Satasahasrika Prajnaparamita II-4 Based on ed. by Takayasu Kimura: øatasàhasrikà Praj¤àpàramità II-4. Tokyo : Sankibo Busshorin 2014. Input by Klaus Wille [GRETIL-Version: 2017-06-09] STRUCTURE OF REFERENCES øsP_II-4_nn = pagination of Kimura's edition MARKUP ## %% ADDITIONAL NOTES some spellings in the edition have been standardized: - देवाणा -> देवाना; - दौशील्य -> दौः-; - ब्रह्मानश् -> -ह्माणश्; - शरीरानि -> -राणि; - अपरमाना बुद्धधर्मा -> अपरिमाणा b-; - ध्वजैष् पताकाभिर् -> ध्वजैः p-; - -ù k- -> -þ k-; - कलाम् अपि गननाम् -> कलाम् अपि गणनाम्; - अचित्यम् अनुल्पम् -> अचिन्त्यम् अतुल्यम्; - निःसंसय- -> निःसंशय-; - तथेन्द्रियानां -> तथेन्द्रियाणां; - 'वलीयत -> 'वलीयेत; - दिव्याणि -> दिव्यानि; - विमोक्षानां -> विमोक्षाणां; - वृक्षानां -> वृक्षाणां; - पत्रानां -> पत्राणां; - पुष्पानां -> पुष्पाणां; - अप्रमानेषु -> अप्रमाणेषु; - मार्गेन -> मार्गेण; - अनाश्रवा -> अनास्रवा; - चरद् उपलम्भयोगेन -> चरन्न् उपलम्भयोगेन; - षष्ट्यां -> षष्ठ्यां; - सत्कुर्यन् गुरुकुर्वन् मानयेन् पूजयेन् -> सत्कुर्वन् गुरुकुर्वन् मानयन् पूजयन्; - लोकधारौ -> लोकधातौ; - गङ्गानदिवालुलो- -> गङ्गानदिवालुको-; - -संवोध्- -> -संबोध्-; - प्रशव्- -> prasav-. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ शतसाहस्रिका प्रज्ञापारमिता II-4 [K. 171a1, N. 326b5, T. 266a1, P. A-156a6, Ch. 557b13] अथ खलु शक्रो देवाणाम् इन्द्रो भगवन्तम् एतद् अवोचत्: आश्चर्यं भगवन् यावच् चेयं बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमिताम् उद्गृह्णन्तो धारयन्तो वाचयन्तः पर्यवाप्नुवन्तो योनिशश् च मनसिकुर्वन्त इह धार्मिकान् गुणान् परिगृह्णन्ति सत्त्वांश् च परिपाचयन्ति, बुद्धक्षेत्रं परिशोधयन्ति बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रामन्ति, बुद्धान् भगवतः पर्युपासीनाः यैश् च कुशलमूलैर् आकाङ्क्षन्ति तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तान् येषां कुशलमूलानि समृध्यन्ति यच् च तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं शृण्वति स तावन् न विप्रमुष्यति, यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा भवन्ति, कुलसंपदं च परिगृह्णन्ति, जननीसंपदं च परिगृह्णन्ति, जन्मसंपदं च परिगृह्णन्ति परिवारसंपदं च परिगृह्णन्ति लक्षणसंपदं च परिगृह्णन्ति, प्रभासंपदं परिगृह्णन्ति, चक्षुःसंपदं च परिगृह्णन्ति स्वरसंपदं च परिगृह्णन्ति समाधिसंपदं च परिगृह्णन्ति धारणीसंपदं च परिगृह्णन्ति उपायकौशल्येन चात्मानं बुद्धविग्रहम् अभिनिर्माय लोकधातोर् लोकधातुं संक्रामन्ति, यत्र बुद्धानां भगवताम् अनुत्पादः प्रादुर्भावो नास्ति, ते तत्र गत्वा दानपारमिताया वर्णं भाषन्ते, शीलपारमिताया वर्णं भाषन्ते, क्षान्तिपारमिताया वर्णं भाषन्ते, वीर्यपारमिताया वर्णं भाषन्ते, ध्यानपारमिताया वर्णं भाषन्ते, प्रज्ञापारमिताया वर्णं भाषन्ते. अध्यात्मशून्यताया वर्णं भाषन्ते, बहिर्धाशून्यताया वर्णं भाषन्ते, अध्यात्मबहिर्धाशून्यताया वर्णं भाषन्ते, शून्यताशून्यताया वर्णं भाषन्ते, महाशून्यताया वर्णं भाषन्ते, परमार्थशून्यताया वर्णं भाषन्ते, संस्कृतशून्यताया वर्णं भाषन्ते, असंस्कृतशून्यताया वर्णं भाषन्ते, अत्यन्तशून्यताया वर्णं भाषन्ते, अनवराग्रशून्यताया वर्णं भाषन्ते, अनवकारशून्यताया वर्णं भाषन्ते, प्रकृतिशून्यताया वर्णं भाषन्ते, सर्वधर्मशून्यताया वर्णं भाषन्ते, स्वलक्षणशून्यताया (#<øsP_II-4_2>#) वर्णं भाषन्ते, अनुपलम्भशून्यताया वर्णं भाषन्ते, अभावशून्यताया वर्णं भासन्ते, स्वभावशून्यताया वर्णं भाषन्ते, अभावस्वभावशून्यताया वर्णं भाषन्ते. चतुर्णां ध्यानानां वर्णं भाषन्ते, चतुर्णाम् अप्रमाणानां वर्णं भाषन्ते, चतसृणाम् आरूप्यसमापत्तीनां वर्णं भाषन्ते, पञ्चानाम् अभिज्ञानां वर्णं भाषन्ते, चतुर्णां स्मृत्युपस्थानानां वर्णं भाषन्ते, चतुर्णां सम्यक्प्रहाणानां वर्णं भाषन्ते, चतुर्णाम् ऋद्धिपादानां वर्णं भाषन्ते, पञ्चानाम् इन्द्रियाणां वर्णं भाषन्ते, पञ्चानां बलानां वर्णं भाषन्ते, सप्तानां बोध्यङ्गानां वर्णं भाषन्ते, आर्याष्टाङ्गस्य मार्गस्य वर्णं भाषन्ते, चतुर्णाम् आर्यसत्यानां वर्णं भाषन्ते, अष्टानां विमोक्षाणां वर्णं भाषन्ते, नवानुपूर्वविहारसमापत्तीनां वर्णं भाषन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां वर्णं भाषन्ते, समाधीनं वर्णं भाषन्ते, धारणीमुखानां वर्णं भाषन्ते, दशानां तथागतबलानां वर्णं भाषन्ते, चतुर्णां वैशारद्यानां वर्णं भाषन्ते, चतसृणां प्रतिसंविदां वर्णं भासन्ते, महामैत्र्या वर्णं भाषन्ते, महाकरुणाया वर्णं भाषन्ते, अष्टादशानाम् आवेणिकबुद्धधर्माणां वर्णं भाषन्ते. उपायकौशल्येन च सत्त्वेभ्यो धर्मं देशयन्ति त्रिषु च यानेषु सत्त्वान् विनयन्ति, श्रावकयाने प्रत्येकबुद्धयाने महायाने. अथ शक्रो देवानाम् इन्द्रः पुनर् भगवन्तम् एतद् अवोचत्: आश्चर्यं भगवन् यावच् चेदं प्रज्ञापारमितया परिगृहीतया सर्वाः षट् पारमिताः परिगृहीता भवन्ति. अध्यात्मशून्यताः परिगृहीता भवन्ति, बहिर्धाशून्यताः परिगृहीता भवन्ति, अध्यात्मबहिर्धाशून्यताः परिगृहीता भवन्ति, शून्यताशून्यताः परिगृहीता भवन्ति, महाशून्यताः परिगृहीता भवन्ति, परमार्थशून्यताः परिगृहीता भवन्ति, संस्कृतशून्यताः परिगृहीता भवन्ति, असंस्कृतशून्यताः परिगृहीता भवन्ति, अत्यन्तशून्यताः परिगृहीता भवन्ति, अनवराग्रशून्यताः परिगृहीता भवन्ति, अनवकारशून्यताः परिगृहिता भवन्ति, प्रकृतिशून्यताः परिगृहीता भवन्ति, सर्वधर्मशून्यताः परिगृहीता भवन्ति, स्वलक्षणशून्यताः परिगृहीता भवन्ति, अनुपलम्भशून्यताः परिगृहीता भवन्ति, अभावशून्यताः परिगृहीता भवन्ति, स्वभावशून्यताः परिगृहीता भवन्ति, अभावस्वभावशून्यताः परिगृहीता भवन्ति. स्मृत्युपस्थानानि परिगृहीतानि भवन्ति, सम्यक्प्रहाणानि परिगृहीतानि (#<øsP_II-4_3>#) भवन्ति, ऋद्धिपादाः परिगृहीता भवन्ति, इन्द्रियाणि परिगृहीतानि भवन्ति, बलानि परिगृहीतानि भवन्ति, बोध्यङ्गानि परिगृहीतानि भवन्ति, आर्याष्टाङ्गो मार्गः परिगृहीतो भवति, आर्यसत्यानि परिगृहीतानि भवन्ति, ध्यानानि परिगृहीतानि भवन्ति, अप्रमाणानि परिगृहीतानि भवन्ति, आरूप्यसमापत्तयः परिगृहीता भवन्ति, विमोक्षाः परिगृहीता भवन्ति, अनुपूर्वविहारसमापत्तयः परिगृहीता भवन्ति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि परिगृहीतानि भवन्ति, अभिज्ञाः परिगृहीता भवन्ति, समाधयः परिगृहीता भवन्ति, धारणीमुखानि परिगृहीतानि भवन्ति, तथागतबलानि परिगृहीतानि भवन्ति, वैशारद्यानि परिगृहीतनि भवन्ति, प्रतिसंविदः परिगृहीता भवन्ति, महामैत्री परिगृहीता भवति, महाकरुणा परिगृहीता भवन्ति, आवेणिकबुद्धधर्माः परिगृहीता भवन्ति, स्रोत्रआपत्तिफलं परिगृहीतं भवति, सकृदागामिफलं परिगृहीतं भवति, अनागामिफलं परिगृहीतं भवति, अर्हत्त्वं परिगृहीतं भवति, प्रत्येकबोधिः परिगृहीता भवति, मार्गाकारज्ञता परिगृहीता भवति, सर्वाकारज्ञता परिगृहीता भवति. एवम् उक्ते भगव्ठछक्रं देवानाम् इन्द्रम् एतद् अवोचत्: एवम् एतत् कौशिकैवम् एतत्, प्रज्ञापारमितया कौशिक परिगृहीतया सर्वाः षट् पारमिताः परिगृहीता भवन्ति. अध्यात्मशून्यता परिगृहीता भवति, बहिर्धाशून्यता परिगृहीता भवति, अध्यात्मबहिर्धाशून्यता परिगृहीता भवति, शून्यताशून्यता परिगृहीता भवति, महाशून्यता परिगृहीता भवति, परमार्थशून्यता परिगृहीता भवति, संस्कृतशून्यता परिगृहीता भवति, असंस्कृतशून्यता परिगृहीता भवति, अत्यन्तशून्यता परिगृहीता भवति, अनवराग्रशून्यता परिगृहिता भवति, अनवकारशून्यता परिगृहीता भवति, प्रकृतिशून्यता परिगृहीता भवति, सर्वधर्मशून्यता परिगृहीता भवति, स्वलक्षणशून्यता परिगृहीता भवति, अनुपलम्भशून्यता परिगृहीता भवति, अभावशून्यता परिगृहीता भवति, स्वभावशून्यता परिगृहीता भवति, अभावस्वभावशून्यता परिगृहीता भवति. स्मृत्युपस्थानानि परिगृहीतानि भवन्ति, सम्यक्प्रहाणानि परिगृहीतानि भवन्ति, ऋद्धिपादाः परिगृहीता भवन्ति, इन्द्रियाणि परिगृहीतानि भवन्ति, बलानि परिगृहीतानि भवन्ति, बोध्यङ्गानि परिगृहीतानि भवन्ति, आर्याष्टाङ्गो मार्गः परिगृहीतो भवन्ति, आर्यसत्यानि परिगृहीतानि भवन्ति, ध्यानानि परिगृहीतानि भवन्ति, अप्रमाणानि परिगृहीतानि भवन्ति, आरूप्यसमापत्तयः परिगृहीता भवन्ति, विमोक्षाः परिगृहीता भवन्ति, अनुपूर्वविहारसमापत्तयः (#<øsP_II-4_4>#) परिगृहीता भवन्ति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि परिगृहीतानि भवन्ति, अभिज्ञाः परिगृहीता भवन्ति, समाधयः परिगृहीता भवन्ति, धारणीमुखानि परिगृहीतानि भवन्ति, तथागतबलानि परिगृहीतानि भवन्ति, वैशारद्यानि परिगृहीतानि भवन्ति, प्रतिसंविदः परिगृहीता भवन्ति, महामैत्री परिगृहीता भवति, महाकरुणा परिगृहीता भवति, आवेणिकबुद्धधर्माः परिगृहीता भवन्ति, स्रोतआपत्तिफलं परिगृहीतं भवति, सकृदागामिफलं परिगृहीतं भवति, अनागामिफलं परिगृहीतं भवति, अर्हत्त्वं परिगृहीतं भवति, प्रत्येकबोधिः परिगृहीता भवति, मार्गाकारज्ञता परिगृहीता भवति, सर्वाकारज्ञता परिगृहीता भवति. [K. 171b14, N. 328b2, T. 267a12, P. 160a1, Ch. 559c16] पुनर् अपरं कौशिक प्रज्ञापारमितया परिगृहीतया धारयितया वाचितया पर्यवाप्तया योनिशश् च मनसिकृतया याङ् गुणान् स कुलपुत्रो वा कुलदुहिता वा दृष्टिधार्मिकान् परिगृह्णाति, तांच् छृणु साधु च सुष्ठु च मनसिकुरु भाषिष्ये ऽहं, एवं भगवन्न् इति शक्रो देवानाम् इन्द्रो भगवतः प्रत्यश्रोषीत्, भगवांस् तम् एतद् अवोचत्: यो हि कश्चित् कौशिक अन्यतीर्थिकचरकपरिव्राजको मारो वा मारकायिका वा देवता अधिमानिका वा पुद्गला इमां प्रज्ञापारमितां विग्रहीतुकामा भविष्यन्ति विवेचयितुकमा भविष्यन्ति विवदितुकामा भविष्यन्ति विरोधयितुकामा भविष्यन्ति तेषां विग्रहीतुकामानां विवेचयितुकमानां विवदितुकामानां विरोधयितुकामानाम् उत्पन्नोत्पन्ना विग्रहविवेचनविवादविरोधाः क्षिप्रम् एव पुनर् एवान्तर्धानात् प्रलयं यास्यन्ति, तेषां विग्रहीतुकामानां विवेचयितुकामानां विवदितुकामानां विरोधयितुकामानां ते ऽभिप्राया न परिपूरयिष्यन्ति. तत् कस्य हेतोः? तथा हि कौशिक बोधिसत्त्वेन महासत्त्वेन दीर्घरात्रं दानपारमितायां चरता शीलपारमितायां चरता क्षान्तिपारमितायां चरता वीर्यपारमितायां चरता ध्यानपारमितायां चरता प्रज्ञापारमितायां चरता, येषां कृतशः सत्त्वा दीर्घरात्रं कलहभण्डनविग्रहविवादान् आपद्यन्ते, तान् बोधिसत्त्वेन महासत्त्वेनाध्यात्मिकबाह्यान् धर्मान् परित्यज्यते सत्त्वा दानपारमितायां प्रतिष्ठापिताः, येषां कृते सत्त्वा दीर्घरात्रं दौःशील्यम् आपद्यन्ते, तान् बोधिसत्त्वेन महासत्त्वेनाध्यात्मिकबाह्यान् धर्मान् परित्यज्यते सत्त्वाः शीलपारमितायां प्रतिष्ठापिताः, येषां कृते सत्त्वा दीर्घरात्रं क्रोधव्यापादविहिंसा आपद्यन्ते, तान् बोधिसत्त्वेन महासत्त्वेनाध्यात्मिकबाह्यान् (#<øsP_II-4_5>#) धर्मान् परित्यज्यते सत्त्वाः क्षान्तिपारमितायां प्रतिष्ठापिताः, येषां कृते सत्त्वा दीर्घरात्रं कौसीद्यम् आपद्यन्ते, तान् बोधिसत्त्वेन महासत्त्वेनाध्यात्मिकबाह्यान् धर्मान् परित्यज्यते सत्त्वा वीर्यपारमितायां प्रतिष्ठापिताः, येषां कृते सत्त्वा दीर्घरात्रं विक्षेपम् आपद्यते, तान् बोधिसत्त्वेन महासत्त्वेनाध्यात्मिकबाह्यान् धर्मान् परित्यज्यते सत्त्त्वा ध्यानपारमितायां प्रतिष्ठापिताः, येषां कृते सत्त्वा दीर्घरात्रं दौष्प्रज्ञाम् आपद्यन्ते, तान् बोधिसत्त्वेन महासत्त्वेनाध्यात्मिकबाह्यान् धर्मान् परित्यज्यते सत्त्त्वाः प्रज्ञानपारमितायां प्रतिष्ठापिताः, येषां कृते कौशिक सत्त्वाः संसारे संसारन्ति यद् उतानुशयपर्युत्थाने न तान् बोधिसत्त्वेन महासत्त्वेनोपायकौशलेन, तेषां सत्त्वानाम् अनुशयपर्युत्थानं विगृह्यते सत्त्वाश् चतुर्षु ध्यानेषु प्रतिष्ठापिताश् चतुर्ष्व् अप्रमाणेषु समादापिताश् चतसृष्व् आरूप्यसमापत्तिषु समादापिता पञ्चस्व् अभिज्ञासु समादापिताः चतुर्षु स्मृत्युपस्थानेषु अमादापिताश् चतुर्षु सम्यक्प्रहाणेषु समादापिताः चतुर्ष्व् ऋद्धिपादेषु समापिताः पञ्चस्व् इन्द्रियेषु समादापिताः पञ्चसु बलेषु समादापिताः सप्तसु बोध्यङ्गेषु समादापिताः आर्याष्टाङ्गे मार्गे समादापिताश् चतुर्ष्व् आर्यसत्येषु समादापिताः, नवस्व् अनुपूर्वविहारसमापत्तिषु प्रतिष्ठापिताः सर्वसमाधिषु समादापिताः सर्वधारणीमुखेषु समादापिताः, दशसु तथागतबलेषु समादापिताः चतुर्षु वैशारद्येषु प्रतिष्ठापिताः, चतसृषु प्रतिसंवित्सु प्रतिष्ठापिताः, महामैत्र्यां प्रतिष्ठापिताः, महाकरुणायां प्रतिष्ठापिताः, अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु समादापिताः, स्रोतआपत्तिफले प्रतिष्ठापिताः, सकृदागामिफले प्रतिष्ठापिताः, अनागामिफले प्रतिष्ठापिताः, अर्हत्त्वे प्रतिष्ठापिताः प्रत्येकबोधौ प्रतिष्ठापिताः, अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापिताः. इमे ते कौशिक बोधिसत्त्वस्य महासत्त्वस्य बोधिसत्त्वचारिकां चरता दृष्टधार्मिका न गुणानुशंसा भविष्यन्ति, संपराये चानुत्तरां सम्यक्संबोधिम् अभिसंबुध्य धर्मचक्रं प्रवर्त्य सत्त्वान्यथाप्रतिष्ठाने प्रतिष्ठाप्यानुपधिशेषे निर्वाणधातौ परिनिर्वास्यति. इमे कौशिक बोधिसत्त्वस्य महासत्त्वस्य सांपरायिका गुणानुशंसा भविष्यन्ति. [K. 172al0, N. 329b3, T. 268a5, P. 161b5, Ch. 560bl7] पुनर् अपरं कौशिक कुलपुत्रो वा कुलदुहिता वा यस्मिन् पृथिवीप्रदेशे इमां प्रज्ञापारमिताम् उद्गृहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति (#<øsP_II-4_6>#) योनिशश् च मनसिकरिष्यति, न तत्र पृथिवीप्रदेशे मारो वा मारकायिका वा देवता अन्यतीर्थिका वा परिव्राजका आधिमानिक वा पुद्गलाः शक्ष्यन्त्य् अस्याः प्रज्ञापारमिताया विग्रहाय वा विवादाय वा विरोधाय वान्तर्धानाय वा पराक्रमितुम् उत्तरे च तेषां गुणानुशंसा भविष्यन्ति. यदास्याः प्रज्ञापारमितायाः श्रवणग्रहणभावनाभिर् अनुपूर्वेण त्रिभिर् यानैर् निर्याय दुःखस्यान्तं करिष्यन्ति, तद् यथापि नाम कौशिक मघिनाम् औषधीः सर्वविषप्रशमणी तत्राशीविषेण वा जन्तुना वा क्षुधाभिभूतेनाहारान्वेषिणा किंचिद् एव प्राणिजातं दृष्टं भवेत्. स तत् प्राणकजातं खादितुकामतयानुगच्छेत्. अथ तत् प्राणकजातं मरणभयभीतं येन सा मघी नाम्' औषधिस् तेनोपसंक्रामन् ततः स आशीविषस् तस्या औषध्या गन्धेनैव प्रत्युदावर्तितव्यं मन्येत. तत् कस्य हेतोः? तथा हि तस्या औषध्या भैषज्यगुणो यं तस्याशीविषस्य तद् विषम् अभिभवत्य् एव बलवती हि कौशिक सा मघी औषधिः. एवम् एव कौशिक यो हि कश्चित् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमिताम् उद्गृहीष्यति धारयिष्यति वाचयिष्यन्ति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति, तत्र कौशिक य उत्पन्नोत्पन्ना विग्रहविवादविरोधा भविष्यन्ति, ते प्रज्ञापारमितायास् तेजसा प्रज्ञापारमिताया बलेन क्षिप्रम् एवान्तर्धास्यन्ति, उपशमिष्यन्ति, यतो यत एवोत्पत्स्यन्ते तत्र तत्रैवान्तर्धास्यन्ति, न विवर्धयिष्यन्ते. तत् कस्य हेतोः? तथा हि कौशिक प्रज्ञापारमिता सर्वेषां पापकानां धर्माणाम् उपशमयित्री न विवर्धिका यद् उत रागद्वेषमोहाणाम् उपशमयित्री न विवर्धिका. अविद्याया उपशमयित्री न विवर्धिका, संस्काराणाम् उपशमयित्री न विवर्धिका, विज्ञानस्योपशमयित्री न विवर्धिका, नामरूपस्योपशमयित्री न विवर्धिका, षडायतनस्योपशमयित्री न विवर्धिका, स्पर्शस्योपशमयित्री न विवर्धिका, वेदनाया उपसमयीत्रि न विवर्धिका, तृष्णाया उपशमयित्री न विवर्धिका, उपादानस्योपशमयित्री न विवर्धिका, भवस्योपशमयित्री न विवर्धिका, जातेर् उपशमयित्री न विवर्धिका, जरामरणस्योपशमयित्री न विवर्धिका. स्वकपरिदेवदुःखदौर्मणस्योपायासानाम् उपशमयित्री न विवर्धिका, यावत् केवलस्य महतो दुःखस्कन्धस्योपशमयित्रि न विवर्धिका, नीवरणानाम् उपशमयित्री न विवर्धिका, आवरणानाम् उपसमयित्रि न विवर्धिका, अनुशयानाम् उपशमयित्री न विवर्धिका, पर्युत्थानानाम् उपशमयित्री न