Satasahasrika Prajnaparamita II-4 Based on ed. by Takayasu Kimura: ÁatasÃhasrikà Praj¤ÃpÃramità II-4. Tokyo : Sankibo Busshorin 2014. Input by Klaus Wille [GRETIL-Version: 2017-06-09] STRUCTURE OF REFERENCES ÁsP_II-4_nn = pagination of Kimura's edition MARKUP ## %% ADDITIONAL NOTES some spellings in the edition have been standardized: - devÃïà -> devÃnÃ; - dauÓÅlya -> dau÷-; - brahmÃnaÓ -> -hmÃïaÓ; - ÓarÅrÃni -> -rÃïi; - aparamÃnà buddhadharmà -> aparimÃïà b-; - dhvajai« patÃkÃbhir -> dhvajai÷ p-; - -« k- -> -÷ k-; - kalÃm api gananÃm -> kalÃm api gaïanÃm; - acityam anulpam -> acintyam atulyam; - ni÷saæsaya- -> ni÷saæÓaya-; - tathendriyÃnÃæ -> tathendriyÃïÃæ; - 'valÅyata -> 'valÅyeta; - divyÃïi -> divyÃni; - vimok«ÃnÃæ -> vimok«ÃïÃæ; - v­k«ÃnÃæ -> v­k«ÃïÃæ; - patrÃnÃæ -> patrÃïÃæ; - pu«pÃnÃæ -> pu«pÃïÃæ; - apramÃne«u -> apramÃïe«u; - mÃrgena -> mÃrgeïa; - anÃÓravà -> anÃsravÃ; - carad upalambhayogena -> carann upalambhayogena; - «a«ÂyÃæ -> «a«ÂhyÃæ; - satkuryan gurukurvan mÃnayen pÆjayen -> satkurvan gurukurvan mÃnayan pÆjayan; - lokadhÃrau -> lokadhÃtau; - gaÇgÃnadivÃlulo- -> gaÇgÃnadivÃluko-; - -saævodh- -> -saæbodh-; - praÓav- -> prasav-. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ ÁatasÃhasrikà Praj¤ÃpÃramità II-4 [K. 171a1, N. 326b5, T. 266a1, P. A-156a6, Ch. 557b13] atha khalu Óakro devÃïÃm indro bhagavantam etad avocat: ÃÓcaryaæ bhagavan yÃvac ceyaæ bodhisattvà mahÃsattvÃ÷ praj¤ÃpÃramitÃm udg­hïanto dhÃrayanto vÃcayanta÷ paryavÃpnuvanto yoniÓaÓ ca manasikurvanta iha dhÃrmikÃn guïÃn parig­hïanti sattvÃæÓ ca paripÃcayanti, buddhak«etraæ pariÓodhayanti buddhak«etrÃd buddhak«etraæ saækrÃmanti, buddhÃn bhagavata÷ paryupÃsÅnÃ÷ yaiÓ ca kuÓalamÆlair ÃkÃÇk«anti tÃn buddhÃn bhagavata÷ satkartuæ gurukartuæ mÃnayituæ pÆjayituæ tÃn ye«Ãæ kuÓalamÆlÃni sam­dhyanti yac ca te«Ãæ buddhÃnÃæ bhagavatÃm antikÃd dharmaæ Ó­ïvati sa tÃvan na vipramu«yati, yÃvad anuttarÃæ samyaksaæbodhim abhisaæbuddhà bhavanti, kulasaæpadaæ ca parig­hïanti, jananÅsaæpadaæ ca parig­hïanti, janmasaæpadaæ ca parig­hïanti parivÃrasaæpadaæ ca parig­hïanti lak«aïasaæpadaæ ca parig­hïanti, prabhÃsaæpadaæ parig­hïanti, cak«u÷saæpadaæ ca parig­hïanti svarasaæpadaæ ca parig­hïanti samÃdhisaæpadaæ ca parig­hïanti dhÃraïÅsaæpadaæ ca parig­hïanti upÃyakauÓalyena cÃtmÃnaæ buddhavigraham abhinirmÃya lokadhÃtor lokadhÃtuæ saækrÃmanti, yatra buddhÃnÃæ bhagavatÃm anutpÃda÷ prÃdurbhÃvo nÃsti, te tatra gatvà dÃnapÃramitÃyà varïaæ bhëante, ÓÅlapÃramitÃyà varïaæ bhëante, k«ÃntipÃramitÃyà varïaæ bhëante, vÅryapÃramitÃyà varïaæ bhëante, dhyÃnapÃramitÃyà varïaæ bhëante, praj¤ÃpÃramitÃyà varïaæ bhëante. adhyÃtmaÓÆnyatÃyà varïaæ bhëante, bahirdhÃÓÆnyatÃyà varïaæ bhëante, adhyÃtmabahirdhÃÓÆnyatÃyà varïaæ bhëante, ÓÆnyatÃÓÆnyatÃyà varïaæ bhëante, mahÃÓÆnyatÃyà varïaæ bhëante, paramÃrthaÓÆnyatÃyà varïaæ bhëante, saæsk­taÓÆnyatÃyà varïaæ bhëante, asaæsk­taÓÆnyatÃyà varïaæ bhëante, atyantaÓÆnyatÃyà varïaæ bhëante, anavarÃgraÓÆnyatÃyà varïaæ bhëante, anavakÃraÓÆnyatÃyà varïaæ bhëante, prak­tiÓÆnyatÃyà varïaæ bhëante, sarvadharmaÓÆnyatÃyà varïaæ bhëante, svalak«aïaÓÆnyatÃyà (#<ÁsP_II-4_2>#) varïaæ bhëante, anupalambhaÓÆnyatÃyà varïaæ bhëante, abhÃvaÓÆnyatÃyà varïaæ bhÃsante, svabhÃvaÓÆnyatÃyà varïaæ bhëante, abhÃvasvabhÃvaÓÆnyatÃyà varïaæ bhëante. caturïÃæ dhyÃnÃnÃæ varïaæ bhëante, caturïÃm apramÃïÃnÃæ varïaæ bhëante, catas­ïÃm ÃrÆpyasamÃpattÅnÃæ varïaæ bhëante, pa¤cÃnÃm abhij¤ÃnÃæ varïaæ bhëante, caturïÃæ sm­tyupasthÃnÃnÃæ varïaæ bhëante, caturïÃæ samyakprahÃïÃnÃæ varïaæ bhëante, caturïÃm ­ddhipÃdÃnÃæ varïaæ bhëante, pa¤cÃnÃm indriyÃïÃæ varïaæ bhëante, pa¤cÃnÃæ balÃnÃæ varïaæ bhëante, saptÃnÃæ bodhyaÇgÃnÃæ varïaæ bhëante, ÃryëÂÃÇgasya mÃrgasya varïaæ bhëante, caturïÃm ÃryasatyÃnÃæ varïaæ bhëante, a«ÂÃnÃæ vimok«ÃïÃæ varïaæ bhëante, navÃnupÆrvavihÃrasamÃpattÅnÃæ varïaæ bhëante, ÓÆnyatÃnimittÃpraïihitavimok«amukhÃnÃæ varïaæ bhëante, samÃdhÅnaæ varïaæ bhëante, dhÃraïÅmukhÃnÃæ varïaæ bhëante, daÓÃnÃæ tathÃgatabalÃnÃæ varïaæ bhëante, caturïÃæ vaiÓÃradyÃnÃæ varïaæ bhëante, catas­ïÃæ pratisaævidÃæ varïaæ bhÃsante, mahÃmaitryà varïaæ bhëante, mahÃkaruïÃyà varïaæ bhëante, a«ÂÃdaÓÃnÃm ÃveïikabuddhadharmÃïÃæ varïaæ bhëante. upÃyakauÓalyena ca sattvebhyo dharmaæ deÓayanti tri«u ca yÃne«u sattvÃn vinayanti, ÓrÃvakayÃne pratyekabuddhayÃne mahÃyÃne. atha Óakro devÃnÃm indra÷ punar bhagavantam etad avocat: ÃÓcaryaæ bhagavan yÃvac cedaæ praj¤ÃpÃramitayà parig­hÅtayà sarvÃ÷ «a pÃramitÃ÷ parig­hÅtà bhavanti. adhyÃtmaÓÆnyatÃ÷ parig­hÅtà bhavanti, bahirdhÃÓÆnyatÃ÷ parig­hÅtà bhavanti, adhyÃtmabahirdhÃÓÆnyatÃ÷ parig­hÅtà bhavanti, ÓÆnyatÃÓÆnyatÃ÷ parig­hÅtà bhavanti, mahÃÓÆnyatÃ÷ parig­hÅtà bhavanti, paramÃrthaÓÆnyatÃ÷ parig­hÅtà bhavanti, saæsk­taÓÆnyatÃ÷ parig­hÅtà bhavanti, asaæsk­taÓÆnyatÃ÷ parig­hÅtà bhavanti, atyantaÓÆnyatÃ÷ parig­hÅtà bhavanti, anavarÃgraÓÆnyatÃ÷ parig­hÅtà bhavanti, anavakÃraÓÆnyatÃ÷ parig­hità bhavanti, prak­tiÓÆnyatÃ÷ parig­hÅtà bhavanti, sarvadharmaÓÆnyatÃ÷ parig­hÅtà bhavanti, svalak«aïaÓÆnyatÃ÷ parig­hÅtà bhavanti, anupalambhaÓÆnyatÃ÷ parig­hÅtà bhavanti, abhÃvaÓÆnyatÃ÷ parig­hÅtà bhavanti, svabhÃvaÓÆnyatÃ÷ parig­hÅtà bhavanti, abhÃvasvabhÃvaÓÆnyatÃ÷ parig­hÅtà bhavanti. sm­tyupasthÃnÃni parig­hÅtÃni bhavanti, samyakprahÃïÃni parig­hÅtÃni (#<ÁsP_II-4_3>#) bhavanti, ­ddhipÃdÃ÷ parig­hÅtà bhavanti, indriyÃïi parig­hÅtÃni bhavanti, balÃni parig­hÅtÃni bhavanti, bodhyaÇgÃni parig­hÅtÃni bhavanti, ÃryëÂÃÇgo mÃrga÷ parig­hÅto bhavati, ÃryasatyÃni parig­hÅtÃni bhavanti, dhyÃnÃni parig­hÅtÃni bhavanti, apramÃïÃni parig­hÅtÃni bhavanti, ÃrÆpyasamÃpattaya÷ parig­hÅtà bhavanti, vimok«Ã÷ parig­hÅtà bhavanti, anupÆrvavihÃrasamÃpattaya÷ parig­hÅtà bhavanti, ÓÆnyatÃnimittÃpraïihitavimok«amukhÃni parig­hÅtÃni bhavanti, abhij¤Ã÷ parig­hÅtà bhavanti, samÃdhaya÷ parig­hÅtà bhavanti, dhÃraïÅmukhÃni parig­hÅtÃni bhavanti, tathÃgatabalÃni parig­hÅtÃni bhavanti, vaiÓÃradyÃni parig­hÅtani bhavanti, pratisaævida÷ parig­hÅtà bhavanti, mahÃmaitrÅ parig­hÅtà bhavati, mahÃkaruïà parig­hÅtà bhavanti, ÃveïikabuddhadharmÃ÷ parig­hÅtà bhavanti, srotraÃpattiphalaæ parig­hÅtaæ bhavati, sak­dÃgÃmiphalaæ parig­hÅtaæ bhavati, anÃgÃmiphalaæ parig­hÅtaæ bhavati, arhattvaæ parig­hÅtaæ bhavati, pratyekabodhi÷ parig­hÅtà bhavati, mÃrgÃkÃraj¤atà parig­hÅtà bhavati, sarvÃkÃraj¤atà parig­hÅtà bhavati. evam ukte bhagavä chakraæ devÃnÃm indram etad avocat: evam etat kauÓikaivam etat, praj¤ÃpÃramitayà kauÓika parig­hÅtayà sarvÃ÷ «a pÃramitÃ÷ parig­hÅtà bhavanti. adhyÃtmaÓÆnyatà parig­hÅtà bhavati, bahirdhÃÓÆnyatà parig­hÅtà bhavati, adhyÃtmabahirdhÃÓÆnyatà parig­hÅtà bhavati, ÓÆnyatÃÓÆnyatà parig­hÅtà bhavati, mahÃÓÆnyatà parig­hÅtà bhavati, paramÃrthaÓÆnyatà parig­hÅtà bhavati, saæsk­taÓÆnyatà parig­hÅtà bhavati, asaæsk­taÓÆnyatà parig­hÅtà bhavati, atyantaÓÆnyatà parig­hÅtà bhavati, anavarÃgraÓÆnyatà parig­hità bhavati, anavakÃraÓÆnyatà parig­hÅtà bhavati, prak­tiÓÆnyatà parig­hÅtà bhavati, sarvadharmaÓÆnyatà parig­hÅtà bhavati, svalak«aïaÓÆnyatà parig­hÅtà bhavati, anupalambhaÓÆnyatà parig­hÅtà bhavati, abhÃvaÓÆnyatà parig­hÅtà bhavati, svabhÃvaÓÆnyatà parig­hÅtà bhavati, abhÃvasvabhÃvaÓÆnyatà parig­hÅtà bhavati. sm­tyupasthÃnÃni parig­hÅtÃni bhavanti, samyakprahÃïÃni parig­hÅtÃni bhavanti, ­ddhipÃdÃ÷ parig­hÅtà bhavanti, indriyÃïi parig­hÅtÃni bhavanti, balÃni parig­hÅtÃni bhavanti, bodhyaÇgÃni parig­hÅtÃni bhavanti, ÃryëÂÃÇgo mÃrga÷ parig­hÅto bhavanti, ÃryasatyÃni parig­hÅtÃni bhavanti, dhyÃnÃni parig­hÅtÃni bhavanti, apramÃïÃni parig­hÅtÃni bhavanti, ÃrÆpyasamÃpattaya÷ parig­hÅtà bhavanti, vimok«Ã÷ parig­hÅtà bhavanti, anupÆrvavihÃrasamÃpattaya÷ (#<ÁsP_II-4_4>#) parig­hÅtà bhavanti, ÓÆnyatÃnimittÃpraïihitavimok«amukhÃni parig­hÅtÃni bhavanti, abhij¤Ã÷ parig­hÅtà bhavanti, samÃdhaya÷ parig­hÅtà bhavanti, dhÃraïÅmukhÃni parig­hÅtÃni bhavanti, tathÃgatabalÃni parig­hÅtÃni bhavanti, vaiÓÃradyÃni parig­hÅtÃni bhavanti, pratisaævida÷ parig­hÅtà bhavanti, mahÃmaitrÅ parig­hÅtà bhavati, mahÃkaruïà parig­hÅtà bhavati, ÃveïikabuddhadharmÃ÷ parig­hÅtà bhavanti, srotaÃpattiphalaæ parig­hÅtaæ bhavati, sak­dÃgÃmiphalaæ parig­hÅtaæ bhavati, anÃgÃmiphalaæ parig­hÅtaæ bhavati, arhattvaæ parig­hÅtaæ bhavati, pratyekabodhi÷ parig­hÅtà bhavati, mÃrgÃkÃraj¤atà parig­hÅtà bhavati, sarvÃkÃraj¤atà parig­hÅtà bhavati. [K. 171b14, N. 328b2, T. 267a12, P. 160a1, Ch. 559c16] punar aparaæ kauÓika praj¤ÃpÃramitayà parig­hÅtayà dhÃrayitayà vÃcitayà paryavÃptayà yoniÓaÓ ca manasik­tayà yÃÇ guïÃn sa kulaputro và kuladuhità và d­«ÂidhÃrmikÃn parig­hïÃti, tÃæc ch­ïu sÃdhu ca su«Âhu ca manasikuru bhëi«ye 'haæ, evaæ bhagavann iti Óakro devÃnÃm indro bhagavata÷ pratyaÓro«Åt, bhagavÃæs tam etad avocat: yo hi kaÓcit kauÓika anyatÅrthikacarakaparivrÃjako mÃro và mÃrakÃyikà và devatà adhimÃnikà và pudgalà imÃæ praj¤ÃpÃramitÃæ vigrahÅtukÃmà bhavi«yanti vivecayitukamà bhavi«yanti vivaditukÃmà bhavi«yanti virodhayitukÃmà bhavi«yanti te«Ãæ vigrahÅtukÃmÃnÃæ vivecayitukamÃnÃæ vivaditukÃmÃnÃæ virodhayitukÃmÃnÃm utpannotpannà vigrahavivecanavivÃdavirodhÃ÷ k«ipram eva punar evÃntardhÃnÃt pralayaæ yÃsyanti, te«Ãæ vigrahÅtukÃmÃnÃæ vivecayitukÃmÃnÃæ vivaditukÃmÃnÃæ virodhayitukÃmÃnÃæ te 'bhiprÃyà na paripÆrayi«yanti. tat kasya heto÷? tathà hi kauÓika bodhisattvena mahÃsattvena dÅrgharÃtraæ dÃnapÃramitÃyÃæ caratà ÓÅlapÃramitÃyÃæ caratà k«ÃntipÃramitÃyÃæ caratà vÅryapÃramitÃyÃæ caratà dhyÃnapÃramitÃyÃæ caratà praj¤ÃpÃramitÃyÃæ caratÃ, ye«Ãæ k­taÓa÷ sattvà dÅrgharÃtraæ kalahabhaï¬anavigrahavivÃdÃn Ãpadyante, tÃn bodhisattvena mahÃsattvenÃdhyÃtmikabÃhyÃn dharmÃn parityajyate sattvà dÃnapÃramitÃyÃæ prati«ÂhÃpitÃ÷, ye«Ãæ k­te sattvà dÅrgharÃtraæ dau÷ÓÅlyam Ãpadyante, tÃn bodhisattvena mahÃsattvenÃdhyÃtmikabÃhyÃn dharmÃn parityajyate sattvÃ÷ ÓÅlapÃramitÃyÃæ prati«ÂhÃpitÃ÷, ye«Ãæ k­te sattvà dÅrgharÃtraæ krodhavyÃpÃdavihiæsà Ãpadyante, tÃn bodhisattvena mahÃsattvenÃdhyÃtmikabÃhyÃn (#<ÁsP_II-4_5>#) dharmÃn parityajyate sattvÃ÷ k«ÃntipÃramitÃyÃæ prati«ÂhÃpitÃ÷, ye«Ãæ k­te sattvà dÅrgharÃtraæ kausÅdyam Ãpadyante, tÃn bodhisattvena mahÃsattvenÃdhyÃtmikabÃhyÃn dharmÃn parityajyate sattvà vÅryapÃramitÃyÃæ prati«ÂhÃpitÃ÷, ye«Ãæ k­te sattvà dÅrgharÃtraæ vik«epam Ãpadyate, tÃn bodhisattvena mahÃsattvenÃdhyÃtmikabÃhyÃn dharmÃn parityajyate satttvà dhyÃnapÃramitÃyÃæ prati«ÂhÃpitÃ÷, ye«Ãæ k­te sattvà dÅrgharÃtraæ dau«praj¤Ãm Ãpadyante, tÃn bodhisattvena mahÃsattvenÃdhyÃtmikabÃhyÃn dharmÃn parityajyate satttvÃ÷ praj¤ÃnapÃramitÃyÃæ prati«ÂhÃpitÃ÷, ye«Ãæ k­te kauÓika sattvÃ÷ saæsÃre saæsÃranti yad utÃnuÓayaparyutthÃne na tÃn bodhisattvena mahÃsattvenopÃyakauÓalena, te«Ãæ sattvÃnÃm anuÓayaparyutthÃnaæ vig­hyate sattvÃÓ catur«u dhyÃne«u prati«ÂhÃpitÃÓ catur«v apramÃïe«u samÃdÃpitÃÓ catas­«v ÃrÆpyasamÃpatti«u samÃdÃpità pa¤casv abhij¤Ãsu samÃdÃpitÃ÷ catur«u sm­tyupasthÃne«u amÃdÃpitÃÓ catur«u samyakprahÃïe«u samÃdÃpitÃ÷ catur«v ­ddhipÃde«u samÃpitÃ÷ pa¤casv indriye«u samÃdÃpitÃ÷ pa¤casu bale«u samÃdÃpitÃ÷ saptasu bodhyaÇge«u samÃdÃpitÃ÷ ÃryëÂÃÇge mÃrge samÃdÃpitÃÓ catur«v Ãryasatye«u samÃdÃpitÃ÷, navasv anupÆrvavihÃrasamÃpatti«u prati«ÂhÃpitÃ÷ sarvasamÃdhi«u samÃdÃpitÃ÷ sarvadhÃraïÅmukhe«u samÃdÃpitÃ÷, daÓasu tathÃgatabale«u samÃdÃpitÃ÷ catur«u vaiÓÃradye«u prati«ÂhÃpitÃ÷, catas­«u pratisaævitsu prati«ÂhÃpitÃ÷, mahÃmaitryÃæ prati«ÂhÃpitÃ÷, mahÃkaruïÃyÃæ prati«ÂhÃpitÃ÷, a«ÂÃdaÓasv Ãveïike«u buddhadharme«u samÃdÃpitÃ÷, srotaÃpattiphale prati«ÂhÃpitÃ÷, sak­dÃgÃmiphale prati«ÂhÃpitÃ÷, anÃgÃmiphale prati«ÂhÃpitÃ÷, arhattve prati«ÂhÃpitÃ÷ pratyekabodhau prati«ÂhÃpitÃ÷, anuttarÃyÃæ samyaksaæbodhau prati«ÂhÃpitÃ÷. ime te kauÓika bodhisattvasya mahÃsattvasya bodhisattvacÃrikÃæ caratà d­«ÂadhÃrmikà na guïÃnuÓaæsà bhavi«yanti, saæparÃye cÃnuttarÃæ samyaksaæbodhim abhisaæbudhya dharmacakraæ pravartya sattvÃnyathÃprati«ÂhÃne prati«ÂhÃpyÃnupadhiÓe«e nirvÃïadhÃtau parinirvÃsyati. ime kauÓika bodhisattvasya mahÃsattvasya sÃæparÃyikà guïÃnuÓaæsà bhavi«yanti. [K. 172al0, N. 329b3, T. 268a5, P. 161b5, Ch. 560bl7] punar aparaæ kauÓika kulaputro và kuladuhità và yasmin p­thivÅpradeÓe imÃæ praj¤ÃpÃramitÃm udg­hÅ«yati dhÃrayi«yati vÃcayi«yati paryavÃpsyati (#<ÁsP_II-4_6>#) yoniÓaÓ ca manasikari«yati, na tatra p­thivÅpradeÓe mÃro và mÃrakÃyikà và devatà anyatÅrthikà và parivrÃjakà ÃdhimÃnika và pudgalÃ÷ Óak«yanty asyÃ÷ praj¤ÃpÃramitÃyà vigrahÃya và vivÃdÃya và virodhÃya vÃntardhÃnÃya và parÃkramitum uttare ca te«Ãæ guïÃnuÓaæsà bhavi«yanti. yadÃsyÃ÷ praj¤ÃpÃramitÃyÃ÷ ÓravaïagrahaïabhÃvanÃbhir anupÆrveïa tribhir yÃnair niryÃya du÷khasyÃntaæ kari«yanti, tad yathÃpi nÃma kauÓika maghinÃm au«adhÅ÷ sarvavi«apraÓamaïÅ tatrÃÓÅvi«eïa và jantunà và k«udhÃbhibhÆtenÃhÃrÃnve«iïà kiæcid eva prÃïijÃtaæ d­«Âaæ bhavet. sa tat prÃïakajÃtaæ khÃditukÃmatayÃnugacchet. atha tat prÃïakajÃtaæ maraïabhayabhÅtaæ yena sà maghÅ nÃm' au«adhis tenopasaækrÃman tata÷ sa ÃÓÅvi«as tasyà au«adhyà gandhenaiva pratyudÃvartitavyaæ manyeta. tat kasya heto÷? tathà hi tasyà au«adhyà bhai«ajyaguïo yaæ tasyÃÓÅvi«asya tad vi«am abhibhavaty eva balavatÅ hi kauÓika sà maghÅ au«adhi÷. evam eva kauÓika yo hi kaÓcit kulaputro và kuladuhità và imÃæ praj¤ÃpÃramitÃm udg­hÅ«yati dhÃrayi«yati vÃcayi«yanti paryavÃpsyati yoniÓaÓ ca manasikari«yati, tatra kauÓika ya utpannotpannà vigrahavivÃdavirodhà bhavi«yanti, te praj¤ÃpÃramitÃyÃs tejasà praj¤ÃpÃramitÃyà balena k«ipram evÃntardhÃsyanti, upaÓami«yanti, yato yata evotpatsyante tatra tatraivÃntardhÃsyanti, na vivardhayi«yante. tat kasya heto÷? tathà hi kauÓika praj¤ÃpÃramità sarve«Ãæ pÃpakÃnÃæ dharmÃïÃm upaÓamayitrÅ na vivardhikà yad uta rÃgadve«amohÃïÃm upaÓamayitrÅ na vivardhikÃ. avidyÃyà upaÓamayitrÅ na vivardhikÃ, saæskÃrÃïÃm upaÓamayitrÅ na vivardhikÃ, vij¤ÃnasyopaÓamayitrÅ na vivardhikÃ, nÃmarÆpasyopaÓamayitrÅ na vivardhikÃ, «a¬ÃyatanasyopaÓamayitrÅ na vivardhikÃ, sparÓasyopaÓamayitrÅ na vivardhikÃ, vedanÃyà upasamayÅtri na vivardhikÃ, t­«ïÃyà upaÓamayitrÅ na vivardhikÃ, upÃdÃnasyopaÓamayitrÅ na vivardhikÃ, bhavasyopaÓamayitrÅ na vivardhikÃ, jÃter upaÓamayitrÅ na vivardhikÃ, jarÃmaraïasyopaÓamayitrÅ na vivardhikÃ. svakaparidevadu÷khadaurmaïasyopÃyÃsÃnÃm upaÓamayitrÅ na vivardhikÃ, yÃvat kevalasya mahato du÷khaskandhasyopaÓamayitri na vivardhikÃ, nÅvaraïÃnÃm upaÓamayitrÅ na vivardhikÃ, ÃvaraïÃnÃm upasamayitri na vivardhikÃ, anuÓayÃnÃm upaÓamayitrÅ na vivardhikÃ, paryutthÃnÃnÃm upaÓamayitrÅ na vivardhikÃ, anÃtmad­«Âer upaÓamayitrÅ (#<ÁsP_II-4_7>#) na vivardhikÃ, sattvad­«Âer upaÓamayitrÅ na vivardhikÃ, jÅvad­«Âer upaÓamayitrÅ na vivardhikÃ, jantud­«Âer upaÓamayitrÅ na vivardhikÃ, po«ad­«Âer upaÓamayitrÅ na vivardhikÃ, puru«ad­«Âer upaÓamayitrÅ na vivardhikÃ, pudgalad­«Âer upaÓamayitrÅ na vivardhikÃ, manujad­«Âer upaÓamayitri na vivardhikÃ, mÃnavad­«Âer upaÓamayitrÅna vivardhikÃ, kÃrakad­«Âer upaÓamayitrÅ na vivardhikÃ, vedakad­«Âer upaÓamayitrÅ na vivardhikÃ, jÃnakad­«Âer upaÓamayitrÅ na vivardhikÃ, paÓyakad­«Âer upaÓamayitrÅ na vivardhikÃ, ucchedakad­«Âer upaÓamayitrÅ na vivardhikÃ, ÓÃÓvatad­«Âer upaÓamayitrÅ na vivardhikÃ, astid­«Âer upaÓamayitrÅ na vivardhikÃ, nÃstid­«Âer upaÓamayitrÅ na vivardhikÃ, sarvad­«ÂigatÃnÃm upaÓamayitrÅ na vivardhikÃ, mÃtsaryasyopaÓamayitrÅ na vivardhikÃ, dauÓÅlyasyopaÓamayitrÅ na vivardhikÃ, vyÃpÃdasyopaÓamayitrÅ na vivardhikÃ, kauÓÅdyasyopaÓamayitrÅ na vivardhikÃ, vik«epasyopaÓamayitrÅ na vivardhikÃ, dau«praj¤asyopaÓamayitrÅ na vivardhikÃ, nityasaæj¤Ãyà upaÓamayitrÅ na vivardhikÃ, sukhasaæj¤Ãyà upaÓamayitri na vivardhikÃ, Ãtmasaæj¤Ãyà upaÓamayitrÅ na vivardhikÃ, Óubhasaæj¤Ãyà upaÓamayitrÅ na vivardhikÃ, t­«ïÃvicaritÃm upaÓamayitrÅ na vivardhikÃ, rÆpagrÃhasyopaÓamayitrÅ na vivardhikÃ, vedanÃgrÃhasyopaÓamayitrÅ na vivardhikÃ, saæj¤ÃgrÃhasyopaÓamayitrÅ na vivardhikÃ, saæskÃragrÃhasyopaÓamayitrÅ na vivardhikÃ, vij¤ÃnagrÃhasyopaÓamayitrÅ na vivardhikÃ. dÃnapÃramitÃgrÃhasyopaÓamayitrÅ na vivardhikÃ, ÓÅlapÃramitÃgrÃhasyopaÓamayitrÅ na vivardhikÃ, k«ÃntipÃramitÃgrÃhasyopaÓamayitrÅ na vivardhikÃ, vÅryapÃramitÃgrÃhasyopaÓamayitrÅ na vivardhikÃ, dhyÃnapÃramitÃgrÃhasyopaÓamayitrÅ na vivardhikÃ, praj¤ÃpÃramitÃgrÃhasyopaÓamayitrÅ na vivardhikÃ, adhyÃtmaÓÆnyatÃgrÃhasyopaÓamayitrÅ na vivardhikÃ, bahirdhÃÓÆnyatÃgrÃhasyopaÓamayitrÅ na vivardhikÃ, adhyÃtmabahirdhÃÓÆnyatÃgrÃhasyopaÓamayitrÅ na vivardhikÃ, ÓÆnyatÃÓÆnyatÃgrÃhasyopaÓamayitrÅ na vivardhikÃ, mahÃÓÆnyatÃgrÃhasyopaÓamayitrÅ na vivardhikÃ, paramÃrthaÓÆnyatÃgrÃhasyopaÓamayitrÅ na vivardhikÃ, saæsk­taÓÆnyatÃgrÃhasyopaÓamayitrÅ na vivardhikÃ, asaæsk­taÓÆnyatÃgrÃhasyopaÓamayitrÅ na vivardhikÃ, atyantaÓÆnyatÃgrÃhasyopaÓamayitrÅ na vivardhikÃ, anavarÃgraÓÆnyatÃgrÃhasyopaÓamayitrÅ na vivardhikÃ, anavakÃraÓÆnyatÃgrÃhasyopaÓamayitrÅ na vivardhikÃ, prak­tiÓÆnyatÃgrÃhasyopaÓamayitrÅ na vivardhikÃ, sarvadharmaÓÆnyatÃgrÃhasyopaÓamayitrÅ (#<ÁsP_II-4_8>#) na vivardhikÃ, svalak«aïaÓÆnyatÃgrÃhasyopaÓamayitrÅ na vivardhikÃ, anupalambhaÓÆnyatÃgrÃhasyopayÓamayitrÅ na vivardhikÃ, abhÃvaÓÆnyatÃgrÃhasyopaÓamayitrÅ na vivardhikÃ, svabhÃvaÓÆnyatÃgrÃhasyopaÓamayitrÅ na vivardhikÃ, abhÃvasvabhÃvaÓÆnyatÃgrÃhasyopaÓamayitrÅ na vivardhikÃ. sm­tyupasthÃnagrÃhasyopaÓamayitrÅ na vivardhikÃ, samyakprahÃïagrÃhasyopaÓamayitrÅ na vivardhikÃ, ­ddhipÃdagrÃhasyopaÓamayitrÅ na vivardhikÃ, indriyagrÃhasyopaÓamayitrÅ na vivardhikÃ, balagrÃhasyopaÓamayitrÅ na vivardhikÃ, bodhyaÇgagrÃhasyopaÓamayitrÅ na vivardhikÃ, ÃryëÂÃÇgamÃrgagrÃhasyopaÓamayitrÅ na vivardhikÃ, ÃryasatyagrÃhasyopaÓamayitrÅ na vivardhikÃ, dhyÃnagrÃhasyopaÓamayitrÅ na vivardhikÃ, apramÃïagrÃhasyopaÓamayitrÅ na vivardhikÃ, ÃrÆpyasamÃpattigrÃhayopaÓamayitrÅ na vivardhikÃ, vimok«agrÃhasyopaÓamayitrÅ na vivardhikÃ, anupÆrvavihÃrasamÃpattigrÃhasyopaÓamayitrÅ na vivardhikÃ, ÓÆnyatÃnimittÃpraïihitavimok«amukhÃni, abhij¤ÃgrÃhasyopaÓamayitrÅ na vivardhikÃ, samÃdhigrÃhasyopaÓamayitrÅ na vivardhikÃ, dhÃraïÅmukhagrÃhasyopaÓamayitrÅ na vivardhikÃ, tathÃgatabalagrÃhasyopaÓamayitrÅ na vivardhikÃ, vaiÓÃradyagrÃhasyopasamayitrÅ na vivardhikÃ, pratisaævidgrÃhasyopaÓamayitrÅ na vivardhikÃ, mahÃmaitrÅgrÃhasyopaÓamayitrÅ na vivardhikÃ, mahÃkaruïÃgrÃhasyopaÓamayitrÅ na vivardhikÃ, ÃveïikabuddhadharmagrÃhasyopaÓamayitrÅ na vivardhikÃ, sarvaj¤atÃgrÃhasyopaÓamayitrÅ na vivardhikÃ, mÃrgÃkÃraj¤atÃgrÃhasyopaÓamayitrÅ na vivardhikÃ, sarvÃkÃraj¤atÃgrÃhasyopaÓamayitrÅ na vivardhikÃ, nirvÃïagrÃhasyopaÓamayitrÅ na vivardhikÃ. [K. 172b20, N. 331b1, T. 269b4, P. 165a3, Ch. 561c7] ete«Ãæ kauÓika sarvesÃæ mÃrakÃyikÃnÃæ dharmÃïÃm iyaæ praj¤ÃpÃramitopaÓamayitrÅ na vivardhikÃ, yÃvanta kauÓika trisÃhasramahÃsÃhasre lokadhÃtau catvÃro mahÃrÃjÃna÷ ÓakraÓ ca devÃnÃm indro brahmÃnaÓ ca sahÃpati÷ ÃbhÃsvarà devÃ÷ Óubhak­tsnà devà b­hatphalà devÃ÷ ÓuddhÃvÃso devÃ÷, te sarve tasya kulaputrasya và kuladuhitur và satatasamitaæ rak«Ãvaraïaguptiæ saævidhÃsyanti, ya÷ kulaputro và kuladuhità và imÃæ praj¤ÃpÃramitÃm udgrahÅ«yanti dhÃrayi«yanti vÃcayi«yanti paryavÃpsyanti, yoniÓaÓ ca manasikari«yanti. sa punar akuÓalebhayaÓ ca dharmebhya÷ parihÃsyate, kuÓalair dharmair (#<ÁsP_II-4_9>#) vivardhi«yate, yad uta dÃnapÃramitayà vivardhi«yate na parihÃsyate 'nupalambhayogena, ÓÅlapÃramitayà vivardhi«yate na parihÃsyate 'nupalambhayogena, k«ÃntipÃramitayà vivardhi«yate na parihÃsyate 'nupalambhayogena, vÅryapÃramitayà vivardhi«yate na parihÃsyate 'nupalambhayogena, dhyÃnapÃramitayà vivardhi«yate na parihÃsyate 'nupalambhayogena, praj¤ÃpÃramitayà vivardhi«yate na parihÃsyate 'nupalambhayogena. adhyÃtmaÓÆnyatayà vivardhi«yate na parihÃsyate 'nupalambhayogena, bahirdhÃÓÆnyatayà vivardhi«yate na parihÃsyate 'nupalambhayogena, adhyÃtmabahirdhÃÓÆnyatayà vivardhi«yate na parihÃsyate 'nupalambhayogena, ÓÆnyatÃÓÆnyatayà vivardhi«yate na parihÃsyate 'nupalambhayogena, mahÃÓÆnyatayà vivardhi«yate na parihÃsyate 'nupalambhayogena, paramÃrthaÓÆnyatayà vivardhi«yate na parihÃsyate 'nupalambhayogena, saæsk­taÓÆnyatayà vivardhi«yate na parihÃsyate 'nupalambhayogena, asaæsk­taÓÆnyatayà vivardhi«yate na parihÃsyate 'nupalambhayogena, atyantaÓÆnyatayà vivardhi«yate na parihÃsyate 'nupalambhayogena, anavarÃgraÓÆnyatayà vivardhi«yate na parihÃsyate 'nupalambhayogena, anavakÃraÓÆnyatayà vivardhi«yate na parihÃsyate 'nupalambhayogena, prak­tiÓÆnyatayà vivardhi«yate na parihÃsyate 'nupalambhayogena, sarvadharmaÓÆnyatayà vivardhi«yate na parihÃsyate 'nupalambhayogena, svalak«aïaÓÆnyatayà vivardhi«yate na parihÃsyate 'nupalambhayogena, anupalambhaÓÆnyatayà vivardhi«yate na parihÃsyate 'nupalambhayogena, abhÃvaÓÆnyatayà vivardhi«yate na parihÃsyate 'nupalambhayogena, svabhÃvaÓÆnyatayà vivardhi«yate na parihÃsyate 'nupalambhayogena, abhÃvasvabhÃvaÓÆnyatayà vivardhi«yate na parihÃsyate 'nupalambhayogena. sm­tyupasthÃnair vivardhi«yate na parihÃsyate 'nupalambhayogena, samyakprahÃïair vivardhi«yate na parihÃsyate 'nupalambhayogena, ­ddhipÃdair vivardhi«yate na parihÃsyate 'nupalambhayogena, indriyair vivardhi«yate na parihÃsyate 'nupalambhayogena, balair vivardhi«yate na parihÃsyate 'nupalambhayogena, bodhyaÇgair vivardhi«yate na parihÃsyate 'nupalambhayogena, ÃryëÂÃÇgena mÃrgena vivardhi«yate na parihÃsyate 'nupalambhayogena, Ãryasatyair vivardhi«yate na parihÃsyate 'nupalambhayogena, dhyÃnair vivardhi«yate na parihÃsyate 'nupalambhayogena, apramÃïair vivardhi«yate na parihÃsyate 'nupalambhayogena, ÃrÆpyasamÃpattibhir vivardhi«yate na parihÃsyate 'nupalambhayogena, vimok«air vivardhi«yate (#<ÁsP_II-4_10>#) na parihÃsyate 'nupalambhayogena, anupÆrvavihÃrasamÃpattibhir vivardhi«yate na parihÃsyate 'nupalambhayogena, ÓÆnyatÃnimittÃpraïihitavimok«amukhair vivardhi«yate na parihÃsyate 'nupalambhayogena, abhij¤Ãbhir vivardhi«yate na parihÃsyate 'nupalambhayogena, samÃdhibhir vivardhi«yate na parihÃsyate 'nupalambhayogena, dhÃraïÅmukhair vivardhi«yate na parihÃsyate 'nupalambhayogena, tathÃgatabalair vivardhi«yate na parihÃsyate 'nupalambhayogena, vaiÓÃradyair vivardhi«yate na parihÃsyate 'nupalambhayogena, pratisaævidbhir vivardhi«yate na parihÃsyate 'nupalambhayogena, mahÃmaitryà vivardhi«yate na parihÃsyate 'nupalambhayogena, mahÃkaruïayà vivardhi«yate na parihÃsyate 'nupalambhayogena, Ãveïikabuddhadharmair vivardhi«yate na parihÃsyate 'nupalambhayogena, sarvaj¤atayà vivardhi«yate na parihÃsyate 'nupalambhayogena, mÃrgÃkÃraj¤atayà vivardhi«yate na parihÃsyate 'nupalambhayogena, sarvÃkÃraj¤atayà vivardhi«yate na parihÃsyate 'nupalambhayogena. [K. 173a17, N. 332b3, T, 27Oa12, P. 167a7, Ch. 562a21] sa ÃdeyavacanaÓ ca bhavi«yati mitavacanas ca bhavi«yati na ca vikÅrïavacano bhavi«yati na krodhÃbhibhÆto bhavi«yati, na mÃnÃbhibhÆto bhavi«yati, na matsaro bhavi«yati, ner«yÃluko bhavi«yati, Ãtmanà ca praïÃtipÃtÃt prativirato bhavi«yati, parÃæÓ ca prÃïÃtipÃtavairamaïyÃæ samÃdÃpayati, prÃïÃtipÃtavairamaïyÃÓ ca varïaæ bhëi«yate, ye cÃnye prÃïÃtipÃtÃt prativiratà bhavi«yanti, te«Ãm api varïavÃdÅ bhavi«yati samanuj¤a÷, Ãtmanà cÃdattÃdÃnÃt prativirato bhavi«yati, parÃæÓ cÃdattÃdÃnavairamaïyÃæ samÃdÃpayi«yati. adattÃdÃnavairamaïyÃÓ ca varïaæ bhëi«yate, ye cÃnye 'dattÃdÃnÃt prativiratà bhavi«yanti, te«Ãm api varïavÃdÅ bhavi«yati samanuj¤a÷, Ãtmanà ca kÃmamithyÃcÃrÃt prativirato bhavi«yati. parÃæÓ ca kÃmamithyÃcÃravairamaïyÃæ samÃdÃpayi«yati kÃmamithyÃcÃraviramaïyÃÓ ca varïaæ bhëi«yate, ye cÃnye kÃmamithyÃcÃrÃt prativiratà bhavi«yanti, te«Ãm api varïavÃdÅ bhavi«yati samanuj¤a÷, Ãtmanà ca m­«ÃvÃdÃt prativirato bhavi«yati. parÃæÓ ca m­«ÃvÃdavairamaïyÃæ samÃdÃpayi«yati m­«ÃvÃdavairamaïyÃÓ ca varïaæ bhëi«yate, ye cÃnye m­«ÃvÃdÃt prativiratà bhavi«yanti, te«Ãm api varïavÃdÅ bhavi«yati samanuj¤a÷, Ãtmanà ca paiÓunyÃt prativirato bhavi«yati, parÃæÓ ca paiÓunyavairamaïyÃæ samÃdÃpayi«yati, paiÓunyavairamaïyÃÓ ca varïaæ bhëi«yati, ye cÃnye (#<ÁsP_II-4_11>#) paiÓÆnyÃt prativiratà bhavi«yanti, te«Ãm api varïavÃdÅ bhavi«yati samanuj¤a÷, Ãtmanà ca pÃru«yÃt prativirato bhavi«yati, parÃæÓ ca pÃru«yavairamaïyÃæ samÃdÃyati, pÃrÆ«yavairamaïyÃÓ ca varïaæ bhëi«yate, ye cÃnye pÃru«yÃt prativiratà bhavi«yanti, te«Ãm api varïavÃdÅ bhavi«yati samanuj¤a÷, Ãtmanà ca saæbhinnapralÃpÃt prativirato bhavi«yati, parÃæÓ ca saæbhinnapralÃpavairamaïyÃæ samÃdÃpayi«yati, saæbhinnapralÃpavairamaïyÃÓ ca varïaæ bhëi«yate, ye cÃnye saævinnapralÃpÃt prativiratà bhavi«yanti, te«Ãm api varïavÃdÅ bhavi«yati samanuj¤a÷, Ãtmanà cÃbhidhyÃyÃ÷ prativirato bhavi«yati, parÃæÓ cÃbhidhyÃvairamaïyÃæ samÃdÃpayi«yati, abhidhyÃvairamaïyÃÓ ca varïaæ bhëi«yate, ye cÃnye 'bhidhyÃyÃ÷ prativiratà bhavi«yanti, te«Ãm api varïavÃdÅ bhavi«yati samanuj¤a÷, Ãtmanà ca vyÃpÃdÃt prativirato bhavi«yati, parÃæÓ ca vyÃpÃdavairamaïyÃæ samÃdÃpayati, vyÃpÃdavairamaïyÃÓ ca varïaæ bhëi«yate, ye cÃnye vyÃpÃdÃt prativiratà bhavi«yanti, te«Ãm api varïavÃdÅ bhavi«yati samanuj¤a÷, Ãtmanà ca mithyÃd­«Âe÷ prativirato bhavi«yati, parÃæÓ ca mithyÃd­«ÂivairamaïyÃæ samÃdÃpayati, mithyÃd­«ÂivairamaïyÃÓ ca varïaæ bhëi«yate, ye cÃnye mithyÃd­«Âe÷ prativiratà bhavi«yanti, te«Ãm api varïavÃdÅ bhavi«yati samanuj¤a÷. Ãtmanà ca dÃnapÃramitÃyÃæ varti«yate, parÃæÓ ca dÃnapÃramitÃyÃæ samÃdÃpayi«yati, dÃnapÃramitÃyÃÓ ca varïaæ bhëi«yate, ye cÃnye dÃnapÃramitÃyÃæ varti«yante, te«Ãm api varïavÃdÅ bhavi«yati samanuj¤a÷, Ãtmanà ca ÓÅlapÃramitÃyÃæ varti«yate, parÃæÓ ca ÓÅlapÃramitÃyÃæ samÃdÃpayi«yati, ÓÅlapÃramitayÃÓ ca varïaæ bhëi«yate, ye cÃnye ÓÅlapÃramitÃyÃæ varti«yante , te«Ãm api varïavÃdÅ bhavi«yati samanuj¤a÷, Ãtmanà ca k«ÃntipÃramitÃyÃæ varti«yate, parÃæÓ ca k«ÃntipÃramitÃyÃæ samÃdÃpayi«yati, k«ÃntipÃramitÃyÃÓ ca varïaæ bhëi«yate, ye cÃnye k«ÃntipÃramitÃyÃæ varti«yante, te«Ãm api varïavÃdÅ bhavi«yati samanuj¤a÷, Ãtmanà ca vÅryapÃramitÃyÃæ varti«yate, parÃæÓ ca vÅryapÃramitÃyÃæ samÃdÃpayi«yati, vÅryapÃramitÃyÃÓ ca varïaæ bhëi«yate, ye cÃnye vÅryapÃramitÃyÃæ varti«yante, te«Ãm api varïavÃdÅ bhavi«yati samanuj¤a÷, Ãtmanà ca dhyÃnapÃramitÃyÃæ varti«yate, parÃæÓ ca dhyÃnapÃramitÃyÃæ samÃdÃpayi«yati, dhyÃnapÃramitÃyÃÓ ca varïaæ bhëi«yate, ye cÃnye dhyÃnapÃramitÃyÃæ varti«yante, te«Ãm api varïavÃdÅ bhavi«yati samanuj¤a÷, atmanà ca praj¤ÃpÃramitÃyÃæ varti«yate, parÃæÓ ca prai¤ÃpÃramitÃyÃæ (#<ÁsP_II-4_12>#) samÃdÃpayi«yati, praj¤ÃpÃramitÃyÃÓ ca varïaæ bhëi«yate, ye cÃnye praj¤ÃpÃramitÃyÃæ varti«yante, te«Ãm api varïavÃdi bhavi«yati samanuj¤a÷. Ãtmanà cÃdhyÃtmaÓÆnyatÃæ bhÃvayi«yati, parÃæÓ cÃdhyÃtmaÓÆnyatÃyÃæ samÃdÃpayi«yati, adhyÃtmaÓÆnyatÃyÃÓ ca varïaæ bhëi«yate, ye cÃnye 'dhyÃtmaÓÆnyatÃæ bhÃvayi«yanti te«Ãm api varïavÃdÅ bhavi«yati samanuj¤a÷, Ãtmanà ca bahirdhÃÓÆnyatÃæ bhÃvayi«yati, parÃæÓ ca bahirdhÃÓÆnyatÃyÃæ samÃdÃpayi«yati, bahirdhÃÓÆnyatÃyÃÓ ca varïaæ bhëi«yate, ye cÃnye bahirdhÃÓÆnyatÃæ bhÃvayi«yanti te«Ãm api varïavÃdÅ bhavi«yati samanuj¤a÷, Ãtmanà cÃdhyÃtmabahirdhÃÓÆnyatÃæ bhÃvayi«yati, parÃæÓ cÃdhyÃtmabahirdhÃÓÆnyatÃyÃæ samÃdÃpayi«yati, adhyÃtmabahirdhÃÓÆnyatÃyÃÓ ca varïaæ bhëi«yate, ye cÃnye 'dhyÃtmabahirdhÃÓÆnyatÃæ bhÃvayi«yanti te«Ãm api varïavÃdÅ bhavi«yati samanuj¤a÷, Ãtmanà ca ÓÆnyatÃÓÆnyatÃæ bhÃvayi«yati, parÃæÓ ca ÓÆnyatÃÓÆnyatÃyÃæ samÃdÃpayi«yati, ÓÆnyatÃÓÆnyatÃyÃÓ ca varïaæ bhëi«yate, ye cÃnye ÓÆnyatÃÓÆnyatÃæ bhÃvayi«yanti te«Ãm api varïavÃdÅ bhavi«yati samanuj¤a÷, Ãtmanà ca mahÃÓÆnyatÃæ bhÃvayi«yati, parÃæÓ ca mahÃÓÆnyatÃyÃæ samÃdÃpayi«yati, mahÃÓÆnyatÃyÃÓ ca varïaæ bhëi«yate, ye cÃnye mahÃÓÆnyatÃæ bhÃvayi«yanti te«Ãm api varïavÃdÅ bhavi«yati samanuj¤a÷, Ãtmanà ca paramÃrthaÓÆnyatÃæ bhÃvayi«yati, parÃæÓ ca paramÃrthaÓÆnyatÃyÃæ samÃdÃpayi«yati, paramÃrthaÓÆnyatÃyÃÓ ca varïaæ bhëi«yate, ye cÃnye paramÃrthaÓÆnyatÃæ bhÃvayi«yanti te«Ãm api varïavÃdÅ bhavi«yati samanuj¤a÷, Ãtmanà ca saæsk­taÓÆnyatÃæ bhÃvayi«yati, parÃæÓ ca saæsk­taÓÆnyatÃyÃæ samÃdÃpayi«yati, saæsk­taÓÆnyatÃyÃÓ ca varïaæ bhëi«yate, ye cÃnye saæsk­taÓÆnyatÃæ bhÃvayi«yanti te«Ãm api varïavÃdÅ bhavi«yati samanuj¤a÷, Ãtmanà cÃsaæsk­taÓÆnyatÃæ bhÃvayi«yati, parÃæÓ cÃsaæsk­taÓÆnyatÃyÃæ samÃdÃpayi«yati, asaæsk­taÓÆnyatÃyÃÓ ca varïaæ bhëi«yate, ye cÃnye 'saæsk­taÓÆnyatÃæ bhÃvayi«yanti te«Ãm api varïavÃdÅ bhavi«yati samanuj¤a÷, Ãtmanà cÃtyantaÓÆnyatÃæ bhÃvayi«yati, parÃæÓ cÃtyantaÓÆnyatÃyÃæ samÃdÃpayi«yati, atyantaÓÆnyatÃyÃÓ ca varïaæ bhëi«yate, ye cÃnye 'tyantaÓÆnyatÃæ bhÃvayi«yanti te«Ãm api varïavÃdÅ bhavi«yati samanuj¤a÷, Ãtmanà cÃnavarÃgraÓÆnyatÃæ bhÃvayi«yati, parÃæÓ cÃnavarÃgraÓÆnyatÃyÃæ samÃdÃpayi«yati, anavarÃgraÓÆnyatÃyÃÓ ca varïaæ bhëi«yate, ye cÃnye 'navarÃgraÓÆnyatÃæ bhÃvayi«yanti te«Ãm api varïavÃdÅ bhavi«yati samanuj¤a÷, Ãtmanà cÃnavakÃraÓÆnyatÃæ bhÃvayi«yati, parÃæÓ (#<ÁsP_II-4_13>#) cÃnavakÃraÓÆnyatÃyÃæ samÃdÃpayi«yati, anavakÃraÓÆnyatÃyÃÓ ca varïaæ bhëi«yate, ye cÃnye 'navakÃraÓÆnyatÃæ bhÃvayi«yanti te«Ãm api varïavÃdi bhavi«yati samanuj¤a÷, Ãtmanà ca prak­tiÓÆnyatÃæ bhÃvayi«yati, parÃæÓ ca prak­tiÓÆnyatÃyÃæ samÃdÃpayi«yati, prak­tiÓÆnyatÃyÃÓ ca varïaæ bhëi«yate, ye cÃnye prak­tiÓÆnyatÃæ bhÃvayi«yanti te«Ãm api varïavÃdÅ bhavi«yati samanuj¤a÷, Ãtmanà ca sarvadharmaÓÆnyatÃæ bhÃvayi«yati, parÃæÓ ca sarvadharmaÓÆnyatÃyÃæ samÃdÃpayi«yati, sarvadharmaÓÆnyatÃyÃÓ ca varïaæ bhëi«yate, ye cÃnye sarvadharmaÓÆnyatÃæ bhÃvayi«yanti te«Ãm api varïavÃdÅ bhavi«yati samanuj¤a÷, Ãtmanà ca svalak«aïaÓÆnyatÃæ bhÃvayi«yati, parÃæÓ ca svalak«aïaÓÆnyatÃyÃæ samÃdÃpayi«yati, svalak«aïaÓÆnyatÃyÃÓ ca varïaæ bhëi«yate, ye cÃnye svalak«aïaÓÆnyatÃæ bhÃvayi«yanti te«Ãm api varïavÃdi bhavi«yati samanuj¤a÷, Ãtmanà cÃnupalambhaÓÆnyatÃæ bhÃvayi«yati, parÃæÓ cÃnupalambhaÓÆnyatÃyÃæ samÃdÃpayi«yati, anupalambhaÓÆnyatÃyÃÓ ca varïaæ bhëi«yate, ye cÃnye 'nupalambhaÓÆnyatÃæ bhÃvayi«yanti te«Ãm api varïavÃdÅ bhavi«yati samanuj¤a÷, Ãtmanà cÃbhÃvaÓÆnyatÃæ bhÃvayi«yati, parÃæÓ cÃbhÃvaÓÆnyatÃyÃæ samÃdÃpayi«yati, abhÃvaÓÆnyatÃyÃÓ ca varïaæ bhëi«yate, ye cÃnye 'bhÃvaÓÆnyatÃæ bhÃvayi«yanti te«Ãm api varïavÃdÅ bhavi«yati samanuj¤a÷, Ãtmanà ca svabhÃvaÓÆnyatÃæ bhÃvayi«yati, parÃæÓ ca svabhÃvaÓÆnyatÃyÃæ samÃdÃpayi«yati, svabhÃvaÓÆnyatÃyÃÓ ca varïaæ bhëi«yate, ye cÃnye svabhÃvaÓÆnyatÃæ bhÃvayi«yanti te«Ãm api varïavÃdÅ bhavi«yati samanuj¤a÷, Ãtmanà cÃbhÃvasvabhÃvaÓÆnyatÃæ bhÃvayi«yati, parÃæÓ cÃbhÃvasvabhÃvaÓÆnyatÃyÃæ samÃdÃpayi«yati, abhÃvasvabhÃvaÓÆnyatÃyÃÓ ca varïaæ bhëi«yate, ye cÃnye 'bhÃvasvabhÃvaÓÆnyatÃæ bhÃvayi«yanti te«Ãm api varïavÃdÅ bhavi«yati samanuj¤a÷. [K. 174a11, N. 334b7, T. 272a5, P. 170b1, Ch. 564a17] Ãtmanà ca sarvasamÃdhÅn samÃpatsyate parÃæÓ ca sarvasamÃdhisamÃpattau samÃdÃpayi«yati, sarvasamÃdhisamÃpatteÓ ca varïaæ bhëi«yate, ye cÃnye sarvasamÃdhÅn samÃpatsyante te«Ãm api varïavÃdÅ bhavi«yati samanuj¤a÷, Ãtmanà ca dhÃraïÅpratilabdho bhÃvi«yati, parÃæÓ ca dhÃraïÅpratilambhÃya samÃdÃpayi«yati, dhÃraïÅpratilambhasya ca varïaæ bhëi«yate, ye cÃnye dhÃraïÅpratilambhà bhÃvayi«yanti te«Ãm api varïavÃdÅ bhavi«yati samanuj¤a÷. Ãtmanà ca prathamaæ dhyÃnaæ samÃpatsyate, parÃæÓ ca prathame (#<ÁsP_II-4_14>#) dhyÃne samÃdÃpayi«yati, prathamadhyÃnasya ca varïaæ bhëi«yate, ye cÃnye prathamaæ dhyÃnaæ samÃpatsyante te«Ãm api varïavÃdÅ bhavi«yati samanuj¤a÷, Ãtmanà ca dvitÅyaæ dhyÃnaæ samÃpatsyate, parÃæÓ ca dvitÅye dhyÃne samÃdÃpayi«yati, dvitÅyadhyÃnasya ca varïaæ bhëi«yate, ye cÃnye dvitÅyaæ dhyÃnaæ samÃpatsyante te«Ãm api varïavÃdÅ bhavi«yati samanuj¤a÷, Ãtmanà ca t­tÅyaæ dhyÃnaæ samÃpatsyate, parÃæÓ ca t­tÅye dhyÃne samÃdÃpayi«yati, t­tÅyadhyÃnasya ca varïaæ bhëi«yate, ye cÃnye t­tÅyaæ dhyÃnaæ samÃpatsyante te«Ãm api varïavÃdÅ bhavi«yati samanuj¤a÷, Ãtmanà ca caturthaæ dhyÃnaæ samÃpatsyate, parÃæÓ ca caturthe dhyÃne samÃdÃpayi«yati, caturthadhyÃnasya ca varïaæ bhëi«yate, ye cÃnye caturthaæ dhyÃnaæ samÃpatsyate te«Ãm api varïavÃdÅ bhavi«yati samanuj¤a÷. Ãtmanà ca maitrÅ samÃpatsyate, parÃæÓ ca maitrÅsamÃpattau samÃdÃpayi«yati, maitrÅsamÃpatteÓ ca varïaæ bhëi«yate, ye cÃnye mahÃmaitrÅ samÃpatsyante te«Ãm api varïavÃdÅ bhavi«yati samanuj¤a÷, Ãtmanà ca karuïà samÃpatsyate, parÃæÓ ca karuïÃyÃæ samÃdÃpayi«yati, karuïÃsamÃpatteÓ ca varïaæ bhëi«yate, ye cÃnye karuïà samÃpatsyante te«Ãm api varïavÃdÅ bhavi«yati samanuj¤a÷, Ãtmanà ca muditÃæ samÃpatsyate, parÃæÓ ca muditÃsamÃpattau samÃdÃpayi«yati, muditÃsamÃpatteÓ ca varïaæ bhëi«yate, ye cÃnye muditÃæ samÃpatsyante te«Ãm api varïavÃdÅ bhavi«yati samanuj¤a÷, Ãtmanà copek«Ãæ samÃpatsyate, parÃæÓ copek«ÃsamÃpattau samÃdÃpayi«yati, upek«ÃsamÃpatteÓ ca varïaæ bhëi«yate, ye cÃnye upek«Ãæ samÃpatsyate te«Ãm api varïavÃdÅ bhavi«yati samanuj¤a÷. Ãtmanà cÃkÃÓÃnantyÃyatanasamÃpattiæ samÃpatsyate, parÃæÓ cÃkÃÓÃnantyÃyatanasamÃpattau samÃdÃpayi«yati, ÃkÃÓÃnantyÃyatanasamÃpatteÓ ca varïaæ bhëi«yate, ye cÃnye ÃkÃÓÃnantyÃyatanaæ samÃpatsyante te«Ãm api varïavÃdÅ bhavi«yati samanuj¤a÷, Ãtmanà ca vij¤ÃnÃnantyÃyatanasamÃpattiæ samÃpatsyate, parÃæÓ ca vij¤ÃnÃnantyÃyatanasamÃpattau samÃdÃpayi«yati, vij¤ÃnÃnantyÃyatanasamÃpatteÓ ca varïaæ bhëi«yate, ye cÃnye vij¤ÃnÃnantyÃyatanaæ samÃpatsyante te«Ãm api varïavÃdÅ bhavi«yati samanuj¤a÷, Ãtmanà cÃki¤canyÃyatanasamÃpattiæ samÃpatsyate, parÃæÓ cÃki¤canyÃyatanasamÃpattau samÃdÃpayi«yati, Ãki¤canyÃyatanasamÃpatteÓ ca varïaæ bhëi«yate, ye cÃnye Ãki¤canyÃyatanasamÃpattiæ samÃpatsyante te«Ãm api varïavÃdÅ bhavi«yati (#<ÁsP_II-4_15>#) samanuj¤a÷, Ãtmanà ca naivasaæj¤ÃnÃsaæj¤ÃyatanasamÃpattiæ samÃpatsyate, parÃæÓ ca naivasaæj¤ÃnÃsaæj¤ÃyatanasamÃpattau samÃdÃpayi«yati, naivasaæj¤ÃnÃsaæj¤ÃyatanasamÃpatteÓ ca varïaæ bhëi«yate, ye cÃnye naivasaæj¤ÃnÃsaæj¤ÃyatanasamÃpattiæ samÃpatsyante te«Ãm api varïavÃdÅ bhavi«yati samanuj¤a÷. Ãtmanà ca catvÃri sm­tyupasthÃnÃni bhÃvayi«yati, parÃæÓ ca sm­tyupasthÃnabhÃvanatÃyÃæ samÃdÃpayi«yati, sm­tyupasthÃnabhÃvanatÃyÃÓ ca varïaæ bhëi«yate, ye cÃnye sm­tyupasthÃnÃni bhÃvayi«yanti te«Ãm api varïavÃdÅ bhavi«yati samanuj¤a÷, Ãtmanà ca samyakprahÃïÃni bhÃvayi«yati, parÃæÓ ca samyakprahÃïabhÃvanatÃyÃæ samÃdÃpayi«yati, samyakprahÃïabhÃvanatÃyÃÓ ca varïaæ bhëi«yate, ye cÃnye samyakprahÃïÃni bhÃvayi«yanti te«Ãm api varïavÃdÅ bhavi«yati samanuj¤a÷, Ãtmanà ca catura ­ddhipÃdÃn bhÃvayi«yati, parÃæÓ ca ­ddhipÃdabhÃvanatÃyÃæ samÃdÃpayi«yati, ­ddhipÃdabhÃvanatÃyÃÓ ca varïaæ bhëi«yate, ye cÃnye ­ddhipÃdÃn bhÃvayi«yanti te«Ãm api varïavÃdÅ bhavi«yati samanuj¤a÷, Ãtmanà ca pa¤cendriyÃïi bhÃvayi«yati, parÃæÓ ca pa¤cendriyabhÃvanatÃyÃæ samÃdÃpayi«yati, pa¤cendriyabhÃvanatÃyÃÓ ca varïaæ bhëi«yate, ye cÃnye pa¤cendriyÃïi bhÃvayi«yanti te«Ãm api varïavÃdÅ bhavi«yati samanuj¤a÷, Ãtmanà ca pa¤cabalÃni bhÃvayi«yati, parÃæÓ ca balabhÃvanatÃyÃæ samÃdÃpayi«yati, balabhÃvanatÃyÃÓ ca varïaæ bhëi«yate, ye cÃnye balÃni bhÃvayi«yanti, te«Ãm api varïavÃdÅ bhavi«yati samanuj¤a÷, Ãtmanà ca saptabodhyaÇgÃni bhÃvayi«yati, parÃæÓ ca saptabodhyaÇgabhÃvanatÃyÃæ samÃdÃpayi«yati, bodhyaÇgabhÃvanatÃyÃÓ ca varïaæ bhëi«yate, ye cÃnye saptabodhyaÇgÃni bhÃvayi«yanti, te«Ãm api varïavÃdÅ bhavi«yati samanuj¤a÷, Ãtmanà cÃryëÂaÇgamÃrgaæ bhÃvayi«yati, parÃæÓ cÃryëÂÃÇgamÃrgabhÃvanÃyÃæ samÃdÃpayi«yati, ÃryëÂÃÇgamÃrgabhÃvanÃyÃÓ ca varïaæ bhëi«yate, ye cÃnye ÃryëÂÃÇgamÃrgaæ bhÃvayi«yanti, te«Ãm api varïavÃdÅ bhavi«yati samanuj¤a÷, Ãtmanà ca ÓÆnyatÃnimittÃpraïihitÃn samÃdhÅn bhÃvayi«yati, parÃæÓ ca ÓÆnyatÃnimittÃpraïihite«u samÃdÃpayi«yati, ÓÆnyatÃnimittÃpraïihitasamÃdhÅnÃæ varïaæ bhëi«yate, ye cÃnye ÓÆnyatÃnimittÃpraïihitasamÃdhÅn bhÃvayi«yanti, te«Ãm api varïavÃdÅ bhavi«yati samanuj¤a÷, Ãtmanà cëÂau vimok«Ãn anulomapratilomaæ (#<ÁsP_II-4_16>#) samÃpatsyate, parÃæÓ cëÂavimok«e«u samÃdÃpayi«yati, cëÂÃnÃæ vimok«ÃïÃæ varïaæ bhëi«yate, ye cÃnye '«Âau vimok«Ãn anulomapratilomaæ samÃpatsyate, te«Ãm api varïavÃdÅ bhavi«yati samanuj¤a÷, Ãtmanà ca navÃnupÆrvavihÃrasamÃpattÅ÷ samÃpatsyante, parÃæÓ ca navÃnupÆrvavihÃrasamÃpatti«u samÃdÃpayi«yati, anupÆrvavihÃrasamÃpattinÃæ varïaæ bhëi«yate, ye cÃnye 'nupÆrvavihÃrasamÃpattÅ÷ samÃpatsyante, te«Ãm api varïavÃdÅ bhavi«yati samanuj¤a÷, Ãtmanà ca daÓatathÃgatabalÃni samÃpatsyate, parÃæÓ ca daÓatathÃgatabale«u samÃdÃpayi«yati, daÓÃnÃæ tathÃgatabalÃnÃæ varïaæ bhëi«yate, ye cÃnye daÓatathÃgatabalÃni samÃpatsyante, te«Ãm api varïavÃdÅ bhavi«yati samanuj¤a÷, Ãtmanà ca catvÃri vaiÓÃradyÃni bhÃvayi«yati, parÃæÓ ca vaiÓÃradye«u samÃdÃpayi«yati, vaiÓÃradyÃnÃæ varïaæ bhëi«yate, ye cÃnye vaiÓÃradyÃni bhÃvayi«yanti, te«Ãm api varïavÃdÅ bhavi«yati samanuj¤a÷, Ãtmanà ca catasra÷ pratisaævido bhÃvayi«yati, parÃæÓ ca pratisaævidbhÃvanÃyÃæ samÃdÃpayi«yati, pratisaævidbhÃvanÃyÃÓ ca varïaæ bhëi«yate, ye cÃnye pratisaævido bhÃvayi«yanti, te«Ãm api varïavÃdÅ bhavi«yati samanuj¤a÷, Ãtmanà ca mahÃmaitrÅæ samÃpatsyate, parÃæÓ ca mahÃmaitrÅsamÃpattau samÃdÃpayi«yati, mahÃmaitrÅsamÃpatteÓ ca varïaæ bhëi«yate, ye cÃnye mahÃmaitrÅæ bhÃvayi«yanti, te«Ãm api varïavÃdÅ bhavi«yati samanuj¤a÷, Ãtmanà ca mahÃkaruïÃæ bhÃvayi«yati, parÃæÓ ca mahÃkaruïÃyÃæ samÃdÃpayi«yati, mahÃkaruïÃyÃÓ ca varïaæ bhëi«yate, ye cÃnye mahÃkaruïÃæ bhÃvayi«yanti, te«Ãm api varïavÃdÅ bhavi«yati samanuj¤a÷, Ãtmanà cÃveïikabuddhadharmÃn ni«pÃdayi«yati, parÃæÓ cÃveïikabuddhadharmani«pattau samÃdÃpayi«yati, Ãveïikabuddhadharmani«patteÓ ca varïaæ bhëi«yate, ye cÃnye ÃveïikabuddhadharmÃn ni«pÃdayi«yanti, te«Ãm api varïavÃdÅ bhavi«yati samanuj¤a÷, Ãtmanà cÃsaæpramo«adharmà bhavi«yati, parÃæÓ cÃsaæpramo«adharmatÃyÃæ samÃdÃpayi«yati, asaæpramo«adharmatÃyÃÓ ca varïaæ bhëi«yate, ye cÃnye asaæpramo«adharmÃïo bhavi«yanti, te«Ãm api varïavÃdÅ bhavi«yati samanuj¤a÷, Ãtmanà ca sadopek«ÃvihÃrÅ bhavi«yati, parÃæÓ ca sadopek«ÃvihÃritÃyÃæ samÃdÃpayi«yati, sadopek«ÃvihÃritÃyÃÓ ca varïaæ bhëi«yate, ye cÃnye sadopek«ÃvihÃriïo bhavi«yanti, te«Ãm api varïavÃdÅ bhavi«yati samanuj¤a÷, Ãtmanà ca mÃrgÃkÃraj¤atÃæ paripÆrayi«yati, parÃæÓ ca mÃrgÃkÃraj¤atÃparipÆryÃæ samÃdÃpayi«yati, mÃrgÃkÃraj¤atÃparipÆryÃÓ ca varïaæ bhëi«yate, ye cÃnye mÃrgÃkÃraj¤atÃæ (#<ÁsP_II-4_17>#) paripÆrayi«yanti, te«Ãm api varïavÃdÅ bhavi«yati samanuj¤a÷, Ãtmanà ca sarvÃkÃraj¤atÃæ pratilapsyate, parÃæÓ ca sarvÃkÃraj¤atà pratilambhÃya samÃdÃpayi«yati, sarvÃkÃraj¤atÃpratilambhasya ca varïaæ bhëi«yate, ye cÃnye sarvÃkÃraj¤atÃæ pratilapsyante, te«Ãm api varïavÃdÅ bhavi«yati samanuj¤a÷. [K. 175a5, N. 336b9, T. 273b8, P. 174a1, Ch. 564a26] sa «aÂsu pÃramitÃsu caran yad dÃnaæ dÃsyati tat sarvasattvai÷ sÃrdhaæ sÃdhÃraïaæ k­tvÃnuttarÃyÃæ samyaksaæbodhau pariïÃmayi«yaty anupalambhayogena, yac chÅlaæ rak«i«yati tat sarvasattvai÷ sÃrdhaæ sÃdhÃraïaæ k­tvÃnuttarÃyÃæ samyaksaæbodhau pariïÃmayi«yaty anupalambhayogena, yÃæ k«Ãntiæ bhÃvayi«yati tat sarvasattvai÷ sÃrdhaæ sÃdhÃraïaæ k­tvÃnuttarÃyÃæ samyaksaæbodhau pariïÃmayi«yaty anupalambhayogena, yad vÅryaæ Ãrapsyate tat sarvasattvai÷ sÃrdhaæ sÃdhÃraïaæ k­tvÃnuttarÃyÃæ samyaksaæbodhau pariïÃmayi«yaty anupalambhayogena, yad dhyÃnaæ samÃpadyate tat sarvasattvai÷ sÃrdhaæ sÃdhÃraïaæ k­tvÃnuttarÃyÃæ samyaksaæbodhau pariïÃmayi«yaty anupalambhayogena, yÃæ praj¤Ãæ bhÃvayi«yati tat sarvasattvai÷ sÃrdhaæ sÃdhÃraïaæ k­tvÃnuttarÃyÃæ samyaksaæbodhau pariïÃmayi«yaty anupalambhayogena. evaæ carata÷ kulaputrasya và kuladuhitur và «aÂsu pÃramitÃsu sm­tir utpatsyate, saced dÃnaæ na dÃsyÃmi durgate«u kule«Æpapatsya na ca me sattvaparipÃko bhavi«yati na buddhak«etrapariÓodhanaæ na sarvÃkÃraj¤atÃæ pratilapsye, sacet chÅlaæ na rak«i«yÃmi tis­«u me durgatÅ«Æpapattir bhavi«yati, na ca me manu«yapratilambho bhavi«yati, na sattvaparipÃko na buddhak«etrapariÓodhanaæ na sarvÃkÃraj¤atÃæ pratilapsye, sacen na k«Ãntiæ bhÃvayi«yÃmi, indriyÃïi me paribhetsyate mukhamaï¬alaæ me dhyÃmÅbhavi«yati, na ca rÆpasaæpadaæ pratilapsye, yayà rÆpasaæpadayà bodhisattvacÃrikÃ÷ carata÷ sattvasahadarÓane naiva niyatà bhavi«yanty anuttarÃyÃæ samyaksaæbodhau na ca rÆpasaæpadà sattvÃn paripÃcayi«yÃmi na buddhak«etraæ pariÓodhayi«yÃmi na mÃrgÃkÃraj¤atÃæ pratilapsye, sacet kusÅdo bhavi«yati nemaæ Óak«yÃmi bodhimÃrgam anuprÃptaæ na ca me sattvaparipÃko bhavi«yati, na buddhak«etraæ pariÓodhanaæ na sarvÃkÃraj¤ataæ pratilapsye, saced vik«iptacitto bhavi«yÃmi nedaæ ÓaksyÃmi samÃdhim utpÃdayituæ yena samÃdhinà sattvÃn paripÃcayi«yÃmi na me buddhak«etrapariÓodhanaæ bhavi«yÃmi na sarvÃkÃraj¤atÃm anuprÃpsye, saced (#<ÁsP_II-4_18>#) du«praj¤o bhavi«yÃmi na Óak«yÃmi praj¤opÃyakauÓalena ÓrÃvakabhÆmipratyekabuddhabhÆmiæ cÃtikramya sattvÃn paripÃcya buddhak«etraæ pariÓodhya sarvÃkÃraj¤atÃm anuprÃptuæ, sa evaæ pratisaæÓik«i«yate, ayuktam etad bhaved yo mÃæ mÃtsaryavaÓena dÃnapÃramitÃæ na paripÆrayeyaæ dau÷ÓÅlyavaÓena ÓÅlapÃramitÃæ na paripÆrayeyaæ vyÃpadavaÓena k«ÃntipÃramitÃæ na paripÆrayeyaæ kauÓÅdyavaÓena vÅryapÃramitÃæ na paripÆrayeyaæ vik«epavaÓena dhyÃnapÃramitÃæ na paripÆrayeyaæ dau«praj¤ÃvaÓena praj¤ÃpÃramitÃæ na paripÆrayeyaæ, aparipÆrayan dÃnapÃramitÃæ ÓÅlapÃramitÃæ k«ÃntipÃramitÃæ vÅryapÃramitÃæ dhyÃnapÃramitÃæ praj¤ÃpÃramitÃæ na niryÃsyÃmi sarvÃkÃraj¤atÃyÃm. evaæ khalu kauÓika sa kulaputro và kuladuhità và d­«ÂadhÃrmikÃæÓ ca sÃæparÃyikÃæÓ ca guïÃnuÓaæsÃn pratilapsyate, ya imÃæ praj¤ÃpÃramitÃm udgrahÅ«yati dhÃrayi«yati vÃcayi«yati paryavÃpsyati yoniÓaÓ ca manasikari«yati, avirahitaÓ ca bhavi«yati sarvÃkÃraj¤atÃcittena. [K. 175a18, N. 337b6, T. 274a11, P. 175a8, Ch. 564c23] Óakra Ãha: ÃÓcaryaæ bhagavan yÃvad iyaæ praj¤ÃpÃramità bodhisattvÃnÃæ mahÃsattvÃnÃæ paridamanÃrthÃyÃnunnÃmÃrthÃya ca pratyupasthitÃ. bhagavÃn Ãha: yathà puna÷ kauÓika bodhisattvÃnÃæ mahÃsattvÃnÃæ praj¤ÃpÃramitÃparidamanÃrthÃyÃnunnamÃrthÃya ca pratyupasthitÃ. Óakra Ãha: iha bhagavan bodhisattvo mahÃsattvo laukikyÃæ dÃnapÃramitÃyÃæ caran buddhebhyo bhagavadbhya÷ pratyekabuddhebhya÷ ÓrÃvakebhyaÓ ca dÃnaæ dadÃti, tasyaivaæ bhavaty ahaæ dÃnaæ dadÃmi buddhebhyo bhagavadbhya÷ pratyekabuddhebhya÷ ÓrÃvakebhyaÓ ca sa k­païavanÅyakÃrthena yÃcanakebhyaÓ ca sa tena dÃnenÃnupÃyakauÓalenonnÃmaæ gacchati, laukikyÃæ ÓÅlapÃramitÃyÃæ carata÷, evaæ bhavaty ahaæ ÓÅlapÃramitÃyÃæ carÃmy ahaæ ÓÅlapÃramitÃæ paripÆrayÃmi sa tenonnÃmaæ gacchati, laukikyÃæ k«ÃntipÃramitÃyÃæ carata÷, evaæ bhavaty ahaæ k«ÃntipÃramitÃyÃæ carÃmy ahaæ k«ÃntipÃramitÃæ paripÆrayÃmi sa tenonnÃmaæ gacchati, laukikyÃæ vÅryapÃramitÃyÃæ carata÷, evaæ bhavaty ahaæ vÅryapÃramitÃyÃæ carÃmy ahaæ vÅryapÃramitÃæ paripÆrayÃmi sa tenonnÃmaæ gacchati, laukikyÃæ dhyÃnapÃramitÃyÃæ carata÷. evaæ bhavaty ahaæ dhyÃnapÃramitÃyÃæ carÃmy ahaæ dhyÃnapÃramitÃæ paripÆrayÃmi sa tenonnÃmaæ gacchati, laukikyÃæ praj¤ÃpÃramitÃyÃæ (#<ÁsP_II-4_19>#) carata÷, evaæ bhavaty ahaæ praj¤ÃpÃramitÃyÃæ carÃmy ahaæ praj¤ÃpÃramitÃæ paripÆrayÃmi ahaæ praj¤ÃpÃramitÃæ bhÃvayÃmi, so 'nayà praj¤ÃpÃramitayÃnupÃyakauÓalenonnÃmaæ gacchati. sm­tyupasthÃnÃni bhÃvayet, evaæ bhavaty ahaæ sm­tyupasthÃnÃni bhÃvayÃmi sa tenÃhaækÃrÃbhiniveÓenonnÃmaæ gacchati, samyakprahÃïÃni bhÃvayet, evaæ bhavaty ahaæ samyakprahÃïÃni bhÃvayÃmi sa tenÃhaækÃrÃbhiniveÓenonnÃmaæ gacchati, ­ddhipÃdÃn bhÃvayet, evaæ bhavaty aham ­ddhipÃdÃn bhÃvayÃmi sa tenÃhaækÃrÃbhiniveÓenonnÃmaæ gacchati, indriyÃïi bhÃvayet, evaæ bhavaty aham indriyÃïi bhÃvayÃmi sa tenÃhaækÃrÃbhiniveÓenonnÃmaæ gacchati, balÃni bhÃvayet, evaæ bhavaty ahaæ balÃni bhÃvayÃmi sa tenÃhaækÃrÃbhiniveÓenonnÃmaæ gacchati, bodhyaÇgÃni bhÃvayet, evaæ bhavaty ahaæ bodhyaÇgÃni bhÃvayÃmi sa tenÃhaækÃrÃbhiniveÓenonnÃmaæ gacchati, ÃryëÂÃÇgamÃrgaæ bhÃvayet, evaæ bhavaty aham ÃryëÂÃÇgamÃrgaæ bhÃvayÃmi sa tenÃhaækÃrÃbhiniveÓenonnÃmaæ gacchati, ÃryasatyÃni bhÃvayet, evaæ bhavaty aham ÃryasatyÃæ bhÃvayÃmi sa tenÃhaækÃrÃbhiniveÓenonnÃmaæ gacchati, dhyÃnÃni bhÃvayet, evaæ bhavaty ahaæ dhyÃnÃni bhÃvayÃmi sa tenÃhaækÃrÃbhiniveÓenonnÃmaæ gacchati, apramÃïÃni bhÃvayet, evaæ bhavaty aham apramÃïÃni bhÃvayÃmi sa tenÃhaækÃrÃbhiniveÓenonnÃmaæ gacchati, ÃrÆpyasamÃpattÅr bhÃvayet, evaæ bhavaty aham ÃrÆpyasamÃpattir bhÃvayÃmi sa tenÃhaækÃrÃbhiniveÓenonnÃmaæ gacchati, vimok«Ãn bhÃvayet, evaæ bhavaty aham ÃrÆpyasamÃpattÅr bhÃvayÃmi sa tenÃhaækÃrÃbhiniveÓenonnÃmaæ gacchati, anupÆrvavihÃrasamÃpattÅr bhÃvayet, evaæ bhavaty aham anupÆrvavihÃrasamÃpattÅr bhÃvayÃmi sa tenÃhaækÃrÃbhiniveÓenonnÃmaæ gacchati, ÓÆnyatÃnimittÃpraïihitavimok«amukhÃni bhÃvayet, evaæ bhavaty ahaæ ÓÆnyatÃnimittÃpraïihitavimok«amukhÃni bhÃvayÃmi sa tenÃhaækÃrÃbhiniveÓenonnÃmaæ gacchati, abhij¤Ãæ bhÃvayet, evaæ bhavaty aham abhij¤Ãæ bhÃvayÃmi sa tenÃhaækÃrÃbhiniveÓenonnÃmaæ gacchati, samÃdhÅn bhÃvayet, evaæ bhavaty ahaæ samÃdhÅn bhÃvayÃmi sa tenÃhaækÃrÃbhiniveÓenonnÃmaæ gacchati. tasyaivaæ bhavaty ahaæ sarvadhÃraïÅ÷ pratilapsye sa tenÃhaækÃrÃbhiniviÓenonnÃmaæ gacchati, tasyaivaæ bhavaty ahaæ daÓatathÃgatabalÃni bhÃvayi«yÃmi sa tenÃhaækÃrÃbhiniviÓenonnÃmaæ gacchati, tasyaivaæ (#<ÁsP_II-4_20>#) bhavaty ahaæ catvÃri vaiÓÃradyÃni bhÃvayi«yÃmi sa tenÃhaækÃrÃbhiniviÓenonnÃmaæ gacchati, tasyaivaæ bhavaty ahaæ catasra÷ pratisaævidà bhÃvayi«yÃmi sa tenÃhaækÃrÃbhiniviÓenonnÃmaæ gacchati, tasyaivaæ bhavaty ahaæ mahÃkaruïÃæ bhÃvayi«yÃmi sa tenÃhaækÃrÃbhiniviÓenonnÃmaæ gacchati, tasyaivaæ bhavaty aham a«ÂÃdaÓÃveïikabuddhadharmÃn bhÃvayi«yÃmi sa tenÃhaækÃrÃbhiniviÓenonnÃmaæ gacchati, tasyaivaæ bhavaty ahaæ sattvÃn paripÃcayi«yÃmi sa tenÃhaækÃrÃbhiniviÓenonnÃmaæ gacchati, tasyaivaæ bhavaty ahaæ buddhak«etraæ pariÓodhayi«yÃmi sa tenÃhaækÃrÃbhiniviÓenonnÃmaæ gacchati, tasyaivaæ bhavaty ahaæ sarvÃkÃraj¤atÃm anuprÃpsyÃmi sa tenÃhaækÃrÃbhiniviÓenonnÃmaæ gacchati. evaæ khalu bhagavan bodhisattvo mahÃsattvo laukike«u dharme«u caran unnÃmaæ gacchaty ahaækÃrÃbhiniveÓena tasya praj¤ÃpÃramità paridamanÃrthÃya nÃnunnÃmÃrthÃya pratyupasthità bhavati. [K. 175b16, N. 338b8, T. 275a6, P. 177b4, Ch. 566b9] iha punar bhagavan bodhisattvo mahÃsattvo lokottarÃyÃæ dÃnapÃramitÃyÃæ caran praj¤ÃpÃramitÃsubhÃvitatvÃn na dÃyakam upalabhate na dÃnam upalabhate na pratigrÃhakam upalabhate. evaæ khalu bhagavan bodhisattvasya mahÃsattvasya dÃnapÃramitÃyÃæ carata÷ praj¤ÃpÃramità paridamanÃrthÃyÃnunnÃmÃrthÃya ca pratyupashtità bhavati, sa lokottarÃyÃæ ÓÅlapÃramitÃyÃæ caran praj¤ÃpÃramitÃsubhÃvitatvÃc chÅlaæ nopalabhyate ÓÅlaæ nopalabhyate. evaæ khalu bhagavan bodhisattvasya mahÃsattvasya ÓÅlapÃramitÃyÃæ carata÷ praj¤ÃpÃramità paridamanÃrthÃyÃnunnÃmÃrthÃya ca pratyupasthità bhavati, sa lokottarÃyÃæ k«ÃntipÃramitÃyÃæ caran praj¤ÃpÃramitÃsubhÃvitatvÃt k«Ãntiæ nopalabhyate k«Ãntiæ nopalabhyate. evaæ khalu bhagavan bodhisattvasya mahÃsattvasya k«ÃntipÃramitÃyÃæ carata÷ praj¤ÃpÃramità paridamanÃrthÃyÃnunnÃmÃrthÃya ca pratyupasthità bhavati, sa lokottarÃyÃæ vÅryapÃramitÃyÃæ caran praj¤ÃpÃramitÃsubhÃvitatvÃd vÅryaæ nopalabhyate vÅryavaæ taæ nopalabhate. evaæ khalu bhagavan bodhisattvasya mahÃsattvasya vÅryapÃramitÃyÃæ carata÷ praj¤ÃpÃramitÃparidamanÃrthÃyÃnunnÃmÃrthÃya ca pratyupasthità bhavati, sa lokottarÃyÃæ dhyÃnapÃramitÃyÃæ caran praj¤ÃpÃramità subhÃvitatvÃd dhyÃnaæ nopalabhate dhyÃnaæ nopalabhate. evaæ khalu bhagavan (#<ÁsP_II-4_21>#) bodhisattvasya mahÃsattvasya dhyÃnapÃramitÃyÃæ carata÷ praj¤ÃpÃramitÃparidamanÃrthÃyÃnunnÃmÃrthÃya ca pratyupasthità bhavati, sa lokottarÃyÃæ praj¤ÃpÃramitÃyÃæ caran praj¤ÃpÃramitÃsubhÃvitatvÃt praj¤Ãæ nopalabhate praj¤Ãæ nopalabhate. evaæ khalu bhagavan bodhisattvasya mahÃsattvasya praj¤ÃpÃramitÃyÃæ carata÷ praj¤ÃpÃramitÃæ paridamanÃrthÃyÃnunnÃmÃrthÃya ca pratyupasthità bhavati. sa sm­tyupasthÃnÃni bhÃvayati na copalabhate praj¤ÃpÃramitÃsubhÃvitatvÃt, sa samyakprahÃïÃni bhÃvayati na copalabhate praj¤ÃpÃramitÃsubhÃvitatvÃt, sa ­ddhipÃdÃn bhÃvayati na copalabhate praj¤ÃpÃramitÃsubhÃvitatvÃt, sa indriyÃïi bhÃvayati na copalabhate praj¤ÃpÃramitÃsubhÃvitatvÃt, sa balÃni bhÃvayati na copalabhate praj¤ÃpÃramitÃsubhÃvitatvÃt, sa bodhyaÇgÃni bhÃvayati na copalabhate praj¤ÃpÃramitÃsubhÃvitatvÃt, sa ÃryëÂÃÇgamÃrgaæ bhÃvayati na copalabhate praj¤ÃpÃramitÃsubhÃvitatvÃt, evaæ khalu bhagavan bodhisattvasya mahÃsattvasya praj¤ÃpÃramità paridamanÃrthÃyÃnunnÃmÃrthÃya ca pratyupasthità bhavati. sa ÃryasatyÃni bhÃvayati na copalabhate praj¤ÃpÃramitÃsubhÃvitatvÃt, sa dhyÃnÃni bhÃvayati na copalabhate praj¤ÃpÃramitÃsubhÃvitatvÃt, so 'pramÃïÃni bhÃvayati na copalabhate praj¤ÃpÃramitÃsubhÃvitatvÃt, sa ÃrÆpyasamÃpattÅr bhÃvayati na copalabhate praj¤ÃpÃramitÃsubhÃvitatvÃt, sa vimok«Ã bhÃvayati na copalabhate praj¤ÃpÃramitÃsu bhÃvitatvÃt, so 'nupÆrvavihÃrasamÃpattÅr bhÃvayati na copalabhate praj¤ÃpÃramitÃsubhÃvitatvÃt, sa ÓÆnyatÃnimittÃpraïihitavimok«amukhÃni bhÃvayati na copalabhate praj¤ÃpÃramitÃsubhÃvitatvÃt, so 'bhij¤Ãæ bhÃvayati na copalabhate praj¤ÃpÃramitÃsubhÃvitatvÃt, sa samÃdhÅn bhÃvayati na copalabhate praj¤ÃpÃramitÃsubhÃvitatvÃt, sa dhÃraïÅmukhÃni bhÃvayati na copalabhate praj¤ÃpÃramitÃsubhÃvitatvÃt. evaæ khalu bhagavan bodhisattvasya mahÃsattvasya praj¤ÃpÃramità paridamanÃrthÃyÃnunnÃmÃrthÃya ca pratyupasthità bhavati. sa tathÃgatabalÃni bhÃvayati na copalabhate praj¤ÃpÃramitÃsubhÃvitatvÃt, sa vaiÓÃradyÃni bhÃvayati na copalabhate praj¤ÃpÃramitÃsubhÃvitatvÃt, sa pratisaævido bhÃvayati na copalabhate praj¤ÃpÃramitÃsubhÃvitatvÃt, sa mahÃmaitrÅæ bhÃvayati na copalabhate praj¤ÃpÃramitÃsubhÃvitatvÃt, sa mahÃkaruïà bhÃvayati na copalabhate praj¤ÃpÃramitÃsubhÃvitatvÃt, sa ÃveïikabuddhadharmÃn bhÃvayati na copalabhate praj¤ÃpÃramitÃsubhÃvitatvÃt. (#<ÁsP_II-4_22>#) evaæ khalu bhagavan bodhisattvasya mahÃsattvasyà praj¤ÃpÃramità paridamanÃrthÃyÃnunnÃmÃrthÃya ca pratyupasthità bhavati. sa sarvaj¤atà bhÃvayati na copalabhate praj¤ÃpÃramitÃsubhÃvitatvÃt, sa mÃrgÃkÃraj¤atà bhÃvayati na copalabhate praj¤ÃpÃramitÃsubhÃvitatvÃt, sa sarvÃkÃraj¤atà bhÃvayati na copalabhate praj¤ÃpÃramitÃsubhÃvitatvÃt. evaæ khalu bhagavan bodhisattvasya mahÃsattvasya praj¤ÃpÃramità paridamanÃrthÃyÃnunnÃmÃrthÃya ca pratyupasthità bhavati. ÓatasÃhasryÃ÷ praj¤ÃpÃramitÃyÃ÷ parivarta÷ saptadaÓama÷ (#<ÁsP_II-4_23>#) [K. 176a17, N. 339b2, T. 275b13, P. 179b6, Ch. 568a18] atha khalu bhagavä chakro devÃnÃm indram etad avocat: yo hi kaÓcit kauÓika kulaputro và kuladuhità và imÃæ gambhÅrÃæ praj¤ÃpÃramitÃm udgrahÅ«yati dhÃrayi«yati vÃcayi«yati paryavÃpsyati svÃdhyÃpayi«yati, yoniÓaÓ ca manasikari«yati, abhirƬho saægrÃmamadhye vartamÃne mahati saægrÃmaÓÅr«avyÃrƬha÷, tatra sacet kulaputro và kuladuhità và imÃæ gambhÅrÃæ praj¤ÃpÃramitÃæ svÃdhyÃyann avataret, tatrÃvatÅrya ti«Âheta nÃsau kulaputro và kuladuhità yà parÃjayaæ yÃsyati, jaya evÃsya bhavi«yaty ak«ataÓ cÃnupahataÓ ca taæ saægrÃmam uttari«yati, asthÃnaæ kauÓikÃnavakÃÓo ya÷ kulaputro và kuladuhità và imÃæ praj¤ÃpÃramitÃæ svÃdhyÃyaæs tatra saægrÃme samabhirƬho jÅvitÃntarÃyaæ nigacchen nedaæ sthÃnaæ vidyate, sacet punar asya kaÓcid eva Óastraæ và kÃï¬aæ và ÓarÅre k«ipet na tasya ÓarÅre pati«yati. tat kasya heto÷? tathà hi tena kulaputreïa và kuladuhità và dÅrgharÃtraæ «aÂsu pÃramitÃsu caratÃ, ÃtmanaÓ ca rÃgaÓastrÃïi rÃgakÃï¬Ãni nirjitÃni pare«Ãæ rÃgaÓastrÃïi rÃgakÃï¬Ãïi nirjitÃni, ÃtmanaÓ ca dve«aÓastrÃïi dve«akÃï¬Ãïi nirjitÃni pare«Ãæ dve«aÓastrÃïi dve«akÃï¬Ãni nirjitÃni, ÃtmanaÓ ca mohaÓastrÃïi mohakÃï¬Ãïi nirjitÃni pare«Ãæ mohaÓastrÃïi mohakÃï¬Ãni nirjitÃni, ÃtmanaÓ ca d­«Âik­taÓastrÃïi d­«Âik­takÃï¬Ãïi nirjitÃni pare«Ãæ ca d­«Âik­taÓastrÃïi d­«Âik­takÃï¬Ãni nirjitÃni, ÃtmanaÓ ca paryutthÃnaÓastrÃïi paryutthÃnakÃï¬Ãïi nirjitÃni pare«Ãæ ca paryutthÃnaÓastrÃïi paryutthÃnakÃï¬Ãni nirjitÃni, ÃtmanaÓ cÃnuÓayaÓastrÃïy anuÓayakÃï¬Ãïi nirjitÃni pare«Ãæ cÃnuÓayaÓastrÃïy anuÓayakÃï¬Ãni nirjitÃni, imÃm eva praj¤ÃpÃramitÃm Ãgamya tÃæ ca praj¤ÃpÃramitÃæ bhÃvayatÃæ, anena kauÓika paryÃyeïa tasya kulaputrasya và kuladuhitur và saægrÃmamadhyagatasya ÓastrÃïi và kÃï¬Ãni và k«iptÃni ÓarÅre na nipati«yati. punar aparaæ kauÓika sacet kulaputro và kuladuhità và imÃæ praj¤ÃpÃramitÃm udgrahÅ«yati dhÃrayi«yati vÃcayi«yati paryavÃpsyati yoniÓaÓ ca manasikari«yati, sarvaj¤atÃcittena cÃvirahito bhavi«yati. tasya kaÓcid abhai«ajyam avakiret kÃkhordaæ và kuryÃd agnikhadà copanÃmayet, Óastreïa và dadyÃd vi«aæ và dadyÃd udake cainaæ chorayet sarvaæ tat tasya na krami«yati. tat kasya heto÷? mahÃvidyeyaæ kauÓika vidyà yad uta praj¤ÃpÃramità anuttareyaæ kauÓika vidyà yad uta praj¤ÃpÃramitÃ, (#<ÁsP_II-4_24>#) niruttareyaæ kauÓika vidyà yad uta praj¤ÃpÃramitÃ, atra ca vidyÃyÃæ Óik«amÃïe÷ kulaputro và kuladuhità và nÃtmavyÃbÃdhÃya cetayate na paravyÃbÃdhÃya cetayate nobhayavyÃbÃdhÃya cetayate. tat kasya heto÷? tathà hi so 'tra Óik«amÃïo nÃtmÃnam upalabhate na sattvam upalabhate na jÅvam upalabhate na jantum upalabhate na po«am upalabhate na puru«am upalabhate na pudgalam upalabhate na manujam upalabhate na mÃnavam upalabhate na kÃrakam upalabhate na vedakaæ upalabhate na jÃnakam upalabhate na paÓyakam upalabhate. na rÆpam upalabhate, na vedanÃm upalabhate, na saæj¤Ãm upalabhate, na saæskÃrÃn upalabhate, na vij¤Ãnam upalabhate. na cak«ur upalabhate, na Órotram upalabhate, na ghrÃïam upalabhate, na jihvÃm upalabhate, na kÃyam upalabhate, na mana upalabhate. na rÆpam upalabhate, na Óabdam upalabhate, na gandham upalabhate, na rasam upalabhate, na sparÓam upalabhate, na dharmÃn upalabhate. na cak«urvij¤Ãnam upalabhate, na Órotravij¤Ãnam upalabhate, na ghrÃïavij¤Ãnam upalabhate, na jihvÃvij¤Ãnam upalabhate, na kÃyavij¤Ãnam upalabhate, na manovij¤Ãnam upalabhate. na cak«u÷saæsparÓam upalabhate, na ÓrotrasaæsparÓam upalabhate, na ghrÃïasaæsparÓam upalabhate, na jihvÃsaæsparÓam upalabhate, na kÃyasaæsparÓam upalabhate, na mana÷saæsparÓam upalabhate. na cak«u÷saæsparÓajÃæ vedanÃm upalabhate, na ÓrotrasaæsparÓajÃæ vedanÃm upalabhate, na ghrÃïasaæsparÓajÃæ vedanÃm upalabhate, na jihvÃsaæsparÓajÃæ vedanÃm upalabhate, na kÃyasaæsparÓajÃæ vedanÃm upalabhate, na mana÷saæsparÓajÃæ vedanÃm upalabhate. na p­thivÅdhÃtum upalabhate, nÃbdhÃtum upalabhate, na tejodhÃtum upalabhate, na vÃyudhÃtum upalabhate, nÃkÃÓadhÃtum upalabhate, na vij¤ÃnadhÃtum upalabhate. nÃvidyÃm upalabhate, na saæskÃrÃn upalabhate, na vij¤Ãnam upalabhate, na nÃmarÆpam upalabhate, na «a¬Ãyatanam upalabhate, na sparÓam upalabhate, na vedanÃm upalabhate, na t­«ïÃm upalabhate, nopÃdÃnam upalabhate, na bhavam upalabhate, na jÃtim upalabhate, na jarÃmaraïam upalabhate. na dÃnapÃramitÃm upalabhate, na ÓÅlapÃramitÃm upalabhate, na k«ÃntipÃramitÃm upalabhate, na vÅryapÃramitÃm upalabhate, na dhyÃnapÃramitÃm (#<ÁsP_II-4_25>#) upalabhate, na praj¤ÃpÃramitÃm upalabhate. nÃdhyÃtmaÓÆnyatÃm upalabhate, na bahirdhÃÓÆnyatÃm upalabhate, nÃdhyÃtmabahirdhÃÓÆnyatÃm upalabhate, na ÓÆnyatÃÓÆnyatÃm upalabhate, na mahÃÓÆnyatÃm upalabhate, na paramÃrthaÓÆnyatÃm upalabhate, na saæsk­taÓÆnyatÃm upalabhate, nÃsaæsk­taÓÆnyatÃm upalabhate, nÃtyantaÓÆnyatÃm upalabhate, nÃnavarÃgraÓÆnyatÃm upalabhate, nÃnavakÃraÓÆnyatÃm upalabhate, na prak­tiÓÆnyatÃm upalabhate, na sarvadharmaÓÆnyatÃm upalabhate, na svalak«aïaÓÆnyatÃm upalabhate, nÃnupalambhaÓÆnyatÃm upalabhate, nÃbhÃvaÓÆnyatÃm upalabhate. na svabhÃvaÓÆnyatÃm upalabhate, nÃbhÃvasvabhÃvaÓÆnyatÃm upalabhate. na sm­tyupasthÃnÃny upalabhate, na samyakprahÃïÃny upalabhate, na ­ddhipÃdÃn upalabhate, nendriyÃïy upalabhate, na balÃny upalabhate, na bodhyaÇgÃny upalabhate, nÃryëÂÃÇgamÃrgam upalabhate, nÃryasatyÃny upalabhate, na dhyÃnÃny upalabhate, nÃpramÃïÃny upalabhate, na ÃrÆpyasamÃpattÅr upalabhate, na vimok«Ãn upalabhate, nÃnupÆrvavihÃrasamÃpattÅr upalabhate, na ÓÆnyatÃnimittÃpraïihitavimok«amukhÃny upalabhate, nÃbhij¤Ã upalabhate, na samÃdhÅn upalabhate, na dhÃraïÅmukhÃny upalabhate, na tathÃgatabalÃny upalabhate, na vaiÓÃradyÃny upalabhate, na pratisaævida upalabhate, na mahÃmaitrÅm upalabhate, na mahÃkaruïÃm upalabhate, nÃveïikabuddhadharmÃn upalabhate. na srotaÃpattiphalam upalabhate, na sak­dÃgÃmiphalam upalabhate, nÃnÃgÃmiphalam upalabhate, nÃrhattvam upalabhate, na pratyekabodhim upalabhate, na mÃrgÃkÃraj¤atÃm upalabhate, na sarvÃkÃraj¤atÃm upalabhate. anupalambhamÃno nÃtmavyÃbÃdhÃya cetayate na paravyÃbÃdhÃya cetayate nobhayavyÃbÃdhÃya cetayate, anuttarÃæ samyaksaæbodhiæ pratilabhate, sarvasattvÃnÃæ cittÃni vyavalokayati. tat kasya heto÷? atra vidyÃyÃæ Óik«amÃïair atÅtais tathÃgatair arhadbhi÷ samyaksaæbuddhair anuttarÃæ samyaksaæbodhir abhisaæbuddhÃ, ye 'pi te bhavi«yaty anÃgate 'dhvani tathÃgatÃrhanta÷ samyaksaæbuddhÃs te 'py atra vidyÃyÃæ Óik«amÃïà anuttarÃæ samyaksaæbodhim abhisaæbhotsyate, ye 'pi te etarhi pratyutpanne 'dhvani daÓasu dik«v aprameyÃsaækhyeyÃs tathÃgatà arhanta÷ samyaksaæbuddhÃ÷, te 'py atraiva vidyÃyÃæ Óik«amÃïà anuttarÃæ samyaksaæbodhim abhisaæbhotsyate. (#<ÁsP_II-4_26>#) [K. 177a6, N. 341a8, T. 277a4, P. 182b1, Ch. 570a21] punar aparaæ kauÓika yatremÃæ praj¤ÃpÃramitÃæ likhitvà dhÃrayi«yate udg­hÅ«yati na svÃdhyÃpayi«yati na vÃcayi«yati na paryavÃpsyate na yoniÓo manasikari«yati, na punar tatra g­he và grÃme và nagare và manu«yo và amanu«yo vÃvatÃraprek«ÃvatÃraæ lapsyate. tat kasya heto÷? tathà hy asyà eva praj¤ÃpÃramitÃyÃ÷ pÆjÃrthÃya ye trisÃhasramahÃsÃhasre lokadhÃtau cÃturmahÃrÃjakÃyikà devaputrÃs trÃyastriæÓà devaputrà yÃmà devaputrÃ÷ tu«ità devaputrà nirmÃïaratayo devaputrÃ÷ paranirmitavasavartino devaputrà brahmakÃyikà devaputrà brahmapurohità devaputrà brahmapÃr«adyà devaputrà mahÃbrahmÃïo devà Ãbhà devÃ÷ parÅttÃbhà devÃ÷ apramÃïÃbhà devà ÃbhÃsvarà devÃ÷ Óubhà devÃ÷ parÅttaÓubhà devà apramÃïaÓubhà devÃ÷ Óubhak­tsnà devà b­hà devÃ÷ parÅttab­hà devà apramÃïab­hà devà b­hatphalà devà ab­hà devà atapà devÃ÷ sud­Óà devÃ÷ sudarÓanà devà akani«Âhà devà ye 'py aprameyÃsaækhyeye«u lokadhÃtu«u cÃturmahÃrÃjakÃyikà devaputrÃs trÃyastriæÓà devaputrÃ÷ yÃmà devaputrÃs tu«ità devaputrà nirmÃïaratayo devaputrÃ÷ paranirmitavaÓavartino devaputrà brahmakÃyikà devà brahmapurohità devà brahmapÃr«adyà devà mahÃbrahmÃïo devà Ãbhà devÃ÷ parÅttÃbhà devà apramÃïÃbhà devà ÃbhÃsvarà devÃ÷ Óubhà devÃ÷ parÅttaÓubhà devà apramÃïaÓubhà devÃ÷ Óubhak­tsnà devà b­hà devÃ÷ parÅttab­hà devà apramÃïab­hà devà b­hatphalà devà ab­hà devà atapà devÃ÷ sud­Óà devÃ÷ sudarÓanà devà akani«Âhà devÃs te«Ãæ kulaputrÃïÃæ kuladuhitÌïÃæ ca satatasamitaæ rak«Ãvaraïaguptiæ saævidhÃsyanti, ye imÃæ praj¤ÃpÃramitÃæ likhitvà dhÃrayi«yati, te ca devaputrà ÃgatyainÃæ praj¤ÃpÃramitÃæ satk­tya guruk­tya mÃnayitvà pÆjayitvà gami«yanti, ya÷ kaÓcit kauÓika imÃæ praj¤ÃpÃramitÃæ likhitvà dhÃrayi«yati tasyeme d­«ÂadhÃrmikà guïÃnuÓaæsà bhavi«yanti. tad yathÃpi nÃma kauÓika ye kecid bodhimaï¬e gatà bodhimaï¬asya ca parisÃmantagate na bodhimaï¬asya cÃbhyantare tiryagyonigatÃ÷ prÃïinà manu«yabhÆtà và na te Óakyante manu«yeïa và amanu«yeïa và viheÂhayituæ và vihiæsayituæ vÃ. tat kasya heto÷? atra hi ni«adya tai÷ pÆrvakais tathÃgatair arhadbhi÷ samyaksaæbuddhair anuttarà samyaksaæbodhir abhisaæbuddhÃ. ye 'pi te bhavi«yanty anÃgate 'dhvani tathÃgatà arhanta÷ samyaksaæbuddhÃs te 'py atraiva ni«adyÃnuttarÃæ samyaksaæbodhim abhisaæbhotsyante, ye 'pi te etarhi daÓasu dik«u (#<ÁsP_II-4_27>#) lokadhÃtu«u tathÃgatà arhanta÷ samyaksaæbuddhÃs ti«Âhanti te 'py atraiva ni«adyÃnuttarÃæ samyaksaæbodhir abhisaæbuddhÃ÷. tai÷ sarvatathÃgatair arhadbhi÷ samyaksaæbuddhair anuttarÃæ samyaksaæbodhim abhisaæbuddhya sarvasattvÃnÃm abhayÃyÃvairÃyÃsapannÃya pratipadyÃprameyÃsaækhyeyÃ÷ sattvà devamÃnu«Å«u saæpatti«u prati«ÂhÃpitÃ÷ prati«ÂhÃpayi«yante prati«ÂhÃpyante ca, srotaÃpattiphale prati«ÂhÃpitÃ÷ prati«ÂhÃpayi«yante prati«ÂhÃpyante ca, sak­dÃgÃmiphale prati«ÂhÃpitÃ÷ prati«ÂhÃpayi«yante prati«ÂhÃpyante ca, anÃgÃmiphale prati«ÂhÃpitÃ÷ prati«ÂhÃpayi«yante prati«ÂhÃpyante ca, arhattve prati«ÂhÃpitÃ÷ prati«ÂhÃpayi«yante prati«ÂhÃpyante ca, pratyekabodhau prati«ÂhÃpitÃ÷ prati«ÂhÃpayi«yante prati«ÂhÃpyante ca. tat kasya heto÷? anayaiva kauÓika praj¤ÃpÃramitayà sa p­thivÅpradeÓe sarvasattvÃnÃæ caityabhÆta÷ k­to vandanÅyo namaskaraïÅyo mÃnanÅya÷ pÆjanÅya÷ satkaraïÅyo gurukaraïÅya÷ pu«pair dhÆpair mÃlyair gandhair vilepanaiÓ cÆrïaiÓ cÅvaraiÓ chattrair dhvajai÷ patÃkÃbhi÷. [K. 177b1, N. 342a6, T. 277b5, P. 184a1, Ch. 570c16] Óakra Ãha: yo hi kaÓcid bhagavan kulaputro và kuladuhità vÃ, imÃæ praj¤ÃpÃramitÃæ likhitvà pustakagatÃæ k­tvà dhÃraya tÃæ ca pu«pair dhÆpair mÃlyair gandhair vilepanaiÓ cÆrïaiÓ cÅvaraiÓ chattrair dhvajai÷ patÃkÃbhi÷ satkuryÃd gurukuryÃd mÃnayet pÆjayed, yaÓ ca tathÃgatasyÃrhata÷ samyaksaæbuddhasya parinirv­tasya saptaratnamayastÆpe tathÃgataÓarÅrÃni prati«ÂhÃpayet parihared và saptaratnamaye samudgate k­tvà tÃni ca satkuryÃd gurukurÃd mÃnayet pÆjayet pu«pair dhÆpair mÃlyair gandhair vilepanaiÓ cÆrïaiÓ cÅvaraiÓ chattrair dhvajai÷ patÃkÃbhi÷, kataras tayor bahutaraæ puïyaskandhaæ prasavet? bhagavÃn Ãha: tena hi kauÓika tvÃm evÃtra pariprak«yÃmi, yathà te k«amate tathà vyÃkuru. tat kiæ manyase? kauÓika yeyaæ tathÃgatenÃrhatà samyaksaæbuddhena sarvÃkÃraj¤atà anuprÃptà yaÓ cÃyam ÃtmabhÃvo 'bhinivartita÷. katamasyÃæ pratipati Óik«amÃïena tathÃgatenÃrhatà samyaksaæbuddhena sarvÃkÃraj¤atÃnuprÃptà ayaæ cÃtmabhÃvo 'bhinivartita÷. Óakra Ãha: ihaiva bhagavan praj¤ÃpÃramitÃyÃæ Óik«amÃïena tathÃgatenÃrhatà samyaksaæbuddhena sarvÃkÃraj¤atà anuprÃptà ayaæ cÃtmabhÃvo 'bhinivartita÷. bhagavÃn Ãha: evam etat kauÓika evam etat, atra mayà praj¤ÃpÃramitÃyÃæ (#<ÁsP_II-4_28>#) Óik«amÃïena sarvÃkÃraj¤atà anuprÃptà ayaæ cÃtmabhÃvo 'bhinivartita÷, nÃnena kauÓikÃtmabhÃvaÓarÅrapratilabhena, tathÃgatas tathÃgata iti saækhyÃgacchati. sarvÃkÃraj¤atÃpratilambhena tu tathÃgatas tathÃgata iti. saækhyÃæ gacchati, yeyaæ kauÓika sarvÃkÃraj¤atà sà praj¤ÃpÃramità niryÃtÃ, evam ayaæ kauÓikÃtmabhÃvas tasya sarvÃkaraj¤atÃj¤ÃnasyÃÓrayabhÆta imaæ cÃÓrayaæ niÓritya tathÃgatenÃrhatà samyaksaæbuddhena sarvÃkÃraj¤atà anuprÃptà evaæ tasya sarvÃkÃraj¤atÃj¤ÃnasyÃyam ÃtmabhÃva ÃÓrayabhÆtasarvasattvÃnÃæ caityabhÆto vandanÅyo mÃnanÅyo pÆjanÅya÷ satkaraïÅyo gurukaraïÅya÷ saæv­ta÷ pariniv­tasyÃpi ca kauÓika ÓarÅrÃny evaæ ÓarÅrapÆjà bhavi«yati, na tv anyathadharmapÆjÃ÷ yo hi kaÓcit kauÓika kulaputro và kuladuhità và imÃæ praj¤ÃpÃramitÃæ likhitvodgrahÅ«yati dhÃrayi«yati vÃcayi«yati paryavÃpsyati yoniÓaÓ ca manasikari«yati satkari«yati gurukari«yati mÃnayi«yati pÆjayi«yati, pu«pair dhÆpair mÃlyair gandhair vilepanaiÓ cÆrïaiÓ cÅvaraiÓ chattrair dhvajai÷ patÃkÃbhi÷ sarvÃkÃraj¤atÃj¤Ãnasya tena pÆjÃk­to bhavi«yati. tasmÃt tarhi kauÓika ÓrÃddhena kulaputreïa và kuladuhitrà và tathÃgataæ pÆjayitukÃmena iyam eva praj¤ÃpÃramità likhitvodgrahÅtavyà dhÃrayitavyà vÃcayitavyà paryavÃptavyà yoniÓaÓ ca manasikartavyÃ, satkartavyà gurukartavyà mÃnayitavyà pÆjayitavyÃ÷ pu«pair dhÆpair mÃlyair gandhair vilepanaiÓ cÆrïaiÓ cÅvaraiÓ chattrair dhvajai÷ patÃkÃbhi÷ yaÓ ca kauÓika tathÃgatasya parinirv­tasya saptaratnamayastÆpai÷ ÓarÅraæ prati«ÂhÃpayet, saptaratnamaye và samugate k­tvà pariharet tataÓ ca satkuryÃd gurukuryÃd mÃnayet pÆjayet pu«pair dhÆpair mÃlyair gandhair vilepanaiÓ cÆrïaiÓ cÅvaraiÓ chattrair dhvajai÷ patÃkÃbhi÷ yaÓ cemÃæ praj¤ÃpÃramitÃæ likhitvodgrahÅyÃd dhÃrayed vÃcayet paryavÃpnuyÃd yoniÓaÓ ca manasikuryÃt tÃæ ca satkuryÃd gurukuryÃd mÃnayet pÆjayet pu«pair dhÆpair mÃlyair gandhair vilepanaiÓ cÆrïaiÓ cÅvaraiÓ chattrair dhvajai÷ patÃkÃbhi÷. ayam eva tato bahutaraæ puïyaskandhaæ prasavet. tat kasya heto÷? ato niryÃtà hi kauÓika pa¤capÃramitÃ, ato niryÃtà adhyÃtmaÓÆnyatÃ, ato niryÃtà bahirdhÃÓÆnyatÃ, ato niryÃtà adhyÃtmabahirdhÃÓÆnyatÃ, ato niryÃtà ÓÆnyatÃÓÆnyatÃ, ato niryÃtà mahÃÓÆnyatÃ, ato niryÃtà paramÃrthaÓÆnyatÃ, ato niryÃtà saæsk­taÓÆnyatÃ, ato niryÃtà asaæsk­taÓÆnyatÃ, ato niryÃtà atyantaÓÆnyatÃ, ato niryÃtà anavarÃgraÓÆnyatÃ, ato niryÃtà anavakÃraÓÆnyatÃ, ato niryÃtà prak­tiÓÆnyatÃ, (#<ÁsP_II-4_29>#) ato niryÃtà sarvadharmaÓÆnyatÃ, ato niryÃtà svalak«aïaÓÆnyatÃ, ato niryÃtà anupalambhaÓÆnyatÃ, ato niryÃtà abhÃvaÓÆnyatÃ, ato niryÃtà svabhÃvaÓÆnyatÃ, ato niryÃtà abhÃvasvabhÃvaÓÆnyatÃ. ato niryÃtÃni catvÃri sm­tyupasthÃnÃni, ato niryÃtÃni catvÃri samyakprahÃïÃni, ato niryÃtÃÓ catvÃry ­ddhipÃdÃ÷, ato niryÃtÃni pa¤cendriyÃïi, ato niryÃtÃni pa¤cabalÃni, ato niryÃtÃni saptabodhyaÇgÃni, ato niryÃta ÃryëÂÃÇgo mÃrga÷, ato niryÃtÃni catvÃry ÃryasatyÃni, ato niryÃtÃni catvÃri dhyÃnÃni, ato niryÃtÃni catvÃry apramÃïÃni, ato niryÃtà catvÃri ÃrÆpyasamÃpattaya÷, ato niryÃtà a«Âau vimok«Ã÷, ato niryÃtà navÃnupÆrvavihÃrasamÃpattaya÷, ato niryÃtÃni ÓÆnyatÃnimittÃpraïihitavimok«amukhÃni, ato niryÃtÃni pa¤cÃbhij¤Ã÷, ato niryÃtÃ÷ sarvasamÃdhaya÷, ato niryÃtÃni sarvadhÃraïÅmukhÃni, ato niryÃtÃni daÓatathÃgatabalÃni, ato niryÃtÃni catvÃri vaiÓÃradyÃni, ato niryÃtÃÓ catasra÷ pratisaævida÷, ato niryÃtà mahÃkaruïÃ, ato niryÃtà a«ÂÃdaÓÃveïikà buddhadharmÃ, ato niryÃta÷ sattvaparipÃka÷, ato niryÃtà buddhak«etrasaæpat, ato niryÃtà bodhisattvasya mahÃsattvasya kulasaæpat, ato niryÃtà rÆpasaæpat, ato niryÃtà lÃbhasaæpat, ato niryÃtà parivÃrasaæpat, ato niryÃtà mahÃmaitrÅ, ato niryÃtà mahÃkaruïÃ, ato niryÃtÃni k«atriyamahÃÓÃlakulÃni, ato niryÃtÃni brÃhmaïamahÃÓÃlakulÃni, ato niryÃtÃni g­hapatimahÃÓÃlakulÃni. ato niryÃtÃÓ cÃturmahÃrÃjakÃyikà devaputrÃ, ato niryÃtÃs trÃyastriæÓà devaputrÃ, ato niryÃtà yÃmà devaputrÃ, ato niryÃtÃs tu«ità devaputrÃ, ato niryÃtà nirmÃïaratayo devaputrÃ, ato niryÃtÃ÷ paranirmitavaÓavartino devaputrÃ, ato niryÃtà brahmakÃyikà devaputrÃ, ato niryÃtà brahmapurohità devaputrÃ, ato niryÃtà brahmapÃr«adyà devaputrÃ, ato niryÃtà mahÃbrahmÃïo devaputrÃ, ato niryÃtà Ãbhà devÃ, ato niryÃtà parÅttabhà devÃ, ato niryÃtà apramÃïÃbhà devÃ, ato niryÃtà ÃbhÃsvarà devÃ, ato niryÃtÃ÷ subhà devÃ, ato niryÃtÃ÷ parÅttaÓubhà devÃ, ato niryÃtà apramÃïÃÓubhà devÃ, ato niryÃtÃ÷ Óubhak­tsnà devÃ, ato niryÃtà b­hà devÃ, ato niryÃtÃ÷ parÅttab­hà devÃ, ato niryÃtà apramÃïab­hà devÃ, ato niryÃtà b­hatphalà devÃ, ato niryÃtà ab­hà devÃ, ato niryÃtà atapà devÃ, ato niryÃtÃ÷ sud­Óà devÃ, ato niryÃtÃ÷ sudarÓanà devÃ, ato niryÃtà akani«Âhà devÃ÷. ato niryÃtÃ÷ srotaÃpannÃ, ato niryÃtÃ÷ sak­dÃgÃmina÷, ato niryÃtà anÃgÃmina÷, ato niryÃtà arhanta÷, ato niryÃtÃ÷ pratyekabuddhÃh, ato (#<ÁsP_II-4_30>#) niryÃtà bodhisattvÃ÷, ato niryÃtÃs tathÃgatà arhanta÷ samyaksaæbuddhÃ÷, ato niryÃtÃs tathÃgatÃnÃm arhatÃæ samyaksaæbuddhÃnÃæ sarvÃkÃraj¤atÃ. [K. 178a10, N. 344a1, T. 278b9, P. 187a1, Ch. 572a11] Óakra Ãha: ime bhagavan jÃmbÆdvÅpakà manu«yà imÃæ praj¤ÃpÃramitÃæ na satkurvanti na gurukurvanti na mÃnayanti na pÆjayanti tat kiæ te jÃmbÆdvÅpakà manu«yà na jÃnanty eva mahÃrdhikà praj¤ÃpÃramitÃyÃ÷ pÆjÃk­tà bhavati? bhagavÃn Ãha. tat kiæ manyase? kauÓikÃyaæ jÃmbÆdvÅpakà manu«yà ye buddhe abhedyaprasÃdena samanvÃgatà ye dharma abhedyaprasÃdena samanvÃgatà ye saæghe abhedyaprasÃdena samanvÃgatÃ, ye buddhe ni«kÃÇk«Ã dharme ni«kÃÇk«Ã saæghe ni«kÃÇk«Ã÷, ye buddhe ni«ÂhÃÇgatà dharme ni«ÂhÃÇgatÃ÷ saæghe ni«ÂhÃÇgatÃ÷. Óakra Ãha: alpakÃs te bhagavan jÃmbÆdvÅpakà manu«yÃ, ye buddhe abhedya prasÃdena samanvÃgatÃ, ye dharme abhedyaprasÃdena samanvÃgato ye saæghe abhedyaprasÃdena samanvÃgatÃ, ye buddhe ni«kÃÇk«Ã dharme ni«kÃÇk«Ã÷ saæghe ni«kÃÇksÃ÷, ye buddhe ni«ÂhÃÇgatà dharme ni«ÂhÃÇgatà saæghe ni«ÂhÃÇgatÃ. bhagavÃn Ãha: tat kiæ manyase? kauÓika kiyantas te jÃmbÆdvÅpakà manu«yà ye saptatriæÓato bodhipak«ÃïÃæ dharmÃïÃæ lÃbhina÷, kiyantas te jÃmbÆdvÅpakà manu«yà ye trayÃïÃæ vimok«amukhÃnÃæ lÃbhina÷, kiyantas te jÃmbÆdvÅpakà manu«yà ye '«ÂÃnÃæ vimok«ÃïÃæ lÃbhina÷, kiyantas te jÃmbÆdvÅpakà manu«yà ye navÃnupÆrvavihÃrasamÃpattÅnÃæ lÃbhina÷, kiyantas te jÃmbÆdvÅpakà manu«yà ye catas­ïÃæ pratisaævidÃæ lÃbhina÷, kiyantas te jambÆdvÅpakà manu«yà ye «aïïÃm abhij¤ÃnÃæ lÃbhina÷, kiyantas te jÃmbÆdvipakà manu«yà ye trayÃïÃæ saæyojanÃnÃæ prahÃïÃt srotaÃpannÃ÷, kiyantas te jÃmbÆdvÅpakà manu«yà ye rÃgadve«amohatanutvÃt sak­dÃgÃmina÷, kiyantas te jÃmbÆdvÅpakà manu«yà ye pa¤cÃnÃm avarabhÃgÅyÃïÃæ saæyojanÃnÃæ prahÃïÃd anÃgÃmina÷, kiyantas te jÃmbÆdvÅpakà manu«yà ye pa¤cÃnÃæ mÆrdhabhÃgÅyÃnÃæ saæyojanÃnÃæ prahÃïÃd arhanta÷, kiyantas te jÃmbÆdvÅpakà manu«yà ye pratyekabodhaye saæprasthitÃ÷, kiyantas te jÃmbÆdvÅpakà manu«yà ye 'nuttarÃyÃæ samyaksaæbodhau saæprasthitÃ÷. Óakra Ãha: alpakÃs te bhagavan jÃmbÆdvÅpakÃ÷ sattvà ye saptatriæÓato bodhipak«ÃïÃæ lÃbhina÷ tato 'lpakà ye trayÃïÃæ vimok«amukhÃnÃæ lÃbhinas (#<ÁsP_II-4_31>#) tato 'lpakà ye '«ÂÃnÃæ vimok«amukhÃnÃæ lÃbhina÷ tato 'lpakà ye na vÃnupÆrvavihÃrasamÃpattÅnÃæ lÃbhina÷, tato 'lpakà ye catas­ïÃæ pratisaævidÃæ lÃbhina÷, tato 'lpakà ye «aïïÃm abhij¤ÃnÃæ lÃbhina÷, tato 'lpakÃs te jÃmbÆdvÅpakà manu«yà ye trayÃïÃæ saæyojanÃnÃæ prahÃïÃt srotaÃpannÃs tato 'lpatarakà ye rÃgadve«amohatanutvÃt sak­dÃgÃminas tato 'lpatarakà ye pa¤cÃnÃm acalabhÃgÅyÃnà saæyojanÃnÃæ prahÃïÃd anÃgÃmina÷ tato 'lpatarakà ye pa¤cÃnÃæ mÆrdhabhÃgÅyÃnÃæ prahÃïÃd arhatas tato 'lpatarakÃs te jÃmbÆdvÅpakà manu«yà ye pratyekabodhaye saæprasthitÃ÷, tato 'lpatarakÃs te jÃmbÆdvÅpakà manu«yà ye 'nuttarÃyÃæ samyaksaæbodhau saæprasthitÃ÷. bhagavÃn Ãha: evam etat kauÓikaivam etad 'lpatarakÃs te jÃmbÆdvÅpakà manu«yà ye buddhe abhedyaprasÃdena samanvÃgatÃ, ye dharme abhedyaprasÃdena samanvÃgatÃ, ye saæghe abhedyaprasÃdena samanvÃgatÃ÷. tato 'lpatarakà ye buddhe ni«kÃÇk«Ã dharme ni«kÃÇk«Ã÷ saæghe ni«kÃÇk«Ã÷, tato 'lpatarakà ye buddhe ni«ÂhÃÇgatà dharme ni«ÂhÃÇgatÃ÷ saæghe ni«ÂhÃÇgatÃ÷, tato 'lpatarakÃs te jÃmbÆdvÅpakà manu«yà ye saptatriæÓato bodhipak«ÃïÃæ dharmÃïÃæ lÃbhina÷, tato 'lpatarakà ye srotaÃpannÃs tato 'lpatarakà ye sak­dÃgÃminas tato 'lpatarakà ye anÃgÃminas tato 'lpatarakà ye 'rhanta÷ tato 'lpatarakà ye pratyekabodhaye saæprasthitÃs tato 'lpatarakà ye 'nuttarà samyaksaæbodhaye saæprasthitÃs tato 'lpatarakà ye bodhaye caranti. tat kasya heto÷? tathà hi pÆrvantai÷ saæsÃre saæsaradbhi÷ na buddhÃd­«Âo na dharmaÓrana saægha÷ paryupÃsito na dÃnaæ dattaæ na ÓÅlaæ rak«itaæ na k«Ãntiæ bhÃvità na vÅryam Ãlabdhaæ na dhyÃnÃni bhÃvitÃni na praj¤Ã bhÃvitÃ, na dÃnapÃramità Órutà na bhÃvitÃ, na ÓÅlapÃramità Órutà na bhÃvitÃ, na k«ÃntipÃramità Órutà na bhÃvitÃ, na vÅryapÃramità Órutà na bhÃvitÃ, na dhyÃnapÃramità Órutà na bhÃvitÃ, na praj¤ÃpÃramità Órutà na bhÃvitÃ. nÃdhyÃtmaÓÆnyatà Órutà na bhÃvitÃ, na bahirdhÃÓÆnyatà Órutà na bhÃvitÃ, nÃdhyÃtmabahirdhÃÓÆnyatà Órutà na bhÃvitÃ, na ÓÆnyatÃÓÆnyatà Órutà na bhÃvitÃ, na mahÃÓÆnyatà Órutà na bhÃvitÃ, na paramÃrthaÓÆnyatà Órutà na bhÃvitÃ, na saæsk­taÓÆnyatà Órutà na bhÃvitÃ, nÃsaæsk­taÓÆnyatà Órutà na bhÃvitÃ, nÃtyantaÓÆnyatà Órutà na bhÃvitÃ, nÃnavarÃgraÓÆnyatà Órutà na bhÃvitÃ, nÃnavakÃraÓÆnyatà Órutà na bhÃvitÃ, na prak­tiÓÆnyatà Órutà na bhÃvitÃ, na sarvadharmaÓÆnyatà Órutà na bhÃvitÃ, na svalak«aïaÓÆnyatà (#<ÁsP_II-4_32>#) Órutà na bhÃvitÃ, nÃnupalambhaÓÆnyatà Órutà na bhÃvitÃ, nÃbhÃvaÓÆnyatÃÓrutà na bhÃvitÃ, na svabhÃvaÓÆnyatà Órutà na bhÃvitÃ, nÃbhÃvasvabhÃvaÓÆnyatà Órutà na bhÃvitÃ. na sm­tyupasthÃnÃni ÓrutÃni na bhÃvitÃni, na samyakprahÃïÃni ÓrutÃni na bhÃvitÃni, na ­ddhipÃdÃ÷ Órutà na bhÃvitÃ÷, nendriyÃïi ÓrutÃni na bhÃvitÃni, na balÃni ÓrutÃni na bhÃvitÃni, na bodhyaÇgÃni ÓrutÃni na bhÃvitÃni, nÃryëÂÃÇgo mÃrga÷ Óruto na bhÃvita÷, nÃryasatyÃni ÓrutÃni na bhÃvitÃni, na dhyÃnÃni ÓrutÃni na bhÃvitÃni, nÃpramÃïÃni ÓrutÃni na bhÃvitÃni, nÃrÆpyasamÃpattaya÷ Órutà na bhÃvitÃ, nëÂau vimok«Ã÷ Órutà na bhÃvitÃ, nÃnupÆrvavihÃrasamÃpattaya÷ Órutà na bhÃvitÃ, na ÓÆnyatÃnimittÃpraïihitavimok«amukhÃni ÓrutÃni na bhÃvitÃni, nÃbhij¤Ã÷ Órutà na bhÃvitÃ, na samÃdhaya÷ Órutà na bhÃvitÃ, na dhÃraïÅmukhÃni ÓrutÃni na bhÃvitÃni, na tathÃgatabalÃni ÓrutÃni na bhÃvitÃni, na vaiÓÃradyÃni ÓrutÃni na bhÃvitÃni, na pratisaævida÷ Órutà na bhÃvitÃ, na mahÃkaruïà Órutà na bhÃvitÃ, nÃveïikabuddhadharmÃ÷ Órutà na bhÃvitÃ, na sarvaj¤atà Órutà na bhÃvitÃ, na mÃrgÃkÃraj¤atà Órutà na bhÃvitÃ, na sarvÃkÃraj¤atà Órutà na bhÃvitÃ. tad anena te kauÓika paryÃyeïaivaæ veditavyaæ, alpakÃs te jÃmbÆdvÅpakà sattvà ye buddhe abhedyaprasÃdena samanvÃgatà dharme abhedyprasÃdena samanvÃgatà saæghe abhedyaprasÃdena samanvÃgatÃ÷, tato 'lpatarakà ye trayÃïÃæ vimok«amukhÃnÃæ lÃbhina÷, tato 'lpatarakà ye '«ÂÃnÃæ vimok«ÃïÃæ lÃbhina÷, tato 'lpatarakà ye navÃnupÆrvavihÃrasamÃpattinÃæ lÃbhina÷, tato 'lpatarakà ye catas­ïÃæ pratisaævidÃæ lÃbhina÷, tato 'lpatarakà ye «aïïÃm abhij¤ÃnÃæ lÃbhina÷, tato 'lpatarakÃs te jÃmbÆdvÅpakà manu«yà ye trayÃïÃæ saæyojanÃnÃæ prahÃïÃt srotaÃpannÃ÷, tato 'lpatarakà ye rÃgadvesamohatanutvÃt sak­dÃgÃmina÷ tato 'lpatarakà ye pa¤cÃnÃm avarabhÃgÅyÃïÃæ saæyojanÃnÃæ prahÃïÃd anÃgÃmina÷, tato 'lpatarakà ye pa¤cÃnÃæ mÆrdhabhÃgÅyÃnÃæ saæyojanÃnÃæ prahÃïÃd arhanta÷, tato 'lpatarakÃs te jÃmbÆdvÅpakà manu«yà ye pratyekabodhaye saæprasthitÃ÷, tato 'lpatarakà ye anuttarÃæ samyaksaæbodhaye saæprasthitÃ÷, tato 'lpatarakà ye bodhaye athyÃsayena caranti ni«Âhatu kauÓika manu«yÃ÷. tat kiæ manyase? kauÓika kiyanto jÃmbÆdvÅpe prÃïinÃye saptatriæÓato bodhipak«ÃïÃæ dharmÃïÃæ lÃbhino ye trayÃïÃæ vimok«amukhÃnÃæ lÃbhino ye '«ÂÃnÃæ vimok«amukhÃnÃæ lÃbhino ye navÃnÃm (#<ÁsP_II-4_33>#) anupÆrvavihÃrasamÃpattÅr lÃbhino ye catas­ïÃæ pratisaævidÃæ lÃbhino ye «aïïÃm abhij¤ÃnÃæ lÃbhina÷. kiyantas te jÃmbÆdvÅpakÃ÷ prÃïino ye trayÃïÃæ saæyojanÃnÃæ prahÃïÃt srotaÃpannà ye rÃgadve«amohatanutvÃt sak­dÃgÃmino ye pa¤cÃnÃm avarabhÃgÅyÃïÃæ saæyojanÃnÃæ prahÃïÃd anÃgÃmina÷, ye pa¤cÃnÃm ÆrdhvabhÃgÅyÃnÃæ prahÃïÃd arhanta÷, ye pratyekabodhaye saæprasthitÃ÷ kiyants te jÃmbÆdvÅpakÃ÷ prÃïino ye 'nuttarÃyÃæ samyaksaæbodhau ni«kÃÇk«Ã buddhe dharme saæghe ni«kÃÇk«Ã÷ kiyantas te jÃmbÆdvÅpakÃ÷ prÃïino ye mÃt­j¤Ã÷ ye pit­j¤Ã÷ ÓrÃmaïyÃ÷ kule jye«ÂopacÃyakà dÃnÃni dadati ÓÅlaæ rak«anti k«Ãntipo«adham upavaÓanti, këÂÃdÅna ca saæj¤ino viharanti, evam anityasaæj¤ina÷, anÃtmasaæj¤ino 'Óucisaæj¤ina÷ sarvaloke«v anabhirati saæj¤ana÷ kiyantas te jÃmbÆdvÅpakÃ÷ prÃïino ye 'nuttarÃyÃæ samyaksaæbodhau saæprasthitÃ÷. [K. 179a5, N. 346a1, T. 280a7, P. 190b3, Ch. 573b12] Óakra Ãha: alpakÃs te bhagavan jÃmbÆdvÅpakÃ÷ prÃïino ye saptatriæÓato bodhipak«ÃïÃæ dharmÃïÃæ lÃbhina÷, ye trayÃïÃæ vimok«amukhÃæ lÃbhina÷, ye '«ÂÃnÃæ vimok«ÃïÃæ lÃbhina÷, ye navÃnÃm anupÆrvavihÃrasamÃpattÅnÃæ lÃbhina÷, ye catas­ïÃæ pratisaævidÃæ lÃbhina÷, ye «aïïÃm abhij¤ÃnÃæ lÃbhina÷, ye trayÃïÃæ saæyojanÃnÃæ prahÃïà srotaÃpannÃ, ye rÃgadve«amohatanutvÃt sak­dÃgÃmina÷, ye pa¤cÃnÃm avarabhÃgÅyÃïÃæ saæyojanÃnÃæ prahÃïÃd anÃgÃmina÷, ye pa¤cÃnÃm ÆrdhvabhÃgÅyÃnÃæ saæyojanÃnÃæ prahÃïÃd arhanta÷, ye pratyekabodhaye saæprasthità alpakÃs te bhagavan jÃmbÆdvÅpakÃ÷ prÃïino ye 'nuttarÃyÃæ samyaksaæbodhau saæprasthitÃ÷. bhagavÃn Ãha: evam etat kauÓika evam etat, tathà yathà vadasi, alpakÃs te kauÓika jÃmbÆdvÅpakÃ÷ prÃïino ye saptatriæÓato bodhipak«ÃïÃæ dharmÃïÃæ lÃbhina÷, ye trayÃïÃæ vimok«amukhÃæ lÃbhina÷, ye '«ÂÃnÃæ vimok«ÃïÃæ lÃbhina÷, ye navÃnÃm anupÆrvavihÃrasamÃpattÅnÃæ lÃbhina÷ ye catas­ïÃæ pratisaævidÃæ lÃbhino ye «aïïÃm abhij¤ÃnÃæ lÃbhina÷, ye trayÃïÃæ saæyojanÃnÃæ prahÃïÃt srotaÃpannÃ÷, ye