Satasahasrika Prajnaparamita II-4


Based on ed. by Takayasu Kimura: Śatasāhasrikā Prajñāpāramitā II-4.
Tokyo : Sankibo Busshorin 2014.


Input by Klaus Wille
[GRETIL-Version: 2017-06-09]


STRUCTURE OF REFERENCES
ŚsP_II-4_nn = pagination of Kimura's edition


MARKUP
references
restored passage


ADDITIONAL NOTES
some spellings in the edition have been standardized:
     - devāṇā → devānā;
     - dauśīlya → dauḥ-;
     - brahmānaś → -hmāṇaś;
     - śarīrāni → -rāṇi;
     - aparamānā buddhadharmā → aparimāṇā b-;
     - dhvajaiṣ patākābhir → dhvajaiḥ p-;
     - -ṣ k- → -ḥ k-;
     - kalām api gananām → kalām api gaṇanām;
     - acityam anulpam → acintyam atulyam;
     - niḥsaṃsaya- → niḥsaṃśaya-;
     - tathendriyānāṃ → tathendriyāṇāṃ;
     - 'valīyata → 'valīyeta;
     - divyāṇi → divyāni;
     - vimokṣānāṃ → vimokṣāṇāṃ;
     - vṛkṣānāṃ → vṛkṣāṇāṃ;
     - patrānāṃ → patrāṇāṃ;
     - puṣpānāṃ → puṣpāṇāṃ;
     - apramāneṣu → apramāṇeṣu;
     - mārgena → mārgeṇa;
     - anāśravā → anāsravā;
     - carad upalambhayogena → carann upalambhayogena;
     - ṣaṣṭyāṃ → ṣaṣṭhyāṃ;
     - satkuryan gurukurvan mānayen pūjayen → satkurvan gurukurvan mānayan pūjayan;
     - lokadhārau → lokadhātau;
     - gaṅgānadivālulo- → gaṅgānadivāluko-;
     - -saṃvodh- → -saṃbodh-;
     - praśav- → prasav-.






THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









Śatasāhasrikā Prajñāpāramitā II-4


[K. 171a1, N. 326b5, T. 266a1, P. A-156a6, Ch. 557b13]
atha khalu śakro devāṇām indro bhagavantam etad avocat: āścaryaṃ bhagavan yāvac ceyaṃ bodhisattvā mahāsattvāḥ prajñāpāramitām udgṛhṇanto dhārayanto vācayantaḥ paryavāpnuvanto yoniśaś ca manasikurvanta iha dhārmikān guṇān parigṛhṇanti sattvāṃś ca paripācayanti, buddhakṣetraṃ pariśodhayanti buddhakṣetrād buddhakṣetraṃ saṃkrāmanti, buddhān bhagavataḥ paryupāsīnāḥ yaiś ca kuśalamūlair ākāṅkṣanti tān buddhān bhagavataḥ satkartuṃ gurukartuṃ mānayituṃ pūjayituṃ tān yeṣāṃ kuśalamūlāni samṛdhyanti yac ca teṣāṃ buddhānāṃ bhagavatām antikād dharmaṃ śṛṇvati sa tāvan na vipramuṣyati, yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā bhavanti, kulasaṃpadaṃ ca parigṛhṇanti, jananīsaṃpadaṃ ca parigṛhṇanti, janmasaṃpadaṃ ca parigṛhṇanti parivārasaṃpadaṃ ca parigṛhṇanti lakṣaṇasaṃpadaṃ ca parigṛhṇanti, prabhāsaṃpadaṃ parigṛhṇanti, cakṣuḥsaṃpadaṃ ca parigṛhṇanti svarasaṃpadaṃ ca parigṛhṇanti samādhisaṃpadaṃ ca parigṛhṇanti dhāraṇīsaṃpadaṃ ca parigṛhṇanti upāyakauśalyena cātmānaṃ buddhavigraham abhinirmāya lokadhātor lokadhātuṃ saṃkrāmanti, yatra buddhānāṃ bhagavatām anutpādaḥ prādurbhāvo nāsti, te tatra gatvā dānapāramitāyā varṇaṃ bhāṣante, śīlapāramitāyā varṇaṃ bhāṣante, kṣāntipāramitāyā varṇaṃ bhāṣante, vīryapāramitāyā varṇaṃ bhāṣante, dhyānapāramitāyā varṇaṃ bhāṣante, prajñāpāramitāyā varṇaṃ bhāṣante.

adhyātmaśūnyatāyā varṇaṃ bhāṣante, bahirdhāśūnyatāyā varṇaṃ bhāṣante, adhyātmabahirdhāśūnyatāyā varṇaṃ bhāṣante, śūnyatāśūnyatāyā varṇaṃ bhāṣante, mahāśūnyatāyā varṇaṃ bhāṣante, paramārthaśūnyatāyā varṇaṃ bhāṣante, saṃskṛtaśūnyatāyā varṇaṃ bhāṣante, asaṃskṛtaśūnyatāyā varṇaṃ bhāṣante, atyantaśūnyatāyā varṇaṃ bhāṣante, anavarāgraśūnyatāyā varṇaṃ bhāṣante, anavakāraśūnyatāyā varṇaṃ bhāṣante, prakṛtiśūnyatāyā varṇaṃ bhāṣante, sarvadharmaśūnyatāyā varṇaṃ bhāṣante, svalakṣaṇaśūnyatāyā (ŚsP_II-4_2) varṇaṃ bhāṣante, anupalambhaśūnyatāyā varṇaṃ bhāṣante, abhāvaśūnyatāyā varṇaṃ bhāsante, svabhāvaśūnyatāyā varṇaṃ bhāṣante, abhāvasvabhāvaśūnyatāyā varṇaṃ bhāṣante.

caturṇāṃ dhyānānāṃ varṇaṃ bhāṣante, caturṇām apramāṇānāṃ varṇaṃ bhāṣante, catasṛṇām ārūpyasamāpattīnāṃ varṇaṃ bhāṣante, pañcānām abhijñānāṃ varṇaṃ bhāṣante, caturṇāṃ smṛtyupasthānānāṃ varṇaṃ bhāṣante, caturṇāṃ samyakprahāṇānāṃ varṇaṃ bhāṣante, caturṇām ṛddhipādānāṃ varṇaṃ bhāṣante, pañcānām indriyāṇāṃ varṇaṃ bhāṣante, pañcānāṃ balānāṃ varṇaṃ bhāṣante, saptānāṃ bodhyaṅgānāṃ varṇaṃ bhāṣante, āryāṣṭāṅgasya mārgasya varṇaṃ bhāṣante, caturṇām āryasatyānāṃ varṇaṃ bhāṣante, aṣṭānāṃ vimokṣāṇāṃ varṇaṃ bhāṣante, navānupūrvavihārasamāpattīnāṃ varṇaṃ bhāṣante, śūnyatānimittāpraṇihitavimokṣamukhānāṃ varṇaṃ bhāṣante, samādhīnaṃ varṇaṃ bhāṣante, dhāraṇīmukhānāṃ varṇaṃ bhāṣante, daśānāṃ tathāgatabalānāṃ varṇaṃ bhāṣante, caturṇāṃ vaiśāradyānāṃ varṇaṃ bhāṣante, catasṛṇāṃ pratisaṃvidāṃ varṇaṃ bhāsante, mahāmaitryā varṇaṃ bhāṣante, mahākaruṇāyā varṇaṃ bhāṣante, aṣṭādaśānām āveṇikabuddhadharmāṇāṃ varṇaṃ bhāṣante. upāyakauśalyena ca sattvebhyo dharmaṃ deśayanti triṣu ca yāneṣu sattvān vinayanti, śrāvakayāne pratyekabuddhayāne mahāyāne.

atha śakro devānām indraḥ punar bhagavantam etad avocat: āścaryaṃ bhagavan yāvac cedaṃ prajñāpāramitayā parigṛhītayā sarvāḥ ṣaṭ pāramitāḥ parigṛhītā bhavanti.

adhyātmaśūnyatāḥ parigṛhītā bhavanti, bahirdhāśūnyatāḥ parigṛhītā bhavanti, adhyātmabahirdhāśūnyatāḥ parigṛhītā bhavanti, śūnyatāśūnyatāḥ parigṛhītā bhavanti, mahāśūnyatāḥ parigṛhītā bhavanti, paramārthaśūnyatāḥ parigṛhītā bhavanti, saṃskṛtaśūnyatāḥ parigṛhītā bhavanti, asaṃskṛtaśūnyatāḥ parigṛhītā bhavanti, atyantaśūnyatāḥ parigṛhītā bhavanti, anavarāgraśūnyatāḥ parigṛhītā bhavanti, anavakāraśūnyatāḥ parigṛhitā bhavanti, prakṛtiśūnyatāḥ parigṛhītā bhavanti, sarvadharmaśūnyatāḥ parigṛhītā bhavanti, svalakṣaṇaśūnyatāḥ parigṛhītā bhavanti, anupalambhaśūnyatāḥ parigṛhītā bhavanti, abhāvaśūnyatāḥ parigṛhītā bhavanti, svabhāvaśūnyatāḥ parigṛhītā bhavanti, abhāvasvabhāvaśūnyatāḥ parigṛhītā bhavanti.

smṛtyupasthānāni parigṛhītāni bhavanti, samyakprahāṇāni parigṛhītāni (ŚsP_II-4_3) bhavanti, ṛddhipādāḥ parigṛhītā bhavanti, indriyāṇi parigṛhītāni bhavanti, balāni parigṛhītāni bhavanti, bodhyaṅgāni parigṛhītāni bhavanti, āryāṣṭāṅgo mārgaḥ parigṛhīto bhavati, āryasatyāni parigṛhītāni bhavanti, dhyānāni parigṛhītāni bhavanti, apramāṇāni parigṛhītāni bhavanti, ārūpyasamāpattayaḥ parigṛhītā bhavanti, vimokṣāḥ parigṛhītā bhavanti, anupūrvavihārasamāpattayaḥ parigṛhītā bhavanti, śūnyatānimittāpraṇihitavimokṣamukhāni parigṛhītāni bhavanti, abhijñāḥ parigṛhītā bhavanti, samādhayaḥ parigṛhītā bhavanti, dhāraṇīmukhāni parigṛhītāni bhavanti, tathāgatabalāni parigṛhītāni bhavanti, vaiśāradyāni parigṛhītani bhavanti, pratisaṃvidaḥ parigṛhītā bhavanti, mahāmaitrī parigṛhītā bhavati, mahākaruṇā parigṛhītā bhavanti, āveṇikabuddhadharmāḥ parigṛhītā bhavanti, srotraāpattiphalaṃ parigṛhītaṃ bhavati, sakṛdāgāmiphalaṃ parigṛhītaṃ bhavati, anāgāmiphalaṃ parigṛhītaṃ bhavati, arhattvaṃ parigṛhītaṃ bhavati, pratyekabodhiḥ parigṛhītā bhavati, mārgākārajñatā parigṛhītā bhavati, sarvākārajñatā parigṛhītā bhavati.

evam ukte bhagavāñ chakraṃ devānām indram etad avocat: evam etat kauśikaivam etat, prajñāpāramitayā kauśika parigṛhītayā sarvāḥ ṣaṭ pāramitāḥ parigṛhītā bhavanti.

adhyātmaśūnyatā parigṛhītā bhavati, bahirdhāśūnyatā parigṛhītā bhavati, adhyātmabahirdhāśūnyatā parigṛhītā bhavati, śūnyatāśūnyatā parigṛhītā bhavati, mahāśūnyatā parigṛhītā bhavati, paramārthaśūnyatā parigṛhītā bhavati, saṃskṛtaśūnyatā parigṛhītā bhavati, asaṃskṛtaśūnyatā parigṛhītā bhavati, atyantaśūnyatā parigṛhītā bhavati, anavarāgraśūnyatā parigṛhitā bhavati, anavakāraśūnyatā parigṛhītā bhavati, prakṛtiśūnyatā parigṛhītā bhavati, sarvadharmaśūnyatā parigṛhītā bhavati, svalakṣaṇaśūnyatā parigṛhītā bhavati, anupalambhaśūnyatā parigṛhītā bhavati, abhāvaśūnyatā parigṛhītā bhavati, svabhāvaśūnyatā parigṛhītā bhavati, abhāvasvabhāvaśūnyatā parigṛhītā bhavati.

smṛtyupasthānāni parigṛhītāni bhavanti, samyakprahāṇāni parigṛhītāni bhavanti, ṛddhipādāḥ parigṛhītā bhavanti, indriyāṇi parigṛhītāni bhavanti, balāni parigṛhītāni bhavanti, bodhyaṅgāni parigṛhītāni bhavanti, āryāṣṭāṅgo mārgaḥ parigṛhīto bhavanti, āryasatyāni parigṛhītāni bhavanti, dhyānāni parigṛhītāni bhavanti, apramāṇāni parigṛhītāni bhavanti, ārūpyasamāpattayaḥ parigṛhītā bhavanti, vimokṣāḥ parigṛhītā bhavanti, anupūrvavihārasamāpattayaḥ (ŚsP_II-4_4) parigṛhītā bhavanti, śūnyatānimittāpraṇihitavimokṣamukhāni parigṛhītāni bhavanti, abhijñāḥ parigṛhītā bhavanti, samādhayaḥ parigṛhītā bhavanti, dhāraṇīmukhāni parigṛhītāni bhavanti, tathāgatabalāni parigṛhītāni bhavanti, vaiśāradyāni parigṛhītāni bhavanti, pratisaṃvidaḥ parigṛhītā bhavanti, mahāmaitrī parigṛhītā bhavati, mahākaruṇā parigṛhītā bhavati, āveṇikabuddhadharmāḥ parigṛhītā bhavanti, srotaāpattiphalaṃ parigṛhītaṃ bhavati, sakṛdāgāmiphalaṃ parigṛhītaṃ bhavati, anāgāmiphalaṃ parigṛhītaṃ bhavati, arhattvaṃ parigṛhītaṃ bhavati, pratyekabodhiḥ parigṛhītā bhavati, mārgākārajñatā parigṛhītā bhavati, sarvākārajñatā parigṛhītā bhavati.

[K. 171b14, N. 328b2, T. 267a12, P. 160a1, Ch. 559c16]
punar aparaṃ kauśika prajñāpāramitayā parigṛhītayā dhārayitayā vācitayā paryavāptayā yoniśaś ca manasikṛtayā yāṅ guṇān sa kulaputro vā kuladuhitā vā dṛṣṭidhārmikān parigṛhṇāti, tāṃc chṛṇu sādhu ca suṣṭhu ca manasikuru bhāṣiṣye 'haṃ, evaṃ bhagavann iti śakro devānām indro bhagavataḥ pratyaśroṣīt, bhagavāṃs tam etad avocat: yo hi kaścit kauśika anyatīrthikacarakaparivrājako māro vā mārakāyikā vā devatā adhimānikā vā pudgalā imāṃ prajñāpāramitāṃ vigrahītukāmā bhaviṣyanti vivecayitukamā bhaviṣyanti vivaditukāmā bhaviṣyanti virodhayitukāmā bhaviṣyanti teṣāṃ vigrahītukāmānāṃ vivecayitukamānāṃ vivaditukāmānāṃ virodhayitukāmānām utpannotpannā vigrahavivecanavivādavirodhāḥ kṣipram eva punar evāntardhānāt pralayaṃ yāsyanti, teṣāṃ vigrahītukāmānāṃ vivecayitukāmānāṃ vivaditukāmānāṃ virodhayitukāmānāṃ te 'bhiprāyā na paripūrayiṣyanti. tat kasya hetoḥ? tathā hi kauśika bodhisattvena mahāsattvena dīrgharātraṃ dānapāramitāyāṃ caratā śīlapāramitāyāṃ caratā kṣāntipāramitāyāṃ caratā vīryapāramitāyāṃ caratā dhyānapāramitāyāṃ caratā prajñāpāramitāyāṃ caratā, yeṣāṃ kṛtaśaḥ sattvā dīrgharātraṃ kalahabhaṇḍanavigrahavivādān āpadyante, tān bodhisattvena mahāsattvenādhyātmikabāhyān dharmān parityajyate sattvā dānapāramitāyāṃ pratiṣṭhāpitāḥ, yeṣāṃ kṛte sattvā dīrgharātraṃ dauḥśīlyam āpadyante, tān bodhisattvena mahāsattvenādhyātmikabāhyān dharmān parityajyate sattvāḥ śīlapāramitāyāṃ pratiṣṭhāpitāḥ, yeṣāṃ kṛte sattvā dīrgharātraṃ krodhavyāpādavihiṃsā āpadyante, tān bodhisattvena mahāsattvenādhyātmikabāhyān (ŚsP_II-4_5) dharmān parityajyate sattvāḥ kṣāntipāramitāyāṃ pratiṣṭhāpitāḥ, yeṣāṃ kṛte sattvā dīrgharātraṃ kausīdyam āpadyante, tān bodhisattvena mahāsattvenādhyātmikabāhyān dharmān parityajyate sattvā vīryapāramitāyāṃ pratiṣṭhāpitāḥ, yeṣāṃ kṛte sattvā dīrgharātraṃ vikṣepam āpadyate, tān bodhisattvena mahāsattvenādhyātmikabāhyān dharmān parityajyate satttvā dhyānapāramitāyāṃ pratiṣṭhāpitāḥ, yeṣāṃ kṛte sattvā dīrgharātraṃ dauṣprajñām āpadyante, tān bodhisattvena mahāsattvenādhyātmikabāhyān dharmān parityajyate satttvāḥ prajñānapāramitāyāṃ pratiṣṭhāpitāḥ, yeṣāṃ kṛte kauśika sattvāḥ saṃsāre saṃsāranti yad utānuśayaparyutthāne na tān bodhisattvena mahāsattvenopāyakauśalena, teṣāṃ sattvānām anuśayaparyutthānaṃ vigṛhyate sattvāś caturṣu dhyāneṣu pratiṣṭhāpitāś caturṣv apramāṇeṣu samādāpitāś catasṛṣv ārūpyasamāpattiṣu samādāpitā pañcasv abhijñāsu samādāpitāḥ caturṣu smṛtyupasthāneṣu amādāpitāś caturṣu samyakprahāṇeṣu samādāpitāḥ caturṣv ṛddhipādeṣu samāpitāḥ pañcasv indriyeṣu samādāpitāḥ pañcasu baleṣu samādāpitāḥ saptasu bodhyaṅgeṣu samādāpitāḥ āryāṣṭāṅge mārge samādāpitāś caturṣv āryasatyeṣu samādāpitāḥ, navasv anupūrvavihārasamāpattiṣu pratiṣṭhāpitāḥ sarvasamādhiṣu samādāpitāḥ sarvadhāraṇīmukheṣu samādāpitāḥ, daśasu tathāgatabaleṣu samādāpitāḥ caturṣu vaiśāradyeṣu pratiṣṭhāpitāḥ, catasṛṣu pratisaṃvitsu pratiṣṭhāpitāḥ, mahāmaitryāṃ pratiṣṭhāpitāḥ, mahākaruṇāyāṃ pratiṣṭhāpitāḥ, aṣṭādaśasv āveṇikeṣu buddhadharmeṣu samādāpitāḥ, srotaāpattiphale pratiṣṭhāpitāḥ, sakṛdāgāmiphale pratiṣṭhāpitāḥ, anāgāmiphale pratiṣṭhāpitāḥ, arhattve pratiṣṭhāpitāḥ pratyekabodhau pratiṣṭhāpitāḥ, anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpitāḥ.

ime te kauśika bodhisattvasya mahāsattvasya bodhisattvacārikāṃ caratā dṛṣṭadhārmikā na guṇānuśaṃsā bhaviṣyanti, saṃparāye cānuttarāṃ samyaksaṃbodhim abhisaṃbudhya dharmacakraṃ pravartya sattvānyathāpratiṣṭhāne pratiṣṭhāpyānupadhiśeṣe nirvāṇadhātau parinirvāsyati.

ime kauśika bodhisattvasya mahāsattvasya sāṃparāyikā guṇānuśaṃsā bhaviṣyanti.

[K. 172al0, N. 329b3, T. 268a5, P. 161b5, Ch. 560bl7]
punar aparaṃ kauśika kulaputro vā kuladuhitā vā yasmin pṛthivīpradeśe imāṃ prajñāpāramitām udgṛhīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati (ŚsP_II-4_6) yoniśaś ca manasikariṣyati, na tatra pṛthivīpradeśe māro vā mārakāyikā vā devatā anyatīrthikā vā parivrājakā ādhimānika vā pudgalāḥ śakṣyanty asyāḥ prajñāpāramitāyā vigrahāya vā vivādāya vā virodhāya vāntardhānāya vā parākramitum uttare ca teṣāṃ guṇānuśaṃsā bhaviṣyanti. yadāsyāḥ prajñāpāramitāyāḥ śravaṇagrahaṇabhāvanābhir anupūrveṇa tribhir yānair niryāya duḥkhasyāntaṃ kariṣyanti, tad yathāpi nāma kauśika maghinām auṣadhīḥ sarvaviṣapraśamaṇī tatrāśīviṣeṇa vā jantunā vā kṣudhābhibhūtenāhārānveṣiṇā kiṃcid eva prāṇijātaṃ dṛṣṭaṃ bhavet. sa tat prāṇakajātaṃ khāditukāmatayānugacchet. atha tat prāṇakajātaṃ maraṇabhayabhītaṃ yena sā maghī nām' auṣadhis tenopasaṃkrāman tataḥ sa āśīviṣas tasyā auṣadhyā gandhenaiva pratyudāvartitavyaṃ manyeta. tat kasya hetoḥ? tathā hi tasyā auṣadhyā bhaiṣajyaguṇo yaṃ tasyāśīviṣasya tad viṣam abhibhavaty eva balavatī hi kauśika sā maghī auṣadhiḥ.

evam eva kauśika yo hi kaścit kulaputro vā kuladuhitā vā imāṃ prajñāpāramitām udgṛhīṣyati dhārayiṣyati vācayiṣyanti paryavāpsyati yoniśaś ca manasikariṣyati, tatra kauśika ya utpannotpannā vigrahavivādavirodhā bhaviṣyanti, te prajñāpāramitāyās tejasā prajñāpāramitāyā balena kṣipram evāntardhāsyanti, upaśamiṣyanti, yato yata evotpatsyante tatra tatraivāntardhāsyanti, na vivardhayiṣyante. tat kasya hetoḥ? tathā hi kauśika prajñāpāramitā sarveṣāṃ pāpakānāṃ dharmāṇām upaśamayitrī na vivardhikā yad uta rāgadveṣamohāṇām upaśamayitrī na vivardhikā.

avidyāyā upaśamayitrī na vivardhikā, saṃskārāṇām upaśamayitrī na vivardhikā, vijñānasyopaśamayitrī na vivardhikā, nāmarūpasyopaśamayitrī na vivardhikā, ṣaḍāyatanasyopaśamayitrī na vivardhikā, sparśasyopaśamayitrī na vivardhikā, vedanāyā upasamayītri na vivardhikā, tṛṣṇāyā upaśamayitrī na vivardhikā, upādānasyopaśamayitrī na vivardhikā, bhavasyopaśamayitrī na vivardhikā, jāter upaśamayitrī na vivardhikā, jarāmaraṇasyopaśamayitrī na vivardhikā.

svakaparidevaduḥkhadaurmaṇasyopāyāsānām upaśamayitrī na vivardhikā, yāvat kevalasya mahato duḥkhaskandhasyopaśamayitri na vivardhikā, nīvaraṇānām upaśamayitrī na vivardhikā, āvaraṇānām upasamayitri na vivardhikā, anuśayānām upaśamayitrī na vivardhikā, paryutthānānām upaśamayitrī na vivardhikā, anātmadṛṣṭer upaśamayitrī (ŚsP_II-4_7) na vivardhikā, sattvadṛṣṭer upaśamayitrī na vivardhikā, jīvadṛṣṭer upaśamayitrī na vivardhikā, jantudṛṣṭer upaśamayitrī na vivardhikā, poṣadṛṣṭer upaśamayitrī na vivardhikā, puruṣadṛṣṭer upaśamayitrī na vivardhikā, pudgaladṛṣṭer upaśamayitrī na vivardhikā, manujadṛṣṭer upaśamayitri na vivardhikā, mānavadṛṣṭer upaśamayitrīna vivardhikā, kārakadṛṣṭer upaśamayitrī na vivardhikā, vedakadṛṣṭer upaśamayitrī na vivardhikā, jānakadṛṣṭer upaśamayitrī na vivardhikā, paśyakadṛṣṭer upaśamayitrī na vivardhikā, ucchedakadṛṣṭer upaśamayitrī na vivardhikā, śāśvatadṛṣṭer upaśamayitrī na vivardhikā, astidṛṣṭer upaśamayitrī na vivardhikā, nāstidṛṣṭer upaśamayitrī na vivardhikā, sarvadṛṣṭigatānām upaśamayitrī na vivardhikā, mātsaryasyopaśamayitrī na vivardhikā, dauśīlyasyopaśamayitrī na vivardhikā, vyāpādasyopaśamayitrī na vivardhikā, kauśīdyasyopaśamayitrī na vivardhikā, vikṣepasyopaśamayitrī na vivardhikā, dauṣprajñasyopaśamayitrī na vivardhikā, nityasaṃjñāyā upaśamayitrī na vivardhikā, sukhasaṃjñāyā upaśamayitri na vivardhikā, ātmasaṃjñāyā upaśamayitrī na vivardhikā, śubhasaṃjñāyā upaśamayitrī na vivardhikā, tṛṣṇāvicaritām upaśamayitrī na vivardhikā, rūpagrāhasyopaśamayitrī na vivardhikā, vedanāgrāhasyopaśamayitrī na vivardhikā, saṃjñāgrāhasyopaśamayitrī na vivardhikā, saṃskāragrāhasyopaśamayitrī na vivardhikā, vijñānagrāhasyopaśamayitrī na vivardhikā.

dānapāramitāgrāhasyopaśamayitrī na vivardhikā, śīlapāramitāgrāhasyopaśamayitrī na vivardhikā, kṣāntipāramitāgrāhasyopaśamayitrī na vivardhikā, vīryapāramitāgrāhasyopaśamayitrī na vivardhikā, dhyānapāramitāgrāhasyopaśamayitrī na vivardhikā, prajñāpāramitāgrāhasyopaśamayitrī na vivardhikā,

adhyātmaśūnyatāgrāhasyopaśamayitrī na vivardhikā, bahirdhāśūnyatāgrāhasyopaśamayitrī na vivardhikā, adhyātmabahirdhāśūnyatāgrāhasyopaśamayitrī na vivardhikā, śūnyatāśūnyatāgrāhasyopaśamayitrī na vivardhikā, mahāśūnyatāgrāhasyopaśamayitrī na vivardhikā, paramārthaśūnyatāgrāhasyopaśamayitrī na vivardhikā, saṃskṛtaśūnyatāgrāhasyopaśamayitrī na vivardhikā, asaṃskṛtaśūnyatāgrāhasyopaśamayitrī na vivardhikā, atyantaśūnyatāgrāhasyopaśamayitrī na vivardhikā, anavarāgraśūnyatāgrāhasyopaśamayitrī na vivardhikā, anavakāraśūnyatāgrāhasyopaśamayitrī na vivardhikā, prakṛtiśūnyatāgrāhasyopaśamayitrī na vivardhikā, sarvadharmaśūnyatāgrāhasyopaśamayitrī (ŚsP_II-4_8) na vivardhikā, svalakṣaṇaśūnyatāgrāhasyopaśamayitrī na vivardhikā, anupalambhaśūnyatāgrāhasyopayśamayitrī na vivardhikā, abhāvaśūnyatāgrāhasyopaśamayitrī na vivardhikā, svabhāvaśūnyatāgrāhasyopaśamayitrī na vivardhikā, abhāvasvabhāvaśūnyatāgrāhasyopaśamayitrī na vivardhikā.

smṛtyupasthānagrāhasyopaśamayitrī na vivardhikā, samyakprahāṇagrāhasyopaśamayitrī na vivardhikā, ṛddhipādagrāhasyopaśamayitrī na vivardhikā, indriyagrāhasyopaśamayitrī na vivardhikā, balagrāhasyopaśamayitrī na vivardhikā, bodhyaṅgagrāhasyopaśamayitrī na vivardhikā, āryāṣṭāṅgamārgagrāhasyopaśamayitrī na vivardhikā, āryasatyagrāhasyopaśamayitrī na vivardhikā, dhyānagrāhasyopaśamayitrī na vivardhikā, apramāṇagrāhasyopaśamayitrī na vivardhikā, ārūpyasamāpattigrāhayopaśamayitrī na vivardhikā, vimokṣagrāhasyopaśamayitrī na vivardhikā, anupūrvavihārasamāpattigrāhasyopaśamayitrī na vivardhikā, śūnyatānimittāpraṇihitavimokṣamukhāni, abhijñāgrāhasyopaśamayitrī na vivardhikā, samādhigrāhasyopaśamayitrī na vivardhikā, dhāraṇīmukhagrāhasyopaśamayitrī na vivardhikā, tathāgatabalagrāhasyopaśamayitrī na vivardhikā, vaiśāradyagrāhasyopasamayitrī na vivardhikā, pratisaṃvidgrāhasyopaśamayitrī na vivardhikā, mahāmaitrīgrāhasyopaśamayitrī na vivardhikā, mahākaruṇāgrāhasyopaśamayitrī na vivardhikā, āveṇikabuddhadharmagrāhasyopaśamayitrī na vivardhikā, sarvajñatāgrāhasyopaśamayitrī na vivardhikā, mārgākārajñatāgrāhasyopaśamayitrī na vivardhikā, sarvākārajñatāgrāhasyopaśamayitrī na vivardhikā, nirvāṇagrāhasyopaśamayitrī na vivardhikā.

[K. 172b20, N. 331b1, T. 269b4, P. 165a3, Ch. 561c7]
eteṣāṃ kauśika sarvesāṃ mārakāyikānāṃ dharmāṇām iyaṃ prajñāpāramitopaśamayitrī na vivardhikā, yāvanta kauśika trisāhasramahāsāhasre lokadhātau catvāro mahārājānaḥ śakraś ca devānām indro brahmānaś ca sahāpatiḥ ābhāsvarā devāḥ śubhakṛtsnā devā bṛhatphalā devāḥ śuddhāvāso devāḥ, te sarve tasya kulaputrasya vā kuladuhitur vā satatasamitaṃ rakṣāvaraṇaguptiṃ saṃvidhāsyanti, yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitām udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti, yoniśaś ca manasikariṣyanti.

sa punar akuśalebhayaś ca dharmebhyaḥ parihāsyate, kuśalair dharmair (ŚsP_II-4_9) vivardhiṣyate, yad uta dānapāramitayā vivardhiṣyate na parihāsyate 'nupalambhayogena, śīlapāramitayā vivardhiṣyate na parihāsyate 'nupalambhayogena, kṣāntipāramitayā vivardhiṣyate na parihāsyate 'nupalambhayogena, vīryapāramitayā vivardhiṣyate na parihāsyate 'nupalambhayogena, dhyānapāramitayā vivardhiṣyate na parihāsyate 'nupalambhayogena, prajñāpāramitayā vivardhiṣyate na parihāsyate 'nupalambhayogena.

adhyātmaśūnyatayā vivardhiṣyate na parihāsyate 'nupalambhayogena, bahirdhāśūnyatayā vivardhiṣyate na parihāsyate 'nupalambhayogena, adhyātmabahirdhāśūnyatayā vivardhiṣyate na parihāsyate 'nupalambhayogena, śūnyatāśūnyatayā vivardhiṣyate na parihāsyate 'nupalambhayogena, mahāśūnyatayā vivardhiṣyate na parihāsyate 'nupalambhayogena, paramārthaśūnyatayā vivardhiṣyate na parihāsyate 'nupalambhayogena, saṃskṛtaśūnyatayā vivardhiṣyate na parihāsyate 'nupalambhayogena, asaṃskṛtaśūnyatayā vivardhiṣyate na parihāsyate 'nupalambhayogena, atyantaśūnyatayā vivardhiṣyate na parihāsyate 'nupalambhayogena, anavarāgraśūnyatayā vivardhiṣyate na parihāsyate 'nupalambhayogena, anavakāraśūnyatayā vivardhiṣyate na parihāsyate 'nupalambhayogena, prakṛtiśūnyatayā vivardhiṣyate na parihāsyate 'nupalambhayogena, sarvadharmaśūnyatayā vivardhiṣyate na parihāsyate 'nupalambhayogena, svalakṣaṇaśūnyatayā vivardhiṣyate na parihāsyate 'nupalambhayogena, anupalambhaśūnyatayā vivardhiṣyate na parihāsyate 'nupalambhayogena, abhāvaśūnyatayā vivardhiṣyate na parihāsyate 'nupalambhayogena, svabhāvaśūnyatayā vivardhiṣyate na parihāsyate 'nupalambhayogena, abhāvasvabhāvaśūnyatayā vivardhiṣyate na parihāsyate 'nupalambhayogena.

smṛtyupasthānair vivardhiṣyate na parihāsyate 'nupalambhayogena, samyakprahāṇair vivardhiṣyate na parihāsyate 'nupalambhayogena, ṛddhipādair vivardhiṣyate na parihāsyate 'nupalambhayogena, indriyair vivardhiṣyate na parihāsyate 'nupalambhayogena, balair vivardhiṣyate na parihāsyate 'nupalambhayogena, bodhyaṅgair vivardhiṣyate na parihāsyate 'nupalambhayogena, āryāṣṭāṅgena mārgena vivardhiṣyate na parihāsyate 'nupalambhayogena, āryasatyair vivardhiṣyate na parihāsyate 'nupalambhayogena, dhyānair vivardhiṣyate na parihāsyate 'nupalambhayogena, apramāṇair vivardhiṣyate na parihāsyate 'nupalambhayogena, ārūpyasamāpattibhir vivardhiṣyate na parihāsyate 'nupalambhayogena, vimokṣair vivardhiṣyate (ŚsP_II-4_10) na parihāsyate 'nupalambhayogena, anupūrvavihārasamāpattibhir vivardhiṣyate na parihāsyate 'nupalambhayogena, śūnyatānimittāpraṇihitavimokṣamukhair vivardhiṣyate na parihāsyate 'nupalambhayogena, abhijñābhir vivardhiṣyate na parihāsyate 'nupalambhayogena, samādhibhir vivardhiṣyate na parihāsyate 'nupalambhayogena, dhāraṇīmukhair vivardhiṣyate na parihāsyate 'nupalambhayogena, tathāgatabalair vivardhiṣyate na parihāsyate 'nupalambhayogena, vaiśāradyair vivardhiṣyate na parihāsyate 'nupalambhayogena, pratisaṃvidbhir vivardhiṣyate na parihāsyate 'nupalambhayogena, mahāmaitryā vivardhiṣyate na parihāsyate 'nupalambhayogena, mahākaruṇayā vivardhiṣyate na parihāsyate 'nupalambhayogena, āveṇikabuddhadharmair vivardhiṣyate na parihāsyate 'nupalambhayogena, sarvajñatayā vivardhiṣyate na parihāsyate 'nupalambhayogena, mārgākārajñatayā vivardhiṣyate na parihāsyate 'nupalambhayogena, sarvākārajñatayā vivardhiṣyate na parihāsyate 'nupalambhayogena.

[K. 173a17, N. 332b3, T, 27Oa12, P. 167a7, Ch. 562a21]
sa ādeyavacanaś ca bhaviṣyati mitavacanas ca bhaviṣyati na ca vikīrṇavacano bhaviṣyati na krodhābhibhūto bhaviṣyati, na mānābhibhūto bhaviṣyati, na matsaro bhaviṣyati, nerṣyāluko bhaviṣyati,

ātmanā ca praṇātipātāt prativirato bhaviṣyati, parāṃś ca prāṇātipātavairamaṇyāṃ samādāpayati, prāṇātipātavairamaṇyāś ca varṇaṃ bhāṣiṣyate, ye cānye prāṇātipātāt prativiratā bhaviṣyanti, teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā cādattādānāt prativirato bhaviṣyati, parāṃś cādattādānavairamaṇyāṃ samādāpayiṣyati. adattādānavairamaṇyāś ca varṇaṃ bhāṣiṣyate, ye cānye 'dattādānāt prativiratā bhaviṣyanti, teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā ca kāmamithyācārāt prativirato bhaviṣyati. parāṃś ca kāmamithyācāravairamaṇyāṃ samādāpayiṣyati kāmamithyācāraviramaṇyāś ca varṇaṃ bhāṣiṣyate, ye cānye kāmamithyācārāt prativiratā bhaviṣyanti, teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā ca mṛṣāvādāt prativirato bhaviṣyati. parāṃś ca mṛṣāvādavairamaṇyāṃ samādāpayiṣyati mṛṣāvādavairamaṇyāś ca varṇaṃ bhāṣiṣyate, ye cānye mṛṣāvādāt prativiratā bhaviṣyanti, teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā ca paiśunyāt prativirato bhaviṣyati, parāṃś ca paiśunyavairamaṇyāṃ samādāpayiṣyati, paiśunyavairamaṇyāś ca varṇaṃ bhāṣiṣyati, ye cānye (ŚsP_II-4_11) paiśūnyāt prativiratā bhaviṣyanti, teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā ca pāruṣyāt prativirato bhaviṣyati, parāṃś ca pāruṣyavairamaṇyāṃ samādāyati, pārūṣyavairamaṇyāś ca varṇaṃ bhāṣiṣyate, ye cānye pāruṣyāt prativiratā bhaviṣyanti, teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā ca saṃbhinnapralāpāt prativirato bhaviṣyati, parāṃś ca saṃbhinnapralāpavairamaṇyāṃ samādāpayiṣyati, saṃbhinnapralāpavairamaṇyāś ca varṇaṃ bhāṣiṣyate, ye cānye saṃvinnapralāpāt prativiratā bhaviṣyanti, teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā cābhidhyāyāḥ prativirato bhaviṣyati, parāṃś cābhidhyāvairamaṇyāṃ samādāpayiṣyati, abhidhyāvairamaṇyāś ca varṇaṃ bhāṣiṣyate, ye cānye 'bhidhyāyāḥ prativiratā bhaviṣyanti, teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā ca vyāpādāt prativirato bhaviṣyati, parāṃś ca vyāpādavairamaṇyāṃ samādāpayati, vyāpādavairamaṇyāś ca varṇaṃ bhāṣiṣyate, ye cānye vyāpādāt prativiratā bhaviṣyanti, teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā ca mithyādṛṣṭeḥ prativirato bhaviṣyati, parāṃś ca mithyādṛṣṭivairamaṇyāṃ samādāpayati, mithyādṛṣṭivairamaṇyāś ca varṇaṃ bhāṣiṣyate, ye cānye mithyādṛṣṭeḥ prativiratā bhaviṣyanti, teṣām api varṇavādī bhaviṣyati samanujñaḥ.

ātmanā ca dānapāramitāyāṃ vartiṣyate, parāṃś ca dānapāramitāyāṃ samādāpayiṣyati, dānapāramitāyāś ca varṇaṃ bhāṣiṣyate, ye cānye dānapāramitāyāṃ vartiṣyante, teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā ca śīlapāramitāyāṃ vartiṣyate, parāṃś ca śīlapāramitāyāṃ samādāpayiṣyati, śīlapāramitayāś ca varṇaṃ bhāṣiṣyate, ye cānye śīlapāramitāyāṃ vartiṣyante , teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā ca kṣāntipāramitāyāṃ vartiṣyate, parāṃś ca kṣāntipāramitāyāṃ samādāpayiṣyati, kṣāntipāramitāyāś ca varṇaṃ bhāṣiṣyate, ye cānye kṣāntipāramitāyāṃ vartiṣyante, teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā ca vīryapāramitāyāṃ vartiṣyate, parāṃś ca vīryapāramitāyāṃ samādāpayiṣyati, vīryapāramitāyāś ca varṇaṃ bhāṣiṣyate, ye cānye vīryapāramitāyāṃ vartiṣyante, teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā ca dhyānapāramitāyāṃ vartiṣyate, parāṃś ca dhyānapāramitāyāṃ samādāpayiṣyati, dhyānapāramitāyāś ca varṇaṃ bhāṣiṣyate, ye cānye dhyānapāramitāyāṃ vartiṣyante, teṣām api varṇavādī bhaviṣyati samanujñaḥ, atmanā ca prajñāpāramitāyāṃ vartiṣyate, parāṃś ca praiñāpāramitāyāṃ (ŚsP_II-4_12) samādāpayiṣyati, prajñāpāramitāyāś ca varṇaṃ bhāṣiṣyate, ye cānye prajñāpāramitāyāṃ vartiṣyante, teṣām api varṇavādi bhaviṣyati samanujñaḥ.

ātmanā cādhyātmaśūnyatāṃ bhāvayiṣyati, parāṃś cādhyātmaśūnyatāyāṃ samādāpayiṣyati, adhyātmaśūnyatāyāś ca varṇaṃ bhāṣiṣyate, ye cānye 'dhyātmaśūnyatāṃ bhāvayiṣyanti teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā ca bahirdhāśūnyatāṃ bhāvayiṣyati, parāṃś ca bahirdhāśūnyatāyāṃ samādāpayiṣyati, bahirdhāśūnyatāyāś ca varṇaṃ bhāṣiṣyate, ye cānye bahirdhāśūnyatāṃ bhāvayiṣyanti teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā cādhyātmabahirdhāśūnyatāṃ bhāvayiṣyati, parāṃś cādhyātmabahirdhāśūnyatāyāṃ samādāpayiṣyati, adhyātmabahirdhāśūnyatāyāś ca varṇaṃ bhāṣiṣyate, ye cānye 'dhyātmabahirdhāśūnyatāṃ bhāvayiṣyanti teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā ca śūnyatāśūnyatāṃ bhāvayiṣyati, parāṃś ca śūnyatāśūnyatāyāṃ samādāpayiṣyati, śūnyatāśūnyatāyāś ca varṇaṃ bhāṣiṣyate, ye cānye śūnyatāśūnyatāṃ bhāvayiṣyanti teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā ca mahāśūnyatāṃ bhāvayiṣyati, parāṃś ca mahāśūnyatāyāṃ samādāpayiṣyati, mahāśūnyatāyāś ca varṇaṃ bhāṣiṣyate, ye cānye mahāśūnyatāṃ bhāvayiṣyanti teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā ca paramārthaśūnyatāṃ bhāvayiṣyati, parāṃś ca paramārthaśūnyatāyāṃ samādāpayiṣyati, paramārthaśūnyatāyāś ca varṇaṃ bhāṣiṣyate, ye cānye paramārthaśūnyatāṃ bhāvayiṣyanti teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā ca saṃskṛtaśūnyatāṃ bhāvayiṣyati, parāṃś ca saṃskṛtaśūnyatāyāṃ samādāpayiṣyati, saṃskṛtaśūnyatāyāś ca varṇaṃ bhāṣiṣyate, ye cānye saṃskṛtaśūnyatāṃ bhāvayiṣyanti teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā cāsaṃskṛtaśūnyatāṃ bhāvayiṣyati, parāṃś cāsaṃskṛtaśūnyatāyāṃ samādāpayiṣyati, asaṃskṛtaśūnyatāyāś ca varṇaṃ bhāṣiṣyate, ye cānye 'saṃskṛtaśūnyatāṃ bhāvayiṣyanti teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā cātyantaśūnyatāṃ bhāvayiṣyati, parāṃś cātyantaśūnyatāyāṃ samādāpayiṣyati, atyantaśūnyatāyāś ca varṇaṃ bhāṣiṣyate, ye cānye 'tyantaśūnyatāṃ bhāvayiṣyanti teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā cānavarāgraśūnyatāṃ bhāvayiṣyati, parāṃś cānavarāgraśūnyatāyāṃ samādāpayiṣyati, anavarāgraśūnyatāyāś ca varṇaṃ bhāṣiṣyate, ye cānye 'navarāgraśūnyatāṃ bhāvayiṣyanti teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā cānavakāraśūnyatāṃ bhāvayiṣyati, parāṃś (ŚsP_II-4_13) cānavakāraśūnyatāyāṃ samādāpayiṣyati, anavakāraśūnyatāyāś ca varṇaṃ bhāṣiṣyate, ye cānye 'navakāraśūnyatāṃ bhāvayiṣyanti teṣām api varṇavādi bhaviṣyati samanujñaḥ, ātmanā ca prakṛtiśūnyatāṃ bhāvayiṣyati, parāṃś ca prakṛtiśūnyatāyāṃ samādāpayiṣyati, prakṛtiśūnyatāyāś ca varṇaṃ bhāṣiṣyate, ye cānye prakṛtiśūnyatāṃ bhāvayiṣyanti teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā ca sarvadharmaśūnyatāṃ bhāvayiṣyati, parāṃś ca sarvadharmaśūnyatāyāṃ samādāpayiṣyati, sarvadharmaśūnyatāyāś ca varṇaṃ bhāṣiṣyate, ye cānye sarvadharmaśūnyatāṃ bhāvayiṣyanti teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā ca svalakṣaṇaśūnyatāṃ bhāvayiṣyati, parāṃś ca svalakṣaṇaśūnyatāyāṃ samādāpayiṣyati, svalakṣaṇaśūnyatāyāś ca varṇaṃ bhāṣiṣyate, ye cānye svalakṣaṇaśūnyatāṃ bhāvayiṣyanti teṣām api varṇavādi bhaviṣyati samanujñaḥ, ātmanā cānupalambhaśūnyatāṃ bhāvayiṣyati, parāṃś cānupalambhaśūnyatāyāṃ samādāpayiṣyati, anupalambhaśūnyatāyāś ca varṇaṃ bhāṣiṣyate, ye cānye 'nupalambhaśūnyatāṃ bhāvayiṣyanti teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā cābhāvaśūnyatāṃ bhāvayiṣyati, parāṃś cābhāvaśūnyatāyāṃ samādāpayiṣyati, abhāvaśūnyatāyāś ca varṇaṃ bhāṣiṣyate, ye cānye 'bhāvaśūnyatāṃ bhāvayiṣyanti teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā ca svabhāvaśūnyatāṃ bhāvayiṣyati, parāṃś ca svabhāvaśūnyatāyāṃ samādāpayiṣyati, svabhāvaśūnyatāyāś ca varṇaṃ bhāṣiṣyate, ye cānye svabhāvaśūnyatāṃ bhāvayiṣyanti teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā cābhāvasvabhāvaśūnyatāṃ bhāvayiṣyati, parāṃś cābhāvasvabhāvaśūnyatāyāṃ samādāpayiṣyati, abhāvasvabhāvaśūnyatāyāś ca varṇaṃ bhāṣiṣyate, ye cānye 'bhāvasvabhāvaśūnyatāṃ bhāvayiṣyanti teṣām api varṇavādī bhaviṣyati samanujñaḥ.

[K. 174a11, N. 334b7, T. 272a5, P. 170b1, Ch. 564a17]
ātmanā ca sarvasamādhīn samāpatsyate parāṃś ca sarvasamādhisamāpattau samādāpayiṣyati, sarvasamādhisamāpatteś ca varṇaṃ bhāṣiṣyate, ye cānye sarvasamādhīn samāpatsyante teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā ca dhāraṇīpratilabdho bhāviṣyati, parāṃś ca dhāraṇīpratilambhāya samādāpayiṣyati, dhāraṇīpratilambhasya ca varṇaṃ bhāṣiṣyate, ye cānye dhāraṇīpratilambhā bhāvayiṣyanti teṣām api varṇavādī bhaviṣyati samanujñaḥ.

ātmanā ca prathamaṃ dhyānaṃ samāpatsyate, parāṃś ca prathame (ŚsP_II-4_14) dhyāne samādāpayiṣyati, prathamadhyānasya ca varṇaṃ bhāṣiṣyate, ye cānye prathamaṃ dhyānaṃ samāpatsyante teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā ca dvitīyaṃ dhyānaṃ samāpatsyate, parāṃś ca dvitīye dhyāne samādāpayiṣyati, dvitīyadhyānasya ca varṇaṃ bhāṣiṣyate, ye cānye dvitīyaṃ dhyānaṃ samāpatsyante teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā ca tṛtīyaṃ dhyānaṃ samāpatsyate, parāṃś ca tṛtīye dhyāne samādāpayiṣyati, tṛtīyadhyānasya ca varṇaṃ bhāṣiṣyate, ye cānye tṛtīyaṃ dhyānaṃ samāpatsyante teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā ca caturthaṃ dhyānaṃ samāpatsyate, parāṃś ca caturthe dhyāne samādāpayiṣyati, caturthadhyānasya ca varṇaṃ bhāṣiṣyate, ye cānye caturthaṃ dhyānaṃ samāpatsyate teṣām api varṇavādī bhaviṣyati samanujñaḥ.

ātmanā ca maitrī samāpatsyate, parāṃś ca maitrīsamāpattau samādāpayiṣyati, maitrīsamāpatteś ca varṇaṃ bhāṣiṣyate, ye cānye mahāmaitrī samāpatsyante teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā ca karuṇā samāpatsyate, parāṃś ca karuṇāyāṃ samādāpayiṣyati, karuṇāsamāpatteś ca varṇaṃ bhāṣiṣyate, ye cānye karuṇā samāpatsyante teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā ca muditāṃ samāpatsyate, parāṃś ca muditāsamāpattau samādāpayiṣyati, muditāsamāpatteś ca varṇaṃ bhāṣiṣyate, ye cānye muditāṃ samāpatsyante teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā copekṣāṃ samāpatsyate, parāṃś copekṣāsamāpattau samādāpayiṣyati, upekṣāsamāpatteś ca varṇaṃ bhāṣiṣyate, ye cānye upekṣāṃ samāpatsyate teṣām api varṇavādī bhaviṣyati samanujñaḥ.

ātmanā cākāśānantyāyatanasamāpattiṃ samāpatsyate, parāṃś cākāśānantyāyatanasamāpattau samādāpayiṣyati, ākāśānantyāyatanasamāpatteś ca varṇaṃ bhāṣiṣyate, ye cānye ākāśānantyāyatanaṃ samāpatsyante teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā ca vijñānānantyāyatanasamāpattiṃ samāpatsyate, parāṃś ca vijñānānantyāyatanasamāpattau samādāpayiṣyati, vijñānānantyāyatanasamāpatteś ca varṇaṃ bhāṣiṣyate, ye cānye vijñānānantyāyatanaṃ samāpatsyante teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā cākiñcanyāyatanasamāpattiṃ samāpatsyate, parāṃś cākiñcanyāyatanasamāpattau samādāpayiṣyati, ākiñcanyāyatanasamāpatteś ca varṇaṃ bhāṣiṣyate, ye cānye ākiñcanyāyatanasamāpattiṃ samāpatsyante teṣām api varṇavādī bhaviṣyati (ŚsP_II-4_15) samanujñaḥ, ātmanā ca naivasaṃjñānāsaṃjñāyatanasamāpattiṃ samāpatsyate, parāṃś ca naivasaṃjñānāsaṃjñāyatanasamāpattau samādāpayiṣyati, naivasaṃjñānāsaṃjñāyatanasamāpatteś ca varṇaṃ bhāṣiṣyate, ye cānye naivasaṃjñānāsaṃjñāyatanasamāpattiṃ samāpatsyante teṣām api varṇavādī bhaviṣyati samanujñaḥ.

ātmanā ca catvāri smṛtyupasthānāni bhāvayiṣyati, parāṃś ca smṛtyupasthānabhāvanatāyāṃ samādāpayiṣyati, smṛtyupasthānabhāvanatāyāś ca varṇaṃ bhāṣiṣyate, ye cānye smṛtyupasthānāni bhāvayiṣyanti teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā ca samyakprahāṇāni bhāvayiṣyati, parāṃś ca samyakprahāṇabhāvanatāyāṃ samādāpayiṣyati, samyakprahāṇabhāvanatāyāś ca varṇaṃ bhāṣiṣyate, ye cānye samyakprahāṇāni bhāvayiṣyanti teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā ca catura ṛddhipādān bhāvayiṣyati, parāṃś ca ṛddhipādabhāvanatāyāṃ samādāpayiṣyati, ṛddhipādabhāvanatāyāś ca varṇaṃ bhāṣiṣyate, ye cānye ṛddhipādān bhāvayiṣyanti teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā ca pañcendriyāṇi bhāvayiṣyati, parāṃś ca pañcendriyabhāvanatāyāṃ samādāpayiṣyati, pañcendriyabhāvanatāyāś ca varṇaṃ bhāṣiṣyate, ye cānye pañcendriyāṇi bhāvayiṣyanti teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā ca pañcabalāni bhāvayiṣyati, parāṃś ca balabhāvanatāyāṃ samādāpayiṣyati, balabhāvanatāyāś ca varṇaṃ bhāṣiṣyate, ye cānye balāni bhāvayiṣyanti, teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā ca saptabodhyaṅgāni bhāvayiṣyati, parāṃś ca saptabodhyaṅgabhāvanatāyāṃ samādāpayiṣyati, bodhyaṅgabhāvanatāyāś ca varṇaṃ bhāṣiṣyate, ye cānye saptabodhyaṅgāni bhāvayiṣyanti, teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā cāryāṣṭaṅgamārgaṃ bhāvayiṣyati, parāṃś cāryāṣṭāṅgamārgabhāvanāyāṃ samādāpayiṣyati, āryāṣṭāṅgamārgabhāvanāyāś ca varṇaṃ bhāṣiṣyate, ye cānye āryāṣṭāṅgamārgaṃ bhāvayiṣyanti, teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā ca śūnyatānimittāpraṇihitān samādhīn bhāvayiṣyati, parāṃś ca śūnyatānimittāpraṇihiteṣu samādāpayiṣyati, śūnyatānimittāpraṇihitasamādhīnāṃ varṇaṃ bhāṣiṣyate, ye cānye śūnyatānimittāpraṇihitasamādhīn bhāvayiṣyanti, teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā cāṣṭau vimokṣān anulomapratilomaṃ (ŚsP_II-4_16) samāpatsyate, parāṃś cāṣṭavimokṣeṣu samādāpayiṣyati, cāṣṭānāṃ vimokṣāṇāṃ varṇaṃ bhāṣiṣyate, ye cānye 'ṣṭau vimokṣān anulomapratilomaṃ samāpatsyate, teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā ca navānupūrvavihārasamāpattīḥ samāpatsyante, parāṃś ca navānupūrvavihārasamāpattiṣu samādāpayiṣyati, anupūrvavihārasamāpattināṃ varṇaṃ bhāṣiṣyate, ye cānye 'nupūrvavihārasamāpattīḥ samāpatsyante, teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā ca daśatathāgatabalāni samāpatsyate, parāṃś ca daśatathāgatabaleṣu samādāpayiṣyati, daśānāṃ tathāgatabalānāṃ varṇaṃ bhāṣiṣyate, ye cānye daśatathāgatabalāni samāpatsyante, teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā ca catvāri vaiśāradyāni bhāvayiṣyati, parāṃś ca vaiśāradyeṣu samādāpayiṣyati, vaiśāradyānāṃ varṇaṃ bhāṣiṣyate, ye cānye vaiśāradyāni bhāvayiṣyanti, teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā ca catasraḥ pratisaṃvido bhāvayiṣyati, parāṃś ca pratisaṃvidbhāvanāyāṃ samādāpayiṣyati, pratisaṃvidbhāvanāyāś ca varṇaṃ bhāṣiṣyate, ye cānye pratisaṃvido bhāvayiṣyanti, teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā ca mahāmaitrīṃ samāpatsyate, parāṃś ca mahāmaitrīsamāpattau samādāpayiṣyati, mahāmaitrīsamāpatteś ca varṇaṃ bhāṣiṣyate, ye cānye mahāmaitrīṃ bhāvayiṣyanti, teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā ca mahākaruṇāṃ bhāvayiṣyati, parāṃś ca mahākaruṇāyāṃ samādāpayiṣyati, mahākaruṇāyāś ca varṇaṃ bhāṣiṣyate, ye cānye mahākaruṇāṃ bhāvayiṣyanti, teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā cāveṇikabuddhadharmān niṣpādayiṣyati, parāṃś cāveṇikabuddhadharmaniṣpattau samādāpayiṣyati, āveṇikabuddhadharmaniṣpatteś ca varṇaṃ bhāṣiṣyate, ye cānye āveṇikabuddhadharmān niṣpādayiṣyanti, teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā cāsaṃpramoṣadharmā bhaviṣyati, parāṃś cāsaṃpramoṣadharmatāyāṃ samādāpayiṣyati, asaṃpramoṣadharmatāyāś ca varṇaṃ bhāṣiṣyate, ye cānye asaṃpramoṣadharmāṇo bhaviṣyanti, teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā ca sadopekṣāvihārī bhaviṣyati, parāṃś ca sadopekṣāvihāritāyāṃ samādāpayiṣyati, sadopekṣāvihāritāyāś ca varṇaṃ bhāṣiṣyate, ye cānye sadopekṣāvihāriṇo bhaviṣyanti, teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā ca mārgākārajñatāṃ paripūrayiṣyati, parāṃś ca
mārgākārajñatāparipūryāṃ samādāpayiṣyati, mārgākārajñatāparipūryāś ca varṇaṃ bhāṣiṣyate, ye cānye mārgākārajñatāṃ (ŚsP_II-4_17) paripūrayiṣyanti, teṣām api varṇavādī bhaviṣyati samanujñaḥ, ātmanā ca sarvākārajñatāṃ pratilapsyate, parāṃś ca sarvākārajñatā pratilambhāya samādāpayiṣyati, sarvākārajñatāpratilambhasya ca varṇaṃ bhāṣiṣyate, ye cānye sarvākārajñatāṃ pratilapsyante, teṣām api varṇavādī bhaviṣyati samanujñaḥ.

[K. 175a5, N. 336b9, T. 273b8, P. 174a1, Ch. 564a26]
sa ṣaṭsu pāramitāsu caran yad dānaṃ dāsyati tat sarvasattvaiḥ sārdhaṃ sādhāraṇaṃ kṛtvānuttarāyāṃ samyaksaṃbodhau pariṇāmayiṣyaty anupalambhayogena, yac chīlaṃ rakṣiṣyati tat sarvasattvaiḥ sārdhaṃ sādhāraṇaṃ kṛtvānuttarāyāṃ samyaksaṃbodhau pariṇāmayiṣyaty anupalambhayogena, yāṃ kṣāntiṃ bhāvayiṣyati tat sarvasattvaiḥ sārdhaṃ sādhāraṇaṃ kṛtvānuttarāyāṃ samyaksaṃbodhau pariṇāmayiṣyaty anupalambhayogena, yad vīryaṃ ārapsyate tat sarvasattvaiḥ sārdhaṃ sādhāraṇaṃ kṛtvānuttarāyāṃ samyaksaṃbodhau pariṇāmayiṣyaty anupalambhayogena, yad dhyānaṃ samāpadyate tat sarvasattvaiḥ sārdhaṃ sādhāraṇaṃ kṛtvānuttarāyāṃ samyaksaṃbodhau pariṇāmayiṣyaty anupalambhayogena, yāṃ prajñāṃ bhāvayiṣyati tat sarvasattvaiḥ sārdhaṃ sādhāraṇaṃ kṛtvānuttarāyāṃ samyaksaṃbodhau pariṇāmayiṣyaty anupalambhayogena.

evaṃ carataḥ kulaputrasya vā kuladuhitur vā ṣaṭsu pāramitāsu smṛtir utpatsyate, saced dānaṃ na dāsyāmi durgateṣu kuleṣūpapatsya na ca me sattvaparipāko bhaviṣyati na buddhakṣetrapariśodhanaṃ na sarvākārajñatāṃ pratilapsye, sacet chīlaṃ na rakṣiṣyāmi tisṛṣu me durgatīṣūpapattir bhaviṣyati, na ca me manuṣyapratilambho bhaviṣyati, na sattvaparipāko na buddhakṣetrapariśodhanaṃ na sarvākārajñatāṃ pratilapsye, sacen na kṣāntiṃ bhāvayiṣyāmi, indriyāṇi me paribhetsyate mukhamaṇḍalaṃ me dhyāmībhaviṣyati, na ca rūpasaṃpadaṃ pratilapsye, yayā rūpasaṃpadayā bodhisattvacārikāḥ carataḥ sattvasahadarśane naiva niyatā bhaviṣyanty anuttarāyāṃ samyaksaṃbodhau na ca rūpasaṃpadā sattvān paripācayiṣyāmi na buddhakṣetraṃ pariśodhayiṣyāmi na mārgākārajñatāṃ pratilapsye, sacet kusīdo bhaviṣyati nemaṃ śakṣyāmi bodhimārgam anuprāptaṃ na ca me sattvaparipāko bhaviṣyati, na buddhakṣetraṃ pariśodhanaṃ na sarvākārajñataṃ pratilapsye, saced vikṣiptacitto bhaviṣyāmi nedaṃ śaksyāmi samādhim utpādayituṃ yena samādhinā sattvān paripācayiṣyāmi na me buddhakṣetrapariśodhanaṃ bhaviṣyāmi na sarvākārajñatām anuprāpsye, saced (ŚsP_II-4_18) duṣprajño bhaviṣyāmi na śakṣyāmi prajñopāyakauśalena śrāvakabhūmipratyekabuddhabhūmiṃ cātikramya sattvān paripācya buddhakṣetraṃ pariśodhya sarvākārajñatām anuprāptuṃ, sa evaṃ pratisaṃśikṣiṣyate, ayuktam etad bhaved yo māṃ mātsaryavaśena dānapāramitāṃ na paripūrayeyaṃ dauḥśīlyavaśena śīlapāramitāṃ na paripūrayeyaṃ vyāpadavaśena kṣāntipāramitāṃ na paripūrayeyaṃ kauśīdyavaśena vīryapāramitāṃ na paripūrayeyaṃ vikṣepavaśena dhyānapāramitāṃ na paripūrayeyaṃ dauṣprajñāvaśena prajñāpāramitāṃ na paripūrayeyaṃ, aparipūrayan dānapāramitāṃ śīlapāramitāṃ kṣāntipāramitāṃ vīryapāramitāṃ dhyānapāramitāṃ prajñāpāramitāṃ na niryāsyāmi sarvākārajñatāyām.

evaṃ khalu kauśika sa kulaputro vā kuladuhitā vā dṛṣṭadhārmikāṃś ca sāṃparāyikāṃś ca guṇānuśaṃsān pratilapsyate, ya imāṃ prajñāpāramitām udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati, avirahitaś ca bhaviṣyati sarvākārajñatācittena.

[K. 175a18, N. 337b6, T. 274a11, P. 175a8, Ch. 564c23]
śakra āha: āścaryaṃ bhagavan yāvad iyaṃ prajñāpāramitā bodhisattvānāṃ mahāsattvānāṃ paridamanārthāyānunnāmārthāya ca pratyupasthitā.

bhagavān āha: yathā punaḥ kauśika bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāparidamanārthāyānunnamārthāya ca pratyupasthitā.

śakra āha: iha bhagavan bodhisattvo mahāsattvo laukikyāṃ dānapāramitāyāṃ caran buddhebhyo bhagavadbhyaḥ pratyekabuddhebhyaḥ śrāvakebhyaś ca dānaṃ dadāti, tasyaivaṃ bhavaty ahaṃ dānaṃ dadāmi buddhebhyo bhagavadbhyaḥ pratyekabuddhebhyaḥ śrāvakebhyaś ca sa kṛpaṇavanīyakārthena yācanakebhyaś ca sa tena dānenānupāyakauśalenonnāmaṃ gacchati, laukikyāṃ śīlapāramitāyāṃ carataḥ, evaṃ bhavaty ahaṃ śīlapāramitāyāṃ carāmy ahaṃ śīlapāramitāṃ paripūrayāmi sa tenonnāmaṃ gacchati, laukikyāṃ kṣāntipāramitāyāṃ carataḥ, evaṃ bhavaty ahaṃ kṣāntipāramitāyāṃ carāmy ahaṃ kṣāntipāramitāṃ paripūrayāmi sa tenonnāmaṃ gacchati, laukikyāṃ vīryapāramitāyāṃ carataḥ, evaṃ bhavaty ahaṃ vīryapāramitāyāṃ carāmy ahaṃ vīryapāramitāṃ paripūrayāmi sa tenonnāmaṃ gacchati, laukikyāṃ dhyānapāramitāyāṃ carataḥ. evaṃ bhavaty ahaṃ dhyānapāramitāyāṃ carāmy ahaṃ dhyānapāramitāṃ paripūrayāmi sa tenonnāmaṃ gacchati, laukikyāṃ prajñāpāramitāyāṃ (ŚsP_II-4_19) carataḥ, evaṃ bhavaty ahaṃ prajñāpāramitāyāṃ carāmy ahaṃ prajñāpāramitāṃ paripūrayāmi ahaṃ prajñāpāramitāṃ bhāvayāmi, so 'nayā prajñāpāramitayānupāyakauśalenonnāmaṃ gacchati.

smṛtyupasthānāni bhāvayet, evaṃ bhavaty ahaṃ smṛtyupasthānāni bhāvayāmi sa tenāhaṃkārābhiniveśenonnāmaṃ gacchati, samyakprahāṇāni bhāvayet, evaṃ bhavaty ahaṃ samyakprahāṇāni bhāvayāmi sa tenāhaṃkārābhiniveśenonnāmaṃ gacchati, ṛddhipādān bhāvayet, evaṃ bhavaty aham ṛddhipādān bhāvayāmi sa tenāhaṃkārābhiniveśenonnāmaṃ gacchati, indriyāṇi bhāvayet, evaṃ bhavaty aham indriyāṇi bhāvayāmi sa tenāhaṃkārābhiniveśenonnāmaṃ gacchati, balāni bhāvayet, evaṃ bhavaty ahaṃ balāni bhāvayāmi sa tenāhaṃkārābhiniveśenonnāmaṃ gacchati, bodhyaṅgāni bhāvayet, evaṃ bhavaty ahaṃ bodhyaṅgāni bhāvayāmi sa tenāhaṃkārābhiniveśenonnāmaṃ gacchati, āryāṣṭāṅgamārgaṃ bhāvayet, evaṃ bhavaty aham āryāṣṭāṅgamārgaṃ bhāvayāmi sa tenāhaṃkārābhiniveśenonnāmaṃ gacchati, āryasatyāni bhāvayet, evaṃ bhavaty aham āryasatyāṃ bhāvayāmi sa tenāhaṃkārābhiniveśenonnāmaṃ gacchati, dhyānāni bhāvayet, evaṃ bhavaty ahaṃ dhyānāni bhāvayāmi sa tenāhaṃkārābhiniveśenonnāmaṃ gacchati, apramāṇāni bhāvayet, evaṃ bhavaty aham apramāṇāni bhāvayāmi sa tenāhaṃkārābhiniveśenonnāmaṃ gacchati, ārūpyasamāpattīr bhāvayet, evaṃ bhavaty aham ārūpyasamāpattir bhāvayāmi sa tenāhaṃkārābhiniveśenonnāmaṃ gacchati, vimokṣān bhāvayet, evaṃ bhavaty aham ārūpyasamāpattīr bhāvayāmi sa tenāhaṃkārābhiniveśenonnāmaṃ gacchati, anupūrvavihārasamāpattīr bhāvayet, evaṃ bhavaty aham anupūrvavihārasamāpattīr bhāvayāmi sa tenāhaṃkārābhiniveśenonnāmaṃ gacchati, śūnyatānimittāpraṇihitavimokṣamukhāni bhāvayet, evaṃ bhavaty ahaṃ śūnyatānimittāpraṇihitavimokṣamukhāni bhāvayāmi sa tenāhaṃkārābhiniveśenonnāmaṃ gacchati, abhijñāṃ bhāvayet, evaṃ bhavaty aham abhijñāṃ bhāvayāmi sa tenāhaṃkārābhiniveśenonnāmaṃ gacchati, samādhīn bhāvayet, evaṃ bhavaty ahaṃ samādhīn bhāvayāmi sa tenāhaṃkārābhiniveśenonnāmaṃ gacchati.

tasyaivaṃ bhavaty ahaṃ sarvadhāraṇīḥ pratilapsye sa tenāhaṃkārābhiniviśenonnāmaṃ gacchati, tasyaivaṃ bhavaty ahaṃ daśatathāgatabalāni bhāvayiṣyāmi sa tenāhaṃkārābhiniviśenonnāmaṃ gacchati, tasyaivaṃ (ŚsP_II-4_20) bhavaty ahaṃ catvāri vaiśāradyāni bhāvayiṣyāmi sa tenāhaṃkārābhiniviśenonnāmaṃ gacchati, tasyaivaṃ bhavaty ahaṃ catasraḥ pratisaṃvidā bhāvayiṣyāmi sa tenāhaṃkārābhiniviśenonnāmaṃ gacchati, tasyaivaṃ bhavaty ahaṃ mahākaruṇāṃ bhāvayiṣyāmi sa tenāhaṃkārābhiniviśenonnāmaṃ gacchati, tasyaivaṃ bhavaty aham aṣṭādaśāveṇikabuddhadharmān bhāvayiṣyāmi sa tenāhaṃkārābhiniviśenonnāmaṃ gacchati, tasyaivaṃ bhavaty ahaṃ sattvān paripācayiṣyāmi sa tenāhaṃkārābhiniviśenonnāmaṃ gacchati, tasyaivaṃ bhavaty ahaṃ buddhakṣetraṃ pariśodhayiṣyāmi sa tenāhaṃkārābhiniviśenonnāmaṃ gacchati, tasyaivaṃ bhavaty ahaṃ sarvākārajñatām anuprāpsyāmi sa tenāhaṃkārābhiniviśenonnāmaṃ gacchati.

evaṃ khalu bhagavan bodhisattvo mahāsattvo laukikeṣu dharmeṣu caran unnāmaṃ gacchaty ahaṃkārābhiniveśena tasya prajñāpāramitā paridamanārthāya nānunnāmārthāya pratyupasthitā bhavati.

[K. 175b16, N. 338b8, T. 275a6, P. 177b4, Ch. 566b9]
iha punar bhagavan bodhisattvo mahāsattvo lokottarāyāṃ dānapāramitāyāṃ caran prajñāpāramitāsubhāvitatvān na dāyakam upalabhate na dānam upalabhate na pratigrāhakam upalabhate. evaṃ khalu bhagavan bodhisattvasya mahāsattvasya dānapāramitāyāṃ carataḥ prajñāpāramitā paridamanārthāyānunnāmārthāya ca pratyupashtitā bhavati,

sa lokottarāyāṃ śīlapāramitāyāṃ caran prajñāpāramitāsubhāvitatvāc chīlaṃ nopalabhyate śīlaṃ nopalabhyate. evaṃ khalu bhagavan bodhisattvasya mahāsattvasya śīlapāramitāyāṃ carataḥ prajñāpāramitā paridamanārthāyānunnāmārthāya ca pratyupasthitā bhavati,

sa lokottarāyāṃ kṣāntipāramitāyāṃ caran prajñāpāramitāsubhāvitatvāt kṣāntiṃ nopalabhyate kṣāntiṃ nopalabhyate. evaṃ khalu bhagavan bodhisattvasya mahāsattvasya kṣāntipāramitāyāṃ carataḥ prajñāpāramitā paridamanārthāyānunnāmārthāya ca pratyupasthitā bhavati,

sa lokottarāyāṃ vīryapāramitāyāṃ caran prajñāpāramitāsubhāvitatvād vīryaṃ nopalabhyate vīryavaṃ taṃ nopalabhate. evaṃ khalu bhagavan bodhisattvasya mahāsattvasya vīryapāramitāyāṃ carataḥ prajñāpāramitāparidamanārthāyānunnāmārthāya ca pratyupasthitā bhavati,

sa lokottarāyāṃ dhyānapāramitāyāṃ caran prajñāpāramitā subhāvitatvād dhyānaṃ nopalabhate dhyānaṃ nopalabhate. evaṃ khalu bhagavan (ŚsP_II-4_21) bodhisattvasya mahāsattvasya dhyānapāramitāyāṃ carataḥ prajñāpāramitāparidamanārthāyānunnāmārthāya ca pratyupasthitā bhavati,

sa lokottarāyāṃ prajñāpāramitāyāṃ caran prajñāpāramitāsubhāvitatvāt prajñāṃ nopalabhate prajñāṃ nopalabhate. evaṃ khalu bhagavan bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ prajñāpāramitāṃ paridamanārthāyānunnāmārthāya ca pratyupasthitā bhavati.

sa smṛtyupasthānāni bhāvayati na copalabhate prajñāpāramitāsubhāvitatvāt, sa samyakprahāṇāni bhāvayati na copalabhate prajñāpāramitāsubhāvitatvāt, sa ṛddhipādān bhāvayati na copalabhate prajñāpāramitāsubhāvitatvāt, sa indriyāṇi bhāvayati na copalabhate prajñāpāramitāsubhāvitatvāt, sa balāni bhāvayati na copalabhate prajñāpāramitāsubhāvitatvāt, sa bodhyaṅgāni bhāvayati na copalabhate prajñāpāramitāsubhāvitatvāt, sa āryāṣṭāṅgamārgaṃ bhāvayati na copalabhate prajñāpāramitāsubhāvitatvāt, evaṃ khalu bhagavan bodhisattvasya mahāsattvasya prajñāpāramitā paridamanārthāyānunnāmārthāya ca pratyupasthitā bhavati. sa āryasatyāni bhāvayati na copalabhate prajñāpāramitāsubhāvitatvāt, sa dhyānāni bhāvayati na copalabhate prajñāpāramitāsubhāvitatvāt, so 'pramāṇāni bhāvayati na copalabhate prajñāpāramitāsubhāvitatvāt, sa ārūpyasamāpattīr bhāvayati na copalabhate prajñāpāramitāsubhāvitatvāt, sa vimokṣā bhāvayati na copalabhate prajñāpāramitāsu bhāvitatvāt, so 'nupūrvavihārasamāpattīr bhāvayati na copalabhate prajñāpāramitāsubhāvitatvāt, sa śūnyatānimittāpraṇihitavimokṣamukhāni bhāvayati na copalabhate prajñāpāramitāsubhāvitatvāt, so 'bhijñāṃ bhāvayati na copalabhate prajñāpāramitāsubhāvitatvāt, sa samādhīn bhāvayati na copalabhate prajñāpāramitāsubhāvitatvāt, sa dhāraṇīmukhāni bhāvayati na copalabhate prajñāpāramitāsubhāvitatvāt. evaṃ khalu bhagavan bodhisattvasya mahāsattvasya prajñāpāramitā paridamanārthāyānunnāmārthāya ca pratyupasthitā bhavati.

sa tathāgatabalāni bhāvayati na copalabhate prajñāpāramitāsubhāvitatvāt, sa vaiśāradyāni bhāvayati na copalabhate prajñāpāramitāsubhāvitatvāt, sa pratisaṃvido bhāvayati na copalabhate prajñāpāramitāsubhāvitatvāt, sa mahāmaitrīṃ bhāvayati na copalabhate prajñāpāramitāsubhāvitatvāt, sa mahākaruṇā bhāvayati na copalabhate prajñāpāramitāsubhāvitatvāt, sa āveṇikabuddhadharmān bhāvayati na copalabhate prajñāpāramitāsubhāvitatvāt. (ŚsP_II-4_22) evaṃ khalu bhagavan bodhisattvasya mahāsattvasyā prajñāpāramitā paridamanārthāyānunnāmārthāya ca pratyupasthitā bhavati.

sa sarvajñatā bhāvayati na copalabhate prajñāpāramitāsubhāvitatvāt, sa mārgākārajñatā bhāvayati na copalabhate prajñāpāramitāsubhāvitatvāt, sa sarvākārajñatā bhāvayati na copalabhate prajñāpāramitāsubhāvitatvāt. evaṃ khalu bhagavan bodhisattvasya mahāsattvasya prajñāpāramitā paridamanārthāyānunnāmārthāya ca pratyupasthitā bhavati.

śatasāhasryāḥ prajñāpāramitāyāḥ parivartaḥ saptadaśamaḥ

(ŚsP_II-4_23)
[K. 176a17, N. 339b2, T. 275b13, P. 179b6, Ch. 568a18]
atha khalu bhagavāñ chakro devānām indram etad avocat: yo hi kaścit kauśika kulaputro vā kuladuhitā vā imāṃ gambhīrāṃ prajñāpāramitām udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati svādhyāpayiṣyati, yoniśaś ca manasikariṣyati, abhirūḍho saṃgrāmamadhye vartamāne mahati saṃgrāmaśīrṣavyārūḍhaḥ, tatra sacet kulaputro vā kuladuhitā vā imāṃ gambhīrāṃ prajñāpāramitāṃ svādhyāyann avataret, tatrāvatīrya tiṣṭheta nāsau kulaputro vā kuladuhitā yā parājayaṃ yāsyati, jaya evāsya bhaviṣyaty akṣataś cānupahataś ca taṃ saṃgrāmam uttariṣyati, asthānaṃ kauśikānavakāśo yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ svādhyāyaṃs tatra saṃgrāme samabhirūḍho jīvitāntarāyaṃ nigacchen nedaṃ sthānaṃ vidyate, sacet punar asya kaścid eva śastraṃ vā kāṇḍaṃ vā śarīre kṣipet na tasya śarīre patiṣyati. tat kasya hetoḥ? tathā hi tena kulaputreṇa vā kuladuhitā vā dīrgharātraṃ ṣaṭsu pāramitāsu caratā, ātmanaś ca rāgaśastrāṇi rāgakāṇḍāni nirjitāni pareṣāṃ rāgaśastrāṇi rāgakāṇḍāṇi nirjitāni, ātmanaś ca dveṣaśastrāṇi dveṣakāṇḍāṇi nirjitāni pareṣāṃ dveṣaśastrāṇi dveṣakāṇḍāni nirjitāni, ātmanaś ca mohaśastrāṇi mohakāṇḍāṇi nirjitāni pareṣāṃ mohaśastrāṇi mohakāṇḍāni nirjitāni, ātmanaś ca dṛṣṭikṛtaśastrāṇi dṛṣṭikṛtakāṇḍāṇi nirjitāni pareṣāṃ ca dṛṣṭikṛtaśastrāṇi dṛṣṭikṛtakāṇḍāni nirjitāni, ātmanaś ca paryutthānaśastrāṇi paryutthānakāṇḍāṇi nirjitāni pareṣāṃ ca paryutthānaśastrāṇi paryutthānakāṇḍāni nirjitāni, ātmanaś cānuśayaśastrāṇy anuśayakāṇḍāṇi nirjitāni pareṣāṃ cānuśayaśastrāṇy anuśayakāṇḍāni nirjitāni, imām eva prajñāpāramitām āgamya tāṃ ca prajñāpāramitāṃ bhāvayatāṃ, anena kauśika paryāyeṇa tasya kulaputrasya vā kuladuhitur vā saṃgrāmamadhyagatasya śastrāṇi vā kāṇḍāni vā kṣiptāni śarīre na nipatiṣyati.

punar aparaṃ kauśika sacet kulaputro vā kuladuhitā vā imāṃ prajñāpāramitām udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati, sarvajñatācittena cāvirahito bhaviṣyati. tasya kaścid abhaiṣajyam avakiret kākhordaṃ vā kuryād agnikhadā copanāmayet, śastreṇa vā dadyād viṣaṃ vā dadyād udake cainaṃ chorayet sarvaṃ tat tasya na kramiṣyati. tat kasya hetoḥ? mahāvidyeyaṃ kauśika vidyā yad uta prajñāpāramitā anuttareyaṃ kauśika vidyā yad uta prajñāpāramitā, (ŚsP_II-4_24) niruttareyaṃ kauśika vidyā yad uta prajñāpāramitā, atra ca vidyāyāṃ śikṣamāṇeḥ kulaputro vā kuladuhitā vā nātmavyābādhāya cetayate na paravyābādhāya cetayate nobhayavyābādhāya cetayate. tat kasya hetoḥ? tathā hi so 'tra śikṣamāṇo nātmānam upalabhate na sattvam upalabhate na jīvam upalabhate na jantum upalabhate na poṣam upalabhate na puruṣam upalabhate na pudgalam upalabhate na manujam upalabhate na mānavam upalabhate na kārakam upalabhate na vedakaṃ upalabhate na jānakam upalabhate na paśyakam upalabhate.

na rūpam upalabhate, na vedanām upalabhate, na saṃjñām upalabhate, na saṃskārān upalabhate, na vijñānam upalabhate.

na cakṣur upalabhate, na śrotram upalabhate, na ghrāṇam upalabhate, na jihvām upalabhate, na kāyam upalabhate, na mana upalabhate.

na rūpam upalabhate, na śabdam upalabhate, na gandham upalabhate, na rasam upalabhate, na sparśam upalabhate, na dharmān upalabhate.

na cakṣurvijñānam upalabhate, na śrotravijñānam upalabhate, na ghrāṇavijñānam upalabhate, na jihvāvijñānam upalabhate, na kāyavijñānam upalabhate, na manovijñānam upalabhate.

na cakṣuḥsaṃsparśam upalabhate, na śrotrasaṃsparśam upalabhate, na ghrāṇasaṃsparśam upalabhate, na jihvāsaṃsparśam upalabhate, na kāyasaṃsparśam upalabhate, na manaḥsaṃsparśam upalabhate.

na cakṣuḥsaṃsparśajāṃ vedanām upalabhate, na śrotrasaṃsparśajāṃ vedanām upalabhate, na ghrāṇasaṃsparśajāṃ vedanām upalabhate, na jihvāsaṃsparśajāṃ vedanām upalabhate, na kāyasaṃsparśajāṃ vedanām upalabhate, na manaḥsaṃsparśajāṃ vedanām upalabhate.

na pṛthivīdhātum upalabhate, nābdhātum upalabhate, na tejodhātum upalabhate, na vāyudhātum upalabhate, nākāśadhātum upalabhate, na vijñānadhātum upalabhate.

nāvidyām upalabhate, na saṃskārān upalabhate, na vijñānam upalabhate, na nāmarūpam upalabhate, na ṣaḍāyatanam upalabhate, na sparśam upalabhate, na vedanām upalabhate, na tṛṣṇām upalabhate, nopādānam upalabhate, na bhavam upalabhate, na jātim upalabhate, na jarāmaraṇam upalabhate.

na dānapāramitām upalabhate, na śīlapāramitām upalabhate, na kṣāntipāramitām upalabhate, na vīryapāramitām upalabhate, na dhyānapāramitām (ŚsP_II-4_25) upalabhate, na prajñāpāramitām upalabhate.

nādhyātmaśūnyatām upalabhate, na bahirdhāśūnyatām upalabhate, nādhyātmabahirdhāśūnyatām upalabhate, na śūnyatāśūnyatām upalabhate, na mahāśūnyatām upalabhate, na paramārthaśūnyatām upalabhate, na saṃskṛtaśūnyatām upalabhate, nāsaṃskṛtaśūnyatām upalabhate, nātyantaśūnyatām upalabhate, nānavarāgraśūnyatām upalabhate, nānavakāraśūnyatām upalabhate, na prakṛtiśūnyatām upalabhate, na sarvadharmaśūnyatām upalabhate, na svalakṣaṇaśūnyatām upalabhate, nānupalambhaśūnyatām upalabhate, nābhāvaśūnyatām upalabhate. na svabhāvaśūnyatām upalabhate, nābhāvasvabhāvaśūnyatām upalabhate.

na smṛtyupasthānāny upalabhate, na samyakprahāṇāny upalabhate, na ṛddhipādān upalabhate, nendriyāṇy upalabhate, na balāny upalabhate, na bodhyaṅgāny upalabhate, nāryāṣṭāṅgamārgam upalabhate, nāryasatyāny upalabhate, na dhyānāny upalabhate, nāpramāṇāny upalabhate, na ārūpyasamāpattīr upalabhate, na vimokṣān upalabhate, nānupūrvavihārasamāpattīr upalabhate, na śūnyatānimittāpraṇihitavimokṣamukhāny upalabhate, nābhijñā upalabhate, na samādhīn upalabhate, na dhāraṇīmukhāny upalabhate, na tathāgatabalāny upalabhate, na vaiśāradyāny upalabhate, na pratisaṃvida upalabhate, na mahāmaitrīm upalabhate, na mahākaruṇām upalabhate, nāveṇikabuddhadharmān upalabhate.

na srotaāpattiphalam upalabhate, na sakṛdāgāmiphalam upalabhate, nānāgāmiphalam upalabhate, nārhattvam upalabhate, na pratyekabodhim upalabhate, na mārgākārajñatām upalabhate, na sarvākārajñatām upalabhate.

anupalambhamāno nātmavyābādhāya cetayate na paravyābādhāya cetayate nobhayavyābādhāya cetayate, anuttarāṃ samyaksaṃbodhiṃ pratilabhate, sarvasattvānāṃ cittāni vyavalokayati. tat kasya hetoḥ? atra vidyāyāṃ śikṣamāṇair atītais tathāgatair arhadbhiḥ samyaksaṃbuddhair anuttarāṃ samyaksaṃbodhir abhisaṃbuddhā, ye 'pi te bhaviṣyaty anāgate 'dhvani tathāgatārhantaḥ samyaksaṃbuddhās te 'py atra vidyāyāṃ śikṣamāṇā anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate, ye 'pi te etarhi pratyutpanne 'dhvani daśasu dikṣv aprameyāsaṃkhyeyās tathāgatā arhantaḥ samyaksaṃbuddhāḥ, te 'py atraiva vidyāyāṃ śikṣamāṇā anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate.

(ŚsP_II-4_26)
[K. 177a6, N. 341a8, T. 277a4, P. 182b1, Ch. 570a21]
punar aparaṃ kauśika yatremāṃ prajñāpāramitāṃ likhitvā dhārayiṣyate udgṛhīṣyati na svādhyāpayiṣyati na vācayiṣyati na paryavāpsyate na yoniśo manasikariṣyati, na punar tatra gṛhe vā grāme vā nagare vā manuṣyo vā amanuṣyo vāvatāraprekṣāvatāraṃ lapsyate. tat kasya hetoḥ? tathā hy asyā eva prajñāpāramitāyāḥ pūjārthāya ye trisāhasramahāsāhasre lokadhātau cāturmahārājakāyikā devaputrās trāyastriṃśā devaputrā yāmā devaputrāḥ tuṣitā devaputrā nirmāṇaratayo devaputrāḥ paranirmitavasavartino devaputrā brahmakāyikā devaputrā brahmapurohitā devaputrā brahmapārṣadyā devaputrā mahābrahmāṇo devā ābhā devāḥ parīttābhā devāḥ apramāṇābhā devā ābhāsvarā devāḥ śubhā devāḥ parīttaśubhā devā apramāṇaśubhā devāḥ śubhakṛtsnā devā bṛhā devāḥ parīttabṛhā devā apramāṇabṛhā devā bṛhatphalā devā abṛhā devā atapā devāḥ sudṛśā devāḥ sudarśanā devā akaniṣṭhā devā ye 'py aprameyāsaṃkhyeyeṣu lokadhātuṣu cāturmahārājakāyikā devaputrās trāyastriṃśā devaputrāḥ yāmā devaputrās tuṣitā devaputrā nirmāṇaratayo devaputrāḥ paranirmitavaśavartino devaputrā brahmakāyikā devā brahmapurohitā devā brahmapārṣadyā devā mahābrahmāṇo devā ābhā devāḥ parīttābhā devā apramāṇābhā devā ābhāsvarā devāḥ śubhā devāḥ parīttaśubhā devā apramāṇaśubhā devāḥ śubhakṛtsnā devā bṛhā devāḥ parīttabṛhā devā apramāṇabṛhā devā bṛhatphalā devā abṛhā devā atapā devāḥ sudṛśā devāḥ sudarśanā devā akaniṣṭhā devās teṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca satatasamitaṃ rakṣāvaraṇaguptiṃ saṃvidhāsyanti, ye imāṃ prajñāpāramitāṃ likhitvā dhārayiṣyati, te ca devaputrā āgatyaināṃ prajñāpāramitāṃ satkṛtya gurukṛtya mānayitvā pūjayitvā gamiṣyanti, yaḥ kaścit kauśika imāṃ prajñāpāramitāṃ likhitvā dhārayiṣyati tasyeme dṛṣṭadhārmikā guṇānuśaṃsā bhaviṣyanti. tad yathāpi nāma kauśika ye kecid bodhimaṇḍe gatā bodhimaṇḍasya ca parisāmantagate na bodhimaṇḍasya cābhyantare tiryagyonigatāḥ prāṇinā manuṣyabhūtā vā na te śakyante manuṣyeṇa vā amanuṣyeṇa vā viheṭhayituṃ vā vihiṃsayituṃ vā. tat kasya hetoḥ? atra hi niṣadya taiḥ pūrvakais tathāgatair arhadbhiḥ samyaksaṃbuddhair anuttarā samyaksaṃbodhir abhisaṃbuddhā. ye 'pi te bhaviṣyanty anāgate 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhās te 'py atraiva niṣadyānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyante, ye 'pi te etarhi daśasu dikṣu (ŚsP_II-4_27) lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhās tiṣṭhanti te 'py atraiva niṣadyānuttarāṃ samyaksaṃbodhir abhisaṃbuddhāḥ. taiḥ sarvatathāgatair arhadbhiḥ samyaksaṃbuddhair anuttarāṃ samyaksaṃbodhim abhisaṃbuddhya sarvasattvānām abhayāyāvairāyāsapannāya pratipadyāprameyāsaṃkhyeyāḥ sattvā devamānuṣīṣu saṃpattiṣu pratiṣṭhāpitāḥ pratiṣṭhāpayiṣyante pratiṣṭhāpyante ca, srotaāpattiphale pratiṣṭhāpitāḥ pratiṣṭhāpayiṣyante pratiṣṭhāpyante ca, sakṛdāgāmiphale pratiṣṭhāpitāḥ pratiṣṭhāpayiṣyante pratiṣṭhāpyante ca, anāgāmiphale pratiṣṭhāpitāḥ pratiṣṭhāpayiṣyante pratiṣṭhāpyante ca, arhattve pratiṣṭhāpitāḥ pratiṣṭhāpayiṣyante pratiṣṭhāpyante ca, pratyekabodhau pratiṣṭhāpitāḥ pratiṣṭhāpayiṣyante pratiṣṭhāpyante ca. tat kasya hetoḥ? anayaiva kauśika prajñāpāramitayā sa pṛthivīpradeśe sarvasattvānāṃ caityabhūtaḥ kṛto vandanīyo namaskaraṇīyo mānanīyaḥ pūjanīyaḥ satkaraṇīyo gurukaraṇīyaḥ puṣpair dhūpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhiḥ.

[K. 177b1, N. 342a6, T. 277b5, P. 184a1, Ch. 570c16]
śakra āha: yo hi kaścid bhagavan kulaputro vā kuladuhitā vā, imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā dhāraya tāṃ ca puṣpair dhūpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhiḥ satkuryād gurukuryād mānayet pūjayed, yaś ca tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya saptaratnamayastūpe tathāgataśarīrāni pratiṣṭhāpayet parihared vā saptaratnamaye samudgate kṛtvā tāni ca satkuryād gurukurād mānayet pūjayet puṣpair dhūpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhiḥ, kataras tayor bahutaraṃ puṇyaskandhaṃ prasavet?

bhagavān āha: tena hi kauśika tvām evātra pariprakṣyāmi, yathā te kṣamate tathā vyākuru. tat kiṃ manyase? kauśika yeyaṃ tathāgatenārhatā samyaksaṃbuddhena sarvākārajñatā anuprāptā yaś cāyam ātmabhāvo 'bhinivartitaḥ. katamasyāṃ pratipati śikṣamāṇena tathāgatenārhatā samyaksaṃbuddhena sarvākārajñatānuprāptā ayaṃ cātmabhāvo 'bhinivartitaḥ.

śakra āha: ihaiva bhagavan prajñāpāramitāyāṃ śikṣamāṇena tathāgatenārhatā samyaksaṃbuddhena sarvākārajñatā anuprāptā ayaṃ cātmabhāvo 'bhinivartitaḥ.

bhagavān āha: evam etat kauśika evam etat, atra mayā prajñāpāramitāyāṃ (ŚsP_II-4_28) śikṣamāṇena sarvākārajñatā anuprāptā ayaṃ cātmabhāvo 'bhinivartitaḥ, nānena kauśikātmabhāvaśarīrapratilabhena, tathāgatas tathāgata iti saṃkhyāgacchati. sarvākārajñatāpratilambhena tu tathāgatas tathāgata iti. saṃkhyāṃ gacchati, yeyaṃ kauśika sarvākārajñatā sā prajñāpāramitā niryātā, evam ayaṃ kauśikātmabhāvas tasya sarvākarajñatājñānasyāśrayabhūta imaṃ cāśrayaṃ niśritya tathāgatenārhatā samyaksaṃbuddhena sarvākārajñatā anuprāptā evaṃ tasya sarvākārajñatājñānasyāyam ātmabhāva āśrayabhūtasarvasattvānāṃ caityabhūto vandanīyo mānanīyo pūjanīyaḥ satkaraṇīyo gurukaraṇīyaḥ saṃvṛtaḥ parinivṛtasyāpi ca kauśika śarīrāny evaṃ śarīrapūjā bhaviṣyati, na tv anyathadharmapūjāḥ yo hi kaścit kauśika kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvodgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati, puṣpair dhūpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhiḥ sarvākārajñatājñānasya tena pūjākṛto bhaviṣyati. tasmāt tarhi kauśika śrāddhena kulaputreṇa vā kuladuhitrā vā tathāgataṃ pūjayitukāmena iyam eva prajñāpāramitā likhitvodgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā yoniśaś ca manasikartavyā, satkartavyā gurukartavyā mānayitavyā pūjayitavyāḥ puṣpair dhūpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhiḥ yaś ca kauśika tathāgatasya parinirvṛtasya saptaratnamayastūpaiḥ śarīraṃ pratiṣṭhāpayet, saptaratnamaye vā samugate kṛtvā pariharet tataś ca satkuryād gurukuryād mānayet pūjayet puṣpair dhūpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhiḥ yaś cemāṃ prajñāpāramitāṃ likhitvodgrahīyād dhārayed vācayet paryavāpnuyād yoniśaś ca manasikuryāt tāṃ ca satkuryād gurukuryād mānayet pūjayet puṣpair dhūpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhiḥ. ayam eva tato bahutaraṃ puṇyaskandhaṃ prasavet. tat kasya hetoḥ? ato niryātā hi kauśika pañcapāramitā,

ato niryātā adhyātmaśūnyatā, ato niryātā bahirdhāśūnyatā, ato niryātā adhyātmabahirdhāśūnyatā, ato niryātā śūnyatāśūnyatā, ato niryātā mahāśūnyatā, ato niryātā paramārthaśūnyatā, ato niryātā saṃskṛtaśūnyatā, ato niryātā asaṃskṛtaśūnyatā, ato niryātā atyantaśūnyatā, ato niryātā anavarāgraśūnyatā, ato niryātā anavakāraśūnyatā, ato niryātā prakṛtiśūnyatā, (ŚsP_II-4_29) ato niryātā sarvadharmaśūnyatā, ato niryātā svalakṣaṇaśūnyatā, ato niryātā anupalambhaśūnyatā, ato niryātā abhāvaśūnyatā, ato niryātā svabhāvaśūnyatā, ato niryātā abhāvasvabhāvaśūnyatā.

ato niryātāni catvāri smṛtyupasthānāni, ato niryātāni catvāri samyakprahāṇāni, ato niryātāś catvāry ṛddhipādāḥ, ato niryātāni pañcendriyāṇi, ato niryātāni pañcabalāni, ato niryātāni saptabodhyaṅgāni, ato niryāta āryāṣṭāṅgo mārgaḥ, ato niryātāni catvāry āryasatyāni, ato niryātāni catvāri dhyānāni, ato niryātāni catvāry apramāṇāni, ato niryātā catvāri ārūpyasamāpattayaḥ, ato niryātā aṣṭau vimokṣāḥ, ato niryātā navānupūrvavihārasamāpattayaḥ, ato niryātāni śūnyatānimittāpraṇihitavimokṣamukhāni, ato niryātāni pañcābhijñāḥ, ato niryātāḥ sarvasamādhayaḥ, ato niryātāni sarvadhāraṇīmukhāni, ato niryātāni daśatathāgatabalāni, ato niryātāni catvāri vaiśāradyāni, ato niryātāś catasraḥ pratisaṃvidaḥ, ato niryātā mahākaruṇā, ato niryātā aṣṭādaśāveṇikā buddhadharmā, ato niryātaḥ sattvaparipākaḥ, ato niryātā buddhakṣetrasaṃpat, ato niryātā bodhisattvasya mahāsattvasya kulasaṃpat, ato niryātā rūpasaṃpat, ato niryātā lābhasaṃpat, ato niryātā parivārasaṃpat, ato niryātā mahāmaitrī, ato niryātā mahākaruṇā, ato niryātāni kṣatriyamahāśālakulāni, ato niryātāni brāhmaṇamahāśālakulāni, ato niryātāni gṛhapatimahāśālakulāni.

ato niryātāś cāturmahārājakāyikā devaputrā, ato niryātās trāyastriṃśā devaputrā, ato niryātā yāmā devaputrā, ato niryātās tuṣitā devaputrā, ato niryātā nirmāṇaratayo devaputrā, ato niryātāḥ paranirmitavaśavartino devaputrā, ato niryātā brahmakāyikā devaputrā, ato niryātā brahmapurohitā devaputrā, ato niryātā brahmapārṣadyā devaputrā, ato niryātā mahābrahmāṇo devaputrā, ato niryātā ābhā devā, ato niryātā parīttabhā devā, ato niryātā apramāṇābhā devā, ato niryātā ābhāsvarā devā, ato niryātāḥ subhā devā, ato niryātāḥ parīttaśubhā devā, ato niryātā apramāṇāśubhā devā, ato niryātāḥ śubhakṛtsnā devā, ato niryātā bṛhā devā, ato niryātāḥ parīttabṛhā devā, ato niryātā apramāṇabṛhā devā, ato niryātā bṛhatphalā devā, ato niryātā abṛhā devā, ato niryātā atapā devā, ato niryātāḥ sudṛśā devā, ato niryātāḥ sudarśanā devā, ato niryātā akaniṣṭhā devāḥ.

ato niryātāḥ srotaāpannā, ato niryātāḥ sakṛdāgāminaḥ, ato niryātā anāgāminaḥ, ato niryātā arhantaḥ, ato niryātāḥ pratyekabuddhāh, ato (ŚsP_II-4_30) niryātā bodhisattvāḥ, ato niryātās tathāgatā arhantaḥ samyaksaṃbuddhāḥ, ato niryātās tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ sarvākārajñatā.