विवर्धिका, अनात्मदृष्टेर् उपशमयित्री (#<øsP_II-4_7>#) न विवर्धिका, सत्त्वदृष्टेर् उपशमयित्री न विवर्धिका, जीवदृष्टेर् उपशमयित्री न विवर्धिका, जन्तुदृष्टेर् उपशमयित्री न विवर्धिका, पोषदृष्टेर् उपशमयित्री न विवर्धिका, पुरुषदृष्टेर् उपशमयित्री न विवर्धिका, पुद्गलदृष्टेर् उपशमयित्री न विवर्धिका, मनुजदृष्टेर् उपशमयित्रि न विवर्धिका, मानवदृष्टेर् उपशमयित्रीन विवर्धिका, कारकदृष्टेर् उपशमयित्री न विवर्धिका, वेदकदृष्टेर् उपशमयित्री न विवर्धिका, जानकदृष्टेर् उपशमयित्री न विवर्धिका, पश्यकदृष्टेर् उपशमयित्री न विवर्धिका, उच्छेदकदृष्टेर् उपशमयित्री न विवर्धिका, शाश्वतदृष्टेर् उपशमयित्री न विवर्धिका, अस्तिदृष्टेर् उपशमयित्री न विवर्धिका, नास्तिदृष्टेर् उपशमयित्री न विवर्धिका, सर्वदृष्टिगतानाम् उपशमयित्री न विवर्धिका, मात्सर्यस्योपशमयित्री न विवर्धिका, दौशील्यस्योपशमयित्री न विवर्धिका, व्यापादस्योपशमयित्री न विवर्धिका, कौशीद्यस्योपशमयित्री न विवर्धिका, विक्षेपस्योपशमयित्री न विवर्धिका, दौष्प्रज्ञस्योपशमयित्री न विवर्धिका, नित्यसंज्ञाया उपशमयित्री न विवर्धिका, सुखसंज्ञाया उपशमयित्रि न विवर्धिका, आत्मसंज्ञाया उपशमयित्री न विवर्धिका, शुभसंज्ञाया उपशमयित्री न विवर्धिका, तृष्णाविचरिताम् उपशमयित्री न विवर्धिका, रूपग्राहस्योपशमयित्री न विवर्धिका, वेदनाग्राहस्योपशमयित्री न विवर्धिका, संज्ञाग्राहस्योपशमयित्री न विवर्धिका, संस्कारग्राहस्योपशमयित्री न विवर्धिका, विज्ञानग्राहस्योपशमयित्री न विवर्धिका. दानपारमिताग्राहस्योपशमयित्री न विवर्धिका, शीलपारमिताग्राहस्योपशमयित्री न विवर्धिका, क्षान्तिपारमिताग्राहस्योपशमयित्री न विवर्धिका, वीर्यपारमिताग्राहस्योपशमयित्री न विवर्धिका, ध्यानपारमिताग्राहस्योपशमयित्री न विवर्धिका, प्रज्ञापारमिताग्राहस्योपशमयित्री न विवर्धिका, अध्यात्मशून्यताग्राहस्योपशमयित्री न विवर्धिका, बहिर्धाशून्यताग्राहस्योपशमयित्री न विवर्धिका, अध्यात्मबहिर्धाशून्यताग्राहस्योपशमयित्री न विवर्धिका, शून्यताशून्यताग्राहस्योपशमयित्री न विवर्धिका, महाशून्यताग्राहस्योपशमयित्री न विवर्धिका, परमार्थशून्यताग्राहस्योपशमयित्री न विवर्धिका, संस्कृतशून्यताग्राहस्योपशमयित्री न विवर्धिका, असंस्कृतशून्यताग्राहस्योपशमयित्री न विवर्धिका, अत्यन्तशून्यताग्राहस्योपशमयित्री न विवर्धिका, अनवराग्रशून्यताग्राहस्योपशमयित्री न विवर्धिका, अनवकारशून्यताग्राहस्योपशमयित्री न विवर्धिका, प्रकृतिशून्यताग्राहस्योपशमयित्री न विवर्धिका, सर्वधर्मशून्यताग्राहस्योपशमयित्री (#<øsP_II-4_8>#) न विवर्धिका, स्वलक्षणशून्यताग्राहस्योपशमयित्री न विवर्धिका, अनुपलम्भशून्यताग्राहस्योपय्शमयित्री न विवर्धिका, अभावशून्यताग्राहस्योपशमयित्री न विवर्धिका, स्वभावशून्यताग्राहस्योपशमयित्री न विवर्धिका, अभावस्वभावशून्यताग्राहस्योपशमयित्री न विवर्धिका. स्मृत्युपस्थानग्राहस्योपशमयित्री न विवर्धिका, सम्यक्प्रहाणग्राहस्योपशमयित्री न विवर्धिका, ऋद्धिपादग्राहस्योपशमयित्री न विवर्धिका, इन्द्रियग्राहस्योपशमयित्री न विवर्धिका, बलग्राहस्योपशमयित्री न विवर्धिका, बोध्यङ्गग्राहस्योपशमयित्री न विवर्धिका, आर्याष्टाङ्गमार्गग्राहस्योपशमयित्री न विवर्धिका, आर्यसत्यग्राहस्योपशमयित्री न विवर्धिका, ध्यानग्राहस्योपशमयित्री न विवर्धिका, अप्रमाणग्राहस्योपशमयित्री न विवर्धिका, आरूप्यसमापत्तिग्राहयोपशमयित्री न विवर्धिका, विमोक्षग्राहस्योपशमयित्री न विवर्धिका, अनुपूर्वविहारसमापत्तिग्राहस्योपशमयित्री न विवर्धिका, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, अभिज्ञाग्राहस्योपशमयित्री न विवर्धिका, समाधिग्राहस्योपशमयित्री न विवर्धिका, धारणीमुखग्राहस्योपशमयित्री न विवर्धिका, तथागतबलग्राहस्योपशमयित्री न विवर्धिका, वैशारद्यग्राहस्योपसमयित्री न विवर्धिका, प्रतिसंविद्ग्राहस्योपशमयित्री न विवर्धिका, महामैत्रीग्राहस्योपशमयित्री न विवर्धिका, महाकरुणाग्राहस्योपशमयित्री न विवर्धिका, आवेणिकबुद्धधर्मग्राहस्योपशमयित्री न विवर्धिका, सर्वज्ञताग्राहस्योपशमयित्री न विवर्धिका, मार्गाकारज्ञताग्राहस्योपशमयित्री न विवर्धिका, सर्वाकारज्ञताग्राहस्योपशमयित्री न विवर्धिका, निर्वाणग्राहस्योपशमयित्री न विवर्धिका. [K. 172b20, N. 331b1, T. 269b4, P. 165a3, Ch. 561c7] एतेषां कौशिक सर्वेसां मारकायिकानां धर्माणाम् इयं प्रज्ञापारमितोपशमयित्री न विवर्धिका, यावन्त कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ चत्वारो महाराजानः शक्रश् च देवानाम् इन्द्रो ब्रह्मानश् च सहापतिः आभास्वरा देवाः शुभकृत्स्ना देवा बृहत्फला देवाः शुद्धावासो देवाः, ते सर्वे तस्य कुलपुत्रस्य वा कुलदुहितुर् वा सततसमितं रक्षावरणगुप्तिं संविधास्यन्ति, यः कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमिताम् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति, योनिशश् च मनसिकरिष्यन्ति. स पुनर् अकुशलेभयश् च धर्मेभ्यः परिहास्यते, कुशलैर् धर्मैर् (#<øsP_II-4_9>#) विवर्धिष्यते, यद् उत दानपारमितया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, शीलपारमितया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, क्षान्तिपारमितया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, वीर्यपारमितया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, ध्यानपारमितया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, प्रज्ञापारमितया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन. अध्यात्मशून्यतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, बहिर्धाशून्यतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, अध्यात्मबहिर्धाशून्यतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, शून्यताशून्यतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, महाशून्यतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, परमार्थशून्यतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, संस्कृतशून्यतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, असंस्कृतशून्यतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, अत्यन्तशून्यतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, अनवराग्रशून्यतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, अनवकारशून्यतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, प्रकृतिशून्यतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, सर्वधर्मशून्यतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, स्वलक्षणशून्यतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, अनुपलम्भशून्यतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, अभावशून्यतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, स्वभावशून्यतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, अभावस्वभावशून्यतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन. स्मृत्युपस्थानैर् विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, सम्यक्प्रहाणैर् विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, ऋद्धिपादैर् विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, इन्द्रियैर् विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, बलैर् विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, बोध्यङ्गैर् विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, आर्याष्टाङ्गेन मार्गेन विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, आर्यसत्यैर् विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, ध्यानैर् विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, अप्रमाणैर् विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, आरूप्यसमापत्तिभिर् विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, विमोक्षैर् विवर्धिष्यते (#<øsP_II-4_10>#) न परिहास्यते ऽनुपलम्भयोगेन, अनुपूर्वविहारसमापत्तिभिर् विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखैर् विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, अभिज्ञाभिर् विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, समाधिभिर् विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, धारणीमुखैर् विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, तथागतबलैर् विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, वैशारद्यैर् विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, प्रतिसंविद्भिर् विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, महामैत्र्या विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, महाकरुणया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, आवेणिकबुद्धधर्मैर् विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, सर्वज्ञतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, मार्गाकारज्ञतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन, सर्वाकारज्ञतया विवर्धिष्यते न परिहास्यते ऽनुपलम्भयोगेन. [K. 173a17, N. 332b3, T, 27Oa12, P. 167a7, Ch. 562a21] स आदेयवचनश् च भविष्यति मितवचनस् च भविष्यति न च विकीर्णवचनो भविष्यति न क्रोधाभिभूतो भविष्यति, न मानाभिभूतो भविष्यति, न मत्सरो भविष्यति, नेर्ष्यालुको भविष्यति, आत्मना च प्रणातिपातात् प्रतिविरतो भविष्यति, परांश् च प्राणातिपातवैरमण्यां समादापयति, प्राणातिपातवैरमण्याश् च वर्णं भाषिष्यते, ये चान्ये प्राणातिपातात् प्रतिविरता भविष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना चादत्तादानात् प्रतिविरतो भविष्यति, परांश् चादत्तादानवैरमण्यां समादापयिष्यति. अदत्तादानवैरमण्याश् च वर्णं भाषिष्यते, ये चान्ये ऽदत्तादानात् प्रतिविरता भविष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च काममिथ्याचारात् प्रतिविरतो भविष्यति. परांश् च काममिथ्याचारवैरमण्यां समादापयिष्यति काममिथ्याचारविरमण्याश् च वर्णं भाषिष्यते, ये चान्ये काममिथ्याचारात् प्रतिविरता भविष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च मृषावादात् प्रतिविरतो भविष्यति. परांश् च मृषावादवैरमण्यां समादापयिष्यति मृषावादवैरमण्याश् च वर्णं भाषिष्यते, ये चान्ये मृषावादात् प्रतिविरता भविष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च पैशुन्यात् प्रतिविरतो भविष्यति, परांश् च पैशुन्यवैरमण्यां समादापयिष्यति, पैशुन्यवैरमण्याश् च वर्णं भाषिष्यति, ये चान्ये (#<øsP_II-4_11>#) पैशून्यात् प्रतिविरता भविष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च पारुष्यात् प्रतिविरतो भविष्यति, परांश् च पारुष्यवैरमण्यां समादायति, पारूष्यवैरमण्याश् च वर्णं भाषिष्यते, ये चान्ये पारुष्यात् प्रतिविरता भविष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च संभिन्नप्रलापात् प्रतिविरतो भविष्यति, परांश् च संभिन्नप्रलापवैरमण्यां समादापयिष्यति, संभिन्नप्रलापवैरमण्याश् च वर्णं भाषिष्यते, ये चान्ये संविन्नप्रलापात् प्रतिविरता भविष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना चाभिध्यायाः प्रतिविरतो भविष्यति, परांश् चाभिध्यावैरमण्यां समादापयिष्यति, अभिध्यावैरमण्याश् च वर्णं भाषिष्यते, ये चान्ये ऽभिध्यायाः प्रतिविरता भविष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च व्यापादात् प्रतिविरतो भविष्यति, परांश् च व्यापादवैरमण्यां समादापयति, व्यापादवैरमण्याश् च वर्णं भाषिष्यते, ये चान्ये व्यापादात् प्रतिविरता भविष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च मिथ्यादृष्टेः प्रतिविरतो भविष्यति, परांश् च मिथ्यादृष्टिवैरमण्यां समादापयति, मिथ्यादृष्टिवैरमण्याश् च वर्णं भाषिष्यते, ये चान्ये मिथ्यादृष्टेः प्रतिविरता भविष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः. आत्मना च दानपारमितायां वर्तिष्यते, परांश् च दानपारमितायां समादापयिष्यति, दानपारमितायाश् च वर्णं भाषिष्यते, ये चान्ये दानपारमितायां वर्तिष्यन्ते, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च शीलपारमितायां वर्तिष्यते, परांश् च शीलपारमितायां समादापयिष्यति, शीलपारमितयाश् च वर्णं भाषिष्यते, ये चान्ये शीलपारमितायां वर्तिष्यन्ते , तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च क्षान्तिपारमितायां वर्तिष्यते, परांश् च क्षान्तिपारमितायां समादापयिष्यति, क्षान्तिपारमितायाश् च वर्णं भाषिष्यते, ये चान्ये क्षान्तिपारमितायां वर्तिष्यन्ते, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च वीर्यपारमितायां वर्तिष्यते, परांश् च वीर्यपारमितायां समादापयिष्यति, वीर्यपारमितायाश् च वर्णं भाषिष्यते, ये चान्ये वीर्यपारमितायां वर्तिष्यन्ते, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च ध्यानपारमितायां वर्तिष्यते, परांश् च ध्यानपारमितायां समादापयिष्यति, ध्यानपारमितायाश् च वर्णं भाषिष्यते, ये चान्ये ध्यानपारमितायां वर्तिष्यन्ते, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, अत्मना च प्रज्ञापारमितायां वर्तिष्यते, परांश् च प्रैञापारमितायां (#<øsP_II-4_12>#) समादापयिष्यति, प्रज्ञापारमितायाश् च वर्णं भाषिष्यते, ये चान्ये प्रज्ञापारमितायां वर्तिष्यन्ते, तेषाम् अपि वर्णवादि भविष्यति समनुज्ञः. आत्मना चाध्यात्मशून्यतां भावयिष्यति, परांश् चाध्यात्मशून्यतायां समादापयिष्यति, अध्यात्मशून्यतायाश् च वर्णं भाषिष्यते, ये चान्ये ऽध्यात्मशून्यतां भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च बहिर्धाशून्यतां भावयिष्यति, परांश् च बहिर्धाशून्यतायां समादापयिष्यति, बहिर्धाशून्यतायाश् च वर्णं भाषिष्यते, ये चान्ये बहिर्धाशून्यतां भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना चाध्यात्मबहिर्धाशून्यतां भावयिष्यति, परांश् चाध्यात्मबहिर्धाशून्यतायां समादापयिष्यति, अध्यात्मबहिर्धाशून्यतायाश् च वर्णं भाषिष्यते, ये चान्ये ऽध्यात्मबहिर्धाशून्यतां भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च शून्यताशून्यतां भावयिष्यति, परांश् च शून्यताशून्यतायां समादापयिष्यति, शून्यताशून्यतायाश् च वर्णं भाषिष्यते, ये चान्ये शून्यताशून्यतां भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च महाशून्यतां भावयिष्यति, परांश् च महाशून्यतायां समादापयिष्यति, महाशून्यतायाश् च वर्णं भाषिष्यते, ये चान्ये महाशून्यतां भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च परमार्थशून्यतां भावयिष्यति, परांश् च परमार्थशून्यतायां समादापयिष्यति, परमार्थशून्यतायाश् च वर्णं भाषिष्यते, ये चान्ये परमार्थशून्यतां भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च संस्कृतशून्यतां भावयिष्यति, परांश् च संस्कृतशून्यतायां समादापयिष्यति, संस्कृतशून्यतायाश् च वर्णं भाषिष्यते, ये चान्ये संस्कृतशून्यतां भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना चासंस्कृतशून्यतां भावयिष्यति, परांश् चासंस्कृतशून्यतायां समादापयिष्यति, असंस्कृतशून्यतायाश् च वर्णं भाषिष्यते, ये चान्ये ऽसंस्कृतशून्यतां भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना चात्यन्तशून्यतां भावयिष्यति, परांश् चात्यन्तशून्यतायां समादापयिष्यति, अत्यन्तशून्यतायाश् च वर्णं भाषिष्यते, ये चान्ये ऽत्यन्तशून्यतां भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना चानवराग्रशून्यतां भावयिष्यति, परांश् चानवराग्रशून्यतायां समादापयिष्यति, अनवराग्रशून्यतायाश् च वर्णं भाषिष्यते, ये चान्ये ऽनवराग्रशून्यतां भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना चानवकारशून्यतां भावयिष्यति, परांश् (#<øsP_II-4_13>#) चानवकारशून्यतायां