Subhasitaratnakarandakatha Based on the edition by M. Hahn: Die Subhàùitaratnakaraõóakathà, Ein sp„tbuddhistischer Text zur Verdienstlehre". NAWG, phil.-hist. Kl. 1983, pp. 313-374. Input by Klaus Wille (G”ttingen, Germany) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ I. पुण्यप्रोत्साहनकथा मानुष्यं समवाप्य दुष्करशतैर् लब्ध्वा दुरापं क्षणं मृत्यौ निष्प्रतिकारदारुणतरे नित्यं पुरःस्थायिनि । पाथेयं दमदानसंयममयं यैर् न प्रभूतं कृतं संसारोग्रमरुप्रपातपतिताः प्राप्स्यन्ति दुःखानि ते ॥ SRKK_1 ॥ मानुष्यं दुर्लभं प्राप्य विद्युत्संपातचञ्चलम् । भवक्षये मतिः कार्या भवोपकरणेषु वा ॥ SRKK_2 ॥ मनुष्यत्वं समासाद्य विद्युज्ज्वालोर्मिचञ्चलम् । पुण्यम् एवात्र कुर्वीत यतश् चिन्तामणिर् नृणाम् ॥ SRKK_3 ॥ यस्यानुभावान् मानुष्यं प्राप्तं भूयो ऽपि सांप्रतम् । पुण्यं तद् वर्ध्यस्वेह यस्माद् धेतुः सुखस्य ते ॥ SRKK_4 ॥ मानुष्यं यदुपाश्रयेण भवता लब्धं पुनः सांप्रतं रूपौदार्यकुलोन्नतिप्रभृतिभिर् युक्तं विचित्रैर् गुणैः । तत् पुण्यं सुहृद् एक एव जगतां बन्धुश् च जन्मान्तरे तस्मात् तूर्णम् इदं कुरु त्वम् असकृत् सर्वार्थसंपत्करम् ॥ SRKK_5 ॥ लक्ष्मीनिकेतं यदुपाश्रयेण प्राप्तो ऽसि लोकाभिमतं प्रभुत्वम् । तान्य् एव पुण्यानि विवर्धयेथा न कर्षणीयो ह्य् उपकारिपक्षः ॥ SRKK_6 ॥ विरमत पापतः कुरुत पुण्यम् उदारतरं दमयत दुर्दमं विषयलोलमनस्तुरगम् । भवत मुनीन्द्रवत् परहिताभिरताः सततं दशति न यावद् एव मरणाहिर् असह्यविषः ॥ SRKK_7 ॥ ॥ इति पुण्यप्रोत्साहनकथा ॥ II. धर्मश्रवणप्रोत्साहनकथा जलनिधिकूर्मकन्ठयुगरन्ध्रसमागमवत् क्षणम् अनवाप्यम् अद्भुतम् इमं समवेत्य चलम् । प्रशमपुरैकवर्त्म विनिपातभयापहरं शृणुत सुदुर्लभं क्षणम् अपीह मुनेर् वचनम् ॥ SRKK_8 ॥ यद् दुर्लभम् कल्पशतैर् अनेकैर् मानुष्यम् अष्टाक्षणदोषमुक्तम् । तत् सांप्रतं प्राप्तम् अतो भवद्भिः कार्यो हि धर्मश्रवणाय यत्नः ॥ SRKK_9 ॥ पल्लवाग्रजलबिन्दुचञ्चले क्लेशजालपरिवेष्टिते भवे । यो न चिन्तयति कर्मसत्पथम् तस्य जन्म भवतीह निष्फलम् ॥ SRKK_10 ॥ न नरकगतैः प्रेतैस् तिर्यग्गतैर् विकलेन्द्रियैर् अमरगुरुभिः प्रत्यन्तस्थैः कुदृक्करविक्षतैः । मुनिसवितरि प्रज्ञालोकेन चानुदिते जिने सनरविबुधैः शक्यं पातुं मुनीन्द्रवचोमृतम् ॥ SRKK_11 ॥ तस्मात् कुकार्यम् व्यपहाय सर्वं मत्वा स्वकार्यं परमार्यधर्मम् । श्रोतव्य एव प्रयतेन धर्मो यस्माद् अतः सर्वगुणा भवन्ति ॥ SRKK_12 ॥ मौनीन्द्रं वाक्यरत्नम् जनयति सुधियाम् एतद् आदौ प्रमोदं श्रोत्रापाते ततश् च प्रबलगुरुघनध्वान्तवृन्दं निहन्ति । चिन्ताध्यानावसाने स्फुटयति सकलम् जन्मचक्रप्रबन्धं निःशेषातङ्कपङ्क्तिं विघटयति सदा सर्वसंपन्निधानम् ॥ SRKK_13 ॥ हरति तीव्रभवप्रभवापदं दिशति निर्वृतिसौख्यम् अनुत्तरम् । तद् इदम् एवम् अवेत्य मुनेर् वचः शृणुत संप्रति निर्मलमानसाः ॥ SRKK_14 ॥ ॥ इति धर्मश्रवनप्रोत्साहनकथा ॥ III. दुर्लभमनुष्यकथ यत् प्राप्य जन्मजलधेर् अपि यान्ति पारम् आरोपयन्ति शिवम् उत्तमबोधिबीजम् । चिन्तामणेर् अपि समभ्यधिकं गुणौघैर् मानुष्यकं क इह तद् विफली करोति ॥ SRKK_15 ॥ यो मनुष्यं कुशलविभवैः प्राप्य कल्पैर् अनल्पैर् मोहात् पुण्यद्रविणम् इह न स्वल्पम् अप्य् आचिनोति । सो ऽस्माल् लोकात् परम् उपगतस् तीव्रम् अभ्येति शोकं रत्नद्वीपाद् वणिग् इव गतः स्वं गृहं शून्यहस्तः ॥ SRKK_16 ॥ नाकुशलैः कर्मपथैर् मानुष्यं लभ्यते पुनः । अलभ्यमाने मानुष्ये दुःखम् एव कुतः सुखम् ॥ SRKK_17 ॥ नातः परं वञ्चनास्ति न च मोहो ऽस्त्य् अतः परम् । यद् ईदृशं क्षणं प्राप्य न कुर्यात् कुशलं बहु ॥ SRKK_18 ॥ एकक्षणकृतात् पापाद् अवीचौ कल्पम् आस्यते । नैकजन्मकृतात् पापात् का पुनः सुगतौ कथा ॥ SRKK_19 ॥ अत एवाह भगवान् मानुष्यम् अतिदुर्लभम् । महार्णवयुगच्छिद्रकूर्मग्रीवार्पनोपमम् ॥ SRKK_20 ॥ ॥ इति दुर्लभमानुष्यकथा ॥ IV. दानकथा अन्नपानशयनासनसंपद् रत्नमाल्यवसनाभरणानि । कीर्तिर् उत्तमगुणाश् च युवत्यो दानतः कथितम् एतद् अशेसम् ॥ SRKK_21 ॥ आज्ञादीप्तिर् भोगसंपत् प्रकृष्टा रूपौदार्यं वर्णमाधुर्यम् ओजः । वाक्सौभाग्यं कान्तिर् आरोग्यम् आयुस् तत् तद् दानाद् इष्टम् इष्टं फलं च ॥ SRKK_22 ॥ अश्वाः क्षौमाणि नागा बहुकुसुमसितं चामरं चातपत्रं सौधं संगीतिगर्भं मधुपटहरवाः पुष्पमाला युवत्यः । भोज्यं रत्नानि हाराः पुरनगरमहीं कुङ्कुमं देवलोकः संबुद्धत्वं च बुद्धैः कथितम् इह फलं दानकल्पद्रुमस्य ॥ SRKK_23 ॥ यन् नीलोत्पलकोमलामलदलप्रस्पर्धिनेत्राः स्त्रियश् चञ्चन्मेखलचुम्बितोरुजघना विस्रस्तरक्तांशुकाः । दास्यं यान्ति विकम्पितस्तनतटा व्यावल्गितभ्रूलतास् तन् मात्सर्यकपाटपाटनपटोर् दानस्य विस्फूर्जितम् ॥ SRKK_24 ॥ अश्वैश् चामरभारनामितशिरोरूपैः खलीनोन्मुखैर् नागैर् भिन्नमदैश् च यन् नरवरा गच्छन्ति छत्त्रोच्छ्रयैः । भृत्यैः साभरणैः कृताञ्जलिपुटैर् अभ्यर्च्यमानाः सदा तद् दानस्य फलं वदन्ति मुनयः पूर्वार्जितस्येदृशम् ॥ SRKK_25 ॥ हारैर् वज्रविचित्रहेमवलयैर् यत् पार्थिवा भूषिताः केयूरैर् मुकुटैश् च रत्नखचितैः सिंहासनस्थाः सदा । मध्ये ऽन्तःपुरिकाजनस्य विविधैः क्रीडन्ति विक्रीडितैस् तद् दानस्य फलं वदन्ति मुनयः शार्दूलविक्रीडितम् ॥ SRKK_26 ॥ प्रासादे मणिरत्नहेमखचिते छत्त्रध्वजालंकृते वीणावल्लरिवेणुगीतमुदिते रत्नप्रभोद्भासिते । यच् छक्रो रमते शचीसहचरो योषित्सहस्राकुले तद् दानस्य फलं वदन्ति मुनयः पूर्वार्जितस्येदृशम् ॥ SRKK_27 ॥ दाता प्रियत्वम् उपयाति जनस्य शश्वत् संसेव्यते च बःउभिः समुपेत्य सद्भिः । कीर्तिश् च दिक्षु विसरत्य् अमलं यशो ऽस्य तत् तत् पदं समुपयाति विशारदो ऽसौ ॥ SRKK_28 ॥ भेदात् कायस्य देवेष्व् अविकलविविधोत्तप्तभोगास्पदेषु प्राप्योत्पत्तिं विचित्रस्तबककुसुमितस्फीतकल्पद्रुमेषु । उद्यानेषु प्रकामं सुचिरम् अतिसुखं नन्दनादिष्व् अखिन्नः प्राप्नोत्य् उत्कृष्टरूपामरयुवतिजनैः सेव्यमानः प्रदानात् ॥ SRKK_29 ॥ दानं नाम महानिधानम् अनुगं चौराद्यसाधारणं दानं मत्सरलोभदोषरजसः प्रक्षालणं चेतसः । संसाराध्वपरिश्रमापनयनं दानं सुखं वाहनं दानं नैकसुखोपधानसुमुखं सन्मित्रम् आत्यन्तिकम् ॥ SRKK_30 ॥ श्रोणीसंगतमेखलाः कलगिरो लीलाचलैकभ्रुवः कर्णासन्नविशालचारुनयनाः केशान्तसक्तस्रजः । यद् दास्यं स्वयम् अङ्गनाः सुकृतिनाम् आयान्ति पीनोरवस् तन् माहात्म्यम् उवाच संभृतफलं दानस्य शौद्धोदनिः ॥ SRKK_31 ॥ पर्यस्यत्सहकारभङ्गसुरभि प्रेङ्खन्निमग्नोत्पलं श्रीमत्काञ्चनभाजने विनिहुतं बन्धूकताम्रं मधु । कामिन्या शपथोपनीतम् असकृद् यत् पीयते कामिना हेतुं तत्र वदन्ति शुद्धमतयो दानं परं श्रेयसः ॥ SRKK_32 ॥ इति दानगुणान् निशम्य सौम्य प्रयतात्मा कुरु दान एव यत्नम् । त्रिभवोग्रमहाभये नराणां न हि दानात् परम् अस्ति बन्धुर् अन्यः ॥ SRKK_33 ॥ ॥ इति दानकथा ॥ V. पुण्यकथा यद् दृश्यते जगति चारुतरं प्रियं वा रूपं कुलं प्रियजनो विभवाः सुखं वा । तत् पुण्यशिल्पिकृतम् एव वदन्ति सन्तः कल्याणकारिपुरुषस्य न पुण्यतुल्यम् ॥ SRKK_34 ॥ अत्युच्छ्रितोन्नतसितध्वजपङ्क्तिचित्रैर् नागाश्वपत्तिरथसंक्षुभितैर् बलौघैः । उद्धूतचामरविराजितगात्रशोभाः पुण्याधिकाः क्षितिभुजो भुवि संचरन्ति ॥ SRKK_35 ॥ कौशेयकाशिकदुकूलविचित्रवस्त्रा मुक्तावलीकनकरत्नविभूषिताङ्गाः । यत् के चिद् एव पुरुषाः श्रियम् उद्वहन्ति पुण्यस्य पूर्वचरितस्य कृतज्ञता सा ॥ SRKK_36 ॥ आयुः सुदीर्घं सुकुले च जन्म कान्तं वपुर् व्याधिभयं न चास्ति । धनं प्रभूतं परिवारसंपद् भवन्ति पुण्यस्य महाविपाकाः ॥ SRKK_37 ॥ यच् चक्रवर्ती प्रवरैस् तु रत्नैः सहस्रपुत्रैश् च समन्वितो ऽपि समुद्रसीमां बुभुजे धरित्रीं तत् पुण्यरत्नस्य फलं विशालम् ॥ SRKK_38 ॥ विचित्रपद्मासनमध्यसंस्थितः सुरासुरेन्द्रादिनमस्कृतः सदा । यद् ब्रह्मलोकं त्व् अभिभूय तेजसा ब्रह्मा सदा भाति तद् एव पुण्यतः ॥ SRKK_39 ॥ यद् देवनागासुरसिद्धसंघैर् गन्धर्वयक्षोत्तमकिन्नरैश् च । संपूज्यते देवगुरुः सदैव तत् पुण्यरत्नस्य फलं विशालम् ॥ SRKK_40 ॥ रूपं वीर्यं च शिल्पं च विहाय विवशा नराः । परलोकम् इतो यान्ति कर्मवायुभिर् ईरिताः ॥ SRKK_41 ॥ पुण्यं त्व् एकम् इहात्यन्तम् अनुगामि सुखोदयम् । पुण्यम् अन्यैर् अहार्यत्वाद् धनानां प्रवरं धनम् ॥ SRKK_42 ॥ ये मेरुम् अपि वेगेन विकिरन्ति दिशो दश । ते ऽपि पुण्यस्य भङ्गाय नालं प्रलयवायवः ॥ SRKK_43 ॥ संवर्तसलिलोद्वृत्तनिरङ्कुशविसर्पिणा/ पुण्यं न क्लेदम् आयाति चतुःसागरवारिणा ॥ SRKK_44 ॥ प्रदीप्तकिरणाङ्गारैः सप्तभिर् भास्करानलैः । क्षितौ वा दह्यमानायां पुण्यम् एकं न दह्यते ॥ SRKK_45 ॥ ॥ इति पुण्यकथा ॥ VI. बिम्बकथा आढ्यो निर्नष्टशोकः क्षतसकलकलिर् लोचनानन्दपात्रं सौभाग्यश्रीनिधानं समुपचितबलाक्रान्तगात्रो यशस्वी/ तेजस्वी कान्तरूपः प्रवचनचतुरो दान्तसर्वेन्द्रियाश्वो व्यक्तो धीमान् प्रदाता भवति भगवतो बुद्धबिम्बं विधाय ॥ SRKK_46 ॥ यावन्तः परमाणवो भगवतः स्तूपेषु बिम्बेषु वा तत्कर्तुर् दिवि भूतले च नियतं तावन्ति राज्यान्य् अपि । रूपारूप्यसमाधिसंपद् अखिलं भुक्त्वा च सर्वं सुखम् अन्ते जन्मजराविपत्तिरहितं प्राप्नोति बौद्धं पदम् ॥ SRKK_47 ॥ द्वात्रिंशता भूषितचारुगात्रः सल्लक्षणैर् लक्षितचक्रवर्ती । भवेज् जिनो ऽन्ते जितदोषशत्रुः ताथागतीं यः प्रतिमां विधत्ते ॥ SRKK_48 ॥ इन्द्रियाणाम् अवैकल्यं स्त्रीत्वदुर्गतिदूरता । जन्म मानुष्यकं वंश उच्चैर् आदेयवाक्यता ॥ SRKK_49 ॥ जातिः श्रुतिः स्मृतिर् धैर्यम् अभिवाञ्छितसंपदः । स्थानेष्व् अभिनिवेशश् च रागादिभिर् अबाधना ॥ SRKK_50 ॥ संबोधिर् इति जायन्ते विशेषाः साधुसंमताः । विधाय बुद्धप्रतिमां स्तूपं वा प्राणिनां सदा ॥ SRKK_51 ॥ न याति दास्यं न दरिद्रभावं न प्रेष्यतां नापि च हीनजन्म । न चापि वैकल्यम् इहेन्द्रियाणां यो लोकनाथप्रतिमां करोति ॥ SRKK_52 ॥ ॥ इति बिम्बकथा ॥ VII. स्नानकथा नानागन्धैः सुगन्धैः स्नपयति सुगतं पुष्पधूपाङ्गरागैर् यो वा पूजां करोति प्रमुदितमनसा श्रव्यवादित्रशब्दैः । मन्दाकिन्यां विजृम्भत्कनकमयसरोजस्य किञ्जल्करेणु- व्याप्तायां स्नाति सो ऽन्ते सकलकलिमलक्षालितो याति मोक्षम् ॥ SRKK_53 ॥ दिव्यस्त्रीपीनतुङ्गस्तनजघनघनाघातविक्षोभितायां जृम्भज्जाम्बूनदाब्जच्युतसुरभिरसोद्गारगन्धं क्षिपत्याम् । मन्दाकिन्यां सुरौघाः प्रतिदिनम् उदकक्रीडया यद् रमन्ते नानागन्धोदकेन स्नपनफलम् इदं बुद्धभट्टारकस्य ॥ SRKK_54 ॥ मृगमदचन्दनं विधुसुकुङ्कुमसेव्यरसं सुरभिमनोरमासितसितारुणपीतरुचि । स्नपनम् इदं य एव विदधाति मुनेर् मनुजः स भवति वीतमानसमलो जगुर् अस्तमलाः ॥ SRKK_55 ॥ ॥ इति स्नानकथा ॥ VIII. कुङ्कुमादिकथा मज्जद्वारविलासिनीकरकुचश्रोण्यूरुविस्फारितां यत् स्फीतस्फुटपङ्कजां सुरपतिर् मन्दाकिनीं गाहते । कान्ताभिः स्मरविह्वलाभिर् असकृल् लोकोत्तमायादरात् तद् गन्धोदकपाद्यधूपकुसुमस्रग्गन्धदानात् फलम् ॥ SRKK_56 ॥ यद् राजा चक्रवर्ती वियति गतघनैः कुङ्कुमाम्भःप्रवाहैः कर्पूरामोदवद्भिर् मलयजसुरभिश्लेषशीतैर् युतायाम् । गङ्गायाम् अङ्गसौख्यं परमम् अनुभवन् मोदते सुन्दरीभिस् तत् त्यागात् कुङ्कुमादेर् गुणमणिनिधये बुद्धभट्टारकाय ॥ SRKK_57 ॥ मृदङ्गवीणापटहप्रदानैः कृत्वा तु पूजां सुगतोत्तमानाम् । शृणोति शब्दान् सुरमानुषाणां श्रोत्रं च दिव्यं लभते विशिष्टम् ॥ SRKK_58 ॥ ॥ इति कुङ्कुमादिकथा ॥ IX. छत्त्रकथा गजतुरगपदातिस्यन्दनैः सप्तरत्नैर् व्रजति सुतसहस्रैर् व्योम्नि यच् चक्रवर्ती । शशधरपरिवेषच्छत्त्ररुद्दार्कपादस् तद् अपि फलम् उदारं छत्त्रदानात् प्रसूतम् ॥ SRKK_59 ॥ वाचालप्रचलालिचक्रचरणव्यालोलपुष्पोत्करं नानावर्णसुगन्धिभूरिकुसुमन्यासेन चित्रीकृतम् । छत्त्रं चारुविचित्रपत्तसहितं चैत्याय यो यच्छति प्राप्नोति क्षितिपार्चितं स हि चतुर्द्वीपेश्वरत्वं ध्रुवम् ॥ SRKK_60 ॥ हेमच्छत्त्रतिरस्कृतार्ककिरणाः श्रीमद्विनीतद्विप- स्कन्धस्था बहुरत्नभूषणवराः शक्रर्द्धिविस्पर्धिनः । चातुर्द्वीपकचक्रवर्त्यवनिपा यद् यान्ति खे लीलया तत् ताथागतधातुचैत्यकुसुमच्छत्त्रप्रदानात् फलम् ॥ SRKK_61 ॥ ॥ इति छत्त्रकथा ॥ X. धात्वारोपणकथा पदे सुगतसंपदां सपदि सत्प्रतिष्ठो भुवि प्रकाशितयशा भवत्य् अखिलसत्त्वधात्वाश्रयः । समुन्नततरस्थिरप्रकृतिसंपदा संश्रितो जिनप्रतिकृतौ जनेन यदि धातुर् आरोप्यते ॥ SRKK_62 ॥ शाक्रीं समन्ताद् अधिगम्य लक्ष्मीं द्वीपांश् च भुक्त्वा चतुरो नरेन्द्राः । अन्ते विशुद्धं पदम् आप्नुवन्ति धातोः समारोपणतो जिनस्य ॥ SRKK_63 ॥ दृश्यन्ते कान्तिमन्तः शशधरवदनाः सुभ्रुवो दीर्घनेत्रा मर्त्या यन् मर्त्यलोके वरकनकनिभाः क्षान्तिसौरत्ययुक्ताः । पृथ्वीं यच् चापि राजा जलनिधिवसनां पालयंश् चक्रवर्ती तत् सर्वं बुद्धबिम्बे भवति तनुभृतां धातुम् आरोप्य भक्त्या ॥ SRKK_64 ॥ ॥ इति धात्वारोपणकथा ॥ XI. मण्डलकथा भवति कनकवर्णः सर्वरोगैर् विमुक्तः सुरमनुजविशिष्टश् चन्द्रवद् दीप्तकान्तिः । धनकनकसमृद्धो जायते राजवंशे सुगतवरगृहे ऽस्मिन् मण्डलं यः करोति ॥ SRKK_65 ॥ ते प्राप्नुवन्ति सहसैव जनाधिपत्यं दीर्घायुषो विविधरोगभयैर् विमुक्ताः । बुद्धस्य ये हि भुवनत्रयपूजितस्य कृत्वा भवन्ति कुसुमैः सह मण्डलानि ॥ SRKK_66 ॥ दानं गोमयम् अम्बुना च सहितं शीलं च संमार्जनं क्षान्तिः क्षुद्रपिपीलिकापनयनं वीर्यं क्रियोत्थापनम् । ध्यानं तत्क्षणम् एकचित्तकरणं प्रज्ञा सुरेखोज्ज्वला एताः पारमिताः षड् एव लभते कृत्वा मुनेर् मण्डलम् ॥ SRKK_67 ॥ दिव्यैः सुखैः सकलभोगवरैश् च युक्ता मर्त्या भवन्ति कनकाधिकचारुवर्णाः । पद्माननाः स्वविकलाङ्गविशालनेत्राः पुष्पैर् गणस्य विविधैर् वसुधां विचित्र्य ॥ SRKK_68 ॥ ॥ इति मण्डलकथा ॥ XII. भोजनकथा कान्तापाणिसरोजपत्त्रविधृतां सद्वर्णगन्धोज्ज्वलां स्वाडुस्पर्शसुखां सुराः सुरपुरे यद् देववृन्दारकैः । भास्वत्काञ्चनभाजनेषु निहिताम् अश्नन्ति दिव्यां सुधां तद् बुद्धप्रमुखार्यसंघविषये न्यस्तान्नदानात् फलम् ॥ SRKK_69 ॥ मैत्र्या यः सह किंकरैः स्मररिपुं निर्जित्य वज्रासने क्लेशारीन् अपि यो दुरन्तविषयान् अन्तश्चरान् दुर्जनान् । स्कन्धारातिम् अपि प्रसह्य सुगतो मृत्युं च नीत्वा वशं प्राप्तः सर्वरसाग्रभोगवशितां सो ऽप्य् अन्नदानोदयात् ॥ SRKK_70 ॥ संपूर्णसर्वाङ्गसमन्वितं च श्रीमत्सुखाद्यप्रतिभानयुक्तम् । आयुर् बलं वर्णम् उदाररूपं प्राप्नोति विद्वान् अशनप्रदानात् ॥ SRKK_71 ॥ निर्जित्य शत्रून् बलवीर्ययुक्तान् लक्ष्मीं समासाद्य च ये नरेन्द्राः । स्वादूनि भोज्यानि समाप्नुवन्ति भोज्यप्रदानाद् धि सदा तद् एतत् ॥ SRKK_72 ॥ ॥ इति भोजनकथा ॥ XIII. पानकथा प्रेङ्खन्नीलसरोजगर्भम् अमलं यत् पद्मरागारुणं काम्यं काञ्चनभाजने विनिहितं प्रालेयमिश्रं मधु । किंचित्ताम्रविलोचनप्रियतमाप्रत्यर्पितं पीयते संगीतध्वनिसंगतं नरवरैस् तत् पानदानात् फलम् ॥ SRKK_73 ॥ यद् वैडूर्येन्द्रनीलप्रवरमणिचितैर् भाजनैः शातकौम्भैर् देवा दिव्याङ्गनाभिः स्तनकलशभरव्याप्तवक्षःस्थलाभिः । पानं प्रीतिप्रसक्ताः सह मधु मधुरं माधवं वा पिबन्ति प्रोक्तं प्राज्ञैः फलं तद् गुणनिचितगणे पानदानस्य रम्यम् ॥ SRKK_74 ॥ यत् पानं वर्णगन्धप्रभृतिगुणयुतं कल्पितं तृड्विनाशि श्लेश्माघातोग्रवातप्रशमनचतुरं पिप्फलीखण्डचूर्णम् । ग्रीष्मे प्रालेयभिन्नं शशिकरसदृशे भाजने संस्कृतं तद् दत्त्वा संघाय भक्त्यामरभवनगतो दिव्यम् आप्नोति पानम् ॥ SRKK_75 ॥ मधुमधुरम् उदारम् आदरेण प्रवरगणाय ददाति पानकं यः । दिवि भुवि सकले स पानम् अग्र्यं पिबति चिरं प्रवराङ्गनोपनीतम् ॥ SRKK_76 ॥ श्रद्धाप्रसन्नमनसो भुवि ये मनुष्याः संघाय पानकवरं प्रदिशन्ति काले । संसारपर्वतदरीतटवाससंस्थास् ते प्राप्नुवन्ति सततं मधुरं सुपानम् ॥ SRKK_77 ॥ ॥ इति पानकथा ॥ XIV. वस्त्रकथा ये नीलपीतहरितारुणशुक्लचित्रवर्णप्रभेदरचितोज्ज्वलवस्त्रमालाम् । यच्छन्ति लोकगुरवे सगणोत्तमाय ते प्राप्नुवन्त्य् अभिमतप्रवराम्बराणि ॥ SRKK_78 ॥ यः संघायाशेषगणानां प्रवराय श्राद्धो भक्त्या चीवरमालां प्रददाति । स प्राप्नोति ह्रीवसनं वस्त्रवरिष्ठं काषायं च क्लेशकषायप्रतिपक्षम् ॥ SRKK_79 ॥ दत्त्वा सत्पिङ्गचित्रस्तबकविरचिता नीलपीतावदातै रक्तैर् अन्यैश् च रम्यैः सुरुचिरवसनैश् चीवरैश् चारुमालाः । दिव्यं वामुक्तवस्त्रं सुगतसुतगणायाभिरूपो मनोज्ञो ह्रीवस्त्रालंकृतात्मा भवति पटुमतिः सर्वधर्मेश्वरः सः ॥ SRKK_80 ॥ ॥ इति वस्त्रकथा ॥ XV. पुष्पादिकथा शक्राधिकाः प्रवरभोगसमन्वितास् ते पद्मेन्दुकान्तिवपुषो वरकीर्तियुक्ताः । शत्रून् विजित्य रभसा सततं भवन्ति संघस्य ये सुकुसुमैः प्रकिरन्ति पूजाम् ॥ SRKK_81 ॥ नीलोत्पलप्रचयतुल्यशरीरगन्धा विख्यातकीर्तिविमलायतचारुनेत्राः । रत्नोपमा भुवि चरन्ति मनुष्यभूता दत्त्वा जिने प्रवरधूपम् उदारगन्धम् ॥ SRKK_82 ॥ वैडूर्यमुक्तामणिभूषिताङ्गाः कौशेयवस्त्रावृतसर्वकायाः । नरोत्तमाः सर्वजनैर् उपेता भवन्ति बुद्धे सुरभिप्रदानात् ॥ SRKK_83 ॥ रोगादिभिः प्रबलदुःखकरैर् विमुक्ताः स्निग्धाननाः कनकतुल्यमनोज्ञवर्णाः । राज्यं हि ये विगतकण्टकम् आप्नुवन्ति भैषज्यदानविधिना तद् उशन्ति संघे ॥ SRKK_84 ॥ ॥ इति पुष्पादिकथा ॥ XVI. प्रणामकथा यच् चक्रवर्ती क्षितिपप्रधानैः कृत्वाञ्जलिं कुण्डलचारुगण्डैः । भक्त्या स्वमूर्ध्ना बहु वन्द्यते तद् बुद्धप्रणामात् कथयन्ति तज्ज्ञाः ॥ SRKK_85 ॥ ये जातमात्राः प्रभुतां प्रयान्ति श्रेष्ठे कुले जन्म सदैव येषाम् । हस्त्यश्वयानैश् च परिभ्रमन्ति कृत्वा तु ते श्रेष्ठतरे प्रणामम् ॥ SRKK_86 ॥ प्रथयति यशो धत्ते श्रेयो विवर्धयति द्युतिं हरति दुरितं सर्वं सर्वं ह्य् अरातिम् अपाहते । सुगतिनियतां लोके नॄणां करोति च संततिं फलति च शिवायान्ते ऽवश्यं मुनीन्द्रनमस्क्रिया ॥ SRKK_87 ॥ चक्री नृपो यद् बलकीर्तियुक्तो द्वात्रिंशता लक्षणभूषिताङ्गः । संजायते वै क्षितिपप्रधानो बुद्धप्रणामाद् धि फलं तद् उक्तम् ॥ SRKK_88 ॥ एवं बहुगुणं मत्वा मत्वा कायं च भङ्गुरम् । बुद्धप्रणामात् को विद्वान् कायकर्मान्यद् आचरेत् ॥ SRKK_89 ॥ कस् तं न नमः कुर्याद् दृष्ट्वा दूरात् पुनर्भवाद् भीतः । कृत्वैकनमस्कारं भवपारम् अवाप यद्धेतोः ॥ SRKK_90 ॥ ॥ इति प्रणामकथा ॥ XVII. उज्ज्वालिकादानकथा नानासारङ्गरूपप्रभवमृदुमहद्रोमसंश्लाघ्यवस्त्रा हेमन्ते गर्भगेहे प्रियतमवनिताबाहुयुग्मोपगूढाः । यत् क्रीडन्ति क्षितीशा विविधरसवरैर् अन्नपानैः समृद्धास् तत् स्याद् उज्ज्वालिकायाः फलम् अतिमधुरं भिक्षुसंघार्पितायाः ॥ SRKK_91 ॥ ज्वालातरङ्गविकसद्दहनोपगूढां भीमस्वनां शिशिरशीतविनाशकर्त्रीम् । उज्ज्वालिकां मुनिवरप्रवराय दत्त्वा दीप्तप्रभो भवति देवमनुष्यलोके ॥ SRKK_92 ॥ गन्धर्वासुरकिन्नरैः सहचरा देदीप्यमानानना विद्युज्ज्वालशरच्छशाङ्कसदृशाः कान्ताभिर् आलिङ्गिताः । स्वर्गे यद् विचरन्ति दीप्तवपुषो लीलायमानाः सुरास् तद् दत्त्वार्यगणाय शीतसमये चोज्ज्वालिकां श्रद्धया ॥ SRKK_93 ॥ जित्वा रिपून् ये गजवाजियुक्तान् पृथ्वीं समन्ताद् अनुशासयन्ति । दीप्तानना हेमविभूषिताङ्गा उज्ज्वालिकायाः फलम् एव तेषाम् ॥ SRKK_94 ॥ ॥ इत्य् उज्ज्वालिकादानकथा ॥ XVIII. प्रदीपकथा धराधरतिरस्कृतं परमदूरदेशस्थितं सुसूक्ष्मम् अपि वस्तु चातितिमिरोत्करैर् आवृतम् । कराग्र इव संस्थितं यद् अनिरुद्धभिक्षुर् दृशा ददर्श सुगतस्य दीपपरिबोधनात् तत् फलम् ॥ SRKK_95 ॥ बुद्धत्वं किल सुगतः प्रदीपकेन व्याकार्षीन् ननु नगरावलम्बिकायाः । को दद्याद् भगवति न प्रदीपमालां प्राप्त्यर्थं विमलमुनीन्द्रलोचनस्य ॥ SRKK_96 ॥ दूरं सूक्ष्मं व्यवहितं दृश्यं पश्यन्ति ये जनाः । जिनप्रदीपमालायास् तत् फलं मुनयो जगुः ॥ SRKK_97 ॥ दृश्यन्ते यत् क्षितीशाः शशधरवपुषो दीर्घनीलोत्पलाक्षा देवा यद् देवलोकं वरकनकनिभा भासयन्ति स्वकान्त्या । राजा यच् चक्रवर्ती मणिकिरणशतैर् भासयन् गां प्रयाति तत् सर्वं दीपदानाद् भवति तनुभृतां शाक्यसिंहाय भक्त्या ॥ SRKK_98 ॥ लोके यद् भान्ति मर्त्याः कुवलयनयनाः सुभ्रुवो हेमवर्णाः शक्रो यद् देवराजो दशशतनयनो भाति दिव्यासनस्थः । यद् ब्रह्मा वीतकामः प्रवरसुरनतो भाति दिव्ये विमाने दत्त्वा तद् दीपमालां प्रभवति सुफलं शास्तृचैत्ये नराणाम् ॥ SRKK_99 ॥ ॥ इति प्रदीपकथा ॥ XIX. विहारकथा सर्वर्तुरम्यवरहर्म्यतले नरेन्द्राः संगीतिगर्भजयजीवगिरा रमन्ते । शुद्धान्तवारवनिताभिर् अशीततायाश् चातुर्दिशार्ययतिसंघविहारदानात् ॥ SRKK_100 ॥ बुद्धप्रचोदनवचो ऽपि मुनेर् अशेषम् आरोच्य सार्ययतिसंघविहारहेतोः । यज् जाग्रतो ऽपि चरतः स्वपतः स्थितस्य पुण्याभिवृद्धिर् उपरिप्रभवाप्रमाणा ॥ SRKK_101 ॥ प्रज्ञावज्रप्रहारप्रविदलितकलिक्ष्माधरस्य प्रसादात् संघस्योद्दिश्य सर्वोपकरणसुभगं यो विहारं करोति । प्रासादे वैजयन्ते प्रवरमणिमये स्तम्भभित्तौ प्रियाभिः सार्धं सर्वर्तुरम्ये चिरम् अभिरमते देवलोके स एव ॥ SRKK_102 ॥ श्रीमद्वितानवरपङ्कजचित्रवस्त्रं नीलादिसंस्थगितभित्तिगृहं प्रधानम् । दत्त्वा गणाय गुणिने प्रवराय शाक्रं प्रासादरत्नम् अधिगच्छति वैजयन्तम् ॥ SRKK_103 ॥ // इति विहारकथा ॥ XX. शयनासनदानकथा पर्यङ्कविष्टरसमास्तृततूलिकासु सीमन्तिनीघनपयोधरपीडिताङ्गाः । संशेरते क्षितिभुजो निशि यैः प्रदत्तं शय्यासनं शमितदोषगणोत्तमाय ॥ SRKK_104 ॥ दिव्यस्त्रीचारिकाणां कलरवकलिते चित्रवस्त्रावृतायाम् शय्यायां रत्नमय्यां सुरभिपरिमलामोदवत्यां महत्याम् । कान्ताबाहूपधानश् चिरं अमरपुरे निर्भयस् तत्र शेते यत् तच् छय्यासनानां फलम् इदम् उदितं भिक्षुसंघाय दानात् ॥ SRKK_105 ॥ कर्पूरचन्दनवरागुरुलिप्तगात्रा दिव्याङ्गनास्तनयुगान्तरवर्तिदेहाः । नित्यं स्वपन्ति वरवस्त्रसुतूलिकायां स्तूपाय चात्र शयनासनदानतस् तत् ॥ SRKK_106 ॥ // इति शयनासनदानकथा ॥ XXI. क्षेत्रकथा यद् द्वीपांश् चतुरो विजित्य रभसाद् यातो मघोनः पुरं मान्धाता त्रिदशाधिपाच् च मुदितो लेभे यद् अर्धासनम् । सप्ताहं च हिरण्यवृष्टिर् अतुलायातास्य यन् मन्दिरे तत् पात्रप्रतिपादितस्य महतो दानस्य चित्रं फलम् ॥ SRKK_107 ॥ तच् च पात्रं चतुर्धा तु गतिदुःखादिभेदतः । पृथक् पृथक् फलं तस्माद् विशिष्टं जायते नृणाम् ॥ SRKK_108 ॥ वृत्ताननाः कुवलयेन्दुसमानवर्णा मर्त्याः सदा विमलदृष्टिविशालवक्षाः । दानान् मनुष्यगतिकेषु समाप्नुवन्ति रम्याणि यानशयनासनभोजनानि ॥ SRKK_109 ॥ ग्लानेषु यन् नरवराः प्रदिशन्ति दानं दीनेषु दुर्बलधनेषु कृपान्विता ये । लक्ष्मीं हि ते समधिगम्य नरेन्द्रतुल्याः क्रीडन्ति नित्यमुदिताः सह पुत्रभृत्यैः ॥ SRKK_110 ॥ चन्द्राननाः प्रवरदेहविशालनेत्रा बालार्कतुल्यवपुषः शुभकीर्तियुक्ताः । राज्यं नरा विगतशत्रुभयं लभन्ते सर्वं हि तत् स्वगुरुमातृजनेषु दानात् ॥ SRKK_111 ॥ यद् गच्छन्ति क्षितीशा हयरथकरिभिर् वन्द्यमाना जनौघैश् छत्त्रैः सौवर्णदण्डैः शशिकरसदृशै रुद्धतीक्ष्णार्कपादः । राजा यच् छक्रवर्ती वरनृपतिशतैर् याति सार्धं पृथिव्यां क्षेत्रे सम्यक् तद् एतत् प्रवरगुणफलं शोधिते दानबीजात् ॥ SRKK_112 ॥ मान्धाता मुद्गदानात् क्षितिपतिर् अभवत् पांशुदानाद् अशोको राजा वै कप्फिणाख्यस् त्रिदशपतिर् अभूत् पञ्चसारप्रदानात् । चित्राख्यः क्षीरदानान् मधु पनसयुतं क्षीणदोषाय दत्त्वा प्राप्तं वै क्ष्मापतित्वं सुरपतिभवने सिंहनाम्नाधिपत्यम् ॥ SRKK_113 ॥ दत्तं बह्व् अपि नैव तद् बहुफलं सत्पात्रहीनं धनं क्षिप्तं बल्बजकण्टकाकुलतले क्षेत्रे क्षिते बीजवत् । रागद्वेषतमोमलव्यपगते पात्रे गुणालंकृते दानं स्वल्पम् अपि प्रयाति बहुतां न्यग्रोधबीजं यथा ॥ SRKK_114 ॥ // इति क्षेत्रकथा ॥ XXII. विचित्रकथा यो धर्मरत्नं लिखतीह नित्यं शृणोति तच् चिन्तयते सदैव । संभावनां वा यदि चात्र कुर्याज् जातिस्मरत्वं लभते स नित्यम् ॥ SRKK_115 ॥ यद् देवलोके वरकल्पवृक्षाः सर्वार्थसंसिद्धिकरा भवन्ति । देवोत्तमानां सुखहेतुभूतास् तत् गोप्रदानस्य फलं विशालम् ॥ SRKK_116 ॥ यद् गर्भे परिपुष्टिम् एति शुचिभिः प्रोन्नीयमानो रसैर् बाल्ये यन् मधुसर्पिषी च पिबति क्षीरं च काले पुनः । भिन्नेन्दीवरकेसरद्युतियुतं पानं च यद् यौवने वृद्धत्वे च यथेप्सितं वररसं तद् गोप्रदानोद्भवम् ॥ SRKK_117 ॥ सिंहासनं प्रमुदितो रुचिरं गणाय भक्त्या ददाति विधिवत् खलु यः स दाता । सिंहासनानि लभते प्रवराण्य् अभेद्यं वज्रासनं च सुरपन्नगसिद्धवन्द्यम् ॥ SRKK_118 ॥ सौवर्णपात्रे सततं नरेन्द्रा यत् क्षीरम् अश्नन्ति रसादियुक्तम् । लक्ष्मीसमृद्धाश् च नरीर् लभन्ते पद्माननास् तन् महिषीप्रदानात् ॥ SRKK_119 ॥ यानप्रदानेन सदातुराणां सुदुर्बलानां वहनेन चैव । संमाननां वै कुरुते गुरूणाम् ऋद्धिं समाप्नोति नरस् तु तेन ॥ SRKK_120 ॥ अश्वैर् विचित्रैः सततं वहन्ति सुवर्णपत्त्रच्छुरितैर् नरेन्द्राः । ऋद्ध्या च गच्छन्ति सुदूरदेशं यानप्रदानात् तु तद् एव मर्त्याः ॥ SRKK_121 ॥ हारार्धहारैः कटकैर् उपेताः क्रीडन्ति देवेषु मनोज्ञवर्णाः । सार्धं हि यत् तत् त्रिदशाधिपेन निःसङ्गदानात् प्रवदन्ति सन्तः ॥ SRKK_122 ॥ भीतान् समाश्वासयते सदैव धीमान् नरो वाक्प्रतिपादनेन । सर्वैर् न मारैः परिभूयते ऽसौ वाक्यं च नित्यं मधुरं शृणोति ॥ SRKK_123 ॥ यद् अर्हयन्तीह जिनस्य वाक्यैः क्लेशारिभङ्गैर् भुवि धर्मधातुम् । संसारसौख्यं त्व् अनुभूय सर्वं धर्मेश्वरत्वं प्रवरं लभन्ते ॥ SRKK_124 ॥ प्रतिश्रयं ते प्रदिशन्ति सन्तः सर्वत्र काले श्रमपीडितानाम् । ते यान्ति नाकं सततं प्रहृष्टाः शक्रेण सार्धं च सदा रमन्ते ॥ SRKK_125 ॥ ये रोपयन्तीह सुकाननानि वृक्षांश् च पुष्पाणि च गन्धवन्ति । च्युत्वापि ते यान्ति दिवं मनुष्या उद्यानमालाद्युपभोगयुक्ताः ॥ SRKK_126 ॥ कुर्वन्ति सेतुं विषमे प्रदेशे पानीयमध्ये ऽपि च ये मनुष्याः । स्वर्गं सदा भोगसमन्वितं हि यान्त्य् उत्तमं ते वरहेमगात्राः ॥ SRKK_127 ॥ वापीतडागानि सुशोभनानि कृत्वा नराः स्वर्गम् अवाप्नुवन्ति । इहैव लोके च मनुष्यभूता राज्यानि रम्याणि सुखावहानि ॥ SRKK_128 ॥ कूपान् मठान् सत्त्वसमाश्रयांश् च वातातपत्राणनिमित्तभूतान् । ये कारयन्ति प्रवरान् मनुष्यास् ते देवभूताः सुखिनो भवन्ति ॥ SRKK_129 ॥ छत्त्राणि ये वा प्रतिपादयन्ति सूर्यांशुतापेन सुदुःखितेषु । छत्त्रोपगास् ते जितशत्रुसंघा भवन्ति नित्यं वरसौख्ययुक्ताः ॥ SRKK_130 ॥ पादाश्रयं चित्रम् उपानहौ च सर्वेषु सत्त्वेषु दिशन्ति भक्त्या । यानोत्तमैस् ते सुचिरं प्रयान्ति देवेषु मर्त्येसु सदोपपन्नाः ॥ SRKK_131 ॥ शंसन्ति ये जिनवरं गुणकीर्तनेन कायप्रणामक्रियया च गुरूंश् च सर्वान् । संमाननां गुरुकुलात् समवाप्नुवन्ति जातिं तथैव वचनप्रतिसंविदं च ॥ SRKK_132 ॥ मृदङ्गवीणापटहादिभिर् ये कुर्वन्ति पूजां सुगतोत्तमानाम् । मनुष्यभूताः सुमनोज्ञवाक्याः शृण्वन्ति शब्दान् सुमनोज्ञरूपान् ॥ SRKK_133 ॥ यष्टिं समारोपयति प्रहृष्टश् छत्त्रं च घण्टां सुगतस्य चैत्ये । छत्त्रावलीं वा कुरुते स तेन लक्ष्मीं समाप्नोति नरो विशालाम् ॥ SRKK_134 ॥ मनुष्यभूतो भुवि यः समन्ताद् ईशत्वम् आप्नोति बलेन युक्तः । केयूरमुक्ताभरणैर् उपेतो भूमिप्रदानात् तद् उशन्ति सन्तः ॥ SRKK_135 ॥ बिम्बं करोति प्रवरं जिनस्य स्तूपं च वा छत्त्रवरैर् उपेतम् । धातुं समारोपयतीह यश् च स्वर्गं समाप्नोति नरस् तु तेन ॥ SRKK_136 ॥ ये बुद्धम् उद्दिश्य महान्ति नित्यं कुर्वन्ति मृद्गोमयलेपनानि । पुष्पं फलं भोजनपानकं वा यच्छन्ति ते राजबलं लभन्ते ॥ SRKK_137 ॥ दीपान् उदारान् विविधांश् च गन्धान् पुष्पाणि धूपं गुडपानकं वा । दिशन्ति संघस्य तथा च हेम भवन्ति ते देवसुखेन युक्ताः ॥ SRKK_138 ॥ स्तूपाङ्गनं धातुवरं विहारं ये शोधयन्तीह नराः प्रयत्नैः । निर्माल्यम् एभ्यश् च समुद्वहन्ति ते हेमवर्णाः सुदृशो भवन्ति ॥ SRKK_139 ॥ उज्ज्वालिकां ये प्रदिशन्ति सद्भ्यः शीतागमे वस्त्रम् अथापि गेहम् । पानं विचित्रं वरकन्यकां वा ते जन्मभूमौ सुखिनो भवन्ति ॥ SRKK_140 ॥ दीर्घायुर् एव भुवि सर्वरुजा विमुक्तः प्राप्नोति saukþyam अतुलं सततं प्रहृष्टः । देवोद्भवानि विविधानि सुखानि भुङ्क्ते प्राणातिपातविरतः खलु यस् तु विद्वान् ॥ SRKK_141 ॥ दृष्ट्वा परस्य विभवं न करोति चौर्यं गुप्तिं च यः प्रकुरुते परिरक्षणार्थम् । प्राप्नोत्य् असौ द्रविणसंपदम् अप्रमेयां सर्वैस् तु तस्करनृपादिशतैर् अहार्याम् ॥ SRKK_142 ॥ दारान् परस्य परिवर्जयतीह यो ऽसौ दारान् असौ लभत एव मनोज्ञरूपान् । शत्रूद्भवो न हि जनस्य कदा चिद् एव लोकस्य वै भवति विश्वसनीय एव ॥ SRKK_143 ॥ नीलोत्पलस्यैव यथा हि गन्धो मनोज्ञरूपः सततं प्रवाति । तद्वन् मनुष्यस्य हि वाति गन्धो मुखाद् असत्यं तु न वक्ति यश् च ॥ SRKK_144 ॥ सन्मित्रसम्धिं नृपतेश् च पूजां भक्त्यान्वितं पुत्रकलत्रभृत्यम् । भोगान् उदारान् सुखम् अप्रमेयं प्राप्नोति नित्यं पिशुनाद् विमुक्तः ॥ SRKK_145 ॥ आनन्दशब्दं मधुरं शृणोति वाक्यानि नित्यं सुमनोज्ञकानि । देवेषु मर्त्येषु च जायते ऽसौ पारुष्यवाक्याद् विरतो नरो यः ॥ SRKK_146 ॥ धर्मार्थसत्यनिरता खलु यस्य वाणी लोके सदा प्रियतमा भवतीह नित्यम् । संपूजनां स लभते बहुरत्नजातैर् यायाच् च्युतो विबुधलोकम् अनन्तसौख्यम् ॥ SRKK_147 ॥ स तीव्ररागो भवतीह नैव भोगैर् उदारैः सततं च युक्तः । आदेयवाक्यः पृथुकीर्तियुक्तः परस्वतृष्णाविरतो हि यो वै ॥ SRKK_148 ॥ प्रासादिकत्वं लभते स नित्यं स्फीतं सुखं राज्यधनादि लोके । ब्रह्मत्वम् आसादयतीह सम्यङ् मैत्रस्य चित्तस्य वशान् मनुष्यः ॥ SRKK_149 ॥ स्वर्गापवर्गं समवाप्तुकामैर् नरैस् तु नित्यं समुपार्जनीया । अस्तित्वदृष्टिः परमा हि यस्मात् सर्वस्य सा वै कुशलस्य मूलम् ॥ SRKK_150 ॥ श्रद्धानिराकृतमतेर् न विरोहतीह पुण्यं ह्य् उदारभुवनत्रयसौख्यकारि । तस्मान् नरेण विदुषा सततं निषेव्या श्रद्धा समस्तगुणरत्ननिधानभूता ॥ SRKK_151 ॥ श्रद्धा शुभस्य जननी जननी यथैव सैवादितो मनसि साधुजनैर् निवेश्या । श्रद्धाकरेन रहितो न हि बोधिपक्षसद्धर्मरत्ननिकरग्रहणे समर्थः ॥ SRKK_152 ॥ भ्रष्टो यथाधिपत्याद् ऐश्वर्यफलानि न ह्य् अवाप्नोति । श्रद्धेन्द्रियविभ्रष्टो न तथार्यफलान्य् अवाप्नोति ॥ SRKK_153 ॥ तस्मान् नरेण विदुषा सुगतादिकेषु कार्यं मनःप्रसदनं सततं हितेषु । निःशेषदोषशमनाय न चान्यद् अस्ति श्रद्धा यथा दहति दोषगणं समस्तम् ॥ SRKK_154 ॥ दीनाः कुवासवो मूढाः कपालाङ्कितपाणयः । दर्शयन्त्य् एव लोकस्य ह्य् अदातुः फलम् ईदृशम् ॥ SRKK_155 ॥ दग्धस्थूणसमुच्छ्रयाः प्रतिगृहं प्रेतोपमा भैक्षुकाः शश्वत् क्षुद्विहता भ्रमन्ति यद् अमी देहीति बाहूच्छ्रिताः । दूरोपद्रुतसारमेयनिवहा व्यावृत्य तिष्ठन्त्य् अपि प्रायो ऽल्पं सकृद् अप्य् अमीभिर् अशनम् दत्तं न कस्मै चन ॥ SRKK_156 ॥ सूचीमुखाः कुहरनेत्रविशुष्कगात्राः केशाम्बरा रविकरैः परिपीतभासः । प्रेताः सदा सलिललालसया यद् आर्तास् तत् पानदानविकलस्य फलं वदन्ति ॥ SRKK_157 ॥ दानं सर्वसुखं महाभयहरं भाग्यं महच् चार्थदं नानाकारविशालकौशलपदं सर्वैर् गुणालंकृतम् । तस्माद् दानम् अनेकदोषशमनं संसारघोरापहं क्षुत्तृष्णादिसुशोषणं शुभकरं कुर्युर् नरा यत्नतः ॥ SRKK_158 ॥ // इति विचित्रकथा ॥ संग्रहश्लोकाः पुण्योत्साहनं श्रवणं दुर्लभं त्यागपुण्ययोः । बिम्बं स्नानं तथा गन्धश् छत्त्रं धातोश् च रोपणम् ॥ 1 ॥ मण्डलं भोजनं पानं वस्त्रं पुष्पादिवर्णनम् । प्रणामोज्ज्वालिकादीपविहारशयनासनम् ॥ 2 ॥ क्षेत्रं विचित्रं चैवान्त इत्य् एता बहुधा भृशम् । कथा द्वाविंशतिः प्रोक्ता भूयो दानस्य वर्णने ॥ 3 ॥ XXIII. शीलकथा यथाम्बुपूर्णः सभुजङ्गमो ह्रदः प्रफुल्लशाखश् च सकण्टको द्रुमः । श्रुतेन वित्तेन कुलेन चान्वितस् तथाविधः शीलपराङ्मुखो जनः ॥ SRKK_159 ॥ वरं दरिद्रो ऽपि सुशीलवान् भवेन् न चार्थवान् अप्य् अनलंकृतो गुणैः । दरिद्रभावे ऽपि हि सज्जनः स्तुतो रसो गुणानाम् अमृताद् विशिष्यते ॥ SRKK_160 ॥ संमानयन्ति गुरवो गुणवन्तम् आर्यं तेजस्विनो ऽपि धनिनो ऽपि मनस्विनो ऽपि । तस्मान् नरो नरपतेर् अपि यः सकाशात् संमानम् इच्छति स रक्षतु शीलम् एव ॥ SRKK_161 ॥ लोके सुखं विषयजं सभयं सवैरं धर्मात्मनः कृतमतेः सुखम् उत्तमं तु । तस्मान् नरः सुखम् उदारम् अहार्यम् आर्यं यः प्राप्तुम् इच्छति स रक्षतु शीलम् एव ॥ SRKK_162 ॥ यो भ्रष्टशीलविनयस्य विनाशकाले त्रासः समाविशति शीलवतो न सो ऽस्ति । तस्मात् प्रहृष्टविनयः परलोकम् अन्ते यो गन्तुम् इच्छति स रक्षतु शीलम् एव ॥ SRKK_163 ॥ शीलेन निश्चयदृढेन दिवं प्रयाति नात्मक्लमेन न कुदृष्टिकृतैर् विमार्गैः । तस्माद् ऋते ऽपि वनवासम् ऋते ऽपि लिङ्गं यः स्वर्गम् इच्छति स रक्षतु शीलम् एव ॥ SRKK_164 ॥ शीलं विनाशहरणावरणादिरक्षा शीलं धनं परमम् आर्यम् अहार्यम् अन्यैः । शीलं स्थिरं व्युपशमे ऽप्य् अनुगामि मित्रं शीलं विभूषणम् ऋते ऽपि विभूषणेभ्यः ॥ SRKK_165 ॥ न ह्य् अस्ति शीलसदृशं हितकारि मित्रं स्निग्धाशयो न खलु शीलसमो ऽस्ति बन्धुः । माता पिता च तनयाय विधातुम् इच्छेद् यः शीलम् ऊर्जितफलं हितम् आदधातु ॥ SRKK_166 ॥ // इति शीलकथा ॥ XXIV. क्षान्तिकथा सर्वम् एतत् सुचरितं दानं सुगतपूजनम् । कृतं कल्पसहस्रैर् यत् प्रतिघः प्रतिहन्ति तत् ॥ SRKK_167 ॥ न च द्वेषसमं पापं न च क्षान्तिसमं तपः । तस्मात् क्षान्तिं प्रयत्नेन भावयेद् विविधैर् नयैः ॥ SRKK_168 ॥ मनः शमं न गृह्णाति न प्रीतिसुखम् अश्नुते । न निद्रां न धृतिं याति द्वेषशल्ये हृदि स्थिते ॥ SRKK_169 ॥ न द्विषन्तः क्षयं यान्ति यावज्जीवम् अपि घ्नतः । क्रोधम् एकं तु यो हन्यात् तेन सर्वद्विषो हताः ॥ SRKK_170 ॥ विकल्पेन्धनदीप्तेन जन्तुः क्रोधहविर्भुजा । दहत्य् आत्मानम् एवादौ परं धक्ष्यति वा न वा ॥ SRKK_171 ॥ जरा रूपवतां क्रोधः तमश् चक्षुष्मताम् अपि/ वधो धर्मार्थकामानां तस्मात् क्रोधं निवारयेत् ॥ SRKK_172 ॥ मत्कर्मचोदिता ह्य् एते जाता मय्य् अपकारिणः । येन यास्यन्ति नरकान् मयैवैते हता ननु ॥ SRKK_173 ॥ एतान् आश्रित्य मे पापं क्षीयते क्षमतो बहु । माम् आश्रित्य तु यान्त्य् एते नरकान् दीर्घवेदनान् ॥ SRKK_174 ॥ अहम् एवापकार्य् एषां ममैते चोपकारिणः । कस्माद् विपर्ययं कृत्वा खलचेतः प्रकुप्यसि ॥ SRKK_175 ॥ मुख्यं दण्डादिकं हित्वा प्रेरके यदि कुप्यसि । द्वेषेण प्रेरितः सो ऽपि द्वेषे द्वेषो ऽस्तु मे वरम् ॥ SRKK_176 ॥ // इति क्षान्तिकथा ॥ XXV. वीर्यकथा वीर्यं हि सर्वगुणरत्ननिधानभूतं सर्वापदस् तरति वीर्यमहाप्लवेन । नैवास्ति तज् जगति वस्तु विचिन्त्यमानं नावाप्नुयाद् यद् इह वीर्यरथाधिरूढः ॥ SRKK_177 ॥ युद्धेषु यत् करितुरङ्गपदातिमत्सु नाराचतोमरपरश्वधसंकुलेषु । हत्वा रिपूञ् जयम् अनुत्तमम् आप्नुवन्ति विस्फूर्जितं तद् इह वीर्यमहाभटस्य ॥ SRKK_178 ॥ अम्भोनिधीन् मकरवृन्दविघट्टिताम्बूत्तुङ्गाकुलाकुलतरङ्गविभङ्गभीमान् । वीर्येण गोष्पदम् इव प्रविलङ्घ्य शूराः कुर्वन्त्य् अनर्घगुणरत्नधनार्जनानि ॥ SRKK_179 ॥ रागादीन् उरगान् इवोग्रवपुषो विष्कम्भवीर्यान्विताः शीलं सज्जनचित्तनिर्मलतरं सम्यक् समादापयन् । मर्त्याः कान्ततरेषु मेरुशिखरोपान्तेषु वीर्यान्विता मोदन्ते सुरसुन्दरीभुजलतापाशोपगूढाश् चिरम् ॥ SRKK_180 ॥ यद् देवा वियति विमानवासिनो ये निर्द्वन्द्वाः समनुभवन्ति सौमनस्यम् । अत्यन्तं विपुलफलप्रसूतिहेतोर् वीर्यस्य स्थिरविहितस्य सा विभूतिः ॥ SRKK_181 ॥ // इति वीर्यकथा ॥ XXVI. ध्यानकथा क्लेशारिवर्गं त्व् अभिभूय धीराः संबोधिलक्ष्मीपदम् आप्नुवन्ति । बोध्यङ्गदानं प्रदिशन्ति सद्भ्यो ध्यानं हि तत्र प्रवदन्ति हेतुम् ॥ SRKK_182 ॥ जन्मप्रबन्धकरणैकनिमित्तभूतान् रागादिदोषनिचयान् प्रविदार्य सर्वान् । आकाशतुल्यमनसः समलोष्टहेमा ध्यानाद् भवन्ति मनुजा गुणहेतुभूताः ॥ SRKK_183 ॥ जित्वा क्लेशारिवृन्दं शुभबलमथने सर्वथालब्धलक्ष्यं प्राप्ताः संबोधिलक्ष्मीं प्रवरगुणमयीं दुर्लभाम् अन्यभूतैः । सत्त्वे ज्ञानाधिपत्यं विगतरिपुभयाः कुर्वते यन् नरेन्द्रा ध्यानं तत्रैकहेतुं सकलगुणनिधिं प्राहुर् आर्या गुणौघाः ॥ SRKK_184 ॥ मोहान्धकारं प्रविदार्य शश्वज् ज्ञानावभासं कुरुते समन्तात् । संबुद्धसूर्यः सुरमानुषाणां हेतुः स तत्र प्रवरः समाधिः ॥ SRKK_185 ॥ // इति ध्यानकथा ॥ XXVII. प्रज्ञाकथा प्रज्ञाधनेन विकलं तु नरस्य रूपम् आलेख्यरूपम् इव सारविहीनम् अन्तः । बुद्ध्यान्वितस्य फलम् इष्टम् उदेति वीर्याद् वीर्यं तु बुद्धिरहितं स्ववधाय शत्रुः ॥ SRKK_186 ॥ यो ऽनेकजन्मान्तरितं स्वजन्म भूतं भविष्यत् कुलनामगोत्रैः । मध्यान्तविद्यो ऽपि जनः प्रवेत्ति प्रज्ञाबलं तत् कथयन्ति तज्ज्ञाः ॥ SRKK_187 ॥ यद् बुद्धो मर्त्यलोके मलतिमिरगणं दारयित्वा महान्तं ज्ञानालोकं करोति प्रहरति च सदा दोषवृन्दं नराणाम् । आदेष्टा चेन्द्रियाणां परमनुजमनो वेत्ति सर्वैः प्रकारैः प्रज्ञां तत्रापि नित्यं शुभवरजननीं हेतुम् उत्कीर्तयन्ति ॥ SRKK_188 ॥ कार्यार्णवे चापि द्र्धं निमग्नाः संग्राममध्ये मनुजाः प्रधानाः । प्रज्ञावशात् ते विजयं लभन्ते प्रज्ञा यतः सा शुभहेतुभूता ॥ SRKK_189 ॥ तस्मात् सर्वगुणार्थसाधनकरी प्रज्ञैव संवर्ध्यतां न प्रज्ञाविकला विभान्ति पुरुषाः प्रातः प्रदीपा इव । [मत्वैवं स्वपरात्मभद्रचरणे सद्धर्मसंसाधने जित्वा क्लेशगण्ठछुभार्थनिरताः क्रीडन्तु धर्मार्थिनः ॥] 190 ॥ ॥ इति प्रज्ञाकथा ॥ स्वर्गापवर्गगुणरत्ननिधानभूता एताः षड् एव भुवि पारमिता नराणाम् । ज्ञात्वा नरः स्वहितसाधनतत्परः सन् कुर्यान् न कः सततम् आसु दृढं प्रयत्नम् ॥ SRKK_191 ॥ // इति पारमितापरिकथा सुभाषितरत्नकरण्डके समाप्ता ॥ कृतिर् आचार्यशूरस्य ॥