[K. 178a10, N. 344a1, T. 278b9, P. 187a1, Ch. 572a11]
śakra āha: ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na satkurvanti na gurukurvanti na mānayanti na pūjayanti tat kiṃ te jāmbūdvīpakā manuṣyā na jānanty eva mahārdhikā prajñāpāramitāyāḥ pūjākṛtā bhavati?

bhagavān āha. tat kiṃ manyase? kauśikāyaṃ jāmbūdvīpakā manuṣyā ye buddhe abhedyaprasādena samanvāgatā ye dharma abhedyaprasādena samanvāgatā ye saṃghe abhedyaprasādena samanvāgatā, ye buddhe niṣkāṅkṣā dharme niṣkāṅkṣā saṃghe niṣkāṅkṣāḥ, ye buddhe niṣṭhāṅgatā dharme niṣṭhāṅgatāḥ saṃghe niṣṭhāṅgatāḥ.

śakra āha: alpakās te bhagavan jāmbūdvīpakā manuṣyā, ye buddhe abhedya prasādena samanvāgatā, ye dharme abhedyaprasādena samanvāgato ye saṃghe abhedyaprasādena samanvāgatā, ye buddhe niṣkāṅkṣā dharme niṣkāṅkṣāḥ saṃghe niṣkāṅksāḥ, ye buddhe niṣṭhāṅgatā dharme niṣṭhāṅgatā saṃghe niṣṭhāṅgatā.

bhagavān āha: tat kiṃ manyase? kauśika kiyantas te jāmbūdvīpakā manuṣyā ye saptatriṃśato bodhipakṣāṇāṃ dharmāṇāṃ lābhinaḥ, kiyantas te jāmbūdvīpakā manuṣyā ye trayāṇāṃ vimokṣamukhānāṃ lābhinaḥ, kiyantas te jāmbūdvīpakā manuṣyā ye 'ṣṭānāṃ vimokṣāṇāṃ lābhinaḥ, kiyantas te jāmbūdvīpakā manuṣyā ye navānupūrvavihārasamāpattīnāṃ lābhinaḥ, kiyantas te jāmbūdvīpakā manuṣyā ye catasṛṇāṃ pratisaṃvidāṃ lābhinaḥ, kiyantas te jambūdvīpakā manuṣyā ye ṣaṇṇām abhijñānāṃ lābhinaḥ, kiyantas te jāmbūdvipakā manuṣyā ye trayāṇāṃ saṃyojanānāṃ prahāṇāt srotaāpannāḥ, kiyantas te jāmbūdvīpakā manuṣyā ye rāgadveṣamohatanutvāt sakṛdāgāminaḥ, kiyantas te jāmbūdvīpakā manuṣyā ye pañcānām avarabhāgīyāṇāṃ saṃyojanānāṃ prahāṇād anāgāminaḥ, kiyantas te jāmbūdvīpakā manuṣyā ye pañcānāṃ mūrdhabhāgīyānāṃ saṃyojanānāṃ prahāṇād arhantaḥ, kiyantas te jāmbūdvīpakā manuṣyā ye pratyekabodhaye saṃprasthitāḥ, kiyantas te jāmbūdvīpakā manuṣyā ye 'nuttarāyāṃ samyaksaṃbodhau saṃprasthitāḥ.

śakra āha: alpakās te bhagavan jāmbūdvīpakāḥ sattvā ye saptatriṃśato bodhipakṣāṇāṃ lābhinaḥ tato 'lpakā ye trayāṇāṃ vimokṣamukhānāṃ lābhinas (ŚsP_II-4_31) tato 'lpakā ye 'ṣṭānāṃ vimokṣamukhānāṃ lābhinaḥ tato 'lpakā ye na vānupūrvavihārasamāpattīnāṃ lābhinaḥ, tato 'lpakā ye catasṛṇāṃ pratisaṃvidāṃ lābhinaḥ, tato 'lpakā ye ṣaṇṇām abhijñānāṃ lābhinaḥ, tato 'lpakās te jāmbūdvīpakā manuṣyā ye trayāṇāṃ saṃyojanānāṃ prahāṇāt srotaāpannās tato 'lpatarakā ye rāgadveṣamohatanutvāt sakṛdāgāminas tato 'lpatarakā ye pañcānām acalabhāgīyānā saṃyojanānāṃ prahāṇād anāgāminaḥ tato 'lpatarakā ye pañcānāṃ mūrdhabhāgīyānāṃ prahāṇād arhatas tato 'lpatarakās te jāmbūdvīpakā manuṣyā ye pratyekabodhaye saṃprasthitāḥ, tato 'lpatarakās te jāmbūdvīpakā manuṣyā ye 'nuttarāyāṃ samyaksaṃbodhau saṃprasthitāḥ.

bhagavān āha: evam etat kauśikaivam etad 'lpatarakās te jāmbūdvīpakā manuṣyā ye buddhe abhedyaprasādena samanvāgatā, ye dharme abhedyaprasādena samanvāgatā, ye saṃghe abhedyaprasādena samanvāgatāḥ.

tato 'lpatarakā ye buddhe niṣkāṅkṣā dharme niṣkāṅkṣāḥ saṃghe niṣkāṅkṣāḥ, tato 'lpatarakā ye buddhe niṣṭhāṅgatā dharme niṣṭhāṅgatāḥ saṃghe niṣṭhāṅgatāḥ, tato 'lpatarakās te jāmbūdvīpakā manuṣyā ye saptatriṃśato bodhipakṣāṇāṃ dharmāṇāṃ lābhinaḥ, tato 'lpatarakā ye srotaāpannās tato 'lpatarakā ye sakṛdāgāminas tato 'lpatarakā ye anāgāminas tato 'lpatarakā ye 'rhantaḥ tato 'lpatarakā ye pratyekabodhaye saṃprasthitās tato 'lpatarakā ye 'nuttarā samyaksaṃbodhaye saṃprasthitās tato 'lpatarakā ye bodhaye caranti. tat kasya hetoḥ? tathā hi pūrvantaiḥ saṃsāre saṃsaradbhiḥ na buddhādṛṣṭo na dharmaśrana saṃghaḥ paryupāsito na dānaṃ dattaṃ na śīlaṃ rakṣitaṃ na kṣāntiṃ bhāvitā na vīryam ālabdhaṃ na dhyānāni bhāvitāni na prajñā bhāvitā,

na dānapāramitā śrutā na bhāvitā, na śīlapāramitā śrutā na bhāvitā, na kṣāntipāramitā śrutā na bhāvitā, na vīryapāramitā śrutā na bhāvitā, na dhyānapāramitā śrutā na bhāvitā, na prajñāpāramitā śrutā na bhāvitā.

nādhyātmaśūnyatā śrutā na bhāvitā, na bahirdhāśūnyatā śrutā na bhāvitā, nādhyātmabahirdhāśūnyatā śrutā na bhāvitā, na śūnyatāśūnyatā śrutā na bhāvitā, na mahāśūnyatā śrutā na bhāvitā, na paramārthaśūnyatā śrutā na bhāvitā, na saṃskṛtaśūnyatā śrutā na bhāvitā, nāsaṃskṛtaśūnyatā śrutā na bhāvitā, nātyantaśūnyatā śrutā na bhāvitā, nānavarāgraśūnyatā śrutā na bhāvitā, nānavakāraśūnyatā śrutā na bhāvitā, na prakṛtiśūnyatā śrutā na bhāvitā, na sarvadharmaśūnyatā śrutā na bhāvitā, na svalakṣaṇaśūnyatā (ŚsP_II-4_32) śrutā na bhāvitā, nānupalambhaśūnyatā śrutā na bhāvitā, nābhāvaśūnyatāśrutā na bhāvitā, na svabhāvaśūnyatā śrutā na bhāvitā, nābhāvasvabhāvaśūnyatā śrutā na bhāvitā.

na smṛtyupasthānāni śrutāni na bhāvitāni, na samyakprahāṇāni śrutāni na bhāvitāni, na ṛddhipādāḥ śrutā na bhāvitāḥ, nendriyāṇi śrutāni na bhāvitāni, na balāni śrutāni na bhāvitāni, na bodhyaṅgāni śrutāni na bhāvitāni, nāryāṣṭāṅgo mārgaḥ śruto na bhāvitaḥ, nāryasatyāni śrutāni na bhāvitāni, na dhyānāni śrutāni na bhāvitāni, nāpramāṇāni śrutāni na bhāvitāni, nārūpyasamāpattayaḥ śrutā na bhāvitā, nāṣṭau vimokṣāḥ śrutā na bhāvitā, nānupūrvavihārasamāpattayaḥ śrutā na bhāvitā, na śūnyatānimittāpraṇihitavimokṣamukhāni śrutāni na bhāvitāni, nābhijñāḥ śrutā na bhāvitā, na samādhayaḥ śrutā na bhāvitā, na dhāraṇīmukhāni śrutāni na bhāvitāni, na tathāgatabalāni śrutāni na bhāvitāni, na vaiśāradyāni śrutāni na bhāvitāni, na pratisaṃvidaḥ śrutā na bhāvitā, na mahākaruṇā śrutā na bhāvitā, nāveṇikabuddhadharmāḥ śrutā na bhāvitā, na sarvajñatā śrutā na bhāvitā, na mārgākārajñatā śrutā na bhāvitā, na sarvākārajñatā śrutā na bhāvitā.

tad anena te kauśika paryāyeṇaivaṃ veditavyaṃ, alpakās te jāmbūdvīpakā sattvā ye buddhe abhedyaprasādena samanvāgatā dharme abhedyprasādena samanvāgatā saṃghe abhedyaprasādena samanvāgatāḥ, tato 'lpatarakā ye trayāṇāṃ vimokṣamukhānāṃ lābhinaḥ, tato 'lpatarakā ye 'ṣṭānāṃ vimokṣāṇāṃ lābhinaḥ, tato 'lpatarakā ye navānupūrvavihārasamāpattināṃ lābhinaḥ, tato 'lpatarakā ye catasṛṇāṃ pratisaṃvidāṃ lābhinaḥ, tato 'lpatarakā ye ṣaṇṇām abhijñānāṃ lābhinaḥ, tato 'lpatarakās te jāmbūdvīpakā manuṣyā ye trayāṇāṃ saṃyojanānāṃ prahāṇāt srotaāpannāḥ, tato 'lpatarakā ye rāgadvesamohatanutvāt sakṛdāgāminaḥ tato 'lpatarakā ye pañcānām avarabhāgīyāṇāṃ saṃyojanānāṃ prahāṇād anāgāminaḥ, tato 'lpatarakā ye pañcānāṃ mūrdhabhāgīyānāṃ saṃyojanānāṃ prahāṇād arhantaḥ, tato 'lpatarakās te jāmbūdvīpakā manuṣyā ye pratyekabodhaye saṃprasthitāḥ, tato 'lpatarakā ye anuttarāṃ samyaksaṃbodhaye saṃprasthitāḥ, tato 'lpatarakā ye bodhaye athyāsayena caranti niṣṭhatu kauśika manuṣyāḥ. tat kiṃ manyase? kauśika kiyanto jāmbūdvīpe prāṇināye saptatriṃśato bodhipakṣāṇāṃ dharmāṇāṃ lābhino ye trayāṇāṃ vimokṣamukhānāṃ lābhino ye 'ṣṭānāṃ vimokṣamukhānāṃ lābhino ye navānām (ŚsP_II-4_33) anupūrvavihārasamāpattīr lābhino ye catasṛṇāṃ pratisaṃvidāṃ lābhino ye ṣaṇṇām abhijñānāṃ lābhinaḥ.

kiyantas te jāmbūdvīpakāḥ prāṇino ye trayāṇāṃ saṃyojanānāṃ prahāṇāt srotaāpannā ye rāgadveṣamohatanutvāt sakṛdāgāmino ye pañcānām avarabhāgīyāṇāṃ saṃyojanānāṃ prahāṇād anāgāminaḥ, ye pañcānām ūrdhvabhāgīyānāṃ prahāṇād arhantaḥ, ye pratyekabodhaye saṃprasthitāḥ kiyants te jāmbūdvīpakāḥ prāṇino ye 'nuttarāyāṃ samyaksaṃbodhau niṣkāṅkṣā buddhe dharme saṃghe niṣkāṅkṣāḥ kiyantas te jāmbūdvīpakāḥ prāṇino ye mātṛjñāḥ ye pitṛjñāḥ śrāmaṇyāḥ kule jyeṣṭopacāyakā dānāni dadati śīlaṃ rakṣanti kṣāntipoṣadham upavaśanti, kāṣṭādīna ca saṃjñino viharanti, evam anityasaṃjñinaḥ, anātmasaṃjñino 'śucisaṃjñinaḥ sarvalokeṣv anabhirati saṃjñanaḥ kiyantas te jāmbūdvīpakāḥ prāṇino ye 'nuttarāyāṃ samyaksaṃbodhau saṃprasthitāḥ.

[K. 179a5, N. 346a1, T. 280a7, P. 190b3, Ch. 573b12]
śakra āha: alpakās te bhagavan jāmbūdvīpakāḥ prāṇino ye saptatriṃśato bodhipakṣāṇāṃ dharmāṇāṃ lābhinaḥ, ye trayāṇāṃ vimokṣamukhāṃ lābhinaḥ, ye 'ṣṭānāṃ vimokṣāṇāṃ lābhinaḥ, ye navānām anupūrvavihārasamāpattīnāṃ lābhinaḥ, ye catasṛṇāṃ pratisaṃvidāṃ lābhinaḥ, ye ṣaṇṇām abhijñānāṃ lābhinaḥ, ye trayāṇāṃ saṃyojanānāṃ prahāṇā srotaāpannā, ye rāgadveṣamohatanutvāt sakṛdāgāminaḥ, ye pañcānām avarabhāgīyāṇāṃ saṃyojanānāṃ prahāṇād anāgāminaḥ, ye pañcānām ūrdhvabhāgīyānāṃ saṃyojanānāṃ prahāṇād arhantaḥ, ye pratyekabodhaye saṃprasthitā alpakās te bhagavan jāmbūdvīpakāḥ prāṇino ye 'nuttarāyāṃ samyaksaṃbodhau saṃprasthitāḥ.

bhagavān āha: evam etat kauśika evam etat, tathā yathā vadasi, alpakās te kauśika jāmbūdvīpakāḥ prāṇino ye saptatriṃśato bodhipakṣāṇāṃ dharmāṇāṃ lābhinaḥ, ye trayāṇāṃ vimokṣamukhāṃ lābhinaḥ, ye 'ṣṭānāṃ vimokṣāṇāṃ lābhinaḥ, ye navānām anupūrvavihārasamāpattīnāṃ lābhinaḥ ye catasṛṇāṃ pratisaṃvidāṃ lābhino ye ṣaṇṇām abhijñānāṃ lābhinaḥ, ye trayāṇāṃ saṃyojanānāṃ prahāṇāt srotaāpannāḥ, ye rāgadveṣamohatanutvāt sakṛdāgāminaḥ, ye pañcānām avarabhāgīyāṇāṃ saṃyojanānāṃ prahāṇād anāgāmino ye pañcānām ūrdhvabhāgīyānāṃ saṃyojanānāṃ prahāṇād arhantaḥ, ye pratyekabodhaye saṃprasthitāḥ, ye 'nuttarāyāṃ samyaksaṃbodhau saṃprasthitāḥ, ato 'lpatarakā ye 'nuttarāyāṃ samyaksaṃbodhau (ŚsP_II-4_34) caranti, ato 'lpatarakā ye 'nuttarāṃ samyaksaṃbodhim abhisaṃboddhukāmā,

ihāhaṃ kauśikānāvaraṇena buddhacakṣuṣā pūrvasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu paśyāmy aprameyāsaṃkhyeyān sattvān anuttarāyai samyaksaṃbodhaye carati, prajñāpāramitopāyakauśalavirahitās tata eko vā dvau vā avaivartyabhūmau saṃpratiṣṭe te yad bhūyastvena śrāvakabhūmau vā pratyekabuddhabhūmau vā saṃtiṣṭhante. tat kasya hetoḥ? durabhisaṃbhavā hi kauśikānuttarā samyaksaṃbodhiḥ, kusīdair hīnavīryair hīnādhimuktikair duṣprajñaiḥ.

ihāhaṃ kauśikānāvaraṇena buddhacakṣuṣā dakṣiṇasyāṃ diśi gaṅgānadīvālukopameṣu lokadhatuṣu paśyāmy aprameyāsaṃkhyeyān sattvān anuttarāyai samyaksaṃbodhaye carati, prajñāpāramitopāyakauśalavirahitās tata eko vā dvau vā avaivartyabhūmau saṃpratiṣṭhante yad bhūyastvena śrāvakabhūmau vā pratyekabuddhabhūmau vā saṃtiṣṭhante. tat kasya hetoḥ? durabhisaṃbhavā hi kauśikānuttarā samyaksaṃbodhiḥ, kusīdair hīnavīryair hīnādhimuktikair duṣprajñaiḥ.

ihāhaṃ kauśikānāvaraṇena buddhacakṣuṣā paścimāyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu paśyāmy aprameyāsaṃkhyeyān sattvān anuttarāyai samyaksaṃbodhaye carati, prajñāpāramitopāyakauśalavirahitās tata eko vā dvau vā avaivartyabhūmau saṃpratiṣṭe te yad bhūyastvena śrāvakabhūmau vā pratyekabuddhabhūmau vā saṃtiṣṭhante. tat kasya hetoḥ? durabhisaṃbhavā hi kauśikānuttarā samyaksaṃbodhiḥ, kusīdair hīnavīryair hīnādhimuktikair duṣprajñaiḥ.

ihāhaṃ kauśikānāvaraṇena buddhacakṣuṣā uttarasyāṃ diśi gaṅgānadivālukopameṣu lokadhātuṣu paśyāmy aprameyāsaṃkhyeyān sattvān anuttarāyai samyaksaṃbodhaye carati, prajñāpāramitopāyakauśalavirahitās tata eko vā dvau vā avaivartyabhūmau saṃpratiṣṭe te yad bhūyastvena śrāvakabhūmau vā pratyekabuddhabhūmau vā saṃtiṣṭhante. tat kasya hetoḥ? durabhisaṃbhavā hi kauśikānuttarā samyaksaṃbodhiḥ, kusīdair hīnavīryair hīnādhimuktikair duṣprajñaiḥ.

ihāhaṃ kauśikānāvaraṇena buddhacakṣuṣā uttarapūrvasyāṃ diśi gaṅgānadlvālukopameṣu lokadhātuṣu paśyāmy aprameyāsaṃkhyeyān sattvān anuttarāyai samyaksaṃbodhaye carati, prajñāparamitopāyakauśalavirahitās tata eko vā dvau vā avaivartyabhūmau saṃpratiṣṭe te yad bhūyastvena śrāvakabhūmau vā pratyekabuddhabhūmau vā saṃtiṣṭhante. tat kasya hetoḥ? (ŚsP_II-4_35) durabhisaṃbhavā hi kauśikānuttarā samyaksaṃbodhiḥ, kusīdair hīnavīryair hīnādhimuktikair duṣprajñaiḥ.

ihāhaṃ kauśikānāvaraṇena buddhacakṣuṣā pūrvadakṣiṇasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu paśyāmy aprameyāsaṃkhyeyān sattvān anuttarāyai samyaksaṃbodhaye carati, prajñāpāramitopāyakauśalavirahitās tata eko vā dvau vā avaivartyabhūmau saṃpratiṣṭe te yad bhūyastvena śrāvakabhūmau vā pratyekabuddhabhūmau vā saṃtiṣṭhante. tat kasya hetoḥ? durabhisaṃbhavā hi kauśikānuttarā samyaksaṃbodhiḥ, kusīdair hīnavīryair hīnādhimuktikair duṣprajñaiḥ.

ihāhaṃ kauśikānāvaraṇena buddhacakṣuṣā dakṣiṇapaścimāyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu paśyāmy aprameyāsaṃkhyeyān sattvān anuttarāyai samyaksaṃbodhaye carati, prajñāpāramitopāyakauśalavirahitās tata eko vā dvau vā avaivartyabhūmau saṃpratiṣṭe te yad bhūyastvena śrāvakabhūmau vā pratyekabuddhabhūmau vā saṃtiṣṭhante. tat kasya hetoḥ? durabhisaṃbhavā hi kauśikānuttarā samyaksaṃbodhiḥ, kusīdair hīnavīryair hinādhimuktikair duṣprajñaiḥ.

ihāhaṃ kauśikānāvaraṇena buddhacakṣuṣā paścimottarasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu paśyāmy aprameyāsaṃkhyeyān sattvān anuttarāyai samyaksaṃbodhaye carati, prajñāpāramitopāyakauśalavirahitās tata eko vā dvau vā avaivartyabhūmau saṃpratiṣṭe te yad bhūyastvena śrāvakabhūmau vā pratyekabuddhabhūmau vā saṃtiṣṭhante. tat kasya hetoḥ? durabhisaṃbhavā hi kauśikānuttarā samyaksaṃbodhiḥ, kusīdair hīnavīryair hīnādhimuktikair duṣprajñaiḥ.

ihāhaṃ kauśikānāvaraṇena buddhacakṣuṣā adhastād diśi gaṅgānadīvālukopameṣu lokadhātuṣu paśyāmy aprameyāsaṃkhyeyān sattvān anuttarāyai samyaksaṃbodhaye carati, prajñāpāramitopāyakauśalavirahitās tata eko vā dvau vā avaivartyabhūmau saṃpratiṣṭe te yad bhūyastvena śrāvakabhūmau vā pratyekabuddhabhūmau vā saṃtiṣṭhante. tat kasya hetoḥ? durabhisaṃbhavā hi kauśikānuttarā samyaksaṃbodhiḥ, kusīdair hīnavīryair hīnādhimuktikair duṣprajñaiḥ.

ihāhaṃ kauśikānāvaraṇena buddhacakṣuṣā upariṣṭād diśi gaṅgānadīvālukopameṣu lokadhātuṣu paśyāmy aprameyāsaṃkhyeyān sattvān anuttarāyai samyaksaṃbodhaye caranti, prajñāpāramitopāyakauśalavirahitās tata eko vā dvau vā avaivartyabhūmau saṃpratiṣṭhate yad bhūyastvena (ŚsP_II-4_36) śrāvakabhūmau vā pratyekabuddhabhūmau vā saṃtiṣṭhante. tat kasya hetoḥ? durabhisaṃbhavā hi kauśikānuttarā samyaksaṃbodhiḥ, kusīdair hīnavīryair hīnasattvair hīnādhimuktikair duṣprajñaiḥ.

tasmāt tarhi kauśika ye te kulaputrāḥ kuladuhitaraś cānuttarāyai samyaksaṃbodhaye saṃprasthitās taiḥ kṣipraṃ sukhaṃ cānuttarāṃ samyaksaṃbodhim abhisaṃbodhukamair iyaṃ prajñāpāramitābhīkṣaṇaṃ srotavyodgṛhītavyā dhārayitavyā vācayitavyā paryavāptavyāḥ, yoniśaś ca manasikartavyāḥ. tair iyaṃ prajñāpāramitodgṛhya dhārayitvā vācayitvā paryavāpya yoniśaś ca manasikṛtvā, sarvabuddhā dharmā manasikartavyāḥ.

tad yathā dānapāramitā śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā.

adhyātmaśūnyatā bahirdhāśūnyatā adhyātmabahirdhāśūnyatā śūnyatāśūnyatā mahāśūnyatā paramārthaśūnyatā saṃskṛtaśūnyatā asaṃskṛtaśūnyatā atyantaśūnyatā anavarāgraśūnyatā anavakāraśūnyatā prakṛtiśūnyatā sarvadharmaśūnyatā svalakṣaṇaśūnyatā anupalambhaśūnyatā abhāvaśūnyatā svabhāvaśūnyatā abhāvasvabhāvaśūnyatā.

catvāri smṛtyupasthānāni catvāri samyakprahāṇāni catvāra ṛddhipādāḥ pañcendriyāṇi pañca balāni sapta bodhyaṅgāni āryāṣṭāṅgo mārgaḥ catvāry āryasatyāni catvāri dhyānāni catvāry apramāṇāni catasra ārūpyasamāpattayaḥ aṣṭau vimokṣāḥ navānupūrvavihārasamāpattayaḥ trīṇi vimokṣamukhāni pañcābhijñāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni daśa tathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvidaḥ mahāmaitri mahākaruṇā aṣṭādaśāveṇikā buddhadharmāḥ.

anye 'py aparimāṇā buddhadharmā yatra prajñāpāramitāyām antargatā te py udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā yoniśaś ca manasikartavyāḥ. tat kasya hetoḥ? tathā hi kauśika te kulaputrāḥ kuladuhitaraś caivaṃ jñāsyanti, atra hi tathāgataḥ pūrvaṃ bodhisattvacārikāṃ śikṣito yad uta prajñāpāramitāyāṃ dhyānapāramitāyāṃ vīryapāramitāyāṃ kṣāntipāramitāyāṃ śīlapāramitāyāṃ dānapāramitāyām.

adhyātmaśūnyatāyāṃ bahirdhāśūnyatāyām adhyātmabahirdhāśūnyatāyāṃ śūnyatāśūnyatāyāṃ mahāśūnyatāyāṃ paramārthaśūnyatāyāṃ saṃskṛtaśūnyatāyām asaṃskṛtaśūnyatāyām atyantaśūnyatāyām anavarāgraśūnyatāyām anavakāraśūnyatāyāṃ prakṛtiśūnyatāyāṃ sarvadharmaśūnyatāyāṃ svalakṣaṇaśūnyatāyām anupalambhaśūnyatāyām abhāvaśūnyatāyāṃ (ŚsP_II-4_37) svabhāvaśūnyatāyām abhāvasvabhāvaśūnyatāyām.

caturṣu smṛtyupasthāneṣu caturṣu samyakprahāṇeṣu caturṣv ṛddhipādeṣu pañceṣv indriyeṣu pañcasu baleṣu saptasu bodhyaṅgeṣu āryāṣṭāṅge mārge caturṣv āryasatyeṣu caturṣu dhyāneṣu caturṣv apramāṇeṣu catasṛṣv ārūpyasamāpattiṣu aṣṭāsu vimokṣeṣu navasv anupūrvavihārasamāpattiṣu triṣu vimokṣamukheṣu pañcasv abhijñāsu sarvasamādhiṣu sarvadhāraṇīmukheṣu daśasu tathāgatabaleṣu caturṣu vaiśāradyeṣu catasṛṣu pratisaṃvitsu mahāmaitryāṃ mahākaruṇāyāṃ aṣṭādaśasv āveṇikeṣu buddhadharmeṣu, anyeṣu vā parimāṇeṣu buddhadharmeṣu

asmābhir apy anuśikṣitavyam eṣāsmākaṃ śāstā yad uta prajñāpāramitā, yāvad anye 'py aparimāṇā buddhadharmā etad buddhānāṃ bhagavatāṃ śāsanaṃ pratyekabuddhānām arhatām anāgāmināṃ sakṛdāgāmināṃ srotaāpannānāṃ yad uta prajñāpāramitā atra prajñāpāramitāyāṃ śikṣamāṇā dhyānapāramitāyāṃ śikṣamāṇā vīryapāramitāyāṃ śikṣamāṇā kṣāntipāramitāyāṃ śikṣamāṇā śīlapāramitāyāṃ śikṣamāṇā dānapāramitāyāṃ śikṣamāṇā.

adhyātmaśūnyatāyāṃ śikṣamāṇā, bahirdhāśūnyatāyāṃ śikṣamāṇā, adhyātmabahirdhāśūnyatāyāṃ śikṣamāṇā, śūnyatāśūnyatāyāṃ śikṣamāṇā, mahāśūnyatāyāṃ śikṣamāṇā, paramārthaśūnyatāyāṃ śikṣamāṇā, saṃskṛtaśūnyatāyāṃ śikṣamāṇā, asaṃskṛtaśūnyatāyāṃ śikṣamāṇā, atyantaśūnyatāyāṃ śikṣamāṇā, anavarāgraśūnyatāyāṃ śikṣamāṇā, anavakāraśūnyatāyāṃ śikṣamāṇā, prakṛtiśūnyatāyāṃ śikṣamāṇā, sarvadharmaśūnyatāyāṃ śikṣamāṇā, svalakṣaṇaśūnyatāyāṃ śikṣamāṇā, anupalambhaśūnyatāyāṃ śikṣamāṇā, abhāvaśūnyatāyāṃ śikṣamāṇā, svabhāvaśūnyatāyāṃ śikṣamāṇā, abhāvasvabhāvaśūnyatāyāṃ śikṣamāṇā.

smṛtyupasthāneṣu śikṣamāṇāḥ, samyakprahāṇeṣu śikṣamāṇāḥ, ṛddhipādeṣu śikṣamāṇāḥ, indriyeṣu śikṣamāṇāḥ, baleṣu śikṣamāṇāḥ, bodhyaṅgeṣu śikṣamāṇāḥ, āryāṣṭāṅge mārge śikṣamāṇāḥ, āryasatyeṣu śikṣamāṇāḥ, dhyāneṣu śikṣamāṇāḥ, apramāṇeṣu śikṣamāṇāḥ, ārūpyasamāpattiṣu śikṣamāṇāḥ, vimokṣeṣu śikṣamāṇāḥ, anupūrvavihārasamāpattiṣu śikṣamāṇāḥ, śūnyatānimittāpraṇihitavimokṣamukheṣu śikṣamāṇāḥ, abhijñāsu śikṣamāṇāḥ, samādhiṣu śikṣamāṇāḥ, dhāraṇīmukheṣu śikṣamāṇāḥ, tathāgatabaleṣu śikṣamāṇāḥ, vaiśāradyeṣu śikṣamāṇāḥ, pratisaṃvitsu śikṣamāṇāḥ, mahāmaitryāṃ śikṣamāṇāḥ, mahākaruṇāyāṃ śikṣamāṇāḥ, āveṇikabuddhadharmeṣu śikṣamāṇāḥ, sarvajñatāyāṃ śikṣamāṇāḥ, mārgākārajñatāyāṃ (ŚsP_II-4_38) śikṣamāṇāḥ, sarvākārajñatāyāṃ śikṣamāṇāḥ, buddhā bhagavantaḥ pratyekabuddhā arhanto 'nāgāminaḥ sakṛdāgāminaḥ srotaāpannāḥ pāraṅgatā gacchanti gamiṣyanti ca.

[K. 180a13, N. 349b5, T. 282a10, P. 195b6, Ch. 575a9]
tasmāt tarhi kauśika kulaputrair vā kuladuhitṛbhir vā tiṣṭhati tathāgataparinirvṛte vā tathāgate, prajñāpāramitaiva taiḥ pratisatkartavyā. tat kasya hetoḥ? eṣaiva kauśika prajñāpāramitā sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, dhyānapāramitaiva taiḥ pratisatkartavyā. tat kasya hetoḥ? eṣaiva kauśika dhyānapāramitā sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, vīryapāramitaiva taiḥ pratisatkartavyā. tat kasya hetoḥ? eṣaiva kauśika vīryapāramitā sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, kṣāntipāramitaiva taiḥ pratisatkartavyā. tat kasya hetoḥ? eṣaiva kauśika kṣāntipāramitā sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurayāḥ prajāyāḥ pratiśaraṇaṃ, śīlapāramitaiva taiḥ pratisatkartavyā. tat kasya hetoḥ? eṣaiva kauśika śīlapāramitā sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, dānapāramitaiva taiḥ pratisatkartavyā. tat kasya hetoḥ? eṣaiva kauśika dānapāramitā sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratisaraṇam.

adhyātmaśūnyataiva taiḥ pratisatkartavyā. tat kasya hetoḥ? eṣaiva kauśika prajñāpāramitā sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, bahirdhāśūnyataiva taiḥ pratisatkartavyā. tat kasya hetoḥ? eṣaiva kauśika bahirdhāśūnyatā sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ. adhyātmabahirdhāśūnyataiva taiḥ pratisatkartavyā. tat kasya hetoḥ? eṣaiva kauśikādhyātmabahirdhāśūnyatā sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, śūnyatāśūnyataiva taiḥ (ŚsP_II-4_39) pratisatkartavyā. tat kasya hetoḥ? eṣaiva kauśika śūnyatāśūnyatā sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, mahāśūnyataiva taiḥ pratisatkartavyā. tat kasya hetoḥ? eṣaiva kauśika mahāśūnyatā sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, paramārthaśūnyataiva taiḥ pratisatkartavyā. tat kasya hetoḥ? eṣaiva kauśika paramārthaśūnyatā sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, saṃskṛtaśūnyataiva taiḥ pratisatkartavyā. tat kasya hetoḥ? eṣaiva kauśika saṃskṛtaśūnyatā sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, asaṃskṛtaśūnyataiva taiḥ pratisatkartavyā. tat kasya hetoḥ? eṣaiva kauśikāsaṃskṛtaśūnyatā sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, atyantaśūnyataiva taiḥ pratisatkartavyā. tat kasya hetoḥ? eṣaiva kauśika atyantaśūnyatā sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, anavarāgraśūnyataiva taiḥ pratisatkartavyā. tat kasya hetoḥ? eṣaiva kauśika anavarāgraśūnyatā sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, anavakāraśūnyataiva taiḥ pratisatkartavyā. tat kasya hetoḥ? eṣaiva kauśika anavakāraśūnyatā sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, prakṛtiśūnyataiva taiḥ pratisatkartavyā. tat kasya hetoḥ? eṣaiva kauśika prakṛtiśūnyatā sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, sarvadharmaśūnyataiva taiḥ pratisatkartavyā. tat kasya hetoḥ? eṣaiva kauśika sarvadharmaśūnyatā sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, svalakṣaṇaśūnyataiva taiḥ pratisatkartavyā. tat kasya hetoḥ? eṣaiva kauśika svalakṣaṇaśūnyatā sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, anupalambhaśūnyataiva (ŚsP_II-4_40) taiḥ pratisatkartavyā. tat kasya hetoḥ? eṣaiva kauśikānupalambhaśūnyatā sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, abhāvaśūnyataiva taiḥ pratisatkartavyā. tat kasya hetoḥ? eṣaiva kauśikābhāvaśūnyatā sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇam, svabhāvaśūnyataiva taiḥ pratisatkartavyā. tat kasya hetoḥ? eṣaiva kauśika svabhāvaśūnyatā sarvaśrāvakapratyekabuddhāṇāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, abhāvasvabhāvaśūnyataiva taiḥ pratisatkartavyā. tat kasya hetoḥ? eṣaiva kauśikābhāvasvabhāvaśūnyatā sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇam.

smṛtyupasthānāny eva taiḥ pratisatkartavyāni. tat kasya hetoḥ? etāny eva kauśika smṛtyupasthānāni sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, samyakprahāṇāny eva taiḥ pratisatkartavyāni. tat kasya hetoḥ? etāny eva kauśika samyakprahāṇāni sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, ṛddhipādā eva taiḥ pratisatkartavyāḥ. tat kasya hetoḥ? eta eva kauśika ṛddhipādāḥ sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, indriyāṇy eva taiḥ pratisatkartavyāni. tat kasya hetoḥ? etāny eva kauśikendriyāṇi sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, balāny eva taiḥ pratisatkartavyāni. tat kasya hetoḥ? etāny eva kauśika balāni sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, bodhyaṅgāny eva taiḥ pratisatkartavyāni. tat kasya hetoḥ? etāny eva kauśika bodhyaṅgāni sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, āryāṣṭāṅgamārga eva taiḥ pratisatkartavyaḥ. tat kasya hetoḥ? eṣa eva kauśikāryāṣṭāṅgamārgaḥ sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ (ŚsP_II-4_41) yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, āryasatyāny eva taiḥ pratisatkartavyāni. tat kasya hetoḥ? etāny eva kauśikāryasatyāni sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaranaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, dhyānāny eva taiḥ pratisatkartavyāni. tat kasya hetoḥ? etāny eva kauśika dhyānāni sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, apramāṇāny eva taiḥ pratisatkartavyāni. tat kasya hetoḥ? etāny eva kauśikāpramāṇāni sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, ārūpyasamāpattaya eva taiḥ pratisatkartavyāḥ. tat kasya hetoḥ? eta eva kauśika ārūpyasamāpattayaḥ sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, vimokṣā eva taiḥ pratisatkartavyāḥ. tat kasya hetoḥ? eta eva kauśika vimokṣāḥ sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, anupūrvavihārasamāpattaya eva taiḥ pratisatkartavyāḥ. tat kasya hetoḥ? etā eva kauśikānupūrvavihārasamāpattayaḥ sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyālḥ prajāyāḥ pratiśaraṇaṃ, śūnyatānimittāpraṇihitavimokṣamukhāny eva taiḥ pratisatkartavyāni. tat kasya hetoḥ? etāny eva kauśika śūnyatānimittāpraṇihitavimokṣamukhāni sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, abhijñā eva taiḥ pratisatkartavyāḥ. tat kasya hetoḥ? etā eva kauśikābhijñā sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, samādhaya eva taiḥ pratisatkartavyāḥ. tat kasya hetoḥ? eta eva kauśika samādhayaḥ sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, dhāraṇīmukhāny eva taiḥ pratisatkartavyāni. tat kasya hetoḥ? etāny eva kauśika dhāraṇīmukhāni sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, tathāgatabalāny eva taiḥ pratisatkartavyāni. tat kasya hetoḥ? etāny eva kauśika (ŚsP_II-4_42) tathāgatabalāni sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, vaiśāradyāny eva taiḥ pratisatkartavyāni. tat kasya hetoḥ? etāny eva kauśika vaiśāradyāni sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, pratisaṃvida eva taiḥ pratisatkartavyāḥ. tat kasya hetoḥ? etā eva kauśika pratisaṃvidaḥ sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, mahākaruṇā eva taiḥ pratisatkartavyā. tat kasya hetoḥ? eṣaiva kauśika mahākaruṇā sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, āveṇikabuddhadharmā eva taiḥ pratisatkartavyāḥ. tat kasya hetoḥ? eta eva kauśika āveṇikabuddhadharmāḥ sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, sarvajñataiva taiḥ pratisatkartavyā. tat kasya hetoḥ? etā eva kauśika sarvajñatā sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, mārgākārajñataiva taiḥ pratisatkartavyā. tat kasya hetoḥ? etā eva kauśika mārgākārajñatā sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratiśaraṇaṃ, sarvākārajñataiva taiḥ pratisatkartavyā. tat kasya hetoḥ? etā eva kauśika sarvākārajñatā sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ ca mahāsattvānāṃ pratiśaraṇaṃ yāvat sadevamānuṣāsurāyāḥ prajāyāḥ pratisaraṇam.

[K. 181a21, N. 352a4, T. 284a11, P. 200a7, Ch. 576a6]
yo hi kaścit kauśika kulaputro vā kuladuhitā vā tathāgate parinirvṛte pūjāyai saptaratnamayaṃ stūpaṃ kārayed yojanamuccaitvenārdhayojanaṃ vistareṇāyāṃ yāvaj jīvaṃ divyaiś puṣpair divyair mālyair divyair gandhair divyair vilepanair divyaiś cūrṇair divyaiś cīvarair divyaiś chattrair divyair dhvajair divyābhiḥ patākābhir divyair vādyaiḥ satkuryā gurukuryād mānayet pūjayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

śakra āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ (ŚsP_II-4_43) puṇyaṃ prasavati ya imāṃ prajñāpāramitāṃ likhitvodgṛhīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati parebhyaś ca vistareṇa saṃprakāśayiṣyati, avirahitaś ca sarvākārajñatācittena bhaviṣyaty uttare ca satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati puṣpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhir vividhaiś ca vādyaiḥ,

tiṣṭhantu kauśikaikaḥ stūpaḥ sacet kauśika kaścid eva kulaputro vā kuladuhitā vā tathāgataparinirvṛte, imaṃ jāmbūdvīpaṃ saptaratnamayais stūpaiḥ paripūraye yojanocchritair ardhayojanavistātais tāṃś ca yāvaj jīvaṃ satkuryād gurukuryād mānayet pūjayed divyaiḥ puṣpair divyair mālyair divyair gandhair divyair vilepanair divyaiś cūrṇair divyaiś cīvarair divyair vastrair divyaiś chattrair divyair dhvajair divyābhiḥ patākābhir divyaiś ca vādyaiḥ. tat kiṃ manyase? kauśikāpi nu kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

śakra āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati, ya imāṃ prajñāpāramitāṃ likhitvodgṛhīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati, avirahitaś ca sarvākārajñatācittena bhaviṣyati, uttare ca satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati puṣpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhir vividhaiś ca vādyaiḥ,

tiṣṭhantu kauśikāyaṃ jāmbūdvīpas tathāgatastūpaparipūrṇaḥ, sacet kauśika kulaputro vā kuladuhitā vā imāṃ cāturmahādvīpakaṃ lokadhātuṃ tathāgate parinirvṛte pūjayaiḥ saptaratnamayaiḥ stūpaiḥ paripūrayed yojanocchritair ardhayojanavistārais tāṃś ca yāvaj jīvaṃ satkuryād gurukuryād mānayet pūjayed divyair puṣpair divyair mālyair divyair gandhair divyair vilepanair divyaiś cūrṇair divyaiś cīvarair divyair vastrair divyaiś chattrair divyair dhvajair divyābhiḥ patākābhir divyaiś ca vādyaiḥ. tat kiṃ manyase? kauśikāpi nu kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

śakra āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasaviṣyati, ya imāṃ prajñāpāramitāṃ pustakagatāṃ kṛtvodgṛhīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati, likhitvā nu satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati puṣpair mālyair (ŚsP_II-4_44) gandhair vilepanaiś curṇaiś cīvaraiś chattrair dhvajaiḥ patākābhir vividhaiś ca vādyaiḥ.

tiṣṭhantu kauśika cāturmahādvīpako lokadhātus tathāgatastūpaparipūrṇaḥ. sacet kauśika kulaputro vā kuladuhitā vā imaṃ trisāhasraṃ cūḍikaṃ lokadhātuṃ tathāgate parinirvṛte pūjāyai saptaratnamayais stūpaiḥ paripūrayed yojanocchritair ardhayojanavistārais tāṃś ca yāvaj jīvaṃ satkuryād gurukuryād mānayet pūjayed divyair puṣpair divyair mālyair divyair gandhair divyair vilepanair divyaiś cūrṇair divyaiś cīvarair divyair vastrair divyaiś chattrair divyair dhvajair divyābhiḥ patākābhir divyaiś ca vādyaiḥ. tat kiṃ manyase? kauśikāpi nu kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

śakra āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasaviṣyati, ya imāṃ prajñāpāramitāṃ pustakagatāṃ kṛtvodgṛhīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati, satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati, puṣpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhir vividhaiś ca vādyaiḥ.

tiṣṭhantu kauśika sāhasracūḍiko lokadhātus tathāgatastūpaparipūrṇaḥ. sacet kauśika kulaputro vā kuladuhitā vā imaṃ trisāhasraṃ madhyamaṃ lokadhātuṃ tathāgate parinirvṛte pūjāyai saptaratnamayaiḥ stūpaiḥ paripūrayed yojanocchritair ardhayojanavistārais tāṃś ca yāvat kṣīvaṃ satkuryād gurukuryād mānayet pūjayed divyaiḥ puṣpair divyair mālyair divyair gandhair divyair vilepanair divyaiś cūrṇair divyaiś cīvarair divyair vastrair divyaiś chattrair divyair dhvajair divyābhiḥ patākābhir divyaiś ca vādyaiḥ. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

śakra āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasaviṣyati, ya imāṃ prajñāpāramitāṃ likhitvodgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati, satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati, puṣpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhir vividhaiś ca vādyaiḥ.

tiṣṭhantu kauśika dvisāhasro madhyamo lokadhātus tathāgatastūpaparipūrṇaḥ. sacet kauśika kulaputro vā kuladuhitā vā tathāgate parinirvṛte (ŚsP_II-4_45) pūjāyai imaṃ trisāhasraṃ mahāsāhasraṃ lokadhātuṃ tathāgate parinirvṛte pūjāyair saptaratnamayais tathāgatacaityaiḥ paripūjayed yojanocchritair ardhayojanavistārais tāṃś ca satkuryād gurukuryād mānayet pūjayed divyaiḥ puṣpair divyair mālyair divyair gandhair divyair vilepanair divyaiś cūrṇair divyaiś cīvarair divyaiś chattrair divyair dhvajair divyābhiḥ patākābhir divyaiś ca vādyaiḥ. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

[K. 182a5, N. 353b4, T. 285a11, P. 203a2, Ch. 577a27]
śakra āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasaviṣyati, ya imāṃ prajñāpāramitāṃ likhitvodgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati, satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati, puṣpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhir vividhaiś ca vādyaiḥ.

tiṣṭhantu kauśika trisāhasro mahāsāhasro lokadhātus tathāgatastūpaparipūrṇo ye kecit kauśika trisāhasramahāsāhasre lokadhātau sattvās tata ekaikaḥ sattvas tathāgate parinirvṛte pūjāyai saptaratnamayāt stūpāt kārayet tāṃ ca yāvaj jīvaṃ satkuryād gurukuryād mānayet pūjayed divyaiḥ puṣpair divyair mālyair divyair gandhair divyair vilepanair divyaiś cūrṇair divyaiś cīvarair divyaiś chattrair divyair dhvajair divyābhiḥ patākābhir divyaiś ca vādyaiḥ, yaś ca kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvodgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati, avirahitaś ca sarvākārajñatācittena bhaviṣyati, tāṃś ca satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati, puṣpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhir vividhaiś ca vādyair ayam eva tato bahutaraṃ puṇyaṃ prasavet.

śakra āha: evam etad bhagavan evam etat sugata prajñāpāramitā bhagavan satkurvadbhiḥ gurukurvadbhir mānayadbhiḥ pūjayadbhir atītānagatapratyutpannās tathāgatā arhantaḥ samyaksaṃbuddhāḥ satkṛto gurukṛto mānito pūjito bhavanti,

yāvantaḥ pūrvasyāṃ diśi gaṅgānadivālukopameṣu lokadhātuṣu sattvās tata ekaikaḥ sattvas tathāgate parinirvṛte pūjāyai saptaratnamayāt stūpāt kārayed yojanam uccritve na yojanavistāreṇa tāṃś ca kalpaṃ vā kalpāvaśeṣaṃ vā satkuryād gurukuryād mānayet pūjayed divyaiḥ puṣpair divyair mālyair (ŚsP_II-4_46) divyair gandhair divyair vilepanair divyaiś cūrṇair divyaiś cīvarair divyaiś chattrair divyair dhvajair divyābhiḥ patākābhir divyaiś ca vādyaiḥ,

yāvanto dakṣiṇasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvās tata ekaikaḥ sattvas tathāgate parinirvṛte pūjāyai saptaratnamayāt stūpāt kārayed yojanam uccritve na yojanavistāreṇa tāṃś ca kalpaṃ vā kalpāvaśeṣaṃ vā satkuryād gurukuryād mānayet pūjayed divyaiḥ puṣpair divyair mālyair divyair gandhair divyair vilepanair divyaiś cūrṇair divyaiś cīvarair divyaiś chattrair divyair dhvajair divyābhiḥ patākābhir divyaiś ca vādyaiḥ,

yāvantaḥ paścimāyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvās tata ekaikaḥ sattvas tathāgate parinirvṛte pūjāyai saptaratnamayāt stūpāt kārayed yojanam uccritve na yojanavistāreṇa tāṃś ca kalpaṃ vā kalpāvaśeṣaṃ vā satkuryād gurukuryād mānayet pūjayed divyaiḥ puṣpair divyair mālyair divyair gandhair divyair vilepanair divyaiś cūrṇair divyaiś cīvarair divyaiś chattrair divyair dhvajair divyābhiḥ patākābhir divyaiś ca vādyaiḥ,

yāvanta uttarasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvās tata ekaikaḥ sattvas tathāgate parinirvṛte pūjāyai saptaratnamayāt stūpāt kārayed yojanam uccritve na yojanavistāreṇa tāṃś ca kalpaṃ vā kalpāvaśeṣaṃ vā satkuryād gurukuryād mānayet pūjayed divyaiḥ puṣpair divyair mālyair divyair gandhair divyair vilepanair divyaiś cūrṇair divyaiś cīvarair divyaiś chattrair divyair dhvajair divyābhiḥ patākābhir divyaiś ca vādyaiḥ,

yāvanta uttarapūrvasyāṃ diśi gaṅgānadivālukopameṣu lokadhātuṣu sattvās tata ekaikaḥ sattvas tathāgate parinirvṛte pūjāyai saptaratnamayāt stūpāt kārayed yojanam uccaistve nārdhayojanaṃ vistāreṇa tāṃś ca kalpaṃ vā kalpāvaśeṣaṃ vā satkuryād gurukuryād mānayet pūjayed divyaiḥ puṣpair divyair mālyair divyair gandhair divyair vilepanair divyaiś cūrṇair divyaiś cīvarair divyaiś chattrair divyair dhvajair divyābhiḥ patākābhir divyaiś ca vādyaiḥ,

yāvantaḥ pūrvadakṣiṇasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvās tata ekaikaḥ sattvas tathāgate parinirvṛte pūjāyai saptaratnamayāt stūpāt kārayed yojanam uccritve na yojanavistāreṇa tāṃś ca kalpaṃ vā kalpāvaśeṣaṃ vā satkuryād gurukuryād mānayet pūjayed divyaiḥ puṣpair divyair mālyair divyair gandhair divyair vilepanair divyaiś cūrṇair divyaiś cīvarair divyaiś chattrair divyair dhvajair divyābhiḥ patākābhir divyaiś ca vādyaiḥ,

(ŚsP_II-4_47)
yāvanto dakṣiṇapaścimāyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvās tata ekaikaḥ sattvas tathāgate parinirvṛte pūjāyai saptaratnamayāt stūpāt kārayed yojanam uccritve na yojanavistāreṇa tāṃś ca kalpaṃ vā kalpāvaśeṣaṃ vā satkuryād gurukuryād mānayet pūjayed divyaiḥ puṣpair divyair mālyair divyair gandhair divyair vilepanair divyaiś cūrṇair divyaiś cīvarair divyaiś chattrair divyair dhvajair divyābhiḥ patākābhir divyaiś ca vādyaiḥ,

yāvantaḥ paścimottarasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvās tata ekaikaḥ sattvas tathāgate parinirvṛte pūjāyai saptaratnamayāt stūpāt kārayed yojanam uccritve na yojanavistāreṇa tāṃś ca kalpaṃ vā kalpāvaśeṣaṃ vā satkuryād gurukuryād mānayet pūjayed divyaiḥ puṣpair divyair mālyair divyair gandhair divyair vilepanair divyaiś cūrṇair divyaiś cīvarair divyaiś chattrair divyair dhvajair divyābhiḥ patākābhir divyaiś ca vādyaiḥ,

yāvanto 'dhastād diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvās tata ekaikaḥ sattvas tathāgate parinirvṛte pūjāyai saptaratnamayāt stūpāt kārayed yojanam uccritve na yojanavistāreṇa tāṃś ca kalpaṃ vā kalpāvaśeṣaṃ vā satkuryād gurukuryād mānayet pūjayed divyaiḥ puṣpair divyair mālyair divyair gandhair divyair vilepanair divyaiś cūrṇair divyaiś cīvarair divyaiś chattrair divyair dhvajair divyābhiḥ patākābhir divyaiś ca vādyaiḥ,

yāvanta upariṣṭhād diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvās tata ekaikaḥ sattvas tathāgate parinirvṛte pūjāyai saptaratnamayāt stūpāt kārayed yojanam uccritve na yojanavistāreṇa tāṃś ca kalpaṃ vā kalpāvaśeṣaṃ vā satkuryād gurukuryād mānayet pūjayed divyaiḥ puṣpair divyair mālyair divyair gandhair divyair vilepanair divyaiś cūrṇair divyaiś cīvarair divyaiś chattrair divyair dhvajair divyābhiḥ patākābhir divyaiś ca vādyaiḥ. tat kiṃ manyase? bhagavan api nu sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasaveyuḥ.

bhagavān āha: bahu kauśika.

śakra āha: ataḥ sa bhagavan kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati, ya imāṃ prajñāpāramitāṃ likhitvodgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati, yoniśaś ca manasikariṣyati, tāṃś ca satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati, puṣpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhir vividhaiś ca vādyaiḥ. tat (ŚsP_II-4_48) kasya hetoḥ? atra hi bhagavan prajñāpāramitāyām antargatāḥ sarve kuśalā dharmās tad yathā daśa kuśalaḥ karmapathāś catvāri dhyānāni catvāry apramāṇāni catasra ārūpyasamāpattayaḥ.

dānapāramitā śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā.

adhyātmaśūnyatā bahirdhāśūnyatā adhyātmabahirdhāśūnyatā śūnyatāśūnyatā mahāśūnyatā paramārthaśūnyatā saṃskṛtaśūnyatā asaṃskṛtaśūnyatā atyantaśūnyatā anavarāgraśūnyatā anavakāraśūnyatā prakṛtiśūnyatā sarvadharmaśūnyatā svalakṣaṇaśūnyatā anupalambhaśūnyatā abhāvaśūnyatā svabhāvaśūnyatā abhāvasvabhāvaśūnyatā.

smṛtyupasthānāni samyakprahāṇāni ṛddhipādā indriyāṇi balāni bodhyaṅgāni āryāṣṭāṅgo mārgaḥ, trīṇi vimokṣamukhāni śūnyatānimittāpraṇihitā catvāry āryasatyāni duḥkhaṃ duḥkhasamudayaṃ duḥkhanirodhā mārgaḥ ṣaḍ abhijñā aṣṭā vimokṣā navānupūrvavihārasamāpattayaḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido mahāmaitrī mahākaruṇā aṣṭādaśāveṇikā buddhadharmāḥ sarvajñatā mārgākārajñatā sarvākārajñatā idaṃ tad buddhānāṃ bhagavatāṃ śāsanaṃ yatra sarvaśrāvkapratyekabuddhānām atitānāgatapratyutpannānāṃ buddhā bhagavantaḥ śikṣitvā sarvadharmāṇāṃ pāraṅgatā gacchati gamiṣyati ca.

śatasāhasryāḥ prajñāpāramitāyāḥ parivarto nāmāṣṭādaśamaḥ

(ŚsP_II-4_49)
[K. 182b18, N. 355b6, T. 286b9, P. 207a3, Ch. 578a4]
atha bhagavāñ chakraṃ devānāṃ indram etad avocat: evam etat kauśikaivam etat, bahu te kulaputrāḥ kuladuhitaro vā puṇyaṃ prasaviṣyaty aprameyam asaṃkhyeyam acintyam atulyam aparimāṇaṃ te kulaputrāḥ kuladuhitaro vā puṇyaṃ prasaviṣyati ya imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvodgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti yoniśaś ca manasikariṣyanti, uttare ca satkariṣyanti gurukariṣyanti mānayiṣyanti pūjayiṣyanti, puṣpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhir vividhaiś ca vādyaiḥ. tat kasya hetoḥ? prajñāpāramitā niryātā hi kauśika tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ sarvajñatā prajñāpāramitāniryātā dhyānapāramitā prajñāpāramitāniryātā vīryapāramitā prajñāpāramitāniryātā kṣāntipāramitā prajñāpāramitāniryātā śīlapāramitā prajñāpāramitāniryātā dānapāramitā prajñāpāramitāniryātā.

adhyātmaśūnyatā prajñāpāramitāniryātā, bahirdhāśūnyatā prajñāpāramitāniryātā, adhyātmabahirdhāśūnyatā prajñāpāramitāniryātā, śūnyatāśūnyatā prajñāpāramitāniryātā, mahāśūnyatā prajñāpāramitāniryātā, paramārthaśūnyatā prajñāpāramitāniryātā, saṃskṛtaśūnyatā prajñāpāramitāniryātā, asaṃskṛtaśūnyatā prajñāpāramitāniryātā, atyantaśūnyatā prajñāpāramitāniryātā, anavarāgraśūnyatā prajñāpāramitāniryātā, anavakāraśūnyatā prajñāpāramitāniryātā, prakṛtiśūnyatā prajñāpāramitāniryātā, sarvadharmaśūnyatā prajñāpāramitāniryātā, svalakṣaṇaśūnyatā prajñāpāramitāniryātā, anupalambhaśūnyatā prajñāpāramitāniryātā, abhāvaśūnyatā prajñāpāramitāniryātā, svabhāvaśūnyatā prajñāpāramitāniryātā, abhāvasvabhāvaśūnyatā prajñāpāramitāniryātā.

smṛtyupasthānāni prajñāpāramitāniryātāni, samyakprahāṇāni prajñāpāramitāniryātāni, ṛddhipādāḥ prajñāpāramitāniryātāḥ, indriyāṇi prajñāpāramitāniryātāni, balāni prajñāpāramitāniryātāni, bodhyaṅgāni prajñāpāramitāniryātāni, āryāṣṭāṅgo mārgaḥ prajñāpāramitāniryātaḥ, āryasatyāni prajñāpāramitāniryātāni, dhyānāni prajñāpāramitāniryātāni, apramāṇāni prajñāpāramitāniryātāni, ārūpyasamāpattayaḥ prajñāpāramitāniryātāḥ, aṣṭau vimokṣaḥ prajñāpāramitāniryātaḥ, navānupūrvavihārasamāpattayaḥ prajñāpāramitāniryātāḥ, śūnyatānimittāpraṇihitavimokṣamukhāni prajñāpāramitāniryātāni, abhijñāḥ prajñāpāramitāniryātāḥ, samādhayaḥ prajñāpāramitāniryātāḥ, (ŚsP_II-4_50) dhāraṇīmukhāni prajñāpāramitāniryātāni, daśatathāgatabalāni prajñāpāramitāniryātāni, catvāri vaiśāradyāni prajñāpāramitāniryātāni, pratisaṃvidaḥ prajñāpāramitāniryātāḥ, mahāmaitrī prajñāpāramitāniryātā, mahākaruṇā prajñāpāramitāniryātā, āveṇikabuddhadharmāḥ prajñāpāramitāniryātāḥ, pañca cakṣūṃṣi tathāgatasya prajñāpāramitāniryataḥ, sattvaparipāko buddhakṣetrapariśuddhiḥ prajñāpāramitāniryātā, hi kauśika sarvajñatā prajñāpāramitāniryātā, mārgākārajñatā prajñāpāramitāniryātā, sarvākārajñatā prajñāpāramitāniryātā, hi kauśika śrāvakayānaṃ prajñāpāramitāniryātaṃ, hi kauśika pratyekabuddhayānaṃ prajñāpāramitāniryātaṃ, hi kauśika mahāyānaṃ prajñāpāramitāniryātam, hi kauśikānuttarā samyaksaṃbodhiḥ.

tasmāt tarhi kauśika yo hi kaścit kulaputrā vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvodgrahīṣyati dhārayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati, puṣpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhir vividhaiś ca vādyair asya kauśika puṇyābhisaṃskārasyāsau pūrvakaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīsahasratamīm api koṭīsahasratamīm api koṭīniyutaśatasahasratamīm api saṃkhyam api kalām api gaṇanām apy upamām apy upaniśam api na kṣamate. tat kasya hetoḥ? yāvat kileyaṃ kauśika prajñāpāramitā jāṃbūdvīpe sthāsyati. tāvan na buddharatnasyāntardhānaṃ bhaviṣyati na dharmaratnasyāntardhānaṃ bhaviṣyati na saṃgharatnasyāntardhānaṃ bhaviṣyati, tāvad daśānāṃ kuśalānāṃ karmapathānāṃ loke prādurbhāvo bhaviṣyati caturṇāṃ dhyānānāṃ loke prādurbhāvo bhaviṣyati, caturṇām apramāṇānāṃ loke prādurbhāvo bhaviṣyati, catasṛṇām ārūpyasamāpattīnāṃ loke prādurbhāvo bhaviṣyati, pañcānām abhijñānāṃ prādurbhāvo bhaviṣyati.

dānapāramitāyā loke prādurbhāvo bhaviṣyati, śīlapāramitāyā loke prādurbhāvo bhaviṣyati, kṣāntipāramitāyā loke prādurbhāvo bhaviṣyati, vīryapāramitāyā loke prādurbhāvo bhaviṣyati, dhyānapāramitāyā loke prādurbhāvo bhaviṣyati, prajñāpāramitāyā loke prādurbhāvo bhaviṣyati.

adhyātmaśūnyatāyā loke prādurbhāvo bhaviṣyati, bahirdhāśūnyatāyā loke prādurbhāvo bhaviṣyati, adhyātmabahirdhāśūnyatāyā loke prādurbhāvo bhaviṣyati, śūnyatāśūnyatāyā loke prādurbhāvo bhaviṣyati, mahāśūnyatāyā (ŚsP_II-4_51) loke prādurbhāvo bhaviṣyati, paramārthaśūnyatāyā loke prādurbhāvo bhaviṣyati, saṃskṛtaśūnyatāyā loke prādurbhāvo bhaviṣyati, asaṃskṛtaśūnyatāyā loke prādurbhāvo bhaviṣyati, atyantaśūnyatāyā loke prādurbhāvo bhaviṣyati, anavarāgraśūnyatāyā loke prādurbhāvo bhaviṣyati, anavakāraśūnyatāyā loke prādurbhāvo bhaviṣyati, prakṛtiśūnyatāyā loke prādurbhāvo bhaviṣyati, sarvadharmaśūnyatāyā loke prādurbhāvo bhaviṣyati, svalakṣaṇaśūnyatāyā loke prādurbhāvo bhaviṣyati, anupalambhaśūnyatāyā loke prādurbhāvo bhaviṣyati, abhāvaśūnyatāyā loke prādurbhāvo bhaviṣyati, svabhāvaśūnyatāyā loke prādurbhāvo bhaviṣyati, abhāvasvabhāvaśūnyatāya loke prādurbhāvo bhaviṣyati.

smṛtyupasthānānāṃ loke prādurbhāvo bhaviṣyati, samyakprahāṇānāṃ loke prādurbhāvo bhaviṣyati, ṛddhipādānāṃ loke prādurbhāvo bhaviṣyati, indriyāṇāṃ loke prādurbhāvo bhaviṣyati, balānāṃ loke prādurbhāvo bhaviṣyati, bodhyaṅgānāṃ loke prādurbhāvo bhaviṣyati, āryāṣṭāṅgasya mārgasya loke prādurbhāvo bhaviṣyati, āryasatyānāṃ loke prādurbhāvo bhaviṣyati, dhyānānāṃ loke prādurbhāvo bhaviṣyati, apramāṇānāṃ loke prādurbhāvo bhaviṣyati, ārūpyasamāpattīnāṃ loke prādurbhāvo bhaviṣyati, vimokṣāṇāṃ loke prādurbhāvo bhaviṣyati, navānupūrvavihārasamāpattīnāṃ loke prādurbhāvo bhaviṣyati, śūnyatānimittāpraṇihitavimokṣamukhānāṃ loke prādurbhāvo bhaviṣyati, samādhīnāṃ loke prādurbhāvo bhaviṣyati, dhāraṇīmukhānāṃ loke prādurbhāvo bhaviṣyati, tathāgatabalānāṃ loke prādurbhāvo bhaviṣyati, vaiśāradyānāṃ loke prādurbhāvo bhaviṣyati, pratisaṃvidāṃ loke prādurbhāvo bhaviṣyati, mahāmaitryā loke prādurbhāvo bhaviṣyati, mahākaruṇāyā loke prādurbhāvo bhaviṣyati, āveṇikabuddhadharmāṇāṃ loke prādurbhāvo bhaviṣyati, sarvajñatāyā loke prādurbhāvo bhaviṣyati, mārgākārajñatāyā loke prādurbhāvo bhaviṣyati, sarvākārajñatāyā loke prādurbhāvo bhaviṣyati, yāvan mahāśālakulānāṃ loke prādurbhāvo bhaviṣyati, brāhmaṇamahāśālakulānāṃ loke prādurbhāvo bhaviṣyati, gṛhapatimahāśālakulānāṃ loke prādurbhāvo bhaviṣyati.

cāturmahārājakāyikānāṃ devānāṃ loke prādurbhāvo bhaviṣyati, trāyastriṃśānāṃ devānāṃ loke prādurbhāvo bhaviṣyati, yāmānāṃ devānāṃ loke prādurbhāvo bhaviṣyati, tuṣitānāṃ devānāṃ loke prādurbhāvo bhaviṣyati, nirmāṇaratīnāṃ devānāṃ loke prādurbhāvo bhaviṣyati, paranirmitavasavartīnāṃ devānāṃ loke prādurbhāvo bhaviṣyati, brahmakāyikānāṃ (ŚsP_II-4_52) devānāṃ loke prādurbhāvo bhaviṣyati, brahmapārṣadyānāṃ devānāṃ loke prādurbhāvo bhaviṣyati, brahmapurohitānāṃ devānāṃ loke prādurbhāvo bhaviṣyati, mahābrahmāṇāṃ devānāṃ loke prādurbhāvo bhaviṣyati, ābhānāṃ devānāṃ loke prādurbhāvo bhaviṣyati, parīttabhānāṃ devānāṃ loke prādurbhāvo bhaviṣyati, apramāṇābhāṇāṃ devānāṃ loke prādurbhāvo bhaviṣyati, ābhāsvarāṇāṃ devānāṃ loke prādurbhāvo bhaviṣyati, śubhānāṃ devānāṃ loke prādurbhāvo bhaviṣyati, parīttaśubhānāṃ devānāṃ loke prādurbhāvo bhaviṣyati, apramāṇaśubhānāṃ devānāṃ loke prādurbhāvo bhaviṣyati, śubhakṛtsnānāṃ devānāṃ loke prādurbhāvo bhaviṣyati, bṛhāṇāṃ devānāṃ loke prādurbhāvo bhaviṣyati, parīttabṛhāṇāun devānāṃ loke prādurbhāvo bhaviṣyati, apramāṇabṛhāṇāṃ devānāṃ loke prādurbhāvo bhaviṣyati, bṛhatphalānāṃ devānāṃ loke prādurbhāvo bhaviṣyati, abṛhāṇāṃ devānāṃ loke prādurbhāvo bhaviṣyati, atapānāṃ devānāṃ loke prādurbhāvo bhaviṣyati, sudṛśānāṃ devānāṃ loke prādurbhāvo bhaviṣyati, sudarśanānāṃ devānāṃ loke prādurbhāvo bhaviṣyati, akaniṣṭhānāṃ devānāṃ loke prādurbhāvo bhaviṣyati.

srotaāpannānāṃ loke prādurbhāvo bhaviṣyati, sakṛdāgāmīnāṃ loke prādurbhāvo bhaviṣyati, anāgāmināṃ loke prādurbhāvo bhaviṣyati, arhatāṃ loke prādurbhāvo bhaviṣyati, pratyekabuddhānāṃ loke prādurbhāvo bhaviṣyati. bodhisattvānāṃ ca mahāsattvānāṃ samudāgaḥ prajñāsyate, anuttaraṃ buddhajñānaṃ prajñāsyate, dharmacakrapravartanaṃ prajñāsyate, sattvaparipākaṃ prajñāsyate, buddhakṣetrapariśuddhiḥ prajñāsyate.

[K. 183b18, N. 358a2, T. 288a11, P. 210b3, Ch. 579b13]
atha khalu ye 'smiṃs trisāhasramahāsāhasre lokadhātau cāturmahārājakāyikā devās trāyastriṃśā yāmās tuṣitā nirmāṇaratayaḥ paranirmitavasavartinā brahmakāyikā brahmapurohitā brahmapārṣadyā mahābrahmaṇo ābhāḥ parīttabhā apramāṇābhā ābhāsvarāḥ śubhāḥ parīttaśubhā apramāṇaśubhāḥ śubhakṛtsnā bṛhāḥ parīttabṛhā apramāṇabṛhā bṛhatphalā abṛhā atapāḥ sudṛśāḥ sudarśanā akaniṣṭhā devās taṃ śakraṃ devānām indram āmantrayate : udgṛhītavyā mārṣa prajñāpāramitā dhārayitavyā mārṣa prajñāpāramitā vācayitavyā mārṣa prajñāpāramitā paryavāptavyā mārṣa prajñāpāramitā, yoniśaś ca manasikartavyā mārṣa prajñāpāramitā, etayā mārṣa prajñāpāramitayodgṛhītayā dhārayitayā vācayitayā paryavāptayā yoniśaś ca manasikṛtayā buddhanetryā (ŚsP_II-4_53) vācayitayā paryavāptayā yoniśaś ca manasikṛtayā buddhanetryā avyavacchedo bhaviṣyati, dharmanetryā avyavacchedo bhaviṣyati, saṃghanetryā avyavacchedo bhaviṣyati buddhanetryā mārṣa avyavacchedo 'nudharmanetryā avyavacchedo 'nusaṃghanetryā avyavacchedaḥ.

dānapāramitāyā loke prādurbhāvo bhaviṣyati, śīlapāramitāyā loke prādurbhāvo bhaviṣyati, kṣāntipāramitāyā loke prādurbhāvo bhaviṣyati, vīryapāramitāyā loke prādurbhāvo bhaviṣyati, dhyānapāramitāyā loke prādurbhāvo bhaviṣyati, prajñāpāramitāyā loke prādurbhāvo bhaviṣyati.

adhyātmaśūnyatāyā loke prādurbhāvo bhaviṣyati, bahirdhāśūnyatāyā loke prādurbhāvo bhaviṣyati, adhyātmabahirdhāśūnyatāyā loke prādurbhāvo bhaviṣyati, śūnyatāśūnyatāyā loke prādurbhāvo bhaviṣyati, mahāśūnyatāyā loke prādurbhāvo bhaviṣyati, paramārthaśūnyatāyā loke prādurbhāvo bhaviṣyati, saṃskṛtaśūnyatāyā loke prādurbhāvo bhaviṣyati, asaṃskṛtaśūnyatāyā loke prādurbhāvo bhaviṣyati, atyantaśūnyatāyā loke prādurbhāvo bhaviṣyati, anavarāgraśūnyatāyā loke prādurbhāvo bhaviṣyati, anavakāraśūnyatāyā loke prādurbhāvo bhaviṣyati, prakṛtiśūnyatāyā loke prādurbhāvo bhaviṣyati, sarvadharmaśūnyatāyā loke prādurbhāvo bhaviṣyati, svalakṣaṇaśūnyatāyā loke prādurbhāvo bhaviṣyati, anupalambhaśūnyatāyā loke prādurbhāvo bhaviṣyati, abhāvaśūnyatāyā loke prādurbhāvo bhaviṣyati, svabhāvaśūnyatāyā loke prādurbhāvo bhaviṣyati, abhāvasvabhāvaśūnyatāyā loke prādurbhāvo bhaviṣyati.

smṛtyupasthānānāṃ loke prādurbhāvo bhaviṣyati, samyakprahāṇānāṃ loke prādurbhāvo bhaviṣyati, ṛddhipādānāṃ loke prādurbhāvo bhaviṣyati, indriyāṇāṃ loke prādurbhāvo bhaviṣyati, balānāṃ loke prādurbhāvo bhaviṣyati, bodhyaṅgānāṃ loke prādurbhāvo bhaviṣyati, āryāṣṭāṅgasya mārgasya loke prādurbhāvo bhaviṣyati, āryasatyānāṃ loke prādurbhāvo bhaviṣyati, dhyānānāṃ loke prādurbhāvo bhaviṣyati, apramāṇānāṃ loke prādurbhāvo bhaviṣyati, ārūpyasamāpattīnāṃ loke prādurbhāvo bhaviṣyati, vimokṣāṇāṃ loke prādurbhāvo bhaviṣyati, anupūrvavihārasamāpattīnāṃ loke prādurbhāvo bhaviṣyati, śūnyatānimittāpraṇihitavimokṣamukhānāṃ loke prādurbhāvo bhaviṣyati, abhijñānāṃ loke prādurbhāvo bhavisvati, samādhīnāṃ loke prādurbhāvo bhaviṣyati, dhāraṇīmukhānāṃ loke prādurbhāvo bhaviṣyati, tathāgatabalānāṃ loke prādurbhāvo bhaviṣyati, vaiśāradyānāṃ loke prādurbhāvo bhaviṣyati, pratisaṃvidāṃ loke prādurbhāvo (ŚsP_II-4_54) bhaviṣyati, mahāmaitryā loke prādurbhāvo bhaviṣyati, mahākaruṇāyā loke prādurbhāvo bhaviṣyati, āveṇikabuddhadharmāṇāṃ loke prādurbhāvo bhaviṣyati, bodhisattvacaryāyā loke prādurbhāvo bhaviṣyati,

srotaāpattiphalasya loke prādurbhāvo bhaviṣyati, sakṛdāgāmiphalasya loke prādurbhāvo bhaviṣyati, anāgāmiphalasya loke prādurbhāvo bhaviṣyati, arhattvasya loke prādurbhāvo bhaviṣyati, pratyekabodher loke prādurbhāvo bhaviṣyati, anuttarāyāḥ samyaksaṃbodher loke prādurbhāvo bhaviṣyati.

[K. 184a14, N. 359a2, T. 289a2, P. 212b2, Ch. 580a24]
atha bhagavāñ chakraṃ devānām indram āmantrayate: udgṛhāṇa tvaṃ kauśikemāṃ prajñāpāramitāṃ dhāraya vācaya paryavāpnuhi yoniśaś ca manasikuruṣvemāṃ prajñāpāramitām. tat kasya hetoḥ? yadā kauśikāsurāṇām evaṃ samudācārā bhaviṣyati, devāṃs trāyastriṃśān yodhayiṣyāmo devais trāyastriṃśaiḥ sārdhaṃ saṃgrāmayiṣyāmas tadā tvaṃ kauśikemāṃ prajñāpāramitāṃ samanvāhṛtya manasā svadhyāya kuryāḥ yoniśaś ca manasikuryā evaṃ teṣām asurāṇāṃ te samudācārāḥ.

punar evāntarddhāsyati na punas te cittotpādā vivardhiṣyanti, yeṣāṃ ca devaputrāṇāṃ devakanyānāṃ cyutikālaḥ syāṃ te cātmanaḥ pāpopapattiṃ paśyeyus teṣāṃ tvaṃ kauśika purataḥ imāṃ prajñāpāramitāṃ svādhyāyaṃ kuryās te tena prajñāpāramitā śravaṇakuśalamūlena prajñāpāranutā prasādena ca tatraiva devabhavaneṣūpapatsyate. tat kasya hetoḥ? evaṃ mahārthikā hi kauśika prajñāpāramitā śravaṇaṃ yasya kasyacit kulaputrasya vā kuladuhitur vā devaputrasya vā devakanyāyā vā iyaṃ prajñāpāramitā śrotāvabhāsaṃ gamiṣyanti sarve te tena kuśalamūlenānupūrveṇānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate. tat kasya hetoḥ? tathā hi kauśika ye te 'bhūvan atīte 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhāḥ sa śrāvakasaṃghās te 'pīhaiva prajñāpāramitāyāṃ śikṣitvānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate, ye 'pi ta etarhi daśasu dikṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhāḥ saśrāvakasaṃghās tiṣṭhanti dhriyante yāpayanti, sarve te ihaiva prajñāpāramitāyām anuttarāṃ samyaksaṃbodhim abhisaṃbuddhāḥ. tat kasya hetoḥ? tathā hi kauśikātra prajñāpāramitāyāṃ sarve bodhipakṣā dharmā antargatāḥ śrāvakadharmā vā pratyekabuddhadharmā vā bodhisattvadharmā vā buddhadharmā vā.

śakra āha: mahāvidyeyaṃ bhagavan yad uta prajñāpāramitā anuttareyaṃ bhagavan vidyā yad uta prajñāpāramitā asamasameyaṃ bhagavan vidyā yad uta prajñāpāramitā. tat kasya hetoḥ? tathā hi bhagavan (ŚsP_II-4_55) prajñāpāramitā sarveṣāṃ kuśalānāṃ dharmāṇāṃ dhārayitrī.

bhagavān āha: evam etat kauśikaivam etat mahāvidyeyaṃ kauśika vidyā yad uta prajñāpāramitā anuttareyaṃ vidyā yad uta prajñāpāramitā, asamasameyaṃ vidyā yad uta prajñāpāramitā. tat kasya hetoḥ? tathā hi kauśika ye te 'bhūvann atīte 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhās ta etāṃ vidyām āgamya anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā ye 'pi te bhaviṣyanty anāgate 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhās te 'py etām eva vidyām āgamyānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate, ye 'pi ta etarhi daśa dig lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhās tiṣṭhanti dhriyanti yāpayanti, te 'py etām eva vidyām āgamyānuttarāṃ samyaksaṃbodhim abhisaṃbuddhā. tat kasya hetoḥ? tathā hi kauśikemāṃ vidyām āgamya daśakuśalā karmapathāḥ loke prajñāyante, catvāri dhyānāni loke prajñāyante, catvāry apramāṇāni loke prajñāyante, catasra ārūpyasamāpattayaḥ loke prajñāyante, pañcābhijñā loke prajñāyante.

dānapāramitā loke prajñāyate, śīlapāramitā loke prajñāyate, kṣāntipāramitā loke prajñāyate, vīryapāramitā loke prajñāyate, dhyānapāramitā loke prajñāyate, prajñāpāramitā loke prajñāyate.

adhyātmaśūnyatā loke prajñāyate, bahirdhāśūnyatā loke prajñāyate, adhyātmabahirdhāśūnyatā loke prajñāyate, śūnyatāśūnyatā loke prajñāyate, mahāśūnyatā loke prajñāyate, paramārthaśūnyatā loke prajñāyate, saṃskṛtaśūnyatā loke prajñāyate, asaṃskṛtaśūnyatā loke prajñāyate, atyantaśūnyatā loke prajñāyate, anavarāgraśūnyatā loke prajñāyate, anavakāraśūnyatā loke prajñāyate, prakṛtiśūnyatā loke prajñāyate, sarvadharmaśūnyatā loke prajñāyate, svalakṣaṇaśūnyatā loke prajñāyate, anupalambhaśūnyatā loke prajñāyate, abhāvaśūnyatā loke prajñāyate, svabhāvaśūnyatā loke prajñāyate, abhāvasvabhāvaśūnyatā loke prajñāyate.

smṛtyupasthānāni loke prajñāyante, samyakprahāṇāni loke prajñāyante, ṛddhipādā loke prajñāyante, indriyāṇi loke prajñāyante, balāni loke prajñāyante, bodhyaṅgāni loke prajñāyante, āryāṣṭāṅgo mārgo loke prajñāyante, āryasatyāni loke prajñāyante, dhyānāni loke prajñāyante, apramāṇāni loke prajñāyante, ārūpyasamāpattayo loke prajñāyante, vimokṣā loke prajñāyante, anupūrvavihārasamāpattayo loke prajñāyante, śūnyatānimittāpraṇihitavimokṣamukhāṇi loke prajñāyante, abhijñā loke prajñāyante, samādhayo loke prajñāyante, dhāraṇīmukhāni loke prajñāyante, tathāgatabalāni (ŚsP_II-4_56) loke prajñāyante, vaiśāradyāni loke prajñāyante, pratisaṃvido loke prajñāyante, mahākaruṇā loke prajñāyate, āveṇikabuddhadharmā loke prajñāyante. dharmadhātur loke prajñāyate, bhūtakoṭir loke prajñāyate, tathatā loke prajñāyate, avitathatā loke prajñāyate, ananyatathatā loke prajñāyate, dharmatā loke prajñāyate, dharmasthititā loke prajñāyate, dharmaniyāmatā loke prajñāyate, pañca cakṣūṃsi loke prajñāyante, srotaāpattiphalaṃ loke prajñāyate, sakṛdāgāmiphalaṃ loke prajñāyate, anāgāmiphalaṃ loke prajñāyate, arhattvaṃ loke prajñāyate, pratyekabodhir loke prajñāyate, sarvajñatā loke prajñāyate, mārgākārajñatā loke prajñāyate, sarvākārajñatā loke prajñāyate, bodhisattvam api kauśikāgamya daśa kuśalāḥ karmapathāḥ prabhāṣyante. catvāri dhyānāni prabhāvyante, catasra arūpyasamāpattayaḥ prabhāvyante, pañcābhijñā prabhāvyante,

dānapāramitā loke prabhāvyate, śīlapāramitā loke prabhāvyate, kṣāntipāramitā loke prabhāvyate, vīryapāramitā loke prabhāvyate, dhyānapāramitā loke prabhāvyate, prajñāpāramitā loke prabhāvyate.

adhyātmaśūnyatā loke prabhāvyate, bahirdhāśūnyatā loke prabhāvyate, adhyātmabahirdhāśūnyatā loke prabhāvyate, śūnyatāśūnyatā loke prabhāvyate, mahāśūnyatā loke prabhāvyate, paramārthaśūnyatā loke prabhāvyate, saṃskṛtaśūnyatā loke prabhāvyate, asaṃskṛtaśūnyatā loke prabhāvyate, atyantaśūnyatā loke prabhāvyate, anavarāgraśūnyatā loke prabhāvyate, anavakāraśūnyatā loke prabhāvyate, prakṛtiśūnyatā loke prabhāvyate, sarvadharmaśūnyatā loke prabhāvyate, svalakṣaṇaśūnyatā loke prabhāvyate, anupalambhaśūnyatā loke prabhāvyate, abhāvaśūnyatā loke prabhāvyate, svabhāvaśūnyatā loke prabhāvyate, abhāvasvabhāvaśūnyatā loke prabhāvyate.

smṛtyupasthānāni loke prabhāvyante, samyakprahāṇāni loke prabhāvyante, ṛddhipādā loke prabhāvyante, indriyāṇi loke prabhāvyante, balāni loke prabhāvyante, bodhyaṅgāni loke prabhāvyante, āryāṣṭāṅgo mārgo loke prabhāvyate, āryasatyāni loke prabhāvyante, dhyānāni loke prabhāvyante, apramāṇāni loke prabhāvyante, ārūpyasamāpattayo loke prabhāvyante, vimokṣā loke prabhāvyante, anupūrvavihārasamāpattayo loke prabhāvyante, śūnyatānimittāpraṇihitavimokṣamukhāni loke prabhāvyante, abhijñāḥ loke prabhāvyante, samādhayo loke prabhāvyante, dhāraṇīmukhāni loke prabhāvyante, tathāgatabalāni loke prabhāvyante, vaiśāradyāni loke (ŚsP_II-4_57) prabhāvyante, pratisaṃvido loke prabhāvyante, mahākaruṇā loke prabhāvyate, āveṇikabuddhadharmā loke prabhāvyante, sarvajñatā loke prabhāvyate, mārgākārajñatā loke prabhāvyate, sarvākārajñatā loke prabhāvyate, srotaāpanno loke prabhāvyate, sakṛdāgāmī loke prabhāvyate, anāgāmī loke prabhāvyate, arhan loke prabhāvyate, pratyekabuddho loke prabhāvyate, tathāgato 'rhan samyaksaṃbuddho loke prabhāvyate.

tad yathāpi nāma kauśika candramaṇḍalam āgamya sarvoṣadhitārānakṣatrāṇi prabhāvyante. evam eva kauśika bodhisattvacandramaṇḍalam āgamya sarvakuśalacaryāsamyakcaryādaśakuśalakarmapathadhyānāpramāṇārūpyasamāpattyabhijñāpāramitāśūnyatābodhipakṣadharmaśūnyatānimittāpraṇihitāryasatyavimokṣānupūrvavihārasamāpattisamādhidhāraṇīmukhadaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmādhayaḥ prabhāvyante. sarvaśaikṣāśaikṣaśrāvakapratyekabuddhatārānakṣatrāṇi ca prabhāvyante. tathāgatāś cārhantaḥ samyaksaṃbuddhā loke prabhāvyante.

yadāpi buddhānāṃ bhagavatāṃ loke notpādo bhavati, tadāpi bodhisattvā mahāsattvāḥ sattvebhyo laukikalokottarān dharmān deśayanti. tat kasya hetoḥ? bodhisattvaniryātā hi śrāvakapratyekabuddhamahāyānāni, tac ca bodhisattvasya mahāsattvasyopāyakauśalaṃ prajñāpāramitāniryātaṃ veditavyaṃ, yenopāyakauśalena samanvāgatā bodhisattvo mahāsattvo dānapāramitāyāṃ carati, śīlapāramitāyāṃ carati, kṣāntipāramitāyāṃ carati, vīryapāramitāyāṃ carati, dhyānapāramitāyāṃ carati, prajñāpāramitāyāṃ carati.

adhyātmaśūnyatāyāṃ carati, bahirdhāśūnyatāyāṃ carati, adhyātmabahirdhāśūnyatāyāṃ carati, śūnyatāśūnyatāyāṃ carati, mahāśūnyatāyāṃ carati, paramārthaśūnyatāyāṃ carati, saṃskṛtaśūnyatāyāṃ carati, asaṃskṛtaśūnyatāyāṃ carati, atyantaśūnyatāyāṃ carati, anavarāgraśūnyatāyāṃ carati, anavakāraśūnyatāyāṃ carati, prakṛtiśūnyatāyāṃ carati, sarvadharmaśūnyatāyāṃ carati, svalakṣaṇaśūnyatāyāṃ carati, anupalambhaśūnyatāyāṃ carati, abhāvaśūnyatāyāṃ carati, svabhāvaśūnyatāyāṃ carati, abhāvasvabhāvaśūnyatāyāṃ carati.

smṛtyupasthāneṣu carati. samyakprahāṇeṣu carati, ṛddhipādeṣu carati, indriyeṣu carati, baleṣu carati, bodhyaṅgeṣu carati, āryāṣṭāṅge marge carati, āryasatyeṣu carati, dhyāneṣu carati, apramāṇeṣu carati, ārūpyasamāpattiṣu carati, aṣṭāsu vimokṣeṣu carati, navasv anupūrvavihārasamāpattiṣu (ŚsP_II-4_58) carati, śūnyatānimittāpraṇihitavimokṣamukheṣu carati, abhijñāsu carati, samādhiṣu carati, dhāraṇīmukheṣu carati, tathāgatabaleṣu carati, vaiśāradyeṣu carati, pratisaṃvitsu carati, mahākaruṇāyāṃ carati, aṣṭādaśasv āveṇikeṣu buddhadharmeṣu carati. na ca śrāvakabhūmau patati na pratyekabuddhabhūmisākṣāt karoti, sattvāṃś ca paripācayati buddhakṣetraṃ ca pariśodhayati, āyuḥsaṃpadañ ca parigṛhṇāti sattvasaṃpadañ ca parigṛhṇāti buddhakṣetrasaṃpadañ ca parigṛhṇāti, bodhisattvasaṃpadaṃ ca parigṛhṇāti sarvākārajñatāṃ cānutprāpnoti.

[K. 185a18, N. 361b8, T. 290b10, P. 217b4, Ch. 582c20]
punar aparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitām udgṛhīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati, sa ebhir dṛṣṭadhārmikair guṇaiḥ samanvāgato bhaviṣyati sāṃparāyikaiś ca guṇaiḥ samanvāgato bhaviṣyati.

śakra āha: katamair bhagavan dṛṣṭadhārmikair guṇaiḥ samanvāgataḥ sa kulaputro vā kuladuhitā vā bhaviṣyati, ya imāṃ prajñāpāramitām udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati.

bhagavān āha: yo hi kaścit kauśika kulaputro vā kuladuhitā vā imāṃ prajñāpāramitām udgṛhīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati, sa na viṣeṇa kālaṃ kariṣyati, na śastreṇa kālaṃ kariṣyati, nāgninā kālaṃ kariṣyati, nodakena kālaṃ kariṣyati, yāvan naikottareṇa rāgaśatena kālaṃ kariṣyati, sthāpayitvā pūrvakarmavipākaṃ, ye ca puna rājakulād upadravā bhaviṣyanti, sacet kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ svādhyāyan rājakulam upasaṃkramiṣyati, na tasya te 'vatāraprekṣiṇām avatāraṃ lapsyate, rājaputrāś ca rājamahāmātrāś cālapitavyaṃ maṃsyante, ābhāṣitavyaṃ maṃsyante, pratisaṃmoditavyaṃ maṃsyante. tat kasya hetoḥ? yathāpi tad asyā eva prajñāpāramitāyās tejonubhāvena sacet kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ svādhyāyan rājakulam upasaṃkramiṣyati, tam enaṃ te rājaputrā vā rājamahāmātrā vā priyavacanair ālapitavyaṃ maṃsyante, ābhāṣitavyaṃ maṃsyate, pratisaṃmoditavyaṃ maṃsyate. tat kasya hetoḥ? tathā hi kauśika teṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ vā sarvasattvānām antike maitracittaṃ pratyupasthitaṃ karuṇācittaṃ muditācittam upekṣācittaṃ pratyupasthitaṃ, ebhiḥ kauśika dṛṣṭadhārmikair guṇaiḥ samanvāgataḥ sa kulaputro vā (ŚsP_II-4_59) kuladuhitā vā bhaviṣyati ya imāṃ prajñāpāramitām udgṛhīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati.

katamaiś ca kauśika sāṃparāyikair guṇaiḥ samanvāgato bhavati, yad uta na jātu daśabhiḥ karmapathair avirahitā bhaviṣyati, na caturbhir dhyānair na caturbhir apramāṇair na catasṛbhir ārūpyasamāpattibhiḥ, na ṣaḍbhiḥ pāramitābhir na smṛtyupasthānair na samyakprahāṇair na ṛddhipādair nendriyair na balair na bodhyaṅgair na mārgeṇa nāryasatyair na dhyānair nāpramāṇair nārūpyasamāpattibhir na vimokṣair nānupūrvavihārasamāpattibhir na śūnyatānimittāpraṇihitavimokṣamukhair nābhijñābhir na samādhibhir na dhāraṇīmukhair na tathāgatabalair na vaiśāradyair na pratisaṃvidbhir nāveṇikabuddhadharmair virahitā bhaviṣyanti, na kadācin narakeṣūpapadyate, na tiryagyonau na yamaloke, anyatra praṇidhānavaśena sattvaṃ paripākaṃ kariṣyati, sa na kadācid aṅgavihīno bhaviṣyati, na kadācid daridrakuleṣu pratyājaniṣyati, veṇukarakule vā puṣkasakule vā mauṣṭhikacaṇḍālaurānikasaukārikakuleṣu vā śūdrakuleṣu vā satatasamitaṃ dvātriṃśan mahāpuruṣalakṣaṇaiḥ samanvāgato bhaviṣyati, yatra ca lokadhātuṣu buddhā bhagavantas tiṣṭhanti dhrīyante yāpayanti tatra lokadhātuṣūpapatsyate, na jātu bodhisattvābhijñābhir virahito bhaviṣyati. sa ākāṅkṣaṃ buddhakṣetrād buddhakṣetraṃ saṃkramiṣyati, buddhānāṃ bhagavatāṃ darśanāya vandanāya paryupāsanāya sa buddhakṣetrād buddhakṣetraṃ saṃkrāman sattvāṃś ca paripācayiṣyati, buddhakṣetraṃ ca pariśodhayiṣyati, tasmāt tarhi kauśika kulaputrair vā kuladuhitṛbhir vā imāṃ guṇasaṃpadām ākāṅkṣadbhir iyaṃ prajñāpāramitodgṛhītavyā dhārayitavā vācayitavyā paryavāptavyā yoniśaś ca manasikartavyā, sarvākārajñatācittena cāvirahitena bhavitavyaṃ, ta ebhir dṛṣṭadhārmikaiḥ sāṃparāyikaiś ca guṇaiḥ samanvāgato bhaviṣyanti, yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyante.