rÃgadve«amohatanutvÃt sak­dÃgÃmina÷, ye pa¤cÃnÃm avarabhÃgÅyÃïÃæ saæyojanÃnÃæ prahÃïÃd anÃgÃmino ye pa¤cÃnÃm ÆrdhvabhÃgÅyÃnÃæ saæyojanÃnÃæ prahÃïÃd arhanta÷, ye pratyekabodhaye saæprasthitÃ÷, ye 'nuttarÃyÃæ samyaksaæbodhau saæprasthitÃ÷, ato 'lpatarakà ye 'nuttarÃyÃæ samyaksaæbodhau (#<ÁsP_II-4_34>#) caranti, ato 'lpatarakà ye 'nuttarÃæ samyaksaæbodhim abhisaæboddhukÃmÃ, ihÃhaæ kauÓikÃnÃvaraïena buddhacak«u«Ã pÆrvasyÃæ diÓi gaÇgÃnadÅvÃlukopame«u lokadhÃtu«u paÓyÃmy aprameyÃsaækhyeyÃn sattvÃn anuttarÃyai samyaksaæbodhaye carati, praj¤ÃpÃramitopÃyakauÓalavirahitÃs tata eko và dvau và avaivartyabhÆmau saæprati«Âe te yad bhÆyastvena ÓrÃvakabhÆmau và pratyekabuddhabhÆmau và saæti«Âhante. tat kasya heto÷? durabhisaæbhavà hi kauÓikÃnuttarà samyaksaæbodhi÷, kusÅdair hÅnavÅryair hÅnÃdhimuktikair du«praj¤ai÷. ihÃhaæ kauÓikÃnÃvaraïena buddhacak«u«Ã dak«iïasyÃæ diÓi gaÇgÃnadÅvÃlukopame«u lokadhatu«u paÓyÃmy aprameyÃsaækhyeyÃn sattvÃn anuttarÃyai samyaksaæbodhaye carati, praj¤ÃpÃramitopÃyakauÓalavirahitÃs tata eko và dvau và avaivartyabhÆmau saæprati«Âhante yad bhÆyastvena ÓrÃvakabhÆmau và pratyekabuddhabhÆmau và saæti«Âhante. tat kasya heto÷? durabhisaæbhavà hi kauÓikÃnuttarà samyaksaæbodhi÷, kusÅdair hÅnavÅryair hÅnÃdhimuktikair du«praj¤ai÷. ihÃhaæ kauÓikÃnÃvaraïena buddhacak«u«Ã paÓcimÃyÃæ diÓi gaÇgÃnadÅvÃlukopame«u lokadhÃtu«u paÓyÃmy aprameyÃsaækhyeyÃn sattvÃn anuttarÃyai samyaksaæbodhaye carati, praj¤ÃpÃramitopÃyakauÓalavirahitÃs tata eko và dvau và avaivartyabhÆmau saæprati«Âe te yad bhÆyastvena ÓrÃvakabhÆmau và pratyekabuddhabhÆmau và saæti«Âhante. tat kasya heto÷? durabhisaæbhavà hi kauÓikÃnuttarà samyaksaæbodhi÷, kusÅdair hÅnavÅryair hÅnÃdhimuktikair du«praj¤ai÷. ihÃhaæ kauÓikÃnÃvaraïena buddhacak«u«Ã uttarasyÃæ diÓi gaÇgÃnadivÃlukopame«u lokadhÃtu«u paÓyÃmy aprameyÃsaækhyeyÃn sattvÃn anuttarÃyai samyaksaæbodhaye carati, praj¤ÃpÃramitopÃyakauÓalavirahitÃs tata eko và dvau và avaivartyabhÆmau saæprati«Âe te yad bhÆyastvena ÓrÃvakabhÆmau và pratyekabuddhabhÆmau và saæti«Âhante. tat kasya heto÷? durabhisaæbhavà hi kauÓikÃnuttarà samyaksaæbodhi÷, kusÅdair hÅnavÅryair hÅnÃdhimuktikair du«praj¤ai÷. ihÃhaæ kauÓikÃnÃvaraïena buddhacak«u«Ã uttarapÆrvasyÃæ diÓi gaÇgÃnadlvÃlukopame«u lokadhÃtu«u paÓyÃmy aprameyÃsaækhyeyÃn sattvÃn anuttarÃyai samyaksaæbodhaye carati, praj¤ÃparamitopÃyakauÓalavirahitÃs tata eko và dvau và avaivartyabhÆmau saæprati«Âe te yad bhÆyastvena ÓrÃvakabhÆmau và pratyekabuddhabhÆmau và saæti«Âhante. tat kasya heto÷? (#<ÁsP_II-4_35>#) durabhisaæbhavà hi kauÓikÃnuttarà samyaksaæbodhi÷, kusÅdair hÅnavÅryair hÅnÃdhimuktikair du«praj¤ai÷. ihÃhaæ kauÓikÃnÃvaraïena buddhacak«u«Ã pÆrvadak«iïasyÃæ diÓi gaÇgÃnadÅvÃlukopame«u lokadhÃtu«u paÓyÃmy aprameyÃsaækhyeyÃn sattvÃn anuttarÃyai samyaksaæbodhaye carati, praj¤ÃpÃramitopÃyakauÓalavirahitÃs tata eko và dvau và avaivartyabhÆmau saæprati«Âe te yad bhÆyastvena ÓrÃvakabhÆmau và pratyekabuddhabhÆmau và saæti«Âhante. tat kasya heto÷? durabhisaæbhavà hi kauÓikÃnuttarà samyaksaæbodhi÷, kusÅdair hÅnavÅryair hÅnÃdhimuktikair du«praj¤ai÷. ihÃhaæ kauÓikÃnÃvaraïena buddhacak«u«Ã dak«iïapaÓcimÃyÃæ diÓi gaÇgÃnadÅvÃlukopame«u lokadhÃtu«u paÓyÃmy aprameyÃsaækhyeyÃn sattvÃn anuttarÃyai samyaksaæbodhaye carati, praj¤ÃpÃramitopÃyakauÓalavirahitÃs tata eko và dvau và avaivartyabhÆmau saæprati«Âe te yad bhÆyastvena ÓrÃvakabhÆmau và pratyekabuddhabhÆmau và saæti«Âhante. tat kasya heto÷? durabhisaæbhavà hi kauÓikÃnuttarà samyaksaæbodhi÷, kusÅdair hÅnavÅryair hinÃdhimuktikair du«praj¤ai÷. ihÃhaæ kauÓikÃnÃvaraïena buddhacak«u«Ã paÓcimottarasyÃæ diÓi gaÇgÃnadÅvÃlukopame«u lokadhÃtu«u paÓyÃmy aprameyÃsaækhyeyÃn sattvÃn anuttarÃyai samyaksaæbodhaye carati, praj¤ÃpÃramitopÃyakauÓalavirahitÃs tata eko và dvau và avaivartyabhÆmau saæprati«Âe te yad bhÆyastvena ÓrÃvakabhÆmau và pratyekabuddhabhÆmau và saæti«Âhante. tat kasya heto÷? durabhisaæbhavà hi kauÓikÃnuttarà samyaksaæbodhi÷, kusÅdair hÅnavÅryair hÅnÃdhimuktikair du«praj¤ai÷. ihÃhaæ kauÓikÃnÃvaraïena buddhacak«u«Ã adhastÃd diÓi gaÇgÃnadÅvÃlukopame«u lokadhÃtu«u paÓyÃmy aprameyÃsaækhyeyÃn sattvÃn anuttarÃyai samyaksaæbodhaye carati, praj¤ÃpÃramitopÃyakauÓalavirahitÃs tata eko và dvau và avaivartyabhÆmau saæprati«Âe te yad bhÆyastvena ÓrÃvakabhÆmau và pratyekabuddhabhÆmau và saæti«Âhante. tat kasya heto÷? durabhisaæbhavà hi kauÓikÃnuttarà samyaksaæbodhi÷, kusÅdair hÅnavÅryair hÅnÃdhimuktikair du«praj¤ai÷. ihÃhaæ kauÓikÃnÃvaraïena buddhacak«u«Ã upari«ÂÃd diÓi gaÇgÃnadÅvÃlukopame«u lokadhÃtu«u paÓyÃmy aprameyÃsaækhyeyÃn sattvÃn anuttarÃyai samyaksaæbodhaye caranti, praj¤ÃpÃramitopÃyakauÓalavirahitÃs tata eko và dvau và avaivartyabhÆmau saæprati«Âhate yad bhÆyastvena (#<ÁsP_II-4_36>#) ÓrÃvakabhÆmau và pratyekabuddhabhÆmau và saæti«Âhante. tat kasya heto÷? durabhisaæbhavà hi kauÓikÃnuttarà samyaksaæbodhi÷, kusÅdair hÅnavÅryair hÅnasattvair hÅnÃdhimuktikair du«praj¤ai÷. tasmÃt tarhi kauÓika ye te kulaputrÃ÷ kuladuhitaraÓ cÃnuttarÃyai samyaksaæbodhaye saæprasthitÃs tai÷ k«ipraæ sukhaæ cÃnuttarÃæ samyaksaæbodhim abhisaæbodhukamair iyaæ praj¤ÃpÃramitÃbhÅk«aïaæ srotavyodg­hÅtavyà dhÃrayitavyà vÃcayitavyà paryavÃptavyÃ÷, yoniÓaÓ ca manasikartavyÃ÷. tair iyaæ praj¤ÃpÃramitodg­hya dhÃrayitvà vÃcayitvà paryavÃpya yoniÓaÓ ca manasik­tvÃ, sarvabuddhà dharmà manasikartavyÃ÷. tad yathà dÃnapÃramità ÓÅlapÃramità k«ÃntipÃramità vÅryapÃramità dhyÃnapÃramità praj¤ÃpÃramitÃ. adhyÃtmaÓÆnyatà bahirdhÃÓÆnyatà adhyÃtmabahirdhÃÓÆnyatà ÓÆnyatÃÓÆnyatà mahÃÓÆnyatà paramÃrthaÓÆnyatà saæsk­taÓÆnyatà asaæsk­taÓÆnyatà atyantaÓÆnyatà anavarÃgraÓÆnyatà anavakÃraÓÆnyatà prak­tiÓÆnyatà sarvadharmaÓÆnyatà svalak«aïaÓÆnyatà anupalambhaÓÆnyatà abhÃvaÓÆnyatà svabhÃvaÓÆnyatà abhÃvasvabhÃvaÓÆnyatÃ. catvÃri sm­tyupasthÃnÃni catvÃri samyakprahÃïÃni catvÃra ­ddhipÃdÃ÷ pa¤cendriyÃïi pa¤ca balÃni sapta bodhyaÇgÃni ÃryëÂÃÇgo mÃrga÷ catvÃry ÃryasatyÃni catvÃri dhyÃnÃni catvÃry apramÃïÃni catasra ÃrÆpyasamÃpattaya÷ a«Âau vimok«Ã÷ navÃnupÆrvavihÃrasamÃpattaya÷ trÅïi vimok«amukhÃni pa¤cÃbhij¤Ã÷ sarvasamÃdhaya÷ sarvadhÃraïÅmukhÃni daÓa tathÃgatabalÃni catvÃri vaiÓÃradyÃni catasra÷ pratisaævida÷ mahÃmaitri mahÃkaruïà a«ÂÃdaÓÃveïikà buddhadharmÃ÷. anye 'py aparimÃïà buddhadharmà yatra praj¤ÃpÃramitÃyÃm antargatà te py udgrahÅtavyà dhÃrayitavyà vÃcayitavyà paryavÃptavyà yoniÓaÓ ca manasikartavyÃ÷. tat kasya heto÷? tathà hi kauÓika te kulaputrÃ÷ kuladuhitaraÓ caivaæ j¤Ãsyanti, atra hi tathÃgata÷ pÆrvaæ bodhisattvacÃrikÃæ Óik«ito yad uta praj¤ÃpÃramitÃyÃæ dhyÃnapÃramitÃyÃæ vÅryapÃramitÃyÃæ k«ÃntipÃramitÃyÃæ ÓÅlapÃramitÃyÃæ dÃnapÃramitÃyÃm. adhyÃtmaÓÆnyatÃyÃæ bahirdhÃÓÆnyatÃyÃm adhyÃtmabahirdhÃÓÆnyatÃyÃæ ÓÆnyatÃÓÆnyatÃyÃæ mahÃÓÆnyatÃyÃæ paramÃrthaÓÆnyatÃyÃæ saæsk­taÓÆnyatÃyÃm asaæsk­taÓÆnyatÃyÃm atyantaÓÆnyatÃyÃm anavarÃgraÓÆnyatÃyÃm anavakÃraÓÆnyatÃyÃæ prak­tiÓÆnyatÃyÃæ sarvadharmaÓÆnyatÃyÃæ svalak«aïaÓÆnyatÃyÃm anupalambhaÓÆnyatÃyÃm abhÃvaÓÆnyatÃyÃæ (#<ÁsP_II-4_37>#) svabhÃvaÓÆnyatÃyÃm abhÃvasvabhÃvaÓÆnyatÃyÃm. catur«u sm­tyupasthÃne«u catur«u samyakprahÃïe«u catur«v ­ddhipÃde«u pa¤ce«v indriye«u pa¤casu bale«u saptasu bodhyaÇge«u ÃryëÂÃÇge mÃrge catur«v Ãryasatye«u catur«u dhyÃne«u catur«v apramÃïe«u catas­«v ÃrÆpyasamÃpatti«u a«ÂÃsu vimok«e«u navasv anupÆrvavihÃrasamÃpatti«u tri«u vimok«amukhe«u pa¤casv abhij¤Ãsu sarvasamÃdhi«u sarvadhÃraïÅmukhe«u daÓasu tathÃgatabale«u catur«u vaiÓÃradye«u catas­«u pratisaævitsu mahÃmaitryÃæ mahÃkaruïÃyÃæ a«ÂÃdaÓasv Ãveïike«u buddhadharme«u, anye«u và parimÃïe«u buddhadharme«u asmÃbhir apy anuÓik«itavyam e«ÃsmÃkaæ ÓÃstà yad uta praj¤ÃpÃramitÃ, yÃvad anye 'py aparimÃïà buddhadharmà etad buddhÃnÃæ bhagavatÃæ ÓÃsanaæ pratyekabuddhÃnÃm arhatÃm anÃgÃminÃæ sak­dÃgÃminÃæ srotaÃpannÃnÃæ yad uta praj¤ÃpÃramità atra praj¤ÃpÃramitÃyÃæ Óik«amÃïà dhyÃnapÃramitÃyÃæ Óik«amÃïà vÅryapÃramitÃyÃæ Óik«amÃïà k«ÃntipÃramitÃyÃæ Óik«amÃïà ÓÅlapÃramitÃyÃæ Óik«amÃïà dÃnapÃramitÃyÃæ Óik«amÃïÃ. adhyÃtmaÓÆnyatÃyÃæ Óik«amÃïÃ, bahirdhÃÓÆnyatÃyÃæ Óik«amÃïÃ, adhyÃtmabahirdhÃÓÆnyatÃyÃæ Óik«amÃïÃ, ÓÆnyatÃÓÆnyatÃyÃæ Óik«amÃïÃ, mahÃÓÆnyatÃyÃæ Óik«amÃïÃ, paramÃrthaÓÆnyatÃyÃæ Óik«amÃïÃ, saæsk­taÓÆnyatÃyÃæ Óik«amÃïÃ, asaæsk­taÓÆnyatÃyÃæ Óik«amÃïÃ, atyantaÓÆnyatÃyÃæ Óik«amÃïÃ, anavarÃgraÓÆnyatÃyÃæ Óik«amÃïÃ, anavakÃraÓÆnyatÃyÃæ Óik«amÃïÃ, prak­tiÓÆnyatÃyÃæ Óik«amÃïÃ, sarvadharmaÓÆnyatÃyÃæ Óik«amÃïÃ, svalak«aïaÓÆnyatÃyÃæ Óik«amÃïÃ, anupalambhaÓÆnyatÃyÃæ Óik«amÃïÃ, abhÃvaÓÆnyatÃyÃæ Óik«amÃïÃ, svabhÃvaÓÆnyatÃyÃæ Óik«amÃïÃ, abhÃvasvabhÃvaÓÆnyatÃyÃæ Óik«amÃïÃ. sm­tyupasthÃne«u Óik«amÃïÃ÷, samyakprahÃïe«u Óik«amÃïÃ÷, ­ddhipÃde«u Óik«amÃïÃ÷, indriye«u Óik«amÃïÃ÷, bale«u Óik«amÃïÃ÷, bodhyaÇge«u Óik«amÃïÃ÷, ÃryëÂÃÇge mÃrge Óik«amÃïÃ÷, Ãryasatye«u Óik«amÃïÃ÷, dhyÃne«u Óik«amÃïÃ÷, apramÃïe«u Óik«amÃïÃ÷, ÃrÆpyasamÃpatti«u Óik«amÃïÃ÷, vimok«e«u Óik«amÃïÃ÷, anupÆrvavihÃrasamÃpatti«u Óik«amÃïÃ÷, ÓÆnyatÃnimittÃpraïihitavimok«amukhe«u Óik«amÃïÃ÷, abhij¤Ãsu Óik«amÃïÃ÷, samÃdhi«u Óik«amÃïÃ÷, dhÃraïÅmukhe«u Óik«amÃïÃ÷, tathÃgatabale«u Óik«amÃïÃ÷, vaiÓÃradye«u Óik«amÃïÃ÷, pratisaævitsu Óik«amÃïÃ÷, mahÃmaitryÃæ Óik«amÃïÃ÷, mahÃkaruïÃyÃæ Óik«amÃïÃ÷, Ãveïikabuddhadharme«u Óik«amÃïÃ÷, sarvaj¤atÃyÃæ Óik«amÃïÃ÷, mÃrgÃkÃraj¤atÃyÃæ (#<ÁsP_II-4_38>#) Óik«amÃïÃ÷, sarvÃkÃraj¤atÃyÃæ Óik«amÃïÃ÷, buddhà bhagavanta÷ pratyekabuddhà arhanto 'nÃgÃmina÷ sak­dÃgÃmina÷ srotaÃpannÃ÷ pÃraÇgatà gacchanti gami«yanti ca. [K. 180a13, N. 349b5, T. 282a10, P. 195b6, Ch. 575a9] tasmÃt tarhi kauÓika kulaputrair và kuladuhit­bhir và ti«Âhati tathÃgataparinirv­te và tathÃgate, praj¤ÃpÃramitaiva tai÷ pratisatkartavyÃ. tat kasya heto÷? e«aiva kauÓika praj¤ÃpÃramità sarvaÓrÃvakapratyekabuddhÃnÃæ bodhisattvÃnÃæ mahÃsattvÃnÃæ pratiÓaraïaæ yÃvat sadevamÃnu«ÃsurÃyÃ÷ prajÃyÃ÷ pratiÓaraïaæ, dhyÃnapÃramitaiva tai÷ pratisatkartavyÃ. tat kasya heto÷? e«aiva kauÓika dhyÃnapÃramità sarvaÓrÃvakapratyekabuddhÃnÃæ bodhisattvÃnÃæ mahÃsattvÃnÃæ pratiÓaraïaæ yÃvat sadevamÃnu«ÃsurÃyÃ÷ prajÃyÃ÷ pratiÓaraïaæ, vÅryapÃramitaiva tai÷ pratisatkartavyÃ. tat kasya heto÷? e«aiva kauÓika vÅryapÃramità sarvaÓrÃvakapratyekabuddhÃnÃæ bodhisattvÃnÃæ mahÃsattvÃnÃæ pratiÓaraïaæ yÃvat sadevamÃnu«ÃsurÃyÃ÷ prajÃyÃ÷ pratiÓaraïaæ, k«ÃntipÃramitaiva tai÷ pratisatkartavyÃ. tat kasya heto÷? e«aiva kauÓika k«ÃntipÃramità sarvaÓrÃvakapratyekabuddhÃnÃæ bodhisattvÃnÃæ mahÃsattvÃnÃæ pratiÓaraïaæ yÃvat sadevamÃnu«ÃsurayÃ÷ prajÃyÃ÷ pratiÓaraïaæ, ÓÅlapÃramitaiva tai÷ pratisatkartavyÃ. tat kasya heto÷? e«aiva kauÓika ÓÅlapÃramità sarvaÓrÃvakapratyekabuddhÃnÃæ bodhisattvÃnÃæ mahÃsattvÃnÃæ pratiÓaraïaæ yÃvat sadevamÃnu«ÃsurÃyÃ÷ prajÃyÃ÷ pratiÓaraïaæ, dÃnapÃramitaiva tai÷ pratisatkartavyÃ. tat kasya heto÷? e«aiva kauÓika dÃnapÃramità sarvaÓrÃvakapratyekabuddhÃnÃæ bodhisattvÃnÃæ mahÃsattvÃnÃæ pratiÓaraïaæ yÃvat sadevamÃnu«ÃsurÃyÃ÷ prajÃyÃ÷ pratisaraïam. adhyÃtmaÓÆnyataiva tai÷ pratisatkartavyÃ. tat kasya heto÷? e«aiva kauÓika praj¤ÃpÃramità sarvaÓrÃvakapratyekabuddhÃnÃæ bodhisattvÃnÃæ ca mahÃsattvÃnÃæ pratiÓaraïaæ yÃvat sadevamÃnu«ÃsurÃyÃ÷ prajÃyÃ÷ pratiÓaraïaæ, bahirdhÃÓÆnyataiva tai÷ pratisatkartavyÃ. tat kasya heto÷? e«aiva kauÓika bahirdhÃÓÆnyatà sarvaÓrÃvakapratyekabuddhÃnÃæ bodhisattvÃnÃæ ca mahÃsattvÃnÃæ pratiÓaraïaæ yÃvat sadevamÃnu«ÃsurÃyÃ÷ prajÃyÃ÷ pratiÓaraïaæ. adhyÃtmabahirdhÃÓÆnyataiva tai÷ pratisatkartavyÃ. tat kasya heto÷? e«aiva kauÓikÃdhyÃtmabahirdhÃÓÆnyatà sarvaÓrÃvakapratyekabuddhÃnÃæ bodhisattvÃnÃæ ca mahÃsattvÃnÃæ pratiÓaraïaæ yÃvat sadevamÃnu«ÃsurÃyÃ÷ prajÃyÃ÷ pratiÓaraïaæ, ÓÆnyatÃÓÆnyataiva tai÷ (#<ÁsP_II-4_39>#) pratisatkartavyÃ. tat kasya heto÷? e«aiva kauÓika ÓÆnyatÃÓÆnyatà sarvaÓrÃvakapratyekabuddhÃnÃæ bodhisattvÃnÃæ ca mahÃsattvÃnÃæ pratiÓaraïaæ yÃvat sadevamÃnu«ÃsurÃyÃ÷ prajÃyÃ÷ pratiÓaraïaæ, mahÃÓÆnyataiva tai÷ pratisatkartavyÃ. tat kasya heto÷? e«aiva kauÓika mahÃÓÆnyatà sarvaÓrÃvakapratyekabuddhÃnÃæ bodhisattvÃnÃæ ca mahÃsattvÃnÃæ pratiÓaraïaæ yÃvat sadevamÃnu«ÃsurÃyÃ÷ prajÃyÃ÷ pratiÓaraïaæ, paramÃrthaÓÆnyataiva tai÷ pratisatkartavyÃ. tat kasya heto÷? e«aiva kauÓika paramÃrthaÓÆnyatà sarvaÓrÃvakapratyekabuddhÃnÃæ bodhisattvÃnÃæ ca mahÃsattvÃnÃæ pratiÓaraïaæ yÃvat sadevamÃnu«ÃsurÃyÃ÷ prajÃyÃ÷ pratiÓaraïaæ, saæsk­taÓÆnyataiva tai÷ pratisatkartavyÃ. tat kasya heto÷? e«aiva kauÓika saæsk­taÓÆnyatà sarvaÓrÃvakapratyekabuddhÃnÃæ bodhisattvÃnÃæ ca mahÃsattvÃnÃæ pratiÓaraïaæ yÃvat sadevamÃnu«ÃsurÃyÃ÷ prajÃyÃ÷ pratiÓaraïaæ, asaæsk­taÓÆnyataiva tai÷ pratisatkartavyÃ. tat kasya heto÷? e«aiva kauÓikÃsaæsk­taÓÆnyatà sarvaÓrÃvakapratyekabuddhÃnÃæ bodhisattvÃnÃæ ca mahÃsattvÃnÃæ pratiÓaraïaæ yÃvat sadevamÃnu«ÃsurÃyÃ÷ prajÃyÃ÷ pratiÓaraïaæ, atyantaÓÆnyataiva tai÷ pratisatkartavyÃ. tat kasya heto÷? e«aiva kauÓika atyantaÓÆnyatà sarvaÓrÃvakapratyekabuddhÃnÃæ bodhisattvÃnÃæ ca mahÃsattvÃnÃæ pratiÓaraïaæ yÃvat sadevamÃnu«ÃsurÃyÃ÷ prajÃyÃ÷ pratiÓaraïaæ, anavarÃgraÓÆnyataiva tai÷ pratisatkartavyÃ. tat kasya heto÷? e«aiva kauÓika anavarÃgraÓÆnyatà sarvaÓrÃvakapratyekabuddhÃnÃæ bodhisattvÃnÃæ ca mahÃsattvÃnÃæ pratiÓaraïaæ yÃvat sadevamÃnu«ÃsurÃyÃ÷ prajÃyÃ÷ pratiÓaraïaæ, anavakÃraÓÆnyataiva tai÷ pratisatkartavyÃ. tat kasya heto÷? e«aiva kauÓika anavakÃraÓÆnyatà sarvaÓrÃvakapratyekabuddhÃnÃæ bodhisattvÃnÃæ ca mahÃsattvÃnÃæ pratiÓaraïaæ yÃvat sadevamÃnu«ÃsurÃyÃ÷ prajÃyÃ÷ pratiÓaraïaæ, prak­tiÓÆnyataiva tai÷ pratisatkartavyÃ. tat kasya heto÷? e«aiva kauÓika prak­tiÓÆnyatà sarvaÓrÃvakapratyekabuddhÃnÃæ bodhisattvÃnÃæ ca mahÃsattvÃnÃæ pratiÓaraïaæ yÃvat sadevamÃnu«ÃsurÃyÃ÷ prajÃyÃ÷ pratiÓaraïaæ, sarvadharmaÓÆnyataiva tai÷ pratisatkartavyÃ. tat kasya heto÷? e«aiva kauÓika sarvadharmaÓÆnyatà sarvaÓrÃvakapratyekabuddhÃnÃæ bodhisattvÃnÃæ ca mahÃsattvÃnÃæ pratiÓaraïaæ yÃvat sadevamÃnu«ÃsurÃyÃ÷ prajÃyÃ÷ pratiÓaraïaæ, svalak«aïaÓÆnyataiva tai÷ pratisatkartavyÃ. tat kasya heto÷? e«aiva kauÓika svalak«aïaÓÆnyatà sarvaÓrÃvakapratyekabuddhÃnÃæ bodhisattvÃnÃæ ca mahÃsattvÃnÃæ pratiÓaraïaæ yÃvat sadevamÃnu«ÃsurÃyÃ÷ prajÃyÃ÷ pratiÓaraïaæ, anupalambhaÓÆnyataiva (#<ÁsP_II-4_40>#) tai÷ pratisatkartavyÃ. tat kasya heto÷? e«aiva kauÓikÃnupalambhaÓÆnyatà sarvaÓrÃvakapratyekabuddhÃnÃæ bodhisattvÃnÃæ ca mahÃsattvÃnÃæ pratiÓaraïaæ yÃvat sadevamÃnu«ÃsurÃyÃ÷ prajÃyÃ÷ pratiÓaraïaæ, abhÃvaÓÆnyataiva tai÷ pratisatkartavyÃ. tat kasya heto÷? e«aiva kauÓikÃbhÃvaÓÆnyatà sarvaÓrÃvakapratyekabuddhÃnÃæ bodhisattvÃnÃæ ca mahÃsattvÃnÃæ pratiÓaraïaæ yÃvat sadevamÃnu«ÃsurÃyÃ÷ prajÃyÃ÷ pratiÓaraïam, svabhÃvaÓÆnyataiva tai÷ pratisatkartavyÃ. tat kasya heto÷? e«aiva kauÓika svabhÃvaÓÆnyatà sarvaÓrÃvakapratyekabuddhÃïÃæ bodhisattvÃnÃæ ca mahÃsattvÃnÃæ pratiÓaraïaæ yÃvat sadevamÃnu«ÃsurÃyÃ÷ prajÃyÃ÷ pratiÓaraïaæ, abhÃvasvabhÃvaÓÆnyataiva tai÷ pratisatkartavyÃ. tat kasya heto÷? e«aiva kauÓikÃbhÃvasvabhÃvaÓÆnyatà sarvaÓrÃvakapratyekabuddhÃnÃæ bodhisattvÃnÃæ ca mahÃsattvÃnÃæ pratiÓaraïaæ yÃvat sadevamÃnu«ÃsurÃyÃ÷ prajÃyÃ÷ pratiÓaraïam. sm­tyupasthÃnÃny eva tai÷ pratisatkartavyÃni. tat kasya heto÷? etÃny eva kauÓika sm­tyupasthÃnÃni sarvaÓrÃvakapratyekabuddhÃnÃæ bodhisattvÃnÃæ ca mahÃsattvÃnÃæ pratiÓaraïaæ yÃvat sadevamÃnu«ÃsurÃyÃ÷ prajÃyÃ÷ pratiÓaraïaæ, samyakprahÃïÃny eva tai÷ pratisatkartavyÃni. tat kasya heto÷? etÃny eva kauÓika samyakprahÃïÃni sarvaÓrÃvakapratyekabuddhÃnÃæ bodhisattvÃnÃæ ca mahÃsattvÃnÃæ pratiÓaraïaæ yÃvat sadevamÃnu«ÃsurÃyÃ÷ prajÃyÃ÷ pratiÓaraïaæ, ­ddhipÃdà eva tai÷ pratisatkartavyÃ÷. tat kasya heto÷? eta eva kauÓika ­ddhipÃdÃ÷ sarvaÓrÃvakapratyekabuddhÃnÃæ bodhisattvÃnÃæ ca mahÃsattvÃnÃæ pratiÓaraïaæ yÃvat sadevamÃnu«ÃsurÃyÃ÷ prajÃyÃ÷ pratiÓaraïaæ, indriyÃïy eva tai÷ pratisatkartavyÃni. tat kasya heto÷? etÃny eva kauÓikendriyÃïi sarvaÓrÃvakapratyekabuddhÃnÃæ bodhisattvÃnÃæ ca mahÃsattvÃnÃæ pratiÓaraïaæ yÃvat sadevamÃnu«ÃsurÃyÃ÷ prajÃyÃ÷ pratiÓaraïaæ, balÃny eva tai÷ pratisatkartavyÃni. tat kasya heto÷? etÃny eva kauÓika balÃni sarvaÓrÃvakapratyekabuddhÃnÃæ bodhisattvÃnÃæ ca mahÃsattvÃnÃæ pratiÓaraïaæ yÃvat sadevamÃnu«ÃsurÃyÃ÷ prajÃyÃ÷ pratiÓaraïaæ, bodhyaÇgÃny eva tai÷ pratisatkartavyÃni. tat kasya heto÷? etÃny eva kauÓika bodhyaÇgÃni sarvaÓrÃvakapratyekabuddhÃnÃæ bodhisattvÃnÃæ ca mahÃsattvÃnÃæ pratiÓaraïaæ yÃvat sadevamÃnu«ÃsurÃyÃ÷ prajÃyÃ÷ pratiÓaraïaæ, ÃryëÂÃÇgamÃrga eva tai÷ pratisatkartavya÷. tat kasya heto÷? e«a eva kauÓikÃryëÂÃÇgamÃrga÷ sarvaÓrÃvakapratyekabuddhÃnÃæ bodhisattvÃnÃæ ca mahÃsattvÃnÃæ pratiÓaraïaæ (#<ÁsP_II-4_41>#) yÃvat sadevamÃnu«ÃsurÃyÃ÷ prajÃyÃ÷ pratiÓaraïaæ, ÃryasatyÃny eva tai÷ pratisatkartavyÃni. tat kasya heto÷? etÃny eva kauÓikÃryasatyÃni sarvaÓrÃvakapratyekabuddhÃnÃæ bodhisattvÃnÃæ ca mahÃsattvÃnÃæ pratiÓaranaæ yÃvat sadevamÃnu«ÃsurÃyÃ÷ prajÃyÃ÷ pratiÓaraïaæ, dhyÃnÃny eva tai÷ pratisatkartavyÃni. tat kasya heto÷? etÃny eva kauÓika dhyÃnÃni sarvaÓrÃvakapratyekabuddhÃnÃæ bodhisattvÃnÃæ ca mahÃsattvÃnÃæ pratiÓaraïaæ yÃvat sadevamÃnu«ÃsurÃyÃ÷ prajÃyÃ÷ pratiÓaraïaæ, apramÃïÃny eva tai÷ pratisatkartavyÃni. tat kasya heto÷? etÃny eva kauÓikÃpramÃïÃni sarvaÓrÃvakapratyekabuddhÃnÃæ bodhisattvÃnÃæ ca mahÃsattvÃnÃæ pratiÓaraïaæ yÃvat sadevamÃnu«ÃsurÃyÃ÷ prajÃyÃ÷ pratiÓaraïaæ, ÃrÆpyasamÃpattaya eva tai÷ pratisatkartavyÃ÷. tat kasya heto÷? eta eva kauÓika ÃrÆpyasamÃpattaya÷ sarvaÓrÃvakapratyekabuddhÃnÃæ bodhisattvÃnÃæ ca mahÃsattvÃnÃæ pratiÓaraïaæ yÃvat sadevamÃnu«ÃsurÃyÃ÷ prajÃyÃ÷ pratiÓaraïaæ, vimok«Ã eva tai÷ pratisatkartavyÃ÷. tat kasya heto÷? eta eva kauÓika vimok«Ã÷ sarvaÓrÃvakapratyekabuddhÃnÃæ bodhisattvÃnÃæ ca mahÃsattvÃnÃæ pratiÓaraïaæ yÃvat sadevamÃnu«ÃsurÃyÃ÷ prajÃyÃ÷ pratiÓaraïaæ, anupÆrvavihÃrasamÃpattaya eva tai÷ pratisatkartavyÃ÷. tat kasya heto÷? età eva kauÓikÃnupÆrvavihÃrasamÃpattaya÷ sarvaÓrÃvakapratyekabuddhÃnÃæ bodhisattvÃnÃæ ca mahÃsattvÃnÃæ pratiÓaraïaæ yÃvat sadevamÃnu«ÃsurÃyÃl÷ prajÃyÃ÷ pratiÓaraïaæ, ÓÆnyatÃnimittÃpraïihitavimok«amukhÃny eva tai÷ pratisatkartavyÃni. tat kasya heto÷? etÃny eva kauÓika ÓÆnyatÃnimittÃpraïihitavimok«amukhÃni sarvaÓrÃvakapratyekabuddhÃnÃæ bodhisattvÃnÃæ ca mahÃsattvÃnÃæ pratiÓaraïaæ yÃvat sadevamÃnu«ÃsurÃyÃ÷ prajÃyÃ÷ pratiÓaraïaæ, abhij¤Ã eva tai÷ pratisatkartavyÃ÷. tat kasya heto÷? età eva kauÓikÃbhij¤Ã sarvaÓrÃvakapratyekabuddhÃnÃæ bodhisattvÃnÃæ ca mahÃsattvÃnÃæ pratiÓaraïaæ yÃvat sadevamÃnu«ÃsurÃyÃ÷ prajÃyÃ÷ pratiÓaraïaæ, samÃdhaya eva tai÷ pratisatkartavyÃ÷. tat kasya heto÷? eta eva kauÓika samÃdhaya÷ sarvaÓrÃvakapratyekabuddhÃnÃæ bodhisattvÃnÃæ ca mahÃsattvÃnÃæ pratiÓaraïaæ yÃvat sadevamÃnu«ÃsurÃyÃ÷ prajÃyÃ÷ pratiÓaraïaæ, dhÃraïÅmukhÃny eva tai÷ pratisatkartavyÃni. tat kasya heto÷? etÃny eva kauÓika dhÃraïÅmukhÃni sarvaÓrÃvakapratyekabuddhÃnÃæ bodhisattvÃnÃæ ca mahÃsattvÃnÃæ pratiÓaraïaæ yÃvat sadevamÃnu«ÃsurÃyÃ÷ prajÃyÃ÷ pratiÓaraïaæ, tathÃgatabalÃny eva tai÷ pratisatkartavyÃni. tat kasya heto÷? etÃny eva kauÓika (#<ÁsP_II-4_42>#) tathÃgatabalÃni sarvaÓrÃvakapratyekabuddhÃnÃæ bodhisattvÃnÃæ ca mahÃsattvÃnÃæ pratiÓaraïaæ yÃvat sadevamÃnu«ÃsurÃyÃ÷ prajÃyÃ÷ pratiÓaraïaæ, vaiÓÃradyÃny eva tai÷ pratisatkartavyÃni. tat kasya heto÷? etÃny eva kauÓika vaiÓÃradyÃni sarvaÓrÃvakapratyekabuddhÃnÃæ bodhisattvÃnÃæ ca mahÃsattvÃnÃæ pratiÓaraïaæ yÃvat sadevamÃnu«ÃsurÃyÃ÷ prajÃyÃ÷ pratiÓaraïaæ, pratisaævida eva tai÷ pratisatkartavyÃ÷. tat kasya heto÷? età eva kauÓika pratisaævida÷ sarvaÓrÃvakapratyekabuddhÃnÃæ bodhisattvÃnÃæ ca mahÃsattvÃnÃæ pratiÓaraïaæ yÃvat sadevamÃnu«ÃsurÃyÃ÷ prajÃyÃ÷ pratiÓaraïaæ, mahÃkaruïà eva tai÷ pratisatkartavyÃ. tat kasya heto÷? e«aiva kauÓika mahÃkaruïà sarvaÓrÃvakapratyekabuddhÃnÃæ bodhisattvÃnÃæ ca mahÃsattvÃnÃæ pratiÓaraïaæ yÃvat sadevamÃnu«ÃsurÃyÃ÷ prajÃyÃ÷ pratiÓaraïaæ, Ãveïikabuddhadharmà eva tai÷ pratisatkartavyÃ÷. tat kasya heto÷? eta eva kauÓika ÃveïikabuddhadharmÃ÷ sarvaÓrÃvakapratyekabuddhÃnÃæ bodhisattvÃnÃæ ca mahÃsattvÃnÃæ pratiÓaraïaæ yÃvat sadevamÃnu«ÃsurÃyÃ÷ prajÃyÃ÷ pratiÓaraïaæ, sarvaj¤ataiva tai÷ pratisatkartavyÃ. tat kasya heto÷? età eva kauÓika sarvaj¤atà sarvaÓrÃvakapratyekabuddhÃnÃæ bodhisattvÃnÃæ ca mahÃsattvÃnÃæ pratiÓaraïaæ yÃvat sadevamÃnu«ÃsurÃyÃ÷ prajÃyÃ÷ pratiÓaraïaæ, mÃrgÃkÃraj¤ataiva tai÷ pratisatkartavyÃ. tat kasya heto÷? età eva kauÓika mÃrgÃkÃraj¤atà sarvaÓrÃvakapratyekabuddhÃnÃæ bodhisattvÃnÃæ ca mahÃsattvÃnÃæ pratiÓaraïaæ yÃvat sadevamÃnu«ÃsurÃyÃ÷ prajÃyÃ÷ pratiÓaraïaæ, sarvÃkÃraj¤ataiva tai÷ pratisatkartavyÃ. tat kasya heto÷? età eva kauÓika sarvÃkÃraj¤atà sarvaÓrÃvakapratyekabuddhÃnÃæ bodhisattvÃnÃæ ca mahÃsattvÃnÃæ pratiÓaraïaæ yÃvat sadevamÃnu«ÃsurÃyÃ÷ prajÃyÃ÷ pratisaraïam. [K. 181a21, N. 352a4, T. 284a11, P. 200a7, Ch. 576a6] yo hi kaÓcit kauÓika kulaputro và kuladuhità và tathÃgate parinirv­te pÆjÃyai saptaratnamayaæ stÆpaæ kÃrayed yojanamuccaitvenÃrdhayojanaæ vistareïÃyÃæ yÃvaj jÅvaæ divyaiÓ pu«pair divyair mÃlyair divyair gandhair divyair vilepanair divyaiÓ cÆrïair divyaiÓ cÅvarair divyaiÓ chattrair divyair dhvajair divyÃbhi÷ patÃkÃbhir divyair vÃdyai÷ satkuryà gurukuryÃd mÃnayet pÆjayet. tat kiæ manyase? kauÓikÃpi nu sa kulaputro và kuladuhità và tatonidÃnaæ bahupuïyaæ prasavet. Óakra Ãha: bahu bhagavan bahu sugata. bhagavÃn Ãha: ata÷ sa kauÓika kulaputro và kuladuhità và bahutaraæ (#<ÁsP_II-4_43>#) puïyaæ prasavati ya imÃæ praj¤ÃpÃramitÃæ likhitvodg­hÅ«yati dhÃrayi«yati vÃcayi«yati paryavÃpsyati yoniÓaÓ ca manasikari«yati parebhyaÓ ca vistareïa saæprakÃÓayi«yati, avirahitaÓ ca sarvÃkÃraj¤atÃcittena bhavi«yaty uttare ca satkari«yati gurukari«yati mÃnayi«yati pÆjayi«yati pu«pair mÃlyair gandhair vilepanaiÓ cÆrïaiÓ cÅvaraiÓ chattrair dhvajai÷ patÃkÃbhir vividhaiÓ ca vÃdyai÷, ti«Âhantu kauÓikaika÷ stÆpa÷ sacet kauÓika kaÓcid eva kulaputro và kuladuhità và tathÃgataparinirv­te, imaæ jÃmbÆdvÅpaæ saptaratnamayais stÆpai÷ paripÆraye yojanocchritair ardhayojanavistÃtais tÃæÓ ca yÃvaj jÅvaæ satkuryÃd gurukuryÃd mÃnayet pÆjayed divyai÷ pu«pair divyair mÃlyair divyair gandhair divyair vilepanair divyaiÓ cÆrïair divyaiÓ cÅvarair divyair vastrair divyaiÓ chattrair divyair dhvajair divyÃbhi÷ patÃkÃbhir divyaiÓ ca vÃdyai÷. tat kiæ manyase? kauÓikÃpi nu kulaputro và kuladuhità và tatonidÃnaæ bahupuïyaæ prasavet. Óakra Ãha: bahu bhagavan bahu sugata. bhagavÃn Ãha: ata÷ sa kauÓika kulaputro và kuladuhità và bahutaraæ puïyaæ prasavati, ya imÃæ praj¤ÃpÃramitÃæ likhitvodg­hÅ«yati dhÃrayi«yati vÃcayi«yati paryavÃpsyati yoniÓaÓ ca manasikari«yati, avirahitaÓ ca sarvÃkÃraj¤atÃcittena bhavi«yati, uttare ca satkari«yati gurukari«yati mÃnayi«yati pÆjayi«yati pu«pair mÃlyair gandhair vilepanaiÓ cÆrïaiÓ cÅvaraiÓ chattrair dhvajai÷ patÃkÃbhir vividhaiÓ ca vÃdyai÷, ti«Âhantu kauÓikÃyaæ jÃmbÆdvÅpas tathÃgatastÆpaparipÆrïa÷, sacet kauÓika kulaputro và kuladuhità và imÃæ cÃturmahÃdvÅpakaæ lokadhÃtuæ tathÃgate parinirv­te pÆjayai÷ saptaratnamayai÷ stÆpai÷ paripÆrayed yojanocchritair ardhayojanavistÃrais tÃæÓ ca yÃvaj jÅvaæ satkuryÃd gurukuryÃd mÃnayet pÆjayed divyair pu«pair divyair mÃlyair divyair gandhair divyair vilepanair divyaiÓ cÆrïair divyaiÓ cÅvarair divyair vastrair divyaiÓ chattrair divyair dhvajair divyÃbhi÷ patÃkÃbhir divyaiÓ ca vÃdyai÷. tat kiæ manyase? kauÓikÃpi nu kulaputro và kuladuhità và tatonidÃnaæ bahupuïyaæ prasavet. Óakra Ãha: bahu bhagavan bahu sugata. bhagavÃn Ãha: ata÷ sa kauÓika kulaputro và kuladuhità và bahutaraæ puïyaæ prasavi«yati, ya imÃæ praj¤ÃpÃramitÃæ pustakagatÃæ k­tvodg­hÅ«yati dhÃrayi«yati vÃcayi«yati paryavÃpsyati yoniÓaÓ ca manasikari«yati, likhitvà nu satkari«yati gurukari«yati mÃnayi«yati pÆjayi«yati pu«pair mÃlyair (#<ÁsP_II-4_44>#) gandhair vilepanaiÓ curïaiÓ cÅvaraiÓ chattrair dhvajai÷ patÃkÃbhir vividhaiÓ ca vÃdyai÷. ti«Âhantu kauÓika cÃturmahÃdvÅpako lokadhÃtus tathÃgatastÆpaparipÆrïa÷. sacet kauÓika kulaputro và kuladuhità và imaæ trisÃhasraæ cƬikaæ lokadhÃtuæ tathÃgate parinirv­te pÆjÃyai saptaratnamayais stÆpai÷ paripÆrayed yojanocchritair ardhayojanavistÃrais tÃæÓ ca yÃvaj jÅvaæ satkuryÃd gurukuryÃd mÃnayet pÆjayed divyair pu«pair divyair mÃlyair divyair gandhair divyair vilepanair divyaiÓ cÆrïair divyaiÓ cÅvarair divyair vastrair divyaiÓ chattrair divyair dhvajair divyÃbhi÷ patÃkÃbhir divyaiÓ ca vÃdyai÷. tat kiæ manyase? kauÓikÃpi nu kulaputro và kuladuhità và tatonidÃnaæ bahupuïyaæ prasavet. Óakra Ãha: bahu bhagavan bahu sugata. bhagavÃn Ãha: ata÷ sa kauÓika kulaputro và kuladuhità và bahutaraæ puïyaæ prasavi«yati, ya imÃæ praj¤ÃpÃramitÃæ pustakagatÃæ k­tvodg­hÅ«yati dhÃrayi«yati vÃcayi«yati paryavÃpsyati yoniÓaÓ ca manasikari«yati, satkari«yati gurukari«yati mÃnayi«yati pÆjayi«yati, pu«pair mÃlyair gandhair vilepanaiÓ cÆrïaiÓ cÅvaraiÓ chattrair dhvajai÷ patÃkÃbhir vividhaiÓ ca vÃdyai÷. ti«Âhantu kauÓika sÃhasracƬiko lokadhÃtus tathÃgatastÆpaparipÆrïa÷. sacet kauÓika kulaputro và kuladuhità và imaæ trisÃhasraæ madhyamaæ lokadhÃtuæ tathÃgate parinirv­te pÆjÃyai saptaratnamayai÷ stÆpai÷ paripÆrayed yojanocchritair ardhayojanavistÃrais tÃæÓ ca yÃvat k«Åvaæ satkuryÃd gurukuryÃd mÃnayet pÆjayed divyai÷ pu«pair divyair mÃlyair divyair gandhair divyair vilepanair divyaiÓ cÆrïair divyaiÓ cÅvarair divyair vastrair divyaiÓ chattrair divyair dhvajair divyÃbhi÷ patÃkÃbhir divyaiÓ ca vÃdyai÷. tat kiæ manyase? kauÓikÃpi nu sa kulaputro và kuladuhità và tatonidÃnaæ bahupuïyaæ prasavet. Óakra Ãha: bahu bhagavan bahu sugata. bhagavÃn Ãha: ata÷ sa kauÓika kulaputro và kuladuhità và bahutaraæ puïyaæ prasavi«yati, ya imÃæ praj¤ÃpÃramitÃæ likhitvodgrahÅ«yati dhÃrayi«yati vÃcayi«yati paryavÃpsyati yoniÓaÓ ca manasikari«yati, satkari«yati gurukari«yati mÃnayi«yati pÆjayi«yati, pu«pair mÃlyair gandhair vilepanaiÓ cÆrïaiÓ cÅvaraiÓ chattrair dhvajai÷ patÃkÃbhir vividhaiÓ ca vÃdyai÷. ti«Âhantu kauÓika dvisÃhasro madhyamo lokadhÃtus tathÃgatastÆpaparipÆrïa÷. sacet kauÓika kulaputro và kuladuhità và tathÃgate parinirv­te (#<ÁsP_II-4_45>#) pÆjÃyai imaæ trisÃhasraæ mahÃsÃhasraæ lokadhÃtuæ tathÃgate parinirv­te pÆjÃyair saptaratnamayais tathÃgatacaityai÷ paripÆjayed yojanocchritair ardhayojanavistÃrais tÃæÓ ca satkuryÃd gurukuryÃd mÃnayet pÆjayed divyai÷ pu«pair divyair mÃlyair divyair gandhair divyair vilepanair divyaiÓ cÆrïair divyaiÓ cÅvarair divyaiÓ chattrair divyair dhvajair divyÃbhi÷ patÃkÃbhir divyaiÓ ca vÃdyai÷. tat kiæ manyase? kauÓikÃpi nu sa kulaputro và kuladuhità và tatonidÃnaæ bahupuïyaæ prasavet. [K. 182a5, N. 353b4, T. 285a11, P. 203a2, Ch. 577a27] Óakra Ãha: bahu bhagavan bahu sugata. bhagavÃn Ãha: ata÷ sa kauÓika kulaputro và kuladuhità và bahutaraæ puïyaæ prasavi«yati, ya imÃæ praj¤ÃpÃramitÃæ likhitvodgrahÅ«yati dhÃrayi«yati vÃcayi«yati paryavÃpsyati yoniÓaÓ ca manasikari«yati, satkari«yati gurukari«yati mÃnayi«yati pÆjayi«yati, pu«pair mÃlyair gandhair vilepanaiÓ cÆrïaiÓ cÅvaraiÓ chattrair dhvajai÷ patÃkÃbhir vividhaiÓ ca vÃdyai÷. ti«Âhantu kauÓika trisÃhasro mahÃsÃhasro lokadhÃtus tathÃgatastÆpaparipÆrïo ye kecit kauÓika trisÃhasramahÃsÃhasre lokadhÃtau sattvÃs tata ekaika÷ sattvas tathÃgate parinirv­te pÆjÃyai saptaratnamayÃt stÆpÃt kÃrayet tÃæ ca yÃvaj jÅvaæ satkuryÃd gurukuryÃd mÃnayet pÆjayed divyai÷ pu«pair divyair mÃlyair divyair gandhair divyair vilepanair divyaiÓ cÆrïair divyaiÓ cÅvarair divyaiÓ chattrair divyair dhvajair divyÃbhi÷ patÃkÃbhir divyaiÓ ca vÃdyai÷, yaÓ ca kulaputro và kuladuhità và imÃæ praj¤ÃpÃramitÃæ likhitvodgrahÅ«yati dhÃrayi«yati vÃcayi«yati paryavÃpsyati yoniÓaÓ ca manasikari«yati, avirahitaÓ ca sarvÃkÃraj¤atÃcittena bhavi«yati, tÃæÓ ca satkari«yati gurukari«yati mÃnayi«yati pÆjayi«yati, pu«pair mÃlyair gandhair vilepanaiÓ cÆrïaiÓ cÅvaraiÓ chattrair dhvajai÷ patÃkÃbhir vividhaiÓ ca vÃdyair ayam eva tato bahutaraæ puïyaæ prasavet. Óakra Ãha: evam etad bhagavan evam etat sugata praj¤ÃpÃramità bhagavan satkurvadbhi÷ gurukurvadbhir mÃnayadbhi÷ pÆjayadbhir atÅtÃnagatapratyutpannÃs tathÃgatà arhanta÷ samyaksaæbuddhÃ÷ satk­to guruk­to mÃnito pÆjito bhavanti, yÃvanta÷ pÆrvasyÃæ diÓi gaÇgÃnadivÃlukopame«u lokadhÃtu«u sattvÃs tata ekaika÷ sattvas tathÃgate parinirv­te pÆjÃyai saptaratnamayÃt stÆpÃt kÃrayed yojanam uccritve na yojanavistÃreïa tÃæÓ ca kalpaæ và kalpÃvaÓe«aæ và satkuryÃd gurukuryÃd mÃnayet pÆjayed divyai÷ pu«pair divyair mÃlyair (#<ÁsP_II-4_46>#) divyair gandhair divyair vilepanair divyaiÓ cÆrïair divyaiÓ cÅvarair divyaiÓ chattrair divyair dhvajair divyÃbhi÷ patÃkÃbhir divyaiÓ ca vÃdyai÷, yÃvanto dak«iïasyÃæ diÓi gaÇgÃnadÅvÃlukopame«u lokadhÃtu«u sattvÃs tata ekaika÷ sattvas tathÃgate parinirv­te pÆjÃyai saptaratnamayÃt stÆpÃt kÃrayed yojanam uccritve na yojanavistÃreïa tÃæÓ ca kalpaæ và kalpÃvaÓe«aæ và satkuryÃd gurukuryÃd mÃnayet pÆjayed divyai÷ pu«pair divyair mÃlyair divyair gandhair divyair vilepanair divyaiÓ cÆrïair divyaiÓ cÅvarair divyaiÓ chattrair divyair dhvajair divyÃbhi÷ patÃkÃbhir divyaiÓ ca vÃdyai÷, yÃvanta÷ paÓcimÃyÃæ diÓi gaÇgÃnadÅvÃlukopame«u lokadhÃtu«u sattvÃs tata ekaika÷ sattvas tathÃgate parinirv­te pÆjÃyai saptaratnamayÃt stÆpÃt kÃrayed yojanam uccritve na yojanavistÃreïa tÃæÓ ca kalpaæ và kalpÃvaÓe«aæ và satkuryÃd gurukuryÃd mÃnayet pÆjayed divyai÷ pu«pair divyair mÃlyair divyair gandhair divyair vilepanair divyaiÓ cÆrïair divyaiÓ cÅvarair divyaiÓ chattrair divyair dhvajair divyÃbhi÷ patÃkÃbhir divyaiÓ ca vÃdyai÷, yÃvanta uttarasyÃæ diÓi gaÇgÃnadÅvÃlukopame«u lokadhÃtu«u sattvÃs tata ekaika÷ sattvas tathÃgate parinirv­te pÆjÃyai saptaratnamayÃt stÆpÃt kÃrayed yojanam uccritve na yojanavistÃreïa tÃæÓ ca kalpaæ và kalpÃvaÓe«aæ và satkuryÃd gurukuryÃd mÃnayet pÆjayed divyai÷ pu«pair divyair mÃlyair divyair gandhair divyair vilepanair divyaiÓ cÆrïair divyaiÓ cÅvarair divyaiÓ chattrair divyair dhvajair divyÃbhi÷ patÃkÃbhir divyaiÓ ca vÃdyai÷, yÃvanta uttarapÆrvasyÃæ diÓi gaÇgÃnadivÃlukopame«u lokadhÃtu«u sattvÃs tata ekaika÷ sattvas tathÃgate parinirv­te pÆjÃyai saptaratnamayÃt stÆpÃt kÃrayed yojanam uccaistve nÃrdhayojanaæ vistÃreïa tÃæÓ ca kalpaæ và kalpÃvaÓe«aæ và satkuryÃd gurukuryÃd mÃnayet pÆjayed divyai÷ pu«pair divyair mÃlyair divyair gandhair divyair vilepanair divyaiÓ cÆrïair divyaiÓ cÅvarair divyaiÓ chattrair divyair dhvajair divyÃbhi÷ patÃkÃbhir divyaiÓ ca vÃdyai÷, yÃvanta÷ pÆrvadak«iïasyÃæ diÓi gaÇgÃnadÅvÃlukopame«u lokadhÃtu«u sattvÃs tata ekaika÷ sattvas tathÃgate parinirv­te pÆjÃyai saptaratnamayÃt stÆpÃt kÃrayed yojanam uccritve na yojanavistÃreïa tÃæÓ ca kalpaæ và kalpÃvaÓe«aæ và satkuryÃd gurukuryÃd mÃnayet pÆjayed divyai÷ pu«pair divyair mÃlyair divyair gandhair divyair vilepanair divyaiÓ cÆrïair divyaiÓ cÅvarair divyaiÓ chattrair divyair dhvajair divyÃbhi÷ patÃkÃbhir divyaiÓ ca vÃdyai÷, (#<ÁsP_II-4_47>#) yÃvanto dak«iïapaÓcimÃyÃæ diÓi gaÇgÃnadÅvÃlukopame«u lokadhÃtu«u sattvÃs tata ekaika÷ sattvas tathÃgate parinirv­te pÆjÃyai saptaratnamayÃt stÆpÃt kÃrayed yojanam uccritve na yojanavistÃreïa tÃæÓ ca kalpaæ và kalpÃvaÓe«aæ và satkuryÃd gurukuryÃd mÃnayet pÆjayed divyai÷ pu«pair divyair mÃlyair divyair gandhair divyair vilepanair divyaiÓ cÆrïair divyaiÓ cÅvarair divyaiÓ chattrair divyair dhvajair divyÃbhi÷ patÃkÃbhir divyaiÓ ca vÃdyai÷, yÃvanta÷ paÓcimottarasyÃæ diÓi gaÇgÃnadÅvÃlukopame«u lokadhÃtu«u sattvÃs tata ekaika÷ sattvas tathÃgate parinirv­te pÆjÃyai saptaratnamayÃt stÆpÃt kÃrayed yojanam uccritve na yojanavistÃreïa tÃæÓ ca kalpaæ và kalpÃvaÓe«aæ và satkuryÃd gurukuryÃd mÃnayet pÆjayed divyai÷ pu«pair divyair mÃlyair divyair gandhair divyair vilepanair divyaiÓ cÆrïair divyaiÓ cÅvarair divyaiÓ chattrair divyair dhvajair divyÃbhi÷ patÃkÃbhir divyaiÓ ca vÃdyai÷, yÃvanto 'dhastÃd diÓi gaÇgÃnadÅvÃlukopame«u lokadhÃtu«u sattvÃs tata ekaika÷ sattvas tathÃgate parinirv­te pÆjÃyai saptaratnamayÃt stÆpÃt kÃrayed yojanam uccritve na yojanavistÃreïa tÃæÓ ca kalpaæ và kalpÃvaÓe«aæ và satkuryÃd gurukuryÃd mÃnayet pÆjayed divyai÷ pu«pair divyair mÃlyair divyair gandhair divyair vilepanair divyaiÓ cÆrïair divyaiÓ cÅvarair divyaiÓ chattrair divyair dhvajair divyÃbhi÷ patÃkÃbhir divyaiÓ ca vÃdyai÷, yÃvanta upari«ÂhÃd diÓi gaÇgÃnadÅvÃlukopame«u lokadhÃtu«u sattvÃs tata ekaika÷ sattvas tathÃgate parinirv­te pÆjÃyai saptaratnamayÃt stÆpÃt kÃrayed yojanam uccritve na yojanavistÃreïa tÃæÓ ca kalpaæ và kalpÃvaÓe«aæ và satkuryÃd gurukuryÃd mÃnayet pÆjayed divyai÷ pu«pair divyair mÃlyair divyair gandhair divyair vilepanair divyaiÓ cÆrïair divyaiÓ cÅvarair divyaiÓ chattrair divyair dhvajair divyÃbhi÷ patÃkÃbhir divyaiÓ ca vÃdyai÷. tat kiæ manyase? bhagavan api nu sa kauÓika kulaputro và kuladuhità và tatonidÃnaæ bahupuïyaæ prasaveyu÷. bhagavÃn Ãha: bahu kauÓika. Óakra Ãha: ata÷ sa bhagavan kulaputro và kuladuhità và bahutaraæ puïyaæ prasavati, ya imÃæ praj¤ÃpÃramitÃæ likhitvodgrahÅ«yati dhÃrayi«yati vÃcayi«yati paryavÃpsyati, yoniÓaÓ ca manasikari«yati, tÃæÓ ca satkari«yati gurukari«yati mÃnayi«yati pÆjayi«yati, pu«pair mÃlyair gandhair vilepanaiÓ cÆrïaiÓ cÅvaraiÓ chattrair dhvajai÷ patÃkÃbhir vividhaiÓ ca vÃdyai÷. tat (#<ÁsP_II-4_48>#) kasya heto÷? atra hi bhagavan praj¤ÃpÃramitÃyÃm antargatÃ÷ sarve kuÓalà dharmÃs tad yathà daÓa kuÓala÷ karmapathÃÓ catvÃri dhyÃnÃni catvÃry apramÃïÃni catasra ÃrÆpyasamÃpattaya÷. dÃnapÃramità ÓÅlapÃramità k«ÃntipÃramità vÅryapÃramità dhyÃnapÃramità praj¤ÃpÃramitÃ. adhyÃtmaÓÆnyatà bahirdhÃÓÆnyatà adhyÃtmabahirdhÃÓÆnyatà ÓÆnyatÃÓÆnyatà mahÃÓÆnyatà paramÃrthaÓÆnyatà saæsk­taÓÆnyatà asaæsk­taÓÆnyatà atyantaÓÆnyatà anavarÃgraÓÆnyatà anavakÃraÓÆnyatà prak­tiÓÆnyatà sarvadharmaÓÆnyatà svalak«aïaÓÆnyatà anupalambhaÓÆnyatà abhÃvaÓÆnyatà svabhÃvaÓÆnyatà abhÃvasvabhÃvaÓÆnyatÃ. sm­tyupasthÃnÃni samyakprahÃïÃni ­ddhipÃdà indriyÃïi balÃni bodhyaÇgÃni ÃryëÂÃÇgo mÃrga÷, trÅïi vimok«amukhÃni ÓÆnyatÃnimittÃpraïihità catvÃry ÃryasatyÃni du÷khaæ du÷khasamudayaæ du÷khanirodhà mÃrga÷ «a¬ abhij¤Ã a«Âà vimok«Ã navÃnupÆrvavihÃrasamÃpattaya÷ sarvasamÃdhaya÷ sarvadhÃraïÅmukhÃni daÓatathÃgatabalÃni catvÃri vaiÓÃradyÃni catasra÷ pratisaævido mahÃmaitrÅ mahÃkaruïà a«ÂÃdaÓÃveïikà buddhadharmÃ÷ sarvaj¤atà mÃrgÃkÃraj¤atà sarvÃkÃraj¤atà idaæ tad buddhÃnÃæ bhagavatÃæ ÓÃsanaæ yatra sarvaÓrÃvkapratyekabuddhÃnÃm atitÃnÃgatapratyutpannÃnÃæ buddhà bhagavanta÷ Óik«itvà sarvadharmÃïÃæ pÃraÇgatà gacchati gami«yati ca. ÓatasÃhasryÃ÷ praj¤ÃpÃramitÃyÃ÷ parivarto nÃmëÂÃdaÓama÷ (#<ÁsP_II-4_49>#) [K. 182b18, N. 355b6, T. 286b9, P. 207a3, Ch. 578a4] atha bhagavä chakraæ devÃnÃæ indram etad avocat: evam etat kauÓikaivam etat, bahu te kulaputrÃ÷ kuladuhitaro và puïyaæ prasavi«yaty aprameyam asaækhyeyam acintyam atulyam aparimÃïaæ te kulaputrÃ÷ kuladuhitaro và puïyaæ prasavi«yati ya imÃæ praj¤ÃpÃramitÃæ likhitvà pustakagatÃæ k­tvodgrahÅ«yanti dhÃrayi«yanti vÃcayi«yanti paryavÃpsyanti yoniÓaÓ ca manasikari«yanti, uttare ca satkari«yanti gurukari«yanti mÃnayi«yanti pÆjayi«yanti, pu«pair mÃlyair gandhair vilepanaiÓ cÆrïaiÓ cÅvaraiÓ chattrair dhvajai÷ patÃkÃbhir vividhaiÓ ca vÃdyai÷. tat kasya heto÷? praj¤ÃpÃramità niryÃtà hi kauÓika tathÃgatÃnÃm arhatÃæ samyaksaæbuddhÃnÃæ sarvaj¤atà praj¤ÃpÃramitÃniryÃtà dhyÃnapÃramità praj¤ÃpÃramitÃniryÃtà vÅryapÃramità praj¤ÃpÃramitÃniryÃtà k«ÃntipÃramità praj¤ÃpÃramitÃniryÃtà ÓÅlapÃramità praj¤ÃpÃramitÃniryÃtà dÃnapÃramità praj¤ÃpÃramitÃniryÃtÃ. adhyÃtmaÓÆnyatà praj¤ÃpÃramitÃniryÃtÃ, bahirdhÃÓÆnyatà praj¤ÃpÃramitÃniryÃtÃ, adhyÃtmabahirdhÃÓÆnyatà praj¤ÃpÃramitÃniryÃtÃ, ÓÆnyatÃÓÆnyatà praj¤ÃpÃramitÃniryÃtÃ, mahÃÓÆnyatà praj¤ÃpÃramitÃniryÃtÃ, paramÃrthaÓÆnyatà praj¤ÃpÃramitÃniryÃtÃ, saæsk­taÓÆnyatà praj¤ÃpÃramitÃniryÃtÃ, asaæsk­taÓÆnyatà praj¤ÃpÃramitÃniryÃtÃ, atyantaÓÆnyatà praj¤ÃpÃramitÃniryÃtÃ, anavarÃgraÓÆnyatà praj¤ÃpÃramitÃniryÃtÃ, anavakÃraÓÆnyatà praj¤ÃpÃramitÃniryÃtÃ, prak­tiÓÆnyatà praj¤ÃpÃramitÃniryÃtÃ, sarvadharmaÓÆnyatà praj¤ÃpÃramitÃniryÃtÃ, svalak«aïaÓÆnyatà praj¤ÃpÃramitÃniryÃtÃ, anupalambhaÓÆnyatà praj¤ÃpÃramitÃniryÃtÃ, abhÃvaÓÆnyatà praj¤ÃpÃramitÃniryÃtÃ, svabhÃvaÓÆnyatà praj¤ÃpÃramitÃniryÃtÃ, abhÃvasvabhÃvaÓÆnyatà praj¤ÃpÃramitÃniryÃtÃ. sm­tyupasthÃnÃni praj¤ÃpÃramitÃniryÃtÃni, samyakprahÃïÃni praj¤ÃpÃramitÃniryÃtÃni, ­ddhipÃdÃ÷ praj¤ÃpÃramitÃniryÃtÃ÷, indriyÃïi praj¤ÃpÃramitÃniryÃtÃni, balÃni praj¤ÃpÃramitÃniryÃtÃni, bodhyaÇgÃni praj¤ÃpÃramitÃniryÃtÃni, ÃryëÂÃÇgo mÃrga÷ praj¤ÃpÃramitÃniryÃta÷, ÃryasatyÃni praj¤ÃpÃramitÃniryÃtÃni, dhyÃnÃni praj¤ÃpÃramitÃniryÃtÃni, apramÃïÃni praj¤ÃpÃramitÃniryÃtÃni, ÃrÆpyasamÃpattaya÷ praj¤ÃpÃramitÃniryÃtÃ÷, a«Âau vimok«a÷ praj¤ÃpÃramitÃniryÃta÷, navÃnupÆrvavihÃrasamÃpattaya÷ praj¤ÃpÃramitÃniryÃtÃ÷, ÓÆnyatÃnimittÃpraïihitavimok«amukhÃni praj¤ÃpÃramitÃniryÃtÃni, abhij¤Ã÷ praj¤ÃpÃramitÃniryÃtÃ÷, samÃdhaya÷ praj¤ÃpÃramitÃniryÃtÃ÷, (#<ÁsP_II-4_50>#) dhÃraïÅmukhÃni praj¤ÃpÃramitÃniryÃtÃni, daÓatathÃgatabalÃni praj¤ÃpÃramitÃniryÃtÃni, catvÃri vaiÓÃradyÃni praj¤ÃpÃramitÃniryÃtÃni, pratisaævida÷ praj¤ÃpÃramitÃniryÃtÃ÷, mahÃmaitrÅ praj¤ÃpÃramitÃniryÃtÃ, mahÃkaruïà praj¤ÃpÃramitÃniryÃtÃ, ÃveïikabuddhadharmÃ÷ praj¤ÃpÃramitÃniryÃtÃ÷, pa¤ca cak«Ææ«i tathÃgatasya praj¤ÃpÃramitÃniryata÷, sattvaparipÃko buddhak«etrapariÓuddhi÷ praj¤ÃpÃramitÃniryÃtÃ, hi kauÓika sarvaj¤atà praj¤ÃpÃramitÃniryÃtÃ, mÃrgÃkÃraj¤atà praj¤ÃpÃramitÃniryÃtÃ, sarvÃkÃraj¤atà praj¤ÃpÃramitÃniryÃtÃ, hi kauÓika ÓrÃvakayÃnaæ praj¤ÃpÃramitÃniryÃtaæ, hi kauÓika pratyekabuddhayÃnaæ praj¤ÃpÃramitÃniryÃtaæ, hi kauÓika mahÃyÃnaæ praj¤ÃpÃramitÃniryÃtam, hi kauÓikÃnuttarà samyaksaæbodhi÷. tasmÃt tarhi kauÓika yo hi kaÓcit kulaputrà và kuladuhità và imÃæ praj¤ÃpÃramitÃæ likhitvà pustakagatÃæ k­tvodgrahÅ«yati dhÃrayi«yati paryavÃpsyati yoniÓaÓ ca manasikari«yati satkari«yati gurukari«yati mÃnayi«yati pÆjayi«yati, pu«pair mÃlyair gandhair vilepanaiÓ cÆrïaiÓ cÅvaraiÓ chattrair dhvajai÷ patÃkÃbhir vividhaiÓ ca vÃdyair asya kauÓika puïyÃbhisaæskÃrasyÃsau pÆrvaka÷ puïyÃbhisaæskÃra÷ ÓatatamÅm api kalÃæ nopaiti sahasratamÅm api ÓatasahasratamÅm api koÂÅtamÅm api koÂÅsahasratamÅm api koÂÅsahasratamÅm api koÂÅniyutaÓatasahasratamÅm api saækhyam api kalÃm api gaïanÃm apy upamÃm apy upaniÓam api na k«amate. tat kasya heto÷? yÃvat kileyaæ kauÓika praj¤ÃpÃramità jÃæbÆdvÅpe sthÃsyati. tÃvan na buddharatnasyÃntardhÃnaæ bhavi«yati na dharmaratnasyÃntardhÃnaæ bhavi«yati na saægharatnasyÃntardhÃnaæ bhavi«yati, tÃvad daÓÃnÃæ kuÓalÃnÃæ karmapathÃnÃæ loke prÃdurbhÃvo bhavi«yati caturïÃæ dhyÃnÃnÃæ loke prÃdurbhÃvo bhavi«yati, caturïÃm apramÃïÃnÃæ loke prÃdurbhÃvo bhavi«yati, catas­ïÃm ÃrÆpyasamÃpattÅnÃæ loke prÃdurbhÃvo bhavi«yati, pa¤cÃnÃm abhij¤ÃnÃæ prÃdurbhÃvo bhavi«yati. dÃnapÃramitÃyà loke prÃdurbhÃvo bhavi«yati, ÓÅlapÃramitÃyà loke prÃdurbhÃvo bhavi«yati, k«ÃntipÃramitÃyà loke prÃdurbhÃvo bhavi«yati, vÅryapÃramitÃyà loke prÃdurbhÃvo bhavi«yati, dhyÃnapÃramitÃyà loke prÃdurbhÃvo bhavi«yati, praj¤ÃpÃramitÃyà loke prÃdurbhÃvo bhavi«yati. adhyÃtmaÓÆnyatÃyà loke prÃdurbhÃvo bhavi«yati, bahirdhÃÓÆnyatÃyà loke prÃdurbhÃvo bhavi«yati, adhyÃtmabahirdhÃÓÆnyatÃyà loke prÃdurbhÃvo bhavi«yati, ÓÆnyatÃÓÆnyatÃyà loke prÃdurbhÃvo bhavi«yati, mahÃÓÆnyatÃyà (#<ÁsP_II-4_51>#) loke prÃdurbhÃvo bhavi«yati, paramÃrthaÓÆnyatÃyà loke prÃdurbhÃvo bhavi«yati, saæsk­taÓÆnyatÃyà loke prÃdurbhÃvo bhavi«yati, asaæsk­taÓÆnyatÃyà loke prÃdurbhÃvo bhavi«yati, atyantaÓÆnyatÃyà loke prÃdurbhÃvo bhavi«yati, anavarÃgraÓÆnyatÃyà loke prÃdurbhÃvo bhavi«yati, anavakÃraÓÆnyatÃyà loke prÃdurbhÃvo bhavi«yati, prak­tiÓÆnyatÃyà loke prÃdurbhÃvo bhavi«yati, sarvadharmaÓÆnyatÃyà loke prÃdurbhÃvo bhavi«yati, svalak«aïaÓÆnyatÃyà loke prÃdurbhÃvo bhavi«yati, anupalambhaÓÆnyatÃyà loke prÃdurbhÃvo bhavi«yati, abhÃvaÓÆnyatÃyà loke prÃdurbhÃvo bhavi«yati, svabhÃvaÓÆnyatÃyà loke prÃdurbhÃvo bhavi«yati, abhÃvasvabhÃvaÓÆnyatÃya loke prÃdurbhÃvo bhavi«yati. sm­tyupasthÃnÃnÃæ loke prÃdurbhÃvo bhavi«yati, samyakprahÃïÃnÃæ loke prÃdurbhÃvo bhavi«yati, ­ddhipÃdÃnÃæ loke prÃdurbhÃvo bhavi«yati, indriyÃïÃæ loke prÃdurbhÃvo bhavi«yati, balÃnÃæ loke prÃdurbhÃvo bhavi«yati, bodhyaÇgÃnÃæ loke prÃdurbhÃvo bhavi«yati, ÃryëÂÃÇgasya mÃrgasya loke prÃdurbhÃvo bhavi«yati, ÃryasatyÃnÃæ loke prÃdurbhÃvo bhavi«yati, dhyÃnÃnÃæ loke prÃdurbhÃvo bhavi«yati, apramÃïÃnÃæ loke prÃdurbhÃvo bhavi«yati, ÃrÆpyasamÃpattÅnÃæ loke prÃdurbhÃvo bhavi«yati, vimok«ÃïÃæ loke prÃdurbhÃvo bhavi«yati, navÃnupÆrvavihÃrasamÃpattÅnÃæ loke prÃdurbhÃvo bhavi«yati, ÓÆnyatÃnimittÃpraïihitavimok«amukhÃnÃæ loke prÃdurbhÃvo bhavi«yati, samÃdhÅnÃæ loke prÃdurbhÃvo bhavi«yati, dhÃraïÅmukhÃnÃæ loke prÃdurbhÃvo bhavi«yati, tathÃgatabalÃnÃæ loke prÃdurbhÃvo bhavi«yati, vaiÓÃradyÃnÃæ loke prÃdurbhÃvo bhavi«yati, pratisaævidÃæ loke prÃdurbhÃvo bhavi«yati, mahÃmaitryà loke prÃdurbhÃvo bhavi«yati, mahÃkaruïÃyà loke prÃdurbhÃvo bhavi«yati, ÃveïikabuddhadharmÃïÃæ loke prÃdurbhÃvo bhavi«yati, sarvaj¤atÃyà loke prÃdurbhÃvo bhavi«yati, mÃrgÃkÃraj¤atÃyà loke prÃdurbhÃvo bhavi«yati, sarvÃkÃraj¤atÃyà loke prÃdurbhÃvo bhavi«yati, yÃvan mahÃÓÃlakulÃnÃæ loke prÃdurbhÃvo bhavi«yati, brÃhmaïamahÃÓÃlakulÃnÃæ loke prÃdurbhÃvo bhavi«yati, g­hapatimahÃÓÃlakulÃnÃæ loke prÃdurbhÃvo bhavi«yati. cÃturmahÃrÃjakÃyikÃnÃæ devÃnÃæ loke prÃdurbhÃvo bhavi«yati, trÃyastriæÓÃnÃæ devÃnÃæ loke prÃdurbhÃvo bhavi«yati, yÃmÃnÃæ devÃnÃæ loke prÃdurbhÃvo bhavi«yati, tu«itÃnÃæ devÃnÃæ loke prÃdurbhÃvo bhavi«yati, nirmÃïaratÅnÃæ devÃnÃæ loke prÃdurbhÃvo bhavi«yati, paranirmitavasavartÅnÃæ devÃnÃæ loke prÃdurbhÃvo bhavi«yati, brahmakÃyikÃnÃæ (#<ÁsP_II-4_52>#) devÃnÃæ loke prÃdurbhÃvo bhavi«yati, brahmapÃr«adyÃnÃæ devÃnÃæ loke prÃdurbhÃvo bhavi«yati, brahmapurohitÃnÃæ devÃnÃæ loke prÃdurbhÃvo bhavi«yati, mahÃbrahmÃïÃæ devÃnÃæ loke prÃdurbhÃvo bhavi«yati, ÃbhÃnÃæ devÃnÃæ loke prÃdurbhÃvo bhavi«yati, parÅttabhÃnÃæ devÃnÃæ loke prÃdurbhÃvo bhavi«yati, apramÃïÃbhÃïÃæ devÃnÃæ loke prÃdurbhÃvo bhavi«yati, ÃbhÃsvarÃïÃæ devÃnÃæ loke prÃdurbhÃvo bhavi«yati, ÓubhÃnÃæ devÃnÃæ loke prÃdurbhÃvo bhavi«yati, parÅttaÓubhÃnÃæ devÃnÃæ loke prÃdurbhÃvo bhavi«yati, apramÃïaÓubhÃnÃæ devÃnÃæ loke prÃdurbhÃvo bhavi«yati, Óubhak­tsnÃnÃæ devÃnÃæ loke prÃdurbhÃvo bhavi«yati, b­hÃïÃæ devÃnÃæ loke prÃdurbhÃvo bhavi«yati, parÅttab­hÃïÃun devÃnÃæ loke prÃdurbhÃvo bhavi«yati, apramÃïab­hÃïÃæ devÃnÃæ loke prÃdurbhÃvo bhavi«yati, b­hatphalÃnÃæ devÃnÃæ loke prÃdurbhÃvo bhavi«yati, ab­hÃïÃæ devÃnÃæ loke prÃdurbhÃvo bhavi«yati, atapÃnÃæ devÃnÃæ loke prÃdurbhÃvo bhavi«yati, sud­ÓÃnÃæ devÃnÃæ loke prÃdurbhÃvo bhavi«yati, sudarÓanÃnÃæ devÃnÃæ loke prÃdurbhÃvo bhavi«yati, akani«ÂhÃnÃæ devÃnÃæ loke prÃdurbhÃvo bhavi«yati. srotaÃpannÃnÃæ loke prÃdurbhÃvo bhavi«yati, sak­dÃgÃmÅnÃæ loke prÃdurbhÃvo bhavi«yati, anÃgÃminÃæ loke prÃdurbhÃvo bhavi«yati, arhatÃæ loke prÃdurbhÃvo bhavi«yati, pratyekabuddhÃnÃæ loke prÃdurbhÃvo bhavi«yati. bodhisattvÃnÃæ ca mahÃsattvÃnÃæ samudÃga÷ praj¤Ãsyate, anuttaraæ buddhaj¤Ãnaæ praj¤Ãsyate, dharmacakrapravartanaæ praj¤Ãsyate, sattvaparipÃkaæ praj¤Ãsyate, buddhak«etrapariÓuddhi÷ praj¤Ãsyate. [K. 183b18, N. 358a2, T. 288a11, P. 210b3, Ch. 579b13] atha khalu ye 'smiæs trisÃhasramahÃsÃhasre lokadhÃtau cÃturmahÃrÃjakÃyikà devÃs trÃyastriæÓà yÃmÃs tu«ità nirmÃïarataya÷ paranirmitavasavartinà brahmakÃyikà brahmapurohità brahmapÃr«adyà mahÃbrahmaïo ÃbhÃ÷ parÅttabhà apramÃïÃbhà ÃbhÃsvarÃ÷ ÓubhÃ÷ parÅttaÓubhà apramÃïaÓubhÃ÷ Óubhak­tsnà b­hÃ÷ parÅttab­hà apramÃïab­hà b­hatphalà ab­hà atapÃ÷ sud­ÓÃ÷ sudarÓanà akani«Âhà devÃs taæ Óakraæ devÃnÃm indram Ãmantrayate : udg­hÅtavyà mÃr«a praj¤ÃpÃramità dhÃrayitavyà mÃr«a praj¤ÃpÃramità vÃcayitavyà mÃr«a praj¤ÃpÃramità paryavÃptavyà mÃr«a praj¤ÃpÃramitÃ, yoniÓaÓ ca manasikartavyà mÃr«a praj¤ÃpÃramitÃ, etayà mÃr«a praj¤ÃpÃramitayodg­hÅtayà dhÃrayitayà vÃcayitayà paryavÃptayà yoniÓaÓ ca manasik­tayà buddhanetryà (#<ÁsP_II-4_53>#) vÃcayitayà paryavÃptayà yoniÓaÓ ca manasik­tayà buddhanetryà avyavacchedo bhavi«yati, dharmanetryà avyavacchedo bhavi«yati, saæghanetryà avyavacchedo bhavi«yati buddhanetryà mÃr«a avyavacchedo 'nudharmanetryà avyavacchedo 'nusaæghanetryà avyavaccheda÷. dÃnapÃramitÃyà loke prÃdurbhÃvo bhavi«yati, ÓÅlapÃramitÃyà loke prÃdurbhÃvo bhavi«yati, k«ÃntipÃramitÃyà loke prÃdurbhÃvo bhavi«yati, vÅryapÃramitÃyà loke prÃdurbhÃvo bhavi«yati, dhyÃnapÃramitÃyà loke prÃdurbhÃvo bhavi«yati, praj¤ÃpÃramitÃyà loke prÃdurbhÃvo bhavi«yati. adhyÃtmaÓÆnyatÃyà loke prÃdurbhÃvo bhavi«yati, bahirdhÃÓÆnyatÃyà loke prÃdurbhÃvo bhavi«yati, adhyÃtmabahirdhÃÓÆnyatÃyà loke prÃdurbhÃvo bhavi«yati, ÓÆnyatÃÓÆnyatÃyà loke prÃdurbhÃvo bhavi«yati, mahÃÓÆnyatÃyà loke prÃdurbhÃvo bhavi«yati, paramÃrthaÓÆnyatÃyà loke prÃdurbhÃvo bhavi«yati, saæsk­taÓÆnyatÃyà loke prÃdurbhÃvo bhavi«yati, asaæsk­taÓÆnyatÃyà loke prÃdurbhÃvo bhavi«yati, atyantaÓÆnyatÃyà loke prÃdurbhÃvo bhavi«yati, anavarÃgraÓÆnyatÃyà loke prÃdurbhÃvo bhavi«yati, anavakÃraÓÆnyatÃyà loke prÃdurbhÃvo bhavi«yati, prak­tiÓÆnyatÃyà loke prÃdurbhÃvo bhavi«yati, sarvadharmaÓÆnyatÃyà loke prÃdurbhÃvo bhavi«yati, svalak«aïaÓÆnyatÃyà loke prÃdurbhÃvo bhavi«yati, anupalambhaÓÆnyatÃyà loke prÃdurbhÃvo bhavi«yati, abhÃvaÓÆnyatÃyà loke prÃdurbhÃvo bhavi«yati, svabhÃvaÓÆnyatÃyà loke prÃdurbhÃvo bhavi«yati, abhÃvasvabhÃvaÓÆnyatÃyà loke prÃdurbhÃvo bhavi«yati. sm­tyupasthÃnÃnÃæ loke prÃdurbhÃvo bhavi«yati, samyakprahÃïÃnÃæ loke prÃdurbhÃvo bhavi«yati, ­ddhipÃdÃnÃæ loke prÃdurbhÃvo bhavi«yati, indriyÃïÃæ loke prÃdurbhÃvo bhavi«yati, balÃnÃæ loke prÃdurbhÃvo bhavi«yati, bodhyaÇgÃnÃæ loke prÃdurbhÃvo bhavi«yati, ÃryëÂÃÇgasya mÃrgasya loke prÃdurbhÃvo bhavi«yati, ÃryasatyÃnÃæ loke prÃdurbhÃvo bhavi«yati, dhyÃnÃnÃæ loke prÃdurbhÃvo bhavi«yati, apramÃïÃnÃæ loke prÃdurbhÃvo bhavi«yati, ÃrÆpyasamÃpattÅnÃæ loke prÃdurbhÃvo bhavi«yati, vimok«ÃïÃæ loke prÃdurbhÃvo bhavi«yati, anupÆrvavihÃrasamÃpattÅnÃæ loke prÃdurbhÃvo bhavi«yati, ÓÆnyatÃnimittÃpraïihitavimok«amukhÃnÃæ loke prÃdurbhÃvo bhavi«yati, abhij¤ÃnÃæ loke prÃdurbhÃvo bhavisvati, samÃdhÅnÃæ loke prÃdurbhÃvo bhavi«yati, dhÃraïÅmukhÃnÃæ loke prÃdurbhÃvo bhavi«yati, tathÃgatabalÃnÃæ loke prÃdurbhÃvo bhavi«yati, vaiÓÃradyÃnÃæ loke prÃdurbhÃvo bhavi«yati, pratisaævidÃæ loke prÃdurbhÃvo (#<ÁsP_II-4_54>#) bhavi«yati, mahÃmaitryà loke prÃdurbhÃvo bhavi«yati, mahÃkaruïÃyà loke prÃdurbhÃvo bhavi«yati, ÃveïikabuddhadharmÃïÃæ loke prÃdurbhÃvo bhavi«yati, bodhisattvacaryÃyà loke prÃdurbhÃvo bhavi«yati, srotaÃpattiphalasya loke prÃdurbhÃvo bhavi«yati, sak­dÃgÃmiphalasya loke prÃdurbhÃvo bhavi«yati, anÃgÃmiphalasya loke prÃdurbhÃvo bhavi«yati, arhattvasya loke prÃdurbhÃvo bhavi«yati, pratyekabodher loke prÃdurbhÃvo bhavi«yati, anuttarÃyÃ÷ samyaksaæbodher loke prÃdurbhÃvo bhavi«yati. [K. 184a14, N. 359a2, T. 289a2, P. 212b2, Ch. 580a24] atha bhagavä chakraæ devÃnÃm indram Ãmantrayate: udg­hÃïa tvaæ kauÓikemÃæ praj¤ÃpÃramitÃæ dhÃraya vÃcaya paryavÃpnuhi yoniÓaÓ ca manasikuru«vemÃæ praj¤ÃpÃramitÃm. tat kasya heto÷? yadà kauÓikÃsurÃïÃm evaæ samudÃcÃrà bhavi«yati, devÃæs trÃyastriæÓÃn yodhayi«yÃmo devais trÃyastriæÓai÷ sÃrdhaæ saægrÃmayi«yÃmas tadà tvaæ kauÓikemÃæ praj¤ÃpÃramitÃæ samanvÃh­tya manasà svadhyÃya kuryÃ÷ yoniÓaÓ ca manasikuryà evaæ te«Ãm asurÃïÃæ te samudÃcÃrÃ÷. punar evÃntarddhÃsyati na punas te cittotpÃdà vivardhi«yanti, ye«Ãæ ca devaputrÃïÃæ devakanyÃnÃæ cyutikÃla÷ syÃæ te cÃtmana÷ pÃpopapattiæ paÓyeyus te«Ãæ tvaæ kauÓika purata÷ imÃæ praj¤ÃpÃramitÃæ svÃdhyÃyaæ kuryÃs te tena praj¤ÃpÃramità ÓravaïakuÓalamÆlena praj¤ÃpÃranutà prasÃdena ca tatraiva devabhavane«Æpapatsyate. tat kasya heto÷? evaæ mahÃrthikà hi kauÓika praj¤ÃpÃramità Óravaïaæ yasya kasyacit kulaputrasya và kuladuhitur và devaputrasya và devakanyÃyà và iyaæ praj¤ÃpÃramità ÓrotÃvabhÃsaæ gami«yanti sarve te tena kuÓalamÆlenÃnupÆrveïÃnuttarÃæ samyaksaæbodhim abhisaæbhotsyate. tat kasya heto÷? tathà hi kauÓika ye te 'bhÆvan atÅte 'dhvani tathÃgatà arhanta÷ samyaksaæbuddhÃ÷ sa ÓrÃvakasaæghÃs te 'pÅhaiva praj¤ÃpÃramitÃyÃæ Óik«itvÃnuttarÃæ samyaksaæbodhim abhisaæbhotsyate, ye 'pi ta etarhi daÓasu dik«u lokadhÃtu«u tathÃgatà arhanta÷ samyaksaæbuddhÃ÷ saÓrÃvakasaæghÃs ti«Âhanti dhriyante yÃpayanti, sarve te ihaiva praj¤ÃpÃramitÃyÃm anuttarÃæ samyaksaæbodhim abhisaæbuddhÃ÷. tat kasya heto÷? tathà hi kauÓikÃtra praj¤ÃpÃramitÃyÃæ sarve bodhipak«Ã dharmà antargatÃ÷ ÓrÃvakadharmà và pratyekabuddhadharmà và bodhisattvadharmà và buddhadharmà vÃ. Óakra Ãha: mahÃvidyeyaæ bhagavan yad uta praj¤ÃpÃramità anuttareyaæ bhagavan vidyà yad uta praj¤ÃpÃramità asamasameyaæ bhagavan vidyà yad uta praj¤ÃpÃramitÃ. tat kasya heto÷? tathà hi bhagavan (#<ÁsP_II-4_55>#) praj¤ÃpÃramità sarve«Ãæ kuÓalÃnÃæ dharmÃïÃæ dhÃrayitrÅ. bhagavÃn Ãha: evam etat kauÓikaivam etat mahÃvidyeyaæ kauÓika vidyà yad uta praj¤ÃpÃramità anuttareyaæ vidyà yad uta praj¤ÃpÃramitÃ, asamasameyaæ vidyà yad uta praj¤ÃpÃramitÃ. tat kasya heto÷? tathà hi kauÓika ye te 'bhÆvann atÅte 'dhvani tathÃgatà arhanta÷ samyaksaæbuddhÃs ta etÃæ vidyÃm Ãgamya anuttarÃæ samyaksaæbodhim abhisaæbuddhà ye 'pi te bhavi«yanty anÃgate 'dhvani tathÃgatà arhanta÷ samyaksaæbuddhÃs te 'py etÃm eva vidyÃm ÃgamyÃnuttarÃæ samyaksaæbodhim abhisaæbhotsyate, ye 'pi ta etarhi daÓa dig lokadhÃtu«u tathÃgatà arhanta÷ samyaksaæbuddhÃs ti«Âhanti dhriyanti yÃpayanti, te 'py etÃm eva vidyÃm ÃgamyÃnuttarÃæ samyaksaæbodhim abhisaæbuddhÃ. tat kasya heto÷? tathà hi kauÓikemÃæ vidyÃm Ãgamya daÓakuÓalà karmapathÃ÷ loke praj¤Ãyante, catvÃri dhyÃnÃni loke praj¤Ãyante, catvÃry apramÃïÃni loke praj¤Ãyante, catasra ÃrÆpyasamÃpattaya÷ loke praj¤Ãyante, pa¤cÃbhij¤Ã loke praj¤Ãyante. dÃnapÃramità loke praj¤Ãyate, ÓÅlapÃramità loke praj¤Ãyate, k«ÃntipÃramità loke praj¤Ãyate, vÅryapÃramità loke praj¤Ãyate, dhyÃnapÃramità loke praj¤Ãyate, praj¤ÃpÃramità loke praj¤Ãyate. adhyÃtmaÓÆnyatà loke praj¤Ãyate, bahirdhÃÓÆnyatà loke praj¤Ãyate, adhyÃtmabahirdhÃÓÆnyatà loke praj¤Ãyate, ÓÆnyatÃÓÆnyatà loke praj¤Ãyate, mahÃÓÆnyatà loke praj¤Ãyate, paramÃrthaÓÆnyatà loke praj¤Ãyate, saæsk­taÓÆnyatà loke praj¤Ãyate, asaæsk­taÓÆnyatà loke praj¤Ãyate, atyantaÓÆnyatà loke praj¤Ãyate, anavarÃgraÓÆnyatà loke praj¤Ãyate, anavakÃraÓÆnyatà loke praj¤Ãyate, prak­tiÓÆnyatà loke praj¤Ãyate, sarvadharmaÓÆnyatà loke praj¤Ãyate, svalak«aïaÓÆnyatà loke praj¤Ãyate, anupalambhaÓÆnyatà loke praj¤Ãyate, abhÃvaÓÆnyatà loke praj¤Ãyate, svabhÃvaÓÆnyatà loke praj¤Ãyate, abhÃvasvabhÃvaÓÆnyatà loke praj¤Ãyate. sm­tyupasthÃnÃni loke praj¤Ãyante, samyakprahÃïÃni loke praj¤Ãyante, ­ddhipÃdà loke praj¤Ãyante, indriyÃïi loke praj¤Ãyante, balÃni loke praj¤Ãyante, bodhyaÇgÃni loke praj¤Ãyante, ÃryëÂÃÇgo mÃrgo loke praj¤Ãyante, ÃryasatyÃni loke praj¤Ãyante, dhyÃnÃni loke praj¤Ãyante, apramÃïÃni loke praj¤Ãyante, ÃrÆpyasamÃpattayo loke praj¤Ãyante, vimok«Ã loke praj¤Ãyante, anupÆrvavihÃrasamÃpattayo loke praj¤Ãyante, ÓÆnyatÃnimittÃpraïihitavimok«amukhÃïi loke praj¤Ãyante, abhij¤Ã loke praj¤Ãyante, samÃdhayo loke praj¤Ãyante, dhÃraïÅmukhÃni loke praj¤Ãyante, tathÃgatabalÃni (#<ÁsP_II-4_56>#) loke praj¤Ãyante, vaiÓÃradyÃni loke praj¤Ãyante, pratisaævido loke praj¤Ãyante, mahÃkaruïà loke praj¤Ãyate, Ãveïikabuddhadharmà loke praj¤Ãyante. dharmadhÃtur loke praj¤Ãyate, bhÆtakoÂir loke praj¤Ãyate, tathatà loke praj¤Ãyate, avitathatà loke praj¤Ãyate, ananyatathatà loke praj¤Ãyate, dharmatà loke praj¤Ãyate, dharmasthitità loke praj¤Ãyate, dharmaniyÃmatà loke praj¤Ãyate, pa¤ca cak«Ææsi loke praj¤Ãyante, srotaÃpattiphalaæ loke praj¤Ãyate, sak­dÃgÃmiphalaæ loke praj¤Ãyate, anÃgÃmiphalaæ loke praj¤Ãyate, arhattvaæ loke praj¤Ãyate, pratyekabodhir loke praj¤Ãyate, sarvaj¤atà loke praj¤Ãyate, mÃrgÃkÃraj¤atà loke praj¤Ãyate, sarvÃkÃraj¤atà loke praj¤Ãyate, bodhisattvam api kauÓikÃgamya daÓa kuÓalÃ÷ karmapathÃ÷ prabhëyante. catvÃri dhyÃnÃni prabhÃvyante, catasra arÆpyasamÃpattaya÷ prabhÃvyante, pa¤cÃbhij¤Ã prabhÃvyante, dÃnapÃramità loke prabhÃvyate, ÓÅlapÃramità loke prabhÃvyate, k«ÃntipÃramità loke prabhÃvyate, vÅryapÃramità loke prabhÃvyate, dhyÃnapÃramità loke prabhÃvyate, praj¤ÃpÃramità loke prabhÃvyate. adhyÃtmaÓÆnyatà loke prabhÃvyate, bahirdhÃÓÆnyatà loke prabhÃvyate, adhyÃtmabahirdhÃÓÆnyatà loke prabhÃvyate, ÓÆnyatÃÓÆnyatà loke prabhÃvyate, mahÃÓÆnyatà loke prabhÃvyate, paramÃrthaÓÆnyatà loke prabhÃvyate, saæsk­taÓÆnyatà loke prabhÃvyate, asaæsk­taÓÆnyatà loke prabhÃvyate, atyantaÓÆnyatà loke prabhÃvyate, anavarÃgraÓÆnyatà loke prabhÃvyate, anavakÃraÓÆnyatà loke prabhÃvyate, prak­tiÓÆnyatà loke prabhÃvyate, sarvadharmaÓÆnyatà loke prabhÃvyate, svalak«aïaÓÆnyatà loke prabhÃvyate, anupalambhaÓÆnyatà loke prabhÃvyate, abhÃvaÓÆnyatà loke prabhÃvyate, svabhÃvaÓÆnyatà loke prabhÃvyate, abhÃvasvabhÃvaÓÆnyatà loke prabhÃvyate. sm­tyupasthÃnÃni loke prabhÃvyante, samyakprahÃïÃni loke prabhÃvyante, ­ddhipÃdà loke prabhÃvyante, indriyÃïi loke prabhÃvyante, balÃni loke prabhÃvyante, bodhyaÇgÃni loke prabhÃvyante, ÃryëÂÃÇgo mÃrgo loke prabhÃvyate, ÃryasatyÃni loke prabhÃvyante, dhyÃnÃni loke prabhÃvyante, apramÃïÃni loke prabhÃvyante, ÃrÆpyasamÃpattayo loke prabhÃvyante, vimok«Ã loke prabhÃvyante, anupÆrvavihÃrasamÃpattayo loke prabhÃvyante, ÓÆnyatÃnimittÃpraïihitavimok«amukhÃni loke prabhÃvyante, abhij¤Ã÷ loke prabhÃvyante, samÃdhayo loke prabhÃvyante, dhÃraïÅmukhÃni loke prabhÃvyante, tathÃgatabalÃni loke prabhÃvyante, vaiÓÃradyÃni loke (#<ÁsP_II-4_57>#) prabhÃvyante, pratisaævido loke prabhÃvyante, mahÃkaruïà loke prabhÃvyate, Ãveïikabuddhadharmà loke prabhÃvyante, sarvaj¤atà loke prabhÃvyate, mÃrgÃkÃraj¤atà loke prabhÃvyate, sarvÃkÃraj¤atà loke prabhÃvyate, srotaÃpanno loke prabhÃvyate, sak­dÃgÃmÅ loke prabhÃvyate, anÃgÃmÅ loke prabhÃvyate, arhan loke prabhÃvyate, pratyekabuddho loke prabhÃvyate, tathÃgato 'rhan samyaksaæbuddho loke prabhÃvyate. tad yathÃpi nÃma kauÓika candramaï¬alam Ãgamya sarvo«adhitÃrÃnak«atrÃïi prabhÃvyante. evam eva kauÓika bodhisattvacandramaï¬alam Ãgamya sarvakuÓalacaryÃsamyakcaryÃdaÓakuÓalakarmapathadhyÃnÃpramÃïÃrÆpyasamÃpattyabhij¤ÃpÃramitÃÓÆnyatÃbodhipak«adharmaÓÆnyatÃnimittÃpraïihitÃryasatyavimok«ÃnupÆrvavihÃrasamÃpattisamÃdhidhÃraïÅmukhadaÓabalavaiÓÃradyapratisaævidÃveïikabuddhadharmÃdhaya÷ prabhÃvyante. sarvaÓaik«ÃÓaik«aÓrÃvakapratyekabuddhatÃrÃnak«atrÃïi ca prabhÃvyante. tathÃgatÃÓ cÃrhanta÷ samyaksaæbuddhà loke prabhÃvyante. yadÃpi buddhÃnÃæ bhagavatÃæ loke notpÃdo bhavati, tadÃpi bodhisattvà mahÃsattvÃ÷ sattvebhyo laukikalokottarÃn dharmÃn deÓayanti. tat kasya heto÷? bodhisattvaniryÃtà hi ÓrÃvakapratyekabuddhamahÃyÃnÃni, tac ca bodhisattvasya mahÃsattvasyopÃyakauÓalaæ praj¤ÃpÃramitÃniryÃtaæ veditavyaæ, yenopÃyakauÓalena samanvÃgatà bodhisattvo mahÃsattvo dÃnapÃramitÃyÃæ carati, ÓÅlapÃramitÃyÃæ carati, k«ÃntipÃramitÃyÃæ carati, vÅryapÃramitÃyÃæ carati, dhyÃnapÃramitÃyÃæ carati, praj¤ÃpÃramitÃyÃæ carati. adhyÃtmaÓÆnyatÃyÃæ carati, bahirdhÃÓÆnyatÃyÃæ carati, adhyÃtmabahirdhÃÓÆnyatÃyÃæ carati, ÓÆnyatÃÓÆnyatÃyÃæ carati, mahÃÓÆnyatÃyÃæ carati, paramÃrthaÓÆnyatÃyÃæ carati, saæsk­taÓÆnyatÃyÃæ carati, asaæsk­taÓÆnyatÃyÃæ carati, atyantaÓÆnyatÃyÃæ carati, anavarÃgraÓÆnyatÃyÃæ carati, anavakÃraÓÆnyatÃyÃæ carati, prak­tiÓÆnyatÃyÃæ carati, sarvadharmaÓÆnyatÃyÃæ carati, svalak«aïaÓÆnyatÃyÃæ carati, anupalambhaÓÆnyatÃyÃæ carati, abhÃvaÓÆnyatÃyÃæ carati, svabhÃvaÓÆnyatÃyÃæ carati, abhÃvasvabhÃvaÓÆnyatÃyÃæ carati. sm­tyupasthÃne«u carati. samyakprahÃïe«u carati, ­ddhipÃde«u carati, indriye«u carati, bale«u carati, bodhyaÇge«u carati, ÃryëÂÃÇge marge carati, Ãryasatye«u carati, dhyÃne«u carati, apramÃïe«u carati, ÃrÆpyasamÃpatti«u carati, a«ÂÃsu vimok«e«u carati, navasv anupÆrvavihÃrasamÃpatti«u (#<ÁsP_II-4_58>#) carati, ÓÆnyatÃnimittÃpraïihitavimok«amukhe«u carati, abhij¤Ãsu carati, samÃdhi«u carati, dhÃraïÅmukhe«u carati, tathÃgatabale«u carati, vaiÓÃradye«u carati, pratisaævitsu carati, mahÃkaruïÃyÃæ carati, a«ÂÃdaÓasv Ãveïike«u buddhadharme«u carati. na ca ÓrÃvakabhÆmau patati na pratyekabuddhabhÆmisÃk«Ãt karoti, sattvÃæÓ ca paripÃcayati buddhak«etraæ ca pariÓodhayati, Ãyu÷saæpada¤ ca parig­hïÃti sattvasaæpada¤ ca parig­hïÃti buddhak«etrasaæpada¤ ca parig­hïÃti, bodhisattvasaæpadaæ ca parig­hïÃti sarvÃkÃraj¤atÃæ cÃnutprÃpnoti. [K. 185a18, N. 361b8, T. 290b10, P. 217b4, Ch. 582c20] punar aparaæ kauÓika ya÷ kulaputro và kuladuhità và imÃæ praj¤ÃpÃramitÃm udg­hÅ«yati dhÃrayi«yati vÃcayi«yati paryavÃpsyati yoniÓaÓ ca manasikari«yati, sa ebhir d­«ÂadhÃrmikair guïai÷ samanvÃgato bhavi«yati sÃæparÃyikaiÓ ca guïai÷ samanvÃgato bhavi«yati. Óakra Ãha: katamair bhagavan d­«ÂadhÃrmikair guïai÷ samanvÃgata÷ sa kulaputro và kuladuhità và bhavi«yati, ya imÃæ praj¤ÃpÃramitÃm udgrahÅ«yati dhÃrayi«yati vÃcayi«yati paryavÃpsyati yoniÓaÓ ca manasikari«yati. bhagavÃn Ãha: yo hi kaÓcit kauÓika kulaputro và kuladuhità và imÃæ praj¤ÃpÃramitÃm udg­hÅ«yati dhÃrayi«yati vÃcayi«yati paryavÃpsyati yoniÓaÓ ca manasikari«yati, sa na vi«eïa kÃlaæ kari«yati, na Óastreïa kÃlaæ kari«yati, nÃgninà kÃlaæ kari«yati, nodakena kÃlaæ kari«yati, yÃvan naikottareïa rÃgaÓatena kÃlaæ kari«yati, sthÃpayitvà pÆrvakarmavipÃkaæ, ye ca puna rÃjakulÃd upadravà bhavi«yanti, sacet kulaputro và kuladuhità và imÃæ praj¤ÃpÃramitÃæ svÃdhyÃyan rÃjakulam upasaækrami«yati, na tasya te 'vatÃraprek«iïÃm avatÃraæ lapsyate, rÃjaputrÃÓ ca rÃjamahÃmÃtrÃÓ cÃlapitavyaæ maæsyante, Ãbhëitavyaæ maæsyante, pratisaæmoditavyaæ maæsyante. tat kasya heto÷? yathÃpi tad asyà eva praj¤ÃpÃramitÃyÃs tejonubhÃvena sacet kulaputro và kuladuhità và imÃæ praj¤ÃpÃramitÃæ svÃdhyÃyan rÃjakulam upasaækrami«yati, tam enaæ te rÃjaputrà và rÃjamahÃmÃtrà và priyavacanair Ãlapitavyaæ maæsyante, Ãbhëitavyaæ maæsyate, pratisaæmoditavyaæ maæsyate. tat kasya heto÷? tathà hi kauÓika te«Ãæ kulaputrÃïÃæ kuladuhitÌïÃæ và sarvasattvÃnÃm antike maitracittaæ pratyupasthitaæ karuïÃcittaæ muditÃcittam upek«Ãcittaæ pratyupasthitaæ, ebhi÷ kauÓika d­«ÂadhÃrmikair guïai÷ samanvÃgata÷ sa kulaputro và (#<ÁsP_II-4_59>#) kuladuhità và bhavi«yati ya imÃæ praj¤ÃpÃramitÃm udg­hÅ«yati dhÃrayi«yati vÃcayi«yati paryavÃpsyati yoniÓaÓ ca manasikari«yati. katamaiÓ ca kauÓika sÃæparÃyikair guïai÷ samanvÃgato bhavati, yad uta na jÃtu daÓabhi÷ karmapathair avirahità bhavi«yati, na caturbhir dhyÃnair na caturbhir apramÃïair na catas­bhir ÃrÆpyasamÃpattibhi÷, na «a¬bhi÷ pÃramitÃbhir na sm­tyupasthÃnair na samyakprahÃïair na ­ddhipÃdair nendriyair na balair na bodhyaÇgair na mÃrgeïa nÃryasatyair na dhyÃnair nÃpramÃïair nÃrÆpyasamÃpattibhir na vimok«air nÃnupÆrvavihÃrasamÃpattibhir na ÓÆnyatÃnimittÃpraïihitavimok«amukhair nÃbhij¤Ãbhir na samÃdhibhir na dhÃraïÅmukhair na tathÃgatabalair na vaiÓÃradyair na pratisaævidbhir nÃveïikabuddhadharmair virahità bhavi«yanti, na kadÃcin narake«Æpapadyate, na tiryagyonau na yamaloke, anyatra praïidhÃnavaÓena sattvaæ paripÃkaæ kari«yati, sa na kadÃcid aÇgavihÅno bhavi«yati, na kadÃcid daridrakule«u pratyÃjani«yati, veïukarakule và pu«kasakule và mau«Âhikacaï¬ÃlaurÃnikasaukÃrikakule«u và ÓÆdrakule«u và satatasamitaæ dvÃtriæÓan mahÃpuru«alak«aïai÷ samanvÃgato bhavi«yati, yatra ca lokadhÃtu«u buddhà bhagavantas ti«Âhanti dhrÅyante yÃpayanti tatra lokadhÃtu«Æpapatsyate, na jÃtu bodhisattvÃbhij¤Ãbhir virahito bhavi«yati. sa ÃkÃÇk«aæ buddhak«etrÃd buddhak«etraæ saækrami«yati, buddhÃnÃæ bhagavatÃæ darÓanÃya vandanÃya paryupÃsanÃya sa buddhak«etrÃd buddhak«etraæ saækrÃman sattvÃæÓ ca paripÃcayi«yati, buddhak«etraæ ca pariÓodhayi«yati, tasmÃt tarhi kauÓika kulaputrair và kuladuhit­bhir và imÃæ guïasaæpadÃm ÃkÃÇk«adbhir iyaæ praj¤ÃpÃramitodg­hÅtavyà dhÃrayitavà vÃcayitavyà paryavÃptavyà yoniÓaÓ ca manasikartavyÃ, sarvÃkÃraj¤atÃcittena cÃvirahitena bhavitavyaæ, ta ebhir d­«ÂadhÃrmikai÷ sÃæparÃyikaiÓ ca guïai÷ samanvÃgato bhavi«yanti, yÃvad anuttarÃæ samyaksaæbodhim abhisaæbhotsyante. ÓatasÃhasryÃæ praj¤ÃpÃramitÃyÃm ÆnaviæÓatitama÷ parivarta÷ (#<ÁsP_II-4_60>#) [K. 185b15, N. 362b8, T. 291b3, P. 219a5, Ch. 583c19] athÃnyatÅrthikaparivrÃjakÃnÃæ Óatam upÃrambhÃbhiprÃyÃïÃæ yena bhagavÃæs tenopasaækrÃmaæ nyÃsÅt. atha khalu Óakrasya devÃnÃm indrasyaitad abhÆd, idam anyatÅrthikÃnÃæ Óatam upÃrambhÃbhiprÃyÃïÃæ yena bhagavÃæs tenopasaækrÃmanti sma, ya nv ahaæ yÃvan mayà bhagavato 'ntikÃt, ita÷ praj¤ÃpÃramitÃyà udg­hÅtaæ tat svÃdhyÃyaæ kuryÃæ, yadi me 'nyatÅrthikaparivrÃjakÃm upasaækramya bhagavato 'ntarÃyaæ ca kuryu÷ praj¤ÃpÃramitÃyÃæ bhëyamÃïÃyÃm. atha Óakro devÃnÃm indro yÃvad bhagavato 'ntikÃt praj¤ÃpÃramitÃyÃm udg­hÅtaæ tÃvat svÃdhyÃyaæ karoti sma. atha te 'nyatÅrthikaparivrÃjakà dÆreïa dÆraæ bhagavataæ pradak«iïÅk­tya, tenaiva mÃrgena tenaiva dvÃreïa punar eva prakrÃntÃ÷ atha bhagavÃn Ãyu«mata÷ ÓÃradvatÅputrasyaitad abhÆt, kim atra kÃraïaæ yena me 'nyatÅrthikaparivrÃjakà dÆreïa dÆraæ bhagavantaæ pradak«iïÅk­tya tenaiva mÃrgena tenaiva dvÃreïa punar eva prakrÃntÃ÷ atha bhagavÃn Ãyu«mataÓ chÃradvatÅputrasya cetasaiva ceta÷, parivitarkam ÃjÃyÃyu«mantaæ ÓÃradvatÅputram Ãmantrayata÷ Óakreïa sÃradvatÅputra devÃnÃm indreïeyaæ praj¤ÃpÃramità samanvÃh­tà tenaite 'nyatÅrthikacarakaparivrÃjakà dÆreïa dÆraæ tÃæ pradak«iïÅk­tya, tenaiva mÃrgena tenaiva dvÃreïa punar eva prakrÃntÃ÷, na hi ÓÃradvatÅputra e«Ãm anyatÅrthikacarakaparivrÃjakÃnÃm ekasyÃpi ÓuklÃÇgaæ samanupaÓyÃmi, sarva ete 'nyatÅrthikaparivrÃjakÃ÷ pratihatacittà upÃrambhÃbhiprÃyà imÃæ par«adam upasaækramitavyaæ maæyante nÃhaæ taæ ÓÃradvatÅputra samanupaÓyÃmi, sadevaloke samÃrake sabrahmake saÓravaïabrÃhmaïikÃyÃæ prajÃyÃæ yo 'syÃæ praj¤ÃpÃramitÃyÃæ pratihatacitto và upÃrambhÃbhiprÃyo và upasaækramen nedaæ sthÃnaæ vidyate. tat kasya heto÷? tathà hi ÓÃradvatÅputra ya iha trisÃhasre mahÃsÃhasre lokadhÃtau cÃturmahÃrÃjakÃyikà devaputrÃs trÃyastriæÓà yÃmÃs tu«ità nirmÃïarataya÷ paranirmitavaÓavartino devaputrà brahmakÃyikà brahmapurohità brahmapÃr«adyà mahÃbrahmaïa Ãbha÷ parÅttÃbhà apramÃïÃbhà ÃbhÃsvarÃ÷ ÓubhÃ÷ parÅttaÓubbà apramÃïaÓubhÃ÷ Óubhak­tsnà b­hÃ÷ parÅttab­hà apramÃïab­hà b­hatphalà anabhrakà ab­hà atapÃ÷ sud­ÓÃ÷ sudarÓanà akani«Âhà devÃ÷, ye ca ÓrÃvakà ye ca pratyekabuddhà ye 'pi (#<ÁsP_II-4_61>#) bodhisattvà mahÃsattvÃs tair iyaæ praj¤ÃpÃramitÃæ udg­hÅtÃ. tat kasya heto÷? tathà hi te praj¤ÃpÃramità niryÃtÃ÷ sarvam. punar aparaæ ÓÃradvatÅputra ye 'pi te pÆrvasyÃæ diÓi gaÇgÃnadÅvÃlukopame«u lokadhÃtu«u buddhà bhagavanta÷ saÓrÃvakasaæghÃ÷ pratyekabuddhà bodhisattvà mahÃsattvà devanÃgayak«agandharvÃsuragaru¬akiænaramahoragÃs tai÷ sarvair iyaæ praj¤ÃpÃramitÃnuparig­hÅtÃ. tat kasya heto÷? tathà hi praj¤ÃpÃramità niryÃtÃs te sarve, ye 'pi te dak«iïasyÃæ diÓi gaÇgÃnadÅvalukopame«u lokadhÃtu«u buddhà bhagavanta÷ saÓrÃvakasaæghÃ÷ pratyekabuddhà bodhisattvà mahÃsattvà devanÃgayak«agandharvÃsuragaru¬akiænaramahoragÃs tai÷ sarvair iyaæ praj¤ÃpÃramitÃnuparig­hÅtÃ. tat kasya heto÷? tathà hi praj¤ÃpÃramità niryÃtÃs te sarve, ye 'pi te paÓcimÃyÃæ diÓi gaÇgÃnadÅvalukopame«u lokadhÃtu«u buddhà bhagavanta÷ saÓrÃvakasaæghÃ÷ pratyekabuddhà bodhisattvà mahÃsattvà devanÃgayak«agandharvÃsuragaru¬akiænaramahoragÃs tai÷ sarvair iyaæ praj¤ÃpÃramitÃnuparig­hÅtÃ. tat kasya heto÷? tathà hi praj¤ÃpÃramità niryÃtÃs te sarve, ye 'pi te uttarasyÃæ diÓi gaÇgÃnadÅvalukopame«u lokadhÃtu«u buddhà bhagavanta÷ saÓrÃvakasaæghÃ÷ pratyekabuddhà bodhisattvà mahÃsattvà devanÃgayak«agandharvÃsuragaru¬akiænaramahoragÃs tai÷ sarvair iyaæ praj¤ÃpÃramitÃnuparig­hÅtÃ. tat kasya heto÷? tathà hi praj¤ÃpÃramità niryÃtÃs te sarve, ye 'pi te uttarapÆrvasyÃæ diÓi gaÇgÃnadÅvalukopame«u lokadhÃtu«u buddhà bhagavanta÷ saÓrÃvakasaæghÃ÷ pratyekabuddhà bodhisattvà mahÃsattvà devanÃgayak«agandharvÃsuragaru¬akiænaramahoragÃs tai÷ sarvair iyaæ praj¤ÃpÃramitÃnuparig­hÅtÃ. tat kasya heto÷? tathà hi praj¤ÃpÃramità niryÃtÃs te sarve, ye 'pi te pÆrvadak«iïasyÃæ diÓi gaÇgÃnadÅvalukopame«u lokadhÃtu«u buddhà bhagavanta÷ saÓrÃvakasaæghÃ÷ pratyekabuddhà bodhisattvà mahÃsattvà devanÃgayak«agandharvÃsuragaru¬akiænaramahoragÃs tai÷ sarvair iyaæ praj¤ÃpÃramitÃnuparig­hÅtÃ. tat kasya heto÷? tathà hi praj¤ÃpÃramità niryÃtÃs te sarve, ye 'pi te dak«iïapaÓcimÃyÃæ diÓi gaÇgÃnadÅvÃlukopame«u lokadhÃtu«u buddhà bhagavanta÷ saÓrÃvakasaæghÃ÷ pratyekabuddhà bodhisattvà mahÃsattvà (#<ÁsP_II-4_62>#) devanÃgayak«agandharvÃsuragaru¬akiænaramahoragÃs tai÷ sarvair iyaæ praj¤ÃpÃramitÃnuparig­hÅtÃ. tat kasya heto÷? tathà hi praj¤ÃpÃramità niryÃtÃs te sarve, ye 'pi te paÓcimottarasyÃæ diÓi gaÇgÃnadÅvÃlukopame«u lokadhÃtu«u buddhà bhagavanta÷ saÓrÃvakasaæghÃ÷ pratyekabuddhà bodhisattvà mahÃsattvà devanÃgayak«agandharvÃsuragaru¬akiænaramahoragÃs tai÷ sarvair iyaæ praj¤ÃpÃramitÃnuparig­hÅtÃ. tat kasya heto÷? tathà hi praj¤ÃpÃramità niryÃtÃs te sarve, ye 'pi te adhastÃd diÓi gaÇgÃnadÅvÃlukopame«u lokadhÃtu«u buddhà bhagavanta÷ saÓrÃvakasaæghÃ÷ pratyekabuddhà bodhisattvà mahÃsattvà devanÃgayak«agandharvÃsuragaru¬akiænaramahoragÃs tai÷ sarvair iyaæ praj¤ÃpÃramitÃnuparig­hÅtÃ. tat kasya heto÷? tathà hi praj¤ÃpÃramità niryÃtÃs te sarve, ye 'pi te upari«ÂÃd diÓi gaÇgÃnadÅvÃlukopame«u lokadhÃtu«u buddhà bhagavanta÷ saÓrÃvakasaæghÃ÷ pratyekabuddhà bodhisattvà mahÃsattvà devanÃgayak«agandharvÃsuragaru¬akiænaramahoragÃs tai÷ sarvair iyam praj¤ÃpÃramitÃnug­hÅtÃ. tat kasya heto÷? tathà hi praj¤ÃpÃramità niryÃtÃs te sarve. [K. 186a19, N. 364a8, T. 292b5, P. 222a1, Ch. 584a23] atha khalu mÃrasya pÃpÅyas etad abhÆd, imÃs tathÃgatasyÃrhata÷ samyaksaæbuddhasya catasra÷ par«ada÷ saæmukhÅbhÆtà ime ca kÃmÃvacarà rÆpÃvacarÃÓ ca devÃ÷ saæmukhÅbhÆtà ni÷saæÓayam atra bodhisattvà mahÃsattvà vyÃkari«yante, anuttarÃyÃæ samyaksaæbodhau ya nv ahaæ yena bhagavÃæs tenopasaækrameyaæ vicak«u« karaïÅya. atha mÃra pÃpÅyÃæÓ caturaÇgabalakÃyam abhinirmÃya yena bhagavÃæs tenopasaækramitukÃmo 'bhÆt. atha Óakrasya devÃnÃm indrasyaitad abhÆt, mÃro batÃyaæ pÃpÅyÃæ caturaÇgabalakÃyam abhinirmÃya yena bhagavÃæs tenopasaækramitukÃma÷, yaÓ cÃyaæ mÃrapÃpÅyä caturaÇgabalakÃyasya vyÆho nÃyaæ rÃj¤o bimbisÃrasya caturaÇgasya balakÃyasyaivaærÆpo vyÆho na rÃj¤a÷ prasenajito na sÃkyÃnÃæ na licchavÅnÃæ caturaÇgasya balakÃyasyaivaærÆpavyÆha÷ yo 'yaæ caturaÇgo varakÃyo mÃreïa pÃpiyasà nirmita÷ dÅrgharÃtraæ khalu punar mÃrapÃpÅyÃn bhagavato 'vatÃrasaæprek«yÃvatÃragave«Å samyakprayuktÃnÃæ ca sattvÃnÃæ viheÂhanÃbhiprÃya÷, ya nv aham imÃæ (#<ÁsP_II-4_63>#) praj¤ÃpÃramitÃæ samanvÃhareyaæ sm­tyà ca svÃdhyÃyaæ kuryÃt. atha Óakro devÃnÃm indra imÃæ praj¤ÃpÃramitÃæ samanvÃharati sma, sm­tyà ca svÃdhyÃyaæ karoti sma, yathà yathà Óakro devÃnÃm indra imÃæ praj¤ÃpÃramitÃæ svÃdhyÃyaæ karoti sma, tathà tathà mÃrapÃpÅyÃæs tenaiva mÃrgeïa tenaiva dvÃreïa punar eva pratyudÃvartate sma. atha tatra par«adi cÃturmahÃrÃjakÃyikà devaputrà yÃvad akani«Âhà devÃs te divyÃni pu«pÃïi vÃsÃæsi cÃbhinirmÃya vaihÃyasy antarik«e sthitvaiva yena bhagavÃæs tenÃk«ipanti sma, yena bhagavÃæs tenÃbhiprakiranti sma. evaæ ca vÃcam abhëanta, ciraæ bateyaæ jÃmbÆdvÅpakÃnÃæ manu«yÃïÃæ praj¤ÃpÃramità bhagavatÃæ yÃvat kileyaæ jÃmbÆdvÅpakÃn manu«yÃn praj¤ÃpÃramitÃnuvarti«yante tÃvan na tathÃgatasyÃrhata÷ samyaksaæbuddhasyÃntardhÃnaæ bhavi«yati saddharmasya ca cirasthitikatÃæ bhavi«yati, saægharatnasya ca loke prÃdurbhÃvo bhavi«yati, bodhisattvÃnÃæ ca mahÃsattvÃnÃæ caryÃviÓe«a÷ praj¤Ãsyate, yatra ca digbhÃge imÃæ praj¤ÃpÃramitÃæ te kulaputrà kuladuhitaro và likhi«yanti dhÃrayi«yanti pustakagatÃm api k­tvà ÃlokajÃtà ca sà dik pratikÃÇk«itavyà sanÃthÃvigatÃs tamondhakÃrà ca me sà dik pratikÃÇk«itavya. [K. 186b9, N. 265a1, T. 293a2, P. 223a2, Ch. 584c1] atha bhagavä chakraæ devÃnÃm indrakÃæÓ cÃkani«Âhaparyato devaputrÃn etad avocat: evam etat kauÓikaivam etat, evam etad devaputrà evam etat, yÃvad imÃæ praj¤ÃpÃramitÃæ jÃmbÆdvÅpakà manu«yà anuvarti«yante, tÃvat tathÃgatasyÃrhata÷ samyaksaæbuddhasyÃntardhÃnaæ bhavi«yati saddharmasya ca cirasthitikatà bhavi«yati saægharatnasya ca loke praj¤Ãyate yÃvat trisÃhasramahÃsÃhasre lokadhÃtau yÃvat samanto daÓasu dik«u lokadhÃtu«u tathÃgatasyÃrhanta÷ samyaksaæbuddhasyÃntardhÃnaæ bhavi«yati, sarvadharmasya ca cirasthitikatà bhavi«yati, saægharatnasya ca loke prÃdurbhÃvo bhavi«yati, bodhisattvÃnÃæ ca mahÃsattvÃnÃæ caryÃviÓe«a÷ praj¤Ãsyate, yatra ca digbhÃge imÃæ praj¤ÃpÃramitÃæ te kulaputrà kuladuhitaro và likhi«yanti dhÃrayi«yanti pustakagatÃm api k­tvà ÃlokajÃtà ca sà dik pratikÃÇk«itavyà sanÃthÃvigatÃs tamondhakÃrà ca me sà dik pratibhÃti. atha te devaputrà punar api divyÃni kusumÃni abhinirmÃya yena bhagavÃæs tenÃbhiprakiranti sma, eva¤ ca vÃcam abhëanta, yo hi kaÓcid bhagavan kulaputro và kuladuhità và imÃæ praj¤ÃpÃramitÃm udgrahÅ«yati (#<ÁsP_II-4_64>#) dhÃrayi«yati vÃcayi«yati paryavÃpsyati yoniÓas manasikariÓyati. na tasya mÃro và mÃrakÃyikà và devatà avatÃraprak«iïo 'vatÃraæ lapsyante, vayam api bhagavaæs tasya kulaputrasya và kuladuhitur và satatasamitaæ rak«Ãvaraïaguptiæ saævidhÃsyÃma÷. tat kasya heto÷? ÓÃstÃram eva bhagavaæs tam asya mahÃÓÃstÃram anyataraæ và ya÷ kulaputro và kuladuhità vemÃæ praj¤ÃpÃramitÃm udgrahÅ«yati dhÃrayi«yati vÃcayi«yati paryavÃpsyati, yoniÓaÓ ca manasikari«yati. atha Óakro devÃnÃm indro bhagavantam etad avocat: na te bhagavan kulaputro và kuladuhitaro và avarakena kuÓalamÆlena samanvÃgatà bhavi«yanti, ya imÃæ praj¤ÃpÃramitÃm udgrahÅ«yati dhÃrayi«yati vÃcayi«yati paryavÃpsyati, yoniÓaÓ ca manasikari«yati, sarvajinamanasikÃrÃs te bhagavan kulaputrÃ÷ kuladuhitaraÓ ca bhavi«yanti, ya imÃæ praj¤ÃpÃramitÃm udgrahÅ«yanti dhÃrayi«yanti vÃcayi«yanti paryavÃpsyanti yoniÓaÓ ca manasikari«yanti, bahubuddhaparyupÃsitÃÓ ca te bhagavan kulaputrÃ÷ kuladuhitaraÓ ca bhavi«yanti, kalyÃïamitraparig­hÅtÃÓ ca te bhagavan kulaputrà và kuladuhitaraÓ ca bhavi«yanti, ya imÃæ praj¤ÃpÃramitÃm udgrahÅ«yanti dhÃrayi«yanti vÃcayi«yanti paryavÃpsyanti yoniÓaÓ ca manasikari«yanti. tat kasya heto÷? ato hi bhagavan sarvÃkÃraj¤atà gave«itavyà yad uta praj¤ÃpÃramitÃyÃ÷, ataÓ ca punar bhagavan praj¤ÃpÃramità gave«itavyÃ, yad uta sarvÃkÃraj¤atÃyÃ÷. tat kasya heto÷? tathà hi bhagavan nÃnyà praj¤ÃpÃramitÃnyà sarvÃkÃraj¤atÃnyà praj¤ÃpÃramità iti hi praj¤ÃpÃramità ca sarvÃkÃraj¤atà nÃnyÃdvayam etad advaidhÅkÃram. bhagavÃn Ãha: evam etat kauÓikaivam etat praj¤ÃpÃramitÃniryÃtà hi kauÓika tathÃgatÃnÃm arhatÃæ samyaksaæbuddhÃnÃæ sarvÃkÃraj¤atÃ, sarvÃkÃraj¤ÃtÃniryÃtà ca praj¤ÃpÃramitÃ. tat kasya heto÷? tathà hi kauÓika nÃnyà praj¤ÃpÃramitÃnyà sarvÃkÃraj¤atà nÃnyà sarvÃkÃraj¤atÃnyà praj¤ÃpÃramità iti hi praj¤ÃpÃramità ca sarvÃkÃraj¤atà cÃdvayam etad advaidhÅkÃram. ÓatasÃhasryÃæ praj¤ÃpÃramitÃyÃæ viæÓatitama÷ parivarta÷ (#<ÁsP_II-4_65>#) [K. 187a3, N. 365b8, T. 293b6, P. 224b2, Ch, 585a15] atha khalv Ãyu«mÃn Ãnando bhagavantam etad avocat: na tathà bhagavÃn dÃnapÃramitÃyà nÃmadheyaæ parikÅrtayati, na tathà ÓÅlapÃramitÃyà nÃmadheyaæ parikÅrtayati, na tathà k«ÃntipÃramitÃyà nÃmadheyaæ parikÅrtayati, na tathà vÅryapÃramitÃyà nÃmadheyaæ parikÅrtayati, na tathà dhyÃnapÃramitÃyà nÃmadheyaæ parikÅrtayati, na tathà praj¤ÃpÃramitÃyà nÃmadheyaæ parikÅrtayati. na tathà bhagavÃn adhyÃtmaÓÆnyatÃyà nÃmadheyaæ parikÅrtayati, na tathà bahirdhÃÓÆnyatÃyà nÃmadheyaæ parikÅrtayati, na tathÃdhyÃtmabahirdhÃÓÆnyatÃyà nÃmadheyaæ parikÅrtayati, na tathà ÓÆnyatÃÓÆnyatÃyà nÃmadheyaæ parikÅrtayati, na tathà mahÃÓÆnyatÃyà nÃmadheyaæ parikÅrtayati, na tathà paramÃrthaÓÆnyatÃyà nÃmadheyaæ parikÅrtayati, na tathà saæsk­taÓÆnyatÃyà nÃmadheyaæ parikÅrtayati, na tathà saæsk­taÓÆnyatÃyà nÃmadheyaæ parikÅrtayati, na tathÃtyantaÓÆnyatÃyà nÃmadheyaæ parikÅrtayati, na tathÃnavarÃgraÓÆnyatÃyà nÃmadheyaæ parikÅrtayati, na tathÃnavakÃraÓÆnyatÃyà nÃmadheyaæ parikÅrtayati, na tathà prak­tiÓÆnyatÃyà nÃmadheyaæ parikÅrtayati, na tathà sarvadharmaÓÆnyatÃyà nÃmadheyaæ parikÅrtayati, na tathà svalak«aïaÓÆnyatÃyà nÃmadheyaæ parikÅrtayati, na tathÃnupalambhaÓÆnyatÃyà nÃmadheyaæ parikÅrtayati, na tathÃbhÃvaÓÆnyatÃyà nÃmadheyaæ parikÅrtayati, na tathà svabhÃvaÓÆnyatÃyà nÃmadheyaæ parikÅrtayati, na tathÃbhÃvasvabhÃvaÓÆnyatÃyà nÃmadheyaæ parikÅrtayati, yathà praj¤ÃpÃramitÃyà nÃmadheyaæ parikÅrtayati. na tathà sm­tyupasthÃnÃnÃæ nÃmadheyaæ parikÅrtayati, na tathà samyakprahÃïÃnÃæ nÃmadheyaæ parikÅrtayati, na tathà ­ddhipÃdÃnÃæ nÃmadheyaæ parikÅrtayati, na tathendriyÃïÃæ nÃmadheyaæ parikÅrtayati, na tathà balÃnÃæ nÃmadheyaæ parikÅrtayati, na tathà bodhyaÇgÃnÃæ nÃmadheyaæ parikÅrtayati, na tathÃryëÂÃÇgasya mÃrgasya nÃmadheyaæ parikÅrtayati, yathà praj¤ÃpÃramitÃyà nÃmadheyaæ parikÅrtayati. na tathÃryasatyÃnÃæ nÃmadheyaæ parikÅrtayati, na tathà dhyÃnÃnÃæ nÃmadheyaæ parikÅrtayati, na tathÃrÆpyasamÃpattÅnÃæ nÃmadheyaæ prarikÅrtayati, yathà praj¤ÃpÃramitÃyà nÃmadheyaæ parikÅrtayati. na tathëÂÃnÃæ vimok«amukhÃnÃæ nÃmadheyaæ parikÅrtayati, na tathà navÃnupÆrvavihÃrasamÃpattÅnÃæ nÃmadheyaæ parikÅrtayati, na tathà ÓÆnyatÃnimittÃpraïihitavimok«amukhÃnÃæ (#<ÁsP_II-4_66>#) nÃmadheyaæ parikÅrtayati, yathà praj¤ÃpÃramitÃyà nÃmad÷eyaæ parikÅrtayati. na tathà samÃdhÅnÃæ nÃmadheyani parikÅrtayati, na tathà dhÃraïÅmukhÃnÃæ nÃmadheyaæ parikÅrtayati, yathà praj¤ÃpÃramitÃyà nÃmadheyaæ parikÅrtayati. na tathà daÓÃnÃæ tathÃgatabalÃnÃæ nÃmadheyaæ parikÅrtayati, na tatha caturïÃæ vaiÓÃradyÃnÃæ nÃmadheyaæ parikÅrtayati, na tathà catas­ïÃæ pratisaævidÃæ nÃmadheyaæ parikÅrtayati, na tathà mahÃmaitryà nÃmadheyaæ parikÅrtayati, na tathà mahÃkaruïÃyà nÃmadheyaæ parikÅrtayati, na tathëÂÃdaÓÃnÃm ÃveïikÃnÃæ buddhadharmÃïÃæ nÃmadheyaæ parikÅrtayati, yathà praj¤ÃpÃramitÃyà nÃmadheyaæ parikÅrtayati. bhagavÃn Ãha: praj¤ÃpÃramità Ãnanda÷ pÆrvÃÇgamà pariïÃyikà yad uta pa¤cÃnÃæ pÃramitÃnÃæ sarvaÓÆnyatÃnÃæ saptatriæÓÃnÃæ bodhipak«ÃïÃæ dharmÃïÃæ, ÃryasatyÃnÃæ caturïÃæ dhyÃnÃnÃæ caturïÃm apramÃïÃnÃæ catas­ïÃm ÃrÆpyasamÃpattÅnÃm a«ÂÃïÃæ vimok«ÃïÃæ navÃnupÆrvavihÃrasamÃpattÅnÃæ ÓÆnyatÃnimittÃpraïihitavimok«amukhÃnÃm abhij¤ÃnÃæ samÃdhÅnÃæ dhÃraïÅmukhÃnÃæ daÓatathÃgatabalÃnÃæ caturïÃæ vaiÓÃradyÃnÃæ pratisaævidÃæ mahÃmaitryà mahÃkaruïÃyà a«ÂÃdaÓÃnÃm ÃveïikÃnÃæ buddhadharmÃïÃm. tat kiæ manyase? ÃnandÃpariïÃmitaæ dÃnaæ sarvÃkÃraj¤atÃyÃæ dÃnapÃramità bhavati. Ãha: no hÅdaæ bhagavan. bhagavÃn Ãha: tat kim apariïÃmitaæ ÓÅlaæ sarvÃkÃraj¤atÃyÃæ ÓÅlapÃramità bhavati? Ãha: no hÅdaæ bhagavan. bhagavÃn Ãha: tat kim apariïÃmitaæ k«Ãntiæ sarvÃkÃraj¤atÃyÃæ k«ÃntipÃramità bhavati? Ãha: no hÅdaæ bhagavan. bhagavÃn Ãha: tat kim apariïÃmitaæ vÅryaæ sarvÃkÃraj¤atÃyÃæ vÅryapÃramità bhavati? Ãha: no hÅdaæ bhagavan. bhagavÃn Ãha: tat kim apariïÃmitaæ dhyÃnaæ sarvÃkÃraj¤atÃyÃæ dhyÃnapÃramità bhavati? Ãha: no hÅdaæ bhagavan. bhagavÃn Ãha: tat kim apariïÃmitaæ praj¤Ãæ sarvÃkÃraj¤atÃyÃæ praj¤ÃpÃramità bhavati? (#<ÁsP_II-4_67>#) Ãha: no hÅdaæ bhagavan. api tu khalu puna÷ kathaæ bhagavan dÃnapÃramitÃæ sarvÃkÃraj¤atÃyÃæ dÃnapÃramità bhavati? kathaæ bhagavan ÓÅlapÃramitÃæ sarvÃkÃraj¤atÃyÃæ ÓÅlapÃramità