SUKHAVATIVYUHA

Note: This e-text cannot be used for any commercial purpose.
Data entry by Yoshimichi Fujita. Aug.14,2000.
Mail to zentokuji@hotmail.com
Web: http://mujintou.lib.net/




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








P1

oṃ namo daśadiganantāparyantalokadhātupratiṣṭhitebhyaḥ
sarvabuddhabodhisattvāryaśrāvakapratyekabuddhebhyo 'tītānāgata-
pratyutpannebhyaḥ.
namo 'mitābhāya. namo 'mitāyuṣe. namo 'cintyaguṇāka-
rātmane.
namo 'mitābhāya jināya, te mune.
sukhāvatīṃ yāmi te cānukampayā.
sukhāvatīṃ kanakavicitrakānanāṃ
manoramāṃ sugatasutair alaṃkṛtāṃ.
tathāśrayāṃ prathitayaśasya dhīmataḥ,
prayāmi tāṃ bahuguṇaratnasaṃcayām.
evaṃ mayā śrutam : ekasmin samaye bhagavān rājagṛhe
viharati sma, gṛdhrakūṭe parvate mahatā bhikṣusaṃghena
sārdhaṃ dvātriṃśatā bhikṣusahasraiḥ, sarvair arhadbhiḥ
kṣīṇāsravair niḥkleśair uṣitavadbhiḥ samyagājñāsuvimuktacittaiḥ
parikṣīṇabhavasaṃyojanasahasrair anuprāptasvakārthair
vijitavadbhir, uttamadamane śamathaprāptaiḥ,
suvimuktacittaiḥ suvimuktaprajñair mahānāgaiḥ, ṣaḍabhijñair
vaśībhūtair aṣṭavimokṣadhyāyibhir balaprāptair abhijñānābhijñātaiḥ,
sthavirair, mahāśrāvakaiḥ. tad yathā : ājñātakauṇḍinyena
ca, aśvajitā ca, bāṣpeṇa ca, mahānāmnā ca, bhadrajitā
P2
ca, yaśodevena ca, vimalena ca, subāhunā ca, pūrṇena
ca maitrāyaṇīputreṇa, gavāṃpatinā ca, uruvilvākāśyapena
ca, nadīkāśyapena ca, bhadrakāśyapena ca, kumārakāśyapena
ca, mahākāśyapena ca, śāriputreṇa ca, mahāmaudgalyāyanena
ca, mahākapphinena ca, mahācundena ca,
aniruddhena ca, rādhena ca, nandikena ca, kimpilena ca,
subhūtinā ca, revatena ca, khadiravanikena ca, vakkulena
ca, svāgatena ca, amogharājena ca, pārāyaṇikena ca, panthena
ca, cūlapanthena ca, nandena ca, rāhulena ca, āyuṣmatā
cānandena. ebhiś cānyaiś cābhijñānābhijñātaiḥ sthavirair
mahāśrāvakair, ekapudgalaṃ sthāpayitvā śaikṣapratipady uttarikaraṇīyaṃ,
yad idam : āyuṣmantam ānandaṃ, maitreyapūrvaṃgamaiś
ca saṃbahulaiś ca bodhisattvair mahāsattvaiḥ.
atha khalv āyuṣmān ānanda utthāyāsanād ekāṃśam
uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya
yena bhagavāṃs tenāñjaliṃ praṇamya bhagavantam
etad avocat : viprasannāni ca tava bhagavata indriyāṇi,
pariśuddhaś chavivarṇaḥ, paryavadāto mukhavarṇaḥ pītanirbhāsaḥ,
tad yathā śāradaṃ vanadaṃ pāṇḍu pariśuddhaṃ
paryavadātaṃ pītanirbhāsaṃ. evam eva bhagavato
viprasannānīndriyāṇi, pariśuddho mukhavarṇaḥ, paryavadātaś
chavivarṇaḥ pītanirbhāsaḥ. tad yathāpi nāma bhagavañ
jāṃbūnadasuvarṇaniṣko, dakṣeṇa karmāreṇa karmāraputreṇa
volkāmukhe saṃpraveśya supariniṣṭhitaḥ pāṇḍukambalair
P3
upari kṣipto, 'tīvapariśuddho bhavati ; paryavadātaḥ
pītanirbhāsaḥ. evam eva bhagavato viprasannānīndriyāṇi,
pariśuddho mukhavarṇaḥ, paryavadātaś chavivarṇaḥ pītanirbhāsaḥ.
na khalu punar ahaṃ bhagavann abhijānāmi : iti
pūrvaṃ purvataram, evaṃ viprasannāni tathāgatasyendriyāṇy,
evaṃ pariśuddhaṃ mukhavarṇaṃ, paryavadātaṃ chavivarṇaṃ
pītanirbhāsam. tasya me bhagavann evaṃ bhavati : buddhavihāreṇa
vatādya tathāgato viharati ; jinavihāreṇa, sarvajñatāvihāreṇa,
mahānāgavihāreṇa vatādya tathāgato viharati.
atītānāgatapratyutpannān tathāgatān arhataḥ samyaksaṃbuddhān
samanupaśyatīti.
evam ukte, bhagavān āyuṣmantam ānandam etad avocat :
sādhu sādhv ānanda, kiṃ punas te devatā etam artham ārocayanty,
utāho buddhā bhagavantaḥ. atha svena pratyutpanna-
mīmāṃsājñānenaivaṃ prajānāsīti. evam ukte, āyuṣmān
ānando bhagavantam etad avocat : na me bhagavan devatā
etam artham ārocayanti, nāpi buddhā bhagavantaḥ. atha
tarhi me bhagavan svenaiva pratyātmamīmāṃsājñānenaivaṃ
bhavati : buddhavihāreṇādya tathāgato viharati ; jinavihāreṇa,
sarvajñatāvihāreṇa, mahānāgavihāreṇa vatādya tathāgato viharati ;
atītānāgatapratyutpannān sarvān buddhān bhagavataḥ
P4
samanupaśyatīti.
evam ukte, bhagavān āyuṣmantam ānandam etad avocat :
sādhu sādhv ānanda ; udāraḥ khalu ta unmiñjiḥ, bhadrikā
mīmāṃsā, kalyānaṃ pratibhānaṃ, bahujanahitāya yas
tvam ānanda pratipanno, bahujanasukhāya, lokānukampāyai,
mahato janakāyasyārthāya, hitāya sukhāya devānāṃ ca manuṣyānāṃ
ca, yas tvaṃ tathāgatam etam arthaṃ paripraṣṭavyaṃ
manyase. evam etad bhavaty ānanda, tathāgateṣv arhatsu
samyaksaṃbuddheṣv aprameyeṣv asaṃkhyeyeṣu jñānadarśanam
upasaṃharataḥ, na ca tathāgatasya jñānam upahanyate.
tat kasya hetoḥ. apratihatahetujñānadarśano hy ānanda tathāgataḥ.
ākāṅkṣan ānanda tathāgata ekapiṇḍapātena
kalpaṃ vā tiṣṭhet, kalpaśataṃ vā, kalpasahasraṃ vā, kalpaśatasahasraṃ
vā, yāvat kalpakoṭīnayutaśatasahasraṃ vā, tato
vottari, na ca tathāgatasyendriyāṇy upanaśyeyuḥ ; na mukha-
varṇasyānyathātvaṃ bhavet ; nāpi chavivarṇa upahanyate. tat
kasya hetoḥ. tathā hy ānanda tathāgataḥ samādhimukha-
pāramitāprāptaḥ. samyaksaṃbuddhānām ānanda loke sudurlabhaḥ
prādurbhāvaḥ ; tad yathodumbarapuṣpāṇāṃ loke prādurbhāvaḥ
sudurlabho bhavati, evam eva tathāgatānām arthakāmānāṃ
hitaiṣiṇām anukampakānāṃ mahākaruṇāpratipannānāṃ
sudurlabhaḥ prādurbhāvaḥ. api tu khalv āryānanda
P5
tathāgatasyaivaiṣo 'nubhāvo, yas tvaṃ sarvalokācāryāṇām
sattvānāṃ loke prādurbhāvāya bodhisattvānāṃ mahāsattvānām
arthāya tathāgatam etam arthaṃ paripraṣṭavyaṃ manyase.
tena hy ānanda śṛṇu sādhu ca suṣṭḥu ca, manasi kuru,
bhāṣiṣye 'haṃ te. evaṃ bhagavann ity āyuṣmān ānando
bhagavataḥ pratyaśrauṣīt.
bhagavāṃs tasyaitad avocat : bhūtapūrvam ānandātīte
'dhvanīto 'saṃkhyeye kalpe 'saṃkhyeyatare vipule 'prameye
'cintye, yadāsīt tena kālena tena samayena dīpaṃkaro nāma
tathāgato 'rhan samyaksaṃbuddho loka udapādi. dīpaṃkarasyānanda
pareṇa parataraṃ pratāpavān nāma tathāgato
'bhūt. tasya pareṇa parataraṃ prabhākaro nāma tathāgato
'bhūt. tasya pareṇa parataraṃ candanagandho nāma tathāgato
'bhūt. tasya pareṇa parataraṃ sumerukalpo nāma tathāgato
'bhūt. evaṃ candrānano nāma, vimalānano nāma,
anupalipto nāma, vimalaprabho nāma, nāgābhibhūr nāma,
sūryānano nāma, girirājaghoṣo nāma, sumerukūṭo nāma, suvarṇaprabhāso
nāma, jyotiṣprabho nāma, vaiḍūryanirbhāso nāma,
brahmaghoṣo nāma, candrābhibhūr nāma, sūryaghoṣo
nāma, muktakusumapratimaṇḍitaprabho nāma, śrīkūto nāma,
sāgaravarabuddhivikrīḍitābhijño nāma, varaprabho nāma,
mahāgandharājanirbhāso nāma, vyapagatakhilamalapratigho
nāma, śūrakūṭo nāma, ratnajaho nāma, mahāguṇadharabuddhiprāptābhijño
nāma, candrasūryajihmīkaraṇo nāma, uttaptavaiḍūryanirbhāso
nāma, cittadhārābuddhisaṃkusumitābhyudgato
P6
nāma puṣpāvatīvanarājasaṃkusumitābhijño nāma, puṣpākaro
nāma, udakacandropamo nāma, avidyāndhakāravidhvaṃsanakaro
nāma, lokendro nāma, muktacchatrāpravāḍasadṛśo
nāma, tiṣyo nāma, dharmamativinanditarājo nāma, siṃha-
sāgarakūṭavinanditarājo nāma, sāgaramerucandro nāma, brahma-
svaranādābhinandino nāma, kusumasaṃbhavo nāma, prāptaseno
nāma, candrabhānur nāma, merukūṭo nāma, candraprabho
nāma, vimalanetro nāma, girirājaghoṣeśvaro nāma,
kusumaprabho nāma, kusumavṛṣṭyābhiprakīrṇo nāma, ratnacchatro
nāma, padmavīthyupaśobhito nāma, tagaragandho
nāma, ratnanirbhāso nāma, nirmito nāma, mahāvyūho nāma,
vyapagatakhiladoṣo nāma, brahmaghoṣo nāma, saptaratnābhivṛṣṭo
nāma, mahāguṇadharo nāma, tamālapatracandanakardamo
nāma, kusumābhijño nāma, ajñānavidhvaṃsano
nāma, keśarī nāma, muktacchatro nāma, suvarṇagarbho
nāma, vaiḍūryagarbho nāma, mahāketur nāma, dharmaketur
nāma, ratnaśrīr nāma, narendro nāma, lokendro nāma,
kāruṇiko nāma, lokasundaro nāma, brahmaketur nāma,
dharmamatir nāma, siṃho nāma, siṃhamatir nāma, siṃhamater
ānanda pareṇa parataraṃ lokeśvararājo nāma tathāgato
'rhan samyaksaṃbuddho loka udapādi, vidyācaraṇa-
saṃpannaḥ, sugato, lokavidanuttaraḥ, puruṣadamyasārathiḥ,
śāstā devānāṃ ca manuṣyāṇāṃ ca, buddho, bhagavān.
tasya khalu punar ānanda lokeśvararājasya tathāgatasyārhataḥ
samyaksaṃbuddhasya pravacane dharmākaro nāma
bhikṣur abhūd, adhimātraṃ smṛtimān, gativān, prajñāvān,
adhimātraṃ vīryavān, udārādhimuktiḥ.
atha khalu ānanda sa dharmākaro bhikṣur utthāyāsanād
P7
ekāṃsam uttarāsaṅgaṃ kṛtvā, dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ
pratiṣṭhāpya, yenāsau bhagavān lokeśvararājas tathāgatas
tenāñjaliṃ praṇamya, bhagavantaṃ namaskṛtya,
tasmin samaye saṃmukham ābhir gāthābhir abhyaṣṭāvīt :
amitaprabha, anantatulyabuddhe,
na ca iha anyaprabhā vibhāti kācit.
sūryamaṇisirīṇa candra-ābhā,
na tapi na bhāsiṣu ebhi sarvaloke. (1)
rūpam api anantu sattvasāre,
tatha api buddhasvaro anantaghoṣaḥ.
śīlam api samādhiprajñavīryaiḥ
sadṛśu na te 'stiha loki kaścid anyaḥ. (2)
gabhiru vipulu sūkṣma prāptu dharmo,
acintatu buddhavaro yathā samudraḥ.
tenonnamanā na cāsti śāstuḥ,
khiladoṣaṃ jahiyā atārṣi pāram. (3)
yatha buddhavaro anantatejā
pratapati sarvadiśā narendrarājā,
tatha ahu buddha bhavitva dharmasvāmī,
jaramaraṇān prajāṃ pramocayeyam. (4)
dānadamathaśīlakṣāntivīrya-
dhyānasamādhi tathaiva agraśreṣṭhāṃ,
ebhi ahu vratāṃ samādadāmi,
buddha bhaviṣyāmi sarvasattvatrātā. (5)
buddhaśatasahasrakoṭy anekā
P8
yathariva vālika gaṅgayā anantā,
sarva ta ahu pūjayiṣya nāthān
śivavarabodhigaveṣako atulyāṃ. (6)
gaṅgarajasamāna lokadhātūṃ
tatra bhūyottari ye ananta kṣetrā,
sarvata prabha muñcayiṣye tatrā
iti etādṛśi vīryam ārabhiṣye. (7)
kṣetra mama udāru agraśreṣṭho,
varam iha maṇḍa pi saṃskṛtesmin.
asadṛśa nirvāṇalokadhātusaukhyaṃ,
tac ca asattvatayā viśodhayiṣye. (8)
daśadiśata samāgatāni sattvā
tatra gatāḥ sukham edhiṣyanti kṣipram.
buddha mama pramāṇa atra sākṣī,
avitathavīryabalaṃ janemi cchandaṃ. (9)
daśadiśe lokavidū asaṅgajñānī
sada mama cittu prajānayantu te pi.
avicigatu ahaṃ sadā vaseyaṃ,
praṇidhibalaṃ na punar nivartayiṣye. (10)
atha khalu ānanda sa dharmākaro bhikṣus taṃ bhagavantaṃ
lokeśvararājaṃ tathāgatam saṃmukham ābhir gātābhir
abhiṣṭutyaitad avocat : aham asmi bhagavann anuttarāṃ
samyaksaṃbodhim abhisaṃbodhukāmaḥ, punaḥ punar
anuttarāyāṃ samyaksaṃbodhau cittam utpādayāmi, pariṇāmayāmi.
tasya me bhagavān sādhu tathā dharmaṃ deśayatu,
yathāhaṃ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudheyaṃ ;
P9
asamasamas tathāgato loke bhaveyaṃ ; tāṃś ca me
bhagavān ākārān parikīrtayatu, yair ahaṃ buddhakṣetrasya
guṇavyūhasaṃpadaṃ parigṛhnīyām. evam uktaś cānanda sa
bhagavāṃl lokeṣvararājas tathāgatas taṃ bhikṣum etad
avocat : tena hi tvaṃ bhikṣo svayam eva buddhakṣetra-
guṇālaṃkāravyūhasaṃpadaṃ parigṛhṇīṣe. so 'vocat : nāhaṃ
bhagavann utsahe. api tu bhagavān eva bhāṣatv anyeṣāṃ
tathāgatānāṃ buddhakṣetraguṇavyūhālaṃkārasaṃpadaṃ, yāṃ
śrutvā vayaṃ sarvākārāṃ paripūrayiṣyāma iti.
athānanda sa lokeśvararājas tathāgato 'rhan samyaksaṃbuddhas
tasya bhikṣor āśayaṃ jñātvā, paripūrṇāṃ varṣakoṭīm
ekāśītibuddhakoṭīnayutaśatasahasrāṇāṃ buddhakṣetraguṇālaṃkāra-
vyūhasaṃpadaṃ sākārāṃ soddeśāṃ sanirdeśāṃ saṃprakāśitavān ;
arthakāmo, hitaiṣy, anukampako, 'nukampām
upādāya, buddhanetryānupacchedāya, sattveṣu mahākaruṇāṃ
saṃjanayitvā. paripūrṇāṃś ca dvācatvārimśatkalpāṃs tasya
bhagavata āyuṣpramāṇam abhūt.
atha khalv ānanda sa dharmākaro bhikṣur yās teṣām ekāśīti-
buddhakoṭīnayutaśatasahasrāṇāṃ buddhakṣetraguṇālaṃkāra-
vyūhasaṃpadas tāś ca sarvā ekabuddhakṣetre parigṛhya,
bhagavato lokeśvarasya tathāgatasya pādau śirasā vanditvā,
pradakṣiṇīkṛtya, tasya bhagavato 'ntikāt prākrāmat. uttari
ca pañcakalpān buddhakṣetraguṇālaṃkāravyūhasaṃpadam,
P10
udāratarāṃś ca praṇītatarāṃś ca, sarvaloke daśasu dikṣv
apracaritapūrvāṃ parigṛhītavān ; udāraṃ ca praṇidhānam
akārṣīt. iti hy ānanda yā tena bhagavatā lokeśvararājena
tathāgatena teṣām ekāśītibuddhakṣetrakoṭīnayutaśatasahasrāṇāṃ
saṃpattiḥ kathitā, tato 'tirekāny udārapraṇītāprameyatarāṃ
buddhakṣetrasaṃpattiṃ parigṛhya, yena sa tathāgatas
tenopasaṃkramya, tasya bhagavataḥ pādau śirasā vanditvaitad
avocat : parigṛhītā me bhagavan buddhakṣetraguṇālaṃkāra-
vyūhasaṃpad iti. evam ukte, ānanda, sa lokeśvararājas
tathāgatas taṃ bhikṣum etad avocat : tena hi bhikṣo bhāṣasva.
anumodate tathāgataḥ. ayaṃ kālo bhikṣo, pramodaya
parṣadaṃ, harṣaṃ janaya, siṃhanādaṃ nada, yaṃ śrutvā
bodhisattvā mahāsattvā etarhy anāgate cādhvany evaṃrūpāṇi
buddhakṣetrasaṃpattipraṇidhānāni parigṛhīṣyanti.
athānanda sa dharmākaro bhikṣus tasyāṃ velāyāṃ taṃ
bhagavantam etad avocat : tena hi śṛṇotu me bhagavān, ye
mama praṇidhānaviśeṣāḥ, yathā me 'nuttarāṃ samyaksaṃbodhim
abhisaṃbuddhasye. acintyaguṇālaṃkāravyūhasamanvāgataṃ
tad buddhakṣetraṃ bhaviṣyati :
1. sacen me bhagavaṃs tasmin buddhakṣetre nirayo vā,
tiryagyonir vā, pretaviṣayo vāsuro vā kāyo bhavet, mā tāvad
aham anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeyam.