śatasāhasryāṃ prajñāpāramitāyām ūnaviṃśatitamaḥ parivartaḥ

(ŚsP_II-4_60)
[K. 185b15, N. 362b8, T. 291b3, P. 219a5, Ch. 583c19]
athānyatīrthikaparivrājakānāṃ śatam upārambhābhiprāyāṇāṃ yena bhagavāṃs tenopasaṃkrāmaṃ nyāsīt.

atha khalu śakrasya devānām indrasyaitad abhūd, idam anyatīrthikānāṃ śatam upārambhābhiprāyāṇāṃ yena bhagavāṃs tenopasaṃkrāmanti sma, ya nv ahaṃ yāvan mayā bhagavato 'ntikāt, itaḥ prajñāpāramitāyā udgṛhītaṃ tat svādhyāyaṃ kuryāṃ, yadi me 'nyatīrthikaparivrājakām upasaṃkramya bhagavato 'ntarāyaṃ ca kuryuḥ prajñāpāramitāyāṃ bhāṣyamāṇāyām.

atha śakro devānām indro yāvad bhagavato 'ntikāt prajñāpāramitāyām udgṛhītaṃ tāvat svādhyāyaṃ karoti sma.

atha te 'nyatīrthikaparivrājakā dūreṇa dūraṃ bhagavataṃ pradakṣiṇīkṛtya, tenaiva mārgena tenaiva dvāreṇa punar eva prakrāntāḥ

atha bhagavān āyuṣmataḥ śāradvatīputrasyaitad abhūt, kim atra kāraṇaṃ yena me 'nyatīrthikaparivrājakā dūreṇa dūraṃ bhagavantaṃ pradakṣiṇīkṛtya tenaiva mārgena tenaiva dvāreṇa punar eva prakrāntāḥ

atha bhagavān āyuṣmataś chāradvatīputrasya cetasaiva cetaḥ, parivitarkam ājāyāyuṣmantaṃ śāradvatīputram āmantrayataḥ śakreṇa sāradvatīputra devānām indreṇeyaṃ prajñāpāramitā samanvāhṛtā tenaite 'nyatīrthikacarakaparivrājakā dūreṇa dūraṃ tāṃ pradakṣiṇīkṛtya, tenaiva mārgena tenaiva dvāreṇa punar eva prakrāntāḥ, na hi śāradvatīputra eṣām anyatīrthikacarakaparivrājakānām ekasyāpi śuklāṅgaṃ samanupaśyāmi, sarva ete 'nyatīrthikaparivrājakāḥ pratihatacittā upārambhābhiprāyā imāṃ parṣadam upasaṃkramitavyaṃ maṃyante nāhaṃ taṃ śāradvatīputra samanupaśyāmi, sadevaloke samārake sabrahmake saśravaṇabrāhmaṇikāyāṃ prajāyāṃ yo 'syāṃ prajñāpāramitāyāṃ pratihatacitto vā upārambhābhiprāyo vā upasaṃkramen nedaṃ sthānaṃ vidyate. tat kasya hetoḥ? tathā hi śāradvatīputra ya iha trisāhasre mahāsāhasre lokadhātau cāturmahārājakāyikā devaputrās trāyastriṃśā yāmās tuṣitā nirmāṇaratayaḥ paranirmitavaśavartino devaputrā brahmakāyikā brahmapurohitā brahmapārṣadyā mahābrahmaṇa ābhaḥ parīttābhā apramāṇābhā ābhāsvarāḥ śubhāḥ parīttaśubbā apramāṇaśubhāḥ śubhakṛtsnā bṛhāḥ parīttabṛhā apramāṇabṛhā bṛhatphalā anabhrakā abṛhā atapāḥ sudṛśāḥ sudarśanā akaniṣṭhā devāḥ, ye ca śrāvakā ye ca pratyekabuddhā ye 'pi (ŚsP_II-4_61) bodhisattvā mahāsattvās tair iyaṃ prajñāpāramitāṃ udgṛhītā. tat kasya hetoḥ? tathā hi te prajñāpāramitā niryātāḥ sarvam.

punar aparaṃ śāradvatīputra ye 'pi te pūrvasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavantaḥ saśrāvakasaṃghāḥ pratyekabuddhā bodhisattvā mahāsattvā devanāgayakṣagandharvāsuragaruḍakiṃnaramahoragās taiḥ sarvair iyaṃ prajñāpāramitānuparigṛhītā. tat kasya hetoḥ? tathā hi prajñāpāramitā niryātās te sarve,

ye 'pi te dakṣiṇasyāṃ diśi gaṅgānadīvalukopameṣu lokadhātuṣu buddhā bhagavantaḥ saśrāvakasaṃghāḥ pratyekabuddhā bodhisattvā mahāsattvā devanāgayakṣagandharvāsuragaruḍakiṃnaramahoragās taiḥ sarvair iyaṃ prajñāpāramitānuparigṛhītā. tat kasya hetoḥ? tathā hi prajñāpāramitā niryātās te sarve,

ye 'pi te paścimāyāṃ diśi gaṅgānadīvalukopameṣu lokadhātuṣu buddhā bhagavantaḥ saśrāvakasaṃghāḥ pratyekabuddhā bodhisattvā mahāsattvā devanāgayakṣagandharvāsuragaruḍakiṃnaramahoragās taiḥ sarvair iyaṃ prajñāpāramitānuparigṛhītā. tat kasya hetoḥ? tathā hi prajñāpāramitā niryātās te sarve,

ye 'pi te uttarasyāṃ diśi gaṅgānadīvalukopameṣu lokadhātuṣu buddhā bhagavantaḥ saśrāvakasaṃghāḥ pratyekabuddhā bodhisattvā mahāsattvā devanāgayakṣagandharvāsuragaruḍakiṃnaramahoragās taiḥ sarvair iyaṃ prajñāpāramitānuparigṛhītā. tat kasya hetoḥ? tathā hi prajñāpāramitā niryātās te sarve,

ye 'pi te uttarapūrvasyāṃ diśi gaṅgānadīvalukopameṣu lokadhātuṣu buddhā bhagavantaḥ saśrāvakasaṃghāḥ pratyekabuddhā bodhisattvā mahāsattvā devanāgayakṣagandharvāsuragaruḍakiṃnaramahoragās taiḥ sarvair iyaṃ prajñāpāramitānuparigṛhītā. tat kasya hetoḥ? tathā hi prajñāpāramitā niryātās te sarve,

ye 'pi te pūrvadakṣiṇasyāṃ diśi gaṅgānadīvalukopameṣu lokadhātuṣu buddhā bhagavantaḥ saśrāvakasaṃghāḥ pratyekabuddhā bodhisattvā mahāsattvā devanāgayakṣagandharvāsuragaruḍakiṃnaramahoragās taiḥ sarvair iyaṃ prajñāpāramitānuparigṛhītā. tat kasya hetoḥ? tathā hi prajñāpāramitā niryātās te sarve,

ye 'pi te dakṣiṇapaścimāyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavantaḥ saśrāvakasaṃghāḥ pratyekabuddhā bodhisattvā mahāsattvā (ŚsP_II-4_62) devanāgayakṣagandharvāsuragaruḍakiṃnaramahoragās taiḥ sarvair iyaṃ prajñāpāramitānuparigṛhītā. tat kasya hetoḥ? tathā hi prajñāpāramitā niryātās te sarve,

ye 'pi te paścimottarasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavantaḥ saśrāvakasaṃghāḥ pratyekabuddhā bodhisattvā mahāsattvā devanāgayakṣagandharvāsuragaruḍakiṃnaramahoragās taiḥ sarvair iyaṃ prajñāpāramitānuparigṛhītā. tat kasya hetoḥ? tathā hi prajñāpāramitā niryātās te sarve,

ye 'pi te adhastād diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavantaḥ saśrāvakasaṃghāḥ pratyekabuddhā bodhisattvā mahāsattvā devanāgayakṣagandharvāsuragaruḍakiṃnaramahoragās taiḥ sarvair iyaṃ prajñāpāramitānuparigṛhītā. tat kasya hetoḥ? tathā hi prajñāpāramitā niryātās te sarve,

ye 'pi te upariṣṭād diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavantaḥ saśrāvakasaṃghāḥ pratyekabuddhā bodhisattvā mahāsattvā devanāgayakṣagandharvāsuragaruḍakiṃnaramahoragās taiḥ sarvair iyam prajñāpāramitānugṛhītā. tat kasya hetoḥ? tathā hi prajñāpāramitā niryātās te sarve.

[K. 186a19, N. 364a8, T. 292b5, P. 222a1, Ch. 584a23]
atha khalu mārasya pāpīyas etad abhūd, imās tathāgatasyārhataḥ samyaksaṃbuddhasya catasraḥ parṣadaḥ saṃmukhībhūtā ime ca kāmāvacarā rūpāvacarāś ca devāḥ saṃmukhībhūtā niḥsaṃśayam atra bodhisattvā mahāsattvā vyākariṣyante, anuttarāyāṃ samyaksaṃbodhau ya nv ahaṃ yena bhagavāṃs tenopasaṃkrameyaṃ vicakṣuṣ karaṇīya.

atha māra pāpīyāṃś caturaṅgabalakāyam abhinirmāya yena bhagavāṃs tenopasaṃkramitukāmo 'bhūt.

atha śakrasya devānām indrasyaitad abhūt, māro batāyaṃ pāpīyāṃ caturaṅgabalakāyam abhinirmāya yena bhagavāṃs tenopasaṃkramitukāmaḥ, yaś cāyaṃ mārapāpīyāñ caturaṅgabalakāyasya vyūho nāyaṃ rājño bimbisārasya caturaṅgasya balakāyasyaivaṃrūpo vyūho na rājñaḥ prasenajito na sākyānāṃ na licchavīnāṃ caturaṅgasya balakāyasyaivaṃrūpavyūhaḥ yo 'yaṃ caturaṅgo varakāyo māreṇa pāpiyasā nirmitaḥ dīrgharātraṃ khalu punar mārapāpīyān bhagavato 'vatārasaṃprekṣyāvatāragaveṣī samyakprayuktānāṃ ca sattvānāṃ viheṭhanābhiprāyaḥ, ya nv aham imāṃ (ŚsP_II-4_63) prajñāpāramitāṃ samanvāhareyaṃ smṛtyā ca svādhyāyaṃ kuryāt.

atha śakro devānām indra imāṃ prajñāpāramitāṃ samanvāharati sma, smṛtyā ca svādhyāyaṃ karoti sma, yathā yathā śakro devānām indra imāṃ prajñāpāramitāṃ svādhyāyaṃ karoti sma, tathā tathā mārapāpīyāṃs tenaiva mārgeṇa tenaiva dvāreṇa punar eva pratyudāvartate sma.

atha tatra parṣadi cāturmahārājakāyikā devaputrā yāvad akaniṣṭhā devās te divyāni puṣpāṇi vāsāṃsi cābhinirmāya vaihāyasy antarikṣe sthitvaiva yena bhagavāṃs tenākṣipanti sma, yena bhagavāṃs tenābhiprakiranti sma. evaṃ ca vācam abhāṣanta, ciraṃ bateyaṃ jāmbūdvīpakānāṃ manuṣyāṇāṃ prajñāpāramitā bhagavatāṃ yāvat kileyaṃ jāmbūdvīpakān manuṣyān prajñāpāramitānuvartiṣyante tāvan na tathāgatasyārhataḥ samyaksaṃbuddhasyāntardhānaṃ bhaviṣyati saddharmasya ca cirasthitikatāṃ bhaviṣyati, saṃgharatnasya ca loke prādurbhāvo bhaviṣyati, bodhisattvānāṃ ca mahāsattvānāṃ caryāviśeṣaḥ prajñāsyate, yatra ca digbhāge imāṃ prajñāpāramitāṃ te kulaputrā kuladuhitaro vā likhiṣyanti dhārayiṣyanti pustakagatām api kṛtvā ālokajātā ca sā dik pratikāṅkṣitavyā sanāthāvigatās tamondhakārā ca me sā dik pratikāṅkṣitavya.

[K. 186b9, N. 265a1, T. 293a2, P. 223a2, Ch. 584c1]
atha bhagavāñ chakraṃ devānām indrakāṃś cākaniṣṭhaparyato devaputrān etad avocat: evam etat kauśikaivam etat, evam etad devaputrā evam etat, yāvad imāṃ prajñāpāramitāṃ jāmbūdvīpakā manuṣyā anuvartiṣyante, tāvat tathāgatasyārhataḥ samyaksaṃbuddhasyāntardhānaṃ bhaviṣyati saddharmasya ca cirasthitikatā bhaviṣyati saṃgharatnasya ca loke prajñāyate yāvat trisāhasramahāsāhasre lokadhātau yāvat samanto daśasu dikṣu lokadhātuṣu tathāgatasyārhantaḥ samyaksaṃbuddhasyāntardhānaṃ bhaviṣyati, sarvadharmasya ca cirasthitikatā bhaviṣyati, saṃgharatnasya ca loke prādurbhāvo bhaviṣyati, bodhisattvānāṃ ca mahāsattvānāṃ caryāviśeṣaḥ prajñāsyate, yatra ca digbhāge imāṃ prajñāpāramitāṃ te kulaputrā kuladuhitaro vā likhiṣyanti dhārayiṣyanti pustakagatām api kṛtvā ālokajātā ca sā dik pratikāṅkṣitavyā sanāthāvigatās tamondhakārā ca me sā dik pratibhāti.

atha te devaputrā punar api divyāni kusumāni abhinirmāya yena bhagavāṃs tenābhiprakiranti sma, evañ ca vācam abhāṣanta, yo hi kaścid bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitām udgrahīṣyati (ŚsP_II-4_64) dhārayiṣyati vācayiṣyati paryavāpsyati yoniśas manasikariśyati. na tasya māro vā mārakāyikā vā devatā avatāraprakṣiṇo 'vatāraṃ lapsyante, vayam api bhagavaṃs tasya kulaputrasya vā kuladuhitur vā satatasamitaṃ rakṣāvaraṇaguptiṃ saṃvidhāsyāmaḥ. tat kasya hetoḥ? śāstāram eva bhagavaṃs tam asya mahāśāstāram anyataraṃ vā yaḥ kulaputro vā kuladuhitā vemāṃ prajñāpāramitām udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati, yoniśaś ca manasikariṣyati.

atha śakro devānām indro bhagavantam etad avocat: na te bhagavan kulaputro vā kuladuhitaro vā avarakena kuśalamūlena samanvāgatā bhaviṣyanti, ya imāṃ prajñāpāramitām udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati, yoniśaś ca manasikariṣyati, sarvajinamanasikārās te bhagavan kulaputrāḥ kuladuhitaraś ca bhaviṣyanti, ya imāṃ prajñāpāramitām udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti yoniśaś ca manasikariṣyanti, bahubuddhaparyupāsitāś ca te bhagavan kulaputrāḥ kuladuhitaraś ca bhaviṣyanti, kalyāṇamitraparigṛhītāś ca te bhagavan kulaputrā vā kuladuhitaraś ca bhaviṣyanti, ya imāṃ prajñāpāramitām udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti yoniśaś ca manasikariṣyanti. tat kasya hetoḥ? ato hi bhagavan sarvākārajñatā gaveṣitavyā yad uta prajñāpāramitāyāḥ, ataś ca punar bhagavan prajñāpāramitā gaveṣitavyā, yad uta sarvākārajñatāyāḥ. tat kasya hetoḥ? tathā hi bhagavan nānyā prajñāpāramitānyā sarvākārajñatānyā prajñāpāramitā iti hi prajñāpāramitā ca sarvākārajñatā nānyādvayam etad advaidhīkāram.

bhagavān āha: evam etat kauśikaivam etat prajñāpāramitāniryātā hi kauśika tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ sarvākārajñatā, sarvākārajñātāniryātā ca prajñāpāramitā. tat kasya hetoḥ? tathā hi kauśika nānyā prajñāpāramitānyā sarvākārajñatā nānyā sarvākārajñatānyā prajñāpāramitā iti hi prajñāpāramitā ca sarvākārajñatā cādvayam etad advaidhīkāram.

śatasāhasryāṃ prajñāpāramitāyāṃ viṃśatitamaḥ parivartaḥ

(ŚsP_II-4_65)
[K. 187a3, N. 365b8, T. 293b6, P. 224b2, Ch, 585a15]
atha khalv āyuṣmān ānando bhagavantam etad avocat: na tathā bhagavān dānapāramitāyā nāmadheyaṃ parikīrtayati, na tathā śīlapāramitāyā nāmadheyaṃ parikīrtayati, na tathā kṣāntipāramitāyā nāmadheyaṃ parikīrtayati, na tathā vīryapāramitāyā nāmadheyaṃ parikīrtayati, na tathā dhyānapāramitāyā nāmadheyaṃ parikīrtayati, na tathā prajñāpāramitāyā nāmadheyaṃ parikīrtayati.

na tathā bhagavān adhyātmaśūnyatāyā nāmadheyaṃ parikīrtayati, na tathā bahirdhāśūnyatāyā nāmadheyaṃ parikīrtayati, na tathādhyātmabahirdhāśūnyatāyā nāmadheyaṃ parikīrtayati, na tathā śūnyatāśūnyatāyā nāmadheyaṃ parikīrtayati, na tathā mahāśūnyatāyā nāmadheyaṃ parikīrtayati, na tathā paramārthaśūnyatāyā nāmadheyaṃ parikīrtayati, na tathā saṃskṛtaśūnyatāyā nāmadheyaṃ parikīrtayati, na tathā saṃskṛtaśūnyatāyā nāmadheyaṃ parikīrtayati, na tathātyantaśūnyatāyā nāmadheyaṃ parikīrtayati, na tathānavarāgraśūnyatāyā nāmadheyaṃ parikīrtayati, na tathānavakāraśūnyatāyā nāmadheyaṃ parikīrtayati, na tathā prakṛtiśūnyatāyā nāmadheyaṃ parikīrtayati, na tathā sarvadharmaśūnyatāyā nāmadheyaṃ parikīrtayati, na tathā svalakṣaṇaśūnyatāyā nāmadheyaṃ parikīrtayati, na tathānupalambhaśūnyatāyā nāmadheyaṃ parikīrtayati, na tathābhāvaśūnyatāyā nāmadheyaṃ parikīrtayati, na tathā svabhāvaśūnyatāyā nāmadheyaṃ parikīrtayati, na tathābhāvasvabhāvaśūnyatāyā nāmadheyaṃ parikīrtayati, yathā prajñāpāramitāyā nāmadheyaṃ parikīrtayati.

na tathā smṛtyupasthānānāṃ nāmadheyaṃ parikīrtayati, na tathā samyakprahāṇānāṃ nāmadheyaṃ parikīrtayati, na tathā ṛddhipādānāṃ nāmadheyaṃ parikīrtayati, na tathendriyāṇāṃ nāmadheyaṃ parikīrtayati, na tathā balānāṃ nāmadheyaṃ parikīrtayati, na tathā bodhyaṅgānāṃ nāmadheyaṃ parikīrtayati, na tathāryāṣṭāṅgasya mārgasya nāmadheyaṃ parikīrtayati, yathā prajñāpāramitāyā nāmadheyaṃ parikīrtayati. na tathāryasatyānāṃ nāmadheyaṃ parikīrtayati, na tathā dhyānānāṃ nāmadheyaṃ parikīrtayati, na tathārūpyasamāpattīnāṃ nāmadheyaṃ prarikīrtayati, yathā prajñāpāramitāyā nāmadheyaṃ parikīrtayati. na tathāṣṭānāṃ vimokṣamukhānāṃ nāmadheyaṃ parikīrtayati, na tathā navānupūrvavihārasamāpattīnāṃ nāmadheyaṃ parikīrtayati, na tathā śūnyatānimittāpraṇihitavimokṣamukhānāṃ (ŚsP_II-4_66) nāmadheyaṃ parikīrtayati, yathā prajñāpāramitāyā nāmadḥeyaṃ parikīrtayati. na tathā samādhīnāṃ nāmadheyani parikīrtayati, na tathā dhāraṇīmukhānāṃ nāmadheyaṃ parikīrtayati, yathā prajñāpāramitāyā nāmadheyaṃ parikīrtayati. na tathā daśānāṃ tathāgatabalānāṃ nāmadheyaṃ parikīrtayati, na tatha caturṇāṃ vaiśāradyānāṃ nāmadheyaṃ parikīrtayati, na tathā catasṛṇāṃ pratisaṃvidāṃ nāmadheyaṃ parikīrtayati, na tathā mahāmaitryā nāmadheyaṃ parikīrtayati, na tathā mahākaruṇāyā nāmadheyaṃ parikīrtayati, na tathāṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ nāmadheyaṃ parikīrtayati, yathā prajñāpāramitāyā nāmadheyaṃ parikīrtayati.

bhagavān āha: prajñāpāramitā ānandaḥ pūrvāṅgamā pariṇāyikā yad uta pañcānāṃ pāramitānāṃ sarvaśūnyatānāṃ saptatriṃśānāṃ bodhipakṣāṇāṃ dharmāṇāṃ, āryasatyānāṃ caturṇāṃ dhyānānāṃ caturṇām apramāṇānāṃ catasṛṇām ārūpyasamāpattīnām aṣṭāṇāṃ vimokṣāṇāṃ navānupūrvavihārasamāpattīnāṃ śūnyatānimittāpraṇihitavimokṣamukhānām abhijñānāṃ samādhīnāṃ dhāraṇīmukhānāṃ daśatathāgatabalānāṃ caturṇāṃ vaiśāradyānāṃ pratisaṃvidāṃ mahāmaitryā mahākaruṇāyā aṣṭādaśānām āveṇikānāṃ buddhadharmāṇām. tat kiṃ manyase? ānandāpariṇāmitaṃ dānaṃ sarvākārajñatāyāṃ dānapāramitā bhavati.

āha: no hīdaṃ bhagavan.

bhagavān āha: tat kim apariṇāmitaṃ śīlaṃ sarvākārajñatāyāṃ śīlapāramitā bhavati?

āha: no hīdaṃ bhagavan.

bhagavān āha: tat kim apariṇāmitaṃ kṣāntiṃ sarvākārajñatāyāṃ kṣāntipāramitā bhavati?

āha: no hīdaṃ bhagavan.

bhagavān āha: tat kim apariṇāmitaṃ vīryaṃ sarvākārajñatāyāṃ vīryapāramitā bhavati?

āha: no hīdaṃ bhagavan.

bhagavān āha: tat kim apariṇāmitaṃ dhyānaṃ sarvākārajñatāyāṃ dhyānapāramitā bhavati?

āha: no hīdaṃ bhagavan.

bhagavān āha: tat kim apariṇāmitaṃ prajñāṃ sarvākārajñatāyāṃ prajñāpāramitā bhavati?

(ŚsP_II-4_67)
āha: no hīdaṃ bhagavan. api tu khalu punaḥ kathaṃ bhagavan dānapāramitāṃ sarvākārajñatāyāṃ dānapāramitā bhavati? kathaṃ bhagavan śīlapāramitāṃ sarvākārajñatāyāṃ śīlapāramitā bhavati? kathaṃ bhagavan kṣāntipāramitāṃ sarvākārajñatāyāṃ kṣāntipāramitā bhavati? kathaṃ bhagavan vīryapāramitāṃ sarvākārajñatāyāṃ vīryapāramitā bhavati? kathaṃ bhagavan dhyānapāramitāṃ sarvākārajñatāyāṃ dhyānapāramitā bhavati? kathaṃ bhagavan prajñāpāramitāṃ sarvākārajñatāyāṃ prajñāpāramitā bhavati?

bhagavān āha: advayayogenānanda pariṇāmitaṃ sarvākārajñatāyāṃ dānapāramitā bhavaty anutpādayogenānupalambhayogena pariṇāmitaṃ sarvākārajñatāyāṃ dānapāramitā bhavati, advayayogena pariṇāmitaṃ śīlaṃ sarvākārajñatāyāṃ śīlapāramitā bhavaty anutpādayogenānupalambhayogena pariṇāmitaṃ śīlaṃ sarvākārajñatāyāṃ śīlapāramitā bhavati, advayayogena pariṇāmitaṃ kṣāntiḥ sarvākārajñatāyāṃ kṣāntipāramitā bhavaty anutpādayogenānupalambhayogena pariṇāmitā kṣāntiḥ sarvākārajñatāyāṃ kṣāntipāramitā bhavati, advayayogena pariṇāmitaṃ vīryaṃ sarvākārajñatāyāṃ vīryapāramitā bhavati, anutpādayogenānupalambhayogena pariṇāmitaṃ vīryaṃ sarvākārajñatāyāṃ vīryapāramitā bhavati, advayayogena pariṇāmitaṃ dhyānaṃ sarvākārajñatāyāṃ dhyānapāramitā bhavaty anutpādayogenānupalambhayogena pariṇāmitaṃ dhyānaṃ sarvākārajñatāyāṃ dhyānapāramitā bhavati, advayayogena pariṇāmitā prajñā sarvākārajñatāyāṃ prajñāpāramitā bhavaty anutpādayogenānupalambhayogena pariṇāmitā prajñā sarvākārajñatāyāṃ prajñāpāramitā bhavati.

āha: kathaṃ bhagavann advayayogena pariṇāmitaṃ dānaṃ sarvākārajñatāyāṃ dānapāramitā bhavati? katham anutpādayogenānupalambhayogena? kathaṃ bhagavann advayayogena pariṇāmitaṃ śīlaṃ sarvākārajñatāyāṃ śīlapāramitā bhavati? katham anutpādayogenānupalambhayogena? kathaṃ bhagavann advayayogena pariṇāmitaṃ kṣāntiḥ sarvākārajñatāyāṃ kṣāntipāramitā bhavati? katham anutpādayogenānupalambhayogena? kathaṃ bhagavann advayayogena pariṇāmitaṃ vīryaṃ sarvākārajñatāyāṃ vīryapāramitā bhavati? katham anutpādayogenānupalambhayogena? kathaṃ bhagavann advayayogena pariṇāmitaṃ dhyānaṃ sarvākārajñatāyāṃ dhyānapāramitā bhavati? katham anutpādayogenānupalambhayogena? kathaṃ bhagavann advayayogena pariṇāmitā prajñā sarvākārajñatāyāṃ (ŚsP_II-4_68) prajñāpāramitā bhavati? katham anutpādayogenānupalambhayogena?

bhagavān āha: rūpasyādvayayogena, vedanāyā advayayogena, saṃjñāyā advayayogena, saṃskārāṇām advayayogena, vijñānasyādvayayogena.

cakṣuṣa advayayogena, śrotrasyādvayayogena, ghrāṇasyādvayayogena, jihvāyā advayayogena, kāyasyādvayayogena, manaso 'dvayayogena.

rūpasyādvayayogena, śabdasyādvayayogena, gandhasyādvayayogena, rasasyādvayayogena, sparśasyādvayayogena, dharmāṇām advayayogena.

cakṣurvijñānasyādvayayogena, śrotravijñānasyādvayayogena, ghrāṇavijñānasyādvayayogena, jihvāvijñānasyādvayayogena, kāyavijñānasyādvayayogena, manovijñānasyādvayayogena.

cakṣuḥsaṃsparśasyādvayayogena, śrotrasaṃsparśasyādvayayogena, ghrāṇasaṃsparśasyādvayayogena, jihvāsaṃsparśasyādvayayogena, kāyasaṃsparśasyādvayayogena, manaḥsaṃsparśasyādvayayogena.

cakṣuḥsaṃsparśapratyayavedanāyā advayayogena, śrotrasaṃsparśapratyayavedanāyā advayayogena, ghrāṇasaṃsparśapratyayavedanāyā advayayogena, jihvāsaṃsparśapratyayavedanāyā advayayogena, kāyasaṃsparśapratyayavedanāyā advayayogena, manaḥsaṃsparśapratyayavedanāyā advayayogena.

pṛthivīdhātor advayayogena, abdhātor advayayogena, tejodhātor advayayogena, vāyudhātor advayayogena, ākāśadhātor advayayogena, vijñānadhātor advayayogena.

avidyāyā advayayogena, saṃskārāṇām advayayogena, vijñānasyādvayayogena, nāmarūpasyādvayayogena, ṣaḍāyatanasyādvayayogena, sparśasyādvayayogena, vedanāyā advayayogena, tṛṣṇāyā advayayogena, upādānasyādvayayogena, bhavasyādvayayogena, jāter advayayogena, jarāmaraṇasyādvayayogena.

dānapāramitāyā advayayogena, śīlapāramitāyā advayayogena, kṣāntipāramitāyā advayayogena, vīryapāramitāyā advayayogena, dhyānapāramitāyā advayayogena, prajñāpāramitāyā advayayogena.

adhyātmaśūnyatāyā advayayogena, bahirdhāśūnyatāyā advayayogena, adhyātmabahirdhāśūnyatā advayayogena, śūnyatāśūnyatāyā advayayogena, mahāśūnyatāyā advayayogena, paramārthaśūnyatāyā advayayogena, saṃskṛtaśūnyatāyā advayayogena, asaṃskṛtaśūnyatāyā advayayogena, atyantaśūnyatāyā advayayogena, anavarāgraśūnyatāyā advayayogena, (ŚsP_II-4_69) anavakāraśūnyatāyā advayayogena, prakṛtiśūnyatāyā advayayogena, sarvadharmaśūnyatāyā advayayogena, svalakṣaṇaśūnyatāyā advayayogena, anupalambhaśūnyatāyā advayayogena, abhāvaśūnyatāyā advayayogena, svabhāvaśūnyatāyā advayayogena, abhāvasvabhāvaśūnyatāyā advayayogena.

smṛtyupasthānānām advayayogena, samyakprahāṇānām advayayogena, ṛddhipādānām advayayogena, indriyāṇām advayayogena, balānām advayayogena, bodhyaṅgānām advayayogena, āryāṣṭāṅgasya mārgasyādvayayogena, āryasatyānām advayayogena, dhyānānām advayayogena, apramāṇānām advayayogena, ārūpyasamāpattīnām advayayogena, vimokṣāṇām advayayogena, anupūrvavihārasamāpattīnām advayayogena, śūnyatānimittāpraṇihitavimokṣamukhānām advayayogena, abhijñānām advayayogena, samādhīnām advayayogena, dhāraṇīmukhānām advayayogena, daśānāṃ tathāgatabalānām advayayogena, caturṇāṃ vaiśāradyānām advayayogena, catasṛṇāṃ pratisaṃvidām advayayogena, mahāmaitryā advayayogena, mahākaruṇāyā advayayogena, aṣṭādaśānām āveṇikabuddhadharmāṇām advayayogena, srotaāpattiphalasyādvayayogena, sakṛdāgāmiphalasyādvayayogena, anāgāmiphalasyādvayayogena, arhattvasyādvayayogena, pratyekabodher advayayogena, anuttarāyāḥ samyaksaṃbodher advayayogena.

[K. 188a12, N. 368b4, T. 295b6, P. 229b1, Ch. 617a8]
āha: kathaṃ bhagavan rūpasyādvayayogena, kathaṃ vedanāyā advayayogena, kathaṃ saṃjñāyā advayayogena, kathaṃ saṃskārāṇām advayayogena, kathaṃ vijñānasyādvayayogena?

kathaṃ cakṣuṣo 'dvayayogena, kathaṃ śrotrasyādvayayogena, kathaṃ ghrāṇasyādvayayogena, kathaṃ jihvāyā advayayogena, kathaṃ kāyasyādvayayogena, kathaṃ manaso 'dvayayogena?

kathaṃ rūpasyādvayayogena, kathaṃ śabdasyādvayayogena, kathaṃ gandhasyādvayayogena, kathaṃ rasasyādvayayogena, kathaṃ sparśasyādvayayogena, kathaṃ dharmāṇām advayayogena?

kathaṃ cakṣurvijñānasyādvayayogena, kathaṃ śrotravijñānasyādvayayogena, kathaṃ ghrāṇavijñānasyādvayayogena, kathaṃ jihvāvijñānasyādvayayogena, kathaṃ kāyavijñānasyādvayayogena, kathaṃ manovijñānasyādvayayogena?

kathaṃ cakṣuḥsaṃsparśasyādvayayogena, kathaṃ śrotrasaṃsparśasyādvayayogena, (ŚsP_II-4_70) kathaṃ ghrāṇasaṃsparśasyādvayayogena, kathaṃ jihvāsaṃsparśasyādvayayogena, kathaṃ kāyasaṃsparśasyādvayayogena, kathaṃ manaḥsaṃsparśasyādvayayogena?

kathaṃ cakṣuḥsaṃsparśapratyayavedanāyā advayayogena, kathaṃ śrotrasaṃsparśapratyayavedanāyā advayayogena, kathaṃ ghrāṇasaṃsparśapratyayavedanāyā advayayogena, kathaṃ jihvāsaṃsparśapratyayavedanāyā advayayogena, kathaṃ kāyasaṃsparśapratyayavedanāyā advayayogena, kathaṃ manaḥsaṃsparśapratyayavedanāyā advayayogena?

kathaṃ pṛthivīdhātor advayayogena, katham abdhātor advayayogena, kathaṃ tejodhātor advayayogena, kathaṃ vāyudhātor advayayogena, katham ākāśadhātor advayayogena, kathaṃ vijñānadhātor advayayogena?

katham avidyāyā advayayogena, kathaṃ saṃskārāṇām advayayogena, kathaṃ vijñānasyādvayayogena, kathaṃ nāmarūpasyādvayayogena, kathaṃ ṣaḍāyatanasyādvayayogena, kathaṃ sparśasyādvayayogena, kathaṃ vedanāyā advayayogena, kathaṃ tṛṣṇāyā advayayogena, katham upādānasyādvayayogena, kathaṃ bhavasyādvayayogena, kathaṃ jāter advayayogena, kathaṃ jarāmaraṇasyādvayayogena?

kathaṃ dānapāramitāyā advayayogena, kathaṃ śīlapāramitāyā advayayogena, kathaṃ kṣāntipāramitāyā advayayogena, kathaṃ vīryapāramitāyā advayayogena, kathaṃ dhyānapāramitāyā advayayogena, kathaṃ prajñāpāramitāyā advayayogena?

katham adhyātmaśūnyatāyā advayayogena, kathaṃ bahirdhāśūnyatāyā advayayogena, katham adhyātmabahirdhāśūnyatāyā advayayogena, kathaṃ śūnyatāśūnyatāyā advayayogena, kathaṃ mahāśūnyatāyā advayayogena, kathaṃ paramārthaśūnyatāyā advayayogena, kathaṃ saṃskṛtaśūnyatāyā advayayogena, katham asaṃskṛtaśūnyatāyā advayayogena, katham atyantaśūnyatāyā advayayogena, katham anavarāgraśūnyatāyā advayayogena, katham anavakāraśūnyatāyā advayayogena, kathaṃ prakṛtiśūnyatāyā advayayogena, kathaṃ sarvadharmaśūnyatāyā advayayogena, kathaṃ svalakṣaṇaśūnyatāyā advayayogena, katham anupalambhaśūnyatāyā advayayogena, katham abhāvaśūnyatāyā advayayogena, kathaṃ svabhāvaśūnyatāyā advayayogena, katham abhāvasvabhāvaśūnyatāyā advayayogena?

kathaṃ smṛtyupasthānānām advayayogena, kathaṃ samyakprahāṇānām advayayogena, katham ṛddhipādānām advayayogena, katham indriyāṇām (ŚsP_II-4_71) advayayogena, kathaṃ balānām advayayogena, kathaṃ bodhyaṅgānām advayayogena, katham āryāṣṭāṅgasya mārgasyādvayayogena, katham āryasatyānām advayayogena, kathaṃ dhyānānām advayayogena, katham apramāṇānām advayayogena, katham ārūpyasamāpattīnām advayayogena, katham aṣṭānāṃ vimokṣām advayayogena, katham anupūrvavihārasamāpattīnām advayayogena, kathaṃ śūnyatānimittāpraṇihitavimokṣamukhānām advayayogena, katham abhijñānām advayayogena, kathaṃ samādhīnām advayayogena, kathaṃ dhāraṇīmukhānām advayayogena, kathaṃ daśānāṃ tathāgatabalānām advayayogena, kathaṃ caturṇāṃ vaiśāradyānām advayayogena, kathaṃ catasṛṇāṃ pratisaṃvidām advayayogena, kathaṃ mahāmaitryā advayayogena, kathaṃ mahākaruṇāyā advayayogena, katham aṣṭādaśānām āveṇikabuddhadharmāṇām advayayogena, kathaṃ srotaāpattiphalasyādvayayogena, kathaṃ sakṛdāgāmiphalasyādvayayogena, katham anāgāmiphalasyādvayayogena, katham arhattvasyādvayayogena, kathaṃ pratyekabodher advayayogena, kathaṃ mārgākārajñatāyā advayayogena, kathaṃ sarvākārajñatāyā advayayogena, katham anuttarāyāḥ samyaksaṃbodher advayayogena?

tathā hi rūpaṃ rūpeṇa śūnyam. tat kasya hetoḥ? tathā hi rūpaṃ ca pāramitā cādvayam etad advaidhīkāraṃ, vedanā vedanayā śūnyā. tat kasya hetoḥ? tathā hi vedanā ca pāramitā cādvayam etad advaidhīkāraṃ, saṃjñā saṃjñayā śūnyā. tat kasya hetoḥ? tathā hi saṃjñā ca pāramitā cādvayam etad advaidhlkāraṃ, saṃskārāḥ saṃskāraiḥ śūnyāḥ. tat kasya hetoḥ? tathā hi saṃskārā ca pāramitā cādvayam etad advaidhīkāraṃ, vijñānaṃ vijñānena śūnyam. tat kasya hetoḥ? tathā hi vijñānaṃ ca pāramitā cādvayam etad advaidhīkāram.

cakṣuś cakṣuṣā śūnyam. tat kasya hetoḥ? tathā hi cakṣuś ca pāramitā cādvayam etad advaidhīkāraṃ, śrotraṃ śrotreṇa śūnyam. tat kasya hetoḥ? tathā hi śrotraṃ ca pāramitā cādvayam etad advaidhīkāraṃ, ghrāṇaṃ ghrāṇena śūnyam. tat kasya hetoḥ? tathā hi ghrāṇaṃ ca pāramitā cādvayam etad advaidhīkāraṃ, jihvā jihvayā śūnyā. tat kasya hetoḥ? tathā hi jihvā ca pāramitā cādvayam etad advaidhīkāraṃ, kāyaḥ kāyeṇa śūnyaḥ. tat kasya hetoḥ? tathā hi kāyaṃ ca pāramitā cādvayam etad advaidhīkāraṃ, mano manasā śūnyam. tat kasya hetoḥ? tathā hi śūnyaṃ ca pāramitā cādvayam etad advaidhīkāram.

(ŚsP_II-4_72)
rūpaṃ rūpeṇa śūnyam. tat kasya hetoḥ? tathā hi rūpaṃ ca pāramitā cādvayam etad advaidhīkāraṃ, śabdaḥ śabdena śūnyaḥ tat kasya hetoh? tathā hi śabdaś ca pāramitā cādvayam etad advaidhīkāraṃ, gandhaḥ gandhena śūnyaḥ. tat kasya hetoḥ? tathā hi gandhaś ca pāramitā cādvayam etad advaidhīkāraṃ, raso rasena śūnyaḥ. tat kasya hetoḥ? tathā hi rasaś ca pāramitā cādvayam etad advaidhīkāraṃ, sparśaḥ sparśena śūnyaḥ. tat kasya hetoḥ? tathā hi sparśaś ca pāramitā cādvayam etad advaidhīkāraṃ, dharmā dharmaiḥ śūnyāḥ. tat kasya hetoḥ? tathā hi dharmāś ca pāramitā cādvayam etad advaidhīkāram.

cakṣurvijñānaṃ cakṣurvijñānena śūnyam. tat kasya hetoḥ? tathā hi cakṣurvijñānaṃ ca pāramitā cādvayam etad advaidhīkāraṃ, śrotravijñānaṃ śrotravijñānena śūnyam. tat kasya hetoḥ? tathā hi śrotravijñānaṃ ca pāramitā cādvayam etad advaidhīkāraṃ, ghrāṇavijñānaṃ ghrāṇavijñānena śūnyam. tat kasya hetoḥ? tathā hi ghrāṇavijñānaṃ ca pāramitā cādvayam etad advaidhīkāraṃ, jihvāvijñānaṃ jihvāvijñānena śūnyam. tat kasya hetoḥ? tathā hi jihvāvijñānaṃ ca pāramitā cādvayam etad advaidhīkāraṃ, kāyavijñānaṃ kāyavijñānena śūnyam. tat kasya hetoḥ? tathā hi kāyavijñānaṃ ca pāramitā cādvayam etad advaidhīkāraṃ, manovijñānaṃ manovijñānena śūnyam. tat kasya hetoḥ? tathā hi manovijñānaṃ ca pāramitā cādvayam etad advaidhīkāram.

cakṣuḥsaṃsparśaś cakṣuḥsaṃsparśena śūnyaḥ. tat kasya hetoḥ? tathā hi cakṣuḥsaṃsparśaś ca pāramitā cādvayam etad advaidhīkāraṃ, śrotrasaṃsparśaḥ śrotrasaṃsparśena śūnyaḥ. tat kasya hetoḥ? tathā hi śrotrasaṃsparśaś ca pāramitā cādvayam etad advaidhīkāraṃ, ghrāṇasaṃsparśo ghrāṇasaṃsparśena śūnyaḥ. tat kasya hetoḥ? tathā hi ghrāṇasaṃsparśaś ca pāramitā cādvayam etad advaidhīkāraṃ, jihvāsaṃsparśo jihvāsaṃsparśena śūnyaḥ, tat kasya hetoḥ? tathā hi jihvāsaṃsparśaś ca pāramitā cādvayam etad advaidhīkāraṃ, kāyasaṃsparśaḥ kāyasaṃsparśena śūnyaḥ. tat kasya hetoḥ? tathā hi kāyasaṃsparśaś ca pāramitā cādvayam etad advaidhīkāraṃ, manaḥsaṃsparśo manaḥsaṃsparśena śūnyaḥ. tat kasya hetoḥ? tathā hi manaḥsaṃsparśaś ca pāramitā cādvayam etad advaidhīkāram.

cakṣuḥsaṃsparśapratyayavedanā cakṣuḥsaṃsparśapratyayavedanayā śūnyā. tat kasya hetoḥ? tathā hi cakṣuḥsaṃsparśapratyayavedanā ca pāramitā cādvayam etad advaidhīkāraṃ, śrotrasaṃsparśapratyayavedanā śrotrasaṃsparśapratyayavedanayā (ŚsP_II-4_73) śūnyā. tat kasya hetoḥ? tathā hi śrotrasaṃsparśapratyayavedanā ca pāramitā cādvayam etad advaidhīkāraṃ, ghrāṇasaṃsparśapratyayavedanā ghrāṇasaṃsparśapratyayavedanayā śūnyā. tat kasya hetoḥ? tathā hi ghrāṇasaṃsparśapratyayavedanā ca pāramitā cādvayam etad advaidhīkāraṃ, jihvāsaṃsparśapratyayavedanā jihvāsaṃsparśapratyayavedanayā śūnyā. tat kasya hetoḥ? tathā hi jihvāsaṃsparśapratyayavedanā ca pāramitā cādvayam etad advaidhīkāraṃ, kāyasaṃsparśapratyayavedanā kāyasaṃsparśapratyayavedanayā śūnyā. tat kasya hetoḥ? tathā hi kāyasaṃsparśapratyayavedanā ca pāramitā cādvayam etad advaidhīkāraṃ, manaḥsaṃsparśapratyayavedanā manaḥsaṃsparśapratyayavedanayā śūnyā. tat kasya hetoḥ? tathā hi manaḥsaṃsparśapratyayavedanā ca pāramitā cādvayam etad advaidhīkāram.

pṛthivīdhātuḥ pṛthivīdhātunā śūnyaḥ. tat kasya hetoḥ? tathā hi pṛthivīdhātuś ca pāramitā cādvayam etad advaidhīkāraṃ, abdhātur abdhātunā śūnyaḥ. tat kasya hetoḥ? tathā hy abdhātuś ca pāramitā cādvayam etad advaidhīkāraṃ, tejodhātuḥ tejodhātunā śūnyaḥ. tat kasya hetoḥ? tathā hi tejodhātuś ca pāramitā cādvayam etad advaidhīkāraṃ, vāyudhātur vāyudhātunā śūnyaḥ. tat kasya hetoḥ? tathā hi vāyudhātuś ca pāramitā cādvayam etad advaidhīkāraṃ, ākāśadhātur ākāśadhātunā śūnyaḥ. tat kasya hetoḥ? tathā hy ākāśadhātuś ca pāramitā cādvayam etad advaidhīkāraṃ, vijñānadhātur vijñānadhātunā śūnyaḥ. tat kasya hetoḥ? tathā hi vijñānadhātuś ca pāramitā cādvayam etad advaidhīkāram.

avidyā avidyayā śūnyā. tat kasya hetoḥ? tathā hy avidyā ca pāramitā cādvayam etad advaidhīkāraṃ, saṃskārāḥ saṃskāraiḥ śūnyāḥ. tat kasya hetoḥ? tathā hi saṃskārāś ca pāramitā cādvayam etad advaidhīkāraṃ, vijñānaṃ vijñānena śūnyam. tat kasya hetoḥ? tathā hi vijñānaṃ ca pāramitā cādvayam etad advaidhīkāraṃ, nāmarūpaṃ nāmarūpeṇa śūnyam. tat kasya hetoḥ? tathā hi nāmarūpaṃ ca pāramitā cādvayam etad advaidhīkāraṃ, ṣaḍāyatanaṃ ṣaḍāyatanena śūnyam. tat kasya hetoḥ? tathā hi ṣaḍāyatanaṃ ca pāramitā cādvayam etad advaidhīkāraṃ, sparśaḥ sparśena śūnyaḥ. tat kasya hetoḥ? tathā hi sparśaś ca pāramitā cādvayam etad advaidhīkāraṃ, vedanā vedanayā śūnyā. tat kasya hetoḥ? tathā hi vedanā ca pāramitā cādvayam etad advaidhīkāraṃ, tṛṣṇā tṛṣṇayā śūnyā. tat kasya hetoḥ? tathā hi tṛṣṇā ca pāramitā cādvayam etad advaidhīkāraṃ, upādānam (ŚsP_II-4_74) upādānena śūnyam. tat kasya hetoḥ? tathā hy upādānaṃ ca pāramitā cādvayam etad advaidhīkāraṃ, bhavo bhavena śūnyaḥ. tat kasya hetoh? tathā hi bhavaś ca pāramitā cādvayam etad advaidhīkāraṃ. jātir jatyā śūnyā. tat kasya hetoḥ? tathā hi jātiś ca pāramitā cādvayam etad advaidhīkāraṃ, jarāmaraṇaṃ jarāmaraṇena śūnyam. tat kasya hetoḥ? tathā hi nāmarūpaṃ ca pāramitā cādvayam etad advaidhīkāram.

adhyātmaśūnyatā adhyātmaśūnyatayā śūnyā. tat kasya hetoḥ? tathā hy adhyātmaśūnyatā ca pāramitā cādvayam etad advaidhīkāraṃ, bahirdhāśūnyatā bahirdhāśūnyatayā śūnyā. tat kasya hetoḥ? tathā hi bahirdhāśūnyatā ca pāramitā cādvayam etad advaidhīkāraṃ, adhyātmabahirdhāśūnyatā adhyātmabahirdhāśūnyatayā śūnyā. tat kasya hetoḥ? tathā hy adhyātmabahirdhāśūnyatā ca pāramitā cādvayam etad advaidhīkāraṃ, śūnyatāśūnyatā śūnyatāśūnyatayā śūnyā. tat kasya hetoḥ? tathā hi śūnyatāśūnyatā ca pāramitā cādvayam etad advaidhīkāraṃ, mahāśūnyatā mahāśūnyatayā śūnyā. tat kasya hetoḥ? tathā hi mahāśūnyatā ca pāramitā cādvayam etad advaidhīkāraṃ, paramārthaśūnyatā paramārtaśūnyatayā śūnyā. tat kasya hetoḥ? tathā hi paramārthaśūnyatā ca pāramitā cādvayam etad advaidhīkāraṃ, saṃskṛtaśūnyatā saṃskṛtaśūnyatayā śūnyā. tat kasya hetoḥ? tathā hy saṃskṛtaśūnyatā ca pāramitā cādvayam etad advaidhīkāraṃ, asaṃskṛtaśūnyatā asaṃskṛaśūnyatayā śūnyā. tat kasya hetoḥ? tathā hy asaṃskṛtaśūnyatā ca pāramitā cādvayam etad advaidhīkāraṃ, atyantaśūnyatā atyantaśūnyatayā śūnyā. tat kasya hetoḥ? tathā hy atyantaśūnyatā ca pāramitā cādvayam etad advaidhīkāraṃ, anavarāgraśūnyatā anavarāgraśūnyatayā śūnyā. tat kasya hetoḥ? tathā hy anavarāgraśūnyatā ca pāramitā cādvayam etad advaidhīkāraṃ, anavakāraśūnyatā anavakāraśūnyatayā śūnyā. tat kasya hetoḥ? tathā hy anavakāraśūnyatā ca pāramitā cādvayam etad advaidhīkāraṃ, prakṛtiśūnyatā prakṛtiśūnyatayā śūnyā. tat kasya hetoḥ? tathā hi prakṛtiśūnyatā ca pāramitā cādvayam etad advaidhīkāraṃ, sarvadharmaśūnyatā sarvadharmaśūnyatayā śūnyā. tat kasya hetoḥ? tathā hi sarvadharmaśūnyatā ca pāramitā cādvayam etad advaidhīkāraṃ, svalakṣaṇaśūnyatā svalakṣaṇaśūnyatayā śūnyā. tat kasya hetoḥ? tathā hi svalakṣaṇaśūnyatā ca pāramitā cādvayam etad advaidhīkāraṃ, anupalambhaśūnyatā anupalambhaśūnyatayā śūnyā. tat kasya hetoh? tathā hy anupalambhaśūnyatā ca pāramitā cādvayam etad. advaidhīkāram, abhāvaśūnyatā (ŚsP_II-4_75) abhāvaśūnyatayā śūnyā. tat kasya hetoḥ? tathā hy abhāvaśūnyatā ca pāramitā cādvayam etad advaidhīkāraṃ, svabhāvaśūnyatā svabhāvaśūnyatayā śūnyā. tat kasya hetoḥ? tathā hi svabhāvaśūnyatā ca pāramitā cādvayam etad advaidhīkāraṃ, abhāvasvabhāvaśūnyatā abhāvasvabhāvaśūnyatayā śūnyā. tat kasya hetoḥ? tathā hy abhāvasvabhāvaśūnyatā ca pāramitā cādvayam etad advaidhīkāram.

smṛtyupasthānāni smṛtyupasthānaiḥ śūnyāni. tat kasya hetoḥ? tathā hi smṛtyupasthānāni ca pāramitā cādyayam etad advaidhīkāraṃ, samyakprahāṇāni samyakprahāṇaiḥ śūnyāni. tat kasya hetoḥ? tathā hi samyakprahāṇāni ca pāramitā cādvayam etad advaidhīkāraṃ, ṛddhipādā ṛddhipādaiḥ śūnyāni. tat kasya hetoḥ? tathā hy ṛddhipādāś ca pāramitā cādvayam etad advaidhīkāraṃ, indriyāṇīndriyaiḥ śūnyāni. tat kasya hetoḥ? tathā hīndriyāni ca pāramitā cādvayam etad advaidhīkāraṃ, balāni balaiḥ śūnyāni. tat kasya hetoḥ? tathā hi balāni ca pāramitā cādvayam etad advaidhīkāraṃ, bodhyaṅgāni bodhyaṅgaiḥ śūnyāni. tat kasya hetoḥ? tathā hi bodhyaṅgāni ca pāramitā cādvayam etad advaidhīkāraṃ, mārgo mārgena śūnyaḥ. tat kasya hetoḥ? tathā hi mārgaś ca pāramitā cādvayam etad advaidhīkāraṃ, āryasatyāny āryasatyaiḥ śūnyāni. tat kasya hetoḥ? tathā hy āryasatyāni ca pāramitā cādvayam etad advaidhīkāraṃ, dhyānāni dhyānaiḥ śūnyāni. tat kasya hetoḥ? tathā hi dhyānāni ca pāramitā cādvayam etad advaidhīkāraṃ, apramāṇāny apramāṇaiḥ śūnyāni. tat kasya hetoḥ? tathā hy apramāṇāni ca pāramitā cādvayam etad advaidhīkāraṃ, ārūpyasamāpattaya ārūpyasamāpattibhiḥ śūnyāḥ. tat kasya hetoḥ? tathā hy ārūpyasamāpattayaś ca pāramitā cādvayam etad advaidhīkāraṃ, vimokṣā vimokṣaiḥ śūnyāḥ. tat kasya hetoḥ? tathā hi vimokṣāś ca pāramitā cādvayam etad advaidhīkāraṃ, anupūrvavihārasamāpattayo 'nupūrvavihārasamāpattibhiḥ śūnyāḥ. tat kasya hetoḥ? tathā hy anupūrvavihārasamāpattayaś ca pāramitā cādvayam etad advaidhīkāraṃ, śūnyatānimittāpraṇihitavimokṣamukhāni śūnyatānimittāpraṇihitavimokṣasamukhaiḥ śūnyāni. tat kasya hetoḥ? tathā hi śūnyatānimittāpraṇihitavimokṣamukhāni ca pāramitā cādvayam etad advaidhīkāraṃ, abhijñā abhijñābhiḥ śūnyāḥ. tat kasya hetoḥ? tathā hy abhijñāś ca pāramitā cādvayam etad advaidhīkāraṃ, samādhayaḥ samādhibhiḥ śūnyāḥ. tat kasya hetoḥ? tathā hi samādhayaś ca pāramitā cādvayam etad advaidhīkāraṃ, dhāraṇīmukhāni dhāraṇīmukhaiḥ śūnyāni. tat kasya hetoḥ? tathā hi (ŚsP_II-4_76) dhāraṇīmukhāni ca pāramitā cādvayam etad advaidhīkāraṃ, daśatathāgatabalāni daśatathāgatabalaiḥ śūnyāni. tat kasya hetoḥ? tathā hi daśatathāgatabalāni ca pāramitā cādvayam etad advaidhīkāraṃ, vaiśāradyāni vaiśāradyaiḥ śūnyāni. tat kasya hetoḥ? tathā hi vaiśāradyāni ca pāramitā cādvayam etad advaidhīkāraṃ, pratisaṃvidaḥ pratisaṃvidbhiḥ śūnyāḥ. tat kasya hetoh? tathā hi pratisaṃvidaś ca pāramitā cādvayam etad advaidhīkāraṃ mahākaruṇā mahākaruṇayā śūnyā. tat kasya hetoḥ? tathā hi mahākaruṇā ca pāramitā cādvayam etad advaidhīkāraṃ, āveṇikabuddhadharmā āveṇikabuddhadharmaiḥ śūnyāḥ. tat kasya hetoḥ? tathā hy āveṇikabuddhadharmāś ca pāramitā cādvayam etad advaidhīkāraṃ, srotaāpattiphalaṃ srotaāpattiphalena śūnyam. tat kasya hetoḥ? tathā hi srotaāpattiphalaṃ ca pāramitā cādvayam etad advaidhīkāraṃ, sakṛdāgāmiphalaṃ sakṛdāgāmiphaIena śūnyam. tat kasya hetoḥ? tathā hi sakṛdāgāmiphalaṃ ca pāramitā cādvayam etad advaidhīkāraṃ, anāgāmiphalam anāgāmiphalena śūnyam. tat kasya hetoḥ? tathā hy anāgāmiphalaṃ ca pāramitā cādvayam etad advaidhīkāraṃ, arhattvam arhattvena śūnyam. tat kasya hetoḥ? tathā hy arhattvaṃ ca pāramitā cādvayam etad advaidhīkāraṃ, pratyekabodhiḥ pratyekabodhyā śūnyā. tat kasya hetoḥ? tathā hy pratyekabodhiś ca pāramitā cādvayam etad advaidhīkāraṃ, mārgākārajñatā mārgākārajñatayā śūnyā. tat kasya hetoḥ? tathā hi mārgākārajñatā ca pāramitā cādvayam etad advaidhīkāram. anuttarā samyaksaṃbodhiḥ samyaksaṃbodhyā śūnyā. tat kasya hetoh? tathā hi bodhisattvāś ca pāramitā cādvayam etad advaidhīkāram.

[K. 190a6, N. 373a2, T. 298b8, P. 237b2, Ch. 687b2]
tasmāt tarhy ānanda prajñāpāramitaiva pūrvaṅgamā āsāṃ pañcānāṃ pāramitānāṃ prajñāpāramitaiva pūrvaṅgamā sarvaśūnyatānāṃ prajñāpāramitaiva pūrvaṅgamā saptatriṃśatāṃ bodhipakṣyāṇāṃ prajñāpāramitaiva pūrvaṅgamā caturṇām āryasatyānāṃ prajñāpāramitaiva pūrvaṅgamā caturṇāṃ dhyānānāṃ prajñāpāramitaiva pūrvaṅgamā caturṇām apramāṇānāṃ prajñāpāramitaiva pūrvaṅgamā catasṛṇām ārūpyasamāpattīnāṃ prajñāpāramitaiva pūrvaṅgama aṣṭānāṃ vimokṣāṇāṃ prajñāpāramitaiva pūrvaṅgamā navānām anupūrvavihārasamāpattīnāṃ prajñāpāramitaiva pūrvaṅgamā śūnyatānimittāpraṇihitavimokṣamukhānāṃ prajñāpāramitaiva pūrvaṅgamā abhijñānāṃ prajñāpāramitaiva pūrvaṅgamā samādhīnāṃ prajñāpāramitaiva pūrvaṅgamā sarvadhāraṇīmukhānāṃ (ŚsP_II-4_77) prajñāpāramitaiva pūrvaṅgamā, daśānāṃ tathāgatabalānāṃ prajñāpāramitaiva pūrvaṅgamā, caturṇāṃ vaiśāradyānāṃ prajñāpāramitaiva pūrvaṅgamā, catasṛṇāṃ pratisaṃvidāṃ prajñāpāramitaiva pūrvaṅgamā, mahāmaitryāḥ prajñāpāramitaiva pūrvaṅgamā, mahākaruṇāyāḥ prajñāpāramitaiva pūrvaṅgamā, aṣṭādaśānām āveṇikabuddhadharmāṇāṃ prajñāpāramitaiva pūryaṅgamā, sarvajñatāyāḥ prajñāpāramitaiva pūrvaṅgamā, mārgākārajñatāyāḥ prajñāpāramitaiva pūrvaṅgamā, sarvākārajñatāyāḥ prajñāpāramitaiva pūrvaṅgamā.

tad yathāpi nāmānanda mahāpṛthivyāṃ bījāni prakīrṇāni sāmāgrī labhamānāni virohanti mahāpṛthivyāṃ ca teṣāṃ pratiṣṭhānaṃ mahāpṛthivī pratiṣṭhitāni tāni bījāni prarohanti. evam eva prajñāpāramitā pratiṣṭhā imā pañcapāramitā virohanti.

adhyātmaśūnyatā virohati, bahirdhāśūnyatā virohati, adhyātmabahirdhāśūnyatā virohati, śūnyatāśūnyatā virohati, mahāśūnyatā virohati, paramārthaśūnyatā virohati, saṃskṛtaśūnyatā virohati, asaṃskṛtaśūnyatā virohati, atyantaśūnyatā virohati, anavarāgraśūnyatā virohati, anavakāraśūnyatā virohati, prakṛtiśūnyatā virohati, sarvadharmaśūnyatā virohati, svalakṣaṇaśūnyatā virohati, anupalambhaśūnyatā virohati, abhāvaśūnyatā virohati, svabhāvaśūnyatā virohati, abhāvasvabhāvaśūnyatā virohati.

smṛtyupasthānāni virohanti, samyakprahāṇāni virohanti, ṛddhipādā virohanti, indriyāṇi virohanti, balāni virohanti, bodhyaṅgāni virohanti, āryāṣṭāṅgo mārgo virohati, āryasatyāni virohanti, dhyānāni virohanti, apramāṇāni virohanti, ārūpyasamāpattayo virohanti, aṣṭau vimokṣā virohanti, navānupūrvavihārasamāpattayo virohanti, śūnyatānimittāpraṇihitavimokṣamukhāni virohanti, abhijñā virohanti, samādhayo virohanti, dhāraṇīmukhāni virohanti, daśatathāgatabalāni virohanti, catvāri vaiśāradyāni virohanti, catasraḥ pratisaṃvido virohanti, mahāmaitri virohati, mahākaruṇā virohati, aṣṭādaśāveṇikā buddhadharmā virohanti, sarvajñatā virohanti, mārgākārajñatā virohanti, sarvākārajñatā virohanti.

sarvākārajñatāpratiṣṭhitāḥ punar ānanda pañcapāramitā virohanti, sarvākārajñatāpratiṣṭhitāḥ sarvaśūnyatā virohanti, sarvākārajñatāpratiṣṭhitāni catvāri smṛtyupasthānāni virohanti, sarvākārajñatāpratiṣṭhitāni catvāri samyakprahāṇāni virohanti, sarvākārajñatāpratiṣṭhitāś catvāra ṛddhipādā virohanti, sarvākārajñatāpratiṣṭhitāni pañcendriyāṇi virohanti, (ŚsP_II-4_78) sarvākārajñatāpratiṣṭhitāni pañcabalāni virohanti, sarvākārajñatāpratiṣṭhitāni saptabodhyaṅgāni virohanti, sarvākārajñatāpratiṣṭhita āryāṣṭāṅgo mārgo virohati, sarvākārajñatāpratiṣṭhitāni catvāry āryasatyāni virohanti, sarvākārajñatāpratiṣṭhitāni catvāri dhyānāni virohanti, sarvākārajñatāpratiṣṭhitāni catvāry apramāṇāni virohanti, sarvākārajñatāpratiṣṭhitāś catasra ārūpyasamāpattayo virohanti, sarvākārajñatāpratiṣṭhitāni śūnyatānimittāpraṇihitavimokṣamukhāni virohanti, sarvākārajñatāpratiṣṭhitāḥ sarvasamādhayo virohanti, sarvākārajñatāpratiṣṭhitāni sarvadhāraṇīmukhāni virohanti, sarvākārajñatāpratiṣṭhitāni daśatathāgatabalāni virohanti, sarvākārajñatāpratiṣṭhitāni catvāri vaiśāradyāni virohanti, sarvākārajñatāpratiṣṭhitāś catasraḥ pratisaṃvido virohanti, sarvākārajñatāpratiṣṭhitā mahāmaitrī virohati, sarvākarajñatapratiṣṭhitā mahākaruṇā virohati, sarvākārajñatapratiṣṭhitā aṣṭādaśāveṇikā buddhadharmā virohanti, sarvākārajñatāpratiṣṭhitā sarvajñatā virohanti, sarvākārajñatāpratiṣṭhitā mārgākārajñatā virohanti, sarvākārajñatāpratiṣṭhitā sarvākārajñatā virohanti.

tasmāt tarhy ānanda prajñāpāramitaivāsāṃ pañcānāṃ pāramitānāṃ pariṇāyikā, sarvaśūnyatānāṃ pariṇāyikā, caturṇāṃ smṛtyupasthānānāṃ pariṇāyikā, caturṇāṃ samyakprahāṇānāṃ pariṇāyikā, caturṇām ṛddhipādānāṃ pariṇāyikā, pañcānām indriyāṇāṃ pariṇāyikā, pañcānāṃ balānāṃ pariṇāyikā, saptānāṃ bodhyaṅgānāṃ pariṇāyikā, āryāṣṭāṅgasya mārgasya pariṇāyikā, caturṇām āryasatyānāṃ pariṇāyikā, caturṇāṃ dhyānānāṃ pariṇāyikā, caturṇām apramāṇānāṃ pariṇāyikā, catasṛṇām ārūpyasamāpattīnāṃ pariṇāyikā, aṣṭānāṃ vimokṣāṇāṃ pariṇāyikā, navānupūrvavihārasamāpattīnāṃ pariṇāyikā, śūnyatānimittāpraṇihitavimokṣamukhānāṃ pariṇāyikā, abhijñānāṃ pariṇāyikā, samādhīnāṃ pariṇāyikā, dhāraṇīmukhānāṃ pariṇāyikā, daśānāṃ tathāgatabalānāṃ pariṇāyikā, caturṇāṃ vaiśāradyānāṃ pariṇāyikā, catasṛṇāṃ pratisaṃvidānāṃ pariṇāyikā, mahāmaitryāḥ pariṇāyikā, mahākaruṇāyāḥ pariṇāyikā, aṣṭādaśānām āveṇikānāṃ buddhadharmānāṃ pariṇāyikā, sarvajñatāyāḥ pariṇāyikā, mārgākārajñatāyāḥ pariṇāyikā, sarvākārajñatāyāḥ pariṇāyikā.

[K. 190b11, N. 374b2, T. 299b11, P. 240a1, Ch. 690a24]
atha khalu śakro devānām indro bhagavantam etad avocat: na me bhagavan tathāgatenārhatā samyaksaṃbuddhena prajñāpāramitāyāḥ sarve (ŚsP_II-4_79) guṇāḥ parikīrtitā ye mayā bhagavato 'ntikād udgṛhītā dhāritā vācitāyān guṇān sa kulaputro vā kuladuhitā vā parigṛhīṣyatīmāṃ prajñāpāramitām udgṛhan dhārayan vācayan paryavāpnuvan yoniśaś ca manasikurvan ye mayā bhagavato 'ntikād asyāḥ prajñāpāramitāyā guṇā udgṛhītāḥ paryavāptā dhāritā vācitāḥ pravartitāḥ prajñāpāramitayā bhagavann udgṛhītayā dhāritayā vācitayā paryavāptayā pravartitayā yoniśaś ca manasikṛtayā daśānāṃ kuśalānāṃ karmapathānāṃ loke prādurbhāvo bhavati.

pañcānām abhijñānāṃ loke prādurbhāvo bhavati, caturṇām apramāṇānāṃ loke prādurbhāvo bhavati, catasṛṇām ārūpyasamāpattīnāṃ loke prādurbhāvo bhavati.

dānapāramitāyā loke prādurbhāvo bhavati, śīlapāramitāyā loke prādurbhāvo bhavati, kṣāntipāramitāyā loke prādurbhāvo bhavati, vīryapāramitāyā loke prādurbhāvo bhavati, dhyānapāramitāyā loke prādurbhāvo bhavati, prajñāpāramitāyā loke prādurbhāvo bhavati.

adhyātmaśūnyatāyā loke prādurbhāvo bhavati, bahirdhāśūnyatāyā loke prādurbhāvo bhavati, adhyātmabahirdhāśūnyatāyā loke prādurbhāvo bhavati, śūnyatāśūnyatāyā loke prādurbhāvo bhavati, mahāśūnyatāyā loke prādurbhāvo bhavati, paramārthaśūnyatāyā loke prādurbhāvo bhavati, saṃskṛtaśūnyatāyā toke prādurbhāvo bhavati, asaṃskṛtaśūnyatāyā loke prādurbhāvo bhavati, atyantaśūnyatāyā loke prādurbhāvo bhavati, anavarāgraśūnyatāyā loke prādurbhāvo bhavati, anavakāraśūnyatāyā loke prādurbhāvo bhavati, prakṛtiśūnyatāyā loke prādurbhāvo bhavati, sarvadharmaśūnyatāyā loke prādurbhāvo bhavati, svalakṣaṇaśūnyatāyā loke prādurbhāvo bhavati, anupalambhaśūnyatāyā loke prādurbhāvo bhavati, abhāvaśūnyatāyā loke prādurbhāvo bhavati, svabhāvaśūnyatāyā loke prādurbhāvo bhavati, abhāvasvabhāvaśūnyatāyā loke prādurbhāvo bhavati.

caturṇāṃ smṛtyupasthānānāṃ loke prādurbhāvo bhavati, caturṇāṃ samyakprahāṇānāṃ loke prādurbhāvo bhavati, caturṇām ṛddhipādānāṃ loke prādurbhāvo bhavati, pañcānām indriyāṇāṃ loke prādurbhāvo bhavati, pañcānāṃ balānāṃ loke prādurbhāvo bhavati, saptānāṃ bodhyaṅgānāṃ loke prādurbhāvo bhavati, āryāṣṭāṅgasya mārgasya loke prādurbhāvo bhavati, caturṇām āryasatyānāṃ loke prādurbhāvo bhavati, caturṇāṃ dhyānānāṃ loke prādurbhāvo bhavati, caturṇām apramāṇānāṃ pariṇāyikā, catasṛṇām ārūpyasamāpattīnāṃ loke prādurbhāvo bhavati, aṣṭānāṃ vimokṣāṇāṃ loke (ŚsP_II-4_80) prādurbhāvo bhavati, navānupūrvavihārasamāpattīnāṃ loke prādurbhāvo bhavati, śūnyatānimittāpraṇihitavimokṣamukhānāṃ loke prādurbhāvo bhavati, abhijñānāṃ loke prādurbhāvo bhavati, sarvasamādhīnāṃ loke prādurbhāvo bhavati, sarvadhāraṇīmukhānāṃ loke prādurbhāvo bhavati, daśānāṃ tathāgatabalānāṃ loke prādurbhāvo bhavati, caturṇāṃ vaiśāradyānāṃ loke prādurbhāvo bhavati, catasṛṇāṃ pratisaṃvidānāṃ loke prādurbhāvo bhavati, mahāmaitryā loke prādurbhāvo bhavati, mahākaruṇāyā loke prādurbhāvo bhavati, aṣṭādaśānām āveṇikānāṃ buddhadharmānāṃ loke prādurbhāvo bhavati.

prajñāpāramitayā bhagavann udgṛhītayā dhāritayā vācitayā paryavāptayā pravartitayā yoniśaś ca manasikṛtayā kṣatriyamahāśālakulānāṃ loke prādurbhāvo bhavati, brāhmaṇamahāśālakulānāṃ loke prādurbhāvo bhavati, gṛhapatimahāśālakulānāṃ loke prādurbhāvo bhavati,

cāturmahārājakāyikā devā loke prajñāyante, trāyastriṃśā devā loke prajñāyante, yāmā devā loke prajñāyante, tuṣitā devā loke prajñāyante, nirmāṇaratayo devā loke prajñāyante, paranirmitavaśavartino devā loke prajñāyante, brahmakāyikā devā loke prajñāyante, brahmapurohitā devā loke prajñāyante, brahmapārṣadyā devā loke prajñāyante, mahābrahmaṇo devā loke prajñāyante, ābhāsvarā devā loke prajñāyante. parīttābhā devā loke prajñāyante, apramāṇābhādevā loke prajñāyante, ābhāsvarā devā loke prajñāyante, śubhā devā loke prajñāyante, parīttaśubhā devā loke prajñāyante, apramāṇaśubhā devā loke prajñāyante, śubhakṛtsnā devā loke prajñāyante, bṛhā devā loke prajñāyante, parīttabṛhā devā loke prajñāyante, apramāṇabṛhā devā loke prajñāyante, bṛhatphalā devā loke prajñāyante, abṛhā devā loke prajñāyante, atapā devā loke prajñāyante, sudṛśā devā loke prajñāyante, sudarśanā devā loke prajñāyante, akaniṣṭhā devā loke prajñāyante.

prajñāpāramitayā bhagavann udgṛhītayā dhāritayā vācitayā paryavāptayā pravartitayā yoniśaś ca manasikṛtayā srotaāpannā loke prajñāyante, sakṛdāgāmino loke prajñāyante, anāgāmino loke prajñāyante, arhanto loke prajñāyante, pratyekabuddhā loke prajñāyante, bodhisattvā mahāsattvā loke prajñāyante, prajñāpāramitayā bhagavann udgṛhītayā dhāritayā vācitayā paryavāptayā pravartitayā yoniśaś ca manasikṛtayā tathāgatānām arhatāṃ loke prādurbhāvo bhavati.

(ŚsP_II-4_81)
[K. 191a14, N. 375b8, T. 300b8, P. 241b4, Ch. 691b7]
bhagavān āha: na punaḥ kauśika yena kulaputreṇa vā kuladuhitrā vā iyaṃ prajñāpāramitā udgrahītā bhaviṣyati dhāritā bhaviṣyati vācitā bhaviṣyati paryavāptā bhaviṣyati yoniśaś ca manasikṛtā bhaviṣyati tasyemām eva guṇān vadāmi. tat kasya hetoḥ?

apramāṇena te kauśika śīlaskandhena samanvāgatā, kulaputrā vā kuladuhitaro vā bhaviṣyanti, ya imāṃ prajñāpāramitām udgṛhītā bhaviṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti yoniśaś ca manasikariṣyanti, sarvākārajñatācittena cāvirahitā bhaviṣyati,

apramāṇena samādhiskandhena samanvāgatās te kulaputrāḥ kuladuhitaraś ca bhaviṣyanti, ya imāṃ prajñāpāramitām udgṛhīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti yoniśaś ca manasikariṣyanti, sarvākārajñatācittena cāvirahitā bhaviṣyati,

apramāṇena prajñāskandhena samanvāgatās te kulaputrāḥ kuladuhitaraś ca bhaviṣyanti, ya imāṃ prajñāpāramitām udgṛhīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti yoniśaś ca manasikariṣyanti, sarvākārajñatācittena cāvirahitā bhaviṣyati,

apramāṇena vimuktiskandhena samanvāgatās te kulaputrāḥ kuladuhitaraś ca bhaviṣyanti, ya imāṃ prajñāpāramitām udgṛhīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti yoniśaś ca manasikariṣyanti, sarvākārajñatācittena cāvirahitā bhaviṣyati,

apramāṇena vimuktijñānadarśanaskandhena samanvāgatās te kulaputrāḥ kuladuhitaraś ca bhaviṣyanti, ya imāṃ prajñāpāramitām udgṛhīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti yoniśaś ca manasikariṣyanti, sarvākārajñatācittena cāvirahitā bhaviṣyati.

tathāgatapratipannās te kauśika kulaputrāḥ kuladuhitaraś ca veditavyā ya imāṃ prajñāpāramitām udgṛhiṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti yoniśaś ca manasikariṣyanti, sarvākārajñatācittena cāvirahitā bhaviṣyanti.

yaś ca kauśika sarvaśrāvakapratyekabuddhānāṃ śīlaskandhaḥ prajñāskandho vimuktaskandho vimuktijñānadarśanaskandho yaś ca teṣāṃ kulaputrāṇāṃ vā kuladuhitṝṇāṃ vā śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ. asya kauśika śīlaskandhasya samādhiskandhasya prajñāskandhasya vimuktiskandhasya vimuktijñānadarśanaskandhasya (ŚsP_II-4_82) purataḥ sa sarvaśrāvakapratyekabuddhānāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ śatatamīm api kālāṃ nopaiti, sahasratamīm api kalāṃ nopaiti, śatasahasratamīm api kalāṃ nopaiti, koṭītamīm api kalāṃ nopaiti, koṭīśatatamīm api kalāṃ nopaiti, koṭīsahasratamīm api kalāṃ nopaiti, koṭīśatasahasratamīm api kalāṃ nopaiti, koṭīniyutaśatasahasratamīm api kalāṃ nopaiti, gaṇanām api kalāṃ nopaiti, upamām api kalāṃ nopaiti, upaniśām api na kṣamate. tat kasya hetoḥ? tathā hi teṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca śrāvakapratyekabuddhabhūmeś cittaṃ vimuktaṃ na ca kaścid dharma ājñātaḥ ye punaḥ kauśika kulaputro vā kuladuhitaro vā imāṃ prajñāpāramitāṃ likhitvodgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti, yoniśaś ca manasikariṣyanti tāṃ ca satkariṣyanti gurukariṣyanti mānayiṣyanti pūjayiṣyanti. puṣpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhir vividhaiś ca vādyas teṣām apy ahaṃ kulaputraṇāṃ kuladuhitṝṇāṃ tataś cetad evemāṃ dṛṣṭadhārmikān sā parāyikāṃś ca guṇāṃ vadāmi.

śakra āha: aham api bhagavan tasya kulaputrasya vā kuladuhitur vā satatasamitaṃ rakṣāvaraṇaguptiṃ saṃvidhāsyāmi, ya imāṃ prajñāpāramitām udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti yoniśaś ca manasikariṣyanti, avirahitaś ca bhaviṣyanti sarvākārajñatācittena imāṃ ca prajñāpāramitāṃ likhitvā satkariṣyati mānayiṣyati pūjayiṣyati, puṣpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhir vividhaiś ca vādyaiḥ.

bhagavān āha: tasya punaḥ kauśika kulaputrasya vā kuladuhitur vā imāṃ prajñāpāramitāṃ svadhyāyamānasya, bahūni devaputrasahasrāṇi manasidharmaśravaṇāyopasaṃkramiṣyanti. tasya khalu punaḥ kulaputrasya vā kuladuhitur vā prajñāpāramitā pratisaṃyuktaṃ dharmaṃ deśayatas te devaputrāḥ pratibhānam upasaṃhartavyaṃ maṃsyate, yad api te dharmabhānakānam atrāpi tu kāmā bhavanti, tat tenaiva dharmagauravena devaputrāḥ pratibhānam upasaṃhartavyaṃ maṃsyante, imam api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaguṇaṃ parigrahīṣyati, ya imāṃ prajñāpāramitām udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyaty enāṃ ca likhitvā satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati, puṣpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair (ŚsP_II-4_83) dhvajaiḥ patākābhir vividhaiś ca vādyaiḥ.

punar aparaṃ kauśika tasya kulaputrasya vā kuladuhitur vā imāṃ prajñāpāramitāṃ bhāṣyamānasya catasṛṇāṃ parṣadāṃ purato 'nācalayatā bhaviṣyati, kaścit mām anuyokṣyati copalapsyate ca. tat kasya hetoḥ? tathā hi tasya kulaputrasya vā kuladuhitur vā iyaṃ prajñāpāramitā rakṣāvaraṇaguptiṃ saṃvidhāsyati. tat kasya hetoḥ? tathā hy atra prajñāpāramitāyāṃ sarvadharmā abhinnā laukikā lokottaraś ca sāsravāś cānāsravāś ca sādhāraṇāś ca kuśalāś cākusalāś ca saṃskṛtāś cāsaṃskṛtāś ca śrāvakadharmāś ca pratyekabuddhadharmāś ca bodhisattvadharmāś ca buddhadharmāś ca. tat kasya hetoḥ? tathā hy eṣā sarvaṃ kuśaladharmāṇāṃ nidhiḥ, sa ca kulaputro vā kuladuhitā vā,

adhyātmaśūnyatāyāṃ sthito bahirdhāśūnyatāyāṃ sthito 'dhyātmabahirdhāśūnyatāyāṃ sthitaḥ, śūnyatāśūnyatāyāṃ sthito mahāśūnyatāyāṃ sthitaḥ, paramārthaśūnyatāyāṃ sthitaḥ, saṃskṛtaśūnyatāyāṃ sthito 'saṃskṛtaśūnyatāyāṃ sthito 'tyantaśūnyatāyāṃ sthito 'navarāgraśūnyatāyāṃ sthito 'navakāraśūnyatāyāṃ sthitaḥ, prakṛtiśūnyatāyāṃ sthitaḥ, sarvadharmaśūnyatāyāṃ sthitaḥ, svalakṣaṇaśūnyatāyāṃ sthito 'nupalambhaśūnyatāyāṃ sthito 'bhāvaśūnyatāyāṃ sthitaḥ, svabhāvaśūnyatāyāṃ sthito'bhāvasvabhāvaśūnyatāyāṃ sthitaḥ. sa aupalabhike sthitaḥ prajñāpāramitāyāṃ na samanupaśyati, yo 'py upālabhate, tam api prajñāpāramitāyāṃ na samanupaśyati, yo 'py upālabhate tam api prajñāpāramitāyāṃ na samanupaśyati. evaṃ khalu taṃ kulaputraṃ vā kuladuhitaraṃ vā prajñāpāramitayodgṛhītayā na kaścid upālapsyate.

punar aparaṃ kauśika tasya kulaputrasya vā kuladuhitur vā imāṃ prajñāpāramitām udgṛhṇato dhārayato vācayataḥ paryavāpnuvato yoniśaś ca manasikurvataś cittaṃ nācaleṣyate notrasiṣyati na saṃtrasiṣyati na saṃtrāsam āpatsyate. tat kasya hetoḥ? tathā hi sa kulaputro vā kuladuhitā vā vastu na samanupaśyati, yo 'valīyeta vā saṃlīyeta vā uttrasyed vā saṃtrasyed vā saṃtrāsam āpadyed vā, imāṃ kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikān guṇān parigṛhīṣyanti, ya imāṃ prajñāpāramitām udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati, tāñ ca likhitvā satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati, puṣpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhir vividhaiś ca vādyaiḥ.

(ŚsP_II-4_84)
[K. 192a4, N. 377b5, T. 3O2a3, P. 244a4, Ch. 692b26]
punar aparaṃ kauśika yo hi kaścit kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ udgṛhīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati, tāñ ca likhitvā satkariṣyati gurukariṣyati mānayiṣyati, pūjayiṣyati, puṣpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhir vividhaiś ca vādyaiḥ. sa priyo bhaviṣyati mātāpitṝṇāṃ mitrāmātyajñātisālohitānāṃ rājñāṃ rājamahāmātrāṇāṃ śravaṇabrāhmaṇānāṃ ye 'pi te daśasu dikṣu lokadhātuṣu buddhā bhagavanto bodhisattvāś ca mahāsattvāḥ pratyekabuddhāś cārhantaś cānāgāminaś ca sakṛdāgāminaś ca srotaāpannāś ca teṣām api sa priyo bhaviṣyati, manāpaś ca sadevasya lokasya sabrahmakasya saśravaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ priyo bhaviṣyati, manāpaś ca anācchedya pratibhānaś ca bhaviṣyati.

anacchedyā dānapāramitā bhaviṣyati, anācchedyā śīlapāramitā bhaviṣyati, anācchedyā kṣāntipāramitā bhaviṣyati, anācchedyā vīryapāramitā bhaviṣyati, anācchedyā dhyānapāramitā bhaviṣyati, anācchedyā prajñāpāramitā bhaviṣyati.

anācchedyādhyātmaśūnyatābhāvanā bhaviṣyati, anācchedyā bahirdhāśūnyatābhāvanā bhaviṣyati, anācchedyādhyātmabahirdhāśūnyatābhāvanā bhaviṣyati, anācchedyā śūnyatāśūnyatā bhāvanābhaviṣyati, anācchedyā mahāśūnyatā bhāvanā bhaviṣyati, anācchedyā paramārthaśūnyatābhāvanā bhaviṣyati, anācchedyā saṃskṛtaśūnyatābhāvanā bhaviṣyati, anācchedyāsaṃskṛtaśūnyatābhāvanā bhaviṣyati, anācchedyātyantaśūnyatābhāvanā bhaviṣyati, anācchedyānavarāgraśūnyatābhāvanā bhaviṣyati, anācchedyānavakāraśūnyatābhāvanā bhaviṣyati, anācchedyā prakṛtiśūnyatābhāvanā bhaviṣyati, anācchedyā sarvadharmaśūnyatābhāvanā bhaviṣyati, anācchedyā svalakṣaṇaśūnyatābhāvanā bhaviṣyati, anācchedyānupalambhaśūnyatābhāvanā bhaviṣyati, anācchedyābhāvaśūnyatā bhāvanābhaviṣyati, anācchedyā svabhāvaśūnyatābhāvanā bhaviṣyati, anācchedyābhāvasvabhāvaśūnyatābhāvanā bhaviṣyati.

anācchedyā cāsya catuḥsmṛtyupasthānabhāvanā bhaviṣyati, ānācchedyā catuḥsamyakprahāṇabhāvanā bhaviṣyati, anācchedyā catū ṛddhipādabhāvanā bhaviṣyati, anācchedyā pañcendriyabhāvanā bhaviṣyati, anācchedyā pañcabalabhāvanā bhaviṣyati, anācchedyā saptabodhyaṅgabhāvanā bhaviṣyati, anācchedyā āryāṣtāṅgamārgabhāvanā bhaviṣyati, anācchedyā caturāryasatyabhāvanā (ŚsP_II-4_85) bhaviṣyati, anācchedyā caturdhyānabhāvanā bhaviṣyati, anācchedyā caturapramāṇabhāvanā bhaviṣyati, anācchedyā caturārūpyasamāpattibhāvanā bhaviṣyati, anācchedyā aṣṭavimokṣabhāvanā bhaviṣyati, anācchedyā navānupūrvavihārasamāpattibhāvanā bhaviṣyati, anācchedyā śūnyatānimittāpraṇihitavimokṣamukhabhāvanā bhaviṣyati, anācchedyā abhijñābhāvanā bhaviṣyati, anācchedyā samādhibhāvanā bhaviṣyati, anācchedyā dhāraṇīmukhabhāvanā bhaviṣyati, anācchedyā daśatathāgatabalabhāvanā bhaviṣyati, anācchedyā caturvaiśāradyabhāvanā bhaviṣyati, anācchedyā catuḥpratisaṃvidbhāvanā bhaviṣyati, anācchedyā mahāmaitrībhāvanā bhaviṣyati, anācchedyā mahākaruṇābhāvanā bhaviṣyati, anācchedyā aṣṭādaśāveṇikabuddhadharma bhāvanā bhaviṣyati.

anācchedyā cāsya sattvaparipāko bhaviṣyaty anācchedyā buddhakṣetrapariśuddhir bhaviṣyaty anācchedyā cāsya sarvākārajñatā bhaviṣyati pratibalaś ca bhaviṣyati purataḥ utpannotpannānāṃ pratyanuyogānāṃ sahadharmeṇa niḥśaraṇe imān api sa kulaputro vā kuladuhitā vā dṛṣṭadhārmikān guṇān parigṛhiṣyati ya imāṃ prajñāpāramitām udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś manasikariṣyaty avirahitaś ca bhaviṣyati sarvākārajñatācittena tāṃś ca likhitvā satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati puṣpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhir vividhaiś ca vādyaiḥ.

punar aparaṃ kauśika yo hi kaścit kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ pustakagatāṃ kṛtvā dhārayiṣyati, tatra kauśika ye trisāhasramahāsāhasre lokadhātau cāturmahārājakāyikā devaputrā anuttarāyai samyaksaṃbodhaye saṃprasthitās trāyastriṃśā yāmās tuṣitā nirmāṇaratayaḥ paranirmitavaśavartino brahmakāyikā devā brahmapurohitā devā brahmapārṣadyā mahābrahmāṇa ābhāḥ parīttābhā apramāṇābhā ābhāsvarāḥ śubhāḥ parīttaśubhā apramāṇaśubbāḥ śubhakṛtsnāḥ, bṛhāḥ parīttabṛhā apramāṇabṛhā bṛhatphalā anuttarāyai samyaksaṃbodhaye saṃprasthitāḥ, te tatrāgatyemāṃ prajñāpāramitāṃ vācitvodgṛhya paryavāpya vanditvā namaskṛtya punar api prakramitavyaṃ maṃsyante, ye 'pi te śuddhāvāsakāyikā devā abṛhā atapāḥ sudṛśāḥ sudarśanā akaniṣṭhāḥ, te 'pi tatrāgamyemāṃ prajñāpāramitāṃ vācitvodgṛhya paryavāpya vanditvā namaskṛtya punar api prakramitavyaṃ maṃsyante.

(ŚsP_II-4_86)
tatra kauśika ye daśasu dikṣu lokadhātuṣu cāturmahārājakāyikā devaputrā anuttarāyai samyaksaṃbodhaye saṃprasthitās trāyastriṃśā yāmās tuṣitā nirmāṇaratayaḥ paranirmitavaśavartino brahmakāyikā devā brahmapurohitā brahmapārṣadyā mahābrahmāṇa abhāḥ parīttābhā apramāṇābhā ābhāsvarāḥ śubhāḥ parīttaśubhā apramāṇaśubhāḥ śubhakṛtsnā bṛhāḥ parīttabṛhā apramāṇabṛhā bṛhatphalā devā anuttarāyai samyaksambodhaye saṃprasthitāḥ, ye 'pi śuddhāvāsakāyikā devā abṛhā atapāḥ sudṛśāḥ sudarśanā akaniṣṭhā, ye 'pi tadanye mahaujaskā mahaujaskā devā nāgayakṣagandharvāsuragaruḍakiṃnaramahoragās te tatrāgamyemāṃ prajñāpāramitāṃ vācayitvodgṛhya paryavāpya vanditvā namaskṛtya punar api prakramitavyaṃ maṃsyante.

tatra kauśika tena kulaputreṇa vā kuladuhitrā vā evaṃ cittam utpādayitavyaṃ, ye 'pi te daśasu dikṣu lokadhatuṣu cāturmahārājakāyikā devaputrās trāyastriṃśā yāmās tuṣitā nirmāṇaratayaḥ paranirmitavaśavartino devā brahmakāyikā devā brahmapurohitā devā brahmapārṣadyā devā mahābrahmāṇa devā ābhā devāḥ parīttābhā devā apramāṇābhā devā ābhāsvarā devāḥ śubhā devāḥ parīttaśubhā devā apramāṇaśubhā devāḥ śubhakṛtsnā devāḥ, bṛhā devāḥ parīttabṛhā devā apramāṇabṛhā devā bṛhatphalā devā, anuttarāyai samyaksaṃbodhaye saṃprasthitāḥ, ye'pi te suddhāvāsakāyikā devā abṛhā devā atapā devāḥ sudṛśā devāḥ sudarśanā devā akaniṣṭhā devā, ye 'pi tadanye mahaujaskā mahaujaskā devā nāgayakṣagandharvāsuragaruḍakiṃnaramahoragā ihāgatā imāṃ prajñāpāramitāṃ vācayitum udgṛhītuṃ paryavāptuṃ vandituṃ pūjayituṃ tebhya idaṃ dharmadānaṃ dattaṃ bhavatu ta imāṃ prajñāpāramitāṃ vācitvodgṛhya paryavāpya pūjayitvā vanditvā namaskṛtya punar api prakramanti tasya punaḥ kauśika kulaputrasya vā kuladuhitur vā ya iha trisāhasramahāsāhasre lokadhātau cāturmahārājakāyikā devās trāyastriṃśā devā yāmā devās tuṣitā devā nirmāṇaratayo devāḥ paranirmitavaśavartino devā brahmakāyikā devā brahmapurohitā devā brahmapārṣadyā devā mahābrahmāṇo devā ābhā devāḥ parīttābhā devā apramāṇābhā devā ābhāsvarā devāḥ subhā devāḥ parīttaśubhā devā apramāṇaśubhā devāḥ śubhakṛtsnā devā bṛhā devāḥ parīttabṛhā devā apramāṇabṛhā devā bṛhatphalā devā abṛhā devā atapā devāḥ sudṛśā devāḥ sudarśanā devā akaniṣṭhā devā, ye 'pi daśasu dikṣu lokadhātuṣu cāturmahārājakāyikā devās trāyastriṃśā devā (ŚsP_II-4_87) yāmā devās tuṣitā devā nirmāṇaratayo devā paranirmitavaśavartino devā brahmakāyikā devā brahmapurohitā devā brahmapārṣadyā devā mahābrahmāṇo devā ābhā devāḥ parīttābhā devā apramāṇābhā devā ābhāsvarā devāḥ śubhā devāḥ parīttaśubhā devā apramāṇaśubhā devāḥ śubhakṛtsnā devāḥ, bṛhā devāḥ parīttabṛhā devā apramāṇabṛhā devā bṛhatphalā devā, abṛhā devā atapā devāḥ sudṛśā devāḥ sudarśanā ḍevā akaniṣṭhā devās te dharmavareṇa guptiṃ saṃvidhāsyanti. nāsya kauśikāvatāraprekṣy avatāragaveṣy avatāraṃ lapsyate sthāpayitvā pūrvakarmavipākaṃ, imam api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaṃ guṇaṃ parigrahīṣyati, ye 'pi devaputrā anuttarāyai samyaksaṃbodhaye saṃprasthitās te tatrāgantavyā maṃsyante, asyāḥ prajñāpāramitāyāḥ pūjākarmaṇe tasya ca kulaputrasya vā kuladuhitur vā rakṣāvaraṇaguptaye. tat kasya hetoḥ? tathā hi kauśika te kulaputrā anuttarāyai samyaksaṃbodhaye saṃprasthitāḥ sarvasattvānāṃ trāṇārthāya sarvasattvānāṃ hitasukhārthāya pratyupasthitāḥ.

śakra āha: katham bhagavan kulaputro vā kuladuhitā vā saṃjñāsyate, iha cāturmahārājakāyikā devā āgacchanti, iha trāyastriṃśā devā āgacchanti, iha yāmā devā āgacchanti, iha tuṣitā devā āgacchanti, iha nirmāṇaratayo devā āgacchanti, iha paranirmitavaśavartino devā āgacchanti, iha brahmakāyikā devā āgacchanti, iha brahmapurohitā devā āgacchanti, iha brahmapārṣadyā devā āgacchanti, iha mahābrahmaṇo devā āgacchanti, iha ābhā devā āgacchanti, iha parīttābhā devā āgacchanti, iha apramāṇābhā devā āgacchanti, iha ābhāsvarā devā āgacchantī, iha śubhā devā āgacchanti, iha parīttaśubhā devā āgacchanti, iha apramāṇaśubhā devā āgacchanti, iha śubhakṛtsnā devā āgacchanti, iha bṛhā devā āgacchanti, iha parīttabṛhā devā āgacchanti, iha apramāṇabṛhā devā āgacchanti, iha bṛhatphalā devā āgacchanti, iha abṛhā devā āgacchanti, iha atapā devā āgacchanti, iha sudṛśā devā āgacchanti, iha sudarśanā devā āgacchanti, iha akaniṣṭhā devā āgacchanti. samantād daśa dig lokadhātubhya imāṃ prajñāpāramitāṃ vācayitum udgrahītuṃ paryavāptuṃ vandituṃ namaskartuṃ satkartuṃ gurukartuṃ mānayituṃ pūjayitum.

bhagavān āha: sacet kauśika kulaputro vā kuladuhitā vā udāram avabhāsaṃ saṃjñāsyate yatreyaṃ prajñāpāramitā sthāpitā bhaviṣyati niṣṭhā (ŚsP_II-4_88) tena kulaputreṇa vā kuladuhitrā vā gantavyā maheśākhyamāheśākhyā maharddhikā mahānubhāvā mahaujaskā iha devatā āgatā imāṃ prajñāpāramitāṃ vācayitum udgrahītuṃ paryavāptuṃ vandituṃ namaskartuṃ satkartuṃ gurukartuṃ mānayituṃ pūjayitum.