समादापयिष्यति, अनवकारशून्यतायाश् च वर्णं भाषिष्यते, ये चान्ये ऽनवकारशून्यतां भावयिष्यन्ति तेषाम् अपि वर्णवादि भविष्यति समनुज्ञः, आत्मना च प्रकृतिशून्यतां भावयिष्यति, परांश् च प्रकृतिशून्यतायां समादापयिष्यति, प्रकृतिशून्यतायाश् च वर्णं भाषिष्यते, ये चान्ये प्रकृतिशून्यतां भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च सर्वधर्मशून्यतां भावयिष्यति, परांश् च सर्वधर्मशून्यतायां समादापयिष्यति, सर्वधर्मशून्यतायाश् च वर्णं भाषिष्यते, ये चान्ये सर्वधर्मशून्यतां भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च स्वलक्षणशून्यतां भावयिष्यति, परांश् च स्वलक्षणशून्यतायां समादापयिष्यति, स्वलक्षणशून्यतायाश् च वर्णं भाषिष्यते, ये चान्ये स्वलक्षणशून्यतां भावयिष्यन्ति तेषाम् अपि वर्णवादि भविष्यति समनुज्ञः, आत्मना चानुपलम्भशून्यतां भावयिष्यति, परांश् चानुपलम्भशून्यतायां समादापयिष्यति, अनुपलम्भशून्यतायाश् च वर्णं भाषिष्यते, ये चान्ये ऽनुपलम्भशून्यतां भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना चाभावशून्यतां भावयिष्यति, परांश् चाभावशून्यतायां समादापयिष्यति, अभावशून्यतायाश् च वर्णं भाषिष्यते, ये चान्ये ऽभावशून्यतां भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च स्वभावशून्यतां भावयिष्यति, परांश् च स्वभावशून्यतायां समादापयिष्यति, स्वभावशून्यतायाश् च वर्णं भाषिष्यते, ये चान्ये स्वभावशून्यतां भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना चाभावस्वभावशून्यतां भावयिष्यति, परांश् चाभावस्वभावशून्यतायां समादापयिष्यति, अभावस्वभावशून्यतायाश् च वर्णं भाषिष्यते, ये चान्ये ऽभावस्वभावशून्यतां भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः. [K. 174a11, N. 334b7, T. 272a5, P. 170b1, Ch. 564a17] आत्मना च सर्वसमाधीन् समापत्स्यते परांश् च सर्वसमाधिसमापत्तौ समादापयिष्यति, सर्वसमाधिसमापत्तेश् च वर्णं भाषिष्यते, ये चान्ये सर्वसमाधीन् समापत्स्यन्ते तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च धारणीप्रतिलब्धो भाविष्यति, परांश् च धारणीप्रतिलम्भाय समादापयिष्यति, धारणीप्रतिलम्भस्य च वर्णं भाषिष्यते, ये चान्ये धारणीप्रतिलम्भा भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः. आत्मना च प्रथमं ध्यानं समापत्स्यते, परांश् च प्रथमे (#<øsP_II-4_14>#) ध्याने समादापयिष्यति, प्रथमध्यानस्य च वर्णं भाषिष्यते, ये चान्ये प्रथमं ध्यानं समापत्स्यन्ते तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च द्वितीयं ध्यानं समापत्स्यते, परांश् च द्वितीये ध्याने समादापयिष्यति, द्वितीयध्यानस्य च वर्णं भाषिष्यते, ये चान्ये द्वितीयं ध्यानं समापत्स्यन्ते तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च तृतीयं ध्यानं समापत्स्यते, परांश् च तृतीये ध्याने समादापयिष्यति, तृतीयध्यानस्य च वर्णं भाषिष्यते, ये चान्ये तृतीयं ध्यानं समापत्स्यन्ते तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च चतुर्थं ध्यानं समापत्स्यते, परांश् च चतुर्थे ध्याने समादापयिष्यति, चतुर्थध्यानस्य च वर्णं भाषिष्यते, ये चान्ये चतुर्थं ध्यानं समापत्स्यते तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः. आत्मना च मैत्री समापत्स्यते, परांश् च मैत्रीसमापत्तौ समादापयिष्यति, मैत्रीसमापत्तेश् च वर्णं भाषिष्यते, ये चान्ये महामैत्री समापत्स्यन्ते तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च करुणा समापत्स्यते, परांश् च करुणायां समादापयिष्यति, करुणासमापत्तेश् च वर्णं भाषिष्यते, ये चान्ये करुणा समापत्स्यन्ते तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च मुदितां समापत्स्यते, परांश् च मुदितासमापत्तौ समादापयिष्यति, मुदितासमापत्तेश् च वर्णं भाषिष्यते, ये चान्ये मुदितां समापत्स्यन्ते तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना चोपेक्षां समापत्स्यते, परांश् चोपेक्षासमापत्तौ समादापयिष्यति, उपेक्षासमापत्तेश् च वर्णं भाषिष्यते, ये चान्ये उपेक्षां समापत्स्यते तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः. आत्मना चाकाशानन्त्यायतनसमापत्तिं समापत्स्यते, परांश् चाकाशानन्त्यायतनसमापत्तौ समादापयिष्यति, आकाशानन्त्यायतनसमापत्तेश् च वर्णं भाषिष्यते, ये चान्ये आकाशानन्त्यायतनं समापत्स्यन्ते तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च विज्ञानानन्त्यायतनसमापत्तिं समापत्स्यते, परांश् च विज्ञानानन्त्यायतनसमापत्तौ समादापयिष्यति, विज्ञानानन्त्यायतनसमापत्तेश् च वर्णं भाषिष्यते, ये चान्ये विज्ञानानन्त्यायतनं समापत्स्यन्ते तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना चाकिञ्चन्यायतनसमापत्तिं समापत्स्यते, परांश् चाकिञ्चन्यायतनसमापत्तौ समादापयिष्यति, आकिञ्चन्यायतनसमापत्तेश् च वर्णं भाषिष्यते, ये चान्ये आकिञ्चन्यायतनसमापत्तिं समापत्स्यन्ते तेषाम् अपि वर्णवादी भविष्यति (#<øsP_II-4_15>#) समनुज्ञः, आत्मना च नैवसंज्ञानासंज्ञायतनसमापत्तिं समापत्स्यते, परांश् च नैवसंज्ञानासंज्ञायतनसमापत्तौ समादापयिष्यति, नैवसंज्ञानासंज्ञायतनसमापत्तेश् च वर्णं भाषिष्यते, ये चान्ये नैवसंज्ञानासंज्ञायतनसमापत्तिं समापत्स्यन्ते तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः. आत्मना च चत्वारि स्मृत्युपस्थानानि भावयिष्यति, परांश् च स्मृत्युपस्थानभावनतायां समादापयिष्यति, स्मृत्युपस्थानभावनतायाश् च वर्णं भाषिष्यते, ये चान्ये स्मृत्युपस्थानानि भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च सम्यक्प्रहाणानि भावयिष्यति, परांश् च सम्यक्प्रहाणभावनतायां समादापयिष्यति, सम्यक्प्रहाणभावनतायाश् च वर्णं भाषिष्यते, ये चान्ये सम्यक्प्रहाणानि भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च चतुर ऋद्धिपादान् भावयिष्यति, परांश् च ऋद्धिपादभावनतायां समादापयिष्यति, ऋद्धिपादभावनतायाश् च वर्णं भाषिष्यते, ये चान्ये ऋद्धिपादान् भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च पञ्चेन्द्रियाणि भावयिष्यति, परांश् च पञ्चेन्द्रियभावनतायां समादापयिष्यति, पञ्चेन्द्रियभावनतायाश् च वर्णं भाषिष्यते, ये चान्ये पञ्चेन्द्रियाणि भावयिष्यन्ति तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च पञ्चबलानि भावयिष्यति, परांश् च बलभावनतायां समादापयिष्यति, बलभावनतायाश् च वर्णं भाषिष्यते, ये चान्ये बलानि भावयिष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च सप्तबोध्यङ्गानि भावयिष्यति, परांश् च सप्तबोध्यङ्गभावनतायां समादापयिष्यति, बोध्यङ्गभावनतायाश् च वर्णं भाषिष्यते, ये चान्ये सप्तबोध्यङ्गानि भावयिष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना चार्याष्टङ्गमार्गं भावयिष्यति, परांश् चार्याष्टाङ्गमार्गभावनायां समादापयिष्यति, आर्याष्टाङ्गमार्गभावनायाश् च वर्णं भाषिष्यते, ये चान्ये आर्याष्टाङ्गमार्गं भावयिष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च शून्यतानिमित्ताप्रणिहितान् समाधीन् भावयिष्यति, परांश् च शून्यतानिमित्ताप्रणिहितेषु समादापयिष्यति, शून्यतानिमित्ताप्रणिहितसमाधीनां वर्णं भाषिष्यते, ये चान्ये शून्यतानिमित्ताप्रणिहितसमाधीन् भावयिष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना चाष्टौ विमोक्षान् अनुलोमप्रतिलोमं (#<øsP_II-4_16>#) समापत्स्यते, परांश् चाष्टविमोक्षेषु समादापयिष्यति, चाष्टानां विमोक्षाणां वर्णं भाषिष्यते, ये चान्ये ऽष्टौ विमोक्षान् अनुलोमप्रतिलोमं समापत्स्यते, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च नवानुपूर्वविहारसमापत्तीः समापत्स्यन्ते, परांश् च नवानुपूर्वविहारसमापत्तिषु समादापयिष्यति, अनुपूर्वविहारसमापत्तिनां वर्णं भाषिष्यते, ये चान्ये ऽनुपूर्वविहारसमापत्तीः समापत्स्यन्ते, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च दशतथागतबलानि समापत्स्यते, परांश् च दशतथागतबलेषु समादापयिष्यति, दशानां तथागतबलानां वर्णं भाषिष्यते, ये चान्ये दशतथागतबलानि समापत्स्यन्ते, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च चत्वारि वैशारद्यानि भावयिष्यति, परांश् च वैशारद्येषु समादापयिष्यति, वैशारद्यानां वर्णं भाषिष्यते, ये चान्ये वैशारद्यानि भावयिष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च चतस्रः प्रतिसंविदो भावयिष्यति, परांश् च प्रतिसंविद्भावनायां समादापयिष्यति, प्रतिसंविद्भावनायाश् च वर्णं भाषिष्यते, ये चान्ये प्रतिसंविदो भावयिष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च महामैत्रीं समापत्स्यते, परांश् च महामैत्रीसमापत्तौ समादापयिष्यति, महामैत्रीसमापत्तेश् च वर्णं भाषिष्यते, ये चान्ये महामैत्रीं भावयिष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च महाकरुणां भावयिष्यति, परांश् च महाकरुणायां समादापयिष्यति, महाकरुणायाश् च वर्णं भाषिष्यते, ये चान्ये महाकरुणां भावयिष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना चावेणिकबुद्धधर्मान् निष्पादयिष्यति, परांश् चावेणिकबुद्धधर्मनिष्पत्तौ समादापयिष्यति, आवेणिकबुद्धधर्मनिष्पत्तेश् च वर्णं भाषिष्यते, ये चान्ये आवेणिकबुद्धधर्मान् निष्पादयिष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना चासंप्रमोषधर्मा भविष्यति, परांश् चासंप्रमोषधर्मतायां समादापयिष्यति, असंप्रमोषधर्मतायाश् च वर्णं भाषिष्यते, ये चान्ये असंप्रमोषधर्माणो भविष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च सदोपेक्षाविहारी भविष्यति, परांश् च सदोपेक्षाविहारितायां समादापयिष्यति, सदोपेक्षाविहारितायाश् च वर्णं भाषिष्यते, ये चान्ये सदोपेक्षाविहारिणो भविष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च मार्गाकारज्ञतां परिपूरयिष्यति, परांश् च मार्गाकारज्ञतापरिपूर्यां समादापयिष्यति, मार्गाकारज्ञतापरिपूर्याश् च वर्णं भाषिष्यते, ये चान्ये मार्गाकारज्ञतां (#<øsP_II-4_17>#) परिपूरयिष्यन्ति, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः, आत्मना च सर्वाकारज्ञतां प्रतिलप्स्यते, परांश् च सर्वाकारज्ञता प्रतिलम्भाय समादापयिष्यति, सर्वाकारज्ञताप्रतिलम्भस्य च वर्णं भाषिष्यते, ये चान्ये सर्वाकारज्ञतां प्रतिलप्स्यन्ते, तेषाम् अपि वर्णवादी भविष्यति समनुज्ञः. [K. 175a5, N. 336b9, T. 273b8, P. 174a1, Ch. 564a26] स षट्सु पारमितासु चरन् यद् दानं दास्यति तत् सर्वसत्त्वैः सार्धं साधारणं कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयिष्यत्य् अनुपलम्भयोगेन, यच् छीलं रक्षिष्यति तत् सर्वसत्त्वैः सार्धं साधारणं कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयिष्यत्य् अनुपलम्भयोगेन, यां क्षान्तिं भावयिष्यति तत् सर्वसत्त्वैः सार्धं साधारणं कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयिष्यत्य् अनुपलम्भयोगेन, यद् वीर्यं आरप्स्यते तत् सर्वसत्त्वैः सार्धं साधारणं कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयिष्यत्य् अनुपलम्भयोगेन, यद् ध्यानं समापद्यते तत् सर्वसत्त्वैः सार्धं साधारणं कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयिष्यत्य् अनुपलम्भयोगेन, यां प्रज्ञां भावयिष्यति तत् सर्वसत्त्वैः सार्धं साधारणं कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयिष्यत्य् अनुपलम्भयोगेन. एवं चरतः कुलपुत्रस्य वा कुलदुहितुर् वा षट्सु पारमितासु स्मृतिर् उत्पत्स्यते, सचेद् दानं न दास्यामि दुर्गतेषु कुलेषूपपत्स्य न च मे सत्त्वपरिपाको भविष्यति न बुद्धक्षेत्रपरिशोधनं न सर्वाकारज्ञतां प्रतिलप्स्ये, सचेत् छीलं न रक्षिष्यामि तिसृषु मे दुर्गतीषूपपत्तिर् भविष्यति, न च मे मनुष्यप्रतिलम्भो भविष्यति, न सत्त्वपरिपाको न बुद्धक्षेत्रपरिशोधनं न सर्वाकारज्ञतां प्रतिलप्स्ये, सचेन् न क्षान्तिं भावयिष्यामि, इन्द्रियाणि मे परिभेत्स्यते मुखमण्डलं मे ध्यामीभविष्यति, न च रूपसंपदं प्रतिलप्स्ये, यया रूपसंपदया बोधिसत्त्वचारिकाः चरतः सत्त्वसहदर्शने नैव नियता भविष्यन्त्य् अनुत्तरायां सम्यक्संबोधौ न च रूपसंपदा सत्त्वान् परिपाचयिष्यामि न बुद्धक्षेत्रं परिशोधयिष्यामि न मार्गाकारज्ञतां प्रतिलप्स्ये, सचेत् कुसीदो भविष्यति नेमं शक्ष्यामि बोधिमार्गम् अनुप्राप्तं न च मे सत्त्वपरिपाको भविष्यति, न बुद्धक्षेत्रं परिशोधनं न सर्वाकारज्ञतं प्रतिलप्स्ये, सचेद् विक्षिप्तचित्तो भविष्यामि नेदं शक्स्यामि समाधिम् उत्पादयितुं येन समाधिना सत्त्वान् परिपाचयिष्यामि न मे बुद्धक्षेत्रपरिशोधनं भविष्यामि न सर्वाकारज्ञताम् अनुप्राप्स्ये, सचेद् (#<øsP_II-4_18>#) दुष्प्रज्ञो भविष्यामि न शक्ष्यामि प्रज्ञोपायकौशलेन श्रावकभूमिप्रत्येकबुद्धभूमिं चातिक्रम्य सत्त्वान् परिपाच्य बुद्धक्षेत्रं परिशोध्य सर्वाकारज्ञताम् अनुप्राप्तुं, स एवं प्रतिसंशिक्षिष्यते, अयुक्तम् एतद् भवेद् यो मां मात्सर्यवशेन दानपारमितां न परिपूरयेयं दौःशील्यवशेन शीलपारमितां न परिपूरयेयं व्यापदवशेन क्षान्तिपारमितां न परिपूरयेयं कौशीद्यवशेन वीर्यपारमितां न परिपूरयेयं विक्षेपवशेन ध्यानपारमितां न परिपूरयेयं दौष्प्रज्ञावशेन प्रज्ञापारमितां न परिपूरयेयं, अपरिपूरयन् दानपारमितां शीलपारमितां क्षान्तिपारमितां वीर्यपारमितां ध्यानपारमितां प्रज्ञापारमितां न निर्यास्यामि सर्वाकारज्ञतायाम्. एवं खलु कौशिक स कुलपुत्रो वा कुलदुहिता वा दृष्टधार्मिकांश् च सांपरायिकांश् च गुणानुशंसान् प्रतिलप्स्यते, य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति, अविरहितश् च भविष्यति सर्वाकारज्ञताचित्तेन. [K. 175a18, N. 337b6, T. 274a11, P. 175a8, Ch. 564c23] शक्र आह: आश्चर्यं भगवन् यावद् इयं प्रज्ञापारमिता बोधिसत्त्वानां महासत्त्वानां परिदमनार्थायानुन्नामार्थाय च प्रत्युपस्थिता. भगवान् आह: यथा पुनः कौशिक बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमितापरिदमनार्थायानुन्नमार्थाय च प्रत्युपस्थिता. शक्र आह: इह भगवन् बोधिसत्त्वो महासत्त्वो लौकिक्यां दानपारमितायां चरन् बुद्धेभ्यो भगवद्भ्यः प्रत्येकबुद्धेभ्यः श्रावकेभ्यश् च दानं ददाति, तस्यैवं भवत्य् अहं दानं ददामि बुद्धेभ्यो भगवद्भ्यः प्रत्येकबुद्धेभ्यः श्रावकेभ्यश् च स कृपणवनीयकार्थेन याचनकेभ्यश् च स तेन दानेनानुपायकौशलेनोन्नामं गच्छति, लौकिक्यां शीलपारमितायां चरतः, एवं भवत्य् अहं शीलपारमितायां चराम्य् अहं शीलपारमितां परिपूरयामि स तेनोन्नामं गच्छति, लौकिक्यां क्षान्तिपारमितायां चरतः, एवं भवत्य् अहं क्षान्तिपारमितायां चराम्य् अहं क्षान्तिपारमितां परिपूरयामि स तेनोन्नामं गच्छति, लौकिक्यां वीर्यपारमितायां चरतः, एवं भवत्य् अहं वीर्यपारमितायां चराम्य् अहं वीर्यपारमितां परिपूरयामि स तेनोन्नामं गच्छति, लौकिक्यां ध्यानपारमितायां चरतः. एवं भवत्य् अहं ध्यानपारमितायां चराम्य् अहं ध्यानपारमितां परिपूरयामि स तेनोन्नामं गच्छति, लौकिक्यां प्रज्ञापारमितायां (#<øsP_II-4_19>#) चरतः, एवं भवत्य् अहं प्रज्ञापारमितायां चराम्य् अहं प्रज्ञापारमितां परिपूरयामि अहं प्रज्ञापारमितां भावयामि, सो ऽनया प्रज्ञापारमितयानुपायकौशलेनोन्नामं गच्छति. स्मृत्युपस्थानानि भावयेत्, एवं भवत्य् अहं स्मृत्युपस्थानानि भावयामि स तेनाहंकाराभिनिवेशेनोन्नामं गच्छति, सम्यक्प्रहाणानि भावयेत्, एवं भवत्य् अहं सम्यक्प्रहाणानि भावयामि स तेनाहंकाराभिनिवेशेनोन्नामं गच्छति, ऋद्धिपादान् भावयेत्, एवं भवत्य् अहम् ऋद्धिपादान् भावयामि स तेनाहंकाराभिनिवेशेनोन्नामं गच्छति, इन्द्रियाणि भावयेत्, एवं भवत्य् अहम् इन्द्रियाणि भावयामि स तेनाहंकाराभिनिवेशेनोन्नामं गच्छति, बलानि भावयेत्, एवं भवत्य् अहं बलानि भावयामि स तेनाहंकाराभिनिवेशेनोन्नामं गच्छति, बोध्यङ्गानि भावयेत्, एवं भवत्य् अहं बोध्यङ्गानि भावयामि स तेनाहंकाराभिनिवेशेनोन्नामं गच्छति, आर्याष्टाङ्गमार्गं भावयेत्, एवं भवत्य् अहम् आर्याष्टाङ्गमार्गं