥ SvayambhuP_9.14 // ततो मञ्जुश्रियश्चैत्यं समीक्ष्य स प्रमोदितः । यथाविधि समभ्यर्च्य प्राभजत् समुपस्थितः ॥ SvayambhuP_9.15 // ततः श्चैतत्महत्पुण्यैः शान्तिश्रीशुभितेन्द्रियः । प्रवज्या संवरं धृत्वा ब्रह्मचारी बभूव सः ॥ SvayambhuP_9.16 // यत्तस्य सुप्रशान्तश्रीशोभितानीन्द्रियानि ष / तं ननाम प्रसिद्धं च शान्तश्रीरित्यभूद्यतः ॥ SvayambhuP_9.17 // ततो ऽसौ सत्मतिर्विज्ञो बोधिसत्त्वो जगद्धिते । वज्रचर्याव्रतं गृहय प्रचचार समाहितः ॥ SvayambhuP_9.18 // ततश्च शिलयाछाद्य धर्म्मधातुंमिमं जिनं । इष्टिकाभिर्महत्स्तूपं विधाय समगोपयत् ॥ SvayambhuP_9.19 // ततः पञ्चपुरेष्वत्र स्थापिता पञ्च देवताः । मञ्जुश्रीयामिदं चैत्यमनेन च महत्कृतं ॥ SvayambhuP_9.20 // एवं कृत्वात्र कार्याणि सर्वाणि स महामतिः । बोधिसत्त्वा महाभिज्ञः प्रचचार जगद्धिते ॥ SvayambhuP_9.21 // ततश्चात्र महत्पातं शमीकृत्य समंततः । भद्रश्रीमङ्गलोत्साहं न शान्तश्रीःस्सदा व्यधात् ॥ SvayambhuP_9.22 // ततश्चासौ महाभिज्ञो दुर्वृष्टि परिवर्त्तते । नागराजान् समाराध्य सुवृष्टि समचारयत् ॥ SvayambhuP_9.23 // एवं स त्रिगुणाभिज्ञां महोत्पात प्रशान्तिकृत् । शुभंकर सदा तेन शान्तिकरे इति स्मृतः ॥ SvayambhuP_9.24 // ईदृग्मन्त्री महाभिज्ञो वज्राचार्या महामतिः । समृद्धिसिद्धिसंपन्ना न भूता न भविष्यति ॥ SvayambhuP_9.25 // एवं विधाय सर्वत्र निरुत्पातं शुभोत्सवं । बोधिसत्त्व स शान्तश्रीस्त्रैलोक्यमहितोभवत् ॥ SvayambhuP_9.26 // एवमस्य महत्पुण्यं भद्रश्रीगुणसाधनं । विज्ञाय शरणं गत्वा सवितव्यं शुभार्थिभिः ॥ SvayambhuP_9.27 // यद्यस्य शरणं गत्वा श्रद्धया समुपाश्रिताः । यथाविधि समाराध्य भजेयुः सर्वदा मुदा ॥ SvayambhuP_9.28 // ते सर्वे विमलत्मानो निःक्लेशा विजितेन्द्रियाः । भद्रश्रीगुणसंपत्तिं सर्द्धिसिद्धिं समाययुः ॥ SvayambhuP_9.29 // ये च तस्य सदा स्मृत्वा ध्यात्वापि च समाहिताः । नामापि च समुच्चार्य भजेयुः श्रद्धया सदा ॥ SvayambhuP_9.30 // ते ऽपि सर्वे vikalmëÃ÷ परिशुद्धत्रिमण्डलाः । तद्गुणश्रीसमापन्ना भवेयु बोधिचारिणः ॥ SvayambhuP_9.31 // इत्येवं तत्महत्पुण्यं विज्ञाय तद्गुणार्थिनः । तस्यैव शरणं गत्वा भजन्तु ते सदा मुदा ॥ SvayambhuP_9.32 // इत्यादिष्टं मुनीन्द्रेण सर्वे ऽपि ते सभाश्रिताः । लोकास्तथेति विज्ञप्य प्राभ्यनन्दन् प्रबोधिताः ॥ SvayambhuP_9.33 // एवमसौ महासत्त्वो भद्रश्रीसद्गुणार्थभृत् ॥ सर्वसत्त्वहितं कृत्वा संतस्थे सुचिरं तथा ॥ SvayambhuP_9.34 // ततः काले गते राजा वृद्धोभिजीर्ण्णितेन्द्रियः । निःक्लेशो विरताभागो ध्यात्वैव समचिन्तयत् ॥ SvayambhuP_9.35 // अहं वृद्धोतिजीर्ण्णाङ्गः स्थास्याम्येवं कियाच्चरं । अवश्यं दैवयोगेण यास्यामि मरणं ध्रुवं ॥ SvayambhuP_9.36 // तदत्राहं स्वपुत्राय यूने लोकानुपालने । साभिषेकमिदं राज्यं दातुमर्हामि साम्प्रतं ॥ SvayambhuP_9.37 // इति ध्यात्वा स भूपालो नरेन्द्रदेवमात्मजं । अभिषिंच्य नृपं कृत्वा बोधयन्नेवमंन्वशात् ॥ SvayambhuP_9.38 // राजन् पुत्र समाधाय धर्मनीत्या समाचरन् । त्रिरत्नभजनं कृत्वा संचरस्व सदा शुभे ॥ SvayambhuP_9.39 // अद्यारभ्यासि सर्वेषां लोकानामधिपः प्रभुः । सर्वधर्मानुशास्ता च सर्वसत्त्वहितार्थभृत् ॥ SvayambhuP_9.40 // तदत्र सकलान् लोकान् धर्मनीत्यानुपालयन् । त्रिरत्नभजनं कृत्वा संचरंस्व सदा शुभे ॥ SvayambhuP_9.41 // इत्यनुशास्य तन्पुत्रं पिता स भवनिस्पृहः । सर्वपरिग्रहान्स्त्यक्त्वा वनप्रस्थसमाश्रयन् ॥ SvayambhuP_9.42 // तत्रस्थासौ महाभिज्ञः परिशुद्धित्रिमण्डलः । समाधिनिहितः स्वान्तः ससंचरे बह्मसंबरं ॥ SvayambhuP_9.43 // ततः काले गते मृत्युसमये स समाहितः । त्रिरत्नं स स्मरंस्त्यक्त्वा देहं ययौ सुखावतीं ॥ SvayambhuP_9.44 // ततः स नृपती राजा नरेन्द्रदेव इन्द्रवत् । संबोधयन् प्रयत्नेन सर्वान् लोकानपालयत् ॥ SvayambhuP_9.45 // सो ऽपि राजा विशुद्धात्मा सद्धर्म्मगुणलालसः । शान्तिकरं तमाचार्य समेत्य शरणं ययौ ॥ SvayambhuP_9.46 // तत्र स समुपाश्रित्य शास्तुराज्ञां शिरोवहन् । त्रिरत्नभजनं कृत्वा प्राचरत् सर्वदा शुभे ॥ SvayambhuP_9.47 // सदा सर्वेषु तीर्थेषु स्नानं कृत्वा यथाविधि । पित्रेभ्यः प्रददौ पिण्डंमर्थिभ्यो ऽपि यथेप्सितं ॥ SvayambhuP_9.48 // tathëÂau वीतरागांश्च क्षत्रलोकाधिपामपि । यथाविधि समाराध्य समार्चयत् स पर्वसुः ॥ SvayambhuP_9.49 // तथा च श्रीमहादेवीं खगाननां यथाविधि । समाराध्य समभ्यर्च्य महोत्साहैर्मुदाभजत् ॥ SvayambhuP_9.50 // तथा मञ्जुश्रीयश्चैत्ये पृच्छाग्रेस्मिन्नुपाश्रयत् । यथाविधि समाराध्य समभ्यर्च्याभजत् सदा ॥ SvayambhuP_9.51 // तथा वायुपुरे वायुदेवताः सगणा अपि । यथाविधि समाराध्य समभ्यर्च्याभजत् सदा ॥ SvayambhuP_9.52 // तथा वह्निपुरे वह्निदेवताः सगणा अपि । यथाविधि समाराध्य समभ्यर्च्याभजत् सदा ॥ SvayambhuP_9.53 // तथा नागपुरे नागदेवताः सगणा अपि । यथाविधि समाराध्य समभ्यर्च्याभजत् सदा ॥ SvayambhuP_9.54 // तथा वसुपुरे देवीं वसुधारां समण्डलाम् । यथाविधि समाराध्य समभ्यर्च्या सदाभजत् ॥ SvayambhuP_9.55 // तथा शान्तिपुरे श्रीमत्सम्बरं सगणं जिनं । यथाविधि समाराध्य समभ्यर्च्या सदाभजत् ॥ SvayambhuP_9.56 // तथा तस्य धर्मधातोः स नरेन्द्रः समुपाश्रितः । यथाविधि समाराध्य प्राभजन् सर्वदार्चयन् ॥ SvayambhuP_9.57 // एवं स नृपती राजा सद्धर्मगुणलालसः । त्रिरत्नभजनं कृत्वा संप्राचरत् सदा शुभे ॥ SvayambhuP_9.58 // एवं स नृप एतेषु तीर्थयात्रादिकर्मसु । बोधयित्वा प्रयत्नेन सर्वान् लोकान् यया जयत् ॥ SvayambhuP_9.59 // तथा सर्वे ऽपि ते लोका धृत्वा नृपानुशासनं । एतेषु तीर्थयात्रादिकर्मसु संप्रचेरिरे ॥ SvayambhuP_9.60 // tathëÂau वीतरागांश्च देवीं खगाननामपि । पञ्चैता देवताश्चापि चैत्यं मञ्जुश्रियो ऽपि च ॥ SvayambhuP_9.61 // जगदीशं जगन्नाथं धर्मधातुं जिनालयं । यथाविधि समभ्यर्च्य प्राभजन्त सदा मुदा ॥ SvayambhuP_9.62 // एतद्धर्मानुभावेन सर्वदात्र सुमङ्गलं । निरुत्पातं महोत्साहं प्रावर्त्तत समन्ततः ॥ SvayambhuP_9.63 // एवं स नृपती राजा नरेन्द्र देव आत्मनः । बोधिचर्याः व्रतं धृत्वा संप्रचर जगद्धिते ॥ SvayambhuP_9.64 // परानपि तथा सर्वान् लोकान् यत्नेन बोधयन् । बोधिमार्गे समायुज्य प्राचारयज्जगद्धिते ॥ SvayambhuP_9.65 // एवं स इन्द्रवद् राज बोधिसत्त्वा जगत्प्रभुः । सर्वसत्त्वहितं कृत्वा तस्थौ चिरं शुभे रमन् ॥ SvayambhuP_9.66 // ततः श्रीमान् स आचार्यः शान्तिकरो महर्द्धिकः । कृतकृत्यः प्रवृद्धो ऽपि निर्वातुं नाभिवांछति ॥ SvayambhuP_9.67 // सर्वसत्त्वहिताकांक्षी शान्तिपुराग्रताधसि । ध्यानागारे महोद्दारे याजनैक प्रमाणिके ॥ SvayambhuP_9.68 // आरोप्य श्रीमहोज्वाले चिन्तामणि महाध्वजं । स प्राज्ञः स महासत्त्वो बोधिसत्त्वा जिनात्मजः ॥ SvayambhuP_9.69 // समाधिधारणीविद्यायोगध्यानसमाहितः । सम्बोधिप्रणिधिं धृत्वा तस्थौ निश्चरमानसः ॥ SvayambhuP_9.70 // यदा सद्धर्म्महीणे ऽत्र लोकपंच कषायिते । तदोत्थाय समाधेः स सद्धर्म्म देशयिष्यति ॥ SvayambhuP_9.71 // यदा यदात्र सत्मित्रः शास्त्रा विद्याधिपा न हि । तदा तदा न सन्मित्रः शास्त्राविद्याधिपोभवन् ॥ SvayambhuP_9.72 // सर्वान्लोकान् प्रयत्नेन निवार्य पापमार्गतः । बोधिमार्गे प्रतिष्ठाप्य चारयिष्यति सद्धर्मे ॥ SvayambhuP_9.73 // एवं ध्यात्वा स आचार्यः शान्तिकरः समाधिभृत् । सर्वसत्त्वहितार्थेन तस्थौ योगसमाहितः ॥ SvayambhuP_9.74 // एवं स त्रिगुणाचार्यः सर्वसत्त्वहितार्थभृत् । बोधिसत्त्वमहाभिज्ञ तिष्ठ तत्र जगद्धित ॥ SvayambhuP_9.75 // ये तस्य शरणं गत्वा स्मृत्वा ध्यात्वा समादरात् । नामापि च समुच्चार्यं भजन्ति श्रद्धया सदा ॥ SvayambhuP_9.76 // ते ऽपि सर्वे महाभिज्ञा बोधिसत्त्वा विचक्षणाः । भद्रश्रीगुणसंपन्ना भविष्यन्ति सदा भवे ॥ SvayambhuP_9.77 // ततस्ते विमलात्मानश्चतुर्ब्रह्मविहारिणः । बोधिचर्याव्रतं धृत्वा चरिष्यन्ति जगद्धिते ॥ SvayambhuP_9.78 // ततस्ते बोधिसंभारं पूरयित्वा यथाक्रमं । अर्हन्तो बोधिमासाद्य प्राप्स्यन्ति सौगतं पदं ॥ SvayambhuP_9.79 // ये च तद्गुणमाहात्म्यं शृण्वन्ति श्रद्धया मुदा । ते ऽपि तद्गुण संपत्ति संसिद्धिं समवाप्नुयुः ॥ SvayambhuP_9.80 // इति विज्ञाय vächanti यस्तस्य गुणसंपद । ते सद्गुणमाहात्म्यं श्रोतुमर्हति सादरं ॥ SvayambhuP_9.81 // इत्यादिष्टं मुणीन्द्रेन श्रुत्वा सर्वसभाश्रिताः । लोकास्तथेति संश्रुत्य प्राभ्यनन्दन् प्रबोधिताः ॥ SvayambhuP_9.82 // इति श्रीमहाचार्यशान्तिकरगुणसंसिद्धिमाहात्म्यानुभावप्रकथनप्रवृत्तो नामाध्याय नवमः । दशम अध्यायः श्री dharmmadhÃtusvayambhÆtpattidharmmamÃhÃtmyasubhëitasÆtraæ नाम अथासौ भगवान् भूयो मैत्रेयं तं महामतिं । समालोक्य सभां चापि समामन्त्र्यैवमादिशत् ॥ SvayambhuP_10.1 // शृणु मैत्रेय वक्ष्यामि मञ्जुश्रियो जगद्गुरोः । सद्धर्मगुणमाहात्म्यं संबोधिज्ञानदायकं ॥ SvayambhuP_10.2 // यदियं भिक्षुणी cƬà सुशीला ब्रह्मचारिणी । इदं मञ्जुश्रियं श्चैत्यं श्रद्धया समुपाश्रिता ॥ SvayambhuP_10.3 // शुद्धोत्पलस्रजो नित्यं समभ्यर्च्य यथाविधि । स्मृत्वा ध्यात्वा समाराध्य सभक्त्या श्रद्धया सदा ॥ SvayambhuP_10.4 // आद्यां चले चुले वन्दे स्वाहेति नवमाक्षरं । धारणी परमाविद्यां पठन्ती भजने सदा ॥ SvayambhuP_10.5 // एतन्पुण्यानुभावेन चूण्डेयं भिक्षुणी सती । पञ्चाभिज्ञावती वर्षैर्द्वादशभिर्भवेद् ध्रुवं ॥ SvayambhuP_10.6 // ततश्चेयं महाभिज्ञा श्रीसमृद्धिगुणाश्रया । सर्वसत्त्वहितं कृत्वा प्रचरेद् बोधिसंवरं ॥ SvayambhuP_10.7 // ततो ऽर्हन्ती महाप्राज्ञा परिशुद्धत्रिमण्डला । त्रिविधां बोधिमासाद्य संबुद्धपदमाप्स्यति ॥ SvayambhuP_10.8 // एवमन्येपि लोकाश्च चैत्यमञ्जुश्रियो त्रये । पठन्ती धारणीमेनां भजन्ति श्रद्धया सदा ॥ SvayambhuP_10.9 // ते ऽपि सर्वे vikalmëÃ÷ परिशुद्धत्रिमण्डलाः । भद्रश्रीसद्गुणाधारा बोधिसत्त्वा जितेन्द्रियाः ॥ SvayambhuP_10.10 // पञ्चाभिज्ञपदप्राप्ताश्चतुर्ब्रह्मविहारिणः । सर्वसत्त्वहिताधारा चरेयुर्बोधिसम्बरं ॥ SvayambhuP_10.11 // ततस्ते बोधिसंभारं पूरयित्वा यथाक्रमं । जित्वा मारगणान् सर्वान् निःक्लेशा विमलेन्द्रियाः ॥ SvayambhuP_10.12 // अर्हन्तो ऽपि महाभिज्ञाः संबोधिसाधनारताः । त्रिविधां बोधिमासाद्य संबुद्धपदमाप्नुयुः ॥ SvayambhuP_10.13 // यूयमपिति मत्वात्र चैत्यमञ्जुश्रियस्तथा । पठन्तो धारणीमेनां भजध्वं बोधिमानसाः ॥ SvayambhuP_10.14 // एतत्पुण्याभिलिप्ता हि परिशुद्धत्रिमण्डलाः । यूयमपि तथा सर्वे भवेत सुगतात्मजाः ॥ SvayambhuP_10.15 // बोधिसत्त्वा भद्रश्रीसद्गुणाश्रयाः । महाभिज्ञा जगन्नाथा भवेत भद्रचारिणः ॥ SvayambhuP_10.16 // ततः संबोधिसंभारं पूरयित्वा यथाक्रमं । जित्वा मारगणान् सर्वाश्चतुर्ब्रह्मविहारिणः ॥ SvayambhuP_10.17 // अर्हन्तस्त्रिविधां बोधिं प्राप्य बुद्धा भविष्यथ । इति सत्यं परिज्ञाय यदि संबोधिमिच्छथ ॥ SvayambhuP_10.18 // अस्मिन् मञ्जुश्रियश्चैत्यं भजध्वं सर्वदा मुदा । इत्यादिष्टं मुनीन्द्रेण निशम्य ते ससांधिकाः ॥ SvayambhuP_10.19 // सर्वलोकास्तथेत्युक्त्वा प्राभ्यनन्दत् प्रबोधिताः । ततः सर्वे ऽपि ते लोका ब्रह्माशक्रादयो ऽमराः ॥ SvayambhuP_10.20 // सर्वे लोकाधिपाश्चापि सार्द्धं परिजनैर्मुदा । भगवन्तं मुनीन्द्रं तं ससंघ संप्रसादिताः ॥ SvayambhuP_10.21 // नत्वा प्रदक्षिणी कृत्वा स्वस्वालयं मुदा ययुः । सर्वे मर्त्या नृपाद्याश्च समन्त्रिजनपौरिकाः ॥ SvayambhuP_10.22 // ससांधिकं मुनीन्द्रं तं नत्वा स्वस्वालयं ययुः । हारीति यक्षिणीशापि सात्मजा बौद्धरक्षणी ॥ SvayambhuP_10.23 // त्रिरत्नभजनं कृत्वा धर्मधातोरूपाश्रयत् । ततः स भगवांश्चापि समुत्थाय ससांधिकः ॥ SvayambhuP_10.24 // प्रभासयञ्जगद्भासा जटोद्यानाश्रमे ययौ । तत्र स त्रिजगन्नाथो विहारे सहसांधिकैः ॥ SvayambhuP_10.25 // सद्धर्म्मसमुपादिश्य विजहार जगद्धिते । इति ते गुरुणादिष्टं श्रुतं मया तथोच्यते ॥ SvayambhuP_10.26 // श्रुत्वाप्येतन्महाराजा श्रद्धयाभ्यनुमोदय । इति शास्त्रार्हतादिष्टं निशम्य स नराधिपः ॥ SvayambhuP_10.27 // प्रसादितस्तमर्हन्त नत्वा प्राहैवमादरात् । भदन्तोहं समिच्छामि संद्रष्टुं तं स्वयंभुवं ॥ SvayambhuP_10.28 // तन्नैपाले प्रगच्छामि तदनुज्ञां प्रदेहि मे । इति संप्रार्थितं राज्ञा श्रुत्वा सोर्हन्यतिर्मुदा ॥ SvayambhuP_10.29 // नृपतिं तं महासत्त्वं संपश्यन्नेवमादिश्यत् । साधु राजन् समिच्छा ते यद्यस्ति तं स्वयम्भुवं ॥ SvayambhuP_10.30 // द्रष्टुं गच्छ समाराध्य भज श्रद्धासमन्वितः । सर्वतीर्थेषु च स्नात्वा दत्वा दानं यथेप्सितं ॥ SvayambhuP_10.31 // वीतरागां समाराध्य समभ्यर्च्यभिजादरात् । धर्मोदयां महादेवीं खगाननां जिनेश्वरीं ॥ SvayambhuP_10.32 // श्रद्धया समुपाश्रित्य समभ्यर्च्य भजादरात् । पञ्चपुरास्थिताः पञ्च देवताश्च यथाविधि ॥ SvayambhuP_10.33 // समाराध्य समभ्यर्च्य भज भक्त्या समादरात् । मञ्जुदेवस्य चैत्यं च समालोक्य यथाविधि ॥ SvayambhuP_10.34 // समाराध्य समभ्यर्च्य भजेनां धारणीं पठन् । आचार्य च गुहासीनं समाधिध्यानसंस्थितं ॥ SvayambhuP_10.35 // ध्यात्वाराध्य समभ्यर्च्य नत्वा भज समादरात् । एवमन्यान् महासत्त्वान् धर्म्मधातोरूपासकान् ॥ SvayambhuP_10.36 // सर्वानपि समाराध्य समभ्यर्च्य प्रणामय । एतत्पुण्यविशुद्धात्मा भद्रश्री सद्गुणाश्रयः ॥ SvayambhuP_10.37 // बोधिसत्त्वा महासत्त्वा जगद्भर्त्ता भवेदपि । ततः संबोधिसंभारं पूरयित्वा यथाक्रमं ॥ SvayambhuP_10.38 // अर्हन्संबोधिमासाद्य संबुद्धपदमाप्स्यसि । इति सत्यं परिज्ञाय संबोधि यदि vächasi ॥ SvayambhuP_10.39 // गत्वा तत्र महोत्साहैर्धर्म्मधातुं विलोक्य तं । यथाविधि समाराध्य भजस्व समुपाश्रितः ॥ SvayambhuP_10.40 // गच्छ ते मङ्गलं भुयात् सिध्यतु ते समीहितं । यथेच्छया समालोक्य समायाहि प्रमोदितः ॥ SvayambhuP_10.41 // इति शास्त्रा समादिष्टं श्रुत्वा स नृपतिर्मुदा । तं गुरुं säjalirnatvà प्राप्यानुज्ञामनन्दतः ॥ SvayambhuP_10.42 // ततः स नृपती राजा समन्त्रिजनपौरिकाः । राजर्द्धि मंगलोत्साहैः संप्रस्थितो मुदाचरत् ॥ SvayambhuP_10.43 // तत्र मार्गे स राजेन्द्रः सर्वान् लोकान् प्रसादयन् । महोत्साहैश्चरन्नाशु नैपालं समुपाययौ ॥ SvayambhuP_10.44 // तत्र प्राप्तः समालोक्य दूरात् तं श्रीस्वयंम्भुवं । säjali प्रणतिं कृत्वा प्रमनाः सहसा चरेत् ॥ SvayambhuP_10.45 // तत्र सर्वत्र संवीक्ष्य शुभोत्साहप्रवर्त्तितं । विस्मयानन्दितान्सा स नृपतिः समुपासरेत् ॥ SvayambhuP_10.46 // तत्र सर्वेषु तीर्थेषु क्रमेण स नराधिपः । स्नात्वार्थिभ्यो यथाकामं ददौ दानं चरन् व्रतं ॥ SvayambhuP_10.47 // ततो ऽष्टौ वीतरागान् स नृपतिर्वीक्ष्य हर्षितः । यथाविधि समाराध्य भजत्यर्च्य यथाविधि ॥ SvayambhuP_10.48 // ततो मुदाचरन् वीक्ष्य धर्म्मधातुं जिनालयं । यथाविधि समाराध्य समभ्यर्च्याभजन् क्रमात् ॥ SvayambhuP_10.49 // ततो वायुपुरे वायुदेवतां सगणां मुदा । यथाविधि समाराध्य समभ्यच्यनितोभजत ॥ SvayambhuP_10.50 // ततश्चाग्निपुरे वह्निदेवताः सगणामपि । यथाविधि समाराध्य संपूज्याभजदादरात् ॥ SvayambhuP_10.51 // ततो नागपुरे नागदेवताःसगणा अपि । यथाविधि समाराध्य समभ्यर्च्या मुदाभजत् ॥ SvayambhuP_10.52 // ततो वसुपुरे देवीं सगणां श्रीवसुन्धरां । यथाविधि समाराध्य भजत्यर्च्य समादरात् ॥ SvayambhuP_10.53 // ततः शान्तिपुरे श्रीमत्सम्बरं सगणं तथा । यथाविधि समाराध्य समभ्यर्च्य मुदाभजत् ॥ SvayambhuP_10.54 // ततः शान्तिकराचार्य समाधिध्यानसंस्थितं । ध्यात्वाराध्य समभ्यर्च्य प्राभजन् संप्रमोदितः ॥ SvayambhuP_10.55 // ततो धर्म्मोदया देवी खगाननां महेश्वरीं । यथाविधि समाराध्य समभ्यर्च्य मुदाभजत् ॥ SvayambhuP_10.56 // सम्बुद्धं पुण्डरीकाक्षं सर्वज्ञ करुणास्पदं । समन्तभद्रशास्तारं शाक्यसिंहं नमाम्यहं ॥ SvayambhuP_10.57 // श्रीघनं श्रीमतिं श्रेष्ठं शीलराशिं शिवकरं । श्रीमन्तं श्रीकरं शान्तं शान्तिमूर्ति नमाम्यहम् ॥ SvayambhuP_10.58 // नैरात्मवादिनं सिंहं निरवद्यं निराश्रवं । नीतिज्ञं निर्मलात्मानं निष्कलंकं नमाम्यहम् ॥ SvayambhuP_10.59 // निर्द्वन्द्वं निरहंकारं निर्विकल्पं तथागतं । निर्द्धूतनिखिलक्लेशं निष्प्रपंचं नमाम्यहं ॥ SvayambhuP_10.60 // विश्वेश्वरं विशेषो ऽहं विश्वरूपं विनायकं । विश्वलक्षणसंपूर्ण्ण वीतरागं नमाम्यहं ॥ SvayambhuP_10.61 // विधावरेण संपन्नं विश्वेशम्विमलप्रभं । विनीतवेगं विमलं वीतमोहं नमाम्यहं ॥ SvayambhuP_10.62 // दुदन्तिदमकं शान्तं शुद्धं पञ्चजिनालयं । सुगतिं सुश्रुतं सौम्यं शुभ्रकीर्त्ति नमाम्यहं ॥ SvayambhuP_10.63 // योगीश्वरं दशबलं लोकज्ञं लोकपूजितं । लोकाचार्य लोकमूर्तिं लोकानाथं नमाम्यहं ॥ SvayambhuP_10.64 // कलंकमुक्तिं कामारिं सकलैकं कलाधरं । कान्तमूर्ति दयापात्रं कनकाभं नमाम्यहं ॥ SvayambhuP_10.65 // ततो मञ्जुश्रियश्चैत्यं धर्मधातुमुपाश्रयन् । यथाविधि समाराध्य समभ्यर्च्यानतोभजत् ॥ SvayambhuP_10.66 // ततो मुदा चरन् वीक्ष्य धर्मधातुं जिनालयं । यथाविधि समाराध्य समभ्यर्च्याभजन् मुदा ॥ SvayambhuP_10.67 // भक्त्या परमयास्तौषीजिनालयं स्वयंभुवं । ज्योतीरूपाय चैतन्यं रूपाय भवते नमः ॥ SvayambhuP_10.68 // मुरादिनिधनाय श्रीदात्रे प्रणवरुपिणे । विश्वतोमुखरुपाय भक्तवत्सल ते नमः ॥ SvayambhuP_10.69 // पृथ्व्यादिभूतनिर्मात्रे जगद्वंद्यायते नमः । जगत्स्रष्टे जगत्पात्रे जगद्धर्त्रे नमो नमः ॥ SvayambhuP_10.70 // ध्यानगम्याय ध्येयाय चर्तुवर्गप्रदायिने । एवं स्तुत्वा अशोकः स पुनः क्षमापनं व्यधात् ॥ SvayambhuP_10.71 // एवं स नृपतिः सर्वान् धर्मधातोरुपासकान् । महासत्त्वान् समभ्यर्च्य सत्कृत्य समतोषयत् ॥ SvayambhuP_10.72 // एवं स नृपराजः श्री धर्मधतोरूपाश्रितः । त्रिरत्नभजनं कृत्वा प्राचरद् बोधिसम्बरं ॥ SvayambhuP_10.73 // ततः स नन्दितो राजा समन्त्रिजनपौरिकः । नत्वा प्रदक्षिणीकृत्य धर्म्मधातुं मुदाचरत् ॥ SvayambhuP_10.74 // ततश्चरन् स भूमीन्द्रो महोत्साहैः प्रमोदितः । सहसा पुरमासाद्य विहार समुपाचरत् ॥ SvayambhuP_10.75 // तत्रोपेत्य तमर्हन्तमुपगुप्तससांधिकं । समीक्ष्य सञ्जलिर्नत्वा सभैकान्तं समाश्रयत् ॥ SvayambhuP_10.76 // तं समायातमालोक्य सो ऽर्हे शास्ता प्रसन्नदृक् । स्वागतं कुशलं कच्चिन्नृपतिं पर्यपृच्छत ॥ SvayambhuP_10.77 // तच्छुत्वा स महीपालः शास्तारं तं k­täjali÷ / प्रणत्वा सुप्रसन्नास्यः संपश्यन्नेवमब्रवीत् ॥ SvayambhuP_10.78 // समागतोस्म्यहं शास्तर्भवत्कृपानुभावतः । कुशलं मे कथं न स्यात् सर्वत्रापि सदापि हि ॥ SvayambhuP_10.79 // भवत्कृपानुभावेन नेपाले ऽहं मुदाचरन् । दृष्ट्वा सर्वेषु तीर्थेषु स्नात्वा दानं यथेप्सितं ॥ SvayambhuP_10.80 // tathëÂau वीतरागाश्च समालोक्य प्रमादितः । यथाविधि समाराध्य समभ्यर्च्यभिजं क्रमात् ॥ SvayambhuP_10.81 // ततः समीक्ष्य तं श्रीमद्धर्म्मधातुं स्वयंभुवं । यथाविधि समाराध्य समभ्यर्च्याभजन् मुदा ॥ SvayambhuP_10.82 // ततो वायुपुरे वायुदेवताभ्यर्च्चिता मया । ततश्चाग्निपुरे वह्निर्देवतापि मयार्च्चिता ॥ SvayambhuP_10.83 // तथा नागपुरे नागराजांश्चापि मयार्च्चिता । तथा तथा वसुपुरे देवी वसुन्धरां समर्च्चिता ॥ SvayambhuP_10.84 // ततः शान्तिपुरे श्रीमत्सम्बरश्च समर्च्चितः । ततः शान्तिकराचार्यः समालोक्य मयार्चितः ॥ SvayambhuP_10.85 // देवीं खगाननां चापि समाराध्य समर्चिता । मञ्जुदेवस्य चैत्यं च यथाविधि समर्चितं ॥ SvayambhuP_10.86 // एवं भदन्त तत्रोपच्छन्दोहे पुण्यभूतले । यथाविधि समाराध्य सर्वदेवा मयार्चिताः ॥ SvayambhuP_10.87 // एतत्पुण्यं मया लब्धं भवत्कृपानुभावतः । तदत्र जन्मसाफल्यं जीवितं चापि मे ऽधुना ॥ SvayambhuP_10.88 // तथात्र सर्वदा शास्त धर्मधातुं जिनालयं । स्मृत्वा नाम समुच्चार्य ध्यात्वा भजेय मा भवं ॥ SvayambhuP_10.89 // इति राज्ञा समाख्यातं श्रुत्वा सो ऽर्ह प्रसादितः । नृपति तं समालोक्य पुनरेवं समादिशत् ॥ SvayambhuP_10.90 // धन्यो ऽसि यत्महाराजधर्मधातुं जिनालयं । स्मृत्वा ध्यात्वापि संभक्तुंमिच्छसे ऽत्र सदा भज ॥ SvayambhuP_10.91 // एतत्पुण्यविशुद्धात्मा भद्रश्रीसद्गुणाश्रयः । बोधिसत्त्वो महासत्त्वः सर्वधर्माधिपो भवेः ॥ SvayambhuP_10.92 // ततः संबोधिसंभारं पूरयित्वा यथाक्रमं । अर्हन्स्त्रिबोधिमासाद्य ध्रुवं बुद्धपदं लभेः ॥ SvayambhuP_10.93 // समुत्पत्तिकथां तस्य धर्मधातोः स्वयंभुवः । श्रुत्वापि यत्महत्पुण्यं संबोधिसाधनं लभेत् ॥ SvayambhuP_10.94 // इति मत्वा समुत्पत्तिकथां तस्य स्वयंभुवः । सत्कृत्य श्रद्धया मर्त्याः श्रोतुमर्हन्ति सर्वथा ॥ SvayambhuP_10.95 // समुत्पत्तिकथां तस्य धर्मधातोः स्वयंभुवः । शृण्वन्ति ये नरा भक्त्या सत्कृत्य श्रद्धया मुदा ॥ SvayambhuP_10.96 // दुर्गतिं ते न गच्छन्ति कुत्रापि हि कदाचन् । सदा सद्गतिसंजाता भद्रश्रीसद्गुणाश्रयाः ॥ SvayambhuP_10.97 // सर्वसत्त्वहिताधानबोधिचर्याव्रतारताः । महाभिज्ञा जगन्नाथा भवेयुः सुगतात्मजाः ॥ SvayambhuP_10.98 // क्रमेण बोधिसम्भारं पूरयित्वा जगद्धिते । अर्हन्तत्रिविधां बोधिं प्राप्येयुः सौगतं पदं ॥ SvayambhuP_10.99 // इति मत्वा महाराज श्रोतव्यं श्रद्धयादरात् । स्वयम्भूगुणमाहात्म्यं दुर्ल्लभं bodhivächibhi÷ // SvayambhuP_10.100 // शृण्वन्ति ये नरा भक्त्या सत्कृत्य श्रद्धया मुदा । स्वयंभूगुणमाहात्म्यसद्धर्मश्रीगुणार्थदं ॥ SvayambhuP_10.101 // ते ऽपि न दुर्गतिं यायुः सदासद्गतिसंगताः । भद्रश्रीसद्गुणाधारा भवेयुर्बोधिलाभिनः ॥ SvayambhuP_10.102 // तस्मादेतत्महत्पुण्यं श्रुत्वा ध्यात्वा सदादरात् । स्मृत्वा नाम समुच्चार्य संभक्तव्यं स्वयंभुवं ॥ SvayambhuP_10.103 // अहमपि पुरा राजन् धर्म्मधातोः स्वयंभुवः । श्रुत्वा सद्गुणसांकथ्यं बभूव संप्रमोदितः ॥ SvayambhuP_10.104 // ततो ऽहं सहसा तत्र नेपाले समुपाचरंत् । स्नात्वा सर्वेषु तीर्थेषु ददौ दानं यथेप्सितं ॥ SvayambhuP_10.105 // अष्टौ तान् वीतरागांश्च समाराध्य मयार्चिताः । देवीं खगाननां चापि समाराध्य समर्चिता ॥ SvayambhuP_10.106 // मञ्जुदेवस्य चैत्यं च समाराध्य समर्चितं । पञ्च पुरा स्थिता पञ्च देवताश्च समर्चिताः ॥ SvayambhuP_10.107 // तथा शान्तिकराचार्यः समालोक्य समर्चितः । ततःशरणमाश्रित्य धर्मधातो स्वयंभुवः ॥ SvayambhuP_10.108 // सत्कृत्य श्रद्धया नित्यं समाराध्य मुदा भजं । एवं तत्र सदाश्रित्य धर्मधातोरूपासकः ॥ SvayambhuP_10.109 // त्रिरत्नभजनं कृत्वा प्राचरन् बोधिसंबरं । एतत्पुण्यविशुद्धात्मा परिशुद्धत्रिमण्डलः ॥ SvayambhuP_10.110 // अहं बोधिं समासाद्य जिनात्मजा भवे ऽधुना । इति विज्ञाय मानुष्या vächanti ये सुनिर्वृतिं ॥ SvayambhuP_10.111 // धर्मधातुं समाराध्य भजन्तु ते सदा मुदा । स्मृत्वा ध्यात्वा च नामापि समुच्चार्य समादरात् ॥ SvayambhuP_10.112 // समालोक्य प्रणत्वापि भजन्तु तं जिनालयं । ये भजन्ति सदा स्मृत्वा ध्यात्वा नत्वा जिनालयं ॥ SvayambhuP_10.113 // द्रुतं संबोधिमासाद्य संबुद्धपदमाप्नुयुः । इति सत्यं समाख्यातं सर्वैरपि मुनीश्वरैः ॥ SvayambhuP_10.114 // श्रुत्वानुमोद्य तं धर्मधातुं स्मृत्वा भजन्त्वलं । subhëitamidaæ येपि श्रुत्वानुमोदिताशयाः ॥ SvayambhuP_10.115 // धर्मधातुमनुस्मृत्वा ध्यात्वा भजन्ति सर्वदा । ते ऽपि चैतत्महत्पुण्यपरिशुद्धत्रिमण्डलाः ॥ SvayambhuP_10.116 // भद्रश्रीसद्गुणाधाराश्चतुर्ब्रह्मविहारिणः । बोधिसत्त्वा महासत्त्वा महाभिज्ञाः शुभेन्द्रियाः ॥ SvayambhuP_10.117 // द्रुतं संबोधिमासाद्य संबुद्धपदमाप्नुयुः । इति मे गुरुणादिष्टं श्रुतं मया तथोच्यते ॥ SvayambhuP_10.118 // त्वमपीदं सदा लोका श्रावयित्वानुमोदय । एतत्पुण्यानुभावेन सर्वत्र सर्वदापि ते ॥ SvayambhuP_10.119 // निरुत्पातं शुभोत्साहं भवेन्नूनं नराधिपः । इति तेनार्हतादिष्टं श्रुत्वाशोको नृपो मुदा ॥ SvayambhuP_10.120 // तथेति प्रतिविज्ञप्य प्राभ्यनन्दत् सपार्षदः । ततः सर्वे ऽपि ते लोका niÓamyaitatsubhëitaæ // SvayambhuP_10.121 // अनुमोद्य महोत्साहैः संचेरिरे शुभे सदा । तदैतत्पुण्यभावेन सर्वत्र तत्र सर्वदा ॥ SvayambhuP_10.122 // निरुत्पातं शुभोत्साहं प्रावर्त्तत निरन्तरं । इत्यादिश्य महाभिज्ञो जयश्रीः स महामतिः ॥ SvayambhuP_10.123 // सर्वान्स्तान् सांधिकान् पश्यन् पुनरेवं समादिशत् । यत्रेदं धर्म्मसांकथ्यं प्रावर्त्तयेत् कलावपि ॥ SvayambhuP_10.124 // bhëetya शृणुयाद्यश्च श्रावयेद्यः प्रचारयेत् । एतेषां तत्र सर्वेषां संबुद्धाः सकलाः सदा ॥ SvayambhuP_10.125 // कृपा दृष्ट्या समालोक्य प्रकुर्युर्भद्रमाभवं । सर्वा पारमिता देव्यस्तेषां तत्र सदा शिवं ॥ SvayambhuP_10.126 // कृत्वा संबोधिसंभारं पूरयेयुर्यथाक्रमं । सर्वे ऽपि बोधिसत्त्वाश्च प्रत्येकसुगता अपि ॥ SvayambhuP_10.127 // अर्हन्तो योगिनस्तेषां प्रकुर्युर्मङ्गलं सदा । सर्वे लोकाधिपाश्चापि सर्वे चापि महर्षयः ॥ SvayambhuP_10.128 // तत्र तेषां हि सर्वेषां कुर्युः समीक्ष्य मङ्गलं । सर्वे देवाधिपाश्चापि सर्वदैत्याधिपा अपि ॥ SvayambhuP_10.129 // तथा सर्वे ऽपि गन्धर्वाः सर्वयक्षाधिपा अपि । गरुडा नागराजाश्च कुम्भाण्डाधीश्वरा अपि ॥ SvayambhuP_10.130 // समीक्ष्य सर्वदा तेषां रक्षां कुर्युः समन्ततः । सर्वाश्च मातृका देव्यः सभैरवगणा अपि ॥ SvayambhuP_10.131 // कृत्वा रक्षां सदा तेषां कुर्युर्भद्रं समन्ततः । सर्वे ग्रहाश्च ताराश्च सिद्धा विद्याधरा अपि ॥ SvayambhuP_10.132 // साध्याश्चापि सदालोक्य तेषां कुर्युः सुमङ्गलं । भूतप्रेतपिशाचाश्च दुष्टा मारगणा अपि ॥ SvayambhuP_10.133 // वीक्ष्य तेषां प्रसन्नास्ते रक्षां कुर्युः सदा मुदा । स्वयम्भूगुणमाहात्म्य सांकथ्यं यो ऽलिखेत् मुदा ॥ SvayambhuP_10.134 // तेनापि लिखितं सर्व mahÃyÃnasubhëitaæ / लेखापितं च येनेदं dharmadhÃtusubhëitaæ // SvayambhuP_10.135 // तेनापि सकलं सूत्रं लेखापितं भवेद् ध्रुवं । लिखितं चापि येचेदं प्रतिष्ठाप्य यथाविधि ॥ SvayambhuP_10.136 // शुद्धस्थाने गृहे स्थाप्य पूजाङ्गैः सर्वदार्चितं । तेनार्हन्तो जिनाः सर्वे प्रत्येकसुगता अपि ॥ SvayambhuP_10.137 // ससंघा बोधिसत्त्वाश्च भवन्ति पूजिताः खलु । यश्चापीदं स्वयं धृत्वा परेभ्यो ऽपि समादिशत् ॥ SvayambhuP_10.138 // भावयेत् सततं स्मृत्वा ध्यात्वापि प्रणमेन्मुदा । तस्य सर्वमुनीन्द्रो हि प्रत्येकसुगता अपि ॥ SvayambhuP_10.139 // अर्हन्तो बोधिसत्त्वाश्च तुष्टा दद्युः समीहितं । यश्चैतदुपदेष्टारं सर्वाश्च श्रावकानपि ॥ SvayambhuP_10.140 // यथाविधि स समभ्यर्च्य भाजनैः समतोषयेत् । तेन सर्वे ऽपि संबुद्धाः प्रत्येकसुगता अपि ॥ SvayambhuP_10.141 // अर्हन्तो भिक्षवः सर्वे योगिनो ब्रह्मचारिणः । बोधिसत्त्वाश्च सर्वे ऽपि व्रतिनो यतयो ऽपि च ॥ SvayambhuP_10.142 // अर्चिता भोजितास्तुष्टा भवेयुरनुमोदिताः । किमेवं वहुनोक्तेन सर्वे बुद्धा मुनीश्वराः ॥ SvayambhuP_10.143 // सर्वास्ताराश्च देव्यो ऽपि सर्वसंघा जिनात्मजाः । नित्यं तेषां कृपा दृष्टया समालोक्यानुमोदिताः ॥ SvayambhuP_10.144 // रक्षां विधाय सर्वत्र वरं दद्युः समीहितं ॥ SvayambhuP_10.145 // सर्वे लोकाधिपाश्चापि सर्वे देवा सुराधिपाः । रक्षां कृत्वा वरं दद्युस्तेषां सद्धर्मसाधने ॥ SvayambhuP_10.146 // राजानो ऽपि सदा तेषां रक्षा कृत्वानुमोदिताः । yathÃbhivächitaæ दत्वा पालयेयुः सदादरात् ॥ SvayambhuP_10.147 // मन्त्रिणो ऽपि सदा तेषां सामात्यसचिवानुगाः । सभृत्यसैन्यभट्टाश्च भवेयुर्हितकारिणः ॥ SvayambhuP_10.148 // सर्वे वैश्याश्च सर्वार्थभर्त्तारःस्यु सुहृन्प्रियाः । श्रेष्टिमहाजनाः सर्वे भवेयुर्हितकारिणः ॥ SvayambhuP_10.149 // द्विषोपि दासतां यायुर्दृष्टाश्च स्युर्हिताशयाः । एवमन्येपि लोकाश्च सेर्व्व स्युर्मैत्रमानसाः ॥ SvayambhuP_10.150 // पशवः पक्षिणश्चापि सर्वकीटाश्च जन्तवः । नैव तेषां विरुद्धा स्युः भवेयुर्हितशंसिन ॥ SvayambhuP_10.151 // एवं सर्वत्र लोकेषु तेषां सद्धर्मसाधिनां । निरुत्पातं शुभोत्साहं सौमाङ्गल्यं सदा भवेत् ॥ SvayambhuP_10.152 // एवं भद्रतरं पुण्यं स्वयभूंभवनोद्भवं । नत्वा तं त्रिजगन्नाथं भजध्वं सर्वदा मुदा ॥ SvayambhuP_10.153 // ये तस्य शरणे स्थित्वा स्मृत्वा ध्यात्वा समाहिताः । नामापि च समुच्चार्य भजन्ति श्रद्धया सदा ॥ SvayambhuP_10.154 // तेषां त्रिन्यपि रत्नानि सुप्रसन्नानि सर्वदा । कृपा दृष्टया समालोक्य कृत्वा देयुः सदा शुभं ॥ SvayambhuP_10.155 // इति शास्त्रासमादिष्टं जयश्रिया निशम्यते । जिनेश्वरी प्रमुखाः संघा सर्वे नन्दन्प्रबोधिताः ॥ SvayambhuP_10.156 // सर्वावती सभा सापि श्रुत्वैतत् संप्रसादिताः । तथेति प्रतिविज्ञप्य प्राभ्यनन्दन् प्रबोधिताः ॥ SvayambhuP_10.157 // ततस्ते सकला लोकाः समुत्थाय प्रसादिताः । जयश्रिय ससंघं तं नत्वा स्वस्वाश्रमं ययुः ॥ SvayambhuP_10.158 // तत्र नित्यमुपेत्यत्यर्द्ध्या ससंघः सजिनात्मजा । स्नात्वा सर्वेषु तीर्थेषु धृत्वा व्रतं यथाविधि ॥ SvayambhuP_10.159 // ततो ऽष्टौ वीतरागांश्च देवीं चापि खगाननां । पञ्चमा देवताश्चापि यथाविधि समर्च्चयन् ॥ SvayambhuP_10.160 // तथा शान्तिकराचार्य चैत्य मञ्जुश्रियो ऽपि च । धर्माधातुं समाराध्य ध्यात्वाभ्यर्च्य सदाभजत् ॥ SvayambhuP_10.161 // तदैतत्पुण्यभावेन विषये तत्र सर्वदा । निरुत्पातं शुभोत्साहं प्रावर्त्तत समंततः ॥ SvayambhuP_10.162 // ततश्चासौ महाभिज्ञा जयश्रीः सुगतात्मजः । सर्वान्स्तान् सांधिकान् पश्यन् पुनरेवं समादिशत् ॥ SvayambhuP_10.163 // यत्रेदं धर्मसांकथ्यं प्रचारितं स्वयंभुवः । तत्रैत्त्पुण्यभावेन भवतु सर्वदा शुभं ॥ SvayambhuP_10.164 // संबुद्धास्तत्र सर्वे ऽपि प्रत्येकसुगता अपि । अर्हन्तो बोधिसत्त्वाश्च कुर्वन्तु मंङ्गलं सदा ॥ SvayambhuP_10.165 // सर्वे लोकाधिपाश्चापि सर्वे चापि महर्षयः । समालोक्य सदा तत्र प्रकुर्वन्तु सुमङ्गलं ॥ SvayambhuP_10.166 // काले वर्षन्तु मेघाश्च भूयाच्छश्यवती मही । निरुत्पातं सुभिक्ष्यं च भवन्तु तत्र सर्वदा ॥ SvayambhuP_10.167 // राजा भवतु धार्म्मिष्ठो मन्त्रिणो नीतिचारिणः । सर्वे लोकाःसुवृत्तिष्ठा भवन्तु धर्मसाधिनः ॥ SvayambhuP_10.168 // सर्वे सत्त्वाः समाचाराः संबोधिविहिताशयाः । त्रिरत्नभजनं कृत्वा संचरन्तां सदा शुभे ॥ SvayambhuP_10.169 // इति जयश्रियादिष्टं श्रुत्वा सर्वे ऽपि सांधिकाः । एवमस्त्विति prÃbhëya प्राभ्यनन्दन्प्रसादिताः ॥ SvayambhuP_10.170 // इति श्री dharmmadhÃtusvayambhÆtpattidharmmamÃhÃtmyasubhëitasÆtraæ दशम अध्यायः समाप्तः ॥ ये धर्म्मा हेतुप्रभावा हेतु स्तेषां तथागतः ह्यवदत् । तेषां च यो निरोध एवं वादी महाश्रमणः ॥ शुभमस्तु ॥ देयधर्मो ऽयं प्रवरमहायायिनः श्रीमत्रुद्रवर्ण्णमहाविहारावस्थितः परमोपासकश्रीशाक्यवंशोद्भवः श्रीरामानन्देन लिखितो ऽगमत् संपूर्ण्ण ॥ शुभमस्तु सर्वदाः ॥ नेपाले हायने यातः नागमुनीरसान्वितेः । cëìhe क्षीनचन्द्रे तु pa¤camyäca तिथौ शुभे ॥ 1 ॥ संपूर्ण्णमगमत् तस्मिं श्रीरामानन्देन लेखितः । यदि शुद्धमशुद्धं वा शोधनीयं दहद्वुधैः ॥ 2 ॥ यत्पुण्यलिखिते प्रोक्तं यत्पुण्यपातने तथा । तत्पुण्येन जगत् सर्व प्राप्नुयाद् बोधिमुत्तमां ॥ 3 ॥ श्रीरामानन्दया पुस्तक जुरो । शुभं । उपसर्ग्ग । महरादहराश्चैव शीतरापूटलोक वा । उपसर्ग्गी महामारी सप्तैते लोकहारकः ॥ संवत् 934 श्रावण शुक्ल ॥ समाप्तम् ॥