[K. 193a9, N. 380a4, T. 303b13, P. 248a2, Ch. 694a22]
punar aparaṃ kauśika sacet kulaputro vā kuladuhitā vā caukṣasamācāro bhavati tasya tayā caukṣasamācāratayā devatā āgamyemāṃ prajñāpāramitāṃ vācayitvodgṛhya paryavāpya satkṛtya gurukṛtya mānayitvā pūjayitvā āttamanaskā bhaviṣyati, yāś ca tatra pradeśo alpaśākhyadevatā adhyuṣitā bhaviṣyanti tās tatropasaṃkramitavyaṃ maṃsyate. tāsāṃ maheśākhyānāṃ devātānāṃ tejaś ca śriyaṃ ca gauravaṃ cāsahamānā, yathā yathā maheśākhyamaheśākhyā maharddhikā mahānubhāvā devatā upasaṃkramitavyā maṃsyate, tathā tathā sa kulaputro vā kuladuhitā vā udārādhimuktiko bhaviṣyati. tasya ca sthānasya samantād acaukṣasamudācāratā na pracārayitavyā, tena kulaputreṇa vā kuladuhitrā vā asyāḥ prajñāpāramitāyāḥ pūjākarmaṇe gandhodakāvasiktaḥ sa pṛthivīpradeśaḥ kartavyaḥ puṣpagandhāvakīrṇagandhaghaṭikānidhūpitaḥ, avasaktapaṭṭadāmācailavitānavitato netrapracāraṃ ca tat sa pṛthivīpradeśo 'laṃkartavyaḥ.

na punaḥ kauśika kulaputrasya vā kuladuhitur vā kāyaklamatho bhaviṣyati kāyasukhatāṃ ca kulaputro vā kuladuhitā vā saṃjñāsyate. kāyalaghutāṃ ca kāyakathanīyataṃ ca cittasukhatāṃ ca sa kulaputro vā kuladuhitā vā saṃjñāsyate cittalaghutāṃ ca cittakam athanīyatāṃ ca tataḥ sa rātrau śayyāṃ kalpayantīmām eva prajñāpāramitām aśayeṇādhimuñcan na pāpakān svapnān drakṣati sa paśyaṃs tathāgatam evārhantan samyaksaṃbuddhaṃ drakṣyati dvātriṃśanmahāpuruṣalakṣaṇaiḥ samanvagatam aśītyanuvyañjanaiḥ samalaṃkṛtasuvarṇavarṇena kāyena bhikṣusaṃghaparivṛtaṃ bodhisattvagaṇapuraskṛtaṃ dharmaṃ deśayataṃ tasya ca tathāgatasyāntikād dharmaṃ śroṣyati, yad uta dānapāramitāṃ śīlapāramitāṃ kṣāntipāramitāṃ vīryapāramitāṃ dhyānapāramitāṃ prajñāpāramitām.

adhyātmaśūnyatāṃ bahirdhāśūnyatām adhyātmabahirdhāśūnyatāṃ śūnyatāśūnyatāṃ mahāśūnyatāṃ paramārthaśūnyatāṃ saṃskṛtaśūnyatām asaṃskṛtaśūnyatām atyantaśūnyatām anavarāgraśūnyatām anavakāraśūnyatāṃ prakṛtiśūnyatāṃ sarvadharmaśūnyatāṃ svalakṣaṇaśūnyatām (ŚsP_II-4_89) anupalambhaśūnyatām abhāvaśūnyatāṃ svabhāvaśūnyatām abhāvasvabhāvaśūnyatām.

smṛtyupasthānāni samyakprahāṇāni ṛddhipādā indriyāṇi balāni bodhyaṅgāni āryāṣṭāṅgo mārga āryasatyāni dhyānāni apramāṇāni ārūpyasamāpattayo aṣṭau vimokṣā navānupūrvavihārasamāpattīḥ śūnyatānimittāpraṇihitavimokṣamukhāni, abhijñā samādhīn dhāraṇīmukhāni daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido mahākaruṇām aṣṭādaśāveṇikā buddhadharmāś ca.

tasyāś ca dānapāramitāyā arthaṃ vibhajyamānaṃ śroṣyanti, tasyāś ca śīlapāramitāyā arthaṃ vibhajyamānaṃ śrosyati, tasyāś ca vīryapāramitāyā arthaṃ vibhajyamānaṃ śroṣyati, tasyāś ca kṣāntipāramitāyā arthaṃ vibhajyamānaṃ śroṣyati, tasyāś ca dhyānapāramitāyā arthaṃ vibhajyamānaṃ śroṣyati, tasyāś ca prajñāpāramitāyā arthaṃ vibhajyamānaṃ śroṣyati.

tasyāś cādhyātmaśūnyatāyā arthaṃ vibhajyamānaṃ śroṣyanti, tasyāś ca bahirdhāśūnyatāyā arthaṃ vibhajyamānaṃ śroṣyati, tasyās cādhyātmabahirdhāśūnyatāyā arthaṃ vibhajyamānaṃ śroṣyati, evaṃ hi śūnyatāśūnyatāyā mahāśūnyatāyāḥ paramārthaśūnyatāyāḥ saṃskṛtaśūnyatāyā asaṃskṛtaśūnyatāyā atyantaśūnyatāyā anavarāgraśūnyatāyā anavakāraśūnyatāyāḥ prakṛtiśūnyatāyāḥ sarvadharmaśūnyatāyāḥ svalakṣaṇaśūnyatāyā anupalambhaśūnyatāyā abhāvaśūnyatāyāḥ svabhāvaśūnyatāyā abhāvasvabhāvaśūnyatāyā arthaṃ vibhajyamānaṃ śroṣyati.

teṣāṃ ca caturṇāṃ smṛtyupasthānānām arthaṃ vibhajyamānaṃ śroṣyati, teṣāṃ ca caturṇāṃ samyakprahāṇānām arthaṃ vibhajyamānaṃ śroṣyati, teṣāṃ ca caturṇām ṛddhipādānām arthaṃ vibhajyamānaṃ śroṣyati, teṣāñ ca pañcānām indriyānām arthaṃ vibhajyamānaṃ śroṣyati, teṣāñ ca pañcānāṃ balānām arthaṃ vibhajyamānaṃ śroṣyati, teṣāñ ca saptānāṃ bodhyaṅgānām arthaṃ vibhajyamānaṃ śroṣyati, tasya cāryāṣṭāṅgasya mārgasyārthaṃ vibhajyamānaṃ śrosyati, teṣāñ cāryasatyānām arthaṃ vibhajyamānaṃ śroṣyati, teṣāñ ca caturṇāṃ dhyānānām arthaṃ vibhajyamānaṃ śroḥyati, teṣāñ ca caturṇām apramāṇānām arthaṃ vibhajyamānaṃ śroṣyati, teṣāñ ca catasṛṇām ārūpyasamāpattīnām arthaṃ vibhajyamānaṃ śroṣyati, teṣāñ cāṣṭānāṃ vimokṣāṇām arthaṃ vibhajyamānaṃ śroṣyati, teṣāñ ca navām anupūrvavihārasamāpattīnām arthaṃ vibhajyamānaṃ śrohyati, teṣāñ ca śūnyatānimittāpraṇihitavimokṣamukhānām arthaṃ (ŚsP_II-4_90) vibhajyamānaṃ śroṣyati, tāsāṃ cābhijñānām arthaṃ vibhajyamānaṃ śroṣyati, teṣāñ ca samādhīnām arthaṃ vibhajyamānaṃ śroṣyati, teṣāñ ca dhāraṇīmukhānām arthaṃ vibhajyamānaṃ śroṣyati, teṣāñ ca tathāgatabalānām arthaṃ vibhajyamānaṃ śroṣyati, teṣāñ ca caturṇāṃ vaiśāradyānām arthaṃ vibhajyamānaṃ śroṣyati, teṣāñ ca catasṛṇāṃ pratisaṃvidānām arthaṃ vibhajyamānaṃ śroṣyati, tasyāś ca mahākaruṇāyām arthaṃ vibhajyamānaṃ śroṣyati, tasyāñ cāṣṭādaśānām āveṇikabuddhadharmāṇām arthaṃ vibhajyamānaṃ śroṣyati,

bodhivṛkṣaṃ drakṣati bodhisattvaṃ mahāsattvaṃ bodhivṛkṣamūlam upasaṃkrāmaṃ taṃ drakṣyati, anuttarāyāṃ samyaksaṃbodhim abhisaṃbudhyamānaṃ drakṣyati tathābhisaṃbudhya dharmacakraṃ pravartayaṃ taṃ drakṣyati, bahūni ca bodhisattvaśatasahasrāṇi drakṣyati dharmasaṅgāyanti. evaṃ sarvākārajñatā parigṛhītavyā. evañ ca sattvāḥ paripācayitavyā evaṃ buddhakṣetraṃ parigṛhītavyaṃ, evaṃ māras sa pariṣadkāṃ nirjatavyā bahunāñ ca buddhakoṭīniyutaśatasahasraṇāṃ,

pūrvasyāṃ diśi śabdaṃ śroṣyaty amuṣmin lokadhātāv amuko nāma tathāgato 'rhan samyaksaṃbuddha iyadbhir bodhisatvakoṭīniyutaśatasahasraiḥ iyadbhiḥ śrāvakakoṭīniyutaśatasahasraiḥ parivṛtaḥ puraskṛto dharmaṃ deśayati,

dakṣiṇasyāṃ diśi bahūnāṃ buddhakoṭīniyutaśatasahasrāṇāṃ śabdaṃ śroṣyaty amuṣmin lokadhātāv amuko nāma tathāgato 'rhan samyaksaṃbuddha iyadbhiḥ bodhisattvakoṭīniyutaśatasahasrair iyadbhiḥ śrāvakakoṭīniyutaśatasahasraiḥ parivṛtaḥ puraskṛto dharmaṃ deśayati,

paścimāyāṃ diśi bahūnāṃ buddhakoṭīniyutaśatasahasrāṇāṃ śabdaṃ śroṣyaty amuṣmin lokadhātāv amuko nāma tathāgato 'rhan samyaksaṃbuddha iyadbhir bodhisattvakoṭīniyutaśatasahasrair iyadbhiḥ śrāvakakoṭīniyutaśatasahasraiḥ parivṛtaḥ puraskṛto dharmaṃ deśayati.

uttarasyāṃ diśi bahūnāṃ buddhakoṭīniyutaśatasahasrāṇāṃ śabdaṃ śroṣyaty amuṣmin lokadhātāv amuko nāma tathāgato 'rhan samyaksaṃbuddha iyadbhir bodhisattvakoṭīniyutaśatasahasrair iyadbhiḥ śrāvakakoṭīniyutaśatasahasraiḥ parivṛtaḥ puraskṛto dharmaṃ deśayati,

uttarapūrvasyāṃ diśi bahūnāṃ buddhakoṭīniyutaśatasahasrāṇāṃ śabdaṃ śroṣyaty amuṣmin lokadhātāv amuko nāma tathāgato 'rhan samyaksaṃbuddha iyadbhir bodhisattvakoṭīniyutaśatasahasrair iyadbhiḥ (ŚsP_II-4_91) śrāvakakoṭīniyutaśatasahasraiḥ parivṛtaḥ puraskṛto dharmaṃ deśayati,

pūrvadakṣiṇasyāṃ diśi bahūnāṃ buddhakoṭīniyutaśatasahasrāṇāṃ śabdaṃ śroṣyaty amuṣmin lokadhātāv amuko nāma tathāgato 'rhan samyaksaṃbuddha iyadbhir bodhisattvakoṭīniyutaśatasahasrair iyadbhiḥ śrāvakakoṭīniyutaśatasahasraiḥ parivṛtaḥ puraskṛto dharmaṃ deśayati,

dakṣiṇapaścimāyāṃ diśi bahūnāṃ buddhakoṭīniyutaśatasahasrāṇāṃ śabdaṃ śroṣyaty amuṣmin lokadhātāv amuko nāma tathāgato 'rhan samyaksaṃbuddha iyadbhir bodhhisattvakoṭīniyutaśatasahasrair iyadbhiḥ śrāvakakoṭīniyutaśatasahasraiḥ parivṛtaḥ puraskṛto dharmaṃ deśayati,

paścimottarasyāṃ diśi bahūnāṃ buddhakoṭīniyutaśatasahasrāṇāṃ śabdaṃ śroṣyaty amuṣmin lokadhātāv amuko nāma tathāgato 'rhan samyaksaṃbuddha iyadbhir bodhisattvakoṭīniyutaśatasahasrair iyadbhiḥ śrāvakakoṭīniyutaśatasahasraiḥ parivṛtaḥ puraskṛto dharmaṃ deśayati,

adhastād diśi bahūnāṃ buddhakoṭīniyutaśatasahasrāṇāṃ śabdaṃ śroṣyaty amuṣmin lokadhātāv amuko nāma tathāgato 'rhan samyaksaṃbuddha iyadbhir bodhisattvakoṭīniyutaśatasahasrair iyadbhiḥ śrāvakakoṭīniyutaśatasahasraiḥ parivṛtaḥ puraskṛto dharmaṃ deśayati,

upariṣṭād diśi bahūnāṃ buddhakoṭīniyutaśatasahasrāṇāṃ śabdaṃ śroṣyaty amuṣmin lokadhātāv amuko nāma tathāgato 'rhan samyaksaṃbuddha iyadbhir bodhisattvakoṭīniyutaśatasahasrair iyadbhiḥ śrāvakakoṭīniyutaśatasahasraiḥ parivṛtaḥ puraskṛto dharmaṃ deśayati.

pūrvasyāṃ diśi bahūni buddhakoṭīniyutaśatasahasrāṇi parinirvānti drakṣyanti, teṣāṃ ca tathāgatānāṃ bahūni saptaratnamayāni stūpakoṭīniyutaśatasahasrāṇi drakṣanti tāṃś ca tathāgatastūpān puṣpadhūpagandhamālyavilepanacūrṇacīvarachattradhvajapatākābhir bahuvidhābhiś ca pūjābhiḥ satkriyamānān gurukriyamānāṃ mānyamānān pūjyamānān drakṣyati,

dakṣiṇasyāṃ diśi bahūni buddhakoṭīniyutaśatasahasrāṇi parinirvānti drakṣyanti, teṣāṃ ca tathāgatānāṃ bahūni saptaratnamayāni stūpakoṭīniyutaśatasahasrāṇi drakṣanti tāṃś ca tathāgatastūpān puṣpadhūpagandhamālyavilepanacūrṇacīvarachattradhvajapatākābhir bahuvidhābhiś ca pūjābhiḥ satkriyamānān gurukriyamānāṃ mānyamānān pūjyamānān drakṣyati,

paścimāyāṃ diśi bahūni buddhakoṭīniyutaśatasahasrāṇi parinirvānti (ŚsP_II-4_92) drakṣyanti, teṣāṃ ca tathāgatānāṃ bahūni saptaratnamayāni stūpakoṭīniyutaśatasahasraṇi drakṣanti tāṃś ca tathāgatastūpān puṣpadhūpagandhamālyavilepanacūrṇacīvarachattradhvajapatākābhir bahuvidhābhiś ca pūjābhiḥ satkriyamānān gurukriyamānāṃ mānyamānān pūjyamānān drakṣyati,

uttarasyāṃ diśi bahūni buddhakoṭīniyutaśatasahasrāṇi parinirvānti drakṣyanti, teṣāṃ ca tathāgatānāṃ bahūni saptaratnamayāni stūpakoṭīniyutaśatasahasrāṇi drakṣanti tāṃś ca tathāgatastūpān puṣpadhūpagandhamālyavilepanacūrṇacīvaracchattradhvajapatākābhir bahuvidhābhiś ca pūjābhiḥ satkriyamānān gurukriyamānāṃ mānyamānān pūjyamānān drakṣyati,

uttarapūrvasyāṃ diśi bahūni buddhakoṭīniyutaśatasahasrāṇi parinirvānti drakṣyanti, teṣāṃ ca tathāgatānāṃ bahūni saptaratnamayāni stūpakoṭīniyutaśatasahasrāṇi drakṣanti tāṃś ca tathāgatastūpān puṣpadhūpagandhamālyavilepanacūrṇiacīvaracchattradhvajapatākābhir bahuvidhābhiś ca pūjābhiḥ satkriyamānān gurukriyamānāṃ mānyamānān pūjyamānān drakṣyati,

pūrvadakṣiṇasyāṃ diśi bahūni buddhakoṭīniyutaśatasahasrāṇi parinirvānti drakṣyanti, teṣāṃ ca tathāgatānāṃ bahūni saptaratnamayāni stūpakoṭīniyutaśatasahasrāṇi drakṣanti tāṃś ca tathāgatastūpān puṣpadhūpagandhamālyavilepanacūrṇacīvarachattradhvajapatākabhir bahuvidhābhiś ca pūjābhiḥ satkriyamānān gurukriyamānāṃ mānyamānān pūjyamānān drakṣyati,

dakṣiṇapaścimāyāṃ diśi bahūni buddhakoṭīniyutaśatasahasrāṇi parinirvānti drakṣyanti, teṣāṃ ca tathāgatānāṃ bahūni saptaratnamayāni stūpakoṭīniyutaśatasahasraṇi drakṣanti tāṃś ca tathāgatastūpān puṣpadhūpagandhamālyavilepanacūrṇacīvarachattradhvajapatākābhir bahuvidhābhiś ca pūjābhiḥ satkriyamānān gurukriyamānāṃ mānyamānān pūjyamānān drakṣyati,

paścimottarasyāṃ diśi bahūni buddhakoṭīniyutaśatasahasrāṇi parinirvānti drakṣyanti, teṣāṃ ca tathāgatānāṃ bahūni saptaratnamayāni stūpakoṭīniyutaśatasahasrāṇi drakṣanti tāṃś ca tathāgatastūpān puṣpadhūpagandhamālyavilepanacūrṇacīvarachattradhvajapatākābhir bahuvidhābhiś ca pujābhiḥ satkriyamānān gurukriyamānāṃ mānyamānān pūjyamānān (ŚsP_II-4_93) drakṣyati,

adhastād diśi bahūni buddhakoṭīniyutaśatasahasrāṇi parinirvānti drakṣyanti, teṣāṃ ca tathāgatānāṃ bahūni saptaratnamayāni stūpakoṭīniyutaśatasahasrāṇi drakṣanti tāṃś ca tathāgatastūpān puṣpadhūpagandhai mālyavilepanacūrṇacīvarachattradhvajapatākābhir bahuvidhābhiś ca pūjābhiḥ satkriyamānān gurukriyamānāṃ mānyamānān pūjyamānān drakṣyati,

upariṣṭād diśi bahūni buddhakoṭīniyutaśatasahasrāṇi parinirvānti drakṣyanti, teṣāṃ ca tathāgatānāṃ bahūni saptaratnamayāni stūpakoṭīniyutaśatasahasrāṇi drakṣanti tāṃś ca tathāgatastūpān puṣpadhūpagandhamālyavilepanacūrṇacīvarachattradhvajapatākābhiṛ bahuvidhābhiś ca pūjābhiḥ satkriyamānān gurukriyamānāṃ mānyamānān pūjyamānān drakṣyati,

[K. 194b2, N. 382b8, T. 306a9, P. 252b8, Ch. 695a25]
sa khalu punaḥ kauśika kulaputro vā kuladuhitā vā imān eva rūpān bhadrakā svapnān drakṣyati, sa sukham eva śayyāṃ kalpayiṣyati sukhaṃ ca prativibhotsyate srotaprakṣiptaś cāsya kāyo bhhaviṣyati, laghusaṃjñā ca kāye saṃjñāsyate na gurusaṃjñā na cāsya balavatyāhāragṛddhir bhaviṣyati na cīvaragṛddhir bhaviṣyati na glānapratyayabhaiṣajyapariṣkāragṛdhir bhaviṣyati, mṛddhī cāsyāhārasaṃjñā bhaviṣyati mṛddhīcīvarasaṃjñā bhaviṣyati mṛddhīglānapratyayabhaiṣajyapariṣkāraṃ saṃjñā bhaviṣyati.

tad yathāpi nāma kauśika yogācārasya bhikṣoḥ samādhavyutthitasya manasikārapariṣyandi tena cittena balavatyāhāragṛddhir bhaviṣyati mṛdukā cāsyāhārasaṃjñā bhaviṣyati.

evam eva kauśika tasya kulaputrasya vā kuladuhitur vā na bakavatyāhāragṛddhir bhaviṣyati. tat kasya hetoḥ? tathā hi tasyā mānuṣyāḥ kāye srota upasaṃhariṣyati.

ye pūrvasyāṃ diśi buddhā bhagavato ye ca bodhisattvā ye ca devanāgayakṣagandhharvāsuragaruḍakiṃnaramahoragās te 'sya kāye srota upasaṃhariṣyanti,

ye ca dakṣiṇasyāṃ diśi buddhā bhagavato ye ca bodhisattvā ye ca devanāgayakṣagandharvāsuragaruḍakiṃnaramahoragās te 'sya kāye srota upasaṃhariṣyanti,

ye paścimāyāṃ diśi buddhā bhagavato ye ca bodhisattvā ye ca devanāgayakṣagandharvāsuragaruḍakiṃnaramahoragās te 'sya kāye srota upasaṃhariṣyanti,

(ŚsP_II-4_94)
ye ca uttarasyāṃ diśi buddhā bhagavato ye ca bodhisattvā ye ca devanāgayakṣagandharvāsuragaruḍakiṃnaramahoragās te 'sya kāye srota upasaṃhariṣyanti,

ye uttarapūrvasyāṃ diśi buddhā bhagavato ye ca bodhisattvā ye ca devanāgayakṣagandharvāsuragaruḍakiṃnaramahoragās te 'sya kāye srota upasaṃhariṣyanti,

pūrvadakṣiṇasyāṃ diśi ye buddhā bhagavato ye ca bodhisattvā ye ca devanāgayakṣagandharvāsuragaruḍakiṃnaramahoragās te 'sya kāye srota upasaṃhariṣyanti,

dakṣiṇapaścimāyāṃ diśi ye buddhā bhagavato ye ca bodhisattvā ye ca devanāgayakṣagandharvāsuragaruḍakiṃnaramahoragās te 'sya kāye srota upasaṃhariṣyanti,

paścimottarasyāṃ diśi ye buddhā bhagavato ye ca bodhisattvā ye ca devanāgayakṣagandharvāsuragaruḍakiṃnaramahoragās te 'sya kāye srota upasaṃhariṣyanti,

adhastād diśi ye buddhā bhagavato ye ca bodhisattvā ye ca devanāgayakṣagandharvāsuragaruḍakiṃnaramahoragās te 'sya kāye srota upasaṃhariṣyanti,

upariṣṭād diśi ye buddhā bhagavato ye ca bodhisattvā ye ca devanāgayakṣagandharvāsuragaruḍakiṃnaramahoragās te 'sya kāye srota upasaṃhariṣyanti.

imām api kauśika dṛṣṭadhārmikān guṇān parigṛhītukāmena kulaputreṇa vā kuladuhitrā vā iyam eva prajñāpāramitāprayatvataḥ srotavyodgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā yoniśaś ca manasikartavyāḥ. sarvākārajñatācittena cāvirahitena bhavitavyāḥ.

atha cet sa kauśika kulaputreṇa vā kuladuhitrā vā imāṃ prajñāpāramitāṃ nodgṛhīyān na dhārayen na vācayen na paryavāpnuyān na yoniśaś ca manasikuryāt tena kulaputreṇa vā kuladuhitrā vā imāṃ prajñāpāramitāṃ likhitāṃ pustakagatāṃ kṛtvā satkartavyā gurukartavyā mānayitavyā pūjayitavyā puṣpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś cchattrair dhvajaiḥ patākābhir vividhaiś ca vādyaiḥ.

evaṃ sa kauśika kulaputro vā kuladuhitā vā bahujanahitāya pratipanno bhaviṣyati bahujanasukhāya pratipanno bhaviṣyati, yo hi kaścit kauśika kulaputro vā kuladuhitā vā puṇyaṃ prasaviṣyati na tve vayaḥ samatād (ŚsP_II-4_95) daśasu dikṣu lokadhātuṣu tathāgatān arhataḥ samyakṣaṃbuddhān saśrāvakasaṃghān yāvaj jīvaṃ satkuryād gurukuryād mānayet pūjayed cīvarapiṇḍapātraśayanāśanaglānapratyayabhaiṣajyapariṣkāraiḥ parinirvṛtān tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ saśrāvakasaṃghānāṃ saptaratnamayān stūpākāryat, tāṃś ca yāvaj jīvaṃ satkuryād mānayet pūjayet puṣpair mālyair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiś patākābhir vividhaiś ca vādyaiḥ.

śatasāhasryāḥ prajñāpāramitāya ekaviṃśatitamaḥ parivartaḥ

(ŚsP_II-4_96)
[K. 194b21, N. 383b8, T. 3O7a3, P. 254b3, Ch. 695c6]
atha bhagavāñ chakraṃ devānām indram āmantrayata: sacet tvaṃ kauśikemaṃ jāmbūdvīpaṃ pūrṇaṃ cūḍikāvabaddhaṃ tathāgataśarīrāṇāṃ labhethā yac ceyaṃ prajñāpāramitāṃ pustakaṃ likhitvopanāmyeta, kiṃ tvaṃ tata udgṛhīyāḥ?

śakra āha: sacen me bhagavann ayaṃ jāmbūdvīpaḥ pūrṇacūḍikāvabaddhas tathāgataśarīrāṇāṃ dīpeta yac ceyaṃ prajñāpāramitā pustakaṃ likhitvopanāmyeta imām evāhaṃ bhagavan prajñāpāramitāṃ gṛhṇīyām. tat kasya hetoḥ? na me bhagavan tatra tathāgataśarīreṣv agauravaṃ nāpratyayaṃ nābahumānatā nāpy ahaṃ bhagavaṃs tathāgataśarīrāṇi, na satkartukāmo na gurukartukāmo na mānayitukāmo na pūjayitukāmaḥ, api tu khalu punar bhagavan prajñāpāramitā niryātāni tāni śarīrāṇi tena tena tathāgataśarīrāṇi satkriyante gurukriyante mānyante pūjayante prajñāpāramitā paribhāvitāni śarīrāṇi tena tāni tathāgataśarīrāṇi pūjā labhante, yadāhaṃ bhagavan tathāgataśarīrāṇi satkuryāṃ gurukuryāṃ mānayeyaṃ pūjayeyaṃ divyaiḥ puṣpair divyair mālyair divyair gandhair divyair vilepanair divyaiś cūrṇair divyaiś cīvarair divyaiś chattrair divyair dhvajair divyābhiḥ patākābhir divyaiś ca vādyais tat prajñāpāramitā paribhāvitānīti kṛtvā yac ca tathāgataśarīrāṇi sadevamānuṣāsurena lokena satkrīyante gurukriyante mānyante pūjyante tat prajñāpāramitā paribhāvitānīti kṛtvā.

atha khalv āyuṣmāñ chāradvatīputraḥ śakraṃ devānām indram etad avocat: iyaṃ kauśika prajñāpāramitā agrāhyā arūpiṇī anidarśanā apratighā ekalakṣaṇā yad utālakṣaṇā. tat kathaṃ tvam agrāhyā prajñāpāramitām arūpiṇīm anidarśanām apratighā ekalakṣaṇā yad utālakṣaṇā grahītavyāṃ maṃyase. tat kasya hetoḥ? na hi prajñāpāramitā grahāya notsargāya pratyupasthitā na hānaye na vṛddhaye nācayāya notkṣepāya na saṃkleśāya na vyavadānāya na buddhadharmāṇāṃ dātrī na pṛthagjanadharmāṇāṃ chorayitrī na bodhisattvadharmāṇāṃ dātri na pratyekabuddhadharmāṇāṃ dātrī na śrāvakadharmaṇāṃ dātrī na śaikṣāśaikṣādharmāṇāṃ dātrī na pṛthagjanadharmāṇāṃ chorayitrī nāsaṃskṛtadhātor dātrī na saṃskṛtadhātoś chorayitrī na dānapāramitāyā dātrī na śīlapāramitāyā dātrī na kṣāntipāramitāyā dātrī na vīryapāramitāyā dātrī na dhyānapāramitāyā dātri na prajñāpāramitāyā dātrī.

nādhyātmaśūnyatāyā dātrī, na bahirdhāśūnyatāyā dātrī, nādhyātmabahirdhāśūnyatāyā (ŚsP_II-4_97) dātrī, na śūnyatāśūnyatāyā dātrī, na mahāśūnyatāyā dātrī, na paramārthaśūnyatāyā dātrī, na saṃskṛtaśūnyatāyā dātrī, nāsaṃskṛtaśūnyatāyā dātrī, nātyantaśūnyatāyā dātrī, nānavarāgraśūnyatāyā dātrī, nānavakāraśūnyatāyā dātrī, na prakṛtiśūnyatāyā dātrī, na sarvadharmaśūnyatāyā dātrī, na svalakṣaṇaśūnyatāyā dātrī, nānupalambhaśūnyatāyā dātrī, nābhāvaśūnyatāyā dātrī, na svabhāvaśūnyatāyā dātrī, nābhāvasvabhāvaśūnyatāyā dātrī.

na smṛtyupasthānānāṃ dātrī, na samyakprahāṇānāṃ dātrī, na ṛddhipādānāṃ dātrī, nendriyāṇāṃ dātrī, na balānāṃ dātrī, na bodhyaṅgānāṃ dātrī, nāryāṣṭāṅgasya mārgasya dātrī, nāryasatyānāṃ dātrī, na dhyānānāṃ dātrī, nāpramāṇānāṃ dātrī, nārūpyasamāpattīnāṃ dātrī, na vimokṣāṇāṃ dātrī, nānupūrvavihārasamāpattīnāṃ dātrī, na śūnyatānimittāpraṇihitavimokṣamukhānāṃ dātrī, nābhijñānāṃ dātrī, na samādhīnāṃ dātrī, na dhāraṇīmukhānāṃ dātrī, na tathāgatabalānāṃ dātrī, na vaiśāradyānāṃ dātrī, na pratisaṃvidāṃ dātrī, na mahākaruṇāyā dātrī, nāveṇikabuddhadharmāṇāṃ dātrī, na srotaāpattiphalasya dātrī, na sakṛdāgāmiphalasya dātrī, nānāgāmiphalasya dātrī, nārhattvasya dātrī, na pratyekabodher dātrī, na mārgākārajñatāyā dātrī, na sarvākārajñatāyā dātrī,

śakra āha: evam etad bhadanta śāradvatīputraivam etad yo bhadanta śāradvatīputraivaṃ jānāti, na prajñāpāramitā buddhadharmāṇāṃ dātri na pṛthagjanadharmaṇāṃ chorayitrī na bodhisattvadharmāṇāṃ dātrī na pratyekabuddhadharmāṇāṃ dātrī na śrāvakadharmāṇāṃ dātrī na śaikṣāśaikṣadharmāṇāṃ dātrī na pṛthagjanadharmāṇāṃś chorayitrī nāsaṃskṛtadhātor dātri na saṃskṛtadhātor chorayitrī.

na dānapāramitāyā dātrī na śīlapāramitāyā dātrī na kṣāntipāramitāyā dātrī na vīryapāramitāyā dātrī na dhyānapāramitāyā dātrī na prajñāpāramitāyā dātrī.

nādhyātmaśūnyatāyā dātrī, na bahirdhāśūnyatāyā dātrī, adhyātmabahirdhāśūnyatayā dātrī, na śūnyatāśūnyatāyā dātrī, na mahāśūnyatāyā dātrī. na paramārthaśūnyatāyā dātri, na saṃskṛtaśūnyatāyā dātri, nāsaṃskṛtaśūnyatāyā dātrī, nātyantaśūnyatāyā dātrī, nānavarāgraśūnyatāyā dātrī, nānavakāraśūnyatāyā, dātrī, na prakṛtiśūnyatāyā dātrī, na sarvadharmaśūnyatāyā dātrī, na svalakṣaṇaśūnyatāyā dātrī, nānupalambhaśūnyatāyā dātrī, nābhāvaśūnyatāyā dātrī, na svabhāvaśūnyatāyā dātrī, (ŚsP_II-4_98) nābhāvasvabhāvaśūnyatāyā dātrī.

na smṛtyupasthānānāṃ dātri, samyakprahāṇānāṃ dātrī, na ṛddhipādānāṃ dātrī, nendriyāṇāṃ dātrī, na balānāṃ dātrī, na bodhyaṅgānāṃ dātrī, nāryāṣṭāṅgasya mārgasya dātri, nāryasatyānāṃ dātrī, na dhyānānāṃ dātrī, nāpramāṇānāṃ dātrī, nārūpyasamāpattīnāṃ dātrī, na vimokṣāṇāṃ dātrī, nānupūrvavihārasamāpattīnāṃ dātrī, na śūnyatānimittāpraṇihitavimokṣamukhānāṃ dātrī, nābhijñānāṃ dātrī, na samādhīnāṃ dātri, na dhāraṇīmukhānāṃ dātrī, na tathāgatabalānāṃ dātrī, na vaiśāradyānāṃ dātrī, na pratisaṃvidāṃ dātri, na mahākaruṇāyā dātri, nāveṇikabuddhadharmāṇāṃ dātrī, na srotaāpattiphalasya dātrī, na sakṛdāgāmiphalasya dātri, nānāgāmiphalasya dātrī, nārhattvasya dātrī, na pratyekabodher dātri, na mārgākārajñatāyā dātrī, na sarvākārajñatāyā dātrī. sa prajñāpāramitāyāṃ caratīḥ sa prajñāpāramitāṃ bhāvayati.

na prajñāpāramitā dvayato 'nugantavyā, advayā hi prajñāpāramitā, na dhyānapāramitā dvayato 'nugantavyā, advayā hi dhhyānapāramitā, na vīryapāramitā dvayato 'nugantavyā, advayā hi vīryapāramitā, na kṣāntipāramitā dvayato 'nugantavyā, advayā hi kṣāntipāramitā, na śīlapāramitā dvayato 'nugantavyā, advayā hi śīlapāramitā, na dānapāramitā dvayato 'nugantavyā, advayā hi dānapāramitā.

atha bhagavāñ chakro devānām indrāya sādhukāram adāt: sādhu sādhu kauśikaivam etad yathā nirdiśasi,

na hi prajñāpāramitā dvayato 'nugantavyā. tat kasya hetoḥ? advayā hi prajñāpāramitā, na hi dhyānapāramitā dvayato 'nugantavyā, tat kasya hetoḥ? advayā hi dhyānapāramitā, na hi prajñāpāramitā dvayato 'nugantavyā. tat kasya hetoḥ? advayā hi prajñāpāramitā, na hi dhyānapāramitā dvayato'nugantavyā, tat kasya hetoḥ? advayā hi dhyānapāramitā, na hi vīryapāramitā dvayato 'nugantavyā. tat kasya hetoḥ? advayā hi vīryapāramitā, na hi kṣāntipāramitā dvayato 'nugantavyā, tat kasya hetoḥ? advayā hi kṣāntipāramitā, na hi śīlapāramitā dvayato 'nugantavyā. tat kasya hetoḥ? advayā hi śīlapāramitā, na hi dānapāramitā dvayato 'nugantavyā, tat kasya hetoḥ? advayā hi dānapāramitā.

dharmadhātoḥ sa kauśika dvayam icched yaḥ prajñāpāramitāyā dvayam icchet. tat kasya hetoḥ? tathā hi kauśika dharmadhātuś ca prajñāpāramitā cādvayam etad advaidhīkāraṃ, dharmadhātoḥ sa kauśika dvayam icched (ŚsP_II-4_99) yo dhyānapāramitāyā dvayam icchet. tat kasya hetoḥ? tathā hi kauśika dharmadhātuś ca dhyānapāramitā cādvayam etad advaidhīkāraṃ, dharmadhātoḥ sa kauśika dvayam icched yo vīryapāramitāyā dvayam icchet. tat kasya hetoḥ? tathā hi kauśika dharmadhātuś ca vīryapāramitā cādvayam etad advaidhīkāraṃ, dharmadhātoḥ sa kauśika dvayam icched yaḥ kṣāntipāramitāyā dvayam icchet. tat kasya hetoḥ? tathā hi kauśika dharmadhātuś ca kṣāntipāramitā cādvayam etad advaidhīkāraṃ, dharmadhātoḥ sa kauśika dvayam icched yaḥ śīlapāramitāyā dvayam icchet. tat kasya hetoḥ? tathā hi kauśika dharmadhātuś ca śīlapāramitā cādvayam etad advaidhīkāraṃ, dharmadhātoḥ sa kauśika dvayam icched yo dānapāramitāyā dvayam icchet. tat kasya hetoḥ? tathā hi kauśika dharmadhātuś ca dānapāramitā cādvayam etad advaidhīkāram.

tathatāyāḥ sa kauśika dvayam icched yaḥ prajñāpāramitāyā dvayam icchet. tat kasya hetoḥ? tathā hi kauśika tathatā ca prajñāpāramitā cādvayam etad advaidhīkāraṃ, tathatāyāḥ sa kauśika dvayam icched yo dhyānapāramitāyā dvayam icchet. tat kasya hetoḥ? tathā hi kauśika tathatā ca dhyānapāramitā cādvayam etad advaidhīkāraṃ, tathatāyāḥ sa kauśika dvayam icched yo vīryapāramitāyā dvayam icchet. tat kasya hetoḥ? tathā hi kauśika tathatā ca vīryapāramitā cādvayam etad advaidhīkāraṃ, tathatāyāḥ sa kauśika dvayam icched yaḥ kṣāntipāramitāyā dvayam icchet. tat kasya hetoḥ? tathā hi kauśika tathatā ca kṣāntipāramitā cādvayam etad advaidhīkāraṃ, tathatāyāḥ sa kauśika dvayam icched yaḥ śīlapāramitāyā dvayam icchet. tat kasya hetoḥ? tathā hi kauśika tathatā ca śīlapāramitā cādvayam etad advaidhīkāraṃ, tathatāyāḥ sa kauśika dvayam icched yo dānapāramitāyā dvayam icchet. tat kasya hetoḥ? tathā hi kauśika tathatā ca dānapāramitā cādvayam etad advaidhīkāram.

bhūtakoṭeḥ sa kauśika dvayam icched yaḥ prajñāpāramitāyā dvayam icchet. tat kasya hetoḥ? tathā hi kauśika bhūtakoṭiś ca prajñāpāramitā cādvayam etad advaidhīkāraṃ, bhūtakoṭeḥ sa kauśika dvayam icched yo dhyānapāramitāyā dvayam icchet. tat kasya hetoḥ? tathā hi kauśika bhūtakoṭiś ca dhyānapāramitā cādvayam etad advaidhīkāraṃ, bhūtakoṭeḥ sa kauśika dvayam icched yo vīryapāramitāyā dvayam icchet. tat kasya hetoḥ? tathā hi kauśika bhūtakoṭiś ca vīryapāramitā cādvayam etad advaidhīkāraṃ, bhūtakoṭeḥ sa kauśika dvayam icched yaḥ kṣāntipāramitāyā (ŚsP_II-4_100) dvayam icchet. tat kasya hetoḥ? tathā hi kauśika bhūtakoṭiś ca kṣāntipāramitā cādvayam etad advaidhīkāraṃ, bhūtakoṭeḥ sa kauśika dvayam icched yaḥ śīlapāramitāyā dvayam icchet. tat kasya hetoḥ? tathā hi kauśika bhūtakoṭiś ca śīlapāramitā cādvayam etad advaidhīkāraṃ, bhūtakoṭeḥ sa kauśika dvayam icched yo dānapāramitāyā dvayam icchet. tat kasya hetoḥ? tathā hi kauśika bhūtakoṭiś ca dānapāramitā cādvayam etad advaidhīkāram.

acintyadhātoḥ sa kauśika dvayam icched yaḥ prajñāpāramitāyā dvayam icchet. tat kasya hetoḥ? tathā hi kauśikācintyadhātuś ca prajñāpāramitā cādvayam etad advaidhīkāram, acintyadhātoḥ sa kauśika dvayam icched yo dhyānapāramitāyā dvayam icchet. tat kasya hetoḥ? tathā hi kauśikācintyadhātuś ca dhyānapāramitā cādvayam etad advaidhīkāraṃ, acintyadhātoḥ sa kauśika dvayam icched yo vīryapāramitāyā dvayam icchet. tat kasya hetoḥ? tathā hi kauśikācintyadhhātuś ca vīryapāramitā cādvayam etad advaidhīkāraṃ, acintyadhātoḥ sa kauśika dvayam icched yaḥ kṣāntipāramitāyā dvayam icchet. tat kasya hetoḥ? tathā hi kauśikācintyadhātuś ca kṣāntipāramitā cādvayam etad advaidhīkāraṃ, acintyadhātoḥ sa kauśika dvayam icched yaḥ śīlapāramitāyā dvayam icchet. tat kasya hetoḥ? tathā hi kauśikācintyadhātuś ca śīlapāramita cādvayam etad advaidhīkāraṃ, acintyadhātoḥ sa kauśika dvayam icched yo dānapāramitāyā dvayam icchet. tat kasya hetoḥ? tathā hi kauśikācintyadhātuś ca dānapāramitā cādvayam etad advaidhīkāram.

[K. 196a8, N. 386a4, T. 3O9a7, P. 259b3, Ch. 697c10]
atha khalu śakro devānām indro bhagavantam etad avocat: namaskaraṇīyeyaṃ bhagavan prajñāpāramitā sadevamānuṣāsureṇa lokeṇa yatra śikṣitvā bodhisattvā mahāsattvānuttarāṃ samyaksaṃbodhim abhisaṃbuddhā abhisaṃbuddhyate, abhisaṃbhotsyante ca, yadāhaṃ bhagavan sudharmāyāṃ devasabhāyāṃ tasminn evendrāsane niṣaṇṇo bhavāmi yan me svakam āsanaṃ tatra devaputrā mamopasthānāyāgacchanti, te māṃ pūjayanti yadā tatra na gacchāmi tatrāsanena niṣaṇṇo bhavāmi tadā te devaputrās tāṃ sabhām āgatya tad āsanaṃ namaskṛtya pradakṣiṇīkṛtya punar eva prakrāmati. iha śakro devānām indro niṣadya devebhyas trayastriṃśebhyo dharmaṃ deśayati. evam etad bhagavan yatreyaṃ prajñāpāramitā likhitvā dhārayiṣyate svādhyāyiṣyate, parebhyaś ca vistareṇa saṃprakāśayiṣyate, tatra ye te daśadiglokadhātuṣu devanāgayakṣagandharvāsuragaruḍakiṃnaramahoragās (ŚsP_II-4_101) te tāṃ prajñāpāramitāṃ vanditvā namaskṛtya prakramiṣyanti, ito niryātā hi tathāgatā arhantaḥ samyaksaṃbuddhā ito niryātāś ca sarvaśrāvakapratyekabuddhā ito niryātaṃ ca sattvānāṃ sarvasukhopadhānaṃ yad api tathāgataśarīrāṇi pūjā labhante tad api prajñāpāramitā paribhāvitatvāt pūjāṃ pratilabhante. tat kasya hetoḥ? prajñāpāramitā bhagavan bodhisattvasya mahāsattvasya bodhisattvacārikāṃ carataḥ sarvajñajñānasyāśrayabhūtā pratyayabhūtā kāraṇabhūtā āhārikā tasmāt tarhi bhagavann anayor dvayoḥ pratyaṅgayor imām evāhaṃ bhagavan prajñāpāramitāṃ gṛhṇīyāṃ yadāhaṃ bhagavann imāṃ prajñāpāramitām udgṛhīṣyāmy udgṛhya svādhyāyaṃ karomi dharmāntargatena mānasena nimittaṃ apy ahaṃ bhagavan tasmin samaye na samanupaśyāmi bhayasya vā stambhitatvasya vā. tat kasya hetoḥ?

animittā hi bhagavan prajñāpāramitā aliṅgā anabhilāpyā apravyāhārā hi bhagavan prajñāpāramitā, animittā hi bhagavan dhyānapāramitā aliṅgā anabhilāpyā apravyāhārā hi bhagavan dhyānapāramitā, animittā hi bhagavan vīryapāramitā aliṅgā anabhilāpyā apravyāhārā hi bhagavan vīryapāramitā, animittā hi bhagavan kṣāntipāramitā aliṅgā anabhilāpyā apravyāhārā hi bhagavan kṣāntipāramitā, animittā hi bhagavan śīlapāramitā aliṅgā anabhilāpyā apravyāhārā hi bhagavan śīlapāramitā, animittā hi bhagavan dānapāramitā aliṅgā anabhilāpyā apravyāhārā hi bhagavan dānapāramitā.

animittā hi bhagavann adhyātmaśūnyatā aliṅgā anabhilāpyā apravyāhārā hi bhagavann adhyātmaśūnyatā, animittā hi bhagavan bahirdhāśūnyatā aliṅgā anabhilāpyā apravyāhārā hi bhagavan bahirdhāśūnyatā, animittā hi bhagavann adhyātmabahirdhāśūnyatā aliṅgā anabhilāpyā apravyāhārā hi bhagavann adhyātmabahirdhāśūnyatā, animittā hi bhagavañ chūnyatāśūnyatā aliṅgā anabhilāpyā apravyāhārā hi bhagavañ chūnyatāśūnyatā, animittā hi bhagavan mahāśūnyatā aliṅgā anabhilāpyā apravyāhārā hi bhagavan mahāśūnyatā, animittā hi bhagavan paramārthaśūnyatā aliṅgā anabhilāpyā apravyāhārā hi bhagavan paramārthaśūnyatā, animittā hi bhagavan saṃskṛtaśūnyatā aliṅga anabhilāpyā apravyāhārā hi bhagavan saṃskṛtaśūṅyatā, animittā hi bhagavann asaṃskṛtaśūnyatā aliṅgā anabhilāpyā apravyāhāra hi bhagavann asaṃskṛtaśūnyatā, animittā hi bhagavann atyantaśūnyatā aliṅgā anabhilāpyā apravyāhārā hi bhagavann atyantaśūnyatā, animittā hi bhagavann anavarāgraśūnyatā aliṅgā (ŚsP_II-4_102) anabhilāpyā apravyāhārā hi bhagavann anavarāgraśūnyatā, animittā hi bhagavann anavakāraśūnyatā aliṅgā anabhilāpyā apravyāhārā hi bhagavann anavakāraśūnyatā, animittā hi bhagavan prakṛtiśūnyatā aliṅgā anabhilāpyā apravyāhārā hi bhagavan prakṛtiśūnyatā, animittā hi bhagavan sarvadharmaśūnyatā aliṅgā anabhilāpyā apravyāhārā hi bhagavan sarvadharmaśūnyatā, animittā hi bhagavan svalakṣaṇaśūnyatā aliṅgā anabhilāpyā apravyāhārā hi bhagavan svalakṣaṇaśūnyatā, animittā hi bhagavann anupalambhaśūnyatā aliṅgā anabhilāpyā apravyāhārā hi bhagavann anupalambhaśūnyatā, animittā hi bhagavann abhāvaśūnyatā aliṅgā anabhilāpyā apravyāhārā hi bhagavann abhāvaśūnyatā, animitta hi bhagavan svabhāvasūnyatā aliṅgā anabhilāpyā apravyāhārā hi bhagavan svabhāvaśūnyatā, animitta hi bhagavann abhāvasvabhāvaśūnyatā aliṅgā anabhilāpyā apravyāhārā hi bhagavann abhāvasvabhāvaśūnyatā.

animittāni hi bhagavan smṛtyupasthānāny aliṅgāny anabhilāpyāny apravyāhārāṇi hi bhagavan smṛtyupasthānāni, animittāni hi bhagavan samyakprahāṇāny aliṅgāny anabhilāpyāny apravyahārāṇi hi bhagavan samyakprahāṇāni, animittā hi bhagavann ṛddhipadā aliṅgā anabhilāpyā apravyāhārā hi bhagavann ṛddhipādaḥ, animittāni hi bhagavann indriyāṇy aliṅgāny anabhilāpyāny apravyāhāraṇi hi bhagavann indriyāṇi, animittāni hi bhagavan balāny aliṅgāny anabhilapyāny apravyāhārāṇi hi bhagavann indriyāṇi, animittāni hi bhagavan bodhyaṅgāny aliṅgāny anabhilāpyāny apravyāhāraṇi hi bhagavan bodhyaṅgāni, animittaḥ hi bhagavann āryāṣṭāṅgo mārgo 'liṅgo 'nabhilāpyo 'pravyāhāro hi bhagavann āryāṣṭāṅgo mārgaḥ, animittāni hi bhagavann āryasatyāny aliṅgāny anabhilāpyāny apravyāhārāṇi hi bhagavann āryasatyāni, animittāni hi bhagavan dhyānāny aliṅgāny anabhilāpyāny apravyahārāṇi hi bhagavann dhyānāni, animittāni hi bhagavann apramāṇāny anabhilāpyāny apravyāhāṛāṇi hi bhagavann apramāṇāni, animittā hi bhagavann ārūpyasamāpattayo 'liṅgā anabhilāpyā apravyāhārā hi bhagavann ārūpyasamāpattayaḥ, animittā hi bhagavan vimokṣā aliṅgā anabhilāpyā apravyāhārā hi bhagavan vimokṣāḥ, animittā hi bhagavann anupūrvaviharasamāpattayo 'liṅgā anabhilāpyā apravyāhārā hi bhagavann anupūrvaviharasamāpattayaḥ, animittāni hi bhagavañ chūnyatānimittāpraṇihitavimokṣasamukhāny aliṅgāny anabhilāpyāny apravyāhārāṇi hi bhagavañ chūnyatanimittāpraṇihitavimokṣamukhāni, animittā hi (ŚsP_II-4_103) bhagavann abhijñā aliṅgā anabhilāpyā apravyāhārā hi bhagavann abhijñāḥ, animittā hi bhagavan samādhayo 'liṅgā anabhilāpyā apravyāhārā hi bhagavan samādhayaḥ, animittāni hi bhagavan dhāraṇīmukhany aliṅgāny anabhilāpyāny apravyāhārāṇi hi bhagavan dhāraṇīmukhāni, animittāni hi bhagavaṃs tathāgatabalāny aliṅgāny anabhilāpyāny apravyāhārāṇi hi bhagavaṃs tathāgatabalāni, animittāni hi bhagavan vaiśāradyāny aliṅgāny anabhilāpyāny apravyāhārāṇi hi bhagavan vaiśāradyāni, animittā hi bhagavan pratisaṃvido 'liṅgā anabhilāpyā apravyāhārā hi bhagavan pratisaṃvidaḥ, animittā hi bhagavan mahākaruṇāliṅgā anabhilāpyā apravyāhārā hi bhagavan mahākaruṇā, animittā hi bhagavann āveṇikabuddhadharmā aliṅgā anabhilāpyā apravyāhārā hi bhagavann āveṇikabuddhadharmāḥ, animittā hi bhagavan sarvajñatā aliṅgā anabhilāpyā apravyāhārā hi bhagavan sarvajñatā, animittā hi bhagavan mārgākārajñatā aliṅgā anabhilāpyā apravyāhārā hi bhagavan mārgākārajñatā, animittā hi bhagavan sarvākārajñatā aliṅgā anabhilāpyā apravyāhārā hi bhagavan sarvākārajñatā.

[K. 196b21, N. 388a1, T. 310b5. P. 263a1, Ch. 698b24]
saced bhagavan prajñāpāramitā nimittam abhaviṣyan nānimittaṃ naiva tasya tathāgato 'rhan samyaksaṃbuddhaḥ sarvadharmān nimittān aliṅgān abhilāpyān apravyāhārān viditvā anuttarāṃ samyaksaṃbodhim abhisaṃbuddhya sattvānām animittam aliṅgam anabhilāpyam apravyāhāraṃ dharmaṃ deśayiṣyati, yasmāt tarhi bhagavan prajñāpāramitā animittā aliṅgā anabhilāpyā apravyāhārā tamāt tathāgataḥ, sarvadharmān aliṅgān anabhilāpyān apravyāhārān viditvānuttarāṃ samyaksaṃbodhim abhisaṃbudhya sattvānām animittam aliṅgam anabhilāpyam apravyāhāraṃ dharmaṃ deśayiṣyati. tasmāt tarhi bhagavann iyaṃ prajñāpāramitā sadevamanuṣāsureṇa lokena satkartavyā gurukartavyā mānayitavyā pūjayitavyā puṣpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhir vividhaiś ca vādyaiḥ. likhitvā ca satkartavyā gurukartavyā mānayitavyā pūjayitavyā puṣpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhir vividhaiś ca vādyaiḥ.

yo hi kaścid bhagavann imāṃ prajñāpāramitām udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati, tāṃ ca likhitvā satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati, puṣpair mālyair gandhair (ŚsP_II-4_104) vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhir vividhaiś ca vādyaiḥ.

tasya narakagatiḥ pratikāṅkṣitavyā na tiryagyonir na yamalokagatiḥ pratikāṅkṣitavyā, na śrāvakabhūmir na pratyekabuddhabhūmiḥ pratikāṅkṣitavyā, yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate. avirahitaś ca bhaviṣyati tathāgatadarśanena sattvaparipācakena ca buddhakṣetrād buddhakṣetraṃ saṃkramiṣyati, tāṃś ca tathāgatān arhataḥ samyaksaṃbuddhān satkurvan gurukurvan mānayet pūjayet, puṣpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhir vividhaiś ca vādyaih.

punar bhagavan saced ayaṃ trisāhasro lokadhātuś cūḍikāvabaddhaḥ syāt tathāgataśarīraiḥ pūrṇo yac ceyaṃ prajñāpāramitā likhitvopanāmyate. anayor ahaṃ bhagavan dvayor bhāgayor imām eva prajñāpāramitāṃ gṛhṇīyām. tat kasya hetoḥ? ato niryātā hi bhagavans tathāgatās tāni ca tathāgataśarīrāṇi tena tāni tathāgataśarīrāṇi satkriyante gurukriyante mānyante pūjyante yāni kulaputrāś ca kuladuhitaraś ca satkṛtya gurukṛtya mānayitvā pūjayitvā na durgatiṃ vinipātaṃ gacchanti. divyamānuṣīḥ saṃpattīr anubhūya yathā praṇidhānaṃ parinirvāti. yadi vā śrāvakayānena yadi vā pratyekabuddhayānena yadi vā samyaksaṃbuddhayānena, api tu khalu punar bhagavan yac ca tathāgatadarśanaṃ yac ca prajñāpāramitāyā darśanaṃ tulyam etat. tat kasya hetoḥ? tathā hi bhagavan prajñāpāramitā ca tathāgataś cādvayam etad advaidhīkāram.

punar aparaṃ bhagavan yac ca tathāgato 'rhan samyaksaṃbuddhas triṣu prātihāryeṣu sthitvā dharmadeśayet sūtraṃ geyaṃ vyākaraṇaṃ gāthodānanidānetyuktakajātakavaipulyādbhutadharmāvadānopadeśāt, yac ca kulaputro vā kuladuhitā vā imāṃ prajñāpāramitām udgṛhya paryavāpya parasmai deśayet tulyam etat. tat kasya hetoḥ? ito niryātā hi bhagavan tathāgatā arhantaḥ samyaksaṃbuddhā iti niryātāni trīṇi prātihāryāṇi. ito niryātaṃ sūtraṃ geyaṃ vyākaraṇaṃ gāthodānanidānetyuktakajātakavaipulyadbhutadharmāvadānopadeśāḥ.

punar aparaṃ bhagavan yac ca pūrvasyāṃ diśi gaṅgānadīvalukopamāṃ tathāgatān arhantaḥ samyaksaṃbuddhaḥ, daksiṇasyāṃ diśi tathāgatā arhantaḥ samyaksaṃbuddhāḥ, paścimāyāṃ diśi tathāgatā arhantaḥ samyaksaṃbuddhāḥ, uttarasyāṃ diśi tathāgatā arhantaḥ samyaksaṃbuddhāḥ, uttarapūrvasyāṃ diśi tathāgatā arhantaḥ samyaksaṃbuddhāḥ, pūrvadakṣiṇasyāṃ diśi tathāgatā arhantaḥ samyaksaṃbuddhāḥ, dakṣiṇapaścimāyāṃ (ŚsP_II-4_105) diśi tathāgatā arhantaḥ samyaksaṃbuddhāḥ, paścimottarasyāṃ diśi tathāgatā arhantaḥ samyaksaṃbuddhāḥ, adhastād diśi tathāgatā arhantaḥ samyaksaṃbuddhāḥ, upariṣṭād diśi tathāgatā arhantaḥ samyaksaṃbuddhāḥ, triṣu prātihāryeṣu sthitvā dharmaṃ deśayati, sūtraṃ geyaṃ vyākaraṇaṃ gāthodānanidānetyuktakajātakavaipulyādbhutadharmāvadānopadeśān yac ca kulaputro vā kuladuhitā vemāṃ prajñāpāramitām udgṛhya paryavāpya parasmai deśayet tulyam etat. tat kasya hetoḥ? ito niryātā hi te daśasu dikṣu tathāgatā arhantaḥ samyaksaṃbuddhā ito niryātā tāni triṇi prātihāryāṇi ito niryātaṃ sūtraṃ geyaṃ vyākaraṇaṃ gāthodānaṃ nidānetyuktakajātakavaipulyādbhutadharmāvadānopadeśāḥ.

punar aparaṃ bhagavan yac ca te daśasu dikṣv ekaikasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhāḥ satkriyeran gurukriyeran mānayeran pūjayeran puṣpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhir vividhaiś ca vādyaiḥ. yaś ca prajñāpāramitā pustakaṃ likhitvā satkriyeta gurukriyeta mānyeta pūjyeta puṣpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhir vividhaiś ca vādyais tulyam etat. tat kasya hetoḥ? ito niryātā hi tathāgatā arhantaḥ samyaksaṃbuddhāḥ.

punar aparaṃ bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitām udgṛhīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati parebhyaś ca vistareṇa saṃprakāśayiṣyati tasya narakagatiḥ pratikāṅkṣitavyā na tiryagyonir na yamalokagatiḥ pratikāṅkṣitavyā na śrāvakabhūmir na pratyekabuddhabhūmiḥ pratikāṅkṣitavyā. tat kasya hetoḥ? tathā hi sa kulaputro vā kuladuhitā vā sthito 'vaivartyabhūmau veditavyaḥ. tat kasya hetoḥ? tathā hi sa imāṃ prajñāpāramitāṃ likhitvodgṛhṇāti dhārayati vācayati paryavāpnoti yoniśaś ca manasikaroti tāṃ ca likhitvā satkaroti gurukaroti mānayati pūjayati puṣpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhir vividhaiś ca vādyais tathā hi bhagavan sarvabhayapraśamani sarvaroganirghātanīyaṃ prajñāpāramitā.

punar aparaṃ bhagavan yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvodgṛhīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati tāṃ ca satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati puṣpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhir vividhaiś ca vādyais tasya na kutaścid bhayaṃ pratikāṅkṣitavyā, tad yathāpi nāma (ŚsP_II-4_106) bhagavan dhanikabhayabhītaḥ puruṣo rājānaṃ seveta rājānam upatiṣṭheta sa rājānaṃ sevamāno rājānam upatiṣṭhamāno yata evāsya bhayaṃ bhavati ta evaivaṃ sevante na ca sa tebhyo bibheti. tat kasya hetoḥ? evam etad bhagavan bhavati yo rājaniḥśrito bhavati balavatiniśrito bhavati.

evam eva bhagavan prajñāpāramitā paribhāvitāni tathāgataśarīrāṇi pūjāṃ labhate. yad api bhagavan sarvākārajñatājñānaṃ tad api prajñāpāramitāparibhāvitaṃ draṣṭavyam, tasmād ahaṃ bhagavann anayor dvayoḥ pratyaṅgayor imām eva prajñāpāramitāṃ gṛhṇīyāt. tat kasya hetoḥ? ito niryātāni hi bhagavan tathāgataśarīrāṇy ato niryātāni dvātriṃśan mahāpuruṣalakṣaṇāny ato niryātāni tathāgatasya daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikabuddhadharmāḥ, ato niryātā mahāmaitrī mahākaruṇā ato niryātā bhagavan pañcapāramitā pāramitānāmadheyaṃ labhate, yāvad ato niryātā tathāgatasya sarvākārajñatā yatra bhagavan grāmanagaranigamajanapadarāṣṭrarājadhānīṣu yatra ca trisāhasramahāsāhasre lokadhātāv iyaṃ prajñāpāramitodgrahīṣyati dhārayiṣyate vācayiṣyate paryavāpsyate tāṃ ca likhitvā satkariṣyati gurukariṣyati mānayiṣyate pūjayiṣyate, tena tatra manuṣyo vā amanuṣyo vāvatāraprekṣy avatāragaveṣy avatāraṃ lapsyate. sarve ca te anupūrveṇa parinirvānadharmāṇo bhaviṣyanti, trayāṇāṃ yānānāṃ manyat amānyat anena yānena. evaṃ mahārthikā bhagavann iyaṃ prajñāpāramitā, atra hi nāma bhagavaṃs trisāhasramahāsāhasre lokadhātau sattvānāṃ buddhasatyena pratyupasthitā buddhotpādo bhagavaṃs tatra lokadhātau pratikāṅkṣitavyā, yatra lokadhātāv iyaṃ prajñāpāramitā pracariṣyate, tad yathāpi nāma bhagavann anargho 'yaṃ mahāmaṇiratnaṃ bhavet, tac ca mahāmaṇiratnam ebhir evaṃrūpair guṇaiḥ samanvāgataṃ bhavet,

yatra yatra tan mahāmaṇiratnaṃ sthāpyet, tatra tatrāmanuṣyā avatāraṃ na labheran, yatrāmanuṣyagṛhītā stri vā puruṣo vā bhavet, tatra tan mahāmaṇiratnaṃ praveśet, tataḥ so 'manuṣyas tasya mahāmaṇiratnasya tejo sahamānaḥ kṣipram evāprakrāman nāvatiṣṭheta pittena vā dahyamānasya tan mahāmaṇiratnaṃ śarīre sthāpyeta tad api pittam atigṛhṇīyāt pātābhibhūte vā śarīre tan mahāmaṇiratnaṃ sthāpyet tad api vā taṃ atigṛhṇīyāt.

śleṣmaṇāropastabdhe śarīre tan mahāmaṇiratnaṃ sthāpyeta tad api śleṣmāṇam upaśāmayet sāṃnipātiko vā vyādhir bhavet, tac ca mahāmaṇiratnaṃ śarīre sthāpyeta tad api sāṃnipātikaṃ vyādhim upaśamen nāsau (ŚsP_II-4_107) vivardheta tad rātrau cāvabhāsaṃ kuryād uṣmakāle ca vartamāne yatra pradeśe tan mahāmaṇiratnaṃ sthāpyeta tat taṃ pradeśaṃ śītalaṃ kuryāt śītakāle ca vartamāne yatra pradeśe tan mahāmaṇiratnaṃ sthāpya na tat pradeśam uṣmaṃ kuryāt, yatra ca pṛthivīpradeśe tan mahāmaṇiratnaṃ s sthāpyeta tat pṛthvīpradeśe nātyuṣmaṃ nātiśītamṛdusaṃpannaṃ kuryāt yatra pṛthivīpradeśe tan mahāmaṇiratnaṃ sthāpyeta na tatra pṛthivīpradeśe āśiviṣapradeśe upacaret.

tad anye 'pi ca vṛścikādayaḥ sarīsṛpāḥ prāṇino na tatropacaret. yā kācid bhagavan strī vā puruṣo vā āśīviṣeṇa daṣṭho bhavet, tasya tan mahāmaṇiratnaṃ darśet tasya sahadarśanena tad viṣaṃ vigacchet.

ebhir bhagavann evaṃrūpair guṇaiḥ samanvāgataṃ tan mahāmaṇiratnaṃ bhavet, yāsām api bhagavan strīṇāṃ vā puruṣāṇāṃ vā arbudaṃ vā timiraṃ vā ajakaṃ vā akṣirogo vā srotarogo vā ghrāṇarogo vā jihvārogo vā kaṇṭharogo vā kāyarogo vā bhavet teṣāṃ tan māhamaṇiratnaṃ kāye sthāpyet, teṣāṃ tad arbudaṃ vā vā timiraṃ vā ajakaṃ vā akṣirogo vā srotrarogo vā ghrāṇarogo vā jihvārogo vā kaṇṭharogo vā kāyarogo vā upaśāmyet.

ebhir bhagavann evaṃrūpair guṇaiḥ samanvāgataṃ tan mahāmaṇiratnaṃ bhavet, yatrāpi bhagavann udake tan mahāmaṇiratnaṃ prakṣipet, tad eva tad udakam aṣṭāṅgopetam ekavarṇaṃ bhavet.

sacet bhagavan nīlakena cīvareṇa tan mahāmaṇiratnaṃ baddhvodake prakṣipyet, tat svabhāvam eva tad udakaṃ bhavet, sacet pītakena cīvareṇa tan mahāmaṇiratnaṃ baddhvodake prakṣipyet, tat svabhāvam eva tad udakaṃ bhavet, sacet lohitakena cīvareṇa tan mahāmaṇiratnaṃ baddhvodake prakṣipyet, tat svabhāvam eva tad udakaṃ bhavet, saced avadānakena cīvareṇa tan mahāmaṇiratnaṃ baddhvodake prakṣipyet, tat svabhāvam eva tad udakaṃ bhavet, sacet māñjiṣṭhāvarṇena cīvareṇa tan mahāmaṇiratnaṃ baddhvodake prakṣipyet, tat svabhāvam eva tad udakaṃ bhavet, sacet sphaṭikavarṇena cīvareṇa tan mahāmaṇiratnaṃ baddhvodake prakṣipyet, tat svabhāvam eva tad udakaṃ bhavet, ebhiś ca nānāprakāraiś cīvarais tan mahāmaṇiratnaṃ baddhvodake prakṣipyeta tat svabhāvam eva tad udakaṃ bhavet, yad api bhagavaṃs tatrodake kāluṣyante tan mahāmaṇiratnaṃ prasādayet, ebhir bhagavann evaṃrūpair guṇaiḥ samanvāgataṃ (ŚsP_II-4_108) tan mahāmaṇiratnaṃ bhavet, anyaiś ca evam eva bhagavann iyaṃ prajñāpāramitā divyamaṇiratnaprakhyā sarvaguṇākarabhūtā sarvapāpamocanī.

[K. 198a11, N. 391a1, T. 313a1, P. 267b1, Ch. 700b8]
atha khalv āyuṣmān ānandaḥ śakraṃ devānām indram etad avocat: tat kiṃ manyase? kauśika divyam etan maṇiratnam utāho svij jāṃbudvīpakanāṃ manuṣyāṇāṃ maṇiratnam asti.

śakra āha: divyam etad bhadanta maṇiratnam.

api tu khalu punar bhadantānanda yāni jāṃbūdvīpakānāṃ mānuṣyāṇāṃ mahāmaṇiratnāny asti tāni parīttāni gurūṇi ca, yāni divyāni tāni mahānti laghūni ca tair aṅgais tāvat suparipūrṇāni jāṃbūdvīpakānāṃ manuṣyāṇāṃ maṇiratnāni yathā divyāni tāni punar jāṃbūdvīpakāni ratnāni teṣāṃ divyānāṃ maṇiratnānāṃ saṃkhyāṃ vā kalāṃ vā gaṇanāṃ vā upamāṃ vā upaniśāṃ vā nopayānti.

punar api śakro devānām indro bhagavantam etad avocat: tat khalu punar bhagavan mahāmaṇiratnaṃ yasmin karaṇḍake prakṣiptaṃ bhavet yadā kṣiptaṃ bhavet yadā kṣipataṃ ca tataḥ karaṇḍakāt spṛhaṇīyam eva tat karaṇḍakaṃ bhavet tair maṇiratnaguṇaiḥ paro 'pi tatra karaṇḍake spṛhom utpādayet, evam eva bhagavan yatreyaṃ prajñāpāramitā pracariṣyati, tatra teṣāṃ kulaputrāṇāṃ vā kuladuhitṝṇāṃ vā kāyikāś cetasikā vā duḥkhopadravā manuṣyakṛtā vā amanuṣyakṛtā vā na bhaviṣyati, mahāmaṇiratnam iti bhagavan prajñāpāramitām etad adhivacanaṃ sarvākārajñatājñānasyaitad adhivacanam.

kiyanto bhagavañ chakyaṃ prajñāpāramitāyā guṇāḥ parikīrtayitum aprameyā hi prajñāpāramitāyā guṇāḥ prajñāpāramitāyāś ca tāni tathāgataśarīrāṇi bhajanaṃ, kiyanto bhagavañ chakyaṃ dhyānapāramitāyā guṇāḥ parikīrtayitum aprameyā hi dhyānapāramitāyā guṇā dhyānapāramitāyāś ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyaṃ vīryapāramitāyā guṇāḥ parikīrtayitum aprameyā hi vīryapāramitāyā guṇā vīryapāramitāyāś ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyaṃ kṣāntipāramitāyā guṇāḥ parikīrtayitum aprameyā hi kṣāntipāramitāyā guṇāḥ kṣāntipāramitāyāś ca tāni tathāgataśarīrāṇi bhajanaṃ, kiyanto bhagavañ chakyaṃ śīlapāramitāyā guṇāḥ parikīrtayitum aprameyā hi śīlapāramitāyā (ŚsP_II-4_109) guṇāḥ śīlapāramitāyāś ca tāni tathāgataśarīrāṇi bhajanaṃ, kiyanto bhagavañ chakyaṃ dānapāramitāyā guṇāḥ parikīrtayitum aprameyā hi dānapāramitāyā guṇā dānapāramitāyāś ca tāni tathāgataśarīrāṇi bhājanam.

kiyanto bhagavañ chakyam adhyātmaśūnyatāyā guṇāḥ parikīrtayitum aprameyā hy adhyātmaśūnyatāyā guṇā adhyātmaśūnyatāyāś ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyaṃ bahirdhāśūnyatāyā guṇāḥ parikīrtayituṃ aprameyā hi bahirdhāśūnyatāyā guṇā bahirdhāśūnyatāyāś ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyam adhyātmabahirdhāśūnyatāyā guṇāḥ parikīrtayitum aprameyā hy adhyātmabahirdhāśūnyatāyā guṇā adhyātmabahirdhāśūnyatayāś ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyaṃ śūnyatāśūnyatāyā guṇāḥ parikīrtayitum aprameyā hi śūnyatāśūnyatāyā guṇāḥ śūnyatāśūnyatāyāś ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyaṃ mahāśūnyatāyā guṇāḥ parikīrtayitum aprameyā hi mahāśūnyatāyā guṇā mahāśūnyatāyāś ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyaṃ paramārthaśūnyatāyā guṇāḥ parikīrtayitum aprameyā hi paramārthaśūnyatāyā guṇāḥ paramārthaśūnyatāyāś ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyaṃ saṃskṛtaśūnyatāyā guṇāḥ parikīrtayitum aprameyā hi saṃskṛtaśūnyatāyā guṇāḥ saṃskṛtaśūnyatāyāś ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyam asaṃskṛtaśūnyatāyā guṇāḥ parikīrtayitum aprameyā hy asaṃskṛtaśūnyatāyā guṇā asaṃskṛtaśūnyatāyāś ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyam atyantaśūnyatāyā guṇāḥ parikīrtayitum aprameyā hy atyantaśūnyatāyā guṇā atyantaśūnyatāyāś ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyam anavarāgraśūnyatāyā guṇāḥ parikīrtayitum aprameyā hy anavarāgraśūnyatāyā guṇā anavarāgraśūnyatāyāś ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañchakyam anavakāraśūnyatāyā guṇāḥ parikīrtayitum aprameyā hy anavakāraśūnyatāyā guṇā anavakāraśūnyatāyāś ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyaṃ prakṛtiśūnyatāyā guṇāḥ parikīrtayitum aprameyā hi prakṛtiśūnyatāyā guṇāḥ prakṛtiśūnyatāyāś ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyaṃ sarvadharmaśūnyatāyā guṇāḥ parikīrtayitum aprameyā hi sarvadharmaśūnyatāyā guṇāḥ sarvadharmaśūnyatāyāś ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyaṃ (ŚsP_II-4_110) svalakṣaṇaśūnyatāyā guṇāḥ parikīrtayitum aprameyā hi svalakṣaṇaśūnyatāyā guṇāḥ svalakṣaṇaśūnyatāyāś ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyam anupalambhaśūnyatāyā guṇāḥ parikīrtayitum aprameyā hy anupalambhaśūnyatāyā guṇā anupalambhaśūnyatāyāś ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyam abhāvaśūnyatāyā guṇāḥ parikīrtayitum aprameyā hy abhāvaśūnyatāyā guṇā abhāvaśūnyatāyāś ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyaṃ svabhāvaśūnyatāyā guṇāḥ parikīrtayitum aprameyā hi svabhāvaśūnyatāyā guṇāḥ svabhāvaśūnyatāyāś ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyam abhāvasvabhāvaśūnyatayā guṇāḥ parikīrtayitum aprameyā hy abhāvasvabhāvaśūnyatāyā guṇā abhāvasvabhāvaśūnyatayāś ca tāni tathāgataśarīrāṇi bhājanam.

kiyanto bhagavañ chakyaṃ caturṇāṃ smṛtyupasthānānāṃ guṇāḥ parikīrtayitum aprameyā hi smṛtyupasthānānāṃ guṇāḥ smṛtyupasthānānāṃ ca tāni tathāgataśarīrāṇi bhājanam, kiyanto bhagavañ chakyaṃ caturṇāṃ samyakprahāṇānāṃ guṇāḥ parikīrtayitum aprameyā hi samyakprahāṇānāṃ guṇā samyakprahāṇānāṃ ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyaṃ caturṇām ṛddhipādānāṃ guṇāḥ parikīrtayitum aprameyā hy ṛddhipādānāṃ guṇā ṛddhipādānāṃ ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyaṃ pañcānām indriyānāṃ guṇāḥ parikīrtayitum aprameyā hy indriyānāṃ guṇā indriyānāṃ ca tāni tathāgataśarīrāṇi bhājanam, kiyanto bhagavañ chakyaṃ pañcānaṃ balānāṃ guṇāḥ parikīrtayitum aprameyā hi balānāṃ guṇā balānāṃ ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyaṃ saptānāṃ bodhyaṅgānāṃ guṇāḥ parikīrtayitum aprameyā hi bodhyaṅgānāṃ guṇā bodhyaṅgānāṃ ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyam āryāṣṭāṅgamārgasya guṇāḥ parikīrtayitum aprameyā hy āryāṣtāṅgasya mārgasya guṇā āryāṣṭāṅgasya mārgasya ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyaṃ caturṇam āryasatyānāṃ guṇāḥ parikīrtayitum aprameyā hy āryasatyānāṃ guṇā aryasatyānāṃ ca tāni tathāgataśarīraṇi bhājanaṃ, kiyanto bhagavañ chakyaṃ caturṇāṃ dhyānānāṃ guṇāḥ parikīrtayitum aprameyā hi dhyānānāṃ guṇā dhyānānāṃ ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyaṃ caturṇām apramāṇānāṃ guṇāḥ parikīrtayitum aprameyā hy apramāṇānāṃ guṇā apramāṇānāṃ ca tāni (ŚsP_II-4_111) tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyaṃ catasṛṇām ārūpyasamāpattīnāṃ guṇāḥ parikīrtayitum aprameyā hy ārūpyasamāpattīnāṃ guṇā ārūpyasamāpattīnāṃ ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyam aṣṭānāṃ vimokṣāṇāṃ guṇāḥ parikīrtayitum aprameyā hi vimokṣāṇāṃ guṇā vimokṣāṇāṃ ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyaṃ navānupūrvavihārasamāpattīnāṃ guṇāḥ parikīrtayitum aprameyā hy anupūrvavihārasamāpattīnāṃ guṇā anupūrvavihārasamāpattināṃ ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyaṃ śūnyatānimittāpraṇihitavimokṣamukhānāṃ guṇāḥ parikīrtayitum aprameya hi śūnyatānimittāpraṇihitavimokṣamukhānāṃ guṇāḥ śūnyatānimittāpraṇihitavimokṣamukhānāṃ ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyam abhijñānāṃ guṇāḥ parikīrtayitum aprameyāhy abhijñānāṃ guṇā abhijñānāṃ ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyaṃ samādhīnāṃ guṇāḥ parikīrtayitum aprameyā hi samādhīnāṃ guṇāḥ samādhīnāṃ ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyaṃ dhāraṇīmukhānāṃ guṇāḥ parikīrtayitum aprameyā hi dhāraṇīmukhānāṃ guṇā dhāraṇīmukhānāṃ ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyaṃ daśānāṃ tathāgatabalānāṃ guṇāḥ parikīrtayitum aprameyā hi tathāgatabalānāṃ guṇāḥ tathāgatabalānāṃ ca i tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyaṃ caturṇāṃ vaiśāradyānāṃ guṇāḥ parikīrtayitum aprameyā hi vaiśāradyānāṃ guṇā vaiśāradyānāṃ ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyaṃ caturṇāṃ pratisaṃvidāṃ guṇāḥ parikīrtayitum aprameyā hi pratisaṃvidāṃ guṇāḥ pratisaṃvidaṃ ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyaṃ mahāmaitryā guṇāḥ parikīrtayitum aprameyā hi mahāmaitryā guṇāḥ mahāmaitryāś ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyaṃ mahākaruṇāyā guṇāḥ parikīrtayitum aprameyā hi mahākaruṇāyā guṇā mahākaruṇāyāś ca tāni tathāgataśarīrāṇi bbājanaṃ, kiyanto bhagavañ chakyam aṣṭādaśāveṇikabuddhadharmāṇāṃ guṇāḥ parikīrtayitum aprameyā hy aṣṭādaśāveṇikabuddhadharmāṇāṃ guṇā āveṇikabuddhadharmāṃ ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyaṃ sarvajñatāyā guṇāḥ parikīrtayitum aprameyā hi sarvajñatāyā guṇā sarvajñatāyāś ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyaṃ mārgākārajñatāyā guṇāḥ parikīrtayitum aprameyā hi mārgākārajñatāyā (ŚsP_II-4_112) guṇā mārgākārajñatāyāś ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyaṃ sarvākārajñatāyā guṇāḥ parikīrtayitum aprameyā hi sarvākārajñatāyā guṇāḥ sarvākārajñatāyāś ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyaṃ tathatāyā guṇāḥ parikīrtayitum aprameyā hi tathatāyā guṇās tathatāyāś ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyam avitathatāyā guṇāḥ parikīrtayitum aprameyā hy avitathatāyā guṇā avitathatāyāś ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyam ananyatathatāyā guṇāḥ parikīrtayitum aprameyā hy ananyatathatāyā guṇā ananyatathatāyāś ca tāni tathāgataśarīrāṇi bhājanam, kiyanto bhagavañ chakyaṃ dharmatāyā guṇāḥ parikīrtayitum aprameyā hi dharmatāyā guṇā dharmatāyaś ca tāni tathāgataśarīrāṇi bhājanam, kiyanto bhagavañ chakyaṃ dharmadhātor guṇāḥ parikīrtayitum aprameyā hi dharmadhātor guṇā dharmadhātoś ca tāni tathāgataśarīrāṇi bhājanam, kiyanto bhagavañ chakyaṃ dharmasthititāyā guṇāḥ parikīrtayitum aprameyā hi dharmasthititāyā guṇā dharmasthititāyāś ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyaṃ dharmaniyāmatāyā guṇāḥ parikīrtayitum aprameyā hi dharmaniyāmatāyā guṇāḥ dharmaniyāmatāyāś ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyaṃ bhūtakoṭer guṇāḥ parikīrtayitum aprameyā hi bhūtakoṭer guṇā bhūtakoṭeś ca tāni tathāgataśarīrāṇi bhājanam, kiyanto bhagavañ chakyam acintyadhātor guṇāḥ parikīrtayitum aprameyā hy acintyadhātor guṇā acintyadhātoś ca tāni tathāgataśarīrāṇi bhājanam, kiyanto bhagavañ chakyaṃ sarvavāsanānusaṃdhikleśaprahāṇasya guṇāḥ parikīrtayitum aprameyā hi sarvavāsanānusaṃdhikleśaprahāṇasya guṇāḥ sarvavasanānusaṃdhikleśaprahāṇasya ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyaṃ sadopekṣāvihāritāyā guṇāḥ parikīrtayitum aprameyā hi sadopekṣāvihāritāyā guṇāḥ sadopekṣāvihāritayāś ca tāni tathāgataśarīrāṇi bhājanaṃ, kiyanto bhagavañ chakyam asaṃpramosadharmatāyā guṇāḥ parikīrtayitum aprameyā hy asaṃpramoṣadharmatāyā guṇā asaṃpramoṣadharmatāyaś ca tāni tathāgataśarīrāṇi bhājanam.

tena tāni tathāgataśarīrāṇi pūjāṃ labhante, ratnapāramitāyā bhagavaṃs tāni tathāgataśarīrāṇi bhājanaṃ, tena tāni tathāgataśarīrāṇi pūjāṃ labhante, asaṃkleśāvyavadānapāramitāyā bhagavaṃs tāni tathāgataśarīrāṇi bhājanaṃ, tena tāni tathāgataśarīrāṇi pūjāṃ labhante, anutpādānirodhapāramitāyā (ŚsP_II-4_113) bhagavaṃs tāni tathāgataśarīrāṇi bhājanaṃ, tena tāni tathāgataśarīrāṇi pūjāṃ labhante, anāyūhāniyūhapāramitāyā bhagavaṃs tāni tathāgataśarīrāṇi bhājanaṃ, tena tāni tathāgataśarīrāṇi pūjāṃ labhante, anutkṣepāprakṣepapāramitāyā bhagavaṃs tāni tathāgataśarīrāṇi bhājanaṃ, tena tāni tathāgataśarīrāṇi pūjāṃ labhante, anāgatyagatyasthitipāramitāyā bhagavaṃs tāni tathāgataśarīrāṇi bhājanaṃ, tena tāni tathāgataśarīrāṇi pūjāṃ labhante, dharmatāpāramitāyā bhagavaṃs tāni tathāgataśarīrāṇi bhājanaṃ, tayā ca dharmatāpāramitayā paribhāvitāni tāni tathāgataśarīrāṇi tena parinirvṛtasyāpi tasya tathāgatasya tāni tathāgataśarīrāṇi pūjāṃ labhante.

[K. 199b7, N. 392a8, T. 315b1, P. 272a8, Ch. 703b6]
punar aparaṃ bhagavan tiṣṭhantu trisāhasramahāsāḥsro lokadhātus tathāgataśarīrāṇāṃ pūrṇacūḍikāvabaddhāḥ, sacet bhagavan daśasu dikṣuḥ gaṅgānadīvālukopamā lokadhātavas tathāgataśarīrāṇāṃ pūrṇacūḍikāvabaddhā bhaveyur yac ca prajñāpāramitāpustakaṃ likhitvopanāmyetaḥ, anayor ahaṃ bhagavan dvayoḥ pratyaṅgayor imām eva prajñāpāramitāṃ gṛhīyām. tat kasya hetoḥ? ato niryātāni hi bhagavan tathāgatasyārhataḥ samyaksaṃbuddhasya tāni tathāgataśarīrāṇi pūjyaṃte prajñāpāramitā paribhāvitani bhagavaṃs tāni tathāgataśarīrāṇi pūjāṃ labhante.

yaḥ punar bhagavan kulaputro vā kuladuhitā vā tathāgataśarīrāṇi satkuryād gurukuryād mānayet pūjayet sa tasya kuśalamūlasya paryantam adhigamya devamanuṣyasaṃpattīr anubhūya kṣatriyamahāśālakuleṣu brāhmaṇamahāśālakuleṣu gṛhapatimahāśālakuleṣu cāturmahārājakāyikeṣu deveṣu trāyastriṃśeṣu deveṣu yāmeṣu deveṣu tuṣiteṣu deveṣu nirmāṇaratiṣu deveṣu paranirmitavaśavartiṣu deveṣu sukham anubhūya tenaiva kuśalamūlena duḥkhasyāntaṃ kariṣyati, etāvat tathāgataśarīrapūjāyāḥ phalam imāṃ punaḥ prajñāpāramitām udgṛhan dhārayan vācayan paryavāpnuvan yoniśaś ca manasikurvan samādhipāramitāṃ ca paripūrayiṣyanti, vīryapāramitāṃ ca paripūrayiṣyanti, kṣāntipāramitāṃ ca paripūrayiṣyanti, śīlapāramitāṃ ca paripūrayiṣyanti, dānapāramitāṃ ca paripūrayiṣyanti.

adhyātmaśūnyatāṃ paripūrayiṣyati, bahirdhāśūnyatāṃ paripūrayiṣyati, adhyātmabahirdhāśūnyatāṃ paripūrayiṣyati, śūnyatāśūnyatāṃ paripūrayiṣyati, mahāśūnyatāṃ paripūrayiṣyati, paramārthaśūnyatāṃ paripūrayiṣyati, saṃskṛtaśūnyatāṃ paripūrayiṣyati, asaṃskṛtaśūnyatāṃ paripūrayiṣyati, (ŚsP_II-4_114) atyantaśūnyatāṃ paripūrayiṣyati, anavarāgraśūnyatāṃ paripūrayiṣyati, anavakāraśūnyatāṃ paripūrayiṣyati, prakṛtiśūnyatāṃ paripūrayiṣyati, sarvadharmaśūnyatāṃ paripūrayiṣyati, svalakṣaṇaśūnyatāṃ paripūrayiṣyati, anupalambhaśūnyatāṃ paripūrayiṣyati, abhāvaśūnyatāṃ paripūrayiṣyati, svabhāvaśūnyatāṃ paripūrayiṣyati, abhāvasvabhāvaśūnyatāṃ paripūrayiṣyati.

catvāri smṛtyupasthānāni paripūrayiṣyati, catvāri samyakprahāṇāni paripūrayiṣyati, catura ṛddhipādān paripūrayiṣyati, pañcendriyāṇi paripūrayiṣyati, pañca balāni paripūrayiṣyati, sapta bodhyaṅgāni paripūrayiṣyati, āryāṣṭāṅgamārgaṃ paripūrayiṣyati. catvāry āryasatyāni paripūrayiṣyati, catvāri dhyānāni paripūrayiṣyati, catvāry apramāṇāni paripūrayiṣyati, catasra ārūpyasamāpattiḥ paripūrayiṣyati, aṣṭau vimokṣān paripūrayiṣyati, navānupūrvavihārasamāpattīḥ paripūrayiṣyati, śūnyatānimittāpraṇihitavimokṣamukhāni paripūrayiṣyati, pañcābhijñāḥ paripūrayiṣyati, samādhīn paripūrayiṣyati, dhāraṇīmukhāni paripūrayiṣyati, daśa tathāgatabalāni paripūrayiṣyati, catvāri vaiśāradyāni paripūrayiṣyati, catasraḥ pratisaṃvidaḥ paripūrayiṣyati, mahāmaitrīṃ paripūrayiṣyati, mahākaruṇāṃ paripūrayiṣyati, aṣṭādaśāveṇikabuddhadharmān paripūrayiṣyati.

śrāvakabhūmiṃ ca pratyekabuddhabhūmiṃ cātikramya bodhisattvaniyāmam avakramiṣyati, bodhisattvaniyāmam avakramya bodhisattvābhijñāḥ pratilapsyate, bodhisattvābhijñā pratilabhya buddhakṣetrād buddhakṣetraṃ saṃkramiṣyati, sa saṃcintyātmabhāvaṃ parigṛhīṣyati, yair ātmabhāvaḥ sattvaparipāko bhaviṣyati, yadi vā cakravartāśrayaṃ yadi vā kṣatriyamahāśālakuleṣu yadi vā brāhmaṇamahāśālakuleṣu yadi vā gṛhapatimahāśālakuleṣu yadi vā śakrarūpeṇa yadi vā brāhmaṇarūpeṇa yadi vā vaiśramaṇarūpeṇa sa tair ātmabhāvaiḥ sattvān paripācayiṣyati, tasmāt tarhi bhagavan na mama tathāgataśarīreṣv agauravaṃ nāpy apratyayā nāpy apūjayitukāmatā nāpy agrahītukāmatā.

api tu khalu punar bhagavan kulaputreṇa vā kuladuhitrā vā imāṃ prajñāpāramitāṃ satkurvatā gurukurvatā mānayatā pūjayata sarvabuddhadharmāṇāṃ hetur upacito bhavati sarvasaṃpattayaś ca parigṛhītā bhavanti, tathāgataśarīrāṇi satkṛtā bhavanti gurukṛtāni bhavanti yāni tāni bhavanti pūjitāni bhavanti.

punar aparaṃ bhagavan ye daśasu dikṣu tathāgatā arhantaḥ samyaksaṃbuddhā (ŚsP_II-4_115) aprameyāsaṃkhyeyeṣu lokadhātuṣu tiṣṭhanti dhriyate yāpayanti dharmaṃ deśayanti tān dhharmakāyena ca jñānakāyena ca draṣṭukāmena pūjayitukāmena iyaṃ prajñāpāramitodgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pūjayitavyā parebhyaś ca vistareṇa saṃprakāśayitavyā yoniśaś ca manasikartavyā, sa kulaputro vā kuladuhitā vā daśasu dikṣv aprameyāsakhyeyeṣu lokadhātuṣu tāṃ tathāgatān arhataḥ samyaksaṃbuddhāṃ drakṣyati. evaṃ khalu tena kulaputreṇa vā kuladuhitrā vā prajñāpāramitāyāṃ ca tāṃ buddhān anusmṛtibhāvayitavyā dharmatayā.

punar aparaṃ bhagavaṃs tāṃ tathāgatān arhataḥ samyaksaṃbuddhān saṃdraṣṭukāmena, kulaputreṇa vā kuladuhitrā vā iyaṃ prajñāpāramitodgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā pūjayitavyā parebhyaś ca vistareṇa saṃprakāśayitavyā yoniśaś ca manasikartavyā, dharmatāyā dve ime bhagavan dharmatā.

katame dve saṃskṛtā ca dharmāṇāṃ dharmatā asaṃskṛtā ca dharmāṇāṃ dharmatā asaṃskṛtā ca dharmāṇāṃ dharmatā?

tatra bhagavan katamā saṃskṛtānāṃ dharmatā? yad adhyātmaśūnyatāyaṃ jñānaṃ yad bahirdhāśūnyatāyāṃ jñānaṃ yad adhyātmabahirdhāśūnyatayāṃ jñānaṃ yad śūnyatāśūnyatāyāṃ jñānaṃ yad mahāśūnyatāyāṃ jñānaṃ yad paramārthaśūnyatāyāṃ jñānaṃ yad saṃskṛtaśūnyatāyāṃ jñānaṃ yad asaṃskṛtaśūnyatāyāṃ jñānaṃ yad atyantaśūnyatāyāṃ jñānaṃ yad anavarāgraśūnyatāyāṃ jñānaṃ yad anavakāraśūnyatāyāṃ jñānaṃ yad prakṛtiśūnyatāyāṃ jñānaṃ yad sarvadharmaśūnyatayāṃ jñānaṃ yad svalakṣaṇaśūnyatāyāṃ jñānaṃ yad anupalambhaśūnyatāyāṃ jñānaṃ yad abhāvaśūnyatāyāṃ jñānaṃ yad svabhāvaśūnyatāyāṃ jñānaṃ yad abhāvasvabhāvaśūnyatāyāṃ jñānam.

yac caturṣu smṛtyupasthānāneṣu jñānaṃ, yac caturṣu samyakprahāṇāneṣu jñānaṃ, yac caturṣv ṛddhipādeṣu jñānaṃ, yat pañcasv indriyeṣu jñānaṃ, yat pañcasu baleṣu jñānaṃ, yat saptasu bodhyaṅgeṣu jñānaṃ, yad āryāṣṭāṅge marge jñānaṃ, yac caturṣv āryasatyeṣu jñānaṃ, yac caturṣu dhyāneṣu jñānaṃ, yac caturṣv apramāṇeṣu jñānaṃ, yac catasṛṣv ārūpyasamāpattiṣu jñānaṃ, yad aṣṭāsu vimokṣeṣu jñānaṃ, yan navānupūrvavihārasamāpattiṣu jñānaṃ, yañ chūnyatānimittāpraṇihiteṣu vimokṣamukheṣu jñānaṃ, yat pañcasv abhijñāsu jñānaṃ, yat sarvasamādhiṣu jñānaṃ, yat sarvadhāraṇīmukheṣu jñānaṃ, yad daśasu tathāgatabaleṣu jñānaṃ, yac (ŚsP_II-4_116) caturṣu vaiśāradyeṣu jñānaṃ, yac catasṛṣu pratisaṃvitsu jñānaṃ, yan mahāmaitryāṃ jñānaṃ, yan mahākaruṇāyāṃ jñānaṃ, yad aṣṭādaśasv āveṇikeṣu buddhadharmeṣu jñānaṃ, yat kuśaleṣu dharmeṣu jñānaṃ, yad akuśaleṣu dharmeṣu jñānaṃ, yat sāśraveṣu dharmeṣu jñānaṃ, yad anāśraveṣu dharmeṣu jñānaṃ, yal laukikeṣu dharmeṣu jñānaṃ, yal lokottareṣu dharmeṣu jñānaṃ, iyam ucyate saṃskṛtānāṃ dharmāṇāṃ dharmatā.

tatra katamā asaṃskṛtānāṃ dharmāṇāṃ dharmatā? yasyā notpādo na nirodho na sthānaṃ na sthito nānyathātvaṃ na saṃkleśo na vyavadānaṃ na hānir na vṛddhir yā sarvadharmāṇāṃ svabhāvatā,

katamā ca sarvadharmāṇāṃ svabhāvatā? abhāvasvabhāvā hi sarvadharmā iyam ucyate, asaṃskṛtānāṃ dharmāṇāṃ dharmatā.

bhagavān āha: evam etat kauśikaivam etat, ye 'pi te 'bhūvann atīte 'dhvani tathāgatā arhantaḥ samyaksaṃbuddhās te 'pīmām eva prajñāpāramitāṃ āgamyānuttarāṃ samyaksaṃbodhim abhisaṃbuddhāḥ, ye 'pi te bhaviṣyanty anāgate 'dhvani tathāgatārhantaḥ samyaksaṃbuddhās te 'pīmām eva prajñāpāramitām āgamyānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyante, ye 'pi te etarhi daśadig lokadhātuṣv aprameyeṣv asaṃkhyeyeṣu tathāgatā arhantaḥ samyaksaṃbuddhās tiṣṭhanti dhhriyante yāpayanti dharmaṃ deśayanti, te 'pīmām eva prajñāpāramitāyām āgamyānuttarāṃ samyaksaṃbodhim abhisaṃbudhyante, ye 'pi te 'bhūvann atītānāṃ tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ śrāvakāḥ, ye 'pi te bhaviṣyanty anāgatānāṃ tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ śrāvakāḥ, ye 'py etarhi pratyutpannānāṃ tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ śrāvakāḥ, te 'pīmām eva prajñāpāramitām āgamya srotaāpattiphalaṃ prāptāḥ prāpsyanti prāpnuvanti ca, sakṛdāgāmiphalaṃ prāptāḥ prāpsyanti prāpnuvanti ca, anāgāmiphalaṃ prāptāḥ prāpsyanti prāpnuvanti ca, arhattvaṃ prāptāḥ prāpsyanti prāpnuvanti ca, ye 'pi te 'bhūvann atite 'dhvani pratyekabuddhāḥ, ye 'pi te bhaviṣyanty anāgate 'dhvani pratyekabuddhā, ye 'pi te etarhi aprameyāsaṃkhyeyeṣu lokadhātuṣu pratyekabuddhās tiṣṭhanti dhriyante yāpayanti tair apīmām eva prajñāpāramitām āgamya pratyekabodhiḥ prāptāḥ prāpsyate prāpyate ca. tat kasya hetoḥ? tathā hy atra prajñāpāramitāyā sarvāṇi trīṇi yānāni vistareṇopadiṣṭāni, tāni punar animittayogenānupalambhayogenānutpādayogenānirodhayogenāsasaṃkleśayogenāvyavadānayogenānabhisaṃskārayogenānāyūhayogenāniryuhayogenānukṣepayogenāprakṣepayogenānugrahayogenānutsargayogena (ŚsP_II-4_117) tat punar lokavyavahāreṇa na paramārthena. tat kasya hetoḥ? na hi prajñāpāramitā āramitā na pāramitā na hi prajñāpāramitā apāro na pāraḥ, na sthalaṃ na nimnaṃ na samaṃ na viṣamaṃ na nimittaṃ nānimittaṃ na laukikī na lokottarā na saṃskṛtā nāsaṃskṛtā na kuśalā nākuśalā nātītā nānāgatā na pratyutpannā, na hi kauśika prajñāpāramitā buddhadharmānāṃ dātrī, na hi kauśika prajñāpāramitā srotaāpattidharmāṇāṃ dātrī, na hi kauśika prajñāpāramitā sakṛdāgāmidharmāṇāṃ dātrī, na hi kauśika prajñāpāramitā anāgāmidharmāṇāṃ dātrī, na hi kauśika prajñāpāramitā arhaddharmāṇāṃ dātrī na hi kauśika prajñāpāramitā pratyekabuddhadharmāṇāṃ dātrī, na hi kauśika prajñāpāramitā pṛthagjanadharmāṇāṃ dātrī.