भावयामि स तेनाहंकाराभिनिवेशेनोन्नामं गच्छति, आर्यसत्यानि भावयेत्, एवं भवत्य् अहम् आर्यसत्यां भावयामि स तेनाहंकाराभिनिवेशेनोन्नामं गच्छति, ध्यानानि भावयेत्, एवं भवत्य् अहं ध्यानानि भावयामि स तेनाहंकाराभिनिवेशेनोन्नामं गच्छति, अप्रमाणानि भावयेत्, एवं भवत्य् अहम् अप्रमाणानि भावयामि स तेनाहंकाराभिनिवेशेनोन्नामं गच्छति, आरूप्यसमापत्तीर् भावयेत्, एवं भवत्य् अहम् आरूप्यसमापत्तिर् भावयामि स तेनाहंकाराभिनिवेशेनोन्नामं गच्छति, विमोक्षान् भावयेत्, एवं भवत्य् अहम् आरूप्यसमापत्तीर् भावयामि स तेनाहंकाराभिनिवेशेनोन्नामं गच्छति, अनुपूर्वविहारसमापत्तीर् भावयेत्, एवं भवत्य् अहम् अनुपूर्वविहारसमापत्तीर् भावयामि स तेनाहंकाराभिनिवेशेनोन्नामं गच्छति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि भावयेत्, एवं भवत्य् अहं शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि भावयामि स तेनाहंकाराभिनिवेशेनोन्नामं गच्छति, अभिज्ञां भावयेत्, एवं भवत्य् अहम् अभिज्ञां भावयामि स तेनाहंकाराभिनिवेशेनोन्नामं गच्छति, समाधीन् भावयेत्, एवं भवत्य् अहं समाधीन् भावयामि स तेनाहंकाराभिनिवेशेनोन्नामं गच्छति. तस्यैवं भवत्य् अहं सर्वधारणीः प्रतिलप्स्ये स तेनाहंकाराभिनिविशेनोन्नामं गच्छति, तस्यैवं भवत्य् अहं दशतथागतबलानि भावयिष्यामि स तेनाहंकाराभिनिविशेनोन्नामं गच्छति, तस्यैवं (#<øsP_II-4_20>#) भवत्य् अहं चत्वारि वैशारद्यानि भावयिष्यामि स तेनाहंकाराभिनिविशेनोन्नामं गच्छति, तस्यैवं भवत्य् अहं चतस्रः प्रतिसंविदा भावयिष्यामि स तेनाहंकाराभिनिविशेनोन्नामं गच्छति, तस्यैवं भवत्य् अहं महाकरुणां भावयिष्यामि स तेनाहंकाराभिनिविशेनोन्नामं गच्छति, तस्यैवं भवत्य् अहम् अष्टादशावेणिकबुद्धधर्मान् भावयिष्यामि स तेनाहंकाराभिनिविशेनोन्नामं गच्छति, तस्यैवं भवत्य् अहं सत्त्वान् परिपाचयिष्यामि स तेनाहंकाराभिनिविशेनोन्नामं गच्छति, तस्यैवं भवत्य् अहं बुद्धक्षेत्रं परिशोधयिष्यामि स तेनाहंकाराभिनिविशेनोन्नामं गच्छति, तस्यैवं भवत्य् अहं सर्वाकारज्ञताम् अनुप्राप्स्यामि स तेनाहंकाराभिनिविशेनोन्नामं गच्छति. एवं खलु भगवन् बोधिसत्त्वो महासत्त्वो लौकिकेषु धर्मेषु चरन् उन्नामं गच्छत्य् अहंकाराभिनिवेशेन तस्य प्रज्ञापारमिता परिदमनार्थाय नानुन्नामार्थाय प्रत्युपस्थिता भवति. [K. 175b16, N. 338b8, T. 275a6, P. 177b4, Ch. 566b9] इह पुनर् भगवन् बोधिसत्त्वो महासत्त्वो लोकोत्तरायां दानपारमितायां चरन् प्रज्ञापारमितासुभावितत्वान् न दायकम् उपलभते न दानम् उपलभते न प्रतिग्राहकम् उपलभते. एवं खलु भगवन् बोधिसत्त्वस्य महासत्त्वस्य दानपारमितायां चरतः प्रज्ञापारमिता परिदमनार्थायानुन्नामार्थाय च प्रत्युपस्ह्तिता भवति, स लोकोत्तरायां शीलपारमितायां चरन् प्रज्ञापारमितासुभावितत्वाच् छीलं नोपलभ्यते शीलं नोपलभ्यते. एवं खलु भगवन् बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतः प्रज्ञापारमिता परिदमनार्थायानुन्नामार्थाय च प्रत्युपस्थिता भवति, स लोकोत्तरायां क्षान्तिपारमितायां चरन् प्रज्ञापारमितासुभावितत्वात् क्षान्तिं नोपलभ्यते क्षान्तिं नोपलभ्यते. एवं खलु भगवन् बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिपारमितायां चरतः प्रज्ञापारमिता परिदमनार्थायानुन्नामार्थाय च प्रत्युपस्थिता भवति, स लोकोत्तरायां वीर्यपारमितायां चरन् प्रज्ञापारमितासुभावितत्वाद् वीर्यं नोपलभ्यते वीर्यवं तं नोपलभते. एवं खलु भगवन् बोधिसत्त्वस्य महासत्त्वस्य वीर्यपारमितायां चरतः प्रज्ञापारमितापरिदमनार्थायानुन्नामार्थाय च प्रत्युपस्थिता भवति, स लोकोत्तरायां ध्यानपारमितायां चरन् प्रज्ञापारमिता सुभावितत्वाद् ध्यानं नोपलभते ध्यानं नोपलभते. एवं खलु भगवन् (#<øsP_II-4_21>#) बोधिसत्त्वस्य महासत्त्वस्य ध्यानपारमितायां चरतः प्रज्ञापारमितापरिदमनार्थायानुन्नामार्थाय च प्रत्युपस्थिता भवति, स लोकोत्तरायां प्रज्ञापारमितायां चरन् प्रज्ञापारमितासुभावितत्वात् प्रज्ञां नोपलभते प्रज्ञां नोपलभते. एवं खलु भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः प्रज्ञापारमितां परिदमनार्थायानुन्नामार्थाय च प्रत्युपस्थिता भवति. स स्मृत्युपस्थानानि भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, स सम्यक्प्रहाणानि भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, स ऋद्धिपादान् भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, स इन्द्रियाणि भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, स बलानि भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, स बोध्यङ्गानि भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, स आर्याष्टाङ्गमार्गं भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, एवं खलु भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता परिदमनार्थायानुन्नामार्थाय च प्रत्युपस्थिता भवति. स आर्यसत्यानि भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, स ध्यानानि भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, सो ऽप्रमाणानि भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, स आरूप्यसमापत्तीर् भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, स विमोक्षा भावयति न चोपलभते प्रज्ञापारमितासु भावितत्वात्, सो ऽनुपूर्वविहारसमापत्तीर् भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, स शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, सो ऽभिज्ञां भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, स समाधीन् भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, स धारणीमुखानि भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्. एवं खलु भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता परिदमनार्थायानुन्नामार्थाय च प्रत्युपस्थिता भवति. स तथागतबलानि भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, स वैशारद्यानि भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, स प्रतिसंविदो भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, स महामैत्रीं भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, स महाकरुणा भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, स आवेणिकबुद्धधर्मान् भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्. (#<øsP_II-4_22>#) एवं खलु भगवन् बोधिसत्त्वस्य महासत्त्वस्या प्रज्ञापारमिता परिदमनार्थायानुन्नामार्थाय च प्रत्युपस्थिता भवति. स सर्वज्ञता भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, स मार्गाकारज्ञता भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्, स सर्वाकारज्ञता भावयति न चोपलभते प्रज्ञापारमितासुभावितत्वात्. एवं खलु भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता परिदमनार्थायानुन्नामार्थाय च प्रत्युपस्थिता भवति. शतसाहस्र्याः प्रज्ञापारमितायाः परिवर्तः सप्तदशमः (#<øsP_II-4_23>#) [K. 176a17, N. 339b2, T. 275b13, P. 179b6, Ch. 568a18] अथ खलु भगव्ठछक्रो देवानाम् इन्द्रम् एतद् अवोचत्: यो हि कश्चित् कौशिक कुलपुत्रो वा कुलदुहिता वा इमां गम्भीरां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति स्वाध्यापयिष्यति, योनिशश् च मनसिकरिष्यति, अभिरूढो संग्राममध्ये वर्तमाने महति संग्रामशीर्षव्यारूढः, तत्र सचेत् कुलपुत्रो वा कुलदुहिता वा इमां गम्भीरां प्रज्ञापारमितां स्वाध्यायन्न् अवतरेत्, तत्रावतीर्य तिष्ठेत नासौ कुलपुत्रो वा कुलदुहिता या पराजयं यास्यति, जय एवास्य भविष्यत्य् अक्षतश् चानुपहतश् च तं संग्रामम् उत्तरिष्यति, अस्थानं कौशिकानवकाशो यः कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां स्वाध्यायंस् तत्र संग्रामे समभिरूढो जीवितान्तरायं निगच्छेन् नेदं स्थानं विद्यते, सचेत् पुनर् अस्य कश्चिद् एव शस्त्रं वा काण्डं वा शरीरे क्षिपेत् न तस्य शरीरे पतिष्यति. तत् कस्य हेतोः? तथा हि तेन कुलपुत्रेण वा कुलदुहिता वा दीर्घरात्रं षट्सु पारमितासु चरता, आत्मनश् च रागशस्त्राणि रागकाण्डानि निर्जितानि परेषां रागशस्त्राणि रागकाण्डाणि निर्जितानि, आत्मनश् च द्वेषशस्त्राणि द्वेषकाण्डाणि निर्जितानि परेषां द्वेषशस्त्राणि द्वेषकाण्डानि निर्जितानि, आत्मनश् च मोहशस्त्राणि मोहकाण्डाणि निर्जितानि परेषां मोहशस्त्राणि मोहकाण्डानि निर्जितानि, आत्मनश् च दृष्टिकृतशस्त्राणि दृष्टिकृतकाण्डाणि निर्जितानि परेषां च दृष्टिकृतशस्त्राणि दृष्टिकृतकाण्डानि निर्जितानि, आत्मनश् च पर्युत्थानशस्त्राणि पर्युत्थानकाण्डाणि निर्जितानि परेषां च पर्युत्थानशस्त्राणि पर्युत्थानकाण्डानि निर्जितानि, आत्मनश् चानुशयशस्त्राण्य् अनुशयकाण्डाणि निर्जितानि परेषां चानुशयशस्त्राण्य् अनुशयकाण्डानि निर्जितानि, इमाम् एव प्रज्ञापारमिताम् आगम्य तां च प्रज्ञापारमितां भावयतां, अनेन कौशिक पर्यायेण तस्य कुलपुत्रस्य वा कुलदुहितुर् वा संग्राममध्यगतस्य शस्त्राणि वा काण्डानि वा क्षिप्तानि शरीरे न निपतिष्यति. पुनर् अपरं कौशिक सचेत् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति, सर्वज्ञताचित्तेन चाविरहितो भविष्यति. तस्य कश्चिद् अभैषज्यम् अवकिरेत् काखोर्दं वा कुर्याद् अग्निखदा चोपनामयेत्, शस्त्रेण वा दद्याद् विषं वा दद्याद् उदके चैनं छोरयेत् सर्वं तत् तस्य न क्रमिष्यति. तत् कस्य हेतोः? महाविद्येयं कौशिक विद्या यद् उत प्रज्ञापारमिता अनुत्तरेयं कौशिक विद्या यद् उत प्रज्ञापारमिता, (#<øsP_II-4_24>#) निरुत्तरेयं कौशिक विद्या यद् उत प्रज्ञापारमिता, अत्र च विद्यायां शिक्षमाणेः कुलपुत्रो वा कुलदुहिता वा नात्मव्याबाधाय चेतयते न परव्याबाधाय चेतयते नोभयव्याबाधाय चेतयते. तत् कस्य हेतोः? तथा हि सो ऽत्र शिक्षमाणो नात्मानम् उपलभते न सत्त्वम् उपलभते न जीवम् उपलभते न जन्तुम् उपलभते न पोषम् उपलभते न पुरुषम् उपलभते न पुद्गलम् उपलभते न मनुजम् उपलभते न मानवम् उपलभते न कारकम् उपलभते न वेदकं उपलभते न जानकम् उपलभते न पश्यकम् उपलभते. न रूपम् उपलभते, न वेदनाम् उपलभते, न संज्ञाम् उपलभते, न संस्कारान् उपलभते, न विज्ञानम् उपलभते. न चक्षुर् उपलभते, न श्रोत्रम् उपलभते, न घ्राणम् उपलभते, न जिह्वाम् उपलभते, न कायम् उपलभते, न मन उपलभते. न रूपम् उपलभते, न शब्दम् उपलभते, न गन्धम् उपलभते, न रसम् उपलभते, न स्पर्शम् उपलभते, न धर्मान् उपलभते. न चक्षुर्विज्ञानम् उपलभते, न श्रोत्रविज्ञानम् उपलभते, न घ्राणविज्ञानम् उपलभते, न जिह्वाविज्ञानम् उपलभते, न कायविज्ञानम् उपलभते, न मनोविज्ञानम् उपलभते. न चक्षुःसंस्पर्शम् उपलभते, न श्रोत्रसंस्पर्शम् उपलभते, न घ्राणसंस्पर्शम् उपलभते, न जिह्वासंस्पर्शम् उपलभते, न कायसंस्पर्शम् उपलभते, न मनःसंस्पर्शम् उपलभते. न चक्षुःसंस्पर्शजां वेदनाम् उपलभते, न श्रोत्रसंस्पर्शजां वेदनाम् उपलभते, न घ्राणसंस्पर्शजां वेदनाम् उपलभते, न जिह्वासंस्पर्शजां वेदनाम् उपलभते, न कायसंस्पर्शजां वेदनाम् उपलभते, न मनःसंस्पर्शजां वेदनाम् उपलभते. न पृथिवीधातुम् उपलभते, नाब्धातुम् उपलभते, न तेजोधातुम् उपलभते, न वायुधातुम् उपलभते, नाकाशधातुम् उपलभते, न विज्ञानधातुम् उपलभते. नाविद्याम् उपलभते, न संस्कारान् उपलभते, न विज्ञानम् उपलभते, न नामरूपम् उपलभते, न षडायतनम् उपलभते, न स्पर्शम् उपलभते, न वेदनाम् उपलभते, न तृष्णाम् उपलभते, नोपादानम् उपलभते, न भवम् उपलभते, न जातिम् उपलभते, न जरामरणम् उपलभते. न दानपारमिताम् उपलभते, न शीलपारमिताम् उपलभते, न क्षान्तिपारमिताम् उपलभते, न वीर्यपारमिताम् उपलभते, न ध्यानपारमिताम् (#<øsP_II-4_25>#) उपलभते, न प्रज्ञापारमिताम् उपलभते. नाध्यात्मशून्यताम् उपलभते, न बहिर्धाशून्यताम् उपलभते, नाध्यात्मबहिर्धाशून्यताम् उपलभते, न शून्यताशून्यताम् उपलभते, न महाशून्यताम् उपलभते, न परमार्थशून्यताम् उपलभते, न संस्कृतशून्यताम् उपलभते, नासंस्कृतशून्यताम् उपलभते, नात्यन्तशून्यताम् उपलभते, नानवराग्रशून्यताम् उपलभते, नानवकारशून्यताम् उपलभते, न प्रकृतिशून्यताम् उपलभते, न सर्वधर्मशून्यताम् उपलभते, न स्वलक्षणशून्यताम् उपलभते, नानुपलम्भशून्यताम् उपलभते, नाभावशून्यताम् उपलभते. न स्वभावशून्यताम् उपलभते, नाभावस्वभावशून्यताम् उपलभते. न स्मृत्युपस्थानान्य् उपलभते, न सम्यक्प्रहाणान्य् उपलभते, न ऋद्धिपादान् उपलभते, नेन्द्रियाण्य् उपलभते, न बलान्य् उपलभते, न बोध्यङ्गान्य् उपलभते, नार्याष्टाङ्गमार्गम् उपलभते, नार्यसत्यान्य् उपलभते, न ध्यानान्य् उपलभते, नाप्रमाणान्य् उपलभते, न आरूप्यसमापत्तीर् उपलभते, न विमोक्षान् उपलभते, नानुपूर्वविहारसमापत्तीर् उपलभते, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् उपलभते, नाभिज्ञा उपलभते, न समाधीन् उपलभते, न धारणीमुखान्य् उपलभते, न तथागतबलान्य् उपलभते, न वैशारद्यान्य् उपलभते, न प्रतिसंविद उपलभते, न महामैत्रीम् उपलभते, न महाकरुणाम् उपलभते, नावेणिकबुद्धधर्मान् उपलभते. न स्रोतआपत्तिफलम् उपलभते, न सकृदागामिफलम् उपलभते, नानागामिफलम् उपलभते, नार्हत्त्वम् उपलभते, न प्रत्येकबोधिम् उपलभते, न मार्गाकारज्ञताम् उपलभते, न सर्वाकारज्ञताम् उपलभते. अनुपलम्भमानो नात्मव्याबाधाय चेतयते न परव्याबाधाय चेतयते नोभयव्याबाधाय चेतयते, अनुत्तरां सम्यक्संबोधिं प्रतिलभते, सर्वसत्त्वानां चित्तानि व्यवलोकयति. तत् कस्य हेतोः? अत्र विद्यायां शिक्षमाणैर् अतीतैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरां सम्यक्संबोधिर् अभिसंबुद्धा, ये ऽपि ते भविष्यत्य् अनागते ऽध्वनि तथागतार्हन्तः सम्यक्संबुद्धास् ते ऽप्य् अत्र विद्यायां शिक्षमाणा अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते, ये ऽपि ते एतर्हि प्रत्युत्पन्ने ऽध्वनि दशसु दिक्ष्व् अप्रमेयासंख्येयास् तथागता अर्हन्तः सम्यक्संबुद्धाः, ते ऽप्य् अत्रैव विद्यायां शिक्षमाणा अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते. (#<øsP_II-4_26>#) [K. 177a6, N. 341a8, T. 277a4, P. 182b1, Ch. 570a21] पुनर् अपरं कौशिक यत्रेमां प्रज्ञापारमितां लिखित्वा धारयिष्यते उद्गृहीष्यति न स्वाध्यापयिष्यति न वाचयिष्यति न पर्यवाप्स्यते न योनिशो मनसिकरिष्यति, न पुनर् तत्र गृहे वा ग्रामे वा नगरे वा मनुष्यो वा अमनुष्यो वावतारप्रेक्षावतारं लप्स्यते. तत् कस्य हेतोः? तथा ह्य् अस्या एव प्रज्ञापारमितायाः पूजार्थाय ये त्रिसाहस्रमहासाहस्रे लोकधातौ चातुर्महाराजकायिका देवपुत्रास् त्रायस्त्रिंशा देवपुत्रा यामा देवपुत्राः तुषिता देवपुत्रा निर्माणरतयो देवपुत्राः परनिर्मितवसवर्तिनो देवपुत्रा ब्रह्मकायिका देवपुत्रा ब्रह्मपुरोहिता देवपुत्रा ब्रह्मपार्षद्या देवपुत्रा महाब्रह्माणो देवा आभा देवाः परीत्ताभा देवाः अप्रमाणाभा देवा आभास्वरा देवाः शुभा देवाः परीत्तशुभा देवा अप्रमाणशुभा देवाः शुभकृत्स्ना देवा बृहा देवाः परीत्तबृहा देवा अप्रमाणबृहा देवा बृहत्फला देवा अबृहा देवा अतपा देवाः सुदृशा देवाः सुदर्शना देवा अकनिष्ठा देवा ये ऽप्य् अप्रमेयासंख्येयेषु लोकधातुषु चातुर्महाराजकायिका देवपुत्रास् त्रायस्त्रिंशा देवपुत्राः यामा देवपुत्रास् तुषिता देवपुत्रा निर्माणरतयो देवपुत्राः परनिर्मितवशवर्तिनो देवपुत्रा ब्रह्मकायिका देवा ब्रह्मपुरोहिता देवा ब्रह्मपार्षद्या देवा महाब्रह्माणो देवा आभा देवाः परीत्ताभा देवा अप्रमाणाभा देवा आभास्वरा देवाः शुभा देवाः परीत्तशुभा देवा अप्रमाणशुभा देवाः शुभकृत्स्ना देवा बृहा देवाः परीत्तबृहा देवा अप्रमाणबृहा देवा बृहत्फला देवा अबृहा देवा अतपा देवाः सुदृशा देवाः सुदर्शना देवा अकनिष्ठा देवास् तेषां कुलपुत्राणां कुलदुहितॄणां च सततसमितं रक्षावरणगुप्तिं संविधास्यन्ति, ये इमां प्रज्ञापारमितां लिखित्वा धारयिष्यति, ते च देवपुत्रा आगत्यैनां प्रज्ञापारमितां सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वा गमिष्यन्ति, यः कश्चित् कौशिक इमां प्रज्ञापारमितां लिखित्वा धारयिष्यति तस्येमे