2. sacen me bhagavaṃs tatra buddhakṣetre ye sattvāḥ
P11
pratyājātā bhaveyus, te punas tataś cyutvā, nirayaṃ vā,
tiryagyoniṃ vā, pretaviṣayaṃ vāsuraṃ vā kāyaṃ prapateyur,
mā tāvad aham anuttarāṃ samyaksaṃbodhim abhisaṃbudhye-
yam.
3. sacen me bhagavaṃs tatra buddhakṣetre ye sattvāḥ
pratyājātās, te ca sarve naikavarṇāḥ syur, yad idaṃ : suvarṇavarṇāḥ,
mā tāvad aham anuttarāṃ samyaksaṃbodhim
abhisambudhyeyam.
4. sacen me bhagavaṃs tasmin buddhakṣetre devānāṃ
ca manuṣyānāṃ ca nānātvaṃ prajñayetānyatra nāmasaṃketa-
saṃvṛtivyavahāramātrā devā manuṣyā iti saṃkhyāgaṇanāto,
mā tāvad aham anuttarāṃ samyaksaṃbodhim abhisaṃbudhye-
yam.
5. sacen me bhagavaṃs tasmin buddhakṣetre ye sattvāḥ
pratyājātās te cet sarve na rddhivaśitā paramapāramitāprāptā
bhaveyur, antaśa ekacittakṣaṇalavena buddhakṣetrakoṭīniyuta-
śatasahasrātikramaṇatayāpi, mā tāvad aham anuttarāṃ
samyaksaṃbodhim abhisaṃbudhyeyam.
6. sacen me bhagavaṃs tasmin buddhakṣetre ye sattvāḥ
pratyājātā bhaveyus, te cet sarve na jātismarā syur, antaśaḥ
kalpakoṭīniyutaśatasahasrānusmaraṇatayāpi, mā tāvad aham
anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeyam.
7. sacen me bhagavaṃs tasmin buddhakṣetre ye sattvāḥ
pratyājāyeraṃs, te sarve na divyasya cakṣuṣo lābhino bhaveyur,
antaśo lokadhātukoṭīnayutaśatasahasrādarśanatayāpi, mā
P12
tāvad aham anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeyam.
8. sacen me bhagavaṃs tasmin buddhakṣetre ye
sattvāḥ pratyājāyeraṃs, te sarve na divyasya śrotrasya lābhino
bhaveyur, antaśo buddhakṣetrakoṭīnayutaśatasahasrād api yugapat
saddharmaśravaṇatayā, mā tāvad aham anuttarāṃ
samyaksaṃbodhim abhisaṃbudhyeyam.
9. sacen me bhagavaṃs tasmin buddhakṣetre ye sattvāḥ
pratyājāyeraṃs, te sarve na paracittajñānakovidā bhaveyur,
antaśo buddhakṣetrakoṭīnayutaśatasahasraparyāpannānāṃ
sattvānāṃ cittacaritraparijñānatayā, mā tāvad aham anuttarāṃ
samyaksaṃbodhim abhisaṃbudhyeyam.
10. sacen me bhagavaṃs tasmin buddhakṣetre ye
sattvāḥ pratyājāyeraṃs, teṣāṃ kācit parigrahasaṃjñotpadyetāntaśaḥ
svaśarīre 'pi, mā tāvad aham anuttarāṃ samyaksaṃbodhim
abhisaṃbudhyeyam.
11. sacen me bhagavaṃs tasmin buddhakṣetre ye sattvāḥ
pratyājāyeraṃs, te sarve na niyatāḥ syur, yad idaṃ : samyaktve
yāvan mahāparinirvāṇād, mā tāvad anuttarāṃ samyaksaṃbodhim
abhisaṃbudhyeyam.
12. sacen me bhagavaṃs tasmin buddhakṣetre 'nuttarāṃ
samyaksaṃbodhim abhisaṃbuddhasya, kaścid eva sattvaḥ
śrāvakānāṃ gaṇānām adhigacched, antaśas trisāhasra-
mahāsāhasraparyāpannā api sarvasattvāḥ pratyekabuddhabhūtāḥ
kalpakoṭīniyutaśatasahasram api gaṇayanto, mā tāvad
aham anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeyam.
13. sacen me bhagavann anuttarāṃ samyaksaṃbodhim
P13
abhisaṃbuddhasya, tasmin buddhakṣetre prāmāṇikī me prabhā
bhaved, antaśo buddhakṣetrakoṭīnayutaśatasahasrapramāṇenāpi,
mā tāvad aham anuttarāṃ samyaksaṃbodhim abhi-
saṃbudhyeyam.
14. sacen me bhagavaṃs tasmin buddhakṣetre 'nuttarāṃ
samyaksambodhim abhisaṃbuddhasya bodhiprāptasya,
sattvānāṃ pramāṇīkṛtyam āyuṣpramānaṃ bhaved, anyatra
praṇidhānavaśena, mā tāvad aham anuttarāṃ samyaksaṃbodhim
abhisaṃbudhyeyam.
15. sacen me bhagavan bodhiprāptasyāyuṣpramāṇaṃ paryantīkṛtyaṃ
bhaved, antaśaḥ kalpakoṭīnayutaśatasahasragaṇanayāpi,
mā tāvad aham anuttarāṃ samyaksaṃbodhim abhi-
saṃbudhyeyam.
16. sacen me bhagavan bodhiprāptasya tasmin buddhakṣetre
sattvānām akuśalasya nāmadheyam api bhaven, mā
tāvad aham anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeyam.
17. sacen me bhagavan bodhiprāptasya, nāprameyeṣu
buddhakṣetreṣv aprameyāsaṃkhyeyā buddhā bhagavato nāmadheyaṃ
parikīrtayeyur, na varṇaṃ bhāṣeran, na praśaṃsām
abhyudīrayeyur, na samudīrayeyur, mā tāvad aham anuttarāṃ
samyaksaṃbodhim abhisaṃbudhyeyam.
18. sacen me bhagavan bodhiprāptasya, ye sattvā anyeṣu
lokadhātuṣv anuttarāyāḥ samyaksaṃbodheś cittam utpādya,
mama nāmadheyaṃ śrutvā, prasannacittā mām anusmareyus,
teṣāṃ ced ahaṃ maraṇakālasamaye pratyupasthite bhikṣusaṃgha-
parivṛtaḥ puraskṛto na puratas tiṣṭheyam, yad
idaṃ : cittāvikṣepatāyai, mā tāvad aham anuttarāṃ samyaksaṃbodhim
P14
abhisaṃbudhyeyam.
19. sacen me bhagavan bodhiprāptasyāprameyāsaṃkhyeyeṣu
buddhakṣetreṣu ye sattvāḥ mama nāmadheyaṃ śrutvā,
tatra buddhakṣetre cittaṃ preṣayeyur, upapattaye kuśalamūlāni
ca pariṇāmayeyus, te ca tatra buddhakṣetre nopapadyeran,
antaśo daśabhiś cittotpādaparivartaiḥ, sthāpayitvānantaryakāriṇaḥ
saddharmapratikṣepāvaraṇāvṛtāṃś ca sattvān, mā
tāvad aham anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeyam.
20. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre
bodhisattvāḥ pratyājāyeran, te sarve na dvātriṃśatā
mahāpuruṣalakṣaṇaiḥ samanvāgatā bhaveyur, mā tāvad
aham anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeyam.
21. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre
ye sattvāḥ pratyājātā bhaveyus, te sarve naikajātibaddhāḥ
syur anuttarāyāṃ samyaksaṃbodhau, sthāpayitvā praṇidhānaviśeṣāṃs
teṣām eva bodhisattvānāṃ mahāsattvānāṃ, mahā-
saṃnāhasaṃnaddhānāṃ, sarvalokārthasaṃnaddhānāṃ, sarva-
lokārthābhiyuktānāṃ, sarvalokaparinirvāpitābhiyuktānāṃ,
sarvalokadhātuṣu bodhisattvacaryāṃ caritukāmānāṃ, sarva-
buddhān satkartukāmānāṃ, gaṅgānadīvālukasamān sattvān
anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpakānāṃ, bhūyaś cottari-
caryābhimukhānāṃ samantabhadracaryāniyatānāṃ, mā
tāvad aham anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeyam.
22. sacen me bhagavan bodhiprāptasya, tad-buddhakṣetre
P15
ye bodhisattvāḥ pratyājātā bhaveyus, te sarva ekapurobhaktenānyāni
buddhakṣetrāṇi gatvā, bahūni buddhaśatāni, bahūni
buddhasahasrāṇi, bahūni buddhaśatasahasrāṇi, bahvīr
buddhakoṭīr, yāvad bahūni buddhakoṭīniyutaśatasahasrāṇi, nopatiṣṭheran
sarvasukhopadhānair, yad idaṃ : buddhānubhāvena,
mā tāvad aham anuttarāṃ samyaksaṃbodhim abhisaṃ-
budhyeyam.
23. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre
ye bodhisattvā yathārūpair ākārair ākāṃkṣeyuḥ kuṣalamūlāny
avalopituṃ, yad idaṃ : suvarṇena vā, rajatena vā,
maṇimuktāvaiḍūryaśaṅkhaśilāpravāḍasphaṭikamusālagalvālohita-
muktāśmagarbhādibhir vānyatamānyatamaiḥ sarvaratnair
vā, sarvapuṣpagandhamālyavilepanacūrṇacīvaracchatra-
dhvajapatākāpradīpair vā, sarvanṛtyagītavādyair vā, teṣāṃ
cet tathārūpā ākārāḥ sahacittotpādān na prādur bhaveyur,
mā tāvad aham anuttarāṃ samyaksaṃbodhim abhisaṃbudhye-
yam.
24. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre
ye sattvāḥ pratyājātā bhaveyus, te sarve na sarvajñatāsahagatāṃ
dharmāṃ kathām kathayeyur, mā tāvad aham anuttarāṃ
samyaksaṃbodhim abhisaṃbudhyeyam.
25. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre
bodhisattvānām evaṃ cittam utpādyeta, yan nv ihaiva
vayaṃ lokadhātau sthitvāprameyāsaṃkhyeyeṣu buddhakṣetreṣu
buddhān bhagavataḥ satkuryāmo gurukuryāmo mānayemaḥ
P16
pūjayemaḥ, yad idaṃ : cīvarapiṇḍapātaśayanāsanaglāna-
pratyayabhaiṣajyapariṣkāraiḥ puṣpadhūpagandhamālyavilepana-
cūrṇacīvaracchatradhvajapatākābhir nānāvidhanṛttagītavādita-
ratnavarṣair iti, teṣāṃ cet te buddhā bhagavantaḥ sahacittotpādān
tan na pratigṛhṇīyur, yad idam : anukampām upādāya,
mā tāvad aham anuttarāṃ samyaksaṃbodhim abhisaṃ-
budhyeyam.
26. sacen me bhagavan bodhiprāptasya, tad-buddhakṣetre
ye bodhisattvāḥ pratyājātā bhaveyus, te sarve na nārāyaṇa-
vajrasaṃhananātmabhāvasthāmapratilabdhā bhaveyur,
mā tāvad aham anuttarāṃ samyaksaṃbodhim abhisaṃbudhye-
yam.
27. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre
kaścit sattvo 'laṃkārasya varṇaparyantam anugṛhṇīyād,
antaśo na divyenāpi cakṣuṣaivaṃvarṇam evaṃvibhūtir iti
buddhakṣetram iti nānāvarṇatāṃ saṃjānīyān, mā tāvad aham
anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeyam.
28. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre
yaḥ sarvaparīttakuśalamūlo bodhisattvaḥ sa ṣoḍaśayojana-
śatocchritam udāravarṇabodhivṛkṣaṃ na saṃjānīyān, mā
tāvad aham anuttarāṃ samyaksaṃbodhim abhisaṃbudhye-
yam.
29. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre
P17
kasyacit sattvasyoddeśo vā svādhyāyo vā kartavyaḥ syān,
na te sarve pratisaṃvitprāptā bhaveyur, mā tāvad aham
anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeyam.
30. sacen me bhagavan bodhiprāptasya, naivaṃprabhāsvaraṃ
tad buddhakṣetraṃ bhaved, yatra samantād aprame-
yāsaṃkhyeyācintyātulyāparimāṇāni buddhakṣetrāṇi saṃdṛśyeran,
tad yathāpi nāma suparimṛṣṭa ādarśamaṇḍale mukhamaṇḍalaṃ,
mā tāvad aham anuttarāṃ samyaksaṃbodhim
abhisaṃbudhyeyam.
31. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre
dharaṇitalam upādāya, yāvad antarīkṣād, devamanṣyavi-
ṣayātikrāntasyābhijātasya dhūpasya tathāgatasya bodhisattvasya
pūjā pratyahaṃ sarvaratnamayāni nānāsurabhigandhaghaṭikāśata-
sahasrāṇi sadā nirdhūpitāny eva na syur, mā tāvad
aham anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeyam.
32. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre
na sadābhipraviṣṭāny eva sugandhinānāratnapuṣpavarṣāṇi,
sadā pravāditāś ca manojñasvarā vādyameghā na syur,
mā tāvad aham anuttarāṃ samyaksaṃbodhim abhisaṃbudhye-
yam.
33. sacen me bhagavan bodhiprāptasya, ye sattvā apra-
meyāsaṃkhyeyācintyātulyeṣu lokadhātuṣv ābhayā sphuṭā bhaveyus,
te sarve na devamanuṣyasamatikrāntena sukhena samanvāgatā
P18
bhaveyur, mā tāvad aham anuttarāṃ samyaksaṃbodhim
abhisaṃbudhyeyam.
34. sacen me bhagavan bodhiprāptasya, samantāc cāpra-
meyāsaṃkhyeyācintyātulyāparimāṇeṣu buddhakṣetreṣu bodhisattvā
mama nāmādheyaṃ śrutvā, tac-chravaṇasahagatena

kuśalamūlena jātivyavṛttāḥ santo, na dhāraṇīpratilabdhā
bhaveyur, yāvad bodhimaṇḍaparyantam iti, mā tāvad aham
anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeyam.
35. sacen me bhagavan bodhiprāptasya, samantād aprame-
yāsaṃkhyeyācintyātulyāparimāneṣu buddhakṣetreṣu yāḥ striyo
mama nāmadheyaṃ śrutvā, prasādaṃ saṃjanayeyur, bodhicittaṃ
cotpādayeyuḥ, strībhāvaṃ ca vijugupsyeran, jātivyativṛttāḥ
samānāḥ saced dvitīyaṃ strībhāvaṃ pratilabheran,
mā tāvad aham anuttarāṃ samyaksaṃbodhim abhisaṃ-
budhyeyam.