bhavati? kathaæ bhagavan k«ÃntipÃramitÃæ sarvÃkÃraj¤atÃyÃæ k«ÃntipÃramità bhavati? kathaæ bhagavan vÅryapÃramitÃæ sarvÃkÃraj¤atÃyÃæ vÅryapÃramità bhavati? kathaæ bhagavan dhyÃnapÃramitÃæ sarvÃkÃraj¤atÃyÃæ dhyÃnapÃramità bhavati? kathaæ bhagavan praj¤ÃpÃramitÃæ sarvÃkÃraj¤atÃyÃæ praj¤ÃpÃramità bhavati? bhagavÃn Ãha: advayayogenÃnanda pariïÃmitaæ sarvÃkÃraj¤atÃyÃæ dÃnapÃramità bhavaty anutpÃdayogenÃnupalambhayogena pariïÃmitaæ sarvÃkÃraj¤atÃyÃæ dÃnapÃramità bhavati, advayayogena pariïÃmitaæ ÓÅlaæ sarvÃkÃraj¤atÃyÃæ ÓÅlapÃramità bhavaty anutpÃdayogenÃnupalambhayogena pariïÃmitaæ ÓÅlaæ sarvÃkÃraj¤atÃyÃæ ÓÅlapÃramità bhavati, advayayogena pariïÃmitaæ k«Ãnti÷ sarvÃkÃraj¤atÃyÃæ k«ÃntipÃramità bhavaty anutpÃdayogenÃnupalambhayogena pariïÃmità k«Ãnti÷ sarvÃkÃraj¤atÃyÃæ k«ÃntipÃramità bhavati, advayayogena pariïÃmitaæ vÅryaæ sarvÃkÃraj¤atÃyÃæ vÅryapÃramità bhavati, anutpÃdayogenÃnupalambhayogena pariïÃmitaæ vÅryaæ sarvÃkÃraj¤atÃyÃæ vÅryapÃramità bhavati, advayayogena pariïÃmitaæ dhyÃnaæ sarvÃkÃraj¤atÃyÃæ dhyÃnapÃramità bhavaty anutpÃdayogenÃnupalambhayogena pariïÃmitaæ dhyÃnaæ sarvÃkÃraj¤atÃyÃæ dhyÃnapÃramità bhavati, advayayogena pariïÃmità praj¤Ã sarvÃkÃraj¤atÃyÃæ praj¤ÃpÃramità bhavaty anutpÃdayogenÃnupalambhayogena pariïÃmità praj¤Ã sarvÃkÃraj¤atÃyÃæ praj¤ÃpÃramità bhavati. Ãha: kathaæ bhagavann advayayogena pariïÃmitaæ dÃnaæ sarvÃkÃraj¤atÃyÃæ dÃnapÃramità bhavati? katham anutpÃdayogenÃnupalambhayogena? kathaæ bhagavann advayayogena pariïÃmitaæ ÓÅlaæ sarvÃkÃraj¤atÃyÃæ ÓÅlapÃramità bhavati? katham anutpÃdayogenÃnupalambhayogena? kathaæ bhagavann advayayogena pariïÃmitaæ k«Ãnti÷ sarvÃkÃraj¤atÃyÃæ k«ÃntipÃramità bhavati? katham anutpÃdayogenÃnupalambhayogena? kathaæ bhagavann advayayogena pariïÃmitaæ vÅryaæ sarvÃkÃraj¤atÃyÃæ vÅryapÃramità bhavati? katham anutpÃdayogenÃnupalambhayogena? kathaæ bhagavann advayayogena pariïÃmitaæ dhyÃnaæ sarvÃkÃraj¤atÃyÃæ dhyÃnapÃramità bhavati? katham anutpÃdayogenÃnupalambhayogena? kathaæ bhagavann advayayogena pariïÃmità praj¤Ã sarvÃkÃraj¤atÃyÃæ (#<ÁsP_II-4_68>#) praj¤ÃpÃramità bhavati? katham anutpÃdayogenÃnupalambhayogena? bhagavÃn Ãha: rÆpasyÃdvayayogena, vedanÃyà advayayogena, saæj¤Ãyà advayayogena, saæskÃrÃïÃm advayayogena, vij¤ÃnasyÃdvayayogena. cak«u«a advayayogena, ÓrotrasyÃdvayayogena, ghrÃïasyÃdvayayogena, jihvÃyà advayayogena, kÃyasyÃdvayayogena, manaso 'dvayayogena. rÆpasyÃdvayayogena, ÓabdasyÃdvayayogena, gandhasyÃdvayayogena, rasasyÃdvayayogena, sparÓasyÃdvayayogena, dharmÃïÃm advayayogena. cak«urvij¤ÃnasyÃdvayayogena, Órotravij¤ÃnasyÃdvayayogena, ghrÃïavij¤ÃnasyÃdvayayogena, jihvÃvij¤ÃnasyÃdvayayogena, kÃyavij¤ÃnasyÃdvayayogena, manovij¤ÃnasyÃdvayayogena. cak«u÷saæsparÓasyÃdvayayogena, ÓrotrasaæsparÓasyÃdvayayogena, ghrÃïasaæsparÓasyÃdvayayogena, jihvÃsaæsparÓasyÃdvayayogena, kÃyasaæsparÓasyÃdvayayogena, mana÷saæsparÓasyÃdvayayogena. cak«u÷saæsparÓapratyayavedanÃyà advayayogena, ÓrotrasaæsparÓapratyayavedanÃyà advayayogena, ghrÃïasaæsparÓapratyayavedanÃyà advayayogena, jihvÃsaæsparÓapratyayavedanÃyà advayayogena, kÃyasaæsparÓapratyayavedanÃyà advayayogena, mana÷saæsparÓapratyayavedanÃyà advayayogena. p­thivÅdhÃtor advayayogena, abdhÃtor advayayogena, tejodhÃtor advayayogena, vÃyudhÃtor advayayogena, ÃkÃÓadhÃtor advayayogena, vij¤ÃnadhÃtor advayayogena. avidyÃyà advayayogena, saæskÃrÃïÃm advayayogena, vij¤ÃnasyÃdvayayogena, nÃmarÆpasyÃdvayayogena, «a¬ÃyatanasyÃdvayayogena, sparÓasyÃdvayayogena, vedanÃyà advayayogena, t­«ïÃyà advayayogena, upÃdÃnasyÃdvayayogena, bhavasyÃdvayayogena, jÃter advayayogena, jarÃmaraïasyÃdvayayogena. dÃnapÃramitÃyà advayayogena, ÓÅlapÃramitÃyà advayayogena, k«ÃntipÃramitÃyà advayayogena, vÅryapÃramitÃyà advayayogena, dhyÃnapÃramitÃyà advayayogena, praj¤ÃpÃramitÃyà advayayogena. adhyÃtmaÓÆnyatÃyà advayayogena, bahirdhÃÓÆnyatÃyà advayayogena, adhyÃtmabahirdhÃÓÆnyatà advayayogena, ÓÆnyatÃÓÆnyatÃyà advayayogena, mahÃÓÆnyatÃyà advayayogena, paramÃrthaÓÆnyatÃyà advayayogena, saæsk­taÓÆnyatÃyà advayayogena, asaæsk­taÓÆnyatÃyà advayayogena, atyantaÓÆnyatÃyà advayayogena, anavarÃgraÓÆnyatÃyà advayayogena, (#<ÁsP_II-4_69>#) anavakÃraÓÆnyatÃyà advayayogena, prak­tiÓÆnyatÃyà advayayogena, sarvadharmaÓÆnyatÃyà advayayogena, svalak«aïaÓÆnyatÃyà advayayogena, anupalambhaÓÆnyatÃyà advayayogena, abhÃvaÓÆnyatÃyà advayayogena, svabhÃvaÓÆnyatÃyà advayayogena, abhÃvasvabhÃvaÓÆnyatÃyà advayayogena. sm­tyupasthÃnÃnÃm advayayogena, samyakprahÃïÃnÃm advayayogena, ­ddhipÃdÃnÃm advayayogena, indriyÃïÃm advayayogena, balÃnÃm advayayogena, bodhyaÇgÃnÃm advayayogena, ÃryëÂÃÇgasya mÃrgasyÃdvayayogena, ÃryasatyÃnÃm advayayogena, dhyÃnÃnÃm advayayogena, apramÃïÃnÃm advayayogena, ÃrÆpyasamÃpattÅnÃm advayayogena, vimok«ÃïÃm advayayogena, anupÆrvavihÃrasamÃpattÅnÃm advayayogena, ÓÆnyatÃnimittÃpraïihitavimok«amukhÃnÃm advayayogena, abhij¤ÃnÃm advayayogena, samÃdhÅnÃm advayayogena, dhÃraïÅmukhÃnÃm advayayogena, daÓÃnÃæ tathÃgatabalÃnÃm advayayogena, caturïÃæ vaiÓÃradyÃnÃm advayayogena, catas­ïÃæ pratisaævidÃm advayayogena, mahÃmaitryà advayayogena, mahÃkaruïÃyà advayayogena, a«ÂÃdaÓÃnÃm ÃveïikabuddhadharmÃïÃm advayayogena, srotaÃpattiphalasyÃdvayayogena, sak­dÃgÃmiphalasyÃdvayayogena, anÃgÃmiphalasyÃdvayayogena, arhattvasyÃdvayayogena, pratyekabodher advayayogena, anuttarÃyÃ÷ samyaksaæbodher advayayogena. [K. 188a12, N. 368b4, T. 295b6, P. 229b1, Ch. 617a8] Ãha: kathaæ bhagavan rÆpasyÃdvayayogena, kathaæ vedanÃyà advayayogena, kathaæ saæj¤Ãyà advayayogena, kathaæ saæskÃrÃïÃm advayayogena, kathaæ vij¤ÃnasyÃdvayayogena? kathaæ cak«u«o 'dvayayogena, kathaæ ÓrotrasyÃdvayayogena, kathaæ ghrÃïasyÃdvayayogena, kathaæ jihvÃyà advayayogena, kathaæ kÃyasyÃdvayayogena, kathaæ manaso 'dvayayogena? kathaæ rÆpasyÃdvayayogena, kathaæ ÓabdasyÃdvayayogena, kathaæ gandhasyÃdvayayogena, kathaæ rasasyÃdvayayogena, kathaæ sparÓasyÃdvayayogena, kathaæ dharmÃïÃm advayayogena? kathaæ cak«urvij¤ÃnasyÃdvayayogena, kathaæ Órotravij¤ÃnasyÃdvayayogena, kathaæ ghrÃïavij¤ÃnasyÃdvayayogena, kathaæ jihvÃvij¤ÃnasyÃdvayayogena, kathaæ kÃyavij¤ÃnasyÃdvayayogena, kathaæ manovij¤ÃnasyÃdvayayogena? kathaæ cak«u÷saæsparÓasyÃdvayayogena, kathaæ ÓrotrasaæsparÓasyÃdvayayogena, (#<ÁsP_II-4_70>#) kathaæ ghrÃïasaæsparÓasyÃdvayayogena, kathaæ jihvÃsaæsparÓasyÃdvayayogena, kathaæ kÃyasaæsparÓasyÃdvayayogena, kathaæ mana÷saæsparÓasyÃdvayayogena? kathaæ cak«u÷saæsparÓapratyayavedanÃyà advayayogena, kathaæ ÓrotrasaæsparÓapratyayavedanÃyà advayayogena, kathaæ ghrÃïasaæsparÓapratyayavedanÃyà advayayogena, kathaæ jihvÃsaæsparÓapratyayavedanÃyà advayayogena, kathaæ kÃyasaæsparÓapratyayavedanÃyà advayayogena, kathaæ mana÷saæsparÓapratyayavedanÃyà advayayogena? kathaæ p­thivÅdhÃtor advayayogena, katham abdhÃtor advayayogena, kathaæ tejodhÃtor advayayogena, kathaæ vÃyudhÃtor advayayogena, katham ÃkÃÓadhÃtor advayayogena, kathaæ vij¤ÃnadhÃtor advayayogena? katham avidyÃyà advayayogena, kathaæ saæskÃrÃïÃm advayayogena, kathaæ vij¤ÃnasyÃdvayayogena, kathaæ nÃmarÆpasyÃdvayayogena, kathaæ «a¬ÃyatanasyÃdvayayogena, kathaæ sparÓasyÃdvayayogena, kathaæ vedanÃyà advayayogena, kathaæ t­«ïÃyà advayayogena, katham upÃdÃnasyÃdvayayogena, kathaæ bhavasyÃdvayayogena, kathaæ jÃter advayayogena, kathaæ jarÃmaraïasyÃdvayayogena? kathaæ dÃnapÃramitÃyà advayayogena, kathaæ ÓÅlapÃramitÃyà advayayogena, kathaæ k«ÃntipÃramitÃyà advayayogena, kathaæ vÅryapÃramitÃyà advayayogena, kathaæ dhyÃnapÃramitÃyà advayayogena, kathaæ praj¤ÃpÃramitÃyà advayayogena? katham adhyÃtmaÓÆnyatÃyà advayayogena, kathaæ bahirdhÃÓÆnyatÃyà advayayogena, katham adhyÃtmabahirdhÃÓÆnyatÃyà advayayogena, kathaæ ÓÆnyatÃÓÆnyatÃyà advayayogena, kathaæ mahÃÓÆnyatÃyà advayayogena, kathaæ paramÃrthaÓÆnyatÃyà advayayogena, kathaæ saæsk­taÓÆnyatÃyà advayayogena, katham asaæsk­taÓÆnyatÃyà advayayogena, katham atyantaÓÆnyatÃyà advayayogena, katham anavarÃgraÓÆnyatÃyà advayayogena, katham anavakÃraÓÆnyatÃyà advayayogena, kathaæ prak­tiÓÆnyatÃyà advayayogena, kathaæ sarvadharmaÓÆnyatÃyà advayayogena, kathaæ svalak«aïaÓÆnyatÃyà advayayogena, katham anupalambhaÓÆnyatÃyà advayayogena, katham abhÃvaÓÆnyatÃyà advayayogena, kathaæ svabhÃvaÓÆnyatÃyà advayayogena, katham abhÃvasvabhÃvaÓÆnyatÃyà advayayogena? kathaæ sm­tyupasthÃnÃnÃm advayayogena, kathaæ samyakprahÃïÃnÃm advayayogena, katham ­ddhipÃdÃnÃm advayayogena, katham indriyÃïÃm (#<ÁsP_II-4_71>#) advayayogena, kathaæ balÃnÃm advayayogena, kathaæ bodhyaÇgÃnÃm advayayogena, katham ÃryëÂÃÇgasya mÃrgasyÃdvayayogena, katham ÃryasatyÃnÃm advayayogena, kathaæ dhyÃnÃnÃm advayayogena, katham apramÃïÃnÃm advayayogena, katham ÃrÆpyasamÃpattÅnÃm advayayogena, katham a«ÂÃnÃæ vimok«Ãm advayayogena, katham anupÆrvavihÃrasamÃpattÅnÃm advayayogena, kathaæ ÓÆnyatÃnimittÃpraïihitavimok«amukhÃnÃm advayayogena, katham abhij¤ÃnÃm advayayogena, kathaæ samÃdhÅnÃm advayayogena, kathaæ dhÃraïÅmukhÃnÃm advayayogena, kathaæ daÓÃnÃæ tathÃgatabalÃnÃm advayayogena, kathaæ caturïÃæ vaiÓÃradyÃnÃm advayayogena, kathaæ catas­ïÃæ pratisaævidÃm advayayogena, kathaæ mahÃmaitryà advayayogena, kathaæ mahÃkaruïÃyà advayayogena, katham a«ÂÃdaÓÃnÃm ÃveïikabuddhadharmÃïÃm advayayogena, kathaæ srotaÃpattiphalasyÃdvayayogena, kathaæ sak­dÃgÃmiphalasyÃdvayayogena, katham anÃgÃmiphalasyÃdvayayogena, katham arhattvasyÃdvayayogena, kathaæ pratyekabodher advayayogena, kathaæ mÃrgÃkÃraj¤atÃyà advayayogena, kathaæ sarvÃkÃraj¤atÃyà advayayogena, katham anuttarÃyÃ÷ samyaksaæbodher advayayogena? tathà hi rÆpaæ rÆpeïa ÓÆnyam. tat kasya heto÷? tathà hi rÆpaæ ca pÃramità cÃdvayam etad advaidhÅkÃraæ, vedanà vedanayà ÓÆnyÃ. tat kasya heto÷? tathà hi vedanà ca pÃramità cÃdvayam etad advaidhÅkÃraæ, saæj¤Ã saæj¤ayà ÓÆnyÃ. tat kasya heto÷? tathà hi saæj¤Ã ca pÃramità cÃdvayam etad advaidhlkÃraæ, saæskÃrÃ÷ saæskÃrai÷ ÓÆnyÃ÷. tat kasya heto÷? tathà hi saæskÃrà ca pÃramità cÃdvayam etad advaidhÅkÃraæ, vij¤Ãnaæ vij¤Ãnena ÓÆnyam. tat kasya heto÷? tathà hi vij¤Ãnaæ ca pÃramità cÃdvayam etad advaidhÅkÃram. cak«uÓ cak«u«Ã ÓÆnyam. tat kasya heto÷? tathà hi cak«uÓ ca pÃramità cÃdvayam etad advaidhÅkÃraæ, Órotraæ Órotreïa ÓÆnyam. tat kasya heto÷? tathà hi Órotraæ ca pÃramità cÃdvayam etad advaidhÅkÃraæ, ghrÃïaæ ghrÃïena ÓÆnyam. tat kasya heto÷? tathà hi ghrÃïaæ ca pÃramità cÃdvayam etad advaidhÅkÃraæ, jihvà jihvayà ÓÆnyÃ. tat kasya heto÷? tathà hi jihvà ca pÃramità cÃdvayam etad advaidhÅkÃraæ, kÃya÷ kÃyeïa ÓÆnya÷. tat kasya heto÷? tathà hi kÃyaæ ca pÃramità cÃdvayam etad advaidhÅkÃraæ, mano manasà ÓÆnyam. tat kasya heto÷? tathà hi ÓÆnyaæ ca pÃramità cÃdvayam etad advaidhÅkÃram. (#<ÁsP_II-4_72>#) rÆpaæ rÆpeïa ÓÆnyam. tat kasya heto÷? tathà hi rÆpaæ ca pÃramità cÃdvayam etad advaidhÅkÃraæ, Óabda÷ Óabdena ÓÆnya÷ tat kasya hetoh? tathà hi ÓabdaÓ ca pÃramità cÃdvayam etad advaidhÅkÃraæ, gandha÷ gandhena ÓÆnya÷. tat kasya heto÷? tathà hi gandhaÓ ca pÃramità cÃdvayam etad advaidhÅkÃraæ, raso rasena ÓÆnya÷. tat kasya heto÷? tathà hi rasaÓ ca pÃramità cÃdvayam etad advaidhÅkÃraæ, sparÓa÷ sparÓena ÓÆnya÷. tat kasya heto÷? tathà hi sparÓaÓ ca pÃramità cÃdvayam etad advaidhÅkÃraæ, dharmà dharmai÷ ÓÆnyÃ÷. tat kasya heto÷? tathà hi dharmÃÓ ca pÃramità cÃdvayam etad advaidhÅkÃram. cak«urvij¤Ãnaæ cak«urvij¤Ãnena ÓÆnyam. tat kasya heto÷? tathà hi cak«urvij¤Ãnaæ ca pÃramità cÃdvayam etad advaidhÅkÃraæ, Órotravij¤Ãnaæ Órotravij¤Ãnena ÓÆnyam. tat kasya heto÷? tathà hi Órotravij¤Ãnaæ ca pÃramità cÃdvayam etad advaidhÅkÃraæ, ghrÃïavij¤Ãnaæ ghrÃïavij¤Ãnena ÓÆnyam. tat kasya heto÷? tathà hi ghrÃïavij¤Ãnaæ ca pÃramità cÃdvayam etad advaidhÅkÃraæ, jihvÃvij¤Ãnaæ jihvÃvij¤Ãnena ÓÆnyam. tat kasya heto÷? tathà hi jihvÃvij¤Ãnaæ ca pÃramità cÃdvayam etad advaidhÅkÃraæ, kÃyavij¤Ãnaæ kÃyavij¤Ãnena ÓÆnyam. tat kasya heto÷? tathà hi kÃyavij¤Ãnaæ ca pÃramità cÃdvayam etad advaidhÅkÃraæ, manovij¤Ãnaæ manovij¤Ãnena ÓÆnyam. tat kasya heto÷? tathà hi manovij¤Ãnaæ ca pÃramità cÃdvayam etad advaidhÅkÃram. cak«u÷saæsparÓaÓ cak«u÷saæsparÓena ÓÆnya÷. tat kasya heto÷? tathà hi cak«u÷saæsparÓaÓ ca pÃramità cÃdvayam etad advaidhÅkÃraæ, ÓrotrasaæsparÓa÷ ÓrotrasaæsparÓena ÓÆnya÷. tat kasya heto÷? tathà hi ÓrotrasaæsparÓaÓ ca pÃramità cÃdvayam etad advaidhÅkÃraæ, ghrÃïasaæsparÓo ghrÃïasaæsparÓena ÓÆnya÷. tat kasya heto÷? tathà hi ghrÃïasaæsparÓaÓ ca pÃramità cÃdvayam etad advaidhÅkÃraæ, jihvÃsaæsparÓo jihvÃsaæsparÓena ÓÆnya÷, tat kasya heto÷? tathà hi jihvÃsaæsparÓaÓ ca pÃramità cÃdvayam etad advaidhÅkÃraæ, kÃyasaæsparÓa÷ kÃyasaæsparÓena ÓÆnya÷. tat kasya heto÷? tathà hi kÃyasaæsparÓaÓ ca pÃramità cÃdvayam etad advaidhÅkÃraæ, mana÷saæsparÓo mana÷saæsparÓena ÓÆnya÷. tat kasya heto÷? tathà hi mana÷saæsparÓaÓ ca pÃramità cÃdvayam etad advaidhÅkÃram. cak«u÷saæsparÓapratyayavedanà cak«u÷saæsparÓapratyayavedanayà ÓÆnyÃ. tat kasya heto÷? tathà hi cak«u÷saæsparÓapratyayavedanà ca pÃramità cÃdvayam etad advaidhÅkÃraæ, ÓrotrasaæsparÓapratyayavedanà ÓrotrasaæsparÓapratyayavedanayà (#<ÁsP_II-4_73>#) ÓÆnyÃ. tat kasya heto÷? tathà hi ÓrotrasaæsparÓapratyayavedanà ca pÃramità cÃdvayam etad advaidhÅkÃraæ, ghrÃïasaæsparÓapratyayavedanà ghrÃïasaæsparÓapratyayavedanayà ÓÆnyÃ. tat kasya heto÷? tathà hi ghrÃïasaæsparÓapratyayavedanà ca pÃramità cÃdvayam etad advaidhÅkÃraæ, jihvÃsaæsparÓapratyayavedanà jihvÃsaæsparÓapratyayavedanayà ÓÆnyÃ. tat kasya heto÷? tathà hi jihvÃsaæsparÓapratyayavedanà ca pÃramità cÃdvayam etad advaidhÅkÃraæ, kÃyasaæsparÓapratyayavedanà kÃyasaæsparÓapratyayavedanayà ÓÆnyÃ. tat kasya heto÷? tathà hi kÃyasaæsparÓapratyayavedanà ca pÃramità cÃdvayam etad advaidhÅkÃraæ, mana÷saæsparÓapratyayavedanà mana÷saæsparÓapratyayavedanayà ÓÆnyÃ. tat kasya heto÷? tathà hi mana÷saæsparÓapratyayavedanà ca pÃramità cÃdvayam etad advaidhÅkÃram. p­thivÅdhÃtu÷ p­thivÅdhÃtunà ÓÆnya÷. tat kasya heto÷? tathà hi p­thivÅdhÃtuÓ ca pÃramità cÃdvayam etad advaidhÅkÃraæ, abdhÃtur abdhÃtunà ÓÆnya÷. tat kasya heto÷? tathà hy abdhÃtuÓ ca pÃramità cÃdvayam etad advaidhÅkÃraæ, tejodhÃtu÷ tejodhÃtunà ÓÆnya÷. tat kasya heto÷? tathà hi tejodhÃtuÓ ca pÃramità cÃdvayam etad advaidhÅkÃraæ, vÃyudhÃtur vÃyudhÃtunà ÓÆnya÷. tat kasya heto÷? tathà hi vÃyudhÃtuÓ ca pÃramità cÃdvayam etad advaidhÅkÃraæ, ÃkÃÓadhÃtur ÃkÃÓadhÃtunà ÓÆnya÷. tat kasya heto÷? tathà hy ÃkÃÓadhÃtuÓ ca pÃramità cÃdvayam etad advaidhÅkÃraæ, vij¤ÃnadhÃtur vij¤ÃnadhÃtunà ÓÆnya÷. tat kasya heto÷? tathà hi vij¤ÃnadhÃtuÓ ca pÃramità cÃdvayam etad advaidhÅkÃram. avidyà avidyayà ÓÆnyÃ. tat kasya heto÷? tathà hy avidyà ca pÃramità cÃdvayam etad advaidhÅkÃraæ, saæskÃrÃ÷ saæskÃrai÷ ÓÆnyÃ÷. tat kasya heto÷? tathà hi saæskÃrÃÓ ca pÃramità cÃdvayam etad advaidhÅkÃraæ, vij¤Ãnaæ vij¤Ãnena ÓÆnyam. tat kasya heto÷? tathà hi vij¤Ãnaæ ca pÃramità cÃdvayam etad advaidhÅkÃraæ, nÃmarÆpaæ nÃmarÆpeïa ÓÆnyam. tat kasya heto÷? tathà hi nÃmarÆpaæ ca pÃramità cÃdvayam etad advaidhÅkÃraæ, «a¬Ãyatanaæ «a¬Ãyatanena ÓÆnyam. tat kasya heto÷? tathà hi «a¬Ãyatanaæ ca pÃramità cÃdvayam etad advaidhÅkÃraæ, sparÓa÷ sparÓena ÓÆnya÷. tat kasya heto÷? tathà hi sparÓaÓ ca pÃramità cÃdvayam etad advaidhÅkÃraæ, vedanà vedanayà ÓÆnyÃ. tat kasya heto÷? tathà hi vedanà ca pÃramità cÃdvayam etad advaidhÅkÃraæ, t­«ïà t­«ïayà ÓÆnyÃ. tat kasya heto÷? tathà hi t­«ïà ca pÃramità cÃdvayam etad advaidhÅkÃraæ, upÃdÃnam (#<ÁsP_II-4_74>#) upÃdÃnena ÓÆnyam. tat kasya heto÷? tathà hy upÃdÃnaæ ca pÃramità cÃdvayam etad advaidhÅkÃraæ, bhavo bhavena ÓÆnya÷. tat kasya hetoh? tathà hi bhavaÓ ca pÃramità cÃdvayam etad advaidhÅkÃraæ. jÃtir jatyà ÓÆnyÃ. tat kasya heto÷? tathà hi jÃtiÓ ca pÃramità cÃdvayam etad advaidhÅkÃraæ, jarÃmaraïaæ jarÃmaraïena ÓÆnyam. tat kasya heto÷? tathà hi nÃmarÆpaæ ca pÃramità cÃdvayam etad advaidhÅkÃram. adhyÃtmaÓÆnyatà adhyÃtmaÓÆnyatayà ÓÆnyÃ. tat kasya heto÷? tathà hy adhyÃtmaÓÆnyatà ca pÃramità cÃdvayam etad advaidhÅkÃraæ, bahirdhÃÓÆnyatà bahirdhÃÓÆnyatayà ÓÆnyÃ. tat kasya heto÷? tathà hi bahirdhÃÓÆnyatà ca pÃramità cÃdvayam etad advaidhÅkÃraæ, adhyÃtmabahirdhÃÓÆnyatà adhyÃtmabahirdhÃÓÆnyatayà ÓÆnyÃ. tat kasya heto÷? tathà hy adhyÃtmabahirdhÃÓÆnyatà ca pÃramità cÃdvayam etad advaidhÅkÃraæ, ÓÆnyatÃÓÆnyatà ÓÆnyatÃÓÆnyatayà ÓÆnyÃ. tat kasya heto÷? tathà hi ÓÆnyatÃÓÆnyatà ca pÃramità cÃdvayam etad advaidhÅkÃraæ, mahÃÓÆnyatà mahÃÓÆnyatayà ÓÆnyÃ. tat kasya heto÷? tathà hi mahÃÓÆnyatà ca pÃramità cÃdvayam etad advaidhÅkÃraæ, paramÃrthaÓÆnyatà paramÃrtaÓÆnyatayà ÓÆnyÃ. tat kasya heto÷? tathà hi paramÃrthaÓÆnyatà ca pÃramità cÃdvayam etad advaidhÅkÃraæ, saæsk­taÓÆnyatà saæsk­taÓÆnyatayà ÓÆnyÃ. tat kasya heto÷? tathà hy saæsk­taÓÆnyatà ca pÃramità cÃdvayam etad advaidhÅkÃraæ, asaæsk­taÓÆnyatà asaæsk­aÓÆnyatayà ÓÆnyÃ. tat kasya heto÷? tathà hy asaæsk­taÓÆnyatà ca pÃramità cÃdvayam etad advaidhÅkÃraæ, atyantaÓÆnyatà atyantaÓÆnyatayà ÓÆnyÃ. tat kasya heto÷? tathà hy atyantaÓÆnyatà ca pÃramità cÃdvayam etad advaidhÅkÃraæ, anavarÃgraÓÆnyatà anavarÃgraÓÆnyatayà ÓÆnyÃ. tat kasya heto÷? tathà hy anavarÃgraÓÆnyatà ca pÃramità cÃdvayam etad advaidhÅkÃraæ, anavakÃraÓÆnyatà anavakÃraÓÆnyatayà ÓÆnyÃ. tat kasya heto÷? tathà hy anavakÃraÓÆnyatà ca pÃramità cÃdvayam etad advaidhÅkÃraæ, prak­tiÓÆnyatà prak­tiÓÆnyatayà ÓÆnyÃ. tat kasya heto÷? tathà hi prak­tiÓÆnyatà ca pÃramità cÃdvayam etad advaidhÅkÃraæ, sarvadharmaÓÆnyatà sarvadharmaÓÆnyatayà ÓÆnyÃ. tat kasya heto÷? tathà hi sarvadharmaÓÆnyatà ca pÃramità cÃdvayam etad advaidhÅkÃraæ, svalak«aïaÓÆnyatà svalak«aïaÓÆnyatayà ÓÆnyÃ. tat kasya heto÷? tathà hi svalak«aïaÓÆnyatà ca pÃramità cÃdvayam etad advaidhÅkÃraæ, anupalambhaÓÆnyatà anupalambhaÓÆnyatayà ÓÆnyÃ. tat kasya hetoh? tathà hy anupalambhaÓÆnyatà ca pÃramità cÃdvayam etad. advaidhÅkÃram, abhÃvaÓÆnyatà (#<ÁsP_II-4_75>#) abhÃvaÓÆnyatayà ÓÆnyÃ. tat kasya heto÷? tathà hy abhÃvaÓÆnyatà ca pÃramità cÃdvayam etad advaidhÅkÃraæ, svabhÃvaÓÆnyatà svabhÃvaÓÆnyatayà ÓÆnyÃ. tat kasya heto÷? tathà hi svabhÃvaÓÆnyatà ca pÃramità cÃdvayam etad advaidhÅkÃraæ, abhÃvasvabhÃvaÓÆnyatà abhÃvasvabhÃvaÓÆnyatayà ÓÆnyÃ. tat kasya heto÷? tathà hy abhÃvasvabhÃvaÓÆnyatà ca pÃramità cÃdvayam etad advaidhÅkÃram. sm­tyupasthÃnÃni sm­tyupasthÃnai÷ ÓÆnyÃni. tat kasya heto÷? tathà hi sm­tyupasthÃnÃni ca pÃramità cÃdyayam etad advaidhÅkÃraæ, samyakprahÃïÃni samyakprahÃïai÷ ÓÆnyÃni. tat kasya heto÷? tathà hi samyakprahÃïÃni ca pÃramità cÃdvayam etad advaidhÅkÃraæ, ­ddhipÃdà ­ddhipÃdai÷ ÓÆnyÃni. tat kasya heto÷? tathà hy ­ddhipÃdÃÓ ca pÃramità cÃdvayam etad advaidhÅkÃraæ, indriyÃïÅndriyai÷ ÓÆnyÃni. tat kasya heto÷? tathà hÅndriyÃni ca pÃramità cÃdvayam etad advaidhÅkÃraæ, balÃni balai÷ ÓÆnyÃni. tat kasya heto÷? tathà hi balÃni ca pÃramità cÃdvayam etad advaidhÅkÃraæ, bodhyaÇgÃni bodhyaÇgai÷ ÓÆnyÃni. tat kasya heto÷? tathà hi bodhyaÇgÃni ca pÃramità cÃdvayam etad advaidhÅkÃraæ, mÃrgo mÃrgena ÓÆnya÷. tat kasya heto÷? tathà hi mÃrgaÓ ca pÃramità cÃdvayam etad advaidhÅkÃraæ, ÃryasatyÃny Ãryasatyai÷ ÓÆnyÃni. tat kasya heto÷? tathà hy ÃryasatyÃni ca pÃramità cÃdvayam etad advaidhÅkÃraæ, dhyÃnÃni dhyÃnai÷ ÓÆnyÃni. tat kasya heto÷? tathà hi dhyÃnÃni ca pÃramità cÃdvayam etad advaidhÅkÃraæ, apramÃïÃny apramÃïai÷ ÓÆnyÃni. tat kasya heto÷? tathà hy apramÃïÃni ca pÃramità cÃdvayam etad advaidhÅkÃraæ, ÃrÆpyasamÃpattaya ÃrÆpyasamÃpattibhi÷ ÓÆnyÃ÷. tat kasya heto÷? tathà hy ÃrÆpyasamÃpattayaÓ ca pÃramità cÃdvayam etad advaidhÅkÃraæ, vimok«Ã vimok«ai÷ ÓÆnyÃ÷. tat kasya heto÷? tathà hi vimok«ÃÓ ca pÃramità cÃdvayam etad advaidhÅkÃraæ, anupÆrvavihÃrasamÃpattayo 'nupÆrvavihÃrasamÃpattibhi÷ ÓÆnyÃ÷. tat kasya heto÷? tathà hy anupÆrvavihÃrasamÃpattayaÓ ca pÃramità cÃdvayam etad advaidhÅkÃraæ, ÓÆnyatÃnimittÃpraïihitavimok«amukhÃni ÓÆnyatÃnimittÃpraïihitavimok«asamukhai÷ ÓÆnyÃni. tat kasya heto÷? tathà hi ÓÆnyatÃnimittÃpraïihitavimok«amukhÃni ca pÃramità cÃdvayam etad advaidhÅkÃraæ, abhij¤Ã abhij¤Ãbhi÷ ÓÆnyÃ÷. tat kasya heto÷? tathà hy abhij¤ÃÓ ca pÃramità cÃdvayam etad advaidhÅkÃraæ, samÃdhaya÷ samÃdhibhi÷ ÓÆnyÃ÷. tat kasya heto÷? tathà hi samÃdhayaÓ ca pÃramità cÃdvayam etad advaidhÅkÃraæ, dhÃraïÅmukhÃni dhÃraïÅmukhai÷ ÓÆnyÃni. tat kasya heto÷? tathà hi (#<ÁsP_II-4_76>#) dhÃraïÅmukhÃni ca pÃramità cÃdvayam etad advaidhÅkÃraæ, daÓatathÃgatabalÃni daÓatathÃgatabalai÷ ÓÆnyÃni. tat kasya heto÷? tathà hi daÓatathÃgatabalÃni ca pÃramità cÃdvayam etad advaidhÅkÃraæ, vaiÓÃradyÃni vaiÓÃradyai÷ ÓÆnyÃni. tat kasya heto÷? tathà hi vaiÓÃradyÃni ca pÃramità cÃdvayam etad advaidhÅkÃraæ, pratisaævida÷ pratisaævidbhi÷ ÓÆnyÃ÷. tat kasya hetoh? tathà hi pratisaævidaÓ ca pÃramità cÃdvayam etad advaidhÅkÃraæ mahÃkaruïà mahÃkaruïayà ÓÆnyÃ. tat kasya heto÷? tathà hi mahÃkaruïà ca pÃramità cÃdvayam etad advaidhÅkÃraæ, Ãveïikabuddhadharmà Ãveïikabuddhadharmai÷ ÓÆnyÃ÷. tat kasya heto÷? tathà hy ÃveïikabuddhadharmÃÓ ca pÃramità cÃdvayam etad advaidhÅkÃraæ, srotaÃpattiphalaæ srotaÃpattiphalena ÓÆnyam. tat kasya heto÷? tathà hi srotaÃpattiphalaæ ca pÃramità cÃdvayam etad advaidhÅkÃraæ, sak­dÃgÃmiphalaæ sak­dÃgÃmiphaIena ÓÆnyam. tat kasya heto÷? tathà hi sak­dÃgÃmiphalaæ ca pÃramità cÃdvayam etad advaidhÅkÃraæ, anÃgÃmiphalam anÃgÃmiphalena ÓÆnyam. tat kasya heto÷? tathà hy anÃgÃmiphalaæ ca pÃramità cÃdvayam etad advaidhÅkÃraæ, arhattvam arhattvena ÓÆnyam. tat kasya heto÷? tathà hy arhattvaæ ca pÃramità cÃdvayam etad advaidhÅkÃraæ, pratyekabodhi÷ pratyekabodhyà ÓÆnyÃ. tat kasya heto÷? tathà hy pratyekabodhiÓ ca pÃramità cÃdvayam etad advaidhÅkÃraæ, mÃrgÃkÃraj¤atà mÃrgÃkÃraj¤atayà ÓÆnyÃ. tat kasya heto÷? tathà hi mÃrgÃkÃraj¤atà ca pÃramità cÃdvayam etad advaidhÅkÃram. anuttarà samyaksaæbodhi÷ samyaksaæbodhyà ÓÆnyÃ. tat kasya hetoh? tathà hi bodhisattvÃÓ ca pÃramità cÃdvayam etad advaidhÅkÃram. [K. 190a6, N. 373a2, T. 298b8, P. 237b2, Ch. 687b2] tasmÃt tarhy Ãnanda praj¤ÃpÃramitaiva pÆrvaÇgamà ÃsÃæ pa¤cÃnÃæ pÃramitÃnÃæ praj¤ÃpÃramitaiva pÆrvaÇgamà sarvaÓÆnyatÃnÃæ praj¤ÃpÃramitaiva pÆrvaÇgamà saptatriæÓatÃæ bodhipak«yÃïÃæ praj¤ÃpÃramitaiva pÆrvaÇgamà caturïÃm ÃryasatyÃnÃæ praj¤ÃpÃramitaiva pÆrvaÇgamà caturïÃæ dhyÃnÃnÃæ praj¤ÃpÃramitaiva pÆrvaÇgamà caturïÃm apramÃïÃnÃæ praj¤ÃpÃramitaiva pÆrvaÇgamà catas­ïÃm ÃrÆpyasamÃpattÅnÃæ praj¤ÃpÃramitaiva pÆrvaÇgama a«ÂÃnÃæ vimok«ÃïÃæ praj¤ÃpÃramitaiva pÆrvaÇgamà navÃnÃm anupÆrvavihÃrasamÃpattÅnÃæ praj¤ÃpÃramitaiva pÆrvaÇgamà ÓÆnyatÃnimittÃpraïihitavimok«amukhÃnÃæ praj¤ÃpÃramitaiva pÆrvaÇgamà abhij¤ÃnÃæ praj¤ÃpÃramitaiva pÆrvaÇgamà samÃdhÅnÃæ praj¤ÃpÃramitaiva pÆrvaÇgamà sarvadhÃraïÅmukhÃnÃæ (#<ÁsP_II-4_77>#) praj¤ÃpÃramitaiva pÆrvaÇgamÃ, daÓÃnÃæ tathÃgatabalÃnÃæ praj¤ÃpÃramitaiva pÆrvaÇgamÃ, caturïÃæ vaiÓÃradyÃnÃæ praj¤ÃpÃramitaiva pÆrvaÇgamÃ, catas­ïÃæ pratisaævidÃæ praj¤ÃpÃramitaiva pÆrvaÇgamÃ, mahÃmaitryÃ÷ praj¤ÃpÃramitaiva pÆrvaÇgamÃ, mahÃkaruïÃyÃ÷ praj¤ÃpÃramitaiva pÆrvaÇgamÃ, a«ÂÃdaÓÃnÃm ÃveïikabuddhadharmÃïÃæ praj¤ÃpÃramitaiva pÆryaÇgamÃ, sarvaj¤atÃyÃ÷ praj¤ÃpÃramitaiva pÆrvaÇgamÃ, mÃrgÃkÃraj¤atÃyÃ÷ praj¤ÃpÃramitaiva pÆrvaÇgamÃ, sarvÃkÃraj¤atÃyÃ÷ praj¤ÃpÃramitaiva pÆrvaÇgamÃ. tad yathÃpi nÃmÃnanda mahÃp­thivyÃæ bÅjÃni prakÅrïÃni sÃmÃgrÅ labhamÃnÃni virohanti mahÃp­thivyÃæ ca te«Ãæ prati«ÂhÃnaæ mahÃp­thivÅ prati«ÂhitÃni tÃni bÅjÃni prarohanti. evam eva praj¤ÃpÃramità prati«Âhà imà pa¤capÃramità virohanti. adhyÃtmaÓÆnyatà virohati, bahirdhÃÓÆnyatà virohati, adhyÃtmabahirdhÃÓÆnyatà virohati, ÓÆnyatÃÓÆnyatà virohati, mahÃÓÆnyatà virohati, paramÃrthaÓÆnyatà virohati, saæsk­taÓÆnyatà virohati, asaæsk­taÓÆnyatà virohati, atyantaÓÆnyatà virohati, anavarÃgraÓÆnyatà virohati, anavakÃraÓÆnyatà virohati, prak­tiÓÆnyatà virohati, sarvadharmaÓÆnyatà virohati, svalak«aïaÓÆnyatà virohati, anupalambhaÓÆnyatà virohati, abhÃvaÓÆnyatà virohati, svabhÃvaÓÆnyatà virohati, abhÃvasvabhÃvaÓÆnyatà virohati. sm­tyupasthÃnÃni virohanti, samyakprahÃïÃni virohanti, ­ddhipÃdà virohanti, indriyÃïi virohanti, balÃni virohanti, bodhyaÇgÃni virohanti, ÃryëÂÃÇgo mÃrgo virohati, ÃryasatyÃni virohanti, dhyÃnÃni virohanti, apramÃïÃni virohanti, ÃrÆpyasamÃpattayo virohanti, a«Âau vimok«Ã virohanti, navÃnupÆrvavihÃrasamÃpattayo virohanti, ÓÆnyatÃnimittÃpraïihitavimok«amukhÃni virohanti, abhij¤Ã virohanti, samÃdhayo virohanti, dhÃraïÅmukhÃni virohanti, daÓatathÃgatabalÃni virohanti, catvÃri vaiÓÃradyÃni virohanti, catasra÷ pratisaævido virohanti, mahÃmaitri virohati, mahÃkaruïà virohati, a«ÂÃdaÓÃveïikà buddhadharmà virohanti, sarvaj¤atà virohanti, mÃrgÃkÃraj¤atà virohanti, sarvÃkÃraj¤atà virohanti. sarvÃkÃraj¤atÃprati«ÂhitÃ÷ punar Ãnanda pa¤capÃramità virohanti, sarvÃkÃraj¤atÃprati«ÂhitÃ÷ sarvaÓÆnyatà virohanti, sarvÃkÃraj¤atÃprati«ÂhitÃni catvÃri sm­tyupasthÃnÃni virohanti, sarvÃkÃraj¤atÃprati«ÂhitÃni catvÃri samyakprahÃïÃni virohanti, sarvÃkÃraj¤atÃprati«ÂhitÃÓ catvÃra ­ddhipÃdà virohanti, sarvÃkÃraj¤atÃprati«ÂhitÃni pa¤cendriyÃïi virohanti, (#<ÁsP_II-4_78>#) sarvÃkÃraj¤atÃprati«ÂhitÃni pa¤cabalÃni virohanti, sarvÃkÃraj¤atÃprati«ÂhitÃni saptabodhyaÇgÃni virohanti, sarvÃkÃraj¤atÃprati«Âhita ÃryëÂÃÇgo mÃrgo virohati, sarvÃkÃraj¤atÃprati«ÂhitÃni catvÃry ÃryasatyÃni virohanti, sarvÃkÃraj¤atÃprati«ÂhitÃni catvÃri dhyÃnÃni virohanti, sarvÃkÃraj¤atÃprati«ÂhitÃni catvÃry apramÃïÃni virohanti, sarvÃkÃraj¤atÃprati«ÂhitÃÓ catasra ÃrÆpyasamÃpattayo virohanti, sarvÃkÃraj¤atÃprati«ÂhitÃni ÓÆnyatÃnimittÃpraïihitavimok«amukhÃni virohanti, sarvÃkÃraj¤atÃprati«ÂhitÃ÷ sarvasamÃdhayo virohanti, sarvÃkÃraj¤atÃprati«ÂhitÃni sarvadhÃraïÅmukhÃni virohanti, sarvÃkÃraj¤atÃprati«ÂhitÃni daÓatathÃgatabalÃni virohanti, sarvÃkÃraj¤atÃprati«ÂhitÃni catvÃri vaiÓÃradyÃni virohanti, sarvÃkÃraj¤atÃprati«ÂhitÃÓ catasra÷ pratisaævido virohanti, sarvÃkÃraj¤atÃprati«Âhità mahÃmaitrÅ virohati, sarvÃkaraj¤ataprati«Âhità mahÃkaruïà virohati, sarvÃkÃraj¤ataprati«Âhità a«ÂÃdaÓÃveïikà buddhadharmà virohanti, sarvÃkÃraj¤atÃprati«Âhità sarvaj¤atà virohanti, sarvÃkÃraj¤atÃprati«Âhità mÃrgÃkÃraj¤atà virohanti, sarvÃkÃraj¤atÃprati«Âhità sarvÃkÃraj¤atà virohanti. tasmÃt tarhy Ãnanda praj¤ÃpÃramitaivÃsÃæ pa¤cÃnÃæ pÃramitÃnÃæ pariïÃyikÃ, sarvaÓÆnyatÃnÃæ pariïÃyikÃ, caturïÃæ sm­tyupasthÃnÃnÃæ pariïÃyikÃ, caturïÃæ samyakprahÃïÃnÃæ pariïÃyikÃ, caturïÃm ­ddhipÃdÃnÃæ pariïÃyikÃ, pa¤cÃnÃm indriyÃïÃæ pariïÃyikÃ, pa¤cÃnÃæ balÃnÃæ pariïÃyikÃ, saptÃnÃæ bodhyaÇgÃnÃæ pariïÃyikÃ, ÃryëÂÃÇgasya mÃrgasya pariïÃyikÃ, caturïÃm ÃryasatyÃnÃæ pariïÃyikÃ, caturïÃæ dhyÃnÃnÃæ pariïÃyikÃ, caturïÃm apramÃïÃnÃæ pariïÃyikÃ, catas­ïÃm ÃrÆpyasamÃpattÅnÃæ pariïÃyikÃ, a«ÂÃnÃæ vimok«ÃïÃæ pariïÃyikÃ, navÃnupÆrvavihÃrasamÃpattÅnÃæ pariïÃyikÃ, ÓÆnyatÃnimittÃpraïihitavimok«amukhÃnÃæ pariïÃyikÃ, abhij¤ÃnÃæ pariïÃyikÃ, samÃdhÅnÃæ pariïÃyikÃ, dhÃraïÅmukhÃnÃæ pariïÃyikÃ, daÓÃnÃæ tathÃgatabalÃnÃæ pariïÃyikÃ, caturïÃæ vaiÓÃradyÃnÃæ pariïÃyikÃ, catas­ïÃæ pratisaævidÃnÃæ pariïÃyikÃ, mahÃmaitryÃ÷ pariïÃyikÃ, mahÃkaruïÃyÃ÷ pariïÃyikÃ, a«ÂÃdaÓÃnÃm ÃveïikÃnÃæ buddhadharmÃnÃæ pariïÃyikÃ, sarvaj¤atÃyÃ÷ pariïÃyikÃ, mÃrgÃkÃraj¤atÃyÃ÷ pariïÃyikÃ, sarvÃkÃraj¤atÃyÃ÷ pariïÃyikÃ. [K. 190b11, N. 374b2, T. 299b11, P. 240a1, Ch. 690a24] atha khalu Óakro devÃnÃm indro bhagavantam etad avocat: na me bhagavan tathÃgatenÃrhatà samyaksaæbuddhena praj¤ÃpÃramitÃyÃ÷ sarve (#<ÁsP_II-4_79>#) guïÃ÷ parikÅrtità ye mayà bhagavato 'ntikÃd udg­hÅtà dhÃrità vÃcitÃyÃn guïÃn sa kulaputro và kuladuhità và parig­hÅ«yatÅmÃæ praj¤ÃpÃramitÃm udg­han dhÃrayan vÃcayan paryavÃpnuvan yoniÓaÓ ca manasikurvan ye mayà bhagavato 'ntikÃd asyÃ÷ praj¤ÃpÃramitÃyà guïà udg­hÅtÃ÷ paryavÃptà dhÃrità vÃcitÃ÷ pravartitÃ÷ praj¤ÃpÃramitayà bhagavann udg­hÅtayà dhÃritayà vÃcitayà paryavÃptayà pravartitayà yoniÓaÓ ca manasik­tayà daÓÃnÃæ kuÓalÃnÃæ karmapathÃnÃæ loke prÃdurbhÃvo bhavati. pa¤cÃnÃm abhij¤ÃnÃæ loke prÃdurbhÃvo bhavati, caturïÃm apramÃïÃnÃæ loke prÃdurbhÃvo bhavati, catas­ïÃm ÃrÆpyasamÃpattÅnÃæ loke prÃdurbhÃvo bhavati. dÃnapÃramitÃyà loke prÃdurbhÃvo bhavati, ÓÅlapÃramitÃyà loke prÃdurbhÃvo bhavati, k«ÃntipÃramitÃyà loke prÃdurbhÃvo bhavati, vÅryapÃramitÃyà loke prÃdurbhÃvo bhavati, dhyÃnapÃramitÃyà loke prÃdurbhÃvo bhavati, praj¤ÃpÃramitÃyà loke prÃdurbhÃvo bhavati. adhyÃtmaÓÆnyatÃyà loke prÃdurbhÃvo bhavati, bahirdhÃÓÆnyatÃyà loke prÃdurbhÃvo bhavati, adhyÃtmabahirdhÃÓÆnyatÃyà loke prÃdurbhÃvo bhavati, ÓÆnyatÃÓÆnyatÃyà loke prÃdurbhÃvo bhavati, mahÃÓÆnyatÃyà loke prÃdurbhÃvo bhavati, paramÃrthaÓÆnyatÃyà loke prÃdurbhÃvo bhavati, saæsk­taÓÆnyatÃyà toke prÃdurbhÃvo bhavati, asaæsk­taÓÆnyatÃyà loke prÃdurbhÃvo bhavati, atyantaÓÆnyatÃyà loke prÃdurbhÃvo bhavati, anavarÃgraÓÆnyatÃyà loke prÃdurbhÃvo bhavati, anavakÃraÓÆnyatÃyà loke prÃdurbhÃvo bhavati, prak­tiÓÆnyatÃyà loke prÃdurbhÃvo bhavati, sarvadharmaÓÆnyatÃyà loke prÃdurbhÃvo bhavati, svalak«aïaÓÆnyatÃyà loke prÃdurbhÃvo bhavati, anupalambhaÓÆnyatÃyà loke prÃdurbhÃvo bhavati, abhÃvaÓÆnyatÃyà loke prÃdurbhÃvo bhavati, svabhÃvaÓÆnyatÃyà loke prÃdurbhÃvo bhavati, abhÃvasvabhÃvaÓÆnyatÃyà loke prÃdurbhÃvo bhavati. caturïÃæ sm­tyupasthÃnÃnÃæ loke prÃdurbhÃvo bhavati, caturïÃæ samyakprahÃïÃnÃæ loke prÃdurbhÃvo bhavati, caturïÃm ­ddhipÃdÃnÃæ loke prÃdurbhÃvo bhavati, pa¤cÃnÃm indriyÃïÃæ loke prÃdurbhÃvo bhavati, pa¤cÃnÃæ balÃnÃæ loke prÃdurbhÃvo bhavati, saptÃnÃæ bodhyaÇgÃnÃæ loke prÃdurbhÃvo bhavati, ÃryëÂÃÇgasya mÃrgasya loke prÃdurbhÃvo bhavati, caturïÃm ÃryasatyÃnÃæ loke prÃdurbhÃvo bhavati, caturïÃæ dhyÃnÃnÃæ loke prÃdurbhÃvo bhavati, caturïÃm apramÃïÃnÃæ pariïÃyikÃ, catas­ïÃm ÃrÆpyasamÃpattÅnÃæ loke prÃdurbhÃvo bhavati, a«ÂÃnÃæ vimok«ÃïÃæ loke (#<ÁsP_II-4_80>#) prÃdurbhÃvo bhavati, navÃnupÆrvavihÃrasamÃpattÅnÃæ loke prÃdurbhÃvo bhavati, ÓÆnyatÃnimittÃpraïihitavimok«amukhÃnÃæ loke prÃdurbhÃvo bhavati, abhij¤ÃnÃæ loke prÃdurbhÃvo bhavati, sarvasamÃdhÅnÃæ loke prÃdurbhÃvo bhavati, sarvadhÃraïÅmukhÃnÃæ loke prÃdurbhÃvo bhavati, daÓÃnÃæ tathÃgatabalÃnÃæ loke prÃdurbhÃvo bhavati, caturïÃæ vaiÓÃradyÃnÃæ loke prÃdurbhÃvo bhavati, catas­ïÃæ pratisaævidÃnÃæ loke prÃdurbhÃvo bhavati, mahÃmaitryà loke prÃdurbhÃvo bhavati, mahÃkaruïÃyà loke prÃdurbhÃvo bhavati, a«ÂÃdaÓÃnÃm ÃveïikÃnÃæ buddhadharmÃnÃæ loke prÃdurbhÃvo bhavati. praj¤ÃpÃramitayà bhagavann udg­hÅtayà dhÃritayà vÃcitayà paryavÃptayà pravartitayà yoniÓaÓ ca manasik­tayà k«atriyamahÃÓÃlakulÃnÃæ loke prÃdurbhÃvo bhavati, brÃhmaïamahÃÓÃlakulÃnÃæ loke prÃdurbhÃvo bhavati, g­hapatimahÃÓÃlakulÃnÃæ loke prÃdurbhÃvo bhavati, cÃturmahÃrÃjakÃyikà devà loke praj¤Ãyante, trÃyastriæÓà devà loke praj¤Ãyante, yÃmà devà loke praj¤Ãyante, tu«ità devà loke praj¤Ãyante, nirmÃïaratayo devà loke praj¤Ãyante, paranirmitavaÓavartino devà loke praj¤Ãyante, brahmakÃyikà devà loke praj¤Ãyante, brahmapurohità devà loke praj¤Ãyante, brahmapÃr«adyà devà loke praj¤Ãyante, mahÃbrahmaïo devà loke praj¤Ãyante, ÃbhÃsvarà devà loke praj¤Ãyante. parÅttÃbhà devà loke praj¤Ãyante, apramÃïÃbhÃdevà loke praj¤Ãyante, ÃbhÃsvarà devà loke praj¤Ãyante, Óubhà devà loke praj¤Ãyante, parÅttaÓubhà devà loke praj¤Ãyante, apramÃïaÓubhà devà loke praj¤Ãyante, Óubhak­tsnà devà loke praj¤Ãyante, b­hà devà loke praj¤Ãyante, parÅttab­hà devà loke praj¤Ãyante, apramÃïab­hà devà loke praj¤Ãyante, b­hatphalà devà loke praj¤Ãyante, ab­hà devà loke praj¤Ãyante, atapà devà loke praj¤Ãyante, sud­Óà devà loke praj¤Ãyante, sudarÓanà devà loke praj¤Ãyante, akani«Âhà devà loke praj¤Ãyante. praj¤ÃpÃramitayà bhagavann udg­hÅtayà dhÃritayà vÃcitayà paryavÃptayà pravartitayà yoniÓaÓ ca manasik­tayà srotaÃpannà loke praj¤Ãyante, sak­dÃgÃmino loke praj¤Ãyante, anÃgÃmino loke praj¤Ãyante, arhanto loke praj¤Ãyante, pratyekabuddhà loke praj¤Ãyante, bodhisattvà mahÃsattvà loke praj¤Ãyante, praj¤ÃpÃramitayà bhagavann udg­hÅtayà dhÃritayà vÃcitayà paryavÃptayà pravartitayà yoniÓaÓ ca manasik­tayà tathÃgatÃnÃm arhatÃæ loke prÃdurbhÃvo bhavati. (#<ÁsP_II-4_81>#) [K. 191a14, N. 375b8, T. 300b8, P. 241b4, Ch. 691b7] bhagavÃn Ãha: na puna÷ kauÓika yena kulaputreïa và kuladuhitrà và iyaæ praj¤ÃpÃramità udgrahÅtà bhavi«yati dhÃrità bhavi«yati vÃcità bhavi«yati paryavÃptà bhavi«yati yoniÓaÓ ca manasik­tà bhavi«yati tasyemÃm eva guïÃn vadÃmi. tat kasya heto÷? apramÃïena te kauÓika ÓÅlaskandhena samanvÃgatÃ, kulaputrà và kuladuhitaro và bhavi«yanti, ya imÃæ praj¤ÃpÃramitÃm udg­hÅtà bhavi«yanti dhÃrayi«yanti vÃcayi«yanti paryavÃpsyanti yoniÓaÓ ca manasikari«yanti, sarvÃkÃraj¤atÃcittena cÃvirahità bhavi«yati, apramÃïena samÃdhiskandhena samanvÃgatÃs te kulaputrÃ÷ kuladuhitaraÓ ca bhavi«yanti, ya imÃæ praj¤ÃpÃramitÃm udg­hÅ«yanti dhÃrayi«yanti vÃcayi«yanti paryavÃpsyanti yoniÓaÓ ca manasikari«yanti, sarvÃkÃraj¤atÃcittena cÃvirahità bhavi«yati, apramÃïena praj¤Ãskandhena samanvÃgatÃs te kulaputrÃ÷ kuladuhitaraÓ ca bhavi«yanti, ya imÃæ praj¤ÃpÃramitÃm udg­hÅ«yanti dhÃrayi«yanti vÃcayi«yanti paryavÃpsyanti yoniÓaÓ ca manasikari«yanti, sarvÃkÃraj¤atÃcittena cÃvirahità bhavi«yati, apramÃïena vimuktiskandhena samanvÃgatÃs te kulaputrÃ÷ kuladuhitaraÓ ca bhavi«yanti, ya imÃæ praj¤ÃpÃramitÃm udg­hÅ«yanti dhÃrayi«yanti vÃcayi«yanti paryavÃpsyanti yoniÓaÓ ca manasikari«yanti, sarvÃkÃraj¤atÃcittena cÃvirahità bhavi«yati, apramÃïena vimuktij¤ÃnadarÓanaskandhena samanvÃgatÃs te kulaputrÃ÷ kuladuhitaraÓ ca bhavi«yanti, ya imÃæ praj¤ÃpÃramitÃm udg­hÅ«yanti dhÃrayi«yanti vÃcayi«yanti paryavÃpsyanti yoniÓaÓ ca manasikari«yanti, sarvÃkÃraj¤atÃcittena cÃvirahità bhavi«yati. tathÃgatapratipannÃs te kauÓika kulaputrÃ÷ kuladuhitaraÓ ca veditavyà ya imÃæ praj¤ÃpÃramitÃm udg­hi«yanti dhÃrayi«yanti vÃcayi«yanti paryavÃpsyanti yoniÓaÓ ca manasikari«yanti, sarvÃkÃraj¤atÃcittena cÃvirahità bhavi«yanti. yaÓ ca kauÓika sarvaÓrÃvakapratyekabuddhÃnÃæ ÓÅlaskandha÷ praj¤Ãskandho vimuktaskandho vimuktij¤ÃnadarÓanaskandho yaÓ ca te«Ãæ kulaputrÃïÃæ và kuladuhitÌïÃæ và ÓÅlaskandha÷ samÃdhiskandha÷ praj¤Ãskandho vimuktiskandho vimuktij¤ÃnadarÓanaskandha÷. asya kauÓika ÓÅlaskandhasya samÃdhiskandhasya praj¤Ãskandhasya vimuktiskandhasya vimuktij¤ÃnadarÓanaskandhasya (#<ÁsP_II-4_82>#) purata÷ sa sarvaÓrÃvakapratyekabuddhÃnÃæ ÓÅlaskandha÷ samÃdhiskandha÷ praj¤Ãskandho vimuktiskandho vimuktij¤ÃnadarÓanaskandha÷ ÓatatamÅm api kÃlÃæ nopaiti, sahasratamÅm api kalÃæ nopaiti, ÓatasahasratamÅm api kalÃæ nopaiti, koÂÅtamÅm api kalÃæ nopaiti, koÂÅÓatatamÅm api kalÃæ nopaiti, koÂÅsahasratamÅm api kalÃæ nopaiti, koÂÅÓatasahasratamÅm api kalÃæ nopaiti, koÂÅniyutaÓatasahasratamÅm api kalÃæ nopaiti, gaïanÃm api kalÃæ nopaiti, upamÃm api kalÃæ nopaiti, upaniÓÃm api na k«amate. tat kasya heto÷? tathà hi te«Ãæ kulaputrÃïÃæ kuladuhitÌïÃæ ca ÓrÃvakapratyekabuddhabhÆmeÓ cittaæ vimuktaæ na ca kaÓcid dharma Ãj¤Ãta÷ ye puna÷ kauÓika kulaputro và kuladuhitaro và imÃæ praj¤ÃpÃramitÃæ likhitvodgrahÅ«yanti dhÃrayi«yanti vÃcayi«yanti paryavÃpsyanti, yoniÓaÓ ca manasikari«yanti tÃæ ca satkari«yanti gurukari«yanti mÃnayi«yanti pÆjayi«yanti. pu«pair mÃlyair gandhair vilepanaiÓ cÆrïaiÓ cÅvaraiÓ chattrair dhvajai÷ patÃkÃbhir vividhaiÓ ca vÃdyas te«Ãm apy ahaæ kulaputraïÃæ kuladuhitÌïÃæ tataÓ cetad evemÃæ d­«ÂadhÃrmikÃn sà parÃyikÃæÓ ca guïÃæ vadÃmi. Óakra Ãha: aham api bhagavan tasya kulaputrasya và kuladuhitur và satatasamitaæ rak«Ãvaraïaguptiæ saævidhÃsyÃmi, ya imÃæ praj¤ÃpÃramitÃm udgrahÅ«yanti dhÃrayi«yanti vÃcayi«yanti paryavÃpsyanti yoniÓaÓ ca manasikari«yanti, avirahitaÓ ca bhavi«yanti sarvÃkÃraj¤atÃcittena imÃæ ca praj¤ÃpÃramitÃæ likhitvà satkari«yati mÃnayi«yati pÆjayi«yati, pu«pair mÃlyair gandhair vilepanaiÓ cÆrïaiÓ cÅvaraiÓ chattrair dhvajai÷ patÃkÃbhir vividhaiÓ ca vÃdyai÷. bhagavÃn Ãha: tasya puna÷ kauÓika kulaputrasya và kuladuhitur và imÃæ praj¤ÃpÃramitÃæ svadhyÃyamÃnasya, bahÆni devaputrasahasrÃïi manasidharmaÓravaïÃyopasaækrami«yanti. tasya khalu puna÷ kulaputrasya và kuladuhitur và praj¤ÃpÃramità pratisaæyuktaæ dharmaæ deÓayatas te devaputrÃ÷ pratibhÃnam upasaæhartavyaæ maæsyate, yad api te dharmabhÃnakÃnam atrÃpi tu kÃmà bhavanti, tat tenaiva dharmagauravena devaputrÃ÷ pratibhÃnam upasaæhartavyaæ maæsyante, imam api sa kauÓika kulaputro và kuladuhità và d­«ÂadhÃrmikaguïaæ parigrahÅ«yati, ya imÃæ praj¤ÃpÃramitÃm udgrahÅ«yati dhÃrayi«yati vÃcayi«yati paryavÃpsyati yoniÓaÓ ca manasikari«yaty enÃæ ca likhitvà satkari«yati gurukari«yati mÃnayi«yati pÆjayi«yati, pu«pair mÃlyair gandhair vilepanaiÓ cÆrïaiÓ cÅvaraiÓ chattrair (#<ÁsP_II-4_83>#) dhvajai÷ patÃkÃbhir vividhaiÓ ca vÃdyai÷. punar aparaæ kauÓika tasya kulaputrasya và kuladuhitur và imÃæ praj¤ÃpÃramitÃæ bhëyamÃnasya catas­ïÃæ par«adÃæ purato 'nÃcalayatà bhavi«yati, kaÓcit mÃm anuyok«yati copalapsyate ca. tat kasya heto÷? tathà hi tasya kulaputrasya và kuladuhitur và iyaæ praj¤ÃpÃramità rak«Ãvaraïaguptiæ saævidhÃsyati. tat kasya heto÷? tathà hy atra praj¤ÃpÃramitÃyÃæ sarvadharmà abhinnà laukikà lokottaraÓ ca sÃsravÃÓ cÃnÃsravÃÓ ca sÃdhÃraïÃÓ ca kuÓalÃÓ cÃkusalÃÓ ca saæsk­tÃÓ cÃsaæsk­tÃÓ ca ÓrÃvakadharmÃÓ ca pratyekabuddhadharmÃÓ ca bodhisattvadharmÃÓ ca buddhadharmÃÓ ca. tat kasya heto÷? tathà hy e«Ã sarvaæ kuÓaladharmÃïÃæ nidhi÷, sa ca kulaputro và kuladuhità vÃ, adhyÃtmaÓÆnyatÃyÃæ sthito bahirdhÃÓÆnyatÃyÃæ sthito 'dhyÃtmabahirdhÃÓÆnyatÃyÃæ sthita÷, ÓÆnyatÃÓÆnyatÃyÃæ sthito mahÃÓÆnyatÃyÃæ sthita÷, paramÃrthaÓÆnyatÃyÃæ sthita÷, saæsk­taÓÆnyatÃyÃæ sthito 'saæsk­taÓÆnyatÃyÃæ sthito 'tyantaÓÆnyatÃyÃæ sthito 'navarÃgraÓÆnyatÃyÃæ sthito 'navakÃraÓÆnyatÃyÃæ sthita÷, prak­tiÓÆnyatÃyÃæ sthita÷, sarvadharmaÓÆnyatÃyÃæ sthita÷, svalak«aïaÓÆnyatÃyÃæ sthito 'nupalambhaÓÆnyatÃyÃæ sthito 'bhÃvaÓÆnyatÃyÃæ sthita÷, svabhÃvaÓÆnyatÃyÃæ sthito'bhÃvasvabhÃvaÓÆnyatÃyÃæ sthita÷. sa aupalabhike sthita÷ praj¤ÃpÃramitÃyÃæ na samanupaÓyati, yo 'py upÃlabhate, tam api praj¤ÃpÃramitÃyÃæ na samanupaÓyati, yo 'py upÃlabhate tam api praj¤ÃpÃramitÃyÃæ na samanupaÓyati. evaæ khalu taæ kulaputraæ và kuladuhitaraæ và praj¤ÃpÃramitayodg­hÅtayà na kaÓcid upÃlapsyate. punar aparaæ kauÓika tasya kulaputrasya và kuladuhitur và imÃæ praj¤ÃpÃramitÃm udg­hïato dhÃrayato vÃcayata÷ paryavÃpnuvato yoniÓaÓ ca manasikurvataÓ cittaæ nÃcale«yate notrasi«yati na saætrasi«yati na saætrÃsam Ãpatsyate. tat kasya heto÷? tathà hi sa kulaputro và kuladuhità và vastu na samanupaÓyati, yo 'valÅyeta và saælÅyeta và uttrasyed và saætrasyed và saætrÃsam Ãpadyed vÃ, imÃæ kauÓika kulaputro và kuladuhità và d­«ÂadhÃrmikÃn guïÃn parig­hÅ«yanti, ya imÃæ praj¤ÃpÃramitÃm udgrahÅ«yati dhÃrayi«yati vÃcayi«yati paryavÃpsyati yoniÓaÓ ca manasikari«yati, tä ca likhitvà satkari«yati gurukari«yati mÃnayi«yati pÆjayi«yati, pu«pair mÃlyair gandhair vilepanaiÓ cÆrïaiÓ cÅvaraiÓ chattrair dhvajai÷ patÃkÃbhir vividhaiÓ ca vÃdyai÷. (#<ÁsP_II-4_84>#) [K. 192a4, N. 377b5, T. 3O2a3, P. 244a4, Ch. 692b26] punar aparaæ kauÓika yo hi kaÓcit kulaputro và kuladuhità và imÃæ praj¤ÃpÃramitÃæ udg­hÅ«yati dhÃrayi«yati vÃcayi«yati paryavÃpsyati yoniÓaÓ ca manasikari«yati, tä ca likhitvà satkari«yati gurukari«yati mÃnayi«yati, pÆjayi«yati, pu«pair mÃlyair gandhair vilepanaiÓ cÆrïaiÓ cÅvaraiÓ chattrair dhvajai÷ patÃkÃbhir vividhaiÓ ca vÃdyai÷. sa priyo bhavi«yati mÃtÃpitÌïÃæ mitrÃmÃtyaj¤ÃtisÃlohitÃnÃæ rÃj¤Ãæ rÃjamahÃmÃtrÃïÃæ ÓravaïabrÃhmaïÃnÃæ ye 'pi te daÓasu dik«u lokadhÃtu«u buddhà bhagavanto bodhisattvÃÓ ca mahÃsattvÃ÷ pratyekabuddhÃÓ cÃrhantaÓ cÃnÃgÃminaÓ ca sak­dÃgÃminaÓ ca srotaÃpannÃÓ ca te«Ãm api sa priyo bhavi«yati, manÃpaÓ ca sadevasya lokasya sabrahmakasya saÓravaïabrÃhmaïikÃyÃ÷ prajÃyÃ÷ sadevamÃnu«ÃsurÃyÃ÷ priyo bhavi«yati, manÃpaÓ ca anÃcchedya pratibhÃnaÓ ca bhavi«yati. anacchedyà dÃnapÃramità bhavi«yati, anÃcchedyà ÓÅlapÃramità bhavi«yati, anÃcchedyà k«ÃntipÃramità bhavi«yati, anÃcchedyà vÅryapÃramità bhavi«yati, anÃcchedyà dhyÃnapÃramità bhavi«yati, anÃcchedyà praj¤ÃpÃramità bhavi«yati. anÃcchedyÃdhyÃtmaÓÆnyatÃbhÃvanà bhavi«yati, anÃcchedyà bahirdhÃÓÆnyatÃbhÃvanà bhavi«yati, anÃcchedyÃdhyÃtmabahirdhÃÓÆnyatÃbhÃvanà bhavi«yati, anÃcchedyà ÓÆnyatÃÓÆnyatà bhÃvanÃbhavi«yati, anÃcchedyà mahÃÓÆnyatà bhÃvanà bhavi«yati, anÃcchedyà paramÃrthaÓÆnyatÃbhÃvanà bhavi«yati, anÃcchedyà saæsk­taÓÆnyatÃbhÃvanà bhavi«yati, anÃcchedyÃsaæsk­taÓÆnyatÃbhÃvanà bhavi«yati, anÃcchedyÃtyantaÓÆnyatÃbhÃvanà bhavi«yati, anÃcchedyÃnavarÃgraÓÆnyatÃbhÃvanà bhavi«yati, anÃcchedyÃnavakÃraÓÆnyatÃbhÃvanà bhavi«yati, anÃcchedyà prak­tiÓÆnyatÃbhÃvanà bhavi«yati, anÃcchedyà sarvadharmaÓÆnyatÃbhÃvanà bhavi«yati, anÃcchedyà svalak«aïaÓÆnyatÃbhÃvanà bhavi«yati, anÃcchedyÃnupalambhaÓÆnyatÃbhÃvanà bhavi«yati, anÃcchedyÃbhÃvaÓÆnyatà bhÃvanÃbhavi«yati, anÃcchedyà svabhÃvaÓÆnyatÃbhÃvanà bhavi«yati, anÃcchedyÃbhÃvasvabhÃvaÓÆnyatÃbhÃvanà bhavi«yati. anÃcchedyà cÃsya catu÷sm­tyupasthÃnabhÃvanà bhavi«yati, ÃnÃcchedyà catu÷samyakprahÃïabhÃvanà bhavi«yati, anÃcchedyà catÆ ­ddhipÃdabhÃvanà bhavi«yati, anÃcchedyà pa¤cendriyabhÃvanà bhavi«yati, anÃcchedyà pa¤cabalabhÃvanà bhavi«yati, anÃcchedyà saptabodhyaÇgabhÃvanà bhavi«yati, anÃcchedyà ÃryëtÃÇgamÃrgabhÃvanà bhavi«yati, anÃcchedyà caturÃryasatyabhÃvanà (#<ÁsP_II-4_85>#) bhavi«yati, anÃcchedyà caturdhyÃnabhÃvanà bhavi«yati, anÃcchedyà caturapramÃïabhÃvanà bhavi«yati, anÃcchedyà caturÃrÆpyasamÃpattibhÃvanà bhavi«yati, anÃcchedyà a«Âavimok«abhÃvanà bhavi«yati, anÃcchedyà navÃnupÆrvavihÃrasamÃpattibhÃvanà bhavi«yati, anÃcchedyà ÓÆnyatÃnimittÃpraïihitavimok«amukhabhÃvanà bhavi«yati, anÃcchedyà abhij¤ÃbhÃvanà bhavi«yati, anÃcchedyà samÃdhibhÃvanà bhavi«yati, anÃcchedyà dhÃraïÅmukhabhÃvanà bhavi«yati, anÃcchedyà daÓatathÃgatabalabhÃvanà bhavi«yati, anÃcchedyà caturvaiÓÃradyabhÃvanà bhavi«yati, anÃcchedyà catu÷pratisaævidbhÃvanà bhavi«yati, anÃcchedyà mahÃmaitrÅbhÃvanà bhavi«yati, anÃcchedyà mahÃkaruïÃbhÃvanà bhavi«yati, anÃcchedyà a«ÂÃdaÓÃveïikabuddhadharma bhÃvanà bhavi«yati. anÃcchedyà cÃsya sattvaparipÃko bhavi«yaty anÃcchedyà buddhak«etrapariÓuddhir bhavi«yaty anÃcchedyà cÃsya sarvÃkÃraj¤atà bhavi«yati pratibalaÓ ca bhavi«yati purata÷ utpannotpannÃnÃæ pratyanuyogÃnÃæ sahadharmeïa ni÷Óaraïe imÃn api sa kulaputro và kuladuhità và d­«ÂadhÃrmikÃn guïÃn parig­hi«yati ya imÃæ praj¤ÃpÃramitÃm udgrahÅ«yati dhÃrayi«yati vÃcayi«yati paryavÃpsyati yoniÓaÓ manasikari«yaty avirahitaÓ ca bhavi«yati sarvÃkÃraj¤atÃcittena tÃæÓ ca likhitvà satkari«yati gurukari«yati mÃnayi«yati pÆjayi«yati pu«pair mÃlyair gandhair vilepanaiÓ cÆrïaiÓ cÅvaraiÓ chattrair dhvajai÷ patÃkÃbhir vividhaiÓ ca vÃdyai÷. punar aparaæ kauÓika yo hi kaÓcit kulaputro và kuladuhità và imÃæ praj¤ÃpÃramitÃæ pustakagatÃæ k­tvà dhÃrayi«yati, tatra kauÓika ye trisÃhasramahÃsÃhasre lokadhÃtau cÃturmahÃrÃjakÃyikà devaputrà anuttarÃyai samyaksaæbodhaye saæprasthitÃs trÃyastriæÓà yÃmÃs tu«ità nirmÃïarataya÷ paranirmitavaÓavartino brahmakÃyikà devà brahmapurohità devà brahmapÃr«adyà mahÃbrahmÃïa ÃbhÃ÷ parÅttÃbhà apramÃïÃbhà ÃbhÃsvarÃ÷ ÓubhÃ÷ parÅttaÓubhà apramÃïaÓubbÃ÷ Óubhak­tsnÃ÷, b­hÃ÷ parÅttab­hà apramÃïab­hà b­hatphalà anuttarÃyai samyaksaæbodhaye saæprasthitÃ÷, te tatrÃgatyemÃæ praj¤ÃpÃramitÃæ vÃcitvodg­hya paryavÃpya vanditvà namask­tya punar api prakramitavyaæ maæsyante, ye 'pi te ÓuddhÃvÃsakÃyikà devà ab­hà atapÃ÷ sud­ÓÃ÷ sudarÓanà akani«ÂhÃ÷, te 'pi tatrÃgamyemÃæ praj¤ÃpÃramitÃæ vÃcitvodg­hya paryavÃpya vanditvà namask­tya punar api prakramitavyaæ maæsyante. (#<ÁsP_II-4_86>#) tatra kauÓika ye daÓasu dik«u lokadhÃtu«u cÃturmahÃrÃjakÃyikà devaputrà anuttarÃyai samyaksaæbodhaye saæprasthitÃs trÃyastriæÓà yÃmÃs tu«ità nirmÃïarataya÷ paranirmitavaÓavartino brahmakÃyikà devà brahmapurohità brahmapÃr«adyà mahÃbrahmÃïa abhÃ÷ parÅttÃbhà apramÃïÃbhà ÃbhÃsvarÃ÷ ÓubhÃ÷ parÅttaÓubhà apramÃïaÓubhÃ÷ Óubhak­tsnà b­hÃ÷ parÅttab­hà apramÃïab­hà b­hatphalà devà anuttarÃyai samyaksambodhaye saæprasthitÃ÷, ye 'pi ÓuddhÃvÃsakÃyikà devà ab­hà atapÃ÷ sud­ÓÃ÷ sudarÓanà akani«ÂhÃ, ye 'pi tadanye mahaujaskà mahaujaskà devà nÃgayak«agandharvÃsuragaru¬akiænaramahoragÃs te tatrÃgamyemÃæ praj¤ÃpÃramitÃæ vÃcayitvodg­hya paryavÃpya vanditvà namask­tya punar api prakramitavyaæ maæsyante. tatra kauÓika tena kulaputreïa và kuladuhitrà và evaæ cittam utpÃdayitavyaæ, ye 'pi te daÓasu dik«u lokadhatu«u cÃturmahÃrÃjakÃyikà devaputrÃs trÃyastriæÓà yÃmÃs tu«ità nirmÃïarataya÷ paranirmitavaÓavartino devà brahmakÃyikà devà brahmapurohità devà brahmapÃr«adyà devà mahÃbrahmÃïa devà Ãbhà devÃ÷ parÅttÃbhà devà apramÃïÃbhà devà ÃbhÃsvarà devÃ÷ Óubhà devÃ÷ parÅttaÓubhà devà apramÃïaÓubhà devÃ÷ Óubhak­tsnà devÃ÷, b­hà devÃ÷ parÅttab­hà devà apramÃïab­hà devà b­hatphalà devÃ, anuttarÃyai samyaksaæbodhaye saæprasthitÃ÷, ye'pi te suddhÃvÃsakÃyikà devà ab­hà devà atapà devÃ÷ sud­Óà devÃ÷ sudarÓanà devà akani«Âhà devÃ, ye 'pi tadanye mahaujaskà mahaujaskà devà nÃgayak«agandharvÃsuragaru¬akiænaramahoragà ihÃgatà imÃæ praj¤ÃpÃramitÃæ vÃcayitum udg­hÅtuæ paryavÃptuæ vandituæ pÆjayituæ tebhya idaæ dharmadÃnaæ dattaæ bhavatu ta imÃæ praj¤ÃpÃramitÃæ vÃcitvodg­hya paryavÃpya pÆjayitvà vanditvà namask­tya punar api prakramanti tasya puna÷ kauÓika kulaputrasya và kuladuhitur và ya iha trisÃhasramahÃsÃhasre lokadhÃtau cÃturmahÃrÃjakÃyikà devÃs trÃyastriæÓà devà yÃmà devÃs tu«ità devà nirmÃïaratayo devÃ÷ paranirmitavaÓavartino devà brahmakÃyikà devà brahmapurohità devà brahmapÃr«adyà devà mahÃbrahmÃïo devà Ãbhà devÃ÷ parÅttÃbhà devà apramÃïÃbhà devà ÃbhÃsvarà devÃ÷ subhà devÃ÷ parÅttaÓubhà devà apramÃïaÓubhà devÃ÷ Óubhak­tsnà devà b­hà devÃ÷ parÅttab­hà devà apramÃïab­hà devà b­hatphalà devà ab­hà devà atapà devÃ÷ sud­Óà devÃ÷ sudarÓanà devà akani«Âhà devÃ, ye 'pi daÓasu dik«u lokadhÃtu«u cÃturmahÃrÃjakÃyikà devÃs trÃyastriæÓà devà (#<ÁsP_II-4_87>#) yÃmà devÃs tu«ità devà nirmÃïaratayo devà paranirmitavaÓavartino devà brahmakÃyikà devà brahmapurohità devà brahmapÃr«adyà devà mahÃbrahmÃïo devà Ãbhà devÃ÷ parÅttÃbhà devà apramÃïÃbhà devà ÃbhÃsvarà devÃ÷ Óubhà devÃ÷ parÅttaÓubhà devà apramÃïaÓubhà devÃ÷ Óubhak­tsnà devÃ÷, b­hà devÃ÷ parÅttab­hà devà apramÃïab­hà devà b­hatphalà devÃ, ab­hà devà atapà devÃ÷ sud­Óà devÃ÷ sudarÓanà ¬evà akani«Âhà devÃs te dharmavareïa guptiæ saævidhÃsyanti. nÃsya kauÓikÃvatÃraprek«y avatÃragave«y avatÃraæ lapsyate sthÃpayitvà pÆrvakarmavipÃkaæ, imam api sa kauÓika kulaputro và kuladuhità và d­«ÂadhÃrmikaæ guïaæ parigrahÅ«yati, ye 'pi devaputrà anuttarÃyai samyaksaæbodhaye saæprasthitÃs te tatrÃgantavyà maæsyante, asyÃ÷ praj¤ÃpÃramitÃyÃ÷ pÆjÃkarmaïe tasya ca kulaputrasya và kuladuhitur và rak«Ãvaraïaguptaye. tat kasya heto÷? tathà hi kauÓika te kulaputrà anuttarÃyai samyaksaæbodhaye saæprasthitÃ÷ sarvasattvÃnÃæ trÃïÃrthÃya sarvasattvÃnÃæ hitasukhÃrthÃya pratyupasthitÃ÷. Óakra Ãha: katham bhagavan kulaputro và kuladuhità và saæj¤Ãsyate, iha cÃturmahÃrÃjakÃyikà devà Ãgacchanti, iha trÃyastriæÓà devà Ãgacchanti, iha yÃmà devà Ãgacchanti, iha tu«ità devà Ãgacchanti, iha nirmÃïaratayo devà Ãgacchanti, iha paranirmitavaÓavartino devà Ãgacchanti, iha brahmakÃyikà devà Ãgacchanti, iha brahmapurohità devà Ãgacchanti, iha brahmapÃr«adyà devà Ãgacchanti, iha mahÃbrahmaïo devà Ãgacchanti, iha Ãbhà devà Ãgacchanti, iha parÅttÃbhà devà Ãgacchanti, iha apramÃïÃbhà devà Ãgacchanti, iha ÃbhÃsvarà devà ÃgacchantÅ, iha Óubhà devà Ãgacchanti, iha parÅttaÓubhà devà Ãgacchanti, iha apramÃïaÓubhà devà Ãgacchanti, iha Óubhak­tsnà devà Ãgacchanti, iha b­hà devà Ãgacchanti, iha parÅttab­hà devà Ãgacchanti, iha apramÃïab­hà devà Ãgacchanti, iha b­hatphalà devà Ãgacchanti, iha ab­hà devà Ãgacchanti, iha atapà devà Ãgacchanti, iha sud­Óà devà Ãgacchanti, iha sudarÓanà devà Ãgacchanti, iha akani«Âhà devà Ãgacchanti. samantÃd daÓa dig lokadhÃtubhya imÃæ praj¤ÃpÃramitÃæ vÃcayitum udgrahÅtuæ paryavÃptuæ vandituæ namaskartuæ satkartuæ gurukartuæ mÃnayituæ pÆjayitum. bhagavÃn Ãha: sacet kauÓika kulaputro và kuladuhità và udÃram avabhÃsaæ saæj¤Ãsyate yatreyaæ praj¤ÃpÃramità sthÃpità bhavi«yati ni«Âhà (#<ÁsP_II-4_88>#) tena kulaputreïa và kuladuhitrà và gantavyà maheÓÃkhyamÃheÓÃkhyà maharddhikà mahÃnubhÃvà mahaujaskà iha devatà Ãgatà imÃæ praj¤ÃpÃramitÃæ vÃcayitum udgrahÅtuæ paryavÃptuæ vandituæ namaskartuæ satkartuæ gurukartuæ mÃnayituæ pÆjayitum. [K. 193a9, N. 380a4, T. 303b13, P. 248a2, Ch. 694a22] punar aparaæ kauÓika sacet kulaputro và kuladuhità và cauk«asamÃcÃro bhavati tasya tayà cauk«asamÃcÃratayà devatà ÃgamyemÃæ praj¤ÃpÃramitÃæ vÃcayitvodg­hya paryavÃpya satk­tya guruk­tya mÃnayitvà pÆjayitvà Ãttamanaskà bhavi«yati, yÃÓ ca tatra pradeÓo alpaÓÃkhyadevatà adhyu«ità bhavi«yanti tÃs tatropasaækramitavyaæ maæsyate. tÃsÃæ maheÓÃkhyÃnÃæ devÃtÃnÃæ tejaÓ ca Óriyaæ ca gauravaæ cÃsahamÃnÃ, yathà yathà maheÓÃkhyamaheÓÃkhyà maharddhikà mahÃnubhÃvà devatà upasaækramitavyà maæsyate, tathà tathà sa kulaputro và kuladuhità và udÃrÃdhimuktiko bhavi«yati. tasya ca sthÃnasya samantÃd acauk«asamudÃcÃratà na pracÃrayitavyÃ, tena kulaputreïa và kuladuhitrà và asyÃ÷ praj¤ÃpÃramitÃyÃ÷ pÆjÃkarmaïe gandhodakÃvasikta÷ sa p­thivÅpradeÓa÷ kartavya÷ pu«pagandhÃvakÅrïagandhaghaÂikÃnidhÆpita÷, avasaktapaÂÂadÃmÃcailavitÃnavitato netrapracÃraæ ca tat sa p­thivÅpradeÓo 'laækartavya÷. na puna÷ kauÓika kulaputrasya và kuladuhitur và kÃyaklamatho bhavi«yati kÃyasukhatÃæ ca kulaputro và kuladuhità và saæj¤Ãsyate. kÃyalaghutÃæ ca kÃyakathanÅyataæ ca cittasukhatÃæ ca sa kulaputro và kuladuhità và saæj¤Ãsyate cittalaghutÃæ ca cittakam athanÅyatÃæ ca tata÷ sa rÃtrau ÓayyÃæ kalpayantÅmÃm eva praj¤ÃpÃramitÃm aÓayeïÃdhimu¤can na pÃpakÃn svapnÃn drak«ati sa paÓyaæs tathÃgatam evÃrhantan samyaksaæbuddhaæ drak«yati dvÃtriæÓanmahÃpuru«alak«aïai÷ samanvagatam aÓÅtyanuvya¤janai÷ samalaæk­tasuvarïavarïena kÃyena bhik«usaæghapariv­taæ bodhisattvagaïapurask­taæ dharmaæ deÓayataæ tasya ca tathÃgatasyÃntikÃd dharmaæ Óro«yati, yad uta dÃnapÃramitÃæ ÓÅlapÃramitÃæ k«ÃntipÃramitÃæ vÅryapÃramitÃæ dhyÃnapÃramitÃæ praj¤ÃpÃramitÃm. adhyÃtmaÓÆnyatÃæ bahirdhÃÓÆnyatÃm adhyÃtmabahirdhÃÓÆnyatÃæ ÓÆnyatÃÓÆnyatÃæ mahÃÓÆnyatÃæ paramÃrthaÓÆnyatÃæ saæsk­taÓÆnyatÃm asaæsk­taÓÆnyatÃm atyantaÓÆnyatÃm anavarÃgraÓÆnyatÃm anavakÃraÓÆnyatÃæ prak­tiÓÆnyatÃæ sarvadharmaÓÆnyatÃæ svalak«aïaÓÆnyatÃm (#<ÁsP_II-4_89>#) anupalambhaÓÆnyatÃm abhÃvaÓÆnyatÃæ svabhÃvaÓÆnyatÃm abhÃvasvabhÃvaÓÆnyatÃm. sm­tyupasthÃnÃni samyakprahÃïÃni ­ddhipÃdà indriyÃïi balÃni bodhyaÇgÃni ÃryëÂÃÇgo mÃrga ÃryasatyÃni dhyÃnÃni apramÃïÃni ÃrÆpyasamÃpattayo a«Âau vimok«Ã navÃnupÆrvavihÃrasamÃpattÅ÷ ÓÆnyatÃnimittÃpraïihitavimok«amukhÃni, abhij¤Ã samÃdhÅn dhÃraïÅmukhÃni daÓatathÃgatabalÃni catvÃri vaiÓÃradyÃni catasra÷ pratisaævido mahÃkaruïÃm a«ÂÃdaÓÃveïikà buddhadharmÃÓ ca. tasyÃÓ ca dÃnapÃramitÃyà arthaæ vibhajyamÃnaæ Óro«yanti, tasyÃÓ ca ÓÅlapÃramitÃyà arthaæ vibhajyamÃnaæ Órosyati, tasyÃÓ ca vÅryapÃramitÃyà arthaæ vibhajyamÃnaæ Óro«yati, tasyÃÓ ca k«ÃntipÃramitÃyà arthaæ vibhajyamÃnaæ Óro«yati, tasyÃÓ ca dhyÃnapÃramitÃyà arthaæ vibhajyamÃnaæ Óro«yati, tasyÃÓ ca praj¤ÃpÃramitÃyà arthaæ vibhajyamÃnaæ Óro«yati. tasyÃÓ cÃdhyÃtmaÓÆnyatÃyà arthaæ vibhajyamÃnaæ Óro«yanti, tasyÃÓ ca bahirdhÃÓÆnyatÃyà arthaæ vibhajyamÃnaæ Óro«yati, tasyÃs cÃdhyÃtmabahirdhÃÓÆnyatÃyà arthaæ vibhajyamÃnaæ Óro«yati, evaæ hi ÓÆnyatÃÓÆnyatÃyà mahÃÓÆnyatÃyÃ÷ paramÃrthaÓÆnyatÃyÃ÷ saæsk­taÓÆnyatÃyà asaæsk­taÓÆnyatÃyà atyantaÓÆnyatÃyà anavarÃgraÓÆnyatÃyà anavakÃraÓÆnyatÃyÃ÷ prak­tiÓÆnyatÃyÃ÷ sarvadharmaÓÆnyatÃyÃ÷ svalak«aïaÓÆnyatÃyà anupalambhaÓÆnyatÃyà abhÃvaÓÆnyatÃyÃ÷ svabhÃvaÓÆnyatÃyà abhÃvasvabhÃvaÓÆnyatÃyà arthaæ vibhajyamÃnaæ Óro«yati. te«Ãæ ca caturïÃæ sm­tyupasthÃnÃnÃm arthaæ vibhajyamÃnaæ Óro«yati, te«Ãæ ca caturïÃæ samyakprahÃïÃnÃm arthaæ vibhajyamÃnaæ Óro«yati, te«Ãæ ca caturïÃm ­ddhipÃdÃnÃm arthaæ vibhajyamÃnaæ Óro«yati, te«Ã¤ ca pa¤cÃnÃm indriyÃnÃm arthaæ vibhajyamÃnaæ Óro«yati, te«Ã¤ ca pa¤cÃnÃæ balÃnÃm arthaæ vibhajyamÃnaæ Óro«yati, te«Ã¤ ca saptÃnÃæ bodhyaÇgÃnÃm arthaæ vibhajyamÃnaæ Óro«yati, tasya cÃryëÂÃÇgasya mÃrgasyÃrthaæ vibhajyamÃnaæ Órosyati, te«Ã¤ cÃryasatyÃnÃm arthaæ vibhajyamÃnaæ Óro«yati, te«Ã¤ ca caturïÃæ dhyÃnÃnÃm arthaæ vibhajyamÃnaæ Óro÷yati, te«Ã¤ ca caturïÃm apramÃïÃnÃm arthaæ vibhajyamÃnaæ Óro«yati, te«Ã¤ ca catas­ïÃm ÃrÆpyasamÃpattÅnÃm arthaæ vibhajyamÃnaæ Óro«yati, te«Ã¤ cëÂÃnÃæ vimok«ÃïÃm arthaæ vibhajyamÃnaæ Óro«yati, te«Ã¤ ca navÃm anupÆrvavihÃrasamÃpattÅnÃm arthaæ vibhajyamÃnaæ Órohyati, te«Ã¤ ca ÓÆnyatÃnimittÃpraïihitavimok«amukhÃnÃm arthaæ (#<ÁsP_II-4_90>#) vibhajyamÃnaæ Óro«yati, tÃsÃæ cÃbhij¤ÃnÃm arthaæ vibhajyamÃnaæ Óro«yati, te«Ã¤ ca samÃdhÅnÃm arthaæ vibhajyamÃnaæ Óro«yati, te«Ã¤ ca dhÃraïÅmukhÃnÃm arthaæ vibhajyamÃnaæ Óro«yati, te«Ã¤ ca tathÃgatabalÃnÃm arthaæ vibhajyamÃnaæ Óro«yati, te«Ã¤ ca caturïÃæ vaiÓÃradyÃnÃm arthaæ vibhajyamÃnaæ Óro«yati, te«Ã¤ ca catas­ïÃæ pratisaævidÃnÃm arthaæ vibhajyamÃnaæ Óro«yati, tasyÃÓ ca mahÃkaruïÃyÃm arthaæ vibhajyamÃnaæ Óro«yati, tasyä cëÂÃdaÓÃnÃm ÃveïikabuddhadharmÃïÃm arthaæ vibhajyamÃnaæ Óro«yati, bodhiv­k«aæ drak«ati bodhisattvaæ mahÃsattvaæ bodhiv­k«amÆlam upasaækrÃmaæ taæ drak«yati, anuttarÃyÃæ samyaksaæbodhim abhisaæbudhyamÃnaæ drak«yati tathÃbhisaæbudhya dharmacakraæ pravartayaæ taæ drak«yati, bahÆni ca bodhisattvaÓatasahasrÃïi drak«yati dharmasaÇgÃyanti. evaæ sarvÃkÃraj¤atà parig­hÅtavyÃ. eva¤ ca sattvÃ÷ paripÃcayitavyà evaæ buddhak«etraæ parig­hÅtavyaæ, evaæ mÃras sa pari«adkÃæ nirjatavyà bahunä ca buddhakoÂÅniyutaÓatasahasraïÃæ, pÆrvasyÃæ diÓi Óabdaæ Óro«yaty amu«min lokadhÃtÃv amuko nÃma tathÃgato 'rhan samyaksaæbuddha iyadbhir bodhisatvakoÂÅniyutaÓatasahasrai÷ iyadbhi÷ ÓrÃvakakoÂÅniyutaÓatasahasrai÷ pariv­ta÷ purask­to dharmaæ deÓayati, dak«iïasyÃæ diÓi bahÆnÃæ buddhakoÂÅniyutaÓatasahasrÃïÃæ Óabdaæ Óro«yaty amu«min lokadhÃtÃv amuko nÃma tathÃgato 'rhan samyaksaæbuddha iyadbhi÷ bodhisattvakoÂÅniyutaÓatasahasrair iyadbhi÷ ÓrÃvakakoÂÅniyutaÓatasahasrai÷ pariv­ta÷ purask­to dharmaæ deÓayati, paÓcimÃyÃæ diÓi bahÆnÃæ buddhakoÂÅniyutaÓatasahasrÃïÃæ Óabdaæ Óro«yaty amu«min lokadhÃtÃv amuko nÃma tathÃgato 'rhan samyaksaæbuddha iyadbhir bodhisattvakoÂÅniyutaÓatasahasrair iyadbhi÷ ÓrÃvakakoÂÅniyutaÓatasahasrai÷ pariv­ta÷ purask­to dharmaæ deÓayati. uttarasyÃæ diÓi bahÆnÃæ buddhakoÂÅniyutaÓatasahasrÃïÃæ Óabdaæ Óro«yaty amu«min lokadhÃtÃv amuko nÃma tathÃgato 'rhan samyaksaæbuddha iyadbhir bodhisattvakoÂÅniyutaÓatasahasrair iyadbhi÷ ÓrÃvakakoÂÅniyutaÓatasahasrai÷ pariv­ta÷ purask­to dharmaæ deÓayati, uttarapÆrvasyÃæ diÓi bahÆnÃæ buddhakoÂÅniyutaÓatasahasrÃïÃæ Óabdaæ Óro«yaty amu«min lokadhÃtÃv amuko nÃma tathÃgato 'rhan samyaksaæbuddha iyadbhir bodhisattvakoÂÅniyutaÓatasahasrair iyadbhi÷ (#<ÁsP_II-4_91>#) ÓrÃvakakoÂÅniyutaÓatasahasrai÷ pariv­ta÷ purask­to dharmaæ deÓayati, pÆrvadak«iïasyÃæ diÓi bahÆnÃæ buddhakoÂÅniyutaÓatasahasrÃïÃæ Óabdaæ Óro«yaty amu«min lokadhÃtÃv amuko nÃma tathÃgato 'rhan samyaksaæbuddha iyadbhir bodhisattvakoÂÅniyutaÓatasahasrair iyadbhi÷ ÓrÃvakakoÂÅniyutaÓatasahasrai÷ pariv­ta÷ purask­to dharmaæ deÓayati, dak«iïapaÓcimÃyÃæ diÓi bahÆnÃæ buddhakoÂÅniyutaÓatasahasrÃïÃæ Óabdaæ Óro«yaty amu«min lokadhÃtÃv amuko nÃma tathÃgato 'rhan samyaksaæbuddha iyadbhir bodhhisattvakoÂÅniyutaÓatasahasrair iyadbhi÷ ÓrÃvakakoÂÅniyutaÓatasahasrai÷ pariv­ta÷ purask­to dharmaæ deÓayati, paÓcimottarasyÃæ diÓi bahÆnÃæ buddhakoÂÅniyutaÓatasahasrÃïÃæ Óabdaæ Óro«yaty amu«min lokadhÃtÃv amuko nÃma tathÃgato 'rhan samyaksaæbuddha iyadbhir bodhisattvakoÂÅniyutaÓatasahasrair iyadbhi÷ ÓrÃvakakoÂÅniyutaÓatasahasrai÷ pariv­ta÷ purask­to dharmaæ deÓayati, adhastÃd diÓi bahÆnÃæ buddhakoÂÅniyutaÓatasahasrÃïÃæ Óabdaæ Óro«yaty amu«min lokadhÃtÃv amuko nÃma tathÃgato 'rhan samyaksaæbuddha iyadbhir bodhisattvakoÂÅniyutaÓatasahasrair iyadbhi÷ ÓrÃvakakoÂÅniyutaÓatasahasrai÷ pariv­ta÷ purask­to dharmaæ deÓayati, upari«ÂÃd diÓi bahÆnÃæ buddhakoÂÅniyutaÓatasahasrÃïÃæ Óabdaæ Óro«yaty amu«min lokadhÃtÃv amuko nÃma tathÃgato 'rhan samyaksaæbuddha iyadbhir bodhisattvakoÂÅniyutaÓatasahasrair iyadbhi÷ ÓrÃvakakoÂÅniyutaÓatasahasrai÷ pariv­ta÷ purask­to dharmaæ deÓayati. pÆrvasyÃæ diÓi bahÆni buddhakoÂÅniyutaÓatasahasrÃïi parinirvÃnti drak«yanti, te«Ãæ ca tathÃgatÃnÃæ bahÆni saptaratnamayÃni stÆpakoÂÅniyutaÓatasahasrÃïi drak«anti tÃæÓ ca tathÃgatastÆpÃn pu«padhÆpagandhamÃlyavilepanacÆrïacÅvarachattradhvajapatÃkÃbhir bahuvidhÃbhiÓ ca pÆjÃbhi÷ satkriyamÃnÃn gurukriyamÃnÃæ mÃnyamÃnÃn pÆjyamÃnÃn drak«yati, dak«iïasyÃæ diÓi bahÆni buddhakoÂÅniyutaÓatasahasrÃïi parinirvÃnti drak«yanti, te«Ãæ ca tathÃgatÃnÃæ bahÆni saptaratnamayÃni stÆpakoÂÅniyutaÓatasahasrÃïi drak«anti tÃæÓ ca tathÃgatastÆpÃn pu«padhÆpagandhamÃlyavilepanacÆrïacÅvarachattradhvajapatÃkÃbhir bahuvidhÃbhiÓ ca pÆjÃbhi÷ satkriyamÃnÃn gurukriyamÃnÃæ mÃnyamÃnÃn pÆjyamÃnÃn drak«yati, paÓcimÃyÃæ diÓi bahÆni buddhakoÂÅniyutaÓatasahasrÃïi parinirvÃnti (#<ÁsP_II-4_92>#) drak«yanti, te«Ãæ ca tathÃgatÃnÃæ bahÆni saptaratnamayÃni stÆpakoÂÅniyutaÓatasahasraïi drak«anti tÃæÓ ca tathÃgatastÆpÃn pu«padhÆpagandhamÃlyavilepanacÆrïacÅvarachattradhvajapatÃkÃbhir bahuvidhÃbhiÓ ca pÆjÃbhi÷ satkriyamÃnÃn gurukriyamÃnÃæ mÃnyamÃnÃn pÆjyamÃnÃn drak«yati, uttarasyÃæ diÓi bahÆni buddhakoÂÅniyutaÓatasahasrÃïi parinirvÃnti drak«yanti, te«Ãæ ca tathÃgatÃnÃæ bahÆni saptaratnamayÃni stÆpakoÂÅniyutaÓatasahasrÃïi drak«anti tÃæÓ ca tathÃgatastÆpÃn pu«padhÆpagandhamÃlyavilepanacÆrïacÅvaracchattradhvajapatÃkÃbhir bahuvidhÃbhiÓ ca pÆjÃbhi÷ satkriyamÃnÃn gurukriyamÃnÃæ mÃnyamÃnÃn pÆjyamÃnÃn drak«yati, uttarapÆrvasyÃæ diÓi bahÆni buddhakoÂÅniyutaÓatasahasrÃïi parinirvÃnti drak«yanti, te«Ãæ ca tathÃgatÃnÃæ bahÆni saptaratnamayÃni stÆpakoÂÅniyutaÓatasahasrÃïi drak«anti tÃæÓ ca tathÃgatastÆpÃn pu«padhÆpagandhamÃlyavilepanacÆrïiacÅvaracchattradhvajapatÃkÃbhir bahuvidhÃbhiÓ ca pÆjÃbhi÷ satkriyamÃnÃn gurukriyamÃnÃæ mÃnyamÃnÃn pÆjyamÃnÃn drak«yati, pÆrvadak«iïasyÃæ diÓi bahÆni buddhakoÂÅniyutaÓatasahasrÃïi parinirvÃnti drak«yanti, te«Ãæ ca tathÃgatÃnÃæ bahÆni saptaratnamayÃni stÆpakoÂÅniyutaÓatasahasrÃïi drak«anti tÃæÓ ca tathÃgatastÆpÃn pu«padhÆpagandhamÃlyavilepanacÆrïacÅvarachattradhvajapatÃkabhir bahuvidhÃbhiÓ ca pÆjÃbhi÷ satkriyamÃnÃn gurukriyamÃnÃæ mÃnyamÃnÃn pÆjyamÃnÃn drak«yati, dak«iïapaÓcimÃyÃæ diÓi bahÆni buddhakoÂÅniyutaÓatasahasrÃïi parinirvÃnti drak«yanti, te«Ãæ ca tathÃgatÃnÃæ bahÆni saptaratnamayÃni stÆpakoÂÅniyutaÓatasahasraïi drak«anti tÃæÓ ca tathÃgatastÆpÃn pu«padhÆpagandhamÃlyavilepanacÆrïacÅvarachattradhvajapatÃkÃbhir bahuvidhÃbhiÓ ca pÆjÃbhi÷ satkriyamÃnÃn gurukriyamÃnÃæ mÃnyamÃnÃn pÆjyamÃnÃn drak«yati, paÓcimottarasyÃæ diÓi bahÆni buddhakoÂÅniyutaÓatasahasrÃïi parinirvÃnti drak«yanti, te«Ãæ ca tathÃgatÃnÃæ bahÆni saptaratnamayÃni stÆpakoÂÅniyutaÓatasahasrÃïi drak«anti tÃæÓ ca tathÃgatastÆpÃn pu«padhÆpagandhamÃlyavilepanacÆrïacÅvarachattradhvajapatÃkÃbhir bahuvidhÃbhiÓ ca pujÃbhi÷ satkriyamÃnÃn gurukriyamÃnÃæ mÃnyamÃnÃn pÆjyamÃnÃn (#<ÁsP_II-4_93>#) drak«yati, adhastÃd diÓi bahÆni buddhakoÂÅniyutaÓatasahasrÃïi parinirvÃnti drak«yanti, te«Ãæ ca tathÃgatÃnÃæ bahÆni saptaratnamayÃni stÆpakoÂÅniyutaÓatasahasrÃïi drak«anti tÃæÓ ca tathÃgatastÆpÃn pu«padhÆpagandhai mÃlyavilepanacÆrïacÅvarachattradhvajapatÃkÃbhir bahuvidhÃbhiÓ ca pÆjÃbhi÷ satkriyamÃnÃn gurukriyamÃnÃæ mÃnyamÃnÃn pÆjyamÃnÃn drak«yati, upari«ÂÃd diÓi bahÆni buddhakoÂÅniyutaÓatasahasrÃïi parinirvÃnti drak«yanti, te«Ãæ ca tathÃgatÃnÃæ bahÆni saptaratnamayÃni stÆpakoÂÅniyutaÓatasahasrÃïi drak«anti tÃæÓ ca tathÃgatastÆpÃn pu«padhÆpagandhamÃlyavilepanacÆrïacÅvarachattradhvajapatÃkÃbhi­ bahuvidhÃbhiÓ ca pÆjÃbhi÷ satkriyamÃnÃn gurukriyamÃnÃæ mÃnyamÃnÃn pÆjyamÃnÃn drak«yati, [K. 194b2, N. 382b8, T. 306a9, P. 252b8, Ch. 695a25] sa khalu puna÷ kauÓika kulaputro và kuladuhità và imÃn eva rÆpÃn bhadrakà svapnÃn drak«yati, sa sukham eva ÓayyÃæ kalpayi«yati sukhaæ ca prativibhotsyate srotaprak«iptaÓ cÃsya kÃyo bhhavi«yati, laghusaæj¤Ã ca kÃye saæj¤Ãsyate na gurusaæj¤Ã na cÃsya balavatyÃhÃrag­ddhir bhavi«yati na cÅvarag­ddhir bhavi«yati na glÃnapratyayabhai«ajyapari«kÃrag­dhir bhavi«yati, m­ddhÅ cÃsyÃhÃrasaæj¤Ã bhavi«yati m­ddhÅcÅvarasaæj¤Ã bhavi«yati m­ddhÅglÃnapratyayabhai«ajyapari«kÃraæ saæj¤Ã bhavi«yati. tad yathÃpi nÃma kauÓika yogÃcÃrasya bhik«o÷ samÃdhavyutthitasya manasikÃrapari«yandi tena cittena balavatyÃhÃrag­ddhir bhavi«yati m­dukà cÃsyÃhÃrasaæj¤Ã bhavi«yati. evam eva kauÓika tasya kulaputrasya và kuladuhitur và na bakavatyÃhÃrag­ddhir bhavi«yati. tat kasya heto÷? tathà hi tasyà mÃnu«yÃ÷ kÃye srota upasaæhari«yati. ye pÆrvasyÃæ diÓi buddhà bhagavato ye ca bodhisattvà ye ca devanÃgayak«agandhharvÃsuragaru¬akiænaramahoragÃs te 'sya kÃye srota upasaæhari«yanti, ye ca dak«iïasyÃæ diÓi buddhà bhagavato ye ca bodhisattvà ye ca devanÃgayak«agandharvÃsuragaru¬akiænaramahoragÃs te 'sya kÃye srota upasaæhari«yanti, ye paÓcimÃyÃæ diÓi buddhà bhagavato ye ca bodhisattvà ye ca devanÃgayak«agandharvÃsuragaru¬akiænaramahoragÃs te 'sya kÃye srota upasaæhari«yanti, (#<ÁsP_II-4_94>#) ye ca uttarasyÃæ diÓi buddhà bhagavato ye ca bodhisattvà ye ca devanÃgayak«agandharvÃsuragaru¬akiænaramahoragÃs te 'sya kÃye srota upasaæhari«yanti, ye uttarapÆrvasyÃæ diÓi buddhà bhagavato ye ca bodhisattvà ye ca devanÃgayak«agandharvÃsuragaru¬akiænaramahoragÃs te 'sya kÃye srota upasaæhari«yanti, pÆrvadak«iïasyÃæ diÓi ye buddhà bhagavato ye ca bodhisattvà ye ca devanÃgayak«agandharvÃsuragaru¬akiænaramahoragÃs te 'sya kÃye srota upasaæhari«yanti, dak«iïapaÓcimÃyÃæ diÓi ye buddhà bhagavato ye ca bodhisattvà ye ca devanÃgayak«agandharvÃsuragaru¬akiænaramahoragÃs te 'sya kÃye srota upasaæhari«yanti, paÓcimottarasyÃæ diÓi ye buddhà bhagavato ye ca bodhisattvà ye ca devanÃgayak«agandharvÃsuragaru¬akiænaramahoragÃs te 'sya kÃye srota upasaæhari«yanti, adhastÃd diÓi ye buddhà bhagavato ye ca bodhisattvà ye ca devanÃgayak«agandharvÃsuragaru¬akiænaramahoragÃs te 'sya kÃye srota upasaæhari«yanti, upari«ÂÃd diÓi ye buddhà bhagavato ye ca bodhisattvà ye ca devanÃgayak«agandharvÃsuragaru¬akiænaramahoragÃs te 'sya kÃye srota upasaæhari«yanti. imÃm api kauÓika d­«ÂadhÃrmikÃn guïÃn parig­hÅtukÃmena kulaputreïa và kuladuhitrà và iyam eva praj¤ÃpÃramitÃprayatvata÷ srotavyodgrahÅtavyà dhÃrayitavyà vÃcayitavyà paryavÃptavyà yoniÓaÓ ca manasikartavyÃ÷. sarvÃkÃraj¤atÃcittena cÃvirahitena bhavitavyÃ÷. atha cet sa kauÓika kulaputreïa và kuladuhitrà và imÃæ praj¤ÃpÃramitÃæ nodg­hÅyÃn na dhÃrayen na vÃcayen na paryavÃpnuyÃn na yoniÓaÓ ca manasikuryÃt tena kulaputreïa và kuladuhitrà và imÃæ praj¤ÃpÃramitÃæ likhitÃæ pustakagatÃæ k­tvà satkartavyà gurukartavyà mÃnayitavyà pÆjayitavyà pu«pair mÃlyair gandhair vilepanaiÓ cÆrïaiÓ cÅvaraiÓ cchattrair dhvajai÷ patÃkÃbhir vividhaiÓ ca vÃdyai÷. evaæ sa kauÓika kulaputro và kuladuhità và bahujanahitÃya pratipanno bhavi«yati bahujanasukhÃya pratipanno bhavi«yati, yo hi kaÓcit kauÓika kulaputro và kuladuhità và puïyaæ prasavi«yati na tve vaya÷ samatÃd (#<ÁsP_II-4_95>#) daÓasu dik«u lokadhÃtu«u tathÃgatÃn arhata÷ samyak«aæbuddhÃn saÓrÃvakasaæghÃn yÃvaj jÅvaæ satkuryÃd gurukuryÃd mÃnayet pÆjayed cÅvarapiï¬apÃtraÓayanÃÓanaglÃnapratyayabhai«ajyapari«kÃrai÷ parinirv­tÃn tathÃgatÃnÃm arhatÃæ samyaksaæbuddhÃnÃæ saÓrÃvakasaæghÃnÃæ saptaratnamayÃn stÆpÃkÃryat, tÃæÓ ca yÃvaj jÅvaæ satkuryÃd mÃnayet pÆjayet pu«pair mÃlyair vilepanaiÓ cÆrïaiÓ cÅvaraiÓ chattrair dhvajaiÓ patÃkÃbhir vividhaiÓ ca vÃdyai÷. ÓatasÃhasryÃ÷ praj¤ÃpÃramitÃya ekaviæÓatitama÷ parivarta÷ (#<ÁsP_II-4_96>#) [K. 194b21, N. 383b8, T. 3O7a3, P. 254b3, Ch. 695c6] atha bhagavä chakraæ devÃnÃm indram Ãmantrayata: sacet tvaæ kauÓikemaæ jÃmbÆdvÅpaæ pÆrïaæ cƬikÃvabaddhaæ tathÃgataÓarÅrÃïÃæ labhethà yac ceyaæ praj¤ÃpÃramitÃæ pustakaæ likhitvopanÃmyeta, kiæ tvaæ tata udg­hÅyÃ÷? Óakra Ãha: sacen me bhagavann ayaæ jÃmbÆdvÅpa÷ pÆrïacƬikÃvabaddhas tathÃgataÓarÅrÃïÃæ dÅpeta yac ceyaæ praj¤ÃpÃramità pustakaæ likhitvopanÃmyeta imÃm evÃhaæ bhagavan praj¤ÃpÃramitÃæ g­hïÅyÃm. tat kasya heto÷? na me bhagavan tatra tathÃgataÓarÅre«v agauravaæ nÃpratyayaæ nÃbahumÃnatà nÃpy ahaæ bhagavaæs tathÃgataÓarÅrÃïi, na satkartukÃmo na gurukartukÃmo na mÃnayitukÃmo na pÆjayitukÃma÷, api tu khalu punar bhagavan praj¤ÃpÃramità niryÃtÃni tÃni ÓarÅrÃïi tena tena tathÃgataÓarÅrÃïi satkriyante gurukriyante mÃnyante pÆjayante praj¤ÃpÃramità paribhÃvitÃni ÓarÅrÃïi tena tÃni tathÃgataÓarÅrÃïi pÆjà labhante, yadÃhaæ bhagavan tathÃgataÓarÅrÃïi satkuryÃæ gurukuryÃæ mÃnayeyaæ pÆjayeyaæ divyai÷ pu«pair divyair mÃlyair divyair gandhair divyair vilepanair divyaiÓ cÆrïair divyaiÓ cÅvarair divyaiÓ chattrair divyair dhvajair divyÃbhi÷ patÃkÃbhir divyaiÓ ca vÃdyais tat praj¤ÃpÃramità paribhÃvitÃnÅti k­tvà yac ca tathÃgataÓarÅrÃïi sadevamÃnu«Ãsurena lokena satkrÅyante gurukriyante mÃnyante pÆjyante tat praj¤ÃpÃramità paribhÃvitÃnÅti k­tvÃ. atha khalv Ãyu«mä chÃradvatÅputra÷ Óakraæ devÃnÃm indram etad avocat: iyaæ kauÓika praj¤ÃpÃramità agrÃhyà arÆpiïÅ anidarÓanà apratighà ekalak«aïà yad utÃlak«aïÃ. tat kathaæ tvam agrÃhyà praj¤ÃpÃramitÃm arÆpiïÅm anidarÓanÃm apratighà ekalak«aïà yad utÃlak«aïà grahÅtavyÃæ maæyase. tat kasya heto÷? na hi praj¤ÃpÃramità grahÃya notsargÃya pratyupasthità na hÃnaye na v­ddhaye nÃcayÃya notk«epÃya na saækleÓÃya na vyavadÃnÃya na buddhadharmÃïÃæ dÃtrÅ na p­thagjanadharmÃïÃæ chorayitrÅ na bodhisattvadharmÃïÃæ dÃtri na pratyekabuddhadharmÃïÃæ dÃtrÅ na ÓrÃvakadharmaïÃæ dÃtrÅ na Óaik«ÃÓaik«ÃdharmÃïÃæ dÃtrÅ na p­thagjanadharmÃïÃæ chorayitrÅ nÃsaæsk­tadhÃtor dÃtrÅ na saæsk­tadhÃtoÓ chorayitrÅ na dÃnapÃramitÃyà dÃtrÅ na ÓÅlapÃramitÃyà dÃtrÅ na k«ÃntipÃramitÃyà dÃtrÅ na vÅryapÃramitÃyà dÃtrÅ na dhyÃnapÃramitÃyà dÃtri na praj¤ÃpÃramitÃyà dÃtrÅ. nÃdhyÃtmaÓÆnyatÃyà dÃtrÅ, na bahirdhÃÓÆnyatÃyà dÃtrÅ, nÃdhyÃtmabahirdhÃÓÆnyatÃyà (#<ÁsP_II-4_97>#) dÃtrÅ, na ÓÆnyatÃÓÆnyatÃyà dÃtrÅ, na mahÃÓÆnyatÃyà dÃtrÅ, na paramÃrthaÓÆnyatÃyà dÃtrÅ, na saæsk­taÓÆnyatÃyà dÃtrÅ, nÃsaæsk­taÓÆnyatÃyà dÃtrÅ, nÃtyantaÓÆnyatÃyà dÃtrÅ, nÃnavarÃgraÓÆnyatÃyà dÃtrÅ, nÃnavakÃraÓÆnyatÃyà dÃtrÅ, na prak­tiÓÆnyatÃyà dÃtrÅ, na sarvadharmaÓÆnyatÃyà dÃtrÅ, na svalak«aïaÓÆnyatÃyà dÃtrÅ, nÃnupalambhaÓÆnyatÃyà dÃtrÅ, nÃbhÃvaÓÆnyatÃyà dÃtrÅ, na svabhÃvaÓÆnyatÃyà dÃtrÅ, nÃbhÃvasvabhÃvaÓÆnyatÃyà dÃtrÅ. na sm­tyupasthÃnÃnÃæ dÃtrÅ, na samyakprahÃïÃnÃæ dÃtrÅ, na ­ddhipÃdÃnÃæ dÃtrÅ, nendriyÃïÃæ dÃtrÅ, na balÃnÃæ dÃtrÅ, na bodhyaÇgÃnÃæ dÃtrÅ, nÃryëÂÃÇgasya mÃrgasya dÃtrÅ, nÃryasatyÃnÃæ dÃtrÅ, na dhyÃnÃnÃæ dÃtrÅ, nÃpramÃïÃnÃæ dÃtrÅ, nÃrÆpyasamÃpattÅnÃæ dÃtrÅ, na vimok«ÃïÃæ dÃtrÅ, nÃnupÆrvavihÃrasamÃpattÅnÃæ dÃtrÅ, na ÓÆnyatÃnimittÃpraïihitavimok«amukhÃnÃæ dÃtrÅ, nÃbhij¤ÃnÃæ dÃtrÅ, na samÃdhÅnÃæ dÃtrÅ, na dhÃraïÅmukhÃnÃæ dÃtrÅ, na tathÃgatabalÃnÃæ dÃtrÅ, na vaiÓÃradyÃnÃæ dÃtrÅ, na pratisaævidÃæ dÃtrÅ, na mahÃkaruïÃyà dÃtrÅ, nÃveïikabuddhadharmÃïÃæ dÃtrÅ, na srotaÃpattiphalasya dÃtrÅ, na sak­dÃgÃmiphalasya dÃtrÅ, nÃnÃgÃmiphalasya dÃtrÅ, nÃrhattvasya dÃtrÅ, na pratyekabodher dÃtrÅ, na mÃrgÃkÃraj¤atÃyà dÃtrÅ, na sarvÃkÃraj¤atÃyà dÃtrÅ, Óakra Ãha: evam etad bhadanta ÓÃradvatÅputraivam etad yo bhadanta ÓÃradvatÅputraivaæ jÃnÃti, na praj¤ÃpÃramità buddhadharmÃïÃæ dÃtri na p­thagjanadharmaïÃæ chorayitrÅ na bodhisattvadharmÃïÃæ dÃtrÅ na pratyekabuddhadharmÃïÃæ dÃtrÅ na ÓrÃvakadharmÃïÃæ dÃtrÅ na Óaik«ÃÓaik«adharmÃïÃæ dÃtrÅ na p­thagjanadharmÃïÃæÓ chorayitrÅ nÃsaæsk­tadhÃtor dÃtri na saæsk­tadhÃtor chorayitrÅ. na dÃnapÃramitÃyà dÃtrÅ na ÓÅlapÃramitÃyà dÃtrÅ na k«ÃntipÃramitÃyà dÃtrÅ na vÅryapÃramitÃyà dÃtrÅ na dhyÃnapÃramitÃyà dÃtrÅ na praj¤ÃpÃramitÃyà dÃtrÅ. nÃdhyÃtmaÓÆnyatÃyà dÃtrÅ, na bahirdhÃÓÆnyatÃyà dÃtrÅ, adhyÃtmabahirdhÃÓÆnyatayà dÃtrÅ, na ÓÆnyatÃÓÆnyatÃyà dÃtrÅ, na mahÃÓÆnyatÃyà dÃtrÅ. na paramÃrthaÓÆnyatÃyà dÃtri, na saæsk­taÓÆnyatÃyà dÃtri, nÃsaæsk­taÓÆnyatÃyà dÃtrÅ, nÃtyantaÓÆnyatÃyà dÃtrÅ, nÃnavarÃgraÓÆnyatÃyà dÃtrÅ, nÃnavakÃraÓÆnyatÃyÃ, dÃtrÅ, na prak­tiÓÆnyatÃyà dÃtrÅ, na sarvadharmaÓÆnyatÃyà dÃtrÅ, na svalak«aïaÓÆnyatÃyà dÃtrÅ, nÃnupalambhaÓÆnyatÃyà dÃtrÅ, nÃbhÃvaÓÆnyatÃyà dÃtrÅ, na svabhÃvaÓÆnyatÃyà dÃtrÅ, (#<ÁsP_II-4_98>#) nÃbhÃvasvabhÃvaÓÆnyatÃyà dÃtrÅ. na sm­tyupasthÃnÃnÃæ dÃtri, samyakprahÃïÃnÃæ dÃtrÅ, na ­ddhipÃdÃnÃæ dÃtrÅ, nendriyÃïÃæ dÃtrÅ, na balÃnÃæ dÃtrÅ, na bodhyaÇgÃnÃæ dÃtrÅ, nÃryëÂÃÇgasya mÃrgasya dÃtri, nÃryasatyÃnÃæ dÃtrÅ, na dhyÃnÃnÃæ dÃtrÅ, nÃpramÃïÃnÃæ dÃtrÅ, nÃrÆpyasamÃpattÅnÃæ dÃtrÅ, na vimok«ÃïÃæ dÃtrÅ, nÃnupÆrvavihÃrasamÃpattÅnÃæ dÃtrÅ, na ÓÆnyatÃnimittÃpraïihitavimok«amukhÃnÃæ dÃtrÅ, nÃbhij¤ÃnÃæ dÃtrÅ, na samÃdhÅnÃæ dÃtri, na dhÃraïÅmukhÃnÃæ dÃtrÅ, na tathÃgatabalÃnÃæ dÃtrÅ, na vaiÓÃradyÃnÃæ dÃtrÅ, na pratisaævidÃæ dÃtri, na mahÃkaruïÃyà dÃtri, nÃveïikabuddhadharmÃïÃæ dÃtrÅ, na srotaÃpattiphalasya dÃtrÅ, na sak­dÃgÃmiphalasya dÃtri, nÃnÃgÃmiphalasya dÃtrÅ, nÃrhattvasya dÃtrÅ, na pratyekabodher dÃtri, na mÃrgÃkÃraj¤atÃyà dÃtrÅ, na sarvÃkÃraj¤atÃyà dÃtrÅ. sa praj¤ÃpÃramitÃyÃæ caratÅ÷ sa praj¤ÃpÃramitÃæ bhÃvayati. na praj¤ÃpÃramità dvayato 'nugantavyÃ, advayà hi praj¤ÃpÃramitÃ, na dhyÃnapÃramità dvayato 'nugantavyÃ, advayà hi dhhyÃnapÃramitÃ, na vÅryapÃramità dvayato 'nugantavyÃ, advayà hi vÅryapÃramitÃ, na k«ÃntipÃramità dvayato 'nugantavyÃ, advayà hi k«ÃntipÃramitÃ, na ÓÅlapÃramità dvayato 'nugantavyÃ, advayà hi ÓÅlapÃramitÃ, na dÃnapÃramità dvayato 'nugantavyÃ, advayà hi dÃnapÃramitÃ. atha bhagavä chakro devÃnÃm indrÃya sÃdhukÃram adÃt: sÃdhu sÃdhu kauÓikaivam etad yathà nirdiÓasi, na hi praj¤ÃpÃramità dvayato 'nugantavyÃ. tat kasya heto÷? advayà hi praj¤ÃpÃramitÃ, na hi dhyÃnapÃramità dvayato 'nugantavyÃ, tat kasya heto÷? advayà hi dhyÃnapÃramitÃ, na hi praj¤ÃpÃramità dvayato 'nugantavyÃ. tat kasya heto÷? advayà hi praj¤ÃpÃramitÃ, na hi dhyÃnapÃramità dvayato'nugantavyÃ, tat kasya heto÷? advayà hi dhyÃnapÃramitÃ, na hi vÅryapÃramità dvayato 'nugantavyÃ. tat kasya heto÷? advayà hi vÅryapÃramitÃ, na hi k«ÃntipÃramità dvayato 'nugantavyÃ, tat kasya heto÷? advayà hi k«ÃntipÃramitÃ, na hi ÓÅlapÃramità dvayato 'nugantavyÃ. tat kasya heto÷? advayà hi ÓÅlapÃramitÃ, na hi dÃnapÃramità dvayato 'nugantavyÃ, tat kasya heto÷? advayà hi dÃnapÃramitÃ. dharmadhÃto÷ sa kauÓika dvayam icched ya÷ praj¤ÃpÃramitÃyà dvayam icchet. tat kasya heto÷? tathà hi kauÓika dharmadhÃtuÓ ca praj¤ÃpÃramità cÃdvayam etad advaidhÅkÃraæ, dharmadhÃto÷ sa kauÓika dvayam icched (#<ÁsP_II-4_99>#) yo dhyÃnapÃramitÃyà dvayam icchet. tat kasya heto÷? tathà hi kauÓika dharmadhÃtuÓ ca dhyÃnapÃramità cÃdvayam etad advaidhÅkÃraæ, dharmadhÃto÷ sa kauÓika dvayam icched yo vÅryapÃramitÃyà dvayam icchet. tat kasya heto÷? tathà hi kauÓika dharmadhÃtuÓ ca vÅryapÃramità cÃdvayam etad advaidhÅkÃraæ, dharmadhÃto÷ sa kauÓika dvayam icched ya÷ k«ÃntipÃramitÃyà dvayam icchet. tat kasya heto÷? tathà hi kauÓika dharmadhÃtuÓ ca k«ÃntipÃramità cÃdvayam etad advaidhÅkÃraæ, dharmadhÃto÷ sa kauÓika dvayam icched ya÷ ÓÅlapÃramitÃyà dvayam icchet. tat kasya heto÷? tathà hi kauÓika dharmadhÃtuÓ ca ÓÅlapÃramità cÃdvayam etad advaidhÅkÃraæ, dharmadhÃto÷ sa kauÓika dvayam icched yo dÃnapÃramitÃyà dvayam icchet. tat kasya heto÷? tathà hi kauÓika dharmadhÃtuÓ ca dÃnapÃramità cÃdvayam etad advaidhÅkÃram. tathatÃyÃ÷ sa kauÓika dvayam icched ya÷ praj¤ÃpÃramitÃyà dvayam icchet. tat kasya heto÷? tathà hi kauÓika tathatà ca praj¤ÃpÃramità cÃdvayam etad advaidhÅkÃraæ, tathatÃyÃ÷ sa kauÓika dvayam icched yo dhyÃnapÃramitÃyà dvayam icchet. tat kasya heto÷? tathà hi kauÓika tathatà ca dhyÃnapÃramità cÃdvayam etad advaidhÅkÃraæ, tathatÃyÃ÷ sa kauÓika dvayam icched yo vÅryapÃramitÃyà dvayam icchet. tat kasya heto÷? tathà hi kauÓika tathatà ca vÅryapÃramità cÃdvayam etad advaidhÅkÃraæ, tathatÃyÃ÷ sa kauÓika dvayam icched ya÷ k«ÃntipÃramitÃyà dvayam icchet. tat kasya heto÷? tathà hi kauÓika tathatà ca k«ÃntipÃramità cÃdvayam etad advaidhÅkÃraæ, tathatÃyÃ÷ sa kauÓika dvayam icched ya÷ ÓÅlapÃramitÃyà dvayam icchet. tat kasya heto÷? tathà hi kauÓika tathatà ca ÓÅlapÃramità cÃdvayam etad advaidhÅkÃraæ, tathatÃyÃ÷ sa kauÓika dvayam icched yo dÃnapÃramitÃyà dvayam icchet. tat kasya heto÷? tathà hi kauÓika tathatà ca dÃnapÃramità cÃdvayam etad advaidhÅkÃram. bhÆtakoÂe÷ sa kauÓika dvayam icched ya÷ praj¤ÃpÃramitÃyà dvayam icchet. tat kasya heto÷? tathà hi kauÓika bhÆtakoÂiÓ ca praj¤ÃpÃramità cÃdvayam etad advaidhÅkÃraæ, bhÆtakoÂe÷ sa kauÓika dvayam icched yo dhyÃnapÃramitÃyà dvayam icchet. tat kasya heto÷? tathà hi kauÓika bhÆtakoÂiÓ ca dhyÃnapÃramità cÃdvayam etad advaidhÅkÃraæ, bhÆtakoÂe÷ sa kauÓika dvayam icched yo vÅryapÃramitÃyà dvayam icchet. tat kasya heto÷? tathà hi kauÓika bhÆtakoÂiÓ ca vÅryapÃramità cÃdvayam etad advaidhÅkÃraæ, bhÆtakoÂe÷ sa kauÓika dvayam icched ya÷ k«ÃntipÃramitÃyà (#<ÁsP_II-4_100>#) dvayam icchet. tat kasya heto÷? tathà hi kauÓika bhÆtakoÂiÓ ca k«ÃntipÃramità cÃdvayam etad advaidhÅkÃraæ, bhÆtakoÂe÷ sa kauÓika dvayam icched ya÷ ÓÅlapÃramitÃyà dvayam icchet. tat kasya heto÷? tathà hi kauÓika bhÆtakoÂiÓ ca ÓÅlapÃramità cÃdvayam etad advaidhÅkÃraæ, bhÆtakoÂe÷ sa kauÓika dvayam icched yo dÃnapÃramitÃyà dvayam icchet. tat kasya heto÷? tathà hi kauÓika bhÆtakoÂiÓ ca dÃnapÃramità cÃdvayam etad advaidhÅkÃram. acintyadhÃto÷ sa kauÓika dvayam icched ya÷ praj¤ÃpÃramitÃyà dvayam icchet. tat kasya heto÷? tathà hi kauÓikÃcintyadhÃtuÓ ca praj¤ÃpÃramità cÃdvayam etad advaidhÅkÃram, acintyadhÃto÷ sa kauÓika dvayam icched yo dhyÃnapÃramitÃyà dvayam icchet. tat kasya heto÷? tathà hi kauÓikÃcintyadhÃtuÓ ca dhyÃnapÃramità cÃdvayam etad advaidhÅkÃraæ, acintyadhÃto÷ sa kauÓika dvayam icched yo vÅryapÃramitÃyà dvayam icchet. tat kasya heto÷? tathà hi kauÓikÃcintyadhhÃtuÓ ca vÅryapÃramità cÃdvayam etad advaidhÅkÃraæ, acintyadhÃto÷ sa kauÓika dvayam icched ya÷ k«ÃntipÃramitÃyà dvayam icchet. tat kasya heto÷? tathà hi kauÓikÃcintyadhÃtuÓ ca k«ÃntipÃramità cÃdvayam etad advaidhÅkÃraæ, acintyadhÃto÷ sa kauÓika dvayam icched ya÷ ÓÅlapÃramitÃyà dvayam icchet. tat kasya heto÷? tathà hi kauÓikÃcintyadhÃtuÓ ca ÓÅlapÃramita cÃdvayam etad advaidhÅkÃraæ, acintyadhÃto÷ sa kauÓika dvayam icched yo dÃnapÃramitÃyà dvayam icchet. tat kasya heto÷? tathà hi kauÓikÃcintyadhÃtuÓ ca dÃnapÃramità cÃdvayam etad advaidhÅkÃram. [K. 196a8, N. 386a4, T. 3O9a7, P. 259b3, Ch. 697c10] atha khalu Óakro devÃnÃm indro bhagavantam etad avocat: namaskaraïÅyeyaæ bhagavan praj¤ÃpÃramità sadevamÃnu«Ãsureïa lokeïa yatra Óik«itvà bodhisattvà mahÃsattvÃnuttarÃæ samyaksaæbodhim abhisaæbuddhà abhisaæbuddhyate, abhisaæbhotsyante ca, yadÃhaæ bhagavan sudharmÃyÃæ devasabhÃyÃæ tasminn evendrÃsane ni«aïïo bhavÃmi yan me svakam Ãsanaæ tatra devaputrà mamopasthÃnÃyÃgacchanti, te mÃæ pÆjayanti yadà tatra na gacchÃmi tatrÃsanena ni«aïïo bhavÃmi tadà te devaputrÃs tÃæ sabhÃm Ãgatya tad Ãsanaæ namask­tya pradak«iïÅk­tya