[K. 200b10, N. 395a1, T. 317a9, P. 276a7, Ch. 706a10]
śakra āha: mahāpāramiteyaṃ bhagavan yad uta prajñāpāramitā, atra bhagavan bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ carantaḥ sarvasattvānāṃ cittacaritāni prajānanti na sattvam upalabhate na sattvaprajñaptim upalabhate nātmanam upalabhate na sattvam upalabhate na jīvam upalabhate na jantum upalabhate na poṣam upalabhate na puruṣam upalabhate na pudgalam upalabhate na manujam upalabhate na mānavam upalabhate na kārakam upalabhate na vedakam upalabhate na jānakam upalabhate na paśyakam upalabhate.

na rūpam upalabhate, na vedanām upalabhate, na saṃjñām upalabhate, na saṃskārām upalabhate, na vijñānam upalabhate.

na cakṣur upalabhate, na śrotram upalabhate, na ghrāṇam upalabhate, na jihvām upalabhate, na kāyam upalabhate, na manasam upalabhate.

na rūpam upalabhate, na śabdam upalabhate, na gandham upalabhate, na rasam upalabhate, na sparśam upalabhate, na dharmān upalabhate.

na cakṣurvijñānam upalabhate, na śrotravijñānam upalabhate, na ghrāṇavijñānam upalabhate, na jihvāvijñānam upalabhate, na kāyavijñānam upalabhate, na manovijñānam upalabhate.

na cakṣuḥsaṃsparśam upalabhate, na śrotrasaṃsparśam upalabhate, na ghrāṇasaṃsparśam upalabhate, na jihvāsaṃsparśam upalabhate, na kāyasaṃsparśam upalabhate, na manaḥsaṃsparśam upalabhate.

na cakṣuḥsaṃsparśapratyayavedanām upalabhate, na śrotrasaṃsparśapratyayavedanām upalabhate, na ghrāṇasaṃsparśapratyayavedanām upalabhate, (ŚsP_II-4_118) na jihvāsaṃsparśapratyayavedanām upalabhate, na kāyasaṃsparśapratyayavedanām upalabhate, na manaḥsaṃsparśapratyayavedanām upalabhate.

na pṛthivīdhātum upalabhate, nābdhātum upalabhate, na tejodhātum upalabhate, na vāyudhātum upalabhate, nākāśadhātum upalabhate, na vijñānadhātum upalabhate.

nāvidyām upalabhate, na saṃskārām upalabhate, na vijñānam upalabhate, na nāmarūpam upalabhate, na ṣaḍāyatanam upalabhate, na sparśam upalabhate, na vedanām upalabhate, na tṛṣṇām upalabhate, nopādānam upalabhate, na bhavam upalabhate, na jātim upalabhate, na jarāmaraṇam upalabhate.

na dānapāramitām upalabhate, na śīlapāramitām upalabhate, na kṣāntipāramitām upalabhate, na vīryapāramitām upalabhate, na dhyānapāramitām upalabhate, na prajñāpāramitām upalabhate.

nādhyātmaśūnyatām upalabhate, na bahirdhāśūnyatām upalabhate, nādhyātmabahirdhāśūnyatām upalabhate, na śūnyatāśūnyatām upalabhate, na mahāśūnyatām upalabhate, na paramārthaśūnyatām upalabhate, na saṃskṛtaśūnyatām upalabhate, nāsaṃskṛtaśūnyatām upalabhate, nātyantaśūnyatām upalabhate, nānavarāgraśūnyatām upalabhate, nānavakāraśūnyatām upalabhate, na prakṛtiśūnyatām upalabhate, na sarvadharmaśūnyatām upalabhate, na svalakṣaṇaśūnyatām upalabhate, nānupalambhaśūnyatām upalabhate, nābhāvaśūnyatām upalabhate, na svabhāvaśūnyatām upalabhate, nābhāvasvabhāvaśūnyatām upalabhate.

na smṛtyupasthānāny upalabhante, na samyakprahāṇāny upalabhante, na rddhipādān upalabhante, nendriyāny upalabhante, na balāny upalabhante, na bodhyaṅgāny upalabhante, nāryāṣṭāṅgo mārgam upalabhante, nāryasatyāny upalabhante, na dhyānāny upalabhante, nāpramāṇāny upalabhante, nārūpyasamāpattīr upalabhante, nāṣṭau vimokṣām upalabhante, na navānupūrvavihārasamāpattīr upalabhante, na śūnyatānimittāpraṇihitavimokṣamukhāny upalabhante, nābhijñā upalabhante, na samādhīn upalabhante, na dhāraṇīmukhāny upalabhante, na daśatathāgatabalāny upalabhante, na vaiśāradyāny upalabhante, na pratisaṃvida upalabhante, na mahāmaitrīm upalabhante, na mahākaruṇām upalabhante, nāveṇikabuddhadharmān upalabhante, na srotaāpattiphalam upalabhante, na sakṛdāgāmiphalam (ŚsP_II-4_119) upalabhante, nānāgāmiphalam upalabhante, nārhattvam upalabhante, na pratyekabodhim upalabhante, na mārgākārajñatām upalabhante, na sarvākārajñatām upalabhante, na bodhisattvam upalabhante, na buddham upalabhante, na buddhadharmān upalabhante.

na hi prajñāpāramitopalambhayogena pratyupasthitā. tat kasya hetoḥ? tathā hi tasyāḥ svabhāvo na saṃvidyate yenopalabhet yad vopapalabhet yatra vopalabhet.

[K. 201a8, N. 396a2, T. 318a3, P. 278a6, Ch. 706c7]
bhagavān āha: evam etat kauśikaivam etat, yathā hi tad dīrgharātrau bodhisattvo mahāsattvo 'nupalambhayogena prajñāpāramitāyāṃ carataḥ sa bodhim api nopalabhhate prāg eva buddhaṃ prāg eva buddhadharmān.

śakra āha: punar bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carati na tadanyāsu pāramitāsu.

bhagavān āha: sarvāsu kauśika ṣaḍpāramitāsu bodhisattvo mahāsattvaś carati tac cānupalambhayogena. sa dānam api nopalabhate dāyakam api nopalabhate pratigrāhakam api nopalabhate, śīlam api nopalabhate śīlavantam api nopalabhate dauḥśīlam api nopalabhate, kṣāntim api nopalabhate kṣamīnam api nopalabhate vyāpādam api nopalabhate, vīryam api nopalabhate vīryavantam api nopalabhate kauśīdyam api nopalabhate, dhyānam api nopalabhate dhyāyinam api nopalabhate vikṣepam api nopalabhate, prajñām api nopalabhate prajñāvantam api nopalabhate dauṣprajñam api nopalabhate.

api tu khalu punaḥ kauśika prajñāpāramitā pūrvaṅgamā bodhisattvasya mahāsattvasya dānaṃ dadato dānapāramitāparipūraye, prajñāpāramitaiva pūrvaṅgamā bodhisattvasya mahāsattvasya śīlaṃ rakṣataḥ śīlapāramitāparipūraye, prajñāpāramitaiva pūrvaṅgamā bodhisattvasya mahāsattvasya kṣāntyā saṃpādāya kṣāntipāramitāparipūraye, prajñāpāramitaiva pūrvaṅgamā bodhisattvasya mahāsattvasya vīryam ālambhamānasya vīryapāramitāparipūraye, prajñāpāramitaiva pūrvaṅgamā bodhisattvasya mahāsattvasya dhyānāni samāpadyamānasya dhyānapāramitāparipūraye, prajñāpāramitaiva pūrvaṅgamā bodhisattvasya mahāsattvasya dharmān viviktataḥ prajñāpāramitāparipūraye sarvadharmānupalambhayogena.

rūpasyānupalambhayogena, vedanāyā anupalambhayogena, saṃjñāyā (ŚsP_II-4_120) anupalambhayogena, saṃskārāṇām anupalambhayogena, vijñānasyānupalambhayogena.

cakṣuṣo 'nupalambhayogena, śrotrasyānupalambhayogena, ghrāṇasyānupalambhayogena, jihvāyā anupalambhayogena, kāyasyānupalambhayogena, manaso 'nupalambhayogena.

rūpasyānupalambhayogena, śabdasyānupalambhayogena, gandhasyānupalambhayogena, rasasyānupalambhayogena, sparśasyānupalambhayogena, dharmāṇām anupalambhayogena.

cakṣurvijñānasyānupalambhayogena, śrotravijñānasyānupalambhayogena, ghrāṇavijñānasyānupalambhayogena, jihvāvijñānasyānupalambhayogena, kāyavijñānasyānupalambhayogena, manovijñānasyānupalambhayogena.

cakṣuḥsaṃsparśasyānupalambhayogena, śrotrasaṃsparśasyānupalambhayogena, ghrāṇasaṃsparśasyānupalambhayogena, jihvāsaṃsparśasyānupalambhayogena, kāyasaṃsparśasyānupalambhayogena, manaḥsaṃsparśasyānupalambhayogena.

cakṣuḥsaṃsparśajāvedanāyā anupalambhayogena, śrotrasaṃsparśajāvedanāyā anupalambhayogena, ghrāṇasaṃsparśajāvedanāyā anupalambhayogena, jihvāsaṃsparśajāvedanāyā anupalambhayogena, kāyasaṃsparśajāvedanāyā anupalambhayogena, manaḥsaṃsparśajāvedanāyā anupalambhayogena.

pṛthivīdhātor anupalambhayogena, abdhātor anupalambhayogena, tejodhātor anupalambhayogena, vāyudhātor anupalambhayogena, ākāśadhātor anupalambhayogena, vijñānadhātor anupalambhayogena.

avidyāyā anupalambhayogena, saṃskārāṇām anupalambhayogena, vijñānasyānupalambhayogena, nāmarūpasyānupalambhayogena, ṣaḍāyatanasyānupalambhayogena, sparśasyānupalambhayogena, vedanāyā anupalambhayogena, tṛṣṇāyā anupalambhayogena, upādānasyānupalambhayogena, bhavasyānupalambhayogena, jāter anupalambhayogena, jarāmaraṇasyānupalambhayogena.


dānapāramitāyā anupalambhayogena, śīlapāramitāyā anupalambhayogena, kṣāntipāramitāyā anupalambhayogena, vīryapāramitāyā anupalambhayogena, dhyānapāramitāyā anupalambhayogena, prajñāpāramitāyā anupalambhayogena.

(ŚsP_II-4_121)
adhyātmaśūnyatāyā anupalambhayogena, bahirdhāśūnyatāyā anupalambhayogena, adhyātmabahirdhāśūnyatāyā anupalambhayogena, śūnyatāśūnyatāyā anupalambhayogena, mahāśūnyatāyā anupalambhayogena, paramārthaśūnyatāyā anupalambhayogena, saṃskṛtaśūnyatāyā anupalambhayogena, asaṃskṛtaśūnyatāyā anupalambhayogena, atyantaśūnyatāyā anupalambhayogena, anavarāgraśūnyatāyā anupalambhayogena, anavakāraśūnyatāyā anupalambhayogena, prakṛtiśūnyatāyā anupalambhayogena, sarvadharmaśūnyatāyā anupalambhayogena, svalakṣaṇaśūnyatāyā anupalambhayogena, anupalambhaśūnyatāyā anupalambhayogena, abhāvaśūnyatāyā anupalambhayogena, svabhāvaśūnyatāyā anupalambhayogena, abhāvasvabhāvaśūnyatāyā anupalambhayogena.

caturṇāṃ smṛtyupasthānānām anupalambhayogena, caturṇāṃ samyakprahāṇānām anupalambhayogena, caturṇām ṛddhipādānām anupalambhayogena, pañcānām indriyāṇām anupalambhayogena, pañcānāṃ balānām anupalambhayogena, saptānaṃ bodhyaṅgānām anupalambhayogena, āryāṣṭāṅgasya mārgasyānupalambhayogena, caturṇām āryasatyānām anupalambhayogena, caturṇāṃ dhyānānām anupalambhayogena, caturṇām apramāṇānām anupalambhayogena, catasṛṇām ārūpyasamāpattīnām anupalambhayogena, aṣṭānāṃ vimokṣāṇām anupalambhayogena, navānām anupūrvavihārasamāpattīnām anupalambhayogena. śūnyatānimittāpraṇihitavimokṣamukhānām anupalambhayogena, pañcānām abhijñānām anupalambhayogena, sarvasamādhīnām anupalambhayogena, sarvadhāraṇīmukhānām anupalambhayogena, daśānāṃ tathāgatabalānām anupalambhayogena, caturṇāṃ vaiśāradyānām anupalambhayogena, catasṛṇāṃ pratisaṃvidām anupalambhayogena, mahāmaitryā anupalambhayogena, mahākaruṇāyām anupalambhayogena, aṣṭādaśānām āveṇikānāṃ buddhadharmāṇām anupalambhayogena, srotaāpattiphalasyānupalambhayogena, sakṛdāgāmiphalasyānupalambhayogena, anāgāmiphalasyānupalambhayogena, arhattvasyānupalambhayogena, pratyekabodher anupalambhayogena, mārgākārajñatāyā anupalambhayogena, sarvākārajñatātāyā anupalambhayogena.

tad yathāpi nāma kauśika jāmbūdvīpakānāṃ vṛkṣāṇāṃ nānāpatrāṇāṃ nānāpuṣpāṇāṃ nānāphalānāṃ nānāsaṃkhyānāṃ nānārohapariṇāhānāṃ teṣāṃ chāyāyā viśeṣo vā nānākaraṇaṃ vā nopalabhyate, anyatra cchāyā cchāyety evaṃ saṃkhyāṃ gacchanti. evam eva kauśika pañcānāṃ (ŚsP_II-4_122) pāramitānāṃ prajñāpāramitā parigṛhītānāṃ sarvajñajñānapariṇāmitānāṃ ca viśeṣo nānākraṇaṃ vopalabhyate.

śakra āha: mahāguṇasamanvāgatā bhagavan prajñāpāramitā, sarvaguṇaparipūrikā, aprameyaguṇasamanvāgatā bhagavan prajñāpāramitā apramāṇaguṇasamanvāgatā aparyantaguṇasamanvagatā bhagavan prajñāpāramitā aparyavasānaguṇasamanvāgatayā tayā hi kaścid bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā dhārayet tāś ca satkuryād gurukuryād mānayet pūjayet puṣpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhir vividhaiś ca vādyair uttare ca yathopadiṣṭāṃ prajñāpāramitāṃ yoniśo manasikuryād yo 'pi kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ pustakagatāṃ kṛtvā parasmai dadyāt kataras tayor bahutaraṃ puṇyaṃ prasavet?

bhagavān āha: tena hi kauśika tvām evātra paripakṣyāmi, yathā te kṣamate tathā vyākuru. tat kiṃ manyase? kauśika yaḥ kulaputro vā kuladuhitā vā tathāgataśarīrāṇi satkuryād gurukuryād mānayet pūjayet puṣpair mālyaiar gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhir vividhaiś ca vadyaiḥ, yaś ca kulaputro vā kuladuhitā vā sarṣapaphalamātraṃ tathāgataśarīraṃ parasmai dadyāt saṃvibhāgaṃ kuryāt so 'pi kulaputro vā kuladuhitā vā, tat sarṣapaphalamātraṃ tathāgataśarīraṃ gṛhītvā satkuyād gurukruyāt mānayet pūjayet puṣpair mālyaiar gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhir vividhaiś ca vādyaiḥ, kataras tayor bahutaraṃ puṇyaṃ prasavet.

śakra āha: yathāhaṃ bhagavan bhagavatā bhāṣitasvārtham ājānāmi, yo yaṃ kulaputro vā kuladuhitā vā tathāgataśarīrāṇi satkuryād gurukuryād mānayet pūjayet puṣpair mālyaiar gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhavajaiḥ patākābhir vividhaiś ca vādyaiḥ, yo 'pi parasmai sarṣapaphalamātraṃ tathāgataśarīraṃ dadyād ayaṃ tato bahutaraṃ puṇyaṃ prasavet, imam eva bhagavann arthavaśaṃ saṃpaśyat, tathāgatenārhatā samyaksaṃbuddhena vajropamaṃ samādhiḥ samāpadyaḥ vajropamam ātmabhāvaṃ bhittvā tathāgataśarīrāṇy adhiṣṭhitāni mahākaruṇāṃ saṃjanayya sattvakāye tathāgatadhātuvainayikānāṃ sattvānām. tat kasya hetoḥ? ye hi kecid bhagavan tathagatasyāntasaḥ sarṣapaphalamātraṃ dhātuṃ pūjayiṣyanti vividhābhiḥ pūjābhiḥ sarve te tasya kuśalamūlasya paryantam (ŚsP_II-4_123) adhigamya duḥkhasyāntaṃ kariṣyanti.

bhagavān āha: evam etat kauśikaivam etat, yo hi kaścit kauśika kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ pustakagatāṃ kṛtvā satkuryād gurukruyād mānayet pūjayet puṣpair mālyaiar gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhir vividhaiś ca vādyair yaś cemāṃ prajñāpāramitāṃ parasmai likhitvā dadyād dharmaprītyā ayaṃ sa kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet.

[K. 202a11, N. 398b2, T. 319b11, P. 281b6, Ch. 709a18]
punar aparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ yathopadiṣṭā parebhyo gatvā ācakṣīt deśayet saṃprakāśayet vicaret vibhajet uttānīkuryād ayaṃ sa kulaputro vā kuladuhitā vā teṣāṃ pūrvakānāṃ kulaputrāṇāṃ kuladuhitṝṇāñ cāntikād bahutaraṃ puṇyaṃ prasavet, śāstaiva saṃpratikāṅkṣitavyānyatarānyatarīyā gurusthānīyā vijñāḥ sabrahmacārī. tat kasya hetoḥ? eṣa evātra kauśika śāstā yad uta prajñāpāramitā na hy anyaḥ śāstānyā prajñāpāramitā prajñāpāramitaiva śāstā śāstaiḥ prajñāpāramitā. tat kasya hetoḥ? atra hi prajñāpāramitāyāṃ śikṣamāṇair atītānāgatapratyutpannais tathāgatair arhadbhiḥ samyaksaṃbuddhair anuttarā samyaksaṃbodhir abhisaṃbudhyate 'bhisaṃbhotsyate ca, ye 'pi te vijñāḥ sabrahmacāriṇas te 'pi nānye anyatrāvaivartikabodhisattvebhyo yatra prajñāpāramitāyāṃ śikṣitvānuttarāṃ samyaksaṃbodhim abhisaṃbuddhā abhisaṃbudhyate 'bhisaṃbhotsyate ca. atra hi kauśika prajñāpāramitāyāṃ śrāvakayānikā api śikṣitvā srotaāpattiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, sakṛdāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, anāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, arhattvaṃ prāptāḥ prāpnuvanti prāpsyanti ca, pratyekabuddhayānikā api śikṣitvā pratyekabodhin abhisaṃbuddhā abhisaṃvuddhyate abhisaṃbhotsyate ca, bodhisattvā api mahāsattvāḥ śikṣitvā bodhisattvaniyamam avakrāntā avakrāmanti avakrāmiṣyanti ca, anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā abhisaṃbuddhānte abhisaṃbhotsyante ca.

tasmāt tarhi kauśika kulaputrair vā kuladuhitṛbhir vā tathāgatān arhataḥ sayakṣaṃbuddhānāṃ mukhaṃ satkartukāmair gurukartukāmair mānayitukāmaiḥ pūjayitukāmaiḥ puṣpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhir vividhaiś ca vādyair iyam eva prajñāpāramitā satkartavyā gurukartavyā mānayitavyā pūjayitavyāḥ puṣpair (ŚsP_II-4_124) mālyaiar gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhir vividhaiś ca vādyair imaṃ cārthavaśaṃ saṃpaśyato 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasyaitad abhūt, katamad ahaṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśrāya vihareyaṃ so 'haṃ kauśika sadevake loke samārake sabrahmake saśravaṇabrāhmaṇikāyāṃ prajāyāṃ sadevamānuṣāsurāyām ātmanaḥ sadṛśaṃ cādhikaṃ vā na samanupaśyāmi, tasya mamaitad abhūd, ya nv eva mayā dharmābhisaṃbuddhaḥ śāntaḥ praṇītas tam eva dharmaṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśrāya vihareyaṃ katamaś cāsau kauśika dharmā yad uta saiva prajñāpāramitā aham eva tāvat kauśikemāṃ prajñāpāramitāṃ satkaromi gurukaromi mānayāmi pūjayāmi satkṛtya gurukṛtya mānayitvā pūjayitvopaniśrāya viharāmi, kim aṅga punaḥ kauśika kulaputro vā kuladuhitā vā anuttarāṃ samyaksaṃbodhim abhisaṃbodhukāmeneyaṃ prajñāpāramitā na satkartavyā na gurukartavyā na mānayitavyā na pūjayitavyā puṣpair mālyaiar gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhir vividhaiś ca vādyaiḥ, śrāvakayānikair vā kauśika kulaputrair vā kuladuhitṛbhir vā pratyekabudhayānikair api kulaputrair vā kuladuhitṛbhir vā iyam eva prajñāpāramitā satkartavyā gurukartavyā mānayitavyā pūjayitavyā puṣpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhavajaiḥ patākābhir vividhaiś ca vādyaiḥ. tat kasya hetoḥ? prajñāpāramitā niryātā hi bodhisattvā mahāsattvā bodhisattvaniryātāś ca tathāgatā arhantaḥ samyaksaṃbuddhas tathāgataniryātāḥ śrāvakapratyekabuddhās tasmāt tarhi kauśika bodhisattvayānikaiḥ kulaputraiḥ kuladuhitṛbhir vā śrāvakayānikaiś ca pratyekabuddhayanikaiś ca kulaputraiḥ kuladuhitṛbhir vā iyam eva prajñāpāramitā satkartavyā gurukartavyā mānayitavyā pūjayitavyā puṣpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhavajaiḥ patākābhir vividhaiś ca vādyaiḥ. yatra śikṣitvā kulaputrā kuladuhitaraś cānuttarāṃ samyaksaṃbodhim abhisaṃbuddhā abhisaṃbuddhyante 'bhisaṃbhotsyante ca śrāvakayānikāś cārhattvaṃ prāptāḥ prāpnuvanti prāpsyanti ca pratyekabuddhayānīkāś ca pratyekabodhiṃ prāptāḥ prāpnuvanti prāpsyanti ca.

śatasāhasryāḥ prajñāpāramitayā dvāviṃśatitamaḥ parivartaḥ

(ŚsP_II-4_125)
[K. 2O2b11, N. 399b3, T. 32Ob6, P. 283b4, Ch. 709c23]
atha bhagavāñ chakraṃ devānām indram āmantrayeta: sacet kauśika jāmbūdvīpakān sattvān kaścid eva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānāṃ bahupuṇyaṃ prasavet.

śakra āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahupuṇyaṃ prasavet yo 'syāḥ prajñāpāramitāyāḥ pustakaṃ parasmai dadyāt paṭhanāya vā likhanāya vā vācanāya vā. tat kasya hetoḥ? atra hi prajñāpāramitāyām anāsravā dharmā vistareṇopadiṣṭā yatra śikṣitvā kulaputrā kuladuhitaraś ca samyaktvanyāmam avakrāntāś cāvakramanti ca avakramiṣyanti ca, srotaāpattiphalaṃ prāptāś ca prāpnuvanti ca prāpsyanti ca, sakṛdāgāmiphalaṃ prāptāś ca prāpnuvanti ca prāpsyanti ca, anagāmiphalaṃ prāptāś ca prāpnuvanti ca prāpsyanti ca, arhattvaṃ prāptāś ca prāpnuvanti ca prāpsyanti ca, pratyekabuddhayānikāḥ pratyekabodhiṃ prāptāś ca prāpnuvanti ca prāpsyanti ca, anuttarā samyaksaṃbodhiṃ saṃprasthitā samyaktvanyāmam avakrāntāś cāvakramanti cāvakramiṣyanti ca, anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā abhisaṃbudhyante 'bhisaṃbhotsyante.

katame ca te kauśika sāsravā dharmā vistareṇopadiṣṭāḥ? yad uta catvāri smṛtyupasthānāni catvāri samyakprahāṇāni catvāra ṛddhipādāḥ pañcendriyāṇi pañca balāni sapta bodhyaṅgāni āryāṣṭāṅgo mārgaś catvāry āryasatyāni.

adhyātmaśūnyatā, bahirdhāśūnyatā, adhyatmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhaśūnyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā.

aṣṭau vimokṣā navānupūrvavihārasamāpattayo daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido mahākaruṇā aṣṭādaśāveṇikabuddhadharmaḥ,

ime te kauśika anāsravā dharmā ye prajñāpāramitayā nirdiṣṭā yatra śikṣitvā kulaputrāḥ kuladuhitaraś cānuttarāṃ samyaksaṃbodhim abhisaṃbuddhāś cābhisaṃbudhyante cābhisaṃbhotsyante ca, evaṃ kauśikaikaṃ sattvaṃ srotaāpattiphale pratiṣṭhāpya kulaputro vā kuladuhitā vā (ŚsP_II-4_126) bahutaraṃ puṇyaṃ prasavet, na tv eva jāmbūdvīpakān sattvān daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpya. tat kasya hetoḥ? daśasu kauśika kuśaleṣu karmapatheṣu pratiṣṭhāpitaḥ sattvā aparimuktā evaṃ narakatiryagyoner yamalokān srotaāpattiphale kauśika sattvaḥ pratiṣṭhāpitaḥ parimukto narakatiryagyoner yamalokān, kaḥ punar vādaḥ sakṛdāgāmiphale anāgāmiphale 'rhattve pratiṣṭhāpayet, yaś ca punaḥ kauśika sarvajāmbūdvīpakān sattvān srotaāpattiphale pratiṣṭhāpayet sakṛdāgāmiphale pratiṣṭhāpayed anāgāmiphale pratiṣṭhāpayed arhattve pratiṣṭhāpayet, yaś caikaṃ sattvaṃ pratyekabodhau pratiṣṭhāpayed ayam eva bahutaraṃ puṇyaṃ prasavet, yo vā kaścit kulaputro vā kuladuhitā vā sarvajāmbūdvīpakān pratyekabodhau pratiṣṭhāpayed yaś ca kaścid eva kulaputro vā kuladuhitā vā ekam api sattvam anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayed ayam eva bahutaraṃ puṇyaṃ prasavet. tat kasya hetoḥ? buddhanetryāḥ so vyavacchedāya pratipanno bhavati, ya ekasattvam apy anuttarāyai samyaksaṃbodhaye pratiṣṭhāpayati. tat kasya hetoḥ? bodhisattvanirjātā hi kauśika srotaāpannāḥ sakṛdāgāmino 'nāgāmino 'rhantaḥ pratyekabuddhā bodhisattvaniryātā hi kauśika tathāgatā arhantaḥ samyaksaṃbuddhās tad anena kauśika paryāyeṇaivaṃ veditavyam. bodhisattvo 'pi pūjayitavyo mānayitavyaḥ satkartavyo gurukartavyaḥ puṣpair dhūpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhir vividhaiś ca vādyaiḥ, sa devakena lokena samārakena saśravaṇabrāhmaṇikāyāḥ prajñāyāḥ, yo hi kaścit kauśika kulaputro vā kuladhitā vā jāmbūdvīpakān sattvān daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, yo 'syāḥ prajñāpāramitāyāḥ pustakaṃ parasmai dadyāt, paṭhanāya vā likhanāya vācanāya vā. tat kasya hetoḥ? tathā hy atra prajñāpāramitāyām anāsravā dharmā vistareṇopadiṣṭā yatra kulaputrāḥ kuladuhitaraś ca śikṣitva samyaktvanyāmam avakrāntā avakrāmanty avakramiṣyanti ca, srotaapattiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, sakṛdāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, anāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, arhattvaṃ praptāḥ prāpnuvanti prāpsyanti ca, pratyekabuddhayānikāḥ pratyekabodhiṃ prāptāḥ prāpnuvanti (ŚsP_II-4_127) prāpsyanti ca, bodhisattvā mahāsattvā bodhisattvaniyāmam avakrāntā avakramanty avakramiṣyanti ca, anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā abhisaṃbudhyante 'bhisaṃbhotsyante ca.

katame ca te kauśikānāsravā dharmās tad yathā dānapāramitā śīlapāramitā kṣāntipāramitā vīryapāramita dhyānapāramitā prajñāpāramitā.

adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhaśūnyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā.

catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāny āryāṣṭāṅgo mārgaś catvāry aryasatyāny aṣṭau vimokṣā navānupūrvavihārasamāpattayaḥ śūnyatānimittāpraṇihitavimokṣamukhani ṣaḍ abhijñāḥ sarvasamādhayaḥ sarvadhāraṇīmukhani daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikabuddhadharmā mahāmaitrī mahākaruṇā mahāmuditā mahopekṣā anye cāparimāṇā buddhadharmā upadiṣṭāḥ. tad anenāpi te kauśika paryāyeṇaivaṃ veditavyaṃ, yaḥ kulaputro vā kuladuhitā vā prajñāpāramitāṃ pustakalikhitāṃ kṛtvā parebhyo dadyāt paṭhanāyāpi lekhanāyāpi vācanāyāpi, ayam eva tato bahutaraṃ puṇyaṃ prasavet. tat kasya hetoḥ? tathā hy atra kauśika prajñāpāramitāyāṃ vistareṇa sarvadharmā upadiṣṭā yaiḥ kṣatriyamahāśālakulāni prajñāyante, brāhmaṇamahāśālakulāni prajñāyante, gṛhapatimahāśālakulāni prajñāyante,

cāturmahārājakāyikā devāḥ prajñāyante, trāyastriṃśā devāḥ prajñāyante, yāmā devāḥ prajñāyante, tuṣitā devāḥ prajñāyante, nirmāṇaratayo devāḥ prajñāyante, paranirmitavaśavartino devāḥ prajñāyante, brahmakāyikā devāḥ prajñāyante, brahmapurohitā devāḥ prajñāyante, brahmapārṣadyā devāḥ prajñāyante, mahābrahmaṇo devāḥ prajñāyante, ābhā devāḥ prajñāyante, parīttābhā devāḥ prajñāyante, apramāṇābhā devāḥ prajñāyante, ābhāsvarā devāḥ prajñāyante, śubhā devāḥ prajñāyante, parīttaśubhā devāḥ prajñāyante, apramāṇaśubhā devāḥ prajñāyante, śubhakṛtsnā devāḥ prajñāyante, bṛhā devāḥ prajñāyante, parīttabṛhā devāḥ prajñāyante, apramāṇabṛhā devāḥ prajñāyante, bṛhatphalā devāḥ prajñāyante. abṛhā devāḥ prajñāyante, atapā devāḥ prajñāyante, sudṛśā (ŚsP_II-4_128) devāḥ prajñāyante, sudarśanā devāḥ prajñāyante, akaniṣṭhā devāḥ prajñāyante. ākāśānantyāyatanā devāḥ prajñāyante, vijñānāntyāyatanā devāḥ prajñāyante, ākiñcanyāyatanā devāḥ prajñāyante, naivasaṃjñānāsaṃjñāyatanā devāḥ prajñāyante.

dānapāramitā prajñāyate, śīlapāramitā prajñāyate, kṣāntipāramitā prajñāyate, vīryapāramitā prajñāyate, dhyānapāramitā prajñāyate, prajñāpāramitā prajñāyate.

adhyātmaśūnyatā prajñāyate, bahirdhāśūnyatā prajñāyate, adhyātmabahirdhāśūnyatā prajñāyate, śūnyatāśūnyatā prajñāyate, mahāśūnyatā prajñāyate, paramārthaśūnyatā prajñāyate, saṃskṛtaśūnyatā prajñāyate, asaṃskṛtaśūnyatā prajñāyate, atyantaśūnyatā prajñāyate, anavarāgraśūnyatā prajñāyate, anavakāraśūnyatā prajñāyate, prakṛtiśūnyatā prajñāyate, sarvadharmaśūnyatā prajñāyate, svalakṣaṇaśūnyatā prajñāyate, anupalambhaśūnyatā prajñāyate, abhāvaśūnyatā prajñāyate, svabhāvaśūnyatā prajñāyate, abhāvasvabhāvaśūnyatā prajñāyate.

smṛtyupasthānāni prajñāyante, samyakprahāṇāni prajñāyante, ṛddhipādāḥ prajñāyante, indriyāṇi prajñāyante, balāni prajñāyante, bodhyaṅgāni prajñāyante, āryāṣṭāṅgo mārgaḥ prajñāyate, āryasatyāni prajñāyante, dhyānāni prajñāyante, apramāṇāni prajñāyante, ārūpyasamāpattayaḥ prajñāyante, aṣṭau vimokṣāḥ prajñāyante, navānupūrvavihārasamāpattayaḥ prajñāyante, śūnyatānimittāpraṇihitavimokṣamukhāni prajñāyante, abhijñāḥ prajñāyante, samādhayaḥ prajñāyante, dhāraṇīmukhāni prajñāyante, tathāgatabalāni prajñāyante, vaiśāradyāni prajñāyante, pratisaṃvidaḥ prajñāyante, mahāmaitrī prajñāyate, mahākaruṇā prajñāyate, āveṇikabuddhadharmāḥ prajñāyante, srotaāpattiphalaṃ prajñāyate, sakṛdāgāmiphalaṃ prajñāyate, anāgāmiphalaṃ prajñāyate, arhattvaṃ prajñāyate, pratyekabodhiṃ prajñāyate, mārgākārajñatā prajñāyate, sarvākārajñatā prajñāyate, srotaāpannāḥ prajñāyante, sakṛdāgāminaḥ prajñāyante, anāgāminaḥ prajñāyante, arhantaḥ prajñāyante, pratyekabuddhāḥ prajñāyante, bodhisattvā mahāsattvāḥ prajñāyante, tathāgatā arhataḥ samyaksaṃbuddhaḥ prajñāyante.

[K. 203b15, N. 402a5, T. 322b1, P. 287b1, Ch. 711b1]
tiṣṭhantu kauśika jāmbūdvīpakāḥ sattvāḥ yāvantaḥ kauśika cāturmahādvīpake lokadhātau sattvās tān kaścid eva kulaputro vā kuladuhitā (ŚsP_II-4_129) vā daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, yo 'syāḥ prajñāpāramitāyāḥ pustakaṃ parasmai dadyāt, paṭhanāya vā Iekhanāya vā vācanāya vā. tat kasya hetoḥ? tathā hy atra prajñāpāramitāyām anāsravā dharmā vistareṇopadiṣṭā yatra kulaputrāḥ kuladuhitaraś caśikṣitvā samyaktvanyāmam avakrānto avakramanty avakramiṣyanti ca, srotaāpattiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, sakṛdāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, anāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, arhattvaṃ prāptāḥ prāpnuvanti prāpsyanti ca, pratyekabuddhayānikāḥ pratyekabodhiṃ prāptāḥ prāpnuvanti prāpsyanti ca, bodhisattvāś ca mahāsattvā bodhisattvanyāmam avakrāntā avakrāmanty avakramiṣyanti, anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā abhisaṃbudhyate abhisaṃbhotsyate ca.

katame te kauśikānāsravā dharmās tad yathā dānapāramitā, śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā.

adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhaśūnyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā.

catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāny āryāṣṭāṅgo mārgaś catvāry āryasatyāny aṣṭau vimokṣā navānupūrvavihārasamāpattayaḥ śūnyatānimittāpraṇihitavimokṣamukhāni ṣaḍ abhijñāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ, mahāmaitrī mahākaruṇā mahāmuditā mahopekṣā anye cāparimāṇā buddhadharmā vistareṇopadiṣṭāḥ. tad anenāpi te kauśika paryāyeṇaivaṃ veditavyaṃ, yaḥ kulaputro vā kuladuhitā vā prajñāpāramitāṃ pustakalikhitāṃ kṛtvā parebhyo dadyāt paṭhanāyāpi lekhanāyāpi vācanāyāpi, ayam eva tato bahutaraṃ puṇyaṃ prasavet. tat kasya hetoḥ? tathā hy atra kauśika prajñāpāramitāyāṃ (ŚsP_II-4_130) vistareṇa sarvadharmā upadiṣṭā yaiḥ kṣatriyamahāśālakulāni prajñāyante, brāhmaṇamahāśālakulāni prajñāyante, gṛhapatimahāśālakulāni prajñāyante,

cāturmahārājakāyikā devāḥ prajñāyante, trāyastriṃśā devāḥ prajñāyante, yāmā devāḥ prajñāyante, tuṣitā devāḥ prajñāyante, nirmāṇaratayo devāḥ prajñāyante, paranirmitavaśavartino devāḥ prajñāyante, brahmakāyikā devāḥ prajñāyante, brahmapurohitā devāḥ prajñāyante, brahmapārṣadyā devāḥ prajñāyante, mahābrahmaṇo devāḥ prajñāyante, ābhā devāḥ prajñāyante, parīttābhā devāḥ prajñāyante, apramāṇābhā devāḥ prajñāyante, ābhāsvarā devāḥ prajñāyante, śubhā devāḥ prajñāyante, parīttaśubhā devāḥ prajñāyante, apramāṇaśubhā devāḥ prajñāyante, śubhakṛtsnā devāḥ prajñāyante, bṛhā devāḥ prajñāyante, parīttabṛhā devāḥ prajñāyante, apramāṇabṛhā devāḥ prajñāyante, bṛhatphalā devāḥ prajñāyante, abṛhā devāḥ prajñāyante, atapā devāḥ prajñāyante, sudṛśā devāḥ prajñāyante, sudarśanā devāḥ prajñāyante, akaniṣṭhā devāḥ prajñāyante. ākāśānantyāyatanā devāḥ prajñāyante, vijñānāntyāyatanā devāḥ prajñāyante, ākiñcanyāyatanā devāḥ prajñāyante, naivasaṃjñānāsaṃjñāyatanā devāḥ prajñāyante.

dānapāramitā prajñāyate, śīlapāramitā prajñāyate, kṣāntipāramitā prajñāyate, vīryapāramitā prajñāyate, dhyānapāramitā prajñāyate, prajñāpāramitā prajñāyate.

adhyātmaśūnyatā prajñāyate, bahirdhāśūnyatā prajñāyate, adhyātmabahirdhāśūnyatā prajñāyate, śūnyatāśūnyatā prajñāyate, mahāśūnyatā prajñāyate, paramārthaśūnyatā prajñāyate, saṃskṛtaśūnyatā prajñāyate, asaṃskṛtaśūnyatā prajñāyate, atyantaśūnyatā prajñāyate, anavarāgraśūnyatā prajñāyate, anavakāraśūnyatā prajñāyate, prakṛtiśūnyatā prajñāyate, sarvadharmaśūnyatā prajñāyate, svalakṣaṇaśūnyatā prajñāyate, anupalambhaśūnyatā prajñāyate, abhāvaśūnyatā prajñāyate, svabhāvaśūnyatā prajñāyate, abhāvasvabhāvaśūnyatā prajñāyate.

smṛtyupasthānāni prajñāyante, samyakprahāṇāni prajñāyante, ṛddhipādāḥ prajñāyante, indriyāṇi prajñāyante, balāni prajñāyante, bodhyaṅgāni prajñāyante, āryāṣṭāṅgo mārgaḥ prajñāyate, āryasatyāni prajñāyante, dhyānāni prajñāyante, apramāṇāni prajñāyante, ārūpyasamāpattayaḥ prajñāyante, aṣṭau vimokṣāḥ prajñāyante, navānupūrvavihārasamāpattayaḥ prajñāyante, śūnyatānimittāpraṇihitavimokṣamukhāni prajñāyante, abhijñāḥ (ŚsP_II-4_131) prajñāyante, samādhayaḥ prajñāyante, dhāraṇīmukhāni prajñāyante, tathāgatabalāni prajñāyante, vaiśāradyāni prajñāyante, pratisaṃvidaḥ prajñāyante, mahāmaitrī prajñāyate, mahākaruṇā prajñāyate, āveṇikabuddhadharmāḥ prajñāyante, srotaāpattiphalaṃ prajñāyate, sakṛdāgāmiphalaṃ prajñāyate, anāgāmiphalaṃ prajñāyate, arhattvaṃ prajñāyate, pratyekabodhiṃ prajñāyate, mārgākārajñatā prajñāyate, sarvākārajñatā prajñāyate, srotaāpannāḥ prajñāyante, sakṛdāgāminaḥ prajñāyante, anāgāminaḥ prajñāyante, arhantaḥ prajñāyante, pratyekabuddhāḥ prajñāyante, bodhisattvā mahāsattvāḥ prajñāyante, tathāgatā arhataḥ samyaksaṃbuddhāḥ prajñāyante.

[K. 204b1, N. 403b5, T. 323b3, P. 289b4, Ch. 715c3]
tiṣṭhantu kauśika trisāhasramahāsāhasre cūḍike lokadhātau sattvās tān kaścid eva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro yā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, yo 'syāḥ prajñāpāramitāyāḥ pustakaṃ parasmai dadyāt, paṭhanāya vā lekhanāya vā vācanāya vā. tat kasya hetoḥ? tathā hy atra prajñāpāramitāyām anāsravā dharmā vistareṇopadiṣṭā yatra kulaputrāḥ kuladuhitaraś ca śikṣitvā samyaktvanyāmam avakrāntā, avakrāmanty avakramiṣyanti ca, srotaāpattiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, sakṛdāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, anāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, arhattvaṃ prāptāḥ prāpnuvanti prāpsyanti ca, pratyekabuddhayānikāḥ pratyekabodhiṃ prāptāḥ prāpnuvanti prāpsyanti ca, bodhisattvāś ca mahāsattvā bodhisattvanyāmam avakrāntā avakrāmanty avakramiṣyanti, anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā abhisaṃbudhyate abhisaṃbhotsyate ca.

katame te kauśikānāsravā dharmās tad yathā dānapāramitā, śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramita prajñāpāramitā.

adhyatmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhaśūnyatā, (ŚsP_II-4_132) abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā.

catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāny āryāṣṭāṅgo mārgaś catvāry āryasatyāny aṣṭau vimokṣā navānupūrvavihārasamāpattayaḥ śūnyatānimittāpraṇihitavimokṣamukhāni ṣaḍ abhijñāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ, mahāmaitrī mahākaruṇā mahāmuditā mahopekṣā anye cāparimāṇā buddhadharmā vistareṇopadiṣṭāḥ. tad anenāpi te kauśika paryāyeṇaivaṃ veditavyaṃ, yaḥ kulaputro vā kuladuhitā vā prajñāpāramitāṃ pustakalikhitāṃ kṛtvā parebhyo dadyāt paṭhanāyāpi lekhanāyāpi vācanāyāpi, ayam eva tato bahutaraṃ puṇyaṃ prasavet. tat kasya hetoḥ? tathā hy atra kauśika prajñāpāramitāyāṃ vistareṇa sarvadharmā upadiṣṭā yaiḥ kṣatriyamahāśālakulāni prajñāyante, brāhmaṇamahāśālakulāni prajñāyante, gṛhapatimahāśālakulāni prajñāyante.

cāturmahārājakāyikā devāḥ prajñāyante, trāyastriṃśā devāḥ prajñāyante, yāmā devāḥ prajñāyante, tuṣitā devāḥ prajñāyante, nirmāṇaratayo devāḥ prajñāyante, paranirmitavaśavartino devāḥ prajñāyante, brahmakāyikā devāḥ prajñāyante, brahmapurohitā devāḥ prajñāyante, brahmapārṣadyā devāḥ prajñāyante, mahābrahmaṇo devāḥ prajñāyante, ābhā devāḥ prajñāyante, parīttābbā devāḥ prajñāyante, apramāṇabhā devāḥ prajñāyante, ābhāsvarā devāḥ prajñāyante, śubhā devāḥ prajñāyante, parīttaśubhā devāḥ prajñāyante, apramāṇaśubhā devāḥ prajñāyante, śubhakṛtsnā devāḥ prajñāyante, bṛhā devāḥ prajñāyante, parīttabṛhā devāḥ prajñāyante, apramāṇabṛhā devāḥ prajñāyante, bṛhatphalā devāḥ prajñāyante, abṛhā devāḥ prajñāyante, atapā devāḥ prajñāyante, sudṛśā devāḥ prajñāyante, sudarśanā devāḥ prajñāyante, akaniṣṭhā devāḥ prajñāyante. ākāśānantyāyatanā devāḥ prajñāyante, vijñānāntyāyatanā devāḥ prajñāyante, akiñcanyāyatanā devāḥ prajñāyante, naivasaṃjñānāsaṃjñāyatanā devāḥ prajñāyante. peyālaṃ

dānapāramitā prajñāyate, śīlapāramitā prajñāyate, kṣāntipāramitā prajñāyate, vīryapāramitā prajñāyate, dhyānapāramitā prajñāyate, prajñāpāramitā prajñāyate.

adhyātmaśūnyatā prajñāyate, bahirdhāśūnyatā prajñāyate, adhyātmabahirdhāśūnyatā (ŚsP_II-4_133) prajñāyate, śūnyatāśūnyatā prajñāyate, mahāśūnyatā prajñāyate, paramārthaśūnyatā prajñāyate, saṃskṛtaśūnyatā prajñāyate, asaṃskṛtaśūnyatā prajñāyate, atyantaśūnyatā prajñāyate, anavarāgraśūnyatā prajñāyate, anavakāraśūnyatā prajñāyate, prakṛtiśūnyatā prajñāyate, sarvadharmaśūnyatā prajñāyate, svalakṣaṇaśūnyatā prajñāyate, anupalambhaśūnyatā prajñāyate, abhāvaśūnyatā prajñāyate, svabhāvaśūnyatā prajñāyate, abhāvasvabhāvaśūnyatā prajñāyate.

smṛtyupasthānāni prajñāyante, samyakprahāṇāni prajñāyante, ṛddhipādāḥ prajñāyante, indriyāṇi prajñāyante, balāni prajñāyante, bodhyaṅgāni prajñāyante, āryāṣṭāṅgo mārgaḥ prajñāyate, āryasatyāni prajñāyante, dhyānāni prajñāyante, apramāṇāni prajñāyante, ārūpyasamāpattayaḥ prajñāyante, aṣṭau vimokṣāḥ prajñāyante, navānupūrvavihārasamāpattayaḥ prajñāyante, śūnyatānimittāpraṇihitavimokṣamukhāni prajñāyante, abhijñāḥ prajñāyante, samādhayaḥ prajñāyante, dhāraṇīmukhāni prajñāyante, tathāgatabalāni prajñāyante, vaiśāradyāni prajñāyante, pratisaṃvidaḥ prajñāyante, mahāmaitrī prajñāyate, mahākaruṇā prajñāyate, āveṇikabuddhadharmāḥ prajñāyante, srotaāpattiphalaṃ prajñāyate, sakṛdāgāmiphalaṃ prajñāyate, anāgāmiphalaṃ prajñāyate, arhattvaṃ prajñāyate, pratyekabodhiṃ prajñāyate, mārgākārajñatā prajñāyate, sarvākārajñatā prajñāyate, srotaāpannāḥ prajñāyante, sakṛdāgāminaḥ prajñāyante, anāgāminaḥ prajñāyante, arhantaḥ prajñāyante, pratyekabuddhāḥ prajñāyante, bodhisattvā mahāsattvāḥ prajñāyante, tathāgatā arhantaḥ samyaksaṃbuddhāḥ prajñāyante.

[K. 1 - -, N. 405a6, T. 324b4, P. 291b7, Ch. 717a8]
tiṣṭhantu kauśika sahasracūḍikā lokadhātuḥ yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sattvās tān kaścid eva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpayet. tat kiṃ manyase kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

śakra āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, yo syāḥ prajñāpāramitāyāḥ pustakaṃ parasmai dadyāt, paṭhanāya vā lekhanāya vā vacanāya vā. tat kasya hetoḥ? tathā hy atra (ŚsP_II-4_134) kauśika prajñāpāramitāyām anāsravā dharmā vistareṇopadiṣṭā yatra kulaputrāḥ kuladuhitaraś ca śikṣitvā samyaktvanyāmam avakrāntā, avakrāmanty avakramiṣyanti ca, srotaāpattiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, sakṛdāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, anāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, arhattvaṃ prāptāḥ prāpnuvanti prāpsyanti ca, pratyekabuddhayānikāḥ pratyekabodhiṃ prāptāḥ prāpnuvanti prāpsyanti ca, bodhisattvāś ca mahāsattvā bodhisattvanyāmam avakrāntā avakrāmanty avakramiṣyanti, anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā abhisaṃbudhyante abhisaṃbhotsyante ca,

katame ca te kauśikānāsrava dharmās tad yathā dānapāramitā, śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā.

adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhaśūnyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā.

catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāny āryāṣṭāṅgo mārgaś catvāry āryasatyāny aṣṭau vimokṣā navānupūrvaviharasamāpattayaḥ śūnyatānimittāpraṇihitavimokṣamukhāni ṣaḍ abhijñāḥ sarvasamādhayaḥ santadhāraṇīmukhāni daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ, mahāmaitri mahākaruṇā mahāmuditā mahopekṣā, anye cāparimāṇā buddhadharmā vistareṇopadiṣṭāḥ. tad anenāpi te kauśika paryāyeṇaivaṃ veditavyaṃ, yaḥ kulaputro vā kuladuhitā vā prajñāpāramitāṃ pustakalikhitāṃ kṛtvā parebhyo dadyāt. paṭhanāyāpi lekhanāyāpi vācanāyāpi, ayam eva tato bahutaraṃ puṇyaṃ prasavet. tat kasya hetoḥ? tathā hy atra kauśika prajñāpāramitāyāṃ vistareṇa sarvadharmā upadiṣṭā yaiḥ kṣatriyamahāśālakulāni prajñāyante, brāhmaṇamahāśālakulāni prajñāyante, gṛhapatimahāśālakulāni prajñāyante.

cāturmahārājakāyikā devāḥ prajñāyante, trāyastriṃśā devāḥ prajñāyante, yāmā devāḥ prajñāyante, tuṣitā devāḥ prajñāyante, nirmāṇaratayo devāḥ prajñāyante, paranirmitavaśavartino devāḥ prajñāyante, brahmakāyikā devāḥ prajñāyante, brahmapurohitā devāḥ prajñāyante, brahmapārṣadyā devāḥ prajñāyante, mahābrahmaṇo devāḥ prajñāyante, ābhā devāḥ (ŚsP_II-4_135) prajñāyante, parīttābhā devāḥ prajñāyante, apramāṇābhā devāḥ prajñāyante, ābhāsvarā devāḥ prajñāyante, śubhā devāḥ prajñāyante, parīttaśubhā devāḥ prajñāyante, apramāṇaśubhā devāḥ prajñāyante, śubhakṛtsnā devāḥ prajñāyante, bṛhā devāḥ prajñāyante, parīttabṛhā devāḥ prajñāyante, apramāṇabṛhā devāḥ prajñāyante, bṛhatphalā devāḥ prajñāyante, abṛhā devāḥ prajñāyante, atapā devāḥ prajñāyante, sudṛśā devāḥ prajñāyante, sudarśanā devāḥ prajñāyante, akaniṣṭhā devāḥ prajñāyante. ākāśānantyāyatanā devāḥ prajñāyante, vijñānāntyāyatanā devāḥ prajñāyante, akiñcanyāyatanā devāḥ prajñāyante, naivasaṃjñānāsaṃjñāyatanā devāḥ prajñāyante.

dānapāramitā prajñāyate, śīlapāramitā prajñāyate, kṣāntipāramitā prajñāyate, vīryapāramitā prajñāyate, dhyānapāramitā prajñāyate, prajñāpāramitā prajñāyate.

adhyātmaśūnyatā prajñāyate, bahirdhāśūnyatā prajñāyate, adhyātmabahirdhāśūnyatā prajñāyate, śūnyatāśūnyatā prajñāyate, mahāśūnyatā prajñāyate, paramārthaśūnyatā prajñāyate, saṃskṛtaśūnyatā prajñāyate, asaṃskṛtaśūnyatā prajñāyate, atyantaśūnyatā prajñāyate, anavarāgraśūnyatā prajñāyate, anavakāraśūnyatā prajñāyate, prakṛtiśūnyatā prajñāyate, sarvadharmaśūnyatā prajñāyate, svalakṣaṇaśūnyatā prajñāyate, anupalambhaśūnyatā prajñāyate, abhāvaśūnyatā prajñāyate, svabhāvaśūnyatā prajñāyate, abhāvasvabhāvaśūnyatā prajñāyate.

smṛtyupasthānāni prajñāyante, samyakprahāṇāni prajñāyante, ṛddhipādāḥ prajñāyante, indriyāṇi prajñāyante, balāni prajñāyante, bodhyaṅgāni prajñāyante, āryāṣṭāṅgo mārgaḥ prajñāyate, āryasatyāni prajñāyante, dhyānāni prajñāyante, apramāṇāni prajñāyante, ārūpyasamāpattayaḥ prajñāyante, aṣṭau vimoksāḥ prajñāyante, navānupūrvavihārasamāpattayaḥ prajñāyante, śūnyatānimittāpraṇihitavimokṣamukhāni prajñāyante, abhijñāḥ prajñāyante, samādhayaḥ prajñāyante, dhāraṇīmukhāni prajñāyante, tathāgatabalāni prajñāyante, vaiśāradyāni prajñāyante, pratisaṃvidaḥ prajñāyante, mahāmaitrī prajñāyate, mahākaruṇā prajñāyate, āveṇikabuddhadharmāḥ prajñāyante, srotaāpattiphalaṃ prajñāyate, sakṛdāgāmiphalaṃ prajñāyate, anāgāmiphalaṃ prajñāyate, arhattvaṃ prajñāyate, pratyekabodhiṃ prajñāyate, mārgākārajñatā prajñāyate, sarvākārajñatā prajñāyate, srotaāpannāḥ prajñāyante, sakṛdāgāminaḥ prajñāyante, (ŚsP_II-4_136) anāgāminaḥ prajñāyante, arhantaḥ prajñāyante, pratyekabuddhāḥ prajñāyante, bodhisattvā mahāsattvāḥ prajñāyante, tathāgatā arhantaḥ samyaksaṃbuddhāḥ prajñāyante.

[K. - - , N. 406b7, T. 325b6, P. 294a1, Ch. 718b13]
tiṣṭhantu kauśika dvisāhasramahāsāhasre lokadhātau sattvāḥ yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sattvās tān kaścid eva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, yo 'syāḥ prajñāpāramitāyāḥ pustakaṃ parasmai dadyāt, paṭhanāya vā lekhanāya vā vācanāya vā. tat kasya hetoḥ? tathā hy atra kauśika prajñāpāramitāyām anāsravā dharmā vistareṇopadiṣṭā yatra kulaputrāḥ kuladuhitaraś ca śikṣitvā samyaktvanyāmam avakrāntā, avakrāmanty avakramiṣyanti ca,

srotaāpattiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, sakṛdāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, anāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, arhattvaṃ prāptāḥ prāpnuvanti prāpsyanti ca, pratyekabuddhayānikāḥ pratyekabodhiṃ prāptāḥ prāpnuvanti prāpsyanti ca, bodhisattvāś ca mahāsattvā bodhisattvanyāmam avakrāntā avakrāmanty avakramiṣyanti, anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā abhisaṃbudhyante abhisaṃbhotsyante ca,

katame te kauśikānasravā dharmās tad yathā dānapāramitā, śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā.

adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhaśūnyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā.

catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāny āryāṣṭāṅgo mārgaś catvary āryasatyāny aṣṭau vimokṣā navānupūrvavihārasamāpattayaḥ śūnyatānimittāpraṇihitavimokṣamukhāni pañcābhijñāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni (ŚsP_II-4_137) daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ, mahāmaitrī mahākaruṇā mahāmuditā mahopekṣā anye cāparimāṇā buddhadharmā vistareṇopadiṣṭāḥ. tad anenāpi te kauśika paryāyeṇaivaṃ veditavyaṃ, yaḥ kulaputro vā kuladuhitā vā prajñāpāramitāṃ pustakalikhitāṃ kṛtvā parebhyo dadyāt paṭhanāyāpi lekhanāyāpi vācanāyāpi, ayam eva tato bahutaraṃ puṇyaṃ prasavet. tat kasya hetoḥ? tathā hy atra kauśika prajñāpāramitāyāṃ vistareṇa sarvadharmā upadiṣṭā yaiḥ kṣatriyamahāśālakulāni prajñāyante, brāhmaṇamahāśālakulāni prajñāyante, gṛhapatimahāśālakulāni prajñāyante.

cāturmahārājakāyikā devāḥ prajñāyante, trāyastriṃśā devāḥ prajñāyante, yāmā devāḥ prajñāyante, tuṣitā devāḥ prajñāyante, nirmāṇaratayo devāḥ prajñāyante, paranirmitavaśavartino devāḥ prajñāyante, brahmakāyikā devāḥ prajñāyante, brahmapurohitā devāḥ prajñāyante, brahmapārṣadyā devāḥ prajñāyante, mahābrahmaṇo devāḥ prajñāyante, ābhā devāḥ prajñāyante, parīttābhā devāḥ prajñāyante, apramāṇābhā devāḥ prajñāyante, ābhāsvarā devāḥ prajñāyante, śubhā devāḥ prajñāyante, parīttaśubhā devāḥ prajñāyante, apramāṇaśubhā devāḥ prajñāyante, śubhakṛtsnā devāḥ prajñāyante, bṛhā devāḥ prajñāyante, parīttabṛhā devāḥ prajñāyante, apramāṇabṛhā devāḥ prajñāyante, bṛhatphalā devāḥ prajñāyante, abṛhā devāḥ prajñāyante, atapā devāḥ prajñāyante, sudṛśā devāḥ prajñāyante, sudarśanā devāḥ prajñāyante, akaniṣṭhā devāḥ prajñāyante. ākāśānantyāyatanā devāḥ prajñāyante, vijñānāntyāyatanā devāḥ prajñāyante, ākiñcanyāyatanā devāḥ prajñāyante, naivasaṃjñānāsaṃjñāyatanā devāḥ prajñāyante.

dānapāramitā prajñāyate, śīlapāramitā prajñāyate, kṣāntipāramitā prajñāyate, vīryapāramitā prajñāyate, dhyānapāramitā prajñāyate, prajñāpāramitā prajñāyate.

adhyātmaśūnyatā prajñāyate, bahirdhāśūnyatā prajñāyate, adhyātmabahirdhāśūnyatā prajñāyate, śūnyatāśūnyatā prajñāyate, mahāśūnyatā prajñāyate, paramārthaśūnyatā prajñāyate, saṃskṛtaśūnyatā prajñāyate, asaṃskṛtaśūnyatā prajñāyate, atyantaśūnyatā prajñāyate, anavarāgraśūnyatā prajñāyate, anavakāraśūnyatā prajñāyate, prakṛtiśūnyatā prajñāyate, sarvadharmaśūnyatā prajñāyate, svalakṣaṇaśūnyatā prajñāyate, anupalambhaśūnyatā prajñāyate, abhāvaśūnyatā prajñāyate, svabhāvaśūnyatā (ŚsP_II-4_138) prājñāyate, abhāvasvabhāvaśūnyatā prajñāyate.

smṛtyupasthanāni prajñāyante, samyakprahāṇāni prajñāyante, ṛddhipādāḥ prajñāyante, indriyāṇi prajñāyante, balāni prajñāyante, bodhyaṅgāni prajñāyante, āryāṣṭaṅgo mārgaḥ prajñāyate, āryasatyāni prajñāyante, dhyānāni prajñāyante, apramāṇāni prajñāyante, ārūpyasamāpattayaḥ prajñāyante, aṣṭau vimokṣāḥ prajñāyante, navānupūrvavihārasamāpattayaḥ prajñāyante, śūnyatānimittāpraṇihitavimokṣamukhāni prajñāyante, abhijñāḥ prajñāyante, samādhayaḥ prajñāyante, dhāraṇīmukhāni prajñāyante, tathāgatabalāni prajñāyante, vaiśāradyāni prajñāyante, pratisaṃvidaḥ prajñāyante, mahāmaitrī prajñāyate, mahākaruṇā prajñāyate, āveṇikabuddhadharmāḥ prajñāyante, srotaāpattiphalaṃ prajñāyate, sakṛdāgāmiphalaṃ prajñāyate, anāgāmiphalaṃ prajñāyate, arhattvaṃ prajñāyate, pratyekabodhiṃ prajñāyate, mārgākārajñata prajñāyate, sarvākārajñatā prajñāyate, srotaāpannāḥ prajñāyante, sakṛdāgāminaḥ prajñāyante, anāgāminaḥ prajñāyante, arhantaḥ prajñāyante, pratyekabuddhāḥ prajñāyante, bodhisattvā mahāsattvāḥ prajñāyante, tathāgatā arhantaḥ samyaksaṃbuddhāḥ prajñāyante.

[K. - -, N. 408a9, T. 326b10, P. 296a1, Ch. 720a5]
yāvantaḥ kauśika daśaṣu dikṣu ekaikasyāṃ diśe gaṅgānadivālukopameṣu lokadhātuṣu sattvāns tān kaścid eva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpyet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhutā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, yo 'syāḥ prajñāpāramitāyāḥ pustakaṃ parasmai dadyāt, paṭhanāya vā lekhanāya vā vācanāya vā. tat kasya hetoḥ? tathā hy atra kauśika prajñāpāramitāyām anāsravā dharmā vistareṇopadiṣṭā yatra kulaputrāḥ kuladuhitaraś ca śikṣitvā samyaktvanyāmam avakrāntā, avakrāmanty avakramiṣyanti ca, srotaāpattiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, sakṛdāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, anāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, arhattvaṃ prāptāḥ prāpnuvanti prāpsyanti ca, pratyekabuddhayānikaḥ pratyekabodhiṃ prāptāḥ prāpnuvanti prāpsyanti ca, bodhisattvāś ca mahāsattvā bodhisattvanyāmam avakrāntā (ŚsP_II-4_139) avakrāmanty avakramiṣyanti, anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā abhisaṃbudhyante abhisaṃbhotsyante ca.

katame ca te kauśikānāsravā dharmāḥtad yathā dānapāramitā, śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā.

adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā. atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhaśūnyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā.

catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāny āryāṣṭāṅgo mārgaś catvāry āryasatyāny aṣṭau vimokṣā navānupūrvavihārasamāpattayaḥ śūnyatānimittāpraṇihitavimokṣamukhāni pañcābhijñāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ, mahāmaitrī mahākaruṇā mahāmuditā mahopekṣā anye cāparimāṇā buddhadharmā vistareṇopadiṣṭāḥ. tad anenāpi te kauśika paryāyeṇaivaṃ veditavyaṃ, yaḥ kulaputro vā kuladuhitā vā prajñāpāramitāṃ pustakalikhitāṃ kṛtvā parebhyo dadyāt paṭhanāyāpi lekhanāyāpi vācanāyāpi, ayam eva tato bahutaraṃ puṇyaṃ prasavet. tat kasya hetoḥ? tathā hy atra kauśika prajñāpāramitāyāṃ vistareṇa sarvadharmā upadiṣṭā yaiḥ kṣatriyamahāśālakulāni prajñāyante, brāhmaṇamahāśalakulāni prajñāyante, gṛhapatimahāśalakulāni prajñāyante.

cāturmahārājakāyikā devāḥ prajñāyante, trāyastriṃśā devāḥ prajñāyante, yāmā devāḥ prajñāyante, tuṣitā devāḥ prajñāyante, nirmāṇaratayo devāḥ prajñāyante, paranirmitavaśavartino devāḥ prajñāyante, brahmakāyikā devāḥ prajñāyante, brahmapurohitā devāḥ prajñāyante, brahmapārṣadyā devāḥ prajñāyante, mahābrahmaṇo devāḥ prajñāyante, ābhā devāḥ prajñāyante, parīttābhā devāḥ prajñāyante, apramāṇābhā devāḥ prajñāyante, ābhāsvarā devāḥ prajñāyante, śubhā devāḥ prajñāyante, parīttaśubhā devāḥ prajñāyante, apramāṇaśubhā devāḥ prajñāyante, śubhakṛtsnā devāḥ prajñāyante, bṛhā devāḥ prajñāyante, parīttabṛhā devāḥ prajñāyante, apramāṇabṛhā devāḥ prajñāyante, bṛhatphalā devāḥ prajñāyante, abṛhā devāḥ prajñāyante, atapā devāḥ prajñāyante, sudṛśā devāḥ prajñāyante, sudarśanā devāḥ prajñāyante, akaniṣṭhā devāḥ prajñāyante. ākāśānantyāyatanā (ŚsP_II-4_140) devāḥ prajñāyante, vijñānāntyāyatanā devāḥ prajñāyante ākiñcanyāyatanā devāḥ prajñāyante, naivasaṃjñānāsaṃjñāyatanā devāḥ prajñāyante.

dānapāramitā prajñāyate, śīlapāramitā prajñāyate, kṣāntipāramitā prajñāyate, vīryapāramitā prajñāyate, dhyānapāramitā prajñāyate, prajñāpāramitā prajñāyate.

adhyātmaśūnyatā prajñāyate, bahirdhāśūnyatā prajñāyate, adhyātmabahirdhāśūnyatā prajñāyate, śūnyatāśūnyatā prajñāyate, mahāśūnyatā prajñāyate, paramārthaśūnyatā prajñāyate, saṃskṛtaśūnyatā prajñāyate, asaṃskṛtaśūnyatā prajñāyate, atyantaśūnyatā prajñāyate, anavarāgraśūnyatā prajñāyate, anavakāraśūnyatā prajñāyate, prakṛtiśūnyatā prajñāyate, sarvadharmaśūnyatā prajñāyate, svalakṣaṇaśūnyatā prajñāyate, anupalambhaśūnyatā prajñāyate, abhāvaśūnyatā prajñāyate, svabhāvaśūnyatā prajñāyate, abhāvasvabhāvaśūnyatā prajñāyate.

smṛtyupasthānāni prajñāyante, samyakprahāṇāni prajñāyante, ṛddhipādāḥ prajñāyante, indriyāṇi prajñāyante, balāni prajñāyante, bodhyaṅgāni prajñāyante, āryāṣṭāṅgo mārgaḥ prajñāyate, āryasatyāni prajñāyante, dhyānāni prajñāyante, apramāṇāni prajñāyante, ārūpyasamāpattayaḥ prajñāyante, aṣṭau vimokṣāḥ prajñāyante, navānupūrvavihārasamāpattayaḥ prajñāyante, śūnyatānimittāpraṇihitavimokṣamukhāni prajñāyante, abhijñāḥ prajñāyante, samādhayaḥ prajñāyante, dhāraṇīmukhāni prajñāyante, daśatathāgatabalāni prajñāyante, vaiśāradyāni prajñāyante, pratisamvidaḥ prajñāyante, mahāmaitrī prajñāyate, mahākaruṇā prajñāyate, āveṇikabuddhadharmāḥ prajñāyante, srotaāpattiphalaṃ prajñāyate, sakṛdāgāmiphalaṃ prajñāyate, anāgāmiphalaṃ prajñāyate, arhattvaṃ prajñāyate, pratyekabodhiṃ prajñāyate, mārgākārajñatā prajñāyate, sarvākārajñatā prajñayate, srotaāpannaḥ prajñāyante, sakṛdāgāminaḥ prajñāyante, anāgāminaḥ prajñāyante, arhantaḥ prajñāyante, pratyekabuddhāḥ prajñāyante, bodhisattvā mahāsattvāḥ prajñāyante, tathāgatā arhantaḥ samyaksaṃbuddhaḥ prajñāyante.

[K. - -, N. 410a1, T. 328a1, P. 298a3, Ch. 722c19]
punar aparaṃ kauśika ye kecij jāmbūdvīpakā manuṣyās tān kaścid eva kulaputro vā kuladhitā vā caturṣu dhyāneṣu pratiṣṭhāpayec caturṣv apramāṇeṣu pratiṣṭhāpayec catasṛṣv ārūpyasamāpattiṣu pratiṣṭhāpayet (ŚsP_II-4_141) pañcasv abhijñāsu pratiṣṭchāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, yo 'syāḥ prajñāpāramitāyāḥ pustakaṃ parasmai dadyāt, paṭhanāya vā lekhanāya vā vācanāya vā. tat kasya hetoḥ? tathā hy atra kauśika prajñāpāramitāyām anāsravā dharmā vistareṇopadiṣṭā yatra kulaputrāḥ kuladuhitaraś ca śikṣitvā samyaktvanyāmam avakrāntā avakrāmanty avakramiṣyanti ca, srotaāpattiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, sakṛdāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, anāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, arhattvaṃ prāptāḥ prāpnuvanti prāpsyanti ca, pratyekabuddhayānikāḥ pratyekabodhiṃ prāptāḥ prāpnuvanti prāpsyanti ca, bodhisattvā mahāsattvā bodhisattvaniyāmam avakrāntā avakramanty avakramiṣyanti ca, anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā abhisaṃbudhyante 'bhisaṃbhotsyante ca.

katame ca te kauśikānāsravā dharmās tad yathā dānapāramitā śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā.

adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhaśūnyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā.

catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāny āryāṣṭāṅgo mārgaś catvāry āryasatyāny aṣṭau vimokṣā navānupūrvavihārasamāpattayaḥ śūnyatānimittāpraṇihitavimokṣamukhāni ṣaḍ abhijñāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikabuddhadharmā mahāmaitrī mahākaruṇā mahāmuditā mahopekṣā anye cāparimāṇā buddhadharmā nopadiṣṭāḥ. tad anenāpi te kauśika paryāyeṇaivaṃ veditavyaṃ, yaḥ kulaputro vā kuladuhitā vā prajñāpāramitāṃ pustakalikhitāṃ kṛtvā parebhyo dadyāt paṭhanāyāpi lekhanāyāpi vācanāyāpi, ayam eva tato bahutaraṃ puṇyaṃ prasavet. tat kasya hetoḥ? tathā hy atra kauśika prajñāpāramitāyāṃ vistareṇa sarvadharmā upadiṣṭā yaiḥ kṣatriyamahāśālakulāni prajñāyante, brāhmaṇamahāśālakulāni (ŚsP_II-4_142) prajñāyante, gṛhapatimahāśālakulāni prajñāyante,

cāturmahārājakāyikā devāḥ prajñāyante, trāyastriṃśā devāḥ prajñāyante, yāmā devāḥ prajñāyante, tuṣitā devāḥ prajñāyante, nirmāṇaratayo devāḥ prajñāyante, paranirmitavaśavartino devāḥ prajñāyante, brahmakāyikā devāḥ prajñāyante, brahmapurohitā devāḥ prajñāyante, brahmapārṣadyā devāḥ prajñāyante, mahābrahmaṇo devāḥ prajñāyante, ābhā devāḥ prajñāyante, parīttābhā devāḥ prajñāyante, apramāṇābhā devāḥ prajñāyante, ābhāsvarā devāḥ prajñāyante, śubhā devāḥ prajñāyante, parīttaśubhā devāḥ prajñāyante, apramāṇaśubhā devāḥ prajñāyante, śubhakṛtsnā devāḥ prajñāyante, bṛhā devāḥ prajñāyante, parīttabṛhā devāḥ prajñāyante, apramāṇabṛhā devāḥ prajñāyante, bṛhatphalā devāḥ prajñāyante, abṛhā devāḥ prajñāyante, atapā deyāḥ prajñāyante, sudṛśā devāḥ prajñāyante, sudarśanā devāḥ prajñāyante, akaniṣṭhā devāḥ prajñāyante. ākāśānantyāyatanā devāḥ prajñāyante, vijñānāntyāyatanā devāḥ prajñāyante, ākiñcanyāyatanā devāḥ prajñāyante, naivasaṃjñānāsaṃjñāyatanā devāḥ prajñāyante.

dānapāramitā prajñāyate, śīlapāramitā prajñāyate, kṣāntipāramitā prajñāyate, vīryapāramitā prajñāyate, dhyānapāramitā prajñāyate, prajñāpāramitā prajñāyate.

adhyātmaśūnyatā prajñāyate, bahirdhāśūnyatā prajñāyate, adhyātmabahirdhāśūnyatā prajñāyate, śūnyatāśūnyatā prajñāyate, mahāśūnyatā prajñāyate, paramārthaśūnyatā prajñāyate, saṃskṛtaśūnyatā prajñāyate, asaṃskṛtaśūnyatā prajñāyate, atyantaśūnyatā prajñāyate, anavarāgraśūnyatā prajñāyate, anavakāraśūnyatā prajñāyate, prakṛtiśūnyatā prajñāyate, sarvadharmaśūnyatā prajñāyate, svalakṣaṇaśūnyatā prajñāyate, anupalambhaśūnyatā prajñāyate, abhāvaśūnyatā prajñāyate, svabhāvaśūnyatā prajñāyate, abhāvasvabhāvaśūnyatā prajñāyate.

smṛtyupasthānāni prajñāyante, samyakprahāṇāni prajñāyante, ṛddhipādāḥ prajñāyante, indriyāṇi prajñāyante, balāni prajñāyante, bodhyaṅgāni prajñāyante, āryāṣṭāṅgo mārgaḥ prajñāyate, āryasatyāni prajñāyante, dhyānāni prajñāyante, apramāṇāni prajñāyante, ārūpyasamāpattayaḥ prajñāyante, aṣṭau vimokṣāḥ prajñāyante, navānupūrvavihārasamāpattayaḥ prajñāyante, śūnyatānimittāpraṇihitavimokṣamukhāni prajñāyante, abhijñāḥ prajñāyante, samādhayaḥ prajñāyante, dhāraṇīmukhāni prajñāyante, (ŚsP_II-4_143) tathāgatabalāni prajñāyante, vaiśāradyāni prajñāyante, pratisaṃvidaḥ prajñāyante, mahāmaitrī prajñāyate, mahākaruṇā prajñāyate, āveṇikabuddhadharmāḥ prajñāyante, srotaāpattiphalaṃ prajñāyate, sakṛdāgāmiphalaṃ prajñāyate, anāgāmiphalaṃ prajñāyate, arhattvaṃ prajñāyate, pratyekabodhiṃ prajñāyate, mārgākārajñatā prajñāyate, sarvākārajñatā prajñāyate, srotaāpannāḥ prajñāyante, sakṛdāgāminaḥ prajñāyante, anāgāminaḥ prajñāyante, arhantaḥ prajñāyante, pratyekabuddhāḥ prajñāyante, bodhisattvā mahāsattvāḥ prajñāyante, tathāgatā arhataḥ samyaksaṃbuddhāḥ prajñāyante.

[K. - -, N. 411b1, T. 329a3, P. 300a5, Ch. 724b5]
tiṣṭhantu kauśika jāṃbūdvīpakāḥ sattvāḥ yāvantaḥ kauśika cāturdvīpake lokadhātau sattvās tān kaścid eva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayec caturṣv apramāṇeṣu pratiṣṭhāpayec catasṛṣv ārūpyasamāpttiṣu pratiṣṭhāpayet pañcasv abhijñāsu pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, yo 'syāḥ prajñāpāramitāyāḥ pustakaṃ parasmai dadyāt, paṭhanāya vā lekhanāya vā vācanāya vā. tat kasya hetoḥ? tathā hy atra prajñāpāramitāyām anāsravā dharmā vistareṇopadiṣṭā yatra kulaputrāḥ kuladuhitaraś ca śikṣitvā samyaktvanyāmam avakrānto avakramanty avakramiṣyanti ca, srotaāpattiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, sakṛdāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, anāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, arhattvaṃ prāptāḥ prāpnuvanti prāpsyanti ca, pratyekabuddhayānikāḥ pratyekabodhiṃ prāptāḥ prāpnuvanti prāpsyanti ca, bodhisattvāś ca mahāsattvā bodhisattvanyāmam avakrāntā avakrāmanty avakramiṣyanti, anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā abhisaṃbudhyate abhisaṃbhotsyate ca.

katame ca te kauśikānāsravā dharmās tad yathā dānapāramitā, śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā.

adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, (ŚsP_II-4_144) sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhaśūnyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā.

catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāny āryāṣṭāṅgo mārgaś catvāry āryasatyāny aṣṭau vimokṣā navānupūrvavihārasamāpattayaḥ śūnyatānimittāpraṇihitavimokṣamukhāni ṣaḍ abhijñāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ, mahāmaitrī mahākaruṇā mahāmuditā mahopekṣā anye cāparimāṇā buddhadharmā vistareṇopadiṣṭāḥ. tad anenāpi te kauśika paryāyeṇaivaṃ veditavyaṃ, yaḥ kulaputro vā kuladuhitā vā prajñāpāramitāṃ pustakalikhitāṃ kṛtvā parebhyo dadyāt paṭhanāyāpi lekhanāyāpi vācanāyāpi, ayam eva tato bahutaraṃ puṇyaṃ prasavet. tat kasya hetoḥ? tathā hy atra kauśika prajñāpāramitāyāṃ vistareṇa sarvadharmā upadiṣṭā yaiḥ kṣatriyamahāśālakulāni prajñāyante, brāhmaṇamahāśālakulāni prajñāyante, gṛhapatimahāśālakulāni prajñāyante,

cāturmahārājakāyikā devāḥ prajñāyante, trāyastriṃśā devāḥ prajñāyante, yāmā devāḥ prajñāyante, tuṣitā devāḥ prajñāyante, nirmāṇaratayo devāḥ prajñāyante, paranirmitavaśavartino devāḥ prajñāyante, brahmakāyikā devāḥ prajñāyante, brahmapurohitā devāḥ prajñāyante, brahmapārṣadyā devāḥ prajñāyante, mahābrahmaṇo devāḥ prajñāyante, ābhā devāḥ prajñāyante, parīttābhā devāḥ prajñāyante, apramāṇābhā devāḥ prajñāyante, ābhāsvarā devāḥ prajñāyante, śubhā devāḥ prajñāyante, parīttaśubhā devāḥ prajñāyante, apramāṇaśubhā devāḥ prajñāyante, śubhakṛtsnā devāḥ prajñāyante, bṛhā devāḥ prajñāyante, parīttabṛhā devāḥ prajñāyante, apramāṇabṛhā devāḥ prajñāyante, bṛhatphalā devāḥ prajñāyante, abṛhā devāḥ prajñāyante, atapā devāḥ prajñāyante, sudṛśā devāḥ prajñāyante, sudarśanā devāḥ prajñāyante, akaniṣṭhā devāḥ prajñāyante. ākāśānantyāyatanā devāḥ prajñāyante, vijñānāntyāyatanā devāḥ prajñāyante, akiñcanyāyatanā devāḥ prajñāyante, naivasaṃjñānāsaṃjñāyatanā devāḥ prajñāyante.

dānapāramitā prajñāyate, śīlapāramitā prajñāyate, kṣāntipāramitā prajñāyate, vīryapāramitā prajñāyate, dhyānapāramitā prajñāyate, prajñāpāramitā prajñāyate.

adhyātmaśūnyatā prajñāyate, bahirdhāśūnyatā prajñāyate, adhyātmabahirdhāśūnyatā (ŚsP_II-4_145) prajñāyate, śūnyatāśūnyatā prajñāyate, mahāśūnyatā prajñāyate, paramārthaśūnyatā prajñāyate, saṃskṛtaśūnyatā prajñāyate, asaṃskṛtaśūnyatā prajñāyate, atyantaśūnyatā prajñāyate, anavarāgraśūnyatā prajñāyate, anavakāraśūnyatā prajñāyate, prakṛtiśūnyatā prajñāyate, sarvadharmaśūnyatā prajñāyate, svalakṣaṇaśūnyatā prajñāyate, anupalambhaśūnyatā prajñāyate, abhāvaśūnyatā prajñāyate, svabhāvaśūnyatā prajñāyate, abhāvasvabhāvaśūnyatā prajñāyate.

smṛtyupasthānāni prajñāyante, samyakprahāṇāni prajñāyante, ṛddhipādāḥ prajñāyante, indriyāṇi prajñāyante, balāni prajñāyante, bodhyaṅgāni prajñāyante, āryāṣṭāṅgo mārgaḥ prajñāyate, āryasatyāni prajñāyante, dhyānāni prajñāyante, apramāṇāni prajñāyante, ārūpyasamāpattayaḥ prajñāyante, aṣṭau vimokṣāḥ prajñāyante, navānupūrvavihārasamāpattayaḥ prajñāyante, śūnyatānimittāpraṇihitavimokṣamukhāni prajñāyante, abhijñāḥ prajñāyante, samādhayaḥ prajñāyante, dhāraṇīmukhāni prajñāyante, tathāgatabalāni prajñāyante, vaiśāradyāni prajñāyante, pratisaṃvidaḥ prajñāyante, mahāmaitrī prajñāyate, mahākaruṇā prajñāyate, āveṇikabuddhadharmāḥ prajñāyante, srotaāpattiphalaṃ prajñāyate, sakṛdāgāmiphalaṃ prajñāyate, anāgāmiphalaṃ prajñāyate, arhattvaṃ prajñāyate, pratyekabodhiṃ prajñāyate, mārgākārajñatā prajñāyate, sarvākārajñatā prajñāyate, srotaāpannāḥ prajñāyante, sakṛdāgāminaḥ prajñāyante, anāgāminaḥ prajñāyante, arhantaḥ prajñāyante, pratyekabuddhāḥ prajñāyante, bodhisattvā mahāsattvāḥ prajñāyante, tathāgatā arhataḥ samyaksaṃbuddhāḥ prajñāyante.

[K. - -, N. 413a3, T. 330a7, P. 302a7, Ch. 725c15]
tiṣṭhantu kauśika cāturmahādvīpake lokadhātau sattvāḥ yāvantaḥ kauśika sāhasre lokadhātau sattvās tān kaścid eva kulaputro yā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayec caturṣv apramāṇeṣu pratiṣṭhāpayec catasṛṣv ārūpyasamāpttiṣu pratiṣṭhāpayet pañcasv abhijñāsu pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, yo 'syāḥ prajñāpāramitāyāḥ pustakaṃ parasmai dadyāt, paṭhanāya vā lekhanāya vā vācanāya vā. tat kasya hetoḥ? tathā hy atra (ŚsP_II-4_146) prajñāpāramitāyām anāsravā dharmā vistareṇopadiṣṭā, yatra kulaputrāḥ kuladuhitaraś ca śikṣitvā samyaktvanyāmam avakrāntā avakramanty avakramiṣyanti ca, srotaāpattiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, sakṛdāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, anāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, arhattvaṃ prāptāḥ prāpnuvanti prāpsyanti ca, pratyekabuddhayānikāḥ pratyekabodhiṃ prāptāḥ prāpnuvanti prāpsyanti ca, bodhisattvāś ca mahāsattvā bodhisattvanyāmam avakrāntā avakrāmanty avakraṃiṣyanti, anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā abhisaṃbudhyate abhisaṃbhotsyate ca.

katame ca te kauśikānāsravā dharmās tad yathā dānapāramitā, śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā.

adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhaśūnyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā.

catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāny āryāṣṭāṅgo mārgaś catvāry āryasatyāny aṣṭau vimokṣā navānupūrvavihārasamāpattayaḥ śūnyatānimittāpraṇihitavimokṣamukhāni ṣaḍ abhijñāḥ sarvasamādhayaḥ sarvaddhāraṇīmukhāni daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddbadharmāḥ, mahāmaitrī mahākaruṇā mahāmuditā mahopekṣā anye cāparimāṇā buddhadharmā vistareṇopadiṣṭāḥ. tad anenāpi te kauśika paryāyeṇaivaṃ veditavyaṃ, yaḥ kulaputro vā kuladuhitā vā prajñāpāramitāṃ pustakalikhitāṃ kṛtvā parebhyo dadyāt paṭhanāyāpi lekhanāyapi vācanāyāpi, ayam eva tato bahutaraṃ puṇyaṃ prasavet. tat kasya hetoḥ? tathā hy atra kauśika prajñāpāramitāyāṃ vistareṇa sarvadharmā upadiṣṭā yaiḥ kṣatriyamahāśālakulāni prajñāyante, brāhmaṇamahāśālakulāni prajñāyante. gṛhapatimahāśālakulāni prajñāyante,

cāturmahārājakāyikā devāḥ prajñāyante, trāyastriṃśā devāḥ prajñāyante, yamā devāḥ prajñāyante, tuṣitā devāḥ prajñāyante, nirmāṇaratayo devāḥ prajñāyante, paranirmitavaśavartino devāḥ prajñāyante, brahmakāyikā devāḥ prajñāyante, brahmapurohitā devāḥ prajñāyante, brahmapārṣadyā devāḥ prajñāyante, mahābrahmaṇo devāḥ prajñāyante, ābhā devāḥ (ŚsP_II-4_147) prajñāyante, parīttābhā devāḥ prajñāyante, apramāṇābhā devāḥ prajñāyante, ābhāsvarā devāḥ prajñāyante, śubhā devāḥ prajñāyante, parīttaśubhā devāḥ prajñāyante, apramāṇaśubhā devāḥ prajñāyante, śubhakṛtsnā devāḥ prajñāyante, bṛhā devāḥ prajñāyante, parīttabṛhā devāḥ prajñāyante, apramāṇabṛhā devāḥ prajñāyante, bṛhatphalā devāḥ prajñāyante, abṛhā devāḥ prajñāyante, atapā devāḥ prajñāyante, sudṛśā devāḥ prajñāyante, sudarśanā devāḥ prajñāyante, akaniṣṭhā devāḥ prajñāyante, ākāśānantyāyatanā devāḥ prajñāyante, vijñānāntyāyatanā devāḥ prajñāyante, akiñcanyāyatanā devāḥ prajñāyante, naivasaṃjñānāsaṃjñāyatanā devāḥ prajñāyante.

dānapāramitā prajñāyate, śīlapāramitā prajñāyate, kṣāntipāramitā prajñāyate, vīryapāramitā prajñāyate, dhyānapāramitā prajñāyate, prajñāpāramitā prajñāyate.

adhyātmaśūnyatā prajñāyate, bahirdhāśūnyatā prajñāyate, adhyātmabahirdhāśūnyatā prajñāyate, śūnyatāśūnyatā prajñāyate, mahāśūnyatā prajñāyate, paramārthaśūnyatā prajñāyate, saṃskṛtaśūnyatā prajñāyate, asaṃskṛtaśūnyatā prajñāyate, atyantaśūnyatā prajñāyate, anavarāgraśūnyatā prajñāyate, anavakāraśūnyatā prajñāyate, prakṛtiśūnyatā prajñāyate, sarvadharmaśūnyatā prajñāyate, svalakṣaṇaśūnyatā prajñāyate, anupalambhaśūnyatā prajñāyate, abhāvaśūnyatā prajñāyate, svabhāvaśūnyatā prajñāyate, abhāvasvabhāvaśūnyatā prajñāyate.

smṛtyupasthānāni prajñāyante, samyakprahāṇāni prajñāyante, ṛddhipādāḥ prajñāyante, indriyāṇi prajñāyante, balāni prajñāyante, bodhyaṅgāni prajñāyante, āryāṣṭāṅgo mārgaḥ prajñāyate, āryasatyāni prajñāyante, dhyānāni prajñāyante, apramāṇāni prajñāyante, ārūpyasamāpattayaḥ prajñāyante, vimokṣāḥ prajñāyante, anupūrvavihārasamāpattayaḥ prajñāyante, śūnyatānimittāpraṇihitavimokṣamukhāni prajñāyante, abhijñāḥ prajñāyante, samādhayaḥ prajñāyante, dhāraṇīmukhāni prajñāyante, tathāgatabalāni prajñāyante, vaiśāradyāni prajñāyante, pratisaṃvidaḥ prajñāyante, mahāmaitrī prajñāyate, mahākaruṇā prajñāyate, āveṇikabuddhadharmāḥ prajñāyante, srotaāpattiphalaṃ prajñāyate, sakṛdāgāmiphalaṃ prajñāyate, anāgāmiphalaṃ prajñāyate, arhattvaṃ prajñāyate, pratyekabodhiṃ prajñāyate, mārgākārajñatā prajñāyate, sarvākārajñatā prajñāyate, srotaāpannāḥ prajñāyante, sakṛdāgāminaḥ prajñāyante, (ŚsP_II-4_148) anāgāminaḥ prajñāyante, arhantaḥ prajñāyante, pratyekabuddhāḥ prajñāyante, bodhisattvā mahāsattvāḥ prajñāyante, tathāgatā arhataḥ samyaksaṃbuddhāḥ prajñāyante.

[K. - -, N. 414b4, T. 331a10, P. 304b3, Ch. 730a22]
tiṣṭhantu kauśika sāhasre lokadhātau sattvāḥ yāvantaḥ kauśika dvisāhasre lokadhātau sattvās tān kaścid eva kulaputro vā kuladtihitā vā caturṣu dhyāneṣu pratiṣṭhāpayec caturḥv apramāṇeṣu pratiṣṭhāpayec catasṛṣv ārūpyasamāpttiṣu pratiṣṭhapayet pañcasv abhijñāsu pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, yo 'syāḥ prajñāpāramitāyāḥ pustakaṃ likhitvā parebhyo dadyāt, paṭhanāya vā lekhanāya vā vācanāya vā. tat kasya hetoḥ? tathā hy atra kauśika prajñāpāramitāyām anāsravā dharmā vistareṇopadiṣṭāḥ, yatra kulaputrāḥ kuladuhitaraś ca śikṣitvā samyaktvanyāmam avakrāntā, avakrāmanty avakramiṣyanti ca, srotaāpattiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, sakṛdāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, anāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, arhattvaṃ prāptāḥ prāpnuvanti prāpsyanti ca, pratyekabuddhayānikāḥ pratyekabodhiṃ prāptāḥ prāpnuvanti prāpsyanti ca, bodhisattvāś ca mahāsattvā bodhisattvanyāmam avakrāntā avakrāmanty avakramiṣyanti, anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā abhisaṃbudhyante abhisaṃbhotsyante ca.

katame te kauśikānāsravā dharmās tad yathā dānapāramitā, śīlapāramitā kṣāntipāramitā vīryapāramitā dhyanapāramitā prajñāpāramitā.

adhyatmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhaśūnyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā.

catvāri smṛtyupasthanāni, catvāri samyakprahāṇāni, catvāra ṛddhipadaḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāny āryāṣṭāṅgo mārgaś catvāry āryasatyāny aṣṭau vimokṣā navānupūrvavihārasamāpattayaḥ (ŚsP_II-4_149) śūnyatānimittāpraṇihitavimokṣamukhāni ṣaḍ abhijñāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ, mahāmaitrī mahākaruṇā mahāmuditā mahopekṣā anye cāparimāṇā buddhadharma vistareṇopadiṣṭāḥ. tad anenāpi te kauśika paryāyeṇaivaṃ veditavyaṃ, yaḥ kulaputro vā kuladuhitā vā prajñāpāramitāṃ pustakalikhitāṃ kṛtvā parebhyo dadyāt paṭhanāyāpi lekhanāyāpi vācanāyāpi, ayam eva tato bahutaraṃ puṇyaṃ prasavet, tat kasya hetoḥ? tathā hy atra kauśika prajñāpāramitāyāṃ vistareṇa sarvadharmā upadiṣṭā yaiḥ kṣatriyamahāśālakulāni prajñāyante, brāhmaṇamahāśālakulāni prajñāyante, gṛhapatimahāśālakulāni prajñāyante.

cāturmahārājakāyikā devāḥ prajñāyante, trāyastriṃśā devāḥ prajñāyante, yāmā devāḥ prajñāyante, tuṣitā devāḥ prajñāyante, nirmāṇaratayo devāḥ prajñāyante, paranirmitavaśavartino devāḥ prajñāyante, brahmakāyikā devāḥ prajñāyante, brahmapurohitā devāḥ prajñāyante, brahmapārṣadyā devāḥ prajñāyante, mahābrahmaṇo devāḥ prajñāyante, ābhā devāḥ prajñāyante, parīttābhā devāḥ prajñāyante, apramāṇābhā devāḥ prajñāyante, ābhāsvarā devāḥ prajñāyante, śubhā devāḥ prajñāyante, parīttaśubhā devāḥ prajñāyante, apramāṇaśubhā devāḥ prajñāyante, śubhakṛtsnā devāḥ prajñāyante, bṛhā devāḥ prajñāyante, parīttabṛhā devāḥ prajñāyante, apramāṇabṛhā devāḥ prajñāyante, bṛhatphalā devāḥ prajñāyante, abṛhā devāḥ prajñāyante, atapā devāḥ prajñāyante, sudṛśā devāḥ prajñāyante, sudarśanā devāḥ prajñāyante, akaniṣṭhā devāḥ prajñāyante. ākāśānantyāyatanā devāḥ prajñāyante, vijñānāntyāyatanā devāḥ prajñāyante, ākiñcanyāyatanā devāḥ prajñāyante, naivasaṃjñānāsaṃjñāyatanā devāḥ prajñāyante.

dānapāramitā prajñāyate, śīlapāramitā prajñāyate, kṣāntipāramitā prajñāyate, vīryapāramitā prajñāyate, dhyānapāramitā prajñāyate, prajñāpāramitā prajñāyate.

adhyātmaśūnyatā prajñāyate, bahirdhāśūnyatā prajñāyate, adhyātmabahirdhāśūnyatā prajñāyate, śūnyatāśūnyatā prajñāyate, mahāśūnyatā prajñāyate, paramārthaśūnyatā prajñāyate, saṃskṛtaśūnyatā prajñāyate, asaṃskṛtaśūnyatā prajñāyate, atyantaśūnyatā prajñāyate, anavarāgraśūnyatā prajñāyate, anavakāraśūnyatā prajñāyate, prakṛtiśūnyatā prajñāyate, sarvadharmaśūnyatā (ŚsP_II-4_150) prajñāyate, svalakṣaṇaśūnyatā prajñāyate, anupalambhaśūnyatā prajñāyate, abhāvaśūnyatā prajñāyate, svabhāvaśūnyatā prajñāyate, abhāvasvabhāvaśūnyatā prajñāyate.

smṛtyupasthānani prajñāyante, samyakprahāṇāni prajñāyante, ṛddhipādāḥ prajñāyante, indriyāṇi prajñāyante, balāni prajñāyante, bodhyaṅgāni prajñāyante, āryāṣṭāṅgo mārgaḥ prajñāyate, āryasatyāni prajñāyante, dhyānāni prajñāyante, apramāṇāni prajñāyante, ārūpyasamāpattayaḥ prajñāyante, aṣṭau vimokṣāḥ prajñāyante, navānupūrvavihārasamāpattayaḥ prajñāyante, śūnyatānimittāpraṇihitavimokṣamukhāni prajñāyante, abhijñāḥ prajñāyante, samādhayaḥ prajñāyante, dhāraṇīmukhāni prajñāyante, tathāgatabalāni prajñāyante, vaiśāradyāni prajñāyante, pratisaṃvidaḥ prajñāyante, mahāmaitrī prajñāyate, mahākaruṇā prajñāyate, āveṇikabuddhadharmāḥ prajñāyante,

srotaāpattiphalaṃ prajñāyate, sakṛdāgāmiphalaṃ prajñāyate, anāgāmiphalaṃ prajñāyate, arhattvaṃ prajñāyate, pratyekabodhiṃ prajñāyate, mārgākārajñatā prajñāyate, sarvākārajñatā prajñāyate, srotaāpannāḥ prajñāyante, sakṛdāgāminaḥ prajñāyante, anāgāminaḥ prajñāyante, arhantaḥ prajñāyante, pratyekabuddhāḥ prajñāyante, bodhisattvā mahāsattvāḥ prajñāyante, tathāgatā arhantaḥ samyaksaṃbuddhaḥ prajñāyante.