36. sacen me bhagavan bodhiprāptasya, samantād daśasu
dikṣv aprameyāsaṃkhyeyācintyātulyāparimāṇeṣu buddhakṣetreṣu
ye bodhisattvā mama nāmadheyaṃ śrutvā, praṇipatya
pañcamaṇḍalanamaskāreṇa vandiṣyante, te bodhisattvacaryāṃ
caranto, na sadevakena lokena namasā satkṛtyeran, mā tāvad
aham anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeyam.
37. sacen me bhagavan bodhiprāptasya, kasyacid bodhisattvasya
cīvaradhāvanaśoṣaṇasīvanarajanakarma kartavyaṃ bhaven,
P19
na navanavābhijātacīvararatnaiḥ prāvṛtam evātmānaṃ
saṃjānīyuḥ, sahacittotpādāt tathāgatasyājñānujñātair, mā
tāvad aham anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeyam.
38. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre
sahotpannāḥ sattvā naivaṃvidhaṃ sukhaṃ pratilabheraṃs,
tad yathāpi nāma niṣparidāhasyārhato bhikṣos tṛtīyadhyāna-
samāpannasya, mā tāvad aham anuttarāṃ samyaksaṃbodhim
abhisaṃbudhyeyam.
39. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre
ye bodhisattvāḥ pratyajātās, te yathārūpaṃ buddhakṣetra-
guṇālaṃkāravyūham ākāṃkṣeyus, tathārūpaṃ nānā-
ratnavṛkṣebhyo na saṃjānīyur, mā tāvad aham anuttarāṃ
samyaksaṃbodhim abhisaṃbudhyeyam.
40. sacen me bhagavan bodhiprāptasya, taṃ mama nāmadheyaṃ
śrutvānyabuddhakṣetropapannā bodhisattvā indriyabalavaikalpaṃ
nirgaccheyur, mā tāvad aham anuttarāṃ
samyaksaṃbodhim abhisaṃbudhyeyam.
41. sacen me bhagavan bodhiprāptasya, tad-anyabuddhakṣetra-
sthā bodhisattvā mama nāmadheyaṃ śrutvā, sahaśravaṇān
na suvibhaktavatīṃ nāma samādhiṃ pratilabheran, yatra
samādhau sthitvā bodhisattvā ekakṣaṇavyatihāreṇāprameyā-
saṃkhyeyācintyātulyāparimāṇān buddhān bhagavataḥ
paśyanti, sa caiṣāṃ samādhir antarā vipranaśyen, mā tāvad
aham anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeyam.
P20
42. sacen me bhagavan bodhiprāptasya, mama nāmadheyaṃ
śrutvā, tac-chravaṇasahagatena kuśalamūlena sattvā
nābhijātakulopapattiṃ pratilabheran, yāvad bodhimaṇḍa-
paryantaṃ, mā tāvad aham anuttarāṃ samyaksaṃbodhim
abhisaṃbudhyeyam.
43. sacen me bhagavan bodhiprāptasya, tad-anyeṣu buddhakṣetreṣu
ye sattvā mama nāmadheyaṃ śrutvā, tac-chravaṇa-
sahagatena kuśalamūlena yāvad bodhiparyantaṃ na
sarve bodhisattvacaryāyāṃ prītiprāmodyakuśalamūlasamavadhāna-
gatā bhaveyur, mā tāvad aham anuttarāṃ samyaksaṃbodhim
abhisaṃbudhyeyam.
44. sacen me bhagavan bodhiprāptasya, sahanāmadheya-
śravaṇāt tad-anyeṣu lokadhātuṣu bodhisattvā na samantānugataṃ
nāma samādhiṃ pratilabheran, yatra sthitvā bodhisattvā
ekakṣaṇavyatihāreṇāprameyāsaṃkhyeyācintyāparimāṇān
buddhān bhagavataḥ satkurvanti, sa caiṣāṃ samādhir antarād
vipranaśyed, yāvad bodhimaṇḍaparyantaṃ, mā tāvad aham
anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeyam.
45. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre
ye bodhisattvāḥ pratyājātā bhaveyus, te yathārūpāṃ dharmadeśanām
ākāṃkṣeyuḥ, śrotum tathārupāṃ sahacittotpādān
P21
na śṛṇuyur, mā tāvad aham anuttarāṃ samyaksaṃbodhim
abhisaṃbudhyeyam
46. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre
tad-anyeṣu buddhakṣetreṣu ye bodhisattvā mama nāmadheyaṃ
śṛṇuyur, yas te sahanāmadheyaśravaṇān nāvaivarttikā
bhaveyur anuttarāyāḥ samyaksaṃbodher, mā tāvad aham
anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeyam.
47. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre
ye bodhisattvā mama nāmadheyaṃ śṛṇuyus, te sahanāmadheya-
śravaṇān na prathamadvitīyatṛtīyāḥ kṣāntīḥ pratilabheran,
nāvaivarttiko bhaved buddhadharmebhyo, mā tāvad
aham anuttarāṃ samyaksaṃbodhim abhisaṃbudhyeyam.
atha khalv ānanda sa dharmākaro bhikṣur imān evaṃrūpān
praṇidhānaviśeṣān nirdiśya, tasyāṃ velāyāṃ buddhānubhāvenemā
gāthā abhāṣata :
saci mi imi viśiṣṭa naikarūpā
varapraṇidhāna siyā khu bodhiprāpte,
ma ahu siya narendra sattvasāro,
daśabaladhāri atulyadakṣiṇīyaḥ (1)
saci mi siya na kṣetra evarūpaṃ
bahu adhanāna prabhūta divyacitraṃ,
sukhi na narakamaya duḥkhaprāpto,
ma ahu siyā ratano narāṇa rājā. (2)
saci mi upagatasya bodhimaṇḍaṃ,
daśadiśi pravraji nāmadheyu kṣipraṃ
P22
pṛthu bahava anantabuddhakṣetrāṃ,
ma ahu siyā balaprāptu lokanātha. (3)
saci khu ahu rameya kāmabhogāṃ,
smṛtimatigatiyā vihīnu santaḥ,
atulaśiva sameyamāṇa bodhi,
ma ahu siyā balaprāptu śāstu loke. (4)
vipulaprabha atulyananta nāthā
diśi vidiśi sphuri sarvabuddhakṣetrāṃ,
rāga praśami praśamiya sarvadoṣamohāṃ,
narakagatismi praśāmi dhūmaketuṃ. (5)
jāniya suruciraṃ viśālanetraṃ,
vidhuniya sarvanarāṇa andhakāram,
apaniya suna akṣaṇān aśeṣān,
upaniya svargapathān anantatejā. (6)
na tapati nabha candrasūrya-ābhā
maṇigaṇa agniprabhā va devatānāṃ,
abhibhavati narendra-ābha sarvān
purimacariṃ pariśuddha ācaritvā. (7)
puruṣavaru nidhāna duḥkhitānāṃ,
diśi vidiśāsu na asti evarūpā.
kuśalaśatasahasra sarva pūrṇā,
parṣagato nadi buddhasiṃhanadaṃ. (8)
purimajina svayaṃbhu satkaritvā,
vratatapakoṭi caritva aprameyāṃ,
pravara vara samesti jñānaskandhaṃ,
praṇidhibalaṃ paripūrṇa sattvasāro. (9)
P23
yathā bhagavan asaṅgajñānadarśī,
trividha prajānati saṃskṛtaṃ narendraḥ.
aham api siya tulyadakṣiṇīyo,
viduḥ pravaro naranāyako narāṇāṃ. (10)
saci mi ayu narendra evarūpā
praṇidhi samṛdhyati bodhi prāpuṇitvā,
calatu ayu sahasralokadhātūṃ
kusumu pravarṣa nabhātu devasaṃghān. (11)
pracalita vasudhā pravarṣi puṣpāḥ,
tūryaśatā gagane tha saṃpraṇeduḥ.
divyaruciracandanasya cūrṇā,
abhikiri caiva bhaviṣyi loki buddha, iti. (12)
evaṃrūpayānanda praṇidhisaṃpadā sa dharmākaro bhikṣur
bodhisattvo mahāsattvaḥ samanvāgato 'bhūt. evaṃrūpayā
cānanda praṇidhisaṃpadā alpakā bodhisattvāḥ samanvāgatāḥ.
alpakānāṃ caivaṃrūpāṇāṃ praṇidhīnāṃ loke prādurbhāvo
bhavati, parīttānāṃ na punaḥ sarvaśo nāsti.
sa khalu punar ānanda dharmākaro bhikṣus tasya bhagavato
lokeśvararājasya tathāgatasya purataḥ, sadevakasya lokasya
samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ
prajāyāḥ sadevamānuṣāsurāyāḥ purata, imān evaṃrūpān praṇidhiviśeṣān
nirdiśya, yathābhūtaṃ pratijñāpratipattisthito
'bhūt. sa imām evaṃrūpāṃ buddhakṣetrapariśuddhiṃ buddhakṣetra-
māhātmyaṃ buddhakṣetrodāratāṃ samudānayan, bodhisattvacaryāṃ
caran, aprameyāsaṃkhyeyācintyātulyāmāpyāparimāṇānabhilāpyāni
P24
varṣakoṭīnayutāśatasahasrāṇi na jātu
kāmavyāpādavihiṃsāvitarkā vitarkitavān, na jātu kāmavyāpāda-
vihiṃsāsaṃjñā utpāditavān, na jātu rūpaśabdagandharasa-
spraṣṭavyasaṃjñā utpāditavān. sa daharo manohara eva
surato 'bhūt ; sukhasaṃvāso, 'dhivāsanajātīyaḥ, subharaḥ, supoṣo,
'lpecchasaṃtuṣṭaḥ, pravivikto, 'duṣṭo, 'mūḍho, 'vaṅko,
'jihmo, 'śatho, 'māyāvī, sukhilo, madhuraḥ, priyālāpo, nityābhiyuktaḥ
śukladharmaparyeṣṭau ; anikṣiptadhuraḥ, sarvasattvānām
arthāya mahāpraṇidhānaṃ samudānītavān ; buddhadharma-
saṃghācāryopādhyāyakalyāṇamitrasagauravo ; nityasaṃnaddho
bodhisattvacaryāyām ; ārjavo, mārdavo, 'kuhako,
nilapako, guṇavān, pūrvaṃgamaḥ sarvasattvakuśaladharmasamādāpanatāyai ;
śūnyatānimittāpraṇihitānabhisaṃskārānutpādavihāravihārī ;
nirmāṇaḥ svārakṣitavākyaś cābhūt. bodhisattvacaryāṃ
caran, sa yad vākkarmotsṛṣṭam, ātmaparobhayaṃ
vyāvādhāya saṃvartate ; tathāvidhaṃ tyaktvā yad vākkarma
svaparobhaye hitasukhasaṃvartakaṃ, tad evābhiprayuktavān.
evaṃ ca saṃprajāno 'bhūt. yad grāmanagara-
nigamajanapadarāṣṭrarājadhānīṣv avataran, na jātu rūpaśabda-
gandharasaspraṣṭavyadharmeṇa nīto 'bhūt. apratihataḥ sa
bodhisattvacaryāṃ caran, svayaṃ ca dānapāramitāyām acarat ;
parāṃś ca tatraiva samādāpitavān. svayaṃ ca śīlakṣāntivīrya-
dhyānaprajñāpāramitāsv acarat ; parāṃś ca tatraiva samādāpitavān.
tathārūpāṇi ca kuśalamūlāni samudānītavān. yaiḥ
samanvāgato yatra yatropapadyate, tatra tatrāsyānekāni nidhana-

P25
koṭīnayutaśatasahasrāṇi dharaṇyāḥ prādurbhavanti.
tena bodhisattvacaryāṃ caratā, tāvad aprameyāsaṃkhyeyāni
sattvakoṭīniyutaśatasahasrāṇy anuttarāyāṃ samyaksaṃbodhau
pratiṣṭhāpitāni, yeṣāṃ na sukaro vākkarmaṇā
paryanto 'dhigantum ; tāvad aprameyāsaṃkhyeyā buddhā
bhagavantaḥ satkṛtā gurukṛtā mānitāḥ pūjitāś, cīvarapiṇḍapāta-
śayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ
sparśavihāraiś ca pratipāditāḥ ; yāvantaḥ sattvāḥ
śreṣṭhigṛhapatyāmātyakṣatriyabrāhmaṇamahāśālakuleṣu pratiṣṭhāpitās,
teṣāṃ na sukaro vākkarmanirdeśena paryanto
'dhigantum ; evaṃ jāmbūdvīpeśvaratve pratiṣṭhāpitāś, cakravartitve
lokapālatve śakratve suyāmatve saṃtuṣitatve sunirmitatve
vaśavartitve devarājatve mahābrāhmatve ca pratiṣṭhāpitāḥ ;
tāvad aprameyāsaṃkhyeyā buddhā bhagavantaḥ satkṛtā
gurukṛtā mānitāḥ pūjitā, dharmacakrapravartanārthaṃ cādhiṣṭhās,
teṣāṃ na sukaro vākkarmanirdeśena paryanto 'dhi-
gantum.
sa evaṃrūpaṃ kuśalaṃ samudānīyaṃ, yad asya bodhisattvacaryāś
carato, 'prameyāsaṃkhyeyācintyātulyāmāpyāparimāṇānabhilāpyāni
kalpakoṭīnayutaśatasahasrāṇi surabhidivyātikrānta-
candanagandho mukhāt pravāti sma ; sarvaromakūpebhya
utpalagandho vāti sma ; sarvalokābhirūpaś cābhūt,
prāsādiko, darśanīyaḥ, paramaśubhavarṇapuṣkalatayā samanvāgataḥ.
lakṣaṇānuvyañjanasamalaṃkṛtenātmabhāvena tasya
sarvaratnālaṃkārāḥ, sarvavastracīvarābhinirhārāḥ, sarvapuṣpa-
dhūpagandhamālyavilepanacchatradhvajapatākābhinirhārāḥ,
P26
sarvavādyasaṃgītyabhinirhārāś ca sarvaromakūpebhyaḥ pāṇitalābhyāṃ
ca niścaranti sma. sarvānnapānakhādyabhojyalehya-
rasābhinirhārāḥ sarvopabhogaparibhogābhinirhārāś ca pāṇitalābhyāṃ
prasyandantaḥ prādurbhavanti. iti hi sarva-
pariṣkāravaśitāpāramiprāptaḥ sa ānanda dharmākaro bhikṣur
abhūt, pūrvaṃ bodhicaryāś caran.
evam ukte, āyuṣmān ānando bhagavantam etad avocat :
kiṃ punar bhagavan sa dharmākaro bodhisattvo mahāsattvo
'nuttarāṃ samyaksaṃbodhim abhisaṃbudhyātītaḥ parinirvṛta,
utāho 'nabhisaṃbuddho, 'tha pratyutpanno 'bhisaṃbuddha,
etarhi tiṣṭhati dhriyate yāpayati, dharmaṃ ca deśayati. bhagavān
āha : na khalu punar ānanda sa tathāgato 'tīto, nānāgataḥ.
api tv eṣa sa tathāgato 'nuttarāṃ samyaksaṃbodhim
abhisaṃbuddha, etarhi tiṣṭhati dhriyate yāpayati, dharmaṃ
ca deśayati. paścimāyāṃ diśītaḥ koṭīnayutaśatasahasratame
buddhakṣetre sukhāvatyāṃ lokadhātāv amitābho
nāma tathāgato 'rhan samyaksaṃbuddho, 'parimāṇair bodhisattvaiḥ
parivṛtaḥ puraskṛto, 'nantaiḥ śrāvakair anantyā buddhakṣetra-
saṃpadā samanvāgataḥ. amitā cāsya prabhā, yasyā
na sukaraṃ prāmāṇaṃ paryanto vādhigantum ; iyanti buddhakṣetrāṇi,
iyanti buddhakṣetraśatāni, iyanti buddhakṣetrasahasrāṇi,
iyanti buddhakṣetraśatasahasrāṇi, iyanti buddhakṣetrakoṭī,
iyanti buddhakṣetrakoṭīśatāni, iyanti buddhakṣetra-
koṭīsahasrāṇi, iyanti buddhakṣetrakoṭīśatasahasrāṇi, iyanti buddhakṣetra-
koṭīnayutaśatasahasrāni sphuritvā tiṣṭhantīti. api tv
P27
khalv ānanda saṃkṣiptena pūrvasyāṃ diśi gaṅgānadīvālikāsamāni
buddhakṣetrakoṭīnayutaśatasahasrāṇi tayā tasya
bhagavato 'mitābhasya tathāgatasya prabhayā sadā sphuṭāni.
evaṃ dakṣiṇapaścimottarāsu dikṣv adha ūrdhvam anuvidikṣv
ekaikasyāṃ diśi samantād gaṅgānadīvālikāsamāni buddhakṣetra-
koṭīnayutaśatasahasrāṇi tasya bhagavato 'mitābhasya
tathāgatasya tayā prabhayā sadā sphuṭāni, sthāpayitvā
buddhān bhagavataḥ pūrvapraṇidhānādhiṣṭhānena ye vyoma-
prabhayaikadvitricatuḥpañcadaśaviṃśatitriṃśaccatvāriṃśadyojana-
prabhayā, yojanaśataprabhayā, yojanasahasraprabhayā, yojana-
śatasahasraprabhayā, yāvad anekayojanakoṭīnayutaśatasahasra-
prabhayā, yāval lokaṃ spharitvā tiṣṭhanti.