punar eva prakrÃmati. iha Óakro devÃnÃm indro ni«adya devebhyas trayastriæÓebhyo dharmaæ deÓayati. evam etad bhagavan yatreyaæ praj¤ÃpÃramità likhitvà dhÃrayi«yate svÃdhyÃyi«yate, parebhyaÓ ca vistareïa saæprakÃÓayi«yate, tatra ye te daÓadiglokadhÃtu«u devanÃgayak«agandharvÃsuragaru¬akiænaramahoragÃs (#<ÁsP_II-4_101>#) te tÃæ praj¤ÃpÃramitÃæ vanditvà namask­tya prakrami«yanti, ito niryÃtà hi tathÃgatà arhanta÷ samyaksaæbuddhà ito niryÃtÃÓ ca sarvaÓrÃvakapratyekabuddhà ito niryÃtaæ ca sattvÃnÃæ sarvasukhopadhÃnaæ yad api tathÃgataÓarÅrÃïi pÆjà labhante tad api praj¤ÃpÃramità paribhÃvitatvÃt pÆjÃæ pratilabhante. tat kasya heto÷? praj¤ÃpÃramità bhagavan bodhisattvasya mahÃsattvasya bodhisattvacÃrikÃæ carata÷ sarvaj¤aj¤ÃnasyÃÓrayabhÆtà pratyayabhÆtà kÃraïabhÆtà ÃhÃrikà tasmÃt tarhi bhagavann anayor dvayo÷ pratyaÇgayor imÃm evÃhaæ bhagavan praj¤ÃpÃramitÃæ g­hïÅyÃæ yadÃhaæ bhagavann imÃæ praj¤ÃpÃramitÃm udg­hÅ«yÃmy udg­hya svÃdhyÃyaæ karomi dharmÃntargatena mÃnasena nimittaæ apy ahaæ bhagavan tasmin samaye na samanupaÓyÃmi bhayasya và stambhitatvasya vÃ. tat kasya heto÷? animittà hi bhagavan praj¤ÃpÃramità aliÇgà anabhilÃpyà apravyÃhÃrà hi bhagavan praj¤ÃpÃramitÃ, animittà hi bhagavan dhyÃnapÃramità aliÇgà anabhilÃpyà apravyÃhÃrà hi bhagavan dhyÃnapÃramitÃ, animittà hi bhagavan vÅryapÃramità aliÇgà anabhilÃpyà apravyÃhÃrà hi bhagavan vÅryapÃramitÃ, animittà hi bhagavan k«ÃntipÃramità aliÇgà anabhilÃpyà apravyÃhÃrà hi bhagavan k«ÃntipÃramitÃ, animittà hi bhagavan ÓÅlapÃramità aliÇgà anabhilÃpyà apravyÃhÃrà hi bhagavan ÓÅlapÃramitÃ, animittà hi bhagavan dÃnapÃramità aliÇgà anabhilÃpyà apravyÃhÃrà hi bhagavan dÃnapÃramitÃ. animittà hi bhagavann adhyÃtmaÓÆnyatà aliÇgà anabhilÃpyà apravyÃhÃrà hi bhagavann adhyÃtmaÓÆnyatÃ, animittà hi bhagavan bahirdhÃÓÆnyatà aliÇgà anabhilÃpyà apravyÃhÃrà hi bhagavan bahirdhÃÓÆnyatÃ, animittà hi bhagavann adhyÃtmabahirdhÃÓÆnyatà aliÇgà anabhilÃpyà apravyÃhÃrà hi bhagavann adhyÃtmabahirdhÃÓÆnyatÃ, animittà hi bhagava¤ chÆnyatÃÓÆnyatà aliÇgà anabhilÃpyà apravyÃhÃrà hi bhagava¤ chÆnyatÃÓÆnyatÃ, animittà hi bhagavan mahÃÓÆnyatà aliÇgà anabhilÃpyà apravyÃhÃrà hi bhagavan mahÃÓÆnyatÃ, animittà hi bhagavan paramÃrthaÓÆnyatà aliÇgà anabhilÃpyà apravyÃhÃrà hi bhagavan paramÃrthaÓÆnyatÃ, animittà hi bhagavan saæsk­taÓÆnyatà aliÇga anabhilÃpyà apravyÃhÃrà hi bhagavan saæsk­taÓÆÇyatÃ, animittà hi bhagavann asaæsk­taÓÆnyatà aliÇgà anabhilÃpyà apravyÃhÃra hi bhagavann asaæsk­taÓÆnyatÃ, animittà hi bhagavann atyantaÓÆnyatà aliÇgà anabhilÃpyà apravyÃhÃrà hi bhagavann atyantaÓÆnyatÃ, animittà hi bhagavann anavarÃgraÓÆnyatà aliÇgà (#<ÁsP_II-4_102>#) anabhilÃpyà apravyÃhÃrà hi bhagavann anavarÃgraÓÆnyatÃ, animittà hi bhagavann anavakÃraÓÆnyatà aliÇgà anabhilÃpyà apravyÃhÃrà hi bhagavann anavakÃraÓÆnyatÃ, animittà hi bhagavan prak­tiÓÆnyatà aliÇgà anabhilÃpyà apravyÃhÃrà hi bhagavan prak­tiÓÆnyatÃ, animittà hi bhagavan sarvadharmaÓÆnyatà aliÇgà anabhilÃpyà apravyÃhÃrà hi bhagavan sarvadharmaÓÆnyatÃ, animittà hi bhagavan svalak«aïaÓÆnyatà aliÇgà anabhilÃpyà apravyÃhÃrà hi bhagavan svalak«aïaÓÆnyatÃ, animittà hi bhagavann anupalambhaÓÆnyatà aliÇgà anabhilÃpyà apravyÃhÃrà hi bhagavann anupalambhaÓÆnyatÃ, animittà hi bhagavann abhÃvaÓÆnyatà aliÇgà anabhilÃpyà apravyÃhÃrà hi bhagavann abhÃvaÓÆnyatÃ, animitta hi bhagavan svabhÃvasÆnyatà aliÇgà anabhilÃpyà apravyÃhÃrà hi bhagavan svabhÃvaÓÆnyatÃ, animitta hi bhagavann abhÃvasvabhÃvaÓÆnyatà aliÇgà anabhilÃpyà apravyÃhÃrà hi bhagavann abhÃvasvabhÃvaÓÆnyatÃ. animittÃni hi bhagavan sm­tyupasthÃnÃny aliÇgÃny anabhilÃpyÃny apravyÃhÃrÃïi hi bhagavan sm­tyupasthÃnÃni, animittÃni hi bhagavan samyakprahÃïÃny aliÇgÃny anabhilÃpyÃny apravyahÃrÃïi hi bhagavan samyakprahÃïÃni, animittà hi bhagavann ­ddhipadà aliÇgà anabhilÃpyà apravyÃhÃrà hi bhagavann ­ddhipÃda÷, animittÃni hi bhagavann indriyÃïy aliÇgÃny anabhilÃpyÃny apravyÃhÃraïi hi bhagavann indriyÃïi, animittÃni hi bhagavan balÃny aliÇgÃny anabhilapyÃny apravyÃhÃrÃïi hi bhagavann indriyÃïi, animittÃni hi bhagavan bodhyaÇgÃny aliÇgÃny anabhilÃpyÃny apravyÃhÃraïi hi bhagavan bodhyaÇgÃni, animitta÷ hi bhagavann ÃryëÂÃÇgo mÃrgo 'liÇgo 'nabhilÃpyo 'pravyÃhÃro hi bhagavann ÃryëÂÃÇgo mÃrga÷, animittÃni hi bhagavann ÃryasatyÃny aliÇgÃny anabhilÃpyÃny apravyÃhÃrÃïi hi bhagavann ÃryasatyÃni, animittÃni hi bhagavan dhyÃnÃny aliÇgÃny anabhilÃpyÃny apravyahÃrÃïi hi bhagavann dhyÃnÃni, animittÃni hi bhagavann apramÃïÃny anabhilÃpyÃny apravyÃhíÃïi hi bhagavann apramÃïÃni, animittà hi bhagavann ÃrÆpyasamÃpattayo 'liÇgà anabhilÃpyà apravyÃhÃrà hi bhagavann ÃrÆpyasamÃpattaya÷, animittà hi bhagavan vimok«Ã aliÇgà anabhilÃpyà apravyÃhÃrà hi bhagavan vimok«Ã÷, animittà hi bhagavann anupÆrvaviharasamÃpattayo 'liÇgà anabhilÃpyà apravyÃhÃrà hi bhagavann anupÆrvaviharasamÃpattaya÷, animittÃni hi bhagava¤ chÆnyatÃnimittÃpraïihitavimok«asamukhÃny aliÇgÃny anabhilÃpyÃny apravyÃhÃrÃïi hi bhagava¤ chÆnyatanimittÃpraïihitavimok«amukhÃni, animittà hi (#<ÁsP_II-4_103>#) bhagavann abhij¤Ã aliÇgà anabhilÃpyà apravyÃhÃrà hi bhagavann abhij¤Ã÷, animittà hi bhagavan samÃdhayo 'liÇgà anabhilÃpyà apravyÃhÃrà hi bhagavan samÃdhaya÷, animittÃni hi bhagavan dhÃraïÅmukhany aliÇgÃny anabhilÃpyÃny apravyÃhÃrÃïi hi bhagavan dhÃraïÅmukhÃni, animittÃni hi bhagavaæs tathÃgatabalÃny aliÇgÃny anabhilÃpyÃny apravyÃhÃrÃïi hi bhagavaæs tathÃgatabalÃni, animittÃni hi bhagavan vaiÓÃradyÃny aliÇgÃny anabhilÃpyÃny apravyÃhÃrÃïi hi bhagavan vaiÓÃradyÃni, animittà hi bhagavan pratisaævido 'liÇgà anabhilÃpyà apravyÃhÃrà hi bhagavan pratisaævida÷, animittà hi bhagavan mahÃkaruïÃliÇgà anabhilÃpyà apravyÃhÃrà hi bhagavan mahÃkaruïÃ, animittà hi bhagavann Ãveïikabuddhadharmà aliÇgà anabhilÃpyà apravyÃhÃrà hi bhagavann ÃveïikabuddhadharmÃ÷, animittà hi bhagavan sarvaj¤atà aliÇgà anabhilÃpyà apravyÃhÃrà hi bhagavan sarvaj¤atÃ, animittà hi bhagavan mÃrgÃkÃraj¤atà aliÇgà anabhilÃpyà apravyÃhÃrà hi bhagavan mÃrgÃkÃraj¤atÃ, animittà hi bhagavan sarvÃkÃraj¤atà aliÇgà anabhilÃpyà apravyÃhÃrà hi bhagavan sarvÃkÃraj¤atÃ. [K. 196b21, N. 388a1, T. 310b5. P. 263a1, Ch. 698b24] saced bhagavan praj¤ÃpÃramità nimittam abhavi«yan nÃnimittaæ naiva tasya tathÃgato 'rhan samyaksaæbuddha÷ sarvadharmÃn nimittÃn aliÇgÃn abhilÃpyÃn apravyÃhÃrÃn viditvà anuttarÃæ samyaksaæbodhim abhisaæbuddhya sattvÃnÃm animittam aliÇgam anabhilÃpyam apravyÃhÃraæ dharmaæ deÓayi«yati, yasmÃt tarhi bhagavan praj¤ÃpÃramità animittà aliÇgà anabhilÃpyà apravyÃhÃrà tamÃt tathÃgata÷, sarvadharmÃn aliÇgÃn anabhilÃpyÃn apravyÃhÃrÃn viditvÃnuttarÃæ samyaksaæbodhim abhisaæbudhya sattvÃnÃm animittam aliÇgam anabhilÃpyam apravyÃhÃraæ dharmaæ deÓayi«yati. tasmÃt tarhi bhagavann iyaæ praj¤ÃpÃramità sadevamanu«Ãsureïa lokena satkartavyà gurukartavyà mÃnayitavyà pÆjayitavyà pu«pair mÃlyair gandhair vilepanaiÓ cÆrïaiÓ cÅvaraiÓ chattrair dhvajai÷ patÃkÃbhir vividhaiÓ ca vÃdyai÷. likhitvà ca satkartavyà gurukartavyà mÃnayitavyà pÆjayitavyà pu«pair mÃlyair gandhair vilepanaiÓ cÆrïaiÓ cÅvaraiÓ chattrair dhvajai÷ patÃkÃbhir vividhaiÓ ca vÃdyai÷. yo hi kaÓcid bhagavann imÃæ praj¤ÃpÃramitÃm udgrahÅ«yati dhÃrayi«yati vÃcayi«yati paryavÃpsyati yoniÓaÓ ca manasikari«yati, tÃæ ca likhitvà satkari«yati gurukari«yati mÃnayi«yati pÆjayi«yati, pu«pair mÃlyair gandhair (#<ÁsP_II-4_104>#) vilepanaiÓ cÆrïaiÓ cÅvaraiÓ chattrair dhvajai÷ patÃkÃbhir vividhaiÓ ca vÃdyai÷. tasya narakagati÷ pratikÃÇk«itavyà na tiryagyonir na yamalokagati÷ pratikÃÇk«itavyÃ, na ÓrÃvakabhÆmir na pratyekabuddhabhÆmi÷ pratikÃÇk«itavyÃ, yÃvad anuttarÃæ samyaksaæbodhim abhisaæbhotsyate. avirahitaÓ ca bhavi«yati tathÃgatadarÓanena sattvaparipÃcakena ca buddhak«etrÃd buddhak«etraæ saækrami«yati, tÃæÓ ca tathÃgatÃn arhata÷ samyaksaæbuddhÃn satkurvan gurukurvan mÃnayet pÆjayet, pu«pair mÃlyair gandhair vilepanaiÓ cÆrïaiÓ cÅvaraiÓ chattrair dhvajai÷ patÃkÃbhir vividhaiÓ ca vÃdyaih. punar bhagavan saced ayaæ trisÃhasro lokadhÃtuÓ cƬikÃvabaddha÷ syÃt tathÃgataÓarÅrai÷ pÆrïo yac ceyaæ praj¤ÃpÃramità likhitvopanÃmyate. anayor ahaæ bhagavan dvayor bhÃgayor imÃm eva praj¤ÃpÃramitÃæ g­hïÅyÃm. tat kasya heto÷? ato niryÃtà hi bhagavans tathÃgatÃs tÃni ca tathÃgataÓarÅrÃïi tena tÃni tathÃgataÓarÅrÃïi satkriyante gurukriyante mÃnyante pÆjyante yÃni kulaputrÃÓ ca kuladuhitaraÓ ca satk­tya guruk­tya mÃnayitvà pÆjayitvà na durgatiæ vinipÃtaæ gacchanti. divyamÃnu«Å÷ saæpattÅr anubhÆya yathà praïidhÃnaæ parinirvÃti. yadi và ÓrÃvakayÃnena yadi và pratyekabuddhayÃnena yadi và samyaksaæbuddhayÃnena, api tu khalu punar bhagavan yac ca tathÃgatadarÓanaæ yac ca praj¤ÃpÃramitÃyà darÓanaæ tulyam etat. tat kasya heto÷? tathà hi bhagavan praj¤ÃpÃramità ca tathÃgataÓ cÃdvayam etad advaidhÅkÃram. punar aparaæ bhagavan yac ca tathÃgato 'rhan samyaksaæbuddhas tri«u prÃtihÃrye«u sthitvà dharmadeÓayet sÆtraæ geyaæ vyÃkaraïaæ gÃthodÃnanidÃnetyuktakajÃtakavaipulyÃdbhutadharmÃvadÃnopadeÓÃt, yac ca kulaputro và kuladuhità và imÃæ praj¤ÃpÃramitÃm udg­hya paryavÃpya parasmai deÓayet tulyam etat. tat kasya heto÷? ito niryÃtà hi bhagavan tathÃgatà arhanta÷ samyaksaæbuddhà iti niryÃtÃni trÅïi prÃtihÃryÃïi. ito niryÃtaæ sÆtraæ geyaæ vyÃkaraïaæ gÃthodÃnanidÃnetyuktakajÃtakavaipulyadbhutadharmÃvadÃnopadeÓÃ÷. punar aparaæ bhagavan yac ca pÆrvasyÃæ diÓi gaÇgÃnadÅvalukopamÃæ tathÃgatÃn arhanta÷ samyaksaæbuddha÷, daksiïasyÃæ diÓi tathÃgatà arhanta÷ samyaksaæbuddhÃ÷, paÓcimÃyÃæ diÓi tathÃgatà arhanta÷ samyaksaæbuddhÃ÷, uttarasyÃæ diÓi tathÃgatà arhanta÷ samyaksaæbuddhÃ÷, uttarapÆrvasyÃæ diÓi tathÃgatà arhanta÷ samyaksaæbuddhÃ÷, pÆrvadak«iïasyÃæ diÓi tathÃgatà arhanta÷ samyaksaæbuddhÃ÷, dak«iïapaÓcimÃyÃæ (#<ÁsP_II-4_105>#) diÓi tathÃgatà arhanta÷ samyaksaæbuddhÃ÷, paÓcimottarasyÃæ diÓi tathÃgatà arhanta÷ samyaksaæbuddhÃ÷, adhastÃd diÓi tathÃgatà arhanta÷ samyaksaæbuddhÃ÷, upari«ÂÃd diÓi tathÃgatà arhanta÷ samyaksaæbuddhÃ÷, tri«u prÃtihÃrye«u sthitvà dharmaæ deÓayati, sÆtraæ geyaæ vyÃkaraïaæ gÃthodÃnanidÃnetyuktakajÃtakavaipulyÃdbhutadharmÃvadÃnopadeÓÃn yac ca kulaputro và kuladuhità vemÃæ praj¤ÃpÃramitÃm udg­hya paryavÃpya parasmai deÓayet tulyam etat. tat kasya heto÷? ito niryÃtà hi te daÓasu dik«u tathÃgatà arhanta÷ samyaksaæbuddhà ito niryÃtà tÃni triïi prÃtihÃryÃïi ito niryÃtaæ sÆtraæ geyaæ vyÃkaraïaæ gÃthodÃnaæ nidÃnetyuktakajÃtakavaipulyÃdbhutadharmÃvadÃnopadeÓÃ÷. punar aparaæ bhagavan yac ca te daÓasu dik«v ekaikasyÃæ diÓi gaÇgÃnadÅvÃlukopame«u lokadhÃtu«u tathÃgatà arhanta÷ samyaksaæbuddhÃ÷ satkriyeran gurukriyeran mÃnayeran pÆjayeran pu«pair mÃlyair gandhair vilepanaiÓ cÆrïaiÓ cÅvaraiÓ chattrair dhvajai÷ patÃkÃbhir vividhaiÓ ca vÃdyai÷. yaÓ ca praj¤ÃpÃramità pustakaæ likhitvà satkriyeta gurukriyeta mÃnyeta pÆjyeta pu«pair mÃlyair gandhair vilepanaiÓ cÆrïaiÓ cÅvaraiÓ chattrair dhvajai÷ patÃkÃbhir vividhaiÓ ca vÃdyais tulyam etat. tat kasya heto÷? ito niryÃtà hi tathÃgatà arhanta÷ samyaksaæbuddhÃ÷. punar aparaæ bhagavan kulaputro và kuladuhità và imÃæ praj¤ÃpÃramitÃm udg­hÅ«yati dhÃrayi«yati vÃcayi«yati paryavÃpsyati yoniÓaÓ ca manasikari«yati parebhyaÓ ca vistareïa saæprakÃÓayi«yati tasya narakagati÷ pratikÃÇk«itavyà na tiryagyonir na yamalokagati÷ pratikÃÇk«itavyà na ÓrÃvakabhÆmir na pratyekabuddhabhÆmi÷ pratikÃÇk«itavyÃ. tat kasya heto÷? tathà hi sa kulaputro và kuladuhità và sthito 'vaivartyabhÆmau veditavya÷. tat kasya heto÷? tathà hi sa imÃæ praj¤ÃpÃramitÃæ likhitvodg­hïÃti dhÃrayati vÃcayati paryavÃpnoti yoniÓaÓ ca manasikaroti tÃæ ca likhitvà satkaroti gurukaroti mÃnayati pÆjayati pu«pair mÃlyair gandhair vilepanaiÓ cÆrïaiÓ cÅvaraiÓ chattrair dhvajai÷ patÃkÃbhir vividhaiÓ ca vÃdyais tathà hi bhagavan sarvabhayapraÓamani sarvaroganirghÃtanÅyaæ praj¤ÃpÃramitÃ. punar aparaæ bhagavan ya÷ kulaputro và kuladuhità và imÃæ praj¤ÃpÃramitÃæ likhitvodg­hÅ«yati dhÃrayi«yati vÃcayi«yati paryavÃpsyati tÃæ ca satkari«yati gurukari«yati mÃnayi«yati pÆjayi«yati pu«pair mÃlyair gandhair vilepanaiÓ cÆrïaiÓ cÅvaraiÓ chattrair dhvajai÷ patÃkÃbhir vividhaiÓ ca vÃdyais tasya na kutaÓcid bhayaæ pratikÃÇk«itavyÃ, tad yathÃpi nÃma (#<ÁsP_II-4_106>#) bhagavan dhanikabhayabhÅta÷ puru«o rÃjÃnaæ seveta rÃjÃnam upati«Âheta sa rÃjÃnaæ sevamÃno rÃjÃnam upati«ÂhamÃno yata evÃsya bhayaæ bhavati ta evaivaæ sevante na ca sa tebhyo bibheti. tat kasya heto÷? evam etad bhagavan bhavati yo rÃjani÷Órito bhavati balavatiniÓrito bhavati. evam eva bhagavan praj¤ÃpÃramità paribhÃvitÃni tathÃgataÓarÅrÃïi pÆjÃæ labhate. yad api bhagavan sarvÃkÃraj¤atÃj¤Ãnaæ tad api praj¤ÃpÃramitÃparibhÃvitaæ dra«Âavyam, tasmÃd ahaæ bhagavann anayor dvayo÷ pratyaÇgayor imÃm eva praj¤ÃpÃramitÃæ g­hïÅyÃt. tat kasya heto÷? ito niryÃtÃni hi bhagavan tathÃgataÓarÅrÃïy ato niryÃtÃni dvÃtriæÓan mahÃpuru«alak«aïÃny ato niryÃtÃni tathÃgatasya daÓatathÃgatabalÃni catvÃri vaiÓÃradyÃni catasra÷ pratisaævido '«ÂÃdaÓÃveïikabuddhadharmÃ÷, ato niryÃtà mahÃmaitrÅ mahÃkaruïà ato niryÃtà bhagavan pa¤capÃramità pÃramitÃnÃmadheyaæ labhate, yÃvad ato niryÃtà tathÃgatasya sarvÃkÃraj¤atà yatra bhagavan grÃmanagaranigamajanapadarëÂrarÃjadhÃnÅ«u yatra ca trisÃhasramahÃsÃhasre lokadhÃtÃv iyaæ praj¤ÃpÃramitodgrahÅ«yati dhÃrayi«yate vÃcayi«yate paryavÃpsyate tÃæ ca likhitvà satkari«yati gurukari«yati mÃnayi«yate pÆjayi«yate, tena tatra manu«yo và amanu«yo vÃvatÃraprek«y avatÃragave«y avatÃraæ lapsyate. sarve ca te anupÆrveïa parinirvÃnadharmÃïo bhavi«yanti, trayÃïÃæ yÃnÃnÃæ manyat amÃnyat anena yÃnena. evaæ mahÃrthikà bhagavann iyaæ praj¤ÃpÃramitÃ, atra hi nÃma bhagavaæs trisÃhasramahÃsÃhasre lokadhÃtau sattvÃnÃæ buddhasatyena pratyupasthità buddhotpÃdo bhagavaæs tatra lokadhÃtau pratikÃÇk«itavyÃ, yatra lokadhÃtÃv iyaæ praj¤ÃpÃramità pracari«yate, tad yathÃpi nÃma bhagavann anargho 'yaæ mahÃmaïiratnaæ bhavet, tac ca mahÃmaïiratnam ebhir evaærÆpair guïai÷ samanvÃgataæ bhavet, yatra yatra tan mahÃmaïiratnaæ sthÃpyet, tatra tatrÃmanu«yà avatÃraæ na labheran, yatrÃmanu«yag­hÅtà stri và puru«o và bhavet, tatra tan mahÃmaïiratnaæ praveÓet, tata÷ so 'manu«yas tasya mahÃmaïiratnasya tejo sahamÃna÷ k«ipram evÃprakrÃman nÃvati«Âheta pittena và dahyamÃnasya tan mahÃmaïiratnaæ ÓarÅre sthÃpyeta tad api pittam atig­hïÅyÃt pÃtÃbhibhÆte và ÓarÅre tan mahÃmaïiratnaæ sthÃpyet tad api và taæ atig­hïÅyÃt. Óle«maïÃropastabdhe ÓarÅre tan mahÃmaïiratnaæ sthÃpyeta tad api Óle«mÃïam upaÓÃmayet sÃænipÃtiko và vyÃdhir bhavet, tac ca mahÃmaïiratnaæ ÓarÅre sthÃpyeta tad api sÃænipÃtikaæ vyÃdhim upaÓamen nÃsau (#<ÁsP_II-4_107>#) vivardheta tad rÃtrau cÃvabhÃsaæ kuryÃd u«makÃle ca vartamÃne yatra pradeÓe tan mahÃmaïiratnaæ sthÃpyeta tat taæ pradeÓaæ ÓÅtalaæ kuryÃt ÓÅtakÃle ca vartamÃne yatra pradeÓe tan mahÃmaïiratnaæ sthÃpya na tat pradeÓam u«maæ kuryÃt, yatra ca p­thivÅpradeÓe tan mahÃmaïiratnaæ s sthÃpyeta tat p­thvÅpradeÓe nÃtyu«maæ nÃtiÓÅtam­dusaæpannaæ kuryÃt yatra p­thivÅpradeÓe tan mahÃmaïiratnaæ sthÃpyeta na tatra p­thivÅpradeÓe ÃÓivi«apradeÓe upacaret. tad anye 'pi ca v­ÓcikÃdaya÷ sarÅs­pÃ÷ prÃïino na tatropacaret. yà kÃcid bhagavan strÅ và puru«o và ÃÓÅvi«eïa da«Âho bhavet, tasya tan mahÃmaïiratnaæ darÓet tasya sahadarÓanena tad vi«aæ vigacchet. ebhir bhagavann evaærÆpair guïai÷ samanvÃgataæ tan mahÃmaïiratnaæ bhavet, yÃsÃm api bhagavan strÅïÃæ và puru«ÃïÃæ và arbudaæ và timiraæ và ajakaæ và ak«irogo và srotarogo và ghrÃïarogo và jihvÃrogo và kaïÂharogo và kÃyarogo và bhavet te«Ãæ tan mÃhamaïiratnaæ kÃye sthÃpyet, te«Ãæ tad arbudaæ và và timiraæ và ajakaæ và ak«irogo và srotrarogo và ghrÃïarogo và jihvÃrogo và kaïÂharogo và kÃyarogo và upaÓÃmyet. ebhir bhagavann evaærÆpair guïai÷ samanvÃgataæ tan mahÃmaïiratnaæ bhavet, yatrÃpi bhagavann udake tan mahÃmaïiratnaæ prak«ipet, tad eva tad udakam a«ÂÃÇgopetam ekavarïaæ bhavet. sacet bhagavan nÅlakena cÅvareïa tan mahÃmaïiratnaæ baddhvodake prak«ipyet, tat svabhÃvam eva tad udakaæ bhavet, sacet pÅtakena cÅvareïa tan mahÃmaïiratnaæ baddhvodake prak«ipyet, tat svabhÃvam eva tad udakaæ bhavet, sacet lohitakena cÅvareïa tan mahÃmaïiratnaæ baddhvodake prak«ipyet, tat svabhÃvam eva tad udakaæ bhavet, saced avadÃnakena cÅvareïa tan mahÃmaïiratnaæ baddhvodake prak«ipyet, tat svabhÃvam eva tad udakaæ bhavet, sacet mäji«ÂhÃvarïena cÅvareïa tan mahÃmaïiratnaæ baddhvodake prak«ipyet, tat svabhÃvam eva tad udakaæ bhavet, sacet sphaÂikavarïena cÅvareïa tan mahÃmaïiratnaæ baddhvodake prak«ipyet, tat svabhÃvam eva tad udakaæ bhavet, ebhiÓ ca nÃnÃprakÃraiÓ cÅvarais tan mahÃmaïiratnaæ baddhvodake prak«ipyeta tat svabhÃvam eva tad udakaæ bhavet, yad api bhagavaæs tatrodake kÃlu«yante tan mahÃmaïiratnaæ prasÃdayet, ebhir bhagavann evaærÆpair guïai÷ samanvÃgataæ (#<ÁsP_II-4_108>#) tan mahÃmaïiratnaæ bhavet, anyaiÓ ca evam eva bhagavann iyaæ praj¤ÃpÃramità divyamaïiratnaprakhyà sarvaguïÃkarabhÆtà sarvapÃpamocanÅ. [K. 198a11, N. 391a1, T. 313a1, P. 267b1, Ch. 700b8] atha khalv Ãyu«mÃn Ãnanda÷ Óakraæ devÃnÃm indram etad avocat: tat kiæ manyase? kauÓika divyam etan maïiratnam utÃho svij jÃæbudvÅpakanÃæ manu«yÃïÃæ maïiratnam asti. Óakra Ãha: divyam etad bhadanta maïiratnam. api tu khalu punar bhadantÃnanda yÃni jÃæbÆdvÅpakÃnÃæ mÃnu«yÃïÃæ mahÃmaïiratnÃny asti tÃni parÅttÃni gurÆïi ca, yÃni divyÃni tÃni mahÃnti laghÆni ca tair aÇgais tÃvat suparipÆrïÃni jÃæbÆdvÅpakÃnÃæ manu«yÃïÃæ maïiratnÃni yathà divyÃni tÃni punar jÃæbÆdvÅpakÃni ratnÃni te«Ãæ divyÃnÃæ maïiratnÃnÃæ saækhyÃæ và kalÃæ và gaïanÃæ và upamÃæ và upaniÓÃæ và nopayÃnti. punar api Óakro devÃnÃm indro bhagavantam etad avocat: tat khalu punar bhagavan mahÃmaïiratnaæ yasmin karaï¬ake prak«iptaæ bhavet yadà k«iptaæ bhavet yadà k«ipataæ ca tata÷ karaï¬akÃt sp­haïÅyam eva tat karaï¬akaæ bhavet tair maïiratnaguïai÷ paro 'pi tatra karaï¬ake sp­hom utpÃdayet, evam eva bhagavan yatreyaæ praj¤ÃpÃramità pracari«yati, tatra te«Ãæ kulaputrÃïÃæ và kuladuhitÌïÃæ và kÃyikÃÓ cetasikà và du÷khopadravà manu«yak­tà và amanu«yak­tà và na bhavi«yati, mahÃmaïiratnam iti bhagavan praj¤ÃpÃramitÃm etad adhivacanaæ sarvÃkÃraj¤atÃj¤Ãnasyaitad adhivacanam. kiyanto bhagava¤ chakyaæ praj¤ÃpÃramitÃyà guïÃ÷ parikÅrtayitum aprameyà hi praj¤ÃpÃramitÃyà guïÃ÷ praj¤ÃpÃramitÃyÃÓ ca tÃni tathÃgataÓarÅrÃïi bhajanaæ, kiyanto bhagava¤ chakyaæ dhyÃnapÃramitÃyà guïÃ÷ parikÅrtayitum aprameyà hi dhyÃnapÃramitÃyà guïà dhyÃnapÃramitÃyÃÓ ca tÃni tathÃgataÓarÅrÃïi bhÃjanaæ, kiyanto bhagava¤ chakyaæ vÅryapÃramitÃyà guïÃ÷ parikÅrtayitum aprameyà hi vÅryapÃramitÃyà guïà vÅryapÃramitÃyÃÓ ca tÃni tathÃgataÓarÅrÃïi bhÃjanaæ, kiyanto bhagava¤ chakyaæ k«ÃntipÃramitÃyà guïÃ÷ parikÅrtayitum aprameyà hi k«ÃntipÃramitÃyà guïÃ÷ k«ÃntipÃramitÃyÃÓ ca tÃni tathÃgataÓarÅrÃïi bhajanaæ, kiyanto bhagava¤ chakyaæ ÓÅlapÃramitÃyà guïÃ÷ parikÅrtayitum aprameyà hi ÓÅlapÃramitÃyà (#<ÁsP_II-4_109>#) guïÃ÷ ÓÅlapÃramitÃyÃÓ ca tÃni tathÃgataÓarÅrÃïi bhajanaæ, kiyanto bhagava¤ chakyaæ dÃnapÃramitÃyà guïÃ÷ parikÅrtayitum aprameyà hi dÃnapÃramitÃyà guïà dÃnapÃramitÃyÃÓ ca tÃni tathÃgataÓarÅrÃïi bhÃjanam. kiyanto bhagava¤ chakyam adhyÃtmaÓÆnyatÃyà guïÃ÷ parikÅrtayitum aprameyà hy adhyÃtmaÓÆnyatÃyà guïà adhyÃtmaÓÆnyatÃyÃÓ ca tÃni tathÃgataÓarÅrÃïi bhÃjanaæ, kiyanto bhagava¤ chakyaæ bahirdhÃÓÆnyatÃyà guïÃ÷ parikÅrtayituæ aprameyà hi bahirdhÃÓÆnyatÃyà guïà bahirdhÃÓÆnyatÃyÃÓ ca tÃni tathÃgataÓarÅrÃïi bhÃjanaæ, kiyanto bhagava¤ chakyam adhyÃtmabahirdhÃÓÆnyatÃyà guïÃ÷ parikÅrtayitum aprameyà hy adhyÃtmabahirdhÃÓÆnyatÃyà guïà adhyÃtmabahirdhÃÓÆnyatayÃÓ ca tÃni tathÃgataÓarÅrÃïi bhÃjanaæ, kiyanto bhagava¤ chakyaæ ÓÆnyatÃÓÆnyatÃyà guïÃ÷ parikÅrtayitum aprameyà hi ÓÆnyatÃÓÆnyatÃyà guïÃ÷ ÓÆnyatÃÓÆnyatÃyÃÓ ca tÃni tathÃgataÓarÅrÃïi bhÃjanaæ, kiyanto bhagava¤ chakyaæ mahÃÓÆnyatÃyà guïÃ÷ parikÅrtayitum aprameyà hi mahÃÓÆnyatÃyà guïà mahÃÓÆnyatÃyÃÓ ca tÃni tathÃgataÓarÅrÃïi bhÃjanaæ, kiyanto bhagava¤ chakyaæ paramÃrthaÓÆnyatÃyà guïÃ÷ parikÅrtayitum aprameyà hi paramÃrthaÓÆnyatÃyà guïÃ÷ paramÃrthaÓÆnyatÃyÃÓ ca tÃni tathÃgataÓarÅrÃïi bhÃjanaæ, kiyanto bhagava¤ chakyaæ saæsk­taÓÆnyatÃyà guïÃ÷ parikÅrtayitum aprameyà hi saæsk­taÓÆnyatÃyà guïÃ÷ saæsk­taÓÆnyatÃyÃÓ ca tÃni tathÃgataÓarÅrÃïi bhÃjanaæ, kiyanto bhagava¤ chakyam asaæsk­taÓÆnyatÃyà guïÃ÷ parikÅrtayitum aprameyà hy asaæsk­taÓÆnyatÃyà guïà asaæsk­taÓÆnyatÃyÃÓ ca tÃni tathÃgataÓarÅrÃïi bhÃjanaæ, kiyanto bhagava¤ chakyam atyantaÓÆnyatÃyà guïÃ÷ parikÅrtayitum aprameyà hy atyantaÓÆnyatÃyà guïà atyantaÓÆnyatÃyÃÓ ca tÃni tathÃgataÓarÅrÃïi bhÃjanaæ, kiyanto bhagava¤ chakyam anavarÃgraÓÆnyatÃyà guïÃ÷ parikÅrtayitum aprameyà hy anavarÃgraÓÆnyatÃyà guïà anavarÃgraÓÆnyatÃyÃÓ ca tÃni tathÃgataÓarÅrÃïi bhÃjanaæ, kiyanto bhagava¤chakyam anavakÃraÓÆnyatÃyà guïÃ÷ parikÅrtayitum aprameyà hy anavakÃraÓÆnyatÃyà guïà anavakÃraÓÆnyatÃyÃÓ ca tÃni tathÃgataÓarÅrÃïi bhÃjanaæ, kiyanto bhagava¤ chakyaæ prak­tiÓÆnyatÃyà guïÃ÷ parikÅrtayitum aprameyà hi prak­tiÓÆnyatÃyà guïÃ÷ prak­tiÓÆnyatÃyÃÓ ca tÃni tathÃgataÓarÅrÃïi bhÃjanaæ, kiyanto bhagava¤ chakyaæ sarvadharmaÓÆnyatÃyà guïÃ÷ parikÅrtayitum aprameyà hi sarvadharmaÓÆnyatÃyà guïÃ÷ sarvadharmaÓÆnyatÃyÃÓ ca tÃni tathÃgataÓarÅrÃïi bhÃjanaæ, kiyanto bhagava¤ chakyaæ (#<ÁsP_II-4_110>#) svalak«aïaÓÆnyatÃyà guïÃ÷ parikÅrtayitum aprameyà hi svalak«aïaÓÆnyatÃyà guïÃ÷ svalak«aïaÓÆnyatÃyÃÓ ca tÃni tathÃgataÓarÅrÃïi bhÃjanaæ, kiyanto bhagava¤ chakyam anupalambhaÓÆnyatÃyà guïÃ÷ parikÅrtayitum aprameyà hy anupalambhaÓÆnyatÃyà guïà anupalambhaÓÆnyatÃyÃÓ ca tÃni tathÃgataÓarÅrÃïi bhÃjanaæ, kiyanto bhagava¤ chakyam abhÃvaÓÆnyatÃyà guïÃ÷ parikÅrtayitum aprameyà hy abhÃvaÓÆnyatÃyà guïà abhÃvaÓÆnyatÃyÃÓ ca tÃni tathÃgataÓarÅrÃïi bhÃjanaæ, kiyanto bhagava¤ chakyaæ svabhÃvaÓÆnyatÃyà guïÃ÷ parikÅrtayitum aprameyà hi svabhÃvaÓÆnyatÃyà guïÃ÷ svabhÃvaÓÆnyatÃyÃÓ ca tÃni tathÃgataÓarÅrÃïi bhÃjanaæ, kiyanto bhagava¤ chakyam abhÃvasvabhÃvaÓÆnyatayà guïÃ÷ parikÅrtayitum aprameyà hy abhÃvasvabhÃvaÓÆnyatÃyà guïà abhÃvasvabhÃvaÓÆnyatayÃÓ ca tÃni tathÃgataÓarÅrÃïi bhÃjanam. kiyanto bhagava¤ chakyaæ caturïÃæ sm­tyupasthÃnÃnÃæ guïÃ÷ parikÅrtayitum aprameyà hi sm­tyupasthÃnÃnÃæ guïÃ÷ sm­tyupasthÃnÃnÃæ ca tÃni tathÃgataÓarÅrÃïi bhÃjanam, kiyanto bhagava¤ chakyaæ caturïÃæ samyakprahÃïÃnÃæ guïÃ÷ parikÅrtayitum aprameyà hi samyakprahÃïÃnÃæ guïà samyakprahÃïÃnÃæ ca tÃni tathÃgataÓarÅrÃïi bhÃjanaæ, kiyanto bhagava¤ chakyaæ caturïÃm ­ddhipÃdÃnÃæ guïÃ÷ parikÅrtayitum aprameyà hy ­ddhipÃdÃnÃæ guïà ­ddhipÃdÃnÃæ ca tÃni tathÃgataÓarÅrÃïi bhÃjanaæ, kiyanto bhagava¤ chakyaæ pa¤cÃnÃm indriyÃnÃæ guïÃ÷ parikÅrtayitum aprameyà hy indriyÃnÃæ guïà indriyÃnÃæ ca tÃni tathÃgataÓarÅrÃïi bhÃjanam, kiyanto bhagava¤ chakyaæ pa¤cÃnaæ balÃnÃæ guïÃ÷ parikÅrtayitum aprameyà hi balÃnÃæ guïà balÃnÃæ ca tÃni tathÃgataÓarÅrÃïi bhÃjanaæ, kiyanto bhagava¤ chakyaæ saptÃnÃæ bodhyaÇgÃnÃæ guïÃ÷ parikÅrtayitum aprameyà hi bodhyaÇgÃnÃæ guïà bodhyaÇgÃnÃæ ca tÃni tathÃgataÓarÅrÃïi bhÃjanaæ, kiyanto bhagava¤ chakyam ÃryëÂÃÇgamÃrgasya guïÃ÷ parikÅrtayitum aprameyà hy ÃryëtÃÇgasya mÃrgasya guïà ÃryëÂÃÇgasya mÃrgasya ca tÃni tathÃgataÓarÅrÃïi bhÃjanaæ, kiyanto bhagava¤ chakyaæ caturïam ÃryasatyÃnÃæ guïÃ÷ parikÅrtayitum aprameyà hy ÃryasatyÃnÃæ guïà aryasatyÃnÃæ ca tÃni tathÃgataÓarÅraïi bhÃjanaæ, kiyanto bhagava¤ chakyaæ caturïÃæ dhyÃnÃnÃæ guïÃ÷ parikÅrtayitum aprameyà hi dhyÃnÃnÃæ guïà dhyÃnÃnÃæ ca tÃni tathÃgataÓarÅrÃïi bhÃjanaæ, kiyanto bhagava¤ chakyaæ caturïÃm apramÃïÃnÃæ guïÃ÷ parikÅrtayitum aprameyà hy apramÃïÃnÃæ guïà apramÃïÃnÃæ ca tÃni (#<ÁsP_II-4_111>#) tathÃgataÓarÅrÃïi bhÃjanaæ, kiyanto bhagava¤ chakyaæ catas­ïÃm ÃrÆpyasamÃpattÅnÃæ guïÃ÷ parikÅrtayitum aprameyà hy ÃrÆpyasamÃpattÅnÃæ guïà ÃrÆpyasamÃpattÅnÃæ ca tÃni tathÃgataÓarÅrÃïi bhÃjanaæ, kiyanto bhagava¤ chakyam a«ÂÃnÃæ vimok«ÃïÃæ guïÃ÷ parikÅrtayitum aprameyà hi vimok«ÃïÃæ guïà vimok«ÃïÃæ ca tÃni tathÃgataÓarÅrÃïi bhÃjanaæ, kiyanto bhagava¤ chakyaæ navÃnupÆrvavihÃrasamÃpattÅnÃæ guïÃ÷ parikÅrtayitum aprameyà hy anupÆrvavihÃrasamÃpattÅnÃæ guïà anupÆrvavihÃrasamÃpattinÃæ ca tÃni tathÃgataÓarÅrÃïi bhÃjanaæ, kiyanto bhagava¤ chakyaæ ÓÆnyatÃnimittÃpraïihitavimok«amukhÃnÃæ guïÃ÷ parikÅrtayitum aprameya hi ÓÆnyatÃnimittÃpraïihitavimok«amukhÃnÃæ guïÃ÷ ÓÆnyatÃnimittÃpraïihitavimok«amukhÃnÃæ ca tÃni tathÃgataÓarÅrÃïi bhÃjanaæ, kiyanto bhagava¤ chakyam abhij¤ÃnÃæ guïÃ÷ parikÅrtayitum aprameyÃhy abhij¤ÃnÃæ guïà abhij¤ÃnÃæ ca tÃni tathÃgataÓarÅrÃïi bhÃjanaæ, kiyanto bhagava¤ chakyaæ samÃdhÅnÃæ guïÃ÷ parikÅrtayitum aprameyà hi samÃdhÅnÃæ guïÃ÷ samÃdhÅnÃæ ca tÃni tathÃgataÓarÅrÃïi bhÃjanaæ, kiyanto bhagava¤ chakyaæ dhÃraïÅmukhÃnÃæ guïÃ÷ parikÅrtayitum aprameyà hi dhÃraïÅmukhÃnÃæ guïà dhÃraïÅmukhÃnÃæ ca tÃni tathÃgataÓarÅrÃïi bhÃjanaæ, kiyanto bhagava¤ chakyaæ daÓÃnÃæ tathÃgatabalÃnÃæ guïÃ÷ parikÅrtayitum aprameyà hi tathÃgatabalÃnÃæ guïÃ÷ tathÃgatabalÃnÃæ ca i tÃni tathÃgataÓarÅrÃïi bhÃjanaæ, kiyanto bhagava¤ chakyaæ caturïÃæ vaiÓÃradyÃnÃæ guïÃ÷ parikÅrtayitum aprameyà hi vaiÓÃradyÃnÃæ guïà vaiÓÃradyÃnÃæ ca tÃni tathÃgataÓarÅrÃïi bhÃjanaæ, kiyanto bhagava¤ chakyaæ caturïÃæ pratisaævidÃæ guïÃ÷ parikÅrtayitum aprameyà hi pratisaævidÃæ guïÃ÷ pratisaævidaæ ca tÃni tathÃgataÓarÅrÃïi bhÃjanaæ, kiyanto bhagava¤ chakyaæ mahÃmaitryà guïÃ÷ parikÅrtayitum aprameyà hi mahÃmaitryà guïÃ÷ mahÃmaitryÃÓ ca tÃni tathÃgataÓarÅrÃïi bhÃjanaæ, kiyanto bhagava¤ chakyaæ mahÃkaruïÃyà guïÃ÷ parikÅrtayitum aprameyà hi mahÃkaruïÃyà guïà mahÃkaruïÃyÃÓ ca tÃni tathÃgataÓarÅrÃïi bbÃjanaæ, kiyanto bhagava¤ chakyam a«ÂÃdaÓÃveïikabuddhadharmÃïÃæ guïÃ÷ parikÅrtayitum aprameyà hy a«ÂÃdaÓÃveïikabuddhadharmÃïÃæ guïà ÃveïikabuddhadharmÃæ ca tÃni tathÃgataÓarÅrÃïi bhÃjanaæ, kiyanto bhagava¤ chakyaæ sarvaj¤atÃyà guïÃ÷ parikÅrtayitum aprameyà hi sarvaj¤atÃyà guïà sarvaj¤atÃyÃÓ ca tÃni tathÃgataÓarÅrÃïi bhÃjanaæ, kiyanto bhagava¤ chakyaæ mÃrgÃkÃraj¤atÃyà guïÃ÷ parikÅrtayitum aprameyà hi mÃrgÃkÃraj¤atÃyà (#<ÁsP_II-4_112>#) guïà mÃrgÃkÃraj¤atÃyÃÓ ca tÃni tathÃgataÓarÅrÃïi bhÃjanaæ, kiyanto bhagava¤ chakyaæ sarvÃkÃraj¤atÃyà guïÃ÷ parikÅrtayitum aprameyà hi sarvÃkÃraj¤atÃyà guïÃ÷ sarvÃkÃraj¤atÃyÃÓ ca tÃni tathÃgataÓarÅrÃïi bhÃjanaæ, kiyanto bhagava¤ chakyaæ tathatÃyà guïÃ÷ parikÅrtayitum aprameyà hi tathatÃyà guïÃs tathatÃyÃÓ ca tÃni tathÃgataÓarÅrÃïi bhÃjanaæ, kiyanto bhagava¤ chakyam avitathatÃyà guïÃ÷ parikÅrtayitum aprameyà hy avitathatÃyà guïà avitathatÃyÃÓ ca tÃni tathÃgataÓarÅrÃïi bhÃjanaæ, kiyanto bhagava¤ chakyam ananyatathatÃyà guïÃ÷ parikÅrtayitum aprameyà hy ananyatathatÃyà guïà ananyatathatÃyÃÓ ca tÃni tathÃgataÓarÅrÃïi bhÃjanam, kiyanto bhagava¤ chakyaæ dharmatÃyà guïÃ÷ parikÅrtayitum aprameyà hi dharmatÃyà guïà dharmatÃyaÓ ca tÃni tathÃgataÓarÅrÃïi bhÃjanam, kiyanto bhagava¤ chakyaæ dharmadhÃtor guïÃ÷ parikÅrtayitum aprameyà hi dharmadhÃtor guïà dharmadhÃtoÓ ca tÃni tathÃgataÓarÅrÃïi bhÃjanam, kiyanto bhagava¤ chakyaæ dharmasthititÃyà guïÃ÷ parikÅrtayitum aprameyà hi dharmasthititÃyà guïà dharmasthititÃyÃÓ ca tÃni tathÃgataÓarÅrÃïi bhÃjanaæ, kiyanto bhagava¤ chakyaæ dharmaniyÃmatÃyà guïÃ÷ parikÅrtayitum aprameyà hi dharmaniyÃmatÃyà guïÃ÷ dharmaniyÃmatÃyÃÓ ca tÃni tathÃgataÓarÅrÃïi bhÃjanaæ, kiyanto bhagava¤ chakyaæ bhÆtakoÂer guïÃ÷ parikÅrtayitum aprameyà hi bhÆtakoÂer guïà bhÆtakoÂeÓ ca tÃni tathÃgataÓarÅrÃïi bhÃjanam, kiyanto bhagava¤ chakyam acintyadhÃtor guïÃ÷ parikÅrtayitum aprameyà hy acintyadhÃtor guïà acintyadhÃtoÓ ca tÃni tathÃgataÓarÅrÃïi bhÃjanam, kiyanto bhagava¤ chakyaæ sarvavÃsanÃnusaædhikleÓaprahÃïasya guïÃ÷ parikÅrtayitum aprameyà hi sarvavÃsanÃnusaædhikleÓaprahÃïasya guïÃ÷ sarvavasanÃnusaædhikleÓaprahÃïasya ca tÃni tathÃgataÓarÅrÃïi bhÃjanaæ, kiyanto bhagava¤ chakyaæ sadopek«ÃvihÃritÃyà guïÃ÷ parikÅrtayitum aprameyà hi sadopek«ÃvihÃritÃyà guïÃ÷ sadopek«ÃvihÃritayÃÓ ca tÃni tathÃgataÓarÅrÃïi bhÃjanaæ, kiyanto bhagava¤ chakyam asaæpramosadharmatÃyà guïÃ÷ parikÅrtayitum aprameyà hy asaæpramo«adharmatÃyà guïà asaæpramo«adharmatÃyaÓ ca tÃni tathÃgataÓarÅrÃïi bhÃjanam. tena tÃni tathÃgataÓarÅrÃïi pÆjÃæ labhante, ratnapÃramitÃyà bhagavaæs tÃni tathÃgataÓarÅrÃïi bhÃjanaæ, tena tÃni tathÃgataÓarÅrÃïi pÆjÃæ labhante, asaækleÓÃvyavadÃnapÃramitÃyà bhagavaæs tÃni tathÃgataÓarÅrÃïi bhÃjanaæ, tena tÃni tathÃgataÓarÅrÃïi pÆjÃæ labhante, anutpÃdÃnirodhapÃramitÃyà (#<ÁsP_II-4_113>#) bhagavaæs tÃni tathÃgataÓarÅrÃïi bhÃjanaæ, tena tÃni tathÃgataÓarÅrÃïi pÆjÃæ labhante, anÃyÆhÃniyÆhapÃramitÃyà bhagavaæs tÃni tathÃgataÓarÅrÃïi bhÃjanaæ, tena tÃni tathÃgataÓarÅrÃïi pÆjÃæ labhante, anutk«epÃprak«epapÃramitÃyà bhagavaæs tÃni tathÃgataÓarÅrÃïi bhÃjanaæ, tena tÃni tathÃgataÓarÅrÃïi pÆjÃæ labhante, anÃgatyagatyasthitipÃramitÃyà bhagavaæs tÃni tathÃgataÓarÅrÃïi bhÃjanaæ, tena tÃni tathÃgataÓarÅrÃïi pÆjÃæ labhante, dharmatÃpÃramitÃyà bhagavaæs tÃni tathÃgataÓarÅrÃïi bhÃjanaæ, tayà ca dharmatÃpÃramitayà paribhÃvitÃni tÃni tathÃgataÓarÅrÃïi tena parinirv­tasyÃpi tasya tathÃgatasya tÃni tathÃgataÓarÅrÃïi pÆjÃæ labhante. [K. 199b7, N. 392a8, T. 315b1, P. 272a8, Ch. 703b6] punar aparaæ bhagavan ti«Âhantu trisÃhasramahÃsÃ÷sro lokadhÃtus tathÃgataÓarÅrÃïÃæ pÆrïacƬikÃvabaddhÃ÷, sacet bhagavan daÓasu dik«u÷ gaÇgÃnadÅvÃlukopamà lokadhÃtavas tathÃgataÓarÅrÃïÃæ pÆrïacƬikÃvabaddhà bhaveyur yac ca praj¤ÃpÃramitÃpustakaæ likhitvopanÃmyeta÷, anayor ahaæ bhagavan dvayo÷ pratyaÇgayor imÃm eva praj¤ÃpÃramitÃæ g­hÅyÃm. tat kasya heto÷? ato niryÃtÃni hi bhagavan tathÃgatasyÃrhata÷ samyaksaæbuddhasya tÃni tathÃgataÓarÅrÃïi pÆjyaæte praj¤ÃpÃramità paribhÃvitani bhagavaæs tÃni tathÃgataÓarÅrÃïi pÆjÃæ labhante. ya÷ punar bhagavan kulaputro và kuladuhità và tathÃgataÓarÅrÃïi satkuryÃd gurukuryÃd mÃnayet pÆjayet sa tasya kuÓalamÆlasya paryantam adhigamya devamanu«yasaæpattÅr anubhÆya k«atriyamahÃÓÃlakule«u brÃhmaïamahÃÓÃlakule«u g­hapatimahÃÓÃlakule«u cÃturmahÃrÃjakÃyike«u deve«u trÃyastriæÓe«u deve«u yÃme«u deve«u tu«ite«u deve«u nirmÃïarati«u deve«u paranirmitavaÓavarti«u deve«u sukham anubhÆya tenaiva kuÓalamÆlena du÷khasyÃntaæ kari«yati, etÃvat tathÃgataÓarÅrapÆjÃyÃ÷ phalam imÃæ puna÷ praj¤ÃpÃramitÃm udg­han dhÃrayan vÃcayan paryavÃpnuvan yoniÓaÓ ca manasikurvan samÃdhipÃramitÃæ ca paripÆrayi«yanti, vÅryapÃramitÃæ ca paripÆrayi«yanti, k«ÃntipÃramitÃæ ca paripÆrayi«yanti, ÓÅlapÃramitÃæ ca paripÆrayi«yanti, dÃnapÃramitÃæ ca paripÆrayi«yanti. adhyÃtmaÓÆnyatÃæ paripÆrayi«yati, bahirdhÃÓÆnyatÃæ paripÆrayi«yati, adhyÃtmabahirdhÃÓÆnyatÃæ paripÆrayi«yati, ÓÆnyatÃÓÆnyatÃæ paripÆrayi«yati, mahÃÓÆnyatÃæ paripÆrayi«yati, paramÃrthaÓÆnyatÃæ paripÆrayi«yati, saæsk­taÓÆnyatÃæ paripÆrayi«yati, asaæsk­taÓÆnyatÃæ paripÆrayi«yati, (#<ÁsP_II-4_114>#) atyantaÓÆnyatÃæ paripÆrayi«yati, anavarÃgraÓÆnyatÃæ paripÆrayi«yati, anavakÃraÓÆnyatÃæ paripÆrayi«yati, prak­tiÓÆnyatÃæ paripÆrayi«yati, sarvadharmaÓÆnyatÃæ paripÆrayi«yati, svalak«aïaÓÆnyatÃæ paripÆrayi«yati, anupalambhaÓÆnyatÃæ paripÆrayi«yati, abhÃvaÓÆnyatÃæ paripÆrayi«yati, svabhÃvaÓÆnyatÃæ paripÆrayi«yati, abhÃvasvabhÃvaÓÆnyatÃæ paripÆrayi«yati. catvÃri sm­tyupasthÃnÃni paripÆrayi«yati, catvÃri samyakprahÃïÃni paripÆrayi«yati, catura ­ddhipÃdÃn paripÆrayi«yati, pa¤cendriyÃïi paripÆrayi«yati, pa¤ca balÃni paripÆrayi«yati, sapta bodhyaÇgÃni paripÆrayi«yati, ÃryëÂÃÇgamÃrgaæ paripÆrayi«yati. catvÃry ÃryasatyÃni paripÆrayi«yati, catvÃri dhyÃnÃni paripÆrayi«yati, catvÃry apramÃïÃni paripÆrayi«yati, catasra ÃrÆpyasamÃpatti÷ paripÆrayi«yati, a«Âau vimok«Ãn paripÆrayi«yati, navÃnupÆrvavihÃrasamÃpattÅ÷ paripÆrayi«yati, ÓÆnyatÃnimittÃpraïihitavimok«amukhÃni paripÆrayi«yati, pa¤cÃbhij¤Ã÷ paripÆrayi«yati, samÃdhÅn paripÆrayi«yati, dhÃraïÅmukhÃni paripÆrayi«yati, daÓa tathÃgatabalÃni paripÆrayi«yati, catvÃri vaiÓÃradyÃni paripÆrayi«yati, catasra÷ pratisaævida÷ paripÆrayi«yati, mahÃmaitrÅæ paripÆrayi«yati, mahÃkaruïÃæ paripÆrayi«yati, a«ÂÃdaÓÃveïikabuddhadharmÃn paripÆrayi«yati. ÓrÃvakabhÆmiæ ca pratyekabuddhabhÆmiæ cÃtikramya bodhisattvaniyÃmam avakrami«yati, bodhisattvaniyÃmam avakramya bodhisattvÃbhij¤Ã÷ pratilapsyate, bodhisattvÃbhij¤Ã pratilabhya buddhak«etrÃd buddhak«etraæ saækrami«yati, sa saæcintyÃtmabhÃvaæ parig­hÅ«yati, yair ÃtmabhÃva÷ sattvaparipÃko bhavi«yati, yadi và cakravartÃÓrayaæ yadi và k«atriyamahÃÓÃlakule«u yadi và brÃhmaïamahÃÓÃlakule«u yadi và g­hapatimahÃÓÃlakule«u yadi và ÓakrarÆpeïa yadi và brÃhmaïarÆpeïa yadi và vaiÓramaïarÆpeïa sa tair ÃtmabhÃvai÷ sattvÃn paripÃcayi«yati, tasmÃt tarhi bhagavan na mama tathÃgataÓarÅre«v agauravaæ nÃpy apratyayà nÃpy apÆjayitukÃmatà nÃpy agrahÅtukÃmatÃ. api tu khalu punar bhagavan kulaputreïa và kuladuhitrà và imÃæ praj¤ÃpÃramitÃæ satkurvatà gurukurvatà mÃnayatà pÆjayata sarvabuddhadharmÃïÃæ hetur upacito bhavati sarvasaæpattayaÓ ca parig­hÅtà bhavanti, tathÃgataÓarÅrÃïi satk­tà bhavanti guruk­tÃni bhavanti yÃni tÃni bhavanti pÆjitÃni bhavanti. punar aparaæ bhagavan ye daÓasu dik«u tathÃgatà arhanta÷ samyaksaæbuddhà (#<ÁsP_II-4_115>#) aprameyÃsaækhyeye«u lokadhÃtu«u ti«Âhanti dhriyate yÃpayanti dharmaæ deÓayanti tÃn dhharmakÃyena ca j¤ÃnakÃyena ca dra«ÂukÃmena pÆjayitukÃmena iyaæ praj¤ÃpÃramitodgrahÅtavyà dhÃrayitavyà vÃcayitavyà paryavÃptavyà pÆjayitavyà parebhyaÓ ca vistareïa saæprakÃÓayitavyà yoniÓaÓ ca manasikartavyÃ, sa kulaputro và kuladuhità và daÓasu dik«v aprameyÃsakhyeye«u lokadhÃtu«u tÃæ tathÃgatÃn arhata÷ samyaksaæbuddhÃæ drak«yati. evaæ khalu tena kulaputreïa và kuladuhitrà và praj¤ÃpÃramitÃyÃæ ca tÃæ buddhÃn anusm­tibhÃvayitavyà dharmatayÃ. punar aparaæ bhagavaæs tÃæ tathÃgatÃn arhata÷ samyaksaæbuddhÃn saædra«ÂukÃmena, kulaputreïa và kuladuhitrà và iyaæ praj¤ÃpÃramitodgrahÅtavyà dhÃrayitavyà vÃcayitavyà paryavÃptavyà pravartayitavyà pÆjayitavyà parebhyaÓ ca vistareïa saæprakÃÓayitavyà yoniÓaÓ ca manasikartavyÃ, dharmatÃyà dve ime bhagavan dharmatÃ. katame dve saæsk­tà ca dharmÃïÃæ dharmatà asaæsk­tà ca dharmÃïÃæ dharmatà asaæsk­tà ca dharmÃïÃæ dharmatÃ? tatra bhagavan katamà saæsk­tÃnÃæ dharmatÃ? yad adhyÃtmaÓÆnyatÃyaæ j¤Ãnaæ yad bahirdhÃÓÆnyatÃyÃæ j¤Ãnaæ yad adhyÃtmabahirdhÃÓÆnyatayÃæ j¤Ãnaæ yad ÓÆnyatÃÓÆnyatÃyÃæ j¤Ãnaæ yad mahÃÓÆnyatÃyÃæ j¤Ãnaæ yad paramÃrthaÓÆnyatÃyÃæ j¤Ãnaæ yad saæsk­taÓÆnyatÃyÃæ j¤Ãnaæ yad asaæsk­taÓÆnyatÃyÃæ j¤Ãnaæ yad atyantaÓÆnyatÃyÃæ j¤Ãnaæ yad anavarÃgraÓÆnyatÃyÃæ j¤Ãnaæ yad anavakÃraÓÆnyatÃyÃæ j¤Ãnaæ yad prak­tiÓÆnyatÃyÃæ j¤Ãnaæ yad sarvadharmaÓÆnyatayÃæ j¤Ãnaæ yad svalak«aïaÓÆnyatÃyÃæ j¤Ãnaæ yad anupalambhaÓÆnyatÃyÃæ j¤Ãnaæ yad abhÃvaÓÆnyatÃyÃæ j¤Ãnaæ yad svabhÃvaÓÆnyatÃyÃæ j¤Ãnaæ yad abhÃvasvabhÃvaÓÆnyatÃyÃæ j¤Ãnam. yac catur«u sm­tyupasthÃnÃne«u j¤Ãnaæ, yac catur«u samyakprahÃïÃne«u j¤Ãnaæ, yac catur«v ­ddhipÃde«u j¤Ãnaæ, yat pa¤casv indriye«u j¤Ãnaæ, yat pa¤casu bale«u j¤Ãnaæ, yat saptasu bodhyaÇge«u j¤Ãnaæ, yad ÃryëÂÃÇge marge j¤Ãnaæ, yac catur«v Ãryasatye«u j¤Ãnaæ, yac catur«u dhyÃne«u j¤Ãnaæ, yac catur«v apramÃïe«u j¤Ãnaæ, yac catas­«v ÃrÆpyasamÃpatti«u j¤Ãnaæ, yad a«ÂÃsu vimok«e«u j¤Ãnaæ, yan navÃnupÆrvavihÃrasamÃpatti«u j¤Ãnaæ, ya¤ chÆnyatÃnimittÃpraïihite«u vimok«amukhe«u j¤Ãnaæ, yat pa¤casv abhij¤Ãsu j¤Ãnaæ, yat sarvasamÃdhi«u j¤Ãnaæ, yat sarvadhÃraïÅmukhe«u j¤Ãnaæ, yad daÓasu tathÃgatabale«u j¤Ãnaæ, yac (#<ÁsP_II-4_116>#) catur«u vaiÓÃradye«u j¤Ãnaæ, yac catas­«u pratisaævitsu j¤Ãnaæ, yan mahÃmaitryÃæ j¤Ãnaæ, yan mahÃkaruïÃyÃæ j¤Ãnaæ, yad a«ÂÃdaÓasv Ãveïike«u buddhadharme«u j¤Ãnaæ, yat kuÓale«u dharme«u j¤Ãnaæ, yad akuÓale«u dharme«u j¤Ãnaæ, yat sÃÓrave«u dharme«u j¤Ãnaæ, yad anÃÓrave«u dharme«u j¤Ãnaæ, yal laukike«u dharme«u j¤Ãnaæ, yal lokottare«u dharme«u j¤Ãnaæ, iyam ucyate saæsk­tÃnÃæ dharmÃïÃæ dharmatÃ. tatra katamà asaæsk­tÃnÃæ dharmÃïÃæ dharmatÃ? yasyà notpÃdo na nirodho na sthÃnaæ na sthito nÃnyathÃtvaæ na saækleÓo na vyavadÃnaæ na hÃnir na v­ddhir yà sarvadharmÃïÃæ svabhÃvatÃ, katamà ca sarvadharmÃïÃæ svabhÃvatÃ? abhÃvasvabhÃvà hi sarvadharmà iyam ucyate, asaæsk­tÃnÃæ dharmÃïÃæ dharmatÃ. bhagavÃn Ãha: evam etat kauÓikaivam etat, ye 'pi te 'bhÆvann atÅte 'dhvani tathÃgatà arhanta÷ samyaksaæbuddhÃs te 'pÅmÃm eva praj¤ÃpÃramitÃæ ÃgamyÃnuttarÃæ samyaksaæbodhim abhisaæbuddhÃ÷, ye 'pi te bhavi«yanty anÃgate 'dhvani tathÃgatÃrhanta÷ samyaksaæbuddhÃs te 'pÅmÃm eva praj¤ÃpÃramitÃm ÃgamyÃnuttarÃæ samyaksaæbodhim abhisaæbhotsyante, ye 'pi te etarhi daÓadig lokadhÃtu«v aprameye«v asaækhyeye«u tathÃgatà arhanta÷ samyaksaæbuddhÃs ti«Âhanti dhhriyante yÃpayanti dharmaæ deÓayanti, te 'pÅmÃm eva praj¤ÃpÃramitÃyÃm ÃgamyÃnuttarÃæ samyaksaæbodhim abhisaæbudhyante, ye 'pi te 'bhÆvann atÅtÃnÃæ tathÃgatÃnÃm arhatÃæ samyaksaæbuddhÃnÃæ ÓrÃvakÃ÷, ye 'pi te bhavi«yanty anÃgatÃnÃæ tathÃgatÃnÃm arhatÃæ samyaksaæbuddhÃnÃæ ÓrÃvakÃ÷, ye 'py etarhi pratyutpannÃnÃæ tathÃgatÃnÃm arhatÃæ samyaksaæbuddhÃnÃæ ÓrÃvakÃ÷, te 'pÅmÃm eva praj¤ÃpÃramitÃm Ãgamya srotaÃpattiphalaæ prÃptÃ÷ prÃpsyanti prÃpnuvanti ca, sak­dÃgÃmiphalaæ prÃptÃ÷ prÃpsyanti prÃpnuvanti ca, anÃgÃmiphalaæ prÃptÃ÷ prÃpsyanti prÃpnuvanti ca, arhattvaæ prÃptÃ÷ prÃpsyanti prÃpnuvanti ca, ye 'pi te 'bhÆvann atite 'dhvani pratyekabuddhÃ÷, ye 'pi te bhavi«yanty anÃgate 'dhvani pratyekabuddhÃ, ye 'pi te etarhi aprameyÃsaækhyeye«u lokadhÃtu«u pratyekabuddhÃs ti«Âhanti dhriyante yÃpayanti tair apÅmÃm eva praj¤ÃpÃramitÃm Ãgamya pratyekabodhi÷ prÃptÃ÷ prÃpsyate prÃpyate ca. tat kasya heto÷? tathà hy atra praj¤ÃpÃramitÃyà sarvÃïi trÅïi yÃnÃni vistareïopadi«ÂÃni, tÃni punar animittayogenÃnupalambhayogenÃnutpÃdayogenÃnirodhayogenÃsasaækleÓayogenÃvyavadÃnayogenÃnabhisaæskÃrayogenÃnÃyÆhayogenÃniryuhayogenÃnuk«epayogenÃprak«epayogenÃnugrahayogenÃnutsargayogena (#<ÁsP_II-4_117>#) tat punar lokavyavahÃreïa na paramÃrthena. tat kasya heto÷? na hi praj¤ÃpÃramità Ãramità na pÃramità na hi praj¤ÃpÃramità apÃro na pÃra÷, na sthalaæ na nimnaæ na samaæ na vi«amaæ na nimittaæ nÃnimittaæ na laukikÅ na lokottarà na saæsk­tà nÃsaæsk­tà na kuÓalà nÃkuÓalà nÃtÅtà nÃnÃgatà na pratyutpannÃ, na hi kauÓika praj¤ÃpÃramità buddhadharmÃnÃæ dÃtrÅ, na hi kauÓika praj¤ÃpÃramità srotaÃpattidharmÃïÃæ dÃtrÅ, na hi kauÓika praj¤ÃpÃramità sak­dÃgÃmidharmÃïÃæ dÃtrÅ, na hi kauÓika praj¤ÃpÃramità anÃgÃmidharmÃïÃæ dÃtrÅ, na hi kauÓika praj¤ÃpÃramità arhaddharmÃïÃæ dÃtrÅ na hi kauÓika praj¤ÃpÃramità pratyekabuddhadharmÃïÃæ dÃtrÅ, na hi kauÓika praj¤ÃpÃramità p­thagjanadharmÃïÃæ dÃtrÅ. [K. 200b10, N. 395a1, T. 317a9, P. 276a7, Ch. 706a10] Óakra Ãha: mahÃpÃramiteyaæ bhagavan yad uta praj¤ÃpÃramitÃ, atra bhagavan bodhisattvà mahÃsattvÃ÷ praj¤ÃpÃramitÃyÃæ caranta÷ sarvasattvÃnÃæ cittacaritÃni prajÃnanti na sattvam upalabhate na sattvapraj¤aptim upalabhate nÃtmanam upalabhate na sattvam upalabhate na jÅvam upalabhate na jantum upalabhate na po«am upalabhate na puru«am upalabhate na pudgalam upalabhate na manujam upalabhate na mÃnavam upalabhate na kÃrakam upalabhate na vedakam upalabhate na jÃnakam upalabhate na paÓyakam upalabhate. na rÆpam upalabhate, na vedanÃm upalabhate, na saæj¤Ãm upalabhate, na saæskÃrÃm upalabhate, na vij¤Ãnam upalabhate. na cak«ur upalabhate, na Órotram upalabhate, na ghrÃïam upalabhate, na jihvÃm upalabhate, na kÃyam upalabhate, na manasam upalabhate. na rÆpam upalabhate, na Óabdam upalabhate, na gandham upalabhate, na rasam upalabhate, na sparÓam upalabhate, na dharmÃn upalabhate. na cak«urvij¤Ãnam upalabhate, na Órotravij¤Ãnam upalabhate, na ghrÃïavij¤Ãnam upalabhate, na jihvÃvij¤Ãnam upalabhate, na kÃyavij¤Ãnam upalabhate, na manovij¤Ãnam upalabhate. na cak«u÷saæsparÓam upalabhate, na ÓrotrasaæsparÓam upalabhate, na ghrÃïasaæsparÓam upalabhate, na jihvÃsaæsparÓam upalabhate, na kÃyasaæsparÓam upalabhate, na mana÷saæsparÓam upalabhate. na cak«u÷saæsparÓapratyayavedanÃm upalabhate, na ÓrotrasaæsparÓapratyayavedanÃm upalabhate, na ghrÃïasaæsparÓapratyayavedanÃm upalabhate, (#<ÁsP_II-4_118>#) na jihvÃsaæsparÓapratyayavedanÃm upalabhate, na kÃyasaæsparÓapratyayavedanÃm upalabhate, na mana÷saæsparÓapratyayavedanÃm upalabhate. na p­thivÅdhÃtum upalabhate, nÃbdhÃtum upalabhate, na tejodhÃtum upalabhate, na vÃyudhÃtum upalabhate, nÃkÃÓadhÃtum upalabhate, na vij¤ÃnadhÃtum upalabhate. nÃvidyÃm upalabhate, na saæskÃrÃm upalabhate, na vij¤Ãnam upalabhate, na nÃmarÆpam upalabhate, na «a¬Ãyatanam upalabhate, na sparÓam upalabhate, na vedanÃm upalabhate, na t­«ïÃm upalabhate, nopÃdÃnam upalabhate, na bhavam upalabhate, na jÃtim upalabhate, na jarÃmaraïam upalabhate. na dÃnapÃramitÃm upalabhate, na ÓÅlapÃramitÃm upalabhate, na k«ÃntipÃramitÃm upalabhate, na vÅryapÃramitÃm upalabhate, na dhyÃnapÃramitÃm upalabhate, na praj¤ÃpÃramitÃm upalabhate. nÃdhyÃtmaÓÆnyatÃm upalabhate, na bahirdhÃÓÆnyatÃm upalabhate, nÃdhyÃtmabahirdhÃÓÆnyatÃm upalabhate, na ÓÆnyatÃÓÆnyatÃm upalabhate, na mahÃÓÆnyatÃm upalabhate, na paramÃrthaÓÆnyatÃm upalabhate, na saæsk­taÓÆnyatÃm upalabhate, nÃsaæsk­taÓÆnyatÃm upalabhate, nÃtyantaÓÆnyatÃm upalabhate, nÃnavarÃgraÓÆnyatÃm upalabhate, nÃnavakÃraÓÆnyatÃm upalabhate, na prak­tiÓÆnyatÃm upalabhate, na sarvadharmaÓÆnyatÃm upalabhate, na svalak«aïaÓÆnyatÃm upalabhate, nÃnupalambhaÓÆnyatÃm upalabhate, nÃbhÃvaÓÆnyatÃm upalabhate, na svabhÃvaÓÆnyatÃm upalabhate, nÃbhÃvasvabhÃvaÓÆnyatÃm upalabhate. na sm­tyupasthÃnÃny upalabhante, na samyakprahÃïÃny upalabhante, na rddhipÃdÃn upalabhante, nendriyÃny upalabhante, na balÃny upalabhante, na bodhyaÇgÃny upalabhante, nÃryëÂÃÇgo mÃrgam upalabhante, nÃryasatyÃny upalabhante, na dhyÃnÃny upalabhante, nÃpramÃïÃny upalabhante, nÃrÆpyasamÃpattÅr upalabhante, nëÂau vimok«Ãm upalabhante, na navÃnupÆrvavihÃrasamÃpattÅr upalabhante, na ÓÆnyatÃnimittÃpraïihitavimok«amukhÃny upalabhante, nÃbhij¤Ã upalabhante, na samÃdhÅn upalabhante, na dhÃraïÅmukhÃny upalabhante, na daÓatathÃgatabalÃny upalabhante, na vaiÓÃradyÃny upalabhante, na pratisaævida upalabhante, na mahÃmaitrÅm upalabhante, na mahÃkaruïÃm upalabhante, nÃveïikabuddhadharmÃn upalabhante, na srotaÃpattiphalam upalabhante, na sak­dÃgÃmiphalam (#<ÁsP_II-4_119>#) upalabhante, nÃnÃgÃmiphalam upalabhante, nÃrhattvam upalabhante, na pratyekabodhim upalabhante, na mÃrgÃkÃraj¤atÃm upalabhante, na sarvÃkÃraj¤atÃm upalabhante, na bodhisattvam upalabhante, na buddham upalabhante, na buddhadharmÃn upalabhante. na hi praj¤ÃpÃramitopalambhayogena pratyupasthitÃ. tat kasya heto÷? tathà hi tasyÃ÷ svabhÃvo na saævidyate yenopalabhet yad vopapalabhet yatra vopalabhet. [K. 201a8, N. 396a2, T. 318a3, P. 278a6, Ch. 706c7] bhagavÃn Ãha: evam etat kauÓikaivam etat, yathà hi tad dÅrgharÃtrau bodhisattvo mahÃsattvo 'nupalambhayogena praj¤ÃpÃramitÃyÃæ carata÷ sa bodhim api nopalabhhate prÃg eva buddhaæ prÃg eva buddhadharmÃn. Óakra Ãha: punar bhagavan bodhisattvo mahÃsattva÷ praj¤ÃpÃramitÃyÃæ carati na tadanyÃsu pÃramitÃsu. bhagavÃn Ãha: sarvÃsu kauÓika «a¬pÃramitÃsu bodhisattvo mahÃsattvaÓ carati tac cÃnupalambhayogena. sa dÃnam api nopalabhate dÃyakam api nopalabhate pratigrÃhakam api nopalabhate, ÓÅlam api nopalabhate ÓÅlavantam api nopalabhate dau÷ÓÅlam api nopalabhate, k«Ãntim api nopalabhate k«amÅnam api nopalabhate vyÃpÃdam api nopalabhate, vÅryam api nopalabhate vÅryavantam api nopalabhate kauÓÅdyam api nopalabhate, dhyÃnam api nopalabhate dhyÃyinam api nopalabhate vik«epam api nopalabhate, praj¤Ãm api nopalabhate praj¤Ãvantam api nopalabhate dau«praj¤am api nopalabhate. api tu khalu puna÷ kauÓika praj¤ÃpÃramità pÆrvaÇgamà bodhisattvasya mahÃsattvasya dÃnaæ dadato dÃnapÃramitÃparipÆraye, praj¤ÃpÃramitaiva pÆrvaÇgamà bodhisattvasya mahÃsattvasya ÓÅlaæ rak«ata÷ ÓÅlapÃramitÃparipÆraye, praj¤ÃpÃramitaiva pÆrvaÇgamà bodhisattvasya mahÃsattvasya k«Ãntyà saæpÃdÃya k«ÃntipÃramitÃparipÆraye, praj¤ÃpÃramitaiva pÆrvaÇgamà bodhisattvasya mahÃsattvasya vÅryam ÃlambhamÃnasya vÅryapÃramitÃparipÆraye, praj¤ÃpÃramitaiva pÆrvaÇgamà bodhisattvasya mahÃsattvasya dhyÃnÃni samÃpadyamÃnasya dhyÃnapÃramitÃparipÆraye, praj¤ÃpÃramitaiva pÆrvaÇgamà bodhisattvasya mahÃsattvasya dharmÃn viviktata÷ praj¤ÃpÃramitÃparipÆraye sarvadharmÃnupalambhayogena. rÆpasyÃnupalambhayogena, vedanÃyà anupalambhayogena, saæj¤Ãyà (#<ÁsP_II-4_120>#) anupalambhayogena, saæskÃrÃïÃm anupalambhayogena, vij¤ÃnasyÃnupalambhayogena. cak«u«o 'nupalambhayogena, ÓrotrasyÃnupalambhayogena, ghrÃïasyÃnupalambhayogena, jihvÃyà anupalambhayogena, kÃyasyÃnupalambhayogena, manaso 'nupalambhayogena. rÆpasyÃnupalambhayogena, ÓabdasyÃnupalambhayogena, gandhasyÃnupalambhayogena, rasasyÃnupalambhayogena, sparÓasyÃnupalambhayogena, dharmÃïÃm anupalambhayogena. cak«urvij¤ÃnasyÃnupalambhayogena, Órotravij¤ÃnasyÃnupalambhayogena, ghrÃïavij¤ÃnasyÃnupalambhayogena, jihvÃvij¤ÃnasyÃnupalambhayogena, kÃyavij¤ÃnasyÃnupalambhayogena, manovij¤ÃnasyÃnupalambhayogena. cak«u÷saæsparÓasyÃnupalambhayogena, ÓrotrasaæsparÓasyÃnupalambhayogena, ghrÃïasaæsparÓasyÃnupalambhayogena, jihvÃsaæsparÓasyÃnupalambhayogena, kÃyasaæsparÓasyÃnupalambhayogena, mana÷saæsparÓasyÃnupalambhayogena. cak«u÷saæsparÓajÃvedanÃyà anupalambhayogena, ÓrotrasaæsparÓajÃvedanÃyà anupalambhayogena, ghrÃïasaæsparÓajÃvedanÃyà anupalambhayogena, jihvÃsaæsparÓajÃvedanÃyà anupalambhayogena, kÃyasaæsparÓajÃvedanÃyà anupalambhayogena, mana÷saæsparÓajÃvedanÃyà anupalambhayogena. p­thivÅdhÃtor anupalambhayogena, abdhÃtor anupalambhayogena, tejodhÃtor anupalambhayogena, vÃyudhÃtor anupalambhayogena, ÃkÃÓadhÃtor anupalambhayogena, vij¤ÃnadhÃtor anupalambhayogena. avidyÃyà anupalambhayogena, saæskÃrÃïÃm anupalambhayogena, vij¤ÃnasyÃnupalambhayogena, nÃmarÆpasyÃnupalambhayogena, «a¬ÃyatanasyÃnupalambhayogena, sparÓasyÃnupalambhayogena, vedanÃyà anupalambhayogena, t­«ïÃyà anupalambhayogena, upÃdÃnasyÃnupalambhayogena, bhavasyÃnupalambhayogena, jÃter anupalambhayogena, jarÃmaraïasyÃnupalambhayogena. dÃnapÃramitÃyà anupalambhayogena, ÓÅlapÃramitÃyà anupalambhayogena, k«ÃntipÃramitÃyà anupalambhayogena, vÅryapÃramitÃyà anupalambhayogena, dhyÃnapÃramitÃyà anupalambhayogena, praj¤ÃpÃramitÃyà anupalambhayogena. (#<ÁsP_II-4_121>#) adhyÃtmaÓÆnyatÃyà anupalambhayogena, bahirdhÃÓÆnyatÃyà anupalambhayogena, adhyÃtmabahirdhÃÓÆnyatÃyà anupalambhayogena, ÓÆnyatÃÓÆnyatÃyà anupalambhayogena, mahÃÓÆnyatÃyà anupalambhayogena, paramÃrthaÓÆnyatÃyà anupalambhayogena, saæsk­taÓÆnyatÃyà anupalambhayogena, asaæsk­taÓÆnyatÃyà anupalambhayogena, atyantaÓÆnyatÃyà anupalambhayogena, anavarÃgraÓÆnyatÃyà anupalambhayogena, anavakÃraÓÆnyatÃyà anupalambhayogena, prak­tiÓÆnyatÃyà anupalambhayogena, sarvadharmaÓÆnyatÃyà anupalambhayogena, svalak«aïaÓÆnyatÃyà anupalambhayogena, anupalambhaÓÆnyatÃyà anupalambhayogena, abhÃvaÓÆnyatÃyà anupalambhayogena, svabhÃvaÓÆnyatÃyà anupalambhayogena, abhÃvasvabhÃvaÓÆnyatÃyà anupalambhayogena. caturïÃæ sm­tyupasthÃnÃnÃm anupalambhayogena, caturïÃæ samyakprahÃïÃnÃm anupalambhayogena, caturïÃm ­ddhipÃdÃnÃm anupalambhayogena, pa¤cÃnÃm indriyÃïÃm anupalambhayogena, pa¤cÃnÃæ balÃnÃm anupalambhayogena, saptÃnaæ bodhyaÇgÃnÃm anupalambhayogena, ÃryëÂÃÇgasya mÃrgasyÃnupalambhayogena, caturïÃm ÃryasatyÃnÃm anupalambhayogena, caturïÃæ dhyÃnÃnÃm anupalambhayogena, caturïÃm apramÃïÃnÃm anupalambhayogena, catas­ïÃm ÃrÆpyasamÃpattÅnÃm anupalambhayogena, a«ÂÃnÃæ vimok«ÃïÃm anupalambhayogena, navÃnÃm anupÆrvavihÃrasamÃpattÅnÃm anupalambhayogena. ÓÆnyatÃnimittÃpraïihitavimok«amukhÃnÃm anupalambhayogena, pa¤cÃnÃm abhij¤ÃnÃm anupalambhayogena, sarvasamÃdhÅnÃm anupalambhayogena, sarvadhÃraïÅmukhÃnÃm anupalambhayogena, daÓÃnÃæ tathÃgatabalÃnÃm anupalambhayogena, caturïÃæ vaiÓÃradyÃnÃm anupalambhayogena, catas­ïÃæ pratisaævidÃm anupalambhayogena, mahÃmaitryà anupalambhayogena, mahÃkaruïÃyÃm anupalambhayogena, a«ÂÃdaÓÃnÃm ÃveïikÃnÃæ buddhadharmÃïÃm anupalambhayogena, srotaÃpattiphalasyÃnupalambhayogena, sak­dÃgÃmiphalasyÃnupalambhayogena, anÃgÃmiphalasyÃnupalambhayogena, arhattvasyÃnupalambhayogena, pratyekabodher anupalambhayogena, mÃrgÃkÃraj¤atÃyà anupalambhayogena, sarvÃkÃraj¤atÃtÃyà anupalambhayogena. tad yathÃpi nÃma kauÓika jÃmbÆdvÅpakÃnÃæ v­k«ÃïÃæ nÃnÃpatrÃïÃæ nÃnÃpu«pÃïÃæ nÃnÃphalÃnÃæ nÃnÃsaækhyÃnÃæ nÃnÃrohapariïÃhÃnÃæ te«Ãæ chÃyÃyà viÓe«o và nÃnÃkaraïaæ và nopalabhyate, anyatra cchÃyà cchÃyety evaæ saækhyÃæ gacchanti. evam eva kauÓika pa¤cÃnÃæ (#<ÁsP_II-4_122>#) pÃramitÃnÃæ praj¤ÃpÃramità parig­hÅtÃnÃæ sarvaj¤aj¤ÃnapariïÃmitÃnÃæ ca viÓe«o nÃnÃkraïaæ vopalabhyate. Óakra Ãha: mahÃguïasamanvÃgatà bhagavan praj¤ÃpÃramitÃ, sarvaguïaparipÆrikÃ, aprameyaguïasamanvÃgatà bhagavan praj¤ÃpÃramità apramÃïaguïasamanvÃgatà aparyantaguïasamanvagatà bhagavan praj¤ÃpÃramità aparyavasÃnaguïasamanvÃgatayà tayà hi kaÓcid bhagavan kulaputro và kuladuhità và imÃæ praj¤ÃpÃramitÃæ likhitvà pustakagatÃæ k­tvà dhÃrayet tÃÓ ca satkuryÃd gurukuryÃd mÃnayet pÆjayet pu«pair mÃlyair gandhair vilepanaiÓ cÆrïaiÓ cÅvaraiÓ chattrair dhvajai÷ patÃkÃbhir vividhaiÓ ca vÃdyair uttare ca yathopadi«ÂÃæ praj¤ÃpÃramitÃæ yoniÓo manasikuryÃd yo 'pi kulaputro và kuladuhità và imÃæ praj¤ÃpÃramitÃæ pustakagatÃæ k­tvà parasmai dadyÃt kataras tayor bahutaraæ puïyaæ prasavet? bhagavÃn Ãha: tena hi kauÓika tvÃm evÃtra paripak«yÃmi, yathà te k«amate tathà vyÃkuru. tat kiæ manyase? kauÓika ya÷ kulaputro và kuladuhità và tathÃgataÓarÅrÃïi satkuryÃd gurukuryÃd mÃnayet pÆjayet pu«pair mÃlyaiar gandhair vilepanaiÓ cÆrïaiÓ cÅvaraiÓ chattrair dhvajai÷ patÃkÃbhir vividhaiÓ ca vadyai÷, yaÓ ca kulaputro và kuladuhità và sar«apaphalamÃtraæ tathÃgataÓarÅraæ parasmai dadyÃt saævibhÃgaæ kuryÃt so 'pi kulaputro và kuladuhità vÃ, tat sar«apaphalamÃtraæ tathÃgataÓarÅraæ g­hÅtvà satkuyÃd gurukruyÃt mÃnayet pÆjayet pu«pair mÃlyaiar gandhair vilepanaiÓ cÆrïaiÓ cÅvaraiÓ chattrair dhvajai÷ patÃkÃbhir vividhaiÓ ca vÃdyai÷, kataras tayor bahutaraæ puïyaæ prasavet. Óakra Ãha: yathÃhaæ bhagavan bhagavatà bhëitasvÃrtham ÃjÃnÃmi, yo yaæ kulaputro và kuladuhità và tathÃgataÓarÅrÃïi satkuryÃd gurukuryÃd mÃnayet pÆjayet pu«pair mÃlyaiar gandhair vilepanaiÓ cÆrïaiÓ cÅvaraiÓ chattrair dhavajai÷ patÃkÃbhir vividhaiÓ ca vÃdyai÷, yo 'pi parasmai sar«apaphalamÃtraæ tathÃgataÓarÅraæ dadyÃd ayaæ tato bahutaraæ puïyaæ prasavet, imam eva bhagavann arthavaÓaæ saæpaÓyat, tathÃgatenÃrhatà samyaksaæbuddhena vajropamaæ samÃdhi÷ samÃpadya÷ vajropamam ÃtmabhÃvaæ bhittvà tathÃgataÓarÅrÃïy adhi«ÂhitÃni mahÃkaruïÃæ saæjanayya sattvakÃye tathÃgatadhÃtuvainayikÃnÃæ sattvÃnÃm. tat kasya heto÷? ye hi kecid bhagavan tathagatasyÃntasa÷ sar«apaphalamÃtraæ dhÃtuæ pÆjayi«yanti vividhÃbhi÷ pÆjÃbhi÷ sarve te tasya kuÓalamÆlasya paryantam (#<ÁsP_II-4_123>#) adhigamya du÷khasyÃntaæ kari«yanti. bhagavÃn Ãha: evam etat kauÓikaivam etat, yo hi kaÓcit kauÓika kulaputro và kuladuhità và imÃæ praj¤ÃpÃramitÃæ pustakagatÃæ k­tvà satkuryÃd gurukruyÃd mÃnayet pÆjayet pu«pair mÃlyaiar gandhair vilepanaiÓ cÆrïaiÓ cÅvaraiÓ chattrair dhvajai÷ patÃkÃbhir vividhaiÓ ca vÃdyair yaÓ cemÃæ praj¤ÃpÃramitÃæ parasmai likhitvà dadyÃd dharmaprÅtyà ayaæ sa kulaputro và kuladuhità và bahutaraæ puïyaæ prasavet. [K. 202a11, N. 398b2, T. 319b11, P. 281b6, Ch. 709a18] punar aparaæ kauÓika ya÷ kulaputro và kuladuhità và imÃæ praj¤ÃpÃramitÃæ yathopadi«Âà parebhyo gatvà Ãcak«Åt deÓayet saæprakÃÓayet vicaret vibhajet uttÃnÅkuryÃd ayaæ sa kulaputro và kuladuhità và te«Ãæ pÆrvakÃnÃæ kulaputrÃïÃæ kuladuhitÌïä cÃntikÃd bahutaraæ puïyaæ prasavet, ÓÃstaiva saæpratikÃÇk«itavyÃnyatarÃnyatarÅyà gurusthÃnÅyà vij¤Ã÷ sabrahmacÃrÅ. tat kasya heto÷? e«a evÃtra kauÓika ÓÃstà yad uta praj¤ÃpÃramità na hy anya÷ ÓÃstÃnyà praj¤ÃpÃramità praj¤ÃpÃramitaiva ÓÃstà ÓÃstai÷ praj¤ÃpÃramitÃ. tat kasya heto÷? atra hi praj¤ÃpÃramitÃyÃæ Óik«amÃïair atÅtÃnÃgatapratyutpannais tathÃgatair arhadbhi÷ samyaksaæbuddhair anuttarà samyaksaæbodhir abhisaæbudhyate 'bhisaæbhotsyate ca, ye 'pi te vij¤Ã÷ sabrahmacÃriïas te 'pi nÃnye anyatrÃvaivartikabodhisattvebhyo yatra praj¤ÃpÃramitÃyÃæ Óik«itvÃnuttarÃæ samyaksaæbodhim abhisaæbuddhà abhisaæbudhyate 'bhisaæbhotsyate ca. atra hi kauÓika praj¤ÃpÃramitÃyÃæ ÓrÃvakayÃnikà api Óik«itvà srotaÃpattiphalaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, sak­dÃgÃmiphalaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, anÃgÃmiphalaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, arhattvaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, pratyekabuddhayÃnikà api Óik«itvà pratyekabodhin abhisaæbuddhà abhisaævuddhyate abhisaæbhotsyate ca, bodhisattvà api mahÃsattvÃ÷ Óik«itvà bodhisattvaniyamam avakrÃntà avakrÃmanti avakrÃmi«yanti ca, anuttarÃæ samyaksaæbodhim abhisaæbuddhà abhisaæbuddhÃnte abhisaæbhotsyante ca. tasmÃt tarhi kauÓika kulaputrair và kuladuhit­bhir và tathÃgatÃn arhata÷ sayak«aæbuddhÃnÃæ mukhaæ satkartukÃmair gurukartukÃmair mÃnayitukÃmai÷ pÆjayitukÃmai÷ pu«pair mÃlyair gandhair vilepanaiÓ cÆrïaiÓ cÅvaraiÓ chattrair dhvajai÷ patÃkÃbhir vividhaiÓ ca vÃdyair iyam eva praj¤ÃpÃramità satkartavyà gurukartavyà mÃnayitavyà pÆjayitavyÃ÷ pu«pair (#<ÁsP_II-4_124>#) mÃlyaiar gandhair vilepanaiÓ cÆrïaiÓ cÅvaraiÓ chattrair dhvajai÷ patÃkÃbhir vividhaiÓ ca vÃdyair imaæ cÃrthavaÓaæ saæpaÓyato 'nuttarÃæ samyaksaæbodhim abhisaæbuddhasyaitad abhÆt, katamad ahaæ satk­tya guruk­tya mÃnayitvà pÆjayitvopaniÓrÃya vihareyaæ so 'haæ kauÓika sadevake loke samÃrake sabrahmake saÓravaïabrÃhmaïikÃyÃæ prajÃyÃæ sadevamÃnu«ÃsurÃyÃm Ãtmana÷ sad­Óaæ cÃdhikaæ và na samanupaÓyÃmi, tasya mamaitad abhÆd, ya nv eva mayà dharmÃbhisaæbuddha÷ ÓÃnta÷ praïÅtas tam eva dharmaæ satk­tya guruk­tya mÃnayitvà pÆjayitvopaniÓrÃya vihareyaæ katamaÓ cÃsau kauÓika dharmà yad uta saiva praj¤ÃpÃramità aham eva tÃvat kauÓikemÃæ praj¤ÃpÃramitÃæ satkaromi gurukaromi mÃnayÃmi pÆjayÃmi satk­tya guruk­tya mÃnayitvà pÆjayitvopaniÓrÃya viharÃmi, kim aÇga puna÷ kauÓika kulaputro và kuladuhità và anuttarÃæ samyaksaæbodhim abhisaæbodhukÃmeneyaæ praj¤ÃpÃramità na satkartavyà na gurukartavyà na mÃnayitavyà na pÆjayitavyà pu«pair mÃlyaiar gandhair vilepanaiÓ cÆrïaiÓ cÅvaraiÓ chattrair dhvajai÷ patÃkÃbhir vividhaiÓ ca vÃdyai÷, ÓrÃvakayÃnikair và kauÓika kulaputrair và kuladuhit­bhir và pratyekabudhayÃnikair api kulaputrair và kuladuhit­bhir và iyam eva praj¤ÃpÃramità satkartavyà gurukartavyà mÃnayitavyà pÆjayitavyà pu«pair mÃlyair gandhair vilepanaiÓ cÆrïaiÓ cÅvaraiÓ chattrair dhavajai÷ patÃkÃbhir vividhaiÓ ca vÃdyai÷. tat kasya heto÷? praj¤ÃpÃramità niryÃtà hi bodhisattvà mahÃsattvà bodhisattvaniryÃtÃÓ ca tathÃgatà arhanta÷ samyaksaæbuddhas tathÃgataniryÃtÃ÷ ÓrÃvakapratyekabuddhÃs tasmÃt tarhi kauÓika bodhisattvayÃnikai÷ kulaputrai÷ kuladuhit­bhir và ÓrÃvakayÃnikaiÓ ca pratyekabuddhayanikaiÓ ca kulaputrai÷ kuladuhit­bhir và iyam eva praj¤ÃpÃramità satkartavyà gurukartavyà mÃnayitavyà pÆjayitavyà pu«pair mÃlyair gandhair vilepanaiÓ cÆrïaiÓ cÅvaraiÓ chattrair dhavajai÷ patÃkÃbhir vividhaiÓ ca vÃdyai÷. yatra Óik«itvà kulaputrà kuladuhitaraÓ cÃnuttarÃæ samyaksaæbodhim abhisaæbuddhà abhisaæbuddhyante 'bhisaæbhotsyante ca ÓrÃvakayÃnikÃÓ cÃrhattvaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca pratyekabuddhayÃnÅkÃÓ ca pratyekabodhiæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca. ÓatasÃhasryÃ÷ praj¤ÃpÃramitayà dvÃviæÓatitama÷ parivarta÷ (#<ÁsP_II-4_125>#) [K. 2O2b11, N. 399b3, T. 32Ob6, P. 283b4, Ch. 709c23] atha bhagavä chakraæ devÃnÃm indram Ãmantrayeta: sacet kauÓika jÃmbÆdvÅpakÃn sattvÃn kaÓcid eva kulaputro và kuladuhità và daÓasu kuÓale«u karmapathe«u prati«ÂhÃpayet. tat kiæ manyase? kauÓikÃpi nu sa kulaputro và kuladuhità và tatonidÃnÃæ bahupuïyaæ prasavet. Óakra Ãha: bahu bhagavan bahu sugata. bhagavÃn Ãha: ata÷ sa kauÓika kulaputro và kuladuhità và bahupuïyaæ prasavet yo 'syÃ÷ praj¤ÃpÃramitÃyÃ÷ pustakaæ parasmai dadyÃt paÂhanÃya và likhanÃya và vÃcanÃya vÃ. tat kasya heto÷? atra hi praj¤ÃpÃramitÃyÃm anÃsravà dharmà vistareïopadi«Âà yatra Óik«itvà kulaputrà kuladuhitaraÓ ca samyaktvanyÃmam avakrÃntÃÓ cÃvakramanti ca avakrami«yanti ca, srotaÃpattiphalaæ prÃptÃÓ ca prÃpnuvanti ca prÃpsyanti ca, sak­dÃgÃmiphalaæ prÃptÃÓ ca prÃpnuvanti ca prÃpsyanti ca, anagÃmiphalaæ prÃptÃÓ ca prÃpnuvanti ca prÃpsyanti ca, arhattvaæ prÃptÃÓ ca prÃpnuvanti ca prÃpsyanti ca, pratyekabuddhayÃnikÃ÷ pratyekabodhiæ prÃptÃÓ ca prÃpnuvanti ca prÃpsyanti ca, anuttarà samyaksaæbodhiæ saæprasthità samyaktvanyÃmam avakrÃntÃÓ cÃvakramanti cÃvakrami«yanti ca, anuttarÃæ samyaksaæbodhim abhisaæbuddhà abhisaæbudhyante 'bhisaæbhotsyante. katame ca te kauÓika sÃsravà dharmà vistareïopadi«ÂÃ÷? yad uta catvÃri sm­tyupasthÃnÃni catvÃri samyakprahÃïÃni catvÃra ­ddhipÃdÃ÷ pa¤cendriyÃïi pa¤ca balÃni sapta bodhyaÇgÃni ÃryëÂÃÇgo mÃrgaÓ catvÃry ÃryasatyÃni. adhyÃtmaÓÆnyatÃ, bahirdhÃÓÆnyatÃ, adhyatmabahirdhÃÓÆnyatÃ, ÓÆnyatÃÓÆnyatÃ, mahÃÓÆnyatÃ, paramÃrthaÓÆnyatÃ, saæsk­taÓÆnyatÃ, asaæsk­taÓÆnyatÃ, atyantaÓÆnyatÃ, anavarÃgraÓÆnyatÃ, anavakÃraÓÆnyatÃ, prak­tiÓÆnyatÃ, sarvadharmaÓÆnyatÃ, svalak«aïaÓÆnyatÃ, anupalambhaÓÆnyatÃ, abhÃvaÓÆnyatÃ, svabhÃvaÓÆnyatÃ, abhÃvasvabhÃvaÓÆnyatÃ. a«Âau vimok«Ã navÃnupÆrvavihÃrasamÃpattayo daÓatathÃgatabalÃni catvÃri vaiÓÃradyÃni catasra÷ pratisaævido mahÃkaruïà a«ÂÃdaÓÃveïikabuddhadharma÷, ime te kauÓika anÃsravà dharmà ye praj¤ÃpÃramitayà nirdi«Âà yatra Óik«itvà kulaputrÃ÷ kuladuhitaraÓ cÃnuttarÃæ samyaksaæbodhim abhisaæbuddhÃÓ cÃbhisaæbudhyante cÃbhisaæbhotsyante ca, evaæ kauÓikaikaæ sattvaæ srotaÃpattiphale prati«ÂhÃpya kulaputro và kuladuhità và (#<ÁsP_II-4_126>#) bahutaraæ puïyaæ prasavet, na tv eva jÃmbÆdvÅpakÃn sattvÃn daÓasu kuÓale«u karmapathe«u prati«ÂhÃpya. tat kasya heto÷? daÓasu kauÓika kuÓale«u karmapathe«u prati«ÂhÃpita÷ sattvà aparimuktà evaæ narakatiryagyoner yamalokÃn srotaÃpattiphale kauÓika sattva÷ prati«ÂhÃpita÷ parimukto narakatiryagyoner yamalokÃn, ka÷ punar vÃda÷ sak­dÃgÃmiphale anÃgÃmiphale 'rhattve prati«ÂhÃpayet, yaÓ ca puna÷ kauÓika sarvajÃmbÆdvÅpakÃn sattvÃn srotaÃpattiphale prati«ÂhÃpayet sak­dÃgÃmiphale prati«ÂhÃpayed anÃgÃmiphale prati«ÂhÃpayed arhattve prati«ÂhÃpayet, yaÓ caikaæ sattvaæ pratyekabodhau prati«ÂhÃpayed ayam eva bahutaraæ puïyaæ prasavet, yo và kaÓcit kulaputro và kuladuhità và sarvajÃmbÆdvÅpakÃn pratyekabodhau prati«ÂhÃpayed yaÓ ca kaÓcid eva kulaputro và kuladuhità và ekam api sattvam anuttarÃyÃæ samyaksaæbodhau prati«ÂhÃpayed ayam eva bahutaraæ puïyaæ prasavet. tat kasya heto÷? buddhanetryÃ÷ so vyavacchedÃya pratipanno bhavati, ya ekasattvam apy anuttarÃyai samyaksaæbodhaye prati«ÂhÃpayati. tat kasya heto÷? bodhisattvanirjÃtà hi kauÓika srotaÃpannÃ÷ sak­dÃgÃmino 'nÃgÃmino 'rhanta÷ pratyekabuddhà bodhisattvaniryÃtà hi kauÓika tathÃgatà arhanta÷ samyaksaæbuddhÃs tad anena kauÓika paryÃyeïaivaæ veditavyam. bodhisattvo 'pi pÆjayitavyo mÃnayitavya÷ satkartavyo gurukartavya÷ pu«pair dhÆpair mÃlyair gandhair vilepanaiÓ cÆrïaiÓ cÅvaraiÓ chattrair dhvajai÷ patÃkÃbhir vividhaiÓ ca vÃdyai÷, sa devakena lokena samÃrakena saÓravaïabrÃhmaïikÃyÃ÷ praj¤ÃyÃ÷, yo hi kaÓcit kauÓika kulaputro và kuladhità và jÃmbÆdvÅpakÃn sattvÃn daÓasu kuÓale«u karmapathe«u prati«ÂhÃpayet. tat kiæ manyase? kauÓikÃpi nu sa kulaputro và kuladuhità và tatonidÃnaæ bahupuïyaæ prasavet. Ãha: bahu bhagavan bahu sugata. bhagavÃn Ãha: ata÷ sa kauÓika kulaputro và kuladuhità và bahutaraæ puïyaæ prasavet, yo 'syÃ÷ praj¤ÃpÃramitÃyÃ÷ pustakaæ parasmai dadyÃt, paÂhanÃya và likhanÃya vÃcanÃya vÃ. tat kasya heto÷? tathà hy atra praj¤ÃpÃramitÃyÃm anÃsravà dharmà vistareïopadi«Âà yatra kulaputrÃ÷ kuladuhitaraÓ ca Óik«itva samyaktvanyÃmam avakrÃntà avakrÃmanty avakrami«yanti ca, srotaapattiphalaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, sak­dÃgÃmiphalaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, anÃgÃmiphalaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, arhattvaæ praptÃ÷ prÃpnuvanti prÃpsyanti ca, pratyekabuddhayÃnikÃ÷ pratyekabodhiæ prÃptÃ÷ prÃpnuvanti (#<ÁsP_II-4_127>#) prÃpsyanti ca, bodhisattvà mahÃsattvà bodhisattvaniyÃmam avakrÃntà avakramanty avakrami«yanti ca, anuttarÃæ samyaksaæbodhim abhisaæbuddhà abhisaæbudhyante 'bhisaæbhotsyante ca. katame ca te kauÓikÃnÃsravà dharmÃs tad yathà dÃnapÃramità ÓÅlapÃramità k«ÃntipÃramità vÅryapÃramita dhyÃnapÃramità praj¤ÃpÃramitÃ. adhyÃtmaÓÆnyatÃ, bahirdhÃÓÆnyatÃ, adhyÃtmabahirdhÃÓÆnyatÃ, ÓÆnyatÃÓÆnyatÃ, mahÃÓÆnyatÃ, paramÃrthaÓÆnyatÃ, saæsk­taÓÆnyatÃ, asaæsk­taÓÆnyatÃ, atyantaÓÆnyatÃ, anavarÃgraÓÆnyatÃ, anavakÃraÓÆnyatÃ, prak­tiÓÆnyatÃ, sarvadharmaÓÆnyatÃ, svalak«aïaÓÆnyatÃ, anupalambhaÓÆnyatÃ, abhÃvaÓÆnyatÃ, svabhÃvaÓÆnyatÃ, abhÃvasvabhÃvaÓÆnyatÃ. catvÃri sm­tyupasthÃnÃni, catvÃri samyakprahÃïÃni, catvÃra ­ddhipÃdÃ÷, pa¤cendriyÃïi, pa¤ca balÃni, sapta bodhyaÇgÃny ÃryëÂÃÇgo mÃrgaÓ catvÃry aryasatyÃny a«Âau vimok«Ã navÃnupÆrvavihÃrasamÃpattaya÷ ÓÆnyatÃnimittÃpraïihitavimok«amukhani «a¬ abhij¤Ã÷ sarvasamÃdhaya÷ sarvadhÃraïÅmukhani daÓatathÃgatabalÃni catvÃri vaiÓÃradyÃni catasra÷ pratisaævido '«ÂÃdaÓÃveïikabuddhadharmà mahÃmaitrÅ mahÃkaruïà mahÃmudità mahopek«Ã anye cÃparimÃïà buddhadharmà upadi«ÂÃ÷. tad anenÃpi te kauÓika paryÃyeïaivaæ veditavyaæ, ya÷ kulaputro và kuladuhità và praj¤ÃpÃramitÃæ pustakalikhitÃæ k­tvà parebhyo dadyÃt paÂhanÃyÃpi lekhanÃyÃpi vÃcanÃyÃpi, ayam eva tato bahutaraæ puïyaæ prasavet. tat kasya heto÷? tathà hy atra kauÓika praj¤ÃpÃramitÃyÃæ vistareïa sarvadharmà upadi«Âà yai÷ k«atriyamahÃÓÃlakulÃni praj¤Ãyante, brÃhmaïamahÃÓÃlakulÃni praj¤Ãyante, g­hapatimahÃÓÃlakulÃni praj¤Ãyante, cÃturmahÃrÃjakÃyikà devÃ÷ praj¤Ãyante, trÃyastriæÓà devÃ÷ praj¤Ãyante, yÃmà devÃ÷ praj¤Ãyante, tu«ità devÃ÷ praj¤Ãyante, nirmÃïaratayo devÃ÷ praj¤Ãyante, paranirmitavaÓavartino devÃ÷ praj¤Ãyante, brahmakÃyikà devÃ÷ praj¤Ãyante, brahmapurohità devÃ÷ praj¤Ãyante, brahmapÃr«adyà devÃ÷ praj¤Ãyante, mahÃbrahmaïo devÃ÷ praj¤Ãyante, Ãbhà devÃ÷ praj¤Ãyante, parÅttÃbhà devÃ÷ praj¤Ãyante, apramÃïÃbhà devÃ÷ praj¤Ãyante, ÃbhÃsvarà devÃ÷ praj¤Ãyante, Óubhà devÃ÷ praj¤Ãyante, parÅttaÓubhà devÃ÷ praj¤Ãyante, apramÃïaÓubhà devÃ÷ praj¤Ãyante, Óubhak­tsnà devÃ÷ praj¤Ãyante, b­hà devÃ÷ praj¤Ãyante, parÅttab­hà devÃ÷ praj¤Ãyante, apramÃïab­hà devÃ÷ praj¤Ãyante, b­hatphalà devÃ÷ praj¤Ãyante. ab­hà devÃ÷ praj¤Ãyante, atapà devÃ÷ praj¤Ãyante, sud­Óà (#<ÁsP_II-4_128>#) devÃ÷ praj¤Ãyante, sudarÓanà devÃ÷ praj¤Ãyante, akani«Âhà devÃ÷ praj¤Ãyante. ÃkÃÓÃnantyÃyatanà devÃ÷ praj¤Ãyante, vij¤ÃnÃntyÃyatanà devÃ÷ praj¤Ãyante, Ãki¤canyÃyatanà devÃ÷ praj¤Ãyante, naivasaæj¤ÃnÃsaæj¤Ãyatanà devÃ÷ praj¤Ãyante. dÃnapÃramità praj¤Ãyate, ÓÅlapÃramità praj¤Ãyate, k«ÃntipÃramità praj¤Ãyate, vÅryapÃramità praj¤Ãyate, dhyÃnapÃramità praj¤Ãyate, praj¤ÃpÃramità praj¤Ãyate. adhyÃtmaÓÆnyatà praj¤Ãyate, bahirdhÃÓÆnyatà praj¤Ãyate, adhyÃtmabahirdhÃÓÆnyatà praj¤Ãyate, ÓÆnyatÃÓÆnyatà praj¤Ãyate, mahÃÓÆnyatà praj¤Ãyate, paramÃrthaÓÆnyatà praj¤Ãyate, saæsk­taÓÆnyatà praj¤Ãyate, asaæsk­taÓÆnyatà praj¤Ãyate, atyantaÓÆnyatà praj¤Ãyate, anavarÃgraÓÆnyatà praj¤Ãyate, anavakÃraÓÆnyatà praj¤Ãyate, prak­tiÓÆnyatà praj¤Ãyate, sarvadharmaÓÆnyatà praj¤Ãyate, svalak«aïaÓÆnyatà praj¤Ãyate, anupalambhaÓÆnyatà praj¤Ãyate, abhÃvaÓÆnyatà praj¤Ãyate, svabhÃvaÓÆnyatà praj¤Ãyate, abhÃvasvabhÃvaÓÆnyatà praj¤Ãyate. sm­tyupasthÃnÃni praj¤Ãyante, samyakprahÃïÃni praj¤Ãyante, ­ddhipÃdÃ÷ praj¤Ãyante, indriyÃïi praj¤Ãyante, balÃni praj¤Ãyante, bodhyaÇgÃni praj¤Ãyante, ÃryëÂÃÇgo mÃrga÷ praj¤Ãyate, ÃryasatyÃni praj¤Ãyante, dhyÃnÃni praj¤Ãyante, apramÃïÃni praj¤Ãyante, ÃrÆpyasamÃpattaya÷ praj¤Ãyante, a«Âau vimok«Ã÷ praj¤Ãyante, navÃnupÆrvavihÃrasamÃpattaya÷ praj¤Ãyante, ÓÆnyatÃnimittÃpraïihitavimok«amukhÃni praj¤Ãyante, abhij¤Ã÷ praj¤Ãyante, samÃdhaya÷ praj¤Ãyante, dhÃraïÅmukhÃni praj¤Ãyante, tathÃgatabalÃni praj¤Ãyante, vaiÓÃradyÃni praj¤Ãyante, pratisaævida÷ praj¤Ãyante, mahÃmaitrÅ praj¤Ãyate, mahÃkaruïà praj¤Ãyate, ÃveïikabuddhadharmÃ÷ praj¤Ãyante, srotaÃpattiphalaæ praj¤Ãyate, sak­dÃgÃmiphalaæ praj¤Ãyate, anÃgÃmiphalaæ praj¤Ãyate, arhattvaæ praj¤Ãyate, pratyekabodhiæ praj¤Ãyate, mÃrgÃkÃraj¤atà praj¤Ãyate, sarvÃkÃraj¤atà praj¤Ãyate, srotaÃpannÃ÷ praj¤Ãyante, sak­dÃgÃmina÷ praj¤Ãyante, anÃgÃmina÷ praj¤Ãyante, arhanta÷ praj¤Ãyante, pratyekabuddhÃ÷ praj¤Ãyante, bodhisattvà mahÃsattvÃ÷ praj¤Ãyante, tathÃgatà arhata÷ samyaksaæbuddha÷ praj¤Ãyante. [K. 203b15, N. 402a5, T. 322b1, P. 287b1, Ch. 711b1] ti«Âhantu kauÓika jÃmbÆdvÅpakÃ÷ sattvÃ÷ yÃvanta÷ kauÓika cÃturmahÃdvÅpake lokadhÃtau sattvÃs tÃn kaÓcid eva kulaputro và kuladuhità (#<ÁsP_II-4_129>#) và daÓasu kuÓale«u karmapathe«u prati«ÂhÃpayet. tat kiæ manyase? kauÓikÃpi nu sa kulaputro và kuladuhità và tatonidÃnaæ bahutaraæ puïyaæ prasavet. Ãha: bahu bhagavan bahu sugata. bhagavÃn Ãha: ata÷ sa kauÓika kulaputro và kuladuhità và bahutaraæ puïyaæ prasavet, yo 'syÃ÷ praj¤ÃpÃramitÃyÃ÷ pustakaæ parasmai dadyÃt, paÂhanÃya và IekhanÃya và vÃcanÃya vÃ. tat kasya heto÷? tathà hy atra praj¤ÃpÃramitÃyÃm anÃsravà dharmà vistareïopadi«Âà yatra kulaputrÃ÷ kuladuhitaraÓ caÓik«itvà samyaktvanyÃmam avakrÃnto avakramanty avakrami«yanti ca, srotaÃpattiphalaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, sak­dÃgÃmiphalaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, anÃgÃmiphalaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, arhattvaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, pratyekabuddhayÃnikÃ÷ pratyekabodhiæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, bodhisattvÃÓ ca mahÃsattvà bodhisattvanyÃmam avakrÃntà avakrÃmanty avakrami«yanti, anuttarÃæ samyaksaæbodhim abhisaæbuddhà abhisaæbudhyate abhisaæbhotsyate ca. katame te kauÓikÃnÃsravà dharmÃs tad yathà dÃnapÃramitÃ, ÓÅlapÃramità k«ÃntipÃramità vÅryapÃramità dhyÃnapÃramità praj¤ÃpÃramitÃ. adhyÃtmaÓÆnyatÃ, bahirdhÃÓÆnyatÃ, adhyÃtmabahirdhÃÓÆnyatÃ, ÓÆnyatÃÓÆnyatÃ, mahÃÓÆnyatÃ, paramÃrthaÓÆnyatÃ, saæsk­taÓÆnyatÃ, asaæsk­taÓÆnyatÃ, atyantaÓÆnyatÃ, anavarÃgraÓÆnyatÃ, anavakÃraÓÆnyatÃ, prak­tiÓÆnyatÃ, sarvadharmaÓÆnyatÃ, svalak«aïaÓÆnyatÃ, anupalambhaÓÆnyatÃ, abhÃvaÓÆnyatÃ, svabhÃvaÓÆnyatÃ, abhÃvasvabhÃvaÓÆnyatÃ. catvÃri sm­tyupasthÃnÃni, catvÃri samyakprahÃïÃni, catvÃra ­ddhipÃdÃ÷, pa¤cendriyÃïi, pa¤ca balÃni, sapta bodhyaÇgÃny ÃryëÂÃÇgo mÃrgaÓ catvÃry ÃryasatyÃny a«Âau vimok«Ã navÃnupÆrvavihÃrasamÃpattaya÷ ÓÆnyatÃnimittÃpraïihitavimok«amukhÃni «a¬ abhij¤Ã÷ sarvasamÃdhaya÷ sarvadhÃraïÅmukhÃni daÓatathÃgatabalÃni catvÃri vaiÓÃradyÃni catasra÷ pratisaævido '«ÂÃdaÓÃveïikà buddhadharmÃ÷, mahÃmaitrÅ mahÃkaruïà mahÃmudità mahopek«Ã anye cÃparimÃïà buddhadharmà vistareïopadi«ÂÃ÷. tad anenÃpi te kauÓika paryÃyeïaivaæ veditavyaæ, ya÷ kulaputro và kuladuhità và praj¤ÃpÃramitÃæ pustakalikhitÃæ k­tvà parebhyo dadyÃt paÂhanÃyÃpi lekhanÃyÃpi vÃcanÃyÃpi, ayam eva tato bahutaraæ puïyaæ prasavet. tat kasya heto÷? tathà hy atra kauÓika praj¤ÃpÃramitÃyÃæ (#<ÁsP_II-4_130>#) vistareïa sarvadharmà upadi«Âà yai÷ k«atriyamahÃÓÃlakulÃni praj¤Ãyante, brÃhmaïamahÃÓÃlakulÃni praj¤Ãyante, g­hapatimahÃÓÃlakulÃni praj¤Ãyante, cÃturmahÃrÃjakÃyikà devÃ÷ praj¤Ãyante, trÃyastriæÓà devÃ÷ praj¤Ãyante, yÃmà devÃ÷ praj¤Ãyante, tu«ità devÃ÷ praj¤Ãyante, nirmÃïaratayo devÃ÷ praj¤Ãyante, paranirmitavaÓavartino devÃ÷ praj¤Ãyante, brahmakÃyikà devÃ÷ praj¤Ãyante, brahmapurohità devÃ÷ praj¤Ãyante, brahmapÃr«adyà devÃ÷ praj¤Ãyante, mahÃbrahmaïo devÃ÷ praj¤Ãyante, Ãbhà devÃ÷ praj¤Ãyante, parÅttÃbhà devÃ÷ praj¤Ãyante, apramÃïÃbhà devÃ÷ praj¤Ãyante, ÃbhÃsvarà devÃ÷ praj¤Ãyante, Óubhà devÃ÷ praj¤Ãyante, parÅttaÓubhà devÃ÷ praj¤Ãyante, apramÃïaÓubhà devÃ÷ praj¤Ãyante, Óubhak­tsnà devÃ÷ praj¤Ãyante, b­hà devÃ÷ praj¤Ãyante, parÅttab­hà devÃ÷ praj¤Ãyante, apramÃïab­hà devÃ÷ praj¤Ãyante, b­hatphalà devÃ÷ praj¤Ãyante, ab­hà devÃ÷ praj¤Ãyante, atapà devÃ÷ praj¤Ãyante, sud­Óà devÃ÷ praj¤Ãyante, sudarÓanà devÃ÷ praj¤Ãyante, akani«Âhà devÃ÷ praj¤Ãyante. ÃkÃÓÃnantyÃyatanà devÃ÷ praj¤Ãyante, vij¤ÃnÃntyÃyatanà devÃ÷ praj¤Ãyante, Ãki¤canyÃyatanà devÃ÷ praj¤Ãyante, naivasaæj¤ÃnÃsaæj¤Ãyatanà devÃ÷ praj¤Ãyante. dÃnapÃramità praj¤Ãyate, ÓÅlapÃramità praj¤Ãyate, k«ÃntipÃramità praj¤Ãyate, vÅryapÃramità praj¤Ãyate, dhyÃnapÃramità praj¤Ãyate, praj¤ÃpÃramità praj¤Ãyate. adhyÃtmaÓÆnyatà praj¤Ãyate, bahirdhÃÓÆnyatà praj¤Ãyate, adhyÃtmabahirdhÃÓÆnyatà praj¤Ãyate, ÓÆnyatÃÓÆnyatà praj¤Ãyate, mahÃÓÆnyatà praj¤Ãyate, paramÃrthaÓÆnyatà praj¤Ãyate, saæsk­taÓÆnyatà praj¤Ãyate, asaæsk­taÓÆnyatà praj¤Ãyate, atyantaÓÆnyatà praj¤Ãyate, anavarÃgraÓÆnyatà praj¤Ãyate, anavakÃraÓÆnyatà praj¤Ãyate, prak­tiÓÆnyatà praj¤Ãyate, sarvadharmaÓÆnyatà praj¤Ãyate, svalak«aïaÓÆnyatà praj¤Ãyate, anupalambhaÓÆnyatà praj¤Ãyate, abhÃvaÓÆnyatà praj¤Ãyate, svabhÃvaÓÆnyatà praj¤Ãyate, abhÃvasvabhÃvaÓÆnyatà praj¤Ãyate. sm­tyupasthÃnÃni praj¤Ãyante, samyakprahÃïÃni praj¤Ãyante, ­ddhipÃdÃ÷ praj¤Ãyante, indriyÃïi praj¤Ãyante, balÃni praj¤Ãyante, bodhyaÇgÃni praj¤Ãyante, ÃryëÂÃÇgo mÃrga÷ praj¤Ãyate, ÃryasatyÃni praj¤Ãyante, dhyÃnÃni praj¤Ãyante, apramÃïÃni praj¤Ãyante, ÃrÆpyasamÃpattaya÷ praj¤Ãyante, a«Âau vimok«Ã÷ praj¤Ãyante, navÃnupÆrvavihÃrasamÃpattaya÷ praj¤Ãyante, ÓÆnyatÃnimittÃpraïihitavimok«amukhÃni praj¤Ãyante, abhij¤Ã÷ (#<ÁsP_II-4_131>#) praj¤Ãyante, samÃdhaya÷ praj¤Ãyante, dhÃraïÅmukhÃni praj¤Ãyante, tathÃgatabalÃni praj¤Ãyante, vaiÓÃradyÃni praj¤Ãyante, pratisaævida÷ praj¤Ãyante, mahÃmaitrÅ praj¤Ãyate, mahÃkaruïà praj¤Ãyate, ÃveïikabuddhadharmÃ÷ praj¤Ãyante, srotaÃpattiphalaæ praj¤Ãyate, sak­dÃgÃmiphalaæ praj¤Ãyate, anÃgÃmiphalaæ praj¤Ãyate, arhattvaæ praj¤Ãyate, pratyekabodhiæ praj¤Ãyate, mÃrgÃkÃraj¤atà praj¤Ãyate, sarvÃkÃraj¤atà praj¤Ãyate, srotaÃpannÃ÷ praj¤Ãyante, sak­dÃgÃmina÷ praj¤Ãyante, anÃgÃmina÷ praj¤Ãyante, arhanta÷ praj¤Ãyante, pratyekabuddhÃ÷ praj¤Ãyante, bodhisattvà mahÃsattvÃ÷ praj¤Ãyante, tathÃgatà arhata÷ samyaksaæbuddhÃ÷ praj¤Ãyante. [K. 204b1, N. 403b5, T. 323b3, P. 289b4, Ch. 715c3] ti«Âhantu kauÓika trisÃhasramahÃsÃhasre cƬike lokadhÃtau sattvÃs tÃn kaÓcid eva kulaputro và kuladuhità và daÓasu kuÓale«u karmapathe«u prati«ÂhÃpayet. tat kiæ manyase? kauÓikÃpi nu sa kulaputro yà kuladuhità và tatonidÃnaæ bahupuïyaæ prasavet. Ãha: bahu bhagavan bahu sugata bhagavÃn Ãha: ata÷ sa kauÓika kulaputro và kuladuhità và bahutaraæ puïyaæ prasavet, yo 'syÃ÷ praj¤ÃpÃramitÃyÃ÷ pustakaæ parasmai dadyÃt, paÂhanÃya và lekhanÃya và vÃcanÃya vÃ. tat kasya heto÷? tathà hy atra praj¤ÃpÃramitÃyÃm anÃsravà dharmà vistareïopadi«Âà yatra kulaputrÃ÷ kuladuhitaraÓ ca Óik«itvà samyaktvanyÃmam avakrÃntÃ, avakrÃmanty avakrami«yanti ca, srotaÃpattiphalaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, sak­dÃgÃmiphalaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, anÃgÃmiphalaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, arhattvaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, pratyekabuddhayÃnikÃ÷ pratyekabodhiæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, bodhisattvÃÓ ca mahÃsattvà bodhisattvanyÃmam avakrÃntà avakrÃmanty avakrami«yanti, anuttarÃæ samyaksaæbodhim abhisaæbuddhà abhisaæbudhyate abhisaæbhotsyate ca. katame te kauÓikÃnÃsravà dharmÃs tad yathà dÃnapÃramitÃ, ÓÅlapÃramità k«ÃntipÃramità vÅryapÃramità dhyÃnapÃramita praj¤ÃpÃramitÃ. adhyatmaÓÆnyatÃ, bahirdhÃÓÆnyatÃ, adhyÃtmabahirdhÃÓÆnyatÃ, ÓÆnyatÃÓÆnyatÃ, mahÃÓÆnyatÃ, paramÃrthaÓÆnyatÃ, saæsk­taÓÆnyatÃ, asaæsk­taÓÆnyatÃ, atyantaÓÆnyatÃ, anavarÃgraÓÆnyatÃ, anavakÃraÓÆnyatÃ, prak­tiÓÆnyatÃ, sarvadharmaÓÆnyatÃ, svalak«aïaÓÆnyatÃ, anupalambhaÓÆnyatÃ, (#<ÁsP_II-4_132>#) abhÃvaÓÆnyatÃ, svabhÃvaÓÆnyatÃ, abhÃvasvabhÃvaÓÆnyatÃ. catvÃri sm­tyupasthÃnÃni, catvÃri samyakprahÃïÃni, catvÃra ­ddhipÃdÃ÷, pa¤cendriyÃïi, pa¤ca balÃni, sapta bodhyaÇgÃny ÃryëÂÃÇgo mÃrgaÓ catvÃry ÃryasatyÃny a«Âau vimok«Ã navÃnupÆrvavihÃrasamÃpattaya÷ ÓÆnyatÃnimittÃpraïihitavimok«amukhÃni «a¬ abhij¤Ã÷ sarvasamÃdhaya÷ sarvadhÃraïÅmukhÃni daÓatathÃgatabalÃni catvÃri vaiÓÃradyÃni catasra÷ pratisaævido '«ÂÃdaÓÃveïikà buddhadharmÃ÷, mahÃmaitrÅ mahÃkaruïà mahÃmudità mahopek«Ã anye cÃparimÃïà buddhadharmà vistareïopadi«ÂÃ÷. tad anenÃpi te kauÓika paryÃyeïaivaæ veditavyaæ, ya÷ kulaputro và kuladuhità và praj¤ÃpÃramitÃæ pustakalikhitÃæ k­tvà parebhyo dadyÃt paÂhanÃyÃpi lekhanÃyÃpi vÃcanÃyÃpi, ayam eva tato bahutaraæ puïyaæ prasavet. tat kasya heto÷? tathà hy atra kauÓika praj¤ÃpÃramitÃyÃæ vistareïa sarvadharmà upadi«Âà yai÷ k«atriyamahÃÓÃlakulÃni praj¤Ãyante, brÃhmaïamahÃÓÃlakulÃni praj¤Ãyante, g­hapatimahÃÓÃlakulÃni praj¤Ãyante. cÃturmahÃrÃjakÃyikà devÃ÷ praj¤Ãyante, trÃyastriæÓà devÃ÷ praj¤Ãyante, yÃmà devÃ÷ praj¤Ãyante, tu«ità devÃ÷ praj¤Ãyante, nirmÃïaratayo devÃ÷ praj¤Ãyante, paranirmitavaÓavartino devÃ÷ praj¤Ãyante, brahmakÃyikà devÃ÷ praj¤Ãyante, brahmapurohità devÃ÷ praj¤Ãyante, brahmapÃr«adyà devÃ÷ praj¤Ãyante, mahÃbrahmaïo devÃ÷ praj¤Ãyante, Ãbhà devÃ÷ praj¤Ãyante, parÅttÃbbà devÃ÷ praj¤Ãyante, apramÃïabhà devÃ÷ praj¤Ãyante, ÃbhÃsvarà devÃ÷ praj¤Ãyante, Óubhà devÃ÷ praj¤Ãyante, parÅttaÓubhà devÃ÷ praj¤Ãyante, apramÃïaÓubhà devÃ÷ praj¤Ãyante, Óubhak­tsnà devÃ÷ praj¤Ãyante, b­hà devÃ÷ praj¤Ãyante, parÅttab­hà devÃ÷ praj¤Ãyante, apramÃïab­hà devÃ÷ praj¤Ãyante, b­hatphalà devÃ÷ praj¤Ãyante, ab­hà devÃ÷ praj¤Ãyante, atapà devÃ÷ praj¤Ãyante, sud­Óà devÃ÷ praj¤Ãyante, sudarÓanà devÃ÷ praj¤Ãyante, akani«Âhà devÃ÷ praj¤Ãyante. ÃkÃÓÃnantyÃyatanà devÃ÷ praj¤Ãyante, vij¤ÃnÃntyÃyatanà devÃ÷ praj¤Ãyante, aki¤canyÃyatanà devÃ÷ praj¤Ãyante, naivasaæj¤ÃnÃsaæj¤Ãyatanà devÃ÷ praj¤Ãyante. peyÃlaæ dÃnapÃramità praj¤Ãyate, ÓÅlapÃramità praj¤Ãyate, k«ÃntipÃramità praj¤Ãyate, vÅryapÃramità praj¤Ãyate, dhyÃnapÃramità praj¤Ãyate, praj¤ÃpÃramità praj¤Ãyate. adhyÃtmaÓÆnyatà praj¤Ãyate, bahirdhÃÓÆnyatà praj¤Ãyate, adhyÃtmabahirdhÃÓÆnyatà (#<ÁsP_II-4_133>#) praj¤Ãyate, ÓÆnyatÃÓÆnyatà praj¤Ãyate, mahÃÓÆnyatà praj¤Ãyate, paramÃrthaÓÆnyatà praj¤Ãyate, saæsk­taÓÆnyatà praj¤Ãyate, asaæsk­taÓÆnyatà praj¤Ãyate, atyantaÓÆnyatà praj¤Ãyate, anavarÃgraÓÆnyatà praj¤Ãyate, anavakÃraÓÆnyatà praj¤Ãyate, prak­tiÓÆnyatà praj¤Ãyate, sarvadharmaÓÆnyatà praj¤Ãyate, svalak«aïaÓÆnyatà praj¤Ãyate, anupalambhaÓÆnyatà praj¤Ãyate, abhÃvaÓÆnyatà praj¤Ãyate, svabhÃvaÓÆnyatà praj¤Ãyate, abhÃvasvabhÃvaÓÆnyatà praj¤Ãyate. sm­tyupasthÃnÃni praj¤Ãyante, samyakprahÃïÃni praj¤Ãyante, ­ddhipÃdÃ÷ praj¤Ãyante, indriyÃïi praj¤Ãyante, balÃni praj¤Ãyante, bodhyaÇgÃni praj¤Ãyante, ÃryëÂÃÇgo mÃrga÷ praj¤Ãyate, ÃryasatyÃni praj¤Ãyante, dhyÃnÃni praj¤Ãyante, apramÃïÃni praj¤Ãyante, ÃrÆpyasamÃpattaya÷ praj¤Ãyante, a«Âau vimok«Ã÷ praj¤Ãyante, navÃnupÆrvavihÃrasamÃpattaya÷ praj¤Ãyante, ÓÆnyatÃnimittÃpraïihitavimok«amukhÃni praj¤Ãyante, abhij¤Ã÷ praj¤Ãyante, samÃdhaya÷ praj¤Ãyante, dhÃraïÅmukhÃni praj¤Ãyante, tathÃgatabalÃni praj¤Ãyante, vaiÓÃradyÃni