[K. 205a6, N. 416a6, T. 332a12, P. 306b6, Ch. 731b28]
tiṣṭhantu kauśika dvisāhasre lokadhātau sattvā yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sattvās tān kaścid eva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayec caturṣv apramāṇeṣu pratiṣṭhāpayec catasṛṣv ārūpyasamāpttiṣu pratiṣṭhāpayet pañcasv abhijñāsu pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, yo 'syāḥ prajñāpāramitāyāḥ pustakaṃ parasmai dadyāt, paṭhanāya vā lekhanāya vā vācanāya vā. tat kasya hetoḥ? tathā hy atra kauśika prajñāpāramitāyām anāsravā dharmā vistareṇopadiṣṭāḥ, yatra kulaputrāḥ kuladuhitaraś ca śikṣitvā samyaktvanyāmam avakrāntā, avakrāmanty avakramiṣyanti ca, srotaāpattiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca. sakṛdāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, (ŚsP_II-4_151) anāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, arhattvaṃ prāptāḥ prāpnuvanti prāpsyanti ca, pratyekabuddhayānikāḥ pratyekabodhiṃ prāptāḥ prāpnuvanti prāpsyanti ca, bodhisattvāś ca mahāsattvā bodhisattvanyāmam avakrāntā avakrāmanty avakramiṣyanti, anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā abhisaṃbudhyante abhisaṃbhotsyante ca.

katame ca te kauśikānāsravā dharmās tad yathā dānapāramitā, śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā.

adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhaśūnyatā, abhavaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā.

catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāny āryāṣṭāṅgo mārgaś catvāry āryasatyāny aṣṭau vimokṣā navānupūrvavihārasamāpattayaḥ śūnyatānimittāpraṇihitavimokṣamukhāni sarvasamādhayaḥ sarvadhāraṇīmukhāni daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikabuddhadharmāḥ, mahāmaitrī mahākaruṇā mahāmuditā mahopekṣāḥ, anye cāparimāṇā buddhadharmā vistareṇopadiṣṭāḥ. tad anenāpi te kauśika paryāyeṇaivaṃ veditavyam. yaḥ kulaputro vā kuladuhitā vā prajñāpāramitāṃ likhitāṃ kṛtvā parebhyo dadyāt paṭhanāyāpi lekhanāyāpi vācanāyāpi, ayam eva tato bahutaraṃ puṇyaṃ prasavet. tat kasya hetoḥ? tathā hy atra kauśika prajñāpāramitāyāṃ vistareṇa sarvadharmā upadiṣṭā yaiḥ kṣatriyamahāśālakulāni prajñāyante, brāhmaṇamahāśālakulāni prajñāyante, gṛhapatimahāśālakulāni prajñāyante.

cāturmahārājakāyikā devāḥ prajñāyante, trāyastriṃśā devāḥ prajñāyante, yāmā devāḥ prajñāyante, tuṣitā devāḥ prajñāyante, nirmāṇaratayo devāḥ prajñāyante, paranirmitavaśavartino devāḥ prajñāyante, brahmakāyikā devāḥ prajñāyante, brahmapurohitā devāḥ prajñāyante, brahmapārṣadyā devāḥ prajñāyante, mahābrahmaṇo devāḥ prajñāyante, ābhā devāḥ prajñāyante, parīttābhā devāḥ prajñāyante, apramāṇābhā devāḥ prajñāyante, ābhāsvarā devāḥ prajñāyante, śubhā devāḥ prajñāyante, parīttaśubha devāḥ prajñāyante, apramāṇaśubhā devāḥ prajñāyante, śubhakṛtsnā devāḥ prajñāyante, bṛhā devāḥ prajñāyante, parīttabṛhā devāḥ prajñāyante, (ŚsP_II-4_152) apramāṇabṛhā devāḥ prajñāyante, bṛhatphalā devāḥ prajñāyante, abṛhā devāḥ prajñāyante, atapā devāḥ prajñāyante, sudṛśā devāḥ prajñāyante, sudarśanā devāḥ prajñāyante, akaniṣṭhā devāḥ prajñāyante. ākāśānantyāyatanā devāḥ prajñāyante, vijñānāntyāyatanā devāḥ prajñāyante, ākiñcanyāyatanā devāḥ prajñāyante, naivasaṃjñānāsaṃjñāyatanā devāḥ prajñāyante.

dānapāramitā prajñāyate, śīlapāramitā prajñāyate, kṣāntipāramitā prajñāyate, vīryapāramitā prajñāyate, dhyānapāramitā prajñāyate, prajñāpāramitā prajñāyate.

adhyātmaśūnyatā prajñāyate, bahirdhāśūnyatā prajñāyate, adhyātmabahirdhāśūnyatā prajñāyate, śūnyatāśūnyatā prajñāyate, mahāśūnyatā prajñāyate, paramārthaśūnyatā prajñāyate, saṃskṛtaśūnyatā prajñāyate, asaṃskṛtaśūnyatā prajñāyate, atyantaśūnyatā prajñāyate, anavarāgraśūnyatā prajñāyate, anavakāraśūnyatā prajñāyate, prakṛtiśūnyatā prajñāyate, sarvadharmaśūnyatā prajñāyate, svalakṣaṇaśūnyatā prajñāyate, anupalambhaśūnyatā prajñāyate, abhāvaśūnyatā prajñāyate, svabhāvaśūnyatā prajñāyate, abhāvasvabhāvaśūnyatā prajñāyate.

smṛtyupasthānāni prajñāyante, samyakprahāṇāni prajñāyante, ṛddhipādāḥ prajñāyante, indriyāṇi prajñāyante, balāni prajñāyante, bodhyaṅgāni prajñāyante, āryāṣṭāṅgo mārgaḥ prajñāyate, āryasatyāni prajñāyante, dhyānāni prajñāyante, apramāṇāni prajñāyante, ārūpyasamāpattayaḥ prajñāyante, aṣṭau vimokṣāḥ prajñāyante, navānupūrvavihārasamāpattayaḥ prajñāyante, śūyatānimittāpraṇihitavimokṣamukhāni prajñāyante, abhijñāḥ prajñāyante, samādhayaḥ prajñāyante, dhāraṇīmukhāni prajñāyante, tathāgatabalāni prajñāyante, vaiśāradyāni prajñāyante, pratisaṃvidaḥ prajñāyante, mahāmaitrī prajñāyate, mahākaruṇā prajñāyate, āveṇikabuddhadharmāḥ prajñāyante, srotaāpattiphalaṃ prajñāyate, sakṛdāgāmiphalaṃ prajñāyate, anāgāmiphalaṃ prajñāyate, arhattvaṃ prajñāyate, pratyekabodhiṃ prajñāyate, mārgākārajñatā prajñāyate, sarvākārajñatā prajñāyate, srotaāpannāḥ prajñāyante, sakṛdāgāminaḥ prajñāyante, anagāminaḥ prajñāyante, arhantaḥ prajñāyante, pratyekabuddhāḥ prajñāyante, bodhisattvā mahāsattvāḥ prajñāyante, tathāgatā arhantaḥ samyaksaṃbuddhāḥ prajñāyante.

[K. 205b11, N. 417b7, T. 333b2, P. 309a1, Ch. 734b30]
(ŚsP_II-4_153)
yāvantaḥ kauśika pūrvasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvās tān kaścid eva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayec caturṣv apramāṇeṣu pratiṣṭhāpayec catasṛṣv ārūpyasamāpttiṣu pratiṣṭhāpayet pañcasv abhijñāsu pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet. yo 'syāḥ prajñāpāramitāyāḥ pustakaṃ likhitāṃ kṛtvā parasmai dadyāt, paṭhanāya vā lekhanāya vā vācanāya vā. tat kasya hetoḥ? tathā hy atra kauśika prajñāpāramitāyām anāsravā dharmā vistareṇopadiṣṭā yatra kulaputrāḥ kuladuhitaraś ca śikṣitvā samyaktvanyāmam avakrāntā avakrāmanty avakramiṣyanti ca, srotaāpattiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, sakṛdāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, anāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, arhattvaṃ prāptāḥ prāpnuvanti prāpsyanti ca, pratyekabuddhayānikāḥ pratyekabodhiṃ prāptāḥ prāpnuvanti prāpsyanti ca, bodhisattvāś ca mahāsattvā bodhisattvanyāmam avakrāntā avakrāmanty avakramiṣyanti, anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā abhisaṃbudhyante abhisaṃbhotsyante ca.

katame ca te kauśikānāsravā dharmās tad yathā dānapāramitā, śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā.

adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhaśūnyatā, abhavaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā.

catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāny āryāṣṭāṅgo mārgaś catvāry āryasatyāny aṣṭau vimokṣā navānupūrvavihārasamāpattayaḥ śūnyatānimittāpraṇihitavimokṣamukhāni ṣaḍ abhijñāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ, mahāmaitrī mahākaruṇā mahāmuditā mahopekṣā anye cāparimāṇā buddhadharmā vistareṇopadiṣṭāḥ. tad anenāpi te kauśika paṛyāyeṇaivaṃ veditavyaṃ, yaḥ kulaputro vā kuladuhitā (ŚsP_II-4_154) vā prajñāpāramitāṃ pustakalikhitāṃ kṛtvā parebhyo dadyāt paṭhanāyāpi lekhanāyāpi vācanāyāpi, ayam eva tato bahutaraṃ puṇyaṃ prasavet. tat kasya hetoḥ? tathā hy atra kauśika prajñāpāramitāyāṃ vistareṇa sarvadharmā upadiṣṭā yaiḥ kṣatriyamahāśālakulāni prajñāyante, brāhmaṇamahāśālakulāni prajñāyante, gṛhapatimahāśālakulāṅi prajñāyante.

cāturmahārājakāyikā devāḥ prajñāyante, trāyastriṃśā devāḥ prajñāyante, yāmā devāḥ prajñāyante, tuṣitā devāḥ prajñāyante, nirmāṇaratayo devāḥ prajñāyante, paranirmitavaśavartino devāḥ prajñāyante, brahmakāyikā devāḥ prajñāyante, brahmapurohitā devāḥ prajñāyante, brahmapārṣadyā devāḥ prajñāyante, mahābrahmaṇo devāḥ prajñāyante, ābhā devāḥ prajñāyante, parīttābhā devāḥ prajñāyante, apramāṇābhā devāḥ prajñāyante, ābhāsvarā devāḥ prajñāyante, śubhā devāḥ prajñāyante, parīttaśubhā devāḥ prajñāyante, apramāṇaśubhā devāḥ prajñāyante, śubhakṛtsnā devāḥ prajñāyante, bṛhā devāḥ prajñāyante, parīttabṛhā devāḥ prajñāyante, apramāṇabṛhā devāḥ prajñāyante, bṛhatphalā devāḥ prajñāyante, abṛhā devāḥ prajñāyante, atapā devāḥ prajñāyante, sudṛśā devāḥ prajñāyante, sudarśanā devāḥ prajñāyante, akaniṣṭhā devāḥ prajñāyante. ākāśānantyāyatanā devāḥ prajñāyante, vijñānāntyāyatanā devāḥ prajñāyante, akiñcanyāyatanā devāḥ prajñāyante, naivasaṃjñānāsaṃjñāyatanā devāḥ prajñāyante.

dānapāramitā prajñāyate, śīlapāramitā prajñāyate, kṣāntipāramitā prajñāyate, vīryapāramitā prajñāyate, dhyānapāramitā prajñāyate, prajñāpāramitā prajñāyate.

adhyātmaśūnyatā prajñāyate, bahirdhāśūnyatā prajñāyate, adhyātmabahirdhāśūnyatā prajñāyate, śūnyatāśūnyatā prajñāyate, mahāśūnyatā prajñāyate, paramārthaśūnyatā prajñāyate, saṃskṛtaśūnyatā prajñāyate, asaṃskṛtaśūnyatā prajñāyate, atyantaśūnyatā prajñāyate, anavarāgraśūnyatā prajñāyate, anavakāraśūnyatā prajñāyate, prakṛtiśūnyatā prajñāyate, sarvadharmaśūnyatā prajñāyate, svalakṣaṇaśūnyatā prajñāyate, anupalambhaśūnyatā prajñāyate, abhāvaśūnyatā prajñāyate, svabhāvaśūnyatā prajñāyate, abhāvasvabhāvaśūnyatā prajñāyate.

smṛtyupasthānāni prajñāyante, samyakprahāṇāni prajñāyante, ṛddhipādāḥ prajñāyante, indriyāṇi prajñāyante, balāni prajñāyante, bodhyaṅgāni prajñāyante, āryāṣṭāṅgo mārgaḥ prajñāyate, āryasatyāni prajñāyante, (ŚsP_II-4_155) dhyānāni prajñāyante, apramāṇāni prajñāyante, arūpyasamāpattayaḥ prajñāyante, aṣṭau vimokṣāḥ prajñāyante, navānupūrvavihārasamāpattayaḥ prajñāyante, śūnyatānimittāpraṇihitavimokṣamukhāni prajñāyante, abhijñāḥ prajñāyante, samādhayaḥ prajñāyante, dhāraṇīmukhāni prajñāyante, tathāgatabalāni prajñāyante, vaiśāradyāni prajñāyante, pratisaṃvidaḥ prajñāyante, mahāmaitrī prajñāyate, mahākaruṇā prajñāyate, āveṇikabuddhadharmāḥ prajñāyante, srotaāpattiphalaṃ prajñāyate, sakṛdāgāmiphalaṃ prajñāyate. anāgāmiphalaṃ prajñāyate, arhattvaṃ prajñāyate, pratyekabodhiṃ prajñāyate, mārgākārajñatā prajñāyate, sarvākārajñatā prajñāyate, srotaāpannāḥ prajñāyante, sakṛdāgāminaḥ prajñāyante, anāgāminaḥ prajñāyante, arhantaḥ prajñāyante, pratyekabuddhāḥ prajñāyante, bodhisattvā mahāsattvāḥ prajñāyante, tathāgatā arhantaḥ samyaksaṃbuddhāḥ prajñāyante.

[K. 206a18, N. 419a7, T. 334b4, P. 311a4, Ch. * *]
yāvantaḥ kauśika dakṣiṇasyāṃ diśi gaṅganadīvālukopameṣu lokadhātuṣu sattvās tān kaścid eva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayec caturṣv apramāṇeṣu catasṛṣv ārūpyasamāpattiṣu pañcasv abhijñāsu pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet. yo 'syāḥ prajñāpāramitāyāḥ pustakaṃ parasmai dadyāt, paṭhanāya vā lekhanāya vā vācanāya vā. tat kasya hetoḥ? tathā hy atra kauśika prajñāpāramitāyām anāsravā dharmā vistareṇopadiṣṭā yatra kulaputrāḥ kuladuhitaraś ca śikṣitvā samyaktvanyāmam avakrāntā, avakrāmanty avakramiṣyanti ca, srotaāpattiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, sakṛdāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, anāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, arhattvaṃ prāptāḥ prāpnuvanti prāpsyanti ca, pratyekabuddhayānikāḥ pratyekabodhiṃ prāptāḥ prāpnuvanti prāpsyanti ca, bodhisattvāś ca mahāsattvā bodhisattvanyāmam avakrāntā avakrāmanty avakramiṣyanti, anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā abhisaṃbudhyante abhisaṃbhotsyante ca,

katame te kauśikānāsravā dharmās tad yathā dānapāramitā, śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā.

(ŚsP_II-4_156)
adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, aryantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhaśūnyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā.

catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāny āryāṣṭāṅgo mārgaś catvāry āryasatyāny aṣṭau vimokṣā navānupūrvavihārasamāpattayaḥ śūnyatānimittāpraṇihitavimokṣamukhāni ṣaḍ abhijñāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ, mahāmaitrī mahākaruṇā mahāmuditā mahopekṣā anye cāparimāṇā buddhadharmā vistareṇopadiṣṭāḥ. tad anenāpi te kauśika paryāyeṇaivaṃ veditavyaṃ, yaḥ kulaputro vā kuladuhitā vā prajñāpāramitāṃ pustakalikhitāṃ kṛtvā parebhyo dadyāt paṭhanāyāpi lekhanāyāpi vācanāyāpi, ayam eva tato bahutaraṃ puṇyaṃ prasavet. tat kasya hetoḥ?

tathā hy atra kauśika prajñāpāramitāyāṃ vistareṇa sarvadharmā upadiṣṭā yaiḥ kṣatriyamahāśālakulāni prajñāyante, brāhmaṇamahāśālakulāni prajñāyante, gṛhapatimahāśālakulāni prajñāyante.

cāturmahārājakāyikā devāḥ prajñāyante, trāyastriṃśā devāḥ prajñāyante, yāmā devāḥ prajñāyante, tuṣitā devāḥ prajñāyante, nirmāṇaratayo devāḥ prajñāyante, paranirmitavaśavartino devāḥ prajñāyante, brahmakāyika devāḥ prajñāyante, brahmapurohitā devāḥ prajñāyante, brahmapārṣadyā devāḥ prajñāyante, mahābrahmaṇo devāḥ prajñāyante, ābhā devāḥ prajñāyante, parīttābhā devāḥ prajñāyante, apramāṇābhā devāḥ prajñāyante, ābhāsvarā devāḥ prajñāyante, śubhā devāḥ prajñāyante, parīttaśubhā devāḥ prajñāyante, apramāṇaśubha devāḥ prajñāyante, śubhakṛtsnā devāḥ prajñāyante, bṛhā devāḥ prajñāyante, parīttabṛhā devāḥ prajñāyante, apramāṇabṛhā devāḥ prajñāyante, bṛhatphalā devāḥ prajñāyante, abṛhā devāḥ prajñāyante, atapā devāḥ prajñāyante, sudṛśā devāḥ prajñāyante, sudarśanā devāḥ prajñāyante, akaniṣṭhā devāḥ prajñāyante. ākāśānantyāyatanā devāḥ prajñāyante, vijñānāntyāyatanā devāḥ prajñāyante, akiñcanyāyatanā devāḥ prajñāyante, naivasaṃjñānāsaṃjñāyatanā devāḥ prajñāyante.

dānapāramitā prajñāyate, śīlapāramitā prajñāyate, kṣāntipāramitā (ŚsP_II-4_157) prajñāyate, vīryapāramitā prajñāyate, dhyānapāramitā prajñāyate, prajñāpāramitā prajñāyate.

adhyātmaśūnyatā prajñāyate, bahirdhāśūnyatā prajñāyate, adhyātmabahirdhāśūnyatā prajñāyate, śūnyatāśūnyatā prajñāyate, mahāśūnyatā prajñāyate, paramārthaśūnyatā prajñāyate, saṃskṛtaśūnyatā prajñāyate, asaṃskṛtaśūnyatā prajñāyate, atyantaśūnyatā prajñāyate, anavarāgraśūnyatā prajñāyate, anavakāraśūnyatā prajñāyate, prakṛtiśūnyatā prajñāyate, sarvadharmaśūnyatā prajñāyate, svalakṣaṇaśūnyatā prajñāyate, anupalambhaśūnyatā prajñāyate, abhāvaśūnyatā prajñāyate, svabhāvaśūnyatā prajñāyate, abhāvasvabhāvaśūnyatā prajñāyate.

smṛtyupasthānāni prajñāyante, samyakprahāṇāni prajñāyante, ṛddhipādāḥ prajñāyante, indriyāṇi prajñāyante, balāni prajñāyante, bodhyaṅgāni prajñāyante, āryāṣṭāṅgo mārgaḥ prajñāyate, āryasatyāni prajñāyante, dhyānāni prajñāyante, apramāṇāni prajñāyante, ārūpyasamāpattayaḥ prajñāyante, aṣṭau vimokṣāḥ prajñāyante, navānupūrvavihārasamāpattayaḥ prajñāyante, śūnyatānimittāpraṇihitavimokṣamukhāni prajñāyante, abhijñāḥ prajñāyante, samādhayaḥ prajñāyante, dhāraṇīmukhāni prajñāyante, tathāgatabalāni prajñāyante, vaiśāradyāni prajñāyante, pratisaṃvidaḥ prajñāyante, mahāmaitrī prajñāyate, mahākaruṇā prajñāyate, āveṇikabuddhadharmāḥ prajñāyante, srotaāpattiphalaṃ prajñāyate, sakṛdāgāmiphalaṃ prajñāyate, anāgāmiphalaṃ prajñāyate, arhattvaṃ prajñāyate, pratyekabodhiṃ prajñāyate, mārgākārajñatā prajñāyate, sarvākārajñatā prajñāyate, srotaāpannāḥ prajñāyante, sakṛdāgāminaḥ prajñāyante, anāgāminaḥ prajñāyante, arhantaḥ prajñāyante, pratyekabuddhāḥ prajñāyante, bodhisattvā mahāsattvāḥ prajñāyante, tathāgatā arhantaḥ samyaksaṃbuddhāḥ prajñāyante.

[K. 207a3, N. 420b9, T. 335b6, P. 313a4, Ch. * *]
yāvantaḥ kauśika paścimāyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvās tān kaścid eva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayec caturṣv apramāṇeṣu catasṛṣv ārūpyasamāpattiṣu pañcasv abhijñāsu pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ (ŚsP_II-4_158) puṇyaṃ prasavet. yo 'syāḥ prajñāpāramitāyāḥ pustakaṃ parasmai dadyāt, paṭhanāya vā lekhanāya vā vācanāya vā. tat kasya hetoḥ? tathā hy atra kauśika prajñāpāramitāyām anāsravā dharmā vistareṇopadiṣṭā yatra kulaputrāḥ kuladuhitaraś ca śikṣitvā samyaktvanyāmam avakrāntā, avakrāmanty avakramiṣyanti ca, srotaāpattiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, sakṛdāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, anāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, arhattvaṃ prāptāḥ prāpnuvanti prāpsyanti ca, pratyekabuddhayanikāḥ pratyekabodhiṃ prāptāḥ prāpnuvanti prāpsyanti ca, bodhisattvāś ca mahāsattvā bodhisattvanyāmam avakrāntā avakrāmanty avakramiṣyanti, anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā abhisaṃbudhyante abhisaṃbhotsyante ca.

katame te kauśikānāsravā dharmās tad yathā dānapāramitā, śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramita.

adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhāśūnyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā.

catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāny āryāṣṭāṅgo mārgaś catvāry āryasatyāny aṣṭau vimokṣā navānupūrvavihārasamāpattayaḥ śūnyatānimittāpraṇihitavimokṣamukhāni ṣaḍ abhijñāḥ śarvasamādhayaḥ sarvadhāraṇīmukhāni daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ, mahāmaitrī mahākaruṇā mahāmuditā mahopekṣā anye cāparimāṇā buddhadharmā vistareṇopadiṣṭāḥ. tad anenāpi te kauśika paryāyeṇaivaṃ veditavyaṃ, yaḥ kulaputro vā kuladuhitā vā prajñāpāramitāṃ pustakalikhitāṃ kṛtvā parebhyo dadyāt paṭhanāyāpi lekhanāyāpi vācanāyāpi. ayam eva tato bahutaraṃ puṇyaṃ prasavet. tat kasya hetoḥ? tathā hy atra kauśika prajñāpāramitāyāṃ vistareṇa sarvadharmā upadiṣṭā yaiḥ kṣatriyamahāśālakulāni prajñāyante, brāhmaṇamahāśālakulāni prajñāyante, gṛhapatimahāśālakulāni prajñāyante.

cāturmahārājakāyika devāḥ prajñāyante, trayastriṃśa devāḥ prajñāyante, yāmā devāḥ prajñāyante, tuṣitā devāḥ prajñāyante, nirmāṇaratayo devāḥ prajñāyante, paranirmitavaśavartino devāḥ prajñāyante, brahmakāyikā (ŚsP_II-4_159) devāḥ prajñāyante, brahmapurohitā devāḥ prajñāyante, brahmapārṣadyā devāḥ prajñāyante, mahābrahmaṇo devāḥ prajñāyante, ābhā devāḥ prajñāyante, parīttābhā devāḥ prajñāyante, apramāṇābhā devāḥ prajñāyante, ābhāsvarā devāḥ prajñāyante, śubhā devāḥ prajñāyante, parīttaśubhā devāḥ prajñāyante, apramāṇaśubhā devāḥ prajñāyante, śubhakṛtsnā devāḥ prajñāyante, bṛhā devāḥ prajñāyante, parīttabṛhā devāḥ prajñāyante, apramāṇabṛhā devāḥ prajñāyante, bṛhatphalā devāḥ prajñāyante, abṛhā devāḥ prajñāyante, atapā devāḥ prajñāyante, sudṛśā devāḥ prajñāyante, sudarśanā devāḥ prajñāyante, akaniṣṭhā devāḥ prajñāyante. ākāśānantyāyatanā devāḥ prajñāyante, vijñānāntyāyatanā devāḥ prajñāyante, ākiñcanyāyatanā devāḥ prajñāyante, naivasaṃjñānāsaṃjñāyatanā devāḥ prajñāyante.

dānapāramitā prajñāyate, śīlapāramitā prajñāyate, kṣāntipāramitā prajñāyate, vīryapāramitā prajñāyate, dhyānapāramitā prajñāyate, prajñāpāramitā prajñāyate.

adhyātmaśūnyatā prajñāyate, bahirdhāśūnyatā prajñāyate, adhyātmabahirdhāśūnyatā prajñāyate, śūnyatāśūnyatā prajñāyate, mahāśūnyatā prajñāyate, paramārthaśūnyatā prajñāyate, saṃskṛtaśūnyatā prajñāyate, asaṃskṛtaśūnyatā prajñāyate, atyantaśūnyatā prajñāyate, anavarāgraśūnyatā prajñāyate, anavakāraśūnyatā prajñāyate, prakṛtiśūnyatā prajñāyate, sarvadharmaśūnyatā prajñāyate, svalakṣaṇaśūnyatā prajñāyate, anupalambhaśūnyatā prajñāyate, abhāvaśūnyatā prajñāyate, svabhāvaśūnyatā prajñāyate, abhāvasvabhāvaśūnyatā prajñāyate.

smṛtyupasthānāni prajñāyante, samyakprahāṇāni prajñāyante, ṛddhipādāḥ prajñāyante, indriyāṇi prajñāyante, balāni prajñāyante, bodhyaṅgāni prajñāyante, āryāṣṭāṅgo mārgaḥ prajñāyate, āryasatyāni prajñāyante, dhyānāni prajñāyante, apramāṇāni prajñāyante, ārūpyasamāpattayaḥ prajñāyante, aṣṭau vimokṣāḥ prajñāyante, navānupūrvavihārasamāpattayaḥ prajñāyante, śūnyatānimittāpraṇihitavimokṣamukhāni prajñāyante, abhijñāḥ prajñāyante, samādhayaḥ prajñāyante, dhāraṇīmukhāni prajñāyante, tathāgatabalāni prajñāyante, vaiśāradyāni prajñāyante, pratisaṃvidaḥ prajñāyante, mahāmaitrī prajñāyate, mahākaruṇā prajñāyate, āveṇikabuddhadharmāḥ prajñāyante, srotaāpattiphalaṃ prajñāyate, sakṛdāgāmiphalaṃ prajñāyate, anāgāmiphalaṃ prajñāyate, arhattvaṃ prajñāyate, (ŚsP_II-4_160) pratyekabodhiṃ prajñāyate, mārgākārajñatā prajñāyate, sarvākārajñatā prajñāyate, srotaāpannāḥ prajñāyante, sakṛdāgāminaḥ prajñāyante, anāgāminaḥ prajñāyante, arhantaḥ prajñāyante, pratyekabuddhāḥ prajñāyante, bodhisattvā mahāsattvāḥ prajñāyante, tathāgatā arhantaḥ samyaksaṃbuddhāḥ prajñāyante.

[K. 207b10, N. 422a9, T. 336b9, P. 315a5, Ch. * *]
yāvantaḥ kauśika uttarasyāṃ diśi gaṅgānadivālukopameṣu lokadhātuṣu sattvās tān kaścid eva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayec caturṣv apramāṇeṣu catasṛṣv ārūpyasamāpattiṣu pañcasv abhijñāsu pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

aha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet. yo 'syāḥ prajñāpāramitāyāḥ pustakaṃ parasmai dadyāt, paṭhanāya vā lekhanāya vā vācanāya vā. tat kasya hetoḥ? tathā hy atra kauśika prajñāpāramitāyām anāsravā dharmā vistareṇopadiṣṭā yatra kulaputrāḥ kuladuhitaraś ca śikṣitvā samyaktvanyāmam avakrāntā, avakrāmanty avakramiṣyanti ca, srotaāpattiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, sakṛdāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, anāgāmiphalaṃprāptāḥ prāpnuvanti prāpsyanti ca, arhattvaṃ prāptāḥ prāpnuvanti prāpsyanti ca, pratyekabuddhayānikāḥ pratyekabodhiṃ praptāḥ prāpnuvanti prāpsyanti ca, bodhisattvāś ca mahāsattvā bodhisattvanyāmam avakrāntā avakrāmanty avakramiṣyanti, anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā abhisaṃbudhyante abhisaṃbhotsyante ca.

katame ca te kauśikānāsravā dharmās tad yathā dānapāramitā, śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā.

adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhaśūnyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā.

catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāny āryāṣṭāṅgo mārgaś catvāry āryasatyāny aṣṭau vimokṣā navānupūrvavihārasamāpattayaḥ śūnyatānimittāpraṇihitavimokṣamukhāni (ŚsP_II-4_161) ṣaḍ abhijñāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ, mahāmaitri mahākaruṇā mahāmuditā mahopekṣā anye cāparimāṇā buddhadharmā vistareṇopadiṣṭāḥ. tad anenāpi te kauśika paryāyeṇaivaṃ veditavyaṃ, yaḥ kulaputro vā kuladuhitā vā prajñāpāramitāṃ pustakalikhitāṃ kṛtvā parebhyo dadyāt paṭhanāyāpi lekhanāyāpi vācanāyāpi, ayam eva tato bahutaraṃ puṇyaṃ prasavet. tat kasya hetoḥ? tathā hy atra kauśika prajñāpāramitāyāṃ vistareṇa sarvadharmā upadiṣṭā yaiḥ kṣatriyamahāśālakulāni prajñāyante, brāhmaṇamahāśālakulāni prajñāyante, gṛhapatimahāśālakulāni prajñāyante.

cāturmahārājakāyikā devāḥ prajñāyante, trāyastriṃśā devāḥ prajñāyante, yāmā devāḥ prajñāyante, tuṣitā devāḥ prajñāyante, nirmāṇaratayo devāḥ prajñāyante, paranirmitavaśavartino devāḥ prajñāyante, brahmakāyikā devāḥ prajñāyante, brahmapurohitā devāḥ prajñāyante, brahmapārṣadyā devāḥ prajñāyante, mahābrahmaṇo devāḥ prajñāyante, ābhā devāḥ prajñāyante, parīttābhā devāḥ prajñāyante, apramāṇābhā devāḥ prajñāyante, ābhāsvarā devāḥ prajñāyante, śubhā devāḥ prajñāyante, parīttaśubhā devāḥ prajñāyante, apramāṇaśubhā devāḥ prajñāyante, śubhakṛtsnā devāḥ prajñāyante, bṛhā devāḥ prajñāyante, parīttabṛhā devāḥ prajñāyante, apramāṇabṛhā devāḥ prajñāyante, bṛhatphalā devāḥ prajñāyante, abṛhā devāḥ prajñāyante, atapā devāḥ prajñāyante, sudṛśā devāḥ prajñāyante, sudarśana devāḥ prajñāyante, akaniṣṭhā devāḥ prajñāyante. ākāśānantyāyatanā devāḥ prajñāyante, vijñānāntyāyatanā devāḥ prajñāyante, ākiñcanyāyatanā devāḥ prajñāyante, naivasaṃjñānāsaṃjñāyatanā devāḥ prajñāyante.

dānapāramitā prajñāyate, śīlapāramitā prajñāyate, kṣāntipāramitā prajñāyate, vīryapāramitā prajñāyate, dhyānapāramitā prajñāyate, prajñāpāramitā prajñāyate.

adhyatmaśūnyatā prajñāyate, bahirdhāśūnyatā prajñāyate, adhyātmabahirdhāśūnyatā prajñāyate, śūnyatāśūnyatā prajñāyate, mahāśūnyatā prajñāyate, paramārthaśūnyatā prajñāyate, saṃskṛtaśūnyatā prajñāyate, asaṃskṛtaśūnyatā prajñāyate, atyantaśūnyatā prajñāyate, anavarāgraśūnyatā prajñāyate, anavakāraśūnyatā prajñāyate, prakṛtiśūnyatā prajñāyate, sarvadharmaśūnyatā prajñāyate, svalakṣaṇaśūnyatā prajñāyate, anupalambhaśūnyatā (ŚsP_II-4_162) prajñāyate, abhāvaśūnyatā prajñāyate, svabhāvaśūnyatā prajñāyate, abhāvasvabhāvaśūnyatā prajñāyate.

smṛtyupasthānāni prajñāyante, samyakprahāṇāni prajñāyante, ṛddhipādāḥ prajñāyante, indriyāṇi prajñāyante, balāni prajñāyante, bodhyaṅgāni prajñāyante, āryāṣṭāṅgo mārgaḥ prajñāyate, āryasatyāni prajñāyante, dhyānāni prajñāyante, apramāṇāni prajñāyante, ārūpyasamāpattayaḥ prajñāyante, aṣṭau vimokṣāḥ prajñāyante, navānupūrvavihārasamāpattayaḥ prajñāyante, śūṅyatānimittāpraṇihitavimokṣamukhāni prajñāyante, abhijñāḥ prajñāyante, samādhayaḥ prajñāyante, dhāraṇīmukhāni prajñāyante, tathāgatabalāni prajñāyante, vaiśāradyāni prajñāyante, pratisaṃvidaḥ prajñāyante, mahāmaitrī prajñāyate, mahākaruṇā prajñāyate, āveṇikabuddhadharmāḥ prajñāyante, srotaāpattiphalaṃ prajñāyate, sakṛdāgāmiphalaṃ prajñāyate, anāgāmiphalaṃ prajñāyate, arhattvaṃ prajñāyate, pratyekabodhiṃ prajñāyate, mārgākārajñatā prajñāyate, sarvākārajñatā prajñāyate, srotaāpannāḥ prajñāyante, sakṛdāgāminaḥ prajñāyante, anāgāminaḥ prajñāyante, arhantaḥ prajñāyante, pratyekabuddhāḥ prajñāyante, bodhisattvā mahāsattvāḥ prajñāyante, tathāgatā arhantaḥ samyaksaṃbuddhāḥ prajñāyante.

[K. 208a15, N. 423b9, T. 337b10. P. 317b1, Ch. * *]
yāvantaḥ kauśika uttarapūrvasyāṃ diśi gaṅgānadivālukopameṣu lokadhātuṣu sattvās tān kaścid eva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayec caturṣv apramāṇeṣu catasṛṣv ārūpyasamāpattiṣu pañcasv abhijñāsu pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet. yo 'syāḥ prajñāpāramitāyāḥ pustakaṃ parasmai dadyāt, paṭhanāya vā lekhanāya vā vācanāya vā. tat kasya hetoḥ? tathā hy atra kauśika prajñāpāramitāyām anāsravā dharmā vistareṇopadiṣṭā yatra kulaputrāḥ kuladuhitaraś ca śikṣitvā samyaktvanyāmam avakrāntā, avakrāmanty avakramiṣyanti ca, srotaāpattiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, sakṛdāgāmiphalaṃ praptāḥ prāpnuvanti prāpsyanti ca, anāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, arhattvaṃ prāptāḥ prāpnuvanti prāpsyanti ca, pratyekabuddhayānikāḥ pratyekabodhiṃ prāptāḥ (ŚsP_II-4_163) prāpnuvanti prāpsyanti ḥa, bodhisattvāś ca mahāsattvā bodhisattvanyāmam avakrāntā avakrāmanty avakramiṣyanti, anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā abhisaṃbudhyante abhisaṃbhotsyante ca.

katame te kauśikānāsrava dharmās tad yathā dānapāramitā, śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā.

adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhaśūnyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā.

catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāny āryāṣṭāṅgo mārgaś catvāry āryasatyāny aṣṭau vimokṣā navānupūrvavihārasamāpattayaḥ śūnyatānimittāpraṇihitavimokṣamukhāni ṣaḍ abhijñāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ, mahāmaitri mahākaruṇā mahāmuditā mahopekṣā anye cāparimāṇā buddhadharmā vistareṇopadiṣṭāḥ. tad anenāpi te kauśika paryāyeṇaivaṃ veditavyaṃ, yaḥ kulaputro vā kuladuhitā vā prajñāpāramitāṃ pustakalikhitāṃ kṛtvā parebhyo dadyāt paṭhanāyāpi lekhanāyāpi vācanāyāpi, ayam eva tato bahutaraṃ puṇyaṃ prasavet. tat kasya hetoḥ? tathā hy atra kauśika prajñāpāramitāyāṃ vistareṇa sarvadharmā upadiṣṭā yaiḥ kṣatriyamahāśālakulāni prajñāyante, brāhmaṇamahāśālakulāni prajñāyante, gṛhapatimahāśālakulāni prajñāyante.

cāturmahārājakāyikā devāḥ prajñāyante, trāyastriṃśā devāḥ prajñāyante, yāmā devāḥ prajñāyante, tuṣitā devāḥ prajñāyante, nirmāṇaratayo devāḥ prajñāyante, paranirmitavaśavartino devāḥ prajñāyante, brahmakāyikā devāḥ prajñāyante, brahmapurohitā devāḥ prajñāyante, brahmapārṣadyā devāḥ prajñāyante, mahābrahmaṇo devāḥ prajñāyante, ābhā devāḥ prajñāyante, parīttābhā devāḥ prajñāyante, apramāṇābhā devāḥ prajñāyante, ābhāsvarā devāḥ prajñāyante, śubhā devāḥ prajñāyante, parīttaśubhā devāḥ prajñāyante, apramāṇaśubhā devāḥ prajñāyante, śubhakṛtsnā devāḥ prajñāyante, bṛhā devāḥ prajñāyante, parīttabṛhā devāḥ prajñāyante, apramāṇabṛhā devāḥ prajñāyante, bṛhatphalā devāḥ prajñāyante, abṛhā devāḥ prajñāyante, atapā devāḥ prajñāyante, sudṛśā devāḥ (ŚsP_II-4_164) prajñāyante, sudarśanā devāḥ prajñāyante, akaniṣṭhā devāḥ prajñāyante. ākāśānantyāyatanā devāḥ prajñāyante, vijñānāntyāyatanā devāḥ prajñāyante, ākiñcanyāyatanā devāḥ prajñāyante, naivasaṃjñānāsaṃjñāyatanā devāḥ prajñāyante.

dānapāramitā prajñāyate, śīlapāramitā prajñāyate, kṣāntipāramitā prajñāyate, vīryapāramitā prajñāyate, dhyānapāramitā prajñāyate, prajñāpāramitā prajñāyate.

adhyātmaśūnyatā prajñāyate, bahirdhāśūnyatā prajñāyate, adhyātmabahirdhāśūnyatā prajñāyate, śūnyatāśūnyatā prajñāyate, mahāśūnyatā prajñāyate, paramārthaśūnyatā prajñāyate, saṃskṛtaśūnyatā prajñāyate, asaṃskṛtaśūnyatā prajñāyate, atyantaśūnyatā prajñāyate, anavarāgraśūnyatā prajñāyate, anavakāraśūnyatā prajñāyate, prakṛtiśūnyatā prajñāyate, sarvadharmaśūnyatā prajñāyate, svalakṣaṇaśūnyatā prajñāyate, anupalambhaśūnyatā prajñāyate, abhāvaśūnyatā prajñāyate, svabhāvaśūnyatā prajñāyate, abhāvasvabhāvaśūnyatā prajñāyate.

smṛtyupasthānāni prajñāyante, samyakprahāṇāni prajñāyante, ṛddhipādāḥ prajñāyante, indriyāṇi prajñāyante, balāni prajñāyante, bodhyaṅgāni prajñāyante, āryāṣṭāṅgo mārgaḥ prajñāyate, āryasatyāni prajñāyante, dhyānāni prajñāyante, apramāṇāni prajñāyante, ārūpyasamāpattayaḥ prajñāyante, aṣṭau vimokṣāḥ prajñāyante, navānupūrvavihārasamāpattayaḥ prajñāyante, śūnyatānimittāpraṇihitavimokṣamukhāni prajñāyante, abhijñāḥ prajñāyante, samādhayaḥ prajñāyante, dhāraṇīmukhāni prajñāyante, tathāgatabalāni prajñāyante, vaiśāradyāni prajñāyante, pratisaṃvidaḥ prajñāyante, mahāmaitrī prajñāyate, mahākaruṇā prajñāyate, āveṇikabuddhadharmāḥ prajñāyante, srotaāpattiphalaṃ prajñāyate, sakṛdāgāmiphalaṃ prajñāyate, anāgāmiphalaṃ prajñāyate, arhattvaṃ prajñāyate, pratyekabodhiṃ prajñāyate, mārgākārajñatā prajñāyate, sarvākārajñatā prajñāyate, srotaāpannāḥ prajñāyante, sakṛdāgāminaḥ prajñāyante, anāgāminaḥ prajñāyante, arhantaḥ prajñāyante, pratyekabuddhāḥ prajñāyante, bodhisattvā mahāsattvāḥ prajñāyante, tathāgatā arhantaḥ samyaksaṃbuddhāḥ prajñāyante.

[K. 208b19, N. 425b1, T. 338b13, P. 319b5, Ch. * *]
yāvantaḥ kauśika pūrvadakṣiṇasyāṃ diśi gaṅganadīvālukopameṣu lokadhātuṣu sattvās tān kaścid eva kulaputro vā kuladuhitā vā caturṣu (ŚsP_II-4_165) dhyāneṣu pratiṣṭhāpayec caturṣv apramāṇeṣu catasṛṣv ārūpyasamāpattiṣu pañcasv abhijñāsu pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet. yo 'syāḥ prajñāpāramitāyāḥ pustakaṃ parasmai dadyāt, paṭhanāya vā lekhanāya vā vācanāya vā. tat kasya hetoḥ? tathā hy atra kauśika prajñāpāramitāyām anāsravā dharmā vistareṇopadiṣṭā yatra kulaputrāḥ kuladuhitaraś ca śikṣitvā samyaktvanyāmam avakrāntā, avakrāmanty avakramiṣyanti ca, srotaāpattiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, sakṛdāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, anāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, arhattvaṃ prāptāḥ prāpnuvanti prāpsyanti ca, pratyekabuddhayānikāḥ pratyekabodhiṃ prāptāḥ prāpnuvanti prāpsyanti ca, bodhisattvāś ca mahāsattvā bodhisattvanyāmam avakrāntā avakrāmanty avakramiṣyanti, anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā abhisaṃbudhyante abhisaṃbhotsyante ca.

katame te kauśikānāsravā dharmās tad yathā dānapāramitā, śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā.

adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhaśūnyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā.

catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāny āryāṣṭāṅgo mārgaś catvāry āryasatyāny aṣṭau vimokṣā navānupūrvavihārasamāpattayaḥ śūnyatānimittāpraṇihitavimokṣamukhāni ṣaḍ abhijñāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ, mahāmaitrī mahākaruṇā mahāmuditā mahopekṣā anye cāparimāṇā buddhadharmā vistareṇopadiṣṭāḥ. tad anenāpi te. kauśika paryāyeṇaivaṃ veditavyaṃ, yaḥ kulaputro vā kuladuhitā vā prajñāpāramitāṃ pustakalikhitāṃ kṛtvā parebhyo dadyāt paṭhanāyāpi lekhanāyāpi vācanāyāpi, ayam eva tato bahutaraṃ puṇyaṃ prasavet. tat kasya hetoḥ? tathā hy atra kauśika prajñāpāramitāyāṃ vistareṇa sarvadharmā (ŚsP_II-4_166) upadiṣṭā yaiḥ kṣatriyamahāśālakulāni prajñāyante, brāhmaṇamahāśālakulāni prajñāyante, gṛhapatimahāśālakulāni prajñāyante.

cāturmahārājakāyikā devāḥ prajñāyante, trayastriṃśā devāḥ prajñāyante, yāmā devāḥ prajñāyante, tuṣitā devāḥ prajñāyante, nirmāṇaratayo devāḥ prajñāyante, paranirmitavaśavartino devāḥ prajñāyante, brahmakāyikā devāḥ prajñāyante, brahmapurohitā devāḥ prajñāyante, brahmapārṣadyā devāḥ prajñāyante, mahābrahmaṇo devāḥ prajñāyante, ābhā devāḥ prajñāyante, parīttābhā devāḥ prajñāyante, apramāṇābhā devāḥ prajñāyante, ābhāsvarā devāḥ prajñāyante, śubhā devāḥ prajñāyante, parīttaśubhā devāḥ prajñāyante, apramāṇaśubhā devāḥ prajñāyante, śubhakṛtsnā devāḥ prajñāyante, bṛhā devāḥ prajñāyante, parīttabṛhā devāḥ prajñāyante, apramāṇabṛhā devāḥ prajñāyante, bṛhatphalā devāḥ prajñāyante, abṛhā devāḥ prajñāyante, atapā devāḥ prajñāyante, sudṛśā devāḥ prajñāyante, sudarśanā devāḥ prajñāyante, akaniṣṭhā devāḥ prajñāyante. ākāśānantyāyatanā devāḥ prajñāyante, vijñānāntyāyatanā devāḥ prajñāyante, akiñcanyāyatanā devāḥ prajñāyante, naivasaṃjñānāsaṃjñāyatanā devāḥ prajñāyante.

dānapāramitā prajñāyate, śīlapāramitā prajñāyate, kṣāntipāramitā prajñāyate, vīryapāramitā prajñāyate, dhyānapāramitā prajñāyate, prajñāpāramitā prajñāyate.

adhyātmaśūnyatā prajñāyate, bahirdhāśūnyatā prajñāyate, adhyātmabahirdhāśūnyatā prajñāyate, śūnyatāśūnyatā prajñāyate, mahāśūnyatā prajñāyate, paramārthaśūnyatā prajñāyate, saṃskṛtaśūnyatā prajñāyate, asaṃskṛtaśūnyatā prajñāyate, atyantaśūnyatā prajñāyate, anavarāgraśūnyatā prajñāyate, anavakāraśūnyatā prajñāyate, prakṛtiśūnyatā prajñāyate, sarvadharmaśūnyatā prajñāyate, svalakṣaṇaśūnyatā prajñāyate, anupalambhaśūnyatā prajñāyate, abhāvaśūnyatā prajñāyate, svabhāvaśūnyatā prajñāyate, abhāvasvabhāvaśūnyatā prajñāyate.

smṛtyupasthānāni prajñāyante, samyakprahāṇāni prajñāyante, ṛddhipādāḥ prajñāyante, indriyāṇi prajñāyante, balāni prajñāyante, bodhyaṅgāni prajñāyante, āryāṣṭāṅgo mārgaḥ prajñāyate, āryasatyāni prajñāyante, dhyānāni prajñāyante, apramāṇāni prajñāyante, ārūpyasamāpattayaḥ prajñāyante, aṣṭau vimokṣāḥ prajñāyante, navānupūrvavihārasamāpattayaḥ prajñāyante, śūnyatānimittāpraṇihitavimokṣamukhāni prajñāyante, abhijñāḥ (ŚsP_II-4_167) prajñāyante, samādhayaḥ prajñāyante, dhāraṇīmukhāni prajñāyante, tathāgatabalāni prajñāyante, vaiśāradyāni prajñāyante, pratisaṃvidaḥ prajñāyante, mahāmaitrī prajñāyate, mahākaruṇā prajñāyate, āveṇikabuddhadharmāḥ prajñāyante, srotaāpattiphalaṃ prajñāyate, sakṛdāgāmiphalaṃ prajñāyate, anāgāmiphalaṃ prajñāyate, arhattvaṃ prajñāyate, pratyekabodhiṃ prajñāyate, mārgākārajñatā prajñāyate, sarvākārajñatā prajñāyate, srotaāpannāḥ prajñāyante, sakṛdāgāminaḥ prajñāyante, anāgāminaḥ prajñāyante, arhantaḥ prajñāyante, pratyekabuddhāḥ prajñāyante, bodhisattvā mahāsattvāḥ prajñāyante, tathāgatā arhantaḥ samyaksaṃbuddhāḥ prajñāyante.

[K. 209b4, N. 427a1, T. 340a2, P. 321b7, Ch. * *]
yāvantaḥ kauśika dakṣiṇapaścimāyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvās tān kaścid eva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayec caturṣv apramāṇeṣu catasṛṣv ārūpyasamāpattiṣu pañcasv abhijñāsu pratiṣṭhapayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet. yo 'syāḥ prajñāpāramitāyāḥ pustakaṃ parasmai dadyāt, paṭhanāya vā lekhanāya vā vācanāya vā. tat kasya hetoḥ? tathā hy atra kauśika prajñāpāramitāyām anāsravā dharmā vistareṇopadiṣṭā yatra kulaputraḥ kuladuhitaraś ca śikṣitvā samyaktvanyāmam avakrāntā, avakrāmanty avakramiṣyanti ca, srotaāpattiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, sakṛdāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, anāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, arhattvaṃ prāptāḥ prāpnuvanti prāpsyanti ca, pratyekabuddhayānikāḥ pratyekabodhiṃ prāptāḥ prāpnuvanti prāpsyanti ca, bodhisattvāś ca mahāsattvā bodhisattvanyāmam avakrāntā avakrāmanty avakramiṣyanti, anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā abhisaṃbudhyante abhisaṃbhotsyante ca.

katame te kauśikānāsravā dharmās tad yathā dānapāramitā, śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā.

adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, (ŚsP_II-4_168) sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhaśūnyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā.

catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāny āryāṣṭāṅgo mārgaś catvāry āryasatyāny aṣṭau vimokṣā navānupūrvavihārasamāpattayaḥ śūnyatāṇimittāpraṇihitavimokṣamukhāni ṣaḍ abhijñāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ, mahāmaitrī mahākaruṇā mahāmuditā mahopekṣā anye cāparimāṇā buddhadharmā vistareṇopadiṣṭā. tad anenāpi te kauśika paryāyeṇaivaṃ veditavyaṃ, yaḥ kulaputro vā kuladuhitā vā prajñāpāramitāṃ pustakalikhitāṃ kṛtvā parebhyo dadyāt paṭhanāyapi lekhanāyāpi vācanāyāpi, ayam eva tato bahutaraṃ puṇyaṃ prasavet. tat kasya hetoḥ? tathā hy atra kauśika prajñāpāramitāyāṃ vistareṇa sarvadharmā upadiṣṭā yaiḥ kṣatriyamahāśālakulāni prajñāyante, brāhmaṇamahāśālakulāni prajñāyante, gṛhapatimahāśālakulāni prajñāyante.

cāturmahārājakāyikā devāḥ prajñāyante, trāyastriṃśā devāḥ prajñāyante, yāma devāḥ prajñāyante, tuṣitā devāḥ prajñāyante, nirmāṇaratayo devāḥ prajñāyante, paranimitavaśavartino devāḥ prajñāyante, brahmakāyikā devāḥ prajñāyante, brahmapurohitā devāḥ prajñāyante, brahmapārṣadyā devāḥ prajñāyante, mahābrahmaṇo devāḥ prajñāyante, ābhā devāḥ prajñāyante, parīttābhā devāḥ prajñāyante, apramāṇābhā devāḥ prajñāyante, ābhāsvarā devāḥ prajñāyante, śubhā devāḥ prajñāyante, parīttaśubhā devāḥ prajñāyante, apramāṇaśubhā devāḥ prajñāyante, śubhakṛtsnā devāḥ prajñāyante, bṛhā devāḥ prajñāyante, parīttabṛhā devāḥ prajñāyante, apramāṇabṛhā devāḥ prajñāyante, bṛhatphalā devāḥ prajñāyante, abṛhā devāḥ prajñāyante, atapā devāḥ prajñāyante, sudṛśā devāḥ prajñāyante, sudarśanā devāḥ prajñāyante, akaniṣṭhā devāḥ prajñāyante. ākaśanantyayatanā devāḥ prajñāyante, vijñānāntyāyatanā devāḥ prajñāyante, ākiñcanyāyatanā devāḥ prajñāyante, naivasaṃjñānāsaṃjñayatana devāḥ prajñāyante.

dānapāramitā prajñāyate, śīlapāramita prajñāyate, kṣāntipāramitā prajñāyate, vīryapāramitā prajñāyate, dhyānapāramitā prajñāyate, prajñāpāramitā prajñāyate.

adhyātmaśūnyatā prajñāyate, bahirdhāśūnyatā prajñāyate, adhyātmabahirdhāśūnyatā (ŚsP_II-4_169) prajñāyate, śūnyatāśūnyatā prajñāyate, mahāśūnyatā prajñāyate, paramārthaśūnyatā prajñāyate, saṃskṛtaśūnyatā prajñāyate, asaṃskṛtaśūnyatā prajñāyate, atyantaśūnyatā prajñāyate, anavarāgraśūnyatā prajñāyate, anavakāraśūnyatā prajñāyate, prakṛtiśūnyatā prajñāyate, sarvadharmaśūnyatā prajñāyate, svalakṣaṇaśūnyatā prajñāyate, anupalambhaśūnyatā prajñāyate, abhāvaśūnyatā prajñāyate, svabhāvaśūnyatā prajñāyate, abhāvasvabhāvaśūnyatā prajñāyate.

smṛtyupasthānāni prajñāyante, samyakprahāṇāni prajñāyante, ṛddhipādāḥ prajñāyante, indriyāṇi prajñāyante, balāni prajñāyante, bodhyaṅgāni wprajñāyante, āryāṣṭāṅgo mārgaḥ prajñāyate, āryasatyāni prajñāyante, dhyānāni prajñāyante, apramāṇāni prajñāyante, ārūpyasamāpattayaḥ prajñāyante, aṣṭau vimokṣāḥ prajñāyante, navānupūrvavihārasamāpattayaḥ prajñāyante, śūnyatānimittāpraṇihitavimokṣamukhāni prajñāyante, abhijñāḥ prajñāyante, samādhayaḥ prajñāyante, dhāraṇīmukhāni prajñāyante, tathāgatabalāni prajñāyante, vaiśāradyāni prajñāyante, pratisaṃvidaḥ prajñāyante, mahāmaitrī prajñāyate, mahākaruṇā prajñāyate, āveṇikabuddhadharmāḥ prajñāyante, srotaāpattiphalaṃ prajñāyate, sakṛdāgāmiphalaṃ prajñāyate, anāgāmiphalaṃ prajñāyate, arhattvaṃ prajñāyate, pratyekabodhiṃ prajñāyate, mārgākārajñatā prajñāyate, sarvākārajñatā prajñāyate, srotaāpannāḥ prajñāyante, sakṛdāgāminaḥ prajñāyante, anāgāminaḥ prajñāyante, arhantaḥ prajñāyante, pratyekabuddhāḥ prajñāyante, bodhisattvā mahāsattvāḥ prajñāyante, tathāgatā arhantaḥ samyaksaṃbuddhāḥ prajñāyante.

[K. 210a7, N. 428b2, T. 341a5, P. 324a1, Ch. * *]
yāvantaḥ kauśika paścimottarasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvās tān kaścid eva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayec caturṣv apramāṇeṣu catasṛṣv ārūpyasamāpattiṣu pañcasv abhijñāsu pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet. yo 'syāḥ prajñāpāramitāyaḥ pustakaṃ parasmai dadyāt, paṭhanāya vā lekhanāya vā vācanāya vā. tat kasya hetoḥ? tathā hy atra kauśika prajñāpāramitāyām anāsravā dharmā vistareṇopadiṣṭā yatra kulaputrāḥ (ŚsP_II-4_170) kuladuhitaras ca śikṣitvā samyaktvanyāmam avakrāntā, avakrāmanty avakramiṣyanti ca, srotaāpattiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, sakṛdāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, anāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, arhattvaṃ prāptāḥ prāpnuvanti prāpsyanti ca, pratyekabuddhayānikāḥ pratyekabodhiṃ prāptāḥ prāpnuvanti prāpsyanti ca, bodhisattvāś ca mahāsattvā bodhisattvanyāmam avakrāntā avakrāmanty avakramiṣyanti, anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā abhisaṃbudhyante abhisaṃbhotsyante ca.

katame ca te kauśikānāsravā dharmās tad yathā dānapāramitā, śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā.

adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhā aūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhaśūnyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā.

catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāny āryāṣṭāṅgo mārgaś catvāry āryasatyāny aṣṭau vimokṣā navānupūrvavihārasamāpattayaḥ śūnyatānimittāpraṇihitavimokṣamukāni sarvasamādhayaḥ sarvadhāraṇīmukhāni daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ, mahāmaitrī mahākaruṇā mahāmuditā mahopekṣā anye cāparimāṇā buddhadharmā vistareṇopadiṣṭāḥ. tad anenāpi te kauśika paryāyeṇaivaṃ veditavyaṃ, yaḥ kulaputro vā kuladuhitā vā prajñāpāramitāṃ pustakalikhitāṃ kṛtvā parebhyo dadyāt paṭhanāyāpi lekhanāyāpi vācanāyāpi, ayam eva tato bahutaraṃ puṇyaṃ prasavet. tat kasya hetoḥ? tathā hy atra kauśika prajñāpāramitāyāṃ vistareṇa sarvadharmā upadiṣṭā yaiḥ kṣatriyamahāśālakulāni prajñāyante, brāhmaṇamahāśālakulāni prajñāyante, gṛhapatimahāśālakulāni prajñāyante.

cāturmahārājakāyikā devāḥ prajñāyante, trāyastriṃśā devāḥ prajñāyante, yāmā devāḥ prajñāyante, tuṣitā devāḥ prajñāyante, nirmāṇaratayo devāḥ prajñāyante, paranirmitavaśavartino devāḥ prajñāyante, brahmakāyikā devāḥ prajñāyante, brahmapurohitā devāḥ prajñāyante, brahmapārṣadyā devāḥ prajñāyante, mahābrahmaṇo devāḥ prajñāyante, ābhā devāḥ prajñāyante, parīttābhā devāḥ prajñāyante, apramāṇābhā devāḥ prajñāyante, (ŚsP_II-4_171) ābhāsvarā devāḥ prajñāyante, śubhā devāḥ prajñāyante, parīttaśubhā devāḥ prajñāyante, apramāṇaśubhā devāḥ prajñāyante, śubhakṛtsnā devāḥ prajñāyante, bṛhā devāḥ prajñāyante, parīttabṛhā devāḥ prajñāyante, apramāṇabṛhā devāḥ prajñāyante, bṛhatphalā devāḥ prajñāyante, abṛhā devāḥ prajñāyante, atapā devāḥ prajñāyante, sudṛśā devāḥ prajñāyante, sudarśanā devāḥ prajñāyante, akaniṣṭhā devāḥ prajñāyante. ākāśānantyāyatanā devāḥ prajñāyante, vijñānāntyāyatanā devāḥ prajñāyante, ākiñcanyāyatanā devāḥ prajñāyante, naivasaṃjñānāsaṃjñāyatanā devāḥ prajñāyante.

dānapāramitā prajñāyate, śīlapāramitā prajñāyate, kṣāntipāramitā prajñāyate, vīryapāramitā prajñāyate, dhyānapāramitā prajñāyate, prajñāpāramitā prajñāyate.

adhyātmaśūnyatā prajñāyate, bahirdhāśūnyatā prajñāyate, adhyātmabahirdhāśūnyatā prajñāyate, śūnyatāśūnyatā prajñāyate, mahāśūnyatā prajñāyate, paramārthaśūnyatā prajñāyate, saṃskṛtaśūnyatā prajñāyate, asaṃskṛtaśūnyatā prajñāyate, atyantaśūnyatā prajñāyate, anavarāgraśūnyatā prajñāyate, anavakāraśūnyatā prajñāyate, prakṛtiśūnyatā prajñāyate, sarvadharmaśūnyatā prajñāyate, svalakṣaṇaśūnyatā prajñāyate, anupalambhaśūnyatā prajñāyate, abhāvaśūnyatā prajñāyate, svabhāvaśūnyatā prajñāyate, abhāvasvabhāvaśūnyatā prajñāyate.

smṛtyupasthānāni prajñāyante, samyakprahāṇāni prajñāyante, ṛddhipādāḥ prajñāyante, indriyāṇi prajñāyante, balāni prajñāyante, bodhyaṅgāni prajñāyante, āryāṣṭāṅgo mārgaḥ prajñāyate, āryasatyāni prajñāyante, dhyānāni prajñāyante, apramāṇāni prajñāyante, ārūpyasamāpattayaḥ prajñāyante, aṣṭau vimokṣāḥ prajñāyante, navānupūrvavihārasamāpattayaḥ prajñāyante, śūnyatānimittāpraṇihitavimokṣamukhāni prajñāyante, abhijñāḥ prajñāyante, samādhayaḥ prajñāyante, dhāraṇīmukhāni prajñāyante, tathāgatabalāni prajñāyante, vaiśāradyāni prajñāyante, pratisaṃvidaḥ prajñāyante, mahāmaitrī prajñāyate, mahākaruṇā prajñāyate, āveṇikabuddhadharmāḥ prajñāyante, srotaāpattiphalaṃ prajñāyate, sakṛdāgāmiphalaṃ prajñāyate, anāgāmiphalaṃ prajñāyate, arhattvaṃ prajñāyate, pratyekabodhiṃ prajñāyate, mārgākārajñatā prajñāyate, sarvākārajñatā prajñāyate, srotaāpannāḥ prajñāyante, sakṛdāgāminaḥ prajñāyante, anāgāminaḥ prajñāyante, arhantaḥ prajñāyante, pratyekabuddhāḥ prajñāyante, (ŚsP_II-4_172) bodhisattvā mahāsattvāḥ prajñāyante, tathāgatā arhantaḥ samyaksaṃbuddhāḥ prajñāyante.

[K. 210b11, N. 430a1, T. 342a6, P. 326a3, Ch. * *]
yāvantaḥ kauśikādhastād diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvās tān kaścid eva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayec caturṣv apramāṇeṣu catasṛṣv ārūpyasamāpattiṣu pañcasv abhijñāsu pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet. yo 'syāḥ prajñāpāramitāyāḥ pustakaṃ parasmai dadyāt, paṭhanāya vā lekhanāya vā vācanāya vā. tat kasya hetoḥ? tathā hy atra kauśika prajñāpāramitāyām anāsravā dharmā vistareṇopadiṣṭā yatra kulaputrāḥ kuladuhitaraś ca śikṣitvā samyaktvanyāmam avakrāntā, avakrāmanty avakramiṣyanti ca, srotaāpattiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, sakṛdāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, anāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, arhattvaṃ prāptāḥ prāpnuvanti prāpsyanti ca, pratyekabuddhayānikāḥ pratyekabodhiṃ prāptāḥ prāpnuvanti prāpsyanti ca, bodhisattvāś ca mahāsattvā bodhisattvanyāmam avakrāntā avakrāmanty avakramiṣyanti, anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā abhisaṃbudhyante abhisaṃbhotsyante ca.

katame te kauśikānāsravā dharmās tad yathā dānapāramitā, śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā.

adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhaśūnyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā.

catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāny āryāṣṭāṅgo mārgaś catvāry āryasatyāny aṣṭau vimokṣā navānupūrvavihārasamapattayaḥ śūnyatānimittāpraṇihitavimokṣamukhāni ṣaḍ abhijñāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭadaśāveṇikā buddhadharmāḥ, mahāmaitrī mahākaruṇā (ŚsP_II-4_173) mahāmuditā mahopekṣā anye cāparimāṇā buddhadharmā vistareṇopadiṣṭāḥ. tad anenāpi te kauśika paryāyeṇaivaṃ veditavyaṃ, yaḥ kulaputro vā kuladuhitā vā prajñāpāramitāṃ pustakalikhitāṃ kṛtvā parebhyo dadyāt paṭhanāyāpi lekhanāyāpi vācanāyāpi, ayam eva tato bahutaraṃ puṇyaṃ prasavet. tat kasya hetoḥ? tathā hy atra kauśika prajñāpāramitāyāṃ vistareṇa sarvadharmā upadiṣṭā yaiḥ kṣatriyamahāśālakulāni prajñāyante, brāhmaṇamahāśālakulāni prajñāyante, gṛhapatimahāśālakulāni prajñāyante.

cāturmahārājakāyikā devāḥ prajñāyante, trāyastriṃsā devāḥ prajñāyante, yāmā devāḥ prajñāyante, tuṣitā devāḥ prajñāyante, nirmāṇaratayo devāḥ prajñāyante, paranirmitavaśavartino devāḥ prajñāyante, brahmakāyikā devāḥ prajñāyante, brahmapurohitā devāḥ prajñāyante, brahmapārṣadyā devāḥ prajñāyante, mahābrahmaṇo devāḥ prajñāyante, ābhā devāḥ prajñāyante, parīttābhā devāḥ prajñāyante, apramāṇābhā devāḥ prajñāyante, ābhāsvarā devāḥ prajñāyante, śubhā devāḥ prajñāyante, parīttaśubhā devāḥ prajñāyante, apramāṇaśubhā devāḥ prajñāyante, śubhakṛtsnā devāḥ prajñāyante, bṛhā devāḥ prajñāyante, parīttabṛhā devāḥ prajñāyante, apramāṇabṛhā devāḥ prajñāyante, bṛhatphalā devāḥ prajñāyante, abṛhā devāḥ prajñāyante, atapā devāḥ prajñāyante, sudṛśā devāḥ prajñāyante, sudarśanā devāḥ prajñāyante, akaniṣṭhā devāḥ prajñāyante. ākāśānantyāyatanā devāḥ prajñāyante, vijñānāntyāyatanā devāḥ prajñāyante, ākiñcanyāyatanā devāḥ prajñāyante, naivasaṃjñānāsaṃjñāyatanā devāḥ prajñāyante.

dānapāramitā prajñāyate, śīlapāramitā prajñāyate, kṣāntipāramitā prajñāyate, vīryapāramitā prajñāyate, dhyānapāramitā prajñāyate, prajñāpāramitā prajñāyate.

adhyātmaśūnyatā prajñāyate, bahirdhāśūnyatā prajñāyate, adhyātmabahirdhāśūnyatā prajñāyate, śūnyatāśūnyatā prajñāyate, mahāśūnyatā prajñāyate, paramārthaśūnyatā prajñāyate, saṃskṛtaśūnyatā prajñāyate, asaṃskṛtaśūnyatā prajñāyate, atyantaśūnyatā prajñāyate, anavarāgraśūnyatā prajñāyate, anavakāraśūnyatā prajñāyate, prakṛtiśūnyatā prajñāyate, sarvadharmaśūnyatā prajñāyate, svalakṣaṇaśūnyatā prajñāyate, anupalambhaśūnyatā prajñāyate, abhāvaśūnyatā prajñāyate, svabhāvaśūnyatā prajñāyate, abhāvasvabhāvaśūnyatā prajñāyate.

smṛtyupasthānāni prajñāyante, samyakprahāṇāni prajñāyante, ṛddhipādāḥ (ŚsP_II-4_174) prajñāyante, indriyāṇi prajñāyante, balāni prajñāyante, bodhyaṅgāni prajñāyante, āryāṣṭāṅgo mārgaḥ prajñāyate, āryasatyāni prajñāyante, dhyānāni prajñāyante, apramāṇāni prajñāyante, ārūpyasamāpattayaḥ prajñāyante, aṣṭau vimokṣāḥ prajñāyante, navānupūrvavihārasamāpattayah prajñāyante, śūnyatānimittāpraṇihitavimokṣamukhāni prajñāyante, abhijñāḥ prajñāyante, samādhayaḥ prajñāyante, dhāraṇīmukhāni prajñāyante, tathāgatabalāni prajñāyante, vaiśāradyāni prajñāyante, pratisaṃvidaḥ prajñāyante, mahāmaitrī prajñāyate, mahākaruṇā prajñāyate, āveṇikabuddhadharmāḥ prajñāyante, srotaāpattiphalaṃ prajñāyate, sakṛdāgāmiphalaṃ prajñāyate, anāgāmiphalaṃ prajñāyate, arhattvaṃ prajñāyate, pratyekabodhiṃ prajñāyate, mārgākārajñatā prajñāyate, sarvākārajñatā prajñāyate, srotaāpannāḥ prajñāyante, sakṛdāgāminaḥ prajñāyante, anāgāminaḥ prajñāyante, arhantaḥ prajñāyante, pratyekabuddhāḥ prajñāyante, bodhisattvā mahāsattvāḥ prajñāyante, tathāgatā arhantaḥ samyaksaṃbuddhāḥ prajñāyante.

[K. 211a15, N. 431b3, T. 343a7, P. 32sa6, Ch. * *]
yāvantaḥ kauśika upariṣṭād diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvās tān kaścid eva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayec caturṣv apramāṇeṣu catasṛṣv ārūpyasamāpattiṣu pañcasv abhijñāsu pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet. yo 'syāḥ prajñāpāramitāyāḥ pustakaṃ parasmai dadyāt, paṭhanāya vā lekhanāya vā vācanāya vā. tat kasya hetoḥ? tathā hy atra kauśika prajñāpāramitāyām anāsravā dharmā vistareṇopadiṣṭā yatra kulaputrāḥ kuladuhitaraś ca śikṣitvā samyaktvanyāmam avakrāntā, avakrāmanty avakramiṣyanti ca, srotaāpattiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, sakṛdāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, anāgāmiphalaṃ prāptāḥ prāpnuvanti prāpsyanti ca, arhattvaṃ prāptāḥ prāpnuvanti prāpsyanti ca, pratyekabuddhayānikāḥ pratyekabodhiṃ prāptāḥ prāpnuvanti prāpsyanti ca, bodhisattvāś ca mahāsattvā bodhisattvanyāmam avakrāntā avakrāmanty avakramiṣyanti, anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā abhisaṃbudhyante abhisaṃbhotsyante ca.

(ŚsP_II-4_175)
katame ca te kauśikānāsravā dharmās tad yathā dānapāramitā, śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā.

adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhaśūnyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā,

catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāny āryāṣṭāṅgo mārgaś catvāry āryasatyāny aṣṭau vimokṣā navānupūrvavihārasamāpattayaḥ śūnyatānimittāpraṇihitavimokṣamukhāni ṣaḍ abhijñāḥ sarvasamādhayaḥ sarvadhāraṇīmukhāni daśatathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmāḥ, mahāmaitrī mahākaruṇā mahāmuditā mahopekṣā anye cāparimāṇā buddhadharmā vistareṇopadiṣṭāḥ. tad anenāpi te kauśika paryāyeṇaivaṃ veditavyaṃ, yaḥ kulaputro vā kuladuhitā vā prajñāpāramitāṃ pustakalikhitāṃ kṛtvā parebhyo dadyāt paṭhanāyāpi lekhanāyāpi vācanāyāpi, ayam eva tato bahutaraṃ puṇyaṃ prasavet. tat kasya hetoḥ? tathā hy atra kauśika prajñāpāramitāyāṃ vistareṇa sarvadharmā upadiṣṭā yaiḥ kṣatriyamahāśālakulāni prajñāyante, brāhmaṇamahāśālakulāni prajñāyante, gṛhapatimahāśālakulāni prajñāyante.

cāturmahārājakāyikā devāḥ prajñāyante, trāyastriṃśā devāḥ prajñāyante, yāmā devāḥ prajñāyante, tuṣitā devāḥ prajñāyante, nirmāṇaratayo devāḥ prajñāyante, paranirmitavaśavartino devāḥ prajñāyante, brahmakāyikā devāḥ prajñāyante, brahmapurohitā devāḥ prajñāyante, brahmapārṣadyā devāḥ prajñāyante, mahābrahmaṇo devāḥ prajñāyante, ābhā devāḥ prajñāyante, parīttābhā devāḥ prajñāyante, apramāṇābhā devāḥ prajñāyante, ābhāsvarā devāḥ prajñāyante, śubhā devāḥ prajñāyante, parīttaśubhā devāḥ prajñāyante, apramāṇaśubhā devāḥ prajñāyante, śubhakṛtsnā devāḥ prajñāyante, bṛhā devāḥ prajñāyante, parīttabṛhā devāḥ prajñāyante, apramāṇabṛhā devāḥ prajñāyante, bṛhatphalā devāḥ prajñāyante, abṛhā devāḥ prajñāyante, atapā devāḥ prajñāyante, sudṛśā devāḥ prajñāyante, sudarśanā devāḥ prajñāyante, akaniṣṭhā devāḥ prajñāyante. ākāśānantyāyatanā devāḥ prajñāyante, VIjñānāntyāyatanā devāḥ prajñāyante, ākiñcanyāyatanā devāḥ prajñāyante, naivasaṃjñānāsaṃjñāyatanā (ŚsP_II-4_176) devāḥ prajñāyante.

dānapāranñtā prajñāyate, śīlapāramitā prajñāyate, kṣāntipāramitā prajñāyate, vīryapāramitā prajñāyate, dhyānapāramitā prajñāyate, prajñāpāramitā prajñāyate.

adhyātmaśūnyatā prajñāyate, bahirdhāśūnyatā prajñāyate, adhyātmabahirdhāśūnyatā prajñāyate, śūnyatāśūnyatā prajñāyate, mahāśūnyatā prajñāyate, paramārthaśūnyatā prajñāyate, saṃskṛtaśūnyatā prajñāyate, asaṃskṛtaśūnyatā prajñāyate, atyantaśūnyatā prajñāyate, anavarāgraśūnyatā prajñāyate, anavakāraśūnyatā prajñāyate, prakṛtiśūnyatā prajñāyate, sarvadharmaśūnyatā prajñāyate, svalakṣaṇaśūnyatā prajñāyate, anupalambhaśūnyatā prajñāyate, abhāvaśūnyatā prajñāyate, svabhāvaśūnyatā prajñāyate, abhāvasvabhāvaśūnyatā prajñāyate.

smṛtyupasthānāni prajñāyante, samyakprahāṇāni prajñāyante, ṛddhipādāḥ prajñāyante, indriyāṇi prajñāyante, balāni prajñāyante, bodhyaṅgāni prajñāyante, āryāṣṭāṅgo mārgaḥ prajñāyate, āryasatyāni prajñāyante, dhyānāni prajñāyante, apramāṇāni prajñāyante, ārūpyasamāpattayaḥ prajñāyante, aṣṭau vimokṣāḥ prajñāyante, navānupūrvavihārasamāpattayaḥ prajñāyante, śūnyatānimittāpraṇihitavimokṣamukhāni prajñāyante, abhijñāḥ prajñāyante, samādhayaḥ prajñāyante, dhāraṇīmukhāni prajñāyante, tathāgatabalāni prajñāyante, vaiśāradyāni prajñāyante, pratisaṃvidaḥ prajñāyante, mahāmaitrī prajñāyate, mahākaruṇā prajñāyate, āveṇikabuddhadharmāḥ prajñāyante, srotaāpattiphalaṃ prajñāyate, sakṛdāgāmiphalaṃ prajñāyate, anāgāmiphalaṃ prajñāyate, arhattvaṃ prajñāyate, pratyekabodhiṃ prajñāyate, mārgākārajñatā prajñāyate, sarvākārajñatā prajñāyate, srotaāpannāḥ prajñāyante, sakṛdāgāminaḥ prajñāyante, anāgāminaḥ prajñāyante, arhantaḥ prajñāyante, pratyekabuddhāḥ prajñāyante. bodhisattvā mahāsattvāḥ prajñāyante, tathāgatā arhantaḥ samyaksaṃbuddhāḥ prajñāyante.

[K. 211b19, N. 433a5, T. 344a10, P. [32] 1.2, Ch. 736a8]
punar aparaṃ kauśika yo hi kaścit kulaputro vā kuladuhitā vā imāṃ prajñāpāramitām udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati, yoniśaś ca manasikariṣyati, ayam eva bahutaraṃ puṇyaṃ prasaviṣyati.

na tv eva jāmbūdvīpakān manuṣyān daśakuśaleṣu karmapatheṣu pratiṣṭhāpya caturṣu dhyāneṣu caturṣv apramāṇeṣu catasṛṣv ārūpyasamāpattiṣu (ŚsP_II-4_177) pañcasv abhijñāsu pratiṣṭhāpya, na tv eva cāturdvīpake lokadhātau sarvasattvān daśakuśaleṣu karmapatheṣu pratiṣṭhāpya caturṣu dhyāneṣu caturḥv apramāṇeṣu catasṛṣv ārūpyasamāpattiṣu pañcasv abhijñāsu pratiṣṭhāpya, na tv eva sāhasre lokadhātau sarvasattvān daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpya, caturṣu dhyāneṣu caturṣv apramāṇeṣu catasṛṣv ārūpyasamāpattiṣu pañcasv abhijñāsu pratiṣṭhāpya, na tv eva dvisāhasre mahāsāhasre lokadhātau sarvasattvān daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpya, caturṣu dhyāneṣu caturṣv apramāṇeṣu catasṛṣv ārūpyasamāpattiṣu pañcasv abhijñāsu pratiṣṭhāpya, na tv eva trisāhasre mahāsāhasre lokadhātau sarvasattvān daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpya, caturṣu dhyāneṣu caturṣv apramāṇeṣu catasṛṣv ārūpyasamāpattiṣu pañcasv abhijñāsu pratiṣṭhāpya, tatrāyaṃ yoniśo manaskāraḥ.

yan na dvayacaritayā buddhyā nādvayacaritayā prajñāpāramitām udgrahīṣyati paryavāpsyati dhārayiṣyati vācayiṣyati yoniśaś ca manasikariṣyati, na dvayacaritayā buddhyā nādvyacaritayā dhyānapāramitām udgrahīṣyati paryavāpsyati dhārayiṣyati vācayiṣyati yoniśaś ca manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā vīryapāramitām udgrahīṣyati paryavāpsyati ādhārayiṣyati vācayiṣyati yoniśaś ca manasikariṣyati, na dvayacaritayā buddhyā nādvyacaritayā kṣāntipāramitām udgrahīṣyati paryavāpsyati ādhārayiṣyati vācayiṣyati yoniśaś ca manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā śīlapāramitām udgrahīṣyati paryavāpsyati ādhārayiṣyati vācayiṣyati yoniśaś ca manasikariṣyati, na dvayacaritayā buddhyā nādvyacaritayā dānapāramitām udgrahīṣyati paryavāpsyati dhārayiṣyati vācayiṣyati yoniśaś ca manasikariṣyati.

na dvayacaritayā buddhyā nādvayacaritayā adhyātmaśūnyatāṃ yoniśo manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā bahirdhāśūnyatāṃ yoniśo manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā adhyātmabahirdhāśūnyatāṃ yoniśo manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā śūnyatāśūnyatāṃ yoniśo manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā mahāśūnyatāṃ yoniśo manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā paramārthaśūnyatāṃ (ŚsP_II-4_178) yoniśo manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā saṃskṛtaśūnyatāṃ yoniśo manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā asaṃskṛtaśūnyatāṃ yoniśo manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā atyantasunyatāṃ yoniśo manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā anavarāgraśūnyatāṃ yoniśo manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā anavakāraśūnyatāṃ yoniśo manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā prakṛtiśūnyatāṃ yoniśo manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā sarvadharmaśūnyatāṃ yoniśo manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā svalakṣaṇaśūnyatāṃ yoniśo manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā anupalambhaśūnyatāṃ yoniśo manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā abhāvaśūnyatāṃ yoniśo manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā svabhāvaśūnyatāṃ yoniśo manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā abhāvasvabhāvaśūnyatāṃ yoniśo manasikariṣyati.

na dvayacaritayā buddhyā nādvayacaritayā smṛtyupasthānani yoniśo manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā samyakprahāṇāni yoniśo manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā ṛddhipādāṃ yoniśo manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā indriyāṇi yoniśo manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā balāni yoniśo manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā bodhyaṅgāni yoniśo manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā āryāṣtāṅgaṃ mārgaṃ yoniśo manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā āryasatyāni yoniśo manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā dhyānāni yoniśo manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā apramāṇāni yoniśo manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā ārūpyasamāpattīr yoniśo manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā aṣṭau vimokṣān yoniśo manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā navānupūrvavihārasamāpattīr yoniśo manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā śūnyatānimittāpraṇihitavimokṣamukhāni yoniśo manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā abhijñāṃ yoniśo manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā samādhīn yoniśo manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā dhāraṇīmukhāni (ŚsP_II-4_179) yoniśo manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā tathāgatabalāni yoniśo manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā vaiśāradyāni yoniśo manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā pratisaṃvido yoniśo manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā mahākaruṇāṃ yoniśo manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā āveṇikabuddhadharmān yoniśo manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā sarvajñatāṃ yoniśo manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā mārgākārajñatāṃ yoniśo manasikariṣyati, na dvayacaritayā buddhyā nādvayacaritayā sarvākārajñatāṃ yoniśo manasikariṣyati.

punar aparaṃ kauśika yo hi kaścit kulaputro vā kuladuhitā vā anena paryāyeṇa prajñāpāramitāṃ parebhyo vistareṇākhyāsyati deśayiṣyati prakāśayiṣyati prabhāvayiṣyati vivariṣyati vibhajiṣyaty uttarīkariṣyati, saṃprakāśayiṣyaty arthaṃ cāsya upadekṣyati, tatrāyaṃ kauśika prajñāpāramitāyā arthaḥ, na prajñāpāramitādvayeṇa draṣṭavyā na dvayena na nimittato nāyuhato nāniryūhataḥ, notkṣepato na prakṣepataḥ, na saṃkreśato na vyavadānato notpādato na nirodhataḥ, na grahato nāgrahato nodgrahato notsargato na sthānato nāsthānato na bhūtato nābhūtataḥ, na yogato nāyogato na śleṣmato nāśleṣmato na pratyayato nāpratyayato na dharmato nādharmataḥ, na tathāgatato nātathāgatato na bhūtakoṭīto nābhūtakoṭītaḥ. ayam eva sa kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet.

ya imāṃ prajñāpāramitāṃ parebhyo vistareṇākhyāsyati deśayiṣyati prakāśayiṣyati vicariṣyati bhajiṣyati, utttānīkariṣyati saṃprakāśayiṣyati, eyaṃ cāsya upadekṣyati, na tv eva ya ātmanaikopagṛhīyāt paryavāpnuyād ādhārayed dhārayed vācayed yoniśaś ca manasikuryāt.

[K. 212b10, N. 434a1, T. 345b5, P. 4b8, Ch, 737a5]
punar aparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā svayaṃ prajñāpāramitām udgṛhīṣyati paryavāpsyati yoniśaś ca manasikariṣyati tāṃ ca parasmai vistareṇākhyāsyati deśayiṣyati prakāśayiṣyati prajñāpayiṣyati sthāpayiṣyati vicariṣyati bhajiṣyati, utttanīkariṣyati saṃprakāśayiṣyati. arthaṃ cāsya upadekṣyaty ayam eva sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasaviṣyati.

śakra āha: evaṃ khalu bhagavan kulaputreṇa vā kuladuhitrā vā prajñāpāramitopadiṣṭavyā, sārthā savyañjanā.

(ŚsP_II-4_180)
bhagavān āha: evaṃ khlu kauśika kulaputro vā kuladuhitā vā parebhyaḥ prajñāpāramitopadeṣṭavyā sārthā savyañjanā. evam upadiśan punaḥ kauśika kulaputro vā kuladuhitā vā aprameyāsaṃkhyeyāparimāmānena puṇyaskandhena samanvāgato bhaviṣyati.

sacet kauśika kaścid eva kulaputro vā kuladuhitā vā pūrvasyāṃ diśy aprameyāsaṃkhyeyāṃ tathāgatān arhataḥ samyaksaṃbuddhān yāvaj jīvaṃ sarvasukhopadhānena satkuryān mānayet pūjayet puṣpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhir vividhaiś ca vādyair yaś ca khalu punaḥ kauśika kulaputro vā kuladuhitā vemāṃ prajñāpāramitām anekaparyāyeṇa parasmai vistareṇa sārthaṃ savyañjanam ācakṣīd deśayet prakāśayed vicared vibhajed uttānīkuryāt prakāśayed ayam eva sa kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet. tat kasya hetoḥ? atra hi prajñāpāramitāyāṃ śikṣitvā atītānāgatapratyutpannais tathāgatair arhadbhiḥ samyaksaṃbuddhair anuttarā samyaksaṃbodhir abhisaṃbuddhā abhisaṃbuddhyate 'bhisaṃbhotsyante ca.

sacet kauśika kaścid eva kulaputro vā kuladuhitā vā dakṣiṇāyāṃ diśy aprameyāsaṃkhyeyāṃ tathāgatān arhataḥ samyaksaṃbuddhān yāvaj jīvaṃ sarvasukhopadhānena satkuryād gurukuryād mānayet pūjayet puṣpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhir vividhaiś ca vādyair yaś ca khalu punaḥ kauśika kulaputro vā kuladuhitā vemāṃ prajñāpāramitām anekaparyāyeṇa parasmai vistareṇa sārthāṃ savyañjanām ācakṣīd deśayed prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayed ayam eva sa kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet. tat kasya hetoḥ? atra hi prajñāpāramitāyāṃ śikṣitvā atītānāgatapratyutpannais tathāgatair arhadbhiḥ samyaksaṃbuddhair anuttarā samyaksaṃbodhir abhisaṃbuddhā abhisaṃbuddhyate 'bhisaṃbhotsyante ca.

sacet kauśika kaścid eva kulaputro vā kuladuhitā vā paścimāyāṃ diśy aprameyāsakhyeyāṃ tathāgatān arhataḥ samyaksaṃbuddhān yāvaj jīvaṃ sarvasukhopadhānena satkuryān mānayet pūjayet puṣpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhir vividhaiś ca vādyair yaś ca khalu punaḥ kauśika kulaputro vā kuladuhitā vemāṃ prajñāpāramitām anekaparyayeṇa parasmai vistareṇa sārthāṃ savyañjanām ācakṣīd deśayet prakāśayed vicared vibhajed uttānīkuryāt prakāśayed ayam eva sa kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet. tat kasya (ŚsP_II-4_181) hetoḥ? atra hi prajñāpāramitāyāṃ śikṣitvā atītānāgatapratyutpannais tathāgatair arhadbhiḥ samyaksaṃbuddhair anuttarā samyaksaṃbodhir abhisaṃbuddhā abhisaṃbuddhyate 'bhisaṃbhotsyante ca.

sacet kauśika kaścid eva kulaputro vā kuladuhitā vā uttarasyāṃ diśy aprameyāsaṃkhyeyāṃ tathāgatān arhataḥ samyaksaṃbuddhān yāvaj jīvaṃ sarvasukhopadhānena satkuryād gurukuryād mānayet pūjayet puṣpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhir vividhaiś ca vādyair yaś ca khalu punaḥ kauśika kulaputro vā kuladuhitā vemāṃ prajñāpāramitām anekaparyāyeṇa parasmai vistareṇa sārthāṃ savyañjanām ācakṣīd deśayed prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayed ayam eva sa kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet. tat kasya hetoḥ? atra hi prajñāpāramitāyāṃ śikṣitvā atītānāgatapratyutpannais tathāgatair arhadbhiḥ samyaksaṃbuddhair anuttarā samyaksaṃbodhir abhisaṃbuddhā abhisaṃbuddhyate 'bhisaṃbhotsyante ca.

sacet kauśika kaścid eva kulaputro vā kuladuhitā vā uttarapūrvasyāṃ diśy aprameyāsaṃkhyeyāṃ tathāgatān arhataḥ samyaksaṃbuddhān yāvaj jivaṃ sarvasukhopadhānena satkuryān mānayet pūjayet puṣpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhir vividhaiś ca vādyair yaś ca khalu punaḥ kauśika kulaputro vā kuladuhitā vemāṃ prajñāpāramitām anekaparyāyeṇa parasmai vistareṇa sārthāṃ savyañjanām ācakṣid deśayet prakāśayed vicared vibhajed uttanīkuryāt prakāśayed ayam eva sa kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet. tat kasya hetoḥ? atra hi prajñāpāramitāyāṃ śikṣitvā atītānāgatapratyutpannais tathāgatair arhadbhiḥ samyaksaṃbuddhair anuttarā samyaksaṃbodhir abhisaṃbuddhā abhisaṃbuddhyate 'bhisaṃbhotsyante ca.

sacet kauśika kaścid eva kulaputro vā kuladuhitā vā pūrvadakṣiṇasyāṃ diśy aprameyāsaṃkhyeyāṃ tathāgatān arhataḥ samyaksaṃbuddhān yāvaj jīvaṃ sarvasukhopadhānena satkuryād gurukuryān mānayet pūjayet puṣpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhir vividhaiś ca vādyair yaś ca khalu punaḥ kauśika kulaputro vā kuladuhitā vemāṃ prajñāpāramitām anekaparyāyeṇa parasmai vistareṇa sārthāṃ savyañjanām ācakṣīd deśayed prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayed ayam eva sa kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ (ŚsP_II-4_182) prasavet. tat kasya hetoḥ? atra hi prajñāpāramitāyāṃ śikṣitvā atītānāgatapratyutpannais tathāgatair arhadbhiḥ samyaksaṃbuddhair anuttarā samyaksaṃbodhir abhisaṃbuddhā abhisaṃbuddhyate 'bhisaṃbhotsyante ca.

sacet kauśika kaścid eva kulaputro vā kuladuhitā vā dakṣiṇapaścimāyāṃ diśy aprameyāsaṃkhyeyāṃ tathāgatān arhataḥ samyaksaṃbuddhān yāvaj jīvaṃ sarvasukhopadhānena satkuryān mānayet pūjayet puṣpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhir vividhaiś ca vādyair yaś ca khalu punaḥ kauśika kulaputro vā kuladuhitā vemāṃ prajñāpāramitām anekaparyāyeṇa parasmai vistareṇa sārthāṃ savyañjanām ācakṣīd deśayet prakāśayed vicared vibhajed uttānīkuryāt prakāśayed ayam eva sa kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet. tat kasya hetoḥ? atra hi prajñāpāramitāyāṃ śikṣitvā atītānāgatapratyutpannais tathāgatair arhadbhiḥ samyaksaṃbuddhair anuttarā samyaksaṃbodhir abhisaṃbuddhā abhisaṃbuddhyate 'bhisaṃbhotsyante ca.

sacet kauśika kaścid eva kulaputro vā kuladuhitā vā paścimottarasyāṃ diśy aprameyāsaṃkhyeyāṃ tathāgatān arhataḥ samyaksaṃbuddhān yāvaj jīvaṃ sarvasukhopadhānena satkuryād gurukuryād mānayet pūjayet puṣpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhir vividhaiś ca vādyair yaś ca khalu punaḥ kauśika kulaputro vā kuladuhitā vemāṃ prajmpāramitām anekaparyāyeṇa parasmai vistareṇa sārthāṃ savyañjanām ācakṣīd deśayed prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayed ayam eva sa kulaputro vā kuladuhitā vā bahutaraṃ punyaṃ prasavet. tat kasya hetoḥ? atra hi prajñāpāramitāyāṃ śikṣitvā atītānāgatapratyutpannais tathāgatair arhadbhiḥ samyaksaṃbuddhair anuttarā samyaksaṃbodhir abhisaṃbuddhā abhisaṃbuddhyate 'bhisaṃbhoteyante ca.

sacet kauśika kaścid eva kulaputro vā kuladuhitā vā adhastād diśy aprameyāsaṃkhyeyāṃ tathāgatān arhataḥ samyaksaṃbuddhān yāvaj jīvaṃ sarvasukhopadhānena satkuryān mānayet pūjayet puṣpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhir vividhaiś ca vādyair yaś ca khalu punaḥ kauśika kulaputro vā kuladuhitā vemāṃ prajñāpāramitām anekaparyayeṇa parasmai vistareṇa sārthāṃ savyañjanām ācakṣīd deśayet prakāśayed vicared vibhajed uttānīkuryāt prakāśayed ayam eva sa kulaputro vā kuladuhitā vā bahutaraṃ pṃyaṃ prasavet. tat kasya hetoh? atra hi prajñāpāramitāyāṃ śikṣitvā atītānāgatapratyutpannais tathāgatair arhadbhiḥ (ŚsP_II-4_183) samyaksaṃbuddhair anuttarā samyaksaṃbodhir abhisaṃbuddhā abhisaṃbuddhyate 'bhisaṃbhotsyante ca.

sacet kauśika kaścid eva kulaputro vā kuladuhitā vā upariṣṭād diśy aprameyāsaṃkhyeyāṃ tathāgatān arhataḥ samyaksaṃbuddhān yāvaj jīvaṃ sarvasukhopadhānena satkuryād gurukuryān mānayet pūjayet puṣpair mālyair gandhair vilepanaiś cūrṇaiś cīvaraiś chattrair dhvajaiḥ patākābhir vividhaiś ca vādyair yaś ca khalu punaḥ kauśika kulaputro vā kuladuhitā vemāṃ prajñāpāramitām anekaparyāyeṇa parasmai vistareṇa sārthāṃ savyañjanām ācakṣīd deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayed ayam eva sa kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet. tat kasya hetoḥ? atra hi prajñāpāramitāyāṃ śikṣitvā atītānāgatapratyutpannais tathāgatair arhadbhiḥ samyaksaṃbuddhair anuttarā samyaksaṃbodhir abhisaṃbuddhā abhisaṃbuddhyate 'bhisaṃbhotsyante ca.

[K. 213b4, N. 436b5, T. 347a8, P. 9a1, Ch. 737b2]
punar aparaṃ kauśika yo hi kaścit kulaputro vā kuladuhitā vā aprameyāsaṃkhyeyān kalpān dānapāramitāyāṃ carann upalambhayogena, aprameyāsaṃkhyeyān kalpān śīlapāramitāyāṃ carann upalambhayogena, aprameyāsaṃkhyeyān kalpān kṣāntipāramitāyāṃ carann upalambhayogena, aprameyāsaṃkhyeyān kalpān vīryapāramitāyāṃ carann upalambhayogena, aprameyāsaṃkhyeyān kalpān dhyānapāramitāyāṃ carann upalambhayogena, aprameyāsaṃkhyeyān kalpān prajñāpāramitāyāṃ carann upalambhayogena,

yaś cemāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parasmai vistareṇācakṣīd deśayet prakāśayet prajñāpayet prasthāpayed vibhajed uttānīkuryāt saṃprakāśayet tac cānupalambhayogena, ayam eva tato bahutaraṃ puṇyaṃ prasavet, tatrāyam upalambha iha kauśika bodhisattvasyopalambhayogena,

dānaṃ datata evaṃ bhavaty ahaṃ dānaṃ dadāmi idaṃ dānaṃ dadāmy asmai dānaṃ dadāmi tasyaivaṃ dānaṃ dadato dānam eva sthāsyati na dānapāramitā upalambhayogena, śīlaṃ rakṣata evaṃ bhavaty ahaṃ śīlaṃ rakṣāmīdaṃ śīlaṃ rakṣāmi tasyaivaṃ śīlaṃ rakṣataḥ śīlam eva sthāsyati na śīlapāramitā upalabhayogena, kṣāntiṃ bhāvayata evaṃ bhavaty ahaṃ kṣāntibhāvayāmīmāṃ kṣāntiṃ bhāvayāmi, tasyaivaṃ kṣāntiṃ bhāvayataḥ kṣāntir eva sthāsyati na kṣāntipāramitām upalambhayogena, vīryam ārabhamānasyaivaṃ bhavaty ahaṃ vīryam ārabhe asyārthāya vīryam ārabhe tasyaivaṃ vīryam ārabhamānasya vīryam eva sthāsyati na vīryapāramitā (ŚsP_II-4_184) upalambhayogena, dhyānāni samāpadyamānasyaivaṃ bhavaty ahaṃ dhyānāni samāpadya imāni dhyānāni samāpadyetasyaivaṃ dhyānāni samāpadyamānasya dhyānāny eva sthāsyati na dhyānapāramitā upalambhayogena, prajñāṃ bhāvayata evaṃ bhavaty ahaṃ prajñāṃ bhāvayāmīmāṃ bhāvayāmi tasyaivaṃ prajñāṃ bhāvayataḥ prajñaiva sthāsyati na prajñāpāramitā upalambhayogena.

evaṃ khalu kauśikopalambhacaritasya kulaputrasya vā kuladuhitur vā na dānapāramitā paripūryate na śīlapāramitā paripūryate na kṣāntipāramitā paripūryate na vīryapāramitā paripūryate na dhyānapāramitā paripūryate na prajñāpāramitā paripūryate.