nāsty ānandopamopanyāso, yena śakyaṃ tasyāmitābhasya
tathāgatasya prabhayāḥ pramāṇam udgṛhitum. tad anenānanda
paryāyeṇa sa tathāgato 'mitābha ity ucyate ; amitaprabho,
'mitaprabhāso, 'samāptaprabho, 'saṇgaprabho, 'pratihataprabho,
nityotsṛṣṭaprabho, divyamaṇiprabho, 'pratihata-
raśmirājaprabho, rañjanīyaprabhaḥ, premaṇīyaprabhaḥ, prāmodanīya-
prabhaḥ, prahlādanīyaprabha, ullokanīyaprabho, nibandhanīya-
prabho, 'cintyaprabho, 'tulyaprabho, 'bhibhūyanarendrāsurendra-
prabho, 'bhibhūyacandrasūryajihmīkaraṇaprabho,
'bhibhūyalokapālaśakrabrahmaśuddhāvāsamaheśvarasarvadeva-
jihmīkaraṇaprabhaḥ, sarvaprabhāpāragata ity ucyate.
sā cāsya prabhā vimalā, vipulā, kāyasukhasaṃjananī,
cittaudbilyakaraṇī, devāsuranāgayakṣagandharvagaruḍamahoraga-
kinnaramanuṣyāmanuṣyāṇāṃ prītiprāmodyasukhakaraṇī,
kuśalāśayānāṃ kalyalaghugativicakṣaṇabuddhiprāmodyakaraṇy
P28
anyeṣv api anantāparyanteṣu buddhakṣetreṣu.
anena cānanda paryāyeṇa tathāgataḥ paripūrṇaṃ kalpaṃ
bhāṣeta, tasyāmitābhasya tathāgatasya nāmakarmopādāya prabhām
ārabhya, na ca śakto guṇaparyanto 'dhigantuṃ tasyāḥ
prabhāyāḥ.
na ca tathāgatasya vaiśāradyopacchedo bhavet. tat
kasya hetoḥ. ubhayam apy etad ānandāprameyam asaṃkhyeyam
acintyāparyantam, yad idaṃ tasya bhagavato prabhāguṇavibhūtis
tathāgatasya cānuttaraṃ prajñāpratibhānam.
tasya khalu punar ānandāmitābhasya tathāgatasyāprameyaḥ
śrāvakasaṃgho, yasya na sukaraṃ pramāṇam udgṛhītum ;
iyatyaḥ śrāvakakoṭya, iyanti śrāvakakoṭīśatāni, iyanti śrāvaka-
koṭīsahasrāṇi, iyanti śrāvakakoṭīśatasahasrāṇi, iyanti kaṅkarāṇi,
iyanti biṃbarāṇi, iyanti nayutāni, iyanty ayutāni,
iyanti akṣobhyāṇi, iyantyo vivāhā, iyanti śrotāṃsi, iyantyo
jāyā, iyanty aprameṇeyāṇi, iyanty asaṃkhyeyāni, iyanty
agaṇyāni, iyanty atulyāṇi, iyanty acintyānīti.
tad yathānanda maudgalyāyano bhikṣur ṛddhivaśitāprāptaḥ
sa ākāṃkṣan trisāhasramahāsāhasralokadhātau yāvanti tārārūpāṇi
tāni sarvāṇy ekarātriṃ divena gaṇayed, evaṃrūpānāṃ
ca rddhimatāṃ koṭīnayutaśatasahasraṃ bhavet, te varṣakoṭī-
nayutaśatasahasram ananyakarmaṇo 'mitābhasya tathāgatasya
prathamaṃ śrāvakasannipātaṃ gaṇayeyus, tair gaṇayadbhiḥ
śatatamo 'pi bhāgo na gaṇito bhavet ; sahasratamo
'pi, śatasahasratamo 'pi, yāvat kalām apy, upamām apy, upaniśām
api, na gaṇito bhavet.
tad yathānanda mahāsamudrāc caturaśītiyojanasahasrāṇy
āvedhena tiryag aprameyāt, kaścid eva puruṣaḥ śatadhābhinnayā
P29
vālāgrakoṭyaikam udakabindum abhyutkṣipet, tat kiṃ
manyase, ānanda, katamo bahutaro, yo vā śatadhābhinnayā
vālāgrakoṭyābhyutkṣipta eka udakabindur, yo vā mahāsamudre
'pskandho 'vaśiṣṭa iti. āha : yojanasahasram api tāvad
bhagavan mahāsamudrasya parīttaṃ bhavet. kim aṅga
punar, yaḥ śatadhābhinnayā vālāgrakoṭyābhyutkṣipta eka udakabinduḥ.
bhagavān āha : tad yathā sa eka udakabindur ;
iyantaḥ sa prathamasannipāto 'bhūt, tair maudgalyāyanasadṛśair
bhikṣubhir gaṇayadbhis tena varṣakoṭīnayutaśatasahasreṇa
gaṇitaṃ bhaved, yathā mahāsamudre 'pskandho 'vaśiṣṭa,
evam agaṇitaṃ draṣṭavyam. kaḥ punar vādo dvitīyatṛtīyādīnāṃ
śrāvakasannipātādīnām. evam anantāparyantas
tasya bhagavataḥ śrāvakasaṃgho, yo 'prameyāsaṃkhyeya ity
eva saṃkhyāṃ gacchanti.
aparimitaṃ cānanda tasya bhagavato 'mitābhasya tathāgatasyāyuṣpramāṇaṃ,
yasya na sukaraṃ pramāṇam adhigantum ;
iyanti vā kalpā, iyanti vā kalpaśatāni, iyanti vā kalpasahasrāṇi,
iyanti vā kalpaśatasahasrāṇi, iyatyo vā kalpakoṭya, iyanti vā
kalpakoṭīśatāni, iyanti vā kalpakoṭīsahasrāṇi, iyanti vā kalpakoṭī-
śatasahasrāṇi, iyanti vā kalpakoṭīnayutaśatasahasrāṇīti.
atha tarhy ānandāparimitam eva tasya bhagavata āyuṣpramāṇam
aparyantam. tena sa tathāgato 'mitāyur ity ucyate.
yathā cānandeha lokadhātau kalpasaṃkhyā kalpagaṇanā prajñaptikasaṃketas,
tathā sāṃprataṃ daśakalpās tasya bhagavato
'mitāyuṣas tathāgatasyotpannasyānuttarāṃ samyaksaṃbodhim
P30
abhisaṃbuddhasya.
tasya khalu punar ānanda bhagavato 'mitābhasya sukhāvatī
nāma lokadhātur, ṛddhā ca, sphītā ca, kṣemā ca, subhikṣā
ca, ramaṇīyā ca, bahudevamanuṣyākīrṇā ca. tatra khalv
apy ānanda lokadhātau na nirayāḥ santi, na tiryagyonir,
na pretaviṣayo, nāsurāḥ kāyā, nākṣaṇopapattayaḥ ; na ca
tāni ratnāni loke pracaranti, yāni sukhāvatyāṃ lokadhātau
saṃvidyante.
sā khalv ānanda sukhāvatī lokadhātuḥ surabhinānāgandhasamīritā,
nānāpuṣpaphalasamṛddhā, ratnavṛkṣasamalaṃkṛtā,
tathāgatābhinirmitamanojñasvaranānādvijasaṃghaniṣevitā.
te cānanda ratnavṛkṣā nānāvarṇā, anekavarṇā, anekaśata-
sahasravarṇāḥ : santi tatra ratnavṛkṣāḥ suvarṇavarṇāḥ suvarṇa-
mayāḥ ; santi rūpyavarṇā rūpyamayāḥ ; santi vaiḍūryavarṇā
vaiḍūryamayāḥ ; santi sphaṭikavarṇāḥ sphaṭikamayāḥ ;
santi musāragalvavarṇā musāragalvamayāḥ ; santi lohitamuktāvarṇā
lohitamuktāmayāḥ ; santy aśmagarbhavarṇā aśmagarbhamayāḥ.
santi kecid dvayo ratnavṛkṣayoḥ suvarṇasya
rūpyasya ca. santi trayāṇāṃ ratnānāṃ suvarṇasya rūpyasya
vaiḍūryasya ca. santi caturṇāṃ suvarṇasya rūpyasya vaiḍūryasya
sphaṭikasya ca. santi pañcānāṃ suvarṇasya rūpyasya
vaiḍūryasya sphaṭikasya musāragalvasya ca. santi ṣaṇṇāṃ
suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya musāragalvasya
lohitamuktāyāś ca. santi saptānāṃ ratnānāṃ suvarṇasya
rūpyasya vaiḍūryasya sphaṭikasya musālagalvasya lohitamuktāyā,
aśmagarbhasya ca saptamasya.
P31
tatrānanda sauvarṇāṇāṃ vṛkṣāṇāṃ suvarṇamayāni mūla-
skandhaviṭapaśākhāpattrapuṣpāni phalāni raupyamayāni ; raupyamayānāṃ
vṛkṣāṇāṃ rūpyamayāny eva mūlaskandhaviṭapa-
śākhāpattrapuṣpāni phalāni vaiḍūryamayāni ; vaiḍūryamayānāṃ
vṛkṣānāṃ vaiḍūryamayāni mūlaskandhaviṭapaśākhāpattra-
puṣpāṇi phalāni sphaṭikamayāni ; sphaṭikamayānāṃ
vṛkṣāṇāṃ sphaṭikamayāny eva mūlaskandhaviṭapaśākhāpattra-
puṣpāṇi phalāni musāragalvamayāni ; musāragalvamayānāṃ
vṛkṣāṇāṃ musāragalvamayāny eva mūlaskandhaviṭapaśākhā-
pattrapuṣpāṇi phalāni lohitamuktāmayāni ; lohitamuktāmayānāṃ
vṛkṣāṇāṃ lohitamuktāmayāny eva mūlaskandhaviṭapaśākhā-
pattrapuṣpāṇi phalāny aśmagarbhamayāṇi ; aśmagarbha-
mayāṇāṃ vṛkṣānām aśmagarbhamayāṇy eva mūlaskandhaviṭapa-
śākhāpattrapuṣpāṇi phalāni suvarṇamayāni.
keṣāṃcid ānanda vṛkṣāṇāṃ suvarṇamayāni mūlāni, raupyamayāḥ
skandhā, vaiḍūryamayā viṭapāḥ, sphaṭikamayāḥ śākhā,
musāragalvamayāni pattrāṇi, lohitamuktāmayāni puṣpāṇy,
aśmagarbhamayāṇi phalāni ; keṣāṃcid ānanda vṛkṣāṇāṃ rūpyamayāni
mūlāni, vaiḍūryamayāḥ skandhāḥ, sphaṭikamayā
viṭapā, musāragalvamayāḥ śākhā, lohitamuktāmayāni pattrāṇy,
aśmagarbhamayāṇi puṣpāṇi, suvarṇamayāni phalāni ; keṣāṃcid
ānanda vṛkṣāṇāṃ vaiḍūryamayāni mūlāni, sphaṭikamayāḥ
skandhā, musāragalvamayā viṭapā, lohitamuktāmayāḥ
śākhā, aśmagarbhamayāṇi pattrāṇi, suvarṇamayāni puṣpāṇi,
raupyamayāni phalāni ; keṣāṃcid ānanda vṛkṣāṇāṃ
P32
sphaṭikamayāni mūlāni, musāragalvamayāḥ skandhā, lohitamuktāmayā
viṭapā, aśmagarbhamayāḥ śākhāḥ, suvarṇamayāni
pattrāṇi, raupyamayāni puṣpāṇi, vaiḍūryamayāni phalāni ; keṣāṃcid
ānanda vṛkṣānāṃ musāragalvamayāni mūlāni, lohita-
muktāmayāḥ skandhā, aśmagarbhamayā viṭapāḥ, suvarṇa-
mayāḥ śākhā, raupyamayāni pattrāṇi, vaiḍūryamayāni puṣpāṇi,
sphaṭikamayāni phalāni ; keṣāṃcid ānanda vṛkṣāṇāṃ
lohitamuktāmayāni mūlāny, aśmagarbhamayāḥ skandhāḥ, suvarṇamayā
viṭapā, raupyamayā śākhā, vaiḍūryamayāṇi pattrāṇi,
sphaṭikamayāni puṣpāṇi, musāragalvamayāni phalāni ; keṣāṃcid
ānanda vṛkṣāṇām aśmagarbhamayāni mūlāni, suvarṇamayāḥ
skandhā, raupyamayā viṭapā, vaiḍūryamayāḥ śākhāḥ,
sphaṭikamayāni pattrāni, musāragalvamayāni puṣpāṇi,
lohitamuktāmayāni phalāni ; keṣāṃcid ānanda vṛkṣāṇāṃ
saptaratnamayāni mūlāni, saptaratnamayāḥ skandhāḥ, saptaratnamayā
viṭapāḥ, saptaratnamayāḥ śākhāḥ, saptaratnamayāni
pattrāṇi, saptaratnamayāni puṣpāni, saptaratnamayāni phalāni.
sarveṣāṃ cānanda teṣāṃ vṛkṣāṇāṃ mūlaskandhaviṭapaśākhā-
pattrapuṣpaphalāni mṛdūni sukhasaṃsparśāni sugandhīni ; vātena
preritānāṃ ca teṣāṃ valgumanojñanirghoṣo niścaraty,
asecanako 'pratikūlaḥ śravaṇāya.
evaṃrūpair ānanda saptaratnamayair vṛkṣaiḥ saṃtataṃ tad
buddhakṣetraṃ samantāc ca kadalīstambhaiḥ saptaratnamayai
ratnatālapaṇktibhiś cānuparikṣiptaṃ, sarvataś ca hemajālapraticchannaṃ,
P33
samantataś ca saptaratnamayaiḥ padmaiḥ saṃcchannaṃ.
santi tatra padmāny ardhayojanapramāṇāni, santi
yojanapramāṇāni, santi dvitricatuḥpañcayojanapramāṇāni,
santi yāvad daśayojanapramāṇāni. sarvataś ca ratnapadmāt
ṣaṭtriṃśadraśmikoṭīsahasrāṇi niścaranti. sarvataś ca
raśmimukhāt ṣaṭtriṃśadbuddhakoṭīsahasrāṇi niścaranti ; suvarṇa-
varṇaiḥ kāyair dvātriṃśan mahāpuruṣalakṣaṇadharair,
yāni pūrvasyāṃ diśy aprameyāsaṃkhyeyāsu lokadhātuṣu
gatvā, sattvebhyo dharmaṃ deśayanti. evaṃ dakṣiṇapaścimottarāsu
dikṣv adha ūrdhvam anuvidikṣu cānāvaraṇe loke
'prameyāsaṃkhyeyāṃl lokadhātūn gatvā, sattvebhyo dharmaṃ
deśayanti.
tasmin khalu punar ānanda buddhakṣetre sarvaśaḥ kālaparvatā
na santi, sarvato ratnaparvatāḥ. sarvaśaḥ sumeravaḥ
parvatarājānaḥ, sarvaśaś cakravāḍamahācakravāḍāḥ parvata-
rājāno, mahāsamudrāś ca na santi. samantāc ca tad
buddhakṣetraṃ samaṃ ramaṇīyaṃ pāṇitalajātaṃ nānāvidha-
ratnasaṃnicitabhūmibhāgam.
evam ukta āyuṣmān ānando bhagavantam etad avocat : ye
punas te bhagavaṃś cāturmahārājakāyikā devāḥ sumerupārśva-
nivāsinas trāyastriṃśā vā sumerumūrdhni nivāsinas, te
kutra pratiṣṭhitāḥ. bhagavān āha : tat kiṃ manyase, ānanda,
ye ta iha sumeroḥ parvatarājasyopari yāmā devās, tuṣitā
devā, nirmāṇaratayo devāḥ, paranirmitavaśavartino devā,
brahmakāyikā devā, brahmapurohitā devā, mahābrahmaṇo
P34
devā, yāvad akaniṣṭhā devāḥ, kutra te pratiṣṭhitā iti. āha :
acintyo bhagavan karmāṇāṃ vipākaḥ, karmābhisaṃskāraḥ.
bhagavān āha : labdhas tvayānandehācintyaḥ karmāṇāṃ
vipākaḥ, karmābhisaṃskāro ; na punar buddhānāṃ bhagavatām
acintyaṃ buddhādhiṣṭhānam. kṛtapuṇyānāṃ ca sattvānām
avaropitakuśalamūlānāṃ tatrācintyā puṇyā vibhūtiḥ. āha :
na me 'tra bhagavan kācit kāṃkṣā vā, vimatir vā,
vicikitsā vā. api tu khalv aham anāgatānāṃ sattvānāṃ
kāṃkṣāvimativicikitsāṃ nirghātāya tathāgatam etam arthaṃ
paripṛcchāmi. bhagavān āha : sādhu sādhv ānandaivaṃ te
karaṇīyam.
tasyāṃ khalv ānanda sukhāvatyāṃ lokadhātau nānāprakārā
nadyaḥ pravahanti. santi tatra mahānadyo yojanavistārāḥ.