praj¤Ãyante, pratisaævida÷ praj¤Ãyante, mahÃmaitrÅ praj¤Ãyate, mahÃkaruïà praj¤Ãyate, ÃveïikabuddhadharmÃ÷ praj¤Ãyante, srotaÃpattiphalaæ praj¤Ãyate, sak­dÃgÃmiphalaæ praj¤Ãyate, anÃgÃmiphalaæ praj¤Ãyate, arhattvaæ praj¤Ãyate, pratyekabodhiæ praj¤Ãyate, mÃrgÃkÃraj¤atà praj¤Ãyate, sarvÃkÃraj¤atà praj¤Ãyate, srotaÃpannÃ÷ praj¤Ãyante, sak­dÃgÃmina÷ praj¤Ãyante, anÃgÃmina÷ praj¤Ãyante, arhanta÷ praj¤Ãyante, pratyekabuddhÃ÷ praj¤Ãyante, bodhisattvà mahÃsattvÃ÷ praj¤Ãyante, tathÃgatà arhanta÷ samyaksaæbuddhÃ÷ praj¤Ãyante. [K. 1 - -, N. 405a6, T. 324b4, P. 291b7, Ch. 717a8] ti«Âhantu kauÓika sahasracƬikà lokadhÃtu÷ yÃvanta÷ kauÓika dvisÃhasre madhyame lokadhÃtau sattvÃs tÃn kaÓcid eva kulaputro và kuladuhità và daÓasu kuÓale«u karmapathe«u prati«ÂhÃpayet. tat kiæ manyase kauÓikÃpi nu sa kulaputro và kuladuhità và tatonidÃnaæ bahupuïyaæ prasavet. Óakra Ãha: bahu bhagavan bahu sugata. bhagavÃn Ãha: ata÷ sa kauÓika kulaputro và kuladuhità và bahutaraæ puïyaæ prasavet, yo syÃ÷ praj¤ÃpÃramitÃyÃ÷ pustakaæ parasmai dadyÃt, paÂhanÃya và lekhanÃya và vacanÃya vÃ. tat kasya heto÷? tathà hy atra (#<ÁsP_II-4_134>#) kauÓika praj¤ÃpÃramitÃyÃm anÃsravà dharmà vistareïopadi«Âà yatra kulaputrÃ÷ kuladuhitaraÓ ca Óik«itvà samyaktvanyÃmam avakrÃntÃ, avakrÃmanty avakrami«yanti ca, srotaÃpattiphalaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, sak­dÃgÃmiphalaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, anÃgÃmiphalaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, arhattvaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, pratyekabuddhayÃnikÃ÷ pratyekabodhiæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, bodhisattvÃÓ ca mahÃsattvà bodhisattvanyÃmam avakrÃntà avakrÃmanty avakrami«yanti, anuttarÃæ samyaksaæbodhim abhisaæbuddhà abhisaæbudhyante abhisaæbhotsyante ca, katame ca te kauÓikÃnÃsrava dharmÃs tad yathà dÃnapÃramitÃ, ÓÅlapÃramità k«ÃntipÃramità vÅryapÃramità dhyÃnapÃramità praj¤ÃpÃramitÃ. adhyÃtmaÓÆnyatÃ, bahirdhÃÓÆnyatÃ, adhyÃtmabahirdhÃÓÆnyatÃ, ÓÆnyatÃÓÆnyatÃ, mahÃÓÆnyatÃ, paramÃrthaÓÆnyatÃ, saæsk­taÓÆnyatÃ, asaæsk­taÓÆnyatÃ, atyantaÓÆnyatÃ, anavarÃgraÓÆnyatÃ, anavakÃraÓÆnyatÃ, prak­tiÓÆnyatÃ, sarvadharmaÓÆnyatÃ, svalak«aïaÓÆnyatÃ, anupalambhaÓÆnyatÃ, abhÃvaÓÆnyatÃ, svabhÃvaÓÆnyatÃ, abhÃvasvabhÃvaÓÆnyatÃ. catvÃri sm­tyupasthÃnÃni, catvÃri samyakprahÃïÃni, catvÃra ­ddhipÃdÃ÷, pa¤cendriyÃïi, pa¤ca balÃni, sapta bodhyaÇgÃny ÃryëÂÃÇgo mÃrgaÓ catvÃry ÃryasatyÃny a«Âau vimok«Ã navÃnupÆrvaviharasamÃpattaya÷ ÓÆnyatÃnimittÃpraïihitavimok«amukhÃni «a¬ abhij¤Ã÷ sarvasamÃdhaya÷ santadhÃraïÅmukhÃni daÓatathÃgatabalÃni catvÃri vaiÓÃradyÃni catasra÷ pratisaævido '«ÂÃdaÓÃveïikà buddhadharmÃ÷, mahÃmaitri mahÃkaruïà mahÃmudità mahopek«Ã, anye cÃparimÃïà buddhadharmà vistareïopadi«ÂÃ÷. tad anenÃpi te kauÓika paryÃyeïaivaæ veditavyaæ, ya÷ kulaputro và kuladuhità và praj¤ÃpÃramitÃæ pustakalikhitÃæ k­tvà parebhyo dadyÃt. paÂhanÃyÃpi lekhanÃyÃpi vÃcanÃyÃpi, ayam eva tato bahutaraæ puïyaæ prasavet. tat kasya heto÷? tathà hy atra kauÓika praj¤ÃpÃramitÃyÃæ vistareïa sarvadharmà upadi«Âà yai÷ k«atriyamahÃÓÃlakulÃni praj¤Ãyante, brÃhmaïamahÃÓÃlakulÃni praj¤Ãyante, g­hapatimahÃÓÃlakulÃni praj¤Ãyante. cÃturmahÃrÃjakÃyikà devÃ÷ praj¤Ãyante, trÃyastriæÓà devÃ÷ praj¤Ãyante, yÃmà devÃ÷ praj¤Ãyante, tu«ità devÃ÷ praj¤Ãyante, nirmÃïaratayo devÃ÷ praj¤Ãyante, paranirmitavaÓavartino devÃ÷ praj¤Ãyante, brahmakÃyikà devÃ÷ praj¤Ãyante, brahmapurohità devÃ÷ praj¤Ãyante, brahmapÃr«adyà devÃ÷ praj¤Ãyante, mahÃbrahmaïo devÃ÷ praj¤Ãyante, Ãbhà devÃ÷ (#<ÁsP_II-4_135>#) praj¤Ãyante, parÅttÃbhà devÃ÷ praj¤Ãyante, apramÃïÃbhà devÃ÷ praj¤Ãyante, ÃbhÃsvarà devÃ÷ praj¤Ãyante, Óubhà devÃ÷ praj¤Ãyante, parÅttaÓubhà devÃ÷ praj¤Ãyante, apramÃïaÓubhà devÃ÷ praj¤Ãyante, Óubhak­tsnà devÃ÷ praj¤Ãyante, b­hà devÃ÷ praj¤Ãyante, parÅttab­hà devÃ÷ praj¤Ãyante, apramÃïab­hà devÃ÷ praj¤Ãyante, b­hatphalà devÃ÷ praj¤Ãyante, ab­hà devÃ÷ praj¤Ãyante, atapà devÃ÷ praj¤Ãyante, sud­Óà devÃ÷ praj¤Ãyante, sudarÓanà devÃ÷ praj¤Ãyante, akani«Âhà devÃ÷ praj¤Ãyante. ÃkÃÓÃnantyÃyatanà devÃ÷ praj¤Ãyante, vij¤ÃnÃntyÃyatanà devÃ÷ praj¤Ãyante, aki¤canyÃyatanà devÃ÷ praj¤Ãyante, naivasaæj¤ÃnÃsaæj¤Ãyatanà devÃ÷ praj¤Ãyante. dÃnapÃramità praj¤Ãyate, ÓÅlapÃramità praj¤Ãyate, k«ÃntipÃramità praj¤Ãyate, vÅryapÃramità praj¤Ãyate, dhyÃnapÃramità praj¤Ãyate, praj¤ÃpÃramità praj¤Ãyate. adhyÃtmaÓÆnyatà praj¤Ãyate, bahirdhÃÓÆnyatà praj¤Ãyate, adhyÃtmabahirdhÃÓÆnyatà praj¤Ãyate, ÓÆnyatÃÓÆnyatà praj¤Ãyate, mahÃÓÆnyatà praj¤Ãyate, paramÃrthaÓÆnyatà praj¤Ãyate, saæsk­taÓÆnyatà praj¤Ãyate, asaæsk­taÓÆnyatà praj¤Ãyate, atyantaÓÆnyatà praj¤Ãyate, anavarÃgraÓÆnyatà praj¤Ãyate, anavakÃraÓÆnyatà praj¤Ãyate, prak­tiÓÆnyatà praj¤Ãyate, sarvadharmaÓÆnyatà praj¤Ãyate, svalak«aïaÓÆnyatà praj¤Ãyate, anupalambhaÓÆnyatà praj¤Ãyate, abhÃvaÓÆnyatà praj¤Ãyate, svabhÃvaÓÆnyatà praj¤Ãyate, abhÃvasvabhÃvaÓÆnyatà praj¤Ãyate. sm­tyupasthÃnÃni praj¤Ãyante, samyakprahÃïÃni praj¤Ãyante, ­ddhipÃdÃ÷ praj¤Ãyante, indriyÃïi praj¤Ãyante, balÃni praj¤Ãyante, bodhyaÇgÃni praj¤Ãyante, ÃryëÂÃÇgo mÃrga÷ praj¤Ãyate, ÃryasatyÃni praj¤Ãyante, dhyÃnÃni praj¤Ãyante, apramÃïÃni praj¤Ãyante, ÃrÆpyasamÃpattaya÷ praj¤Ãyante, a«Âau vimoksÃ÷ praj¤Ãyante, navÃnupÆrvavihÃrasamÃpattaya÷ praj¤Ãyante, ÓÆnyatÃnimittÃpraïihitavimok«amukhÃni praj¤Ãyante, abhij¤Ã÷ praj¤Ãyante, samÃdhaya÷ praj¤Ãyante, dhÃraïÅmukhÃni praj¤Ãyante, tathÃgatabalÃni praj¤Ãyante, vaiÓÃradyÃni praj¤Ãyante, pratisaævida÷ praj¤Ãyante, mahÃmaitrÅ praj¤Ãyate, mahÃkaruïà praj¤Ãyate, ÃveïikabuddhadharmÃ÷ praj¤Ãyante, srotaÃpattiphalaæ praj¤Ãyate, sak­dÃgÃmiphalaæ praj¤Ãyate, anÃgÃmiphalaæ praj¤Ãyate, arhattvaæ praj¤Ãyate, pratyekabodhiæ praj¤Ãyate, mÃrgÃkÃraj¤atà praj¤Ãyate, sarvÃkÃraj¤atà praj¤Ãyate, srotaÃpannÃ÷ praj¤Ãyante, sak­dÃgÃmina÷ praj¤Ãyante, (#<ÁsP_II-4_136>#) anÃgÃmina÷ praj¤Ãyante, arhanta÷ praj¤Ãyante, pratyekabuddhÃ÷ praj¤Ãyante, bodhisattvà mahÃsattvÃ÷ praj¤Ãyante, tathÃgatà arhanta÷ samyaksaæbuddhÃ÷ praj¤Ãyante. [K. - - , N. 406b7, T. 325b6, P. 294a1, Ch. 718b13] ti«Âhantu kauÓika dvisÃhasramahÃsÃhasre lokadhÃtau sattvÃ÷ yÃvanta÷ kauÓika trisÃhasramahÃsÃhasre lokadhÃtau sattvÃs tÃn kaÓcid eva kulaputro và kuladuhità và daÓasu kuÓale«u karmapathe«u prati«ÂhÃpayet. tat kiæ manyase? kauÓikÃpi nu sa kulaputro và kuladuhità và tatonidÃnaæ bahupuïyaæ prasavet. Ãha: bahu bhagavan bahu sugata. bhagavÃn Ãha: ata÷ sa kauÓika kulaputro và kuladuhità và bahutaraæ puïyaæ prasavet, yo 'syÃ÷ praj¤ÃpÃramitÃyÃ÷ pustakaæ parasmai dadyÃt, paÂhanÃya và lekhanÃya và vÃcanÃya vÃ. tat kasya heto÷? tathà hy atra kauÓika praj¤ÃpÃramitÃyÃm anÃsravà dharmà vistareïopadi«Âà yatra kulaputrÃ÷ kuladuhitaraÓ ca Óik«itvà samyaktvanyÃmam avakrÃntÃ, avakrÃmanty avakrami«yanti ca, srotaÃpattiphalaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, sak­dÃgÃmiphalaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, anÃgÃmiphalaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, arhattvaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, pratyekabuddhayÃnikÃ÷ pratyekabodhiæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, bodhisattvÃÓ ca mahÃsattvà bodhisattvanyÃmam avakrÃntà avakrÃmanty avakrami«yanti, anuttarÃæ samyaksaæbodhim abhisaæbuddhà abhisaæbudhyante abhisaæbhotsyante ca, katame te kauÓikÃnasravà dharmÃs tad yathà dÃnapÃramitÃ, ÓÅlapÃramità k«ÃntipÃramità vÅryapÃramità dhyÃnapÃramità praj¤ÃpÃramitÃ. adhyÃtmaÓÆnyatÃ, bahirdhÃÓÆnyatÃ, adhyÃtmabahirdhÃÓÆnyatÃ, ÓÆnyatÃÓÆnyatÃ, mahÃÓÆnyatÃ, paramÃrthaÓÆnyatÃ, saæsk­taÓÆnyatÃ, asaæsk­taÓÆnyatÃ, atyantaÓÆnyatÃ, anavarÃgraÓÆnyatÃ, anavakÃraÓÆnyatÃ, prak­tiÓÆnyatÃ, sarvadharmaÓÆnyatÃ, svalak«aïaÓÆnyatÃ, anupalambhaÓÆnyatÃ, abhÃvaÓÆnyatÃ, svabhÃvaÓÆnyatÃ, abhÃvasvabhÃvaÓÆnyatÃ. catvÃri sm­tyupasthÃnÃni, catvÃri samyakprahÃïÃni, catvÃra ­ddhipÃdÃ÷, pa¤cendriyÃïi, pa¤ca balÃni, sapta bodhyaÇgÃny ÃryëÂÃÇgo mÃrgaÓ catvary ÃryasatyÃny a«Âau vimok«Ã navÃnupÆrvavihÃrasamÃpattaya÷ ÓÆnyatÃnimittÃpraïihitavimok«amukhÃni pa¤cÃbhij¤Ã÷ sarvasamÃdhaya÷ sarvadhÃraïÅmukhÃni (#<ÁsP_II-4_137>#) daÓatathÃgatabalÃni catvÃri vaiÓÃradyÃni catasra÷ pratisaævido '«ÂÃdaÓÃveïikà buddhadharmÃ÷, mahÃmaitrÅ mahÃkaruïà mahÃmudità mahopek«Ã anye cÃparimÃïà buddhadharmà vistareïopadi«ÂÃ÷. tad anenÃpi te kauÓika paryÃyeïaivaæ veditavyaæ, ya÷ kulaputro và kuladuhità và praj¤ÃpÃramitÃæ pustakalikhitÃæ k­tvà parebhyo dadyÃt paÂhanÃyÃpi lekhanÃyÃpi vÃcanÃyÃpi, ayam eva tato bahutaraæ puïyaæ prasavet. tat kasya heto÷? tathà hy atra kauÓika praj¤ÃpÃramitÃyÃæ vistareïa sarvadharmà upadi«Âà yai÷ k«atriyamahÃÓÃlakulÃni praj¤Ãyante, brÃhmaïamahÃÓÃlakulÃni praj¤Ãyante, g­hapatimahÃÓÃlakulÃni praj¤Ãyante. cÃturmahÃrÃjakÃyikà devÃ÷ praj¤Ãyante, trÃyastriæÓà devÃ÷ praj¤Ãyante, yÃmà devÃ÷ praj¤Ãyante, tu«ità devÃ÷ praj¤Ãyante, nirmÃïaratayo devÃ÷ praj¤Ãyante, paranirmitavaÓavartino devÃ÷ praj¤Ãyante, brahmakÃyikà devÃ÷ praj¤Ãyante, brahmapurohità devÃ÷ praj¤Ãyante, brahmapÃr«adyà devÃ÷ praj¤Ãyante, mahÃbrahmaïo devÃ÷ praj¤Ãyante, Ãbhà devÃ÷ praj¤Ãyante, parÅttÃbhà devÃ÷ praj¤Ãyante, apramÃïÃbhà devÃ÷ praj¤Ãyante, ÃbhÃsvarà devÃ÷ praj¤Ãyante, Óubhà devÃ÷ praj¤Ãyante, parÅttaÓubhà devÃ÷ praj¤Ãyante, apramÃïaÓubhà devÃ÷ praj¤Ãyante, Óubhak­tsnà devÃ÷ praj¤Ãyante, b­hà devÃ÷ praj¤Ãyante, parÅttab­hà devÃ÷ praj¤Ãyante, apramÃïab­hà devÃ÷ praj¤Ãyante, b­hatphalà devÃ÷ praj¤Ãyante, ab­hà devÃ÷ praj¤Ãyante, atapà devÃ÷ praj¤Ãyante, sud­Óà devÃ÷ praj¤Ãyante, sudarÓanà devÃ÷ praj¤Ãyante, akani«Âhà devÃ÷ praj¤Ãyante. ÃkÃÓÃnantyÃyatanà devÃ÷ praj¤Ãyante, vij¤ÃnÃntyÃyatanà devÃ÷ praj¤Ãyante, Ãki¤canyÃyatanà devÃ÷ praj¤Ãyante, naivasaæj¤ÃnÃsaæj¤Ãyatanà devÃ÷ praj¤Ãyante. dÃnapÃramità praj¤Ãyate, ÓÅlapÃramità praj¤Ãyate, k«ÃntipÃramità praj¤Ãyate, vÅryapÃramità praj¤Ãyate, dhyÃnapÃramità praj¤Ãyate, praj¤ÃpÃramità praj¤Ãyate. adhyÃtmaÓÆnyatà praj¤Ãyate, bahirdhÃÓÆnyatà praj¤Ãyate, adhyÃtmabahirdhÃÓÆnyatà praj¤Ãyate, ÓÆnyatÃÓÆnyatà praj¤Ãyate, mahÃÓÆnyatà praj¤Ãyate, paramÃrthaÓÆnyatà praj¤Ãyate, saæsk­taÓÆnyatà praj¤Ãyate, asaæsk­taÓÆnyatà praj¤Ãyate, atyantaÓÆnyatà praj¤Ãyate, anavarÃgraÓÆnyatà praj¤Ãyate, anavakÃraÓÆnyatà praj¤Ãyate, prak­tiÓÆnyatà praj¤Ãyate, sarvadharmaÓÆnyatà praj¤Ãyate, svalak«aïaÓÆnyatà praj¤Ãyate, anupalambhaÓÆnyatà praj¤Ãyate, abhÃvaÓÆnyatà praj¤Ãyate, svabhÃvaÓÆnyatà (#<ÁsP_II-4_138>#) prÃj¤Ãyate, abhÃvasvabhÃvaÓÆnyatà praj¤Ãyate. sm­tyupasthanÃni praj¤Ãyante, samyakprahÃïÃni praj¤Ãyante, ­ddhipÃdÃ÷ praj¤Ãyante, indriyÃïi praj¤Ãyante, balÃni praj¤Ãyante, bodhyaÇgÃni praj¤Ãyante, ÃryëÂaÇgo mÃrga÷ praj¤Ãyate, ÃryasatyÃni praj¤Ãyante, dhyÃnÃni praj¤Ãyante, apramÃïÃni praj¤Ãyante, ÃrÆpyasamÃpattaya÷ praj¤Ãyante, a«Âau vimok«Ã÷ praj¤Ãyante, navÃnupÆrvavihÃrasamÃpattaya÷ praj¤Ãyante, ÓÆnyatÃnimittÃpraïihitavimok«amukhÃni praj¤Ãyante, abhij¤Ã÷ praj¤Ãyante, samÃdhaya÷ praj¤Ãyante, dhÃraïÅmukhÃni praj¤Ãyante, tathÃgatabalÃni praj¤Ãyante, vaiÓÃradyÃni praj¤Ãyante, pratisaævida÷ praj¤Ãyante, mahÃmaitrÅ praj¤Ãyate, mahÃkaruïà praj¤Ãyate, ÃveïikabuddhadharmÃ÷ praj¤Ãyante, srotaÃpattiphalaæ praj¤Ãyate, sak­dÃgÃmiphalaæ praj¤Ãyate, anÃgÃmiphalaæ praj¤Ãyate, arhattvaæ praj¤Ãyate, pratyekabodhiæ praj¤Ãyate, mÃrgÃkÃraj¤ata praj¤Ãyate, sarvÃkÃraj¤atà praj¤Ãyate, srotaÃpannÃ÷ praj¤Ãyante, sak­dÃgÃmina÷ praj¤Ãyante, anÃgÃmina÷ praj¤Ãyante, arhanta÷ praj¤Ãyante, pratyekabuddhÃ÷ praj¤Ãyante, bodhisattvà mahÃsattvÃ÷ praj¤Ãyante, tathÃgatà arhanta÷ samyaksaæbuddhÃ÷ praj¤Ãyante. [K. - -, N. 408a9, T. 326b10, P. 296a1, Ch. 720a5] yÃvanta÷ kauÓika daÓa«u dik«u ekaikasyÃæ diÓe gaÇgÃnadivÃlukopame«u lokadhÃtu«u sattvÃns tÃn kaÓcid eva kulaputro và kuladuhità và daÓasu kuÓale«u karmapathe«u prati«ÂhÃpyet. tat kiæ manyase? kauÓikÃpi nu sa kulaputro và kuladuhutà và tatonidÃnaæ bahutaraæ puïyaæ prasavet. Ãha: bahu bhagavan bahu sugata. bhagavÃn Ãha: ata÷ sa kulaputro và kuladuhità và bahutaraæ puïyaæ prasavet, yo 'syÃ÷ praj¤ÃpÃramitÃyÃ÷ pustakaæ parasmai dadyÃt, paÂhanÃya và lekhanÃya và vÃcanÃya vÃ. tat kasya heto÷? tathà hy atra kauÓika praj¤ÃpÃramitÃyÃm anÃsravà dharmà vistareïopadi«Âà yatra kulaputrÃ÷ kuladuhitaraÓ ca Óik«itvà samyaktvanyÃmam avakrÃntÃ, avakrÃmanty avakrami«yanti ca, srotaÃpattiphalaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, sak­dÃgÃmiphalaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, anÃgÃmiphalaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, arhattvaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, pratyekabuddhayÃnika÷ pratyekabodhiæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, bodhisattvÃÓ ca mahÃsattvà bodhisattvanyÃmam avakrÃntà (#<ÁsP_II-4_139>#) avakrÃmanty avakrami«yanti, anuttarÃæ samyaksaæbodhim abhisaæbuddhà abhisaæbudhyante abhisaæbhotsyante ca. katame ca te kauÓikÃnÃsravà dharmÃ÷tad yathà dÃnapÃramitÃ, ÓÅlapÃramità k«ÃntipÃramità vÅryapÃramità dhyÃnapÃramità praj¤ÃpÃramitÃ. adhyÃtmaÓÆnyatÃ, bahirdhÃÓÆnyatÃ, adhyÃtmabahirdhÃÓÆnyatÃ, ÓÆnyatÃÓÆnyatÃ, mahÃÓÆnyatÃ, paramÃrthaÓÆnyatÃ, saæsk­taÓÆnyatÃ, asaæsk­taÓÆnyatÃ. atyantaÓÆnyatÃ, anavarÃgraÓÆnyatÃ, anavakÃraÓÆnyatÃ, prak­tiÓÆnyatÃ, sarvadharmaÓÆnyatÃ, svalak«aïaÓÆnyatÃ, anupalambhaÓÆnyatÃ, abhÃvaÓÆnyatÃ, svabhÃvaÓÆnyatÃ, abhÃvasvabhÃvaÓÆnyatÃ. catvÃri sm­tyupasthÃnÃni, catvÃri samyakprahÃïÃni, catvÃra ­ddhipÃdÃ÷, pa¤cendriyÃïi, pa¤ca balÃni, sapta bodhyaÇgÃny ÃryëÂÃÇgo mÃrgaÓ catvÃry ÃryasatyÃny a«Âau vimok«Ã navÃnupÆrvavihÃrasamÃpattaya÷ ÓÆnyatÃnimittÃpraïihitavimok«amukhÃni pa¤cÃbhij¤Ã÷ sarvasamÃdhaya÷ sarvadhÃraïÅmukhÃni daÓatathÃgatabalÃni catvÃri vaiÓÃradyÃni catasra÷ pratisaævido '«ÂÃdaÓÃveïikà buddhadharmÃ÷, mahÃmaitrÅ mahÃkaruïà mahÃmudità mahopek«Ã anye cÃparimÃïà buddhadharmà vistareïopadi«ÂÃ÷. tad anenÃpi te kauÓika paryÃyeïaivaæ veditavyaæ, ya÷ kulaputro và kuladuhità và praj¤ÃpÃramitÃæ pustakalikhitÃæ k­tvà parebhyo dadyÃt paÂhanÃyÃpi lekhanÃyÃpi vÃcanÃyÃpi, ayam eva tato bahutaraæ puïyaæ prasavet. tat kasya heto÷? tathà hy atra kauÓika praj¤ÃpÃramitÃyÃæ vistareïa sarvadharmà upadi«Âà yai÷ k«atriyamahÃÓÃlakulÃni praj¤Ãyante, brÃhmaïamahÃÓalakulÃni praj¤Ãyante, g­hapatimahÃÓalakulÃni praj¤Ãyante. cÃturmahÃrÃjakÃyikà devÃ÷ praj¤Ãyante, trÃyastriæÓà devÃ÷ praj¤Ãyante, yÃmà devÃ÷ praj¤Ãyante, tu«ità devÃ÷ praj¤Ãyante, nirmÃïaratayo devÃ÷ praj¤Ãyante, paranirmitavaÓavartino devÃ÷ praj¤Ãyante, brahmakÃyikà devÃ÷ praj¤Ãyante, brahmapurohità devÃ÷ praj¤Ãyante, brahmapÃr«adyà devÃ÷ praj¤Ãyante, mahÃbrahmaïo devÃ÷ praj¤Ãyante, Ãbhà devÃ÷ praj¤Ãyante, parÅttÃbhà devÃ÷ praj¤Ãyante, apramÃïÃbhà devÃ÷ praj¤Ãyante, ÃbhÃsvarà devÃ÷ praj¤Ãyante, Óubhà devÃ÷ praj¤Ãyante, parÅttaÓubhà devÃ÷ praj¤Ãyante, apramÃïaÓubhà devÃ÷ praj¤Ãyante, Óubhak­tsnà devÃ÷ praj¤Ãyante, b­hà devÃ÷ praj¤Ãyante, parÅttab­hà devÃ÷ praj¤Ãyante, apramÃïab­hà devÃ÷ praj¤Ãyante, b­hatphalà devÃ÷ praj¤Ãyante, ab­hà devÃ÷ praj¤Ãyante, atapà devÃ÷ praj¤Ãyante, sud­Óà devÃ÷ praj¤Ãyante, sudarÓanà devÃ÷ praj¤Ãyante, akani«Âhà devÃ÷ praj¤Ãyante. ÃkÃÓÃnantyÃyatanà (#<ÁsP_II-4_140>#) devÃ÷ praj¤Ãyante, vij¤ÃnÃntyÃyatanà devÃ÷ praj¤Ãyante Ãki¤canyÃyatanà devÃ÷ praj¤Ãyante, naivasaæj¤ÃnÃsaæj¤Ãyatanà devÃ÷ praj¤Ãyante. dÃnapÃramità praj¤Ãyate, ÓÅlapÃramità praj¤Ãyate, k«ÃntipÃramità praj¤Ãyate, vÅryapÃramità praj¤Ãyate, dhyÃnapÃramità praj¤Ãyate, praj¤ÃpÃramità praj¤Ãyate. adhyÃtmaÓÆnyatà praj¤Ãyate, bahirdhÃÓÆnyatà praj¤Ãyate, adhyÃtmabahirdhÃÓÆnyatà praj¤Ãyate, ÓÆnyatÃÓÆnyatà praj¤Ãyate, mahÃÓÆnyatà praj¤Ãyate, paramÃrthaÓÆnyatà praj¤Ãyate, saæsk­taÓÆnyatà praj¤Ãyate, asaæsk­taÓÆnyatà praj¤Ãyate, atyantaÓÆnyatà praj¤Ãyate, anavarÃgraÓÆnyatà praj¤Ãyate, anavakÃraÓÆnyatà praj¤Ãyate, prak­tiÓÆnyatà praj¤Ãyate, sarvadharmaÓÆnyatà praj¤Ãyate, svalak«aïaÓÆnyatà praj¤Ãyate, anupalambhaÓÆnyatà praj¤Ãyate, abhÃvaÓÆnyatà praj¤Ãyate, svabhÃvaÓÆnyatà praj¤Ãyate, abhÃvasvabhÃvaÓÆnyatà praj¤Ãyate. sm­tyupasthÃnÃni praj¤Ãyante, samyakprahÃïÃni praj¤Ãyante, ­ddhipÃdÃ÷ praj¤Ãyante, indriyÃïi praj¤Ãyante, balÃni praj¤Ãyante, bodhyaÇgÃni praj¤Ãyante, ÃryëÂÃÇgo mÃrga÷ praj¤Ãyate, ÃryasatyÃni praj¤Ãyante, dhyÃnÃni praj¤Ãyante, apramÃïÃni praj¤Ãyante, ÃrÆpyasamÃpattaya÷ praj¤Ãyante, a«Âau vimok«Ã÷ praj¤Ãyante, navÃnupÆrvavihÃrasamÃpattaya÷ praj¤Ãyante, ÓÆnyatÃnimittÃpraïihitavimok«amukhÃni praj¤Ãyante, abhij¤Ã÷ praj¤Ãyante, samÃdhaya÷ praj¤Ãyante, dhÃraïÅmukhÃni praj¤Ãyante, daÓatathÃgatabalÃni praj¤Ãyante, vaiÓÃradyÃni praj¤Ãyante, pratisamvida÷ praj¤Ãyante, mahÃmaitrÅ praj¤Ãyate, mahÃkaruïà praj¤Ãyate, ÃveïikabuddhadharmÃ÷ praj¤Ãyante, srotaÃpattiphalaæ praj¤Ãyate, sak­dÃgÃmiphalaæ praj¤Ãyate, anÃgÃmiphalaæ praj¤Ãyate, arhattvaæ praj¤Ãyate, pratyekabodhiæ praj¤Ãyate, mÃrgÃkÃraj¤atà praj¤Ãyate, sarvÃkÃraj¤atà praj¤ayate, srotaÃpanna÷ praj¤Ãyante, sak­dÃgÃmina÷ praj¤Ãyante, anÃgÃmina÷ praj¤Ãyante, arhanta÷ praj¤Ãyante, pratyekabuddhÃ÷ praj¤Ãyante, bodhisattvà mahÃsattvÃ÷ praj¤Ãyante, tathÃgatà arhanta÷ samyaksaæbuddha÷ praj¤Ãyante. [K. - -, N. 410a1, T. 328a1, P. 298a3, Ch. 722c19] punar aparaæ kauÓika ye kecij jÃmbÆdvÅpakà manu«yÃs tÃn kaÓcid eva kulaputro và kuladhità và catur«u dhyÃne«u prati«ÂhÃpayec catur«v apramÃïe«u prati«ÂhÃpayec catas­«v ÃrÆpyasamÃpatti«u prati«ÂhÃpayet (#<ÁsP_II-4_141>#) pa¤casv abhij¤Ãsu prati«ÂchÃpayet. tat kiæ manyase? kauÓikÃpi nu sa kulaputro và kuladuhità và tatonidÃnaæ bahupuïyaæ prasavet. Ãha: bahu bhagavan bahu sugata. bhagavÃn Ãha: ata÷ sa kauÓika kulaputro và kuladuhità và bahutaraæ puïyaæ prasavet, yo 'syÃ÷ praj¤ÃpÃramitÃyÃ÷ pustakaæ parasmai dadyÃt, paÂhanÃya và lekhanÃya và vÃcanÃya vÃ. tat kasya heto÷? tathà hy atra kauÓika praj¤ÃpÃramitÃyÃm anÃsravà dharmà vistareïopadi«Âà yatra kulaputrÃ÷ kuladuhitaraÓ ca Óik«itvà samyaktvanyÃmam avakrÃntà avakrÃmanty avakrami«yanti ca, srotaÃpattiphalaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, sak­dÃgÃmiphalaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, anÃgÃmiphalaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, arhattvaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, pratyekabuddhayÃnikÃ÷ pratyekabodhiæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, bodhisattvà mahÃsattvà bodhisattvaniyÃmam avakrÃntà avakramanty avakrami«yanti ca, anuttarÃæ samyaksaæbodhim abhisaæbuddhà abhisaæbudhyante 'bhisaæbhotsyante ca. katame ca te kauÓikÃnÃsravà dharmÃs tad yathà dÃnapÃramità ÓÅlapÃramità k«ÃntipÃramità vÅryapÃramità dhyÃnapÃramità praj¤ÃpÃramitÃ. adhyÃtmaÓÆnyatÃ, bahirdhÃÓÆnyatÃ, adhyÃtmabahirdhÃÓÆnyatÃ, ÓÆnyatÃÓÆnyatÃ, mahÃÓÆnyatÃ, paramÃrthaÓÆnyatÃ, saæsk­taÓÆnyatÃ, asaæsk­taÓÆnyatÃ, atyantaÓÆnyatÃ, anavarÃgraÓÆnyatÃ, anavakÃraÓÆnyatÃ, prak­tiÓÆnyatÃ, sarvadharmaÓÆnyatÃ, svalak«aïaÓÆnyatÃ, anupalambhaÓÆnyatÃ, abhÃvaÓÆnyatÃ, svabhÃvaÓÆnyatÃ, abhÃvasvabhÃvaÓÆnyatÃ. catvÃri sm­tyupasthÃnÃni, catvÃri samyakprahÃïÃni, catvÃra ­ddhipÃdÃ÷, pa¤cendriyÃïi, pa¤ca balÃni, sapta bodhyaÇgÃny ÃryëÂÃÇgo mÃrgaÓ catvÃry ÃryasatyÃny a«Âau vimok«Ã navÃnupÆrvavihÃrasamÃpattaya÷ ÓÆnyatÃnimittÃpraïihitavimok«amukhÃni «a¬ abhij¤Ã÷ sarvasamÃdhaya÷ sarvadhÃraïÅmukhÃni daÓatathÃgatabalÃni catvÃri vaiÓÃradyÃni catasra÷ pratisaævido '«ÂÃdaÓÃveïikabuddhadharmà mahÃmaitrÅ mahÃkaruïà mahÃmudità mahopek«Ã anye cÃparimÃïà buddhadharmà nopadi«ÂÃ÷. tad anenÃpi te kauÓika paryÃyeïaivaæ veditavyaæ, ya÷ kulaputro và kuladuhità và praj¤ÃpÃramitÃæ pustakalikhitÃæ k­tvà parebhyo dadyÃt paÂhanÃyÃpi lekhanÃyÃpi vÃcanÃyÃpi, ayam eva tato bahutaraæ puïyaæ prasavet. tat kasya heto÷? tathà hy atra kauÓika praj¤ÃpÃramitÃyÃæ vistareïa sarvadharmà upadi«Âà yai÷ k«atriyamahÃÓÃlakulÃni praj¤Ãyante, brÃhmaïamahÃÓÃlakulÃni (#<ÁsP_II-4_142>#) praj¤Ãyante, g­hapatimahÃÓÃlakulÃni praj¤Ãyante, cÃturmahÃrÃjakÃyikà devÃ÷ praj¤Ãyante, trÃyastriæÓà devÃ÷ praj¤Ãyante, yÃmà devÃ÷ praj¤Ãyante, tu«ità devÃ÷ praj¤Ãyante, nirmÃïaratayo devÃ÷ praj¤Ãyante, paranirmitavaÓavartino devÃ÷ praj¤Ãyante, brahmakÃyikà devÃ÷ praj¤Ãyante, brahmapurohità devÃ÷ praj¤Ãyante, brahmapÃr«adyà devÃ÷ praj¤Ãyante, mahÃbrahmaïo devÃ÷ praj¤Ãyante, Ãbhà devÃ÷ praj¤Ãyante, parÅttÃbhà devÃ÷ praj¤Ãyante, apramÃïÃbhà devÃ÷ praj¤Ãyante, ÃbhÃsvarà devÃ÷ praj¤Ãyante, Óubhà devÃ÷ praj¤Ãyante, parÅttaÓubhà devÃ÷ praj¤Ãyante, apramÃïaÓubhà devÃ÷ praj¤Ãyante, Óubhak­tsnà devÃ÷ praj¤Ãyante, b­hà devÃ÷ praj¤Ãyante, parÅttab­hà devÃ÷ praj¤Ãyante, apramÃïab­hà devÃ÷ praj¤Ãyante, b­hatphalà devÃ÷ praj¤Ãyante, ab­hà devÃ÷ praj¤Ãyante, atapà deyÃ÷ praj¤Ãyante, sud­Óà devÃ÷ praj¤Ãyante, sudarÓanà devÃ÷ praj¤Ãyante, akani«Âhà devÃ÷ praj¤Ãyante. ÃkÃÓÃnantyÃyatanà devÃ÷ praj¤Ãyante, vij¤ÃnÃntyÃyatanà devÃ÷ praj¤Ãyante, Ãki¤canyÃyatanà devÃ÷ praj¤Ãyante, naivasaæj¤ÃnÃsaæj¤Ãyatanà devÃ÷ praj¤Ãyante. dÃnapÃramità praj¤Ãyate, ÓÅlapÃramità praj¤Ãyate, k«ÃntipÃramità praj¤Ãyate, vÅryapÃramità praj¤Ãyate, dhyÃnapÃramità praj¤Ãyate, praj¤ÃpÃramità praj¤Ãyate. adhyÃtmaÓÆnyatà praj¤Ãyate, bahirdhÃÓÆnyatà praj¤Ãyate, adhyÃtmabahirdhÃÓÆnyatà praj¤Ãyate, ÓÆnyatÃÓÆnyatà praj¤Ãyate, mahÃÓÆnyatà praj¤Ãyate, paramÃrthaÓÆnyatà praj¤Ãyate, saæsk­taÓÆnyatà praj¤Ãyate, asaæsk­taÓÆnyatà praj¤Ãyate, atyantaÓÆnyatà praj¤Ãyate, anavarÃgraÓÆnyatà praj¤Ãyate, anavakÃraÓÆnyatà praj¤Ãyate, prak­tiÓÆnyatà praj¤Ãyate, sarvadharmaÓÆnyatà praj¤Ãyate, svalak«aïaÓÆnyatà praj¤Ãyate, anupalambhaÓÆnyatà praj¤Ãyate, abhÃvaÓÆnyatà praj¤Ãyate, svabhÃvaÓÆnyatà praj¤Ãyate, abhÃvasvabhÃvaÓÆnyatà praj¤Ãyate. sm­tyupasthÃnÃni praj¤Ãyante, samyakprahÃïÃni praj¤Ãyante, ­ddhipÃdÃ÷ praj¤Ãyante, indriyÃïi praj¤Ãyante, balÃni praj¤Ãyante, bodhyaÇgÃni praj¤Ãyante, ÃryëÂÃÇgo mÃrga÷ praj¤Ãyate, ÃryasatyÃni praj¤Ãyante, dhyÃnÃni praj¤Ãyante, apramÃïÃni praj¤Ãyante, ÃrÆpyasamÃpattaya÷ praj¤Ãyante, a«Âau vimok«Ã÷ praj¤Ãyante, navÃnupÆrvavihÃrasamÃpattaya÷ praj¤Ãyante, ÓÆnyatÃnimittÃpraïihitavimok«amukhÃni praj¤Ãyante, abhij¤Ã÷ praj¤Ãyante, samÃdhaya÷ praj¤Ãyante, dhÃraïÅmukhÃni praj¤Ãyante, (#<ÁsP_II-4_143>#) tathÃgatabalÃni praj¤Ãyante, vaiÓÃradyÃni praj¤Ãyante, pratisaævida÷ praj¤Ãyante, mahÃmaitrÅ praj¤Ãyate, mahÃkaruïà praj¤Ãyate, ÃveïikabuddhadharmÃ÷ praj¤Ãyante, srotaÃpattiphalaæ praj¤Ãyate, sak­dÃgÃmiphalaæ praj¤Ãyate, anÃgÃmiphalaæ praj¤Ãyate, arhattvaæ praj¤Ãyate, pratyekabodhiæ praj¤Ãyate, mÃrgÃkÃraj¤atà praj¤Ãyate, sarvÃkÃraj¤atà praj¤Ãyate, srotaÃpannÃ÷ praj¤Ãyante, sak­dÃgÃmina÷ praj¤Ãyante, anÃgÃmina÷ praj¤Ãyante, arhanta÷ praj¤Ãyante, pratyekabuddhÃ÷ praj¤Ãyante, bodhisattvà mahÃsattvÃ÷ praj¤Ãyante, tathÃgatà arhata÷ samyaksaæbuddhÃ÷ praj¤Ãyante. [K. - -, N. 411b1, T. 329a3, P. 300a5, Ch. 724b5] ti«Âhantu kauÓika jÃæbÆdvÅpakÃ÷ sattvÃ÷ yÃvanta÷ kauÓika cÃturdvÅpake lokadhÃtau sattvÃs tÃn kaÓcid eva kulaputro và kuladuhità và catur«u dhyÃne«u prati«ÂhÃpayec catur«v apramÃïe«u prati«ÂhÃpayec catas­«v ÃrÆpyasamÃptti«u prati«ÂhÃpayet pa¤casv abhij¤Ãsu prati«ÂhÃpayet. tat kiæ manyase? kauÓikÃpi nu sa kulaputro và kuladuhità và tatonidÃnaæ bahupuïyaæ prasavet. Ãha: bahu bhagavan bahu sugata. bhagavÃn Ãha: ata÷ sa kauÓika kulaputro và kuladuhità và bahutaraæ puïyaæ prasavet, yo 'syÃ÷ praj¤ÃpÃramitÃyÃ÷ pustakaæ parasmai dadyÃt, paÂhanÃya và lekhanÃya và vÃcanÃya vÃ. tat kasya heto÷? tathà hy atra praj¤ÃpÃramitÃyÃm anÃsravà dharmà vistareïopadi«Âà yatra kulaputrÃ÷ kuladuhitaraÓ ca Óik«itvà samyaktvanyÃmam avakrÃnto avakramanty avakrami«yanti ca, srotaÃpattiphalaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, sak­dÃgÃmiphalaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, anÃgÃmiphalaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, arhattvaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, pratyekabuddhayÃnikÃ÷ pratyekabodhiæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, bodhisattvÃÓ ca mahÃsattvà bodhisattvanyÃmam avakrÃntà avakrÃmanty avakrami«yanti, anuttarÃæ samyaksaæbodhim abhisaæbuddhà abhisaæbudhyate abhisaæbhotsyate ca. katame ca te kauÓikÃnÃsravà dharmÃs tad yathà dÃnapÃramitÃ, ÓÅlapÃramità k«ÃntipÃramità vÅryapÃramità dhyÃnapÃramità praj¤ÃpÃramitÃ. adhyÃtmaÓÆnyatÃ, bahirdhÃÓÆnyatÃ, adhyÃtmabahirdhÃÓÆnyatÃ, ÓÆnyatÃÓÆnyatÃ, mahÃÓÆnyatÃ, paramÃrthaÓÆnyatÃ, saæsk­taÓÆnyatÃ, asaæsk­taÓÆnyatÃ, atyantaÓÆnyatÃ, anavarÃgraÓÆnyatÃ, anavakÃraÓÆnyatÃ, prak­tiÓÆnyatÃ, (#<ÁsP_II-4_144>#) sarvadharmaÓÆnyatÃ, svalak«aïaÓÆnyatÃ, anupalambhaÓÆnyatÃ, abhÃvaÓÆnyatÃ, svabhÃvaÓÆnyatÃ, abhÃvasvabhÃvaÓÆnyatÃ. catvÃri sm­tyupasthÃnÃni, catvÃri samyakprahÃïÃni, catvÃra ­ddhipÃdÃ÷, pa¤cendriyÃïi, pa¤ca balÃni, sapta bodhyaÇgÃny ÃryëÂÃÇgo mÃrgaÓ catvÃry ÃryasatyÃny a«Âau vimok«Ã navÃnupÆrvavihÃrasamÃpattaya÷ ÓÆnyatÃnimittÃpraïihitavimok«amukhÃni «a¬ abhij¤Ã÷ sarvasamÃdhaya÷ sarvadhÃraïÅmukhÃni daÓatathÃgatabalÃni catvÃri vaiÓÃradyÃni catasra÷ pratisaævido '«ÂÃdaÓÃveïikà buddhadharmÃ÷, mahÃmaitrÅ mahÃkaruïà mahÃmudità mahopek«Ã anye cÃparimÃïà buddhadharmà vistareïopadi«ÂÃ÷. tad anenÃpi te kauÓika paryÃyeïaivaæ veditavyaæ, ya÷ kulaputro và kuladuhità và praj¤ÃpÃramitÃæ pustakalikhitÃæ k­tvà parebhyo dadyÃt paÂhanÃyÃpi lekhanÃyÃpi vÃcanÃyÃpi, ayam eva tato bahutaraæ puïyaæ prasavet. tat kasya heto÷? tathà hy atra kauÓika praj¤ÃpÃramitÃyÃæ vistareïa sarvadharmà upadi«Âà yai÷ k«atriyamahÃÓÃlakulÃni praj¤Ãyante, brÃhmaïamahÃÓÃlakulÃni praj¤Ãyante, g­hapatimahÃÓÃlakulÃni praj¤Ãyante, cÃturmahÃrÃjakÃyikà devÃ÷ praj¤Ãyante, trÃyastriæÓà devÃ÷ praj¤Ãyante, yÃmà devÃ÷ praj¤Ãyante, tu«ità devÃ÷ praj¤Ãyante, nirmÃïaratayo devÃ÷ praj¤Ãyante, paranirmitavaÓavartino devÃ÷ praj¤Ãyante, brahmakÃyikà devÃ÷ praj¤Ãyante, brahmapurohità devÃ÷ praj¤Ãyante, brahmapÃr«adyà devÃ÷ praj¤Ãyante, mahÃbrahmaïo devÃ÷ praj¤Ãyante, Ãbhà devÃ÷ praj¤Ãyante, parÅttÃbhà devÃ÷ praj¤Ãyante, apramÃïÃbhà devÃ÷ praj¤Ãyante, ÃbhÃsvarà devÃ÷ praj¤Ãyante, Óubhà devÃ÷ praj¤Ãyante, parÅttaÓubhà devÃ÷ praj¤Ãyante, apramÃïaÓubhà devÃ÷ praj¤Ãyante, Óubhak­tsnà devÃ÷ praj¤Ãyante, b­hà devÃ÷ praj¤Ãyante, parÅttab­hà devÃ÷ praj¤Ãyante, apramÃïab­hà devÃ÷ praj¤Ãyante, b­hatphalà devÃ÷ praj¤Ãyante, ab­hà devÃ÷ praj¤Ãyante, atapà devÃ÷ praj¤Ãyante, sud­Óà devÃ÷ praj¤Ãyante, sudarÓanà devÃ÷ praj¤Ãyante, akani«Âhà devÃ÷ praj¤Ãyante. ÃkÃÓÃnantyÃyatanà devÃ÷ praj¤Ãyante, vij¤ÃnÃntyÃyatanà devÃ÷ praj¤Ãyante, aki¤canyÃyatanà devÃ÷ praj¤Ãyante, naivasaæj¤ÃnÃsaæj¤Ãyatanà devÃ÷ praj¤Ãyante. dÃnapÃramità praj¤Ãyate, ÓÅlapÃramità praj¤Ãyate, k«ÃntipÃramità praj¤Ãyate, vÅryapÃramità praj¤Ãyate, dhyÃnapÃramità praj¤Ãyate, praj¤ÃpÃramità praj¤Ãyate. adhyÃtmaÓÆnyatà praj¤Ãyate, bahirdhÃÓÆnyatà praj¤Ãyate, adhyÃtmabahirdhÃÓÆnyatà (#<ÁsP_II-4_145>#) praj¤Ãyate, ÓÆnyatÃÓÆnyatà praj¤Ãyate, mahÃÓÆnyatà praj¤Ãyate, paramÃrthaÓÆnyatà praj¤Ãyate, saæsk­taÓÆnyatà praj¤Ãyate, asaæsk­taÓÆnyatà praj¤Ãyate, atyantaÓÆnyatà praj¤Ãyate, anavarÃgraÓÆnyatà praj¤Ãyate, anavakÃraÓÆnyatà praj¤Ãyate, prak­tiÓÆnyatà praj¤Ãyate, sarvadharmaÓÆnyatà praj¤Ãyate, svalak«aïaÓÆnyatà praj¤Ãyate, anupalambhaÓÆnyatà praj¤Ãyate, abhÃvaÓÆnyatà praj¤Ãyate, svabhÃvaÓÆnyatà praj¤Ãyate, abhÃvasvabhÃvaÓÆnyatà praj¤Ãyate. sm­tyupasthÃnÃni praj¤Ãyante, samyakprahÃïÃni praj¤Ãyante, ­ddhipÃdÃ÷ praj¤Ãyante, indriyÃïi praj¤Ãyante, balÃni praj¤Ãyante, bodhyaÇgÃni praj¤Ãyante, ÃryëÂÃÇgo mÃrga÷ praj¤Ãyate, ÃryasatyÃni praj¤Ãyante, dhyÃnÃni praj¤Ãyante, apramÃïÃni praj¤Ãyante, ÃrÆpyasamÃpattaya÷ praj¤Ãyante, a«Âau vimok«Ã÷ praj¤Ãyante, navÃnupÆrvavihÃrasamÃpattaya÷ praj¤Ãyante, ÓÆnyatÃnimittÃpraïihitavimok«amukhÃni praj¤Ãyante, abhij¤Ã÷ praj¤Ãyante, samÃdhaya÷ praj¤Ãyante, dhÃraïÅmukhÃni praj¤Ãyante, tathÃgatabalÃni praj¤Ãyante, vaiÓÃradyÃni praj¤Ãyante, pratisaævida÷ praj¤Ãyante, mahÃmaitrÅ praj¤Ãyate, mahÃkaruïà praj¤Ãyate, ÃveïikabuddhadharmÃ÷ praj¤Ãyante, srotaÃpattiphalaæ praj¤Ãyate, sak­dÃgÃmiphalaæ praj¤Ãyate, anÃgÃmiphalaæ praj¤Ãyate, arhattvaæ praj¤Ãyate, pratyekabodhiæ praj¤Ãyate, mÃrgÃkÃraj¤atà praj¤Ãyate, sarvÃkÃraj¤atà praj¤Ãyate, srotaÃpannÃ÷ praj¤Ãyante, sak­dÃgÃmina÷ praj¤Ãyante, anÃgÃmina÷ praj¤Ãyante, arhanta÷ praj¤Ãyante, pratyekabuddhÃ÷ praj¤Ãyante, bodhisattvà mahÃsattvÃ÷ praj¤Ãyante, tathÃgatà arhata÷ samyaksaæbuddhÃ÷ praj¤Ãyante. [K. - -, N. 413a3, T. 330a7, P. 302a7, Ch. 725c15] ti«Âhantu kauÓika cÃturmahÃdvÅpake lokadhÃtau sattvÃ÷ yÃvanta÷ kauÓika sÃhasre lokadhÃtau sattvÃs tÃn kaÓcid eva kulaputro yà kuladuhità và catur«u dhyÃne«u prati«ÂhÃpayec catur«v apramÃïe«u prati«ÂhÃpayec catas­«v ÃrÆpyasamÃptti«u prati«ÂhÃpayet pa¤casv abhij¤Ãsu prati«ÂhÃpayet. tat kiæ manyase? kauÓikÃpi nu sa kulaputro và kuladuhità và tatonidÃnaæ bahutaraæ puïyaæ prasavet. Ãha: bahu bhagavan bahu sugata. bhagavÃn Ãha: ata÷ sa kauÓika kulaputro và kuladuhità và bahutaraæ puïyaæ prasavet, yo 'syÃ÷ praj¤ÃpÃramitÃyÃ÷ pustakaæ parasmai dadyÃt, paÂhanÃya và lekhanÃya và vÃcanÃya vÃ. tat kasya heto÷? tathà hy atra (#<ÁsP_II-4_146>#) praj¤ÃpÃramitÃyÃm anÃsravà dharmà vistareïopadi«ÂÃ, yatra kulaputrÃ÷ kuladuhitaraÓ ca Óik«itvà samyaktvanyÃmam avakrÃntà avakramanty avakrami«yanti ca, srotaÃpattiphalaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, sak­dÃgÃmiphalaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, anÃgÃmiphalaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, arhattvaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, pratyekabuddhayÃnikÃ÷ pratyekabodhiæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, bodhisattvÃÓ ca mahÃsattvà bodhisattvanyÃmam avakrÃntà avakrÃmanty avakraæi«yanti, anuttarÃæ samyaksaæbodhim abhisaæbuddhà abhisaæbudhyate abhisaæbhotsyate ca. katame ca te kauÓikÃnÃsravà dharmÃs tad yathà dÃnapÃramitÃ, ÓÅlapÃramità k«ÃntipÃramità vÅryapÃramità dhyÃnapÃramità praj¤ÃpÃramitÃ. adhyÃtmaÓÆnyatÃ, bahirdhÃÓÆnyatÃ, adhyÃtmabahirdhÃÓÆnyatÃ, ÓÆnyatÃÓÆnyatÃ, mahÃÓÆnyatÃ, paramÃrthaÓÆnyatÃ, saæsk­taÓÆnyatÃ, asaæsk­taÓÆnyatÃ, atyantaÓÆnyatÃ, anavarÃgraÓÆnyatÃ, anavakÃraÓÆnyatÃ, prak­tiÓÆnyatÃ, sarvadharmaÓÆnyatÃ, svalak«aïaÓÆnyatÃ, anupalambhaÓÆnyatÃ, abhÃvaÓÆnyatÃ, svabhÃvaÓÆnyatÃ, abhÃvasvabhÃvaÓÆnyatÃ. catvÃri sm­tyupasthÃnÃni, catvÃri samyakprahÃïÃni, catvÃra ­ddhipÃdÃ÷, pa¤cendriyÃïi, pa¤ca balÃni, sapta bodhyaÇgÃny ÃryëÂÃÇgo mÃrgaÓ catvÃry ÃryasatyÃny a«Âau vimok«Ã navÃnupÆrvavihÃrasamÃpattaya÷ ÓÆnyatÃnimittÃpraïihitavimok«amukhÃni «a¬ abhij¤Ã÷ sarvasamÃdhaya÷ sarvaddhÃraïÅmukhÃni daÓatathÃgatabalÃni catvÃri vaiÓÃradyÃni catasra÷ pratisaævido '«ÂÃdaÓÃveïikà buddbadharmÃ÷, mahÃmaitrÅ mahÃkaruïà mahÃmudità mahopek«Ã anye cÃparimÃïà buddhadharmà vistareïopadi«ÂÃ÷. tad anenÃpi te kauÓika paryÃyeïaivaæ veditavyaæ, ya÷ kulaputro và kuladuhità và praj¤ÃpÃramitÃæ pustakalikhitÃæ k­tvà parebhyo dadyÃt paÂhanÃyÃpi lekhanÃyapi vÃcanÃyÃpi, ayam eva tato bahutaraæ puïyaæ prasavet. tat kasya heto÷? tathà hy atra kauÓika praj¤ÃpÃramitÃyÃæ vistareïa sarvadharmà upadi«Âà yai÷ k«atriyamahÃÓÃlakulÃni praj¤Ãyante, brÃhmaïamahÃÓÃlakulÃni praj¤Ãyante. g­hapatimahÃÓÃlakulÃni praj¤Ãyante, cÃturmahÃrÃjakÃyikà devÃ÷ praj¤Ãyante, trÃyastriæÓà devÃ÷ praj¤Ãyante, yamà devÃ÷ praj¤Ãyante, tu«ità devÃ÷ praj¤Ãyante, nirmÃïaratayo devÃ÷ praj¤Ãyante, paranirmitavaÓavartino devÃ÷ praj¤Ãyante, brahmakÃyikà devÃ÷ praj¤Ãyante, brahmapurohità devÃ÷ praj¤Ãyante, brahmapÃr«adyà devÃ÷ praj¤Ãyante, mahÃbrahmaïo devÃ÷ praj¤Ãyante, Ãbhà devÃ÷ (#<ÁsP_II-4_147>#) praj¤Ãyante, parÅttÃbhà devÃ÷ praj¤Ãyante, apramÃïÃbhà devÃ÷ praj¤Ãyante, ÃbhÃsvarà devÃ÷ praj¤Ãyante, Óubhà devÃ÷ praj¤Ãyante, parÅttaÓubhà devÃ÷ praj¤Ãyante, apramÃïaÓubhà devÃ÷ praj¤Ãyante, Óubhak­tsnà devÃ÷ praj¤Ãyante, b­hà devÃ÷ praj¤Ãyante, parÅttab­hà devÃ÷ praj¤Ãyante, apramÃïab­hà devÃ÷ praj¤Ãyante, b­hatphalà devÃ÷ praj¤Ãyante, ab­hà devÃ÷ praj¤Ãyante, atapà devÃ÷ praj¤Ãyante, sud­Óà devÃ÷ praj¤Ãyante, sudarÓanà devÃ÷ praj¤Ãyante, akani«Âhà devÃ÷ praj¤Ãyante, ÃkÃÓÃnantyÃyatanà devÃ÷ praj¤Ãyante, vij¤ÃnÃntyÃyatanà devÃ÷ praj¤Ãyante, aki¤canyÃyatanà devÃ÷ praj¤Ãyante, naivasaæj¤ÃnÃsaæj¤Ãyatanà devÃ÷ praj¤Ãyante. dÃnapÃramità praj¤Ãyate, ÓÅlapÃramità praj¤Ãyate, k«ÃntipÃramità praj¤Ãyate, vÅryapÃramità praj¤Ãyate, dhyÃnapÃramità praj¤Ãyate, praj¤ÃpÃramità praj¤Ãyate. adhyÃtmaÓÆnyatà praj¤Ãyate, bahirdhÃÓÆnyatà praj¤Ãyate, adhyÃtmabahirdhÃÓÆnyatà praj¤Ãyate, ÓÆnyatÃÓÆnyatà praj¤Ãyate, mahÃÓÆnyatà praj¤Ãyate, paramÃrthaÓÆnyatà praj¤Ãyate, saæsk­taÓÆnyatà praj¤Ãyate, asaæsk­taÓÆnyatà praj¤Ãyate, atyantaÓÆnyatà praj¤Ãyate, anavarÃgraÓÆnyatà praj¤Ãyate, anavakÃraÓÆnyatà praj¤Ãyate, prak­tiÓÆnyatà praj¤Ãyate, sarvadharmaÓÆnyatà praj¤Ãyate, svalak«aïaÓÆnyatà praj¤Ãyate, anupalambhaÓÆnyatà praj¤Ãyate, abhÃvaÓÆnyatà praj¤Ãyate, svabhÃvaÓÆnyatà praj¤Ãyate, abhÃvasvabhÃvaÓÆnyatà praj¤Ãyate. sm­tyupasthÃnÃni praj¤Ãyante, samyakprahÃïÃni praj¤Ãyante, ­ddhipÃdÃ÷ praj¤Ãyante, indriyÃïi praj¤Ãyante, balÃni praj¤Ãyante, bodhyaÇgÃni praj¤Ãyante, ÃryëÂÃÇgo mÃrga÷ praj¤Ãyate, ÃryasatyÃni praj¤Ãyante, dhyÃnÃni praj¤Ãyante, apramÃïÃni praj¤Ãyante, ÃrÆpyasamÃpattaya÷ praj¤Ãyante, vimok«Ã÷ praj¤Ãyante, anupÆrvavihÃrasamÃpattaya÷ praj¤Ãyante, ÓÆnyatÃnimittÃpraïihitavimok«amukhÃni praj¤Ãyante, abhij¤Ã÷ praj¤Ãyante, samÃdhaya÷ praj¤Ãyante, dhÃraïÅmukhÃni praj¤Ãyante, tathÃgatabalÃni praj¤Ãyante, vaiÓÃradyÃni praj¤Ãyante, pratisaævida÷ praj¤Ãyante, mahÃmaitrÅ praj¤Ãyate, mahÃkaruïà praj¤Ãyate, ÃveïikabuddhadharmÃ÷ praj¤Ãyante, srotaÃpattiphalaæ praj¤Ãyate, sak­dÃgÃmiphalaæ praj¤Ãyate, anÃgÃmiphalaæ praj¤Ãyate, arhattvaæ praj¤Ãyate, pratyekabodhiæ praj¤Ãyate, mÃrgÃkÃraj¤atà praj¤Ãyate, sarvÃkÃraj¤atà praj¤Ãyate, srotaÃpannÃ÷ praj¤Ãyante, sak­dÃgÃmina÷ praj¤Ãyante, (#<ÁsP_II-4_148>#) anÃgÃmina÷ praj¤Ãyante, arhanta÷ praj¤Ãyante, pratyekabuddhÃ÷ praj¤Ãyante, bodhisattvà mahÃsattvÃ÷ praj¤Ãyante, tathÃgatà arhata÷ samyaksaæbuddhÃ÷ praj¤Ãyante. [K. - -, N. 414b4, T. 331a10, P. 304b3, Ch. 730a22] ti«Âhantu kauÓika sÃhasre lokadhÃtau sattvÃ÷ yÃvanta÷ kauÓika dvisÃhasre lokadhÃtau sattvÃs tÃn kaÓcid eva kulaputro và kuladtihità và catur«u dhyÃne«u prati«ÂhÃpayec catur÷v apramÃïe«u prati«ÂhÃpayec catas­«v ÃrÆpyasamÃptti«u prati«Âhapayet pa¤casv abhij¤Ãsu prati«ÂhÃpayet. tat kiæ manyase? kauÓikÃpi nu sa kulaputro và kuladuhità và tatonidÃnaæ bahupuïyaæ prasavet. Ãha: bahu bhagavan bahu sugata. bhagavÃn Ãha: ata÷ sa kauÓika kulaputro và kuladuhità và bahutaraæ puïyaæ prasavet, yo 'syÃ÷ praj¤ÃpÃramitÃyÃ÷ pustakaæ likhitvà parebhyo dadyÃt, paÂhanÃya và lekhanÃya và vÃcanÃya vÃ. tat kasya heto÷? tathà hy atra kauÓika praj¤ÃpÃramitÃyÃm anÃsravà dharmà vistareïopadi«ÂÃ÷, yatra kulaputrÃ÷ kuladuhitaraÓ ca Óik«itvà samyaktvanyÃmam avakrÃntÃ, avakrÃmanty avakrami«yanti ca, srotaÃpattiphalaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, sak­dÃgÃmiphalaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, anÃgÃmiphalaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, arhattvaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, pratyekabuddhayÃnikÃ÷ pratyekabodhiæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, bodhisattvÃÓ ca mahÃsattvà bodhisattvanyÃmam avakrÃntà avakrÃmanty avakrami«yanti, anuttarÃæ samyaksaæbodhim abhisaæbuddhà abhisaæbudhyante abhisaæbhotsyante ca. katame te kauÓikÃnÃsravà dharmÃs tad yathà dÃnapÃramitÃ, ÓÅlapÃramità k«ÃntipÃramità vÅryapÃramità dhyanapÃramità praj¤ÃpÃramitÃ. adhyatmaÓÆnyatÃ, bahirdhÃÓÆnyatÃ, adhyÃtmabahirdhÃÓÆnyatÃ, ÓÆnyatÃÓÆnyatÃ, mahÃÓÆnyatÃ, paramÃrthaÓÆnyatÃ, saæsk­taÓÆnyatÃ, asaæsk­taÓÆnyatÃ, atyantaÓÆnyatÃ, anavarÃgraÓÆnyatÃ, anavakÃraÓÆnyatÃ, prak­tiÓÆnyatÃ, sarvadharmaÓÆnyatÃ, svalak«aïaÓÆnyatÃ, anupalambhaÓÆnyatÃ, abhÃvaÓÆnyatÃ, svabhÃvaÓÆnyatÃ, abhÃvasvabhÃvaÓÆnyatÃ. catvÃri sm­tyupasthanÃni, catvÃri samyakprahÃïÃni, catvÃra ­ddhipada÷, pa¤cendriyÃïi, pa¤ca balÃni, sapta bodhyaÇgÃny ÃryëÂÃÇgo mÃrgaÓ catvÃry ÃryasatyÃny a«Âau vimok«Ã navÃnupÆrvavihÃrasamÃpattaya÷ (#<ÁsP_II-4_149>#) ÓÆnyatÃnimittÃpraïihitavimok«amukhÃni «a¬ abhij¤Ã÷ sarvasamÃdhaya÷ sarvadhÃraïÅmukhÃni daÓatathÃgatabalÃni catvÃri vaiÓÃradyÃni catasra÷ pratisaævido '«ÂÃdaÓÃveïikà buddhadharmÃ÷, mahÃmaitrÅ mahÃkaruïà mahÃmudità mahopek«Ã anye cÃparimÃïà buddhadharma vistareïopadi«ÂÃ÷. tad anenÃpi te kauÓika paryÃyeïaivaæ veditavyaæ, ya÷ kulaputro và kuladuhità và praj¤ÃpÃramitÃæ pustakalikhitÃæ k­tvà parebhyo dadyÃt paÂhanÃyÃpi lekhanÃyÃpi vÃcanÃyÃpi, ayam eva tato bahutaraæ puïyaæ prasavet, tat kasya heto÷? tathà hy atra kauÓika praj¤ÃpÃramitÃyÃæ vistareïa sarvadharmà upadi«Âà yai÷ k«atriyamahÃÓÃlakulÃni praj¤Ãyante, brÃhmaïamahÃÓÃlakulÃni praj¤Ãyante, g­hapatimahÃÓÃlakulÃni praj¤Ãyante. cÃturmahÃrÃjakÃyikà devÃ÷ praj¤Ãyante, trÃyastriæÓà devÃ÷ praj¤Ãyante, yÃmà devÃ÷ praj¤Ãyante, tu«ità devÃ÷ praj¤Ãyante, nirmÃïaratayo devÃ÷ praj¤Ãyante, paranirmitavaÓavartino devÃ÷ praj¤Ãyante, brahmakÃyikà devÃ÷ praj¤Ãyante, brahmapurohità devÃ÷ praj¤Ãyante, brahmapÃr«adyà devÃ÷ praj¤Ãyante, mahÃbrahmaïo devÃ÷ praj¤Ãyante, Ãbhà devÃ÷ praj¤Ãyante, parÅttÃbhà devÃ÷ praj¤Ãyante, apramÃïÃbhà devÃ÷ praj¤Ãyante, ÃbhÃsvarà devÃ÷ praj¤Ãyante, Óubhà devÃ÷ praj¤Ãyante, parÅttaÓubhà devÃ÷ praj¤Ãyante, apramÃïaÓubhà devÃ÷ praj¤Ãyante, Óubhak­tsnà devÃ÷ praj¤Ãyante, b­hà devÃ÷ praj¤Ãyante, parÅttab­hà devÃ÷ praj¤Ãyante, apramÃïab­hà devÃ÷ praj¤Ãyante, b­hatphalà devÃ÷ praj¤Ãyante, ab­hà devÃ÷ praj¤Ãyante, atapà devÃ÷ praj¤Ãyante, sud­Óà devÃ÷ praj¤Ãyante, sudarÓanà devÃ÷ praj¤Ãyante, akani«Âhà devÃ÷ praj¤Ãyante. ÃkÃÓÃnantyÃyatanà devÃ÷ praj¤Ãyante, vij¤ÃnÃntyÃyatanà devÃ÷ praj¤Ãyante, Ãki¤canyÃyatanà devÃ÷ praj¤Ãyante, naivasaæj¤ÃnÃsaæj¤Ãyatanà devÃ÷ praj¤Ãyante. dÃnapÃramità praj¤Ãyate, ÓÅlapÃramità praj¤Ãyate, k«ÃntipÃramità praj¤Ãyate, vÅryapÃramità praj¤Ãyate, dhyÃnapÃramità praj¤Ãyate, praj¤ÃpÃramità praj¤Ãyate. adhyÃtmaÓÆnyatà praj¤Ãyate, bahirdhÃÓÆnyatà praj¤Ãyate, adhyÃtmabahirdhÃÓÆnyatà praj¤Ãyate, ÓÆnyatÃÓÆnyatà praj¤Ãyate, mahÃÓÆnyatà praj¤Ãyate, paramÃrthaÓÆnyatà praj¤Ãyate, saæsk­taÓÆnyatà praj¤Ãyate, asaæsk­taÓÆnyatà praj¤Ãyate, atyantaÓÆnyatà praj¤Ãyate, anavarÃgraÓÆnyatà praj¤Ãyate, anavakÃraÓÆnyatà praj¤Ãyate, prak­tiÓÆnyatà praj¤Ãyate, sarvadharmaÓÆnyatà (#<ÁsP_II-4_150>#) praj¤Ãyate, svalak«aïaÓÆnyatà praj¤Ãyate, anupalambhaÓÆnyatà praj¤Ãyate, abhÃvaÓÆnyatà praj¤Ãyate, svabhÃvaÓÆnyatà praj¤Ãyate, abhÃvasvabhÃvaÓÆnyatà praj¤Ãyate. sm­tyupasthÃnani praj¤Ãyante, samyakprahÃïÃni praj¤Ãyante, ­ddhipÃdÃ÷ praj¤Ãyante, indriyÃïi praj¤Ãyante, balÃni praj¤Ãyante, bodhyaÇgÃni praj¤Ãyante, ÃryëÂÃÇgo mÃrga÷ praj¤Ãyate, ÃryasatyÃni praj¤Ãyante, dhyÃnÃni praj¤Ãyante, apramÃïÃni praj¤Ãyante, ÃrÆpyasamÃpattaya÷ praj¤Ãyante, a«Âau vimok«Ã÷ praj¤Ãyante, navÃnupÆrvavihÃrasamÃpattaya÷ praj¤Ãyante, ÓÆnyatÃnimittÃpraïihitavimok«amukhÃni praj¤Ãyante, abhij¤Ã÷ praj¤Ãyante, samÃdhaya÷ praj¤Ãyante, dhÃraïÅmukhÃni praj¤Ãyante, tathÃgatabalÃni praj¤Ãyante, vaiÓÃradyÃni praj¤Ãyante, pratisaævida÷ praj¤Ãyante, mahÃmaitrÅ praj¤Ãyate, mahÃkaruïà praj¤Ãyate, ÃveïikabuddhadharmÃ÷ praj¤Ãyante, srotaÃpattiphalaæ praj¤Ãyate, sak­dÃgÃmiphalaæ praj¤Ãyate, anÃgÃmiphalaæ praj¤Ãyate, arhattvaæ praj¤Ãyate, pratyekabodhiæ praj¤Ãyate, mÃrgÃkÃraj¤atà praj¤Ãyate, sarvÃkÃraj¤atà praj¤Ãyate, srotaÃpannÃ÷ praj¤Ãyante, sak­dÃgÃmina÷ praj¤Ãyante, anÃgÃmina÷ praj¤Ãyante, arhanta÷ praj¤Ãyante, pratyekabuddhÃ÷ praj¤Ãyante, bodhisattvà mahÃsattvÃ÷ praj¤Ãyante, tathÃgatà arhanta÷ samyaksaæbuddha÷ praj¤Ãyante. [K. 205a6, N. 416a6, T. 332a12, P. 306b6, Ch. 731b28] ti«Âhantu kauÓika dvisÃhasre lokadhÃtau sattvà yÃvanta÷ kauÓika trisÃhasramahÃsÃhasre lokadhÃtau sattvÃs tÃn kaÓcid eva kulaputro và kuladuhità và catur«u dhyÃne«u prati«ÂhÃpayec catur«v apramÃïe«u prati«ÂhÃpayec catas­«v ÃrÆpyasamÃptti«u prati«ÂhÃpayet pa¤casv abhij¤Ãsu prati«ÂhÃpayet. tat kiæ manyase? kauÓikÃpi nu sa kulaputro và kuladuhità và tatonidÃnaæ bahupuïyaæ prasavet. Ãha: bahu bhagavan bahu sugata. bhagavÃn Ãha: ata÷ sa kauÓika kulaputro và kuladuhità và bahutaraæ puïyaæ prasavet, yo 'syÃ÷ praj¤ÃpÃramitÃyÃ÷ pustakaæ parasmai dadyÃt, paÂhanÃya và lekhanÃya và vÃcanÃya vÃ. tat kasya heto÷? tathà hy atra kauÓika praj¤ÃpÃramitÃyÃm anÃsravà dharmà vistareïopadi«ÂÃ÷, yatra kulaputrÃ÷ kuladuhitaraÓ ca Óik«itvà samyaktvanyÃmam avakrÃntÃ, avakrÃmanty avakrami«yanti ca, srotaÃpattiphalaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca. sak­dÃgÃmiphalaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, (#<ÁsP_II-4_151>#) anÃgÃmiphalaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, arhattvaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, pratyekabuddhayÃnikÃ÷ pratyekabodhiæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, bodhisattvÃÓ ca mahÃsattvà bodhisattvanyÃmam avakrÃntà avakrÃmanty avakrami«yanti, anuttarÃæ samyaksaæbodhim abhisaæbuddhà abhisaæbudhyante abhisaæbhotsyante ca. katame ca te kauÓikÃnÃsravà dharmÃs tad yathà dÃnapÃramitÃ, ÓÅlapÃramità k«ÃntipÃramità vÅryapÃramità dhyÃnapÃramità praj¤ÃpÃramitÃ. adhyÃtmaÓÆnyatÃ, bahirdhÃÓÆnyatÃ, adhyÃtmabahirdhÃÓÆnyatÃ, ÓÆnyatÃÓÆnyatÃ, mahÃÓÆnyatÃ, paramÃrthaÓÆnyatÃ, saæsk­taÓÆnyatÃ, asaæsk­taÓÆnyatÃ, atyantaÓÆnyatÃ, anavarÃgraÓÆnyatÃ, anavakÃraÓÆnyatÃ, prak­tiÓÆnyatÃ, sarvadharmaÓÆnyatÃ, svalak«aïaÓÆnyatÃ, anupalambhaÓÆnyatÃ, abhavaÓÆnyatÃ, svabhÃvaÓÆnyatÃ, abhÃvasvabhÃvaÓÆnyatÃ. catvÃri sm­tyupasthÃnÃni, catvÃri samyakprahÃïÃni, catvÃra ­ddhipÃdÃ÷, pa¤cendriyÃïi, pa¤ca balÃni, sapta bodhyaÇgÃny ÃryëÂÃÇgo mÃrgaÓ catvÃry ÃryasatyÃny a«Âau vimok«Ã navÃnupÆrvavihÃrasamÃpattaya÷ ÓÆnyatÃnimittÃpraïihitavimok«amukhÃni sarvasamÃdhaya÷ sarvadhÃraïÅmukhÃni daÓatathÃgatabalÃni catvÃri vaiÓÃradyÃni catasra÷ pratisaævido '«ÂÃdaÓÃveïikabuddhadharmÃ÷, mahÃmaitrÅ mahÃkaruïà mahÃmudità mahopek«Ã÷, anye cÃparimÃïà buddhadharmà vistareïopadi«ÂÃ÷. tad anenÃpi te kauÓika paryÃyeïaivaæ veditavyam. ya÷ kulaputro và kuladuhità và praj¤ÃpÃramitÃæ likhitÃæ k­tvà parebhyo dadyÃt paÂhanÃyÃpi lekhanÃyÃpi vÃcanÃyÃpi, ayam eva tato bahutaraæ puïyaæ prasavet. tat kasya heto÷? tathà hy atra kauÓika praj¤ÃpÃramitÃyÃæ vistareïa sarvadharmà upadi«Âà yai÷ k«atriyamahÃÓÃlakulÃni praj¤Ãyante, brÃhmaïamahÃÓÃlakulÃni praj¤Ãyante, g­hapatimahÃÓÃlakulÃni praj¤Ãyante. cÃturmahÃrÃjakÃyikà devÃ÷ praj¤Ãyante, trÃyastriæÓà devÃ÷ praj¤Ãyante, yÃmà devÃ÷ praj¤Ãyante, tu«ità devÃ÷ praj¤Ãyante, nirmÃïaratayo devÃ÷ praj¤Ãyante, paranirmitavaÓavartino devÃ÷ praj¤Ãyante, brahmakÃyikà devÃ÷ praj¤Ãyante, brahmapurohità devÃ÷ praj¤Ãyante, brahmapÃr«adyà devÃ÷ praj¤Ãyante, mahÃbrahmaïo devÃ÷ praj¤Ãyante, Ãbhà devÃ÷ praj¤Ãyante, parÅttÃbhà devÃ÷ praj¤Ãyante, apramÃïÃbhà devÃ÷ praj¤Ãyante, ÃbhÃsvarà devÃ÷ praj¤Ãyante, Óubhà devÃ÷ praj¤Ãyante, parÅttaÓubha devÃ÷ praj¤Ãyante, apramÃïaÓubhà devÃ÷ praj¤Ãyante, Óubhak­tsnà devÃ÷ praj¤Ãyante, b­hà devÃ÷ praj¤Ãyante, parÅttab­hà devÃ÷ praj¤Ãyante, (#<ÁsP_II-4_152>#) apramÃïab­hà devÃ÷ praj¤Ãyante, b­hatphalà devÃ÷ praj¤Ãyante, ab­hà devÃ÷ praj¤Ãyante, atapà devÃ÷ praj¤Ãyante, sud­Óà devÃ÷ praj¤Ãyante, sudarÓanà devÃ÷ praj¤Ãyante, akani«Âhà devÃ÷ praj¤Ãyante. ÃkÃÓÃnantyÃyatanà devÃ÷ praj¤Ãyante, vij¤ÃnÃntyÃyatanà devÃ÷ praj¤Ãyante, Ãki¤canyÃyatanà devÃ÷ praj¤Ãyante, naivasaæj¤ÃnÃsaæj¤Ãyatanà devÃ÷ praj¤Ãyante. dÃnapÃramità praj¤Ãyate, ÓÅlapÃramità praj¤Ãyate, k«ÃntipÃramità praj¤Ãyate, vÅryapÃramità praj¤Ãyate, dhyÃnapÃramità praj¤Ãyate, praj¤ÃpÃramità praj¤Ãyate. adhyÃtmaÓÆnyatà praj¤Ãyate, bahirdhÃÓÆnyatà praj¤Ãyate, adhyÃtmabahirdhÃÓÆnyatà praj¤Ãyate, ÓÆnyatÃÓÆnyatà praj¤Ãyate, mahÃÓÆnyatà praj¤Ãyate, paramÃrthaÓÆnyatà praj¤Ãyate, saæsk­taÓÆnyatà praj¤Ãyate, asaæsk­taÓÆnyatà praj¤Ãyate, atyantaÓÆnyatà praj¤Ãyate, anavarÃgraÓÆnyatà praj¤Ãyate, anavakÃraÓÆnyatà praj¤Ãyate, prak­tiÓÆnyatà praj¤Ãyate, sarvadharmaÓÆnyatà praj¤Ãyate, svalak«aïaÓÆnyatà praj¤Ãyate, anupalambhaÓÆnyatà praj¤Ãyate, abhÃvaÓÆnyatà praj¤Ãyate, svabhÃvaÓÆnyatà praj¤Ãyate, abhÃvasvabhÃvaÓÆnyatà praj¤Ãyate. sm­tyupasthÃnÃni praj¤Ãyante, samyakprahÃïÃni praj¤Ãyante, ­ddhipÃdÃ÷ praj¤Ãyante, indriyÃïi praj¤Ãyante, balÃni praj¤Ãyante, bodhyaÇgÃni praj¤Ãyante, ÃryëÂÃÇgo mÃrga÷ praj¤Ãyate, ÃryasatyÃni praj¤Ãyante, dhyÃnÃni praj¤Ãyante, apramÃïÃni praj¤Ãyante, ÃrÆpyasamÃpattaya÷ praj¤Ãyante, a«Âau vimok«Ã÷ praj¤Ãyante, navÃnupÆrvavihÃrasamÃpattaya÷ praj¤Ãyante, ÓÆyatÃnimittÃpraïihitavimok«amukhÃni praj¤Ãyante, abhij¤Ã÷ praj¤Ãyante, samÃdhaya÷ praj¤Ãyante, dhÃraïÅmukhÃni praj¤Ãyante, tathÃgatabalÃni praj¤Ãyante, vaiÓÃradyÃni praj¤Ãyante, pratisaævida÷ praj¤Ãyante, mahÃmaitrÅ praj¤Ãyate, mahÃkaruïà praj¤Ãyate, ÃveïikabuddhadharmÃ÷ praj¤Ãyante, srotaÃpattiphalaæ praj¤Ãyate, sak­dÃgÃmiphalaæ praj¤Ãyate, anÃgÃmiphalaæ praj¤Ãyate, arhattvaæ praj¤Ãyate, pratyekabodhiæ praj¤Ãyate, mÃrgÃkÃraj¤atà praj¤Ãyate, sarvÃkÃraj¤atà praj¤Ãyate, srotaÃpannÃ÷ praj¤Ãyante, sak­dÃgÃmina÷ praj¤Ãyante, anagÃmina÷ praj¤Ãyante, arhanta÷ praj¤Ãyante, pratyekabuddhÃ÷ praj¤Ãyante, bodhisattvà mahÃsattvÃ÷ praj¤Ãyante, tathÃgatà arhanta÷ samyaksaæbuddhÃ÷ praj¤Ãyante. [K. 205b11, N. 417b7, T. 333b2, P. 309a1, Ch. 734b30] (#<ÁsP_II-4_153>#) yÃvanta÷ kauÓika pÆrvasyÃæ diÓi gaÇgÃnadÅvÃlukopame«u lokadhÃtu«u sattvÃs tÃn kaÓcid eva kulaputro và kuladuhità và catur«u dhyÃne«u prati«ÂhÃpayec catur«v apramÃïe«u prati«ÂhÃpayec catas­«v ÃrÆpyasamÃptti«u prati«ÂhÃpayet pa¤casv abhij¤Ãsu prati«ÂhÃpayet. tat kiæ manyase? kauÓikÃpi nu sa kulaputro và kuladuhità và tatonidÃnaæ bahupuïyaæ prasavet. Ãha: bahu bhagavan bahu sugata. bhagavÃn Ãha: ata÷ sa kauÓika kulaputro và kuladuhità và bahutaraæ puïyaæ prasavet. yo 'syÃ÷ praj¤ÃpÃramitÃyÃ÷ pustakaæ likhitÃæ k­tvà parasmai dadyÃt, paÂhanÃya và lekhanÃya và vÃcanÃya vÃ. tat kasya heto÷? tathà hy atra kauÓika praj¤ÃpÃramitÃyÃm anÃsravà dharmà vistareïopadi«Âà yatra kulaputrÃ÷ kuladuhitaraÓ ca Óik«itvà samyaktvanyÃmam avakrÃntà avakrÃmanty avakrami«yanti ca, srotaÃpattiphalaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, sak­dÃgÃmiphalaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, anÃgÃmiphalaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, arhattvaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, pratyekabuddhayÃnikÃ÷ pratyekabodhiæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, bodhisattvÃÓ ca mahÃsattvà bodhisattvanyÃmam avakrÃntà avakrÃmanty avakrami«yanti, anuttarÃæ samyaksaæbodhim abhisaæbuddhà abhisaæbudhyante abhisaæbhotsyante ca. katame ca te kauÓikÃnÃsravà dharmÃs tad yathà dÃnapÃramitÃ, ÓÅlapÃramità k«ÃntipÃramità vÅryapÃramità dhyÃnapÃramità praj¤ÃpÃramitÃ. adhyÃtmaÓÆnyatÃ, bahirdhÃÓÆnyatÃ, adhyÃtmabahirdhÃÓÆnyatÃ, ÓÆnyatÃÓÆnyatÃ, mahÃÓÆnyatÃ, paramÃrthaÓÆnyatÃ, saæsk­taÓÆnyatÃ, asaæsk­taÓÆnyatÃ, atyantaÓÆnyatÃ, anavarÃgraÓÆnyatÃ, anavakÃraÓÆnyatÃ, prak­tiÓÆnyatÃ, sarvadharmaÓÆnyatÃ, svalak«aïaÓÆnyatÃ, anupalambhaÓÆnyatÃ, abhavaÓÆnyatÃ, svabhÃvaÓÆnyatÃ, abhÃvasvabhÃvaÓÆnyatÃ. catvÃri sm­tyupasthÃnÃni, catvÃri samyakprahÃïÃni, catvÃra ­ddhipÃdÃ÷, pa¤cendriyÃïi, pa¤ca balÃni, sapta bodhyaÇgÃny ÃryëÂÃÇgo mÃrgaÓ catvÃry ÃryasatyÃny a«Âau vimok«Ã navÃnupÆrvavihÃrasamÃpattaya÷ ÓÆnyatÃnimittÃpraïihitavimok«amukhÃni «a¬ abhij¤Ã÷ sarvasamÃdhaya÷ sarvadhÃraïÅmukhÃni daÓatathÃgatabalÃni catvÃri vaiÓÃradyÃni catasra÷ pratisaævido '«ÂÃdaÓÃveïikà buddhadharmÃ÷, mahÃmaitrÅ mahÃkaruïà mahÃmudità mahopek«Ã anye cÃparimÃïà buddhadharmà vistareïopadi«ÂÃ÷. tad anenÃpi te kauÓika pa­yÃyeïaivaæ veditavyaæ, ya÷ kulaputro và kuladuhità (#<ÁsP_II-4_154>#) và praj¤ÃpÃramitÃæ pustakalikhitÃæ k­tvà parebhyo dadyÃt paÂhanÃyÃpi lekhanÃyÃpi vÃcanÃyÃpi, ayam eva tato bahutaraæ puïyaæ prasavet. tat kasya heto÷? tathà hy atra kauÓika praj¤ÃpÃramitÃyÃæ vistareïa sarvadharmà upadi«Âà yai÷ k«atriyamahÃÓÃlakulÃni praj¤Ãyante, brÃhmaïamahÃÓÃlakulÃni praj¤Ãyante, g­hapatimahÃÓÃlakulÃÇi praj¤Ãyante. cÃturmahÃrÃjakÃyikà devÃ÷ praj¤Ãyante, trÃyastriæÓà devÃ÷ praj¤Ãyante, yÃmà devÃ÷ praj¤Ãyante, tu«ità devÃ÷ praj¤Ãyante, nirmÃïaratayo devÃ÷ praj¤Ãyante, paranirmitavaÓavartino devÃ÷ praj¤Ãyante, brahmakÃyikà devÃ÷ praj¤Ãyante, brahmapurohità devÃ÷ praj¤Ãyante, brahmapÃr«adyà devÃ÷ praj¤Ãyante, mahÃbrahmaïo devÃ÷ praj¤Ãyante, Ãbhà devÃ÷ praj¤Ãyante, parÅttÃbhà devÃ÷ praj¤Ãyante, apramÃïÃbhà devÃ÷ praj¤Ãyante, ÃbhÃsvarà devÃ÷ praj¤Ãyante, Óubhà devÃ÷ praj¤Ãyante, parÅttaÓubhà devÃ÷ praj¤Ãyante, apramÃïaÓubhà devÃ÷ praj¤Ãyante, Óubhak­tsnà devÃ÷ praj¤Ãyante, b­hà devÃ÷ praj¤Ãyante, parÅttab­hà devÃ÷ praj¤Ãyante, apramÃïab­hà devÃ÷ praj¤Ãyante, b­hatphalà devÃ÷ praj¤Ãyante, ab­hà devÃ÷ praj¤Ãyante, atapà devÃ÷ praj¤Ãyante, sud­Óà devÃ÷ praj¤Ãyante, sudarÓanà devÃ÷ praj¤Ãyante, akani«Âhà devÃ÷ praj¤Ãyante. ÃkÃÓÃnantyÃyatanà devÃ÷ praj¤Ãyante, vij¤ÃnÃntyÃyatanà devÃ÷ praj¤Ãyante, aki¤canyÃyatanà devÃ÷ praj¤Ãyante, naivasaæj¤ÃnÃsaæj¤Ãyatanà devÃ÷ praj¤Ãyante. dÃnapÃramità praj¤Ãyate, ÓÅlapÃramità praj¤Ãyate, k«ÃntipÃramità praj¤Ãyate, vÅryapÃramità praj¤Ãyate, dhyÃnapÃramità praj¤Ãyate, praj¤ÃpÃramità praj¤Ãyate. adhyÃtmaÓÆnyatà praj¤Ãyate, bahirdhÃÓÆnyatà praj¤Ãyate, adhyÃtmabahirdhÃÓÆnyatà praj¤Ãyate, ÓÆnyatÃÓÆnyatà praj¤Ãyate, mahÃÓÆnyatà praj¤Ãyate, paramÃrthaÓÆnyatà praj¤Ãyate, saæsk­taÓÆnyatà praj¤Ãyate, asaæsk­taÓÆnyatà praj¤Ãyate, atyantaÓÆnyatà praj¤Ãyate, anavarÃgraÓÆnyatà praj¤Ãyate, anavakÃraÓÆnyatà praj¤Ãyate, prak­tiÓÆnyatà praj¤Ãyate, sarvadharmaÓÆnyatà praj¤Ãyate, svalak«aïaÓÆnyatà praj¤Ãyate, anupalambhaÓÆnyatà praj¤Ãyate, abhÃvaÓÆnyatà praj¤Ãyate, svabhÃvaÓÆnyatà praj¤Ãyate, abhÃvasvabhÃvaÓÆnyatà praj¤Ãyate. sm­tyupasthÃnÃni praj¤Ãyante, samyakprahÃïÃni praj¤Ãyante, ­ddhipÃdÃ÷ praj¤Ãyante, indriyÃïi praj¤Ãyante, balÃni praj¤Ãyante, bodhyaÇgÃni praj¤Ãyante, ÃryëÂÃÇgo mÃrga÷ praj¤Ãyate, ÃryasatyÃni praj¤Ãyante, (#<ÁsP_II-4_155>#) dhyÃnÃni praj¤Ãyante, apramÃïÃni praj¤Ãyante, arÆpyasamÃpattaya÷ praj¤Ãyante, a«Âau vimok«Ã÷ praj¤Ãyante, navÃnupÆrvavihÃrasamÃpattaya÷ praj¤Ãyante, ÓÆnyatÃnimittÃpraïihitavimok«amukhÃni praj¤Ãyante, abhij¤Ã÷ praj¤Ãyante, samÃdhaya÷ praj¤Ãyante, dhÃraïÅmukhÃni praj¤Ãyante, tathÃgatabalÃni praj¤Ãyante, vaiÓÃradyÃni praj¤Ãyante, pratisaævida÷ praj¤Ãyante, mahÃmaitrÅ praj¤Ãyate, mahÃkaruïà praj¤Ãyate, ÃveïikabuddhadharmÃ÷ praj¤Ãyante, srotaÃpattiphalaæ praj¤Ãyate, sak­dÃgÃmiphalaæ praj¤Ãyate. anÃgÃmiphalaæ praj¤Ãyate, arhattvaæ praj¤Ãyate, pratyekabodhiæ praj¤Ãyate, mÃrgÃkÃraj¤atà praj¤Ãyate, sarvÃkÃraj¤atà praj¤Ãyate, srotaÃpannÃ÷ praj¤Ãyante, sak­dÃgÃmina÷ praj¤Ãyante, anÃgÃmina÷ praj¤Ãyante, arhanta÷ praj¤Ãyante, pratyekabuddhÃ÷ praj¤Ãyante, bodhisattvà mahÃsattvÃ÷ praj¤Ãyante, tathÃgatà arhanta÷ samyaksaæbuddhÃ÷ praj¤Ãyante. [K. 206a18, N. 419a7, T. 334b4, P. 311a4, Ch. * *] yÃvanta÷ kauÓika dak«iïasyÃæ diÓi gaÇganadÅvÃlukopame«u lokadhÃtu«u sattvÃs tÃn kaÓcid eva kulaputro và kuladuhità và catur«u dhyÃne«u prati«ÂhÃpayec catur«v apramÃïe«u catas­«v ÃrÆpyasamÃpatti«u pa¤casv abhij¤Ãsu prati«ÂhÃpayet. tat kiæ manyase? kauÓikÃpi nu sa kulaputro và kuladuhità và tatonidÃnaæ bahupuïyaæ prasavet. Ãha: bahu bhagavan bahu sugata. bhagavÃn Ãha: ata÷ sa kauÓika kulaputro và kuladuhità và bahutaraæ puïyaæ prasavet. yo 'syÃ÷ praj¤ÃpÃramitÃyÃ÷ pustakaæ parasmai dadyÃt, paÂhanÃya và lekhanÃya và vÃcanÃya vÃ. tat kasya heto÷? tathà hy atra kauÓika praj¤ÃpÃramitÃyÃm anÃsravà dharmà vistareïopadi«Âà yatra kulaputrÃ÷ kuladuhitaraÓ ca Óik«itvà samyaktvanyÃmam avakrÃntÃ, avakrÃmanty avakrami«yanti ca, srotaÃpattiphalaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, sak­dÃgÃmiphalaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, anÃgÃmiphalaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, arhattvaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, pratyekabuddhayÃnikÃ÷ pratyekabodhiæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, bodhisattvÃÓ ca mahÃsattvà bodhisattvanyÃmam avakrÃntà avakrÃmanty avakrami«yanti, anuttarÃæ samyaksaæbodhim abhisaæbuddhà abhisaæbudhyante abhisaæbhotsyante ca, katame te kauÓikÃnÃsravà dharmÃs tad yathà dÃnapÃramitÃ, ÓÅlapÃramità k«ÃntipÃramità vÅryapÃramità dhyÃnapÃramità praj¤ÃpÃramitÃ. (#<ÁsP_II-4_156>#) adhyÃtmaÓÆnyatÃ, bahirdhÃÓÆnyatÃ, adhyÃtmabahirdhÃÓÆnyatÃ, ÓÆnyatÃÓÆnyatÃ, mahÃÓÆnyatÃ, paramÃrthaÓÆnyatÃ, saæsk­taÓÆnyatÃ, asaæsk­taÓÆnyatÃ, aryantaÓÆnyatÃ, anavarÃgraÓÆnyatÃ, anavakÃraÓÆnyatÃ, prak­tiÓÆnyatÃ, sarvadharmaÓÆnyatÃ, svalak«aïaÓÆnyatÃ, anupalambhaÓÆnyatÃ, abhÃvaÓÆnyatÃ, svabhÃvaÓÆnyatÃ, abhÃvasvabhÃvaÓÆnyatÃ. catvÃri sm­tyupasthÃnÃni, catvÃri samyakprahÃïÃni, catvÃra ­ddhipÃdÃ÷, pa¤cendriyÃïi, pa¤ca balÃni, sapta bodhyaÇgÃny ÃryëÂÃÇgo mÃrgaÓ catvÃry ÃryasatyÃny a«Âau vimok«Ã navÃnupÆrvavihÃrasamÃpattaya÷ ÓÆnyatÃnimittÃpraïihitavimok«amukhÃni «a¬ abhij¤Ã÷ sarvasamÃdhaya÷ sarvadhÃraïÅmukhÃni daÓatathÃgatabalÃni catvÃri vaiÓÃradyÃni catasra÷ pratisaævido '«ÂÃdaÓÃveïikà buddhadharmÃ÷, mahÃmaitrÅ mahÃkaruïà mahÃmudità mahopek«Ã anye cÃparimÃïà buddhadharmà vistareïopadi«ÂÃ÷. tad anenÃpi te kauÓika paryÃyeïaivaæ veditavyaæ, ya÷ kulaputro và kuladuhità và praj¤ÃpÃramitÃæ pustakalikhitÃæ k­tvà parebhyo dadyÃt paÂhanÃyÃpi lekhanÃyÃpi vÃcanÃyÃpi, ayam eva tato bahutaraæ puïyaæ prasavet. tat kasya heto÷? tathà hy atra kauÓika praj¤ÃpÃramitÃyÃæ vistareïa sarvadharmà upadi«Âà yai÷ k«atriyamahÃÓÃlakulÃni praj¤Ãyante, brÃhmaïamahÃÓÃlakulÃni praj¤Ãyante, g­hapatimahÃÓÃlakulÃni praj¤Ãyante. cÃturmahÃrÃjakÃyikà devÃ÷ praj¤Ãyante, trÃyastriæÓà devÃ÷ praj¤Ãyante, yÃmà devÃ÷ praj¤Ãyante, tu«ità devÃ÷ praj¤Ãyante, nirmÃïaratayo devÃ÷ praj¤Ãyante, paranirmitavaÓavartino devÃ÷ praj¤Ãyante, brahmakÃyika devÃ÷ praj¤Ãyante, brahmapurohità devÃ÷ praj¤Ãyante, brahmapÃr«adyà devÃ÷ praj¤Ãyante, mahÃbrahmaïo devÃ÷ praj¤Ãyante, Ãbhà devÃ÷ praj¤Ãyante, parÅttÃbhà devÃ÷ praj¤Ãyante, apramÃïÃbhà devÃ÷ praj¤Ãyante, ÃbhÃsvarà devÃ÷ praj¤Ãyante, Óubhà devÃ÷ praj¤Ãyante, parÅttaÓubhà devÃ÷ praj¤Ãyante, apramÃïaÓubha devÃ÷ praj¤Ãyante, Óubhak­tsnà devÃ÷ praj¤Ãyante, b­hà devÃ÷ praj¤Ãyante, parÅttab­hà devÃ÷ praj¤Ãyante, apramÃïab­hà devÃ÷ praj¤Ãyante, b­hatphalà devÃ÷ praj¤Ãyante, ab­hà devÃ÷ praj¤Ãyante, atapà devÃ÷ praj¤Ãyante, sud­Óà devÃ÷ praj¤Ãyante, sudarÓanà devÃ÷ praj¤Ãyante, akani«Âhà devÃ÷ praj¤Ãyante. ÃkÃÓÃnantyÃyatanà devÃ÷ praj¤Ãyante, vij¤ÃnÃntyÃyatanà devÃ÷ praj¤Ãyante, aki¤canyÃyatanà devÃ÷ praj¤Ãyante, naivasaæj¤ÃnÃsaæj¤Ãyatanà devÃ÷ praj¤Ãyante. dÃnapÃramità praj¤Ãyate, ÓÅlapÃramità praj¤Ãyate, k«ÃntipÃramità (#<ÁsP_II-4_157>#) praj¤Ãyate, vÅryapÃramità praj¤Ãyate, dhyÃnapÃramità praj¤Ãyate, praj¤ÃpÃramità praj¤Ãyate. adhyÃtmaÓÆnyatà praj¤Ãyate, bahirdhÃÓÆnyatà praj¤Ãyate, adhyÃtmabahirdhÃÓÆnyatà praj¤Ãyate, ÓÆnyatÃÓÆnyatà praj¤Ãyate, mahÃÓÆnyatà praj¤Ãyate, paramÃrthaÓÆnyatà praj¤Ãyate, saæsk­taÓÆnyatà praj¤Ãyate, asaæsk­taÓÆnyatà praj¤Ãyate, atyantaÓÆnyatà praj¤Ãyate, anavarÃgraÓÆnyatà praj¤Ãyate, anavakÃraÓÆnyatà praj¤Ãyate, prak­tiÓÆnyatà praj¤Ãyate, sarvadharmaÓÆnyatà praj¤Ãyate, svalak«aïaÓÆnyatà praj¤Ãyate, anupalambhaÓÆnyatà praj¤Ãyate, abhÃvaÓÆnyatà praj¤Ãyate, svabhÃvaÓÆnyatà praj¤Ãyate, abhÃvasvabhÃvaÓÆnyatà praj¤Ãyate. sm­tyupasthÃnÃni praj¤Ãyante, samyakprahÃïÃni praj¤Ãyante, ­ddhipÃdÃ÷ praj¤Ãyante, indriyÃïi praj¤Ãyante, balÃni praj¤Ãyante, bodhyaÇgÃni praj¤Ãyante, ÃryëÂÃÇgo mÃrga÷ praj¤Ãyate, ÃryasatyÃni praj¤Ãyante, dhyÃnÃni praj¤Ãyante, apramÃïÃni praj¤Ãyante, ÃrÆpyasamÃpattaya÷ praj¤Ãyante, a«Âau vimok«Ã÷ praj¤Ãyante, navÃnupÆrvavihÃrasamÃpattaya÷ praj¤Ãyante, ÓÆnyatÃnimittÃpraïihitavimok«amukhÃni praj¤Ãyante, abhij¤Ã÷ praj¤Ãyante, samÃdhaya÷ praj¤Ãyante, dhÃraïÅmukhÃni praj¤Ãyante, tathÃgatabalÃni praj¤Ãyante, vaiÓÃradyÃni praj¤Ãyante, pratisaævida÷ praj¤Ãyante, mahÃmaitrÅ praj¤Ãyate, mahÃkaruïà praj¤Ãyate, ÃveïikabuddhadharmÃ÷ praj¤Ãyante, srotaÃpattiphalaæ praj¤Ãyate, sak­dÃgÃmiphalaæ praj¤Ãyate, anÃgÃmiphalaæ praj¤Ãyate, arhattvaæ praj¤Ãyate, pratyekabodhiæ praj¤Ãyate, mÃrgÃkÃraj¤atà praj¤Ãyate, sarvÃkÃraj¤atà praj¤Ãyate, srotaÃpannÃ÷ praj¤Ãyante, sak­dÃgÃmina÷ praj¤Ãyante, anÃgÃmina÷ praj¤Ãyante, arhanta÷ praj¤Ãyante, pratyekabuddhÃ÷ praj¤Ãyante, bodhisattvà mahÃsattvÃ÷ praj¤Ãyante, tathÃgatà arhanta÷ samyaksaæbuddhÃ÷ praj¤Ãyante. [K. 207a3, N. 420b9, T. 335b6, P. 313a4, Ch. * *] yÃvanta÷ kauÓika paÓcimÃyÃæ diÓi gaÇgÃnadÅvÃlukopame«u lokadhÃtu«u sattvÃs tÃn kaÓcid eva kulaputro và kuladuhità và catur«u dhyÃne«u prati«ÂhÃpayec catur«v apramÃïe«u catas­«v ÃrÆpyasamÃpatti«u pa¤casv abhij¤Ãsu prati«ÂhÃpayet. tat kiæ manyase? kauÓikÃpi nu sa kulaputro và kuladuhità và tatonidÃnaæ bahupuïyaæ prasavet. Ãha: bahu bhagavan bahu sugata. bhagavÃn Ãha: ata÷ sa kauÓika kulaputro và kuladuhità và bahutaraæ (#<ÁsP_II-4_158>#) puïyaæ prasavet. yo 'syÃ÷ praj¤ÃpÃramitÃyÃ÷ pustakaæ parasmai dadyÃt, paÂhanÃya và lekhanÃya và vÃcanÃya vÃ. tat kasya heto÷? tathà hy atra kauÓika praj¤ÃpÃramitÃyÃm anÃsravà dharmà vistareïopadi«Âà yatra kulaputrÃ÷ kuladuhitaraÓ ca Óik«itvà samyaktvanyÃmam avakrÃntÃ, avakrÃmanty avakrami«yanti ca, srotaÃpattiphalaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, sak­dÃgÃmiphalaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, anÃgÃmiphalaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, arhattvaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, pratyekabuddhayanikÃ÷ pratyekabodhiæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, bodhisattvÃÓ ca mahÃsattvà bodhisattvanyÃmam avakrÃntà avakrÃmanty avakrami«yanti, anuttarÃæ samyaksaæbodhim abhisaæbuddhà abhisaæbudhyante abhisaæbhotsyante ca. katame te kauÓikÃnÃsravà dharmÃs tad yathà dÃnapÃramitÃ, ÓÅlapÃramità k«ÃntipÃramità vÅryapÃramità dhyÃnapÃramità praj¤ÃpÃramita. adhyÃtmaÓÆnyatÃ, bahirdhÃÓÆnyatÃ, adhyÃtmabahirdhÃÓÆnyatÃ, ÓÆnyatÃÓÆnyatÃ, mahÃÓÆnyatÃ, paramÃrthaÓÆnyatÃ, saæsk­taÓÆnyatÃ, asaæsk­taÓÆnyatÃ, atyantaÓÆnyatÃ, anavarÃgraÓÆnyatÃ, anavakÃraÓÆnyatÃ, prak­tiÓÆnyatÃ, sarvadharmaÓÆnyatÃ, svalak«aïaÓÆnyatÃ, anupalambhÃÓÆnyatÃ, abhÃvaÓÆnyatÃ, svabhÃvaÓÆnyatÃ, abhÃvasvabhÃvaÓÆnyatÃ. catvÃri sm­tyupasthÃnÃni, catvÃri samyakprahÃïÃni, catvÃra ­ddhipÃdÃ÷, pa¤cendriyÃïi, pa¤ca balÃni, sapta bodhyaÇgÃny ÃryëÂÃÇgo mÃrgaÓ catvÃry ÃryasatyÃny a«Âau vimok«Ã navÃnupÆrvavihÃrasamÃpattaya÷ ÓÆnyatÃnimittÃpraïihitavimok«amukhÃni «a¬ abhij¤Ã÷ ÓarvasamÃdhaya÷ sarvadhÃraïÅmukhÃni daÓatathÃgatabalÃni catvÃri vaiÓÃradyÃni catasra÷ pratisaævido '«ÂÃdaÓÃveïikà buddhadharmÃ÷, mahÃmaitrÅ mahÃkaruïà mahÃmudità mahopek«Ã anye cÃparimÃïà buddhadharmà vistareïopadi«ÂÃ÷. tad anenÃpi te kauÓika paryÃyeïaivaæ veditavyaæ, ya÷ kulaputro và kuladuhità và praj¤ÃpÃramitÃæ pustakalikhitÃæ k­tvà parebhyo dadyÃt paÂhanÃyÃpi lekhanÃyÃpi vÃcanÃyÃpi. ayam eva tato bahutaraæ puïyaæ prasavet. tat kasya heto÷? tathà hy atra kauÓika praj¤ÃpÃramitÃyÃæ vistareïa sarvadharmà upadi«Âà yai÷ k«atriyamahÃÓÃlakulÃni praj¤Ãyante, brÃhmaïamahÃÓÃlakulÃni praj¤Ãyante, g­hapatimahÃÓÃlakulÃni praj¤Ãyante. cÃturmahÃrÃjakÃyika devÃ÷ praj¤Ãyante, trayastriæÓa devÃ÷ praj¤Ãyante, yÃmà devÃ÷ praj¤Ãyante, tu«ità devÃ÷ praj¤Ãyante, nirmÃïaratayo devÃ÷ praj¤Ãyante, paranirmitavaÓavartino devÃ÷ praj¤Ãyante, brahmakÃyikà (#<ÁsP_II-4_159>#) devÃ÷ praj¤Ãyante, brahmapurohità devÃ÷ praj¤Ãyante, brahmapÃr«adyà devÃ÷ praj¤Ãyante, mahÃbrahmaïo devÃ÷ praj¤Ãyante, Ãbhà devÃ÷ praj¤Ãyante, parÅttÃbhà devÃ÷ praj¤Ãyante, apramÃïÃbhà devÃ÷ praj¤Ãyante, ÃbhÃsvarà devÃ÷ praj¤Ãyante, Óubhà devÃ÷ praj¤Ãyante, parÅttaÓubhà devÃ÷ praj¤Ãyante, apramÃïaÓubhà devÃ÷ praj¤Ãyante, Óubhak­tsnà devÃ÷ praj¤Ãyante, b­hà devÃ÷ praj¤Ãyante, parÅttab­hà devÃ÷ praj¤Ãyante, apramÃïab­hà devÃ÷ praj¤Ãyante, b­hatphalà devÃ÷ praj¤Ãyante, ab­hà devÃ÷ praj¤Ãyante, atapà devÃ÷ praj¤Ãyante, sud­Óà devÃ÷ praj¤Ãyante, sudarÓanà devÃ÷ praj¤Ãyante, akani«Âhà devÃ÷ praj¤Ãyante. ÃkÃÓÃnantyÃyatanà devÃ÷ praj¤Ãyante, vij¤ÃnÃntyÃyatanà devÃ÷ praj¤Ãyante, Ãki¤canyÃyatanà devÃ÷ praj¤Ãyante, naivasaæj¤ÃnÃsaæj¤Ãyatanà devÃ÷ praj¤Ãyante. dÃnapÃramità praj¤Ãyate, ÓÅlapÃramità praj¤Ãyate, k«ÃntipÃramità praj¤Ãyate, vÅryapÃramità praj¤Ãyate, dhyÃnapÃramità praj¤Ãyate, praj¤ÃpÃramità praj¤Ãyate. adhyÃtmaÓÆnyatà praj¤Ãyate, bahirdhÃÓÆnyatà praj¤Ãyate, adhyÃtmabahirdhÃÓÆnyatà praj¤Ãyate, ÓÆnyatÃÓÆnyatà praj¤Ãyate, mahÃÓÆnyatà praj¤Ãyate, paramÃrthaÓÆnyatà praj¤Ãyate, saæsk­taÓÆnyatà praj¤Ãyate, asaæsk­taÓÆnyatà praj¤Ãyate, atyantaÓÆnyatà praj¤Ãyate, anavarÃgraÓÆnyatà praj¤Ãyate, anavakÃraÓÆnyatà praj¤Ãyate, prak­tiÓÆnyatà praj¤Ãyate, sarvadharmaÓÆnyatà praj¤Ãyate, svalak«aïaÓÆnyatà praj¤Ãyate, anupalambhaÓÆnyatà praj¤Ãyate, abhÃvaÓÆnyatà praj¤Ãyate, svabhÃvaÓÆnyatà praj¤Ãyate, abhÃvasvabhÃvaÓÆnyatà praj¤Ãyate. sm­tyupasthÃnÃni praj¤Ãyante, samyakprahÃïÃni praj¤Ãyante, ­ddhipÃdÃ÷ praj¤Ãyante, indriyÃïi praj¤Ãyante, balÃni praj¤Ãyante, bodhyaÇgÃni praj¤Ãyante, ÃryëÂÃÇgo mÃrga÷ praj¤Ãyate, ÃryasatyÃni praj¤Ãyante, dhyÃnÃni praj¤Ãyante, apramÃïÃni praj¤Ãyante, ÃrÆpyasamÃpattaya÷ praj¤Ãyante, a«Âau vimok«Ã÷ praj¤Ãyante, navÃnupÆrvavihÃrasamÃpattaya÷ praj¤Ãyante, ÓÆnyatÃnimittÃpraïihitavimok«amukhÃni praj¤Ãyante, abhij¤Ã÷ praj¤Ãyante, samÃdhaya÷ praj¤Ãyante, dhÃraïÅmukhÃni praj¤Ãyante, tathÃgatabalÃni praj¤Ãyante, vaiÓÃradyÃni praj¤Ãyante, pratisaævida÷ praj¤Ãyante, mahÃmaitrÅ praj¤Ãyate, mahÃkaruïà praj¤Ãyate, ÃveïikabuddhadharmÃ÷ praj¤Ãyante, srotaÃpattiphalaæ praj¤Ãyate, sak­dÃgÃmiphalaæ praj¤Ãyate, anÃgÃmiphalaæ praj¤Ãyate, arhattvaæ praj¤Ãyate, (#<ÁsP_II-4_160>#) pratyekabodhiæ praj¤Ãyate, mÃrgÃkÃraj¤atà praj¤Ãyate, sarvÃkÃraj¤atà praj¤Ãyate, srotaÃpannÃ÷ praj¤Ãyante, sak­dÃgÃmina÷ praj¤Ãyante, anÃgÃmina÷ praj¤Ãyante, arhanta÷ praj¤Ãyante, pratyekabuddhÃ÷ praj¤Ãyante, bodhisattvà mahÃsattvÃ÷ praj¤Ãyante, tathÃgatà arhanta÷ samyaksaæbuddhÃ÷ praj¤Ãyante. [K. 207b10, N. 422a9, T. 336b9, P. 315a5, Ch. * *] yÃvanta÷ kauÓika uttarasyÃæ diÓi gaÇgÃnadivÃlukopame«u lokadhÃtu«u sattvÃs tÃn kaÓcid eva kulaputro và kuladuhità và catur«u dhyÃne«u prati«ÂhÃpayec catur«v apramÃïe«u catas­«v ÃrÆpyasamÃpatti«u pa¤casv abhij¤Ãsu prati«ÂhÃpayet. tat kiæ manyase? kauÓikÃpi nu sa kulaputro và kuladuhità và tatonidÃnaæ bahupuïyaæ prasavet. aha: bahu bhagavan bahu sugata. bhagavÃn Ãha: ata÷ sa kauÓika kulaputro và kuladuhità và bahutaraæ puïyaæ prasavet. yo 'syÃ÷ praj¤ÃpÃramitÃyÃ÷ pustakaæ parasmai dadyÃt, paÂhanÃya và lekhanÃya và vÃcanÃya vÃ. tat kasya heto÷? tathà hy atra kauÓika praj¤ÃpÃramitÃyÃm anÃsravà dharmà vistareïopadi«Âà yatra kulaputrÃ÷ kuladuhitaraÓ ca Óik«itvà samyaktvanyÃmam avakrÃntÃ, avakrÃmanty avakrami«yanti ca, srotaÃpattiphalaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, sak­dÃgÃmiphalaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, anÃgÃmiphalaæprÃptÃ÷ prÃpnuvanti prÃpsyanti ca, arhattvaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, pratyekabuddhayÃnikÃ÷ pratyekabodhiæ praptÃ÷ prÃpnuvanti prÃpsyanti ca, bodhisattvÃÓ ca mahÃsattvà bodhisattvanyÃmam avakrÃntà avakrÃmanty avakrami«yanti, anuttarÃæ samyaksaæbodhim abhisaæbuddhà abhisaæbudhyante abhisaæbhotsyante ca. katame ca te kauÓikÃnÃsravà dharmÃs tad yathà dÃnapÃramitÃ, ÓÅlapÃramità k«ÃntipÃramità vÅryapÃramità dhyÃnapÃramità praj¤ÃpÃramitÃ. adhyÃtmaÓÆnyatÃ, bahirdhÃÓÆnyatÃ, adhyÃtmabahirdhÃÓÆnyatÃ, ÓÆnyatÃÓÆnyatÃ, mahÃÓÆnyatÃ, paramÃrthaÓÆnyatÃ, saæsk­taÓÆnyatÃ, asaæsk­taÓÆnyatÃ, atyantaÓÆnyatÃ, anavarÃgraÓÆnyatÃ, anavakÃraÓÆnyatÃ, prak­tiÓÆnyatÃ, sarvadharmaÓÆnyatÃ, svalak«aïaÓÆnyatÃ, anupalambhaÓÆnyatÃ, abhÃvaÓÆnyatÃ, svabhÃvaÓÆnyatÃ, abhÃvasvabhÃvaÓÆnyatÃ. catvÃri sm­tyupasthÃnÃni, catvÃri samyakprahÃïÃni, catvÃra ­ddhipÃdÃ÷, pa¤cendriyÃïi, pa¤ca balÃni, sapta bodhyaÇgÃny ÃryëÂÃÇgo mÃrgaÓ catvÃry ÃryasatyÃny a«Âau vimok«Ã navÃnupÆrvavihÃrasamÃpattaya÷ ÓÆnyatÃnimittÃpraïihitavimok«amukhÃni (#<ÁsP_II-4_161>#) «a¬ abhij¤Ã÷ sarvasamÃdhaya÷ sarvadhÃraïÅmukhÃni daÓatathÃgatabalÃni catvÃri vaiÓÃradyÃni catasra÷ pratisaævido '«ÂÃdaÓÃveïikà buddhadharmÃ÷, mahÃmaitri mahÃkaruïà mahÃmudità mahopek«Ã anye cÃparimÃïà buddhadharmà vistareïopadi«ÂÃ÷. tad anenÃpi te kauÓika paryÃyeïaivaæ veditavyaæ, ya÷ kulaputro và kuladuhità và praj¤ÃpÃramitÃæ pustakalikhitÃæ k­tvà parebhyo dadyÃt paÂhanÃyÃpi lekhanÃyÃpi vÃcanÃyÃpi, ayam eva tato bahutaraæ puïyaæ prasavet. tat kasya heto÷? tathà hy atra kauÓika praj¤ÃpÃramitÃyÃæ vistareïa sarvadharmà upadi«Âà yai÷ k«atriyamahÃÓÃlakulÃni praj¤Ãyante, brÃhmaïamahÃÓÃlakulÃni praj¤Ãyante, g­hapatimahÃÓÃlakulÃni praj¤Ãyante. cÃturmahÃrÃjakÃyikà devÃ÷ praj¤Ãyante, trÃyastriæÓà devÃ÷ praj¤Ãyante, yÃmà devÃ÷ praj¤Ãyante, tu«ità devÃ÷ praj¤Ãyante, nirmÃïaratayo devÃ÷ praj¤Ãyante, paranirmitavaÓavartino devÃ÷ praj¤Ãyante, brahmakÃyikà devÃ÷ praj¤Ãyante, brahmapurohità devÃ÷ praj¤Ãyante, brahmapÃr«adyà devÃ÷ praj¤Ãyante, mahÃbrahmaïo devÃ÷ praj¤Ãyante, Ãbhà devÃ÷ praj¤Ãyante, parÅttÃbhà devÃ÷ praj¤Ãyante, apramÃïÃbhà devÃ÷ praj¤Ãyante, ÃbhÃsvarà devÃ÷ praj¤Ãyante, Óubhà devÃ÷ praj¤Ãyante, parÅttaÓubhà devÃ÷ praj¤Ãyante, apramÃïaÓubhà devÃ÷ praj¤Ãyante, Óubhak­tsnà devÃ÷ praj¤Ãyante, b­hà devÃ÷ praj¤Ãyante, parÅttab­hà devÃ÷ praj¤Ãyante, apramÃïab­hà devÃ÷ praj¤Ãyante, b­hatphalà devÃ÷ praj¤Ãyante, ab­hà devÃ÷ praj¤Ãyante, atapà devÃ÷ praj¤Ãyante, sud­Óà devÃ÷ praj¤Ãyante, sudarÓana devÃ÷ praj¤Ãyante, akani«Âhà devÃ÷ praj¤Ãyante. ÃkÃÓÃnantyÃyatanà devÃ÷ praj¤Ãyante, vij¤ÃnÃntyÃyatanà devÃ÷ praj¤Ãyante, Ãki¤canyÃyatanà devÃ÷ praj¤Ãyante, naivasaæj¤ÃnÃsaæj¤Ãyatanà devÃ÷ praj¤Ãyante. dÃnapÃramità praj¤Ãyate, ÓÅlapÃramità praj¤Ãyate, k«ÃntipÃramità praj¤Ãyate, vÅryapÃramità praj¤Ãyate, dhyÃnapÃramità praj¤Ãyate, praj¤ÃpÃramità praj¤Ãyate. adhyatmaÓÆnyatà praj¤Ãyate, bahirdhÃÓÆnyatà praj¤Ãyate, adhyÃtmabahirdhÃÓÆnyatà praj¤Ãyate, ÓÆnyatÃÓÆnyatà praj¤Ãyate, mahÃÓÆnyatà praj¤Ãyate, paramÃrthaÓÆnyatà praj¤Ãyate, saæsk­taÓÆnyatà praj¤Ãyate, asaæsk­taÓÆnyatà praj¤Ãyate, atyantaÓÆnyatà praj¤Ãyate, anavarÃgraÓÆnyatà praj¤Ãyate, anavakÃraÓÆnyatà praj¤Ãyate, prak­tiÓÆnyatà praj¤Ãyate, sarvadharmaÓÆnyatà praj¤Ãyate, svalak«aïaÓÆnyatà praj¤Ãyate, anupalambhaÓÆnyatà (#<ÁsP_II-4_162>#) praj¤Ãyate, abhÃvaÓÆnyatà praj¤Ãyate, svabhÃvaÓÆnyatà praj¤Ãyate, abhÃvasvabhÃvaÓÆnyatà praj¤Ãyate. sm­tyupasthÃnÃni praj¤Ãyante, samyakprahÃïÃni praj¤Ãyante, ­ddhipÃdÃ÷ praj¤Ãyante, indriyÃïi praj¤Ãyante, balÃni praj¤Ãyante, bodhyaÇgÃni praj¤Ãyante, ÃryëÂÃÇgo mÃrga÷ praj¤Ãyate, ÃryasatyÃni praj¤Ãyante, dhyÃnÃni praj¤Ãyante, apramÃïÃni praj¤Ãyante, ÃrÆpyasamÃpattaya÷ praj¤Ãyante, a«Âau vimok«Ã÷ praj¤Ãyante, navÃnupÆrvavihÃrasamÃpattaya÷ praj¤Ãyante, ÓÆÇyatÃnimittÃpraïihitavimok«amukhÃni praj¤Ãyante, abhij¤Ã÷ praj¤Ãyante, samÃdhaya÷ praj¤Ãyante, dhÃraïÅmukhÃni praj¤Ãyante, tathÃgatabalÃni praj¤Ãyante, vaiÓÃradyÃni praj¤Ãyante, pratisaævida÷ praj¤Ãyante, mahÃmaitrÅ praj¤Ãyate, mahÃkaruïà praj¤Ãyate, ÃveïikabuddhadharmÃ÷ praj¤Ãyante, srotaÃpattiphalaæ praj¤Ãyate, sak­dÃgÃmiphalaæ praj¤Ãyate, anÃgÃmiphalaæ praj¤Ãyate, arhattvaæ praj¤Ãyate, pratyekabodhiæ praj¤Ãyate, mÃrgÃkÃraj¤atà praj¤Ãyate, sarvÃkÃraj¤atà praj¤Ãyate, srotaÃpannÃ÷ praj¤Ãyante, sak­dÃgÃmina÷ praj¤Ãyante, anÃgÃmina÷ praj¤Ãyante, arhanta÷ praj¤Ãyante, pratyekabuddhÃ÷ praj¤Ãyante, bodhisattvà mahÃsattvÃ÷ praj¤Ãyante, tathÃgatà arhanta÷ samyaksaæbuddhÃ÷ praj¤Ãyante. [K. 208a15, N. 423b9, T. 337b10. P. 317b1, Ch. * *] yÃvanta÷ kauÓika uttarapÆrvasyÃæ diÓi gaÇgÃnadivÃlukopame«u lokadhÃtu«u sattvÃs tÃn kaÓcid eva kulaputro và kuladuhità và catur«u dhyÃne«u prati«ÂhÃpayec catur«v apramÃïe«u catas­«v ÃrÆpyasamÃpatti«u pa¤casv abhij¤Ãsu prati«ÂhÃpayet. tat kiæ manyase? kauÓikÃpi nu sa kulaputro và kuladuhità và tatonidÃnaæ bahupuïyaæ prasavet. Ãha: bahu bhagavan bahu sugata. bhagavÃn Ãha: ata÷ sa kauÓika kulaputro và kuladuhità và bahutaraæ puïyaæ prasavet. yo 'syÃ÷ praj¤ÃpÃramitÃyÃ÷ pustakaæ parasmai dadyÃt, paÂhanÃya và lekhanÃya và vÃcanÃya vÃ. tat kasya heto÷? tathà hy atra kauÓika praj¤ÃpÃramitÃyÃm anÃsravà dharmà vistareïopadi«Âà yatra kulaputrÃ÷ kuladuhitaraÓ ca Óik«itvà samyaktvanyÃmam avakrÃntÃ, avakrÃmanty avakrami«yanti ca, srotaÃpattiphalaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, sak­dÃgÃmiphalaæ praptÃ÷ prÃpnuvanti prÃpsyanti ca, anÃgÃmiphalaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, arhattvaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, pratyekabuddhayÃnikÃ÷ pratyekabodhiæ prÃptÃ÷ (#<ÁsP_II-4_163>#) prÃpnuvanti prÃpsyanti ÷a, bodhisattvÃÓ ca mahÃsattvà bodhisattvanyÃmam avakrÃntà avakrÃmanty avakrami«yanti, anuttarÃæ samyaksaæbodhim abhisaæbuddhà abhisaæbudhyante abhisaæbhotsyante ca. katame te kauÓikÃnÃsrava dharmÃs tad yathà dÃnapÃramitÃ, ÓÅlapÃramità k«ÃntipÃramità vÅryapÃramità dhyÃnapÃramità praj¤ÃpÃramitÃ. adhyÃtmaÓÆnyatÃ, bahirdhÃÓÆnyatÃ, adhyÃtmabahirdhÃÓÆnyatÃ, ÓÆnyatÃÓÆnyatÃ, mahÃÓÆnyatÃ, paramÃrthaÓÆnyatÃ, saæsk­taÓÆnyatÃ, asaæsk­taÓÆnyatÃ, atyantaÓÆnyatÃ, anavarÃgraÓÆnyatÃ, anavakÃraÓÆnyatÃ, prak­tiÓÆnyatÃ, sarvadharmaÓÆnyatÃ, svalak«aïaÓÆnyatÃ, anupalambhaÓÆnyatÃ, abhÃvaÓÆnyatÃ, svabhÃvaÓÆnyatÃ, abhÃvasvabhÃvaÓÆnyatÃ. catvÃri sm­tyupasthÃnÃni, catvÃri samyakprahÃïÃni, catvÃra ­ddhipÃdÃ÷, pa¤cendriyÃïi, pa¤ca balÃni, sapta bodhyaÇgÃny ÃryëÂÃÇgo mÃrgaÓ catvÃry ÃryasatyÃny a«Âau vimok«Ã navÃnupÆrvavihÃrasamÃpattaya÷ ÓÆnyatÃnimittÃpraïihitavimok«amukhÃni «a¬ abhij¤Ã÷ sarvasamÃdhaya÷ sarvadhÃraïÅmukhÃni daÓatathÃgatabalÃni catvÃri vaiÓÃradyÃni catasra÷ pratisaævido '«ÂÃdaÓÃveïikà buddhadharmÃ÷, mahÃmaitri mahÃkaruïà mahÃmudità mahopek«Ã anye cÃparimÃïà buddhadharmà vistareïopadi«ÂÃ÷. tad anenÃpi te kauÓika paryÃyeïaivaæ veditavyaæ, ya÷ kulaputro và kuladuhità và praj¤ÃpÃramitÃæ pustakalikhitÃæ k­tvà parebhyo dadyÃt paÂhanÃyÃpi lekhanÃyÃpi vÃcanÃyÃpi, ayam eva tato bahutaraæ puïyaæ prasavet. tat kasya heto÷? tathà hy atra kauÓika praj¤ÃpÃramitÃyÃæ vistareïa sarvadharmà upadi«Âà yai÷ k«atriyamahÃÓÃlakulÃni praj¤Ãyante, brÃhmaïamahÃÓÃlakulÃni praj¤Ãyante, g­hapatimahÃÓÃlakulÃni praj¤Ãyante. cÃturmahÃrÃjakÃyikà devÃ÷ praj¤Ãyante, trÃyastriæÓà devÃ÷ praj¤Ãyante, yÃmà devÃ÷ praj¤Ãyante, tu«ità devÃ÷ praj¤Ãyante, nirmÃïaratayo devÃ÷ praj¤Ãyante, paranirmitavaÓavartino devÃ÷ praj¤Ãyante, brahmakÃyikà devÃ÷ praj¤Ãyante, brahmapurohità devÃ÷ praj¤Ãyante, brahmapÃr«adyà devÃ÷ praj¤Ãyante, mahÃbrahmaïo devÃ÷ praj¤Ãyante, Ãbhà devÃ÷ praj¤Ãyante, parÅttÃbhà devÃ÷ praj¤Ãyante, apramÃïÃbhà devÃ÷ praj¤Ãyante, ÃbhÃsvarà devÃ÷ praj¤Ãyante, Óubhà devÃ÷ praj¤Ãyante, parÅttaÓubhà devÃ÷ praj¤Ãyante, apramÃïaÓubhà devÃ÷ praj¤Ãyante, Óubhak­tsnà devÃ÷ praj¤Ãyante, b­hà devÃ÷ praj¤Ãyante, parÅttab­hà devÃ÷ praj¤Ãyante, apramÃïab­hà devÃ÷ praj¤Ãyante, b­hatphalà devÃ÷ praj¤Ãyante, ab­hà devÃ÷ praj¤Ãyante, atapà devÃ÷ praj¤Ãyante, sud­Óà devÃ÷ (#<ÁsP_II-4_164>#) praj¤Ãyante, sudarÓanà devÃ÷ praj¤Ãyante, akani«Âhà devÃ÷ praj¤Ãyante. ÃkÃÓÃnantyÃyatanà devÃ÷ praj¤Ãyante, vij¤ÃnÃntyÃyatanà devÃ÷ praj¤Ãyante, Ãki¤canyÃyatanà devÃ÷ praj¤Ãyante, naivasaæj¤ÃnÃsaæj¤Ãyatanà devÃ÷ praj¤Ãyante. dÃnapÃramità praj¤Ãyate, ÓÅlapÃramità praj¤Ãyate, k«ÃntipÃramità praj¤Ãyate, vÅryapÃramità praj¤Ãyate, dhyÃnapÃramità praj¤Ãyate, praj¤ÃpÃramità praj¤Ãyate. adhyÃtmaÓÆnyatà praj¤Ãyate, bahirdhÃÓÆnyatà praj¤Ãyate, adhyÃtmabahirdhÃÓÆnyatà praj¤Ãyate, ÓÆnyatÃÓÆnyatà praj¤Ãyate, mahÃÓÆnyatà praj¤Ãyate, paramÃrthaÓÆnyatà praj¤Ãyate, saæsk­taÓÆnyatà praj¤Ãyate, asaæsk­taÓÆnyatà praj¤Ãyate, atyantaÓÆnyatà praj¤Ãyate, anavarÃgraÓÆnyatà praj¤Ãyate, anavakÃraÓÆnyatà praj¤Ãyate, prak­tiÓÆnyatà praj¤Ãyate, sarvadharmaÓÆnyatà praj¤Ãyate, svalak«aïaÓÆnyatà praj¤Ãyate, anupalambhaÓÆnyatà praj¤Ãyate, abhÃvaÓÆnyatà praj¤Ãyate, svabhÃvaÓÆnyatà praj¤Ãyate, abhÃvasvabhÃvaÓÆnyatà praj¤Ãyate. sm­tyupasthÃnÃni praj¤Ãyante, samyakprahÃïÃni praj¤Ãyante, ­ddhipÃdÃ÷ praj¤Ãyante, indriyÃïi praj¤Ãyante, balÃni praj¤Ãyante, bodhyaÇgÃni praj¤Ãyante, ÃryëÂÃÇgo mÃrga÷ praj¤Ãyate, ÃryasatyÃni praj¤Ãyante, dhyÃnÃni praj¤Ãyante, apramÃïÃni praj¤Ãyante, ÃrÆpyasamÃpattaya÷ praj¤Ãyante, a«Âau vimok«Ã÷ praj¤Ãyante, navÃnupÆrvavihÃrasamÃpattaya÷ praj¤Ãyante, ÓÆnyatÃnimittÃpraïihitavimok«amukhÃni praj¤Ãyante, abhij¤Ã÷ praj¤Ãyante, samÃdhaya÷ praj¤Ãyante, dhÃraïÅmukhÃni praj¤Ãyante, tathÃgatabalÃni praj¤Ãyante, vaiÓÃradyÃni praj¤Ãyante, pratisaævida÷ praj¤Ãyante, mahÃmaitrÅ praj¤Ãyate, mahÃkaruïà praj¤Ãyate, ÃveïikabuddhadharmÃ÷ praj¤Ãyante, srotaÃpattiphalaæ praj¤Ãyate, sak­dÃgÃmiphalaæ praj¤Ãyate, anÃgÃmiphalaæ praj¤Ãyate, arhattvaæ praj¤Ãyate, pratyekabodhiæ praj¤Ãyate, mÃrgÃkÃraj¤atà praj¤Ãyate, sarvÃkÃraj¤atà praj¤Ãyate, srotaÃpannÃ÷ praj¤Ãyante, sak­dÃgÃmina÷ praj¤Ãyante, anÃgÃmina÷ praj¤Ãyante, arhanta÷ praj¤Ãyante, pratyekabuddhÃ÷ praj¤Ãyante, bodhisattvà mahÃsattvÃ÷ praj¤Ãyante, tathÃgatà arhanta÷ samyaksaæbuddhÃ÷ praj¤Ãyante. [K. 208b19, N. 425b1, T. 338b13, P. 319b5, Ch. * *] yÃvanta÷ kauÓika pÆrvadak«iïasyÃæ diÓi gaÇganadÅvÃlukopame«u lokadhÃtu«u sattvÃs tÃn kaÓcid eva kulaputro và kuladuhità và catur«u (#<ÁsP_II-4_165>#) dhyÃne«u prati«ÂhÃpayec catur«v apramÃïe«u catas­«v ÃrÆpyasamÃpatti«u pa¤casv abhij¤Ãsu prati«ÂhÃpayet. tat kiæ manyase? kauÓikÃpi nu sa kulaputro và kuladuhità và tatonidÃnaæ bahupuïyaæ prasavet. Ãha: bahu bhagavan bahu sugata. bhagavÃn Ãha: ata÷ sa kauÓika kulaputro và kuladuhità và bahutaraæ puïyaæ prasavet. yo 'syÃ÷ praj¤ÃpÃramitÃyÃ÷ pustakaæ parasmai dadyÃt, paÂhanÃya và lekhanÃya và vÃcanÃya vÃ. tat kasya heto÷? tathà hy atra kauÓika praj¤ÃpÃramitÃyÃm anÃsravà dharmà vistareïopadi«Âà yatra kulaputrÃ÷ kuladuhitaraÓ ca Óik«itvà samyaktvanyÃmam avakrÃntÃ, avakrÃmanty avakrami«yanti ca, srotaÃpattiphalaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, sak­dÃgÃmiphalaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, anÃgÃmiphalaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, arhattvaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, pratyekabuddhayÃnikÃ÷ pratyekabodhiæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, bodhisattvÃÓ ca mahÃsattvà bodhisattvanyÃmam avakrÃntà avakrÃmanty avakrami«yanti, anuttarÃæ samyaksaæbodhim abhisaæbuddhà abhisaæbudhyante abhisaæbhotsyante ca. katame te kauÓikÃnÃsravà dharmÃs tad yathà dÃnapÃramitÃ, ÓÅlapÃramità k«ÃntipÃramità vÅryapÃramità dhyÃnapÃramità praj¤ÃpÃramitÃ. adhyÃtmaÓÆnyatÃ, bahirdhÃÓÆnyatÃ, adhyÃtmabahirdhÃÓÆnyatÃ, ÓÆnyatÃÓÆnyatÃ, mahÃÓÆnyatÃ, paramÃrthaÓÆnyatÃ, saæsk­taÓÆnyatÃ, asaæsk­taÓÆnyatÃ, atyantaÓÆnyatÃ, anavarÃgraÓÆnyatÃ, anavakÃraÓÆnyatÃ, prak­tiÓÆnyatÃ, sarvadharmaÓÆnyatÃ, svalak«aïaÓÆnyatÃ, anupalambhaÓÆnyatÃ, abhÃvaÓÆnyatÃ, svabhÃvaÓÆnyatÃ, abhÃvasvabhÃvaÓÆnyatÃ. catvÃri sm­tyupasthÃnÃni, catvÃri samyakprahÃïÃni, catvÃra ­ddhipÃdÃ÷, pa¤cendriyÃïi, pa¤ca balÃni, sapta bodhyaÇgÃny ÃryëÂÃÇgo mÃrgaÓ catvÃry ÃryasatyÃny a«Âau vimok«Ã