दृष्टधार्मिका गुणानुशंसा भविष्यन्ति. तद् यथापि नाम कौशिक ये केचिद् बोधिमण्डे गता बोधिमण्डस्य च परिसामन्तगते न बोधिमण्डस्य चाभ्यन्तरे तिर्यग्योनिगताः प्राणिना मनुष्यभूता वा न ते शक्यन्ते मनुष्येण वा अमनुष्येण वा विहेठयितुं वा विहिंसयितुं वा. तत् कस्य हेतोः? अत्र हि निषद्य तैः पूर्वकैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा. ये ऽपि ते भविष्यन्त्य् अनागते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धास् ते ऽप्य् अत्रैव निषद्यानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यन्ते, ये ऽपि ते एतर्हि दशसु दिक्षु (#<øsP_II-4_27>#) लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धास् तिष्ठन्ति ते ऽप्य् अत्रैव निषद्यानुत्तरां सम्यक्संबोधिर् अभिसंबुद्धाः. तैः सर्वतथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्य सर्वसत्त्वानाम् अभयायावैरायासपन्नाय प्रतिपद्याप्रमेयासंख्येयाः सत्त्वा देवमानुषीषु संपत्तिषु प्रतिष्ठापिताः प्रतिष्ठापयिष्यन्ते प्रतिष्ठाप्यन्ते च, स्रोतआपत्तिफले प्रतिष्ठापिताः प्रतिष्ठापयिष्यन्ते प्रतिष्ठाप्यन्ते च, सकृदागामिफले प्रतिष्ठापिताः प्रतिष्ठापयिष्यन्ते प्रतिष्ठाप्यन्ते च, अनागामिफले प्रतिष्ठापिताः प्रतिष्ठापयिष्यन्ते प्रतिष्ठाप्यन्ते च, अर्हत्त्वे प्रतिष्ठापिताः प्रतिष्ठापयिष्यन्ते प्रतिष्ठाप्यन्ते च, प्रत्येकबोधौ प्रतिष्ठापिताः प्रतिष्ठापयिष्यन्ते प्रतिष्ठाप्यन्ते च. तत् कस्य हेतोः? अनयैव कौशिक प्रज्ञापारमितया स पृथिवीप्रदेशे सर्वसत्त्वानां चैत्यभूतः कृतो वन्दनीयो नमस्करणीयो माननीयः पूजनीयः सत्करणीयो गुरुकरणीयः पुष्पैर् धूपैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिः. [K. 177b1, N. 342a6, T. 277b5, P. 184a1, Ch. 570c16] शक्र आह: यो हि कश्चिद् भगवन् कुलपुत्रो वा कुलदुहिता वा, इमां प्रज्ञापारमितां लिखित्वा पुस्तकगतां कृत्वा धारय तां च पुष्पैर् धूपैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिः सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद्, यश् च तथागतस्यार्हतः सम्यक्संबुद्धस्य परिनिर्वृतस्य सप्तरत्नमयस्तूपे तथागतशरीरानि प्रतिष्ठापयेत् परिहरेद् वा सप्तरत्नमये समुद्गते कृत्वा तानि च सत्कुर्याद् गुरुकुराद् मानयेत् पूजयेत् पुष्पैर् धूपैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिः, कतरस् तयोर् बहुतरं पुण्यस्कन्धं प्रसवेत्? भगवान् आह: तेन हि कौशिक त्वाम् एवात्र परिप्रक्ष्यामि, यथा ते क्षमते तथा व्याकुरु. तत् किं मन्यसे? कौशिक येयं तथागतेनार्हता सम्यक्संबुद्धेन सर्वाकारज्ञता अनुप्राप्ता यश् चायम् आत्मभावो ऽभिनिवर्तितः. कतमस्यां प्रतिपति शिक्षमाणेन तथागतेनार्हता सम्यक्संबुद्धेन सर्वाकारज्ञतानुप्राप्ता अयं चात्मभावो ऽभिनिवर्तितः. शक्र आह: इहैव भगवन् प्रज्ञापारमितायां शिक्षमाणेन तथागतेनार्हता सम्यक्संबुद्धेन सर्वाकारज्ञता अनुप्राप्ता अयं चात्मभावो ऽभिनिवर्तितः. भगवान् आह: एवम् एतत् कौशिक एवम् एतत्, अत्र मया प्रज्ञापारमितायां (#<øsP_II-4_28>#) शिक्षमाणेन सर्वाकारज्ञता अनुप्राप्ता अयं चात्मभावो ऽभिनिवर्तितः, नानेन कौशिकात्मभावशरीरप्रतिलभेन, तथागतस् तथागत इति संख्यागच्छति. सर्वाकारज्ञताप्रतिलम्भेन तु तथागतस् तथागत इति. संख्यां गच्छति, येयं कौशिक सर्वाकारज्ञता सा प्रज्ञापारमिता निर्याता, एवम् अयं कौशिकात्मभावस् तस्य सर्वाकरज्ञताज्ञानस्याश्रयभूत इमं चाश्रयं निश्रित्य तथागतेनार्हता सम्यक्संबुद्धेन सर्वाकारज्ञता अनुप्राप्ता एवं तस्य सर्वाकारज्ञताज्ञानस्यायम् आत्मभाव आश्रयभूतसर्वसत्त्वानां चैत्यभूतो वन्दनीयो माननीयो पूजनीयः सत्करणीयो गुरुकरणीयः संवृतः परिनिवृतस्यापि च कौशिक शरीरान्य् एवं शरीरपूजा भविष्यति, न त्व् अन्यथधर्मपूजाः यो हि कश्चित् कौशिक कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां लिखित्वोद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति, पुष्पैर् धूपैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिः सर्वाकारज्ञताज्ञानस्य तेन पूजाकृतो भविष्यति. तस्मात् तर्हि कौशिक श्राद्धेन कुलपुत्रेण वा कुलदुहित्रा वा तथागतं पूजयितुकामेन इयम् एव प्रज्ञापारमिता लिखित्वोद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या योनिशश् च मनसिकर्तव्या, सत्कर्तव्या गुरुकर्तव्या मानयितव्या पूजयितव्याः पुष्पैर् धूपैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिः यश् च कौशिक तथागतस्य परिनिर्वृतस्य सप्तरत्नमयस्तूपैः शरीरं प्रतिष्ठापयेत्, सप्तरत्नमये वा समुगते कृत्वा परिहरेत् ततश् च सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेत् पुष्पैर् धूपैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिः यश् चेमां प्रज्ञापारमितां लिखित्वोद्ग्रहीयाद् धारयेद् वाचयेत् पर्यवाप्नुयाद् योनिशश् च मनसिकुर्यात् तां च सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेत् पुष्पैर् धूपैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिः. अयम् एव ततो बहुतरं पुण्यस्कन्धं प्रसवेत्. तत् कस्य हेतोः? अतो निर्याता हि कौशिक पञ्चपारमिता, अतो निर्याता अध्यात्मशून्यता, अतो निर्याता बहिर्धाशून्यता, अतो निर्याता अध्यात्मबहिर्धाशून्यता, अतो निर्याता शून्यताशून्यता, अतो निर्याता महाशून्यता, अतो निर्याता परमार्थशून्यता, अतो निर्याता संस्कृतशून्यता, अतो निर्याता असंस्कृतशून्यता, अतो निर्याता अत्यन्तशून्यता, अतो निर्याता अनवराग्रशून्यता, अतो निर्याता अनवकारशून्यता, अतो निर्याता प्रकृतिशून्यता, (#<øsP_II-4_29>#) अतो निर्याता सर्वधर्मशून्यता, अतो निर्याता स्वलक्षणशून्यता, अतो निर्याता अनुपलम्भशून्यता, अतो निर्याता अभावशून्यता, अतो निर्याता स्वभावशून्यता, अतो निर्याता अभावस्वभावशून्यता. अतो निर्यातानि चत्वारि स्मृत्युपस्थानानि, अतो निर्यातानि चत्वारि सम्यक्प्रहाणानि, अतो निर्याताश् चत्वार्य् ऋद्धिपादाः, अतो निर्यातानि पञ्चेन्द्रियाणि, अतो निर्यातानि पञ्चबलानि, अतो निर्यातानि सप्तबोध्यङ्गानि, अतो निर्यात आर्याष्टाङ्गो मार्गः, अतो निर्यातानि चत्वार्य् आर्यसत्यानि, अतो निर्यातानि चत्वारि ध्यानानि, अतो निर्यातानि चत्वार्य् अप्रमाणानि, अतो निर्याता चत्वारि आरूप्यसमापत्तयः, अतो निर्याता अष्टौ विमोक्षाः, अतो निर्याता नवानुपूर्वविहारसमापत्तयः, अतो निर्यातानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, अतो निर्यातानि पञ्चाभिज्ञाः, अतो निर्याताः सर्वसमाधयः, अतो निर्यातानि सर्वधारणीमुखानि, अतो निर्यातानि दशतथागतबलानि, अतो निर्यातानि चत्वारि वैशारद्यानि, अतो निर्याताश् चतस्रः प्रतिसंविदः, अतो निर्याता महाकरुणा, अतो निर्याता अष्टादशावेणिका बुद्धधर्मा, अतो निर्यातः सत्त्वपरिपाकः, अतो निर्याता बुद्धक्षेत्रसंपत्, अतो निर्याता बोधिसत्त्वस्य महासत्त्वस्य कुलसंपत्, अतो निर्याता रूपसंपत्, अतो निर्याता लाभसंपत्, अतो निर्याता परिवारसंपत्, अतो निर्याता महामैत्री, अतो निर्याता महाकरुणा, अतो निर्यातानि क्षत्रियमहाशालकुलानि, अतो निर्यातानि ब्राह्मणमहाशालकुलानि, अतो निर्यातानि गृहपतिमहाशालकुलानि. अतो निर्याताश् चातुर्महाराजकायिका देवपुत्रा, अतो निर्यातास् त्रायस्त्रिंशा देवपुत्रा, अतो निर्याता यामा देवपुत्रा, अतो निर्यातास् तुषिता देवपुत्रा, अतो निर्याता निर्माणरतयो देवपुत्रा, अतो निर्याताः परनिर्मितवशवर्तिनो देवपुत्रा, अतो निर्याता ब्रह्मकायिका देवपुत्रा, अतो निर्याता ब्रह्मपुरोहिता देवपुत्रा, अतो निर्याता ब्रह्मपार्षद्या देवपुत्रा, अतो निर्याता महाब्रह्माणो देवपुत्रा, अतो निर्याता आभा देवा, अतो निर्याता परीत्तभा देवा, अतो निर्याता अप्रमाणाभा देवा, अतो निर्याता आभास्वरा देवा, अतो निर्याताः सुभा देवा, अतो निर्याताः परीत्तशुभा देवा, अतो निर्याता अप्रमाणाशुभा देवा, अतो निर्याताः शुभकृत्स्ना देवा, अतो निर्याता बृहा देवा, अतो निर्याताः परीत्तबृहा देवा, अतो निर्याता अप्रमाणबृहा देवा, अतो निर्याता बृहत्फला देवा, अतो निर्याता अबृहा देवा, अतो निर्याता अतपा देवा, अतो निर्याताः सुदृशा देवा, अतो निर्याताः सुदर्शना देवा, अतो निर्याता अकनिष्ठा देवाः. अतो निर्याताः स्रोतआपन्ना, अतो निर्याताः सकृदागामिनः, अतो निर्याता अनागामिनः, अतो निर्याता अर्हन्तः, अतो निर्याताः प्रत्येकबुद्धाः, अतो (#<øsP_II-4_30>#) निर्याता बोधिसत्त्वाः, अतो निर्यातास् तथागता अर्हन्तः सम्यक्संबुद्धाः, अतो निर्यातास् तथागतानाम् अर्हतां सम्यक्संबुद्धानां सर्वाकारज्ञता. [K. 178a10, N. 344a1, T. 278b9, P. 187a1, Ch. 572a11] शक्र आह: इमे भगवन् जाम्बूद्वीपका मनुष्या इमां प्रज्ञापारमितां न सत्कुर्वन्ति न गुरुकुर्वन्ति न मानयन्ति न पूजयन्ति तत् किं ते जाम्बूद्वीपका मनुष्या न जानन्त्य् एव महार्धिका प्रज्ञापारमितायाः पूजाकृता भवति? भगवान् आह. तत् किं मन्यसे? कौशिकायं जाम्बूद्वीपका मनुष्या ये बुद्धे अभेद्यप्रसादेन समन्वागता ये धर्म अभेद्यप्रसादेन समन्वागता ये संघे अभेद्यप्रसादेन समन्वागता, ये बुद्धे निष्काङ्क्षा धर्मे निष्काङ्क्षा संघे निष्काङ्क्षाः, ये बुद्धे निष्ठाङ्गता धर्मे निष्ठाङ्गताः संघे निष्ठाङ्गताः. शक्र आह: अल्पकास् ते भगवन् जाम्बूद्वीपका मनुष्या, ये बुद्धे अभेद्य प्रसादेन समन्वागता, ये धर्मे अभेद्यप्रसादेन समन्वागतो ये संघे अभेद्यप्रसादेन समन्वागता, ये बुद्धे निष्काङ्क्षा धर्मे निष्काङ्क्षाः संघे निष्काङ्क्साः, ये बुद्धे निष्ठाङ्गता धर्मे निष्ठाङ्गता संघे निष्ठाङ्गता. भगवान् आह: तत् किं मन्यसे? कौशिक कियन्तस् ते जाम्बूद्वीपका मनुष्या ये सप्तत्रिंशतो बोधिपक्षाणां धर्माणां लाभिनः, कियन्तस् ते जाम्बूद्वीपका मनुष्या ये त्रयाणां विमोक्षमुखानां लाभिनः, कियन्तस् ते जाम्बूद्वीपका मनुष्या ये ऽष्टानां विमोक्षाणां लाभिनः, कियन्तस् ते जाम्बूद्वीपका मनुष्या ये नवानुपूर्वविहारसमापत्तीनां लाभिनः, कियन्तस् ते जाम्बूद्वीपका मनुष्या ये चतसृणां प्रतिसंविदां लाभिनः, कियन्तस् ते जम्बूद्वीपका मनुष्या ये षण्णाम् अभिज्ञानां लाभिनः, कियन्तस् ते जाम्बूद्विपका मनुष्या ये त्रयाणां संयोजनानां प्रहाणात् स्रोतआपन्नाः, कियन्तस् ते जाम्बूद्वीपका मनुष्या ये रागद्वेषमोहतनुत्वात् सकृदागामिनः, कियन्तस् ते जाम्बूद्वीपका मनुष्या ये पञ्चानाम् अवरभागीयाणां संयोजनानां प्रहाणाद् अनागामिनः, कियन्तस् ते जाम्बूद्वीपका मनुष्या ये पञ्चानां मूर्धभागीयानां संयोजनानां प्रहाणाद् अर्हन्तः, कियन्तस् ते जाम्बूद्वीपका मनुष्या ये प्रत्येकबोधये संप्रस्थिताः, कियन्तस् ते जाम्बूद्वीपका मनुष्या ये ऽनुत्तरायां सम्यक्संबोधौ संप्रस्थिताः. शक्र आह: अल्पकास् ते भगवन् जाम्बूद्वीपकाः सत्त्वा ये सप्तत्रिंशतो बोधिपक्षाणां लाभिनः ततो ऽल्पका ये त्रयाणां विमोक्षमुखानां लाभिनस् (#<øsP_II-4_31>#) ततो ऽल्पका ये ऽष्टानां विमोक्षमुखानां लाभिनः ततो ऽल्पका ये न वानुपूर्वविहारसमापत्तीनां लाभिनः, ततो ऽल्पका ये चतसृणां प्रतिसंविदां लाभिनः, ततो ऽल्पका ये षण्णाम् अभिज्ञानां लाभिनः, ततो ऽल्पकास् ते जाम्बूद्वीपका मनुष्या ये त्रयाणां संयोजनानां प्रहाणात् स्रोतआपन्नास् ततो ऽल्पतरका ये रागद्वेषमोहतनुत्वात् सकृदागामिनस् ततो ऽल्पतरका ये पञ्चानाम् अचलभागीयाना संयोजनानां प्रहाणाद् अनागामिनः ततो ऽल्पतरका ये पञ्चानां मूर्धभागीयानां प्रहाणाद् अर्हतस् ततो ऽल्पतरकास् ते जाम्बूद्वीपका मनुष्या ये प्रत्येकबोधये संप्रस्थिताः, ततो ऽल्पतरकास् ते जाम्बूद्वीपका मनुष्या ये ऽनुत्तरायां सम्यक्संबोधौ संप्रस्थिताः. भगवान् आह: एवम् एतत् कौशिकैवम् एतद् 'ल्पतरकास् ते जाम्बूद्वीपका मनुष्या ये बुद्धे अभेद्यप्रसादेन समन्वागता, ये धर्मे अभेद्यप्रसादेन समन्वागता, ये संघे अभेद्यप्रसादेन समन्वागताः. ततो ऽल्पतरका ये बुद्धे निष्काङ्क्षा धर्मे निष्काङ्क्षाः संघे निष्काङ्क्षाः, ततो ऽल्पतरका ये बुद्धे निष्ठाङ्गता धर्मे निष्ठाङ्गताः संघे निष्ठाङ्गताः, ततो ऽल्पतरकास् ते जाम्बूद्वीपका मनुष्या ये सप्तत्रिंशतो बोधिपक्षाणां धर्माणां लाभिनः, ततो ऽल्पतरका ये स्रोतआपन्नास् ततो ऽल्पतरका ये सकृदागामिनस् ततो ऽल्पतरका ये अनागामिनस् ततो ऽल्पतरका ये ऽर्हन्तः ततो ऽल्पतरका ये प्रत्येकबोधये संप्रस्थितास् ततो ऽल्पतरका ये ऽनुत्तरा सम्यक्संबोधये संप्रस्थितास् ततो ऽल्पतरका ये बोधये चरन्ति. तत् कस्य हेतोः? तथा हि पूर्वन्तैः संसारे संसरद्भिः न बुद्धादृष्टो न धर्मश्रन संघः पर्युपासितो न दानं दत्तं न शीलं रक्षितं न क्षान्तिं भाविता न वीर्यम् आलब्धं न ध्यानानि भावितानि न प्रज्ञा भाविता, न दानपारमिता श्रुता न भाविता, न शीलपारमिता श्रुता न भाविता, न क्षान्तिपारमिता श्रुता न भाविता, न वीर्यपारमिता श्रुता न भाविता, न ध्यानपारमिता श्रुता न भाविता, न प्रज्ञापारमिता श्रुता न भाविता. नाध्यात्मशून्यता श्रुता न भाविता, न बहिर्धाशून्यता श्रुता न भाविता, नाध्यात्मबहिर्धाशून्यता श्रुता न भाविता, न शून्यताशून्यता श्रुता न भाविता, न महाशून्यता श्रुता न भाविता, न परमार्थशून्यता श्रुता न भाविता, न संस्कृतशून्यता श्रुता न भाविता, नासंस्कृतशून्यता श्रुता न भाविता, नात्यन्तशून्यता श्रुता न भाविता, नानवराग्रशून्यता श्रुता न भाविता, नानवकारशून्यता श्रुता न भाविता, न प्रकृतिशून्यता श्रुता न भाविता, न सर्वधर्मशून्यता श्रुता न भाविता, न स्वलक्षणशून्यता (#<øsP_II-4_32>#) श्रुता न भाविता, नानुपलम्भशून्यता श्रुता न भाविता, नाभावशून्यताश्रुता न भाविता, न स्वभावशून्यता श्रुता न भाविता, नाभावस्वभावशून्यता श्रुता न भाविता. न स्मृत्युपस्थानानि श्रुतानि न भावितानि, न सम्यक्प्रहाणानि श्रुतानि न भावितानि, न ऋद्धिपादाः श्रुता न भाविताः, नेन्द्रियाणि श्रुतानि न भावितानि, न बलानि श्रुतानि न भावितानि, न बोध्यङ्गानि श्रुतानि न भावितानि, नार्याष्टाङ्गो मार्गः श्रुतो न भावितः, नार्यसत्यानि श्रुतानि न भावितानि, न ध्यानानि श्रुतानि न भावितानि, नाप्रमाणानि श्रुतानि न भावितानि, नारूप्यसमापत्तयः श्रुता न भाविता, नाष्टौ विमोक्षाः श्रुता न भाविता, नानुपूर्वविहारसमापत्तयः श्रुता न भाविता, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि श्रुतानि न भावितानि, नाभिज्ञाः श्रुता न भाविता, न समाधयः श्रुता न भाविता, न धारणीमुखानि श्रुतानि न भावितानि, न तथागतबलानि श्रुतानि न भावितानि, न वैशारद्यानि श्रुतानि न भावितानि, न प्रतिसंविदः श्रुता न भाविता, न महाकरुणा श्रुता न भाविता, नावेणिकबुद्धधर्माः श्रुता न भाविता, न सर्वज्ञता श्रुता न भाविता, न मार्गाकारज्ञता श्रुता न भाविता, न सर्वाकारज्ञता श्रुता न भाविता. तद् अनेन ते कौशिक पर्यायेणैवं वेदितव्यं, अल्पकास् ते जाम्बूद्वीपका सत्त्वा ये बुद्धे अभेद्यप्रसादेन समन्वागता धर्मे अभेद्य्प्रसादेन समन्वागता संघे अभेद्यप्रसादेन समन्वागताः, ततो ऽल्पतरका ये त्रयाणां विमोक्षमुखानां लाभिनः, ततो ऽल्पतरका ये ऽष्टानां विमोक्षाणां लाभिनः, ततो ऽल्पतरका ये नवानुपूर्वविहारसमापत्तिनां लाभिनः, ततो ऽल्पतरका ये चतसृणां प्रतिसंविदां लाभिनः, ततो ऽल्पतरका ये षण्णाम् अभिज्ञानां लाभिनः, ततो ऽल्पतरकास् ते जाम्बूद्वीपका मनुष्या ये त्रयाणां संयोजनानां प्रहाणात् स्रोतआपन्नाः, ततो ऽल्पतरका ये रागद्वेसमोहतनुत्वात् सकृदागामिनः ततो ऽल्पतरका ये पञ्चानाम् अवरभागीयाणां संयोजनानां प्रहाणाद् अनागामिनः, ततो ऽल्पतरका ये पञ्चानां मूर्धभागीयानां संयोजनानां प्रहाणाद् अर्हन्तः, ततो ऽल्पतरकास् ते जाम्बूद्वीपका मनुष्या ये प्रत्येकबोधये संप्रस्थिताः, ततो ऽल्पतरका ये अनुत्तरां सम्यक्संबोधये संप्रस्थिताः, ततो ऽल्पतरका ये बोधये अथ्यासयेन चरन्ति निष्ठतु कौशिक मनुष्याः. तत् किं मन्यसे? कौशिक कियन्तो जाम्बूद्वीपे प्राणिनाये सप्तत्रिंशतो बोधिपक्षाणां धर्माणां लाभिनो ये त्रयाणां विमोक्षमुखानां लाभिनो ये ऽष्टानां विमोक्षमुखानां लाभिनो ये