santi yāvad viṃśatitriṃśaticatvāriṃśatpañcāśad, yāvad yojana-
śatasahasravistārāḥ, dvādaśayojanāvedhāḥ ; sarvāś ca nadyaḥ
sukhavāhinyo, nānāsurabhigandhavārivāhinyo,
nānāratnaluḍitapuṣpasaṃghātavāhinyo, nānāmadhurasvaranirghoṣāḥ.
tāsāṃ cānanda koṭīśatasahasrāṅgasaṃprayuktasya
divyasaṅgītisaṃmūrcchitasya tūryasya kuśalaiḥ saṃpravāditasya,
tāvan manojñanirghoṣo niścarati. yathārūpas tāsāṃ mahā-
nadīnāṃ nirghoṣo niścarati, gambhīra, ājñeyo, vijñeyo, 'nelaḥ
karṇasukho hṛdayaṃgamaḥ, premaṇīyo, valgumanojño,
'secanako 'pratikūlaḥ, śravaṇīyo, 'cintyaśāntam anātmeti sukhaśravaṇīyo,
P35
yas teṣāṃ sattvānāṃ śrotrendriyānāṃ bhāsam
āgacchanti.
tāsāṃ khalu punar ānanda mahānadīnām ubhayatas
tīrāṇi nānāgandhavṛkṣaiḥ saṃtatāni, yebhyo nānāśākhāpattra-
puṣpamañjaryo 'valaṃbante. tatra ye sattvās tesu nadītīreṣv
ākāṃkṣanti, divyāṃ nirāmiṣāṃ ratikrīḍāṃ cānubhavituṃ,
teṣāṃ tatra nadīṣv avatīrṇānāṃ ākāṃkṣatāṃ gulphamātraṃ
vāri saṃtiṣṭhante ; ākāṃkṣatāṃ jānumātraṃ kaṭīmātraṃ
kakṣamātram, ākāṃkṣatāṃ kaṇṭhamātraṃ vāri saṃtiṣṭhante ;
divyāś ca ratayaḥ prādurbhavanti. tatra ye sattvā ākāṃkṣanti :
śītaṃ vāri bhavatv iti, teṣāṃ śītaṃ bhavati ; ye ākāṃkṣanty :
uṣṇaṃ bhavatv iti, teṣām uṣṇaṃ bhavati ; ye ākāṃkṣanti :
śītoṣṇaṃ bhavatv iti, teṣāṃ śītoṣṇam eva tad vāri
bhavaty anusukham.
tāś ca mahānadyo divyatamālapattrāgarukālānusāritagaroraga-
sāracandanavaragandhavāsitavāriparipūrṇāḥ pravahanti ;
divyotpalapadmakumudapuṇḍarīkasaugandhikādipuṣpasaṃcchannā,
haṃsasārasacakravākakāraṇḍavaśukasārikākokilakuṇāla-
kalaviṅkamayūrādimanojñasvaratathāgatābhinirmitapakṣi-
saṃghaniṣevitapulinā, dhāturāṣṭropaśobhitāḥ, sūpatīrthā,
vikardamāḥ, suvarṇavālikāsaṃstīrṇāḥ. tatra yadā te sattvā
ākāṃkṣanti : īdṛśā asmākam abhiprāyāḥ paripūryantām iti,
tadā teṣāṃ tādṛśā evābhiprāyā dharmyāḥ paripūryante. yaś
P36
cāsāv ānanda tasya vāriṇo nirghoṣas tāvad manojño niścarati,
yena sarvāvat tad buddhakṣetram abhijñāpyate. tatra ye
sattvā nadītīreṣu sthitā ākāṃkṣanti : māsmākam ayaṃ śabdaḥ
śrotrendriyābhāsam āgacchann iti, teṣāṃ sa divyasyāpi śrotrendriyasyābhāsaṃ
nāgacchati. yaś ca yaś ca yathārūpaṃ
śabdam ākāṃkṣanti śrotuṃ, sa tathārūpam evaṃ manojñaṃ
śabdaṃ śṛṇoti ; tad yathā ; buddhaśabdaṃ, dharmaśabdam,
saṃghaśabdaṃ, pāramitāśabdaṃ, bhūmiśabdaṃ, balaśabdaṃ,
vaiśāradyaśabdam, āveṇikabuddhadharmaśabdam, abhijñāśabdam,
pratisaṃvicchabdaṃ śūnyatānimittāpraṇihitānabhisaṃskāra-
ajātānutpādābhāvanirodhaśabdaṃ, śāntapraśāntopaśānta-
śabdaṃ, mahāmaitrīmahākaruṇāmahāmuditāmahopekṣāśabdam,
anutpattikadharmakṣāntyabhiṣekabhūmipratilambhaśabdaṃ ca
śṛṇoti. ta evaṃrūpāṃś chabdāṃś chrutvodāraprītiprāmodyaṃ
pratilabhante, vivekasahagataṃ, virāgasahagataṃ,
śāntasahagataṃ, nirodhasahagataṃ, dharmasahagataṃ, bodhi-
pariniṣpattikuśalamūlasahagataṃ ca.
sarvaśaś cānanda sukhāvatyāṃ lokadhātāv akuśalaśabdo
nāsti ; sarvaśo nīvaraṇaśabdo nāsti ; sarvaśo 'pāyadurgativinipāta-
śabdo nāsti ; sarvaśo duḥkhaśabdo nāsti ; aduḥkhāsukha-
vedanāśabdo 'pi tāvad ānanda tatra nāsti ; kutaḥ punar
duḥkhaṃ duḥkhaśabdo vā bhaviṣyati.
P37
tad anenānanda paryāyeṇa sā lokadhātuḥ sukhāvaty
ucyate saṃkṣiptena, na punar vistareṇa. kalpo 'pi parikṣayaṃ
gacchet, sukhāvatyāṃ lokadhātau sukhakāraṇeṣu parikīrtayamāneṣu ;
na tv eva śakyaṃ teṣāṃ sukhakāraṇānāṃ
paryanto 'dhigantum.
tasyāṃ khalu punar ānanda sukhāvatyāṃ lokadhātau ye
sattvāḥ pratyājātāḥ pratyājaniṣyante vā, sarve ta evaṃrūpeṇa
varṇena, balena, sthāmnārohapariṇāhenādhipatyena, puṇya-
saṃcayenābhijñābhir vastrābharaṇodyānavimānakūṭāgāra-
paribhogair, evaṃrūpaśabdagandharasasparśāparibhogair,
evaṃrūpaiś ca sarvopabhogaparibhogaiḥ samanvāgatāḥ ; tad
yathāpi nāma devāḥ paranirmitavaśavartinaḥ.
na khalu punar ānanda sukhāvatyāṃ lokadhātau sattvā
audārikaṃ kavaḍīkārāhāram āharanti. api tu khalu punar
yathārūpam evāhāram ākāṃkṣanti, tathārūpam āhṛtam eva
saṃjānanti. prīṇitakāyāś ca bhavanti, prīṇitagātrāḥ. na
teṣāṃ bhūyaḥ kāye prakṣepaḥ karaṇīyaḥ. te prīṇitakāyās
tathārūpāni gandhajātāny ākāṃkṣanti, tādṛśair eva
gandhajātair divyais tad-buddhakṣetraṃ sarvam eva nirdhūpitaṃ
bhavati. tatra yas taṃ gandhaṃ nāghrātukāmo bhavati,
tasya sarvaśo gandhasaṃjñāvāsanāpi na samudācarati. evaṃ
ye yathārūpāṇi gandhamālyavilepanacūrṇacīvaracchatradhvaja-
patākātūryāṇy ākāṃkṣanti, teṣāṃ tathārūpair evaṃ taiḥ
sarvaṃ tad-buddhakṣetraṃ parisphuṭaṃ bhavati.
te yādṛśāni cīvarāṇy ākāṃkṣanti nānāvarṇāny anekaśata-
P38
sahasravarṇāni, teṣāṃ tādṛśair eva cīvararatnaiḥ samaṃ tad-
buddhakṣetraṃ parisphuṭaṃ bhavati ; prāvṛtam eva cātmānaṃ
saṃjānanti.
te yathārūpāṇy ābharaṇāny ākāṃkṣanti, tad yathā : śīrṣābharaṇāni
vā, karṇābharaṇāni vā, grīvahastapādābharaṇāni
vā, yad idaṃ : makuṭāni, kuṇḍalāni, kaṭakāṃ, keyūrāṃ,
vatsahārāṃ, rūcakahārāṃ, karṇikā, mudrikāḥ, suvarṇasūtrāṇi
mekhalāḥ, suvarṇajālāni, sarvaratnakaṃkaṇījālāni, te tathārūpair
ābharaṇair anekaratnaśatasahasrapratyuptaiḥ sphuṭaṃ
tad-buddhakṣetraṃ paśyanti sma. yad idam : ābharaṇavṛkṣa-
vastrais taiś cābharaṇair alaṃkṛtam ātmānaṃ saṃjānanti.
te yādṛśaṃ vimānam ākāṃkṣanti, yad varṇaliṅgasaṃsthānaṃ,
yāvad ārohapariṇāho, nānāratnamayaniryūhaśata-
sahasrasamalaṃkṛtaṃ, nānādivyadūṣyasaṃstīrṇaṃ, vicitropadhāna-
vinyastaratnaparyaṅkaṃ, tādṛśam eva vimānaṃ teṣāṃ
purataḥ prādurbhavati. te teṣu manobhinirvṛteṣu vimāneṣu
saptāpsaraḥsahasraparivṛtāḥ puraskṛtā viharanti, krīḍanti
ramante paricārayanti.
na ca tatra lokadhātau devānāṃ manuṣyāṇāṃ vā nānātvam
asti, anyatra saṃvṛtivyavahāreṇa devā manuṣyā veti saṃkhyāṃ
gacchati. tad yathānanda, rājñaś cakravartinaḥ purato
manuṣyahīno manuṣyaṣaṇḍako na bhāsate, na tapati, na virocate,
na bhavati viśārado, na prabhāsvara, evam eva devānāṃ
paranirmitavaśavartināṃ purataḥ śakro devendro na bhāsate,
P39
na tapati, na virocate, yad idam : udyānavimānavastrābharaṇair,
ādhipatyena vā, rddhyā vā, prātihāryeṇa vaiśvaryeṇa
vā ; na tu khalu punar dharmābhisamayena dharmaparibhogena
vā. tatrānanda yathā devāḥ paranirmitavaśavartina
evaṃ sukhāvatyāṃ lokadhātau manuṣyā draṣṭavyāḥ.
tasyāṃ khalu punar ānanda sukhāvatyāṃ lokadhātau pūrvāhna-
kālasamaye pratyupasthite, samantāc caturdiśam ākula-
samākulā vāyavo vānti, yenātra ratnavṛkṣāṃś citrān, darśanīyān,
nānāvarṇān, anekavarṇān, nānāsurabhidivyagandhaparivāsitān
kṣobhayanti, saṃkṣobhayanti, īrayanti, samīrayanti ;

yato bahūni puṣpaśatāni tasyāṃ ratnamayyāṃ pṛthivyāṃ
prapatanti manojñagandhāni darśanīyāni. taiś ca puṣpais
tadbuddhakṣetraṃ samantāt saptapauruṣaṃ saṃskṛtaṃ rūpaṃ
bhavati. tad yathāpi nāma kaścid eva puruṣaḥ kuśalaḥ
pṛthivyāṃ puṣpasaṃstaraṃ saṃstṛṇuyād, ubhābhyāṃ
pāṇibhāṃ samaṃ racayet sucitraṃ darśanīyam, evam etad
buddhakṣetraṃ taiḥ puṣpair nānāgandhavarṇaiḥ samantāt
saptapauruṣaṃ sphuṭaṃ bhavati. tāni ca puṣpajātāni mṛdūni
kācalindikasukhasaṃsparśāny ; aupamyamātreṇa yāni nikṣipte
pāde caturaṅgulam eva namanty, utkṣipte pāde caturaṅgulam
evānamanti. nirgate punaḥ pūrvāhnakālasamaye, tāni puṣpāni
niravaseṣam antardhīyante.
atha tad-buddhakṣetraṃ viviktaṃ, ramyaṃ, śubhaṃ
bhavaty, aparikliṣṭais taiḥ pūrvapuṣpaiḥ. tataḥ punar

api samantāc caturdiśaṃ vāyavo vānti, ye pūrvavad abhinavāni
puṣpāṇy abhiprakiranti. yathā pūrvāhna eva madhyāhne,
P40
'parāhne kālasamaye, saṃdhyāyāṃ, rātryāḥ prathame
yāme, madhyame paścime ca yāme. taiś ca vātair vāyadbhir
nānāgandhaparivāsitais te sattvāḥ spṛṣṭāḥ santa, evaṃ
sukhasamarpitā bhavanti sma, tad yathāpi nāma nirodhasamāpanno
bhikṣuḥ.
tasmiṃś cānanda buddhakṣetre sarvaśo 'gnicandrasūrya-
grahanakṣatratārārūpānāṃ tamo'ndhakārasya ca nāmadheya-
prajñaptir api nāsti. sarvaśo rātridivaprajñaptir api
nāsty, anyatra tathāgatavyavahārāt. sarvaśaś cāgāraparigraha-
saṃjñā nāsti.
tasyāṃ khalu punar ānanda sukhāvatyāṃ lokadhātau
kāle divyagandhodakameghā abhipravarṣanti. divyāni sarva-
varṇikāni kusumāni, divyāni saptaratnāni, divyaṃ candana-
cūrṇaṃ, divyāś cchatradhvajapatākā abhipravarṣanti. divyāni
vimānāni, divyāni vitānāni dhriyante, divyāni ratnacchatrāṇi
sacāmarāṇy ākāśe dhriyante. divyāni vādyāni pravādyante.
divyāś cāpsaraso nṛtyanti sma.
tasmin khalu punar ānanda buddhakṣetre ye sattvā
upapannā utpadyanta upapatsyante, sarve te niyatāḥ samyaktve
yāvan nirvāṇāt. tat kasya hetoḥ. nāsti tatra dvayo
rāśyor vyavasthānaṃ prajñaptir vā, yad idam : aniyatyasya
vā mithyātvaniyatasya vā. tad anenāpy ānanda paryāyeṇa
sā lokadhātuḥ sukhāvatīty ucyate saṃkṣiptena, na vistareṇa.
kalpo 'py ānanda parikṣayet, sukhāvatyāṃ lokadhātau
sukhakāraṇeṣu parikīrtayamāneṣu ; na ca teṣāṃ sukhakāraṇānāṃ
P41
śakyaṃ paryanto 'dhigantum.
atha khalu bhagavāṃs tasyāṃ velāyām imā gāthā
abhāṣata :
sarve pi sattvāḥ sugatā bhaveyuḥ,
viśuddhajñānāḥ paramārthakovidā.
te kalpakoṭīm atha vāpi uttarim,
sukhāvatīvarṇa prakāśayeyuḥ.(1)
kṣaye kalpakoṭīya vrajeyu tāś ca,
sukhāvatīye na ca varṇa antaḥ.
kṣayaṃ na gacchet pratibhā teṣāṃ
prakāśayantāna tha varṇamālā.(2)
ye lokadhātūṃ paramāṇusadṛśāṃ
cchindeya bhindeya rajāṃś ca kuryāt,
ato bahū uttari lokadhātū
pūretva dānaṃ ratanehi dadyāt.(3)
na tā kalāṃ pi upamā pi tasya
puṇyasya bhontī pṛthulokadhātavaḥ,
yal lokadhātūya sukhāvatīye
śrutvaiva nāma bhavatīha puṇyaṃ (4)
tato bahū puṇya bhaveta teṣāṃ,
ye śraddhaṇeya jinavacanasaṃjñā.