navÃnupÆrvavihÃrasamÃpattaya÷ ÓÆnyatÃnimittÃpraïihitavimok«amukhÃni «a¬ abhij¤Ã÷ sarvasamÃdhaya÷ sarvadhÃraïÅmukhÃni daÓatathÃgatabalÃni catvÃri vaiÓÃradyÃni catasra÷ pratisaævido '«ÂÃdaÓÃveïikà buddhadharmÃ÷, mahÃmaitrÅ mahÃkaruïà mahÃmudità mahopek«Ã anye cÃparimÃïà buddhadharmà vistareïopadi«ÂÃ÷. tad anenÃpi te. kauÓika paryÃyeïaivaæ veditavyaæ, ya÷ kulaputro và kuladuhità và praj¤ÃpÃramitÃæ pustakalikhitÃæ k­tvà parebhyo dadyÃt paÂhanÃyÃpi lekhanÃyÃpi vÃcanÃyÃpi, ayam eva tato bahutaraæ puïyaæ prasavet. tat kasya heto÷? tathà hy atra kauÓika praj¤ÃpÃramitÃyÃæ vistareïa sarvadharmà (#<ÁsP_II-4_166>#) upadi«Âà yai÷ k«atriyamahÃÓÃlakulÃni praj¤Ãyante, brÃhmaïamahÃÓÃlakulÃni praj¤Ãyante, g­hapatimahÃÓÃlakulÃni praj¤Ãyante. cÃturmahÃrÃjakÃyikà devÃ÷ praj¤Ãyante, trayastriæÓà devÃ÷ praj¤Ãyante, yÃmà devÃ÷ praj¤Ãyante, tu«ità devÃ÷ praj¤Ãyante, nirmÃïaratayo devÃ÷ praj¤Ãyante, paranirmitavaÓavartino devÃ÷ praj¤Ãyante, brahmakÃyikà devÃ÷ praj¤Ãyante, brahmapurohità devÃ÷ praj¤Ãyante, brahmapÃr«adyà devÃ÷ praj¤Ãyante, mahÃbrahmaïo devÃ÷ praj¤Ãyante, Ãbhà devÃ÷ praj¤Ãyante, parÅttÃbhà devÃ÷ praj¤Ãyante, apramÃïÃbhà devÃ÷ praj¤Ãyante, ÃbhÃsvarà devÃ÷ praj¤Ãyante, Óubhà devÃ÷ praj¤Ãyante, parÅttaÓubhà devÃ÷ praj¤Ãyante, apramÃïaÓubhà devÃ÷ praj¤Ãyante, Óubhak­tsnà devÃ÷ praj¤Ãyante, b­hà devÃ÷ praj¤Ãyante, parÅttab­hà devÃ÷ praj¤Ãyante, apramÃïab­hà devÃ÷ praj¤Ãyante, b­hatphalà devÃ÷ praj¤Ãyante, ab­hà devÃ÷ praj¤Ãyante, atapà devÃ÷ praj¤Ãyante, sud­Óà devÃ÷ praj¤Ãyante, sudarÓanà devÃ÷ praj¤Ãyante, akani«Âhà devÃ÷ praj¤Ãyante. ÃkÃÓÃnantyÃyatanà devÃ÷ praj¤Ãyante, vij¤ÃnÃntyÃyatanà devÃ÷ praj¤Ãyante, aki¤canyÃyatanà devÃ÷ praj¤Ãyante, naivasaæj¤ÃnÃsaæj¤Ãyatanà devÃ÷ praj¤Ãyante. dÃnapÃramità praj¤Ãyate, ÓÅlapÃramità praj¤Ãyate, k«ÃntipÃramità praj¤Ãyate, vÅryapÃramità praj¤Ãyate, dhyÃnapÃramità praj¤Ãyate, praj¤ÃpÃramità praj¤Ãyate. adhyÃtmaÓÆnyatà praj¤Ãyate, bahirdhÃÓÆnyatà praj¤Ãyate, adhyÃtmabahirdhÃÓÆnyatà praj¤Ãyate, ÓÆnyatÃÓÆnyatà praj¤Ãyate, mahÃÓÆnyatà praj¤Ãyate, paramÃrthaÓÆnyatà praj¤Ãyate, saæsk­taÓÆnyatà praj¤Ãyate, asaæsk­taÓÆnyatà praj¤Ãyate, atyantaÓÆnyatà praj¤Ãyate, anavarÃgraÓÆnyatà praj¤Ãyate, anavakÃraÓÆnyatà praj¤Ãyate, prak­tiÓÆnyatà praj¤Ãyate, sarvadharmaÓÆnyatà praj¤Ãyate, svalak«aïaÓÆnyatà praj¤Ãyate, anupalambhaÓÆnyatà praj¤Ãyate, abhÃvaÓÆnyatà praj¤Ãyate, svabhÃvaÓÆnyatà praj¤Ãyate, abhÃvasvabhÃvaÓÆnyatà praj¤Ãyate. sm­tyupasthÃnÃni praj¤Ãyante, samyakprahÃïÃni praj¤Ãyante, ­ddhipÃdÃ÷ praj¤Ãyante, indriyÃïi praj¤Ãyante, balÃni praj¤Ãyante, bodhyaÇgÃni praj¤Ãyante, ÃryëÂÃÇgo mÃrga÷ praj¤Ãyate, ÃryasatyÃni praj¤Ãyante, dhyÃnÃni praj¤Ãyante, apramÃïÃni praj¤Ãyante, ÃrÆpyasamÃpattaya÷ praj¤Ãyante, a«Âau vimok«Ã÷ praj¤Ãyante, navÃnupÆrvavihÃrasamÃpattaya÷ praj¤Ãyante, ÓÆnyatÃnimittÃpraïihitavimok«amukhÃni praj¤Ãyante, abhij¤Ã÷ (#<ÁsP_II-4_167>#) praj¤Ãyante, samÃdhaya÷ praj¤Ãyante, dhÃraïÅmukhÃni praj¤Ãyante, tathÃgatabalÃni praj¤Ãyante, vaiÓÃradyÃni praj¤Ãyante, pratisaævida÷ praj¤Ãyante, mahÃmaitrÅ praj¤Ãyate, mahÃkaruïà praj¤Ãyate, ÃveïikabuddhadharmÃ÷ praj¤Ãyante, srotaÃpattiphalaæ praj¤Ãyate, sak­dÃgÃmiphalaæ praj¤Ãyate, anÃgÃmiphalaæ praj¤Ãyate, arhattvaæ praj¤Ãyate, pratyekabodhiæ praj¤Ãyate, mÃrgÃkÃraj¤atà praj¤Ãyate, sarvÃkÃraj¤atà praj¤Ãyate, srotaÃpannÃ÷ praj¤Ãyante, sak­dÃgÃmina÷ praj¤Ãyante, anÃgÃmina÷ praj¤Ãyante, arhanta÷ praj¤Ãyante, pratyekabuddhÃ÷ praj¤Ãyante, bodhisattvà mahÃsattvÃ÷ praj¤Ãyante, tathÃgatà arhanta÷ samyaksaæbuddhÃ÷ praj¤Ãyante. [K. 209b4, N. 427a1, T. 340a2, P. 321b7, Ch. * *] yÃvanta÷ kauÓika dak«iïapaÓcimÃyÃæ diÓi gaÇgÃnadÅvÃlukopame«u lokadhÃtu«u sattvÃs tÃn kaÓcid eva kulaputro và kuladuhità và catur«u dhyÃne«u prati«ÂhÃpayec catur«v apramÃïe«u catas­«v ÃrÆpyasamÃpatti«u pa¤casv abhij¤Ãsu prati«Âhapayet. tat kiæ manyase? kauÓikÃpi nu sa kulaputro và kuladuhità và tatonidÃnaæ bahupuïyaæ prasavet. Ãha: bahu bhagavan bahu sugata. bhagavÃn Ãha: ata÷ sa kauÓika kulaputro và kuladuhità và bahutaraæ puïyaæ prasavet. yo 'syÃ÷ praj¤ÃpÃramitÃyÃ÷ pustakaæ parasmai dadyÃt, paÂhanÃya và lekhanÃya và vÃcanÃya vÃ. tat kasya heto÷? tathà hy atra kauÓika praj¤ÃpÃramitÃyÃm anÃsravà dharmà vistareïopadi«Âà yatra kulaputra÷ kuladuhitaraÓ ca Óik«itvà samyaktvanyÃmam avakrÃntÃ, avakrÃmanty avakrami«yanti ca, srotaÃpattiphalaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, sak­dÃgÃmiphalaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, anÃgÃmiphalaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, arhattvaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, pratyekabuddhayÃnikÃ÷ pratyekabodhiæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, bodhisattvÃÓ ca mahÃsattvà bodhisattvanyÃmam avakrÃntà avakrÃmanty avakrami«yanti, anuttarÃæ samyaksaæbodhim abhisaæbuddhà abhisaæbudhyante abhisaæbhotsyante ca. katame te kauÓikÃnÃsravà dharmÃs tad yathà dÃnapÃramitÃ, ÓÅlapÃramità k«ÃntipÃramità vÅryapÃramità dhyÃnapÃramità praj¤ÃpÃramitÃ. adhyÃtmaÓÆnyatÃ, bahirdhÃÓÆnyatÃ, adhyÃtmabahirdhÃÓÆnyatÃ, ÓÆnyatÃÓÆnyatÃ, mahÃÓÆnyatÃ, paramÃrthaÓÆnyatÃ, saæsk­taÓÆnyatÃ, asaæsk­taÓÆnyatÃ, atyantaÓÆnyatÃ, anavarÃgraÓÆnyatÃ, anavakÃraÓÆnyatÃ, prak­tiÓÆnyatÃ, (#<ÁsP_II-4_168>#) sarvadharmaÓÆnyatÃ, svalak«aïaÓÆnyatÃ, anupalambhaÓÆnyatÃ, abhÃvaÓÆnyatÃ, svabhÃvaÓÆnyatÃ, abhÃvasvabhÃvaÓÆnyatÃ. catvÃri sm­tyupasthÃnÃni, catvÃri samyakprahÃïÃni, catvÃra ­ddhipÃdÃ÷, pa¤cendriyÃïi, pa¤ca balÃni, sapta bodhyaÇgÃny ÃryëÂÃÇgo mÃrgaÓ catvÃry ÃryasatyÃny a«Âau vimok«Ã navÃnupÆrvavihÃrasamÃpattaya÷ ÓÆnyatÃïimittÃpraïihitavimok«amukhÃni «a¬ abhij¤Ã÷ sarvasamÃdhaya÷ sarvadhÃraïÅmukhÃni daÓatathÃgatabalÃni catvÃri vaiÓÃradyÃni catasra÷ pratisaævido '«ÂÃdaÓÃveïikà buddhadharmÃ÷, mahÃmaitrÅ mahÃkaruïà mahÃmudità mahopek«Ã anye cÃparimÃïà buddhadharmà vistareïopadi«ÂÃ. tad anenÃpi te kauÓika paryÃyeïaivaæ veditavyaæ, ya÷ kulaputro và kuladuhità và praj¤ÃpÃramitÃæ pustakalikhitÃæ k­tvà parebhyo dadyÃt paÂhanÃyapi lekhanÃyÃpi vÃcanÃyÃpi, ayam eva tato bahutaraæ puïyaæ prasavet. tat kasya heto÷? tathà hy atra kauÓika praj¤ÃpÃramitÃyÃæ vistareïa sarvadharmà upadi«Âà yai÷ k«atriyamahÃÓÃlakulÃni praj¤Ãyante, brÃhmaïamahÃÓÃlakulÃni praj¤Ãyante, g­hapatimahÃÓÃlakulÃni praj¤Ãyante. cÃturmahÃrÃjakÃyikà devÃ÷ praj¤Ãyante, trÃyastriæÓà devÃ÷ praj¤Ãyante, yÃma devÃ÷ praj¤Ãyante, tu«ità devÃ÷ praj¤Ãyante, nirmÃïaratayo devÃ÷ praj¤Ãyante, paranimitavaÓavartino devÃ÷ praj¤Ãyante, brahmakÃyikà devÃ÷ praj¤Ãyante, brahmapurohità devÃ÷ praj¤Ãyante, brahmapÃr«adyà devÃ÷ praj¤Ãyante, mahÃbrahmaïo devÃ÷ praj¤Ãyante, Ãbhà devÃ÷ praj¤Ãyante, parÅttÃbhà devÃ÷ praj¤Ãyante, apramÃïÃbhà devÃ÷ praj¤Ãyante, ÃbhÃsvarà devÃ÷ praj¤Ãyante, Óubhà devÃ÷ praj¤Ãyante, parÅttaÓubhà devÃ÷ praj¤Ãyante, apramÃïaÓubhà devÃ÷ praj¤Ãyante, Óubhak­tsnà devÃ÷ praj¤Ãyante, b­hà devÃ÷ praj¤Ãyante, parÅttab­hà devÃ÷ praj¤Ãyante, apramÃïab­hà devÃ÷ praj¤Ãyante, b­hatphalà devÃ÷ praj¤Ãyante, ab­hà devÃ÷ praj¤Ãyante, atapà devÃ÷ praj¤Ãyante, sud­Óà devÃ÷ praj¤Ãyante, sudarÓanà devÃ÷ praj¤Ãyante, akani«Âhà devÃ÷ praj¤Ãyante. ÃkaÓanantyayatanà devÃ÷ praj¤Ãyante, vij¤ÃnÃntyÃyatanà devÃ÷ praj¤Ãyante, Ãki¤canyÃyatanà devÃ÷ praj¤Ãyante, naivasaæj¤ÃnÃsaæj¤ayatana devÃ÷ praj¤Ãyante. dÃnapÃramità praj¤Ãyate, ÓÅlapÃramita praj¤Ãyate, k«ÃntipÃramità praj¤Ãyate, vÅryapÃramità praj¤Ãyate, dhyÃnapÃramità praj¤Ãyate, praj¤ÃpÃramità praj¤Ãyate. adhyÃtmaÓÆnyatà praj¤Ãyate, bahirdhÃÓÆnyatà praj¤Ãyate, adhyÃtmabahirdhÃÓÆnyatà (#<ÁsP_II-4_169>#) praj¤Ãyate, ÓÆnyatÃÓÆnyatà praj¤Ãyate, mahÃÓÆnyatà praj¤Ãyate, paramÃrthaÓÆnyatà praj¤Ãyate, saæsk­taÓÆnyatà praj¤Ãyate, asaæsk­taÓÆnyatà praj¤Ãyate, atyantaÓÆnyatà praj¤Ãyate, anavarÃgraÓÆnyatà praj¤Ãyate, anavakÃraÓÆnyatà praj¤Ãyate, prak­tiÓÆnyatà praj¤Ãyate, sarvadharmaÓÆnyatà praj¤Ãyate, svalak«aïaÓÆnyatà praj¤Ãyate, anupalambhaÓÆnyatà praj¤Ãyate, abhÃvaÓÆnyatà praj¤Ãyate, svabhÃvaÓÆnyatà praj¤Ãyate, abhÃvasvabhÃvaÓÆnyatà praj¤Ãyate. sm­tyupasthÃnÃni praj¤Ãyante, samyakprahÃïÃni praj¤Ãyante, ­ddhipÃdÃ÷ praj¤Ãyante, indriyÃïi praj¤Ãyante, balÃni praj¤Ãyante, bodhyaÇgÃni wpraj¤Ãyante, ÃryëÂÃÇgo mÃrga÷ praj¤Ãyate, ÃryasatyÃni praj¤Ãyante, dhyÃnÃni praj¤Ãyante, apramÃïÃni praj¤Ãyante, ÃrÆpyasamÃpattaya÷ praj¤Ãyante, a«Âau vimok«Ã÷ praj¤Ãyante, navÃnupÆrvavihÃrasamÃpattaya÷ praj¤Ãyante, ÓÆnyatÃnimittÃpraïihitavimok«amukhÃni praj¤Ãyante, abhij¤Ã÷ praj¤Ãyante, samÃdhaya÷ praj¤Ãyante, dhÃraïÅmukhÃni praj¤Ãyante, tathÃgatabalÃni praj¤Ãyante, vaiÓÃradyÃni praj¤Ãyante, pratisaævida÷ praj¤Ãyante, mahÃmaitrÅ praj¤Ãyate, mahÃkaruïà praj¤Ãyate, ÃveïikabuddhadharmÃ÷ praj¤Ãyante, srotaÃpattiphalaæ praj¤Ãyate, sak­dÃgÃmiphalaæ praj¤Ãyate, anÃgÃmiphalaæ praj¤Ãyate, arhattvaæ praj¤Ãyate, pratyekabodhiæ praj¤Ãyate, mÃrgÃkÃraj¤atà praj¤Ãyate, sarvÃkÃraj¤atà praj¤Ãyate, srotaÃpannÃ÷ praj¤Ãyante, sak­dÃgÃmina÷ praj¤Ãyante, anÃgÃmina÷ praj¤Ãyante, arhanta÷ praj¤Ãyante, pratyekabuddhÃ÷ praj¤Ãyante, bodhisattvà mahÃsattvÃ÷ praj¤Ãyante, tathÃgatà arhanta÷ samyaksaæbuddhÃ÷ praj¤Ãyante. [K. 210a7, N. 428b2, T. 341a5, P. 324a1, Ch. * *] yÃvanta÷ kauÓika paÓcimottarasyÃæ diÓi gaÇgÃnadÅvÃlukopame«u lokadhÃtu«u sattvÃs tÃn kaÓcid eva kulaputro và kuladuhità và catur«u dhyÃne«u prati«ÂhÃpayec catur«v apramÃïe«u catas­«v ÃrÆpyasamÃpatti«u pa¤casv abhij¤Ãsu prati«ÂhÃpayet. tat kiæ manyase? kauÓikÃpi nu sa kulaputro và kuladuhità và tatonidÃnaæ bahupuïyaæ prasavet. Ãha: bahu bhagavan bahu sugata. bhagavÃn Ãha: ata÷ sa kauÓika kulaputro và kuladuhità và bahutaraæ puïyaæ prasavet. yo 'syÃ÷ praj¤ÃpÃramitÃya÷ pustakaæ parasmai dadyÃt, paÂhanÃya và lekhanÃya và vÃcanÃya vÃ. tat kasya heto÷? tathà hy atra kauÓika praj¤ÃpÃramitÃyÃm anÃsravà dharmà vistareïopadi«Âà yatra kulaputrÃ÷ (#<ÁsP_II-4_170>#) kuladuhitaras ca Óik«itvà samyaktvanyÃmam avakrÃntÃ, avakrÃmanty avakrami«yanti ca, srotaÃpattiphalaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, sak­dÃgÃmiphalaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, anÃgÃmiphalaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, arhattvaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, pratyekabuddhayÃnikÃ÷ pratyekabodhiæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, bodhisattvÃÓ ca mahÃsattvà bodhisattvanyÃmam avakrÃntà avakrÃmanty avakrami«yanti, anuttarÃæ samyaksaæbodhim abhisaæbuddhà abhisaæbudhyante abhisaæbhotsyante ca. katame ca te kauÓikÃnÃsravà dharmÃs tad yathà dÃnapÃramitÃ, ÓÅlapÃramità k«ÃntipÃramità vÅryapÃramità dhyÃnapÃramità praj¤ÃpÃramitÃ. adhyÃtmaÓÆnyatÃ, bahirdhÃÓÆnyatÃ, adhyÃtmabahirdhà aÆnyatÃ, ÓÆnyatÃÓÆnyatÃ, mahÃÓÆnyatÃ, paramÃrthaÓÆnyatÃ, saæsk­taÓÆnyatÃ, asaæsk­taÓÆnyatÃ, atyantaÓÆnyatÃ, anavarÃgraÓÆnyatÃ, anavakÃraÓÆnyatÃ, prak­tiÓÆnyatÃ, sarvadharmaÓÆnyatÃ, svalak«aïaÓÆnyatÃ, anupalambhaÓÆnyatÃ, abhÃvaÓÆnyatÃ, svabhÃvaÓÆnyatÃ, abhÃvasvabhÃvaÓÆnyatÃ. catvÃri sm­tyupasthÃnÃni, catvÃri samyakprahÃïÃni, catvÃra ­ddhipÃdÃ÷, pa¤cendriyÃïi, pa¤ca balÃni, sapta bodhyaÇgÃny ÃryëÂÃÇgo mÃrgaÓ catvÃry ÃryasatyÃny a«Âau vimok«Ã navÃnupÆrvavihÃrasamÃpattaya÷ ÓÆnyatÃnimittÃpraïihitavimok«amukÃni sarvasamÃdhaya÷ sarvadhÃraïÅmukhÃni daÓatathÃgatabalÃni catvÃri vaiÓÃradyÃni catasra÷ pratisaævido '«ÂÃdaÓÃveïikà buddhadharmÃ÷, mahÃmaitrÅ mahÃkaruïà mahÃmudità mahopek«Ã anye cÃparimÃïà buddhadharmà vistareïopadi«ÂÃ÷. tad anenÃpi te kauÓika paryÃyeïaivaæ veditavyaæ, ya÷ kulaputro và kuladuhità và praj¤ÃpÃramitÃæ pustakalikhitÃæ k­tvà parebhyo dadyÃt paÂhanÃyÃpi lekhanÃyÃpi vÃcanÃyÃpi, ayam eva tato bahutaraæ puïyaæ prasavet. tat kasya heto÷? tathà hy atra kauÓika praj¤ÃpÃramitÃyÃæ vistareïa sarvadharmà upadi«Âà yai÷ k«atriyamahÃÓÃlakulÃni praj¤Ãyante, brÃhmaïamahÃÓÃlakulÃni praj¤Ãyante, g­hapatimahÃÓÃlakulÃni praj¤Ãyante. cÃturmahÃrÃjakÃyikà devÃ÷ praj¤Ãyante, trÃyastriæÓà devÃ÷ praj¤Ãyante, yÃmà devÃ÷ praj¤Ãyante, tu«ità devÃ÷ praj¤Ãyante, nirmÃïaratayo devÃ÷ praj¤Ãyante, paranirmitavaÓavartino devÃ÷ praj¤Ãyante, brahmakÃyikà devÃ÷ praj¤Ãyante, brahmapurohità devÃ÷ praj¤Ãyante, brahmapÃr«adyà devÃ÷ praj¤Ãyante, mahÃbrahmaïo devÃ÷ praj¤Ãyante, Ãbhà devÃ÷ praj¤Ãyante, parÅttÃbhà devÃ÷ praj¤Ãyante, apramÃïÃbhà devÃ÷ praj¤Ãyante, (#<ÁsP_II-4_171>#) ÃbhÃsvarà devÃ÷ praj¤Ãyante, Óubhà devÃ÷ praj¤Ãyante, parÅttaÓubhà devÃ÷ praj¤Ãyante, apramÃïaÓubhà devÃ÷ praj¤Ãyante, Óubhak­tsnà devÃ÷ praj¤Ãyante, b­hà devÃ÷ praj¤Ãyante, parÅttab­hà devÃ÷ praj¤Ãyante, apramÃïab­hà devÃ÷ praj¤Ãyante, b­hatphalà devÃ÷ praj¤Ãyante, ab­hà devÃ÷ praj¤Ãyante, atapà devÃ÷ praj¤Ãyante, sud­Óà devÃ÷ praj¤Ãyante, sudarÓanà devÃ÷ praj¤Ãyante, akani«Âhà devÃ÷ praj¤Ãyante. ÃkÃÓÃnantyÃyatanà devÃ÷ praj¤Ãyante, vij¤ÃnÃntyÃyatanà devÃ÷ praj¤Ãyante, Ãki¤canyÃyatanà devÃ÷ praj¤Ãyante, naivasaæj¤ÃnÃsaæj¤Ãyatanà devÃ÷ praj¤Ãyante. dÃnapÃramità praj¤Ãyate, ÓÅlapÃramità praj¤Ãyate, k«ÃntipÃramità praj¤Ãyate, vÅryapÃramità praj¤Ãyate, dhyÃnapÃramità praj¤Ãyate, praj¤ÃpÃramità praj¤Ãyate. adhyÃtmaÓÆnyatà praj¤Ãyate, bahirdhÃÓÆnyatà praj¤Ãyate, adhyÃtmabahirdhÃÓÆnyatà praj¤Ãyate, ÓÆnyatÃÓÆnyatà praj¤Ãyate, mahÃÓÆnyatà praj¤Ãyate, paramÃrthaÓÆnyatà praj¤Ãyate, saæsk­taÓÆnyatà praj¤Ãyate, asaæsk­taÓÆnyatà praj¤Ãyate, atyantaÓÆnyatà praj¤Ãyate, anavarÃgraÓÆnyatà praj¤Ãyate, anavakÃraÓÆnyatà praj¤Ãyate, prak­tiÓÆnyatà praj¤Ãyate, sarvadharmaÓÆnyatà praj¤Ãyate, svalak«aïaÓÆnyatà praj¤Ãyate, anupalambhaÓÆnyatà praj¤Ãyate, abhÃvaÓÆnyatà praj¤Ãyate, svabhÃvaÓÆnyatà praj¤Ãyate, abhÃvasvabhÃvaÓÆnyatà praj¤Ãyate. sm­tyupasthÃnÃni praj¤Ãyante, samyakprahÃïÃni praj¤Ãyante, ­ddhipÃdÃ÷ praj¤Ãyante, indriyÃïi praj¤Ãyante, balÃni praj¤Ãyante, bodhyaÇgÃni praj¤Ãyante, ÃryëÂÃÇgo mÃrga÷ praj¤Ãyate, ÃryasatyÃni praj¤Ãyante, dhyÃnÃni praj¤Ãyante, apramÃïÃni praj¤Ãyante, ÃrÆpyasamÃpattaya÷ praj¤Ãyante, a«Âau vimok«Ã÷ praj¤Ãyante, navÃnupÆrvavihÃrasamÃpattaya÷ praj¤Ãyante, ÓÆnyatÃnimittÃpraïihitavimok«amukhÃni praj¤Ãyante, abhij¤Ã÷ praj¤Ãyante, samÃdhaya÷ praj¤Ãyante, dhÃraïÅmukhÃni praj¤Ãyante, tathÃgatabalÃni praj¤Ãyante, vaiÓÃradyÃni praj¤Ãyante, pratisaævida÷ praj¤Ãyante, mahÃmaitrÅ praj¤Ãyate, mahÃkaruïà praj¤Ãyate, ÃveïikabuddhadharmÃ÷ praj¤Ãyante, srotaÃpattiphalaæ praj¤Ãyate, sak­dÃgÃmiphalaæ praj¤Ãyate, anÃgÃmiphalaæ praj¤Ãyate, arhattvaæ praj¤Ãyate, pratyekabodhiæ praj¤Ãyate, mÃrgÃkÃraj¤atà praj¤Ãyate, sarvÃkÃraj¤atà praj¤Ãyate, srotaÃpannÃ÷ praj¤Ãyante, sak­dÃgÃmina÷ praj¤Ãyante, anÃgÃmina÷ praj¤Ãyante, arhanta÷ praj¤Ãyante, pratyekabuddhÃ÷ praj¤Ãyante, (#<ÁsP_II-4_172>#) bodhisattvà mahÃsattvÃ÷ praj¤Ãyante, tathÃgatà arhanta÷ samyaksaæbuddhÃ÷ praj¤Ãyante. [K. 210b11, N. 430a1, T. 342a6, P. 326a3, Ch. * *] yÃvanta÷ kauÓikÃdhastÃd diÓi gaÇgÃnadÅvÃlukopame«u lokadhÃtu«u sattvÃs tÃn kaÓcid eva kulaputro và kuladuhità và catur«u dhyÃne«u prati«ÂhÃpayec catur«v apramÃïe«u catas­«v ÃrÆpyasamÃpatti«u pa¤casv abhij¤Ãsu prati«ÂhÃpayet. tat kiæ manyase? kauÓikÃpi nu sa kulaputro và kuladuhità và tatonidÃnaæ bahupuïyaæ prasavet. Ãha: bahu bhagavan bahu sugata. bhagavÃn Ãha: ata÷ sa kauÓika kulaputro và kuladuhità và bahutaraæ puïyaæ prasavet. yo 'syÃ÷ praj¤ÃpÃramitÃyÃ÷ pustakaæ parasmai dadyÃt, paÂhanÃya và lekhanÃya và vÃcanÃya vÃ. tat kasya heto÷? tathà hy atra kauÓika praj¤ÃpÃramitÃyÃm anÃsravà dharmà vistareïopadi«Âà yatra kulaputrÃ÷ kuladuhitaraÓ ca Óik«itvà samyaktvanyÃmam avakrÃntÃ, avakrÃmanty avakrami«yanti ca, srotaÃpattiphalaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, sak­dÃgÃmiphalaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, anÃgÃmiphalaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, arhattvaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, pratyekabuddhayÃnikÃ÷ pratyekabodhiæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, bodhisattvÃÓ ca mahÃsattvà bodhisattvanyÃmam avakrÃntà avakrÃmanty avakrami«yanti, anuttarÃæ samyaksaæbodhim abhisaæbuddhà abhisaæbudhyante abhisaæbhotsyante ca. katame te kauÓikÃnÃsravà dharmÃs tad yathà dÃnapÃramitÃ, ÓÅlapÃramità k«ÃntipÃramità vÅryapÃramità dhyÃnapÃramità praj¤ÃpÃramitÃ. adhyÃtmaÓÆnyatÃ, bahirdhÃÓÆnyatÃ, adhyÃtmabahirdhÃÓÆnyatÃ, ÓÆnyatÃÓÆnyatÃ, mahÃÓÆnyatÃ, paramÃrthaÓÆnyatÃ, saæsk­taÓÆnyatÃ, asaæsk­taÓÆnyatÃ, atyantaÓÆnyatÃ, anavarÃgraÓÆnyatÃ, anavakÃraÓÆnyatÃ, prak­tiÓÆnyatÃ, sarvadharmaÓÆnyatÃ, svalak«aïaÓÆnyatÃ, anupalambhaÓÆnyatÃ, abhÃvaÓÆnyatÃ, svabhÃvaÓÆnyatÃ, abhÃvasvabhÃvaÓÆnyatÃ. catvÃri sm­tyupasthÃnÃni, catvÃri samyakprahÃïÃni, catvÃra ­ddhipÃdÃ÷, pa¤cendriyÃïi, pa¤ca balÃni, sapta bodhyaÇgÃny ÃryëÂÃÇgo mÃrgaÓ catvÃry ÃryasatyÃny a«Âau vimok«Ã navÃnupÆrvavihÃrasamapattaya÷ ÓÆnyatÃnimittÃpraïihitavimok«amukhÃni «a¬ abhij¤Ã÷ sarvasamÃdhaya÷ sarvadhÃraïÅmukhÃni daÓatathÃgatabalÃni catvÃri vaiÓÃradyÃni catasra÷ pratisaævido '«ÂadaÓÃveïikà buddhadharmÃ÷, mahÃmaitrÅ mahÃkaruïà (#<ÁsP_II-4_173>#) mahÃmudità mahopek«Ã anye cÃparimÃïà buddhadharmà vistareïopadi«ÂÃ÷. tad anenÃpi te kauÓika paryÃyeïaivaæ veditavyaæ, ya÷ kulaputro và kuladuhità và praj¤ÃpÃramitÃæ pustakalikhitÃæ k­tvà parebhyo dadyÃt paÂhanÃyÃpi lekhanÃyÃpi vÃcanÃyÃpi, ayam eva tato bahutaraæ puïyaæ prasavet. tat kasya heto÷? tathà hy atra kauÓika praj¤ÃpÃramitÃyÃæ vistareïa sarvadharmà upadi«Âà yai÷ k«atriyamahÃÓÃlakulÃni praj¤Ãyante, brÃhmaïamahÃÓÃlakulÃni praj¤Ãyante, g­hapatimahÃÓÃlakulÃni praj¤Ãyante. cÃturmahÃrÃjakÃyikà devÃ÷ praj¤Ãyante, trÃyastriæsà devÃ÷ praj¤Ãyante, yÃmà devÃ÷ praj¤Ãyante, tu«ità devÃ÷ praj¤Ãyante, nirmÃïaratayo devÃ÷ praj¤Ãyante, paranirmitavaÓavartino devÃ÷ praj¤Ãyante, brahmakÃyikà devÃ÷ praj¤Ãyante, brahmapurohità devÃ÷ praj¤Ãyante, brahmapÃr«adyà devÃ÷ praj¤Ãyante, mahÃbrahmaïo devÃ÷ praj¤Ãyante, Ãbhà devÃ÷ praj¤Ãyante, parÅttÃbhà devÃ÷ praj¤Ãyante, apramÃïÃbhà devÃ÷ praj¤Ãyante, ÃbhÃsvarà devÃ÷ praj¤Ãyante, Óubhà devÃ÷ praj¤Ãyante, parÅttaÓubhà devÃ÷ praj¤Ãyante, apramÃïaÓubhà devÃ÷ praj¤Ãyante, Óubhak­tsnà devÃ÷ praj¤Ãyante, b­hà devÃ÷ praj¤Ãyante, parÅttab­hà devÃ÷ praj¤Ãyante, apramÃïab­hà devÃ÷ praj¤Ãyante, b­hatphalà devÃ÷ praj¤Ãyante, ab­hà devÃ÷ praj¤Ãyante, atapà devÃ÷ praj¤Ãyante, sud­Óà devÃ÷ praj¤Ãyante, sudarÓanà devÃ÷ praj¤Ãyante, akani«Âhà devÃ÷ praj¤Ãyante. ÃkÃÓÃnantyÃyatanà devÃ÷ praj¤Ãyante, vij¤ÃnÃntyÃyatanà devÃ÷ praj¤Ãyante, Ãki¤canyÃyatanà devÃ÷ praj¤Ãyante, naivasaæj¤ÃnÃsaæj¤Ãyatanà devÃ÷ praj¤Ãyante. dÃnapÃramità praj¤Ãyate, ÓÅlapÃramità praj¤Ãyate, k«ÃntipÃramità praj¤Ãyate, vÅryapÃramità praj¤Ãyate, dhyÃnapÃramità praj¤Ãyate, praj¤ÃpÃramità praj¤Ãyate. adhyÃtmaÓÆnyatà praj¤Ãyate, bahirdhÃÓÆnyatà praj¤Ãyate, adhyÃtmabahirdhÃÓÆnyatà praj¤Ãyate, ÓÆnyatÃÓÆnyatà praj¤Ãyate, mahÃÓÆnyatà praj¤Ãyate, paramÃrthaÓÆnyatà praj¤Ãyate, saæsk­taÓÆnyatà praj¤Ãyate, asaæsk­taÓÆnyatà praj¤Ãyate, atyantaÓÆnyatà praj¤Ãyate, anavarÃgraÓÆnyatà praj¤Ãyate, anavakÃraÓÆnyatà praj¤Ãyate, prak­tiÓÆnyatà praj¤Ãyate, sarvadharmaÓÆnyatà praj¤Ãyate, svalak«aïaÓÆnyatà praj¤Ãyate, anupalambhaÓÆnyatà praj¤Ãyate, abhÃvaÓÆnyatà praj¤Ãyate, svabhÃvaÓÆnyatà praj¤Ãyate, abhÃvasvabhÃvaÓÆnyatà praj¤Ãyate. sm­tyupasthÃnÃni praj¤Ãyante, samyakprahÃïÃni praj¤Ãyante, ­ddhipÃdÃ÷ (#<ÁsP_II-4_174>#) praj¤Ãyante, indriyÃïi praj¤Ãyante, balÃni praj¤Ãyante, bodhyaÇgÃni praj¤Ãyante, ÃryëÂÃÇgo mÃrga÷ praj¤Ãyate, ÃryasatyÃni praj¤Ãyante, dhyÃnÃni praj¤Ãyante, apramÃïÃni praj¤Ãyante, ÃrÆpyasamÃpattaya÷ praj¤Ãyante, a«Âau vimok«Ã÷ praj¤Ãyante, navÃnupÆrvavihÃrasamÃpattayah praj¤Ãyante, ÓÆnyatÃnimittÃpraïihitavimok«amukhÃni praj¤Ãyante, abhij¤Ã÷ praj¤Ãyante, samÃdhaya÷ praj¤Ãyante, dhÃraïÅmukhÃni praj¤Ãyante, tathÃgatabalÃni praj¤Ãyante, vaiÓÃradyÃni praj¤Ãyante, pratisaævida÷ praj¤Ãyante, mahÃmaitrÅ praj¤Ãyate, mahÃkaruïà praj¤Ãyate, ÃveïikabuddhadharmÃ÷ praj¤Ãyante, srotaÃpattiphalaæ praj¤Ãyate, sak­dÃgÃmiphalaæ praj¤Ãyate, anÃgÃmiphalaæ praj¤Ãyate, arhattvaæ praj¤Ãyate, pratyekabodhiæ praj¤Ãyate, mÃrgÃkÃraj¤atà praj¤Ãyate, sarvÃkÃraj¤atà praj¤Ãyate, srotaÃpannÃ÷ praj¤Ãyante, sak­dÃgÃmina÷ praj¤Ãyante, anÃgÃmina÷ praj¤Ãyante, arhanta÷ praj¤Ãyante, pratyekabuddhÃ÷ praj¤Ãyante, bodhisattvà mahÃsattvÃ÷ praj¤Ãyante, tathÃgatà arhanta÷ samyaksaæbuddhÃ÷ praj¤Ãyante. [K. 211a15, N. 431b3, T. 343a7, P. 32sa6, Ch. * *] yÃvanta÷ kauÓika upari«ÂÃd diÓi gaÇgÃnadÅvÃlukopame«u lokadhÃtu«u sattvÃs tÃn kaÓcid eva kulaputro và kuladuhità và catur«u dhyÃne«u prati«ÂhÃpayec catur«v apramÃïe«u catas­«v ÃrÆpyasamÃpatti«u pa¤casv abhij¤Ãsu prati«ÂhÃpayet. tat kiæ manyase? kauÓikÃpi nu sa kulaputro và kuladuhità và tatonidÃnaæ bahupuïyaæ prasavet. Ãha: bahu bhagavan bahu sugata. bhagavÃn Ãha: ata÷ sa kauÓika kulaputro và kuladuhità và bahutaraæ puïyaæ prasavet. yo 'syÃ÷ praj¤ÃpÃramitÃyÃ÷ pustakaæ parasmai dadyÃt, paÂhanÃya và lekhanÃya và vÃcanÃya vÃ. tat kasya heto÷? tathà hy atra kauÓika praj¤ÃpÃramitÃyÃm anÃsravà dharmà vistareïopadi«Âà yatra kulaputrÃ÷ kuladuhitaraÓ ca Óik«itvà samyaktvanyÃmam avakrÃntÃ, avakrÃmanty avakrami«yanti ca, srotaÃpattiphalaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, sak­dÃgÃmiphalaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, anÃgÃmiphalaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, arhattvaæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, pratyekabuddhayÃnikÃ÷ pratyekabodhiæ prÃptÃ÷ prÃpnuvanti prÃpsyanti ca, bodhisattvÃÓ ca mahÃsattvà bodhisattvanyÃmam avakrÃntà avakrÃmanty avakrami«yanti, anuttarÃæ samyaksaæbodhim abhisaæbuddhà abhisaæbudhyante abhisaæbhotsyante ca. (#<ÁsP_II-4_175>#) katame ca te kauÓikÃnÃsravà dharmÃs tad yathà dÃnapÃramitÃ, ÓÅlapÃramità k«ÃntipÃramità vÅryapÃramità dhyÃnapÃramità praj¤ÃpÃramitÃ. adhyÃtmaÓÆnyatÃ, bahirdhÃÓÆnyatÃ, adhyÃtmabahirdhÃÓÆnyatÃ, ÓÆnyatÃÓÆnyatÃ, mahÃÓÆnyatÃ, paramÃrthaÓÆnyatÃ, saæsk­taÓÆnyatÃ, asaæsk­taÓÆnyatÃ, atyantaÓÆnyatÃ, anavarÃgraÓÆnyatÃ, anavakÃraÓÆnyatÃ, prak­tiÓÆnyatÃ, sarvadharmaÓÆnyatÃ, svalak«aïaÓÆnyatÃ, anupalambhaÓÆnyatÃ, abhÃvaÓÆnyatÃ, svabhÃvaÓÆnyatÃ, abhÃvasvabhÃvaÓÆnyatÃ, catvÃri sm­tyupasthÃnÃni, catvÃri samyakprahÃïÃni, catvÃra ­ddhipÃdÃ÷, pa¤cendriyÃïi, pa¤ca balÃni, sapta bodhyaÇgÃny ÃryëÂÃÇgo mÃrgaÓ catvÃry ÃryasatyÃny a«Âau vimok«Ã navÃnupÆrvavihÃrasamÃpattaya÷ ÓÆnyatÃnimittÃpraïihitavimok«amukhÃni «a¬ abhij¤Ã÷ sarvasamÃdhaya÷ sarvadhÃraïÅmukhÃni daÓatathÃgatabalÃni catvÃri vaiÓÃradyÃni catasra÷ pratisaævido '«ÂÃdaÓÃveïikà buddhadharmÃ÷, mahÃmaitrÅ mahÃkaruïà mahÃmudità mahopek«Ã anye cÃparimÃïà buddhadharmà vistareïopadi«ÂÃ÷. tad anenÃpi te kauÓika paryÃyeïaivaæ veditavyaæ, ya÷ kulaputro và kuladuhità và praj¤ÃpÃramitÃæ pustakalikhitÃæ k­tvà parebhyo dadyÃt paÂhanÃyÃpi lekhanÃyÃpi vÃcanÃyÃpi, ayam eva tato bahutaraæ puïyaæ prasavet. tat kasya heto÷? tathà hy atra kauÓika praj¤ÃpÃramitÃyÃæ vistareïa sarvadharmà upadi«Âà yai÷ k«atriyamahÃÓÃlakulÃni praj¤Ãyante, brÃhmaïamahÃÓÃlakulÃni praj¤Ãyante, g­hapatimahÃÓÃlakulÃni praj¤Ãyante. cÃturmahÃrÃjakÃyikà devÃ÷ praj¤Ãyante, trÃyastriæÓà devÃ÷ praj¤Ãyante, yÃmà devÃ÷ praj¤Ãyante, tu«ità devÃ÷ praj¤Ãyante, nirmÃïaratayo devÃ÷ praj¤Ãyante, paranirmitavaÓavartino devÃ÷ praj¤Ãyante, brahmakÃyikà devÃ÷ praj¤Ãyante, brahmapurohità devÃ÷ praj¤Ãyante, brahmapÃr«adyà devÃ÷ praj¤Ãyante, mahÃbrahmaïo devÃ÷ praj¤Ãyante, Ãbhà devÃ÷ praj¤Ãyante, parÅttÃbhà devÃ÷ praj¤Ãyante, apramÃïÃbhà devÃ÷ praj¤Ãyante, ÃbhÃsvarà devÃ÷ praj¤Ãyante, Óubhà devÃ÷ praj¤Ãyante, parÅttaÓubhà devÃ÷ praj¤Ãyante, apramÃïaÓubhà devÃ÷ praj¤Ãyante, Óubhak­tsnà devÃ÷ praj¤Ãyante, b­hà devÃ÷ praj¤Ãyante, parÅttab­hà devÃ÷ praj¤Ãyante, apramÃïab­hà devÃ÷ praj¤Ãyante, b­hatphalà devÃ÷ praj¤Ãyante, ab­hà devÃ÷ praj¤Ãyante, atapà devÃ÷ praj¤Ãyante, sud­Óà devÃ÷ praj¤Ãyante, sudarÓanà devÃ÷ praj¤Ãyante, akani«Âhà devÃ÷ praj¤Ãyante. ÃkÃÓÃnantyÃyatanà devÃ÷ praj¤Ãyante, VIj¤ÃnÃntyÃyatanà devÃ÷ praj¤Ãyante, Ãki¤canyÃyatanà devÃ÷ praj¤Ãyante, naivasaæj¤ÃnÃsaæj¤Ãyatanà (#<ÁsP_II-4_176>#) devÃ÷ praj¤Ãyante. dÃnapÃran¤tà praj¤Ãyate, ÓÅlapÃramità praj¤Ãyate, k«ÃntipÃramità praj¤Ãyate, vÅryapÃramità praj¤Ãyate, dhyÃnapÃramità praj¤Ãyate, praj¤ÃpÃramità praj¤Ãyate. adhyÃtmaÓÆnyatà praj¤Ãyate, bahirdhÃÓÆnyatà praj¤Ãyate, adhyÃtmabahirdhÃÓÆnyatà praj¤Ãyate, ÓÆnyatÃÓÆnyatà praj¤Ãyate, mahÃÓÆnyatà praj¤Ãyate, paramÃrthaÓÆnyatà praj¤Ãyate, saæsk­taÓÆnyatà praj¤Ãyate, asaæsk­taÓÆnyatà praj¤Ãyate, atyantaÓÆnyatà praj¤Ãyate, anavarÃgraÓÆnyatà praj¤Ãyate, anavakÃraÓÆnyatà praj¤Ãyate, prak­tiÓÆnyatà praj¤Ãyate, sarvadharmaÓÆnyatà praj¤Ãyate, svalak«aïaÓÆnyatà praj¤Ãyate, anupalambhaÓÆnyatà praj¤Ãyate, abhÃvaÓÆnyatà praj¤Ãyate, svabhÃvaÓÆnyatà praj¤Ãyate, abhÃvasvabhÃvaÓÆnyatà praj¤Ãyate. sm­tyupasthÃnÃni praj¤Ãyante, samyakprahÃïÃni praj¤Ãyante, ­ddhipÃdÃ÷ praj¤Ãyante, indriyÃïi praj¤Ãyante, balÃni praj¤Ãyante, bodhyaÇgÃni praj¤Ãyante, ÃryëÂÃÇgo mÃrga÷ praj¤Ãyate, ÃryasatyÃni praj¤Ãyante, dhyÃnÃni praj¤Ãyante, apramÃïÃni praj¤Ãyante, ÃrÆpyasamÃpattaya÷ praj¤Ãyante, a«Âau vimok«Ã÷ praj¤Ãyante, navÃnupÆrvavihÃrasamÃpattaya÷ praj¤Ãyante, ÓÆnyatÃnimittÃpraïihitavimok«amukhÃni praj¤Ãyante, abhij¤Ã÷ praj¤Ãyante, samÃdhaya÷ praj¤Ãyante, dhÃraïÅmukhÃni praj¤Ãyante, tathÃgatabalÃni praj¤Ãyante, vaiÓÃradyÃni praj¤Ãyante, pratisaævida÷ praj¤Ãyante, mahÃmaitrÅ praj¤Ãyate, mahÃkaruïà praj¤Ãyate, ÃveïikabuddhadharmÃ÷ praj¤Ãyante, srotaÃpattiphalaæ praj¤Ãyate, sak­dÃgÃmiphalaæ praj¤Ãyate, anÃgÃmiphalaæ praj¤Ãyate, arhattvaæ praj¤Ãyate, pratyekabodhiæ praj¤Ãyate, mÃrgÃkÃraj¤atà praj¤Ãyate, sarvÃkÃraj¤atà praj¤Ãyate, srotaÃpannÃ÷ praj¤Ãyante, sak­dÃgÃmina÷ praj¤Ãyante, anÃgÃmina÷ praj¤Ãyante, arhanta÷ praj¤Ãyante, pratyekabuddhÃ÷ praj¤Ãyante. bodhisattvà mahÃsattvÃ÷ praj¤Ãyante, tathÃgatà arhanta÷ samyaksaæbuddhÃ÷ praj¤Ãyante. [K. 211b19, N. 433a5, T. 344a10, P. [32] 1.2, Ch. 736a8] punar aparaæ kauÓika yo hi kaÓcit kulaputro và kuladuhità và imÃæ praj¤ÃpÃramitÃm udgrahÅ«yati dhÃrayi«yati vÃcayi«yati paryavÃpsyati, yoniÓaÓ ca manasikari«yati, ayam eva bahutaraæ puïyaæ prasavi«yati. na tv eva jÃmbÆdvÅpakÃn manu«yÃn daÓakuÓale«u karmapathe«u prati«ÂhÃpya catur«u dhyÃne«u catur«v apramÃïe«u catas­«v ÃrÆpyasamÃpatti«u (#<ÁsP_II-4_177>#) pa¤casv abhij¤Ãsu prati«ÂhÃpya, na tv eva cÃturdvÅpake lokadhÃtau sarvasattvÃn daÓakuÓale«u karmapathe«u prati«ÂhÃpya catur«u dhyÃne«u catur÷v apramÃïe«u catas­«v ÃrÆpyasamÃpatti«u pa¤casv abhij¤Ãsu prati«ÂhÃpya, na tv eva sÃhasre lokadhÃtau sarvasattvÃn daÓasu kuÓale«u karmapathe«u prati«ÂhÃpya, catur«u dhyÃne«u catur«v apramÃïe«u catas­«v ÃrÆpyasamÃpatti«u pa¤casv abhij¤Ãsu prati«ÂhÃpya, na tv eva dvisÃhasre mahÃsÃhasre lokadhÃtau sarvasattvÃn daÓasu kuÓale«u karmapathe«u prati«ÂhÃpya, catur«u dhyÃne«u catur«v apramÃïe«u catas­«v ÃrÆpyasamÃpatti«u pa¤casv abhij¤Ãsu prati«ÂhÃpya, na tv eva trisÃhasre mahÃsÃhasre lokadhÃtau sarvasattvÃn daÓasu kuÓale«u karmapathe«u prati«ÂhÃpya, catur«u dhyÃne«u catur«v apramÃïe«u catas­«v ÃrÆpyasamÃpatti«u pa¤casv abhij¤Ãsu prati«ÂhÃpya, tatrÃyaæ yoniÓo manaskÃra÷. yan na dvayacaritayà buddhyà nÃdvayacaritayà praj¤ÃpÃramitÃm udgrahÅ«yati paryavÃpsyati dhÃrayi«yati vÃcayi«yati yoniÓaÓ ca manasikari«yati, na dvayacaritayà buddhyà nÃdvyacaritayà dhyÃnapÃramitÃm udgrahÅ«yati paryavÃpsyati dhÃrayi«yati vÃcayi«yati yoniÓaÓ ca manasikari«yati, na dvayacaritayà buddhyà nÃdvayacaritayà vÅryapÃramitÃm udgrahÅ«yati paryavÃpsyati ÃdhÃrayi«yati vÃcayi«yati yoniÓaÓ ca manasikari«yati, na dvayacaritayà buddhyà nÃdvyacaritayà k«ÃntipÃramitÃm udgrahÅ«yati paryavÃpsyati ÃdhÃrayi«yati vÃcayi«yati yoniÓaÓ ca manasikari«yati, na dvayacaritayà buddhyà nÃdvayacaritayà ÓÅlapÃramitÃm udgrahÅ«yati paryavÃpsyati ÃdhÃrayi«yati vÃcayi«yati yoniÓaÓ ca manasikari«yati, na dvayacaritayà buddhyà nÃdvyacaritayà dÃnapÃramitÃm udgrahÅ«yati paryavÃpsyati dhÃrayi«yati vÃcayi«yati yoniÓaÓ ca manasikari«yati. na dvayacaritayà buddhyà nÃdvayacaritayà adhyÃtmaÓÆnyatÃæ yoniÓo manasikari«yati, na dvayacaritayà buddhyà nÃdvayacaritayà bahirdhÃÓÆnyatÃæ yoniÓo manasikari«yati, na dvayacaritayà buddhyà nÃdvayacaritayà adhyÃtmabahirdhÃÓÆnyatÃæ yoniÓo manasikari«yati, na dvayacaritayà buddhyà nÃdvayacaritayà ÓÆnyatÃÓÆnyatÃæ yoniÓo manasikari«yati, na dvayacaritayà buddhyà nÃdvayacaritayà mahÃÓÆnyatÃæ yoniÓo manasikari«yati, na dvayacaritayà buddhyà nÃdvayacaritayà paramÃrthaÓÆnyatÃæ (#<ÁsP_II-4_178>#) yoniÓo manasikari«yati, na dvayacaritayà buddhyà nÃdvayacaritayà saæsk­taÓÆnyatÃæ yoniÓo manasikari«yati, na dvayacaritayà buddhyà nÃdvayacaritayà asaæsk­taÓÆnyatÃæ yoniÓo manasikari«yati, na dvayacaritayà buddhyà nÃdvayacaritayà atyantasunyatÃæ yoniÓo manasikari«yati, na dvayacaritayà buddhyà nÃdvayacaritayà anavarÃgraÓÆnyatÃæ yoniÓo manasikari«yati, na dvayacaritayà buddhyà nÃdvayacaritayà anavakÃraÓÆnyatÃæ yoniÓo manasikari«yati, na dvayacaritayà buddhyà nÃdvayacaritayà prak­tiÓÆnyatÃæ yoniÓo manasikari«yati, na dvayacaritayà buddhyà nÃdvayacaritayà sarvadharmaÓÆnyatÃæ yoniÓo manasikari«yati, na dvayacaritayà buddhyà nÃdvayacaritayà svalak«aïaÓÆnyatÃæ yoniÓo manasikari«yati, na dvayacaritayà buddhyà nÃdvayacaritayà anupalambhaÓÆnyatÃæ yoniÓo manasikari«yati, na dvayacaritayà buddhyà nÃdvayacaritayà abhÃvaÓÆnyatÃæ yoniÓo manasikari«yati, na dvayacaritayà buddhyà nÃdvayacaritayà svabhÃvaÓÆnyatÃæ yoniÓo manasikari«yati, na dvayacaritayà buddhyà nÃdvayacaritayà abhÃvasvabhÃvaÓÆnyatÃæ yoniÓo manasikari«yati. na dvayacaritayà buddhyà nÃdvayacaritayà sm­tyupasthÃnani yoniÓo manasikari«yati, na dvayacaritayà buddhyà nÃdvayacaritayà samyakprahÃïÃni yoniÓo manasikari«yati, na dvayacaritayà buddhyà nÃdvayacaritayà ­ddhipÃdÃæ yoniÓo manasikari«yati, na dvayacaritayà buddhyà nÃdvayacaritayà indriyÃïi yoniÓo manasikari«yati, na dvayacaritayà buddhyà nÃdvayacaritayà balÃni yoniÓo manasikari«yati, na dvayacaritayà buddhyà nÃdvayacaritayà bodhyaÇgÃni yoniÓo manasikari«yati, na dvayacaritayà buddhyà nÃdvayacaritayà ÃryëtÃÇgaæ mÃrgaæ yoniÓo manasikari«yati, na dvayacaritayà buddhyà nÃdvayacaritayà ÃryasatyÃni yoniÓo manasikari«yati, na dvayacaritayà buddhyà nÃdvayacaritayà dhyÃnÃni yoniÓo manasikari«yati, na dvayacaritayà buddhyà nÃdvayacaritayà apramÃïÃni yoniÓo manasikari«yati, na dvayacaritayà buddhyà nÃdvayacaritayà ÃrÆpyasamÃpattÅr yoniÓo manasikari«yati, na dvayacaritayà buddhyà nÃdvayacaritayà a«Âau vimok«Ãn yoniÓo manasikari«yati, na dvayacaritayà buddhyà nÃdvayacaritayà navÃnupÆrvavihÃrasamÃpattÅr yoniÓo manasikari«yati, na dvayacaritayà buddhyà nÃdvayacaritayà ÓÆnyatÃnimittÃpraïihitavimok«amukhÃni yoniÓo manasikari«yati, na dvayacaritayà buddhyà nÃdvayacaritayà abhij¤Ãæ yoniÓo manasikari«yati, na dvayacaritayà buddhyà nÃdvayacaritayà samÃdhÅn yoniÓo manasikari«yati, na dvayacaritayà buddhyà nÃdvayacaritayà dhÃraïÅmukhÃni (#<ÁsP_II-4_179>#) yoniÓo manasikari«yati, na dvayacaritayà buddhyà nÃdvayacaritayà tathÃgatabalÃni yoniÓo manasikari«yati, na dvayacaritayà buddhyà nÃdvayacaritayà vaiÓÃradyÃni yoniÓo manasikari«yati, na dvayacaritayà buddhyà nÃdvayacaritayà pratisaævido yoniÓo manasikari«yati, na dvayacaritayà buddhyà nÃdvayacaritayà mahÃkaruïÃæ yoniÓo manasikari«yati, na dvayacaritayà buddhyà nÃdvayacaritayà ÃveïikabuddhadharmÃn yoniÓo manasikari«yati, na dvayacaritayà buddhyà nÃdvayacaritayà sarvaj¤atÃæ yoniÓo manasikari«yati, na dvayacaritayà buddhyà nÃdvayacaritayà mÃrgÃkÃraj¤atÃæ yoniÓo manasikari«yati, na dvayacaritayà buddhyà nÃdvayacaritayà sarvÃkÃraj¤atÃæ yoniÓo manasikari«yati. punar aparaæ kauÓika yo hi kaÓcit kulaputro và kuladuhità và anena paryÃyeïa praj¤ÃpÃramitÃæ parebhyo vistareïÃkhyÃsyati deÓayi«yati prakÃÓayi«yati prabhÃvayi«yati vivari«yati vibhaji«yaty uttarÅkari«yati, saæprakÃÓayi«yaty arthaæ cÃsya upadek«yati, tatrÃyaæ kauÓika praj¤ÃpÃramitÃyà artha÷, na praj¤ÃpÃramitÃdvayeïa dra«Âavyà na dvayena na nimittato nÃyuhato nÃniryÆhata÷, notk«epato na prak«epata÷, na saækreÓato na vyavadÃnato notpÃdato na nirodhata÷, na grahato nÃgrahato nodgrahato notsargato na sthÃnato nÃsthÃnato na bhÆtato nÃbhÆtata÷, na yogato nÃyogato na Óle«mato nÃÓle«mato na pratyayato nÃpratyayato na dharmato nÃdharmata÷, na tathÃgatato nÃtathÃgatato na bhÆtakoÂÅto nÃbhÆtakoÂÅta÷. ayam eva sa kulaputro và kuladuhità và bahutaraæ puïyaæ prasavet. ya imÃæ praj¤ÃpÃramitÃæ parebhyo vistareïÃkhyÃsyati deÓayi«yati prakÃÓayi«yati vicari«yati bhaji«yati, utttÃnÅkari«yati saæprakÃÓayi«yati, eyaæ cÃsya upadek«yati, na tv eva ya Ãtmanaikopag­hÅyÃt paryavÃpnuyÃd ÃdhÃrayed dhÃrayed vÃcayed yoniÓaÓ ca manasikuryÃt. [K. 212b10, N. 434a1, T. 345b5, P. 4b8, Ch, 737a5] punar aparaæ kauÓika ya÷ kulaputro và kuladuhità và svayaæ praj¤ÃpÃramitÃm udg­hÅ«yati paryavÃpsyati yoniÓaÓ ca manasikari«yati tÃæ ca parasmai vistareïÃkhyÃsyati deÓayi«yati prakÃÓayi«yati praj¤Ãpayi«yati sthÃpayi«yati vicari«yati bhaji«yati, utttanÅkari«yati saæprakÃÓayi«yati. arthaæ cÃsya upadek«yaty ayam eva sa kauÓika kulaputro và kuladuhità và bahutaraæ puïyaæ prasavi«yati. Óakra Ãha: evaæ khalu bhagavan kulaputreïa và kuladuhitrà và praj¤ÃpÃramitopadi«ÂavyÃ, sÃrthà savya¤janÃ. (#<ÁsP_II-4_180>#) bhagavÃn Ãha: evaæ khlu kauÓika kulaputro và kuladuhità và parebhya÷ praj¤ÃpÃramitopade«Âavyà sÃrthà savya¤janÃ. evam upadiÓan puna÷ kauÓika kulaputro và kuladuhità và aprameyÃsaækhyeyÃparimÃmÃnena puïyaskandhena samanvÃgato bhavi«yati. sacet kauÓika kaÓcid eva kulaputro và kuladuhità và pÆrvasyÃæ diÓy aprameyÃsaækhyeyÃæ tathÃgatÃn arhata÷ samyaksaæbuddhÃn yÃvaj jÅvaæ sarvasukhopadhÃnena satkuryÃn mÃnayet pÆjayet pu«pair mÃlyair gandhair vilepanaiÓ cÆrïaiÓ cÅvaraiÓ chattrair dhvajai÷ patÃkÃbhir vividhaiÓ ca vÃdyair yaÓ ca khalu puna÷ kauÓika kulaputro và kuladuhità vemÃæ praj¤ÃpÃramitÃm anekaparyÃyeïa parasmai vistareïa sÃrthaæ savya¤janam Ãcak«Åd deÓayet prakÃÓayed vicared vibhajed uttÃnÅkuryÃt prakÃÓayed ayam eva sa kulaputro và kuladuhità và bahutaraæ puïyaæ prasavet. tat kasya heto÷? atra hi praj¤ÃpÃramitÃyÃæ Óik«itvà atÅtÃnÃgatapratyutpannais tathÃgatair arhadbhi÷ samyaksaæbuddhair anuttarà samyaksaæbodhir abhisaæbuddhà abhisaæbuddhyate 'bhisaæbhotsyante ca. sacet kauÓika kaÓcid eva kulaputro và kuladuhità và dak«iïÃyÃæ diÓy aprameyÃsaækhyeyÃæ tathÃgatÃn arhata÷ samyaksaæbuddhÃn yÃvaj jÅvaæ sarvasukhopadhÃnena satkuryÃd gurukuryÃd mÃnayet pÆjayet pu«pair mÃlyair gandhair vilepanaiÓ cÆrïaiÓ cÅvaraiÓ chattrair dhvajai÷ patÃkÃbhir vividhaiÓ ca vÃdyair yaÓ ca khalu puna÷ kauÓika kulaputro và kuladuhità vemÃæ praj¤ÃpÃramitÃm anekaparyÃyeïa parasmai vistareïa sÃrthÃæ savya¤janÃm Ãcak«Åd deÓayed %% vicared vibhajed uttÃnÅkuryÃt saæprakÃÓayed ayam eva sa kulaputro và kuladuhità và bahutaraæ puïyaæ prasavet. tat kasya heto÷? atra hi praj¤ÃpÃramitÃyÃæ Óik«itvà atÅtÃnÃgatapratyutpannais tathÃgatair arhadbhi÷ samyaksaæbuddhair anuttarà samyaksaæbodhir abhisaæbuddhà abhisaæbuddhyate 'bhisaæbhotsyante ca. sacet kauÓika kaÓcid eva kulaputro và kuladuhità và paÓcimÃyÃæ diÓy aprameyÃsakhyeyÃæ tathÃgatÃn arhata÷ samyaksaæbuddhÃn yÃvaj jÅvaæ sarvasukhopadhÃnena satkuryÃn mÃnayet pÆjayet pu«pair mÃlyair gandhair vilepanaiÓ cÆrïaiÓ cÅvaraiÓ chattrair dhvajai÷ patÃkÃbhir vividhaiÓ ca vÃdyair yaÓ ca khalu puna÷ kauÓika kulaputro và kuladuhità vemÃæ praj¤ÃpÃramitÃm anekaparyayeïa parasmai vistareïa sÃrthÃæ savya¤janÃm Ãcak«Åd deÓayet prakÃÓayed vicared vibhajed uttÃnÅkuryÃt prakÃÓayed ayam eva sa kulaputro và kuladuhità và bahutaraæ puïyaæ prasavet. tat kasya (#<ÁsP_II-4_181>#) heto÷? atra hi praj¤ÃpÃramitÃyÃæ Óik«itvà atÅtÃnÃgatapratyutpannais tathÃgatair arhadbhi÷ samyaksaæbuddhair anuttarà samyaksaæbodhir abhisaæbuddhà abhisaæbuddhyate 'bhisaæbhotsyante ca. sacet kauÓika kaÓcid eva kulaputro và kuladuhità và uttarasyÃæ diÓy aprameyÃsaækhyeyÃæ tathÃgatÃn arhata÷ samyaksaæbuddhÃn yÃvaj jÅvaæ sarvasukhopadhÃnena satkuryÃd gurukuryÃd mÃnayet pÆjayet pu«pair mÃlyair gandhair vilepanaiÓ cÆrïaiÓ cÅvaraiÓ chattrair dhvajai÷ patÃkÃbhir vividhaiÓ ca vÃdyair yaÓ ca khalu puna÷ kauÓika kulaputro và kuladuhità vemÃæ praj¤ÃpÃramitÃm anekaparyÃyeïa parasmai vistareïa sÃrthÃæ savya¤janÃm Ãcak«Åd deÓayed prakÃÓayed vicared vibhajed uttÃnÅkuryÃt saæprakÃÓayed ayam eva sa kulaputro và kuladuhità và bahutaraæ puïyaæ prasavet. tat kasya heto÷? atra hi praj¤ÃpÃramitÃyÃæ Óik«itvà atÅtÃnÃgatapratyutpannais tathÃgatair arhadbhi÷ samyaksaæbuddhair anuttarà samyaksaæbodhir abhisaæbuddhà abhisaæbuddhyate 'bhisaæbhotsyante ca. sacet kauÓika kaÓcid eva kulaputro và kuladuhità và uttarapÆrvasyÃæ diÓy aprameyÃsaækhyeyÃæ tathÃgatÃn arhata÷ samyaksaæbuddhÃn yÃvaj jivaæ sarvasukhopadhÃnena satkuryÃn mÃnayet pÆjayet pu«pair mÃlyair gandhair vilepanaiÓ cÆrïaiÓ cÅvaraiÓ chattrair dhvajai÷ patÃkÃbhir vividhaiÓ ca vÃdyair yaÓ ca khalu puna÷ kauÓika kulaputro và kuladuhità vemÃæ praj¤ÃpÃramitÃm anekaparyÃyeïa parasmai vistareïa sÃrthÃæ savya¤janÃm Ãcak«id deÓayet prakÃÓayed vicared vibhajed uttanÅkuryÃt prakÃÓayed ayam eva sa kulaputro và kuladuhità và bahutaraæ puïyaæ prasavet. tat kasya heto÷? atra hi praj¤ÃpÃramitÃyÃæ Óik«itvà atÅtÃnÃgatapratyutpannais tathÃgatair arhadbhi÷ samyaksaæbuddhair anuttarà samyaksaæbodhir abhisaæbuddhà abhisaæbuddhyate 'bhisaæbhotsyante ca. sacet kauÓika kaÓcid eva kulaputro và kuladuhità và pÆrvadak«iïasyÃæ diÓy aprameyÃsaækhyeyÃæ tathÃgatÃn arhata÷ samyaksaæbuddhÃn yÃvaj jÅvaæ sarvasukhopadhÃnena satkuryÃd gurukuryÃn mÃnayet pÆjayet pu«pair mÃlyair gandhair vilepanaiÓ cÆrïaiÓ cÅvaraiÓ chattrair dhvajai÷ patÃkÃbhir vividhaiÓ ca vÃdyair yaÓ ca khalu puna÷ kauÓika kulaputro và kuladuhità vemÃæ praj¤ÃpÃramitÃm anekaparyÃyeïa parasmai vistareïa sÃrthÃæ savya¤janÃm Ãcak«Åd deÓayed prakÃÓayed vicared vibhajed uttÃnÅkuryÃt saæprakÃÓayed ayam eva sa kulaputro và kuladuhità và bahutaraæ puïyaæ (#<ÁsP_II-4_182>#) prasavet. tat kasya heto÷? atra hi praj¤ÃpÃramitÃyÃæ Óik«itvà atÅtÃnÃgatapratyutpannais tathÃgatair arhadbhi÷ samyaksaæbuddhair anuttarà samyaksaæbodhir abhisaæbuddhà abhisaæbuddhyate 'bhisaæbhotsyante ca. sacet kauÓika kaÓcid eva kulaputro và kuladuhità và dak«iïapaÓcimÃyÃæ diÓy aprameyÃsaækhyeyÃæ tathÃgatÃn arhata÷ samyaksaæbuddhÃn yÃvaj jÅvaæ sarvasukhopadhÃnena satkuryÃn mÃnayet pÆjayet pu«pair mÃlyair gandhair vilepanaiÓ cÆrïaiÓ cÅvaraiÓ chattrair dhvajai÷ patÃkÃbhir vividhaiÓ ca vÃdyair yaÓ ca khalu puna÷ kauÓika kulaputro và kuladuhità vemÃæ praj¤ÃpÃramitÃm anekaparyÃyeïa parasmai vistareïa sÃrthÃæ savya¤janÃm Ãcak«Åd deÓayet prakÃÓayed vicared vibhajed uttÃnÅkuryÃt prakÃÓayed ayam eva sa kulaputro và kuladuhità và bahutaraæ puïyaæ prasavet. tat kasya heto÷? atra hi praj¤ÃpÃramitÃyÃæ Óik«itvà atÅtÃnÃgatapratyutpannais tathÃgatair arhadbhi÷ samyaksaæbuddhair anuttarà samyaksaæbodhir abhisaæbuddhà abhisaæbuddhyate 'bhisaæbhotsyante ca. sacet kauÓika kaÓcid eva kulaputro và kuladuhità và paÓcimottarasyÃæ diÓy aprameyÃsaækhyeyÃæ tathÃgatÃn arhata÷ samyaksaæbuddhÃn yÃvaj jÅvaæ sarvasukhopadhÃnena satkuryÃd gurukuryÃd mÃnayet pÆjayet pu«pair mÃlyair gandhair vilepanaiÓ cÆrïaiÓ cÅvaraiÓ chattrair dhvajai÷ patÃkÃbhir vividhaiÓ ca vÃdyair yaÓ ca khalu puna÷ kauÓika kulaputro và kuladuhità vemÃæ prajmpÃramitÃm anekaparyÃyeïa parasmai vistareïa sÃrthÃæ savya¤janÃm Ãcak«Åd deÓayed prakÃÓayed vicared vibhajed uttÃnÅkuryÃt saæprakÃÓayed ayam eva sa kulaputro và kuladuhità và bahutaraæ punyaæ prasavet. tat kasya heto÷? atra hi praj¤ÃpÃramitÃyÃæ Óik«itvà atÅtÃnÃgatapratyutpannais tathÃgatair arhadbhi÷ samyaksaæbuddhair anuttarà samyaksaæbodhir abhisaæbuddhà abhisaæbuddhyate 'bhisaæbhoteyante ca. sacet kauÓika kaÓcid eva kulaputro và kuladuhità và adhastÃd diÓy aprameyÃsaækhyeyÃæ tathÃgatÃn arhata÷ samyaksaæbuddhÃn yÃvaj jÅvaæ sarvasukhopadhÃnena satkuryÃn mÃnayet pÆjayet pu«pair mÃlyair gandhair vilepanaiÓ cÆrïaiÓ cÅvaraiÓ chattrair dhvajai÷ patÃkÃbhir vividhaiÓ ca vÃdyair yaÓ ca khalu puna÷ kauÓika kulaputro và kuladuhità vemÃæ praj¤ÃpÃramitÃm anekaparyayeïa parasmai vistareïa sÃrthÃæ savya¤janÃm Ãcak«Åd deÓayet prakÃÓayed vicared vibhajed uttÃnÅkuryÃt prakÃÓayed ayam eva sa kulaputro và kuladuhità và bahutaraæ pæyaæ prasavet. tat kasya hetoh? atra hi praj¤ÃpÃramitÃyÃæ Óik«itvà atÅtÃnÃgatapratyutpannais tathÃgatair arhadbhi÷ (#<ÁsP_II-4_183>#) samyaksaæbuddhair anuttarà samyaksaæbodhir abhisaæbuddhà abhisaæbuddhyate 'bhisaæbhotsyante ca. sacet kauÓika kaÓcid eva kulaputro và kuladuhità và upari«ÂÃd diÓy aprameyÃsaækhyeyÃæ tathÃgatÃn arhata÷ samyaksaæbuddhÃn yÃvaj jÅvaæ sarvasukhopadhÃnena satkuryÃd gurukuryÃn mÃnayet pÆjayet pu«pair mÃlyair gandhair vilepanaiÓ cÆrïaiÓ cÅvaraiÓ chattrair dhvajai÷ patÃkÃbhir vividhaiÓ ca vÃdyair yaÓ ca khalu puna÷ kauÓika kulaputro và kuladuhità vemÃæ praj¤ÃpÃramitÃm anekaparyÃyeïa parasmai vistareïa sÃrthÃæ savya¤janÃm Ãcak«Åd deÓayet prakÃÓayed vicared vibhajed uttÃnÅkuryÃt saæprakÃÓayed ayam eva sa kulaputro và kuladuhità và bahutaraæ puïyaæ prasavet. tat kasya heto÷? atra hi praj¤ÃpÃramitÃyÃæ Óik«itvà atÅtÃnÃgatapratyutpannais tathÃgatair arhadbhi÷ samyaksaæbuddhair anuttarà samyaksaæbodhir abhisaæbuddhà abhisaæbuddhyate 'bhisaæbhotsyante ca. [K. 213b4, N. 436b5, T. 347a8, P. 9a1, Ch. 737b2] punar aparaæ kauÓika yo hi kaÓcit kulaputro và kuladuhità và aprameyÃsaækhyeyÃn kalpÃn dÃnapÃramitÃyÃæ carann upalambhayogena, aprameyÃsaækhyeyÃn kalpÃn ÓÅlapÃramitÃyÃæ carann upalambhayogena, aprameyÃsaækhyeyÃn kalpÃn k«ÃntipÃramitÃyÃæ carann upalambhayogena, aprameyÃsaækhyeyÃn kalpÃn vÅryapÃramitÃyÃæ carann upalambhayogena, aprameyÃsaækhyeyÃn kalpÃn dhyÃnapÃramitÃyÃæ carann upalambhayogena, aprameyÃsaækhyeyÃn kalpÃn praj¤ÃpÃramitÃyÃæ carann upalambhayogena, yaÓ cemÃæ praj¤ÃpÃramitÃæ sÃrthÃæ savya¤janÃæ parasmai vistareïÃcak«Åd deÓayet prakÃÓayet praj¤Ãpayet prasthÃpayed vibhajed uttÃnÅkuryÃt saæprakÃÓayet tac cÃnupalambhayogena, ayam eva tato bahutaraæ puïyaæ prasavet, tatrÃyam upalambha iha kauÓika bodhisattvasyopalambhayogena, dÃnaæ datata evaæ bhavaty ahaæ dÃnaæ dadÃmi idaæ dÃnaæ dadÃmy asmai dÃnaæ dadÃmi tasyaivaæ dÃnaæ dadato dÃnam eva sthÃsyati na dÃnapÃramità upalambhayogena, ÓÅlaæ rak«ata evaæ bhavaty ahaæ ÓÅlaæ rak«ÃmÅdaæ ÓÅlaæ rak«Ãmi tasyaivaæ ÓÅlaæ rak«ata÷ ÓÅlam eva sthÃsyati na ÓÅlapÃramità upalabhayogena, k«Ãntiæ bhÃvayata evaæ bhavaty ahaæ k«ÃntibhÃvayÃmÅmÃæ k«Ãntiæ bhÃvayÃmi, tasyaivaæ k«Ãntiæ bhÃvayata÷ k«Ãntir eva sthÃsyati na k«ÃntipÃramitÃm upalambhayogena, vÅryam ÃrabhamÃnasyaivaæ bhavaty ahaæ vÅryam Ãrabhe asyÃrthÃya vÅryam Ãrabhe tasyaivaæ vÅryam ÃrabhamÃnasya vÅryam eva sthÃsyati na vÅryapÃramità (#<ÁsP_II-4_184>#) upalambhayogena, dhyÃnÃni samÃpadyamÃnasyaivaæ bhavaty ahaæ dhyÃnÃni samÃpadya imÃni dhyÃnÃni samÃpadyetasyaivaæ dhyÃnÃni samÃpadyamÃnasya dhyÃnÃny eva sthÃsyati na dhyÃnapÃramità upalambhayogena, praj¤Ãæ bhÃvayata evaæ bhavaty ahaæ praj¤Ãæ bhÃvayÃmÅmÃæ bhÃvayÃmi tasyaivaæ praj¤Ãæ bhÃvayata÷ praj¤aiva sthÃsyati na praj¤ÃpÃramità upalambhayogena. evaæ khalu kauÓikopalambhacaritasya kulaputrasya và kuladuhitur và na dÃnapÃramità paripÆryate na ÓÅlapÃramità paripÆryate na k«ÃntipÃramità paripÆryate na vÅryapÃramità paripÆryate na dhyÃnapÃramità paripÆryate na praj¤ÃpÃramità paripÆryate. Óakra Ãha: kathaæ carato bhagavan bodhisattvasya mahÃsattvasya dÃnapÃramità paripÆryate? kathaæ carato bhagavan bodhisattvasya mahÃsattvasya ÓÅlapÃramità paripÆryate? kathaæ carato bhagavan bodhisattvasya mahÃsattvasya k«ÃntipÃramità paripÆryate? kathaæ carato bhagavan bodhisattvasya mahÃsattvasya vÅryapÃramità paripÆryate? kathaæ carato bhagavan bodhisattvasya mahÃsattvasya dhyÃnapÃramità paripÆryate? kathaæ carato bhagavan bodhisattvasya mahÃsattvasya praj¤ÃpÃramità paripÆryate? bhagavÃn Ãha: iha kauÓika bodhisattvo mahÃsattvo dÃnaæ dadat na dÃyakam upalabhate na dÃnaæ pratigrÃhakam upalabhate, na ÓÅlaæ rak«an na ÓÅlaæ na ÓÅlasamÃdÃnam upalabhate, na k«Ãntiæ bhÃvayan na k«Ãntiæ rak«anti bhÃvanÃm upalabhate, na vÅryam ÃrabhamÃïe na vÅryÃraæbham upalabhate, na dhyÃnÃni na dhyÃnabhÃvanÃm upalabhate, na praj¤Ãæ na prajmbhÃvanÃm upalabhate, evaæ carata÷ kauÓika bodhisattvasya mahÃsattvasya dÃnapÃramità paripÆryate ÓÅlapÃramità paripÆryate k«ÃntipÃramità paripÆryate vÅryapÃramità paripÆryate dhyÃnapÃramità paripÆryate praj¤ÃpÃramità paripÆryate. evaæ khalu kauÓika kulaputrasya và kuladuhitur và abudhyamÃnasya praj¤ÃpÃramità sÃrthà savya¤janÃm upade«ÂavyÃ, evam abudhyamÃnasya dhyÃnapÃramità sÃrthà savya¤janam upade«ÂavyÃ, evam abudhyamÃnasya vÅryapÃramità sÃrthà savya¤janam upade«ÂavyÃ, evam abudhyamÃnasya k«ÃntipÃramità sÃrthà savya¤janam upade«ÂavyÃ, evam abudhyamÃnasya ÓÅlapÃramità sÃrthà savya¤janam upade«ÂavyÃ, evam abudhyamÃnasya (#<ÁsP_II-4_185>#) dÃnapÃramità sÃrthà savya¤janam upade«ÂavyÃ. tat kasya heto÷? bhavi«yanti kauÓikÃnÃgate 'dhvani kulaputrÃ÷ kuladuhitaraÓ ca ye bodhisattvayÃnikebhya÷ praj¤ÃpÃramitÃprativarïikÃm upadek«yati, tatra ca kulaputrÃ÷ kuladuhitaraÓ cÃnuttarà yai÷ samyaksaæbodhir ye saæprasthità bhavi«yati, te tÃæ prativarïikÃæ Órutvà mÃrgÃæ praïak«anti te«Ãm iyaæ praj¤ÃpÃramità sÃrthà savya¤janà vistareïopadi«ÂavyÃ. [K. 214a1, N. 437b2, T. 348a1, P. 10b8, Ch. 738b13] Óakra Ãha: katamà bhagavan praj¤ÃpÃramità prativarïikÃ? bhagavÃn Ãha: iha kauÓika kulaputro và kuladuhità và praj¤ÃpÃramitÃm upadek«yÃma iti, te prativarïikà upadek«yati. Óakra Ãha: kathaæ bhagavaæs te kulaputrÃ÷ kuladuhitaro yà praj¤ÃpÃramitÃprativarïikÃm upadek«yanti? bhagavÃn Ãha: iha kauÓika kulaputro và kuladuhità và praj¤ÃpÃramitÃm upadiÓanta÷, praj¤ÃpÃramitÃprativarïikÃm upadek«yanti, tatra yà praj¤ÃpÃramitÃyÃ÷ prativarïikÃ, yad uta rÆpam anityam ity upadek«yanti, rÆpaæ du÷kham ity upadek«yanti, rÆpam anÃtmety upadek«yanti, rÆpam aÓubham ity upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti ye«Ãæ copadek«yanti, te rÆpam anityam iti gave«i«yante, rÆpaæ du÷kham iti gave«i«yante, rÆpam anÃtmeti gave«i«yante, rÆpam aÓubham iti gave«i«yante, te rÆpam anityam iti gave«amÃïÃ÷, rÆpaæ du÷kham iti gave«amÃïÃ÷, rÆpam anÃtmeti gave«amÃïÃ÷, rÆpam aÓubham iti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, vedanÃm anityety upadek«yanti, vedanÃæ du÷khety upadek«yanti, vedanÃm anÃtmety upadek«yanti, vedanÃm aÓubhety upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti, ye«Ãæ copadek«yanti, te vedanÃm anityeti gave«i«yante, vedanÃæ du÷kheti gave«i«yante, vedanÃm anÃtmeti gave«i«yante, vedanÃm aÓubheti gave«i«yante, te vedanÃm anityeti gave«amÃïÃ÷, vedanÃæ du÷kheti gave«amÃïÃ÷, vedanÃm anÃtmeti gave«amÃïÃ÷ vedanÃm aÓubheti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, saæj¤Ãm anityety upadek«yanti, saæj¤Ãæ du÷khety upadek«yanti, saæj¤Ãm anÃtmety upadek«yanti, saæj¤Ãm aÓubhety upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti, ye«Ãæ copadek«yanti, (#<ÁsP_II-4_186>#) te saæj¤Ãm anityeti gave«i«yante, saæj¤Ãæ du÷kheti gave«i«yante, saæj¤Ãm anÃtmeti gave«i«yante, saæj¤Ãm aÓubheti gave«i«yante, te saæj¤Ãm anityeti gave«amÃïÃ÷. saæj¤Ãæ du÷kheti gave«amÃïÃ÷, saæj¤Ãm anÃtmeti gave«amÃïÃ÷ saæj¤Ãm aÓubheti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, saæskÃrÃn anityà ity upadek«yanti, saæskÃra du÷khà ity upadek«yanti, saæskÃrÃm anÃtmÃna ity upadek«yanti, saæskÃrÃn aÓubhà ity upadek«yanti. evaæ ca vak«yanti, ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti. ye«Ãæ copadek«yanti, te saæskÃrÃn anityà iti gave«i«yante, saæskÃrÃn du÷khà iti gave«i«yante, saæskÃrÃn anÃtmÃna ti gave«i«yante, saæskÃrÃn aÓubhà iti gave«i«yante, te saæskÃrÃn anityà iti gave«amÃïÃ÷, saæskÃrÃn du÷khà iti gave«amÃïÃ÷, saæskÃrÃn anÃtmÃna iti gave«amÃïÃ÷ saæskÃrÃn aÓubhà iti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, vij¤Ãnam anityam ity upadek«yanti, vij¤Ãnaæ du÷kham ity upadek«yanti, vij¤Ãnam anÃtmety upadek«yanti, vij¤Ãnam aÓubham ity upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti ye«Ãæ copadek«yanti, te vij¤Ãnam anityam iti gave«i«yante, vij¤Ãnaæ du÷kham iti gave«i«yante, vij¤Ãnam anÃtmeti gave«i«yante, vij¤Ãnam aÓubham iti gave«i«yante, te vij¤Ãnam anityam iti gave«amÃïÃ÷, vij¤Ãnaæ du÷kham iti gave«amÃïÃ÷, vij¤Ãnam anÃtmeti gave«amÃïÃ÷, vij¤Ãnam aÓubham iti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti. cak«ur anityam ity upadek«yanti, cak«ur du÷kham ity upadek«yanti, cak«ur anÃtmety upadek«yanti, cak«ur aÓubham ity upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti ye«Ãæ copadek«yanti, te cak«ur anityam iti gave«Å«yante, cak«ur du÷kham iti gave«i«yante, cak«ur anÃtmeti gave«i«yante, cak«ur aÓubham iti gave«i«yante, te cak«ur anityam iti gave«amÃïÃ÷, cak«ur du÷kham iti gave«amÃïÃ÷, cak«ur anÃtmeti gave«amÃïÃ÷, cak«ur aÓubham iti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, Órotram anityam ity upadek«yanti, Órotraæ du÷kham ity upadek«yanti, Órotram anÃtmety upadek«yanti, Órotram aÓubham ity upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti ye«Ãæ copadek«yanti, te Órotram anityam iti gave«i«yante, Órotraæ du÷kham iti gave«i«yante, Órotram anÃtmeti gave«i«yante. Órotram aÓubham iti (#<ÁsP_II-4_187>#) gave«i«yante, te Órotram anityam iti gave«amÃïÃ÷, Órotraæ du÷kham iti gave«amÃïÃ÷, Órotram anÃtmeti gave«amÃïÃ÷, Órotram aÓubham iti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, ghrÃïam anityam ity upadek«yanti, ghrÃïaæ du÷kham ity upadek«yanti, ghrÃïam anÃtmety upadek«yanti, ghrÃïam aÓubham ity upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti ye«Ãæ copadek«yanti, te ghrÃïam anityam iti gave«i«yante, ghrÃïaæ du÷kham iti gave«i«yante, ghrÃïam anÃtmeti gave«i«yante, ghrÃïam aÓubham iti gave«i«yante, te ghrÃïam anityam iti gave«amÃïÃ÷, ghrÃïaæ du÷kham iti gave«amÃïÃ÷, ghrÃïam anÃtmeti gave«amÃïÃ÷, ghrÃïam aÓubham iti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, jihvÃm anityety upadek«yanti, jihvÃæ du÷khety upadek«yanti, jihvÃm anÃtmety upadek«yanti, jihvÃm aÓubhety upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti ye«Ãæ copadek«yanti, te jihvÃm anityeti gave«i«yante jihvÃæ du÷kheti gave«i«yante, jihvÃm anÃtmeti gave«i«yante, jihvÃm aÓubheti gave«i«yante, te jihvÃm anityeti gave«amÃïÃ÷, jihvÃæ du÷kheti gave«amÃïÃ÷, jihvÃm anÃtmeti gave«amÃïÃ÷, jihvÃm aÓubheti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, kÃyam anitya ity upadek«yanti, kÃyaæ du÷kha ity upadek«yanti, kÃyam anÃtmety upadek«yanti, kÃyam aÓubha ity upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti ye«Ãæ copadek«yanti, te kÃyam anitya iti gave«i«yante, kÃyaæ du÷kha iti gave«i«yante, kÃyam anÃtmeti gave«i«yante, kÃyam aÓubha iti gave«i«yante, te kÃyam anitya iti gave«amÃïÃ÷, kÃyaæ du÷kha iti gave«amÃïÃ÷, kÃyam anÃtmeti gave«amÃïÃ÷, kÃyam aÓubha iti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, mano 'nityam ity upadek«yanti, mano du÷kham ity upadek«yanti, mano 'nÃtmety upadek«yanti, mano 'Óubham ity upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti ye«Ãæ copadek«yanti, te mano 'nityam iti gave«i«yante, mano du÷kham iti gave«i«yante, mano 'nÃtmeti gave«i«yante, mano 'Óubham iti gave«i«yante, te mano 'nityam iti gave«amÃïÃ÷, mano du÷kham iti gave«amÃïÃ÷, mano 'nÃtmeti gave«amÃïÃ÷, mano 'Óubham iti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti. rÆpam anityam ity upadek«yanti, rÆpaæ du÷kham ity upadek«yanti, rÆpam anÃtmety upadek«yanti, rÆpam aÓubham ity upadek«yanti. evaæ ca (#<ÁsP_II-4_188>#) vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti ye«Ãæ copadek«yanti, te rÆpam anityam iti gave«i«yante, rÆpaæ du÷kham iti gave«i«yante, rÆpam anÃtmeti gave«i«yante, rÆpam aÓubham iti gave«i«yante, te rÆpam anityam iti gave«amÃïÃ÷, rÆpaæ du÷kham iti gave«amÃïÃ÷, rÆpam anÃtmeti gave«amÃïÃ÷, rÆpam aÓubham iti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, Óabdam anitya ity upadek«yanti, Óabdaæ du÷kha ity upadek«yanti, Óabdam anÃtmety upadek«yanti, Óabdam aÓubha ity upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyaæ caratÅti ye«Ãæ copadek«yanti, te Óabdam anitya iti gave«i«yante, Óabdaæ du÷kha iti gave«i«yante, Óabdam anÃtmeti gave«i«yante, Óabdam aÓubha iti gave«i«yante, te Óabdam anitya iti gave«amÃïÃ÷, Óabdaæ du÷kha iti gave«amÃïÃ÷, Óabdam anÃtmeti gave«amÃïÃ÷, Óabdam aÓubha iti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, gandham anitya ity upadek«yanti, gandhaæ du÷kha ity upadek«yanti, gandham anÃtmety upadek«yanti, gandham aÓubha ity upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti ye«Ãæ copadek«yanti, te gandham anitya iti gave«i«yante, gandhaæ du÷kha iti gave«i«yante, gandham anÃtmeti gave«i«yante, gandham aÓubha iti gave«i«yante, te gandham anitya iti gave«amÃïÃ÷, gandhaæ du÷kha iti gave«amÃïÃ÷, gandham anÃtmeti gave«amÃïÃ÷, gandham aÓubha iti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, rasam anitya ity upadek«yanti, rasaæ du÷kha ity upadek«yanti, rasam anÃtmety upadek«yanti, rasam aÓubha ity upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti ye«Ãæ copadek«yanti, te rasam anitya iti gave«i«yante, rasaæ du÷kha iti gave«i«yante, rasam anÃtmeti gave«i«yante, rasam aÓubha iti gave«i«yante, te rasam anitya iti gave«amÃïÃ÷, rasaæ du÷kha iti gave«amÃïÃ÷, rasam anÃtmeti gave«amÃïÃ÷, rasam aÓubha iti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, sparÓam anitya ity upadek«yanti, sparÓaæ du÷kha ity upadek«yanti, sparÓam anÃtmety upadek«yanti, sparÓam aÓubha ity upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyaæ caratÅti ye«Ãæ copadek«yanti, te sparÓam anitya iti gave«i«yante, sparÓaæ du÷kha iti gave«i«yante, sparÓam anÃtmeti gave«i«yante, sparÓam aÓubha iti (#<ÁsP_II-4_189>#) gave«i«yante, te sparÓam anitya iti gave«amÃïÃ÷, sparÓaæ du÷kha iti gave«amÃïÃ÷, sparÓam anÃtmeti gave«amÃïÃ÷, sparÓam aÓubha iti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, dharmÃn anityà ity upadek«yanti, dharmÃn du÷khà ity upadek«yanti, dharmÃn anÃtmÃna ity upadek«yanti, dharmÃn aÓubhà ity upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti ye«Ãæ copadek«yanti, te dharmÃn anityà iti gave«i«yante, dharmÃn du÷khà iti gave«i«yante, dharmÃn anÃtmÃna iti gave«i«yante, dharmÃn aÓubhà iti gave«i«yante, te dharmÃn anityà iti gave«amÃïÃ÷, dharmÃn du÷khà iti gave«amÃïÃ÷, dharmÃn anÃtmÃna iti gave«amÃïÃ÷, dharmÃn aÓubhà iti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti. cak«urvij¤Ãnam anityam ity upadek«yanti, cak«urvij¤Ãnaæ du÷kham ity upadek«yanti, cak«urvij¤Ãnam anÃtmety upadek«yanti, cak«urvij¤Ãnam aÓubham ity upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti ye«Ãæ copadek«yanti, te cak«urvij¤Ãnam anityam iti gave«i«yante, cak«urvij¤Ãnaæ du÷kham iti gave«i«yante, cak«urvij¤Ãnam anÃtmeti gave«i«yante, cak«urvij¤Ãnam aÓubham iti gave«i«yante, te cak«urvij¤Ãnam anityam iti gave«amÃïÃ÷, cak«urvij¤Ãnaæ du÷kham iti gave«amÃïÃ÷, cak«urvij¤Ãnam anÃtmeti gave«amÃïÃ÷, cak«urvij¤Ãnam aÓubham iti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, Órotravij¤Ãnam anityam ity upadek«yanti, Órotravij¤Ãnaæ du÷kham ity upadek«yanti, Órotravij¤Ãnam anÃtmety upadek«yanti, Órotravij¤Ãnam aÓubham ity upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti ye«Ãæ copadek«yanti, te Órotravij¤Ãnam anityam iti gave«i«yante, Órotravij¤Ãnaæ du÷kham iti gave«i«yante, Órotravij¤Ãnam anÃtmeti gave«i«yante, Órotravij¤Ãnam aÓubham iti gave«i«yante, te Órotravij¤Ãnam anityam iti gave«amÃïÃ÷, Órotravij¤Ãnaæ du÷kham iti gave«amÃïÃ÷, Órotravij¤Ãnam anÃtmeti gave«amÃïÃ÷, Órotravij¤Ãnam aÓubham iti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, ghrÃïavij¤Ãnam anityam ity upadek«yanti, ghrÃïavij¤Ãnaæ du÷kham ity upadek«yanti, ghrÃïavij¤Ãnam anÃtmety upadek«yanti, ghrÃïavij¤Ãnam aÓubham ity upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti ye«Ãæ copadek«yanti, te ghrÃïavij¤Ãnam anityam iti gave«i«yante, ghrÃïavij¤Ãnaæ du÷kham iti gave«i«yante, ghrÃïavij¤Ãnam (#<ÁsP_II-4_190>#) anÃtmeti gave«i«yante, ghrÃïavij¤Ãnam aÓubham iti gave«i«yante, te ghrÃïavij¤Ãnam anityam iti gave«amÃïÃ÷, ghrÃïavij¤Ãnaæ du÷kham iti gave«amÃïÃ÷, ghrÃïavij¤Ãnam anÃtmeti gave«amÃïÃ÷, ghrÃïavij¤Ãnam aÓubham iti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, jihvÃvij¤Ãnam anityam ity upadek«yanti, jihvÃvij¤Ãnaæ du÷kham ity upadek«yanti, jihvÃvij¤Ãnam anÃtmety upadek«yanti, jihvÃvij¤Ãnam aÓubham ity upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti ye«Ãæ copadek«yanti, te jihvÃvij¤Ãnam anityam iti gave«i«yante, jihvÃvij¤Ãnaæ du÷kham iti gave«i«yante, jihvÃvij¤Ãnam anÃtmeti gave«i«yante, jihvÃvij¤Ãnam aÓubham iti gave«i«yante, te jihvÃvij¤Ãnam anityam iti gave«amÃïÃ÷, jihvÃvij¤Ãnaæ du÷kham iti gave«amÃïÃ÷, jihvÃvij¤Ãnam anÃtmeti gave«amÃïÃ÷, jihvÃvij¤Ãnam aÓubham iti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, kayavij¤Ãnam anityam ity upadek«yanti, kayavij¤Ãnaæ du÷kham ity upadek«yanti, kÃyavij¤Ãnam anÃtmety upadek«yanti, kÃyavij¤Ãnam aÓubham ity upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti ye«Ãæ copadek«yanti, te kÃyavij¤Ãnam anityam iti gave«i«yante, kÃyavij¤Ãnaæ du÷kham iti gave«i«yante, kÃyavij¤Ãnam anÃtmeti gave«i«yante, kÃyavij¤Ãnam aÓubham iti gave«i«yante, te kÃyavij¤Ãnam anityam iti gave«amÃïÃ÷, kÃyavij¤Ãnaæ du÷kham iti gave«amÃïÃ÷, kÃyavij¤Ãnam anÃtmeti gave«amÃïÃ÷, kÃyavij¤Ãnam aÓubham iti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikayÃæ cari«yanti, manovij¤Ãnam anityam ity upadek«yanti, manovij¤Ãnaæ du÷kham ity upadek«yanti, manovij¤Ãnam anÃtmety upadek«yanti, manovij¤Ãnam aÓubham ity upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti ye«Ãæ copadek«yanti. te manovij¤Ãnam anityam iti gave«i«yante, manovij¤Ãnaæ du÷kham iti gave«i«yante, manovij¤Ãnam anÃtmeti gave«i«yante, manovij¤Ãnam aÓubham iti gave«i«yante, te manovij¤Ãnam anityam iti gave«amÃïÃ÷, manovij¤Ãnaæ du÷kham iti gave«amÃïÃ÷, manovij¤Ãnam anÃtmeti gave«amÃïÃ÷, manovij¤Ãnam aÓubham iti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti. cak«u÷saæsparÓam anitya ity upadek«yanti, cak«u÷saæsparÓaæ du÷kha ity upadek«yanti, cak«u÷saæsparÓam anÃtmety upadek«yanti, cak«u÷saæsparÓam aÓubha ity upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa (#<ÁsP_II-4_191>#) praj¤ÃpÃramitÃyÃæ caratÅti ye«Ãæ copadek«yanti, te cak«u÷saæsparÓam anitya iti gave«i«yante, cak«u÷saæsparÓaæ du÷kha iti gave«i«yante, cak«u÷saæsparÓam anÃtmeti gave«i«yante, cak«u÷saæsparÓam aÓubha iti gave«i«yante, te cak«u÷saæsparÓam anitya iti gave«amÃïÃ÷, cak«u÷saæsparÓaæ du÷kha iti gave«amÃïÃ÷, cak«u÷saæsparÓam anÃtmeti gave«amÃïÃ÷, cak«u÷saæsparÓam aÓubha iti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, ÓrotrasaæsparÓam anitya ity upadek«yanti, ÓrotrasaæsparÓaæ du÷kha ity upadek«yanti, ÓrotrasaæsparÓam anÃtmety upadek«yanti, ÓrotrasaæsparÓam aÓubha ity upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti ye«Ãæ copadek«yanti, te ÓrotrasaæsparÓam anitya iti gave«i«yante, ÓrotrasaæsparÓaæ du÷kha iti gave«i«yante, ÓrotrasaæsparÓam anÃtmeti gave«i«yante, ÓrotrasaæsparÓam aÓubha iti gave«i«yante, te ÓrotrasaæsparÓam anitya iti gave«amÃïÃ÷, ÓrotrasaæsparÓaæ du÷kha iti gave«amÃïÃ÷, ÓrotrasaæsparÓam anÃtmeti gave«amÃïÃ÷, ÓrotrasaæsparÓam aÓubha iti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, ghrÃïasaæsparÓam anitya ity upadek«yanti, ghrÃïasaæsparÓaæ du÷kha ity upadek«yanti, ghrÃïasaæsparÓam anÃtmety upadek«yanti, ghrÃïasaæsparÓam aÓubha ity upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti ye«Ãæ copadek«yanti, te ghrÃïasaæsparÓam anitya iti gave«i«yante, ghrÃïasaæsparÓaæ du÷kha iti gave«i«yante, ghrÃïasaæsparÓam anÃtmeti gave«i«yante, ghrÃïasaæsparÓam aÓubha iti gave«i«yante, te ghrÃïasaæsparÓam anitya iti gave«amÃïÃ÷, ghrÃïasaæsparÓaæ du÷kha iti gave«amÃïÃ÷, ghrÃïasaæsparÓam anÃtmeti gave«amÃïÃ÷, ghrÃïasaæsparÓam aÓubha iti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, jihvÃsaæsparÓam anitya ity upadek«yanti, jihvÃsaæsparÓaæ du÷kha ity upadek«yanti, jihvÃsaæsparÓam anÃtmety upadek«yanti, jihvÃsaæsparÓam aÓubha ity upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti ye«Ãæ copadek«yanti, te jihvasaæsparÓam anitya iti gave«i«yante, jihvÃsaæsparÓaæ du÷kha iti gave«i«yante, jihvÃsaæsparÓam anÃtmeti gave«i«yante, jihvÃsaæsparÓam aÓubha iti gave«i«yante, te jihvÃsaæsparÓam anitya iti gave«amÃïÃ÷, jihvÃsaæsparÓaæ du÷kha iti gave«amÃïÃ÷, jihvÃsaæsparÓam anÃtmeti gave«amÃïÃ÷, jihvÃsaæsparÓam aÓubha (#<ÁsP_II-4_192>#) iti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, kÃyasaæsparÓam anitya ity upadek«yanti, kÃyasaæsparÓaæ du÷kha ity upadek«yanti, kÃyasaæsparÓam anÃtmety upadek«yanti, kÃyasaæsparÓam aÓubha ity upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti ye«Ãæ copadek«yanti, te kÃyasaæsparÓam anitya iti gave«i«yante, kÃyasaæsparÓaæ du÷kha iti gave«i«yante, kÃyasaæsparÓam anÃtmeti gave«i«yante, kÃyasaæsparÓam aÓubha iti gave«i«yante, te kÃyasaæsparÓam anitya iti gave«amÃïÃ÷, kÃyasaæsparÓaæ du÷kha iti gave«amÃïÃ÷, kÃyasaæsparÓam anÃtmeti gave«amÃïÃ÷, kÃyasaæsparÓam aÓubha iti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, mana÷saæsparÓam anitya ity upadek«yanti, mana÷saæsparÓaæ du÷kha ity upadek«yanti, mana÷saæsparÓam anÃtmety upadek«yanti, mana÷saæsparÓam aÓubha ity upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti ye«Ãæ copadek«yanti, te mana÷saæsparÓam anitya iti gave«i«yante, mana÷saæsparÓaæ du÷kha iti gave«i«yante, mana÷saæsparÓam anÃtmeti gave«i«yante, mana÷saæsparÓam aÓubha iti gave«i«yante, te mana÷saæsparÓam anitya iti gave«amÃïÃ÷, mana÷saæsparÓaæ du÷kha iti gave«amÃïÃ÷, mana÷saæsparÓam anÃtmeti gave«amÃïÃ÷, mana÷saæsparÓam aÓubha iti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti. cak«u÷saæsparÓajÃvedanÃm anityety upadek«yanti, cak«u÷saæsparÓajÃvedanÃæ du÷khety upadek«yanti, cak«u÷saæsparÓajÃvedanÃm anÃtmety upadek«yanti, cak«u÷saæsparÓajÃvedanÃm aÓubhety upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti ye«Ãæ copadek«yanti, te cak«u÷saæsparÓajÃvedanÃm anityeti gave«i«yante, cak«u÷saæsparÓajÃvedanÃæ du÷kheti gave«i«yante, cak«u÷saæsparÓajÃvedanÃm anÃtmeti gave«i«yante, cak«u÷saæsparÓajÃvedanÃm aÓubheti gave«i«yante, te cak«u÷saæsparÓajÃvedanÃm anityeti gave«amÃïÃ÷, cak«u÷saæsparÓajÃvedanÃæ du÷kheti gave«amÃïÃ÷, cak«u÷saæsparÓajÃvedanÃm anÃtmeti gave«amÃïÃ÷, cak«u÷saæsparÓajÃvedanÃm aÓubheti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikayÃæ cari«yanti, ÓrotrasaæsparÓajÃvedanÃm anityety upadek«yanti, ÓrotrasaæsparÓajÃvedanÃæ du÷khety upadek«yanti, ÓrotrasaæsparÓajÃvedanÃm anÃtmety upadek«yanti, ÓrotrasaæsparÓajÃvedanÃm aÓubhety upadek«yanti. evaæ ca (#<ÁsP_II-4_193>#) vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti ye«Ãæ copadek«yanti, te ÓrotrasaæsparÓajÃvedanÃm anityeti gave«i«yante, ÓrotrasaæsparÓajÃvedanÃæ du÷kheti gave«i«yante, ÓrotrasaæsparÓajÃvedanÃm anÃtmeti gave«i«yante, ÓrotrasaæsparÓajÃvedanÃm aÓubheti gave«i«yante, te ÓrotrasaæsparÓajÃvedanÃm anityeti gave«amÃïÃ÷, ÓrotrasaæsparÓajÃvedanÃæ du÷kheti gave«amÃïÃ÷, ÓrotrasaæsparÓajÃvedanÃm anÃtmeti gave«amÃïÃ÷, ÓrotrasaæsparÓajÃvedanÃm aÓubheti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, ghrÃïasaæsparÓajÃvedanÃm anityety upadek«yanti, ghrÃïasaæsparÓajÃvedanÃæ du÷khety upadek«yanti, ghrÃïasaæsparÓajÃvedanÃm anÃtmety upadek«yanti, ghrÃïasaæsparÓajÃvedanÃm aÓubhety upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti ye«Ãæ copadek«yanti, te ghrÃïasaæsparÓajÃvedanÃm anityeti gave«i«yante, ghrÃïasaæsparÓajÃvedanÃæ du÷kheti gave«i«yante, ghrÃïasaæsparÓajÃvedanÃm anÃtmeti gave«i«yante, ghrÃïasaæsparÓajÃvedanÃm aÓubheti gave«i«yante, te ghrÃïasaæsparÓajÃvedanÃm anityeti gave«amÃïÃ÷, ghrÃïasaæsparÓajÃvedanÃæ du÷kheti gave«amÃïÃ÷, ghrÃïasaæsparÓajÃvedanÃm anÃtmeti gave«amÃïÃ÷, ghrÃïasaæsparÓajÃvedanÃm aÓubheti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, jihvÃsaæsparÓajÃvedanÃm anityety upadek«yanti, jihvÃsaæsparÓajÃvedanÃæ du÷khety upadek«yanti, jihvÃsaæsparÓajÃvedanÃm anÃtmety upadek«yanti, jihvÃsaæsparÓajÃvedanÃm aÓubhety upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti ye«Ãæ copadek«yanti, te jihvÃsaæsparÓajÃvedanÃm anityeti gave«i«yante, jihvÃsaæsparÓajÃvedanÃæ du÷kheti gave«i«yante, jihvÃsaæsparÓajÃvedanÃm anÃtmeti gave«i«yante, jihvÃsaæsparÓajÃvedanÃm aÓubheti gave«i«yante, te jihvÃsaæsparÓajÃvedanÃm anityeti gave«amÃïÃ÷, jmvÃsaæsparÓajÃvedanÃæ du÷kheti gave«amÃïÃ÷, jihvÃsaæsparÓajÃvedanÃm anÃtmeti gave«amÃïÃ÷, jihvÃsaæsparÓajÃvedanÃm aÓubheti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, kÃyasaæsparÓajÃvedanÃm anityety upadek«yanti, kÃyasaæsparÓajÃvedanÃæ du÷khety upadek«yanti, kÃyasaæsparÓajÃvedanÃm anÃtmety upadek«yanti, kÃyasaæsparÓajÃvedanÃm aÓubhety upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti ye«Ãæ copadek«yanti, te kÃyasaæsparÓajÃvedanÃm anityeti gave«i«yante, kÃyasaæsparÓajÃvedanÃæ (#<ÁsP_II-4_194>#) du÷kheti gave«i«yante, kÃyasaæsparÓajÃvedanÃm anÃtmeti gave«i«yante, kÃyasaæsparÓajÃvedanÃm aÓubheti gave«i«yante, te kÃyasaæsparÓajÃvedanÃm anityeti gave«amÃïÃ÷, kÃyasaæsparÓajÃvedanÃæ du÷kheti gave«amÃïÃ÷, kÃyasaæsparÓajÃvedanÃm anÃtmeti gave«amÃïÃ÷, kÃyasaæsparÓajÃvedanÃm aÓubheti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, mana÷saæsparÓajÃvedanÃm anityety upadek«yanti, mana÷saæsparÓajÃvedanÃæ du÷khety upadek«yanti, mana÷saæsparÓajÃvedanÃm anÃtmety upadek«yanti, mana÷saæsparÓajÃvedanÃm aÓubhety upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti ye«Ãæ copadek«yanti, te mana÷saæsparÓajÃvedanÃm anityeti gave«i«yante, mana÷saæsparÓajÃvedanÃæ du÷kheti gave«i«yante, mana÷saæsparÓajÃvedanÃm anÃtmeti gave«i«yante, mana÷saæsparÓajÃvedanÃm aÓubheti gave«i«yante, te mana÷saæsparÓajÃvedanÃm anityeti gave«amÃïÃ÷, mana÷saæsparÓajÃvedanaæ du÷kheti gave«amÃïÃ÷, mana÷saæsparÓajÃvedanÃm anÃtmeti gave«amÃïÃ÷, mana÷saæsparÓajÃvedanÃm aÓubheti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti. [K. 216a17, N. 443b4, T. 352a3, P. 19b7, Ch. 741b2 ]. p­thivÅdhÃtum anitya ity upadek«yanti, p­thivÅdhÃtuæ du÷kha ity upadek«yanti, p­thivÅdhÃtum anÃtmety upadek«yanti, p­thivÅdhÃtum aÓubha ity upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti ye«Ãæ copadek«yanti, te p­thivÅdhatum anitya iti gave«i«yante, p­thivÅdhÃtuæ du÷kha iti gave«i«yante, p­thivÅdhÃtum anÃtmeti gave«i«yante, p­thivÅdhÃtum aÓubha iti gave«i«yante, te p­thivÅdhÃtum anitya iti gave«amÃïÃ÷, p­thivÅdhÃtuæ du÷kha iti gave«amÃïÃ÷, p­thivÅdhÃtum anÃtmeti gave«amÃïÃ÷, p­thivÅdhÃtum aÓubha iti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, abdhÃtum anitya ity upadek«yanti, abdhÃtuæ du÷kha ity upadek«yanti, abdhÃtum anÃtmety upadek«yanti, abdhÃtum aÓubha ity upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti ye«Ãæ copadek«yanti, te abdhÃtum anitya iti gave«i«yante, abdhatuæ du÷kha iti gave«i«yante, abdhÃtum anÃtmeti gave«i«yante, abdhÃtum aÓubha iti gave«i«yante, te abdhÃtum anitya iti gave«amÃïÃ÷, abdhÃtuæ du÷kha iti gave«amÃïÃ÷, abdhÃtum anÃtmeti gave«amÃïÃ÷, abdhÃtum aÓubha iti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, (#<ÁsP_II-4_195>#) tejodhÃtum anitya ity upadek«yanti, tejodhÃtuæ du÷kha ity upadek«yanti, tejodhÃtum anÃtmety upadek«yanti, tejodhÃtum aÓubha ity upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti ye«Ãæ copadek«yanti, te tejodhÃtum anitya iti gave«i«yante, tejodhÃtuæ du÷kha iti gave«i«yante, tejodhÃtum anÃtmeti gave«i«yante, tejodhÃtum aÓubha iti gave«i«yante, te tejodhÃtum anitya iti gave«amÃïÃ÷, tejodhÃtuæ du÷kha iti gave«amÃïÃ÷, tejodhÃtum anÃtmeti gave«amÃïÃ÷, tejodhÃtum aÓubha iti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, vÃyudhÃtum anitya ity upadek«yanti, vÃyudhÃtuæ du÷kha ity upadek«yanti, vÃyudhÃtum anÃtmety upadek«yanti, vÃyudhÃtum aÓubha ity upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti ye«Ãæ copadek«yanti, te vÃyudhÃtum anitya iti gave«i«yante, vÃyudhÃtuæ du÷kha iti gave«i«yante, vÃyudhÃtum anÃtmeti gave«i«yante, vÃyudhÃtum aÓubha iti gave«i«yante, te vÃyudhÃtum anitya iti gave«amÃïÃ÷, vÃyudhÃtuæ du÷kha iti gave«amÃïÃ÷, vÃyudhÃtum anÃtmeti gave«amÃïÃ÷, vÃyudhÃtum aÓubha iti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, ÃkÃÓadhÃtum anitya ity upadek«yanti, ÃkÃÓadhÃtuæ du÷kha ity upadek«yanti, ÃkÃÓadhÃtum anÃtmety upadek«yanti, ÃkÃÓadhÃtum aÓubha ity upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti ye«Ãæ copadek«yanti, te ÃkÃÓadhÃtum anitya iti gave«i«yante, ÃkÃÓadhÃtuæ du÷kha iti gave«i«yante, ÃkÃÓadhÃtum anÃtmeti gave«i«yante, ÃkÃÓadhÃtum aÓubha iti gave«i«yante, te ÃkÃÓadhÃtum anitya iti gave«amÃïÃ÷, ÃkÃÓadhÃtuæ du÷kha iti gave«amÃïÃ÷, ÃkÃÓadhÃtum anÃtmeti gave«amÃïÃ÷, ÃkÃÓadhÃtum aÓubha iti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, vij¤ÃnadhÃtum anitya ity upadek«yanti, vij¤Ãnadhatuæ du÷kha ity upadek«yanti, vij¤ÃnadhÃtum anÃtmety upadek«yanti, vij¤ÃnadhÃtum aÓubha ity upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti ye«Ãæ copadek«yanti, te vij¤ÃnadhÃtum anitya iti gave«i«yante, vij¤ÃnadhÃtuæ du÷kha iti gave«i«yante, vij¤ÃnadhÃtum anÃtmeti gave«i«yante, vij¤ÃnadhÃtum aÓubha iti gave«i«yante, te vij¤ÃnadhÃtum anitya iti gave«amÃïÃ÷, vij¤ÃnadhÃtuæ du÷kha iti gave«amÃïÃ÷, vij¤ÃnadhÃtum anÃtmeti gave«amÃïÃ÷, vij¤ÃnadhÃtum aÓubha iti gave«amÃïÃ÷ pramapÃramitÃprativarïikÃyÃæ (#<ÁsP_II-4_196>#) cari«yanti. avidyÃm anityety upadek«yanti, avidyÃæ du÷khety upadek«yanti, avidyÃm anÃtmety upadek«yanti, avidyÃm aÓubhety upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti, ye«Ãæ copadek«yanti, te 'vidyÃm anityeti gave«i«yante, avidyÃæ du÷kheti gave«i«yante, avidyÃm anÃtmeti gave«i«yante, avidyÃm aÓubheti gave«i«yante, te 'vidyÃm anityeti gave«amÃïÃ÷, avidyÃæ du÷kheti gave«amÃïÃ÷, avidyÃm anÃtmeti gave«amÃïÃ÷ avidyÃm aÓubheti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, saæskÃrÃn anityà ity upadek«yanti, saæskarÃn du÷khà ity upadek«yanti, saæskÃrÃn anÃtmÃna ity upadek«yanti, saæskÃrÃn aÓubhà ity upadek«yanti. evaæ ca vak«yanti, ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti, ye«Ãæ copadek«yanti, te saæskÃrÃn anitya iti gave«i«yante, saæskÃrÃn du÷khà iti gave«i«yante, saæskÃrÃn anÃtmÃna ti gave«i«yante, saæskÃrÃn asubhà iti gave«i«yante, te saæskÃrÃn anitya iti gave«amÃïÃ÷, saæskÃrÃn du÷khà iti gave«amÃïÃ÷, saæskÃrÃn anÃtmÃna iti gave«amÃïÃ÷ saæskÃrÃn aÓubhà iti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, vij¤Ãnam anityam ity upadek«yanti, vij¤Ãnaæ du÷kham ity upadek«yanti, vij¤Ãnam anÃtmety upadek«yanti, vij¤Ãnam aÓubham ity upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti ye«Ãæ copadek«yanti, te vij¤Ãnam anityam iti gave«i«yante, vij¤Ãnaæ du÷kham iti gave«i«yante, vij¤Ãnam anÃtmeti gave«i«yante, vij¤Ãnam aÓubham iti gave«i«yante, te vij¤Ãnam anityam iti gave«amÃïÃ÷, vij¤Ãnaæ du÷kham iti gave«amÃïÃ÷, vij¤Ãnam anÃtmeti gave«amÃïÃ÷, vij¤Ãnam aÓubham iti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, nÃmarÆpam anityam ity upadek«yanti, nÃmarÆpaæ du÷kham ity upadek«yanti, nÃmarÆpam anÃtmety upadek«yanti, nÃmarÆpam aÓubham ity upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti ye«Ãæ copadek«yanti, te nÃmarÆpam anityam iti gave«i«yante, nÃmarÆpaæ du÷kham iti gave«i«yante, nÃmarÆpam anÃtmeti gave«i«yante, nÃmarÆpam aÓubham iti gave«i«yante, te nÃmarÆpam anityam iti gave«amÃïÃ÷, nÃmarÆpaæ du÷kham iti gave«amÃïÃ÷, nÃmarÆpam anÃtmeti gave«amÃïÃ÷, nÃmarÆpam aÓubham iti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, (#<ÁsP_II-4_197>#) «a¬Ãyatanam anityam ity upadek«yanti, «a¬Ãyatanaæ du÷kham ity upadek«yanti, «a¬Ãyatanam anÃtmety upadek«yanti, «a¬Ãyatanam aÓubham ity upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti ye«Ãæ copadek«yanti, te «a¬Ãyatanam anityam iti gave«i«yante, «a¬Ãyatanaæ du÷kham iti gave«i«yante, «a¬Ãyatanam anÃtmeti gave«i«yante, «a¬Ãyatanam aÓubham iti gave«i«yante, te «a¬Ãyatanam anityam iti gave«amÃïÃ÷, «a¬Ãyatanaæ du÷kham iti gave«amÃïÃ÷, «a¬Ãyatanam anÃtmeti gave«amÃïÃ÷, «a¬Ãyatanam aÓubham iti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, sparÓam anitya ity upadek«yanti, sparÓaæ du÷kha ity upadek«yanti, sparÓam anÃtmety upadek«yanti, sparÓam aÓubha ity upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti ye«Ãæ copadek«yanti, te sparÓam anitya iti gave«i«yante, sparÓaæ du÷kha iti gave«i«yante, sparÓam anÃtmeti gave«i«yante, sparÓam aÓubha iti gave«i«yante, te sparÓam anitya iti gave«amÃïÃ÷, sparÓaæ du÷kha iti gave«amÃïÃ÷, sparÓam anÃtmeti gave«amÃïÃ÷, sparÓam aÓubha iti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, vedanÃm anityety upadek«yanti, vedanÃæ du÷khety upadek«yanti, vedanÃm anÃtmety upadek«yanti, vedanÃm aÓubhety upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti, ye«Ãæ copadek«yanti, te vedanÃm anityeti gave«i«yante, vedanÃæ du÷kheti gave«i«yante, vedanÃm anÃtmeti gave«i«yante, vedanÃm aÓubheti gave«i«yante, te vedanÃm anityeti gave«amÃïÃ÷, vedanÃæ du÷kheti gave«amÃïÃ÷, vedanÃm anÃtmeti gave«amÃïÃ÷ vedanÃm aÓubheti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, t­«ïÃm anityety upadek«yanti, t­«ïÃæ du÷khety upadek«yanti, t­«ïÃm anÃtmety upadek«yanti, t­sïÃm aÓubhety upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti, ye«Ãæ copadek«yanti, te t­«ïÃm anityeti gave«i«yante, t­«ïÃæ du÷kheti gave«i«yante, t­«ïÃm anÃtmeti gave«i«yante, t­«ïÃm aÓubheti gave«i«yante, te t­«ïÃm anityeti gave«amÃïÃ÷, t­«ïÃæ du÷kheti gave«amÃïÃ÷, t­«ïÃm anÃtmeti gave«amÃïÃ÷ t­«ïÃm aÓubheti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, upÃdÃnam anityam ity upadek«yanti, upÃdÃnaæ du÷kham ity upadek«yanti, upÃdÃnam anÃtmety upadek«yanti, upÃdÃnam aÓubham ity (#<ÁsP_II-4_198>#) upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti ye«Ãæ copadek«yanti, te upÃdÃnam anityam iti gave«i«yante, upÃdÃnaæ du÷kham iti gave«i«yante, upÃdÃnam anÃtmeti gave«i«yante, upÃdÃnam aÓubham iti gave«i«yante, te upÃdÃnam anityam iti gave«amÃïÃ÷, upÃdÃnaæ du÷kham iti gave«amÃïÃ÷, upÃdÃnam anÃtmeti gave«amÃïÃ÷, upÃdÃnam aÓubham iti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, bhavam anitya ity upadek«yanti, bhavaæ du÷kha ity upadek«yanti, bhavam anÃtmety upadek«yanti, bhavam aÓubha ity upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyaæ caratÅti ye«Ãæ copadek«yanti, te bhavam anitya iti gave«i«yante, bhavaæ du÷kha iti gave«i«yante, bhavam anÃtmeti gave«i«yante, bhavam aÓubha iti gave«i«yante, te bhavam anitya iti gave«amÃïÃ÷, bhavaæ du÷kha iti gave«amÃïÃ÷, bhavam anÃtmeti gave«amÃïÃ÷, bhavam aÓubha iti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, jÃtim anityety upadek«yanti, jÃtiæ du÷khety upadek«yanti, jÃtim anÃtmety upadek«yanti, jÃtim aÓubhety upadek«yanti, evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti, ye«Ãæ copadek«yanti, te jÃtim anityeti gave«i«yante, jÃtiæ du÷kheti gave«i«yante, jÃtim anÃtmeti gave«i«yante, jÃtim aÓubheti gave«i«yante, te jÃtim anityeti gave«amÃïÃ÷, jÃtiæ du÷kheti gave«amÃïÃ÷, jÃtim anÃtmeti gave«amÃïÃ÷ jÃtim aÓubheti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, jarÃmaraïam anityam ity upadek«yanti, jarÃmaraïaæ du÷kham ity upadek«yanti, jarÃmaraïam anÃtmety upadek«yanti, jarÃmaraïam aÓubham ity upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti ye«Ãæ copadek«yanti, te jarÃmaraïam anityam iti gave«i«yante, jarÃmaraïaæ du÷kham iti gave«i«yante, jarÃmaraïam anÃtmeti gave«i«yante, jarÃmaraïam aÓubham iti gave«i«yante, te jarÃmaraïam anityam iti gave«amÃïÃ÷, jarÃmaraïaæ du÷kham iti gave«amÃïÃ÷, jarÃmaraïam anÃtmeti gave«amÃïÃ÷, jarÃmaraïam aÓubham iti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti. [K. 217a21, N. 446a9, T. 354a3, P. 23b8, Ch. 741c22] dÃnapÃramitÃm anityety upadek«yanti, danapÃramitÃæ du÷khety upadek«yanti, dÃnapÃramitÃm anÃtmety upadek«yanti, dÃnapÃramitÃm (#<ÁsP_II-4_199>#) aÓubhety upadek«yanti. evaæ ca vak«yati ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti, ye«Ãæ copadek«yanti, dÃnapÃramitÃm anityeti gave«i«yante, dÃnapÃramitÃæ du÷kheti gave«i«yante, dÃnapÃramitÃm anÃtmeti gave«i«yante, dÃnapÃramitÃm aÓubheti gave«i«yante, dÃnapÃramitÃm anityeti gave«amÃïÃ÷, dÃnapÃramitÃæ du÷kheti gave«amÃïÃ÷, dÃnapÃramitÃm anÃtmeti gave«amÃïÃ÷ dÃnapÃramitÃm aÓubheti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, ÓÅlapÃramitÃm anityety upadek«yanti, ÓÅlapÃramitÃæ du÷khety upadek«yanti, ÓÅlapÃramitÃm anÃtmety upadek«yanti, ÓÅlapÃramitÃm aÓubhety i upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti, ye«Ãæ copadek«yanti, ÓÅlapÃramitÃm anityeti gave«i«yante, ÓÅlapÃramitÃæ du÷kheti gave«i«yante, ÓÅlapÃramitÃm anÃtmeti gave«i«yante, ÓÅlapÃramitÃm aÓubheti gave«i«yante, te ÓÅlapÃramitÃm anityeti gave«amÃïÃ÷, ÓÅlapÃramitÃæ du÷kheti gave«amÃïÃ÷, ÓÅlapÃramitÃm anÃtmeti gave«amÃïÃ÷ ÓÅlapÃramitÃm aÓubheti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, k«ÃntipÃramitÃm anityety upadek«yanti, k«ÃntipÃramitÃæ du÷khety upadek«yanti, k«ÃntipÃramitÃm anÃtmety upadek«yanti, k«ÃntipÃramitÃm aÓubhety upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti, ye«Ãæ copadek«yanti, k«ÃntipÃramitÃm anityeti gave«i«yante, k«ÃntipÃramitÃæ du÷kheti gave«i«yante, k«ÃntipÃramitÃm anÃtmeti gave«i«yante, k«ÃntipÃramitÃm aÓubheti gave«i«yante, te k«ÃntipÃramitÃm anityeti gave«amÃïÃ÷, k«ÃntipÃramitÃæ du÷kheti gave«amÃïÃ÷, k«ÃntipÃramitÃm anÃtmeti gave«amÃïÃ÷ k«ÃntipÃramitÃm aÓubheti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, vÅryapÃramitÃm anityety upadek«yanti, vÅryapÃramitÃæ du÷khety upadek«yanti, vÅryapÃramitÃm anÃtmety upadek«yanti, vÅryapÃramitÃm aÓubhety upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti, ye«Ãæ copadek«yanti, vÅryapÃramitÃm anityeti gave«i«yante, vÅryapÃramitÃæ du÷kheti gave«i«yante, vÅryapÃramitÃm anÃtmeti gave«i«yante, vÅryapÃramitÃm aÓubheti gave«i«yante, te vÅryapÃramitÃm anityeti gave«amÃïÃ÷, vÅryapÃramitÃæ du÷kheti gave«amÃïÃ÷, vÅryapÃramitÃm anÃtmeti gave«amÃïÃ÷ vÅryapÃramitÃm aÓubheti gave«amÃïÃ÷ praj¤ÃpÃramitÃpratiyarïikÃyÃæ cari«yanti, (#<ÁsP_II-4_200>#) dhyÃnapÃramitÃm anityety upadek«yanti, dhyÃnapÃramitÃæ du÷khety upadek«yanti, dhyÃnapÃramitÃm anÃtmety upadek«yanti, dhyÃnapÃramitÃm aÓubhety upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti, ye«Ãæ copadek«yanti, dhyÃnapÃramitÃm anityeti gave«i«yante, dhyÃnapÃramitÃæ du÷kheti gave«i«yante, dhyÃnapÃramitÃm anÃtmeti gave«i«yante, dhyÃnapÃramitÃm aÓubheti gave«i«yante, te dhyÃnapÃramitÃm anityeti gave«amÃïÃ÷, dhyÃnapÃramitÃæ du÷kheti gave«amÃïÃ÷, dhyÃnapÃramitÃm anÃtmeti gave«amÃïÃ÷ dhyÃnapÃramitÃm aÓubheti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, praj¤ÃpÃramitÃm anityety upadek«yanti, praj¤ÃpÃramitÃæ du÷khety upadek«yanti, praj¤ÃpÃramitÃm anÃtmety upadek«yanti, praj¤ÃpÃramitÃm aÓubhety upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti, ye«Ãæ copadek«yanti, praj¤ÃpÃramitÃm anityeti gave«i«yante, praj¤ÃpÃramitÃæ du÷kheti gave«i«yante, praj¤ÃpÃramitÃm anÃtmeti gave«i«yante, praj¤ÃpÃramitÃm aÓubheti gave«i«yante, te praj¤ÃpÃramitÃm anityeti gave«amÃïÃ÷, praj¤ÃpÃramitÃæ du÷kheti gave«amÃïÃ÷, praj¤ÃpÃramitÃm anÃtmeti gave«amÃïÃ÷ praj¤ÃpÃramitÃm aÓubheti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti. [K. 217b19, N. 446b3, T. 354b9, P. 25b4, Ch. 742a22] adhyÃtmaÓÆnyatÃm anityeti gave«i«yate, adhyÃtmaÓÆnyatÃæ du÷kheti gave«i«yate, adhyÃtmaÓÆnyatÃm anÃtmeti gave«i«yate, adhyÃtmaÓÆnyatÃm aÓubheti gave«i«yate. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti, ye«Ãæ copadek«yanti, adhyÃtmaÓÆnyatÃm anityeti gave«i«yante, adhyÃtmaÓÆnyatÃæ du÷kheti gave«i«yante, adhyÃtmaÓÆnyatÃm anÃtmeti gave«i«yante, adhyÃtmaÓÆnyatÃm aÓubheti gave«i«yante, te 'dhyÃtmaÓÆnyatÃm anityeti gave«amÃïÃ÷, adhyÃtmaÓÆnyatÃæ du÷kheti gave«amÃïÃ÷, adhyÃtmaÓÆnyatÃm anÃtmeti gave«amÃïÃ÷ adhyÃtmaÓÆnyatÃm aÓubheti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, bahirdhÃÓÆnyatÃm anityety upadek«yanti, bahirdhÃÓÆnyatÃæ du÷khety upadek«yanti, bahirdhÃÓÆnyatÃm anÃtmety upadek«yanti, bahirdhÃÓÆnyatÃm aÓubhety upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti, ye«aæ copadek«yanti, bahirdhÃÓÆnyatÃm anityeti gave«i«yante, bahirdhÃÓÆnyatÃæ du÷kheti gave«i«yante, bahirdhÃÓÆnyatÃm anÃtmeti gave«i«yante, bahirdhÃÓÆnyatÃm aÓubheti gave«i«yante, te (#<ÁsP_II-4_201>#) bahirdhÃÓÆnyatÃm anityeti gave«amÃïÃ÷, bahirdhÃÓÆnyatÃæ du÷kheti gave«amÃïÃ÷, bahirdhÃÓÆnyatÃm anÃtmeti gave«amÃïÃ÷ bahirdhÃÓÆnyatÃm aÓubheti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, adhyÃtmabahirdhÃÓÆnyatÃm anityety upadek«yanti, adhyÃtmabahirdhÃÓÆnyatÃæ du÷khety upadek«yanti. adhyÃtmabahirdhÃÓÆnyatÃm anÃtmety upadek«yanti, adhyÃtmabahirdhÃÓÆnyatÃm aÓubhety upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti, ye«Ãæ copadek«yanti, adhyÃtmabahirdhÃÓÆnyatÃm anityeti gave«i«yante, adhyÃtmabahirdhÃÓÆnyatÃæ du÷kheti gave«i«yante, adhyÃtmabahirdhÃÓÆnyatÃm anÃtmeti gave«i«yante, adhyÃtmabahirdhÃÓÆnyatÃm aÓubheti gave«i«yante, te 'dhyÃtmabahirdhÃÓÆnyatÃm anityeti gave«amÃïÃ÷, adhyÃtmabahirdhÃÓÆnyatÃæ du÷kheti gave«amÃïÃ÷, adhyÃtmabahirdhÃÓÆnyatÃm anÃtmeti gave«amÃïÃ÷ adhyÃtmabahirdhÃÓÆnyatÃm aÓubheti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, ÓÆnyatÃÓÆnyatÃm anityety upadek«yanti, ÓÆnyatÃÓÆnyatÃæ du÷khety upadek«yanti, ÓÆnyatÃÓÆnyatÃm anÃtmety upadek«yanti, ÓÆnyatÃÓÆnyatÃm aÓubhety upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti, ye«Ãæ copadek«yanti, ÓÆnyatÃÓÆnyatÃm anityeti gave«i«yante, ÓÆnyatÃÓÆnyatÃæ du÷kheti gave«i«yante, ÓÆnyatÃÓÆnyatÃm anÃtmeti gave«i«yante, ÓÆnyatÃÓÆnyatÃm aÓubheti gave«i«yante, te ÓÆnyatÃÓÆnyatÃm anityeti gave«amÃïÃ÷, ÓÆnyatÃÓÆnyatÃæ du÷kheti gave«amÃïÃ÷, ÓÆnyatÃÓÆnyatÃm anÃtmeti gave«amÃïÃ÷ ÓÆnyatÃÓÆnyatÃm aÓubheti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, mahÃÓÆnyatÃm anityety upadek«yanti, mahÃÓÆnyatÃæ du÷khety upadek«yanti, mahÃÓÆnyatÃm anÃtmety upadek«yanti, mahÃÓÆnyatÃm aÓubhety upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti, ye«Ãæ copadek«yanti, mahÃÓÆnyatÃm anityeti gave«i«yante, mahÃÓÆnyatÃæ du÷kheti gave«i«yante, mahÃÓÆnyatÃm anÃtmeti gave«i«yante, mahÃÓÆnyatÃm aÓubheti gave«i«yante, te mahÃÓÆnyatÃm anityeti gave«amÃïÃ÷, mahÃÓÆnyatÃæ du÷kheti gave«amÃïÃ÷, mahÃÓÆnyatÃm anÃtmeti gave«amÃïÃ÷ mahÃÓÆnyatÃm aÓubheti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, paramÃrthaÓÆnyatÃm anityety upadek«yanti, paramÃrthaÓÆnyatÃæ du÷khety upadek«yanti, paramÃrthaÓÆnyatÃm anÃtmety upadek«yanti, paramÃrthaÓÆnyatÃm (#<ÁsP_II-4_202>#) aÓubhety upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti, ye«Ãæ copadek«yanti, paramÃrthaÓÆnyatÃm anityeti gave«i«yante, paramÃrthaÓÆnyatÃæ du÷kheti gave«i«yante, paramÃrthaÓÆnyatÃm anÃtmeti gave«i«yante, paramÃrthaÓÆnyatÃm aÓubheti gave«i«yante, te paramÃrthaÓÆnyatÃm anityeti gave«amÃïÃ÷, paramÃrthaÓÆnyatÃæ du÷kheti gave«amÃïÃ÷, paramÃrthaÓÆnyatÃm anÃtmeti gave«amÃïÃ÷ paramÃrthaÓÆnyatÃm aÓubheti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, saæsk­taÓÆnyatÃm anityety upadek«yanti, saæsk­taÓÆnyatÃæ du÷khety upadek«yanti, saæsk­taÓÆnyatÃm anÃtmety upadek«yanti, saæsk­taÓÆnyatÃm aÓubhety upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti, ye«Ãæ copadek«yanti, saæsk­taÓÆnyatÃm anityeti gave«i«yante, saæsk­taÓÆnyatÃæ du÷kheti gave«i«yante, saæsk­taÓÆnyatÃm anÃtmeti gave«i«yante, saæsk­taÓÆnyatÃm aÓubheti gave«i«yante, te saæsk­taÓÆnyatÃm anityeti gave«amÃïÃ÷, saæsk­taÓÆnyatÃæ du÷kheti gave«amÃïÃ÷, saæk­taÓÆnyatÃm anÃtmeti gave«amÃïÃ÷ saæsk­taÓÆnyatÃm aÓubheti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, asaæsk­taÓÆnyatÃm anityety upadek«yanti, asaæsk­taÓÆnyatÃæ du÷khety upadek«yanti, asaæsk­taÓÆnyatÃm anÃtmety upadek«yanti, asaæsk­taÓÆnyatÃm aÓubhety upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyaæ caratÅti, ye«Ãæ copadek«yanti, asaæsk­taÓÆnyatÃm anityeti gave«i«yante, asaæsk­taÓÆnyatÃæ du÷kheti gave«i«yante, asaæsk­taÓÆnyatÃm anÃtmeti gave«i«yante, asaæsk­taÓÆnyatÃm aÓubheti gave«i«yante, te 'saæsk­taÓÆnyatÃm anityeti gave«amÃïÃ÷, asaæsk­taÓÆnyatÃæ du÷kheti gave«amÃïÃ÷, asaæsk­taÓÆnyatÃm anÃtmeti gave«amÃïÃ÷ asaæsk­taÓÆnyatÃm aÓubheti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, atyantaÓÆnyatÃm anityety upadek«yanti, atyantaÓÆnyatÃæ du÷khety upadek«yanti, atyantaÓÆnyatÃm anÃtmety upadek«yanti, atyantaÓÆnyatÃm aÓubhety upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti, ye«Ãæ copadek«yanti, atyantaÓÆnyatÃm anityeti gave«i«yante, atyantaÓÆnyatÃæ du÷kheti gave«i«yante, atyantaÓÆnyatÃm anÃtmeti gave«i«yante, atyantaÓÆnyatÃm aÓubheti gave«i«yante, te 'tyantaÓÆnyatÃm anityeti gave«amÃïÃ÷, atyantaÓÆnyatÃæ du÷kheti gave«amÃïÃ÷, (#<ÁsP_II-4_203>#) atyantaÓÆnyatÃm anÃtmeti gave«amÃïÃ÷ atyantaÓÆnyatÃm aÓubheti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, anavarÃgraÓÆnyatÃm anityety upadek«yanti, anavarÃgraÓÆnyatÃæ du÷khety upadek«yanti, anavarÃgraÓÆnyatÃm anÃtmety upadek«yanti, anavarÃgraÓÆnyatÃm aÓubhety upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti, ye«Ãæ copadek«yanti, anavarÃgraÓÆnyatÃm anityeti gave«i«yante, anavarÃgraÓÆnyatÃæ du÷kheti gave«i«yante, anavarÃgraÓÆnyatÃm anÃtmeti gave«i«yante, anavarÃgraÓÆnyatÃm aÓubheti gave«i«yante, te 'navarÃgraÓÆnyatÃm anityeti gave«amÃïÃ÷, anavarÃgraÓÆnyatÃæ du÷kheti gave«amÃïÃ÷, anavarÃgraÓÆnyatÃm anÃtmeti gave«amÃïÃ÷ anavarÃgraÓÆnyatÃm aÓubheti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, anavakÃraÓÆnyatÃm anityety upadek«yanti, anavakÃraÓÆnyatÃæ du÷khety upadek«yanti, anavakÃraÓÆnyatÃm anÃtmety upadek«yanti, anavakÃraÓÆnyatÃm aÓubhety upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti, ye«Ãæ copadek«yanti, anavakÃraÓÆnyatÃm anityeti gave«i«yante, anavakÃraÓÆnyatÃæ du÷kheti gave«i«yante, anavakÃraÓÆnyatÃm anÃtmeti gave«i«yante, anavakÃraÓÆnyatÃm aÓubheti gave«i«yante, te 'navakÃraÓÆnyatÃm anityeti gave«amÃïÃ÷, anavakÃraÓÆnyatÃæ du÷kheti gave«amÃïÃ÷, anavakÃraÓÆnyatÃm anÃtmeti gave«amÃïÃ÷ anavakÃraÓÆnyatÃm aÓubheti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, prak­tiÓÆnyatÃm anityety upadek«yanti, prak­tiÓÆnyatÃæ du÷khety upadek«yanti, prak­tiÓÆnyatÃm anÃtmety upadek«yanti, prak­tiÓÆnyatÃm aÓubhety upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti, ye«Ãæ copadek«yanti, prak­tiÓÆnyatÃm anityeti gave«i«yante, prak­tiÓÆnyatÃæ du÷kheti gave«i«yante, prak­tiÓÆnyatÃm anÃtmeti gave«i«yante, prak­tiÓÆnyatÃm aÓubheti gave«i«yante, te prak­tiÓÆnyatÃm anityeti gave«amÃïÃ÷, prak­tiÓÆnyatÃæ du÷kheti gave«amÃïÃ÷, prak­tiÓÆnyatÃm anÃtmeti gave«amÃïÃ÷ prak­tiÓÆnyatÃm aÓubheti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, sarvadharmaÓÆnyatÃm anityety upadek«yanti, sarvadharmaÓÆnyatÃæ du÷khety upadek«yanti, sarvadharmaÓÆnyatÃm anÃtmety upadek«yanti, sarvadharmaÓÆnyatÃm aÓubhety upadek«yanti. evaæ ca vak«yanti ya evaæ (#<ÁsP_II-4_204>#) carati sa praj¤ÃpÃramitÃyÃæ caratÅti, ye«Ãæ copadek«yanti, sarvadharmaÓÆnyatÃm anityeti gave«i«yante, sarvadharmaÓÆnyatÃæ du÷kheti gave«i«yante, sarvadharmaÓÆnyatÃm anÃtmeti gave«i«yante, sarvadharmaÓÆnyatÃm aÓubheti gave«i«yante, te sarvadharmaÓÆnyatÃm anityeti gave«amÃïÃ÷, sarvadharmaÓÆnyatÃæ du÷kheti gave«amÃïÃ÷, sarvadharmaÓÆnyatÃæ anÃtmeti gave«amÃïÃ÷ sarvadharmaÓÆnyatÃm aÓubheti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, svalak«aïaÓÆnyatÃm anityety upadek«yanti, svalak«aïaÓÆnyatÃæ du÷khety upadek«yanti, svalak«aïaÓÆnyatÃm anÃtmety upadek«yanti, svalak«aïaÓÆnyatÃm aÓubhety upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyaæ caratÅti, ye«Ãæ copadek«yanti, svalak«aïaÓÆnyatÃm anityeti gave«i«yante, svalak«aïaÓÆnyatÃæ du÷kheti gave«i«yante, svalak«aïaÓÆnyatÃm anÃtmeti gave«i«yante, svalak«aïaÓÆnyatÃm aÓubheti gave«i«yante, te svalak«aïaÓÆnyatÃm anityeti gave«amÃïÃ÷, svalak«aïaÓÆnyatÃæ du÷kheti gave«amÃïÃ÷, svalak«aïaÓÆnyatÃm anÃtmeti gave«amÃïÃ÷ svalak«aïaÓÆnyatÃm aÓubheti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, anupalambhaÓÆnyatÃm anityety upadek«yanti, anupalambhaÓÆnyatÃæ du÷khety upadek«yanti, anupalambhaÓÆnyatÃm anÃtmety upadek«yanti, anupalambhaÓÆnyatÃm aÓubhety upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti, ye«Ãæ copadek«yanti, anupalambhaÓÆnyatÃm anityeti gave«i«yante, anupalambhaÓÆnyatÃæ du÷kheti gave«i«yante, anupalambhasÆnyatÃm anÃtmeti gave«i«yante, anupalambhaÓÆnyatÃm aÓubheti gave«i«yante, te 'nupalambhaÓÆnyatÃm anityeti gave«amÃïÃ÷, anupalambhaÓÆnyatÃæ du÷kheti gave«amÃïÃ÷, anupalambhaÓÆnyatÃm anÃtmeti gave«amÃïÃ÷ anupalambhasÆnyatÃm aÓubheti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, abhÃvaÓÆnyatÃm anityety upadek«yanti, abhÃvaÓÆnyatÃæ du÷khety upadek«yanti, abhÃvaÓÆnyatÃm anÃtmety upadek«yanti, abhÃvaÓÆnyatÃm aÓubhety upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti, ye«Ãæ copadek«yanti, abhÃvaÓÆnyatÃm anityeti gave«i«yante, abhÃvaÓÆnyatÃæ du÷kheti gave«i«yante, abhÃvaÓÆnyatÃm anÃtmeti gave«i«yante, abhÃvaÓÆnyatÃm aÓubheti gave«i«yante, te 'bhavaÓÆnyatÃm anityeti gave«amÃïÃ÷, abhÃvaÓÆnyatÃæ du÷kheti gave«amÃïÃ÷, (#<ÁsP_II-4_205>#) abhÃvaÓÆnyatÃm anÃtmeti gave«amÃïÃ÷ abhÃvaÓÆnyatÃm aÓubheti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, svabhÃvaÓÆnyatÃm anityety upadek«yanti, svabhÃvaÓÆnyatÃæ du÷khety upadek«yanti, svabhÃvaÓÆnyatÃm anÃtmety upadek«yanti, svabhÃvaÓÆnyatÃm aÓubhety upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti, ye«Ãæ copadek«yanti, svabhÃvaÓÆnyatÃm anityeti gave«i«yante, svabhÃvaÓÆnyatÃæ du÷kheti gave«i«yante, svabhÃvaÓÆnyatÃm anÃtmeti gave«i«yante, svabhÃvaÓÆnyatÃm aÓubheti gave«i«yante, te svabhÃvaÓÆnyatÃm anityeti gave«amÃïÃ÷, svabhÃvaÓÆnyatÃæ du÷kheti gave«amÃïÃ÷, svabhÃvaÓÆnyatÃm anÃtmeti gave«amÃïÃ÷ svabhÃvaÓÆnyatÃm aÓubheti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, abhÃvasvabhÃvaÓÆnyatÃm anityety upadek«yanti, abhÃvasvabhÃvaÓÆnyatÃæ du÷khety upadek«yanti, abhÃvasvabhÃvaÓÆnyatÃm anÃtmety upadek«yanti, abhÃvasvabhÃvaÓÆnyatÃm aÓubhety upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti, ye«Ãæ copadek«yanti, abhÃvasvabhÃvaÓÆnyatÃm anityeti gave«i«yante, abhÃvasvabhÃvaÓÆnyatÃæ du÷kheti gave«i«yante, abhÃvasvabhÃvaÓÆnyatÃm anÃtmeti gave«i«yante, abhÃvasvabhÃvaÓÆnyatÃm aÓubheti gave«i«yante, te 'bhÃvasvabhÃvaÓÆnyatÃm anityeti gave«amÃïÃ÷, abhÃvasvabhÃvaÓÆnyatÃæ du÷kheti gave«amÃïÃ÷, abhÃvasvabhÃvaÓÆnyatÃm anÃtmeti gave«amÃïÃ÷ abhÃvasvabhÃvaÓÆnyatÃm aÓubheti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti. [K. 219a12, N. 446b6, T. 357a5, P. 30a8, Ch. 743c20] sm­tyupasthÃnÃny anityÃnÅty upadek«yanti, sm­tyupasthÃnÃni du÷khÃnÅty upadek«yanti, sm­tyupasthÃnÃny anÃtmÃnÅty upadek«yanti, sm­tyupasthÃnÃny aÓubhÃnÅty upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti ye«Ãæ copadek«yanti, te sm­tyupasthÃnÃny anityÃnÅti gave«i«yante, sm­tyupasthÃnÃni du÷khÃnÅti gave«i«yante, sm­tyupasthÃnÃny anÃtmÃnÅti gave«i«yante, sm­tyupasthÃnÃny aÓubhÃnÅti gave«i«yante, te sm­tyupasthÃnÃny anityÃnÅti gave«amÃïÃ÷, sm­tyupasthÃnÃni du÷khÃnÅti gave«amÃïÃ÷, sm­tyupasthÃnÃny anÃtmanÅti gave«amÃïÃ÷, sm­tyupasthÃnÃny aÓubhÃnÅti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, samyakprahÃïÃny anityÃnÅty upadek«yanti, samyakprahÃïÃni du÷khÃnÅty (#<ÁsP_II-4_206>#) upadek«yanti, samyakprahÃïÃny anÃtmÃnÅty upadek«yanti, samyakprahÃïÃny aÓubhÃnÅty upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti ye«Ãæ copadek«yanti, te samyakprahÃïÃny anityÃnÅti gave«i«yante, samyakprahÃïÃni du÷khÃnÅti gave«i«yante, samyakprahÃïÃny anÃtmÃnÅti gave«i«yante, samyakprahÃïÃny aÓubhÃnÅti gave«i«yante, te samyakprahÃïÃny anityÃnÅti gave«amÃïÃ÷, samyakprahÃïÃni du÷khÃnÅti gave«amÃïÃ÷, samyakprahÃïÃny anÃtmÃnÅti gave«amÃïÃ÷, samyakprahÃïÃny aÓubhÃnÅti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, ­ddhipÃdÃn anityà ity upadek«yanti, ­ddhipÃdÃn du÷khà ity upadek«yanti, ­ddhipÃdÃn anÃtmÃna ity upadek«yanti, ­ddhipÃdÃn aÓubhà ity upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti ye«Ãæ copadek«yanti, te ­ddhipÃdÃn anityà iti gave«i«yante, ­ddhipÃdÃ÷ du÷khà iti gave«i«yante, ­ddhipÃdÃn anÃtmÃna iti gave«i«yante, r­ddhipÃdÃn aÓubhà iti gave«i«yante, te ­ddhipÃdÃn anityà iti gave«amÃïÃ÷, ­ddhipÃdÃn du÷khà iti gave«amÃïÃ÷, ­ddhipÃdÃn anÃtmÃna iti gave«amÃïÃ÷, ­ddhipÃdÃn aÓubhÃnÅti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, indriyÃïy anityÃnÅty upadek«yanti, indriyÃïi du÷khÃnÅty upadek«yanti, indriyÃïy anÃtmÃnÅty upadek«yanti, indriyÃïy aÓubhÃnÅty upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti, ye«Ãæ copadek«yanti, te indriyÃïy anityÃnÅti gave«i«yante, indriyÃïi du÷khÃnÅti gave«i«yante, indriyÃïy anÃtmÃnÅti gave«i«yante, indriyÃïy aÓubhÃnÅti gave«i«yante, te indriyÃïy anityÃnÅti gave«amÃïÃ÷, indriyÃïi du÷khÃnÅti gave«amÃïÃ÷, indriyÃïy anÃtmÃnÅti gave«amÃïÃ÷, indriyÃïy aÓubhÃnÅti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, balÃny anityÃnÅty upadek«yanti, balÃni du÷khÃnÅty upadek«yanti, balÃny anÃtmÃnÅty upadek«yanti, balÃny aÓubhÃnÅty upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti ye«Ãæ copadek«yanti, te balÃny anityÃnÅti gave«i«yante, balÃni du÷khÃnÅti gave«i«yante, balÃny anÃtmÃnÅti gave«i«yante, balÃny aÓubhÃnÅti gave«i«yante, te balÃny anityÃnÅti gave«amÃïÃ÷, balÃni du÷khÃnÅti gave«amÃïÃ÷, balÃny anÃtmÃnÅti gave«amÃïÃ÷, balÃny aÓubhÃnÅti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, (#<ÁsP_II-4_207>#) bodhyaÇgÃny anityÃnÅty upadek«yanti, bodhyaÇgÃni du÷khÃnity upadek«yanti, bodhyaÇgÃny anÃtmÃnÅty, upadek«yanti, samyakprahÃïÃny aÓubhÃnÅty upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti ye«Ãæ copadek«yanti, te bodhyaÇgÃny anityÃnÅti gave«i«yante, bodhyaÇgÃni du÷khÃnÅti gave«i«yante, bodhyaÇgÃny anÃtmÃnÅti gave«i«yante, bodhyaÇgÃny aÓubhÃnÅti gave«i«yante, te bodhyaÇgÃny anityÃnÅti gave«amÃïÃ÷, bodhyaÇgÃni du÷khÃnÅti gave«amÃïÃ÷, bodhyaÇgÃny anÃtmÃnÅti gave«amÃïÃ÷, bodhyaÇgÃny aÓubhÃnÅti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, ÃryëÂÃÇgamÃrgam anitya ity upadek«yanti, ÃryëÂÃÇgamÃrgaæ du÷kha ity upadek«yanti, ÃryëÂÃÇgamÃrgam anÃtmety upadek«yanti, ÃryëÂÃÇgamÃrgam aÓubha ity upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti ye«Ãæ copadek«yanti, te ÃryëÂÃÇgamÃrgam anitya iti gave«i«yante, ÃryëÂÃÇgamÃrgaæ du÷kha iti gave«i«yante, ÃryëÂÃÇgamÃrgam anÃtmeti gave«i«yante, ÃryëÂÃÇgamÃrgam aÓubha iti gave«i«yante, te ÃryëÂÃÇgamÃrgam anitya iti gave«amÃïÃ÷, ÃryëÂÃÇgamÃrgaæ du÷kha iti gave«amÃïÃ÷, ÃryëÂÃÇgamÃrgam anÃtmeti gave«amÃïÃ÷, ÃryëÂÃÇgamÃrgam aÓubha iti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, ÃryasatyÃny anityÃnÅty upadek«yanti, ÃryasatyÃni du÷khÃnÅty upadek«yanti, ÃryasatyÃny anÃtmÃnÅty upadek«yanti, ÃryasatyÃny aÓubhÃnÅty upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti ye«Ãæ copadek«yanti, te ÃryasatyÃny anityÃnÅti gave«i«yante, ÃryasatyÃni du÷khÃnÅti gave«i«yante, ÃryasatyÃny anÃtmanÅti gave«i«yante, ÃryasatyÃny aÓubhÃnÅti gave«i«yante, te ÃryasatyÃny anityÃnÅti gave«amÃïÃ÷, ÃryasatyÃni du÷khÃnÅti gave«amÃïÃ÷, ÃryasatyÃny anÃtmÃnÅti gave«amÃïÃ÷, ÃryasatyÃny aÓubhÃnÅti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, dhyÃnÃny anityÃnÅty upadek«yanti, dhyÃnÃni du÷khÃnÅty upadek«yanti, dhyÃnÃny anÃtmÃnÅty upadek«yanti, dhyÃnÃny aÓubhÃnÅty upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti ye«Ãæ copadek«yanti, te dhyÃnÃny anityÃnÅti gave«i«yante, dhyÃnÃni du÷khÃnÅti gave«i«yante, dhyÃnÃny anÃtmÃnÅti gave«i«yante, dhyÃnÃny aÓubhÃnÅti gave«i«yante, te dhyÃnÃny anityÃnÅti gave«amÃïÃ÷, dhyÃnÃni du÷khÃnÅti (#<ÁsP_II-4_208>#) gave«amÃïÃ÷, dhyÃnÃny anÃtmÃnÅti gave«amÃïÃ÷, dhyÃnÃny aÓubhÃnÅti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, apramÃïÃny anityÃnÅty upadek«yanti, apramÃïÃni du÷khÃnÅty upadek«yanti, apramÃïÃny anÃtmÃnity upadek«yanti, apramÃïÃny aÓubhÃnÅty upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti ye«Ãæ copadek«yanti, te 'pramÃïÃny anityÃnÅti gave«i«yante, apramÃïÃni du÷khÃnÅti gave«i«yante, apramÃïÃny anÃtmÃnÅti gave«i«yante, ÃryasatyÃny aÓubhÃnÅti gave«i«yante, te apramÃïÃny anityÃnÅti gave«amÃïÃ÷, apramÃïÃny du÷khÃnÅti gave«amÃïÃ÷, apramÃïÃny anÃtmÃnÅti gave«amÃïÃ÷, apramÃïÃny aÓubhÃnÅti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, ÃrÆpyasamÃpattÅr anityà ity upadek«yanti, ÃrÆpyasamÃpattÅr du÷khà ity upadek«yanti, ÃrÆpyasamÃpattÅr anÃtmÃna ity upadek«yanti, ÃrupyasamÃpattÅr aÓubhà ity upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti ye«Ãæ copadek«yanti, ta ÃrÆpyasamÃpattÅr anitya iti gave«i«yante, ÃrÆpyasamÃpattÅr du÷khà iti gave«i«yante, ÃrÆpyasamÃpattÅr anÃtmÃna iti gave«i«yante, ÃrÆpyasamÃpattÅr aÓubhà iti gave«i«yante, te ÃrupyasamÃpattÅr anitya iti gave«amÃïÃ÷, ÃrÆpyasamÃpattÅr du÷khà iti gave«amÃïÃ÷, ÃrÆpyasamÃpattÅr anÃtmÃna iti gave«amÃïÃ÷, ÃrÆpyasamÃpattÅr aÓubhà iti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, vimok«Ãn anityà ity upadek«yanti, vimok«Ãn du÷khà ity upadek«yanti, vimok«Ãn anÃtmÃna ity upadek«yanti, vimok«Ãn aÓubhà ity upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti ye«Ãæ copadek«yanti, te vimok«Ãn anitya iti gave«i«yante, vimok«Ãn du÷khà iti gave«i«yante, vimok«Ãn anÃtmÃna iti gave«i«yante, vimok«Ãn aÓubhà iti gave«i«yante, te vimok«Ãn anitya iti gave«amÃïÃ÷, vimok«Ãn du÷khà iti gave«amÃïÃ÷, vimok«Ãn anÃtmÃna iti gave«amÃïÃ÷, vimok«Ãn aÓubhÃnÅti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, anupÆrvavihÃrasamÃpattÅr anitya ity upadek«yanti, anupÆrvavihÃrasamÃpattÅr du÷khà ity upadek«yanti, anupÆrvavihÃrasamÃpattÅr anÃtmÃna ity upadek«yanti, anupÆrvavihÃrasamÃpattÅr aÓubhà ity upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti ye«Ãæ copadek«yanti, te anupÆrvavihÃrasamÃpattÅr anitya iti gave«i«yante, anupÆrvavihÃrasamÃpattÅr du÷khà iti gave«i«yante, anupÆrvavihÃrasamÃpattÅr (#<ÁsP_II-4_209>#) anÃtmÃna iti gave«i«yante, anupÆrvavihÃrasamÃpattÅr aÓubhà iti gave«i«yante, te anupÆrvavihÃrasamÃpattÅr anitya iti gave«amÃïÃ÷, anupÆrvavihÃrasamÃpattÅr du÷khà iti gave«amÃïÃ÷, anupÆrvavihÃrasamÃpattÅr anÃtmÃna iti gave«amÃïÃ÷, anupÆrvavihÃrasamÃpattir aÓubhà iti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, ÓÆnyatÃnimittÃpraïihitavimok«amukhÃny anityÃnÅty upadek«yanti, ÓÆnyatÃnimittÃpraïihitavimok«amukhÃni du÷khÃnÅty upadek«yanti, ÓÆnyatÃnimittÃpraïihitavimok«amukhÃny anÃtmÃnÅty upadek«yanti, ÓÆnyatÃnimittÃpraïihitavimok«amukhÃny aÓubhanity upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti ye«Ãæ copadek«yanti, te ÓÆnyatÃnimittÃpraïihitavimok«amukhÃny anityÃnÅti gave«i«yante, ÓÆnyatÃnimittÃpraïihitavimok«amukhÃni du÷khÃnÅti gave«i«yante, ÓÆnyatÃnimittÃpraïihitavimok«amukhÃny anÃtmÃnÅti gave«i«yante, ÓÆnyatÃnimittÃpraïihitavimok«amukhÃny aÓubhÃnÅti gave«i«yante, te ÓÆnyatÃnimittÃpraïihitavimok«amukhÃny anityÃnÅti gave«amÃïÃ÷, ÓÆnyatÃnimittÃpraïihitavimok«amukhÃny du÷khÃnÅti gave«amÃïÃ÷, ÓÆnyatÃnimittÃpraïihitavimok«amukhÃny anÃtmÃnÅti gave«amÃïÃ÷, ÓÆnyatÃnimittÃpraïihitavimok«amukhÃny aÓubhÃnÅti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, abhij¤Ã anityà ity upadek«yanti, abhij¤Ã du÷khà ity upadek«yanti, abhij¤Ã anÃtmÃna ity upadek«yanti, abhij¤Ã aÓubhà ity upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti ye«Ãæ copadek«yanti, te abhij¤Ã anitya iti gave«i«yante, abhij¤Ã du÷khà iti gave«i«yante, abhij¤Ã anÃtmÃna iti gave«i«yante, abhij¤Ã aÓubhà iti gave«i«yante, te abhij¤Ã anitya iti gave«amÃïÃ÷, abhij¤Ã du÷khà iti gave«amÃïÃ÷, abhij¤Ã anÃtmÃna iti gave«amÃïÃ÷, abhij¤Ã aÓubhà iti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, samÃdhÅn anityà ity upadek«yanti, samÃdhÅn du÷khà ity upadek«yanti, samÃdhÅn anÃtmÃna ity upadek«yanti, samÃdhÅn aÓubhà ity upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti ye«Ãæ copadek«yanti, te samÃdhÅn anitya iti gave«i«yante, samÃdhÅn du÷khà iti gave«i«yante, samÃdhÅn anÃtmÃna iti gave«i«yante, samÃdhÅn aÓubhà iti gave«i«yante, te samÃdhÅn anitya iti gave«amÃïÃ÷, samÃdhÅn du÷khà iti gave«amÃïÃ÷, samÃdhÅn anÃtmÃna iti gave«amÃïÃ÷, samÃdhÅn aÓubhÃnÅti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, (#<ÁsP_II-4_210>#) dhÃraïÅmukhÃny anityÃnÅty upadek«yanti, dhÃraïÅmukhÃni du÷khÃnÅty upadek«yanti, dhÃraïÅmukhÃny anÃtmÃnÅty upadek«yanti, dhÃraïÅmukhÃny aÓubhÃnÅty upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti ye«Ãæ copadek«yanti, te dhÃraïÅmukhÃny anityÃnÅti gave«i«yante, dhÃraïÅmukhÃni du÷khÃnÅti gave«i«yante, dhÃraïÅmukhÃny anÃtmÃnÅti gave«i«yante, dhÃraïÅmukhÃny aÓubhÃnÅti gave«i«yante, te dhÃraïÅmukhÃny anityÃnÅti gave«amÃïÃ÷, dhÃraïÅmukhÃni du÷khÃnÅti gave«amÃïÃh, dhÃraïÅmukhÃny anÃtmÃnÅti gave«amÃïÃ÷, dhÃraïÅmukhÃny aÓubhÃnÅti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, tathÃgatabalÃny anityÃnÅty upadek«yanti, tathÃgatabalÃni du÷khÃnÅty upadek«yanti, tathÃgatabalÃny anÃtmÃnÅty upadek«yanti, tathÃgatabalÃny aÓubhÃnÅty upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti ye«Ãæ copadek«yanti, te tathÃgatabalÃny anityÃnÅti gave«i«yante, tathÃgatabalÃni du÷khÃnÅti gave«i«yante, tathÃgatabalÃny anÃtmÃnÅti gave«i«yante, tathÃgatabalÃny aÓubhÃnÅti gave«i«yante, te tathÃgatabalÃny anityÃnÅti gave«amÃïÃ÷, tathÃgatabalÃni du÷khÃnÅti gave«amÃïÃ÷, tathÃgatabalÃny anÃtmÃnÅti gave«amÃïÃ÷, tathÃgatabalÃny aÓubhÃnÅti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, vaiÓÃradyÃny anityÃnÅty upadek«yanti, vaiÓÃradyÃni du÷khÃnÅty upadek«yanti, vaiÓÃradyÃny anÃtmÃnÅty upadek«yanti, vaiÓÃradyÃny aÓubhÃnÅty upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti ye«Ãæ copadek«yanti, te vaiÓÃradyÃny anityÃnÅti gave«i«yante, vaiÓÃradyÃni du÷khÃnÅti gave«i«yante, vaiÓÃradyÃny anÃtmÃnÅti gave«i«yante, vaiÓÃradyÃny aÓubhÃnÅti gave«i«yante, te vaiÓÃradyÃny anityÃnÅti gave«amÃïÃ÷, vaiÓÃradyÃni du÷khÃnÅti gave«amÃïÃ÷, vaiÓÃradyÃny anÃtmÃnÅti gave«amÃïÃ÷, vaiÓÃradyÃny aÓubhÃnÅti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, pratisaævido 'nityà ity upadek«yanti, pratisaævido du÷khà ity upadek«yanti, pratisaævido 'nÃtmÃna ity upadek«yanti, pratisaævido 'Óubhà ity upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti ye«Ãæ copadek«yanti, te pratisaævido 'nityà iti gave«i«yante, pratisaævido du÷khà iti gave«i«yante, pratisaævido 'nÃtmÃna iti gave«i«yante, pratisaævido 'Óubbà iti gave«i«yante, te pratisaævido 'nityà iti gave«amÃïÃ÷, pratisaævido du÷khà iti gave«amÃïÃ÷, pratisaævido 'nÃtmÃna iti gave«amÃïÃ÷, pratisaævido (#<ÁsP_II-4_211>#) 'Óubhà iti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, mahÃkaruïÃm anityety upadek«yanti, mahÃkaruïÃæ du÷khety upadek«yanti, mahÃkaruïÃm anÃtmety upadek«yanti, mahÃkaruïÃm aÓubhety upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti ye«Ãæ copadek«yanti, te mahÃkaruïÃm anityeti gave«i«yante, mahÃkaruïÃæ du÷kheti gave«i«yante, mahÃkaruïÃm anÃtmeti gave«i«yante, mahÃkaruïÃm aÓubheti gave«i«yante, te mahÃkaruïÃm anityeti gave«amÃïÃ÷, mahÃkaruïÃæ du÷kheti gave«amÃïÃ÷, mahÃkaruïÃm anÃtmeti gave«amÃïÃ÷, mahÃkaruïÃm aÓubheti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, ÃveïikabuddhadharmÃn anityà ity upadek«yanti, ÃveïikabuddhadharmÃn du÷khà ity upadek«yanti, ÃveïikabuddhadharmÃn anÃtmÃna ity upadek«yanti, ÃveïikabuddhadharmÃn aÓubhà ity upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti ye«Ãæ copadek«yanti, te ÃveïikabuddhadharmÃn anitya iti gave«i«yante, ÃveïikabuddhadharmÃn du÷khà iti gave«i«yante, ÃveïikabuddhadharmÃn anÃtmÃna iti gave«i«yante, ÃveïikabuddhadharmÃn aÓubha iti gave«i«yante, te ÃveïikabuddhadharmÃn anitya iti gave«amÃïÃ÷, ÃveïikabuddhadharmÃn du÷khà iti gave«amÃïÃ÷, ÃveïikabuddhadharmÃn anÃtmÃna iti gave«amÃïÃ÷, ÃveïikabuddhadharmÃn aÓubhÃnÅti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, srotaÃpattiphalam anityam ity upadek«yanti, srotaÃpattiphalaæ du÷kham ity upadek«yanti, srotaÃpattiphalam anÃtmety upadek«yanti, srotaÃpattiphalam aÓubham ity upadek«yanti, evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti ye«Ãæ copadek«yanti, te srotaÃpattiphalam anityam iti gave«i«yante, srotaÃpattiphalaæ du÷kham iti gave«i«yante, srotaÃpattiphalam anÃtmeti gave«i«yante, srotaÃpattiphalam aÓubham iti gave«i«yante, te srotaÃpattiphalam anityam iti gave«amÃïÃ÷, srotaÃpattiphalaæ du÷kham iti gave«amÃïÃ÷, srotaÃpattiphalam anÃtmeti gave«amÃïÃ÷, srotaÃpattiphalam aÓubham iti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, sak­dÃgÃmiphalam anityam ity upadek«yanti, sak­dÃgÃmiphalaæ du÷kham ity upadek«yanti, sak­dÃgÃmiphalam anÃtmety upadek«yanti, sak­dÃgÃmiphalam aÓubham ity upadek«yanti, evaæ ca vak«yanti ya evaæ carati (#<ÁsP_II-4_212>#) sa praj¤ÃpÃramitÃyÃæ caratÅti ye«Ãæ copadek«yanti, te sak­dÃgÃmiphalam anityam iti gave«i«yante, sak­dÃgÃmiphalaæ du÷kham iti gave«i«yante, sak­dÃgÃmiphalam anÃtmeti gave«i«yante, sak­dÃgÃmiphalam aÓubham iti gave«i«yante, te sak­dÃgÃmiphalam anityam iti gave«amÃïÃ÷, sak­dÃgÃmiphalaæ du÷kham iti gave«amÃïÃ÷, sak­dÃgÃmiphalam anÃtmeti gave«amÃïÃ÷, sak­dÃgÃmiphalam aÓubham iti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, anÃgÃmiphalam anityam ity upadek«yanti, anÃgÃmiphalaæ du÷kham ity upadek«yanti, anÃgÃmiphalam anÃtmety upadek«yanti, anÃgÃmiphalam aÓubham ity upadek«yanti, evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti ye«Ãæ copadek«yanti, te anÃgÃmiphalam anityam iti gave«i«yante, anÃgÃmiphalaæ du÷kham iti gave«i«yante, anÃgÃmiphalam anÃtmeti gave«i«yante, anÃgÃmiphalam aÓubham iti gave«i«yante, te anÃgÃmiphalam anityam iti gave«amÃïÃ÷, anÃgÃmiphalaæ du÷kham iti gave«amÃïÃ÷, anÃgÃmiphalam anÃtmeti gave«amÃïÃ÷, anÃgÃmiphalam aÓubham iti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, arhattvam anityam ity upadek«yanti, arhattvaæ du÷kham ity upadek«yanti, arhattvam anÃtmety upadek«yanti, arhattvam aÓubham ity upadek«yanti, evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti ye«Ãæ copadek«yanti, te arhattvam anityam iti gave«i«yante, arhattvaæ du÷kham iti gave«i«yante, arhattvam anÃtmeti gave«i«yante, arhattvam aÓubham iti gave«i«yante, te arhattvam anityam iti gave«amÃïÃ÷, arhattvaæ du÷kham iti gave«amÃïÃ÷, arhattvam anÃtmeti gave«amÃïÃ÷, arhattvam aÓubham iti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, pratyekabodhim anityety upadek«yanti, pratyekabodhiæ du÷khety upadek«yanti, pratyekabodhim anÃtmety upadek«yanti, pratyekabodhim aÓubhety upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti, ye«Ãæ copadek«yanti, te pratyekabodhim anityeti gave«i«yante, pratyekabodhiæ du÷kheti gave«i«yante, pratyekabodhim anÃtmeti gave«i«yante, pratyekabodhim aÓubheti gave«i«yante, te pratyekabodhim anityeti gave«amÃïÃ÷, pratyekabodhiæ du÷kheti gave«amÃïÃ÷, pratyekabodhim anÃtmeti gave«amÃïÃ÷ pratyekabodhim aÓubheti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, (#<ÁsP_II-4_213>#) mÃrgÃkÃraj¤atÃm anityety upadek«yanti, mÃrgÃkÃraj¤atÃæ du÷khety upadek«yanti, mÃrgÃkÃraj¤atÃm anÃtmety upadek«yanti, mÃrgÃkÃraj¤atÃm aÓubhety upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti, ye«Ãæ copadek«yanti, te mÃrgÃkÃraj¤atÃm anityeti gave«i«yante, mÃrgÃkÃraj¤atÃæ du÷kheti gave«i«yante, mÃrgÃkÃraj¤atÃm anÃtmeti gave«i«yante, mÃrgÃkÃraj¤atÃæ aÓubheti gave«i«yante, te mÃrgÃkÃraj¤atÃm anityeti gave«amÃïÃ÷, mÃrgÃkÃraj¤atÃæ du÷kheti gave«amÃïÃ÷, mÃrgÃkÃraj¤atÃm anÃtmeti gave«amÃïÃ÷ mÃrgÃkÃraj¤atÃm aÓubheti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti, sarvÃkÃraj¤atÃm anityety, upadek«yanti, sarvÃkÃraj¤atÃæ du÷khety upadek«yanti, sarvÃkÃraj¤atÃm anÃtmety upadek«yanti, sarvÃkÃraj¤atÃm aÓubhety upadek«yanti. evaæ ca vak«yanti ya evaæ carati sa praj¤ÃpÃramitÃyÃæ caratÅti, ye«Ãæ copadek«yanti, te sarvÃkÃraj¤atÃm anityeti gave«i«yante, sarvÃkÃraj¤atÃæ du÷kheti gave«isyante, sarvÃkÃraj¤atÃm anÃtmeti gave«i«yante, sarvÃkÃraj¤atÃm aÓubheti gave«i«yante, te sarvÃkÃraj¤atÃm anityeti gave«amÃïÃ÷, sarvÃkÃraj¤atÃæ du÷kheti gave«amÃïÃ÷, sarvÃkÃraj¤atÃm anÃtmeti gave«amÃïÃ÷ sarvÃkÃraj¤atÃm aÓubheti gave«amÃïÃ÷ praj¤ÃpÃramitÃprativarïikÃyÃæ cari«yanti. iyaæ kauÓika praj¤ÃpÃramitÃprativarïikÃ. [K. 221b3, N. 447a4, T. 361a1, P. 38b1, Ch. 787c4] punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ caivaæ praj¤ÃpÃramitÃm upaviÓanti upadek«yanti, ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvayan prathamÃyÃæ bhÆmau sthÃsyasi. dvitÅyÃæ bhÆmau t­tÅyÃæ bhÆmau caturthyÃæ bhÆmau pa¤camyÃæ bhÆmau «a«ÂhyÃæ bhÆmau saptamyÃæ bhÆmau a«ÂamyÃæ bhÆmau navamyÃæ bhÆmau daÓamyÃæ bhÆmau sthÃsyasi, ehi tvaæ kulaputra dhyÃnapÃramitÃæ bhÃvayan prathamÃyÃæ bhÆmau sthÃsyasi. dvitÅyÃæ bhÆmau t­tÅyÃæ bhÆmau caturthyÃæ bhÆmau pa¤camyÃæ bhÆmau «a«ÂhyÃæ bhÆmau saptamyÃæ bhÆmau a«ÂamyÃæ bhÆmau navamyÃæ bhÆmau daÓamyÃæ bhÆmau sthÃsyasi, ehi tvaæ kulaputra vÅryapÃramitÃæ bhÃvayan prathamÃyÃæ bhÆmau sthÃsyasi. dvitÅyÃæ bhÆmau t­tÅyÃæ bhÆmau caturthyÃæ bhÆmau pa¤camyÃæ bhÆmau «a«ÂhyÃæ bhÆmau saptamyÃæ bhÆmau a«ÂamyÃæ bhÆmau navamyÃæ bhÆmau daÓamyÃæ bhÆmau sthÃsyasi, ehi tvaæ kulaputra k«ÃntipÃramitÃæ bhÃvayan prathamÃyÃæ bhÆmau sthÃsyasi. dvitÅyÃæ bhÆmau t­tÅyÃæ bhÆmau caturthyÃæ bhÆmau pa¤camyÃæ bhÆmau (#<ÁsP_II-4_214>#) «a«ÂhyÃæ bhÆmau saptamyÃæ bhÆmau a«ÂamyÃæ bhÆmau navamyÃæ bhÆmau daÓamyÃæ bhÆmau sthÃsyasi, ehi tvaæ kulaputra ÓÅlapÃramitÃæ bhÃvayan prathamÃyÃæ bhÆmau sthÃsyasi. dvitÅyÃæ bhÆmau t­tÅyÃæ bhÆmau caturthyÃæ bhÆmau pa¤camyÃæ bhÆmau «a«ÂhyÃæ bhÆmau saptamyÃæ bhÆmau a«ÂamyÃæ bhÆmau navamyÃæ bhÆmau daÓamyÃæ bhÆmau sthÃsyasi, ehi tvaæ kulaputra dÃnapÃramitÃæ bhÃvayan prathamÃyÃæ bhÆmau sthÃsyasi. dvitÅyÃæ bhÆmau t­tÅyÃæ bhÆmau caturthyÃæ bhÆmau pa¤camyÃæ bhÆmau «a«ÂhyÃæ bhÆmau saptamyÃæ bhÆmau a«ÂamyÃæ bhÆmau navamyÃæ bhÆmau daÓamyÃæ bhÆmau sthÃsyasi. taÓ ca nimittayogenopalambhayogena, sa kÃlasaæj¤ayà praj¤ÃpÃramitÃæ bhÃvayi«yati. iyaæ kauÓika praj¤ÃpÃramitÃprativarïikÃ. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ và evam upadek«yanti, ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya sattvaæ kulaputra praj¤ÃÅpÃramitÃæ bhÃvayan ÓrÃvakabhÆmiæ samatikrami«yasi pratyekabuddhabhÆmiæ samatikrami«yasi. iyaæ kauÓika sà praj¤ÃpÃramità prativarïikÃ. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ và praj¤ÃpÃramitÃm upadiÓanti, ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya sattvaæ praj¤ÃpÃramitÃæ bhÃvayan bodhisattvanyÃmam avakrami«yÃmy anutpattike«u dharme«u k«Ãntipratilapsyase, sattvam anutpattike«u dharme«u k«Ãntipratilabhya bodhisattvÃbhij¤Ãsu sthitvà buddhak«etrÃd buddhak«etraæ saækrami«yasi tÃæ tathÃgatÃrhata÷ samyaksaæbuddhÃn satkurvan gurukurvan mÃnayan pÆjayan naivam upadiÓanta÷ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ và evam upadek«yanti, ya÷ kulaputra praj¤ÃpÃramitÃm udgrahÅ«yati dhÃrayi«yati vÃcayi«yati paryavÃpsyati yoniÓaÓ ca manasikari«yati so 'prameyam asaækhyeyam aparimÃïaæ puïyaskandhaæ prasavi«yati. evam upadiÓantas te«Ãæ kulaputrÃïÃæ kuladuhitÌïÃæ và praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ và evam upadek«yanti. ehi tvaæ kulaputrÃtÅtÃnÃgatapratyutpannÃnÃæ tathÃgatÃnÃm arhatÃæ (#<ÁsP_II-4_215>#) samyaksaæbuddhÃnÃæ yat kuÓalamÆlaæ tat prathamacittotpÃdam upÃdÃya÷, yÃvad anupÃdhiÓe«Ãæ nirvÃïadhÃtau parinirv­tÃæ tat sarvam abhisaæk«ipyÃnumodyÃnuttarÃyÃæ samyaksaæbodhau pariïÃmaya evam upadiÓantas te kulaputrÃ÷ kuladuhitaraÓ ca praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. [K. 222a2, N. 448a5, T. 361b6, P. 39b7, Ch. 788c17] Óakra Ãha: katham upadiÓanto bhagavaæs te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti? bhagavÃn Ãha: iha kauÓika kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà ca rÆpam anityam iti samanupaÓya÷. tat kasya heto÷? rÆpaæ svabhÃvaÓÆnyaæ yo rÆpasya svabhÃva÷ so 'bhÆva÷ sà praj¤ÃpÃramitÃyà praj¤ÃpÃramità na tatra rÆpaæ nitya iti và anityam iti copalabhyate, rÆpam eva na saævidyate nopalabhate. kuta÷ punar nityaæ và anityaæ và bbavi«yanti, evam upadiÓanta÷ kauÓika te kulaputrÃ÷ kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ và evam upadek«yanti, ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà ca vedanÃm anityeti samanupaÓya. tat kasya heto÷? vedanÃsvabhÃvena ÓÆnyÃyà vedanÃyÃ÷ svabhÃva so 'bhÃvo yo bhÃva÷ sà praj¤ÃpÃramità tatra na vedanà nityeti copalabhyate. vedanaiva tatra na samvidyate nopalabhyate kuta÷ punar nityo và anityo và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrÃ÷ kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà ca saæj¤Ãm anityeti samanupaÓya. tat kasya heto÷? saæj¤ÃsvabhÃvena ÓÆnyÃyÃ÷ saæj¤ÃyÃ÷ svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramitÃyÃ÷ praj¤ÃpÃramità na tatra saæj¤Ã nityeti và anityeti vopalabhyate. saæj¤aiva tatra na saævidyate. kuta÷ punar nityo và anityo vÃbhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrÃ÷ kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. (#<ÁsP_II-4_216>#) punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà ca saæskÃrÃn anityà iti samanupaÓya. tat kasya heto÷? saæskÃrÃ÷ svabhÃvena ÓÆnyÃ÷ ya÷ saæskÃrÃïÃæ svabhÃva÷ so 'bhÃvà yo 'bhÃva÷ sà praj¤ÃpÃramitÃyÃ÷ praj¤ÃpÃramità tatra na saæskÃrà nityà iti và anityà iti vopalabhyate. saæskÃrà eva tatra na saævidyate. kuta÷ punar nityà và anityà và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrà và kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ. kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà ca vij¤Ãnam anityam iti samanupaÓya. tat kasya heto÷? vij¤Ãnaæ svabhÃvena ÓÆnya÷ yo vij¤Ãnasya svabhÃva÷ so bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramitÃyÃ÷ praj¤ÃpÃramità tatra na vij¤Ãnaæ nityam iti và anityam iti vopalabhyate. vij¤Ãnam eva tatra na saævidyate. kuta÷ punar nityaæ và anityaæ và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrà và kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà ca cak«ur anityam iti samanupaÓya. tat kasya heto÷? cak«u÷ svabhÃvena ÓÆnyo yaÓ cak«u«a÷ svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità tatra na cak«ur nityam iti và anityam iti vopalabhyate. cak«ur eva tatra na saævidyate. kuta÷ punar nityaæ và anityaæ và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrà và kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà ca Órotram anityam iti samanupaÓya. tat kasya heto÷? Órotraæ svabhÃvena ÓÆnyo yaÓ Órotrasya svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità tatra na Órotraæ nityam iti và anityam iti vopalabhyate. Órotram eva tatra na saævidyate. kuta÷ punar nityaæ và anityaæ và bhavi«yati. evam upadiÓanta÷ (#<ÁsP_II-4_217>#) kauÓika te kulaputrà và kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà ca ghrÃïam anityam iti samanupaÓya. tat kasya heto÷? ghrÃïasvabhÃvena Óunyà yo ghrÃïasya svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità tatra na ghrÃïaæ nityam iti và anityam iti vopalabhyate. ghrÃïam eva tatra na saævidyate. kuta÷ punar nityaæ và anityaæ và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrà và kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà ca jihvÃm anityam iti samanupaÓya. tat kasya heto÷? jihvà svabhÃvena ÓÆnyà yo jihvÃyÃ÷ svabhÃva÷ so 'bbÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramità tatra na jihvà nityeti và anityeti vopalabhyate. jihvaiva tatra na saævidyate. kuta÷ punar nityà và anityà và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrà và kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà ca kÃyam anityam iti samanupaÓya. tat kasya heto÷? kÃya÷ svabhÃvena ÓÆnyo ya÷ kÃyasya svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramitÃ, tatra na kÃye nitya iti và anitya iti vopalabhyate. kÃya eva tatra na saævidyate. kuta÷ punar nityo và anityo và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrÃ÷ kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà ca mano 'nityam iti samanupaÓya. tat kasya heto÷? mana÷ svabhÃvena ÓÆnyaæ yo manasa÷ svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramitÃ, tatra na mano nityam iti và anityam iti vopalabhyate. mana eva (#<ÁsP_II-4_218>#) tatra na saævidyate. kuta÷ punar nityaæ và anityaæ và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrà và kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà ca rÆpam anityam iti samanupaÓya. tat kasya heto÷? rÆpaæ svabhÃvena ÓÆnyaæ yà rÆpasya svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramitÃ, tatra na rÆpaæ nityam iti và anityam iti vopalabhyate. rÆpam eva tatra na saævidyate. kuta÷ punar nityaæ và anityaæ và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrà và kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà ca Óabdam anityam iti samanupaÓya. tat kasya heto÷? Óabda÷ svabhÃvena ÓÆnya÷ ya÷ Óabdasya svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramitÃ, tatra na Óabdo nitya iti và anitya iti vopalabhyate. Óabda eva tatra na saævidyate. kuta÷ punar nityo và anityo và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrà và kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà ca gandham anityam iti samanupaÓya. tat kasya heto÷? gandha÷ svabhÃvena ÓÆnyo yo gandhasya svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramitÃ, tatra na gandho nitya iti và anitya iti vopalabhyate. gandha eva tatra na saævidyate. kuta÷ punar nityo và anityo và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrà và kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà ca rasam anityam iti samanupaÓya. tat kasya heto÷? rasa÷ svabhÃvena ÓÆnyo yo (#<ÁsP_II-4_219>#) rasasya svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramitÃ, tatra na raso nitya iti và anitya iti vopalabhyate. rasa eva tatra na saævidyate. kuta÷ punar nityo và anityo và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrà và kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà ca sparÓam anityam iti samanupaÓya. tat kasya heto÷? sparÓa÷ svabhÃvena ÓÆnyo yo sparÓasya svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità yà praj¤ÃpÃrÃmitÃ, tatra na sparÓo nitya iti và anitya iti vopalabhyate. sparÓa eva tatra na saævidyate. kuta÷ punar nityo và anityo và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrà và kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà ca dharmÃn anityà iti samanupaÓya. tat kasya heto÷? dharmÃ÷ svabhÃvena ÓÆnyo yo dharmÃïÃæ svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramitÃ, tatra na dharmà nityà iti và anityà iti vopalabhyate. dharmà eva tatra na saævidyate. kuta÷ punar nityo và anityo và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrÃ÷ kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti, ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà ca cak«urvij¤Ãnam anityam iti samanupaÓya. tat kasya heto÷? cak«urvij¤Ãnaæ svabhÃvena ÓÆnyaæ yaÓ cak«urvij¤Ãnasya svabhÃva÷ so 'bhÃvo yo 'bhava÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramitÃ, tatra na cak«urvij¤Ãnaæ nityam iti và anityam iti vopalabhyate. cak«urvij¤Ãnam eva tatra na saævidyate. kuta÷ punar nityaæ và anityaæ và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrÃ÷ kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃparamitÃm (#<ÁsP_II-4_220>#) upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà ca Órotravij¤Ãnam anityam iti samanupaÓya. tat kasya heto÷? Órotravij¤Ãnaæ svabhÃvena ÓÆnyaæ ya÷ Órotravij¤Ãnasya svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramitÃyà praj¤ÃpÃramitÃ, tatra na Órotravij¤Ãnaæ nityam iti và anityam iti vopalabhyate. Órotravij¤Ãnam eva tatra na saævidyate. kuta÷ punar nityaæ và anityaæ và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputra÷ kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputra÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti, ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà ca ghrÃïavij¤Ãnam anityam iti samanupaÓya. tat kasya heto÷? ghrÃïavij¤Ãnaæ svabhÃvena ÓÆnyaæ yo ghrÃïavij¤Ãnasya svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramitÃ, tatra na ghrÃïavij¤Ãnaæ nityam iti và anityam iti vopalabhyate. ghrÃïavij¤Ãnam eva tatra na saævidyate. kuta÷ punar nityaæ và anityaæ và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputra÷ kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputra÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnaæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà ca jihvÃvij¤Ãnam anityam iti samanupaÓya. tat kasya heto÷? jihvÃvij¤Ãnaæ svabhÃvena ÓÆnyaæ yo jihvÃvij¤Ãnasya svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramitÃ, tatra na jihvÃvij¤Ãnaæ nityam iti và anityam iti vopalabhyate. jihvÃvij¤Ãnam eva tatra na saævidyate. kuta÷ punar nityaæ và anityaæ và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrÃ÷ kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà ca kÃyavij¤Ãnam anityam iti samanupaÓya. tat kasya heto÷? kÃyavij¤Ãnaæ svabhÃvena ÓÆnyaæ ya÷ kÃyavij¤Ãnasya svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramitÃ, tatra na kÃyavij¤Ãnaæ nityam iti và anityam iti vopalabhyate. kÃyavij¤Ãnam eva tatra na saævidyate. kuta÷ punar nityaæ và anityaæ và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputra÷ kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. (#<ÁsP_II-4_221>#) punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà ca manovij¤Ãnam anityam iti samanupaÓya. tat kasya heto÷? manovij¤Ãnaæ svabhÃvena ÓÆnyaæ yo manovij¤Ãnasya svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramitÃ, tatra na manovij¤Ãnaæ nityam iti và anityam iti vopalabhyate. manovij¤Ãnam eva tatra na saævidyate. kuta÷ punar nityaæ và anityaæ và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrÃ÷ kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya bhÃvaya mà ca cak«u÷saæsparÓam anityam iti samanupaÓya. tat kasya heto÷? cak«u÷saæsparÓa÷ svabhÃvena ÓÆnya÷ yaÓ cak«u÷saæsparÓasya svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramitÃ, tatra na cak«u÷saæsparÓo nitya iti và anitya iti vopalabhyate. cak«u÷saæsparÓa eva tatra na saævidyate. kuta÷ punar nityo và anityo và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrÃ÷ kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà ca ÓrotrasaæsparÓam anitya iti samanupaÓya. tat kasya heto÷? ÓrotrasaæsparÓa÷ svabhÃvena ÓÆnyaæ ya÷ ÓrotrasaæsparÓasya svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramitÃ, tatra na ÓrotrasaæsparÓo nitya iti và anitya iti vopalabhyate. ÓrotrasaæsparÓam eva tatra na saævidyate. kuta÷ punar nityo và anityo và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrÃ÷ kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputraïÃæ kuladuhitÌïaæ caivaæ praj¤Ãparamitam upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà ca ghraïasaæsparÓam anityam iti samanupaÓya. tat kasya heto÷? ghrÃïasaæsparÓa÷ svabhÃvena ÓÆnya÷ yo ghrÃïasaæsparÓasya svabhÃva÷ so 'bhÃvo yo bhava÷ sà praj¤ÃpÃramitÃ, yà praj¤ÃpÃramitÃ, tatra na ghrÃïasaæsparÓo nitya iti (#<ÁsP_II-4_222>#) và anitya iti vopalabhyate. ghrÃïasaæsparÓa eva tatra na saævidyate. kuta÷ punar nityo và anityo và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrÃ÷ kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnaæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà ca jihvÃsaæsparÓam anitya iti samanupaÓya. tat kasya heto÷? jihvÃsaæsparÓa÷ svabhÃvena ÓÆnyaæ yo jihvÃsaæsparÓasya svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramitÃ, tatra na jihvÃsaæsparÓo nitya iti và anitya iti vopalabhyate. jihvÃsaæsparÓam eva tatra na saævidyate. kuta÷ punar nityo và anityo và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrÃ÷ kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà ca kÃyasaæsparÓam anityam iti samanupaÓya. tat kasya heto÷? kÃyasaæsparÓa÷ svabhÃvena ÓÆnya÷ ya÷ kÃyasaæsparÓasya svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramitÃ, tatra na kÃyasaæsparÓo nitya iti và anitya iti vopalabhyate. kÃyasaæsparÓa eva tatra na saævidyate. kuta÷ punar nityo và anityo và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputra÷ kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà ca mana÷saæsparÓam anitya iti samanupaÓya. tat kasya heto÷? mana÷saæsparÓa÷ svabhÃvena ÓÆnyaæ yo mana÷saæsparÓasya svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramitÃ, tatra na mana÷saæsparÓo nitya iti và anitya iti vopalabhyate. mana÷saæsparÓam eva tatra na saævidyate. kuta÷ punar nityo và anityo và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrÃ÷ kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïaæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà ca cak«u÷saæsparÓapratyayavedanÃm anityeti samanupaÓya. tat kasya heto÷? cak«u÷saæsparÓapratyayavedanà (#<ÁsP_II-4_223>#) svabhÃvena ÓÆnyà yaÓ cak«u÷saæsparÓapratyayavedanÃyÃ÷ svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramitÃ, tatra na cak«u÷saæsparÓapratyayavedanà nityeti và anityeti vopalabhyate. cak«u÷saæsparÓapratyayavedanaiva tatra na saævidyate. kuta÷ punar nityo và anityo và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrà và kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïaæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà ca ÓrotrasaæsparÓapratyayavedanÃm anityeti samanupaÓya. tat kasya heto÷? ÓrotrasaæsparÓapratyayavedanà svabhÃvena ÓÆnyà ya÷ ÓrotrasaæsparÓapratyayavedanÃyÃ÷ svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramitÃ, tatra na ÓrotrasaæsparÓapratyayavedanà nityeti và anityeti vopalabhyate. ÓrotrasaæsparÓapratyayavedanaiva tatra na saævidyate. kuta÷ punar nityo và anityo yà bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrÃ÷ kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnaæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà ca ghrÃïasaæsparÓapratyayavedanÃm anityam iti samanupaÓya. tat kasya heto÷? ghrÃïasaæsparÓapratyayavedanà svabhÃvena ÓÆnyà yo ghraïasaæsparÓapratyayavedanÃyÃ÷ svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramitÃ, tatra na ghrÃïasaæsparÓpratyayavedanà nityeti và anityeti vopalabhyate. ghrÃïasaæsparÓapratyayavedanaiva tatra na saævidyate. kuta÷ punar nityo và anityo và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrà và kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputraïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà ca jihvÃsaæsparÓapratyayavedanÃm anityeti samanupaÓya. tat kasya heto÷? jihvÃsaæsparÓapratyayavedanà svabhÃvena Óunyà yo jihvÃsaæsparÓapratyayavedanÃyÃ÷ svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramitÃ, tatra na jihvÃsaæsparÓpratyayavedanà nityeti và anityeti vopalabhyate. jihvÃsaæsparÓapratyayavedanaiva tatra na saævidyate. kuta÷ (#<ÁsP_II-4_224>#) punar nityo và anityo và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrÃ÷ kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà ca kÃyasaæsparÓapratyayavedanÃm anityeti samanupaÓya. tat kasya heto÷? kÃyasaæsparÓapratyayavedanà svabhÃvena ÓÆnyà ya÷ kÃyasaæsparÓapratyayavedanÃyÃ÷ svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramitÃ, tatra na kÃyasaæsparÓpratyayavedanà nityeti và anityeti vopalabhyate. kÃyasaæsparÓapratyayavedanaiva tatra na saævidyate. kuta÷ punar nityo và anityo và bhavi«yati, evam upadiÓanta÷ kauÓika te kulaputrÃ÷ kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà ca mana÷saæsparÓapratyayavedanÃm anityeti samanupaÓya. tat kasya heto÷? mana÷saæsparÓapratyayavedanà svabhÃvena ÓÆnyà yo mana÷saæsparÓapratyayavedanÃyÃ÷ svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramitÃ, tatra na mana÷saæsparÓpratyayavedanà nityeti và anityeti vopalabhyate. mana÷saæsparÓapratyayavedanaiva tatra na saævidyate. kuta÷ punar nityo và anityo và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrÃ÷ kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. [K. 224b18, N. 454b2, T. 366b8, P. 49a3, Ch. 794c24] punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà ca p­thivÅdhÃtum anitya iti samanupaÓya. tat kasya heto÷? p­thivÅdhÃtu÷ svabhÃvena ÓÆnyo ya÷ p­thivÅdhÃto÷ svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramitÃ, tatra na p­thivÅdhÃtu÷ nitya iti và anitya iti vopalabhyate. p­thivÅdhÃtur eva tatra na saævidyate. kuta÷ punar nityo và anityo và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrÃ÷ kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm (#<ÁsP_II-4_225>#) upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà cÃbdhÃtum anitya iti samanupaÓya. tat kasya heto÷? abdhÃtu÷ svabhÃvena ÓÆnyo yo 'bdhÃto÷ svabhÃva÷ so 'bhÃvo yo 'bhava÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramitÃ, tatra nÃbdhÃtur nitya iti và anitya iti vopalabhyate. abdhÃtur eva tatra na saævidyate. kuta÷ punar nityo và anityo và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrà và kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà ca tejodhÃtum anitya iti samanupaÓya. tat kasya heto÷? tejodhÃtu÷ svabhÃvena ÓÆnyo yas tejodhÃto÷ svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramitÃ, tatra na tejodhÃtu÷ nitya iti và anitya iti vopalabhyate. tejodhÃtur eva tatra na saævidyate. kuta÷ punar nityo và anityo và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrÃ÷ kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayanikÃnÃæ kulaputraïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà ca vÃyudhÃtum anitya iti samanupaÓya. tat kasya heto÷? vÃyudhÃtu÷ svabhÃvena ÓÆnyo yo vÃyudhÃto÷ svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramitÃ, tatra na vÃyudhÃtur nitya iti và anitya iti vopalabhyate. vÃyudhÃtur eva tatra na saævidyate. kuta÷ punar nityo và anityo và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrà và kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà cÃkÃÓadhÃtum anitya iti samanupaÓya. tat kasya heto÷? ÃkÃÓadhÃtu÷ svabhÃvena ÓÆnyo ya ÃkÃÓadhÃto÷ svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramitÃ, tatra nÃkÃÓadhÃtur nitya iti và anitya iti vopalabhyate. ÃkÃÓadhÃtur eva tatra na saævidyate. kuta÷ punar nityo và anityo và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrÃ÷ kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. (#<ÁsP_II-4_226>#) punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà ca vij¤ÃnadhÃtum anitya iti samanupaÓya. tat kasya heto÷? vij¤ÃnadhÃtu÷ svabhÃvena ÓÆnyo yo vij¤ÃnadhÃto÷ svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramitÃ, tatra na vij¤ÃnadhÃtur nitya iti và anitya iti vopalabhyate. vij¤ÃnadhÃtur eva tatra na saævidyate. kuta÷ punar nityo và anityo và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrà và kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. [K. 225a16, N. 455b4, T. 367a13, P. 50b3, Ch. 794e11] punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà cÃvidyÃm anityeti samanupaÓya. tat kasya heto÷? avidyà svabhÃvena ÓÆnyà yo vidyÃyÃ÷ svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramità tatra nÃvidyà nityeti và anityeti vopalabhyate. avidyaiva tatra na saævidyate. kuta÷ punar nityo và anityo và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrà và kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà ca saæskÃrÃn anitya iti samanupaÓya. tat kasya heto÷? saæskÃrÃ÷ svabhÃvena ÓÆnyÃ÷ ya÷ saæskÃrÃïÃæ svabhÃva÷ so 'bhavà yo 'bhÃva÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramità tatra na saæskÃrÃnityà iti và anityÃiti vopalabhyate. saæskÃrà eva tatra na saævidyate. kuta÷ punar nityà và anityà và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrà và kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà ca vij¤Ãnam anityam iti samanupaÓya. tat kasya heto÷? vij¤Ãnaæ svabhÃvena ÓÆnyaæ yo vij¤Ãnasya svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramità tatra na vij¤Ãnaæ nityam iti và anityam iti vopalabhyate. vij¤Ãnam eva tatra na saævidyate. kuta÷ punar nityaæ và anityaæ và (#<ÁsP_II-4_227>#) bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrà và kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà ca nÃmarÆpam anityam iti samanupaÓya. tat kasya heto÷? nÃmarÆpaæ svabhÃvena ÓÆnyaæ yo nÃmarÆpasya svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramità tatra na nÃmarÆpaæ nityam iti và anityam iti vopalabhyate. nÃmarÆpam eva tatra na saævidyate. kuta÷ punar nityaæ và anityaæ và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrà và kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà ca «a¬Ãyatanam anityam iti samanupaÓya. tat kasya heto÷? «a¬Ãyatanaæ svabhÃvena ÓÆnyaæ ya÷ «a¬Ãyatanasya svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramità tatra na «a¬Ãyatanaæ nityam iti và anityam iti vopalabhyate. «a¬Ãyatanam eva tatra na saævidyate. kuta÷ punar nityaæ và anityaæ và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrà và kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà ca sparÓam anitya iti samanupaÓya. tat kasya heto÷? sparÓasvabhÃvena ÓÆnyo ya÷ sparÓasya svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramità tatra na sparÓaæ nitya iti và anityam iti vopalabhyate. sparÓam eva tatra na saævidyate. kuta÷ punar nityo và anityo và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrà và kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputraïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà ca vedanÃm anityeti samanupaÓya. tat kasya heto÷? vedanà svabhÃvena ÓÆnyà yà vedanÃyÃ÷ svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramità (#<ÁsP_II-4_228>#) tatra na vedanà nityeti và anityeti vopalabhyate. vedanaiva tatra na saævidyate. kuta÷ punar nityo và anityo và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrà và kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti, ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà ca t­«ïÃm anityeti samanupaÓya. tat kasya heto÷? t­«ïÃsvabhÃvena ÓÆnyà yas t­«ïÃyÃ÷ svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramità tatra na t­«ïà nityeti và anityeti vopalabhyate. t­«ïaiva tatra na saævidyate. kuta÷ punar nityo và anityo và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrà và kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti, ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà copÃdÃnam anityam iti samanupaÓya. tat kasya heto÷? upÃdÃnaæ svabhÃvena ÓÆnyo ya upÃdÃnasya svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramitÃyà praj¤ÃpÃramità tatra nopÃdanaæ nityam iti và anityam iti vopalabhyate. upÃdÃnam eva tatra na saævidyate. kuta÷ punar nityo và anityo và bhavi«yati. evaæ upadiÓanta÷ kauÓika te kulaputrà và kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà ca bhavam anitya iti samanupaÓya. tat kasya heto÷? bhava÷ svabhÃvena ÓÆnyo yo bhavasya svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramitÃyà praj¤ÃpÃramitÃ, tatra na bhavo nitya iti và anitya iti vopalabhyate. bhava eva tatra na saævidyate. kuta÷ punar nityo và anityo và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrà và kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà ca jÃtim anityeti samanupaÓya. tat kasya heto÷? jÃti÷ svabhÃvena ÓÆnyà yà jÃtyÃ÷ (#<ÁsP_II-4_229>#) svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramità tatra na jÃtir nityeti và anityeti vopalabhyate. jÃtir eva tatra na saævidyate. kuta÷ punar nityo và anityo và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrà và kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà ca jarÃmaraïam anityam iti samanupaÓya. tat kasya heto÷? jarÃmaraïa svabhÃvena ÓÆnyo yo jarÃmaraïasya svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramitÃyà praj¤ÃpÃramità tatra na jarÃmaraïaæ nityam iti và anityam iti vopalabhyate. jarÃmaraïam eva tatra na saævidyate. kuta÷ punar nityaæ và anityaæ và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrà và kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. [K. 226a14, N. 457b5, T. 368b7, P. 53b3, Ch. 795b7] punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà ca dÃnapÃramitÃm anityeti samanupaÓya. tat kasya heto÷? dÃnapÃramità svabhÃvena ÓÆnyà yo dÃnapÃramitÃyÃ÷ svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramità tatra na dÃïapÃramità nityeti và anityeti vopalabhyate. dÃnapÃramitaiva tatra na saævidyate. kuta÷ punar nityo và anityo và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrà và kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà ca ÓÅlapÃramitÃm anityeti samanupaÓya. tat kasya heto÷? ÓÅlapÃramità svabhÃvena ÓÆnyà ya÷ ÓÅlapÃramitÃyÃ÷ svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramità tatra na ÓÅlapÃramità nityeti và anityeti vopalabhyate. ÓÅlapÃramitaiva tatra na saævidyate. kuta÷ punar nityo và anityo và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrà và kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm (#<ÁsP_II-4_230>#) upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà ca k«ÃntipÃramitÃm anityeti samanupaÓya. tat kasya heto÷? k«ÃntipÃramità svabhÃvena ÓÆnyà ya÷ k«ÃntipÃramitÃyÃ÷ svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramità tatra na k«ÃntipÃramità nityeti và anityeti vopalabhyate. k«ÃntipÃramitaiva tatra na saævidyate. kuta÷ punar nityo và anityo và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrà và kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà ca vÅryapÃramitÃm anityeti samanupaÓya. tat kasya heto÷? vÅryapÃramità svabhÃvena ÓÆnyà yo vÅryapÃramitÃyÃ÷ svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramità tatra na vÅryapÃramità nityeti và anityeti vopalabhyate. vÅryapÃramitaiva tatra na saævidyate. kuta÷ punar nityo và anityo và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrà và kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya ma ca dhyanapÃramitÃm anityeti samanupaÓya. tat kasya heto÷? dhyÃnapÃramità svabhÃvena ÓÆnyà yo dhyÃnapÃramitÃyÃ÷ svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramità tatra na dhyÃnapÃramità nityeti và anityeti vopalabhyate. dhyÃnapÃramitaiva tatra na saævidyate. kuta÷ punar nityo và anityo và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrà và kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà ca praj¤ÃpÃramitÃm anityeti samanupaÓya. tat kasya heto÷? praj¤ÃpÃramità svabhÃvena ÓÆnyà ya÷ praj¤ÃpÃramitÃyÃ÷ svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramitÃyà praj¤ÃpÃramità tatra na praj¤ÃpÃramità nityeti và anityeti vopalabhyate. praj¤ÃpÃramitaiva tatra na saævidyate. kuta÷ punar nityà và anityà và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrà và kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. (#<ÁsP_II-4_231>#) [K. 226b13, N. 457b8, T. 369a12, P. 55a5, Ch. 796a6] punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà cÃdhyÃtmaÓÆnyatÃm anityeti samanupaÓya. tat kasya heto÷? adhyÃtmaÓÆnyatà svabhÃvena ÓÆnyà yo 'dhyÃtmaÓÆnyatÃyÃ÷ svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramità tatra nÃdhyÃtmaÓÆnyatà nityeti và anityeti vopalabhyate. adhyÃtmaÓÆnyataiva tatra na saævidyate. kuta÷ punar nityà và anityà và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrà và kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà ca bahirdhÃÓÆnyatÃm anityeti samanupaÓya. tat kasya heto÷? bahirdhÃÓÆnyatà svabhÃvena ÓÆnyà yo bahirdhÃÓÆnyatÃyÃ÷ svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramita yà praj¤ÃpÃramità tatra na bahirdhÃÓÆnyatà nityeti và anityeti vopalabhyate. bahirdhÃÓÆnyataiva tatra na saævidyate. kuta÷ punar nityà và anityà và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrà và kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà cÃdhyÃtmabahirdhÃÓÆnyatÃm anityeti samanupaÓya. tat kasya heto÷? adhyÃtmabahirdhaÓÆnyatà svabhÃvena ÓÆnyà yo 'dhyÃtmabahirdhÃÓÆnyataya÷ svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramità tatra nÃdhyÃtmabahirdhÃÓÆnyatà nityeti và anityeti vopalabhyate. adhyÃtmabahirdhÃÓÆnyataiva tatra na saævidyate. kuta÷ punar nityà và anityà và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrà và kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnaæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà ca ÓÆnyatÃÓÆnyatÃm anityeti samanupaÓya. tat kasya heto÷? ÓÆnyatÃÓÆnyatà svabhÃvena ÓÆnyà ya÷ ÓÆnyatÃÓÆnyatÃyÃ÷ svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità (#<ÁsP_II-4_232>#) yà praj¤ÃpÃramità tatra na ÓÆnyatÃÓÆnyatà nityeti và anityeti vopalabhyate. ÓÆnyatÃÓÆnyataiva tatra na saævidyate. kuta÷ punar nityà và anityà và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrà và kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà ca mahÃÓÆnyatÃm anityeti samanupaÓya. tat kasya heto÷? mahÃÓÆnyatà svabhÃvena ÓÆnyà ya÷ mahÃÓÆnyatÃyÃ÷ svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramità tatra na mahÃÓÆnyatà nityeti và anityeti vopalabhyate. mahÃÓÆnyataiva tatra na saævidyate. kuta÷ punar nityà và anityà và bhavi«yati evam upadiÓanta÷ kauÓika te kulaputrà và kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà ca paramÃrthaÓÆnyatÃm anityeti samanupaÓya. tat kasya heto÷? paramÃrthaÓÆnyatà svabhÃvena ÓÆnyà yaÓ ca paramÃrthaÓÆnyatÃyÃ÷ svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramità tatra na paramÃrthaÓÆnyatà nityeti và anityeti vopalabhyate. paramÃrthaÓÆnyataiva tatra na saævidyate. kuta÷ punar nityà và anityà và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrà và kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà ca saæsk­taÓÆnyatÃm anityeti samanupaÓya. tat kasya heto÷? saæsk­taÓÆnyatà svabhÃvena ÓÆnyà yaÓ ca saæsk­taÓÆnyatÃyÃ÷ svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramità tatra na saæsk­taÓÆnyatà nityeti và anityeti vopalabhyate. saæsk­taÓÆnyataiva tatra na saævidyate. kuta÷ punar nityà và anityà và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrà và kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà cÃsaæsk­taÓÆnyatÃm (#<ÁsP_II-4_233>#) anityeti samanupaÓya. tat kasya heto÷? asaæsk­taÓÆnyatà svabhÃvena ÓÆnyà yaÓ cÃsaæsk­taÓÆnyatÃyÃ÷ svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramità tatra nÃsaæsk­taÓÆnyatà nityeti và anityeti vopalabhyate. asaæsk­taÓÆnyataiva tatra na saævidyate. kuta÷ punar nityà và anityà và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrà và kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà cÃtyantaÓÆnyatÃm anityeti samanupaÓya. tat kasya heto÷? atyantaÓÆnyatà svabhÃvena ÓÆnyà yaÓ cÃtyantaÓÆnyatÃyÃ÷ svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramità tatra nÃtyantaÓÆnyatà nityeti và anityeti vopalabhyate. atyantaÓÆnyataiva tatra na saævidyate. kuta÷ punar nityà và anityà và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrà và kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃin bhÃvaya mà cÃnavarÃgraÓÆnyatÃm anityeti samanupaÓya. tat kasya heto÷? anavarÃgraÓÆnyatà svabhÃvena ÓÆnya yaÓ cÃnavarÃgraÓÆnyatÃyÃ÷ svabhÃya÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramità tatra nÃnavarÃgraÓÆnyatà nityeti và anityeti vopalabhyate. anavarÃgraÓÆnyataiva tatra na saævidyate. kuta÷ punar nityà và anityà và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrà và kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà cÃnavakÃraÓÆnyatÃm anityeti samanupaÓya. tat kasya heto÷? anavakÃraÓÆnyatà svabhÃvena ÓÆnyà yaÓ cÃnavakÃraÓÆnyatÃyÃ÷ svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramità tatra nÃnavakÃraÓÆnyatà nityeti và anityeti vopalabhyate. anavakÃraÓÆnyataiva tatra na saævidyate. kuta÷ punar nityà và anityà và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrà và kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ (#<ÁsP_II-4_234>#) kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà ca prak­tiÓÆnyatÃm anityeti samanupaÓya. tat kasya heto÷? prak­tiÓÆnyatà svabhÃvena ÓÆnyà yaÓ ca prak­tiÓÆnyatÃyÃ÷ svabhava÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramità tatra na prak­tiÓÆnyatà nityeti và anityeti vopalabhyate. prak­tiÓÆnyataiva tatra na saævidyate. kuta÷ punar nityà và anityà và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrà và kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà ca sarvadharmaÓÆnyatÃm anityeti samanupaÓya. tat kasya heto÷? sarvadharmaÓÆnyatà svabhÃvena ÓÆnyà yaÓ ca sarvadharmaÓÆnyatÃyÃ÷ svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramità tatra na sarvadharmaÓÆnyatà nityeti và anityeti vopalabhyate. sarvadharmaÓÆnyataiva tatra na saævidyate. kuta÷ punar nityà và anityà và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrà và kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà ca svalak«aïaÓÆnyatÃm anityeti samanupaÓya. tat kasya heto÷? svalak«aïaÓÆnyatà svabhÃvena ÓÆnyà yaÓ ca svalak«aïaÓÆnyatÃyÃ÷ svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramità tatra na svalak«aïaÓÆnyatà nityeti và anityeti vopalabhyate. svalak«aïaÓÆnyataiva tatra na saævidyate. kuta÷ punar nityà và anityà và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrà và kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnaæ kulaputrÃïÃæ kuladuhitÌïaæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà cÃnupalambhaÓÆnyatÃm anityeti samanupaÓya. tat kasya heto÷? anupalambhaÓÆnyatà svabhÃvena ÓÆnyà yaÓ cÃnupalambhaÓÆnyatÃyÃ÷ svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramità tatra nÃnupalambhaÓÆnyatà (#<ÁsP_II-4_235>#) nityeti và anityeti vopalabhyate. anupalambhaÓÆnyataiva tatra na saævidyate. kuta÷ punar nityà và anityà và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrà và kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà cÃbhÃvaÓÆnyatam anityeti samanupaÓya. tat kasya heto÷? abhÃvaÓÆnyatà svabhÃvena ÓÆnyà yaÓ cÃbhÃvaÓÆnyatÃyÃ÷ svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramità tatra nÃbhÃvaÓÆnyatà nityeti và anityeti vopalabhyate. abhÃvaÓÆnyataiva tatra na saævidyate. kuta÷ punar nityà và anityà và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrà và kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà ca svabhÃvaÓÆhyatÃm anityeti samanupaÓya, tat kasya heto÷? svabhÃvaÓÆnyatà svabhÃvena ÓÆnyà yaÓ ca svabhÃvaÓÆnyatÃyÃ÷ svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramita tatra na svabhÃvaÓÆnyatà nityeti và anityeti vopalabhyate. svabhÃvaÓÆnyataiva tatra na saævidyate. kuta÷ punar nityà và anityà và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrà và kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà cÃbhÃvasvabhÃvaÓÆnyatÃm anityeti samanupaÓya. tat kasya heto÷? abhÃvasvabhÃvaÓÆnyatà svabhÃvena Óunyà yaÓ cÃbhÃvasvabhÃvaÓÆnyatÃyÃ÷ svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramità tatra nÃbhÃvasvabhÃvaÓÆnyatà nityeti và anityeti vopalabhyate. abhÃvasvabhÃvaÓÆnyataiva tatra na saævidyate. kuta÷ punar nityà và anityà và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrà và kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. [K. 228a15, N. 461a5, T. 371a13, P. 60a6, Ch. 799a29] punar aparaæ kauÓika te kulaputra÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ (#<ÁsP_II-4_236>#) kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃmupadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà ca sm­tyupasthÃnÃny anityÃnÅti samanupaÓya. tat kasya heto÷? sm­tyupasthÃnÃni svabhÃvena ÓÆnyÃni ya÷ sm­tyupasthÃnÃnÃæ svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramità tatra na sm­tyupasthÃnÃni nityÃnÅti và anityÃnÅti vopalabhyate. sm­tyupasthÃnÃny eva tatra na saævidyate. kuta÷ punar nityà và anityà và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrà và kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà ca samyakprahÃïÃny anityÃnÅti samanupaÓya. tat kasya heto÷? samyakprahÃïÃni svabhÃvena ÓÆnyÃni ya÷ samyakprahÃïÃnÃæ svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramità tatra na samyakprahÃïÃni nityÃnÅti và anityÃnÅti vopalabhyate. samyakprahÃïÃny eva tatra na saævidyate. kuta÷ punar nityà và anityà và bhavi«yati. evam upadiaanta÷ kauÓika te kulaputrà và kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà ca ­ddhipÃdà anityà iti samanupaÓya. tat kasya heto÷? ­ddhipÃdÃ÷ svabhÃvena ÓÆnyà ya ­ddhipÃdÃnÃæ svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sa praj¤ÃpÃramità yà praj¤ÃpÃramità tatra na rddhipÃdà nityà iti và anityà iti vopalabhyate. ­ddhipÃdà eva tatra na saævidyate. kuta÷ punar nityà và anityà và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrà và kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà cendriyÃïy anityÃnÅti samanupaÓya, tat