śakra āha: kathaṃ carato bhagavan bodhisattvasya mahāsattvasya dānapāramitā paripūryate? kathaṃ carato bhagavan bodhisattvasya mahāsattvasya śīlapāramitā paripūryate? kathaṃ carato bhagavan bodhisattvasya mahāsattvasya kṣāntipāramitā paripūryate? kathaṃ carato bhagavan bodhisattvasya mahāsattvasya vīryapāramitā paripūryate? kathaṃ carato bhagavan bodhisattvasya mahāsattvasya dhyānapāramitā paripūryate? kathaṃ carato bhagavan bodhisattvasya mahāsattvasya prajñāpāramitā paripūryate?

bhagavān āha: iha kauśika bodhisattvo mahāsattvo dānaṃ dadat na dāyakam upalabhate na dānaṃ pratigrāhakam upalabhate, na śīlaṃ rakṣan na śīlaṃ na śīlasamādānam upalabhate, na kṣāntiṃ bhāvayan na kṣāntiṃ rakṣanti bhāvanām upalabhate, na vīryam ārabhamāṇe na vīryāraṃbham upalabhate, na dhyānāni na dhyānabhāvanām upalabhate, na prajñāṃ na prajmbhāvanām upalabhate, evaṃ carataḥ kauśika bodhisattvasya mahāsattvasya dānapāramitā paripūryate śīlapāramitā paripūryate kṣāntipāramitā paripūryate vīryapāramitā paripūryate dhyānapāramitā paripūryate prajñāpāramitā paripūryate.

evaṃ khalu kauśika kulaputrasya vā kuladuhitur vā abudhyamānasya prajñāpāramitā sārthā savyañjanām upadeṣṭavyā, evam abudhyamānasya dhyānapāramitā sārthā savyañjanam upadeṣṭavyā, evam abudhyamānasya vīryapāramitā sārthā savyañjanam upadeṣṭavyā, evam abudhyamānasya kṣāntipāramitā sārthā savyañjanam upadeṣṭavyā, evam abudhyamānasya śīlapāramitā sārthā savyañjanam upadeṣṭavyā, evam abudhyamānasya (ŚsP_II-4_185) dānapāramitā sārthā savyañjanam upadeṣṭavyā. tat kasya hetoḥ? bhaviṣyanti kauśikānāgate 'dhvani kulaputrāḥ kuladuhitaraś ca ye bodhisattvayānikebhyaḥ prajñāpāramitāprativarṇikām upadekṣyati, tatra ca kulaputrāḥ kuladuhitaraś cānuttarā yaiḥ samyaksaṃbodhir ye saṃprasthitā bhaviṣyati, te tāṃ prativarṇikāṃ śrutvā mārgāṃ praṇakṣanti teṣām iyaṃ prajñāpāramitā sārthā savyañjanā vistareṇopadiṣṭavyā.

[K. 214a1, N. 437b2, T. 348a1, P. 10b8, Ch. 738b13]
śakra āha: katamā bhagavan prajñāpāramitā prativarṇikā?

bhagavān āha: iha kauśika kulaputro vā kuladuhitā vā prajñāpāramitām upadekṣyāma iti, te prativarṇikā upadekṣyati.

śakra āha: kathaṃ bhagavaṃs te kulaputrāḥ kuladuhitaro yā prajñāpāramitāprativarṇikām upadekṣyanti?

bhagavān āha: iha kauśika kulaputro vā kuladuhitā vā prajñāpāramitām upadiśantaḥ, prajñāpāramitāprativarṇikām upadekṣyanti, tatra yā prajñāpāramitāyāḥ prativarṇikā, yad uta rūpam anityam ity upadekṣyanti, rūpaṃ duḥkham ity upadekṣyanti, rūpam anātmety upadekṣyanti, rūpam aśubham ity upadekṣyanti.

evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te rūpam anityam iti gaveṣiṣyante, rūpaṃ duḥkham iti gaveṣiṣyante, rūpam anātmeti gaveṣiṣyante, rūpam aśubham iti gaveṣiṣyante, te rūpam anityam iti gaveṣamāṇāḥ, rūpaṃ duḥkham iti gaveṣamāṇāḥ, rūpam anātmeti gaveṣamāṇāḥ, rūpam aśubham iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

vedanām anityety upadekṣyanti, vedanāṃ duḥkhety upadekṣyanti, vedanām anātmety upadekṣyanti, vedanām aśubhety upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti, yeṣāṃ copadekṣyanti, te vedanām anityeti gaveṣiṣyante, vedanāṃ duḥkheti gaveṣiṣyante, vedanām anātmeti gaveṣiṣyante, vedanām aśubheti gaveṣiṣyante, te vedanām anityeti gaveṣamāṇāḥ, vedanāṃ duḥkheti gaveṣamāṇāḥ, vedanām anātmeti gaveṣamāṇāḥ vedanām aśubheti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

saṃjñām anityety upadekṣyanti, saṃjñāṃ duḥkhety upadekṣyanti, saṃjñām anātmety upadekṣyanti, saṃjñām aśubhety upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti, yeṣāṃ copadekṣyanti, (ŚsP_II-4_186) te saṃjñām anityeti gaveṣiṣyante, saṃjñāṃ duḥkheti gaveṣiṣyante, saṃjñām anātmeti gaveṣiṣyante, saṃjñām aśubheti gaveṣiṣyante, te saṃjñām anityeti gaveṣamāṇāḥ. saṃjñāṃ duḥkheti gaveṣamāṇāḥ, saṃjñām anātmeti gaveṣamāṇāḥ saṃjñām aśubheti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

saṃskārān anityā ity upadekṣyanti, saṃskāra duḥkhā ity upadekṣyanti, saṃskārām anātmāna ity upadekṣyanti, saṃskārān aśubhā ity upadekṣyanti. evaṃ ca vakṣyanti, ya evaṃ carati sa prajñāpāramitāyāṃ caratīti. yeṣāṃ copadekṣyanti, te saṃskārān anityā iti gaveṣiṣyante, saṃskārān duḥkhā iti gaveṣiṣyante, saṃskārān anātmāna ti gaveṣiṣyante, saṃskārān aśubhā iti gaveṣiṣyante, te saṃskārān anityā iti gaveṣamāṇāḥ, saṃskārān duḥkhā iti gaveṣamāṇāḥ, saṃskārān anātmāna iti gaveṣamāṇāḥ saṃskārān aśubhā iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

vijñānam anityam ity upadekṣyanti, vijñānaṃ duḥkham ity upadekṣyanti, vijñānam anātmety upadekṣyanti, vijñānam aśubham ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te vijñānam anityam iti gaveṣiṣyante, vijñānaṃ duḥkham iti gaveṣiṣyante, vijñānam anātmeti gaveṣiṣyante, vijñānam aśubham iti gaveṣiṣyante, te vijñānam anityam iti gaveṣamāṇāḥ, vijñānaṃ duḥkham iti gaveṣamāṇāḥ, vijñānam anātmeti gaveṣamāṇāḥ, vijñānam aśubham iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti.

cakṣur anityam ity upadekṣyanti, cakṣur duḥkham ity upadekṣyanti, cakṣur anātmety upadekṣyanti, cakṣur aśubham ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te cakṣur anityam iti gaveṣīṣyante, cakṣur duḥkham iti gaveṣiṣyante, cakṣur anātmeti gaveṣiṣyante, cakṣur aśubham iti gaveṣiṣyante, te cakṣur anityam iti gaveṣamāṇāḥ, cakṣur duḥkham iti gaveṣamāṇāḥ, cakṣur anātmeti gaveṣamāṇāḥ, cakṣur aśubham iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

śrotram anityam ity upadekṣyanti, śrotraṃ duḥkham ity upadekṣyanti, śrotram anātmety upadekṣyanti, śrotram aśubham ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te śrotram anityam iti gaveṣiṣyante, śrotraṃ duḥkham iti gaveṣiṣyante, śrotram anātmeti gaveṣiṣyante. śrotram aśubham iti (ŚsP_II-4_187) gaveṣiṣyante, te śrotram anityam iti gaveṣamāṇāḥ, śrotraṃ duḥkham iti gaveṣamāṇāḥ, śrotram anātmeti gaveṣamāṇāḥ, śrotram aśubham iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

ghrāṇam anityam ity upadekṣyanti, ghrāṇaṃ duḥkham ity upadekṣyanti, ghrāṇam anātmety upadekṣyanti, ghrāṇam aśubham ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te ghrāṇam anityam iti gaveṣiṣyante, ghrāṇaṃ duḥkham iti gaveṣiṣyante, ghrāṇam anātmeti gaveṣiṣyante, ghrāṇam aśubham iti gaveṣiṣyante, te ghrāṇam anityam iti gaveṣamāṇāḥ, ghrāṇaṃ duḥkham iti gaveṣamāṇāḥ, ghrāṇam anātmeti gaveṣamāṇāḥ, ghrāṇam aśubham iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

jihvām anityety upadekṣyanti, jihvāṃ duḥkhety upadekṣyanti, jihvām anātmety upadekṣyanti, jihvām aśubhety upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te jihvām anityeti gaveṣiṣyante jihvāṃ duḥkheti gaveṣiṣyante, jihvām anātmeti gaveṣiṣyante, jihvām aśubheti gaveṣiṣyante, te jihvām anityeti gaveṣamāṇāḥ, jihvāṃ duḥkheti gaveṣamāṇāḥ, jihvām anātmeti gaveṣamāṇāḥ, jihvām aśubheti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

kāyam anitya ity upadekṣyanti, kāyaṃ duḥkha ity upadekṣyanti, kāyam anātmety upadekṣyanti, kāyam aśubha ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te kāyam anitya iti gaveṣiṣyante, kāyaṃ duḥkha iti gaveṣiṣyante, kāyam anātmeti gaveṣiṣyante, kāyam aśubha iti gaveṣiṣyante, te kāyam anitya iti gaveṣamāṇāḥ, kāyaṃ duḥkha iti gaveṣamāṇāḥ, kāyam anātmeti gaveṣamāṇāḥ, kāyam aśubha iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

mano 'nityam ity upadekṣyanti, mano duḥkham ity upadekṣyanti, mano 'nātmety upadekṣyanti, mano 'śubham ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te mano 'nityam iti gaveṣiṣyante, mano duḥkham iti gaveṣiṣyante, mano 'nātmeti gaveṣiṣyante, mano 'śubham iti gaveṣiṣyante, te mano 'nityam iti gaveṣamāṇāḥ, mano duḥkham iti gaveṣamāṇāḥ, mano 'nātmeti gaveṣamāṇāḥ, mano 'śubham iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti.

rūpam anityam ity upadekṣyanti, rūpaṃ duḥkham ity upadekṣyanti, rūpam anātmety upadekṣyanti, rūpam aśubham ity upadekṣyanti. evaṃ ca (ŚsP_II-4_188) vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te rūpam anityam iti gaveṣiṣyante, rūpaṃ duḥkham iti gaveṣiṣyante, rūpam anātmeti gaveṣiṣyante, rūpam aśubham iti gaveṣiṣyante, te rūpam anityam iti gaveṣamāṇāḥ, rūpaṃ duḥkham iti gaveṣamāṇāḥ, rūpam anātmeti gaveṣamāṇāḥ, rūpam aśubham iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

śabdam anitya ity upadekṣyanti, śabdaṃ duḥkha ity upadekṣyanti, śabdam anātmety upadekṣyanti, śabdam aśubha ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyaṃ caratīti yeṣāṃ copadekṣyanti, te śabdam anitya iti gaveṣiṣyante, śabdaṃ duḥkha iti gaveṣiṣyante, śabdam anātmeti gaveṣiṣyante, śabdam aśubha iti gaveṣiṣyante, te śabdam anitya iti gaveṣamāṇāḥ, śabdaṃ duḥkha iti gaveṣamāṇāḥ, śabdam anātmeti gaveṣamāṇāḥ, śabdam aśubha iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

gandham anitya ity upadekṣyanti, gandhaṃ duḥkha ity upadekṣyanti, gandham anātmety upadekṣyanti, gandham aśubha ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te gandham anitya iti gaveṣiṣyante, gandhaṃ duḥkha iti gaveṣiṣyante, gandham anātmeti gaveṣiṣyante, gandham aśubha iti gaveṣiṣyante, te gandham anitya iti gaveṣamāṇāḥ, gandhaṃ duḥkha iti gaveṣamāṇāḥ, gandham anātmeti gaveṣamāṇāḥ, gandham aśubha iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

rasam anitya ity upadekṣyanti, rasaṃ duḥkha ity upadekṣyanti, rasam anātmety upadekṣyanti, rasam aśubha ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te rasam anitya iti gaveṣiṣyante, rasaṃ duḥkha iti gaveṣiṣyante, rasam anātmeti gaveṣiṣyante, rasam aśubha iti gaveṣiṣyante, te rasam anitya iti gaveṣamāṇāḥ, rasaṃ duḥkha iti gaveṣamāṇāḥ, rasam anātmeti gaveṣamāṇāḥ, rasam aśubha iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

sparśam anitya ity upadekṣyanti, sparśaṃ duḥkha ity upadekṣyanti, sparśam anātmety upadekṣyanti, sparśam aśubha ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyaṃ caratīti yeṣāṃ copadekṣyanti, te sparśam anitya iti gaveṣiṣyante, sparśaṃ duḥkha iti gaveṣiṣyante, sparśam anātmeti gaveṣiṣyante, sparśam aśubha iti (ŚsP_II-4_189) gaveṣiṣyante, te sparśam anitya iti gaveṣamāṇāḥ, sparśaṃ duḥkha iti gaveṣamāṇāḥ, sparśam anātmeti gaveṣamāṇāḥ, sparśam aśubha iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

dharmān anityā ity upadekṣyanti, dharmān duḥkhā ity upadekṣyanti, dharmān anātmāna ity upadekṣyanti, dharmān aśubhā ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te dharmān anityā iti gaveṣiṣyante, dharmān duḥkhā iti gaveṣiṣyante, dharmān anātmāna iti gaveṣiṣyante, dharmān aśubhā iti gaveṣiṣyante, te dharmān anityā iti gaveṣamāṇāḥ, dharmān duḥkhā iti gaveṣamāṇāḥ, dharmān anātmāna iti gaveṣamāṇāḥ, dharmān aśubhā iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti.

cakṣurvijñānam anityam ity upadekṣyanti, cakṣurvijñānaṃ duḥkham ity upadekṣyanti, cakṣurvijñānam anātmety upadekṣyanti, cakṣurvijñānam aśubham ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te cakṣurvijñānam anityam iti gaveṣiṣyante, cakṣurvijñānaṃ duḥkham iti gaveṣiṣyante, cakṣurvijñānam anātmeti gaveṣiṣyante, cakṣurvijñānam aśubham iti gaveṣiṣyante, te cakṣurvijñānam anityam iti gaveṣamāṇāḥ, cakṣurvijñānaṃ duḥkham iti gaveṣamāṇāḥ, cakṣurvijñānam anātmeti gaveṣamāṇāḥ, cakṣurvijñānam aśubham iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

śrotravijñānam anityam ity upadekṣyanti, śrotravijñānaṃ duḥkham ity upadekṣyanti, śrotravijñānam anātmety upadekṣyanti, śrotravijñānam aśubham ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te śrotravijñānam anityam iti gaveṣiṣyante, śrotravijñānaṃ duḥkham iti gaveṣiṣyante, śrotravijñānam anātmeti gaveṣiṣyante, śrotravijñānam aśubham iti gaveṣiṣyante, te śrotravijñānam anityam iti gaveṣamāṇāḥ, śrotravijñānaṃ duḥkham iti gaveṣamāṇāḥ, śrotravijñānam anātmeti gaveṣamāṇāḥ, śrotravijñānam aśubham iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

ghrāṇavijñānam anityam ity upadekṣyanti, ghrāṇavijñānaṃ duḥkham ity upadekṣyanti, ghrāṇavijñānam anātmety upadekṣyanti, ghrāṇavijñānam aśubham ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te ghrāṇavijñānam anityam iti gaveṣiṣyante, ghrāṇavijñānaṃ duḥkham iti gaveṣiṣyante, ghrāṇavijñānam (ŚsP_II-4_190) anātmeti gaveṣiṣyante, ghrāṇavijñānam aśubham iti gaveṣiṣyante, te ghrāṇavijñānam anityam iti gaveṣamāṇāḥ, ghrāṇavijñānaṃ duḥkham iti gaveṣamāṇāḥ, ghrāṇavijñānam anātmeti gaveṣamāṇāḥ, ghrāṇavijñānam aśubham iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

jihvāvijñānam anityam ity upadekṣyanti, jihvāvijñānaṃ duḥkham ity upadekṣyanti, jihvāvijñānam anātmety upadekṣyanti, jihvāvijñānam aśubham ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te jihvāvijñānam anityam iti gaveṣiṣyante, jihvāvijñānaṃ duḥkham iti gaveṣiṣyante, jihvāvijñānam anātmeti gaveṣiṣyante, jihvāvijñānam aśubham iti gaveṣiṣyante, te jihvāvijñānam anityam iti gaveṣamāṇāḥ, jihvāvijñānaṃ duḥkham iti gaveṣamāṇāḥ, jihvāvijñānam anātmeti gaveṣamāṇāḥ, jihvāvijñānam aśubham iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

kayavijñānam anityam ity upadekṣyanti, kayavijñānaṃ duḥkham ity upadekṣyanti, kāyavijñānam anātmety upadekṣyanti, kāyavijñānam aśubham ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te kāyavijñānam anityam iti gaveṣiṣyante, kāyavijñānaṃ duḥkham iti gaveṣiṣyante, kāyavijñānam anātmeti gaveṣiṣyante, kāyavijñānam aśubham iti gaveṣiṣyante, te kāyavijñānam anityam iti gaveṣamāṇāḥ, kāyavijñānaṃ duḥkham iti gaveṣamāṇāḥ, kāyavijñānam anātmeti gaveṣamāṇāḥ, kāyavijñānam aśubham iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikayāṃ cariṣyanti,

manovijñānam anityam ity upadekṣyanti, manovijñānaṃ duḥkham ity upadekṣyanti, manovijñānam anātmety upadekṣyanti, manovijñānam aśubham ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti. te manovijñānam anityam iti gaveṣiṣyante, manovijñānaṃ duḥkham iti gaveṣiṣyante, manovijñānam anātmeti gaveṣiṣyante, manovijñānam aśubham iti gaveṣiṣyante, te manovijñānam anityam iti gaveṣamāṇāḥ, manovijñānaṃ duḥkham iti gaveṣamāṇāḥ, manovijñānam anātmeti gaveṣamāṇāḥ, manovijñānam aśubham iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti.

cakṣuḥsaṃsparśam anitya ity upadekṣyanti, cakṣuḥsaṃsparśaṃ duḥkha ity upadekṣyanti, cakṣuḥsaṃsparśam anātmety upadekṣyanti, cakṣuḥsaṃsparśam aśubha ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa (ŚsP_II-4_191) prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te cakṣuḥsaṃsparśam anitya iti gaveṣiṣyante, cakṣuḥsaṃsparśaṃ duḥkha iti gaveṣiṣyante, cakṣuḥsaṃsparśam anātmeti gaveṣiṣyante, cakṣuḥsaṃsparśam aśubha iti gaveṣiṣyante, te cakṣuḥsaṃsparśam anitya iti gaveṣamāṇāḥ, cakṣuḥsaṃsparśaṃ duḥkha iti gaveṣamāṇāḥ, cakṣuḥsaṃsparśam anātmeti gaveṣamāṇāḥ, cakṣuḥsaṃsparśam aśubha iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

śrotrasaṃsparśam anitya ity upadekṣyanti, śrotrasaṃsparśaṃ duḥkha ity upadekṣyanti, śrotrasaṃsparśam anātmety upadekṣyanti, śrotrasaṃsparśam aśubha ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te śrotrasaṃsparśam anitya iti gaveṣiṣyante, śrotrasaṃsparśaṃ duḥkha iti gaveṣiṣyante, śrotrasaṃsparśam anātmeti gaveṣiṣyante, śrotrasaṃsparśam aśubha iti gaveṣiṣyante, te śrotrasaṃsparśam anitya iti gaveṣamāṇāḥ, śrotrasaṃsparśaṃ duḥkha iti gaveṣamāṇāḥ, śrotrasaṃsparśam anātmeti gaveṣamāṇāḥ, śrotrasaṃsparśam aśubha iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

ghrāṇasaṃsparśam anitya ity upadekṣyanti, ghrāṇasaṃsparśaṃ duḥkha ity upadekṣyanti, ghrāṇasaṃsparśam anātmety upadekṣyanti, ghrāṇasaṃsparśam aśubha ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te ghrāṇasaṃsparśam anitya iti gaveṣiṣyante, ghrāṇasaṃsparśaṃ duḥkha iti gaveṣiṣyante, ghrāṇasaṃsparśam anātmeti gaveṣiṣyante, ghrāṇasaṃsparśam aśubha iti gaveṣiṣyante, te ghrāṇasaṃsparśam anitya iti gaveṣamāṇāḥ, ghrāṇasaṃsparśaṃ duḥkha iti gaveṣamāṇāḥ, ghrāṇasaṃsparśam anātmeti gaveṣamāṇāḥ, ghrāṇasaṃsparśam aśubha iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

jihvāsaṃsparśam anitya ity upadekṣyanti, jihvāsaṃsparśaṃ duḥkha ity upadekṣyanti, jihvāsaṃsparśam anātmety upadekṣyanti, jihvāsaṃsparśam aśubha ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te jihvasaṃsparśam anitya iti gaveṣiṣyante, jihvāsaṃsparśaṃ duḥkha iti gaveṣiṣyante, jihvāsaṃsparśam anātmeti gaveṣiṣyante, jihvāsaṃsparśam aśubha iti gaveṣiṣyante, te jihvāsaṃsparśam anitya iti gaveṣamāṇāḥ, jihvāsaṃsparśaṃ duḥkha iti gaveṣamāṇāḥ, jihvāsaṃsparśam anātmeti gaveṣamāṇāḥ, jihvāsaṃsparśam aśubha (ŚsP_II-4_192) iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

kāyasaṃsparśam anitya ity upadekṣyanti, kāyasaṃsparśaṃ duḥkha ity upadekṣyanti, kāyasaṃsparśam anātmety upadekṣyanti, kāyasaṃsparśam aśubha ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te kāyasaṃsparśam anitya iti gaveṣiṣyante, kāyasaṃsparśaṃ duḥkha iti gaveṣiṣyante, kāyasaṃsparśam anātmeti gaveṣiṣyante, kāyasaṃsparśam aśubha iti gaveṣiṣyante, te kāyasaṃsparśam anitya iti gaveṣamāṇāḥ, kāyasaṃsparśaṃ duḥkha iti gaveṣamāṇāḥ, kāyasaṃsparśam anātmeti gaveṣamāṇāḥ, kāyasaṃsparśam aśubha iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

manaḥsaṃsparśam anitya ity upadekṣyanti, manaḥsaṃsparśaṃ duḥkha ity upadekṣyanti, manaḥsaṃsparśam anātmety upadekṣyanti, manaḥsaṃsparśam aśubha ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te manaḥsaṃsparśam anitya iti gaveṣiṣyante, manaḥsaṃsparśaṃ duḥkha iti gaveṣiṣyante, manaḥsaṃsparśam anātmeti gaveṣiṣyante, manaḥsaṃsparśam aśubha iti gaveṣiṣyante, te manaḥsaṃsparśam anitya iti gaveṣamāṇāḥ, manaḥsaṃsparśaṃ duḥkha iti gaveṣamāṇāḥ, manaḥsaṃsparśam anātmeti gaveṣamāṇāḥ, manaḥsaṃsparśam aśubha iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti.

cakṣuḥsaṃsparśajāvedanām anityety upadekṣyanti, cakṣuḥsaṃsparśajāvedanāṃ duḥkhety upadekṣyanti, cakṣuḥsaṃsparśajāvedanām anātmety upadekṣyanti, cakṣuḥsaṃsparśajāvedanām aśubhety upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te cakṣuḥsaṃsparśajāvedanām anityeti gaveṣiṣyante, cakṣuḥsaṃsparśajāvedanāṃ duḥkheti gaveṣiṣyante, cakṣuḥsaṃsparśajāvedanām anātmeti gaveṣiṣyante, cakṣuḥsaṃsparśajāvedanām aśubheti gaveṣiṣyante, te cakṣuḥsaṃsparśajāvedanām anityeti gaveṣamāṇāḥ, cakṣuḥsaṃsparśajāvedanāṃ duḥkheti gaveṣamāṇāḥ, cakṣuḥsaṃsparśajāvedanām anātmeti gaveṣamāṇāḥ, cakṣuḥsaṃsparśajāvedanām aśubheti gaveṣamāṇāḥ prajñāpāramitāprativarṇikayāṃ cariṣyanti,

śrotrasaṃsparśajāvedanām anityety upadekṣyanti, śrotrasaṃsparśajāvedanāṃ duḥkhety upadekṣyanti, śrotrasaṃsparśajāvedanām anātmety upadekṣyanti, śrotrasaṃsparśajāvedanām aśubhety upadekṣyanti. evaṃ ca (ŚsP_II-4_193) vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te śrotrasaṃsparśajāvedanām anityeti gaveṣiṣyante, śrotrasaṃsparśajāvedanāṃ duḥkheti gaveṣiṣyante, śrotrasaṃsparśajāvedanām anātmeti gaveṣiṣyante, śrotrasaṃsparśajāvedanām aśubheti gaveṣiṣyante, te śrotrasaṃsparśajāvedanām anityeti gaveṣamāṇāḥ, śrotrasaṃsparśajāvedanāṃ duḥkheti gaveṣamāṇāḥ, śrotrasaṃsparśajāvedanām anātmeti gaveṣamāṇāḥ, śrotrasaṃsparśajāvedanām aśubheti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

ghrāṇasaṃsparśajāvedanām anityety upadekṣyanti, ghrāṇasaṃsparśajāvedanāṃ duḥkhety upadekṣyanti, ghrāṇasaṃsparśajāvedanām anātmety upadekṣyanti, ghrāṇasaṃsparśajāvedanām aśubhety upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te ghrāṇasaṃsparśajāvedanām anityeti gaveṣiṣyante, ghrāṇasaṃsparśajāvedanāṃ duḥkheti gaveṣiṣyante, ghrāṇasaṃsparśajāvedanām anātmeti gaveṣiṣyante, ghrāṇasaṃsparśajāvedanām aśubheti gaveṣiṣyante, te ghrāṇasaṃsparśajāvedanām anityeti gaveṣamāṇāḥ, ghrāṇasaṃsparśajāvedanāṃ duḥkheti gaveṣamāṇāḥ, ghrāṇasaṃsparśajāvedanām anātmeti gaveṣamāṇāḥ, ghrāṇasaṃsparśajāvedanām aśubheti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

jihvāsaṃsparśajāvedanām anityety upadekṣyanti, jihvāsaṃsparśajāvedanāṃ duḥkhety upadekṣyanti, jihvāsaṃsparśajāvedanām anātmety upadekṣyanti, jihvāsaṃsparśajāvedanām aśubhety upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te jihvāsaṃsparśajāvedanām anityeti gaveṣiṣyante, jihvāsaṃsparśajāvedanāṃ duḥkheti gaveṣiṣyante, jihvāsaṃsparśajāvedanām anātmeti gaveṣiṣyante, jihvāsaṃsparśajāvedanām aśubheti gaveṣiṣyante, te jihvāsaṃsparśajāvedanām anityeti gaveṣamāṇāḥ, jmvāsaṃsparśajāvedanāṃ duḥkheti gaveṣamāṇāḥ, jihvāsaṃsparśajāvedanām anātmeti gaveṣamāṇāḥ, jihvāsaṃsparśajāvedanām aśubheti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

kāyasaṃsparśajāvedanām anityety upadekṣyanti, kāyasaṃsparśajāvedanāṃ duḥkhety upadekṣyanti, kāyasaṃsparśajāvedanām anātmety upadekṣyanti, kāyasaṃsparśajāvedanām aśubhety upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te kāyasaṃsparśajāvedanām anityeti gaveṣiṣyante, kāyasaṃsparśajāvedanāṃ (ŚsP_II-4_194) duḥkheti gaveṣiṣyante, kāyasaṃsparśajāvedanām anātmeti gaveṣiṣyante, kāyasaṃsparśajāvedanām aśubheti gaveṣiṣyante, te kāyasaṃsparśajāvedanām anityeti gaveṣamāṇāḥ, kāyasaṃsparśajāvedanāṃ duḥkheti gaveṣamāṇāḥ, kāyasaṃsparśajāvedanām anātmeti gaveṣamāṇāḥ, kāyasaṃsparśajāvedanām aśubheti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

manaḥsaṃsparśajāvedanām anityety upadekṣyanti, manaḥsaṃsparśajāvedanāṃ duḥkhety upadekṣyanti, manaḥsaṃsparśajāvedanām anātmety upadekṣyanti, manaḥsaṃsparśajāvedanām aśubhety upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te manaḥsaṃsparśajāvedanām anityeti gaveṣiṣyante, manaḥsaṃsparśajāvedanāṃ duḥkheti gaveṣiṣyante, manaḥsaṃsparśajāvedanām anātmeti gaveṣiṣyante, manaḥsaṃsparśajāvedanām aśubheti gaveṣiṣyante, te manaḥsaṃsparśajāvedanām anityeti gaveṣamāṇāḥ, manaḥsaṃsparśajāvedanaṃ duḥkheti gaveṣamāṇāḥ, manaḥsaṃsparśajāvedanām anātmeti gaveṣamāṇāḥ, manaḥsaṃsparśajāvedanām aśubheti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti.

[K. 216a17, N. 443b4, T. 352a3, P. 19b7, Ch. 741b2 ].
pṛthivīdhātum anitya ity upadekṣyanti, pṛthivīdhātuṃ duḥkha ity upadekṣyanti, pṛthivīdhātum anātmety upadekṣyanti, pṛthivīdhātum aśubha ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te pṛthivīdhatum anitya iti gaveṣiṣyante, pṛthivīdhātuṃ duḥkha iti gaveṣiṣyante, pṛthivīdhātum anātmeti gaveṣiṣyante, pṛthivīdhātum aśubha iti gaveṣiṣyante, te pṛthivīdhātum anitya iti gaveṣamāṇāḥ, pṛthivīdhātuṃ duḥkha iti gaveṣamāṇāḥ, pṛthivīdhātum anātmeti gaveṣamāṇāḥ, pṛthivīdhātum aśubha iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

abdhātum anitya ity upadekṣyanti, abdhātuṃ duḥkha ity upadekṣyanti, abdhātum anātmety upadekṣyanti, abdhātum aśubha ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te abdhātum anitya iti gaveṣiṣyante, abdhatuṃ duḥkha iti gaveṣiṣyante, abdhātum anātmeti gaveṣiṣyante, abdhātum aśubha iti gaveṣiṣyante, te abdhātum anitya iti gaveṣamāṇāḥ, abdhātuṃ duḥkha iti gaveṣamāṇāḥ, abdhātum anātmeti gaveṣamāṇāḥ, abdhātum aśubha iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

(ŚsP_II-4_195)
tejodhātum anitya ity upadekṣyanti, tejodhātuṃ duḥkha ity upadekṣyanti, tejodhātum anātmety upadekṣyanti, tejodhātum aśubha ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te tejodhātum anitya iti gaveṣiṣyante, tejodhātuṃ duḥkha iti gaveṣiṣyante, tejodhātum anātmeti gaveṣiṣyante, tejodhātum aśubha iti gaveṣiṣyante, te tejodhātum anitya iti gaveṣamāṇāḥ, tejodhātuṃ duḥkha iti gaveṣamāṇāḥ, tejodhātum anātmeti gaveṣamāṇāḥ, tejodhātum aśubha iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

vāyudhātum anitya ity upadekṣyanti, vāyudhātuṃ duḥkha ity upadekṣyanti, vāyudhātum anātmety upadekṣyanti, vāyudhātum aśubha ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te vāyudhātum anitya iti gaveṣiṣyante, vāyudhātuṃ duḥkha iti gaveṣiṣyante, vāyudhātum anātmeti gaveṣiṣyante, vāyudhātum aśubha iti gaveṣiṣyante, te vāyudhātum anitya iti gaveṣamāṇāḥ, vāyudhātuṃ duḥkha iti gaveṣamāṇāḥ, vāyudhātum anātmeti gaveṣamāṇāḥ, vāyudhātum aśubha iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

ākāśadhātum anitya ity upadekṣyanti, ākāśadhātuṃ duḥkha ity upadekṣyanti, ākāśadhātum anātmety upadekṣyanti, ākāśadhātum aśubha ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te ākāśadhātum anitya iti gaveṣiṣyante, ākāśadhātuṃ duḥkha iti gaveṣiṣyante, ākāśadhātum anātmeti gaveṣiṣyante, ākāśadhātum aśubha iti gaveṣiṣyante, te ākāśadhātum anitya iti gaveṣamāṇāḥ, ākāśadhātuṃ duḥkha iti gaveṣamāṇāḥ, ākāśadhātum anātmeti gaveṣamāṇāḥ, ākāśadhātum aśubha iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

vijñānadhātum anitya ity upadekṣyanti, vijñānadhatuṃ duḥkha ity upadekṣyanti, vijñānadhātum anātmety upadekṣyanti, vijñānadhātum aśubha ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te vijñānadhātum anitya iti gaveṣiṣyante, vijñānadhātuṃ duḥkha iti gaveṣiṣyante, vijñānadhātum anātmeti gaveṣiṣyante, vijñānadhātum aśubha iti gaveṣiṣyante, te vijñānadhātum anitya iti gaveṣamāṇāḥ, vijñānadhātuṃ duḥkha iti gaveṣamāṇāḥ, vijñānadhātum anātmeti gaveṣamāṇāḥ, vijñānadhātum aśubha iti gaveṣamāṇāḥ pramapāramitāprativarṇikāyāṃ (ŚsP_II-4_196) cariṣyanti.

avidyām anityety upadekṣyanti, avidyāṃ duḥkhety upadekṣyanti, avidyām anātmety upadekṣyanti, avidyām aśubhety upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti, yeṣāṃ copadekṣyanti, te 'vidyām anityeti gaveṣiṣyante, avidyāṃ duḥkheti gaveṣiṣyante, avidyām anātmeti gaveṣiṣyante, avidyām aśubheti gaveṣiṣyante, te 'vidyām anityeti gaveṣamāṇāḥ, avidyāṃ duḥkheti gaveṣamāṇāḥ, avidyām anātmeti gaveṣamāṇāḥ avidyām aśubheti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

saṃskārān anityā ity upadekṣyanti, saṃskarān duḥkhā ity upadekṣyanti, saṃskārān anātmāna ity upadekṣyanti, saṃskārān aśubhā ity upadekṣyanti. evaṃ ca vakṣyanti, ya evaṃ carati sa prajñāpāramitāyāṃ caratīti, yeṣāṃ copadekṣyanti, te saṃskārān anitya iti gaveṣiṣyante, saṃskārān duḥkhā iti gaveṣiṣyante, saṃskārān anātmāna ti gaveṣiṣyante, saṃskārān asubhā iti gaveṣiṣyante, te saṃskārān anitya iti gaveṣamāṇāḥ, saṃskārān duḥkhā iti gaveṣamāṇāḥ, saṃskārān anātmāna iti gaveṣamāṇāḥ saṃskārān aśubhā iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

vijñānam anityam ity upadekṣyanti, vijñānaṃ duḥkham ity upadekṣyanti, vijñānam anātmety upadekṣyanti, vijñānam aśubham ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te vijñānam anityam iti gaveṣiṣyante, vijñānaṃ duḥkham iti gaveṣiṣyante, vijñānam anātmeti gaveṣiṣyante, vijñānam aśubham iti gaveṣiṣyante, te vijñānam anityam iti gaveṣamāṇāḥ, vijñānaṃ duḥkham iti gaveṣamāṇāḥ, vijñānam anātmeti gaveṣamāṇāḥ, vijñānam aśubham iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

nāmarūpam anityam ity upadekṣyanti, nāmarūpaṃ duḥkham ity upadekṣyanti, nāmarūpam anātmety upadekṣyanti, nāmarūpam aśubham ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te nāmarūpam anityam iti gaveṣiṣyante, nāmarūpaṃ duḥkham iti gaveṣiṣyante, nāmarūpam anātmeti gaveṣiṣyante, nāmarūpam aśubham iti gaveṣiṣyante, te nāmarūpam anityam iti gaveṣamāṇāḥ, nāmarūpaṃ duḥkham iti gaveṣamāṇāḥ, nāmarūpam anātmeti gaveṣamāṇāḥ, nāmarūpam aśubham iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

(ŚsP_II-4_197)
ṣaḍāyatanam anityam ity upadekṣyanti, ṣaḍāyatanaṃ duḥkham ity upadekṣyanti, ṣaḍāyatanam anātmety upadekṣyanti, ṣaḍāyatanam aśubham ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te ṣaḍāyatanam anityam iti gaveṣiṣyante, ṣaḍāyatanaṃ duḥkham iti gaveṣiṣyante, ṣaḍāyatanam anātmeti gaveṣiṣyante, ṣaḍāyatanam aśubham iti gaveṣiṣyante, te ṣaḍāyatanam anityam iti gaveṣamāṇāḥ, ṣaḍāyatanaṃ duḥkham iti gaveṣamāṇāḥ, ṣaḍāyatanam anātmeti gaveṣamāṇāḥ, ṣaḍāyatanam aśubham iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

sparśam anitya ity upadekṣyanti, sparśaṃ duḥkha ity upadekṣyanti, sparśam anātmety upadekṣyanti, sparśam aśubha ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te sparśam anitya iti gaveṣiṣyante, sparśaṃ duḥkha iti gaveṣiṣyante, sparśam anātmeti gaveṣiṣyante, sparśam aśubha iti gaveṣiṣyante, te sparśam anitya iti gaveṣamāṇāḥ, sparśaṃ duḥkha iti gaveṣamāṇāḥ, sparśam anātmeti gaveṣamāṇāḥ, sparśam aśubha iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

vedanām anityety upadekṣyanti, vedanāṃ duḥkhety upadekṣyanti, vedanām anātmety upadekṣyanti, vedanām aśubhety upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti, yeṣāṃ copadekṣyanti, te vedanām anityeti gaveṣiṣyante, vedanāṃ duḥkheti gaveṣiṣyante, vedanām anātmeti gaveṣiṣyante, vedanām aśubheti gaveṣiṣyante, te vedanām anityeti gaveṣamāṇāḥ, vedanāṃ duḥkheti gaveṣamāṇāḥ, vedanām anātmeti gaveṣamāṇāḥ vedanām aśubheti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

tṛṣṇām anityety upadekṣyanti, tṛṣṇāṃ duḥkhety upadekṣyanti, tṛṣṇām anātmety upadekṣyanti, tṛsṇām aśubhety upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti, yeṣāṃ copadekṣyanti, te tṛṣṇām anityeti gaveṣiṣyante, tṛṣṇāṃ duḥkheti gaveṣiṣyante, tṛṣṇām anātmeti gaveṣiṣyante, tṛṣṇām aśubheti gaveṣiṣyante, te tṛṣṇām anityeti gaveṣamāṇāḥ, tṛṣṇāṃ duḥkheti gaveṣamāṇāḥ, tṛṣṇām anātmeti gaveṣamāṇāḥ tṛṣṇām aśubheti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

upādānam anityam ity upadekṣyanti, upādānaṃ duḥkham ity upadekṣyanti, upādānam anātmety upadekṣyanti, upādānam aśubham ity (ŚsP_II-4_198) upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te upādānam anityam iti gaveṣiṣyante, upādānaṃ duḥkham iti gaveṣiṣyante, upādānam anātmeti gaveṣiṣyante, upādānam aśubham iti gaveṣiṣyante, te upādānam anityam iti gaveṣamāṇāḥ, upādānaṃ duḥkham iti gaveṣamāṇāḥ, upādānam anātmeti gaveṣamāṇāḥ, upādānam aśubham iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

bhavam anitya ity upadekṣyanti, bhavaṃ duḥkha ity upadekṣyanti, bhavam anātmety upadekṣyanti, bhavam aśubha ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyaṃ caratīti yeṣāṃ copadekṣyanti, te bhavam anitya iti gaveṣiṣyante, bhavaṃ duḥkha iti gaveṣiṣyante, bhavam anātmeti gaveṣiṣyante, bhavam aśubha iti gaveṣiṣyante, te bhavam anitya iti gaveṣamāṇāḥ, bhavaṃ duḥkha iti gaveṣamāṇāḥ, bhavam anātmeti gaveṣamāṇāḥ, bhavam aśubha iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

jātim anityety upadekṣyanti, jātiṃ duḥkhety upadekṣyanti, jātim anātmety upadekṣyanti, jātim aśubhety upadekṣyanti, evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti, yeṣāṃ copadekṣyanti, te jātim anityeti gaveṣiṣyante, jātiṃ duḥkheti gaveṣiṣyante, jātim anātmeti gaveṣiṣyante, jātim aśubheti gaveṣiṣyante, te jātim anityeti gaveṣamāṇāḥ, jātiṃ duḥkheti gaveṣamāṇāḥ, jātim anātmeti gaveṣamāṇāḥ jātim aśubheti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

jarāmaraṇam anityam ity upadekṣyanti, jarāmaraṇaṃ duḥkham ity upadekṣyanti, jarāmaraṇam anātmety upadekṣyanti, jarāmaraṇam aśubham ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te jarāmaraṇam anityam iti gaveṣiṣyante, jarāmaraṇaṃ duḥkham iti gaveṣiṣyante, jarāmaraṇam anātmeti gaveṣiṣyante, jarāmaraṇam aśubham iti gaveṣiṣyante, te jarāmaraṇam anityam iti gaveṣamāṇāḥ, jarāmaraṇaṃ duḥkham iti gaveṣamāṇāḥ, jarāmaraṇam anātmeti gaveṣamāṇāḥ, jarāmaraṇam aśubham iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti.

[K. 217a21, N. 446a9, T. 354a3, P. 23b8, Ch. 741c22]
dānapāramitām anityety upadekṣyanti, danapāramitāṃ duḥkhety upadekṣyanti, dānapāramitām anātmety upadekṣyanti, dānapāramitām (ŚsP_II-4_199) aśubhety upadekṣyanti. evaṃ ca vakṣyati ya evaṃ carati sa prajñāpāramitāyāṃ caratīti, yeṣāṃ copadekṣyanti, dānapāramitām anityeti gaveṣiṣyante, dānapāramitāṃ duḥkheti gaveṣiṣyante, dānapāramitām anātmeti gaveṣiṣyante, dānapāramitām aśubheti gaveṣiṣyante, dānapāramitām anityeti gaveṣamāṇāḥ, dānapāramitāṃ duḥkheti gaveṣamāṇāḥ, dānapāramitām anātmeti gaveṣamāṇāḥ dānapāramitām aśubheti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

śīlapāramitām anityety upadekṣyanti, śīlapāramitāṃ duḥkhety upadekṣyanti, śīlapāramitām anātmety upadekṣyanti, śīlapāramitām aśubhety i upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti, yeṣāṃ copadekṣyanti, śīlapāramitām anityeti gaveṣiṣyante, śīlapāramitāṃ duḥkheti gaveṣiṣyante, śīlapāramitām anātmeti gaveṣiṣyante, śīlapāramitām aśubheti gaveṣiṣyante, te śīlapāramitām anityeti gaveṣamāṇāḥ, śīlapāramitāṃ duḥkheti gaveṣamāṇāḥ, śīlapāramitām anātmeti gaveṣamāṇāḥ śīlapāramitām aśubheti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

kṣāntipāramitām anityety upadekṣyanti, kṣāntipāramitāṃ duḥkhety upadekṣyanti, kṣāntipāramitām anātmety upadekṣyanti, kṣāntipāramitām aśubhety upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti, yeṣāṃ copadekṣyanti, kṣāntipāramitām anityeti gaveṣiṣyante, kṣāntipāramitāṃ duḥkheti gaveṣiṣyante, kṣāntipāramitām anātmeti gaveṣiṣyante, kṣāntipāramitām aśubheti gaveṣiṣyante, te kṣāntipāramitām anityeti gaveṣamāṇāḥ, kṣāntipāramitāṃ duḥkheti gaveṣamāṇāḥ, kṣāntipāramitām anātmeti gaveṣamāṇāḥ kṣāntipāramitām aśubheti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

vīryapāramitām anityety upadekṣyanti, vīryapāramitāṃ duḥkhety upadekṣyanti, vīryapāramitām anātmety upadekṣyanti, vīryapāramitām aśubhety upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti, yeṣāṃ copadekṣyanti, vīryapāramitām anityeti gaveṣiṣyante, vīryapāramitāṃ duḥkheti gaveṣiṣyante, vīryapāramitām anātmeti gaveṣiṣyante, vīryapāramitām aśubheti gaveṣiṣyante, te vīryapāramitām anityeti gaveṣamāṇāḥ, vīryapāramitāṃ duḥkheti gaveṣamāṇāḥ, vīryapāramitām anātmeti gaveṣamāṇāḥ vīryapāramitām aśubheti gaveṣamāṇāḥ prajñāpāramitāpratiyarṇikāyāṃ cariṣyanti,

(ŚsP_II-4_200)
dhyānapāramitām anityety upadekṣyanti, dhyānapāramitāṃ duḥkhety upadekṣyanti, dhyānapāramitām anātmety upadekṣyanti, dhyānapāramitām aśubhety upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti, yeṣāṃ copadekṣyanti, dhyānapāramitām anityeti gaveṣiṣyante, dhyānapāramitāṃ duḥkheti gaveṣiṣyante, dhyānapāramitām anātmeti gaveṣiṣyante, dhyānapāramitām aśubheti gaveṣiṣyante, te dhyānapāramitām anityeti gaveṣamāṇāḥ, dhyānapāramitāṃ duḥkheti gaveṣamāṇāḥ, dhyānapāramitām anātmeti gaveṣamāṇāḥ dhyānapāramitām aśubheti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

prajñāpāramitām anityety upadekṣyanti, prajñāpāramitāṃ duḥkhety upadekṣyanti, prajñāpāramitām anātmety upadekṣyanti, prajñāpāramitām aśubhety upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti, yeṣāṃ copadekṣyanti, prajñāpāramitām anityeti gaveṣiṣyante, prajñāpāramitāṃ duḥkheti gaveṣiṣyante, prajñāpāramitām anātmeti gaveṣiṣyante, prajñāpāramitām aśubheti gaveṣiṣyante, te prajñāpāramitām anityeti gaveṣamāṇāḥ, prajñāpāramitāṃ duḥkheti gaveṣamāṇāḥ, prajñāpāramitām anātmeti gaveṣamāṇāḥ prajñāpāramitām aśubheti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti.

[K. 217b19, N. 446b3, T. 354b9, P. 25b4, Ch. 742a22]
adhyātmaśūnyatām anityeti gaveṣiṣyate, adhyātmaśūnyatāṃ duḥkheti gaveṣiṣyate, adhyātmaśūnyatām anātmeti gaveṣiṣyate, adhyātmaśūnyatām aśubheti gaveṣiṣyate. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti, yeṣāṃ copadekṣyanti, adhyātmaśūnyatām anityeti gaveṣiṣyante, adhyātmaśūnyatāṃ duḥkheti gaveṣiṣyante, adhyātmaśūnyatām anātmeti gaveṣiṣyante, adhyātmaśūnyatām aśubheti gaveṣiṣyante, te 'dhyātmaśūnyatām anityeti gaveṣamāṇāḥ, adhyātmaśūnyatāṃ duḥkheti gaveṣamāṇāḥ, adhyātmaśūnyatām anātmeti gaveṣamāṇāḥ adhyātmaśūnyatām aśubheti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

bahirdhāśūnyatām anityety upadekṣyanti, bahirdhāśūnyatāṃ duḥkhety upadekṣyanti, bahirdhāśūnyatām anātmety upadekṣyanti, bahirdhāśūnyatām aśubhety upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti, yeṣaṃ copadekṣyanti, bahirdhāśūnyatām anityeti gaveṣiṣyante, bahirdhāśūnyatāṃ duḥkheti gaveṣiṣyante, bahirdhāśūnyatām anātmeti gaveṣiṣyante, bahirdhāśūnyatām aśubheti gaveṣiṣyante, te (ŚsP_II-4_201) bahirdhāśūnyatām anityeti gaveṣamāṇāḥ, bahirdhāśūnyatāṃ duḥkheti gaveṣamāṇāḥ, bahirdhāśūnyatām anātmeti gaveṣamāṇāḥ bahirdhāśūnyatām aśubheti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

adhyātmabahirdhāśūnyatām anityety upadekṣyanti, adhyātmabahirdhāśūnyatāṃ duḥkhety upadekṣyanti. adhyātmabahirdhāśūnyatām anātmety upadekṣyanti, adhyātmabahirdhāśūnyatām aśubhety upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti, yeṣāṃ copadekṣyanti, adhyātmabahirdhāśūnyatām anityeti gaveṣiṣyante, adhyātmabahirdhāśūnyatāṃ duḥkheti gaveṣiṣyante, adhyātmabahirdhāśūnyatām anātmeti gaveṣiṣyante, adhyātmabahirdhāśūnyatām aśubheti gaveṣiṣyante, te 'dhyātmabahirdhāśūnyatām anityeti gaveṣamāṇāḥ, adhyātmabahirdhāśūnyatāṃ duḥkheti gaveṣamāṇāḥ, adhyātmabahirdhāśūnyatām anātmeti gaveṣamāṇāḥ adhyātmabahirdhāśūnyatām aśubheti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

śūnyatāśūnyatām anityety upadekṣyanti, śūnyatāśūnyatāṃ duḥkhety upadekṣyanti, śūnyatāśūnyatām anātmety upadekṣyanti, śūnyatāśūnyatām aśubhety upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti, yeṣāṃ copadekṣyanti, śūnyatāśūnyatām anityeti gaveṣiṣyante, śūnyatāśūnyatāṃ duḥkheti gaveṣiṣyante, śūnyatāśūnyatām anātmeti gaveṣiṣyante, śūnyatāśūnyatām aśubheti gaveṣiṣyante, te śūnyatāśūnyatām anityeti gaveṣamāṇāḥ, śūnyatāśūnyatāṃ duḥkheti gaveṣamāṇāḥ, śūnyatāśūnyatām anātmeti gaveṣamāṇāḥ śūnyatāśūnyatām aśubheti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

mahāśūnyatām anityety upadekṣyanti, mahāśūnyatāṃ duḥkhety upadekṣyanti, mahāśūnyatām anātmety upadekṣyanti, mahāśūnyatām aśubhety upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti, yeṣāṃ copadekṣyanti, mahāśūnyatām anityeti gaveṣiṣyante, mahāśūnyatāṃ duḥkheti gaveṣiṣyante, mahāśūnyatām anātmeti gaveṣiṣyante, mahāśūnyatām aśubheti gaveṣiṣyante, te mahāśūnyatām anityeti gaveṣamāṇāḥ, mahāśūnyatāṃ duḥkheti gaveṣamāṇāḥ, mahāśūnyatām anātmeti gaveṣamāṇāḥ mahāśūnyatām aśubheti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

paramārthaśūnyatām anityety upadekṣyanti, paramārthaśūnyatāṃ duḥkhety upadekṣyanti, paramārthaśūnyatām anātmety upadekṣyanti, paramārthaśūnyatām (ŚsP_II-4_202) aśubhety upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti, yeṣāṃ copadekṣyanti, paramārthaśūnyatām anityeti gaveṣiṣyante, paramārthaśūnyatāṃ duḥkheti gaveṣiṣyante, paramārthaśūnyatām anātmeti gaveṣiṣyante, paramārthaśūnyatām aśubheti gaveṣiṣyante, te paramārthaśūnyatām anityeti gaveṣamāṇāḥ, paramārthaśūnyatāṃ duḥkheti gaveṣamāṇāḥ, paramārthaśūnyatām anātmeti gaveṣamāṇāḥ paramārthaśūnyatām aśubheti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

saṃskṛtaśūnyatām anityety upadekṣyanti, saṃskṛtaśūnyatāṃ duḥkhety upadekṣyanti, saṃskṛtaśūnyatām anātmety upadekṣyanti, saṃskṛtaśūnyatām aśubhety upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti, yeṣāṃ copadekṣyanti, saṃskṛtaśūnyatām anityeti gaveṣiṣyante, saṃskṛtaśūnyatāṃ duḥkheti gaveṣiṣyante, saṃskṛtaśūnyatām anātmeti gaveṣiṣyante, saṃskṛtaśūnyatām aśubheti gaveṣiṣyante, te saṃskṛtaśūnyatām anityeti gaveṣamāṇāḥ, saṃskṛtaśūnyatāṃ duḥkheti gaveṣamāṇāḥ, saṃkṛtaśūnyatām anātmeti gaveṣamāṇāḥ saṃskṛtaśūnyatām aśubheti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

asaṃskṛtaśūnyatām anityety upadekṣyanti, asaṃskṛtaśūnyatāṃ duḥkhety upadekṣyanti, asaṃskṛtaśūnyatām anātmety upadekṣyanti, asaṃskṛtaśūnyatām aśubhety upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyaṃ caratīti, yeṣāṃ copadekṣyanti, asaṃskṛtaśūnyatām anityeti gaveṣiṣyante, asaṃskṛtaśūnyatāṃ duḥkheti gaveṣiṣyante, asaṃskṛtaśūnyatām anātmeti gaveṣiṣyante, asaṃskṛtaśūnyatām aśubheti gaveṣiṣyante, te 'saṃskṛtaśūnyatām anityeti gaveṣamāṇāḥ, asaṃskṛtaśūnyatāṃ duḥkheti gaveṣamāṇāḥ, asaṃskṛtaśūnyatām anātmeti gaveṣamāṇāḥ asaṃskṛtaśūnyatām aśubheti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

atyantaśūnyatām anityety upadekṣyanti, atyantaśūnyatāṃ duḥkhety upadekṣyanti, atyantaśūnyatām anātmety upadekṣyanti, atyantaśūnyatām aśubhety upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti, yeṣāṃ copadekṣyanti, atyantaśūnyatām anityeti gaveṣiṣyante, atyantaśūnyatāṃ duḥkheti gaveṣiṣyante, atyantaśūnyatām anātmeti gaveṣiṣyante, atyantaśūnyatām aśubheti gaveṣiṣyante, te 'tyantaśūnyatām anityeti gaveṣamāṇāḥ, atyantaśūnyatāṃ duḥkheti gaveṣamāṇāḥ, (ŚsP_II-4_203) atyantaśūnyatām anātmeti gaveṣamāṇāḥ atyantaśūnyatām aśubheti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

anavarāgraśūnyatām anityety upadekṣyanti, anavarāgraśūnyatāṃ duḥkhety upadekṣyanti, anavarāgraśūnyatām anātmety upadekṣyanti, anavarāgraśūnyatām aśubhety upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti, yeṣāṃ copadekṣyanti, anavarāgraśūnyatām anityeti gaveṣiṣyante, anavarāgraśūnyatāṃ duḥkheti gaveṣiṣyante, anavarāgraśūnyatām anātmeti gaveṣiṣyante, anavarāgraśūnyatām aśubheti gaveṣiṣyante, te 'navarāgraśūnyatām anityeti gaveṣamāṇāḥ, anavarāgraśūnyatāṃ duḥkheti gaveṣamāṇāḥ, anavarāgraśūnyatām anātmeti gaveṣamāṇāḥ anavarāgraśūnyatām aśubheti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

anavakāraśūnyatām anityety upadekṣyanti, anavakāraśūnyatāṃ duḥkhety upadekṣyanti, anavakāraśūnyatām anātmety upadekṣyanti, anavakāraśūnyatām aśubhety upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti, yeṣāṃ copadekṣyanti, anavakāraśūnyatām anityeti gaveṣiṣyante, anavakāraśūnyatāṃ duḥkheti gaveṣiṣyante, anavakāraśūnyatām anātmeti gaveṣiṣyante, anavakāraśūnyatām aśubheti gaveṣiṣyante, te 'navakāraśūnyatām anityeti gaveṣamāṇāḥ, anavakāraśūnyatāṃ duḥkheti gaveṣamāṇāḥ, anavakāraśūnyatām anātmeti gaveṣamāṇāḥ anavakāraśūnyatām aśubheti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

prakṛtiśūnyatām anityety upadekṣyanti, prakṛtiśūnyatāṃ duḥkhety upadekṣyanti, prakṛtiśūnyatām anātmety upadekṣyanti, prakṛtiśūnyatām aśubhety upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti, yeṣāṃ copadekṣyanti, prakṛtiśūnyatām anityeti gaveṣiṣyante, prakṛtiśūnyatāṃ duḥkheti gaveṣiṣyante, prakṛtiśūnyatām anātmeti gaveṣiṣyante, prakṛtiśūnyatām aśubheti gaveṣiṣyante, te prakṛtiśūnyatām anityeti gaveṣamāṇāḥ, prakṛtiśūnyatāṃ duḥkheti gaveṣamāṇāḥ, prakṛtiśūnyatām anātmeti gaveṣamāṇāḥ prakṛtiśūnyatām aśubheti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

sarvadharmaśūnyatām anityety upadekṣyanti, sarvadharmaśūnyatāṃ duḥkhety upadekṣyanti, sarvadharmaśūnyatām anātmety upadekṣyanti, sarvadharmaśūnyatām aśubhety upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ (ŚsP_II-4_204) carati sa prajñāpāramitāyāṃ caratīti, yeṣāṃ copadekṣyanti, sarvadharmaśūnyatām anityeti gaveṣiṣyante, sarvadharmaśūnyatāṃ duḥkheti gaveṣiṣyante, sarvadharmaśūnyatām anātmeti gaveṣiṣyante, sarvadharmaśūnyatām aśubheti gaveṣiṣyante, te sarvadharmaśūnyatām anityeti gaveṣamāṇāḥ, sarvadharmaśūnyatāṃ duḥkheti gaveṣamāṇāḥ, sarvadharmaśūnyatāṃ anātmeti gaveṣamāṇāḥ sarvadharmaśūnyatām aśubheti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

svalakṣaṇaśūnyatām anityety upadekṣyanti, svalakṣaṇaśūnyatāṃ duḥkhety upadekṣyanti, svalakṣaṇaśūnyatām anātmety upadekṣyanti, svalakṣaṇaśūnyatām aśubhety upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyaṃ caratīti, yeṣāṃ copadekṣyanti, svalakṣaṇaśūnyatām anityeti gaveṣiṣyante, svalakṣaṇaśūnyatāṃ duḥkheti gaveṣiṣyante, svalakṣaṇaśūnyatām anātmeti gaveṣiṣyante, svalakṣaṇaśūnyatām aśubheti gaveṣiṣyante, te svalakṣaṇaśūnyatām anityeti gaveṣamāṇāḥ, svalakṣaṇaśūnyatāṃ duḥkheti gaveṣamāṇāḥ, svalakṣaṇaśūnyatām anātmeti gaveṣamāṇāḥ svalakṣaṇaśūnyatām aśubheti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

anupalambhaśūnyatām anityety upadekṣyanti, anupalambhaśūnyatāṃ duḥkhety upadekṣyanti, anupalambhaśūnyatām anātmety upadekṣyanti, anupalambhaśūnyatām aśubhety upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti, yeṣāṃ copadekṣyanti, anupalambhaśūnyatām anityeti gaveṣiṣyante, anupalambhaśūnyatāṃ duḥkheti gaveṣiṣyante, anupalambhasūnyatām anātmeti gaveṣiṣyante, anupalambhaśūnyatām aśubheti gaveṣiṣyante, te 'nupalambhaśūnyatām anityeti gaveṣamāṇāḥ, anupalambhaśūnyatāṃ duḥkheti gaveṣamāṇāḥ, anupalambhaśūnyatām anātmeti gaveṣamāṇāḥ anupalambhasūnyatām aśubheti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

abhāvaśūnyatām anityety upadekṣyanti, abhāvaśūnyatāṃ duḥkhety upadekṣyanti, abhāvaśūnyatām anātmety upadekṣyanti, abhāvaśūnyatām aśubhety upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti, yeṣāṃ copadekṣyanti, abhāvaśūnyatām anityeti gaveṣiṣyante, abhāvaśūnyatāṃ duḥkheti gaveṣiṣyante, abhāvaśūnyatām anātmeti gaveṣiṣyante, abhāvaśūnyatām aśubheti gaveṣiṣyante, te 'bhavaśūnyatām anityeti gaveṣamāṇāḥ, abhāvaśūnyatāṃ duḥkheti gaveṣamāṇāḥ, (ŚsP_II-4_205) abhāvaśūnyatām anātmeti gaveṣamāṇāḥ abhāvaśūnyatām aśubheti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

svabhāvaśūnyatām anityety upadekṣyanti, svabhāvaśūnyatāṃ duḥkhety upadekṣyanti, svabhāvaśūnyatām anātmety upadekṣyanti, svabhāvaśūnyatām aśubhety upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti, yeṣāṃ copadekṣyanti, svabhāvaśūnyatām anityeti gaveṣiṣyante, svabhāvaśūnyatāṃ duḥkheti gaveṣiṣyante, svabhāvaśūnyatām anātmeti gaveṣiṣyante, svabhāvaśūnyatām aśubheti gaveṣiṣyante, te svabhāvaśūnyatām anityeti gaveṣamāṇāḥ, svabhāvaśūnyatāṃ duḥkheti gaveṣamāṇāḥ, svabhāvaśūnyatām anātmeti gaveṣamāṇāḥ svabhāvaśūnyatām aśubheti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

abhāvasvabhāvaśūnyatām anityety upadekṣyanti, abhāvasvabhāvaśūnyatāṃ duḥkhety upadekṣyanti, abhāvasvabhāvaśūnyatām anātmety upadekṣyanti, abhāvasvabhāvaśūnyatām aśubhety upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti, yeṣāṃ copadekṣyanti, abhāvasvabhāvaśūnyatām anityeti gaveṣiṣyante, abhāvasvabhāvaśūnyatāṃ duḥkheti gaveṣiṣyante, abhāvasvabhāvaśūnyatām anātmeti gaveṣiṣyante, abhāvasvabhāvaśūnyatām aśubheti gaveṣiṣyante, te 'bhāvasvabhāvaśūnyatām anityeti gaveṣamāṇāḥ, abhāvasvabhāvaśūnyatāṃ duḥkheti gaveṣamāṇāḥ, abhāvasvabhāvaśūnyatām anātmeti gaveṣamāṇāḥ abhāvasvabhāvaśūnyatām aśubheti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti.

[K. 219a12, N. 446b6, T. 357a5, P. 30a8, Ch. 743c20]
smṛtyupasthānāny anityānīty upadekṣyanti, smṛtyupasthānāni duḥkhānīty upadekṣyanti, smṛtyupasthānāny anātmānīty upadekṣyanti, smṛtyupasthānāny aśubhānīty upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te smṛtyupasthānāny anityānīti gaveṣiṣyante, smṛtyupasthānāni duḥkhānīti gaveṣiṣyante, smṛtyupasthānāny anātmānīti gaveṣiṣyante, smṛtyupasthānāny aśubhānīti gaveṣiṣyante, te smṛtyupasthānāny anityānīti gaveṣamāṇāḥ, smṛtyupasthānāni duḥkhānīti gaveṣamāṇāḥ, smṛtyupasthānāny anātmanīti gaveṣamāṇāḥ, smṛtyupasthānāny aśubhānīti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

samyakprahāṇāny anityānīty upadekṣyanti, samyakprahāṇāni duḥkhānīty (ŚsP_II-4_206) upadekṣyanti, samyakprahāṇāny anātmānīty upadekṣyanti, samyakprahāṇāny aśubhānīty upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te samyakprahāṇāny anityānīti gaveṣiṣyante, samyakprahāṇāni duḥkhānīti gaveṣiṣyante, samyakprahāṇāny anātmānīti gaveṣiṣyante, samyakprahāṇāny aśubhānīti gaveṣiṣyante, te samyakprahāṇāny anityānīti gaveṣamāṇāḥ, samyakprahāṇāni duḥkhānīti gaveṣamāṇāḥ, samyakprahāṇāny anātmānīti gaveṣamāṇāḥ, samyakprahāṇāny aśubhānīti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

ṛddhipādān anityā ity upadekṣyanti, ṛddhipādān duḥkhā ity upadekṣyanti, ṛddhipādān anātmāna ity upadekṣyanti, ṛddhipādān aśubhā ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te ṛddhipādān anityā iti gaveṣiṣyante, ṛddhipādāḥ duḥkhā iti gaveṣiṣyante, ṛddhipādān anātmāna iti gaveṣiṣyante, rṛddhipādān aśubhā iti gaveṣiṣyante, te ṛddhipādān anityā iti gaveṣamāṇāḥ, ṛddhipādān duḥkhā iti gaveṣamāṇāḥ, ṛddhipādān anātmāna iti gaveṣamāṇāḥ, ṛddhipādān aśubhānīti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

indriyāṇy anityānīty upadekṣyanti, indriyāṇi duḥkhānīty upadekṣyanti, indriyāṇy anātmānīty upadekṣyanti, indriyāṇy aśubhānīty upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti, yeṣāṃ copadekṣyanti, te indriyāṇy anityānīti gaveṣiṣyante, indriyāṇi duḥkhānīti gaveṣiṣyante, indriyāṇy anātmānīti gaveṣiṣyante, indriyāṇy aśubhānīti gaveṣiṣyante, te indriyāṇy anityānīti gaveṣamāṇāḥ, indriyāṇi duḥkhānīti gaveṣamāṇāḥ, indriyāṇy anātmānīti gaveṣamāṇāḥ, indriyāṇy aśubhānīti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

balāny anityānīty upadekṣyanti, balāni duḥkhānīty upadekṣyanti, balāny anātmānīty upadekṣyanti, balāny aśubhānīty upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te balāny anityānīti gaveṣiṣyante, balāni duḥkhānīti gaveṣiṣyante, balāny anātmānīti gaveṣiṣyante, balāny aśubhānīti gaveṣiṣyante, te balāny anityānīti gaveṣamāṇāḥ, balāni duḥkhānīti gaveṣamāṇāḥ, balāny anātmānīti gaveṣamāṇāḥ, balāny aśubhānīti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

(ŚsP_II-4_207)
bodhyaṅgāny anityānīty upadekṣyanti, bodhyaṅgāni duḥkhānity upadekṣyanti, bodhyaṅgāny anātmānīty, upadekṣyanti, samyakprahāṇāny aśubhānīty upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te bodhyaṅgāny anityānīti gaveṣiṣyante, bodhyaṅgāni duḥkhānīti gaveṣiṣyante, bodhyaṅgāny anātmānīti gaveṣiṣyante, bodhyaṅgāny aśubhānīti gaveṣiṣyante, te bodhyaṅgāny anityānīti gaveṣamāṇāḥ, bodhyaṅgāni duḥkhānīti gaveṣamāṇāḥ, bodhyaṅgāny anātmānīti gaveṣamāṇāḥ, bodhyaṅgāny aśubhānīti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

āryāṣṭāṅgamārgam anitya ity upadekṣyanti, āryāṣṭāṅgamārgaṃ duḥkha ity upadekṣyanti, āryāṣṭāṅgamārgam anātmety upadekṣyanti, āryāṣṭāṅgamārgam aśubha ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te āryāṣṭāṅgamārgam anitya iti gaveṣiṣyante, āryāṣṭāṅgamārgaṃ duḥkha iti gaveṣiṣyante, āryāṣṭāṅgamārgam anātmeti gaveṣiṣyante, āryāṣṭāṅgamārgam aśubha iti gaveṣiṣyante, te āryāṣṭāṅgamārgam anitya iti gaveṣamāṇāḥ, āryāṣṭāṅgamārgaṃ duḥkha iti gaveṣamāṇāḥ, āryāṣṭāṅgamārgam anātmeti gaveṣamāṇāḥ, āryāṣṭāṅgamārgam aśubha iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

āryasatyāny anityānīty upadekṣyanti, āryasatyāni duḥkhānīty upadekṣyanti, āryasatyāny anātmānīty upadekṣyanti, āryasatyāny aśubhānīty upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te āryasatyāny anityānīti gaveṣiṣyante, āryasatyāni duḥkhānīti gaveṣiṣyante, āryasatyāny anātmanīti gaveṣiṣyante, āryasatyāny aśubhānīti gaveṣiṣyante, te āryasatyāny anityānīti gaveṣamāṇāḥ, āryasatyāni duḥkhānīti gaveṣamāṇāḥ, āryasatyāny anātmānīti gaveṣamāṇāḥ, āryasatyāny aśubhānīti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

dhyānāny anityānīty upadekṣyanti, dhyānāni duḥkhānīty upadekṣyanti, dhyānāny anātmānīty upadekṣyanti, dhyānāny aśubhānīty upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te dhyānāny anityānīti gaveṣiṣyante, dhyānāni duḥkhānīti gaveṣiṣyante, dhyānāny anātmānīti gaveṣiṣyante, dhyānāny aśubhānīti gaveṣiṣyante, te dhyānāny anityānīti gaveṣamāṇāḥ, dhyānāni duḥkhānīti (ŚsP_II-4_208) gaveṣamāṇāḥ, dhyānāny anātmānīti gaveṣamāṇāḥ, dhyānāny aśubhānīti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

apramāṇāny anityānīty upadekṣyanti, apramāṇāni duḥkhānīty upadekṣyanti, apramāṇāny anātmānity upadekṣyanti, apramāṇāny aśubhānīty upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te 'pramāṇāny anityānīti gaveṣiṣyante, apramāṇāni duḥkhānīti gaveṣiṣyante, apramāṇāny anātmānīti gaveṣiṣyante, āryasatyāny aśubhānīti gaveṣiṣyante, te apramāṇāny anityānīti gaveṣamāṇāḥ, apramāṇāny duḥkhānīti gaveṣamāṇāḥ, apramāṇāny anātmānīti gaveṣamāṇāḥ, apramāṇāny aśubhānīti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

ārūpyasamāpattīr anityā ity upadekṣyanti, ārūpyasamāpattīr duḥkhā ity upadekṣyanti, ārūpyasamāpattīr anātmāna ity upadekṣyanti, ārupyasamāpattīr aśubhā ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, ta ārūpyasamāpattīr anitya iti gaveṣiṣyante, ārūpyasamāpattīr duḥkhā iti gaveṣiṣyante, ārūpyasamāpattīr anātmāna iti gaveṣiṣyante, ārūpyasamāpattīr aśubhā iti gaveṣiṣyante, te ārupyasamāpattīr anitya iti gaveṣamāṇāḥ, ārūpyasamāpattīr duḥkhā iti gaveṣamāṇāḥ, ārūpyasamāpattīr anātmāna iti gaveṣamāṇāḥ, ārūpyasamāpattīr aśubhā iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

vimokṣān anityā ity upadekṣyanti, vimokṣān duḥkhā ity upadekṣyanti, vimokṣān anātmāna ity upadekṣyanti, vimokṣān aśubhā ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te vimokṣān anitya iti gaveṣiṣyante, vimokṣān duḥkhā iti gaveṣiṣyante, vimokṣān anātmāna iti gaveṣiṣyante, vimokṣān aśubhā iti gaveṣiṣyante, te vimokṣān anitya iti gaveṣamāṇāḥ, vimokṣān duḥkhā iti gaveṣamāṇāḥ, vimokṣān anātmāna iti gaveṣamāṇāḥ, vimokṣān aśubhānīti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

anupūrvavihārasamāpattīr anitya ity upadekṣyanti, anupūrvavihārasamāpattīr duḥkhā ity upadekṣyanti, anupūrvavihārasamāpattīr anātmāna ity upadekṣyanti, anupūrvavihārasamāpattīr aśubhā ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te anupūrvavihārasamāpattīr anitya iti gaveṣiṣyante, anupūrvavihārasamāpattīr duḥkhā iti gaveṣiṣyante, anupūrvavihārasamāpattīr (ŚsP_II-4_209) anātmāna iti gaveṣiṣyante, anupūrvavihārasamāpattīr aśubhā iti gaveṣiṣyante, te anupūrvavihārasamāpattīr anitya iti gaveṣamāṇāḥ, anupūrvavihārasamāpattīr duḥkhā iti gaveṣamāṇāḥ, anupūrvavihārasamāpattīr anātmāna iti gaveṣamāṇāḥ, anupūrvavihārasamāpattir aśubhā iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

śūnyatānimittāpraṇihitavimokṣamukhāny anityānīty upadekṣyanti, śūnyatānimittāpraṇihitavimokṣamukhāni duḥkhānīty upadekṣyanti, śūnyatānimittāpraṇihitavimokṣamukhāny anātmānīty upadekṣyanti, śūnyatānimittāpraṇihitavimokṣamukhāny aśubhanity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te śūnyatānimittāpraṇihitavimokṣamukhāny anityānīti gaveṣiṣyante, śūnyatānimittāpraṇihitavimokṣamukhāni duḥkhānīti gaveṣiṣyante, śūnyatānimittāpraṇihitavimokṣamukhāny anātmānīti gaveṣiṣyante, śūnyatānimittāpraṇihitavimokṣamukhāny aśubhānīti gaveṣiṣyante, te śūnyatānimittāpraṇihitavimokṣamukhāny anityānīti gaveṣamāṇāḥ, śūnyatānimittāpraṇihitavimokṣamukhāny duḥkhānīti gaveṣamāṇāḥ, śūnyatānimittāpraṇihitavimokṣamukhāny anātmānīti gaveṣamāṇāḥ, śūnyatānimittāpraṇihitavimokṣamukhāny aśubhānīti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

abhijñā anityā ity upadekṣyanti, abhijñā duḥkhā ity upadekṣyanti, abhijñā anātmāna ity upadekṣyanti, abhijñā aśubhā ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te abhijñā anitya iti gaveṣiṣyante, abhijñā duḥkhā iti gaveṣiṣyante, abhijñā anātmāna iti gaveṣiṣyante, abhijñā aśubhā iti gaveṣiṣyante, te abhijñā anitya iti gaveṣamāṇāḥ, abhijñā duḥkhā iti gaveṣamāṇāḥ, abhijñā anātmāna iti gaveṣamāṇāḥ, abhijñā aśubhā iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

samādhīn anityā ity upadekṣyanti, samādhīn duḥkhā ity upadekṣyanti, samādhīn anātmāna ity upadekṣyanti, samādhīn aśubhā ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te samādhīn anitya iti gaveṣiṣyante, samādhīn duḥkhā iti gaveṣiṣyante, samādhīn anātmāna iti gaveṣiṣyante, samādhīn aśubhā iti gaveṣiṣyante, te samādhīn anitya iti gaveṣamāṇāḥ, samādhīn duḥkhā iti gaveṣamāṇāḥ, samādhīn anātmāna iti gaveṣamāṇāḥ, samādhīn aśubhānīti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

(ŚsP_II-4_210)
dhāraṇīmukhāny anityānīty upadekṣyanti, dhāraṇīmukhāni duḥkhānīty upadekṣyanti, dhāraṇīmukhāny anātmānīty upadekṣyanti, dhāraṇīmukhāny aśubhānīty upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te dhāraṇīmukhāny anityānīti gaveṣiṣyante, dhāraṇīmukhāni duḥkhānīti gaveṣiṣyante, dhāraṇīmukhāny anātmānīti gaveṣiṣyante, dhāraṇīmukhāny aśubhānīti gaveṣiṣyante, te dhāraṇīmukhāny anityānīti gaveṣamāṇāḥ, dhāraṇīmukhāni duḥkhānīti gaveṣamāṇāh, dhāraṇīmukhāny anātmānīti gaveṣamāṇāḥ, dhāraṇīmukhāny aśubhānīti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

tathāgatabalāny anityānīty upadekṣyanti, tathāgatabalāni duḥkhānīty upadekṣyanti, tathāgatabalāny anātmānīty upadekṣyanti, tathāgatabalāny aśubhānīty upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te tathāgatabalāny anityānīti gaveṣiṣyante, tathāgatabalāni duḥkhānīti gaveṣiṣyante, tathāgatabalāny anātmānīti gaveṣiṣyante, tathāgatabalāny aśubhānīti gaveṣiṣyante, te tathāgatabalāny anityānīti gaveṣamāṇāḥ, tathāgatabalāni duḥkhānīti gaveṣamāṇāḥ, tathāgatabalāny anātmānīti gaveṣamāṇāḥ, tathāgatabalāny aśubhānīti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

vaiśāradyāny anityānīty upadekṣyanti, vaiśāradyāni duḥkhānīty upadekṣyanti, vaiśāradyāny anātmānīty upadekṣyanti, vaiśāradyāny aśubhānīty upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te vaiśāradyāny anityānīti gaveṣiṣyante, vaiśāradyāni duḥkhānīti gaveṣiṣyante, vaiśāradyāny anātmānīti gaveṣiṣyante, vaiśāradyāny aśubhānīti gaveṣiṣyante, te vaiśāradyāny anityānīti gaveṣamāṇāḥ, vaiśāradyāni duḥkhānīti gaveṣamāṇāḥ, vaiśāradyāny anātmānīti gaveṣamāṇāḥ, vaiśāradyāny aśubhānīti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

pratisaṃvido 'nityā ity upadekṣyanti, pratisaṃvido duḥkhā ity upadekṣyanti, pratisaṃvido 'nātmāna ity upadekṣyanti, pratisaṃvido 'śubhā ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te pratisaṃvido 'nityā iti gaveṣiṣyante, pratisaṃvido duḥkhā iti gaveṣiṣyante, pratisaṃvido 'nātmāna iti gaveṣiṣyante, pratisaṃvido 'śubbā iti gaveṣiṣyante, te pratisaṃvido 'nityā iti gaveṣamāṇāḥ, pratisaṃvido duḥkhā iti gaveṣamāṇāḥ, pratisaṃvido 'nātmāna iti gaveṣamāṇāḥ, pratisaṃvido (ŚsP_II-4_211) 'śubhā iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

mahākaruṇām anityety upadekṣyanti, mahākaruṇāṃ duḥkhety upadekṣyanti, mahākaruṇām anātmety upadekṣyanti, mahākaruṇām aśubhety upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te mahākaruṇām anityeti gaveṣiṣyante, mahākaruṇāṃ duḥkheti gaveṣiṣyante, mahākaruṇām anātmeti gaveṣiṣyante, mahākaruṇām aśubheti gaveṣiṣyante, te mahākaruṇām anityeti gaveṣamāṇāḥ, mahākaruṇāṃ duḥkheti gaveṣamāṇāḥ, mahākaruṇām anātmeti gaveṣamāṇāḥ, mahākaruṇām aśubheti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

āveṇikabuddhadharmān anityā ity upadekṣyanti, āveṇikabuddhadharmān duḥkhā ity upadekṣyanti, āveṇikabuddhadharmān anātmāna ity upadekṣyanti, āveṇikabuddhadharmān aśubhā ity upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te āveṇikabuddhadharmān anitya iti gaveṣiṣyante, āveṇikabuddhadharmān duḥkhā iti gaveṣiṣyante, āveṇikabuddhadharmān anātmāna iti gaveṣiṣyante, āveṇikabuddhadharmān aśubha iti gaveṣiṣyante, te āveṇikabuddhadharmān anitya iti gaveṣamāṇāḥ, āveṇikabuddhadharmān duḥkhā iti gaveṣamāṇāḥ, āveṇikabuddhadharmān anātmāna iti gaveṣamāṇāḥ, āveṇikabuddhadharmān aśubhānīti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

srotaāpattiphalam anityam ity upadekṣyanti, srotaāpattiphalaṃ duḥkham ity upadekṣyanti, srotaāpattiphalam anātmety upadekṣyanti, srotaāpattiphalam aśubham ity upadekṣyanti, evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te srotaāpattiphalam anityam iti gaveṣiṣyante, srotaāpattiphalaṃ duḥkham iti gaveṣiṣyante, srotaāpattiphalam anātmeti gaveṣiṣyante, srotaāpattiphalam aśubham iti gaveṣiṣyante, te srotaāpattiphalam anityam iti gaveṣamāṇāḥ, srotaāpattiphalaṃ duḥkham iti gaveṣamāṇāḥ, srotaāpattiphalam anātmeti gaveṣamāṇāḥ, srotaāpattiphalam aśubham iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

sakṛdāgāmiphalam anityam ity upadekṣyanti, sakṛdāgāmiphalaṃ duḥkham ity upadekṣyanti, sakṛdāgāmiphalam anātmety upadekṣyanti, sakṛdāgāmiphalam aśubham ity upadekṣyanti, evaṃ ca vakṣyanti ya evaṃ carati (ŚsP_II-4_212) sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te sakṛdāgāmiphalam anityam iti gaveṣiṣyante, sakṛdāgāmiphalaṃ duḥkham iti gaveṣiṣyante, sakṛdāgāmiphalam anātmeti gaveṣiṣyante, sakṛdāgāmiphalam aśubham iti gaveṣiṣyante, te sakṛdāgāmiphalam anityam iti gaveṣamāṇāḥ, sakṛdāgāmiphalaṃ duḥkham iti gaveṣamāṇāḥ, sakṛdāgāmiphalam anātmeti gaveṣamāṇāḥ, sakṛdāgāmiphalam aśubham iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

anāgāmiphalam anityam ity upadekṣyanti, anāgāmiphalaṃ duḥkham ity upadekṣyanti, anāgāmiphalam anātmety upadekṣyanti, anāgāmiphalam aśubham ity upadekṣyanti, evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te anāgāmiphalam anityam iti gaveṣiṣyante, anāgāmiphalaṃ duḥkham iti gaveṣiṣyante, anāgāmiphalam anātmeti gaveṣiṣyante, anāgāmiphalam aśubham iti gaveṣiṣyante, te anāgāmiphalam anityam iti gaveṣamāṇāḥ, anāgāmiphalaṃ duḥkham iti gaveṣamāṇāḥ, anāgāmiphalam anātmeti gaveṣamāṇāḥ, anāgāmiphalam aśubham iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

arhattvam anityam ity upadekṣyanti, arhattvaṃ duḥkham ity upadekṣyanti, arhattvam anātmety upadekṣyanti, arhattvam aśubham ity upadekṣyanti, evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti yeṣāṃ copadekṣyanti, te arhattvam anityam iti gaveṣiṣyante, arhattvaṃ duḥkham iti gaveṣiṣyante, arhattvam anātmeti gaveṣiṣyante, arhattvam aśubham iti gaveṣiṣyante, te arhattvam anityam iti gaveṣamāṇāḥ, arhattvaṃ duḥkham iti gaveṣamāṇāḥ, arhattvam anātmeti gaveṣamāṇāḥ, arhattvam aśubham iti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

pratyekabodhim anityety upadekṣyanti, pratyekabodhiṃ duḥkhety upadekṣyanti, pratyekabodhim anātmety upadekṣyanti, pratyekabodhim aśubhety upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti, yeṣāṃ copadekṣyanti, te pratyekabodhim anityeti gaveṣiṣyante, pratyekabodhiṃ duḥkheti gaveṣiṣyante, pratyekabodhim anātmeti gaveṣiṣyante, pratyekabodhim aśubheti gaveṣiṣyante, te pratyekabodhim anityeti gaveṣamāṇāḥ, pratyekabodhiṃ duḥkheti gaveṣamāṇāḥ, pratyekabodhim anātmeti gaveṣamāṇāḥ pratyekabodhim aśubheti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

(ŚsP_II-4_213)
mārgākārajñatām anityety upadekṣyanti, mārgākārajñatāṃ duḥkhety upadekṣyanti, mārgākārajñatām anātmety upadekṣyanti, mārgākārajñatām aśubhety upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti, yeṣāṃ copadekṣyanti, te mārgākārajñatām anityeti gaveṣiṣyante, mārgākārajñatāṃ duḥkheti gaveṣiṣyante, mārgākārajñatām anātmeti gaveṣiṣyante, mārgākārajñatāṃ aśubheti gaveṣiṣyante, te mārgākārajñatām anityeti gaveṣamāṇāḥ, mārgākārajñatāṃ duḥkheti gaveṣamāṇāḥ, mārgākārajñatām anātmeti gaveṣamāṇāḥ mārgākārajñatām aśubheti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti,

sarvākārajñatām anityety, upadekṣyanti, sarvākārajñatāṃ duḥkhety upadekṣyanti, sarvākārajñatām anātmety upadekṣyanti, sarvākārajñatām aśubhety upadekṣyanti. evaṃ ca vakṣyanti ya evaṃ carati sa prajñāpāramitāyāṃ caratīti, yeṣāṃ copadekṣyanti, te sarvākārajñatām anityeti gaveṣiṣyante, sarvākārajñatāṃ duḥkheti gaveṣisyante, sarvākārajñatām anātmeti gaveṣiṣyante, sarvākārajñatām aśubheti gaveṣiṣyante, te sarvākārajñatām anityeti gaveṣamāṇāḥ, sarvākārajñatāṃ duḥkheti gaveṣamāṇāḥ, sarvākārajñatām anātmeti gaveṣamāṇāḥ sarvākārajñatām aśubheti gaveṣamāṇāḥ prajñāpāramitāprativarṇikāyāṃ cariṣyanti. iyaṃ kauśika prajñāpāramitāprativarṇikā.

[K. 221b3, N. 447a4, T. 361a1, P. 38b1, Ch. 787c4]
punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś caivaṃ prajñāpāramitām upaviśanti upadekṣyanti, ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvayan prathamāyāṃ bhūmau sthāsyasi. dvitīyāṃ bhūmau tṛtīyāṃ bhūmau caturthyāṃ bhūmau pañcamyāṃ bhūmau ṣaṣṭhyāṃ bhūmau saptamyāṃ bhūmau aṣṭamyāṃ bhūmau navamyāṃ bhūmau daśamyāṃ bhūmau sthāsyasi, ehi tvaṃ kulaputra dhyānapāramitāṃ bhāvayan prathamāyāṃ bhūmau sthāsyasi. dvitīyāṃ bhūmau tṛtīyāṃ bhūmau caturthyāṃ bhūmau pañcamyāṃ bhūmau ṣaṣṭhyāṃ bhūmau saptamyāṃ bhūmau aṣṭamyāṃ bhūmau navamyāṃ bhūmau daśamyāṃ bhūmau sthāsyasi, ehi tvaṃ kulaputra vīryapāramitāṃ bhāvayan prathamāyāṃ bhūmau sthāsyasi. dvitīyāṃ bhūmau tṛtīyāṃ bhūmau caturthyāṃ bhūmau pañcamyāṃ bhūmau ṣaṣṭhyāṃ bhūmau saptamyāṃ bhūmau aṣṭamyāṃ bhūmau navamyāṃ bhūmau daśamyāṃ bhūmau sthāsyasi, ehi tvaṃ kulaputra kṣāntipāramitāṃ bhāvayan prathamāyāṃ bhūmau sthāsyasi. dvitīyāṃ bhūmau tṛtīyāṃ bhūmau caturthyāṃ bhūmau pañcamyāṃ bhūmau (ŚsP_II-4_214) ṣaṣṭhyāṃ bhūmau saptamyāṃ bhūmau aṣṭamyāṃ bhūmau navamyāṃ bhūmau daśamyāṃ bhūmau sthāsyasi, ehi tvaṃ kulaputra śīlapāramitāṃ bhāvayan prathamāyāṃ bhūmau sthāsyasi. dvitīyāṃ bhūmau tṛtīyāṃ bhūmau caturthyāṃ bhūmau pañcamyāṃ bhūmau ṣaṣṭhyāṃ bhūmau saptamyāṃ bhūmau aṣṭamyāṃ bhūmau navamyāṃ bhūmau daśamyāṃ bhūmau sthāsyasi, ehi tvaṃ kulaputra dānapāramitāṃ bhāvayan prathamāyāṃ bhūmau sthāsyasi. dvitīyāṃ bhūmau tṛtīyāṃ bhūmau caturthyāṃ bhūmau pañcamyāṃ bhūmau ṣaṣṭhyāṃ bhūmau saptamyāṃ bhūmau aṣṭamyāṃ bhūmau navamyāṃ bhūmau daśamyāṃ bhūmau sthāsyasi. taś ca nimittayogenopalambhayogena, sa kālasaṃjñayā prajñāpāramitāṃ bhāvayiṣyati. iyaṃ kauśika prajñāpāramitāprativarṇikā.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ vā evam upadekṣyanti, ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya sattvaṃ kulaputra prajñāīpāramitāṃ bhāvayan śrāvakabhūmiṃ samatikramiṣyasi pratyekabuddhabhūmiṃ samatikramiṣyasi. iyaṃ kauśika sā prajñāpāramitā prativarṇikā.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ vā prajñāpāramitām upadiśanti, ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya sattvaṃ prajñāpāramitāṃ bhāvayan bodhisattvanyāmam avakramiṣyāmy anutpattikeṣu dharmeṣu kṣāntipratilapsyase, sattvam anutpattikeṣu dharmeṣu kṣāntipratilabhya bodhisattvābhijñāsu sthitvā buddhakṣetrād buddhakṣetraṃ saṃkramiṣyasi tāṃ tathāgatārhataḥ samyaksaṃbuddhān satkurvan gurukurvan mānayan pūjayan naivam upadiśantaḥ kauśika te kulaputrāḥ kuladuhitaraś ca prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ vā evam upadekṣyanti, yaḥ kulaputra prajñāpāramitām udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati yoniśaś ca manasikariṣyati so 'prameyam asaṃkhyeyam aparimāṇaṃ puṇyaskandhaṃ prasaviṣyati. evam upadiśantas teṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ vā prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ vā evam upadekṣyanti. ehi tvaṃ kulaputrātītānāgatapratyutpannānāṃ tathāgatānām arhatāṃ (ŚsP_II-4_215) samyaksaṃbuddhānāṃ yat kuśalamūlaṃ tat prathamacittotpādam upādāyaḥ, yāvad anupādhiśeṣāṃ nirvāṇadhātau parinirvṛtāṃ tat sarvam abhisaṃkṣipyānumodyānuttarāyāṃ samyaksaṃbodhau pariṇāmaya evam upadiśantas te kulaputrāḥ kuladuhitaraś ca prajñāpāramitāprativarṇikām upadekṣyanti.