śraddhā hi mūlaṃ jagatasya prāptaye,
tasmād dhi śrutvā vimatiṃ vinodayed, iti.(5)
evam aprameyaguṇavarṇā ānanda sukhāvatī lokadhātuḥ.
tasya khalu punar ānanda bhagavato 'mitābhasya tathāgatasya
P42
daśasu dikṣv ekaikasyāṃ diśi gaṅgānadīvālukāsameṣu
buddhakṣetreṣu gaṅgānadīvālukāsamā buddhā bhagavanto
nāmadheyaṃ parikīrtayante, varṇaṃ bhāṣante, yaśaḥ
prakāśayanti, guṇam udīrayanti. tat kasya hetoḥ. ye
kecit sattvās tasya 'mitābhasya tathāgatasya nāmadheyaṃ
śṛṇvanti, śrutvā cāntaśa ekacittotpādam apy adhyāśayena
prasādasahagatam utpādayanti, sarve te 'vaivarttikatāyāṃ
saṃtiṣṭhante 'nuttarāyāḥ samyaksaṃbodheḥ.
ye cānanda kecit sattvās taṃ tathāgataṃ punaḥ punar
ākārato manasīkariṣyanti, bahuparimitaṃ ca kuśalamūlam
avaropayiṣyanti, bodhāya cittaṃ pariṇāmya tatra ca lokadhātāv
upapattaye praṇidhāsyanti, teṣāṃ so 'mitābhas
tathāgato 'rhan samyaksaṃbuddho maraṇakālasamaye pratyupasthite
'nekabhikṣugaṇaparivṛtaḥ puraskṛtaḥ sthāsyati. tatas
te taṃ bhagavantaṃ dṛṣṭvā prasannacittāḥ santi, tatraiva
sukhāvatyāṃ lokadhātāv upapadyate. ya ānandākāṃkṣata,
kulaputro vā kuladuhitā vā, kim ity ahaṃ dṛṣṭa eva dharme
tam amitābhaṃ tathāgataṃ paśyeyam iti, tenānuttarāyāṃ
samyaksaṃbodhau cittam utpādyādhyāśayapatitayā saṃtatyā
tasmin buddhakṣetre cittaṃ saṃpreṣyopapattaye kuśalamūlāni
ca pariṇāmayitavyāni.
ye punas taṃ tathāgataṃ na bhūyo manasīkariṣyanti, na
ca bahuparimitaṃ kuśalamūlam abhīkṣṇam avaropayiṣyanti,
tatra ca buddhakṣetre cittaṃ saṃpreṣayiṣyanti, teṣāṃ
tādṛśenaiva so 'mitābhas tathāgato 'rhan samyaksaṃbuddho
P43
varṇasaṃsthānārohapariṇāhena bhikṣusaṃghaparivāreṇa, tādṛśa
eva buddhanirmito maraṇakāle purataḥ sthāsyati, te tenaiva
tathagatadarśanaprasādālambanena samādhināpramuṣitayā
smṛtyā cyutās, tatraiva buddhakṣetre pratyājaniṣyanti.
ye punar ānanda sattvās taṃ tathāgataṃ daśacittotpādāṃ
samanusmariṣyanti ; spṛhāṃś ca tasmin buddhakṣetre utpādayiṣyanti ;
gambhīreṣu ca dharmeṣu bhāṣyamāṇeṣu tuṣṭiṃ
pratilapsyante, na vipatsyante, na viṣādam āpatsyante, na
saṃsīdam āpatsyante ; 'ntaśa ekacittotpādenāpi taṃ tathāgataṃ
manasikariṣyanti, spṛhāṃ cotpādayiṣyanti tasmin buddhakṣetre,
te 'pi svapnāntaragatās tam amitābhaṃ tathāgataṃ drakṣyanti ;
sukhāvatyāṃ lokadhātāv upapatsyante ; 'vaivarttikāś
ca bhaviṣyanty anuttarāyāḥ samyaksaṃbodheḥ.
imaṃ khalv ānandārthavasaṃ saṃpaśyantas, te tathāgatā
daśasu dikṣv aprameyāsaṃkhyeyāsu lokadhātusu tasyāmitābhasya
tathāgatasya nāmadheyaṃ parikīrtayanto, varṇān
ghoṣayantaḥ, praśaṃsām abhyudīrayanti. tasmin khalu
punar ānanda buddhakṣetre daśabhyo digbhya ekaikasyāṃ
diśi gaṅgānadīvālukopamā bodhisattvās tam amitābhaṃ
tathāgatam upasaṃkrāmanti darśanāya, vandanāya, paryupāsanāya,
paripraśnīkaraṇāya ; taṃ ca bodhisattvagaṇaṃ tāṃś
ca buddhakṣetraguṇālaṃkāravyūhasaṃpadaviśeṣān draṣṭum.
atha khalu bhagavāṃs tasyāṃ velāyām imam evārthaṃ
bhūyasyā mātrayā paridīpayann imā gāthā abhāṣata :
P44
yathaiva gaṅgāya nadīya vālikā,
buddhāna kṣetrā purimena tāttakāḥ.
yato hi te āgami buddha vanditum
saṃbodhisattvā amitāyu nāyakaṃ.(1)
bahupuṣpapuṭān gṛhītvā
nānāvarṇa surabhī manoramān,
okiranti naranāyakottamam
amita-āyu naradevapūjitam.(2)
tatha dakṣiṇapaścimottarāsu
buddhāna kṣetrā diśatāsu tattakāḥ,
yato yato āgami buddha vanditum
saṃbodhisattvā amitāyu nāyakaṃ.(3)
bahugandhapuṭān gṛhītvā
nānāvarṇa surabhī manoramān,
okiranti naranāyakottamaṃ
amita-āyu naradevapūjitam.(4)
pūjitva ca te bahubodhisattvān,
vanditva pādām amitaprabhasya,
pradakṣiṇīkṛtya vadanti caivaṃ :
aho 'dbhutaṃ śobhati buddhakṣetraṃ.(5)
te puṣpapuṭāhi samokiranti
udagracittā atulāya prītaye,
vācaṃ prabhāṣanti punas tu : nāyake,
asmāpi kṣetraṃ siya evarūpaṃ.(6)
P45
taiḥ puṣpapuṭā iti kṣipta tatra
cchatraṃ tadā saṃsthihi yojanāśatāṃ,
svalaṃkṛtaṃ śobhati citradaṇḍaṃ,
cchādeti buddhasya samantakāyaṃ.(7)
te bodhisattvās tatha satkaritvā,
kathā kathentī iti tatra tuṣṭaḥ :
sulabdha lābhāḥ khalu tehi sattvaiḥ,
yehī śrutaṃ nāma narottamasya.(8)
asmehi pī lābha sulabdha pūrvā
yad āgatasya ima buddhakṣetraṃ.
paśyātha svapnopama kṣetra kīdṛśaṃ,
yat kalpitaṃ kalpasahasra śāstunā.(9)
paśyatha, buddho varapuṇyarāśiḥ,
parīvṛtu śobhati bodhisattvaiḥ.
amitābhasya ābhā amitaṃ ca tejaḥ,
amitā ca āyur, amitaś ca saṃghaḥ.(10)
smitaṃ karontī amitāyu nāthaḥ
ṣaṭtriṃśatkoṭīnayutāni arciṣāṃ,
ye niścaritvā mukhamaṇḍalābhaḥ
sphuranti kṣetrāṇi sahasrakoṭīḥ.(11)
tāḥ sarva arcīḥ punaretya tatra,
mūrdhne ca astaṃgami nāyakasya.
devamanuṣyā janayanti prītim,
P46
arcis tadā astam itā viditvā.(12)
uttiṣṭhate buddhasuto mahāyaśā
nāmnātha so hi avalokiteśvaraḥ :
ko hetur atra bhagavan, ko pratyayaḥ,
yena smitaṃ kurvasi lokanātha.(13)
taṃ vyākarohī paramārthakovidā
hitānukampī bahusattvamocakaḥ.
śrutvā ti vācaṃ paramāṃ manoramāṃ,
udagracittā bhaviṣyanti sattvāḥ.(14)
ye bodhisattvā bahulokadhātuṣu
sukhāvatīṃ prasthita buddhapaśyanā,
te śrutva prītiṃ vipulāṃ janetvā,
kṣipraṃ imaṃ kṣetra vilokayeyuḥ.(15)
āgatya ca kṣetram idaṃ udāraṃ,
ṛddhībalaṃ prāpuṇi kṣipram eva,
divyaṃ ca cakṣus, tatha śrotra divyaṃ,
jātismaraḥ paramatakovidāś ca.(16)
amitāyu buddhas tada vyākaroti :
mama hy ayaṃ praṇidhir abhūṣi pūrva.
kathaṃ pi sattvāḥ śruṇiyāna nāmaṃ,
vrajeyu kṣetraṃ mama nityam eva.(17)
sa me aya praṇidhi prapūrṇa śobhanā,
sattvāś ca enti bahulokadhātutaḥ.
āgatya kṣipraṃ mama te 'ntikasmin
avivarttikā bhontiha ekajātiyā.(18)
tasmād ya icchatiha bodhisattvaḥ :
mamāpi kṣetraṃ siya evarūpaṃ.
ahaṃ pi sattvā bahu mocayeyaṃ,
P47
nāmena ghoṣena tha darśanena.(19)
sa śīghraśīghraṃ tvaramāṇarūpaḥ,
sukhāvatīṃ gacchatu lokadhātuṃ.
gatvā ca pūrvam amitaprabhasya,
pūjetu buddhāna sahasrakoṭī.(20)
buddhāna koṭīṃ bahu pūjayitvā,
ṛddhībalena bahu kṣetra gatvā,
kṛtvāna pūjāṃ sugatāna santike,
bhaktāgram eṣyanti sukhāvatī ta, iti.(21)
tasya khalu punar ānanda bhagavato 'mitāyuṣas tathāgatasyārhataḥ
samyaksaṃbuddhasya bodhivṛkṣaḥ ṣoḍasayojanaśatāny
uccaitvenāṣṭau yojanaśatāny abhipralambitaśākhāpattrapalāśaḥ
pañcayojanaśatamūlārohapariṇāhaḥ, sadāpattraḥ
sadāpuṣpaḥ sadāphalo, nānāvarṇo 'nekaśatasahasravarṇo,
nānāpattro nānāpuṣpo nānāphalo, nānāvicitrarūpena samalaṃkṛtaś,
candrabhāsamaṇiratnaparisphuṭaḥ, śakrābhilagnamaṇiratnavicitritaś,
cintāmaṇiratnakīrṇaḥ, sāgaravaramaṇiratnasuvicitrito,
divyasamatikrāntaḥ, suvarṇasūtrābhipralambito, rūcakahāro
ratnahāro vajrāhāraḥ kaṭakahāro lohitamuktāhāro
nīlamuktāhāraḥ, siṃhalatāmekhalākalāparatnasūtrasarva-
ratnakañcukaśatābhivicitritaḥ, suvarṇajālamuktājālasarvaratna-
jālakaṅkaṇījālāvanato, makarasvastikanandyāvartyardhacandra-
samalaṃkṛtaḥ, kiṅkiṇīmaṇisauvarṇasarvaratnālaṃkāravibhūṣito,
yathāśayasattvavijñaptisamalaṃkṛtaś ca.
tasya khalu punar ānanda bodhivṛkṣasya vātasamīritasya
yaḥ śabdaghoṣo niścarati, so 'parimāṇān lokadhātūn abhivijñāpayati.
tatrānanda yeṣāṃ sattvānāṃ bodhivṛkṣaśabdaḥ
P48
śrotrāvabhāsam āgacchati, teṣāṃ śrotrarogo na pratikāṃkṣitavyo,
yāvad bodhiparyantam. yeṣāṃ cāprameyāsaṃkhyeyā-
cintyāmāpyāparimāṇānabhilāpyānāṃ sattvānāṃ bodhivṛkṣaś
cakṣuṣābhāsam āgacchati, teṣāṃ cakṣūrogo na pratikāṃkṣitavyo,
yāvad bodhiparyantam. ye khalu punar ānanda
sattvās tato bodhivṛkṣād gandhaṃ jighranti, teṣāṃ yāvad
bodhiparyantaṃ na jātu ghrāṇarogaḥ pratikāṃkṣitavyaḥ. ye
sattvās tato bodhivṛkṣāt phalāny āsvādayanti, teṣāṃ yāvad
bodhiparyantaṃ na jātu jihvārogaḥ pratikāṃkṣitavyaḥ.
ye sattvās tasya bodhivṛkṣasyābhayā sphuṭā bhavanti,
teṣāṃ yāvad bodhimaṇḍaparyantaṃ na jātu kāyarogaḥ
pratikāṃkṣitavyaḥ. ye khalu punar ānanda sattvās taṃ
bodhivṛkṣaṃ dharmato nidhyāyanti, teṣāṃ tatropādāya yāvad
bodhiparyantaṃ na jātu cittavikṣepaḥ pratikāṃkṣitavyaḥ. sarve
ca te sattvāḥ sahadarśanāt tasya bodhivṛkṣasyāvaivarttikāḥ
saṃtiṣṭhante ; yad utānuttarāyāḥ samyaksaṃbodhes tisraś ca
kṣāntīḥ pratilabhante, yad idaṃ : ghoṣānugām anulomikāṃ
anutpattikadharmakṣāntiṃ ca ; tasyaivāmitāyuṣas tathāgatasya
pūrvapraṇidhānādhiṣṭhānena, pūrvajinakṛtādhikāratayā,
pūrvapraṇidhānaparicaryayoś ca susamāptayā, subhāvitayānū-
nāvikalatayā.
tatra khalu punar ānanda ye bodhisattvāḥ pratyājātāḥ
pratyājāyante pratyājaniṣyante vā, sarve ta ekajātipratibaddhās
tata evānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyante ;
sthāpayitvā praṇidhānavaśena ye te bodhisattvā mahāsiṃhanādanāditā,
P49
udārasaṃnāhasamnaddhāḥ, sarvasattvaparinirvāṇābhiyuktāś
ca.
tasmin khalu punar ānanda buddhakṣetre ye śrāvakās
te vyomaprabhā, ye bodhisattvās te yojanakoṭīśatasahasraprabhāḥ ;
sthāpayitvā dvau bodhisattvau, yayoḥ prabhayā
sā lokadhātuḥ satatasamitaṃ nityāvabhāsasphuṭā.
atha khalv āyuṣmān ānando bhagavantam etad avocat :
kiṃ nāmadheyau bhagavan tau satpuruṣau bodhisattvau
mahāsattvau. bhagavān āha : ekas tayor ānandāvalokiteśvara
bodhisattvo mahāsattvo, dvitīyaḥ sthāmaprāpto nāma. ita
evānanda buddhakṣetrāc cyutvā tatropapannau.
tatra cānanda buddhakṣetre ye bodhisattvāḥ pratyājātāḥ,
sarve te dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samanvāgatāḥ,
paripūrṇagātrā, dhyānābhijñākovidāḥ, prajñāprabhedakovidāḥ,
kuśalās, tīkṣṇendriyāḥ, susaṃvṛtendriyā, ājñātendriyā, adīnācalendriyāḥ,
pratilabdhakṣāntikā anantāparyantaguṇāḥ.
tasmin khalu punar ānanda buddhakṣetre ye bodhisattvāḥ
pratyājātāḥ, sarve te 'virahitā buddhadarśanena dharmaśravaṇenāvinipāta-
dharmāṇo, yāvad bodhiparyantaṃ. sarve ca
te tatropādāya na jātv ajātismarā bhaviṣyanti, sthāpayitvā
tathārūpeṣu kalpasaṃkṣobheṣu ye pūrvasthānapraṇihitāḥ
pañcasu kaṣāyeṣu vartamāneṣu, yadā buddhānāṃ bhagavatāṃ
P50
loke prādurbhāvo bhavati, tad yathāpi nāma mamaitarhi.
tasmin khalu punar ānanda buddhakṣetre ye bodhisattvāḥ
pratyājātāḥ, sarve ta ekapurobhaktenānyalokadhātūṃ gatvānekani
buddhakoṭīnayutaśatasahasrāṇy upatiṣṭhanti, yāvac
cākāṃkṣanti buddhānubhāvena te yathā cittam utpādayanty :
evaṃrūpaiḥ puṣpadīpadhūpagandhamālyavilepanacūrṇa-
cīvaracchatradhvajapatākāvaijayantītūryasaṃgītivādyaiḥ pūjāṃ
kuryāma iti, teṣāṃ sahacittotpādāt tathārūpāṇy eva sarvapūjāvidhānāni
pāṇau prādurbhavanti. te taiḥ puṣpair yāvad
vādyais teṣu buddheṣu bhagavatsu pūjāṃ kurvanto bahvapa-
rimāṇāsaṃkhyeyaṃ kuśalamūlam upacinvanti. sacet punar
ākāṃkṣanty : evaṃrūpāḥ puṣpapuṭāḥ pāṇau prādurbhavanti,
teṣāṃ sahacittotpādān nānāvarṇā anekavarṇā nānāgandhā divyāḥ
puṣpapuṭāḥ pāṇau prādurbhavanti. te tais tathārūpaiḥ
puṣpapuṭaiḥ tān buddhān bhagavato 'vakiranti sma, abhyavakiranty,
abhiprakiranti. teṣāṃ ca yaḥ sarvaparīttaḥ puṣpapuṭa
utsṛṣṭo, daśayojanavistāram puṣpacchatraṃ prādurbhavanti.
upary antarīkṣe dvitīye cānutsṛṣṭe, na prathamo
dharaṇyāṃ prapatati. santi tatra puṣpapuṭā ya utsṛṣṭāḥ santo
viṃśatiyojanavistārāṇi puṣpacchatrāṇy upary antarīkṣe
prādurbhavanti. santi triṃśatcatvāriṃśatpañcāśat, santi yojana-
śatasahasravistārāṇi puṣpacchatrāṇy upary antarīkṣe prādurbhavanti.
tatra ya udāraṃ prītiprāmodyaṃ saṃjanayanty ;
udāraṃ ca cittaudbilyaṃ pratilabhyante ; te bahv aparimitam
asaṃkhyeyaṃ ca kuśalamūlam avaropya, bahūni
buddhakoṭīnayutaśatasahasrāṇy upasthāyaikapūrvāhnena punar
api sukhāvatyāṃ lokadhātau pratiṣṭhante, tasyaivāmitāyuṣas
P51
tathāgatasya pūrvapraṇidhānādhiṣṭhānaparigraheṇa, pūrvapraṇidhāna-
samṛddhiparipūryānūnayā suvibhaktābhāvitayā.