kasya heto÷? indriyÃïi svabhÃvena ÓÆnyÃni ya indriyÃïÃæ svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramità tatra nendriyaïi nityÃnÅti và anityÃnÅti vopalabhyate. indriyÃïy eva tatra na saævidyate. kuta÷ punar nityà và anityà và bhavi«yati. evam (#<ÁsP_II-4_237>#) upadiÓanta÷ kauÓika te kulaputrà và kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà ca balÃny anityÃnÅti samanupaÓya. tat kasya heto÷? balÃni svabhÃvena ÓÆnyÃni yo balÃnÃæ svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramità tatra na balÃni nityÃnÅti và anityÃnÅti vopalabhyate. balÃny eva tatra na saævidyate. kuta÷ punar nityà và anityà và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrà và kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayanikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæbhÃvaya mà ca bodhyaÇgÃny anityÃnÅti samanupaÓya. tat kasya heto÷? bodhyaÇgÃni svabhÃvena ÓÆnyÃni yo bodhyaÇgÃnÃæ svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramità tatra na bodhyaÇgÃni nityÃnÅti và anityÃnÅti vopalabhyate. bodhyaÇgÃny eva tatra na saævidyate. kuta÷ punar nityà và anityà và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrà và kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà cÃryëÂÃÇgamÃrgam anitya iti samanupaÓya. tat kasya heto÷? ÃryëÂÃÇgo mÃrga÷ svabhÃvena ÓÆnyà ya ÃryëÂÃÇgasya mÃrgasya svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramità tatra nÃryëÂÃÇgo mÃrgo nitya iti và anitya iti vopalabhyate. ÃryëÂÃÇgamÃrga eva tatra na saævidyate. kuta÷ punar nityà và anityà và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrà và kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayanikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà cÃryasatyÃny anityÃnÅti samanupaÓya. tat kasya heto÷? ÃryasatyÃni svabhÃvena ÓunyÃni ya ÃryasatyÃnÃæ svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità (#<ÁsP_II-4_238>#) yà praj¤ÃpÃramità tatra nÃryasatyÃni nityÃnÅti và anityÃnÅti vopalabhyate. ÃryasatyÃny eva tatra na saævidyate. kuta÷ punar nityo và anityo và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrà và kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà ca dhyÃny anityÃnÅti samanupaÓya. tat kasya heto÷? dhyÃnÃni svabhÃvena ÓÆnyÃni yo dhyÃnÃnÃæ svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramità tatra na dhyÃnÃni nityÃnÅti và anityÃnÅti vopalabhyate. dhyÃnÃny eva tatra na saævidyate. kuta÷ punar nityà và anityà và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrà và kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà cÃpramÃïÃny anityÃnÅti samanupaÓya. tat kasya heto÷? apramÃïÃni svabhÃvena ÓÆnyÃni yo 'pramÃïÃnÃæ svabhÃva÷ so 'bhÃvo yo 'bhava÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramità tatra nÃpramÃïÃni nityÃnÅti và anityÃnÅti vopalabhyate. apramÃïÃny eva tatra na saævidyate. kuta÷ punar nityà và anityà và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrà và kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikanÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà carÆpyasamÃpattÅr anityà iti samanupaÓya. tat kasya heto÷? ÃrÆpyasamÃpattaya÷ svabhÃvena ÓÆnyà ya ÃrÆpyasamÃpattÅnÃæ svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramità tatra nÃrupyasamÃpattayo nityà iti và anityà iti vopalabhyate. ÃrupyasamÃpattaya eva tatra na saævidyate. kuta÷ punar nityà và anityà và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrà và kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayanikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya ma ca vimok«Ãn (#<ÁsP_II-4_239>#) anityà iti samanupaÓya. tat kasya heto÷? vimok«Ã svabhÃvena ÓÆnyà yo vimok«ÃïÃæ svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramità tatra na vimok«Ã nityà iti và anityà iti vopalabhyate. vimok«Ã eva tatra na saævidyate. kuta÷ punar nityà và anityà và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrà và kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà cÃnupÆrvavihÃrasamÃpattÅr anityà iti samanupaÓya. tat kasya heto÷? cÃnupÆrvavihÃrasamÃpattaya÷ svabhÃvena ÓÆnyà yo 'nupÆrvavihÃrasamÃpattÅnÃæ svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramità tatra nÃnupÆrvavihÃrasamÃpattayo nityà iti và anityà iti vopalabhyate. anupÆrvavihÃrasamÃpattaya eva tatra na saævidyate. kuta÷ punar nityà và anityà và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrà và kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà ca ÓÆnyatÃnimittÃpranihitavimok«amukhÃny anityÃnÅti samanupaÓya. tat kasya heto÷? ÓÆnyatÃnimittÃpraïihitavimok«amukhÃni svabhÃvena ÓÆnyÃni ya÷ ÓÆnyatÃnimittÃpraïihitavimok«amukhÃnÃæ svabhÃva÷ so 'bhÃyo yo 'bhÃva÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramità tatra na ÓÆnyatÃnimittÃpraïihitavimok«amukhÃni nityÃnÅti và anityÃnÅti vopalabhyate. ÓÆnyatÃnimittÃpraïihitavimok«amukhÃny eva tatra na saævidyate. kuta÷ punar nityà và anityà và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrà và kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà cÃbhij¤Ã anityà iti samanupaÓya. tat kasya heto÷? abhij¤Ã÷ svabhÃvena ÓÆnyà yo 'bhij¤ÃnÃæ svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramità tatra nÃbhij¤Ã nityà iti và anityà iti vopalabhyate. abhij¤Ã eva tatra na saævidyate. kuta÷ punar nityà và anityà và bhavi«yanti. evam (#<ÁsP_II-4_240>#) upadiÓanta÷ kauÓika te kulaputrà và kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà ca samÃdhÅn anityà iti samanupaÓya. tat kasya heto÷? samÃdhaya÷ svabhÃvena ÓÆnyà ya÷ samÃdhÅnÃæ svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramità tatra na samÃdhayo nityà iti và anityà iti vopalabhyate. samÃdhaya eva tatra na saævidyate. kuta÷ punar nityà và anityà và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrà và kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputra÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà ca dhÃraïÅmukhÃny anityÃnÅti samanupaÓya. tat kasya heto÷? dhÃraïÅmukhÃni svabhÃvena ÓÆnyÃni ya÷ dhÃraïÅmukhÃnÃæ svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramità tatra na dhÃraïÅmukhÃni nityÃnÅti và anityÃnÅti vopalabhyate. dhÃraïÅmukhÃny eva tatra na saævidyate. kuta÷ punar nityà và anityà và bhavi«yanti. evam upadiÓanta÷ kauÓika te kulaputrà và kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà ca tathÃgatabalÃny anityÃnÅti samanupaÓya. tat kasya heto÷? tathÃgatabalÃni svabhÃvena ÓÆnyÃni yas tathÃgatabalÃnÃæ svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramità tatra na tathÃgatabalÃni nityÃnÅti và anityÃnÅti vopalabhyate. tathÃgatabalÃny eva tatra na saævidyate. kuta÷ punar nityà và anityà và bhavi«yanti. evam upadiÓanta÷ kauÓika te kulaputrà và kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïaæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà ca vaiÓÃradyÃny anityÃnÅti samanupaÓya. tat kasya heto÷? vaiÓÃradyÃni (#<ÁsP_II-4_241>#) svabhÃvena ÓÆnyÃni yo vaiÓÃradyÃnÃæ svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramità tatra na vaiÓÃradyÃni nityÃnÅti và anityÃnÅti vopalabhyate. vaiÓÃradyÃny eva tatra na saævidyate. kuta÷ punar nityà và anityà và bhavi«yanti. evam upadiÓanta÷ kauÓika te kulaputrà và kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnaæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà ca pratisaævido 'nityà iti samanupaÓya. tat kasya heto÷? pratisaævida÷ svabhÃvena ÓÆnyà ya÷ pratisaævidÃ÷ svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramità tatra na pratisaævido nityà iti và anityà iti vopalabhyate. pratisaævida eva tatra na saævidyate. kuta÷ punar nityà và anityà và bhavi«yanti. evam upadiÓanta÷ kauÓika te kulaputrà và kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà ca mahÃkaruïÃm anityeti samanupaÓya. tat kasya heto÷? mahÃkaruïà svabhÃvena ÓÆnyà yo mahÃkaruïÃyÃ÷ svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramità tatra na mahÃkaruïà nityeti và anityeti vopalabhyate. mahÃkaruïaiva tatra na saævidyate. kuta÷ punar nityà và anityà và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrà và kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhiisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà cÃveïikabuddhadharmÃn anityà iti samanupaÓya. tat kasya heto÷? ÃveïikabuddhadharmÃ÷ svabhÃvena ÓÆnyà ya ÃveïikabuddhhadharmÃïÃæ svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramità tatra nÃveïikabuddhadharmà nityà iti và anityà iti vopalabhyate. Ãveïikabuddhadharmà eva tatra na saævidyate. kuta÷ punar nityà và anityà và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrà và kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputra÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ (#<ÁsP_II-4_242>#) kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃmupadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà ca srotaÃpattiphalam anityam iti samanupaÓya. tat kasya heto÷? srotaÃpattiphalaæ svabhÃvena ÓÆnyaæ ya÷ srotaÃpattiphalasya svabhÃva÷ so 'bhÃvo yo 'bhava÷ sà praj¤ÃpÃramita yà praj¤ÃpÃramità tatra na srotaÃpattiphalaæ nityam iti và anityam iti vopalabhyate. srotaÃpattiphalam eva tatra na saævidyate. kuta÷ punar nityaæ và anityaæ và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrà và kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputra÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayanikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà ca sak­dÃgÃmiphalam anityam iti samanupaÓya. tat kasya heto÷? sak­dÃgÃmiphalaæ svabhÃvena ÓÆnyaæ ya÷ sak­dÃgÃmiphalasya svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramita yà praj¤ÃpÃramità tatra na sak­dÃgÃmiphalaæ nityam iti và anityam iti vopalabhyate. sak­dÃgÃmiphalam eva tatra na saævidyate. kuta÷ punar nityaæ và anityaæ và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrà và kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïaæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà cÃnagÃmiphalam anityam iti samanupaÓya. tat kasya heto÷? anÃgÃmiphalaæ svabhÃvena ÓÆnyaæ yo 'nÃgÃmiphalasya svabhava÷ so 'bhÃvo yo 'bhava÷ sà praj¤ÃpÃramita yà praj¤ÃpÃramità tatra nÃnÃgÃmiphalaæ nityam iti và anityam iti vopalabhyate. anÃgÃmiphalam eva tatra na saævidyate. kuta÷ punar nityaæ và anityaæ và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrà và kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà cÃrhattvam anityam iti samanupaÓya. tat kasya heto÷? arhattvaæ svabhÃvena ÓÆnyaæ yo 'rhattvasya svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramità tatra nÃrhattvaæ nityam iti và anityam iti vopalabhyate. (#<ÁsP_II-4_243>#) anÃgÃmiphalam eva tatra na saævidyate. kuta÷ punar nityaæ và anityaæ và bhavi«yati, evam upadiÓanta÷ kauÓika te kulaputrà và kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà ca pratyekabodhim anityam iti samanupaÓya. tat kasya heto÷? pratyekabodhi÷ svabhÃvena ÓÆnyà ya÷ pratyekabodhe÷ svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramità tatra na pratyekabodhir nityeti và anityeti vopalabhyate. pratyekabodhir eva tatra na saævidyate. kuta÷ punar nityà và anityà và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrà và kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikanÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà ca mÃrgÃkÃraj¤atÃm anityeti samanupaÓya. tat kasya heto÷? mÃrgÃkÃraj¤atà svabhÃvena ÓÆnyà yo mÃrgÃkÃraj¤atÃyÃ÷ svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramità tatra na mÃrgÃkÃraj¤atà nityeti và anityeti vopalabhyate. mÃrgÃkÃraj¤atà eva tatra na saævidyate. kuta÷ punar nityà và anityà và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrà và kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayÃnikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti. ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà ca sarvÃkÃraj¤atÃm anityeti samanupaÓya. tat kasya heto÷? sarvÃkÃraj¤atà svabhÃvena Óunyà ya÷ sarvÃkÃraj¤atÃyÃ÷ svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramità tatra na sarvÃkÃraj¤atà nityeti và anityeti vopalabhyate. sarvÃkÃraj¤atà eva tatra na saævidyate. kuta÷ punar nityà và anityà và bhavi«yati. evam upadiÓanta÷ kauÓika te kulaputrà và kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. punar aparaæ kauÓika te kulaputrÃ÷ kuladuhitaraÓ ca te«Ãæ bodhisattvayanikÃnÃæ kulaputrÃïÃæ kuladuhitÌïÃæ caivaæ praj¤ÃpÃramitÃm upadek«yanti, ehi tvaæ kulaputra praj¤ÃpÃramitÃæ bhÃvaya mà ca kaæ cid dharmaæ samatikrami«yasi sà kvacid dharme prati«ÂhÃsyati. tat kasya (#<ÁsP_II-4_244>#) hetoh? tathà hi praj¤ÃpÃramitÃyÃæ saddharmo na saævidyate yo dharma÷ samatikramitavyo yatra và prati«ÂhÃtavyam. tat kasya heto÷? tathà hi kauÓika sarvadharmÃ÷ svabhÃvo na ÓÆnyà yaÓ ca sarvadharmÃïÃæ svabhÃva÷ so 'bhÃvo yo 'bhÃva÷ sà praj¤ÃpÃramità yà praj¤ÃpÃramità tatra na kaÓcid dharma ÃyÆhitavyo và niryÆhitavyo và utpÃdayitavyo và nirodhayitavyo vÃ, evam upadiÓanta÷ kauÓika te kulaputrà và kuladuhitaro và na praj¤ÃpÃramitÃprativarïikÃm upadek«yanti. tasmÃt tarhi kauÓika kulaputreïa và kuladuhitrà và evaæ praj¤ÃpÃramitÃyà artham upade«Âavyo evam upadiÓanta÷ kauÓika kulaputro và kuladuhità và bahutaraæ puïyaskandhaæ prasavi«yati, na tv eva te paurvakÃ÷ kulaputrÃ÷ kuladuhitaraÓ ca. [K 230b18, N. 466b3, T. 375a5, P. 68b8, Ch. 888c3] punar aparaæ kauÓika yÃvanto jÃmbÆdvÅpakÃ÷ sattvÃs tÃn kascid eva kulaputro và kuladuhità và srotaÃpattiphale prati«ÂhÃpayet. tat kiæ manyase? kauÓikÃpi nu sa kulaputro và kuladuhità và bahutaraæ puïyaæ prasavet. Ãha: bahu bhagavan bahu sugata. bhagavÃn Ãha: ata÷ sa kauÓika kulaputro và kuladuhità và bahutaraæ puïyaæ prasaved, ya imÃæ praj¤ÃpÃramitÃæ sÃrthÃæ savya¤janÃæ parebhyo vistareïÃcak«Åt, deÓayet prakÃÓayed vicared vibhajed uttÃnÅkuryÃt saæprakÃÓayed evaæ ca vaded ehi tvaæ kulaputra praj¤ÃpÃramitÃm udg­hÃïa paryavÃpnuhi dhÃraya vÃcaya yoniÓaÓ ca manasikuru yathopadi«ÂÃyÃæ praj¤ÃpÃramitÃyÃæ pratipadyasva. tat kasya heto÷? ato hi kauÓika praj¤ÃpÃramitÃyÃ÷ srotaÃpannÃ÷ prabhÃvyante. ti«Âhantu kauÓika jÃmbÆdvipakÃ÷ sattvà yÃvanta÷ kauÓika cÃturdvÅpake lokadhÃtau sattvÃs tÃn kaÓcid eva kulaputro và kuladuhità và srotaÃpattiphale prati«ÂhÃpayet. tat kiæ manyase? kauÓikÃpi nu sa kulaputro và kuladuhità và tatonidÃnaæ bahupuïyaæ prasavet. Ãha: bahu bhagavan bahu sugata. bhagavÃn Ãha: ata÷ sa kauÓika kulaputro và kuladuhità và bahutaraæ puïyaæ prasaved, ya imÃæ praj¤ÃpÃramitÃæ sÃrthÃæ savya¤janÃæ parebhyo vistareïÃcak«Åt, deÓayet prakÃÓayed vicared vibhajed uttÃnÅkuryÃt saæprakÃÓayed evaæ vadet. ehi tvaæ kulaputra praj¤ÃpÃramitÃm udg­hÃïa paryavÃpnuhi dhÃraya vÃcaya yoniÓaÓ ca manasikuru yathopadi«ÂÃyÃæ praj¤ÃpÃramitÃyÃæ (#<ÁsP_II-4_245>#) pratipadyasva. tat kasya heto÷? ato hi kauÓika praj¤ÃpÃramitÃyÃ÷ srotaÃpannÃ÷ prabhÃvyante. ti«Âhantu kauÓika cÃturdvÅpake lokadhÃtau sattvÃ÷ srotaÃpattiphale prati«ÂhÃpitÃ÷. yÃvanta÷ kauÓika sÃhasre cƬike lokadhÃtau sattvÃs tÃn kaÓcid eva kulaputro và kuladuhità và srotaÃpattiphale prati«ÂhÃpayet. tat kiæ manyase? kauÓikÃpi nu sa kulaputro và kuladuhità và tatonidÃnaæ bahupuïyaæ prasavet. Ãha: bahu bhagavan bahu sugata. bhagavÃn Ãha: ata÷ sa kauÓika kulaputro và kuladuhità và bahutaraæ puïyaæ prasaved, ya imÃæ praj¤ÃpÃramitÃæ sÃrthÃæ savya¤janÃæ parebhyo vistareïÃcak«Åt, deÓayet prakÃÓayed vicared vibhajed uttÃnÅkuryat saæprakÃÓayed evaæ ca vadet. ehi tvaæ kulaputra praj¤ÃpÃramitÃm udg­hÃïa paryavÃpnuhi dhÃraya vÃcaya yoniÓaÓ ca manasikuru yathopadi«ÂÃyÃæ praj¤ÃpÃramitÃyÃæ pratipadyasva. tat kasya heto÷? ato hi kauÓika praj¤ÃpÃramitÃyÃ÷ srotaÃpannÃ÷ prabhÃvyante. ti«Âhantu kauÓika sÃhasre cƬike lokadhÃtau sattvÃ÷ srotaÃpattiphale prati«ÂhÃpitÃ÷. yÃvanta÷ kauÓika dvisÃhasre madhyame lokadhÃtau sattvÃs tÃn kaÓcid eva kulaputro và kuladuhità và srotaÃpattiphale prati«ÂhÃpayet. tat kiæ manyase? kauÓikÃpi nu sa kulaputro và kuladuhità và tatonidÃnaæ bahupuïyaæ prasavet. Ãha: bahu bhagavan bahu sugata. bhagavÃn Ãha: ata÷ sa kauÓika kulaputro và kuladuhità và bahutaraæ puïyaæ prasaved, ya imÃæ praj¤ÃpÃramitÃæ sÃrthÃæ savya¤janÃæ parebhyo vistareïÃcak«Åt, deÓayet prakÃÓayed vicared vibhajed uttÃnÅkuryÃt saæprakÃÓayed evaæ ca vaded ehi tvaæ kulaputra praj¤ÃpÃramitÃm udg­hÃïa paryavÃpnuhi dhÃraya vÃcaya yoniÓaÓ ca manasikuru yathopadi«ÂÃyÃæ praj¤ÃpÃramitÃyÃæ pratipadyasva. tat kasya heto÷? ato hi kauÓika praj¤ÃpÃramitÃyÃ÷ srotaÃpannÃ÷ prabhÃvyante. ti«Âhantu kauÓika dvisÃhasre madhyame lokadhÃtau sattvÃ÷ srotaÃpattiphale prati«ÂhÃpitÃ÷. yÃvanta÷ kauÓika trisÃhasre mahÃsÃhasre lokadhÃtau sattvÃs tÃn kaÓcid eva kulaputro và kuladuhità và srotaÃpattiphale prati«ÂhÃpayet. tat kiæ manyase? kauÓikÃpi nu sa kulaputro và kuladuhità và tatonidÃnaæ bahupuïyaæ prasavet. (#<ÁsP_II-4_246>#) Ãha: bahu bhagavan bahu sugata. bhagavÃn Ãha: ata÷ sa kauÓika kulaputro và kuladuhità và bahutaraæ puïyaæ prasaved ya imÃæ praj¤ÃpÃramitÃæ sÃrthÃæ savya¤janÃæ parebhyo vistareïÃcak«Åt, deÓayet prakÃÓayed vicared vibhajed uttÃnÅkuryÃt saæprakÃÓayed evaæ ca vaded ehi tvaæ kulaputra praj¤ÃpÃramitÃm udg­hÃïa paryavÃpnuhi dhÃraya vÃcaya yoniÓaÓ ca manasikuru yathopadi«ÂÃyÃæ praj¤ÃpÃramitÃyÃæ pratipadyasva. tat kasya heto÷? ato hi kauÓika praj¤ÃpÃramitÃyÃ÷ srotaÃpannÃ÷ prabhÃvyante. ti«Âhantu kauÓika trisÃhasre mahÃsÃhasre lokadhÃtau sattvÃ÷ srotaÃpattiphale prati«ÂhÃpitÃ÷. yÃvanta÷ kauÓika daÓasu dik«v ekaikasyÃn diÓi gaÇgÃnadÅvÃlukopame«u lokadhÃtu«u sattvÃs tÃn kaÓcid eva kulaputro và kuladuhità và srotaÃpattiphale prati«ÂhÃpayet. tat kiæ manyase? kauÓikÃpi nu sa kulaputro và kuladuhità và tatonidÃnaæ bahupuïyaæ prasavet. aha: bahu bhagavan bahu sugata. bhagavÃn Ãha: ata÷ sa kauÓika kulaputro và kuladuhità và bahutaraæ puïyaæ prasaved ya imÃæ praj¤ÃpÃramitÃæ sÃrthÃæ savya¤janÃæ parebhyo vistareïÃcak«Åt, deÓayet prakÃÓayed vicared vibhajed uttÃnÅkuryÃt saæprakÃÓayed evaæ ca vadet. ehi tvaæ kulaputra praj¤ÃpÃramitÃm udg­hÃïa paryavÃpnuhi dhÃraya vÃcaya yoniÓaÓ ca manasikuru yathopadi«ÂÃyÃæ praj¤ÃpÃramitÃyÃæ pratipadyasva. tat kasya heto÷? ato hi kauÓika praj¤ÃpÃramitÃyÃ÷ srotaÃpannÃ÷ prabhÃvyante. [K. 231b2, N. 468a1, T. 376a2, P. 73a8, Ch. 889c27] punar aparaæ kauÓika yÃvanto jÃmbÆdvÅpakÃ÷ sattvÃs tÃn kascid eva kulaputro và kuladuhità và sak­dÃgÃmiphale prati«ÂhÃpayet. tat kiæ manyase? kauÓikÃpi nu sa kulaputro và kuladuhità và tatonidÃnaæ bahupuïyaæ prasavet. Ãha: bahu bhagavan bahu sugata. bhagavÃn Ãha: ata÷ sa kauÓika kulaputro và kuladuhità và bahutaraæ puïyaæ prasavet, ya imÃæ praj¤ÃpÃramitÃæ sÃrthÃæ savya¤janÃæ parebhyo vistareïÃcak«Åt, deÓayed prakÃÓayed vicared vibhajed uttÃnÅkuryÃt saæprakÃÓayed evaæ ca vadet, ehi tvaæ kulaputra praj¤ÃpÃramitÃm udg­hÃïa paryavÃpnuhi dhÃraya vÃcaya yoniÓaÓ ca manasikuru yathopadi«ÂÃyÃæ praj¤ÃpÃramitÃyÃæ pratipadyasva. tat kasya heto÷? ato hi kauÓika praj¤ÃpÃramitÃyÃ÷ sak­dÃgÃmina÷ prabhÃvyante. (#<ÁsP_II-4_247>#) ti«Âhantu kauÓika jÃmbÆdvÅpakÃ÷ sattvÃ÷ sak­dÃgÃmiphale prati«ÂhÃpitÃ÷, yÃvanta÷ kauÓika cÃturdvÅpake lokadhÃtau sattvÃs tÃn kaÓcid eva kulaputro và kuladuhità và sak­dÃgÃmiphale prati«ÂhÃpayet. tat kiæ manyase? kauÓikÃpi nu sa kulaputro và kuladuhità và tatonidÃnaæ bahupuïyaæ prasavet. Ãha: bahu bhagavan bahu sugata. bhagavÃn Ãha: ata÷ sa kauÓika kulaputro và kuladuhità và bahutaraæ puïyaæ prasavet. ya imÃæ praj¤ÃpÃramitÃæ sÃrthÃæ savya¤janÃæ parebhyo vistareïÃcak«Åt, deÓayet prakÃÓayed vicared vibhajed uttÃnÅkuryÃt saæprakÃÓayed evaæ ca vadet, ehi tvaæ kulaputra praj¤ÃpÃramitÃm udgrahÃïa paryavÃpnuhi dhÃraya vÃcaya yoniÓaÓ ca manasikuru yathopadi«ÂÃyÃæ praj¤ÃpÃramitÃyÃæ pratipadyasva. tat kasya heto÷? ato hi kauÓika praj¤ÃpÃramitÃyÃ÷ sak­dÃgÃmina÷ prabhÃvyante. ti«Âhantu kauÓika cÃturdvÅpake lokadhÃtau sattvÃ÷ sak­dÃgÃmiphale prati«ÂhÃpitÃ÷. yÃvanta÷ kauÓika sÃhasre cƬike lokadhÃtau sattvÃs tÃn kaÓcid eva kulaputro và kuladuhità và sak­dÃgÃmiphale prati«ÂhÃpayet. tat kiæ manyase? kauÓikÃpi nu sa kulaputro và kuladuhità và tatonidÃnaæ bahupuïyaæ prasavet. Ãha: bahu bhagavan bahu sugata. bhagavÃn Ãha: ata÷ sa kauÓika kulaputro và kuladuhità và bahutaraæ puïyaæ prasavet, ya imÃæ praj¤ÃpÃramitÃæ sÃrthÃæ savya¤janÃæ parebhyo vistareïÃcak«Åt, deÓayet prakÃÓayed vicared vibhajed uttÃnÅkuryÃt saæprakÃÓayet. evaæ ca vadet, ehi tvaæ kulaputra praj¤ÃpÃramitÃm udg­hÃïa paryavÃpnuhi dhÃraya vÃcaya yoniÓaÓ ca manasikuru yathopadi«ÂÃyÃæ praj¤ÃpÃramitÃyÃæ pratipadyasva. tat kasya heto÷? ato hi kauÓika praj¤ÃpÃramitÃyÃ÷ sak­dÃgÃmina÷ prabhÃvyante. ti«Âhantu kauÓika sÃhasre cƬike lokadhÃtau sattvÃ÷ sak­dÃgÃmiphale prati«ÂhÃpitÃh. yÃvanta÷ kauÓika dvisÃhasre madhyame lokadhÃtau sattvÃs tÃn kaÓcid eva kulaputro và kuladuhità và sak­dÃgÃmiphale prati«ÂhÃpayet. tat kiæ manyase? kauÓikÃpi nu sa kulaputro và kuladuhità và tatonidÃnaæ bahupunyaæ prasavet. Ãha: bahu bhagavan bahu sugata. bhagavÃn Ãha: ata÷ sa kauÓika kulaputro và kuladuhità và bahutaraæ puïyaæ prasavet, ya imÃæ praj¤ÃpÃramitÃæ sÃrthÃæ savya¤janÃæ parebhyo (#<ÁsP_II-4_248>#) vistareïÃcak«Åt, deÓayet prakÃÓayed vicared vibhajed uttÃnÅkuryÃt saæprakÃÓayed evaæ ca vaded ehi tvaæ kulaputra praj¤ÃpÃramitÃm udg­hÃïa paryavÃpnuhi dhÃraya vÃcaya yoniÓaÓ ca manasikuru yathopadi«ÂÃyÃæ praj¤ÃpÃramitÃyÃæ pratipadyasva. tat kasya heto÷? ato hi kauÓika praj¤ÃpÃramitÃyÃ÷ sak­dÃgÃmina÷ prabhÃvyante. ti«Âhantu kauÓika dvisÃhasre madhyame lokadhÃtau sattvÃ÷ sak­dÃgÃmiphale prati«ihÃpitÃ÷. yÃvanta÷ kauÓika trisÃhasre mahÃsÃhasre lokadhÃtau sattvÃs tÃn kaÓcid eva kulaputro và kuladuhità và sak­dÃgÃmiphale prati«ÂhÃpayet. tat kiæ manyase? kauÓikÃpi nu sa kulaputro và kuladuhità và tatonidÃnaæ bahupuïyaæ prasavet. Ãha: bahu bhagavan bahu sugata. bhagavÃn Ãha: ata÷ sa kauÓika kulaputro và kuladuhità và bahutaraæ puïyaæ prasaved ya imÃæ praj¤ÃpÃramitÃæ sÃrthÃæ savya¤janÃæ parebhyo vistareïÃcak«Åt, deÓayet prakÃÓayed vicared vibhajed uttÃnÅkuryÃt saæprakÃÓayed, evaæ ca vadet. ehi tvaæ kulaputra praj¤ÃpÃramitÃm udg­hÃïa paryavÃpnuhi dhÃraya vÃcaya yoniÓaÓ ca manasikuru yathopadi«ÂÃyÃæ praj¤ÃpÃramitÃyÃæ pratipadyasva. tat kasya heto÷? ato hi kauÓika praj¤ÃpÃramitÃyÃ÷ sak­dÃgÃmina÷ prabhÃvyante. ti«Âhantu kauÓika trisÃhasre mahÃsahasre lokadhÃtau sattvÃ÷ sak­dÃgÃmiphale prati«ÂhÃpitÃ÷. yÃvanta÷ kauÓika daÓasu dik«v ekaikasyÃæ diÓi gaÇgÃnadÅvÃlukopame«u lokadhÃtu«u sattvÃs tÃn kaÓcid eva kulaputro và kuladuhità và sak­dÃgÃmiphale prati«ÂhÃpayet. tat kiæ manyase? kauÓikÃpi nu sa kulaputro và kuladuhità và tatonidÃnaæ bahupuïyaæ prasavet. Ãha: bahu bhagavan bahu sugata. bhagavÃn Ãha: ata÷ sa kauÓika kulaputro và kuladuhità và bahutaraæ puïyaæ prasaved ya imÃæ praj¤ÃpÃramitÃæ sÃrthÃæ savya¤janÃæ parebhyo vistareïÃcak«Åt, deÓayet prakÃÓayed vicared vibhajed uttÃnÅkuryÃt saæprakÃÓayet, evaæ ca vadet, ehi tvaæ kulaputra praj¤ÃpÃramitÃm udg­hÃïa paryavÃpnuhy ÃdhÃraya vÃcaya yoniÓaÓ ca manasikuru yathopadi«ÂÃyÃæ praj¤ÃpÃramitÃyÃæ pratipadyasva. tat kasya heto÷? ato hi kauÓika praj¤ÃpÃramitÃyÃæ sak­dÃgÃmina÷ prabhÃvyante. [K. 232a8, N. 469b1, T. 376b11, P. 73a8, Ch. 891a22] punar aparaæ kauÓika yÃvanto jÃmbÆdvipakÃ÷ sattvÃs tÃn kascid eva kulaputro và kuladuhità và anÃgÃmiphale prati«ÂhÃpayet. tat kiæ (#<ÁsP_II-4_249>#) manyase? kauÓikÃpi nu sa kulaputro và kuladuhità và tatonidÃnaæ bahupuïyaæ prasavet. Ãha: bahu bhagavan bahu sugata. bhagavÃn Ãha: ata÷ sa kauÓika kulaputro và kuladuhità và bahutaraæ puïyaæ prasaved, ya imÃæ praj¤ÃpÃramitÃæ sÃrthÃæ savya¤janÃæ parebhyo vistareïÃcak«Åt, deÓayet prakÃÓayed vicared vibhajed uttÃnÅkuryÃt saæprakÃÓayed evaæ ca vadet, ehi tvaæ kulaputra praj¤ÃpÃramitÃm udg­hÃïa paryavÃpnuhy ÃdhÃraya vÃcaya yoniÓaÓ ca manasikuru yathopadi«ÂÃyÃæ praj¤ÃpÃramitÃyÃæ pratipadyasva. tat kasya heto÷? ato hi kauÓika praj¤ÃpÃramitÃyà anÃgÃmina÷ prabhÃvyante. ti«Âhantu kauÓika jÃmbÆdvÅpakÃ÷ cÃturdvÅpake sattvÃ÷ anÃgÃmiphale prati«ÂhÃpitÃ÷, yÃvanta÷ kauÓika jÃmbÆdvÅpake lokadhÃtau sattvÃs tÃn kaÓcid eva kulaputro và kuladuhità và anÃgÃmiphale prati«ÂhÃpayet. tat kiæ manyase? kauÓikÃpi nu sa kulaputro và kuladuhità và tatonidÃnaæ bahupuïyaæ prasavet. Ãha: bahu bhagavan bahu sugata. bhagavÃn Ãha: ata÷ sa kauÓika kulaputro và kuladuhità và bahutaraæ puïyaæ prasaved, ya imÃæ praj¤ÃpÃramitÃæ sÃrthÃæ sa vya¤janÃæ parebhyo vistareïÃcak«Åt, deÓayet prakÃÓayet vicared vibhajed uttÃnÅkuryÃt saæprakÃÓayed, evaæ ca vadet, ehi tvaæ kulaputra praj¤ÃpÃramitÃm udgrahaïa paryavÃpnuhi dhÃraya vÃcaya yoæÓaÓ ca manasikuru yathopadi«ÂÃyÃæ praj¤ÃpÃramità pratipadyasva. tat kasya heto÷? ato hi kauÓika praj¤ÃpÃramitÃyà anÃgÃmina÷ prabhÃvyante. ti«Âhantu kauÓika cÃturdvÅpake lokadhÃrau sattvà anÃgÃmiphale prati«ÂhÃpitÃ÷. yÃvanta÷ kauÓika sÃhasre cƬike lokadhÃtau sattvÃs tÃn rkaÓcid eva kulaputro và kuladuhità và anÃgÃmiphale prati«ÂhÃpayet. tat kiæ manyase? kauÓikÃpi nu sa kulaputro và kuladuhità và tatonidÃnaæ bahupuïyaæ prasavet. Ãha: bahu bhagavan bahu sugata. bhagavÃn Ãha: ata÷ sa kauÓika kulaputro và kuladuhità và bahutaraæ puïyaæ prasaved, ya imÃæ praj¤ÃpÃramitÃæ sÃrthÃæsa vya¤janÃæ parebhyo vistareïacak«Åt, deÓayet prakÃÓayed vicared vibhajed uttÃnÅkuryÃt saæprakÃÓayet. evaæ ca vadet, ehi tvaæ kulaputra praj¤ÃpÃramitÃm udg­hÃïa paryavÃpnuhi dhÃraya vÃcaya yoniÓaÓ ca manasikuru yathopadi«ÂÃyaæ (#<ÁsP_II-4_250>#) praj¤ÃpÃramitÃyÃæ pratipadyasva. tat kasya heto÷? ato hi kauÓika praj¤ÃpÃramitÃyà anÃgÃmina÷ prabhÃvyante. ti«Âhantu kauÓika sÃhasre cƬike lokadhÃtau sattvà anÃgÃmiphale prati«ÂhÃpitÃ÷. yÃvanta÷ kauÓika dvisÃhasre madhyame lokadhÃtau sattvÃs tÃn kaÓcid eva kulaputro và kuladuhità và anÃgÃmiphale prati«ÂhÃpayet. tat kiæ manyase? kauÓikÃpi nu sa kulaputro và kuladuhità và tatonidÃnaæ bahupuïyaæ prasavet. Ãha: bahu bhagavan bahu sugata. bhagavÃn Ãha: ata÷ sa kauÓika kulaputro và kuladuhità và bahutaraæ puïyaæ prasavet, ya imÃæ praj¤ÃpÃramitÃæ sÃrthÃæ savya¤janÃæ parebhyo vistareïÃcak«Åt, deÓayet prakÃÓayed vicared vibhajed uttÃnÅkuryÃt saæprakÃÓayed evaæ ca vaded ehi tvaæ kulaputra praj¤ÃpÃramitÃm udg­hÃïa paryavÃpnuhy ÃdhÃraya vÃcaya yoniÓaÓ ca manasikuru yathopadi«ÂÃyÃæ praj¤ÃpÃramitÃyÃæ pratipadyasva. tat kasya heto÷? ato hi kauÓika praj¤ÃpÃramitÃyà anÃgÃmina÷ prabhÃvyante. ti«Âhantu kauÓika dvisÃhasre madhyame lokadhÃtau sattvà anÃgÃmiphale prati«ÂhÃpitÃ÷. yÃvanta÷ kauÓika trisÃhasre mahÃsÃhasre lokadhÃtau sattvÃs tÃn kaÓcid eva kulaputro và kuladuhità và anÃgÃmiphale prati«ÂhÃpayet. tat kiæ manyase? kauÓikÃpi nu sa kulaputro và kuladuhità và tatonidÃnaæ bahupuïyaæ prasavet. Ãha: bahu bhagavan bahu sugata. bhagavÃn Ãha: ata÷ sa kauÓika kulaputro và kuladuhità và bahutaraæ puïyaæ prasavet, ya imÃæ praj¤ÃpÃramitÃæ sÃrthÃæ savya¤janÃæ parebhyo vistareïÃcak«Åt, deÓayet prakÃÓayed vicared vibhajed uttÃnÅkuryÃt saæprakÃÓayed evaæ ca vaded ehi tvaæ kulaputra praj¤ÃpÃramitÃm udg­hÃïa paryavÃpnuhy ÃdhÃraya vÃcaya yoniÓaÓ ca manasikuru yathopadi«ÂÃyÃæ praj¤ÃpÃramitÃyÃæ pratipadyasva. tat kasya heto÷? ato hi kauÓika praj¤ÃpÃramitÃyà anÃgÃmina÷ prabhÃvyante. ti«Âhantu kauÓika trisÃhasre mahÃsÃhasre lokadhÃtau sattvà anÃgÃmiphale prati«ÂhÃpitÃ÷. yÃvanta÷ kauÓika daÓasu dik«v ekaikasyÃæ diÓi gaÇgÃnadivÃlukopame«u lokadhÃtu«u sattvÃs tan kaÓcid eva kulaputro và kuladuhità và anÃgÃmiphale prati«ÂhÃpayet. tat kiæ manyase? kauÓikÃpi nu sa kulaputro và kuladuhità và tatonidÃnaæ bahupuïyaæ prasavet. Ãha: bahu bhagavan bahu sugata. (#<ÁsP_II-4_251>#) bhagavÃn Ãha: ata÷ sa kauÓika kulaputro và kuladuhità và bahutaraæ puïyaæ prasavet, ya imÃæ praj¤ÃpÃramitÃæ sÃrthÃæ savya¤janÃæ parebhyo vistareïÃcak«Åt, deÓayet prakÃÓayed vicared vibhajed uttÃnÅkuryÃt saæprakÃÓayet, evaæ ca vaded, ehi tvaæ kulaputra praj¤ÃpÃramitÃm udg­hÃïa paryavÃpnuhy ÃdhÃraya vÃcaya yoniÓaÓ ca manasikuru yathopadi«ÂÃyÃæ praj¤ÃpÃramitÃyÃæ pratipadyasva. tat kasya heto÷? ato hi kauÓika praj¤ÃpÃramitÃyà anÃgÃmina÷ prabhÃvyante. [K. 232b3, N. 470b8, T. 377b6, P. 75b2, Ch. 892b26] punar aparaæ kauÓika yÃvanto jÃmbÆdvÅpakÃ÷ sattvÃs tÃn kascid eva kulaputro và kuladuhità và arhattve prati«ÂhÃpayet. tat kiæ manyase? kauÓikÃpi nu sa kulaputro và kuladuhità và tatonidÃnaæ bahutaraæ puïyaæ prasavet. Ãha: bahu bhagavan bahu sugata. bhagavÃn Ãha: ata÷ sa kauÓika kulaputro và kuladuhità và bahutaraæ puïyaæ prasavet, ya imÃæ praj¤ÃpÃramitÃæ sÃrthÃæ savya¤janÃæ parebhyo vistareïÃcak«Åt, deÓayet prakÃÓayed vicared vibhajed uttÃnÅkuryÃt saæprakÃÓayed evaæ ca vaded ehi tvaæ kulaputra praj¤ÃpÃramitÃm udg­hÃïa paryavÃpnuhy ÃdhÃraya vÃcaya yoniÓaÓ ca manasikuru yathopadi«ÂÃyÃæ praj¤ÃpÃramitÃyÃæ pratipadyasva. tat kasya heto÷? ato hi kauÓika praj¤ÃpÃramitÃyà arhanta÷ prabhÃvyante. ti«Âhantu kauÓika jÃmbÆdvÅpakÃ÷ sattvà arhattve prati«ÂhÃpità yÃvanta÷ kauÓika cÃturdvÅpake lokadhÃtau sattvÃs tÃn kaÓcid eva kulaputro và kuladuhità và arhattve prati«ÂhÃpayet. tat kiæ manyase? kauÓikÃpi nu sa kulaputro và kuladuhità và tatonidÃnaæ bahupuïyaæ prasavet. Ãha: bahu bhagavan bahu sugata. bhagavÃn Ãha: ata÷ sa kauÓika kulaputro và kuladuhità và bahutaraæ puïyaæ prasavet. ya imÃæ praj¤ÃpÃramitÃæ sÃrthÃæ savya¤janÃæ parebhyo vistareïÃcak«Åt, deÓayet prakÃÓayed vicared vibhajed uttÃnÅkuryÃt saæprakÃÓayed, evaæ ca vaded ehi tvaæ kulaputra praj¤ÃpÃramitÃm udg­hÃïa paryavÃpnuhi dhÃraya vÃcaya yoniÓaÓ ca manasikuru yathopadi«ÂayÃæ praj¤ÃpÃramitÃyÃæ pratipadyasva. tat kasya heto÷? ato hi kauÓika praj¤ÃpÃramitÃyà arhanta÷ prabhÃvyante. ti«Âhantu kauÓika cÃturdvÅpake lokadhÃtau sattvà arhattve prati«ÂhÃpità yÃvanta÷ kauÓika sÃhasre cƬike lokadhÃtau sattvÃs tÃn kaÓcid (#<ÁsP_II-4_252>#) eva kulaputro và kuladuhità và arhattve prati«ÂhÃpayet. tat kiæ manyase? kauÓikÃpi nu sa kulaputro và kuladuhità và tatonidÃnaæ bahupuïyaæ prasavet. Ãha: bahu bhagavan bahu sugata. bhagavÃn Ãha: ata÷ sa kauÓika kulaputro và kuladuhità và bahutaraæ puïyaæ prasavet, ya imÃæ praj¤ÃpÃramitÃæ sÃrthÃæ savya¤janÃæ parebhyo vistareïÃcak«Åt, deÓayet prakÃÓayed vicared vibhajed uttÃnÅkuryÃt saæprakÃÓayet. evaæ ca vadet, ehi tvaæ kulaputra praj¤ÃpÃramitÃm udg­hÃïa paryavÃpnuhi ÃdhÃraya vÃcaya yoniÓaÓ ca manasikuru yathopadi«ÂÃyÃæ praj¤ÃpÃramitÃyÃæ pratipadyasva. tat kasya heto÷? ato hi kauÓika praj¤ÃpÃramitÃyà arhanta÷ prabhÃvyante. ti«Âhantu kauÓika sÃhasre cƬike lokadhÃtau sattvà arhattve prati«ÂhÃpitÃ÷. yÃvanta÷ kauÓika dvisÃhasre madhyame lokadhÃtau sattvÃs tÃn kaÓcid eva kulaputro và kuladuhità và arhattve prati«ÂhÃpayet. tat kiæ manyase? kauÓikÃpi nu sa kulaputro và kuladuhità và tatonidÃnaæ bahupuïyaæ prasavet. Ãha: bahu bhagavan bahu sugata. bhagavÃn Ãha: ata÷ sa kauÓika kulaputro và kuladuhità và bahutaraæ puïyaæ prasavet, ya imÃæ praj¤ÃpÃramitÃæ sÃrthÃæ savya¤janÃæ parebhyo vistareïÃcak«Åt, deÓayet prakÃÓayed vicared vibhajed uttÃnÅkuryÃt saæprakÃÓayed, evaæ ca vaded ehi tvaæ kulaputra praj¤ÃpÃramitÃm udg­hÃïa paryavÃpnuhy ÃdhÃraya dhÃraya vÃcaya yoniÓaÓ ca manasikuru yathopadi«ÂÃyÃæ praj¤ÃpÃramitÃyÃæ pratipadyasva. tat kasya heto÷? ato hi kauÓika praj¤ÃpÃramitÃyà arhanta÷ prabhÃvyante. ti«Âhantu kauÓika dvisÃhasre madhyame lokadhÃtau sattvà arhattve prati«ÂhÃpitÃh. yÃvanta÷ kauÓika trisÃhasre mahÃsÃhasre lokadhÃtau sattvÃs tÃn kaÓcid eva kulaputro và kuladuhità và arhattve prati«ÂhÃpayet. tat kiæ manyase? kauÓikÃpi nu sa kulaputro và kuladuhità và tatonidÃnaæ bahupuïyaæ prasavet. Ãha: bahu bhagavan bahu sugata. bhagavÃn Ãha: ata÷ sa kauÓika kulaputro và kuladuhità và bahutaraæ puïyaæ prasavet, ya imaæ praj¤ÃpÃramitÃæ sÃrthÃæ savya¤janÃæ parebhyo vistareïÃcak«Åt, deÓayet prakÃÓayed vicared vibhajed uttÃnÅkuryÃt saæprakÃÓayed evaæ ca vaded ehi tvaæ kulaputra praj¤ÃpÃramitÃm udg­hÃïa (#<ÁsP_II-4_253>#) paryavÃpnuhy ÃdhÃraya dhÃraya vÃcaya yoniÓaÓ ca manasikuru yathopadi«ÂÃyÃæ praj¤ÃpÃramitÃyÃæ pratipadyasva. tat kasya heto÷? ato hi kauÓika praj¤ÃpÃramitÃyà arhanta÷ prabhÃvyante. ti«Âhantu kauÓika trisÃhasre mahÃsÃhasre lokadhÃtau sattvà arhattve prati«ÂhÃpitÃh. yÃvanta÷ kauÓika daÓasu dik«u ekaikasyÃæ diÓe gaÇgÃnadivÃlukopame«u lokadhÃtu«u sattvÃs tÃn kaÓcid eva kulaputro và kuladuhità và arhattve prati«ÂhÃpayet. tat kiæ manyase? kauÓikÃpi nu sa kulaputro và kuladuhità và tatonidÃnaæ bahutaraæ puïyaæ prasavet. Ãha: bahu bhagavan bahu sugata. bhagavÃn Ãha: ata÷ sa kauÓika kulaputro và kuladuhità và bahutaraæ puïyaæ prasavet, ya imÃæ praj¤ÃpÃramitÃæ sÃrthÃæ savyanjanÃæ parebhyo vistareïÃcak«Åt, deÓayet prakÃÓayed vicared vibhajed uttÃnikuiyÃt saæprakÃÓayet. evaæ ca vaded, ehi tvaæ kulaputra praj¤ÃpÃramitÃm udg­hÃïa paryavÃpnuhy ÃdhÃraya dhÃraya vÃcaya yoniÓaÓ ca manasikuru yathopadi«ÂÃyÃæ praj¤ÃpÃramitÃyÃæ pratipadyasva. tat kasya heto÷? ato hi kauÓika praj¤ÃpÃramitÃyà arhanta÷ prabhÃvyante. _ [K. 233a4, N. 472a5, T. 378a13, P. 78a2, Ch. 893c25] punar aparaæ kauÓika yÃvanto jÃmbÆdvÅpakÃ÷ sattvÃs tÃn kascid eva kulaputro và kuladuhità và pratyekabodhau prati«ÂhÃpayet. tat kiæ manyase? kauÓikÃpi nu sa kulaputro và kuladuhità và tatonidÃnaæ bahutaraæ puïyaæ prasavet. Ãha: bahu bhagavan bahu sugata. bhagavÃn Ãha: ata÷ sa kauÓika kulaputro và kuladuhità và bahutaraæ puïyaæ prasavet, ya imÃæ praj¤ÃpÃramitÃæ sÃrthÃæ savya¤janÃæ parebhyo vistareïÃcak«Åt, deÓayet prakÃÓayed vicared vibhajed uttÃnÅkuryÃt saæprakÃÓayed, evaæ ca vaded ehi tvaæ kulaputra praj¤ÃpÃramitÃm udg­hÃïa paryavÃpnuhy ÃdhÃraya dhÃraya vÃcaya yoniÓaÓ ca manasikuru yathopadi«ÂÃyÃæ praj¤ÃpÃramitÃyÃæ pratipadyasva. tat kasya heto÷? ato hi kauÓika praj¤ÃpÃramitÃyÃ÷ pratyekabuddhÃ÷ prabhÃvyante. ti«Âhantu kauÓika jÃmbÆdvÅpakÃ÷ sattvÃ÷ pratyekabodhau prati«ÂhÃpitÃ÷ yÃvanta÷ kauÓika cÃturdvÅpake lokadhÃtau sattvÃs tÃn kaÓcid eva kulaputro và kuladuhità và pratyekabodhau prati«ÂhÃpayet. tat kiæ manyase? kauÓikÃpi nu sa kulaputro và kuladuhità và tatonidÃnaæ bahutaraæ (#<ÁsP_II-4_254>#) puïyaæ prasavet. Ãha: bahu bhagavan bahu sugata. bhagavÃn Ãha: ata÷ sa kauÓika kulaputro và kuladuhità và bahutaraæ puïyaæ prasavet. ya imÃæ praj¤ÃpÃramitÃæ sÃrthÃæ savya¤janÃæ parebhyo vistareïacak«Åt, deÓayet prakÃÓayed vicared vibhajed uttÃnÅkuryÃt saæprakÃÓayed, evaæ ca vaded ehi tvaæ kulaputra praj¤ÃpÃramitÃm udg­hÃïa paryavÃpnuhy ÃdhÃraya dhÃraya vÃcaya yoniÓaÓ ca manasikuru yathopadi«ÂÃyÃæ praj¤ÃpÃramitÃyÃæ pratipadyasva. tat kasya heto÷? ato hi kauÓika praj¤ÃpÃramitÃyÃ÷ pratyekabuddha÷ prabhÃvyante. ti«Âhantu kauÓika cÃturdvÅpake lokadhÃtau sattvÃ÷ pratyekabodhau prati«ÂhÃpità yÃvÃnta÷ kauÓika sÃhasre cƬike lokadhÃtau sattvÃs tÃn kaÓcid eva kulaputro và kuladuhità và pratyekabodhau prati«ÂhÃpayet. tat kiæ manyase? kauÓikÃpi nu sa kulaputro và kuladuhità và tatonidÃnaæ bahutaraæ puïyaæ prasavet. Ãha: bahu bhagavan bahu sugata. bhagavÃn Ãha: ata÷ sa kauÓika kulaputro và kuladuhità và tatonidÃnaæ bahutaraæ puïyaæ prasavet, ya imÃæ pra¤ÃpÃramitÃæ sÃrthÃæ savya¤janÃæ parebhyo vistareïÃcak«Åt, deÓayet prakÃÓayed vicared vibhajed uttÃnÅkuryÃt saæprakÃÓayet. evaæ ca vadet, ehi tvaæ kulaputra praj¤ÃpÃramitÃm udg­hÃïa paryavÃpnuhy ÃdhÃraya dhÃraya vÃcaya yoniÓaÓ ca manasikuru yathopadi«ÂÃyÃæ praj¤ÃpÃramitÃyÃæ pratipadyasva. tat kasya heto÷? ato hi kauÓika praj¤ÃpÃramitÃyÃ÷ pratyekabuddhÃ÷ prabhÃvyante. ti«Âhantu kauÓika sÃhasre cƬike lokadhÃtau sattvÃ÷ pratyekabodhau prati«ÂhÃpitÃ÷. yÃvanta÷ kauÓika dvisÃhasre madhyame lokadhÃtau sattvÃs tÃn kaÓcid eva kulaputro và kuladuhità và pratyekabodhau prati«ÂhÃpayet. tat kiæ manyase? kauÓikÃpi nu sa kulaputro và kuladuhità và tatonidÃnaæ bahutaraæ puïyaæ prasavet. Ãha: bahu bhagavan bahu sugata. bhagavÃn Ãha: ata÷ sa kauÓika kulaputro và kuladuhità và bahutaraæ puïyaæ prasavet, ya imÃæ praj¤ÃpÃramitÃæ sÃrthÃæ savya¤janÃæ parebhyo vistareïÃcak«Åt, deÓayet prakÃÓayed vicared vibhajed uttÃnÅkuryÃt saæprakÃÓayed evaæ ca vaded ehi tvaæ kulaputra praj¤ÃpÃramitÃm udg­hÃïa paryavÃpnuhy ÃdhÃraya dhÃraya vÃcaya yoniÓaÓ ca manasikuru yathopadi«ÂÃyÃæ praj¤ÃpÃramitÃyÃæ pratipadyasva. tat kasya heto÷? ato hi kauÓika (#<ÁsP_II-4_255>#) praj¤ÃparamitÃyÃ÷ pratyekabuddhÃ÷ prabhÃvyante. ti«Âhantu kauÓika dvisÃhasre madhyame lokadhÃtau sattvÃ÷ pratyekabodhau prati«ÂhÃpitÃ÷. yÃvanta÷ kauÓika trisÃhasre mahÃsÃhasre lokadhÃtau sattvÃs tÃn kaÓcid eva kulaputro và kuladuhità và pratyekabodhau prati«ÂhÃpayet. tat kiæ manyase? kauÓikÃpi nu sa kulaputro và kuladuhità và tatonidÃnaæ bahupuïyaæ prasavet. Ãha: bahu bhagavan bahu sugata. bhagavÃn Ãha: ata÷ sa kauÓika kulaputro và kuladuhità và tatonidÃnaæ bahutaraæ puïyaæ prasavet, ya imÃæ praj¤ÃpÃramitÃm sÃrthÃæ savya¤janÃæ parebhyo vistareïÃcak«Åt, deÓayet prakÃÓayed vicared vibhajed uttÃnÅkuryÃt saæprakÃÓayed evaæ ca vaded ehi tvaæ kulaputra praj¤ÃpÃramitÃm udg­hÃïa paryavÃpnuhy ÃdhÃraya dhÃraya vÃcaya yoniÓaÓ ca manasikuru yathopadi«ÂÃyÃæ praj¤ÃpÃramitÃyÃæ pratipadyasva. tat kasya heto÷? ato hi kauÓika praj¤ÃpÃramitÃyÃ÷ pratyekabuddhÃ÷ prabhÃvyante. ti«Âhantu kauÓika trisÃhasre mahÃsÃhasre lokadhÃtau sattvÃ÷ pratyekabodhau prati«ÂhÃpità yÃvanta÷ kauÓika daÓasu dik«v ekaikasyÃæ diÓi gaÇgÃnadÅvÃlukopame«u lokadhÃtu«u sattvÃs tÃn kaÓcid eva kulaputro và kuladuhità và pratyekabodhau prati«ÂhÃpayet. tat kiæ manyase? kauÓikÃpi nu sa kulaputro và kuladuhità và tatonidÃnaæ bahupuïyaæ prasavet. Ãha: bahu bhagavan bahu sugata. bhagavÃn Ãha: ata÷ sa kauÓika kulaputro và kuladuhità và bahutaraæ puïyaæ prasavet, ya imÃæ praj¤ÃpÃramitÃra sÃrthÃæ savya¤janÃæ parebhyo vistareïÃcak«Åt, deÓayet prakÃÓayed vicared vibhajed uttÃnÅkuryÃt saæprakÃÓayet. evaæ ca vaded, ehi tvaæ kulaputra praj¤ÃpÃramitÃm udg­hÃïa paryavÃpnuhy ÃdhÃraya dhÃraya vÃcaya yoniÓaÓ ca manasikuru yathopadi«ÂÃyÃæ praj¤ÃpÃramitÃyÃæ pratipadyasva. tat kasya heto÷? ato hi kauÓika praj¤ÃpÃramitÃyÃ÷ pratyekabuddhÃ÷ prabhÃvyante. [K. 233b7, N. 473b2, T. 379a8, P. 80a8, Ch. 895a21] punar aparaæ kauÓika yÃvanto jÃmbÆdvÅpakÃ÷ sattvÃs tÃn kaÓci¬ eva kulaputro và kuladuhità và anuttarÃyÃæ samyaksaæbodhau samÃdÃpayet. tat kiæ manyase? kauÓikÃpi nu sa kulaputro và kuladuhità và tatonidÃnaæ bahutaraæ puïyaæ prasavet. Ãha: bahu bhagavan bahu sugata. bhagavÃn Ãha: ata÷ sa kauÓika kulaputro và kuladuhità và bahutaraæ (#<ÁsP_II-4_256>#) puïyaæ prasavet, ya imÃæ praj¤ÃpÃramitÃæ sÃrthÃæ savya¤janÃæ parebhyo vistareïÃcak«Åt, deÓayet prakÃÓayed vicared vibhajed uttÃnÅkuryÃt saæprakÃÓayed evaæ ca vaded ehi tvaæ kulaputra praj¤ÃpÃramitÃm udg­hÃïa paryavÃpnuhy ÃdhÃraya dhÃraya vÃcaya yoniÓaÓ ca manasikuru yathopadi«ÂÃyÃæ praj¤ÃpÃramitÃyÃæ pratipadyasva. yadà tvaæ kulaputra yathopadi«ÂÃyÃæ praj¤ÃpÃramitÃyÃæ pratipatsyase, tadà tvaæ kulaputra praj¤ÃpÃramitÃyÃæ Óik«i«yase, yadà tvaæ kulaputra praj¤ÃpÃramitÃyÃæ Óik«i«yase, tadà tvaæ sarvaj¤atÃdharmÃn pratilapsyase, yadà tvaæ sarvaj¤atÃdharmÃn pratilapsyase, tadà tvaæ praj¤ÃpÃramità bhÆyasyà mÃtrayà bhÃvanÃparipÆriæ gami«yati, yadà te praj¤ÃpÃramità bhÆyasyà mÃtrayà bhÃvanÃparipÆriæ gami«yati, tadà tvam anuttarÃæ samyaksaæbodhim abhisaæbhotsyase. tat kasya heto÷? ato niryÃtà hi kauÓika prathamacittotpÃdikà bodhisattvà mahÃsattvÃ÷. ti«Âhantu kauÓika jÃmbÆdvÅpakÃ÷ sattvà anuttarÃæ samyaksaæbodhau samÃdÃpitÃ÷, yÃvanta÷ kauÓika cÃturdvÅpake lokadhÃtau sattvÃs tÃn kaÓcid eva kulaputro và kuladuhità và anuttarÃyÃæ samyaksaæbodhau samÃdÃpayet. tat kiæ manyase? kauÓikÃpi nu sa kulaputro và kuladuhità và tatonidÃnaæ bahupuïyaæ prasavet. Ãha: bahu bhagavan bahu sugata. bhagavÃn Ãha: ata÷ sa kauÓika kulaputro và kuladuhità và bahutaraæ puïyaæ prasavet. ya imÃæ praj¤ÃpÃramitÃæ sÃrthÃæ savya¤janÃæ parebhyo vistareïÃcak«Åt, deÓayet prakÃÓayed vicared vibhajed uttÃnÅkuryÃt saæprakÃÓayed, evaæ ca vaded ehi tvaæ kulaputra praj¤ÃpÃramitÃm udg­hÃïa paryavÃpnuhy ÃdhÃraya dhÃraya vÃcaya yoniÓaÓ ca manasikuru yathopadi«ÂÃyÃæ praj¤ÃpÃramitÃyÃæ pratipadyasva. yadà tvaæ kulaputra yathopadi«ÂÃyÃæ praj¤ÃpÃramitÃyÃæ pratipatsyase. tadà tvaæ kulaputra praj¤ÃpÃramitÃyÃæ Óik«i«yase, yadà tvaæ kulaputra praj¤ÃpÃramitÃyÃæ Óik«i«yase, tadà tvaæ sarvaj¤atÃdharmÃn pratilapsyase, yadà tvaæ sarvaj¤atÃdharmÃn pratilapsyase, tadà te praj¤ÃpÃramità bhÆyasyà mÃtrayà bhÃvanÃparipÆriæ gami«yati, yadà te praj¤ÃpÃramità bhÆyasyà mÃtrayà bhÃvanÃparipÆriæ gami«yati, tadà tvam anuttarÃæ samyaksaæbodhim abhisaæbhotsyase. tat kasya heto÷? ato niryÃtà hi kauÓika prathamacittotpÃdikà bodhisattvà (#<ÁsP_II-4_257>#) mahÃsattvÃ÷. ti«Âhantu kauÓika cÃturdvÅpake lokadhÃtau sattvà anuttarÃyÃæ samyaksaæbodhau samadÃpitÃ÷ yÃvanta÷ kauÓika sÃhasre cƬike lokadhÃtau sattvÃs tÃn kaÓcid eva kulaputro và kuladuhità và anuttarÃyÃæ samyaksaæbodhau samÃdÃpayet. tat kiæ manyase? kauÓikÃpi nu sa kulaputro kuladuhità và tatonidÃnaæ bahutaraæ puïyaæ prasavet. Ãha: bahu bhagavan bahu sugata, bhagavÃn Ãha: ata÷ sa kauÓika kulaputro và kuladuhità và bahutaraæ pæryaæ prasavet, ya imÃæ praj¤ÃpÃramitÃæ sÃrthÃæ savya¤janÃæ parebhyo vistareïÃcak«Åt, deÓayet prakÃÓayed vicared vibhajed uttÃnÅkuryÃt saæprakÃÓayet. evaæ ca vadet, ehi tvaæ kulaputra praj¤ÃpÃramitÃm udg­hÃïa paryavÃpnuhy ÃdhÃraya dhÃraya vÃcaya yoniÓaÓ ca manasikuru yathopadi«ÂÃyÃæ praj¤ÃpÃramitÃyÃæ pratipadyasva. yadà tvaæ kulaputra yathopadi«ÂÃyÃæ pratipatsyase, tadà tvaæ kulaputra praj¤ÃpÃramitÃyÃæ Óik«i«yase, yadà tvaæ kulaputra praj¤ÃpÃramitÃyÃæ Óik«i«yase, tadà tvaæ sarvaj¤atÃdharmÃn pratilapsyase, yadà tvaæ sarvaj¤atÃdharmÃn pratilapsyase, tadà te praj¤ÃpÃramità bhÃvanà bhÆyasyà mÃtrayà bhÃvanà paripÆriæ gami«yati, yadà te praj¤ÃpÃramità bhÆyasyà mÃtrayà bhÃvanà paripÆriæ gami«yati, tadà tvam anuttarÃæ samyaksaæbodhim abhisaæbhotsyase. tat kasya heto÷? ato niryÃtà hi kauÓika prathamacittotpÃdikà bodhisattvà mahÃsattvÃ÷. ti«Âhantu kauÓika sÃhasre cƬike lokadhÃtau sattvà anuttarÃyÃæ samyaksaæbodhau samÃdÃpitÃ÷ yÃvanta÷ kauÓika sÃhasre madhyame lokadhÃtau sattvÃs tÃn kaÓcid eva kulaputro và kuladuhità và anuttarÃyÃæ samyaksaæbodhau samÃdÃpayet tat kiæ manyase? kauÓikÃpi nu kulaputro và kuladuhità và tatonidanaæ bahupuïyaæ prasavet. Ãha: bahu bhagavan bahu sugata. bhagavÃn Ãha: ata÷ sa kauÓika kulaputro và kuladuhità yà bahutaraæ puïyaæ prasavet, ya imÃæ praj¤ÃpÃramitÃæ sÃrthÃæ savya¤janÃæ parebhyo vistareïÃcak«Åt, deÓayet prakÃÓayed vicared vibhajed uttÃnÅkuryÃt saæprakÃÓayed evaæ ca vaded ehi tvaæ kulaputra praj¤ÃpÃramitÃm udg­hÃïa paryavÃpnuhy ÃdhÃraya dhÃraya vÃcaya yoniÓaÓ ca manasikuru yathopadi«ÂÃyÃæ praj¤ÃpÃramitÃyaæ pratipadyasva. yadà tvaæ kulaputra praj¤ÃpÃramità pratipatsyase, tadà tvaæ kulaputra praj¤ÃpÃramitÃyaæ Óik«i«yase, (#<ÁsP_II-4_258>#) yadà tvaæ kulaputra praj¤ÃpÃramitÃyÃæ Óik«i«yase, tadà tvaæ sarvaj¤atÃdharmÃn pratilapsyase, yadà tvaæ sarvaj¤atÃdharmÃn pratilapsyase, tadà te praj¤ÃpÃramità bhÆyasyà mÃtrayà bhÃvanÃparipÆriæ gami«yati, yadà te praj¤ÃpÃramità bhÆyasyà mÃtrayà bhÃvanÃparipÆriæ gami«yati. tadà tvam anuttarÃæ samyaksaæbodhim abhisaæbhotsyase. tat kasya heto÷? ato niryÃtà hi kauÓika prathamacittotpÃdikà bodhisattvà mahÃsattvÃ÷. ti«Âhantu kauÓika dvisÃhasre madhyame lokadhÃtau sattvà anuttarÃyÃæ samyaksaæbodhau samÃdÃpitÃ÷, yÃvanta÷ kauÓika trisÃhasre mahÃsÃhasre lokadhÃtau sattvÃs tÃn kaÓcid eva kulaputro và kuladuhità và anuttarÃyÃæ samyaksaæbodhau samÃdÃpayet. tat kiæ manyase? kauÓikÃpi nu kulaputro và kuladuhità và tatonidÃnaæ bahupuïyaæ prasavet. Ãha: bahu bhagavan bahu sugata. bhagavÃn Ãha: ata÷ sa kauÓika kulaputro và kuladuhità và bahutaraæ puïyaæ prasavet, ya imÃæ praj¤ÃpÃramitÃæ sÃrthÃæ savya¤janÃæ parebhyo vistareïÃcak«Åt, deÓayet prakÃÓayed vicared vibhajed uttÃnÅkuryÃt saæprakÃÓayed, evaæ ca vaded ehi tvaæ kulaputra praj¤ÃpÃramitÃm udg­hÃïa paryavÃpnuhy ÃdhÃraya dhÃraya vÃcaya yoniÓaÓ ca manasikuru yathopadi«ÂÃyÃæ praj¤ÃpÃramitÃyÃæ pratipadyasva. yadà tvaæ kulaputra yathopadi«ÂÃyÃæ praj¤ÃpÃramitÃæ pratipatsyase. tadà tvaæ kulaputra praj¤ÃpÃramitÃyÃæ Óik«i«yase, yadà tvaæ kulaputra praj¤ÃpÃramitÃyÃæ Óik«i«yase, tadà tvaæ sarvaj¤atÃdharmÃn pratilapsyase, yadà tvaæ sarvaj¤atÃdharmÃn pratilapsyase. tadà te praj¤ÃpÃramità bhÆyasyà mÃtrayà bhÃvanÃparipÆriæ gami«yati, yadà te praj¤ÃpÃramità bhÆyasyà mÃtrayà bhÃvanÃpÃripÆriæ gami«yati, tadà tvam anuttarÃæ samyaksaæbodhim abhisaæbhotsyase. tat kasya heto÷? ato niryÃtà hi kauÓika prathamacittotpÃdikà bodhisattvà mahÃsattvÃ÷. ti«Âhantu kauÓika trisÃhasre mahÃsÃhasre lokadhÃtau sattvà anuttarÃyÃæ samyaksaæbodhau samÃdÃpitÃ÷, yÃvanta÷ kauÓika daÓasu dik«v ekaikasyÃæ diÓi gaÇgÃnadivÃlukopame«u lokadhÃtu«u sattvÃs tÃn kaÓcid eva kulaputro và kuladuhità và anuttarÃyÃæ samyaksaæbodhau samÃdÃpayet. tat kiæ manyase? kauÓikÃpi nu sa kulaputro và kuladuhità và tatonidÃnaæ bahupuïyaæ prasavet. Ãha: bahu bhagavan bahu sugata. (#<ÁsP_II-4_259>#) bhagavÃn Ãha: ata÷ sa kauÓika kulaputro và kuladuhità và bahutaraæ puïyaæ prasavet, ya imÃæ praj¤ÃpÃramitÃæ sÃrthÃæ savya¤janÃæ parebhyo vistareïÃcak«Åt deÓayet prakÃÓayed vicared vibhajed uttÃnÅkuryÃt saæprakÃÓayet, evaæ ca vaded, ehi tvaæ kulaputra praj¤ÃpÃramitÃm udg­hÃïa paryavÃpnuhy ÃdhÃraya dhÃraya vÃcaya yoniÓaÓ ca manasikuru yathopadi«ÂÃyÃæ praj¤ÃpÃramitÃyÃæ pratipadyasva. yadà tvaæ kulaputra yathopadi«ÂÃyÃæ praj¤ÃpÃramitÃyÃæ pratipatsyase. tadà tvaæ kulaputra praj¤ÃpÃramitÃæ Óik«i«yase, yadà tvaæ kulaputra praj¤ÃpÃramitÃyÃæ Óik«i«yase, tadà tvaæ sarvadharmÃn pratilapsyase, yadà tvaæ sarvadharmÃn pratilapsyase, tadà te praj¤ÃpÃramità bhÆyasyà mÃtrayà bhÃvanÃparipÆriæ gami«yati, yadà te praj¤ÃpÃramità bhÆyasyà mÃtrayà bhÃvanÃparipuriæ gami«yati tadà tvam anuttarÃæ samyaksaæbodhim abhisaæbhotsyase. tat kasya heto÷? ato niryÃtà hi kauÓika prathamacittotpÃdikà bodhisattvà mahÃsattvÃ÷. [K. 234b4, N. 475b5, T. 380b2, P. 84a6, Ch. 897a16] punar aparaæ kauÓika yÃvanto jÃmbÆdvÅpakÃ÷ sattvÃs tÃn kascid eva kulaputro và kuladuhità và avaivartyabhÆmau prati«ÂhÃpayet. tat kiæ manyase? kauÓikÃpi nu sa kulaputro và kuladuhità và tatonidÃnaæ bahutaraæ puïyaæ prasavet. Ãha: bahu bhagavan bahu sugata. bhagavÃn Ãha: ata÷ sa kauÓika kulaputro và kuladuhità và tatonidÃnaæ bahupuïyaæ prasavet, ya imÃæ praj¤ÃpÃramitÃæ sÃrthÃæ savya¤janÃæ parebhyo vistareïÃcak«Åt deÓayet prakÃÓayed vicared vibhajed uttÃnÅkuryÃt saæprakÃÓayed evaæ ca vaded ehi tvaæ kulaputra praj¤ÃpÃramitÃm udg­hÃïa paryavÃpnuhy ÃdhÃraya dhÃraya vÃcaya yoniÓaÓ ca manasikuru yathopadi«ÂÃyÃæ pratipadyasva. yadà tvaæ kulaputra yathopadi«ÂÃyÃæ praj¤ÃpÃramitÃyÃæ pratipatsyase, tadà tvaæ kulaputra praj¤ÃpÃramitÃyÃæ Óik«i«yase, yadà tvaæ kulaputra praj¤ÃpÃramitÃyÃæ Óik«i«yase, tadà tvaæ sarvaj¤atÃdharmÃïÃæ lÃbhÅ bhavi«yasi. yadà tvaæ sarvaj¤atÃdharmÃïÃæ lÃbhÅ bhavi«yasi, tadà te praj¤ÃpÃramità bhÆyasyà mÃtrayà bhÃvanÃparipÆriæ gami«yati, yadà te praj¤ÃpÃramità bhÆyasyà mÃtrayà bhÃvanÃparipÆriæ gami«yati. tadà tvam anuttarÃæ samyaksaæbodhim abhisaæbhotsyase. tat kasya heto÷? ato praj¤ÃpÃramità niryÃtà hi kauÓika bodhisattvanÃæ mahÃsattvÃnÃm avaivartyabhÆmi÷. (#<ÁsP_II-4_260>#) ti«Âhantu kauÓika jÃmbÆdvÅpakÃ÷ sattvà avaivartyabhÆmau prati«ÂhÃpità yÃvanta÷ kauÓika cÃturdvÅpake lokadhÃtau sattvÃs tÃn kaÓcid eva kulaputro và kuladuhità và avaivartyabhÆmau prati«ÂhÃpayet. tat kiæ manyase? kauÓikÃpi nu sa kulaputro và kuladuhità và tatonidÃnaæ bahutaraæ puïyaæ prasavet. Ãha: bahu bhagavan bahu sugata. bhagavÃn Ãha: ata÷ sa kauÓika kulaputro và kuladuhità và bahutaraæ puïyaæ prasavet. ya imÃæ praj¤ÃpÃramitÃæ sÃrthaæ savya¤janÃæ parebhyo vistareïopadiÓed deÓayet prakÃÓayed vicared vibhajed uttÃnÅkuryÃt saæprakÃÓayed. evaæ ca vaded ehi tvaæ kulaputra praj¤ÃpÃramitÃm udg­hÃïa paryavÃpnuhy ÃdhÃraya dhÃraya vÃcaya yoniÓaÓ ca manasikuru yathopadi«ÂÃyaæ praj¤ÃpÃramitÃyÃæ pratipadyasva. yadà tvaæ kulaputra yathopadi«ÂÃyÃæ praj¤ÃpÃramitÃyÃæ pratilapsyase, tadà tvaæ kulaputra praj¤ÃpÃramitÃyÃæ Óik«i«yase, yadà tvaæ kulaputra praj¤ÃpÃramitÃyÃæ Óik«i«yase, tadà tvaæ sarvaj¤atÃdharmÃïÃæ lÃbhÅ bhavi«yasi. yadà tvaæ sarvaj¤atÃdharmÃïÃæ lÃbhÅ bhavi«yasi, tadà tvam anuttarÃæ samyaksaæbodhim abhisaæbhotsyase. tat kasya heto÷? praj¤ÃpÃramità niryÃtà hi kauÓika bodhisattvÃnÃæ mahÃsattvÃnÃm avaivartyabhÆmi÷. tÅ«Âhantu kauÓika sÃhasre cƬike lokadhÃtau sattvà avaivartyabhÆmau prati«ÂhÃpità yÃvanta÷ kauÓika dvisÃhasre madhyame lokadhÃtau sattvÃs tÃn kaÓcid eva kulaputro và kuladuhità và avaivartyabhÆmau prati«ÂhÃpayet. tat kiæ manyase? kauÓikÃpi nu sa kulaputro và kuladuhità và tatonidanaæ bahupuïyaæ prasavet. Ãha: bahu bhagavan bahu sugata. bhagavÃn Ãha: ata÷ sa kauÓika kulaputro và kuladuhità và bahutaraæ puïyaæ prasavet, ya imÃæ praj¤ÃpÃramitÃæ sÃrthÃæ savya¤janÃæ parebhyo vistareïopadiÓed deÓayet prakÃÓayed vicared vibhajed uttÃnÅkuryÃt saæprakÃÓayet, evaæ ca vadet, ehi tvaæ kulaputra praj¤ÃpÃramitÃm udg­hÃïa paryavÃpnuhy ÃdhÃraya dhÃraya vÃcaya yoniÓaÓ ca manasikuru yathopadi«ÂÃyÃæ praj¤ÃpÃramitÃyÃæ pratipadyasva. yadà tvaæ kulaputra yathopadi«ÂÃyÃæ praj¤ÃpÃramitÃyÃæ pratipatsyase, tadà tvaæ kulaputra praj¤ÃpÃramitÃyÃæ Óik«i«yase, yadà tvaæ kulaputra praj¤ÃpÃramitÃyÃæ sik«i«yase, tadà tvaæ sarvaj¤atÃdharmÃïÃæ lÃbhÅ bhavi«yasi, yadà tvaæ sarvaj¤atÃdharmÃïÃæ lÃbhÅ bhavi«yasi, tadà tvam anuttarÃæ samyaksaæbodhim (#<ÁsP_II-4_261>#) abhisaæbhotsyase. tat kasya hetoh? praj¤ÃpÃramità niryÃtà hi kauÓika bodhisattvÃnÃæ mahÃsattvÃnÃm avaivartyabhÆmi÷. ti«Âhantu kauÓika dvisÃhasre madhyame lokadhÃtau sa avaivartyabhÆmau prati«ÂhÃpitÃ÷, yÃvanta÷ kauÓika trisÃhasre mahÃsÃhasre lokadhÃtau sattvÃs tÃn kaÓcid eva kulaputro và kuladuhità và avaivartyabhÆmau prati«ÂhÃpayet. tat kiæ manyase? kauÓikÃpi nu kulaputro và kuladuhità và tatonidÃnaæ bahupuïyaæ prasavet. Ãha: bahu bhagavan bahu sugata. bhagavÃn Ãha: ata÷ sa kauÓika kulaputro và kuladuhità và bahupuïyaæ prasavet, ya imÃæ praj¤ÃpÃramitÃæ sÃrthÃæ savya¤janÃæ parebhyo vistareïopadiÓet, deÓayet prakÃÓayed vicared vibhajed uttÃnÅkuryÃt saæprakÃÓayed, evaæ ca vaded ehi tvaæ kulaputra praj¤ÃpÃramitÃm udg­hÃïa paryavÃpnuhy ÃdhÃraya dhÃraya vÃcaya yoniÓaÓ ca manasikuru yathopadi«ÂÃyÃæ praj¤ÃpÃramitÃyÃæ pratipadyasva. yadà tvaæ kulaputra yathopadi«ÂÃyÃæ praj¤ÃpÃramità pratipatsyase, tadà tvaæ kulaputra praj¤ÃpÃramitÃyÃæ Óik«i«yase, yadà tvaæ kulaputra praj¤ÃpÃramitÃyÃæ Óik«i«yase, tadà tvaæ sarvaj¤atÃdharmÃïÃæ lÃbhÅ bhavi«yasi, yadà tvaæ sarvaj¤atÃdharmÃïÃæ lÃbhÅ bhavi«yasi, tadà tvam anuttarÃæ samyaksaæbodhim abhisaæbhotsyase. tat kasya heto÷? praj¤ÃpÃramità niryÃtà hi kauÓika bodhisattvÃnÃæ mahÃsattvÃnÃm avaivartyabhÆmi÷. ti«Âhantu kauÓika trisÃhasre mahÃsÃhasre lokadhÃtau sattvà anuttarÃyÃæ samyaksaæbodhau samÃdÃpitÃ÷, yÃvanta÷ kauÓika trisÃhasre mahÃsÃhasre lokadhÃtau sattvà avaivartyabhÆmau prati«ÂhÃpita÷, yÃvanta÷ kauÓika daÓasu dik«v ekaikasyÃæ diÓi gaÇgÃnadÅvÃlukopame«u lokadhÃtu«u sattvÃs tÃn kaÓcid eva kulaputro và kuladuhità và avaivartyabhÆmau prati«ÂhÃpayet. tat kiæ manyase? kauÓikÃpi nu kulaputro và kuladuhità và tatonidÃnaæ bahupuïyaæ prasavet. Ãha: bahu bhagavan bahu sugata. bhagavÃn Ãha: ata÷ sa kauÓika kulaputro và kuladuhità và bahutaraæ puïyaæ prasavet, ya imÃæ praj¤ÃpÃramitÃæ sÃrthÃæ savya¤janÃæ parebhyo vistareïopadiÓed deÓayet prakÃÓayed vicared vibhajed uttÃnÅkuryÃt saæprakÃÓayed, evaæ ca vaded ehi tvaæ kulaputra praj¤ÃpÃramitÃm udg­hÃïa paryavÃpnuhy ÃdhÃraya dhÃraya vÃcaya yoniÓaÓ ca manasikuru yathopadi«ÂÃyÃæ praj¤ÃpÃramitÃyÃæ pratipadyasva. yadà tvaæ kulaputra yathopadi«ÂÃyÃæ (#<ÁsP_II-4_262>#) praj¤ÃpÃramitÃæ pratipatsyase. tadà tvaæ kulaputra praj¤ÃpÃramitÃyÃæ Óik«i«yase, yadà tvaæ kulaputra praj¤ÃpÃramitÃyÃæ Óik«i«yase, tadà tvaæ sarvaj¤atÃdharmÃïÃæ lÃbhÅ bhavi«yasi, yadà tvaæ sarvaj¤atÃdharmÃïÃæ lÃbhÅ bhavi«yasi, tadà tvam anuttarÃæ samyaksaæbodhim abhisaæbhotsyase. tat kasya heto÷? praj¤ÃpÃramità niryÃtà hi kauÓika bodhisattvÃnÃæ mahÃsattvÃnÃm avaivartyabhÆmi÷. [K. 235a19, N. 477b3, T. 381b6, P. 87a7, Ch. 899a4] punar aparaæ kauÓika yÃvanto jÃmbÆdvÅpakÃ÷ sattvÃs tÃn sarva anuttarÃyai samyaksaæbodhaye saæprasthità bhaveyus tebhya÷ kaÓcid eva kulaputro và kuladuhità và imÃæ praj¤ÃpÃramitÃæ sÃrthÃæ savya¤janÃæ parebhyo vistareïopadiÓet, deÓayet prakÃÓayed vicared vibhajed uttÃnÅkuryÃt saæprakÃÓayed, evaæ ca vaded ehi tvaæ kulaputra praj¤ÃpÃramitÃm udg­hÃïa paryavÃpnuhy ÃdhÃraya dhÃraya vÃcaya yoniÓaÓ ca manasikuru yathopadi«ÂÃyÃæ praj¤ÃpÃramitÃyÃæ pratipadyasva. yathopadi«ÂÃyÃæ praj¤ÃpÃramitÃyÃæ pratipatsyase, tadà tvaæ kulaputra praj¤ÃpÃramitÃyÃæ Óik«i«yase, yadà tvaæ kulaputra praj¤ÃpÃramitÃyÃæ Óik«i«yase, tadà tvaæ sarvaj¤atÃdharmÃïÃæ lÃbhÅ bhavi«yasi, yadà tvaæ sarvaj¤atÃdharmÃïÃæ lÃbhÅ bhavi«yasi, tadà tvam anuttarÃæ samyaksaæbodhim abhisaæbhotsyase. ayaæ kauÓika kulaputro và kuladuhità và bahutaraæ puïyaæ prasavet. ti«Âhantu kauÓika jÃmbÆdvÅpakÃ÷ sattvà anuttarÃyai samyaksambodhaye saæprasthità kauÓika cÃturdvÅpake lokadhÃtau sattvÃs te sarva anuttarÃyai samyaksaæbodhaye saæprasthità bhaveyus tebhya÷ kaÓcid eva kulaputro và kuladuhità và imÃæ praj¤ÃpÃramitÃæ sÃrthÃæ savya¤janÃæ parebhyo vistareïopadiÓed deÓayet prakÃÓayed vicared vibhajed uttÃnÅkuryÃt saæprakÃÓayed evaæ ca vaded ehi tvaæ kulaputra praj¤ÃpÃramitÃm udg­hÃïa paryavÃpnuhy ÃdhÃraya dhÃraya vÃcaya yoniÓaÓ ca manasikuru yathopadi«ÂÃyÃæ praj¤ÃpÃramitÃyÃæ pratipadyasva. yadà tvaæ kulaputra yathopadi«ÂÃyÃæ praj¤ÃpÃramitÃyÃæ pratipatsyase. tadà tvaæ kulaputra praj¤ÃpÃramitÃyÃæ Óik«i«yase, yadà tvaæ kulaputra praj¤ÃpÃramitÃyÃæ Óik«i«yase, tadà tvaæ sarvaj¤atÃdharmÃïÃæ lÃbhÅ bhavi«yasi. yadà tvaæ sarvaj¤atÃdharmÃïÃæ lÃbhÅ bhavi«yasi, tadà tvam anuttarÃæ samyaksaæbodhim abhisaæbhotsyase. ayaæ kauÓika kulaputro và kuladuhità và bahutaraæ puïyaæ prasavet. ti«Âhantu kauÓika cÃturdvÅpake lokadhÃtau sattvà anuttarÃyai samyaksaæbodhaye (#<ÁsP_II-4_263>#) saæprasthitÃyai yÃvanta÷ kauÓika sÃhasre cƬike lokadhÃtau sattvÃs te sarva anuttarÃyai samyaksaæbodhaye saæprasthità bhaveyus tebhya÷ kaÓcid eva kulaputro và kuladuhità và imÃæ praj¤ÃpÃramitÃæ sÃrthÃæ savya¤janÃæ parebhyo vistareïopadiÓed deÓayet prakÃÓayed vicared vibhajed uttÃnÅkuryÃt saæprakÃÓayed, evaæ ca yaded ehi tvaæ kulaputra praj¤ÃpÃramitÃm udg­hÃïa paryavÃpnuhy ÃdhÃraya dhÃraya vÃcaya yoniÓaÓ ca manasikuru yathopadi«ÂÃyÃæ praj¤ÃpÃramitÃyÃæ pratipadyasva, yadà tvaæ kulaputra yathopadi«ÂÃyÃæ praj¤ÃpÃramitÃyÃæ pratipatsyase, tadà tvaæ kulaputra praj¤ÃpÃramitÃyÃæ Óik«i«yase, yadà tvaæ kulaputra praj¤ÃpÃramitÃyÃæ Óik«i«yase, tadà tvaæ sarvadharmÃïÃæ lÃbhÅ bhavi«yasi. yadà tvaæ sarvaj¤atÃdharmÃïÃæ lÃbhÅ bhavi«yasi, tadà tvam anuttarÃæ samyaksaæbodhim abhisaæbhotsyase. ayaæ kauÓika kulaputro và kuladuhità và bahutaraæ puïyaæ prasavet. ti«Âhantu kauÓika sÃhasre cƬike lokadhÃtau sattvà anuttarÃyai samyaksaæbodhaye saæprasthità yÃvanta÷ kauÓika dvisÃhasre madhyame lokadhÃtau sattvÃs te sarva anuttarÃyai samyaksaæbodhaye saæprasthità bhaveyus tebhya÷ kaÓcid eva kulaputro và kuladuhhità và imÃæ praj¤ÃpÃramitÃæ sÃrthÃæ savya¤janÃæ parebhyo yistareïopadiÓed deÓayet prakÃÓayed vicared vibhajed uttÃnÅkuryÃt saæprakÃÓayet. evaæ ca vadet, ehi tvaæ kulaputra praj¤ÃpÃramitÃm udg­hÃïa paryavÃpnuhy ÃdhÃraya dhÃraya vÃcaya yoniÓaÓ ca manasikuru yathopadi«ÂÃyÃæ praj¤ÃpÃramitÃyÃæ pratipadyasva. yadà tvaæ kulaputra yathopadi«ÂÃyÃæ praj¤ÃpÃramitÃyÃæ pratipatsyase, tadà tvaæ kulaputra praj¤ÃpÃramitÃyÃæ Óik«i«yase, yadà tvaæ kulaputra praj¤ÃpÃramitÃyÃæ Óik«i«yase, tadà tvaæ sarvaj¤atÃdharmÃïÃæ lÃbhÅ bhavi«yasi, yadà tvaæ sarvaj¤atÃdharmÃïÃæ lÃbhÅ bhavi«yasi, tadà tvam anuttarÃæ samyaksaæbodhim abhisaæbhotsyase. ayaæ kauÓika kulaputro và kuladuhità và bahutaraæ puïyaæ prasavet. ti«Âhantu kauÓika dvisÃhasre madhyame lokadhÃtau sattvà anuttarÃyai samyaksaæbodhaye saæprasthità yÃvanta÷ kauÓika trisÃhasre mahÃsÃhasre lokadhÃtau sattvÃs te sarva anuttarÃyai samyaksaæbodhaye saæprasthità bhaveyus tebhya÷ kaÓcid eva kulaputro và kuladuhità và imÃæ praj¤ÃpÃramitÃæ sÃrthÃæ savya¤janÃæ parebhyo vistareïopadiÓet, deÓayet prakÃÓayed vicared vibhajed uttÃnÅkuryÃt saæprakÃÓayet. evaæ ca vadet, ehi tvaæ kulaputra praj¤ÃpÃramitÃm udg­hÃïa paryavÃpnuhy ÃdhÃraya dhÃraya (#<ÁsP_II-4_264>#) vÃcaya yoniÓaÓ ca manasikuru yathopadi«ÂÃyÃæ praj¤ÃpÃramitÃyÃæ pratipadyasva. yadà tvaæ kulaputra yathopadi«ÂÃyÃæ praj¤ÃpÃramitÃyÃæ pratipatsyase, tadà tvaæ kulaputra praj¤ÃpÃramitÃyÃæ Óik«i«yase, yadà tvaæ kulaputra praj¤ÃpÃramitÃyÃæ Óik«i«yase, tadà tvaæ sarvaj¤atÃdharmÃïÃæ lÃbhÅ bhavi«yasi, yadà tvaæ sarvaj¤atadharmÃïaæ lÃbhÅ bhavi«yasi, tadà tvam anuttarÃæ samyak«aæbodhim abhisaæbhotsyase. ayaæ kauÓika kulaputro và kuladuhità và tatonidÃnaæ bahupuïyaæ prasavet. ti«Âhantu kauÓika trisÃhasre mahÃsÃhasre lokadhÃtau sattvà anuttarÃyai samyaksaæbodhaye saæprasthitÃ, yÃvanta÷ kauÓika daÓasu dik«v ekaikasyÃæ diÓi gaÇgÃnadÅvÃlukopame«u lokadhÃtu«u sattvÃs te sarva anuttarÃyai samyaksaæbodhaye saæprasthità bhaveyus tebhya÷, kaÓcid eva kulaputro và kuladuhità và imÃæ praj¤ÃpÃramitÃæ sÃrthÃæ savya¤janÃæ parebhyo vistareïopadiÓed deÓayet prakÃÓayed vicared vibhajed uttÃnÅkuryÃt saæprakÃÓayet, evaæ ca vaded ehi tvaæ kulaputra praj¤ÃpÃramitÃæ udg­hÃïa paryavÃpnuhy ÃdhÃraya dhÃraya vÃcaya yoniÓaÓ ca manasikuru yathopadi«ÂÃyÃæ praj¤ÃpÃramitÃyÃæ pratipadyasva. yadà tvaæ kulaputra yathopadi«ÂÃyÃæ praj¤ÃpÃramitÃyÃæ pratipatsyase. tadà tvaæ kulaputra praj¤ÃpÃramitÃyÃæ Óik«i«yase, yadà tvaæ kulaputra praj¤ÃpÃramitÃyÃæ Óik«i«yase, tadà tvaæ sarvaj¤atÃdharmÃïÃæ lÃbhÅ bhavi«yasi, yadà tvaæ sarvaj¤atÃdharmÃïÃæ lÃbhÅ bhavi«yasi. tadà tvam anuttarÃæ samyaksaæbodhim abhisaæbhotsyase. ayaæ kauÓika kulaputro và kuladuhità và bahutaraæ puïyaæ prasavet. [K. 236a6, N. 479a5, T. 382b4, P. 89b6, Ch. 900b8] punar aparaæ kauÓika yÃvanto jÃmbÆdvÅpakÃ÷ sattvÃs te sarva avaivartikà bhaveyur anuttarÃyÃæ samyaksaæbodhau tebhyaÓ ca bodhisattvebhyo mahÃsattvebhya÷ kaÓcid eva kulaputro và kuladuhità và imÃæ praj¤ÃpÃramitÃæ sÃrthÃæ savya¤janÃæ parebhyo vistareïopadiÓed deÓayet prakÃÓayed vicared vibhajed uttÃnÅkuryÃt saæprakÃÓayet, tebhyaÓ cÃnyataro bodhisattvo mahÃsattva evaæ vaded ahaæ k«ipraæ anuttarÃæ samyaksaæbodhim abhisaæbhotsyeyam iti, yaÓ ca tasmai kaÓcid eva kulaputro và kuladuhità và tatonidÃnaæ bahupuïyaæ prasavet. imÃæ praj¤ÃpÃramitÃæ sÃrthÃæ savya¤janÃæ vistareïopadiÓed, ayam eva sa kulaputro và kuladuhità và bahutaraæ puïyaæ prasavet. (#<ÁsP_II-4_265>#) ti«Âhantu kauÓika jÃmbÆdvÅpakÃ÷ sattvà anuttarÃyÃæ samyaksaæbodhau yÃvanta÷ kauÓika cÃturdvÅpake lokadhÃtau sattvÃs te sarva avaivartikà bhaveyur anuttarÃyaæ samyaksaæbodhau tebhyo bodhisattvebhya÷ kaÓcid eva kulaputro và kuladuhità và imÃæ praj¤ÃpÃramitÃæ sÃrthÃæ savya¤janÃæ vistareïopadised deÓayet prakÃÓayed vicared vibhajed uttÃnÅkuryÃt saæprakÃÓayet tebhyaÓ cÃnyataro bodhisattvo mahÃsattva evaæ vaded ehi tvaæ k«ipraæ anuttarÃæ samyaksaæbodhim abhisaæbhotsya iti, yaÓ ca tasmai kaÓcid eva kulaputro và kuladuhità và tatonidÃnaæ bahutaraæ puïyaæ prasavet. imÃæ praj¤ÃpÃramitÃæ sÃrthÃæ savya¤janÃæ vistarenopadiÓet, deÓayet prakÃÓayed vicared vibhajed uttÃnÅkuryÃt saæprakÃÓayet, ayam eva sa kulaputro và kuladuhità và bahutaraæ puïyaæ prasavet. ti«Âhantu kauÓika cÃturdvÅpake lokadhÃtau sattvà avaivartikà anuttarÃyÃæ samyaksaæbodhau yÃvanta÷ kauÓika sÃhasre cƬike lokadhÃtau sattvÃs te sarva avaivartikà bhaveyur anuttarÃyÃæ samyaksaæbodhau tebhyaÓ ca bodhisattvebhyo mahÃsattvebhya÷ kaÓcid eva kulaputro và kuladuhità và imÃæ praj¤ÃpÃramitÃæ sÃrthÃæ savya¤janÃæ vistareïopadiÓed deÓayet prakÃÓayed vicared vibhajed uttÃnÅkuryÃt saæprakÃÓayed evaæ cÃnyataro bodhisattvo mahÃsattva evaæ vaded ehi tvaæ k«ipram anuttarÃæ samyaksaæbodhim abhisaæbhotsya iti, yaÓ ca tasmai kaÓcid eva kulaputro và kuladuhità và imÃæ praj¤ÃpÃramitÃæ sÃrthÃæ savya¤janÃæ vistareïopadiÓed deÓayet prakÃÓayed vicared vibhajed uttÃnÅkuryÃt saæprakÃÓayet, ayam eva sa kulaputro và kuladuhità và bahutaraæ puïyaæ prasavet. ti«Âhantu kauÓika sÃhasre cƬike lokadhÃtau sattvà avaivartikà anuttarÃyÃæ samyaksaæbodhau yÃvanta÷ kauÓika dvisÃhasre madhyame lokadhÃtau sattvÃs te sarva avaivartikà bhaveyur anuttarÃyÃæ samyaksaæbodhau tebhyaÓ ca bodhisattvebhyo mahÃsattvebhya÷ kaÓcid eva kulaputro và kuladuhhità và imÃæ praj¤ÃpÃramitÃæ sÃrthÃæ savya¤janÃæ vistareïopadiÓet, deÓayet prakÃÓayed vicared vibhajed uttÃnÅkuryÃt saæprakÃÓayet. tebhyaÓ cÃnyataro bodhisattvo mahÃsattva evaæ vaded ahaæ k«ipram anuttarÃæ samyaksaæbodhim abhisaæbhotsyam iti, yaÓ ca tasmai kaÓcid eva kulaputro và kuladuhità và imÃæ praj¤ÃpÃramitÃæ sÃrthÃæ savya¤janÃæ vistareïopadiÓed deÓayet prakÃÓayed vicared vibhajed uttÃnÅkuryÃt saæprakÃÓayet, ayam eva sa kulaputro và kuladuhità và bahutaraæ puïyaæ prasavet. (#<ÁsP_II-4_266>#) ti«Âhantu kauÓika dvisÃhasre madhyame lokadhÃtau sattvà avaivartikà anuttarÃyÃæ samyaksaæbodhau yÃvanta÷ kauÓika trisÃhasre mahÃsÃhasre lokadhÃtau sattvÃs te sarva avaivartikà bhaveyur anuttarÃyÃæ samyaksaæbodhau tebhyo mahÃsattvebhya÷ kaÓcid eva kulaputro và kuladuhità và imÃæ praj¤ÃpÃrÃmitÃæ sÃrthÃæ savya¤janÃæ vistareïopadiÓed deÓayet prakÃÓayed vicared vibhajed uttÃnÅkuryÃt saæprakÃÓayet. tebhyaÓ cÃnyataro bodhisattvo mahÃsattva evaæ ca vaded ehi k«ipram anuttarÃæ samyaksaæbodhim abhisaæbhotsya iti, yaÓ ca tasmai kaÓcid eva kulaputro và kuladuhità và imÃæ praj¤ÃpÃramitÃæ sÃrthÃæ savya¤janÃæ vistareïopadiÓed, ayam eva sa kulaputro và kuladuhità và bahutaraæ puïyaæ prasavet. ti«Âhantu kauÓika trisÃhasre mahÃsÃhasre lokadhÃtau sattvà avaivartikà anuttarÃyÃæ samyaksaæbodhau, yÃvanta÷ kauÓika daÓasu dik«v ekaikasyÃæ diÓi gaÇgÃnadÅvÃlukopame«u lokadhÃtu«u sattvÃs te sarva avaivartikà bhaveyur anuttarÃyÃæ samyaksaæbodhau tebhyo bodhisattvebhyo mahÃsattvebhya÷, kaÓcid eva kulaputro và kuladuhità và bahutaraæ punyaæ prasavet. tat kasya heto÷? avaivartikebhyo hi bodhisattvebhyo nÃnyÃrthaæ dharmam upade«Âavyo niyatà hi te saæbodhi parÃyaïÃnate bhuyo vivartittite anuttarÃyà samyaksaæbodher ayam abhÆ kaÓcic cita÷ saæsÃrÃt mahÃkaruïÃsaæpŬitaÓ ca. [K. 236b8, N. 480a8, T. 383a4, P. 91b5, Ch. 904b7] atha khalu Óakro devÃnÃm indro bhagavantam etad avocat: yathà yathà bhagavan bodhisattvo mahÃsattvo 'bhyÃsÅ bhavaty anuttÃrÃyÃ÷ samyaksaæbodhes tathà tathà bodhisattvo mahÃsattvo dÃnapÃramitÃyÃm avavaditavyo 'nuÓÃsitavya÷, tathà tathà ÓÅlapÃramitÃyÃm avavaditavyo 'nuÓÃsitavya÷, tathà tathà k«ÃntipÃramitÃyÃm avavaditavyo 'nuÓÃsitavya÷, tathà tathà vÅryapÃramitÃyÃm avavaditavyo 'nuÓÃsitavya÷, tathà tathà dhyÃnapÃramitÃyÃm avavaditavyo 'nuÓÃsitavya÷, tathà tathà praj¤ÃpÃramitÃyÃm avavaditavyo 'nuÓÃsitavya÷. yathà yathà bodhisattvo mahÃsattvo 'bhyÃsÅ bhavaty anuttarÃyÃ÷ samyaksaæbodhes tathà tathà adhyÃtmaÓÆnyatÃyÃm avavaditavyo 'nuÓÃsitavya÷, tathà tathà bahirdhÃÓÆnyatÃyÃm avavaditavyo 'nuÓÃsitavya÷, tathà tathà adhyÃtmabahirdhÃÓÆnyatayÃm avavaditavyo 'nuÓÃsitavya÷, tathà tathà ÓÆnyatÃÓÆnyatÃyÃm avavaditavyo 'nuÓÃsitavya÷, tathà tathà mahÃÓÆnyatÃyÃm avavaditavyo 'nuÓÃsitavya÷, tathà tathà paramÃrthaÓÆnyatÃyÃm (#<ÁsP_II-4_267>#) avavaditavyo 'nuÓÃsitavya÷, tathà tathà saæsk­taÓÆnyatÃyÃm avavaditavyo 'nuÓÃsitavya÷, tathà tathà asaæsk­taÓÆnyatÃyÃm avavaditavyo 'nuÓÃsitavya÷, tathà tathà atyantaÓÆnyatÃyÃm avavaditavyo 'nuÓÃsitavya÷, tathà tathà anavarÃgraÓÆnyatÃyÃm avavaditavyo 'nuÓÃsitavya÷, tathà tathà anavakÃraÓÆnyatÃyÃm avavaditavyo 'nuÓÃsitavya÷, tathà tathà prak­tiÓÆnyatÃyÃm avavaditavyo 'nuÓÃsitavya÷, tathà tathà sarvadharmaÓÆnyatÃyÃm avavaditavyo 'nuÓÃsitavya÷, tathà tathà svalak«aïaÓÆnyatÃyÃm avavaditavyo 'nuÓÃsitavya÷, tathà tathà anupalambhaÓÆnyatÃyÃm avavaditavyo 'nuÓÃsitavya÷, tathà tathà abhÃvaÓÆnyatÃyÃm avavaditavyo 'nuÓÃsitavya÷, tathà tathà svabhÃvaÓÆnyatÃyÃm avavaditavyo 'nuÓÃsitavya÷, tathà tathà abhÃvasvabhÃvaÓÆnyatÃyÃm avavaditavyo 'nuÓÃsitavya÷. yathà yathà bodhisattvo mahÃsattvo 'bhyÃsÅ bhavaty anuttarÃyÃ÷ samyaksaæbodhes tathà tathà sm­tyupasthÃne«v avavaditavyo 'nuÓÃsitavya÷, samyakprahÃïe«v avavaditavyo 'nuÓÃsitavya÷, ­ddhipÃde«v avavaditavyo 'nuÓÃsitavya÷, indriye«v avavaditavyo 'nuÓÃsitavya÷, bale«v avavaditavyo 'nuÓÃsitavya÷, bodhyaÇge«v apramÃïe«v avavaditavyo 'nuÓÃsitavya÷, ÃryëÂÃÇge marge 'vavaditavyo 'nuÓÃsitavya÷, Ãryasatye«v avavaditavyo 'nuÓÃsitavya÷, dhyÃne«v avavaditavyo 'nuÓÃsitavya÷, apramÃïe«v avavaditavyo 'nuÓÃsitavya÷, ÃrÆpyasamÃpatti«v avavaditavyo 'nuÓÃsitavya÷, vimok«Ãsv avavaditavyo 'nuÓÃsitavya÷, navasv anupÆrvavihÃrasamÃpatti«v avavaditavyo 'nuÓÃsitavya÷, ÓÆnyatÃnimittÃpraïihitavimok«amukhe«v avavaditavyo 'nuÓÃsitavya÷, abhij¤Ãsv avavaditavyo 'nuÓasitavya÷, samÃdhi«v avavaditavyo 'nuÓÃsitavya÷, dhÃraïÅmukhe«v avavaditavyo 'nuÓÃsitayya÷, tathÃgatabale«v avavaditavyo 'nuÓÃsitavya÷, vaiÓÃradye«v avavaditavyo 'nuÓÃsitavya÷, pratisaævitsv avavaditavyo 'nuÓÃsitavya÷, mahÃmaitryÃm avavaditavyo 'nuÓÃsitavya÷, mahÃkaruïÃyÃm avavaditavyo 'nuÓÃsitavya÷, a«ÂÃdaÓÃveïike«u buddhadharme«v avavaditavyo 'nuÓÃsitavya÷, cÅvarapÅï¬pÃtrasayanasanaglÃnapratyayabhai«ajyapari«kÃraiÓ cÃnug­hÅtavya÷. te khalu punar bodhisattvaæ mahÃsattvaæ dharmasaægrahaÓ cÃmi«asaægraheïaæ cÃnuÓ cÃnug­hÆnto bahutaraæ te kulaputra kuladuhitaraÓ ca puïyaæ prasavi«yanti. na tv eva te paurvakÃ÷ kulaputrà kuladuhitaraÓ ca. tat kasya heto÷? evaæ tvena tad bhagavan bhavati, yo bodhisattvo mahÃsattvo dÃnapÃramitÃyÃm avavadyate 'nuÓÃsi«yate, ÓÅlapÃramitÃyÃm avavadyate 'nuÓÃsi«yate, k«ÃntipÃramitÃyÃm avavadyate 'nuÓÃsi«yate, vÅryapÃramitÃyÃm (#<ÁsP_II-4_268>#) avavadyate 'nuÓÃsi«yate, dhyÃnapÃramitÃyÃm avavadyate 'nuÓÃsi«yate, praj¤ÃpÃramitÃyÃm avavadyate 'nuÓÃsi«yate. adhyÃtmaÓÆnyatÃyÃm avavadyate 'nuÓÃsi«yate, bahirdhÃÓÆnyatÃyÃm avavadyate 'nuÓÃsi«yate, adhyÃtmabahirdhÃÓÆnyayÃm avavadyate 'nuÓÃsi«yate, ÓÆnyatÃÓÆnyatÃyÃm avavadyate 'nuÓÃsi«yate, mahÃÓÆnyatÃyÃm avavadyate 'nuÓÃsi«yate, paramÃrthaÓÆnyatÃyÃm avavadyate 'nuÓÃsi«yate. saæsk­taÓÆnyatÃyÃm avavadyate 'nuÓÃsi«yate, asaæsk­taÓÆnyatÃyÃm avavadyate 'nuÓÃsi«yate, atyantaÓÆnyatÃyÃm avavadyate 'nuÓÃsi«yate, anavarÃgraÓÆnyatÃyÃm avavadyate 'nuÓÃsi«yate, anavakÃraÓÆnyatÃyÃm avavadyate 'nuÓÃsi«yate, prak­tiÓÆnyatÃyÃm avavadyate 'nuÓÃsi«yate. sarvadharmaÓÆnyatÃyÃm avavadyate 'nuÓÃsi«yate, svalak«aïaÓÆnyatÃyÃm avavadyate 'nuÓÃsi«yate, anupalambhaÓÆnyatÃyÃm avavadyate 'nuÓÃsi«yate, abhÃvaÓÆnyatÃyÃm avavadyate 'nuÓÃsi«yate, svabhÃvaÓÆnyatÃyÃm avavadyate'nuÓÃsi«yate, abhÃvasvabhÃvaÓÆnyatÃyÃm avavadyate 'nuÓÃsi«yate. sm­tyupasthÃne«v avavadyate 'nuÓÃsi«yate, samyakprahÃïe«v avavadyate 'nuÓÃsi«yate, ­ddhipÃde«v avavadyate 'nuÓÃsi«yate, indriye«v avavadyate 'nuÓÃsi«yate, bale«v avavadyate 'nuÓÃsi«yate, apramÃïe«v avavadyate 'nuÓÃsi«yate, bodhyaÇge«v avavadyate 'nuÓÃsi«yate, mÃrge«v avavadyate 'nuÓÃsi«yate, Ãryasatye«v avavadyate 'nuÓÃsi«yate, dhyÃne«v avavadyate 'nuÓÃsi«yate, apramÃïe«v avavadyate 'nuÓÃsi«yate, ÃrÆpyasamÃpatti«v avavadyate 'nuÓÃsi«yate, a«ÂÃsu vimok«e«v avavadyate 'nuÓÃsi«yate, navasv anupÆrvavihÃrasamÃpatti«v avavadyate 'nuÓÃsi«yate, ÓÆnyatÃnimittÃpraïihitavimok«amukhe«v avavadyate 'nuÓÃsi«yate, abhij¤Ãsv avavadyate 'nuÓÃsi«yate, samÃdhi«v avavadyate 'nuÓÃsi«yate, dhÃraïÅmukhe«v avavadyate 'nuÓÃsi«yate, daÓatathÃgatabale«v avavadyate 'nuÓÃsi«yate, catur«u vaiÓÃradye«v avavadyate 'nuÓÃsi«yate, cataspsu pratisaævitsv avavadyate 'nuÓÃsi«yate, mahÃmaitryÃm avadyate 'nuÓÃsi«yate, mahÃkaruïÃyÃm avavadyate 'nuÓÃsi«yate, a«ÂÃdaÓasv Ãveïike«u buddhadharme«v avavadyate 'nuÓÃsi«yate. [K. 237a17, N. 482a1, T. 384a7, P. 94a2, Ch. 905b28] athÃyu«mÃn subhÆti÷ Óakraæ devÃnÃm indram Ãmantrayate: sÃdhu sÃdhu kauÓika yas tvaæ bodhisattvebhyà utsÃhaæ dadÃsi bodhisattvÃnÃm ug­hÅ«ve anupÃrayasi, evam e«a tvayà kauÓika karaïÅyaæ ya ÃryaÓrÃvaka÷ sattvÃnÃm anugrahaæ kartukÃma÷ sa bodhisattvÃnÃæ mahÃsattvÃnÃm (#<ÁsP_II-4_269>#) anuttarÃyÃæ samyaksaæbodhÃv utsÃhaæ dadhÃtu dharmÃm i«Ãnugraheïa ca bodhisattvÃn anug­hÃtv anuparipÃrayatu. tat kasya hetoh? ata÷ prasabohi kauÓika bhagavata÷ ÓrÃvakasaæghÃ÷ yad uta bodhisattvebhyo mahÃsattvebhya÷ yadi ca bodhisattvo mahÃsattvo 'nuttarÃyai samyaksaæbodhaye cittan notpÃdayan na bodhisattvo mahÃsattva÷ Óik«eta «aÂsu pÃramitÃsu dÃnapÃramitÃyÃæ ÓÅlapÃramitÃyÃæ k«ÃntipÃramitÃyÃæ vÅryapÃramitÃyÃæ dhyÃnapÃramitÃyÃæ praj¤ÃpÃramitÃyÃm. adhyÃtmaÓÆnyatÃyÃæ, bahirdhÃÓÆnyatÃyÃæ, adhyÃtmabahirdhÃÓÆnyatÃyÃæ, ÓÆnyatÃÓÆnyatÃyÃæ, mahÃÓÆnyatÃyÃæ, paramÃrthaÓÆnyatÃyÃæ, saæsk­taÓÆnyatÃyÃæ, asaæsk­taÓÆnyatÃyÃæ, atyantaÓÆnyatÃyÃæ, anavarÃgraÓÆnyatÃyÃæ, anavakÃraÓÆnyatÃyÃæ, prak­tiÓÆnyatÃyÃæ, sarvadharmaÓÆnyatÃyÃæ, svalak«aïaÓÆnyatÃyÃæ, anupalambhaÓÆnyatÃyÃæ, abhÃvaÓÆnyatÃyÃæ, svabhÃvaÓÆnyatÃyÃæ, abhÃvasvabhÃvaÓÆnyatÃyÃm. sm­tyupasthÃne«u, samyakprahÃïe«u, ­ddhipÃde«u, indriye«u, bale«u, bodhyaÇge«u, ÃryëÂÃÇge marge, Ãryasatye«u, dhyÃne«u, apramÃïe«u, ÃrÆpyasamÃpatti«u, a«ÂÃsu vimok«e«u, navasv anupÆrvavihÃrasamÃpatti«u, ÓÆnyatÃnimittÃpraïihitavimok«amukhe«u, abhij¤Ãsu, samÃdhi«u, dhÃraïÅmukhe«u, tathÃgatabale«u, vaiÓÃradye«u, pratisaævitsu, mahÃmaitryÃæ, mahÃkaruïÃyÃæ, a«ÂÃdaÓasv Ãveïike«u buddhadharme«u, nÃnuttarÃæ samyaksaæbodhiæ na pratyekabuddhà praj¤Ãparan na ÓrÃvakÃ÷, yasmÃt tarhi kauÓika bodhisattvo mahÃsattva÷ Óik«ate «aÂsu pÃramitÃsu danapÃramitÃyÃæ ÓÅlapÃramitÃyÃæ k«ÃntipÃramitÃyÃæ vÅryapÃramitÃyÃæ dhyÃnapÃramitÃyÃæ praj¤ÃpÃramitÃyÃm. adhyÃtmaÓÆnyatÃyÃæ, bahirdhÃÓÆnyatÃyÃæ, adhyÃtmabahirdhÃÓÆnyatÃyÃæ, ÓÆnyatÃÓÆnyatÃyÃæ, mahÃÓÆnyatÃyÃæ, paramÃrthaÓÆnyatÃyÃæ, saæsk­taÓÆnyatÃyÃæ, asaæsk­taÓÆnyatÃyÃæ, atyantaÓÆnyatÃyÃæ, anavarÃgraÓÆnyatÃyÃæ, anavakÃraÓÆnyatÃyÃæ, prak­tiÓÆnyatÃyÃæ, sarvadharmaÓÆnyatÃyÃæ, svalaksaïaÓÆnyatÃyÃæ, anupalambhaÓÆnyatÃyÃæ, abhÃvaÓÆnyatÃyÃæ, svabhÃvaÓÆnyatÃyÃæ, abhÃvasvabhÃvasunyatÃyÃm. sm­tyupasthÃne«u, samyakprahÃïe«u, ­ddhipÃde«u, indriye«u, bale«u, bodhyaÇge«u, ÃryëÂÃÇge marge, Ãryasatye«u, dhyÃne«u, apramÃïe«u, ÃrÆpyasamÃpatti«u, a«ÂÃsu vimok«e«u, navasv anupÆrvavihÃrasamÃpatti«u, ÓÆnyatÃnimittÃpraïihitavimok«amukhe«u, abhij¤Ãsu, samÃdhi«u, dhÃraïÅmukhe«u, tathÃgatabale«u, vaiÓÃradye«u, pratisaævitsu, mahÃmaitryÃæ, mahÃkaruïÃyÃæ, (#<ÁsP_II-4_270>#) a«ÂÃdaÓasv Ãveïike«u buddhadharme«u. tasmÃd bodhisattvo mahÃsattvo 'nuttarÃæ samyaksaæbodhim abhisambudhyate, anuttarÃæ samyaksaæbodhim abhisaæbuddhai÷ sarvalokadhÃtu«u naraka ucchidyante tiryagyoni ucchidyante yamaloka ucchidyante, ÃsurÃÓ ca kÃyà parihÅyante divyÃæs ca kÃyà abhivartante, k«atriyamahÃÓÃlakulÃnÃæ loke prÃdurbhÃvo bhavati, brÃhmaïamahÃÓÃlakulÃnÃæ loke prÃdurbhÃvo bhavati, g­hapatimahÃÓÃlakulÃnÃæ loke prÃdurbhÃvo bhavati. cÃturmahÃrÃjakÃyikÃnÃæ devÃnÃæ loke prÃdurbhÃvo bhavati, trÃyastriæÓÃnÃæ devÃnÃæ loke prÃdurbhÃvo bhavati, yÃmÃnÃæ devÃnÃæ loke prÃdurbhÃvo bhavati, tu«itÃnÃæ devÃnÃæ loke prÃdurbhÃvo bhavati, nirmÃïaratÅnÃæ devÃnÃæ loke prÃdurbhÃvo bhavati, paranirmitavaÓavartinÃæ devÃnaæ loke prÃdurbhÃvo bhavati, brahmakÃyikÃnÃæ devÃnÃæ loke prÃdurbhÃvo bhavati, brahmapurohitÃnÃæ devÃnaæ loke prÃdurbhÃvo bhavati, brahmapÃr«adyÃnaæ devÃnÃæ loke prÃdurbhÃvo bhavati, mahÃbrahmÃïÃæ devÃnÃæ loke prÃdurbhÃvo bhavati, ÃbhÃnÃæ devÃnÃæ loke prÃdurbhÃvo bhavati, parÅttabhÃnÃæ devÃnÃæ loke prÃdurbhÃvo bhavati, apramÃïÃbhÃnÃæ devÃnÃæ loke prÃdurbhÃvo bhavati, ÃbhÃsvarÃïÃæ devÃnÃæ loke prÃdurbhÃvo bhavati, ÓubhÃnaæ devÃnÃæ loke prÃdurbhÃvo bhavati, parÅttaÓubhÃnÃæ devÃnÃæ loke prÃdurbhÃvo bhavati, apramÃïaÓubhÃnÃæ devÃnÃæ loke prÃdurbhÃvo bhavati, Óubhak­tsnÃnÃæ devÃnÃæ loke prÃdurbhÃvo bhavati, b­hÃïÃæ devÃnÃæ loke prÃdurbhÃvo bhavati, parÅttab­hÃïÃæ devÃnÃæ loke prÃdurbhÃvo bhavati, apramÃïab­hÃïÃæ devÃnÃæ loke prÃdurbhÃvo bhavati, b­hatphalÃnÃæ devÃnÃæ loke prÃdurbhÃvo bhavati, atapÃnÃæ devÃnÃæ loke prÃdurbhÃvo bhavati, sud­ÓÃnÃæ devÃnÃæ loke prÃdurbhÃvo bhavati, sudarÓanÃnÃæ devÃnÃæ loke prÃdurbhÃvo bhavati, akani«ÂhÃnÃæ devÃnÃæ loke prÃdurbhÃvo bhavati, ÃkÃÓÃnantyÃyatanÃnÃæ devÃnÃæ loke prÃdurbhÃvo bhavati, vij¤ÃnÃnantyÃyatanÃnÃæ devÃnÃæ loke prÃdurbhÃvo bhavati, Ãki¤canyÃyatanÃnÃæ devÃnÃæ loke prÃdurbhÃvo bhavati, naivasaæj¤anÃsaæj¤ÃyatanÃnÃæ devÃnÃæ loke prÃdurbhÃvo bhavati. dÃnapÃramitÃyà loke prÃdurbhÃvo bhavati, ÓÅlapÃramitÃyà loke prÃdurbhÃvo bhavati, k«ÃntipÃramitÃyà loke prÃdurbhÃvo bhavati, vÅryapÃramitÃyà loke prÃdurbhÃvo bhavati, dhyÃnapÃramitÃyà loke prÃdurbhÃvo bhavati, praj¤ÃpÃramitayà loke prÃdurbhÃvo bhavati. (#<ÁsP_II-4_271>#) adhyÃtmaÓÆnyatÃyà loke prÃdurbhÃvo bhavati, bahirdhÃÓÆnyatÃyà loke prÃdurbhÃvo bhavati, adhyÃtmabahirdhÃÓÆnyatÃyà loke prÃdurbhÃvo bhavati, ÓÆnyatÃÓÆnyatÃyà loke prÃdurbhÃvo bhavati, mahÃsunyatÃyà loke prÃdurbhÃvo bhavati, paramÃrthasunyatÃyà loke prÃdurbhÃvo bhavati, saæsk­taÓÆnyatÃyà loke prÃdurbhÃvo bhavati, asaæsk­taÓÆnyatÃyà loke prÃdurbhÃvo bhavati, atyantaÓÆnyatÃyà loke prÃdurbhÃvo bhavati, anavarÃgraÓÆnyatayà loke prÃdurbhÃvo bhavati, anavakÃraÓÆnyatÃyà loke prÃdurbhÃvo bhavati prak­tiÓÆnyatÃyà loke prÃdurbhÃvo bhavati, sarvadharmaÓÆnyatÃyà loke prÃdurbhÃvo bhavati, svalak«aïaÓÆnyatÃyà loke prÃdurbhÃvo bhavati, anupalambhaÓÆnyatÃyà loke prÃdurbhÃvo bhavati, abhÃvaÓÆnyatÃyà loke prÃdurbhÃvo bhavati, svabhÃvaÓÆnyatÃyà loke prÃdurbhÃvo bhavati, abhÃvasvabhÃvaÓÆnyatayà loke prÃdurbhÃvo bhavati. sm­tyupasthÃnÃnÃæ loke prÃdurbhÃvo bhavati, samyakprahÃïÃnÃæ loke prÃdurbhÃvo bhavati, ­ddhipÃdÃnÃæ loke prÃdurbhÃvo bhavati, indriyÃïÃæ devÃnÃæ loke prÃdurbhÃvo bhavati, balÃnÃæ devÃnÃæ loke prÃdurbhÃvo bhavati, bodhyaÇgÃnÃæ loke prÃdurbhÃvo bhavati, ÃryëÂÃÇgasya mÃrgasya loke prÃdurbhÃvo bhavati, ÃryasatyÃnÃæ loke prÃdurbhÃvo bhavati, dhyÃnÃnÃæ loke prÃdurbhÃvo bhavati, apramÃïÃnÃæ loke prÃdurbhÃvo bhavati, ÃrÆpyasamÃpattÅnÃæ loke prÃdurbhÃvo bhavati, a«ÂÃnÃæ vimok«ÃïÃæ loke prÃdurbhÃvo bhavati, navÃnupÆrvavihÃrasamÃpattÅnÃæ loke prÃdurbhÃvo bhavati, ÓÆnyatÃnimittÃpraïihitavimok«amukhÃnÃæ loke prÃdurbhÃvo bhavati, abhij¤ÃnÃæ loke prÃdurbhÃvo bhavati, samÃdhÅnÃæ loke prÃdurbhÃvo bhavati, dhÃraïÅmukhÃnÃæ loke prÃdurbhÃvo bhavati, daÓÃnÃæ tathÃgatabalÃnÃæ loke prÃdurbhÃvo bhavati, caturïÃæ vaiÓÃradyÃnÃæ loke prÃdurbhÃvo bhavati, catas­ïÃæ pratisaævidÃæ loke prÃdurbhÃvo bhavati, mahÃmaitryà loke prÃdurbhÃvo bhavati, mahÃkaruïÃyà loke prÃdurbhÃvo bhavati, a«ÂÃdaÓÃnÃm ÃveïikÃnÃæ buddhadharmÃnÃæ loke prÃdurbhÃvo bhavati, ÓrÃvakayÃnasya loke prÃdurbhÃvo bhavati, pratyekabuddhasya loke prÃdurbhÃvo bhavati, mahÃyÃnasya loke prÃdurbhÃvo bhavati. ÓatasÃhasryÃæ praj¤ÃpÃramitÃyÃæ Óakraparivarto nÃmas trayoviæÓatitama÷