[K. 222a2, N. 448a5, T. 361b6, P. 39b7, Ch. 788c17]
śakra āha: katham upadiśanto bhagavaṃs te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ vā na prajñāpāramitāprativarṇikām upadekṣyanti?

bhagavān āha: iha kauśika kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca rūpam anityam iti samanupaśyaḥ. tat kasya hetoḥ? rūpaṃ svabhāvaśūnyaṃ yo rūpasya svabhāvaḥ so 'bhūvaḥ sā prajñāpāramitāyā prajñāpāramitā na tatra rūpaṃ nitya iti vā anityam iti copalabhyate, rūpam eva na saṃvidyate nopalabhate. kutaḥ punar nityaṃ vā anityaṃ vā bbaviṣyanti, evam upadiśantaḥ kauśika te kulaputrāḥ kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ vā evam upadekṣyanti, ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca vedanām anityeti samanupaśya. tat kasya hetoḥ? vedanāsvabhāvena śūnyāyā vedanāyāḥ svabhāva so 'bhāvo yo bhāvaḥ sā prajñāpāramitā tatra na vedanā nityeti copalabhyate. vedanaiva tatra na samvidyate nopalabhyate kutaḥ punar nityo vā anityo vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrāḥ kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca saṃjñām anityeti samanupaśya. tat kasya hetoḥ? saṃjñāsvabhāvena śūnyāyāḥ saṃjñāyāḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitāyāḥ prajñāpāramitā na tatra saṃjñā nityeti vā anityeti vopalabhyate. saṃjñaiva tatra na saṃvidyate. kutaḥ punar nityo vā anityo vābhaviṣyati. evam upadiśantaḥ kauśika te kulaputrāḥ kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

(ŚsP_II-4_216)
punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca saṃskārān anityā iti samanupaśya. tat kasya hetoḥ? saṃskārāḥ svabhāvena śūnyāḥ yaḥ saṃskārāṇāṃ svabhāvaḥ so 'bhāvā yo 'bhāvaḥ sā prajñāpāramitāyāḥ prajñāpāramitā tatra na saṃskārā nityā iti vā anityā iti vopalabhyate. saṃskārā eva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ. kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca vijñānam anityam iti samanupaśya. tat kasya hetoḥ? vijñānaṃ svabhāvena śūnyaḥ yo vijñānasya svabhāvaḥ so bhāvo yo 'bhāvaḥ sā prajñāpāramitāyāḥ prajñāpāramitā tatra na vijñānaṃ nityam iti vā anityam iti vopalabhyate. vijñānam eva tatra na saṃvidyate. kutaḥ punar nityaṃ vā anityaṃ vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca cakṣur anityam iti samanupaśya. tat kasya hetoḥ? cakṣuḥ svabhāvena śūnyo yaś cakṣuṣaḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā tatra na cakṣur nityam iti vā anityam iti vopalabhyate. cakṣur eva tatra na saṃvidyate. kutaḥ punar nityaṃ vā anityaṃ vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca śrotram anityam iti samanupaśya. tat kasya hetoḥ? śrotraṃ svabhāvena śūnyo yaś śrotrasya svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā tatra na śrotraṃ nityam iti vā anityam iti vopalabhyate. śrotram eva tatra na saṃvidyate. kutaḥ punar nityaṃ vā anityaṃ vā bhaviṣyati. evam upadiśantaḥ (ŚsP_II-4_217) kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca ghrāṇam anityam iti samanupaśya. tat kasya hetoḥ? ghrāṇasvabhāvena śunyā yo ghrāṇasya svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā tatra na ghrāṇaṃ nityam iti vā anityam iti vopalabhyate. ghrāṇam eva tatra na saṃvidyate. kutaḥ punar nityaṃ vā anityaṃ vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca jihvām anityam iti samanupaśya. tat kasya hetoḥ? jihvā svabhāvena śūnyā yo jihvāyāḥ svabhāvaḥ so 'bbāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra na jihvā nityeti vā anityeti vopalabhyate. jihvaiva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca kāyam anityam iti samanupaśya. tat kasya hetoḥ? kāyaḥ svabhāvena śūnyo yaḥ kāyasya svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā, tatra na kāye nitya iti vā anitya iti vopalabhyate. kāya eva tatra na saṃvidyate. kutaḥ punar nityo vā anityo vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrāḥ kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca mano 'nityam iti samanupaśya. tat kasya hetoḥ? manaḥ svabhāvena śūnyaṃ yo manasaḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā, tatra na mano nityam iti vā anityam iti vopalabhyate. mana eva (ŚsP_II-4_218) tatra na saṃvidyate. kutaḥ punar nityaṃ vā anityaṃ vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca rūpam anityam iti samanupaśya. tat kasya hetoḥ? rūpaṃ svabhāvena śūnyaṃ yā rūpasya svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā, tatra na rūpaṃ nityam iti vā anityam iti vopalabhyate. rūpam eva tatra na saṃvidyate. kutaḥ punar nityaṃ vā anityaṃ vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca śabdam anityam iti samanupaśya. tat kasya hetoḥ? śabdaḥ svabhāvena śūnyaḥ yaḥ śabdasya svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā, tatra na śabdo nitya iti vā anitya iti vopalabhyate. śabda eva tatra na saṃvidyate. kutaḥ punar nityo vā anityo vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca gandham anityam iti samanupaśya. tat kasya hetoḥ? gandhaḥ svabhāvena śūnyo yo gandhasya svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā, tatra na gandho nitya iti vā anitya iti vopalabhyate. gandha eva tatra na saṃvidyate. kutaḥ punar nityo vā anityo vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca rasam anityam iti samanupaśya. tat kasya hetoḥ? rasaḥ svabhāvena śūnyo yo (ŚsP_II-4_219) rasasya svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā, tatra na raso nitya iti vā anitya iti vopalabhyate. rasa eva tatra na saṃvidyate. kutaḥ punar nityo vā anityo vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca sparśam anityam iti samanupaśya. tat kasya hetoḥ? sparśaḥ svabhāvena śūnyo yo sparśasya svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpārāmitā, tatra na sparśo nitya iti vā anitya iti vopalabhyate. sparśa eva tatra na saṃvidyate. kutaḥ punar nityo vā anityo vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca dharmān anityā iti samanupaśya. tat kasya hetoḥ? dharmāḥ svabhāvena śūnyo yo dharmāṇāṃ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā, tatra na dharmā nityā iti vā anityā iti vopalabhyate. dharmā eva tatra na saṃvidyate. kutaḥ punar nityo vā anityo vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrāḥ kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti, ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca cakṣurvijñānam anityam iti samanupaśya. tat kasya hetoḥ? cakṣurvijñānaṃ svabhāvena śūnyaṃ yaś cakṣurvijñānasya svabhāvaḥ so 'bhāvo yo 'bhavaḥ sā prajñāpāramitā yā prajñāpāramitā, tatra na cakṣurvijñānaṃ nityam iti vā anityam iti vopalabhyate. cakṣurvijñānam eva tatra na saṃvidyate. kutaḥ punar nityaṃ vā anityaṃ vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrāḥ kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāparamitām (ŚsP_II-4_220) upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca śrotravijñānam anityam iti samanupaśya. tat kasya hetoḥ? śrotravijñānaṃ svabhāvena śūnyaṃ yaḥ śrotravijñānasya svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitāyā prajñāpāramitā, tatra na śrotravijñānaṃ nityam iti vā anityam iti vopalabhyate. śrotravijñānam eva tatra na saṃvidyate. kutaḥ punar nityaṃ vā anityaṃ vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputraḥ kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputraḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti, ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca ghrāṇavijñānam anityam iti samanupaśya. tat kasya hetoḥ? ghrāṇavijñānaṃ svabhāvena śūnyaṃ yo ghrāṇavijñānasya svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā, tatra na ghrāṇavijñānaṃ nityam iti vā anityam iti vopalabhyate. ghrāṇavijñānam eva tatra na saṃvidyate. kutaḥ punar nityaṃ vā anityaṃ vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputraḥ kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputraḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānaṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca jihvāvijñānam anityam iti samanupaśya. tat kasya hetoḥ? jihvāvijñānaṃ svabhāvena śūnyaṃ yo jihvāvijñānasya svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā, tatra na jihvāvijñānaṃ nityam iti vā anityam iti vopalabhyate. jihvāvijñānam eva tatra na saṃvidyate. kutaḥ punar nityaṃ vā anityaṃ vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrāḥ kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca kāyavijñānam anityam iti samanupaśya. tat kasya hetoḥ? kāyavijñānaṃ svabhāvena śūnyaṃ yaḥ kāyavijñānasya svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā, tatra na kāyavijñānaṃ nityam iti vā anityam iti vopalabhyate. kāyavijñānam eva tatra na saṃvidyate. kutaḥ punar nityaṃ vā anityaṃ vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputraḥ kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

(ŚsP_II-4_221)
punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca manovijñānam anityam iti samanupaśya. tat kasya hetoḥ? manovijñānaṃ svabhāvena śūnyaṃ yo manovijñānasya svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā, tatra na manovijñānaṃ nityam iti vā anityam iti vopalabhyate. manovijñānam eva tatra na saṃvidyate. kutaḥ punar nityaṃ vā anityaṃ vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrāḥ kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya bhāvaya mā ca cakṣuḥsaṃsparśam anityam iti samanupaśya. tat kasya hetoḥ? cakṣuḥsaṃsparśaḥ svabhāvena śūnyaḥ yaś cakṣuḥsaṃsparśasya svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā, tatra na cakṣuḥsaṃsparśo nitya iti vā anitya iti vopalabhyate. cakṣuḥsaṃsparśa eva tatra na saṃvidyate. kutaḥ punar nityo vā anityo vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrāḥ kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca śrotrasaṃsparśam anitya iti samanupaśya. tat kasya hetoḥ? śrotrasaṃsparśaḥ svabhāvena śūnyaṃ yaḥ śrotrasaṃsparśasya svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā, tatra na śrotrasaṃsparśo nitya iti vā anitya iti vopalabhyate. śrotrasaṃsparśam eva tatra na saṃvidyate. kutaḥ punar nityo vā anityo vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrāḥ kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputraṇāṃ kuladuhitṝṇaṃ caivaṃ prajñāparamitam upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca ghraṇasaṃsparśam anityam iti samanupaśya. tat kasya hetoḥ? ghrāṇasaṃsparśaḥ svabhāvena śūnyaḥ yo ghrāṇasaṃsparśasya svabhāvaḥ so 'bhāvo yo bhavaḥ sā prajñāpāramitā, yā prajñāpāramitā, tatra na ghrāṇasaṃsparśo nitya iti (ŚsP_II-4_222) vā anitya iti vopalabhyate. ghrāṇasaṃsparśa eva tatra na saṃvidyate. kutaḥ punar nityo vā anityo vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrāḥ kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānaṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca jihvāsaṃsparśam anitya iti samanupaśya. tat kasya hetoḥ? jihvāsaṃsparśaḥ svabhāvena śūnyaṃ yo jihvāsaṃsparśasya svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā, tatra na jihvāsaṃsparśo nitya iti vā anitya iti vopalabhyate. jihvāsaṃsparśam eva tatra na saṃvidyate. kutaḥ punar nityo vā anityo vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrāḥ kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca kāyasaṃsparśam anityam iti samanupaśya. tat kasya hetoḥ? kāyasaṃsparśaḥ svabhāvena śūnyaḥ yaḥ kāyasaṃsparśasya svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā, tatra na kāyasaṃsparśo nitya iti vā anitya iti vopalabhyate. kāyasaṃsparśa eva tatra na saṃvidyate. kutaḥ punar nityo vā anityo vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputraḥ kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca manaḥsaṃsparśam anitya iti samanupaśya. tat kasya hetoḥ? manaḥsaṃsparśaḥ svabhāvena śūnyaṃ yo manaḥsaṃsparśasya svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā, tatra na manaḥsaṃsparśo nitya iti vā anitya iti vopalabhyate. manaḥsaṃsparśam eva tatra na saṃvidyate. kutaḥ punar nityo vā anityo vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrāḥ kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇaṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca cakṣuḥsaṃsparśapratyayavedanām anityeti samanupaśya. tat kasya hetoḥ? cakṣuḥsaṃsparśapratyayavedanā (ŚsP_II-4_223) svabhāvena śūnyā yaś cakṣuḥsaṃsparśapratyayavedanāyāḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā, tatra na cakṣuḥsaṃsparśapratyayavedanā nityeti vā anityeti vopalabhyate. cakṣuḥsaṃsparśapratyayavedanaiva tatra na saṃvidyate. kutaḥ punar nityo vā anityo vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇaṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca śrotrasaṃsparśapratyayavedanām anityeti samanupaśya. tat kasya hetoḥ? śrotrasaṃsparśapratyayavedanā svabhāvena śūnyā yaḥ śrotrasaṃsparśapratyayavedanāyāḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā, tatra na śrotrasaṃsparśapratyayavedanā nityeti vā anityeti vopalabhyate. śrotrasaṃsparśapratyayavedanaiva tatra na saṃvidyate. kutaḥ punar nityo vā anityo yā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrāḥ kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānaṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca ghrāṇasaṃsparśapratyayavedanām anityam iti samanupaśya. tat kasya hetoḥ? ghrāṇasaṃsparśapratyayavedanā svabhāvena śūnyā yo ghraṇasaṃsparśapratyayavedanāyāḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā, tatra na ghrāṇasaṃsparśpratyayavedanā nityeti vā anityeti vopalabhyate. ghrāṇasaṃsparśapratyayavedanaiva tatra na saṃvidyate. kutaḥ punar nityo vā anityo vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputraṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca jihvāsaṃsparśapratyayavedanām anityeti samanupaśya. tat kasya hetoḥ? jihvāsaṃsparśapratyayavedanā svabhāvena śunyā yo jihvāsaṃsparśapratyayavedanāyāḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā, tatra na jihvāsaṃsparśpratyayavedanā nityeti vā anityeti vopalabhyate. jihvāsaṃsparśapratyayavedanaiva tatra na saṃvidyate. kutaḥ (ŚsP_II-4_224) punar nityo vā anityo vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrāḥ kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca kāyasaṃsparśapratyayavedanām anityeti samanupaśya. tat kasya hetoḥ? kāyasaṃsparśapratyayavedanā svabhāvena śūnyā yaḥ kāyasaṃsparśapratyayavedanāyāḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā, tatra na kāyasaṃsparśpratyayavedanā nityeti vā anityeti vopalabhyate. kāyasaṃsparśapratyayavedanaiva tatra na saṃvidyate. kutaḥ punar nityo vā anityo vā bhaviṣyati, evam upadiśantaḥ kauśika te kulaputrāḥ kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca manaḥsaṃsparśapratyayavedanām anityeti samanupaśya. tat kasya hetoḥ? manaḥsaṃsparśapratyayavedanā svabhāvena śūnyā yo manaḥsaṃsparśapratyayavedanāyāḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā, tatra na manaḥsaṃsparśpratyayavedanā nityeti vā anityeti vopalabhyate. manaḥsaṃsparśapratyayavedanaiva tatra na saṃvidyate. kutaḥ punar nityo vā anityo vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrāḥ kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

[K. 224b18, N. 454b2, T. 366b8, P. 49a3, Ch. 794c24]
punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca pṛthivīdhātum anitya iti samanupaśya. tat kasya hetoḥ? pṛthivīdhātuḥ svabhāvena śūnyo yaḥ pṛthivīdhātoḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā, tatra na pṛthivīdhātuḥ nitya iti vā anitya iti vopalabhyate. pṛthivīdhātur eva tatra na saṃvidyate. kutaḥ punar nityo vā anityo vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrāḥ kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām (ŚsP_II-4_225) upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā cābdhātum anitya iti samanupaśya. tat kasya hetoḥ? abdhātuḥ svabhāvena śūnyo yo 'bdhātoḥ svabhāvaḥ so 'bhāvo yo 'bhavaḥ sā prajñāpāramitā yā prajñāpāramitā, tatra nābdhātur nitya iti vā anitya iti vopalabhyate. abdhātur eva tatra na saṃvidyate. kutaḥ punar nityo vā anityo vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca tejodhātum anitya iti samanupaśya. tat kasya hetoḥ? tejodhātuḥ svabhāvena śūnyo yas tejodhātoḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā, tatra na tejodhātuḥ nitya iti vā anitya iti vopalabhyate. tejodhātur eva tatra na saṃvidyate. kutaḥ punar nityo vā anityo vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrāḥ kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayanikānāṃ kulaputraṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca vāyudhātum anitya iti samanupaśya. tat kasya hetoḥ? vāyudhātuḥ svabhāvena śūnyo yo vāyudhātoḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā, tatra na vāyudhātur nitya iti vā anitya iti vopalabhyate. vāyudhātur eva tatra na saṃvidyate. kutaḥ punar nityo vā anityo vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā cākāśadhātum anitya iti samanupaśya. tat kasya hetoḥ? ākāśadhātuḥ svabhāvena śūnyo ya ākāśadhātoḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā, tatra nākāśadhātur nitya iti vā anitya iti vopalabhyate. ākāśadhātur eva tatra na saṃvidyate. kutaḥ punar nityo vā anityo vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrāḥ kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

(ŚsP_II-4_226)
punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca vijñānadhātum anitya iti samanupaśya. tat kasya hetoḥ? vijñānadhātuḥ svabhāvena śūnyo yo vijñānadhātoḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā, tatra na vijñānadhātur nitya iti vā anitya iti vopalabhyate. vijñānadhātur eva tatra na saṃvidyate. kutaḥ punar nityo vā anityo vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

[K. 225a16, N. 455b4, T. 367a13, P. 50b3, Ch. 794e11]
punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā cāvidyām anityeti samanupaśya. tat kasya hetoḥ? avidyā svabhāvena śūnyā yo vidyāyāḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra nāvidyā nityeti vā anityeti vopalabhyate. avidyaiva tatra na saṃvidyate. kutaḥ punar nityo vā anityo vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca saṃskārān anitya iti samanupaśya. tat kasya hetoḥ? saṃskārāḥ svabhāvena śūnyāḥ yaḥ saṃskārāṇāṃ svabhāvaḥ so 'bhavā yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra na saṃskārānityā iti vā anityāiti vopalabhyate. saṃskārā eva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca vijñānam anityam iti samanupaśya. tat kasya hetoḥ? vijñānaṃ svabhāvena śūnyaṃ yo vijñānasya svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra na vijñānaṃ nityam iti vā anityam iti vopalabhyate. vijñānam eva tatra na saṃvidyate. kutaḥ punar nityaṃ vā anityaṃ vā (ŚsP_II-4_227) bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca nāmarūpam anityam iti samanupaśya. tat kasya hetoḥ? nāmarūpaṃ svabhāvena śūnyaṃ yo nāmarūpasya svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra na nāmarūpaṃ nityam iti vā anityam iti vopalabhyate. nāmarūpam eva tatra na saṃvidyate. kutaḥ punar nityaṃ vā anityaṃ vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca ṣaḍāyatanam anityam iti samanupaśya. tat kasya hetoḥ? ṣaḍāyatanaṃ svabhāvena śūnyaṃ yaḥ ṣaḍāyatanasya svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra na ṣaḍāyatanaṃ nityam iti vā anityam iti vopalabhyate. ṣaḍāyatanam eva tatra na saṃvidyate. kutaḥ punar nityaṃ vā anityaṃ vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca sparśam anitya iti samanupaśya. tat kasya hetoḥ? sparśasvabhāvena śūnyo yaḥ sparśasya svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra na sparśaṃ nitya iti vā anityam iti vopalabhyate. sparśam eva tatra na saṃvidyate. kutaḥ punar nityo vā anityo vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputraṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca vedanām anityeti samanupaśya. tat kasya hetoḥ? vedanā svabhāvena śūnyā yā vedanāyāḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā (ŚsP_II-4_228) tatra na vedanā nityeti vā anityeti vopalabhyate. vedanaiva tatra na saṃvidyate. kutaḥ punar nityo vā anityo vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti, ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca tṛṣṇām anityeti samanupaśya. tat kasya hetoḥ? tṛṣṇāsvabhāvena śūnyā yas tṛṣṇāyāḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra na tṛṣṇā nityeti vā anityeti vopalabhyate. tṛṣṇaiva tatra na saṃvidyate. kutaḥ punar nityo vā anityo vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti, ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā copādānam anityam iti samanupaśya. tat kasya hetoḥ? upādānaṃ svabhāvena śūnyo ya upādānasya svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitāyā prajñāpāramitā tatra nopādanaṃ nityam iti vā anityam iti vopalabhyate. upādānam eva tatra na saṃvidyate. kutaḥ punar nityo vā anityo vā bhaviṣyati. evaṃ upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca bhavam anitya iti samanupaśya. tat kasya hetoḥ? bhavaḥ svabhāvena śūnyo yo bhavasya svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitāyā prajñāpāramitā, tatra na bhavo nitya iti vā anitya iti vopalabhyate. bhava eva tatra na saṃvidyate. kutaḥ punar nityo vā anityo vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca jātim anityeti samanupaśya. tat kasya hetoḥ? jātiḥ svabhāvena śūnyā yā jātyāḥ (ŚsP_II-4_229) svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra na jātir nityeti vā anityeti vopalabhyate. jātir eva tatra na saṃvidyate. kutaḥ punar nityo vā anityo vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca jarāmaraṇam anityam iti samanupaśya. tat kasya hetoḥ? jarāmaraṇa svabhāvena śūnyo yo jarāmaraṇasya svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitāyā prajñāpāramitā tatra na jarāmaraṇaṃ nityam iti vā anityam iti vopalabhyate. jarāmaraṇam eva tatra na saṃvidyate. kutaḥ punar nityaṃ vā anityaṃ vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

[K. 226a14, N. 457b5, T. 368b7, P. 53b3, Ch. 795b7]
punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca dānapāramitām anityeti samanupaśya. tat kasya hetoḥ? dānapāramitā svabhāvena śūnyā yo dānapāramitāyāḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra na dāṇapāramitā nityeti vā anityeti vopalabhyate. dānapāramitaiva tatra na saṃvidyate. kutaḥ punar nityo vā anityo vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca śīlapāramitām anityeti samanupaśya. tat kasya hetoḥ? śīlapāramitā svabhāvena śūnyā yaḥ śīlapāramitāyāḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra na śīlapāramitā nityeti vā anityeti vopalabhyate. śīlapāramitaiva tatra na saṃvidyate. kutaḥ punar nityo vā anityo vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām (ŚsP_II-4_230) upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca kṣāntipāramitām anityeti samanupaśya. tat kasya hetoḥ? kṣāntipāramitā svabhāvena śūnyā yaḥ kṣāntipāramitāyāḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra na kṣāntipāramitā nityeti vā anityeti vopalabhyate. kṣāntipāramitaiva tatra na saṃvidyate. kutaḥ punar nityo vā anityo vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca vīryapāramitām anityeti samanupaśya. tat kasya hetoḥ? vīryapāramitā svabhāvena śūnyā yo vīryapāramitāyāḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra na vīryapāramitā nityeti vā anityeti vopalabhyate. vīryapāramitaiva tatra na saṃvidyate. kutaḥ punar nityo vā anityo vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya ma ca dhyanapāramitām anityeti samanupaśya. tat kasya hetoḥ? dhyānapāramitā svabhāvena śūnyā yo dhyānapāramitāyāḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra na dhyānapāramitā nityeti vā anityeti vopalabhyate. dhyānapāramitaiva tatra na saṃvidyate. kutaḥ punar nityo vā anityo vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca prajñāpāramitām anityeti samanupaśya. tat kasya hetoḥ? prajñāpāramitā svabhāvena śūnyā yaḥ prajñāpāramitāyāḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitāyā prajñāpāramitā tatra na prajñāpāramitā nityeti vā anityeti vopalabhyate. prajñāpāramitaiva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

(ŚsP_II-4_231)
[K. 226b13, N. 457b8, T. 369a12, P. 55a5, Ch. 796a6]
punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā cādhyātmaśūnyatām anityeti samanupaśya. tat kasya hetoḥ? adhyātmaśūnyatā svabhāvena śūnyā yo 'dhyātmaśūnyatāyāḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra nādhyātmaśūnyatā nityeti vā anityeti vopalabhyate. adhyātmaśūnyataiva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca bahirdhāśūnyatām anityeti samanupaśya. tat kasya hetoḥ? bahirdhāśūnyatā svabhāvena śūnyā yo bahirdhāśūnyatāyāḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramita yā prajñāpāramitā tatra na bahirdhāśūnyatā nityeti vā anityeti vopalabhyate. bahirdhāśūnyataiva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā cādhyātmabahirdhāśūnyatām anityeti samanupaśya. tat kasya hetoḥ? adhyātmabahirdhaśūnyatā svabhāvena śūnyā yo 'dhyātmabahirdhāśūnyatayaḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra nādhyātmabahirdhāśūnyatā nityeti vā anityeti vopalabhyate. adhyātmabahirdhāśūnyataiva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānaṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca śūnyatāśūnyatām anityeti samanupaśya. tat kasya hetoḥ? śūnyatāśūnyatā svabhāvena śūnyā yaḥ śūnyatāśūnyatāyāḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā (ŚsP_II-4_232) yā prajñāpāramitā tatra na śūnyatāśūnyatā nityeti vā anityeti vopalabhyate. śūnyatāśūnyataiva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca mahāśūnyatām anityeti samanupaśya. tat kasya hetoḥ? mahāśūnyatā svabhāvena śūnyā yaḥ mahāśūnyatāyāḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra na mahāśūnyatā nityeti vā anityeti vopalabhyate. mahāśūnyataiva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyati evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca paramārthaśūnyatām anityeti samanupaśya. tat kasya hetoḥ? paramārthaśūnyatā svabhāvena śūnyā yaś ca paramārthaśūnyatāyāḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra na paramārthaśūnyatā nityeti vā anityeti vopalabhyate. paramārthaśūnyataiva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca saṃskṛtaśūnyatām anityeti samanupaśya. tat kasya hetoḥ? saṃskṛtaśūnyatā svabhāvena śūnyā yaś ca saṃskṛtaśūnyatāyāḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra na saṃskṛtaśūnyatā nityeti vā anityeti vopalabhyate. saṃskṛtaśūnyataiva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā cāsaṃskṛtaśūnyatām (ŚsP_II-4_233) anityeti samanupaśya. tat kasya hetoḥ? asaṃskṛtaśūnyatā svabhāvena śūnyā yaś cāsaṃskṛtaśūnyatāyāḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra nāsaṃskṛtaśūnyatā nityeti vā anityeti vopalabhyate. asaṃskṛtaśūnyataiva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā cātyantaśūnyatām anityeti samanupaśya. tat kasya hetoḥ? atyantaśūnyatā svabhāvena śūnyā yaś cātyantaśūnyatāyāḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra nātyantaśūnyatā nityeti vā anityeti vopalabhyate. atyantaśūnyataiva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāin bhāvaya mā cānavarāgraśūnyatām anityeti samanupaśya. tat kasya hetoḥ? anavarāgraśūnyatā svabhāvena śūnya yaś cānavarāgraśūnyatāyāḥ svabhāyaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra nānavarāgraśūnyatā nityeti vā anityeti vopalabhyate. anavarāgraśūnyataiva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā cānavakāraśūnyatām anityeti samanupaśya. tat kasya hetoḥ? anavakāraśūnyatā svabhāvena śūnyā yaś cānavakāraśūnyatāyāḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra nānavakāraśūnyatā nityeti vā anityeti vopalabhyate. anavakāraśūnyataiva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ (ŚsP_II-4_234) kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca prakṛtiśūnyatām anityeti samanupaśya. tat kasya hetoḥ? prakṛtiśūnyatā svabhāvena śūnyā yaś ca prakṛtiśūnyatāyāḥ svabhavaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra na prakṛtiśūnyatā nityeti vā anityeti vopalabhyate. prakṛtiśūnyataiva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca sarvadharmaśūnyatām anityeti samanupaśya. tat kasya hetoḥ? sarvadharmaśūnyatā svabhāvena śūnyā yaś ca sarvadharmaśūnyatāyāḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra na sarvadharmaśūnyatā nityeti vā anityeti vopalabhyate. sarvadharmaśūnyataiva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca svalakṣaṇaśūnyatām anityeti samanupaśya. tat kasya hetoḥ? svalakṣaṇaśūnyatā svabhāvena śūnyā yaś ca svalakṣaṇaśūnyatāyāḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra na svalakṣaṇaśūnyatā nityeti vā anityeti vopalabhyate. svalakṣaṇaśūnyataiva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānaṃ kulaputrāṇāṃ kuladuhitṝṇaṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā cānupalambhaśūnyatām anityeti samanupaśya. tat kasya hetoḥ? anupalambhaśūnyatā svabhāvena śūnyā yaś cānupalambhaśūnyatāyāḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra nānupalambhaśūnyatā (ŚsP_II-4_235) nityeti vā anityeti vopalabhyate. anupalambhaśūnyataiva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā cābhāvaśūnyatam anityeti samanupaśya. tat kasya hetoḥ? abhāvaśūnyatā svabhāvena śūnyā yaś cābhāvaśūnyatāyāḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra nābhāvaśūnyatā nityeti vā anityeti vopalabhyate. abhāvaśūnyataiva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca svabhāvaśūhyatām anityeti samanupaśya, tat kasya hetoḥ? svabhāvaśūnyatā svabhāvena śūnyā yaś ca svabhāvaśūnyatāyāḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramita tatra na svabhāvaśūnyatā nityeti vā anityeti vopalabhyate. svabhāvaśūnyataiva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā cābhāvasvabhāvaśūnyatām anityeti samanupaśya. tat kasya hetoḥ? abhāvasvabhāvaśūnyatā svabhāvena śunyā yaś cābhāvasvabhāvaśūnyatāyāḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra nābhāvasvabhāvaśūnyatā nityeti vā anityeti vopalabhyate. abhāvasvabhāvaśūnyataiva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

[K. 228a15, N. 461a5, T. 371a13, P. 60a6, Ch. 799a29]
punar aparaṃ kauśika te kulaputraḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ (ŚsP_II-4_236) kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitāmupadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca smṛtyupasthānāny anityānīti samanupaśya. tat kasya hetoḥ? smṛtyupasthānāni svabhāvena śūnyāni yaḥ smṛtyupasthānānāṃ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra na smṛtyupasthānāni nityānīti vā anityānīti vopalabhyate. smṛtyupasthānāny eva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca samyakprahāṇāny anityānīti samanupaśya. tat kasya hetoḥ? samyakprahāṇāni svabhāvena śūnyāni yaḥ samyakprahāṇānāṃ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra na samyakprahāṇāni nityānīti vā anityānīti vopalabhyate. samyakprahāṇāny eva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyati. evam upadiaantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca ṛddhipādā anityā iti samanupaśya. tat kasya hetoḥ? ṛddhipādāḥ svabhāvena śūnyā ya ṛddhipādānāṃ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sa prajñāpāramitā yā prajñāpāramitā tatra na rddhipādā nityā iti vā anityā iti vopalabhyate. ṛddhipādā eva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā cendriyāṇy anityānīti samanupaśya, tat kasya hetoḥ? indriyāṇi svabhāvena śūnyāni ya indriyāṇāṃ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra nendriyaṇi nityānīti vā anityānīti vopalabhyate. indriyāṇy eva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyati. evam (ŚsP_II-4_237) upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca balāny anityānīti samanupaśya. tat kasya hetoḥ? balāni svabhāvena śūnyāni yo balānāṃ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra na balāni nityānīti vā anityānīti vopalabhyate. balāny eva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayanikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃbhāvaya mā ca bodhyaṅgāny anityānīti samanupaśya. tat kasya hetoḥ? bodhyaṅgāni svabhāvena śūnyāni yo bodhyaṅgānāṃ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra na bodhyaṅgāni nityānīti vā anityānīti vopalabhyate. bodhyaṅgāny eva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā cāryāṣṭāṅgamārgam anitya iti samanupaśya. tat kasya hetoḥ? āryāṣṭāṅgo mārgaḥ svabhāvena śūnyā ya āryāṣṭāṅgasya mārgasya svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra nāryāṣṭāṅgo mārgo nitya iti vā anitya iti vopalabhyate. āryāṣṭāṅgamārga eva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayanikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā cāryasatyāny anityānīti samanupaśya. tat kasya hetoḥ? āryasatyāni svabhāvena śunyāni ya āryasatyānāṃ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā (ŚsP_II-4_238) yā prajñāpāramitā tatra nāryasatyāni nityānīti vā anityānīti vopalabhyate. āryasatyāny eva tatra na saṃvidyate. kutaḥ punar nityo vā anityo vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca dhyāny anityānīti samanupaśya. tat kasya hetoḥ? dhyānāni svabhāvena śūnyāni yo dhyānānāṃ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra na dhyānāni nityānīti vā anityānīti vopalabhyate. dhyānāny eva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā cāpramāṇāny anityānīti samanupaśya. tat kasya hetoḥ? apramāṇāni svabhāvena śūnyāni yo 'pramāṇānāṃ svabhāvaḥ so 'bhāvo yo 'bhavaḥ sā prajñāpāramitā yā prajñāpāramitā tatra nāpramāṇāni nityānīti vā anityānīti vopalabhyate. apramāṇāny eva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikanāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā carūpyasamāpattīr anityā iti samanupaśya. tat kasya hetoḥ? ārūpyasamāpattayaḥ svabhāvena śūnyā ya ārūpyasamāpattīnāṃ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra nārupyasamāpattayo nityā iti vā anityā iti vopalabhyate. ārupyasamāpattaya eva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayanikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya ma ca vimokṣān (ŚsP_II-4_239) anityā iti samanupaśya. tat kasya hetoḥ? vimokṣā svabhāvena śūnyā yo vimokṣāṇāṃ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra na vimokṣā nityā iti vā anityā iti vopalabhyate. vimokṣā eva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā cānupūrvavihārasamāpattīr anityā iti samanupaśya. tat kasya hetoḥ? cānupūrvavihārasamāpattayaḥ svabhāvena śūnyā yo 'nupūrvavihārasamāpattīnāṃ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra nānupūrvavihārasamāpattayo nityā iti vā anityā iti vopalabhyate. anupūrvavihārasamāpattaya eva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca śūnyatānimittāpranihitavimokṣamukhāny anityānīti samanupaśya. tat kasya hetoḥ? śūnyatānimittāpraṇihitavimokṣamukhāni svabhāvena śūnyāni yaḥ śūnyatānimittāpraṇihitavimokṣamukhānāṃ svabhāvaḥ so 'bhāyo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra na śūnyatānimittāpraṇihitavimokṣamukhāni nityānīti vā anityānīti vopalabhyate. śūnyatānimittāpraṇihitavimokṣamukhāny eva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā cābhijñā anityā iti samanupaśya. tat kasya hetoḥ? abhijñāḥ svabhāvena śūnyā yo 'bhijñānāṃ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra nābhijñā nityā iti vā anityā iti vopalabhyate. abhijñā eva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyanti. evam (ŚsP_II-4_240) upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca samādhīn anityā iti samanupaśya. tat kasya hetoḥ? samādhayaḥ svabhāvena śūnyā yaḥ samādhīnāṃ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra na samādhayo nityā iti vā anityā iti vopalabhyate. samādhaya eva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputraḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca dhāraṇīmukhāny anityānīti samanupaśya. tat kasya hetoḥ? dhāraṇīmukhāni svabhāvena śūnyāni yaḥ dhāraṇīmukhānāṃ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra na dhāraṇīmukhāni nityānīti vā anityānīti vopalabhyate. dhāraṇīmukhāny eva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyanti. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca tathāgatabalāny anityānīti samanupaśya. tat kasya hetoḥ? tathāgatabalāni svabhāvena śūnyāni yas tathāgatabalānāṃ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra na tathāgatabalāni nityānīti vā anityānīti vopalabhyate. tathāgatabalāny eva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyanti. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇaṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca vaiśāradyāny anityānīti samanupaśya. tat kasya hetoḥ? vaiśāradyāni (ŚsP_II-4_241) svabhāvena śūnyāni yo vaiśāradyānāṃ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra na vaiśāradyāni nityānīti vā anityānīti vopalabhyate. vaiśāradyāny eva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyanti. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānaṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca pratisaṃvido 'nityā iti samanupaśya. tat kasya hetoḥ? pratisaṃvidaḥ svabhāvena śūnyā yaḥ pratisaṃvidāḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra na pratisaṃvido nityā iti vā anityā iti vopalabhyate. pratisaṃvida eva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyanti. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca mahākaruṇām anityeti samanupaśya. tat kasya hetoḥ? mahākaruṇā svabhāvena śūnyā yo mahākaruṇāyāḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra na mahākaruṇā nityeti vā anityeti vopalabhyate. mahākaruṇaiva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhiisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā cāveṇikabuddhadharmān anityā iti samanupaśya. tat kasya hetoḥ? āveṇikabuddhadharmāḥ svabhāvena śūnyā ya āveṇikabuddhhadharmāṇāṃ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra nāveṇikabuddhadharmā nityā iti vā anityā iti vopalabhyate. āveṇikabuddhadharmā eva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputraḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ (ŚsP_II-4_242) kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitāmupadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca srotaāpattiphalam anityam iti samanupaśya. tat kasya hetoḥ? srotaāpattiphalaṃ svabhāvena śūnyaṃ yaḥ srotaāpattiphalasya svabhāvaḥ so 'bhāvo yo 'bhavaḥ sā prajñāpāramita yā prajñāpāramitā tatra na srotaāpattiphalaṃ nityam iti vā anityam iti vopalabhyate. srotaāpattiphalam eva tatra na saṃvidyate. kutaḥ punar nityaṃ vā anityaṃ vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputraḥ kuladuhitaraś ca teṣāṃ bodhisattvayanikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca sakṛdāgāmiphalam anityam iti samanupaśya. tat kasya hetoḥ? sakṛdāgāmiphalaṃ svabhāvena śūnyaṃ yaḥ sakṛdāgāmiphalasya svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramita yā prajñāpāramitā tatra na sakṛdāgāmiphalaṃ nityam iti vā anityam iti vopalabhyate. sakṛdāgāmiphalam eva tatra na saṃvidyate. kutaḥ punar nityaṃ vā anityaṃ vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇaṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā cānagāmiphalam anityam iti samanupaśya. tat kasya hetoḥ? anāgāmiphalaṃ svabhāvena śūnyaṃ yo 'nāgāmiphalasya svabhavaḥ so 'bhāvo yo 'bhavaḥ sā prajñāpāramita yā prajñāpāramitā tatra nānāgāmiphalaṃ nityam iti vā anityam iti vopalabhyate. anāgāmiphalam eva tatra na saṃvidyate. kutaḥ punar nityaṃ vā anityaṃ vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā cārhattvam anityam iti samanupaśya. tat kasya hetoḥ? arhattvaṃ svabhāvena śūnyaṃ yo 'rhattvasya svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra nārhattvaṃ nityam iti vā anityam iti vopalabhyate. (ŚsP_II-4_243) anāgāmiphalam eva tatra na saṃvidyate. kutaḥ punar nityaṃ vā anityaṃ vā bhaviṣyati, evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca pratyekabodhim anityam iti samanupaśya. tat kasya hetoḥ? pratyekabodhiḥ svabhāvena śūnyā yaḥ pratyekabodheḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra na pratyekabodhir nityeti vā anityeti vopalabhyate. pratyekabodhir eva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikanāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca mārgākārajñatām anityeti samanupaśya. tat kasya hetoḥ? mārgākārajñatā svabhāvena śūnyā yo mārgākārajñatāyāḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra na mārgākārajñatā nityeti vā anityeti vopalabhyate. mārgākārajñatā eva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti. ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca sarvākārajñatām anityeti samanupaśya. tat kasya hetoḥ? sarvākārajñatā svabhāvena śunyā yaḥ sarvākārajñatāyāḥ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra na sarvākārajñatā nityeti vā anityeti vopalabhyate. sarvākārajñatā eva tatra na saṃvidyate. kutaḥ punar nityā vā anityā vā bhaviṣyati. evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti.

punar aparaṃ kauśika te kulaputrāḥ kuladuhitaraś ca teṣāṃ bodhisattvayanikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ caivaṃ prajñāpāramitām upadekṣyanti, ehi tvaṃ kulaputra prajñāpāramitāṃ bhāvaya mā ca kaṃ cid dharmaṃ samatikramiṣyasi sā kvacid dharme pratiṣṭhāsyati. tat kasya (ŚsP_II-4_244) hetoh? tathā hi prajñāpāramitāyāṃ saddharmo na saṃvidyate yo dharmaḥ samatikramitavyo yatra vā pratiṣṭhātavyam. tat kasya hetoḥ? tathā hi kauśika sarvadharmāḥ svabhāvo na śūnyā yaś ca sarvadharmāṇāṃ svabhāvaḥ so 'bhāvo yo 'bhāvaḥ sā prajñāpāramitā yā prajñāpāramitā tatra na kaścid dharma āyūhitavyo vā niryūhitavyo vā utpādayitavyo vā nirodhayitavyo vā, evam upadiśantaḥ kauśika te kulaputrā vā kuladuhitaro vā na prajñāpāramitāprativarṇikām upadekṣyanti. tasmāt tarhi kauśika kulaputreṇa vā kuladuhitrā vā evaṃ prajñāpāramitāyā artham upadeṣṭavyo evam upadiśantaḥ kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaskandhaṃ prasaviṣyati, na tv eva te paurvakāḥ kulaputrāḥ kuladuhitaraś ca.

[K 230b18, N. 466b3, T. 375a5, P. 68b8, Ch. 888c3]
punar aparaṃ kauśika yāvanto jāmbūdvīpakāḥ sattvās tān kascid eva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasaved, ya imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇācakṣīt, deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayed evaṃ ca vaded ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhi dhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipadyasva. tat kasya hetoḥ? ato hi kauśika prajñāpāramitāyāḥ srotaāpannāḥ prabhāvyante.

tiṣṭhantu kauśika jāmbūdvipakāḥ sattvā yāvantaḥ kauśika cāturdvīpake lokadhātau sattvās tān kaścid eva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasaved, ya imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇācakṣīt, deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayed evaṃ vadet. ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhi dhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ (ŚsP_II-4_245) pratipadyasva. tat kasya hetoḥ? ato hi kauśika prajñāpāramitāyāḥ srotaāpannāḥ prabhāvyante.

tiṣṭhantu kauśika cāturdvīpake lokadhātau sattvāḥ srotaāpattiphale pratiṣṭhāpitāḥ. yāvantaḥ kauśika sāhasre cūḍike lokadhātau sattvās tān kaścid eva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasaved, ya imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇācakṣīt, deśayet prakāśayed vicared vibhajed uttānīkuryat saṃprakāśayed evaṃ ca vadet. ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhi dhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipadyasva. tat kasya hetoḥ? ato hi kauśika prajñāpāramitāyāḥ srotaāpannāḥ prabhāvyante.

tiṣṭhantu kauśika sāhasre cūḍike lokadhātau sattvāḥ srotaāpattiphale pratiṣṭhāpitāḥ. yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sattvās tān kaścid eva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasaved, ya imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇācakṣīt, deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayed evaṃ ca vaded ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhi dhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipadyasva. tat kasya hetoḥ? ato hi kauśika prajñāpāramitāyāḥ srotaāpannāḥ prabhāvyante.

tiṣṭhantu kauśika dvisāhasre madhyame lokadhātau sattvāḥ srotaāpattiphale pratiṣṭhāpitāḥ. yāvantaḥ kauśika trisāhasre mahāsāhasre lokadhātau sattvās tān kaścid eva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

(ŚsP_II-4_246)
āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasaved ya imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇācakṣīt, deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayed evaṃ ca vaded ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhi dhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipadyasva. tat kasya hetoḥ? ato hi kauśika prajñāpāramitāyāḥ srotaāpannāḥ prabhāvyante.

tiṣṭhantu kauśika trisāhasre mahāsāhasre lokadhātau sattvāḥ srotaāpattiphale pratiṣṭhāpitāḥ. yāvantaḥ kauśika daśasu dikṣv ekaikasyān diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvās tān kaścid eva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

aha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasaved ya imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇācakṣīt, deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayed evaṃ ca vadet. ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhi dhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipadyasva. tat kasya hetoḥ? ato hi kauśika prajñāpāramitāyāḥ srotaāpannāḥ prabhāvyante.

[K. 231b2, N. 468a1, T. 376a2, P. 73a8, Ch. 889c27]
punar aparaṃ kauśika yāvanto jāmbūdvīpakāḥ sattvās tān kascid eva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇācakṣīt, deśayed prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayed evaṃ ca vadet, ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhi dhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipadyasva. tat kasya hetoḥ? ato hi kauśika prajñāpāramitāyāḥ sakṛdāgāminaḥ prabhāvyante.

(ŚsP_II-4_247)
tiṣṭhantu kauśika jāmbūdvīpakāḥ sattvāḥ sakṛdāgāmiphale pratiṣṭhāpitāḥ, yāvantaḥ kauśika cāturdvīpake lokadhātau sattvās tān kaścid eva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet. ya imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇācakṣīt, deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayed evaṃ ca vadet, ehi tvaṃ kulaputra prajñāpāramitām udgrahāṇa paryavāpnuhi dhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipadyasva. tat kasya hetoḥ? ato hi kauśika prajñāpāramitāyāḥ sakṛdāgāminaḥ prabhāvyante.

tiṣṭhantu kauśika cāturdvīpake lokadhātau sattvāḥ sakṛdāgāmiphale pratiṣṭhāpitāḥ. yāvantaḥ kauśika sāhasre cūḍike lokadhātau sattvās tān kaścid eva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇācakṣīt, deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayet. evaṃ ca vadet, ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhi dhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipadyasva. tat kasya hetoḥ? ato hi kauśika prajñāpāramitāyāḥ sakṛdāgāminaḥ prabhāvyante.

tiṣṭhantu kauśika sāhasre cūḍike lokadhātau sattvāḥ sakṛdāgāmiphale pratiṣṭhāpitāh. yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sattvās tān kaścid eva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupunyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo (ŚsP_II-4_248) vistareṇācakṣīt, deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayed evaṃ ca vaded ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhi dhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipadyasva. tat kasya hetoḥ? ato hi kauśika prajñāpāramitāyāḥ sakṛdāgāminaḥ prabhāvyante.

tiṣṭhantu kauśika dvisāhasre madhyame lokadhātau sattvāḥ sakṛdāgāmiphale pratiṣihāpitāḥ. yāvantaḥ kauśika trisāhasre mahāsāhasre lokadhātau sattvās tān kaścid eva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasaved ya imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇācakṣīt, deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayed, evaṃ ca vadet. ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhi dhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipadyasva. tat kasya hetoḥ? ato hi kauśika prajñāpāramitāyāḥ sakṛdāgāminaḥ prabhāvyante.

tiṣṭhantu kauśika trisāhasre mahāsahasre lokadhātau sattvāḥ sakṛdāgāmiphale pratiṣṭhāpitāḥ. yāvantaḥ kauśika daśasu dikṣv ekaikasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvās tān kaścid eva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasaved ya imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇācakṣīt, deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayet, evaṃ ca vadet, ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhy ādhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipadyasva. tat kasya hetoḥ? ato hi kauśika prajñāpāramitāyāṃ sakṛdāgāminaḥ prabhāvyante.

[K. 232a8, N. 469b1, T. 376b11, P. 73a8, Ch. 891a22]
punar aparaṃ kauśika yāvanto jāmbūdvipakāḥ sattvās tān kascid eva kulaputro vā kuladuhitā vā anāgāmiphale pratiṣṭhāpayet. tat kiṃ (ŚsP_II-4_249) manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasaved, ya imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇācakṣīt, deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayed evaṃ ca vadet, ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhy ādhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipadyasva. tat kasya hetoḥ? ato hi kauśika prajñāpāramitāyā anāgāminaḥ prabhāvyante.

tiṣṭhantu kauśika jāmbūdvīpakāḥ cāturdvīpake sattvāḥ anāgāmiphale pratiṣṭhāpitāḥ, yāvantaḥ kauśika jāmbūdvīpake lokadhātau sattvās tān kaścid eva kulaputro vā kuladuhitā vā anāgāmiphale pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasaved, ya imāṃ prajñāpāramitāṃ sārthāṃ sa vyañjanāṃ parebhyo vistareṇācakṣīt, deśayet prakāśayet vicared vibhajed uttānīkuryāt saṃprakāśayed, evaṃ ca vadet, ehi tvaṃ kulaputra prajñāpāramitām udgrahaṇa paryavāpnuhi dhāraya vācaya yoṃśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitā pratipadyasva. tat kasya hetoḥ? ato hi kauśika prajñāpāramitāyā anāgāminaḥ prabhāvyante.

tiṣṭhantu kauśika cāturdvīpake lokadhārau sattvā anāgāmiphale pratiṣṭhāpitāḥ. yāvantaḥ kauśika sāhasre cūḍike lokadhātau sattvās tān rkaścid eva kulaputro vā kuladuhitā vā anāgāmiphale pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasaved, ya imāṃ prajñāpāramitāṃ sārthāṃsa vyañjanāṃ parebhyo vistareṇacakṣīt, deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayet. evaṃ ca vadet, ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhi dhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyaṃ (ŚsP_II-4_250) prajñāpāramitāyāṃ pratipadyasva. tat kasya hetoḥ? ato hi kauśika prajñāpāramitāyā anāgāminaḥ prabhāvyante.

tiṣṭhantu kauśika sāhasre cūḍike lokadhātau sattvā anāgāmiphale pratiṣṭhāpitāḥ. yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sattvās tān kaścid eva kulaputro vā kuladuhitā vā anāgāmiphale pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇācakṣīt, deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayed evaṃ ca vaded ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhy ādhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipadyasva. tat kasya hetoḥ? ato hi kauśika prajñāpāramitāyā anāgāminaḥ prabhāvyante.

tiṣṭhantu kauśika dvisāhasre madhyame lokadhātau sattvā anāgāmiphale pratiṣṭhāpitāḥ. yāvantaḥ kauśika trisāhasre mahāsāhasre lokadhātau sattvās tān kaścid eva kulaputro vā kuladuhitā vā anāgāmiphale pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇācakṣīt, deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayed evaṃ ca vaded ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhy ādhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipadyasva. tat kasya hetoḥ? ato hi kauśika prajñāpāramitāyā anāgāminaḥ prabhāvyante.

tiṣṭhantu kauśika trisāhasre mahāsāhasre lokadhātau sattvā anāgāmiphale pratiṣṭhāpitāḥ. yāvantaḥ kauśika daśasu dikṣv ekaikasyāṃ diśi gaṅgānadivālukopameṣu lokadhātuṣu sattvās tan kaścid eva kulaputro vā kuladuhitā vā anāgāmiphale pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

(ŚsP_II-4_251)
bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇācakṣīt, deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayet, evaṃ ca vaded, ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhy ādhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipadyasva. tat kasya hetoḥ? ato hi kauśika prajñāpāramitāyā anāgāminaḥ prabhāvyante.

[K. 232b3, N. 470b8, T. 377b6, P. 75b2, Ch. 892b26]
punar aparaṃ kauśika yāvanto jāmbūdvīpakāḥ sattvās tān kascid eva kulaputro vā kuladuhitā vā arhattve pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇācakṣīt, deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayed evaṃ ca vaded ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhy ādhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipadyasva. tat kasya hetoḥ? ato hi kauśika prajñāpāramitāyā arhantaḥ prabhāvyante.

tiṣṭhantu kauśika jāmbūdvīpakāḥ sattvā arhattve pratiṣṭhāpitā yāvantaḥ kauśika cāturdvīpake lokadhātau sattvās tān kaścid eva kulaputro vā kuladuhitā vā arhattve pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet. ya imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇācakṣīt, deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayed, evaṃ ca vaded ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhi dhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭayāṃ prajñāpāramitāyāṃ pratipadyasva. tat kasya hetoḥ? ato hi kauśika prajñāpāramitāyā arhantaḥ prabhāvyante.

tiṣṭhantu kauśika cāturdvīpake lokadhātau sattvā arhattve pratiṣṭhāpitā yāvantaḥ kauśika sāhasre cūḍike lokadhātau sattvās tān kaścid (ŚsP_II-4_252) eva kulaputro vā kuladuhitā vā arhattve pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇācakṣīt, deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayet. evaṃ ca vadet, ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhi ādhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipadyasva. tat kasya hetoḥ? ato hi kauśika prajñāpāramitāyā arhantaḥ prabhāvyante.

tiṣṭhantu kauśika sāhasre cūḍike lokadhātau sattvā arhattve pratiṣṭhāpitāḥ. yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sattvās tān kaścid eva kulaputro vā kuladuhitā vā arhattve pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇācakṣīt, deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayed, evaṃ ca vaded ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhy ādhāraya dhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipadyasva. tat kasya hetoḥ? ato hi kauśika prajñāpāramitāyā arhantaḥ prabhāvyante.

tiṣṭhantu kauśika dvisāhasre madhyame lokadhātau sattvā arhattve pratiṣṭhāpitāh. yāvantaḥ kauśika trisāhasre mahāsāhasre lokadhātau sattvās tān kaścid eva kulaputro vā kuladuhitā vā arhattve pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya imaṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇācakṣīt, deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayed evaṃ ca vaded ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa (ŚsP_II-4_253) paryavāpnuhy ādhāraya dhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipadyasva. tat kasya hetoḥ? ato hi kauśika prajñāpāramitāyā arhantaḥ prabhāvyante.

tiṣṭhantu kauśika trisāhasre mahāsāhasre lokadhātau sattvā arhattve pratiṣṭhāpitāh. yāvantaḥ kauśika daśasu dikṣu ekaikasyāṃ diśe gaṅgānadivālukopameṣu lokadhātuṣu sattvās tān kaścid eva kulaputro vā kuladuhitā vā arhattve pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitāṃ sārthāṃ savyanjanāṃ parebhyo vistareṇācakṣīt, deśayet prakāśayed vicared vibhajed uttānikuiyāt saṃprakāśayet. evaṃ ca vaded, ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhy ādhāraya dhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipadyasva. tat kasya hetoḥ? ato hi kauśika prajñāpāramitāyā arhantaḥ prabhāvyante. _

[K. 233a4, N. 472a5, T. 378a13, P. 78a2, Ch. 893c25]
punar aparaṃ kauśika yāvanto jāmbūdvīpakāḥ sattvās tān kascid eva kulaputro vā kuladuhitā vā pratyekabodhau pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇācakṣīt, deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayed, evaṃ ca vaded ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhy ādhāraya dhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipadyasva. tat kasya hetoḥ? ato hi kauśika prajñāpāramitāyāḥ pratyekabuddhāḥ prabhāvyante.

tiṣṭhantu kauśika jāmbūdvīpakāḥ sattvāḥ pratyekabodhau pratiṣṭhāpitāḥ yāvantaḥ kauśika cāturdvīpake lokadhātau sattvās tān kaścid eva kulaputro vā kuladuhitā vā pratyekabodhau pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ (ŚsP_II-4_254) puṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet. ya imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇacakṣīt, deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayed, evaṃ ca vaded ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhy ādhāraya dhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipadyasva. tat kasya hetoḥ? ato hi kauśika prajñāpāramitāyāḥ pratyekabuddhaḥ prabhāvyante.

tiṣṭhantu kauśika cāturdvīpake lokadhātau sattvāḥ pratyekabodhau pratiṣṭhāpitā yāvāntaḥ kauśika sāhasre cūḍike lokadhātau sattvās tān kaścid eva kulaputro vā kuladuhitā vā pratyekabodhau pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavet, ya imāṃ prañāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇācakṣīt, deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayet. evaṃ ca vadet, ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhy ādhāraya dhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipadyasva. tat kasya hetoḥ? ato hi kauśika prajñāpāramitāyāḥ pratyekabuddhāḥ prabhāvyante.

tiṣṭhantu kauśika sāhasre cūḍike lokadhātau sattvāḥ pratyekabodhau pratiṣṭhāpitāḥ. yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sattvās tān kaścid eva kulaputro vā kuladuhitā vā pratyekabodhau pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇācakṣīt, deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayed evaṃ ca vaded ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhy ādhāraya dhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipadyasva. tat kasya hetoḥ? ato hi kauśika (ŚsP_II-4_255) prajñāparamitāyāḥ pratyekabuddhāḥ prabhāvyante.

tiṣṭhantu kauśika dvisāhasre madhyame lokadhātau sattvāḥ pratyekabodhau pratiṣṭhāpitāḥ. yāvantaḥ kauśika trisāhasre mahāsāhasre lokadhātau sattvās tān kaścid eva kulaputro vā kuladuhitā vā pratyekabodhau pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitām sārthāṃ savyañjanāṃ parebhyo vistareṇācakṣīt, deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayed evaṃ ca vaded ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhy ādhāraya dhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipadyasva. tat kasya hetoḥ? ato hi kauśika prajñāpāramitāyāḥ pratyekabuddhāḥ prabhāvyante.

tiṣṭhantu kauśika trisāhasre mahāsāhasre lokadhātau sattvāḥ pratyekabodhau pratiṣṭhāpitā yāvantaḥ kauśika daśasu dikṣv ekaikasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvās tān kaścid eva kulaputro vā kuladuhitā vā pratyekabodhau pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitāra sārthāṃ savyañjanāṃ parebhyo vistareṇācakṣīt, deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayet. evaṃ ca vaded, ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhy ādhāraya dhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipadyasva. tat kasya hetoḥ? ato hi kauśika prajñāpāramitāyāḥ pratyekabuddhāḥ prabhāvyante.

[K. 233b7, N. 473b2, T. 379a8, P. 80a8, Ch. 895a21]
punar aparaṃ kauśika yāvanto jāmbūdvīpakāḥ sattvās tān kaściḍ eva kulaputro vā kuladuhitā vā anuttarāyāṃ samyaksaṃbodhau samādāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ (ŚsP_II-4_256) puṇyaṃ prasavet, ya imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇācakṣīt, deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayed evaṃ ca vaded ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhy ādhāraya dhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipadyasva. yadā tvaṃ kulaputra yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipatsyase, tadā tvaṃ kulaputra prajñāpāramitāyāṃ śikṣiṣyase, yadā tvaṃ kulaputra prajñāpāramitāyāṃ śikṣiṣyase, tadā tvaṃ sarvajñatādharmān pratilapsyase, yadā tvaṃ sarvajñatādharmān pratilapsyase, tadā tvaṃ prajñāpāramitā bhūyasyā mātrayā bhāvanāparipūriṃ gamiṣyati, yadā te prajñāpāramitā bhūyasyā mātrayā bhāvanāparipūriṃ gamiṣyati, tadā tvam anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyase. tat kasya hetoḥ? ato niryātā hi kauśika prathamacittotpādikā bodhisattvā mahāsattvāḥ.

tiṣṭhantu kauśika jāmbūdvīpakāḥ sattvā anuttarāṃ samyaksaṃbodhau samādāpitāḥ, yāvantaḥ kauśika cāturdvīpake lokadhātau sattvās tān kaścid eva kulaputro vā kuladuhitā vā anuttarāyāṃ samyaksaṃbodhau samādāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet. ya imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇācakṣīt, deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayed, evaṃ ca vaded ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhy ādhāraya dhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipadyasva. yadā tvaṃ kulaputra yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipatsyase. tadā tvaṃ kulaputra prajñāpāramitāyāṃ śikṣiṣyase, yadā tvaṃ kulaputra prajñāpāramitāyāṃ śikṣiṣyase, tadā tvaṃ sarvajñatādharmān pratilapsyase, yadā tvaṃ sarvajñatādharmān pratilapsyase, tadā te prajñāpāramitā bhūyasyā mātrayā bhāvanāparipūriṃ gamiṣyati, yadā te prajñāpāramitā bhūyasyā mātrayā bhāvanāparipūriṃ gamiṣyati, tadā tvam anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyase. tat kasya hetoḥ? ato niryātā hi kauśika prathamacittotpādikā bodhisattvā (ŚsP_II-4_257) mahāsattvāḥ.

tiṣṭhantu kauśika cāturdvīpake lokadhātau sattvā anuttarāyāṃ samyaksaṃbodhau samadāpitāḥ yāvantaḥ kauśika sāhasre cūḍike lokadhātau sattvās tān kaścid eva kulaputro vā kuladuhitā vā anuttarāyāṃ samyaksaṃbodhau samādāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata,

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ pṃryaṃ prasavet, ya imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇācakṣīt, deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayet. evaṃ ca vadet, ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhy ādhāraya dhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipadyasva. yadā tvaṃ kulaputra yathopadiṣṭāyāṃ pratipatsyase, tadā tvaṃ kulaputra prajñāpāramitāyāṃ śikṣiṣyase, yadā tvaṃ kulaputra prajñāpāramitāyāṃ śikṣiṣyase, tadā tvaṃ sarvajñatādharmān pratilapsyase, yadā tvaṃ sarvajñatādharmān pratilapsyase, tadā te prajñāpāramitā bhāvanā bhūyasyā mātrayā bhāvanā paripūriṃ gamiṣyati, yadā te prajñāpāramitā bhūyasyā mātrayā bhāvanā paripūriṃ gamiṣyati, tadā tvam anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyase. tat kasya hetoḥ? ato niryātā hi kauśika prathamacittotpādikā bodhisattvā mahāsattvāḥ.

tiṣṭhantu kauśika sāhasre cūḍike lokadhātau sattvā anuttarāyāṃ samyaksaṃbodhau samādāpitāḥ yāvantaḥ kauśika sāhasre madhyame lokadhātau sattvās tān kaścid eva kulaputro vā kuladuhitā vā anuttarāyāṃ samyaksaṃbodhau samādāpayet tat kiṃ manyase? kauśikāpi nu kulaputro vā kuladuhitā vā tatonidanaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā yā bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇācakṣīt, deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayed evaṃ ca vaded ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhy ādhāraya dhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyaṃ pratipadyasva. yadā tvaṃ kulaputra prajñāpāramitā pratipatsyase, tadā tvaṃ kulaputra prajñāpāramitāyaṃ śikṣiṣyase, (ŚsP_II-4_258) yadā tvaṃ kulaputra prajñāpāramitāyāṃ śikṣiṣyase, tadā tvaṃ sarvajñatādharmān pratilapsyase, yadā tvaṃ sarvajñatādharmān pratilapsyase, tadā te prajñāpāramitā bhūyasyā mātrayā bhāvanāparipūriṃ gamiṣyati, yadā te prajñāpāramitā bhūyasyā mātrayā bhāvanāparipūriṃ gamiṣyati. tadā tvam anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyase. tat kasya hetoḥ? ato niryātā hi kauśika prathamacittotpādikā bodhisattvā mahāsattvāḥ.

tiṣṭhantu kauśika dvisāhasre madhyame lokadhātau sattvā anuttarāyāṃ samyaksaṃbodhau samādāpitāḥ, yāvantaḥ kauśika trisāhasre mahāsāhasre lokadhātau sattvās tān kaścid eva kulaputro vā kuladuhitā vā anuttarāyāṃ samyaksaṃbodhau samādāpayet. tat kiṃ manyase? kauśikāpi nu kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇācakṣīt, deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayed, evaṃ ca vaded ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhy ādhāraya dhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipadyasva. yadā tvaṃ kulaputra yathopadiṣṭāyāṃ prajñāpāramitāṃ pratipatsyase. tadā tvaṃ kulaputra prajñāpāramitāyāṃ śikṣiṣyase, yadā tvaṃ kulaputra prajñāpāramitāyāṃ śikṣiṣyase, tadā tvaṃ sarvajñatādharmān pratilapsyase, yadā tvaṃ sarvajñatādharmān pratilapsyase. tadā te prajñāpāramitā bhūyasyā mātrayā bhāvanāparipūriṃ gamiṣyati, yadā te prajñāpāramitā bhūyasyā mātrayā bhāvanāpāripūriṃ gamiṣyati, tadā tvam anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyase. tat kasya hetoḥ? ato niryātā hi kauśika prathamacittotpādikā bodhisattvā mahāsattvāḥ.

tiṣṭhantu kauśika trisāhasre mahāsāhasre lokadhātau sattvā anuttarāyāṃ samyaksaṃbodhau samādāpitāḥ, yāvantaḥ kauśika daśasu dikṣv ekaikasyāṃ diśi gaṅgānadivālukopameṣu lokadhātuṣu sattvās tān kaścid eva kulaputro vā kuladuhitā vā anuttarāyāṃ samyaksaṃbodhau samādāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

(ŚsP_II-4_259)
bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇācakṣīt deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayet, evaṃ ca vaded, ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhy ādhāraya dhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipadyasva. yadā tvaṃ kulaputra yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipatsyase. tadā tvaṃ kulaputra prajñāpāramitāṃ śikṣiṣyase, yadā tvaṃ kulaputra prajñāpāramitāyāṃ śikṣiṣyase, tadā tvaṃ sarvadharmān pratilapsyase, yadā tvaṃ sarvadharmān pratilapsyase, tadā te prajñāpāramitā bhūyasyā mātrayā bhāvanāparipūriṃ gamiṣyati, yadā te prajñāpāramitā bhūyasyā mātrayā bhāvanāparipuriṃ gamiṣyati tadā tvam anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyase. tat kasya hetoḥ? ato niryātā hi kauśika prathamacittotpādikā bodhisattvā mahāsattvāḥ.

[K. 234b4, N. 475b5, T. 380b2, P. 84a6, Ch. 897a16]
punar aparaṃ kauśika yāvanto jāmbūdvīpakāḥ sattvās tān kascid eva kulaputro vā kuladuhitā vā avaivartyabhūmau pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet, ya imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇācakṣīt deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayed evaṃ ca vaded ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhy ādhāraya dhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ pratipadyasva. yadā tvaṃ kulaputra yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipatsyase, tadā tvaṃ kulaputra prajñāpāramitāyāṃ śikṣiṣyase, yadā tvaṃ kulaputra prajñāpāramitāyāṃ śikṣiṣyase, tadā tvaṃ sarvajñatādharmāṇāṃ lābhī bhaviṣyasi. yadā tvaṃ sarvajñatādharmāṇāṃ lābhī bhaviṣyasi, tadā te prajñāpāramitā bhūyasyā mātrayā bhāvanāparipūriṃ gamiṣyati, yadā te prajñāpāramitā bhūyasyā mātrayā bhāvanāparipūriṃ gamiṣyati. tadā tvam anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyase. tat kasya hetoḥ? ato prajñāpāramitā niryātā hi kauśika bodhisattvanāṃ mahāsattvānām avaivartyabhūmiḥ.

(ŚsP_II-4_260)
tiṣṭhantu kauśika jāmbūdvīpakāḥ sattvā avaivartyabhūmau pratiṣṭhāpitā yāvantaḥ kauśika cāturdvīpake lokadhātau sattvās tān kaścid eva kulaputro vā kuladuhitā vā avaivartyabhūmau pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet. ya imāṃ prajñāpāramitāṃ sārthaṃ savyañjanāṃ parebhyo vistareṇopadiśed deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayed. evaṃ ca vaded ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhy ādhāraya dhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyaṃ prajñāpāramitāyāṃ pratipadyasva. yadā tvaṃ kulaputra yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratilapsyase, tadā tvaṃ kulaputra prajñāpāramitāyāṃ śikṣiṣyase, yadā tvaṃ kulaputra prajñāpāramitāyāṃ śikṣiṣyase, tadā tvaṃ sarvajñatādharmāṇāṃ lābhī bhaviṣyasi. yadā tvaṃ sarvajñatādharmāṇāṃ lābhī bhaviṣyasi, tadā tvam anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyase. tat kasya hetoḥ? prajñāpāramitā niryātā hi kauśika bodhisattvānāṃ mahāsattvānām avaivartyabhūmiḥ.

tīṣṭhantu kauśika sāhasre cūḍike lokadhātau sattvā avaivartyabhūmau pratiṣṭhāpitā yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sattvās tān kaścid eva kulaputro vā kuladuhitā vā avaivartyabhūmau pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu sa kulaputro vā kuladuhitā vā tatonidanaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇopadiśed deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayet, evaṃ ca vadet, ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhy ādhāraya dhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipadyasva. yadā tvaṃ kulaputra yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipatsyase, tadā tvaṃ kulaputra prajñāpāramitāyāṃ śikṣiṣyase, yadā tvaṃ kulaputra prajñāpāramitāyāṃ sikṣiṣyase, tadā tvaṃ sarvajñatādharmāṇāṃ lābhī bhaviṣyasi, yadā tvaṃ sarvajñatādharmāṇāṃ lābhī bhaviṣyasi, tadā tvam anuttarāṃ samyaksaṃbodhim (ŚsP_II-4_261) abhisaṃbhotsyase. tat kasya hetoh? prajñāpāramitā niryātā hi kauśika bodhisattvānāṃ mahāsattvānām avaivartyabhūmiḥ.

tiṣṭhantu kauśika dvisāhasre madhyame lokadhātau sa avaivartyabhūmau pratiṣṭhāpitāḥ, yāvantaḥ kauśika trisāhasre mahāsāhasre lokadhātau sattvās tān kaścid eva kulaputro vā kuladuhitā vā avaivartyabhūmau pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahupuṇyaṃ prasavet, ya imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇopadiśet, deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayed, evaṃ ca vaded ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhy ādhāraya dhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipadyasva. yadā tvaṃ kulaputra yathopadiṣṭāyāṃ prajñāpāramitā pratipatsyase, tadā tvaṃ kulaputra prajñāpāramitāyāṃ śikṣiṣyase, yadā tvaṃ kulaputra prajñāpāramitāyāṃ śikṣiṣyase, tadā tvaṃ sarvajñatādharmāṇāṃ lābhī bhaviṣyasi, yadā tvaṃ sarvajñatādharmāṇāṃ lābhī bhaviṣyasi, tadā tvam anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyase. tat kasya hetoḥ? prajñāpāramitā niryātā hi kauśika bodhisattvānāṃ mahāsattvānām avaivartyabhūmiḥ.

tiṣṭhantu kauśika trisāhasre mahāsāhasre lokadhātau sattvā anuttarāyāṃ samyaksaṃbodhau samādāpitāḥ, yāvantaḥ kauśika trisāhasre mahāsāhasre lokadhātau sattvā avaivartyabhūmau pratiṣṭhāpitaḥ, yāvantaḥ kauśika daśasu dikṣv ekaikasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvās tān kaścid eva kulaputro vā kuladuhitā vā avaivartyabhūmau pratiṣṭhāpayet. tat kiṃ manyase? kauśikāpi nu kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

āha: bahu bhagavan bahu sugata.

bhagavān āha: ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet, ya imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇopadiśed deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayed, evaṃ ca vaded ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhy ādhāraya dhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipadyasva. yadā tvaṃ kulaputra yathopadiṣṭāyāṃ (ŚsP_II-4_262) prajñāpāramitāṃ pratipatsyase. tadā tvaṃ kulaputra prajñāpāramitāyāṃ śikṣiṣyase, yadā tvaṃ kulaputra prajñāpāramitāyāṃ śikṣiṣyase, tadā tvaṃ sarvajñatādharmāṇāṃ lābhī bhaviṣyasi, yadā tvaṃ sarvajñatādharmāṇāṃ lābhī bhaviṣyasi, tadā tvam anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyase. tat kasya hetoḥ? prajñāpāramitā niryātā hi kauśika bodhisattvānāṃ mahāsattvānām avaivartyabhūmiḥ.

[K. 235a19, N. 477b3, T. 381b6, P. 87a7, Ch. 899a4]
punar aparaṃ kauśika yāvanto jāmbūdvīpakāḥ sattvās tān sarva anuttarāyai samyaksaṃbodhaye saṃprasthitā bhaveyus tebhyaḥ kaścid eva kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇopadiśet, deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayed, evaṃ ca vaded ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhy ādhāraya dhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipadyasva. yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipatsyase, tadā tvaṃ kulaputra prajñāpāramitāyāṃ śikṣiṣyase, yadā tvaṃ kulaputra prajñāpāramitāyāṃ śikṣiṣyase, tadā tvaṃ sarvajñatādharmāṇāṃ lābhī bhaviṣyasi, yadā tvaṃ sarvajñatādharmāṇāṃ lābhī bhaviṣyasi, tadā tvam anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyase. ayaṃ kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet.

tiṣṭhantu kauśika jāmbūdvīpakāḥ sattvā anuttarāyai samyaksambodhaye saṃprasthitā kauśika cāturdvīpake lokadhātau sattvās te sarva anuttarāyai samyaksaṃbodhaye saṃprasthitā bhaveyus tebhyaḥ kaścid eva kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇopadiśed deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayed evaṃ ca vaded ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhy ādhāraya dhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipadyasva. yadā tvaṃ kulaputra yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipatsyase. tadā tvaṃ kulaputra prajñāpāramitāyāṃ śikṣiṣyase, yadā tvaṃ kulaputra prajñāpāramitāyāṃ śikṣiṣyase, tadā tvaṃ sarvajñatādharmāṇāṃ lābhī bhaviṣyasi. yadā tvaṃ sarvajñatādharmāṇāṃ lābhī bhaviṣyasi, tadā tvam anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyase. ayaṃ kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet.

tiṣṭhantu kauśika cāturdvīpake lokadhātau sattvā anuttarāyai samyaksaṃbodhaye (ŚsP_II-4_263) saṃprasthitāyai yāvantaḥ kauśika sāhasre cūḍike lokadhātau sattvās te sarva anuttarāyai samyaksaṃbodhaye saṃprasthitā bhaveyus tebhyaḥ kaścid eva kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇopadiśed deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayed, evaṃ ca yaded ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhy ādhāraya dhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipadyasva, yadā tvaṃ kulaputra yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipatsyase, tadā tvaṃ kulaputra prajñāpāramitāyāṃ śikṣiṣyase, yadā tvaṃ kulaputra prajñāpāramitāyāṃ śikṣiṣyase, tadā tvaṃ sarvadharmāṇāṃ lābhī bhaviṣyasi. yadā tvaṃ sarvajñatādharmāṇāṃ lābhī bhaviṣyasi, tadā tvam anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyase. ayaṃ kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet.

tiṣṭhantu kauśika sāhasre cūḍike lokadhātau sattvā anuttarāyai samyaksaṃbodhaye saṃprasthitā yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sattvās te sarva anuttarāyai samyaksaṃbodhaye saṃprasthitā bhaveyus tebhyaḥ kaścid eva kulaputro vā kuladuhhitā vā imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo yistareṇopadiśed deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayet. evaṃ ca vadet, ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhy ādhāraya dhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipadyasva. yadā tvaṃ kulaputra yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipatsyase, tadā tvaṃ kulaputra prajñāpāramitāyāṃ śikṣiṣyase, yadā tvaṃ kulaputra prajñāpāramitāyāṃ śikṣiṣyase, tadā tvaṃ sarvajñatādharmāṇāṃ lābhī bhaviṣyasi, yadā tvaṃ sarvajñatādharmāṇāṃ lābhī bhaviṣyasi, tadā tvam anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyase. ayaṃ kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet.

tiṣṭhantu kauśika dvisāhasre madhyame lokadhātau sattvā anuttarāyai samyaksaṃbodhaye saṃprasthitā yāvantaḥ kauśika trisāhasre mahāsāhasre lokadhātau sattvās te sarva anuttarāyai samyaksaṃbodhaye saṃprasthitā bhaveyus tebhyaḥ kaścid eva kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇopadiśet, deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayet. evaṃ ca vadet, ehi tvaṃ kulaputra prajñāpāramitām udgṛhāṇa paryavāpnuhy ādhāraya dhāraya (ŚsP_II-4_264) vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipadyasva. yadā tvaṃ kulaputra yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipatsyase, tadā tvaṃ kulaputra prajñāpāramitāyāṃ śikṣiṣyase, yadā tvaṃ kulaputra prajñāpāramitāyāṃ śikṣiṣyase, tadā tvaṃ sarvajñatādharmāṇāṃ lābhī bhaviṣyasi, yadā tvaṃ sarvajñatadharmāṇaṃ lābhī bhaviṣyasi, tadā tvam anuttarāṃ samyakṣaṃbodhim abhisaṃbhotsyase. ayaṃ kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet.

tiṣṭhantu kauśika trisāhasre mahāsāhasre lokadhātau sattvā anuttarāyai samyaksaṃbodhaye saṃprasthitā, yāvantaḥ kauśika daśasu dikṣv ekaikasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvās te sarva anuttarāyai samyaksaṃbodhaye saṃprasthitā bhaveyus tebhyaḥ, kaścid eva kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇopadiśed deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayet, evaṃ ca vaded ehi tvaṃ kulaputra prajñāpāramitāṃ udgṛhāṇa paryavāpnuhy ādhāraya dhāraya vācaya yoniśaś ca manasikuru yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipadyasva. yadā tvaṃ kulaputra yathopadiṣṭāyāṃ prajñāpāramitāyāṃ pratipatsyase. tadā tvaṃ kulaputra prajñāpāramitāyāṃ śikṣiṣyase, yadā tvaṃ kulaputra prajñāpāramitāyāṃ śikṣiṣyase, tadā tvaṃ sarvajñatādharmāṇāṃ lābhī bhaviṣyasi, yadā tvaṃ sarvajñatādharmāṇāṃ lābhī bhaviṣyasi. tadā tvam anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyase. ayaṃ kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet.

[K. 236a6, N. 479a5, T. 382b4, P. 89b6, Ch. 900b8]
punar aparaṃ kauśika yāvanto jāmbūdvīpakāḥ sattvās te sarva avaivartikā bhaveyur anuttarāyāṃ samyaksaṃbodhau tebhyaś ca bodhisattvebhyo mahāsattvebhyaḥ kaścid eva kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ parebhyo vistareṇopadiśed deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayet, tebhyaś cānyataro bodhisattvo mahāsattva evaṃ vaded ahaṃ kṣipraṃ anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyeyam iti, yaś ca tasmai kaścid eva kulaputro vā kuladuhitā vā tatonidānaṃ bahupuṇyaṃ prasavet. imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ vistareṇopadiśed, ayam eva sa kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet.

(ŚsP_II-4_265)
tiṣṭhantu kauśika jāmbūdvīpakāḥ sattvā anuttarāyāṃ samyaksaṃbodhau yāvantaḥ kauśika cāturdvīpake lokadhātau sattvās te sarva avaivartikā bhaveyur anuttarāyaṃ samyaksaṃbodhau tebhyo bodhisattvebhyaḥ kaścid eva kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ vistareṇopadised deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayet tebhyaś cānyataro bodhisattvo mahāsattva evaṃ vaded ehi tvaṃ kṣipraṃ anuttarāṃ samyaksaṃbodhim abhisaṃbhotsya iti, yaś ca tasmai kaścid eva kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavet. imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ vistarenopadiśet, deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayet, ayam eva sa kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet.

tiṣṭhantu kauśika cāturdvīpake lokadhātau sattvā avaivartikā anuttarāyāṃ samyaksaṃbodhau yāvantaḥ kauśika sāhasre cūḍike lokadhātau sattvās te sarva avaivartikā bhaveyur anuttarāyāṃ samyaksaṃbodhau tebhyaś ca bodhisattvebhyo mahāsattvebhyaḥ kaścid eva kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ vistareṇopadiśed deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayed evaṃ cānyataro bodhisattvo mahāsattva evaṃ vaded ehi tvaṃ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbhotsya iti, yaś ca tasmai kaścid eva kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ vistareṇopadiśed deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayet, ayam eva sa kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet.

tiṣṭhantu kauśika sāhasre cūḍike lokadhātau sattvā avaivartikā anuttarāyāṃ samyaksaṃbodhau yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sattvās te sarva avaivartikā bhaveyur anuttarāyāṃ samyaksaṃbodhau tebhyaś ca bodhisattvebhyo mahāsattvebhyaḥ kaścid eva kulaputro vā kuladuhhitā vā imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ vistareṇopadiśet, deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayet. tebhyaś cānyataro bodhisattvo mahāsattva evaṃ vaded ahaṃ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyam iti, yaś ca tasmai kaścid eva kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ vistareṇopadiśed deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayet, ayam eva sa kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet.

(ŚsP_II-4_266)
tiṣṭhantu kauśika dvisāhasre madhyame lokadhātau sattvā avaivartikā anuttarāyāṃ samyaksaṃbodhau yāvantaḥ kauśika trisāhasre mahāsāhasre lokadhātau sattvās te sarva avaivartikā bhaveyur anuttarāyāṃ samyaksaṃbodhau tebhyo mahāsattvebhyaḥ kaścid eva kulaputro vā kuladuhitā vā imāṃ prajñāpārāmitāṃ sārthāṃ savyañjanāṃ vistareṇopadiśed deśayet prakāśayed vicared vibhajed uttānīkuryāt saṃprakāśayet. tebhyaś cānyataro bodhisattvo mahāsattva evaṃ ca vaded ehi kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbhotsya iti, yaś ca tasmai kaścid eva kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ sārthāṃ savyañjanāṃ vistareṇopadiśed, ayam eva sa kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet.

tiṣṭhantu kauśika trisāhasre mahāsāhasre lokadhātau sattvā avaivartikā anuttarāyāṃ samyaksaṃbodhau, yāvantaḥ kauśika daśasu dikṣv ekaikasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvās te sarva avaivartikā bhaveyur anuttarāyāṃ samyaksaṃbodhau tebhyo bodhisattvebhyo mahāsattvebhyaḥ, kaścid eva kulaputro vā kuladuhitā vā bahutaraṃ punyaṃ prasavet. tat kasya hetoḥ? avaivartikebhyo hi bodhisattvebhyo nānyārthaṃ dharmam upadeṣṭavyo niyatā hi te saṃbodhi parāyaṇānate bhuyo vivartittite anuttarāyā samyaksaṃbodher ayam abhū kaścic citaḥ saṃsārāt mahākaruṇāsaṃpīḍitaś ca.

[K. 236b8, N. 480a8, T. 383a4, P. 91b5, Ch. 904b7]
atha khalu śakro devānām indro bhagavantam etad avocat: yathā yathā bhagavan bodhisattvo mahāsattvo 'bhyāsī bhavaty anuttārāyāḥ samyaksaṃbodhes tathā tathā bodhisattvo mahāsattvo dānapāramitāyām avavaditavyo 'nuśāsitavyaḥ, tathā tathā śīlapāramitāyām avavaditavyo 'nuśāsitavyaḥ, tathā tathā kṣāntipāramitāyām avavaditavyo 'nuśāsitavyaḥ, tathā tathā vīryapāramitāyām avavaditavyo 'nuśāsitavyaḥ, tathā tathā dhyānapāramitāyām avavaditavyo 'nuśāsitavyaḥ, tathā tathā prajñāpāramitāyām avavaditavyo 'nuśāsitavyaḥ.

yathā yathā bodhisattvo mahāsattvo 'bhyāsī bhavaty anuttarāyāḥ samyaksaṃbodhes tathā tathā adhyātmaśūnyatāyām avavaditavyo 'nuśāsitavyaḥ, tathā tathā bahirdhāśūnyatāyām avavaditavyo 'nuśāsitavyaḥ, tathā tathā adhyātmabahirdhāśūnyatayām avavaditavyo 'nuśāsitavyaḥ, tathā tathā śūnyatāśūnyatāyām avavaditavyo 'nuśāsitavyaḥ, tathā tathā mahāśūnyatāyām avavaditavyo 'nuśāsitavyaḥ, tathā tathā paramārthaśūnyatāyām (ŚsP_II-4_267) avavaditavyo 'nuśāsitavyaḥ, tathā tathā saṃskṛtaśūnyatāyām avavaditavyo 'nuśāsitavyaḥ, tathā tathā asaṃskṛtaśūnyatāyām avavaditavyo 'nuśāsitavyaḥ, tathā tathā atyantaśūnyatāyām avavaditavyo 'nuśāsitavyaḥ, tathā tathā anavarāgraśūnyatāyām avavaditavyo 'nuśāsitavyaḥ, tathā tathā anavakāraśūnyatāyām avavaditavyo 'nuśāsitavyaḥ, tathā tathā prakṛtiśūnyatāyām avavaditavyo 'nuśāsitavyaḥ, tathā tathā sarvadharmaśūnyatāyām avavaditavyo 'nuśāsitavyaḥ, tathā tathā svalakṣaṇaśūnyatāyām avavaditavyo 'nuśāsitavyaḥ, tathā tathā anupalambhaśūnyatāyām avavaditavyo 'nuśāsitavyaḥ, tathā tathā abhāvaśūnyatāyām avavaditavyo 'nuśāsitavyaḥ, tathā tathā svabhāvaśūnyatāyām avavaditavyo 'nuśāsitavyaḥ, tathā tathā abhāvasvabhāvaśūnyatāyām avavaditavyo 'nuśāsitavyaḥ.

yathā yathā bodhisattvo mahāsattvo 'bhyāsī bhavaty anuttarāyāḥ samyaksaṃbodhes tathā tathā smṛtyupasthāneṣv avavaditavyo 'nuśāsitavyaḥ, samyakprahāṇeṣv avavaditavyo 'nuśāsitavyaḥ, ṛddhipādeṣv avavaditavyo 'nuśāsitavyaḥ, indriyeṣv avavaditavyo 'nuśāsitavyaḥ, baleṣv avavaditavyo 'nuśāsitavyaḥ, bodhyaṅgeṣv apramāṇeṣv avavaditavyo 'nuśāsitavyaḥ, āryāṣṭāṅge marge 'vavaditavyo 'nuśāsitavyaḥ, āryasatyeṣv avavaditavyo 'nuśāsitavyaḥ, dhyāneṣv avavaditavyo 'nuśāsitavyaḥ, apramāṇeṣv avavaditavyo 'nuśāsitavyaḥ, ārūpyasamāpattiṣv avavaditavyo 'nuśāsitavyaḥ, vimokṣāsv avavaditavyo 'nuśāsitavyaḥ, navasv anupūrvavihārasamāpattiṣv avavaditavyo 'nuśāsitavyaḥ, śūnyatānimittāpraṇihitavimokṣamukheṣv avavaditavyo 'nuśāsitavyaḥ, abhijñāsv avavaditavyo 'nuśasitavyaḥ, samādhiṣv avavaditavyo 'nuśāsitavyaḥ, dhāraṇīmukheṣv avavaditavyo 'nuśāsitayyaḥ, tathāgatabaleṣv avavaditavyo 'nuśāsitavyaḥ, vaiśāradyeṣv avavaditavyo 'nuśāsitavyaḥ, pratisaṃvitsv avavaditavyo 'nuśāsitavyaḥ, mahāmaitryām avavaditavyo 'nuśāsitavyaḥ, mahākaruṇāyām avavaditavyo 'nuśāsitavyaḥ, aṣṭādaśāveṇikeṣu buddhadharmeṣv avavaditavyo 'nuśāsitavyaḥ, cīvarapīṇḍpātrasayanasanaglānapratyayabhaiṣajyapariṣkāraiś cānugṛhītavyaḥ.

te khalu punar bodhisattvaṃ mahāsattvaṃ dharmasaṃgrahaś cāmiṣasaṃgraheṇaṃ cānuś cānugṛhūnto bahutaraṃ te kulaputra kuladuhitaraś ca puṇyaṃ prasaviṣyanti. na tv eva te paurvakāḥ kulaputrā kuladuhitaraś ca. tat kasya hetoḥ? evaṃ tvena tad bhagavan bhavati, yo bodhisattvo mahāsattvo dānapāramitāyām avavadyate 'nuśāsiṣyate, śīlapāramitāyām avavadyate 'nuśāsiṣyate, kṣāntipāramitāyām avavadyate 'nuśāsiṣyate, vīryapāramitāyām (ŚsP_II-4_268) avavadyate 'nuśāsiṣyate, dhyānapāramitāyām avavadyate 'nuśāsiṣyate, prajñāpāramitāyām avavadyate 'nuśāsiṣyate.

adhyātmaśūnyatāyām avavadyate 'nuśāsiṣyate, bahirdhāśūnyatāyām avavadyate 'nuśāsiṣyate, adhyātmabahirdhāśūnyayām avavadyate 'nuśāsiṣyate, śūnyatāśūnyatāyām avavadyate 'nuśāsiṣyate, mahāśūnyatāyām avavadyate 'nuśāsiṣyate, paramārthaśūnyatāyām avavadyate 'nuśāsiṣyate. saṃskṛtaśūnyatāyām avavadyate 'nuśāsiṣyate, asaṃskṛtaśūnyatāyām avavadyate 'nuśāsiṣyate, atyantaśūnyatāyām avavadyate 'nuśāsiṣyate, anavarāgraśūnyatāyām avavadyate 'nuśāsiṣyate, anavakāraśūnyatāyām avavadyate 'nuśāsiṣyate, prakṛtiśūnyatāyām avavadyate 'nuśāsiṣyate. sarvadharmaśūnyatāyām avavadyate 'nuśāsiṣyate, svalakṣaṇaśūnyatāyām avavadyate 'nuśāsiṣyate, anupalambhaśūnyatāyām avavadyate 'nuśāsiṣyate, abhāvaśūnyatāyām avavadyate 'nuśāsiṣyate, svabhāvaśūnyatāyām avavadyate'nuśāsiṣyate, abhāvasvabhāvaśūnyatāyām avavadyate 'nuśāsiṣyate.

smṛtyupasthāneṣv avavadyate 'nuśāsiṣyate, samyakprahāṇeṣv avavadyate 'nuśāsiṣyate, ṛddhipādeṣv avavadyate 'nuśāsiṣyate, indriyeṣv avavadyate 'nuśāsiṣyate, baleṣv avavadyate 'nuśāsiṣyate, apramāṇeṣv avavadyate 'nuśāsiṣyate, bodhyaṅgeṣv avavadyate 'nuśāsiṣyate, mārgeṣv avavadyate 'nuśāsiṣyate, āryasatyeṣv avavadyate 'nuśāsiṣyate, dhyāneṣv avavadyate 'nuśāsiṣyate, apramāṇeṣv avavadyate 'nuśāsiṣyate, ārūpyasamāpattiṣv avavadyate 'nuśāsiṣyate, aṣṭāsu vimokṣeṣv avavadyate 'nuśāsiṣyate, navasv anupūrvavihārasamāpattiṣv avavadyate 'nuśāsiṣyate, śūnyatānimittāpraṇihitavimokṣamukheṣv avavadyate 'nuśāsiṣyate, abhijñāsv avavadyate 'nuśāsiṣyate, samādhiṣv avavadyate 'nuśāsiṣyate, dhāraṇīmukheṣv avavadyate 'nuśāsiṣyate, daśatathāgatabaleṣv avavadyate 'nuśāsiṣyate, caturṣu vaiśāradyeṣv avavadyate 'nuśāsiṣyate, cataspsu pratisaṃvitsv avavadyate 'nuśāsiṣyate, mahāmaitryām avadyate 'nuśāsiṣyate, mahākaruṇāyām avavadyate 'nuśāsiṣyate, aṣṭādaśasv āveṇikeṣu buddhadharmeṣv avavadyate 'nuśāsiṣyate.

[K. 237a17, N. 482a1, T. 384a7, P. 94a2, Ch. 905b28]
athāyuṣmān subhūtiḥ śakraṃ devānām indram āmantrayate: sādhu sādhu kauśika yas tvaṃ bodhisattvebhyā utsāhaṃ dadāsi bodhisattvānām ugṛhīṣve anupārayasi, evam eṣa tvayā kauśika karaṇīyaṃ ya āryaśrāvakaḥ sattvānām anugrahaṃ kartukāmaḥ sa bodhisattvānāṃ mahāsattvānām (ŚsP_II-4_269) anuttarāyāṃ samyaksaṃbodhāv utsāhaṃ dadhātu dharmām iṣānugraheṇa ca bodhisattvān anugṛhātv anuparipārayatu. tat kasya hetoh? ataḥ prasabohi kauśika bhagavataḥ śrāvakasaṃghāḥ yad uta bodhisattvebhyo mahāsattvebhyaḥ yadi ca bodhisattvo mahāsattvo 'nuttarāyai samyaksaṃbodhaye cittan notpādayan na bodhisattvo mahāsattvaḥ śikṣeta ṣaṭsu pāramitāsu dānapāramitāyāṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ prajñāpāramitāyām.

adhyātmaśūnyatāyāṃ, bahirdhāśūnyatāyāṃ, adhyātmabahirdhāśūnyatāyāṃ, śūnyatāśūnyatāyāṃ, mahāśūnyatāyāṃ, paramārthaśūnyatāyāṃ, saṃskṛtaśūnyatāyāṃ, asaṃskṛtaśūnyatāyāṃ, atyantaśūnyatāyāṃ, anavarāgraśūnyatāyāṃ, anavakāraśūnyatāyāṃ, prakṛtiśūnyatāyāṃ, sarvadharmaśūnyatāyāṃ, svalakṣaṇaśūnyatāyāṃ, anupalambhaśūnyatāyāṃ, abhāvaśūnyatāyāṃ, svabhāvaśūnyatāyāṃ, abhāvasvabhāvaśūnyatāyām.

smṛtyupasthāneṣu, samyakprahāṇeṣu, ṛddhipādeṣu, indriyeṣu, baleṣu, bodhyaṅgeṣu, āryāṣṭāṅge marge, āryasatyeṣu, dhyāneṣu, apramāṇeṣu, ārūpyasamāpattiṣu, aṣṭāsu vimokṣeṣu, navasv anupūrvavihārasamāpattiṣu, śūnyatānimittāpraṇihitavimokṣamukheṣu, abhijñāsu, samādhiṣu, dhāraṇīmukheṣu, tathāgatabaleṣu, vaiśāradyeṣu, pratisaṃvitsu, mahāmaitryāṃ, mahākaruṇāyāṃ, aṣṭādaśasv āveṇikeṣu buddhadharmeṣu, nānuttarāṃ samyaksaṃbodhiṃ na pratyekabuddhā prajñāparan na śrāvakāḥ, yasmāt tarhi kauśika bodhisattvo mahāsattvaḥ śikṣate ṣaṭsu pāramitāsu danapāramitāyāṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ prajñāpāramitāyām.

adhyātmaśūnyatāyāṃ, bahirdhāśūnyatāyāṃ, adhyātmabahirdhāśūnyatāyāṃ, śūnyatāśūnyatāyāṃ, mahāśūnyatāyāṃ, paramārthaśūnyatāyāṃ, saṃskṛtaśūnyatāyāṃ, asaṃskṛtaśūnyatāyāṃ, atyantaśūnyatāyāṃ, anavarāgraśūnyatāyāṃ, anavakāraśūnyatāyāṃ, prakṛtiśūnyatāyāṃ, sarvadharmaśūnyatāyāṃ, svalaksaṇaśūnyatāyāṃ, anupalambhaśūnyatāyāṃ, abhāvaśūnyatāyāṃ, svabhāvaśūnyatāyāṃ, abhāvasvabhāvasunyatāyām.

smṛtyupasthāneṣu, samyakprahāṇeṣu, ṛddhipādeṣu, indriyeṣu, baleṣu, bodhyaṅgeṣu, āryāṣṭāṅge marge, āryasatyeṣu, dhyāneṣu, apramāṇeṣu, ārūpyasamāpattiṣu, aṣṭāsu vimokṣeṣu, navasv anupūrvavihārasamāpattiṣu, śūnyatānimittāpraṇihitavimokṣamukheṣu, abhijñāsu, samādhiṣu, dhāraṇīmukheṣu, tathāgatabaleṣu, vaiśāradyeṣu, pratisaṃvitsu, mahāmaitryāṃ, mahākaruṇāyāṃ, (ŚsP_II-4_270) aṣṭādaśasv āveṇikeṣu buddhadharmeṣu.

tasmād bodhisattvo mahāsattvo 'nuttarāṃ samyaksaṃbodhim abhisambudhyate, anuttarāṃ samyaksaṃbodhim abhisaṃbuddhaiḥ sarvalokadhātuṣu naraka ucchidyante tiryagyoni ucchidyante yamaloka ucchidyante, āsurāś ca kāyā parihīyante divyāṃs ca kāyā abhivartante, kṣatriyamahāśālakulānāṃ loke prādurbhāvo bhavati, brāhmaṇamahāśālakulānāṃ loke prādurbhāvo bhavati, gṛhapatimahāśālakulānāṃ loke prādurbhāvo bhavati.

cāturmahārājakāyikānāṃ devānāṃ loke prādurbhāvo bhavati, trāyastriṃśānāṃ devānāṃ loke prādurbhāvo bhavati, yāmānāṃ devānāṃ loke prādurbhāvo bhavati, tuṣitānāṃ devānāṃ loke prādurbhāvo bhavati, nirmāṇaratīnāṃ devānāṃ loke prādurbhāvo bhavati, paranirmitavaśavartināṃ devānaṃ loke prādurbhāvo bhavati, brahmakāyikānāṃ devānāṃ loke prādurbhāvo bhavati, brahmapurohitānāṃ devānaṃ loke prādurbhāvo bhavati, brahmapārṣadyānaṃ devānāṃ loke prādurbhāvo bhavati, mahābrahmāṇāṃ devānāṃ loke prādurbhāvo bhavati, ābhānāṃ devānāṃ loke prādurbhāvo bhavati, parīttabhānāṃ devānāṃ loke prādurbhāvo bhavati, apramāṇābhānāṃ devānāṃ loke prādurbhāvo bhavati, ābhāsvarāṇāṃ devānāṃ loke prādurbhāvo bhavati, śubhānaṃ devānāṃ loke prādurbhāvo bhavati, parīttaśubhānāṃ devānāṃ loke prādurbhāvo bhavati, apramāṇaśubhānāṃ devānāṃ loke prādurbhāvo bhavati, śubhakṛtsnānāṃ devānāṃ loke prādurbhāvo bhavati, bṛhāṇāṃ devānāṃ loke prādurbhāvo bhavati, parīttabṛhāṇāṃ devānāṃ loke prādurbhāvo bhavati, apramāṇabṛhāṇāṃ devānāṃ loke prādurbhāvo bhavati, bṛhatphalānāṃ devānāṃ loke prādurbhāvo bhavati, atapānāṃ devānāṃ loke prādurbhāvo bhavati, sudṛśānāṃ devānāṃ loke prādurbhāvo bhavati, sudarśanānāṃ devānāṃ loke prādurbhāvo bhavati, akaniṣṭhānāṃ devānāṃ loke prādurbhāvo bhavati, ākāśānantyāyatanānāṃ devānāṃ loke prādurbhāvo bhavati, vijñānānantyāyatanānāṃ devānāṃ loke prādurbhāvo bhavati, ākiñcanyāyatanānāṃ devānāṃ loke prādurbhāvo bhavati, naivasaṃjñanāsaṃjñāyatanānāṃ devānāṃ loke prādurbhāvo bhavati.

dānapāramitāyā loke prādurbhāvo bhavati, śīlapāramitāyā loke prādurbhāvo bhavati, kṣāntipāramitāyā loke prādurbhāvo bhavati, vīryapāramitāyā loke prādurbhāvo bhavati, dhyānapāramitāyā loke prādurbhāvo bhavati, prajñāpāramitayā loke prādurbhāvo bhavati.

(ŚsP_II-4_271)
adhyātmaśūnyatāyā loke prādurbhāvo bhavati, bahirdhāśūnyatāyā loke prādurbhāvo bhavati, adhyātmabahirdhāśūnyatāyā loke prādurbhāvo bhavati, śūnyatāśūnyatāyā loke prādurbhāvo bhavati, mahāsunyatāyā loke prādurbhāvo bhavati, paramārthasunyatāyā loke prādurbhāvo bhavati, saṃskṛtaśūnyatāyā loke prādurbhāvo bhavati, asaṃskṛtaśūnyatāyā loke prādurbhāvo bhavati, atyantaśūnyatāyā loke prādurbhāvo bhavati, anavarāgraśūnyatayā loke prādurbhāvo bhavati, anavakāraśūnyatāyā loke prādurbhāvo bhavati prakṛtiśūnyatāyā loke prādurbhāvo bhavati, sarvadharmaśūnyatāyā loke prādurbhāvo bhavati, svalakṣaṇaśūnyatāyā loke prādurbhāvo bhavati, anupalambhaśūnyatāyā loke prādurbhāvo bhavati, abhāvaśūnyatāyā loke prādurbhāvo bhavati, svabhāvaśūnyatāyā loke prādurbhāvo bhavati, abhāvasvabhāvaśūnyatayā loke prādurbhāvo bhavati.

smṛtyupasthānānāṃ loke prādurbhāvo bhavati, samyakprahāṇānāṃ loke prādurbhāvo bhavati, ṛddhipādānāṃ loke prādurbhāvo bhavati, indriyāṇāṃ devānāṃ loke prādurbhāvo bhavati, balānāṃ devānāṃ loke prādurbhāvo bhavati, bodhyaṅgānāṃ loke prādurbhāvo bhavati, āryāṣṭāṅgasya mārgasya loke prādurbhāvo bhavati, āryasatyānāṃ loke prādurbhāvo bhavati, dhyānānāṃ loke prādurbhāvo bhavati, apramāṇānāṃ loke prādurbhāvo bhavati, ārūpyasamāpattīnāṃ loke prādurbhāvo bhavati, aṣṭānāṃ vimokṣāṇāṃ loke prādurbhāvo bhavati, navānupūrvavihārasamāpattīnāṃ loke prādurbhāvo bhavati, śūnyatānimittāpraṇihitavimokṣamukhānāṃ loke prādurbhāvo bhavati, abhijñānāṃ loke prādurbhāvo bhavati, samādhīnāṃ loke prādurbhāvo bhavati, dhāraṇīmukhānāṃ loke prādurbhāvo bhavati, daśānāṃ tathāgatabalānāṃ loke prādurbhāvo bhavati, caturṇāṃ vaiśāradyānāṃ loke prādurbhāvo bhavati, catasṛṇāṃ pratisaṃvidāṃ loke prādurbhāvo bhavati, mahāmaitryā loke prādurbhāvo bhavati, mahākaruṇāyā loke prādurbhāvo bhavati, aṣṭādaśānām āveṇikānāṃ buddhadharmānāṃ loke prādurbhāvo bhavati, śrāvakayānasya loke prādurbhāvo bhavati, pratyekabuddhasya loke prādurbhāvo bhavati, mahāyānasya loke prādurbhāvo bhavati.

śatasāhasryāṃ prajñāpāramitāyāṃ śakraparivarto nāmas trayoviṃśatitamaḥ