tasmin khalu punar ānanda buddhakṣetre ye bodhisattvāḥ
pratyājātāḥ, sarve te sarvajñatāsahagatām eva dharmakathāṃ
kathyanti. na ca tatra buddhakṣetre sattvānāṃ kācit
parigrahasaṃjñāsti, sarvaṃ tad-buddhakṣetraṃ samanucaṃkramamāṇā,
anuvicaranto na ratiṃ nāratim utpādayanti.
prakrāmantas tāś cānupekṣā evaṃ prakrāmanti, na sāpekṣāḥ
sarvaśas caiṣām evaṃ cittam nāsti.
tatra khalu punar ānanda sukhāvatyāṃ lokadhātau ye
sattvāḥ pratyājātā, nāsti teṣām anyātakasaṃjñā, nāsti svakasaṃjñā,
nāsti mamasaṃjñā, nāsti vigraho, nāsti vivādo, nāsti
virodho, nāsti asamacittaḥ ; samacittās te, hitacittā, maitracittā,
mṛducittāḥ, snigdhacittāḥ, karmaṇyacittāḥ, prasannacittāḥ,
sthiracittā, vinīvaraṇacittā, akṣubhitacittā, aluḍitacittāḥ,
prajñāpāramitācaryācaraṇacittāś, cittādhārabuddhipraviṣṭāḥ,
sāgarasamāḥ prajñayā, merusamā buddhyānekaguṇasaṃnicayā,
bodhyaṅgasaṃgītyā vikrīḍitā, buddhasaṃgītyābhiyuktā ;
māṃsacakṣuḥ praticinvanti. divyaṃ cakṣur abhinirharanti.
prajñācakṣurgatiṃgatāḥ, dharmacakṣuḥpāraṃgatāḥ ;
buddhacakṣur niṣpādayanto, deśayanto, dyotayanto, vistāreṇa
prakāśayanto ; 'saṅgajñānam abhinirharantas, traidhātukasamatayābhiyuktā,
dāntacittāḥ, śāntacittāḥ, sarvadharmānupalabdhi-
P52
samanvāgatāḥ, samudayaniruktikuśalā, dharmaniruktisamanvāgatā,
hārāhārakuśalā, nayānayasthānakuśalā ; lokikīṣu
kathāsv anapekṣā viharanti. lokottarābhiḥ kathābhiḥ sāraṃ
pratyayanti. sarvadharmaparyeṣṭikusalāḥ, sarvadharmaprakṛtivyupasamajñāna-
vihārino, 'nupalambhagocarā, niṣkiñcanā,
nirupādānā, niścintā, nirupāyāsā, anupādāya suvimuktā,
anaṅgaṇā, aparyantasthāyino, 'bhijñāsv amūlasthāyino,
'saṅgacittā, anavalīnā, gambhīreṣu dharmeṣv abhiyuktā na
saṃsīdanti. duranubodhabuddhajñānapraveśodgatā, ekāyatanamārgānuprāptā,
nirvicikitsās, tīrṇakathaṃkathā, aparapratyayajñānā,
anadhimāninaḥ ; sumerusamā jñāne 'bhyudgatāḥ ; sāgarasamā
buddhyākṣobhyā ; candrasūryaprabhātikrāntāḥ prajñayā,
pāṇḍarasuśuklaśubhacittayā ca ; uttaptahemavrṇasadṛaśāvabhāsa-
nirbhāsaguṇapradhānatayā ca ; vasuṃdharāsadṛśāḥ sarvasattva-
śubhāśubhakṣapanatayā ; apsadṛśāḥ sarvakleśamalanidhāvana-
pravāhanatayā ; agnirājasadṛśāḥ sarvadharmamanyanākleśanirdahanatayā ;
vāyusadṛśāḥ sarvalokāsaṃjanatayā ; ākāśasadṛśāḥ
sarvadharmanairvedhikatayā, sarvaśo niṣkiṃcanatayā ca.
padmasadṛśāḥ sarvalokānupaliptayā ; kālānusārimahāmeghasadṛśā
dharmābhigarjanatayā ; mahāvṛṣṭisadṛśā dharmasalilābhivarṣaṇatayā ;
ṛṣabhasadṛśā mahāgaṇābhibhavanatayā ;
mahānāgasadṛśāḥ paramasudāntacittatayā ; bhadrāśvājāneyasadṛśāḥ
suvinītatayā ; siṃhamṛgarājasadṛśā vikramavaiśāradyāsaṃtrastatayā ;
P53
nyagrodhadrumarājasadṛśāḥ sarvasattvaparitrāṇatayā ;
sumeruparvatarājasadṛśāḥ sarvaparavādyakampanatayā ;
gaganasadṛśā aparimāṇamaitrībhāvanatayā ; mahābrahmasamāḥ
sarvakuśalamūladharmādhipatyapūrvaṃgamanatayā ;
pakṣisadṛśāḥ saṃnicayasthānatayā ; garuḍadvijarājasadṛśāḥ
parapravādividhvaṃsanatayā ; udumbarapuṣpasadṛśā
durlabhotpattyarthitayā ; nāgavat susamāhitā, avikṣiptā, ajihmendriyā ;
viniścayakuśalāḥ, kṣāntisaurabhyabahulā ; anīrṣyakāḥ
parasaṃpattyaprārthatayā. viśāradā dharmakathāsv ;
atṛptā dharmaparyeṣṭau ; vaiḍūryasadṛśāḥ śīlena ; ratnākarāḥ
śrutena ; mañjusvarā mahādharmadundubhighoṣena ; mahādharmabherīṃ
parāghnanto ; mahādharmaśaṅkham āpūrayanto ;
mahādharmadhvajām ucchrāpayanato ; mahādharmolkāṃ
prajvālayantaḥ ; prajñāvilokino, 'saṃmūḍhā, nirdoṣāḥ,
śāntākhilāḥ, śuddhā, nirāmagandhā, alubdhāḥ, saṃvibhāgaratā,
muktatyāgāḥ, prasṛtapāṇayo, dānasaṃvibhāgaratā dharmāmiṣābhyām,
dāne 'matsariṇo, 'saṃsṛṣṭā, anuttrastamānasā,
viraktā, dhīrā, vīrā, dhaureyā, dhṛtimanto, hrīmanto, 'sādṛśyā,
nirargaḍā, prāptābhijñāḥ, suratāḥ sukhasaṃvāsā, arthakarā,
P54
lokapradyotā, nāyakā, nandīrāgānunayapratighāḥ, prahīṇāḥ,
śuddhāḥ, śokāpagatā, nirmalās, trimalaprahīṇā, vikrīḍitābhijñā,
hetubalikāḥ, praṇidhānabalikā, ajihmā, akuṭilāḥ.
ye te bahubuddhakoṭīnayutaśatasahasrāvaropitakuśalamūlā,
utpāṭitamānaśalyā, apagatarāgadveṣamohāḥ, śuddhāḥ, śuddhādhimuktā,
jinavarapraśastā, lokapaṇḍitā, uttaptajñānasamudgatā,
jinastutās, cittaudbilyasamanvāgatāḥ, śūrā, dṛḍhā, asamā,
akhilā, atulā, arajasaḥ, sahitā, udārā, ṛṣabhā, hrīmanto,
dhṛtimantaḥ, smṛtimanto, matimanto, gatimantaḥ, prajñāśastrapraharaṇāḥ,
puṇyavanto, dyutimanto, vyapagatakhilamalaprahīṇā,
abhiyuktāḥ sātatyeṣu dharmeṣu.
īdṛśā ānanda tasmin buddhakṣetre bodhisattvā mahāsattvāḥ
saṃkṣiptena. vistareṇa punaḥ sacet kalpakoṭīnayutaśatasahasrasthitikenāpy
āyuṣpramāṇena tathāgato nirdiśed, na tv eva
śakyaṃ teṣāṃ satpuruṣāṇāṃ guṇaparyanto 'dhigantum. na ca
tathāgatasya vaiśāradyopacchedo bhavet. tat kasya hetoḥ. ubhayam
apy etad ānandācintyam atulyam, yad idam : teṣāṃ
ca bodhisattvānāṃ guṇās tathāgatasya cānuttaraṃ prajñāpratibhānam.

api cānanda uttiṣṭha paścānmukho bhūtvā, puṣpāṇy avakīryāñjaliṃ
pragṛhya, praṇipata. eṣāsau dig, yatra sa bhagavān
amitābhas tathāgato 'rhan samyaksaṃbuddhas tiṣṭhati dhriyate
P55
yāpayati, dharmaṃ ca deśayati ; virajo viśuddho, yasya
taṃ nāmadheyam anāvaraṇaṃ daśadiśi loke vighuṣṭam ekaikasyāṃ
diśi gaṅgānadīvālikāsamā buddhā bhagavanto varṇayanti,
stuvanti, praśaṃsanty, asakṛd asakṛd asaṅgavācāprativākyāḥ.
evam ukta, āyusmān ānando bhagavantam
etad avocat : icchāmy ahaṃ bhagavantaṃ tam amitābham
amitaprabham amitāyuṣaṃ tathāgatam arhantaṃ samyaksaṃbuddhaṃ
draṣṭum, tāṃś ca bodhisattvān mahāsattvān
bahubuddhakoṭīnayutaśatasahasrāvaropitakuśalamūlān. samanantarābhāṣitā
cāyuṣmatānandeneyaṃ vāk, atha tāvad eva
so 'mitābhas tathāgato 'rhan samyaksaṃbuddhaḥ svapāṇitalāt
tathārūpāṃ prabhāṃ prāmuñcat, yayedaṃ koṭīśatasahasratamaṃ
buddhakṣetraṃ mahatāvabhāsena sphuṭam abhūt.
tena khalv api samayena sarvatra koṭīśatasahasrabuddhakṣetrāṇāṃ,
ye kecit kālaparvatā vā, ratnaparvatā vā,
merumahāmerumucilindamahāmucilindacakravāḍamahācakravāḍā
vā, bhittayo vā, stambhā vā, vṛkṣagahanodyānavimānāni
vā divyamānuṣyakāni, tāni sarvāṇi tasya tathāgatasya tayā
prabhayābhinirbhinnāny abhūvan, samabhibhūtāni.
tad yathāpi nāma puruṣo vyāmamātrake sthito dvitīyaṃ
puruṣaṃ pratyavekṣata āditye 'bhyudgata ; evam evāsmin
buddhakṣetre bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣa-
gandharvāsuragaruḍakinnaramahoragāś ca tasyāṃ velāyām
adrākṣus tam amitābhaṃ tathāgatam arhantaṃ samyaksaṃbuddhaṃ,
sumerum iva parvatarājānaṃ sarvakṣetrābhyudgatam,
sarvadiso 'bhibhūya, bhāsamānaṃ tapantaṃ virocamānaṃ
P56
bibhrājamānaṃ, taṃ ca mahāntaṃ bodhisattvagaṇaṃ, taṃ ca
bhikṣusaṃghaṃ, yad idaṃ buddhānubhāvena tasyāḥ prabhayāḥ
pariśuddhatvāt.
tad yatheyaṃ mahāpṛthivy ekodakajātā bhavet, tatra na
vṛkṣā, na parvatā, na dvīpā, na tṛṇagulmauṣadhivanaspatayo,
na nadīśvabhraprapātāḥ prajñāyeran, anyatraikārṇavībhūtamahāpṛthivy
aikā syāt ; evam eva tasmin buddhakṣetre nāsty
anyat kiṃcil liṅgaṃ vā, nimittaṃ vānyatraiva vyāmaprabhāḥ
śrāvakās, te ca yojanakoṭīśatasahasraprabhā bodhisattvāḥ, sa
ca bhagavān amitābhas tathāgato 'rhan samyaksaṃbuddhas,
taṃ ca śrāvakagaṇaṃ taṃ ca bodhisattvagaṇam abhibhūya,
sarvā diśaḥ prabhāsayan saṃdṛśyate.
tena khalv api samayena tasyāṃ sukhāvatyāṃ lokadhātau
bodhisattvāḥ śrāvākadevamanuṣyāś ca sarve ta imāṃ lokadhātuṃ,
śākyamuniṃ ca tathāgataṃ mahatā bhikṣusaṃghena
parivṛtaṃ paśyanti sma, dharmaṃ ca deśayantam.
tatra khalu bhagavān ajitaṃ bodhisattvaṃ mahāsattvam
āmantrayate sma : paśyasi tvam ajitāmuṣmin buddhakṣetre
guṇālaṃkāravyūhasaṃpadam ; upariṣṭāś cāntarīkṣa ārāmaramaṇīyāni,
vanaramaṇīyāny, udyānaramaṇīyāni, nadīpuṣkiriṇīramaṇīyāni,
nānāratnamayotpalapadmakumudapuṇḍaṛīkākīrṇāni ;
adhastāc ca dharaṇitalam upādāya, yāvad akaniṣṭhabhavanād,
gaganatalaṃ puṣpābhikīrṇaṃ, puṣpāvalisamupaśobhitaṃ,
nānāstambhapaṅktiparisphuṭaṃ tathāgatābhinirmita-
nānādvijasaṃghaniṣevitam. āha : paśyāmi bhagavan, bhagavān
āha : paśyasi punas tvam ajitaitān aparān dvijasaṃghān
P57
sarvabuddhakṣetrān buddasvareṇābhijijñāpayanti, yenaite
bodhisattvā nityam avirahitā buddhānusmṛtyā. āha : paśyāmi
bhagavan. bhagavān āha : paśyasi tvam ajitātra buddhakṣetre
amūn sattvān yojanaśatasahasrakeṣu vimāneṣv abhirūḍhān,
antarīkṣe 'saktān krāmataḥ. āha : paśyāmi bhagavan.
bhagavān āha : tat kiṃ manyase 'jita ; asti kiṃcin
nānātvaṃ devānāṃ vā paranirmitavaśavartināṃ sukhāvatyām
lokadhātau manuṣyaṇāṃ vā. āha : ekam apy ahaṃ bhagavan
nānātvaṃ na samanupaśyāmi. yāvad maharddhikā atra
sukhāvatyāṃ lokadhātau manuṣyāḥ. bhagavān āha : paśyasi
punas tvam ajita tatra sukhāvatyāṃ lokadhātāv ekeṣāṃ
manuṣyāṇām udāreṣu padmeṣu garbhāvāsam. āha ; tad yathāpi
nāma bhagavan trayaśtriṃśā devā yāmā devā vā, pañcāśadyojanakeṣu
vā, yojanaśatikeṣu vā, pañcayojanaśatikeṣu
vimāneṣu praviṣṭāḥ krīḍanti, ramanti, paricārayanti ; evam
evāhaṃ bhagavan atra sukhāvatyāṃ lokadhātāv ekeṣāṃ
manuṣyāṇām udārapadmeṣu garbhāvāsaṃ paśyāmi.
santi khalu punar atra bhagavan sattvā ya upapādukāḥ
padmeṣu paryaṅkaiḥ prādurbhavanti. tat ko 'tra bhagavan
hetuḥ, kaḥ pratyayo, yad anye punar garbhāvāse prativasanti ;
anye punar upapādukāḥ paryaṅkaiḥ padmeṣu prādurbhavanti.
bhagavān āha : ye te 'jita bodhisattvā anyeṣu buddhakṣetreṣu
sthitāḥ sukhāvatyāṃ lokadhātāv upapattaye vicikitsām
P58
utpādayanti, tena cittena kuśalamūlāny avaropayanti,
teṣām atra garbhāvāso bhavati. ye punar nirvicikitsāś cchinnakāṃkṣāḥ
sukhāvatyāṃ lokadhātāv upapattaye kuśalamūlāny
avaropayanti, buddhānāṃ bhagavatām asaṅgajñānam avakalpayanty
abhiśraddhadhaty adhimucyante ; tatropapādukāḥ
padmeṣu paryaṅkaiḥ prādurbhavanti. ye te 'jita bodhisattvā
mahāsattvā anyatrabuddhakṣetrasthāś cittam utpādayanty
amitābhasya tathāgatasyārhataḥ samyaksaṃbuddhasya darśanāya,
na vicikitsām utpādayanti, na kāṃkṣanty asaṅgabuddhajñānaṃ,
svakucalamūlaṃ cābhiśraddhadhati, teṣām
aupapādukānāṃ paryaṅkaiḥ padmeṣu prādurbhūtānāṃ
muhūrtamātreṇaivaivaṃrūpaḥ kāyo bhavati, tad yathānyeṣāṃ
ciropapannānāṃ sattvānām.
paśyājita prajñādaurbalyaṃ prajñāvaimātraṃ prajñāparihāṇiṃ
prajñāparīttatāṃ, yatra hi nāma pañcavarṣaśatāni parihīṇā
bhavanti buddhadarśanād, bodhisattvadarśanāt, saddharmadarśanād,
dhārmasaṃkathyāt ; kuśalamūlacaryāyāḥ parihīṇā
bhavanti sarvakuśalamūlasaṃpatter, yad idaṃ vicikitsāpatitaiḥ
saṃjñāmanasikāraiḥ.
tad yathājita rājñaḥ kṣatriyasya mūrdhānābhiṣiktasya
bandhanāgāraṃ bhavet, sarvasauvarṇavaiḍūryapratyuptam,
avasaktapaṭṭamālyadāmakalāpaṃ, nānāraṅgavitatavitānaṃ,
dūṣyapaṭṭasaṃcchannaṃ, nānāmuktakusumābhikīrṇam, udāraṃ,
dhūpanirdhūpitaṃ, prāsādaharmyagavākṣavedikātoraṇavicitra-
sarvaratnapratimaṇḍitaṃ, hemaratnakaṃkaṇījālasaṃcchannaṃ,
caturasraṃ, catuḥsthūṇaṃ caturdvāraṃ, catuḥsopānakam.
tatra tasya rājñaḥ putraḥ kenacid eva kṛtyena prakṣipto
P59
jāmbūnadasuvarṇamayair nigaḍair baddho bhavati. tasya
ca tatra paryaṅkaḥ prajñaptaḥ syād, anekagoṇikāstīrṇas,
tūlikāpalālikāstīrṇaḥ, kācilindikasukhasaṃsparśaḥ, kāliṅga-
prāvaraṇasottarapaṭacchadana, ubhayāntalohitopadhānaś, citro,
darśanīyaḥ. sa tatrābhiniṣaṇṇo vābhinipanno vā bhavet. bahu
cāsyānekavidhaṃ śucipraṇītaṃ pānabhojanaṃ tatropanāmyet.
tat kiṃ manyase 'jita ; udāras tasya rājaputrasya sa paribhogo
bhavet. āha : udāro bhagavan. bhagavān āha : tat kiṃ
manyase 'jita ; api tv āsvādayet, sa tan nigamayed vā,
tena vā tuṣṭiṃ vidyāt. āha : no hīdaṃ bhagavan. api tu
khalu punar yena vyapanītena rājñā tatra bandhanāgāre
prakṣipto bhavet, sa tato mokṣam evākāṃkṣayet. abhijātān
kumārān amātyān stryāgārān śreṣṭhino gṛhapatīn koṭṭarājño
vā paryeṣed, ya enaṃ tato bandhanāgārāt parimocayeyuḥ.
kiṃ cāpi bhagavaṃs tasya kumārasya tatra bandhanāgāre
nābhiratiḥ. nātra parimucyate, yāvan na rājā prasādam upadarśayati.
bhagavān āha : evam evājita, ye te bodhisattvāḥ
vicikitsāpatitāḥ kuśalamūlāny avaropayanti, kāṃkṣanti
buddhajñānam asamasamajñānaṃ, kiṃ cāpi te buddhanāmaśravaṇena,
tena ca cittaprasādamātreṇātra sukhāvatyāṃ
lokadhātāv upapadyante. na tu khalv aupapādukāḥ padmeṣu
paryaṅkaiḥ prādurbhavanti. api tu padmeṣu garbhāvāse
P60
prativasanti. kiṃ cāpi teṣāṃ tatrodyānavimānasaṃjñāḥ
saṃtiṣṭhante. nāsty uccāraprasrāvaṃ, nāsti kheṭasiṃhānakaṃ,
na pratikūlaṃ manasaḥ pravartate. api tu khalu punaḥ
pañca varṣaśatāni virahitā bhavanti buddhadarśanena,
dharmaśravaṇena, bodhisattvadarśanena, dharmasāṃkathyaviniścayena,
sarvakuśaladharmacaryābhiś ca. kiṃ cāpi te
tatra nābhiramante, na tuṣṭiṃ vidanti. api tu khalu punaḥ
pūrvāparādhaṃ kṣapayitvā, te bhūyas tataḥ paścān niṣkrāmanti.
na caiṣāṃ tato niṣkrāmatāṃ niṣkramaḥ prajñāyata, ūrdhvam
adhas tiryag vā.
paśyājita ; yatra hi nāma pañcabhir varṣaśatair bahūni
buddhakoṭīnayutaśatasahasrāṇy upasthātavyāni, bahvasaṃkhyeyāprameyāni
ca kuśalamūlāny avaropayitavyāni ca syuḥ.
buddhadharmāś ca parigṛhītavyāḥ. tat sarvaṃ vicikitsādoṣeṇa
virāgayanti. paśyājita kiyan mahate 'narthāya
bodhisattvānāṃ vicikitsā saṃvartata iti.
tasmāt tarhy ajita ; bodhisattvair nirvicikitsair bodhāya
cittam utpādya, kṣipraṃ sarvasattvahitasukhādhānāya
sāmarthāpratilambhārthaṃ, sukhāvatyāṃ lokadhātāv
upapattaye kuśalamūlāni pariṇāmayitavyāni, yatra bhagavān
amitāyus tathāgato 'rhan samyaksaṃbuddhaḥ.
evam ukte, 'jito bodhisattvo bhagavantam etad avocat :
kiyantaḥ punar bhagavan bodhisattvā ito buddhakṣetrāt
pariniṣpannā, anyeṣāṃ vā buddhānāṃ bhagavatām antikād
ye sukhāvatyāṃ lokadhātāv upapatsyante. bhagavān āha :
P61
ito hy ajita buddhakṣetrād dvāsaptatikoṭīnayutāni bodhisattvānāṃ
pariniṣpannāni, yāni sukhāvatyāṃ lokadhātāv upapatsyante,
pariniṣpannānām avaivarttikānāṃ bahubuddhakoṭī-
śatasahasrāvaropitaiḥ kuśalamūlaiḥ. kaḥ punar vādas, tataḥ
parīttataraiḥ kuśalamūlaiḥ.
duṣprasahasya tathāgatasyāntikād aṣṭādaśakoṭīnayutāni
bodhisattvānāṃ sukhāvatyāṃ lokadhātāv upapatsyante ;
pūrvāntare digbhāge ratnākaro nāma tathāgato viharati.
tasyāntikān navatibodhisattvakoṭyaḥ sukhāvatyām lokadhātāv
upapatsyante ;
jyotiṣprabhasya tathāgatasyāntikād dvāviṃśatibodhisattvakoṭyaḥ
sukhāvatyāṃ lokadhātāv upapatsyante ;
amitaprabhasya tathāgatasyāntikāt pañcaviṃśatibodhisattvakoṭyaḥ
sukhāvatyāṃ lokadhātāv upapatsyante ;
lokapradīpasya tathāgatasyāntikāt ṣaṣṭibodhisattvakoṭyaḥ
sukhāvatyāṃ lokadhātāv upapatsyante ;
nāgābhibhuvas tathāgatasyāntikāt catuḥṣaṣtibodhisattvakoṭyaḥ
sukhāvatyām lokadhātāv upapatsyante ;
virajaprabhasya tathāgatasyāntikāt pañcaviṃśatibodhisattvakoṭyaḥ
sukhāvatyāṃ lokadhātāv upapatsyante ;
siṃhasya tathāgatasyāntikād aṣṭādaśabodhisattvasahasrāṇi
sukhāvatyāṃ lokadhātāv upapatsyante ;
śrīkūṭasya tathāgatasyāntikād ekāśītibodhisattvakoṭīnayutāni
sukhāvatyāṃ lokadhātāv upapatsyante ;
narendrarājasya tathāgatasyāntikād daśabodhisattvakoṭīnayutāni
sukhāvatyāṃ lokadhātāv upapatsyante ;
P62
balābhijñasya tathāgatasyāntikād dvādaśabodhisattvasahasrāṇi
sukhāvatyāṃ lokadhātāv upapatsyante ;
puṣpadhvajasya tathāgatasyāntikāt pañcaviṃśatir vīryaprāptā
bodhisattvakoṭya ekaprasthānasaṃsthitā ekenāṣṭāhena
navanavatikalpakoṭīnayutaśatasahasrāṇi paścānmukhīkṛtya
yāḥ sukhāvatyāṃ lokadhātāv upapatsyante ;
jvalanādhipates tathāgatasyāntikād dvādaśabodhisattvakoṭyaḥ
sukhāvatyāṃ lokadhātāv upapatsyante ;
vaiśāradyaprāptasya tathāgatasyāntikād ekonasaptatir
bodhisattvakoṭyo yāḥ sukhāvatyāṃ lokadhātāv upapatsyante ;
amitābhasya tathāgatasya darśanāya, vandanāya,
paryupāsanāya paripṛcchanāyai paripraśnīkaraṇāya.
etenājita paryāyeṇa paripūṛṇakalpakoṭīnayutaṃ nāmadheyāni
parikīrtayeyaṃ teṣāṃ tathāgatānām, yebhyas te bodhisattvā
upasaṃkrāmanti sukhāvatīṃ lokadhātuṃ tam amitābhaṃ
tathāgataṃ draṣṭuṃ vandituṃ paryupāsituṃ, na ca śakyaḥ
paryanto 'dhigantum.
paśyājita kiyat sulabdhalābhās te sattvā ye 'mitābhasya
tathāgatasyārhataḥ samyaksaṃbuddhasya nāmadheyaṃ
śroṣyanti, napi te sattvā hīnādhimuktikā bhaviṣyanti,
ye 'ntaśa ekacittaprasādam api tasmin tathāgate pratilapsyante,
'smiṃś ca dharmaparyāye.
tasmāt tarhy ajita ; ārocayāmi vaḥ, prativedayāmi vaḥ,
sadevakasya lokasya purato 'sya dharmaparyāyasya sravaṇāya,
P63
trisāhasramahāsāhasram api lokadhātum agniparipūṛṇām
avagāhyātikramyaikacittotpādam api vipratisāro na kartavyaḥ.
tat kasya hetoḥ. bodhisattvakoṭyo hy ajitāśravaṇād eṣām
evaṃrūpāṇāṃ dharmaparyāyāṇāṃ vivartante 'nuttarāyāḥ
samyaksaṃbodheḥ. tasmād asya dharmaparyāyasyādhyāśayena
śravaṇodgrahaṇadhāraṇārthāṃ, paryavāptaye,
vistareṇa saṃprakāśanārthāya, bhāvanārthaṃ ca, sumahadvīryam
ārabdhavyam. antaśa ekarātrim divasam apy, eka-
godohamātram apy antaśaḥ, pustakagatāvaropitam api kṛtvā
sulikhito dhārayitavyaḥ, śastṛsaṃjñā ca tatrotpādāya kartavyā,
icchadbhiḥ kṣipram aparimitān sattvān avaivarttikāṃś
cānuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayituṃ, taṃ ca
tasya bhagavato 'mitābhasya tathāgatasya buddhakṣetraṃ
draṣṭum. ātmanaś ca visiṣṭāṃ buddhakṣetraguṇālaṃkāravyūhasaṃpadaṃ
parigṛhītum iti.
api tu khalv ajita ; atyarthaṃ sulabdhalābhās te sattvā
avaropitakuśalamūlāḥ, pūrvajinakṛtādhikārā, buddhādhiṣṭhānādhiṣṭhitāś
ca bhaviṣyanti, yeṣām anāgate 'dhvani, yāvat
saddharmapralope vartamāna ima evaṃrūpā udārā dharmaparyāyāḥ
sarvabuddhasaṃvarṇitāḥ, sarvabuddhapraśastāḥ
sarvabuddhānujñātā, mahataḥ, sarvajñajñānasya kṣipram āhārakāḥ
śrotāvabhāsam āgacchanti. śrutvā codāraṃ prītiprāmodyaṃ
P64
pratilapsyanta, udgrahīṣyanti, dhārayiṣyanti,
vācayiṣyanti, paryavāpsyanti, parebhyaś ca vistareṇa saṃprakāśayiṣyanti,
bhāvanābhiratāś ca bhaviṣyanty, antaśo likhitvā
pūjayiṣyanti, bahu ca te puṇyaṃ prasaviṣyanti, yasya na
sukarā saṃkhyā kartum.
iti hy ajita yat tathāgatena kṛtyaṃ kṛtaṃ tan mayā.
yūṣmābhir idānīṃ nirvicikitsair yogaḥ karaṇīyaḥ. mā saṃśaya
tam asaṅgam anāvaraṇaṃ buddhajñānam. mā bhūt sarvākārāvaropeta-
ratnamayapadmabandhanāgārapraveśaḥ. durlabho
hy ajita buddhotpādaḥ, durlabhā dharmadeśanā, durlabhā
kṣaṇasaṃpat. ākhyātājita mayā pūrvakuśalamūlapāramiprāptiḥ.
yūyam idānīm abhiyujyata pratipadya vai.
asya khalu punar ajita dharmaparyāyasya mahatīṃ
parīndanāṃ karomy avipranāśāya. mā buddhadharmāṇām
antardhānāya parākramiṣyatha. mā tathāgatājñāṃ ksobha-
yiṣyatha.
atha khalu bhagavāṃs tasyāṃ velāyām imā gāthā abhā-
ṣata :
neme akṛtapuṇyānāṃ śravā bheṣyanti īdṛśāḥ,
ye tu te śūra siddhārthāḥ te śroṣyanti imāṃ girāṃ.(1)
dṛṣṭo yaiś ca hi saṃbuddho
lokanātha prabhaṃkaraḥ,
sa gauravaiḥ śruto dharmaḥ
prītiṃ prāpsyanti te parāṃ.(2)
na śakta hīnebhi kuśīdadṛṣtibhiḥ
buddhāna dharmeṣu prasāda vinditum.
ye pūrvabuddheṣu akārṣu pūjāṃ,
P65
te lokanāthān caryāsu śikṣiṣu.(3)
yathāndhakāre puruṣo hy acakṣuḥ
mārgaṃ na jāne kutu saṃprakāśayet.
sarve tathā śrāvaka buddhajñāne
ajānakāḥ kiṃ punar anyasattvāḥ.(4)
buddho hi buddhasya guṇā prajānate.
na devanāgāsurayakṣaśrāvakāḥ.
pratyekabuddhāna pi ko gatī yatho,
buddhasya jñāne hi prakāśyamāne.(5)
yadi sarvasattvāḥ sugatā bhaveyuḥ
viśuddhajñānā paramakovidā,
te kalpakoṭīr atha vāpi uttare
ekasya buddhasya guṇān katheyuḥ.(6)
atrāntare nirvṛta te bhaveyuḥ
prakāśyamānā bahukalpakoṭīḥ,
na ca buddhajñānasya pramāṇu labhyate,
tathā hi jñānāś cariyaṃ jinānāṃ.(7)
tasmān naraḥ paṇḍita vijñajātiyaḥ,
yo mahya vākyam abhiśraddhadheyuḥ,
kṛtsnāṃ sa sākṣī jinajñānarāśiṃ.
buddha prajānāti girām udīrayet.(8)
kadāci labhyāti manuṣyalābhaḥ,
kadāci buddhāna pi prādurbhāvaḥ.
śraddhā tha prajñā sucireṇa lapsyate,
tasyārthaprajñair janayātha vīryaṃ.(9)
ya īdṛśāṃ dharma śruṇitvā śreṣṭhāṃ
labhyanti prītiṃ sugataṃ smarantaḥ,
te mitram asmākam atītam adhvani,
ye buddhā bodhāya janenti cchandam, iti.(10)
P66
asmin khalu punar dharmaparyāye bhagavatā bhāṣyamāne
dvādaśānāṃ sattvanayutakoṭīnāṃ virajo vigatamalaṃ dharmeṣu
dharmacakṣur viśuddhaṃ, caturviṃśatyā koṭībhir anāgāmiphalaṃ
prāptam. aṣṭānāṃ bhikṣuśatānām anutpādāyāsravebhyaś
cittāni vimuktāni. pañcaviṃśatyā bodhisattvakoṭībhir
anutpattikadharmakṣāntipratilabdhāḥ. devamānuṣikāyāś
ca prajāyāś catvāriṃśatkoṭīnayutaśatasahasrāṇām anutpattipūrvāṇy
anuttarāyāṃ samyaksaṃbodhau cittāny utpannāni
sukhāvatyupapattaye ca kuśalamūlāny avaropitāni, bhagavato
'mitābhasya darśanakāmatayā.
sarve te tatrotpādyānupūrveṇa mañjusvarā nāma tathāgatā
anyeṣu lokadhātuṣūpapatsyante. aśītiś ca nayutakoṭyo dīpaṅkareṇa
tathāgatena labdhakṣāntikā avaivartyā anuttarāyāḥ
samyaksaṃbodher, amitāyuṣaiva tathāgatena paripācitāḥ
pūrvabodhisattvacaryāś carantās, tāś ca sukhāvatyāṃ
lokadhātāv upapadya pūrvapraṇidhānacaryāḥ paripūrayiṣyanti.
tasyāṃ ca velāyām ayaṃ trisāhasramahāsāhasro lokadhātuḥ
ṣaḍvikāraṃ prakampitaḥ. vividhāni ca prātihāryāṇi
saṃdṛśyanti, jānumātraṃ ca mandaravapuṣpaiḥ pṛthivyāṃ
saṃstṛtam abhūt. divyamānuṣikāni ca tūryāṇi saṃvāditāny
abhūvan. anumodakāśabdena ca yāvad akaniṣṭhabhavanaṃ
vijñaptam abhūt.
idam avocad bhagavān āttamanā, ajito bodhisattvo mahāsattva
āyuṣmāṃś cānandaḥ, sā ca sarvāvatī parṣat
sadevamānuṣyāsuragandharvaś ca loko bhagavato bhāṣitam
P67
abhyanandann iti.
bhagavato 'mitābhasya guṇaparikīrtanaṃ bodhisattvānām
avaivarttikabhūmipraveśaḥ. amitābhasya sukhāvatī-vyūha-
parivartaḥ samāptaḥ.