नवानाम् (#<øsP_II-4_33>#) अनुपूर्वविहारसमापत्तीर् लाभिनो ये चतसृणां प्रतिसंविदां लाभिनो ये षण्णाम् अभिज्ञानां लाभिनः. कियन्तस् ते जाम्बूद्वीपकाः प्राणिनो ये त्रयाणां संयोजनानां प्रहाणात् स्रोतआपन्ना ये रागद्वेषमोहतनुत्वात् सकृदागामिनो ये पञ्चानाम् अवरभागीयाणां संयोजनानां प्रहाणाद् अनागामिनः, ये पञ्चानाम् ऊर्ध्वभागीयानां प्रहाणाद् अर्हन्तः, ये प्रत्येकबोधये संप्रस्थिताः कियन्त्स् ते जाम्बूद्वीपकाः प्राणिनो ये ऽनुत्तरायां सम्यक्संबोधौ निष्काङ्क्षा बुद्धे धर्मे संघे निष्काङ्क्षाः कियन्तस् ते जाम्बूद्वीपकाः प्राणिनो ये मातृज्ञाः ये पितृज्ञाः श्रामण्याः कुले ज्येष्टोपचायका दानानि ददति शीलं रक्षन्ति क्षान्तिपोषधम् उपवशन्ति, काष्टादीन च संज्ञिनो विहरन्ति, एवम् अनित्यसंज्ञिनः, अनात्मसंज्ञिनो ऽशुचिसंज्ञिनः सर्वलोकेष्व् अनभिरति संज्ञनः कियन्तस् ते जाम्बूद्वीपकाः प्राणिनो ये ऽनुत्तरायां सम्यक्संबोधौ संप्रस्थिताः. [K. 179a5, N. 346a1, T. 280a7, P. 190b3, Ch. 573b12] शक्र आह: अल्पकास् ते भगवन् जाम्बूद्वीपकाः प्राणिनो ये सप्तत्रिंशतो बोधिपक्षाणां धर्माणां लाभिनः, ये त्रयाणां विमोक्षमुखां लाभिनः, ये ऽष्टानां विमोक्षाणां लाभिनः, ये नवानाम् अनुपूर्वविहारसमापत्तीनां लाभिनः, ये चतसृणां प्रतिसंविदां लाभिनः, ये षण्णाम् अभिज्ञानां लाभिनः, ये त्रयाणां संयोजनानां प्रहाणा स्रोतआपन्ना, ये रागद्वेषमोहतनुत्वात् सकृदागामिनः, ये पञ्चानाम् अवरभागीयाणां संयोजनानां प्रहाणाद् अनागामिनः, ये पञ्चानाम् ऊर्ध्वभागीयानां संयोजनानां प्रहाणाद् अर्हन्तः, ये प्रत्येकबोधये संप्रस्थिता अल्पकास् ते भगवन् जाम्बूद्वीपकाः प्राणिनो ये ऽनुत्तरायां सम्यक्संबोधौ संप्रस्थिताः. भगवान् आह: एवम् एतत् कौशिक एवम् एतत्, तथा यथा वदसि, अल्पकास् ते कौशिक जाम्बूद्वीपकाः प्राणिनो ये सप्तत्रिंशतो बोधिपक्षाणां धर्माणां लाभिनः, ये त्रयाणां विमोक्षमुखां लाभिनः, ये ऽष्टानां विमोक्षाणां लाभिनः, ये नवानाम् अनुपूर्वविहारसमापत्तीनां लाभिनः ये चतसृणां प्रतिसंविदां लाभिनो ये षण्णाम् अभिज्ञानां लाभिनः, ये त्रयाणां संयोजनानां प्रहाणात् स्रोतआपन्नाः, ये रागद्वेषमोहतनुत्वात् सकृदागामिनः, ये पञ्चानाम् अवरभागीयाणां संयोजनानां प्रहाणाद् अनागामिनो ये पञ्चानाम् ऊर्ध्वभागीयानां संयोजनानां प्रहाणाद् अर्हन्तः, ये प्रत्येकबोधये संप्रस्थिताः, ये ऽनुत्तरायां सम्यक्संबोधौ संप्रस्थिताः, अतो ऽल्पतरका ये ऽनुत्तरायां सम्यक्संबोधौ (#<øsP_II-4_34>#) चरन्ति, अतो ऽल्पतरका ये ऽनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुकामा, इहाहं कौशिकानावरणेन बुद्धचक्षुषा पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु पश्याम्य् अप्रमेयासंख्येयान् सत्त्वान् अनुत्तरायै सम्यक्संबोधये चरति, प्रज्ञापारमितोपायकौशलविरहितास् तत एको वा द्वौ वा अवैवर्त्यभूमौ संप्रतिष्टे ते यद् भूयस्त्वेन श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा संतिष्ठन्ते. तत् कस्य हेतोः? दुरभिसंभवा हि कौशिकानुत्तरा सम्यक्संबोधिः, कुसीदैर् हीनवीर्यैर् हीनाधिमुक्तिकैर् दुष्प्रज्ञैः. इहाहं कौशिकानावरणेन बुद्धचक्षुषा दक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधतुषु पश्याम्य् अप्रमेयासंख्येयान् सत्त्वान् अनुत्तरायै सम्यक्संबोधये चरति, प्रज्ञापारमितोपायकौशलविरहितास् तत एको वा द्वौ वा अवैवर्त्यभूमौ संप्रतिष्ठन्ते यद् भूयस्त्वेन श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा संतिष्ठन्ते. तत् कस्य हेतोः? दुरभिसंभवा हि कौशिकानुत्तरा सम्यक्संबोधिः, कुसीदैर् हीनवीर्यैर् हीनाधिमुक्तिकैर् दुष्प्रज्ञैः. इहाहं कौशिकानावरणेन बुद्धचक्षुषा पश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु पश्याम्य् अप्रमेयासंख्येयान् सत्त्वान् अनुत्तरायै सम्यक्संबोधये चरति, प्रज्ञापारमितोपायकौशलविरहितास् तत एको वा द्वौ वा अवैवर्त्यभूमौ संप्रतिष्टे ते यद् भूयस्त्वेन श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा संतिष्ठन्ते. तत् कस्य हेतोः? दुरभिसंभवा हि कौशिकानुत्तरा सम्यक्संबोधिः, कुसीदैर् हीनवीर्यैर् हीनाधिमुक्तिकैर् दुष्प्रज्ञैः. इहाहं कौशिकानावरणेन बुद्धचक्षुषा उत्तरस्यां दिशि गङ्गानदिवालुकोपमेषु लोकधातुषु पश्याम्य् अप्रमेयासंख्येयान् सत्त्वान् अनुत्तरायै सम्यक्संबोधये चरति, प्रज्ञापारमितोपायकौशलविरहितास् तत एको वा द्वौ वा अवैवर्त्यभूमौ संप्रतिष्टे ते यद् भूयस्त्वेन श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा संतिष्ठन्ते. तत् कस्य हेतोः? दुरभिसंभवा हि कौशिकानुत्तरा सम्यक्संबोधिः, कुसीदैर् हीनवीर्यैर् हीनाधिमुक्तिकैर् दुष्प्रज्ञैः. इहाहं कौशिकानावरणेन बुद्धचक्षुषा उत्तरपूर्वस्यां दिशि गङ्गानद्ल्वालुकोपमेषु लोकधातुषु पश्याम्य् अप्रमेयासंख्येयान् सत्त्वान् अनुत्तरायै सम्यक्संबोधये चरति, प्रज्ञापरमितोपायकौशलविरहितास् तत एको वा द्वौ वा अवैवर्त्यभूमौ संप्रतिष्टे ते यद् भूयस्त्वेन श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा संतिष्ठन्ते. तत् कस्य हेतोः? (#<øsP_II-4_35>#) दुरभिसंभवा हि कौशिकानुत्तरा सम्यक्संबोधिः, कुसीदैर् हीनवीर्यैर् हीनाधिमुक्तिकैर् दुष्प्रज्ञैः. इहाहं कौशिकानावरणेन बुद्धचक्षुषा पूर्वदक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु पश्याम्य् अप्रमेयासंख्येयान् सत्त्वान् अनुत्तरायै सम्यक्संबोधये चरति, प्रज्ञापारमितोपायकौशलविरहितास् तत एको वा द्वौ वा अवैवर्त्यभूमौ संप्रतिष्टे ते यद् भूयस्त्वेन श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा संतिष्ठन्ते. तत् कस्य हेतोः? दुरभिसंभवा हि कौशिकानुत्तरा सम्यक्संबोधिः, कुसीदैर् हीनवीर्यैर् हीनाधिमुक्तिकैर् दुष्प्रज्ञैः. इहाहं कौशिकानावरणेन बुद्धचक्षुषा दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु पश्याम्य् अप्रमेयासंख्येयान् सत्त्वान् अनुत्तरायै सम्यक्संबोधये चरति, प्रज्ञापारमितोपायकौशलविरहितास् तत एको वा द्वौ वा अवैवर्त्यभूमौ संप्रतिष्टे ते यद् भूयस्त्वेन श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा संतिष्ठन्ते. तत् कस्य हेतोः? दुरभिसंभवा हि कौशिकानुत्तरा सम्यक्संबोधिः, कुसीदैर् हीनवीर्यैर् हिनाधिमुक्तिकैर् दुष्प्रज्ञैः. इहाहं कौशिकानावरणेन बुद्धचक्षुषा पश्चिमोत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु पश्याम्य् अप्रमेयासंख्येयान् सत्त्वान् अनुत्तरायै सम्यक्संबोधये चरति, प्रज्ञापारमितोपायकौशलविरहितास् तत एको वा द्वौ वा अवैवर्त्यभूमौ संप्रतिष्टे ते यद् भूयस्त्वेन श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा संतिष्ठन्ते. तत् कस्य हेतोः? दुरभिसंभवा हि कौशिकानुत्तरा सम्यक्संबोधिः, कुसीदैर् हीनवीर्यैर् हीनाधिमुक्तिकैर् दुष्प्रज्ञैः. इहाहं कौशिकानावरणेन बुद्धचक्षुषा अधस्ताद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु पश्याम्य् अप्रमेयासंख्येयान् सत्त्वान् अनुत्तरायै सम्यक्संबोधये चरति, प्रज्ञापारमितोपायकौशलविरहितास् तत एको वा द्वौ वा अवैवर्त्यभूमौ संप्रतिष्टे ते यद् भूयस्त्वेन श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा संतिष्ठन्ते. तत् कस्य हेतोः? दुरभिसंभवा हि कौशिकानुत्तरा सम्यक्संबोधिः, कुसीदैर् हीनवीर्यैर् हीनाधिमुक्तिकैर् दुष्प्रज्ञैः. इहाहं कौशिकानावरणेन बुद्धचक्षुषा उपरिष्टाद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु पश्याम्य् अप्रमेयासंख्येयान् सत्त्वान् अनुत्तरायै सम्यक्संबोधये चरन्ति, प्रज्ञापारमितोपायकौशलविरहितास् तत एको वा द्वौ वा अवैवर्त्यभूमौ संप्रतिष्ठते यद् भूयस्त्वेन (#<øsP_II-4_36>#) श्रावकभूमौ वा प्रत्येकबुद्धभूमौ वा संतिष्ठन्ते. तत् कस्य हेतोः? दुरभिसंभवा हि कौशिकानुत्तरा सम्यक्संबोधिः, कुसीदैर् हीनवीर्यैर् हीनसत्त्वैर् हीनाधिमुक्तिकैर् दुष्प्रज्ञैः. तस्मात् तर्हि कौशिक ये ते कुलपुत्राः कुलदुहितरश् चानुत्तरायै सम्यक्संबोधये संप्रस्थितास् तैः क्षिप्रं सुखं चानुत्तरां सम्यक्संबोधिम् अभिसंबोधुकमैर् इयं प्रज्ञापारमिताभीक्षणं स्रोतव्योद्गृहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्याः, योनिशश् च मनसिकर्तव्याः. तैर् इयं प्रज्ञापारमितोद्गृह्य धारयित्वा वाचयित्वा पर्यवाप्य योनिशश् च मनसिकृत्वा, सर्वबुद्धा धर्मा मनसिकर्तव्याः. तद् यथा दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता. अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता शून्यताशून्यता महाशून्यता परमार्थशून्यता संस्कृतशून्यता असंस्कृतशून्यता अत्यन्तशून्यता अनवराग्रशून्यता अनवकारशून्यता प्रकृतिशून्यता सर्वधर्मशून्यता स्वलक्षणशून्यता अनुपलम्भशून्यता अभावशून्यता स्वभावशून्यता अभावस्वभावशून्यता. चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्च बलानि सप्त बोध्यङ्गानि आर्याष्टाङ्गो मार्गः चत्वार्य् आर्यसत्यानि चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयः अष्टौ विमोक्षाः नवानुपूर्वविहारसमापत्तयः त्रीणि विमोक्षमुखानि पञ्चाभिज्ञाः सर्वसमाधयः सर्वधारणीमुखानि दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदः महामैत्रि महाकरुणा अष्टादशावेणिका बुद्धधर्माः. अन्ये ऽप्य् अपरिमाणा बुद्धधर्मा यत्र प्रज्ञापारमितायाम् अन्तर्गता ते प्य् उद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या योनिशश् च मनसिकर्तव्याः. तत् कस्य हेतोः? तथा हि कौशिक ते कुलपुत्राः कुलदुहितरश् चैवं ज्ञास्यन्ति, अत्र हि तथागतः पूर्वं बोधिसत्त्वचारिकां शिक्षितो यद् उत प्रज्ञापारमितायां ध्यानपारमितायां वीर्यपारमितायां क्षान्तिपारमितायां शीलपारमितायां दानपारमितायाम्. अध्यात्मशून्यतायां बहिर्धाशून्यतायाम् अध्यात्मबहिर्धाशून्यतायां शून्यताशून्यतायां महाशून्यतायां परमार्थशून्यतायां संस्कृतशून्यतायाम् असंस्कृतशून्यतायाम् अत्यन्तशून्यतायाम् अनवराग्रशून्यतायाम् अनवकारशून्यतायां प्रकृतिशून्यतायां सर्वधर्मशून्यतायां स्वलक्षणशून्यतायाम् अनुपलम्भशून्यतायाम् अभावशून्यतायां (#<øsP_II-4_37>#) स्वभावशून्यतायाम् अभावस्वभावशून्यतायाम्. चतुर्षु स्मृत्युपस्थानेषु चतुर्षु सम्यक्प्रहाणेषु चतुर्ष्व् ऋद्धिपादेषु पञ्चेष्व् इन्द्रियेषु पञ्चसु बलेषु सप्तसु बोध्यङ्गेषु आर्याष्टाङ्गे मार्गे चतुर्ष्व् आर्यसत्येषु चतुर्षु ध्यानेषु चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु अष्टासु विमोक्षेषु नवस्व् अनुपूर्वविहारसमापत्तिषु त्रिषु विमोक्षमुखेषु पञ्चस्व् अभिज्ञासु सर्वसमाधिषु सर्वधारणीमुखेषु दशसु तथागतबलेषु चतुर्षु वैशारद्येषु चतसृषु प्रतिसंवित्सु महामैत्र्यां महाकरुणायां अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु, अन्येषु वा परिमाणेषु बुद्धधर्मेषु अस्माभिर् अप्य् अनुशिक्षितव्यम् एषास्माकं शास्ता यद् उत प्रज्ञापारमिता, यावद् अन्ये ऽप्य् अपरिमाणा बुद्धधर्मा एतद् बुद्धानां भगवतां शासनं प्रत्येकबुद्धानाम् अर्हताम् अनागामिनां सकृदागामिनां स्रोतआपन्नानां यद् उत प्रज्ञापारमिता अत्र प्रज्ञापारमितायां शिक्षमाणा ध्यानपारमितायां शिक्षमाणा वीर्यपारमितायां शिक्षमाणा क्षान्तिपारमितायां शिक्षमाणा शीलपारमितायां शिक्षमाणा दानपारमितायां शिक्षमाणा. अध्यात्मशून्यतायां शिक्षमाणा, बहिर्धाशून्यतायां शिक्षमाणा, अध्यात्मबहिर्धाशून्यतायां शिक्षमाणा, शून्यताशून्यतायां शिक्षमाणा, महाशून्यतायां शिक्षमाणा, परमार्थशून्यतायां शिक्षमाणा, संस्कृतशून्यतायां शिक्षमाणा, असंस्कृतशून्यतायां शिक्षमाणा, अत्यन्तशून्यतायां शिक्षमाणा, अनवराग्रशून्यतायां शिक्षमाणा, अनवकारशून्यतायां शिक्षमाणा, प्रकृतिशून्यतायां शिक्षमाणा, सर्वधर्मशून्यतायां शिक्षमाणा, स्वलक्षणशून्यतायां शिक्षमाणा, अनुपलम्भशून्यतायां शिक्षमाणा, अभावशून्यतायां शिक्षमाणा, स्वभावशून्यतायां शिक्षमाणा, अभावस्वभावशून्यतायां शिक्षमाणा. स्मृत्युपस्थानेषु शिक्षमाणाः, सम्यक्प्रहाणेषु शिक्षमाणाः, ऋद्धिपादेषु शिक्षमाणाः, इन्द्रियेषु शिक्षमाणाः, बलेषु शिक्षमाणाः, बोध्यङ्गेषु शिक्षमाणाः, आर्याष्टाङ्गे मार्गे शिक्षमाणाः, आर्यसत्येषु शिक्षमाणाः, ध्यानेषु शिक्षमाणाः, अप्रमाणेषु शिक्षमाणाः, आरूप्यसमापत्तिषु शिक्षमाणाः, विमोक्षेषु शिक्षमाणाः, अनुपूर्वविहारसमापत्तिषु शिक्षमाणाः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु शिक्षमाणाः, अभिज्ञासु शिक्षमाणाः, समाधिषु शिक्षमाणाः, धारणीमुखेषु शिक्षमाणाः, तथागतबलेषु शिक्षमाणाः, वैशारद्येषु शिक्षमाणाः, प्रतिसंवित्सु शिक्षमाणाः, महामैत्र्यां शिक्षमाणाः, महाकरुणायां शिक्षमाणाः, आवेणिकबुद्धधर्मेषु शिक्षमाणाः, सर्वज्ञतायां शिक्षमाणाः, मार्गाकारज्ञतायां (#<øsP_II-4_38>#) शिक्षमाणाः, सर्वाकारज्ञतायां शिक्षमाणाः, बुद्धा भगवन्तः प्रत्येकबुद्धा अर्हन्तो ऽनागामिनः सकृदागामिनः स्रोतआपन्नाः पारङ्गता गच्छन्ति गमिष्यन्ति च. [K. 180a13, N. 349b5, T. 282a10, P. 195b6, Ch. 575a9] तस्मात् तर्हि कौशिक कुलपुत्रैर् वा कुलदुहितृभिर् वा तिष्ठति तथागतपरिनिर्वृते वा तथागते, प्रज्ञापारमितैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिक प्रज्ञापारमिता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, ध्यानपारमितैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिक ध्यानपारमिता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, वीर्यपारमितैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिक वीर्यपारमिता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, क्षान्तिपारमितैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिक क्षान्तिपारमिता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरयाः प्रजायाः प्रतिशरणं, शीलपारमितैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिक शीलपारमिता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, दानपारमितैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिक दानपारमिता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिसरणम्. अध्यात्मशून्यतैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिक प्रज्ञापारमिता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, बहिर्धाशून्यतैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिक बहिर्धाशून्यता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं. अध्यात्मबहिर्धाशून्यतैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिकाध्यात्मबहिर्धाशून्यता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, शून्यताशून्यतैव तैः (#<øsP_II-4_39>#) प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिक शून्यताशून्यता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, महाशून्यतैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिक महाशून्यता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, परमार्थशून्यतैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिक परमार्थशून्यता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, संस्कृतशून्यतैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिक संस्कृतशून्यता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, असंस्कृतशून्यतैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिकासंस्कृतशून्यता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, अत्यन्तशून्यतैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिक अत्यन्तशून्यता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, अनवराग्रशून्यतैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिक अनवराग्रशून्यता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, अनवकारशून्यतैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिक अनवकारशून्यता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, प्रकृतिशून्यतैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिक प्रकृतिशून्यता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, सर्वधर्मशून्यतैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिक सर्वधर्मशून्यता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, स्वलक्षणशून्यतैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिक स्वलक्षणशून्यता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, अनुपलम्भशून्यतैव (#<øsP_II-4_40>#) तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिकानुपलम्भशून्यता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, अभावशून्यतैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिकाभावशून्यता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणम्, स्वभावशून्यतैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिक स्वभावशून्यता सर्वश्रावकप्रत्येकबुद्धाणां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, अभावस्वभावशून्यतैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिकाभावस्वभावशून्यता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणम्. स्मृत्युपस्थानान्य् एव तैः प्रतिसत्कर्तव्यानि. तत् कस्य हेतोः? एतान्य् एव कौशिक स्मृत्युपस्थानानि सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, सम्यक्प्रहाणान्य् एव तैः प्रतिसत्कर्तव्यानि. तत् कस्य हेतोः? एतान्य् एव कौशिक सम्यक्प्रहाणानि सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, ऋद्धिपादा एव तैः प्रतिसत्कर्तव्याः. तत् कस्य हेतोः? एत एव कौशिक ऋद्धिपादाः सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, इन्द्रियाण्य् एव तैः प्रतिसत्कर्तव्यानि. तत् कस्य हेतोः? एतान्य् एव कौशिकेन्द्रियाणि सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, बलान्य् एव तैः प्रतिसत्कर्तव्यानि. तत् कस्य हेतोः? एतान्य् एव कौशिक बलानि सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, बोध्यङ्गान्य् एव तैः प्रतिसत्कर्तव्यानि. तत् कस्य हेतोः? एतान्य् एव कौशिक बोध्यङ्गानि सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, आर्याष्टाङ्गमार्ग एव तैः प्रतिसत्कर्तव्यः. तत् कस्य हेतोः? एष एव कौशिकार्याष्टाङ्गमार्गः सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं (#<øsP_II-4_41>#) यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, आर्यसत्यान्य् एव तैः प्रतिसत्कर्तव्यानि. तत् कस्य हेतोः? एतान्य् एव कौशिकार्यसत्यानि सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरनं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, ध्यानान्य् एव तैः प्रतिसत्कर्तव्यानि. तत् कस्य हेतोः? एतान्य् एव कौशिक ध्यानानि सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, अप्रमाणान्य् एव तैः प्रतिसत्कर्तव्यानि. तत् कस्य हेतोः? एतान्य् एव कौशिकाप्रमाणानि सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, आरूप्यसमापत्तय एव तैः प्रतिसत्कर्तव्याः. तत् कस्य हेतोः? एत एव कौशिक आरूप्यसमापत्तयः सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, विमोक्षा एव तैः प्रतिसत्कर्तव्याः. तत् कस्य हेतोः? एत एव कौशिक विमोक्षाः सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, अनुपूर्वविहारसमापत्तय एव तैः प्रतिसत्कर्तव्याः. तत् कस्य हेतोः? एता एव कौशिकानुपूर्वविहारसमापत्तयः सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाल्ः प्रजायाः प्रतिशरणं, शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् एव तैः प्रतिसत्कर्तव्यानि. तत् कस्य हेतोः? एतान्य् एव कौशिक शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, अभिज्ञा एव तैः प्रतिसत्कर्तव्याः. तत् कस्य हेतोः? एता एव कौशिकाभिज्ञा सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, समाधय एव तैः प्रतिसत्कर्तव्याः. तत् कस्य हेतोः? एत एव कौशिक समाधयः सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, धारणीमुखान्य् एव तैः प्रतिसत्कर्तव्यानि. तत् कस्य हेतोः? एतान्य् एव कौशिक धारणीमुखानि सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, तथागतबलान्य् एव तैः प्रतिसत्कर्तव्यानि. तत् कस्य हेतोः? एतान्य् एव कौशिक (#<øsP_II-4_42>#) तथागतबलानि सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, वैशारद्यान्य् एव तैः प्रतिसत्कर्तव्यानि. तत् कस्य हेतोः? एतान्य् एव कौशिक वैशारद्यानि सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, प्रतिसंविद एव तैः प्रतिसत्कर्तव्याः. तत् कस्य हेतोः? एता एव कौशिक प्रतिसंविदः सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, महाकरुणा एव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एषैव कौशिक महाकरुणा सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, आवेणिकबुद्धधर्मा एव तैः प्रतिसत्कर्तव्याः. तत् कस्य हेतोः? एत एव कौशिक आवेणिकबुद्धधर्माः सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, सर्वज्ञतैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एता एव कौशिक सर्वज्ञता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, मार्गाकारज्ञतैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एता एव कौशिक मार्गाकारज्ञता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिशरणं, सर्वाकारज्ञतैव तैः प्रतिसत्कर्तव्या. तत् कस्य हेतोः? एता एव कौशिक सर्वाकारज्ञता सर्वश्रावकप्रत्येकबुद्धानां बोधिसत्त्वानां च महासत्त्वानां प्रतिशरणं यावत् सदेवमानुषासुरायाः प्रजायाः प्रतिसरणम्. [K. 181a21, N. 352a4, T. 284a11, P. 200a7, Ch. 576a6] यो हि कश्चित् कौशिक कुलपुत्रो वा कुलदुहिता वा तथागते परिनिर्वृते पूजायै सप्तरत्नमयं स्तूपं कारयेद् योजनमुच्चैत्वेनार्धयोजनं विस्तरेणायां यावज् जीवं दिव्यैश् पुष्पैर् दिव्यैर् माल्यैर् दिव्यैर् गन्धैर् दिव्यैर् विलेपनैर् दिव्यैश् चूर्णैर् दिव्यैश् चीवरैर् दिव्यैश् छत्त्रैर् दिव्यैर् ध्वजैर् दिव्याभिः पताकाभिर् दिव्यैर् वाद्यैः सत्कुर्या गुरुकुर्याद् मानयेत् पूजयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्. शक्र आह: बहु भगवन् बहु सुगत. भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं (#<øsP_II-4_43>#) पुण्यं प्रसवति य इमां प्रज्ञापारमितां लिखित्वोद्गृहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति परेभ्यश् च विस्तरेण संप्रकाशयिष्यति, अविरहितश् च सर्वाकारज्ञताचित्तेन भविष्यत्य् उत्तरे च सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैः, तिष्ठन्तु कौशिकैकः स्तूपः सचेत् कौशिक कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा तथागतपरिनिर्वृते, इमं जाम्बूद्वीपं सप्तरत्नमयैस् स्तूपैः परिपूरये योजनोच्छ्रितैर् अर्धयोजनविस्तातैस् तांश् च यावज् जीवं सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् दिव्यैः पुष्पैर् दिव्यैर् माल्यैर् दिव्यैर् गन्धैर् दिव्यैर् विलेपनैर् दिव्यैश् चूर्णैर् दिव्यैश् चीवरैर् दिव्यैर् वस्त्रैर् दिव्यैश् छत्त्रैर् दिव्यैर् ध्वजैर् दिव्याभिः पताकाभिर् दिव्यैश् च वाद्यैः. तत् किं मन्यसे? कौशिकापि नु कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्. शक्र आह: बहु भगवन् बहु सुगत. भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवति, य इमां प्रज्ञापारमितां लिखित्वोद्गृहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति, अविरहितश् च सर्वाकारज्ञताचित्तेन भविष्यति, उत्तरे च सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैः, तिष्ठन्तु कौशिकायं जाम्बूद्वीपस् तथागतस्तूपपरिपूर्णः, सचेत् कौशिक कुलपुत्रो वा कुलदुहिता वा इमां चातुर्महाद्वीपकं लोकधातुं तथागते परिनिर्वृते पूजयैः सप्तरत्नमयैः स्तूपैः परिपूरयेद् योजनोच्छ्रितैर् अर्धयोजनविस्तारैस् तांश् च यावज् जीवं सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् दिव्यैर् पुष्पैर् दिव्यैर् माल्यैर् दिव्यैर् गन्धैर् दिव्यैर् विलेपनैर् दिव्यैश् चूर्णैर् दिव्यैश् चीवरैर् दिव्यैर् वस्त्रैर् दिव्यैश् छत्त्रैर् दिव्यैर् ध्वजैर् दिव्याभिः पताकाभिर् दिव्यैश् च वाद्यैः. तत् किं मन्यसे? कौशिकापि नु कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्. शक्र आह: बहु भगवन् बहु सुगत. भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसविष्यति, य इमां प्रज्ञापारमितां पुस्तकगतां कृत्वोद्गृहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति, लिखित्वा नु सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति पुष्पैर् माल्यैर् (#<øsP_II-4_44>#) गन्धैर् विलेपनैश् चुर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैः. तिष्ठन्तु कौशिक चातुर्महाद्वीपको लोकधातुस् तथागतस्तूपपरिपूर्णः. सचेत् कौशिक कुलपुत्रो वा कुलदुहिता वा इमं त्रिसाहस्रं चूडिकं लोकधातुं तथागते परिनिर्वृते पूजायै सप्तरत्नमयैस् स्तूपैः परिपूरयेद् योजनोच्छ्रितैर् अर्धयोजनविस्तारैस् तांश् च यावज् जीवं सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् दिव्यैर् पुष्पैर् दिव्यैर् माल्यैर् दिव्यैर् गन्धैर् दिव्यैर् विलेपनैर् दिव्यैश् चूर्णैर् दिव्यैश् चीवरैर् दिव्यैर् वस्त्रैर् दिव्यैश् छत्त्रैर् दिव्यैर् ध्वजैर् दिव्याभिः पताकाभिर् दिव्यैश् च वाद्यैः. तत् किं मन्यसे? कौशिकापि नु कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्. शक्र आह: बहु भगवन् बहु सुगत. भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसविष्यति, य इमां प्रज्ञापारमितां पुस्तकगतां कृत्वोद्गृहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति, सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति, पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैः. तिष्ठन्तु कौशिक साहस्रचूडिको लोकधातुस् तथागतस्तूपपरिपूर्णः. सचेत् कौशिक कुलपुत्रो वा कुलदुहिता वा इमं त्रिसाहस्रं मध्यमं लोकधातुं तथागते परिनिर्वृते पूजायै सप्तरत्नमयैः स्तूपैः परिपूरयेद् योजनोच्छ्रितैर् अर्धयोजनविस्तारैस् तांश् च यावत् क्षीवं सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् दिव्यैः पुष्पैर् दिव्यैर् माल्यैर् दिव्यैर् गन्धैर् दिव्यैर् विलेपनैर् दिव्यैश् चूर्णैर् दिव्यैश् चीवरैर् दिव्यैर् वस्त्रैर् दिव्यैश् छत्त्रैर् दिव्यैर् ध्वजैर् दिव्याभिः पताकाभिर् दिव्यैश् च वाद्यैः. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्. शक्र आह: बहु भगवन् बहु सुगत. भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसविष्यति, य इमां प्रज्ञापारमितां लिखित्वोद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति, सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति, पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैः. तिष्ठन्तु कौशिक द्विसाहस्रो मध्यमो लोकधातुस् तथागतस्तूपपरिपूर्णः. सचेत् कौशिक कुलपुत्रो वा कुलदुहिता वा तथागते परिनिर्वृते (#<øsP_II-4_45>#) पूजायै इमं त्रिसाहस्रं महासाहस्रं लोकधातुं तथागते परिनिर्वृते पूजायैर् सप्तरत्नमयैस् तथागतचैत्यैः परिपूजयेद् योजनोच्छ्रितैर् अर्धयोजनविस्तारैस् तांश् च सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् दिव्यैः पुष्पैर् दिव्यैर् माल्यैर् दिव्यैर् गन्धैर् दिव्यैर् विलेपनैर् दिव्यैश् चूर्णैर् दिव्यैश् चीवरैर् दिव्यैश् छत्त्रैर् दिव्यैर् ध्वजैर् दिव्याभिः पताकाभिर् दिव्यैश् च वाद्यैः. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्. [K. 182a5, N. 353b4, T. 285a11, P. 203a2, Ch. 577a27] शक्र आह: बहु भगवन् बहु सुगत. भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसविष्यति, य इमां प्रज्ञापारमितां लिखित्वोद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति, सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति, पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैः. तिष्ठन्तु कौशिक त्रिसाहस्रो महासाहस्रो लोकधातुस् तथागतस्तूपपरिपूर्णो ये केचित् कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् तत एकैकः सत्त्वस् तथागते परिनिर्वृते पूजायै सप्तरत्नमयात् स्तूपात् कारयेत् तां च यावज् जीवं सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् दिव्यैः पुष्पैर् दिव्यैर् माल्यैर् दिव्यैर् गन्धैर् दिव्यैर् विलेपनैर् दिव्यैश् चूर्णैर् दिव्यैश् चीवरैर् दिव्यैश् छत्त्रैर् दिव्यैर् ध्वजैर् दिव्याभिः पताकाभिर् दिव्यैश् च वाद्यैः, यश् च कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां लिखित्वोद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति, अविरहितश् च सर्वाकारज्ञताचित्तेन भविष्यति, तांश् च सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति, पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैर् अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. शक्र आह: एवम् एतद् भगवन् एवम् एतत् सुगत प्रज्ञापारमिता भगवन् सत्कुर्वद्भिः गुरुकुर्वद्भिर् मानयद्भिः पूजयद्भिर् अतीतानगतप्रत्युत्पन्नास् तथागता अर्हन्तः सम्यक्संबुद्धाः सत्कृतो गुरुकृतो मानितो पूजितो भवन्ति, यावन्तः पूर्वस्यां दिशि गङ्गानदिवालुकोपमेषु लोकधातुषु सत्त्वास् तत एकैकः सत्त्वस् तथागते परिनिर्वृते पूजायै सप्तरत्नमयात् स्तूपात् कारयेद् योजनम् उच्च्रित्वे न योजनविस्तारेण तांश् च कल्पं वा कल्पावशेषं वा सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् दिव्यैः पुष्पैर् दिव्यैर् माल्यैर् (#<øsP_II-4_46>#) दिव्यैर् गन्धैर् दिव्यैर् विलेपनैर् दिव्यैश् चूर्णैर् दिव्यैश् चीवरैर् दिव्यैश् छत्त्रैर् दिव्यैर् ध्वजैर् दिव्याभिः पताकाभिर् दिव्यैश् च वाद्यैः, यावन्तो दक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तत एकैकः सत्त्वस् तथागते परिनिर्वृते पूजायै सप्तरत्नमयात् स्तूपात् कारयेद् योजनम् उच्च्रित्वे न योजनविस्तारेण तांश् च कल्पं वा कल्पावशेषं वा सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् दिव्यैः पुष्पैर् दिव्यैर् माल्यैर् दिव्यैर् गन्धैर् दिव्यैर् विलेपनैर् दिव्यैश् चूर्णैर् दिव्यैश् चीवरैर् दिव्यैश् छत्त्रैर् दिव्यैर् ध्वजैर् दिव्याभिः पताकाभिर् दिव्यैश् च वाद्यैः, यावन्तः पश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तत एकैकः सत्त्वस् तथागते परिनिर्वृते पूजायै सप्तरत्नमयात् स्तूपात् कारयेद् योजनम् उच्च्रित्वे न योजनविस्तारेण तांश् च कल्पं वा कल्पावशेषं वा सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् दिव्यैः पुष्पैर् दिव्यैर् माल्यैर् दिव्यैर् गन्धैर् दिव्यैर् विलेपनैर् दिव्यैश् चूर्णैर् दिव्यैश् चीवरैर् दिव्यैश् छत्त्रैर् दिव्यैर् ध्वजैर् दिव्याभिः पताकाभिर् दिव्यैश् च वाद्यैः, यावन्त उत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तत एकैकः सत्त्वस् तथागते परिनिर्वृते पूजायै सप्तरत्नमयात् स्तूपात् कारयेद् योजनम् उच्च्रित्वे न योजनविस्तारेण तांश् च कल्पं वा कल्पावशेषं वा सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् दिव्यैः पुष्पैर् दिव्यैर् माल्यैर् दिव्यैर् गन्धैर् दिव्यैर् विलेपनैर् दिव्यैश् चूर्णैर् दिव्यैश् चीवरैर् दिव्यैश् छत्त्रैर् दिव्यैर् ध्वजैर् दिव्याभिः पताकाभिर् दिव्यैश् च वाद्यैः, यावन्त उत्तरपूर्वस्यां दिशि गङ्गानदिवालुकोपमेषु लोकधातुषु सत्त्वास् तत एकैकः सत्त्वस् तथागते परिनिर्वृते पूजायै सप्तरत्नमयात् स्तूपात् कारयेद् योजनम् उच्चैस्त्वे नार्धयोजनं विस्तारेण तांश् च कल्पं वा कल्पावशेषं वा सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् दिव्यैः पुष्पैर् दिव्यैर् माल्यैर् दिव्यैर् गन्धैर् दिव्यैर् विलेपनैर् दिव्यैश् चूर्णैर् दिव्यैश् चीवरैर् दिव्यैश् छत्त्रैर् दिव्यैर् ध्वजैर् दिव्याभिः पताकाभिर् दिव्यैश् च वाद्यैः, यावन्तः पूर्वदक्षिणस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तत एकैकः सत्त्वस् तथागते परिनिर्वृते पूजायै सप्तरत्नमयात् स्तूपात् कारयेद् योजनम् उच्च्रित्वे न योजनविस्तारेण तांश् च कल्पं वा कल्पावशेषं वा सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् दिव्यैः पुष्पैर् दिव्यैर् माल्यैर् दिव्यैर् गन्धैर् दिव्यैर् विलेपनैर् दिव्यैश् चूर्णैर् दिव्यैश् चीवरैर् दिव्यैश् छत्त्रैर् दिव्यैर् ध्वजैर् दिव्याभिः पताकाभिर् दिव्यैश् च वाद्यैः, (#<øsP_II-4_47>#) यावन्तो दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तत एकैकः सत्त्वस् तथागते परिनिर्वृते पूजायै सप्तरत्नमयात् स्तूपात् कारयेद् योजनम् उच्च्रित्वे न योजनविस्तारेण तांश् च कल्पं वा कल्पावशेषं वा सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् दिव्यैः पुष्पैर् दिव्यैर् माल्यैर् दिव्यैर् गन्धैर् दिव्यैर् विलेपनैर् दिव्यैश् चूर्णैर् दिव्यैश् चीवरैर् दिव्यैश् छत्त्रैर् दिव्यैर् ध्वजैर् दिव्याभिः पताकाभिर् दिव्यैश् च वाद्यैः, यावन्तः पश्चिमोत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तत एकैकः सत्त्वस् तथागते परिनिर्वृते पूजायै सप्तरत्नमयात् स्तूपात् कारयेद् योजनम् उच्च्रित्वे न योजनविस्तारेण तांश् च कल्पं वा कल्पावशेषं वा सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् दिव्यैः पुष्पैर् दिव्यैर् माल्यैर् दिव्यैर् गन्धैर् दिव्यैर् विलेपनैर् दिव्यैश् चूर्णैर् दिव्यैश् चीवरैर् दिव्यैश् छत्त्रैर् दिव्यैर् ध्वजैर् दिव्याभिः पताकाभिर् दिव्यैश् च वाद्यैः, यावन्तो ऽधस्ताद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तत एकैकः सत्त्वस् तथागते परिनिर्वृते पूजायै सप्तरत्नमयात् स्तूपात् कारयेद् योजनम् उच्च्रित्वे न योजनविस्तारेण तांश् च कल्पं वा कल्पावशेषं वा सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् दिव्यैः पुष्पैर् दिव्यैर् माल्यैर् दिव्यैर् गन्धैर् दिव्यैर् विलेपनैर् दिव्यैश् चूर्णैर् दिव्यैश् चीवरैर् दिव्यैश् छत्त्रैर् दिव्यैर् ध्वजैर् दिव्याभिः पताकाभिर् दिव्यैश् च वाद्यैः, यावन्त उपरिष्ठाद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तत एकैकः सत्त्वस् तथागते परिनिर्वृते पूजायै सप्तरत्नमयात् स्तूपात् कारयेद् योजनम् उच्च्रित्वे न योजनविस्तारेण तांश् च कल्पं वा कल्पावशेषं वा सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् दिव्यैः पुष्पैर् दिव्यैर् माल्यैर् दिव्यैर् गन्धैर् दिव्यैर् विलेपनैर् दिव्यैश् चूर्णैर् दिव्यैश् चीवरैर् दिव्यैश् छत्त्रैर् दिव्यैर् ध्वजैर् दिव्याभिः पताकाभिर् दिव्यैश् च वाद्यैः. तत् किं मन्यसे? भगवन् अपि नु स कौशिक कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेयुः. भगवान् आह: बहु कौशिक. शक्र आह: अतः स भगवन् कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवति, य इमां प्रज्ञापारमितां लिखित्वोद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति, योनिशश् च मनसिकरिष्यति, तांश् च सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति, पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैः. तत् (#<øsP_II-4_48>#) कस्य हेतोः? अत्र हि भगवन् प्रज्ञापारमितायाम् अन्तर्गताः सर्वे कुशला धर्मास् तद् यथा दश कुशलः कर्मपथाश् चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयः. दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता. अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता शून्यताशून्यता महाशून्यता परमार्थशून्यता संस्कृतशून्यता असंस्कृतशून्यता अत्यन्तशून्यता अनवराग्रशून्यता अनवकारशून्यता प्रकृतिशून्यता सर्वधर्मशून्यता स्वलक्षणशून्यता अनुपलम्भशून्यता अभावशून्यता स्वभावशून्यता अभावस्वभावशून्यता. स्मृत्युपस्थानानि सम्यक्प्रहाणानि ऋद्धिपादा इन्द्रियाणि बलानि बोध्यङ्गानि आर्याष्टाङ्गो मार्गः, त्रीणि विमोक्षमुखानि शून्यतानिमित्ताप्रणिहिता चत्वार्य् आर्यसत्यानि दुःखं दुःखसमुदयं दुःखनिरोधा मार्गः षड् अभिज्ञा अष्टा विमोक्षा नवानुपूर्वविहारसमापत्तयः सर्वसमाधयः सर्वधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो महामैत्री महाकरुणा अष्टादशावेणिका बुद्धधर्माः सर्वज्ञता मार्गाकारज्ञता सर्वाकारज्ञता इदं तद् बुद्धानां भगवतां शासनं यत्र सर्वश्राव्कप्रत्येकबुद्धानाम् अतितानागतप्रत्युत्पन्नानां बुद्धा भगवन्तः शिक्षित्वा सर्वधर्माणां पारङ्गता गच्छति गमिष्यति च. शतसाहस्र्याः प्रज्ञापारमितायाः परिवर्तो नामाष्टादशमः (#<øsP_II-4_49>#) [K. 182b18, N. 355b6, T. 286b9, P. 207a3, Ch. 578a4] अथ भगव्ठछक्रं देवानां इन्द्रम् एतद् अवोचत्: एवम् एतत् कौशिकैवम् एतत्, बहु ते कुलपुत्राः कुलदुहितरो वा पुण्यं प्रसविष्यत्य् अप्रमेयम् असंख्येयम् अचिन्त्यम् अतुल्यम् अपरिमाणं ते कुलपुत्राः कुलदुहितरो वा पुण्यं प्रसविष्यति य इमां प्रज्ञापारमितां लिखित्वा पुस्तकगतां कृत्वोद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति, उत्तरे च सत्करिष्यन्ति गुरुकरिष्यन्ति मानयिष्यन्ति पूजयिष्यन्ति, पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैः. तत् कस्य हेतोः? प्रज्ञापारमिता निर्याता हि कौशिक तथागतानाम् अर्हतां सम्यक्संबुद्धानां सर्वज्ञता प्रज्ञापारमितानिर्याता ध्यानपारमिता प्रज्ञापारमितानिर्याता वीर्यपारमिता प्रज्ञापारमितानिर्याता क्षान्तिपारमिता प्रज्ञापारमितानिर्याता शीलपारमिता प्रज्ञापारमितानिर्याता दानपारमिता प्रज्ञापारमितानिर्याता. अध्यात्मशून्यता प्रज्ञापारमितानिर्याता, बहिर्धाशून्यता प्रज्ञापारमितानिर्याता, अध्यात्मबहिर्धाशून्यता प्रज्ञापारमितानिर्याता, शून्यताशून्यता प्रज्ञापारमितानिर्याता, महाशून्यता प्रज्ञापारमितानिर्याता, परमार्थशून्यता प्रज्ञापारमितानिर्याता, संस्कृतशून्यता प्रज्ञापारमितानिर्याता, असंस्कृतशून्यता प्रज्ञापारमितानिर्याता, अत्यन्तशून्यता प्रज्ञापारमितानिर्याता, अनवराग्रशून्यता प्रज्ञापारमितानिर्याता, अनवकारशून्यता प्रज्ञापारमितानिर्याता, प्रकृतिशून्यता प्रज्ञापारमितानिर्याता, सर्वधर्मशून्यता प्रज्ञापारमितानिर्याता, स्वलक्षणशून्यता प्रज्ञापारमितानिर्याता, अनुपलम्भशून्यता प्रज्ञापारमितानिर्याता, अभावशून्यता प्रज्ञापारमितानिर्याता, स्वभावशून्यता प्रज्ञापारमितानिर्याता, अभावस्वभावशून्यता प्रज्ञापारमितानिर्याता. स्मृत्युपस्थानानि प्रज्ञापारमितानिर्यातानि, सम्यक्प्रहाणानि प्रज्ञापारमितानिर्यातानि, ऋद्धिपादाः प्रज्ञापारमितानिर्याताः, इन्द्रियाणि प्रज्ञापारमितानिर्यातानि, बलानि प्रज्ञापारमितानिर्यातानि, बोध्यङ्गानि प्रज्ञापारमितानिर्यातानि, आर्याष्टाङ्गो मार्गः प्रज्ञापारमितानिर्यातः, आर्यसत्यानि प्रज्ञापारमितानिर्यातानि, ध्यानानि प्रज्ञापारमितानिर्यातानि, अप्रमाणानि प्रज्ञापारमितानिर्यातानि, आरूप्यसमापत्तयः प्रज्ञापारमितानिर्याताः, अष्टौ विमोक्षः प्रज्ञापारमितानिर्यातः, नवानुपूर्वविहारसमापत्तयः प्रज्ञापारमितानिर्याताः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञापारमितानिर्यातानि, अभिज्ञाः प्रज्ञापारमितानिर्याताः, समाधयः प्रज्ञापारमितानिर्याताः, (#<øsP_II-4_50>#) धारणीमुखानि प्रज्ञापारमितानिर्यातानि, दशतथागतबलानि प्रज्ञापारमितानिर्यातानि, चत्वारि वैशारद्यानि प्रज्ञापारमितानिर्यातानि, प्रतिसंविदः प्रज्ञापारमितानिर्याताः, महामैत्री प्रज्ञापारमितानिर्याता, महाकरुणा प्रज्ञापारमितानिर्याता, आवेणिकबुद्धधर्माः प्रज्ञापारमितानिर्याताः, पञ्च चक्षूंषि तथागतस्य प्रज्ञापारमितानिर्यतः, सत्त्वपरिपाको बुद्धक्षेत्रपरिशुद्धिः प्रज्ञापारमितानिर्याता, हि कौशिक सर्वज्ञता प्रज्ञापारमितानिर्याता, मार्गाकारज्ञता प्रज्ञापारमितानिर्याता, सर्वाकारज्ञता प्रज्ञापारमितानिर्याता, हि कौशिक श्रावकयानं प्रज्ञापारमितानिर्यातं, हि कौशिक प्रत्येकबुद्धयानं प्रज्ञापारमितानिर्यातं, हि कौशिक महायानं प्रज्ञापारमितानिर्यातम्, हि कौशिकानुत्तरा सम्यक्संबोधिः. तस्मात् तर्हि कौशिक यो हि कश्चित् कुलपुत्रा वा कुलदुहिता वा इमां प्रज्ञापारमितां लिखित्वा पुस्तकगतां कृत्वोद्ग्रहीष्यति धारयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति, पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैर् अस्य कौशिक पुण्याभिसंस्कारस्यासौ पूर्वकः पुण्याभिसंस्कारः शततमीम् अपि कलां नोपैति सहस्रतमीम् अपि शतसहस्रतमीम् अपि कोटीतमीम् अपि कोटीसहस्रतमीम् अपि कोटीसहस्रतमीम् अपि कोटीनियुतशतसहस्रतमीम् अपि संख्यम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिशम् अपि न क्षमते. तत् कस्य हेतोः? यावत् किलेयं कौशिक प्रज्ञापारमिता जांबूद्वीपे स्थास्यति. तावन् न बुद्धरत्नस्यान्तर्धानं भविष्यति न धर्मरत्नस्यान्तर्धानं भविष्यति न संघरत्नस्यान्तर्धानं भविष्यति, तावद् दशानां कुशलानां कर्मपथानां लोके प्रादुर्भावो भविष्यति चतुर्णां ध्यानानां लोके प्रादुर्भावो भविष्यति, चतुर्णाम् अप्रमाणानां लोके प्रादुर्भावो भविष्यति, चतसृणाम् आरूप्यसमापत्तीनां लोके प्रादुर्भावो भविष्यति, पञ्चानाम् अभिज्ञानां प्रादुर्भावो भविष्यति. दानपारमिताया लोके प्रादुर्भावो भविष्यति, शीलपारमिताया लोके प्रादुर्भावो भविष्यति, क्षान्तिपारमिताया लोके प्रादुर्भावो भविष्यति, वीर्यपारमिताया लोके प्रादुर्भावो भविष्यति, ध्यानपारमिताया लोके प्रादुर्भावो भविष्यति, प्रज्ञापारमिताया लोके प्रादुर्भावो भविष्यति. अध्यात्मशून्यताया लोके प्रादुर्भावो भविष्यति, बहिर्धाशून्यताया लोके प्रादुर्भावो भविष्यति, अध्यात्मबहिर्धाशून्यताया लोके प्रादुर्भावो भविष्यति, शून्यताशून्यताया लोके प्रादुर्भावो भविष्यति, महाशून्यताया (#<øsP_II-4_51>#) लोके प्रादुर्भावो भविष्यति, परमार्थशून्यताया लोके प्रादुर्भावो भविष्यति, संस्कृतशून्यताया लोके प्रादुर्भावो भविष्यति, असंस्कृतशून्यताया लोके प्रादुर्भावो भविष्यति, अत्यन्तशून्यताया लोके प्रादुर्भावो भविष्यति, अनवराग्रशून्यताया लोके प्रादुर्भावो भविष्यति, अनवकारशून्यताया लोके प्रादुर्भावो भविष्यति, प्रकृतिशून्यताया लोके प्रादुर्भावो भविष्यति, सर्वधर्मशून्यताया लोके प्रादुर्भावो भविष्यति, स्वलक्षणशून्यताया लोके प्रादुर्भावो भविष्यति, अनुपलम्भशून्यताया लोके प्रादुर्भावो भविष्यति, अभावशून्यताया लोके प्रादुर्भावो भविष्यति, स्वभावशून्यताया लोके प्रादुर्भावो भविष्यति, अभावस्वभावशून्यताय लोके प्रादुर्भावो भविष्यति. स्मृत्युपस्थानानां लोके प्रादुर्भावो भविष्यति, सम्यक्प्रहाणानां लोके प्रादुर्भावो भविष्यति, ऋद्धिपादानां लोके प्रादुर्भावो भविष्यति, इन्द्रियाणां लोके प्रादुर्भावो भविष्यति, बलानां लोके प्रादुर्भावो भविष्यति, बोध्यङ्गानां लोके प्रादुर्भावो भविष्यति, आर्याष्टाङ्गस्य मार्गस्य लोके प्रादुर्भावो भविष्यति, आर्यसत्यानां लोके प्रादुर्भावो भविष्यति, ध्यानानां लोके प्रादुर्भावो भविष्यति, अप्रमाणानां लोके प्रादुर्भावो भविष्यति, आरूप्यसमापत्तीनां लोके प्रादुर्भावो भविष्यति, विमोक्षाणां लोके प्रादुर्भावो भविष्यति, नवानुपूर्वविहारसमापत्तीनां लोके प्रादुर्भावो भविष्यति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां लोके प्रादुर्भावो भविष्यति, समाधीनां लोके प्रादुर्भावो भविष्यति, धारणीमुखानां लोके प्रादुर्भावो भविष्यति, तथागतबलानां लोके प्रादुर्भावो भविष्यति, वैशारद्यानां लोके प्रादुर्भावो भविष्यति, प्रतिसंविदां लोके प्रादुर्भावो भविष्यति, महामैत्र्या लोके प्रादुर्भावो भविष्यति, महाकरुणाया लोके प्रादुर्भावो भविष्यति, आवेणिकबुद्धधर्माणां लोके प्रादुर्भावो भविष्यति, सर्वज्ञताया लोके प्रादुर्भावो भविष्यति, मार्गाकारज्ञताया लोके प्रादुर्भावो भविष्यति, सर्वाकारज्ञताया लोके प्रादुर्भावो भविष्यति, यावन् महाशालकुलानां लोके प्रादुर्भावो भविष्यति, ब्राह्मणमहाशालकुलानां लोके प्रादुर्भावो भविष्यति, गृहपतिमहाशालकुलानां लोके प्रादुर्भावो भविष्यति. चातुर्महाराजकायिकानां देवानां लोके प्रादुर्भावो भविष्यति, त्रायस्त्रिंशानां देवानां लोके प्रादुर्भावो भविष्यति, यामानां देवानां लोके प्रादुर्भावो भविष्यति, तुषितानां देवानां लोके प्रादुर्भावो भविष्यति, निर्माणरतीनां देवानां लोके प्रादुर्भावो भविष्यति, परनिर्मितवसवर्तीनां देवानां लोके प्रादुर्भावो भविष्यति, ब्रह्मकायिकानां (#<øsP_II-4_52>#) देवानां लोके प्रादुर्भावो भविष्यति, ब्रह्मपार्षद्यानां देवानां लोके प्रादुर्भावो भविष्यति, ब्रह्मपुरोहितानां देवानां लोके प्रादुर्भावो भविष्यति, महाब्रह्माणां देवानां लोके प्रादुर्भावो भविष्यति, आभानां देवानां लोके प्रादुर्भावो भविष्यति, परीत्तभानां देवानां लोके प्रादुर्भावो भविष्यति, अप्रमाणाभाणां देवानां लोके प्रादुर्भावो भविष्यति, आभास्वराणां देवानां लोके प्रादुर्भावो भविष्यति, शुभानां देवानां लोके प्रादुर्भावो भविष्यति, परीत्तशुभानां देवानां लोके प्रादुर्भावो भविष्यति, अप्रमाणशुभानां देवानां लोके प्रादुर्भावो भविष्यति, शुभकृत्स्नानां देवानां लोके प्रादुर्भावो भविष्यति, बृहाणां देवानां लोके प्रादुर्भावो भविष्यति, परीत्तबृहाणाउन् देवानां लोके प्रादुर्भावो भविष्यति, अप्रमाणबृहाणां देवानां लोके प्रादुर्भावो भविष्यति, बृहत्फलानां देवानां लोके प्रादुर्भावो भविष्यति, अबृहाणां देवानां लोके प्रादुर्भावो भविष्यति, अतपानां देवानां लोके प्रादुर्भावो भविष्यति, सुदृशानां देवानां लोके प्रादुर्भावो भविष्यति, सुदर्शनानां देवानां लोके प्रादुर्भावो भविष्यति, अकनिष्ठानां देवानां लोके प्रादुर्भावो भविष्यति. स्रोतआपन्नानां लोके प्रादुर्भावो भविष्यति, सकृदागामीनां लोके प्रादुर्भावो भविष्यति, अनागामिनां लोके प्रादुर्भावो भविष्यति, अर्हतां लोके प्रादुर्भावो भविष्यति, प्रत्येकबुद्धानां लोके प्रादुर्भावो भविष्यति. बोधिसत्त्वानां च महासत्त्वानां समुदागः प्रज्ञास्यते, अनुत्तरं बुद्धज्ञानं प्रज्ञास्यते, धर्मचक्रप्रवर्तनं प्रज्ञास्यते, सत्त्वपरिपाकं प्रज्ञास्यते, बुद्धक्षेत्रपरिशुद्धिः प्रज्ञास्यते. [K. 183b18, N. 358a2, T. 288a11, P. 210b3, Ch. 579b13] अथ खलु ये ऽस्मिंस् त्रिसाहस्रमहासाहस्रे लोकधातौ चातुर्महाराजकायिका देवास् त्रायस्त्रिंशा यामास् तुषिता निर्माणरतयः परनिर्मितवसवर्तिना ब्रह्मकायिका ब्रह्मपुरोहिता ब्रह्मपार्षद्या महाब्रह्मणो आभाः परीत्तभा अप्रमाणाभा आभास्वराः शुभाः परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्ना बृहाः परीत्तबृहा अप्रमाणबृहा बृहत्फला अबृहा अतपाः सुदृशाः सुदर्शना अकनिष्ठा देवास् तं शक्रं देवानाम् इन्द्रम् आमन्त्रयते : उद्गृहीतव्या मार्ष प्रज्ञापारमिता धारयितव्या मार्ष प्रज्ञापारमिता वाचयितव्या मार्ष प्रज्ञापारमिता पर्यवाप्तव्या मार्ष प्रज्ञापारमिता, योनिशश् च मनसिकर्तव्या मार्ष प्रज्ञापारमिता, एतया मार्ष प्रज्ञापारमितयोद्गृहीतया धारयितया वाचयितया पर्यवाप्तया योनिशश् च मनसिकृतया बुद्धनेत्र्या (#<øsP_II-4_53>#) वाचयितया पर्यवाप्तया योनिशश् च मनसिकृतया बुद्धनेत्र्या अव्यवच्छेदो भविष्यति, धर्मनेत्र्या अव्यवच्छेदो भविष्यति, संघनेत्र्या अव्यवच्छेदो भविष्यति बुद्धनेत्र्या मार्ष अव्यवच्छेदो ऽनुधर्मनेत्र्या अव्यवच्छेदो ऽनुसंघनेत्र्या अव्यवच्छेदः. दानपारमिताया लोके प्रादुर्भावो भविष्यति, शीलपारमिताया लोके प्रादुर्भावो भविष्यति, क्षान्तिपारमिताया लोके प्रादुर्भावो भविष्यति, वीर्यपारमिताया लोके प्रादुर्भावो भविष्यति, ध्यानपारमिताया लोके प्रादुर्भावो भविष्यति, प्रज्ञापारमिताया लोके प्रादुर्भावो भविष्यति. अध्यात्मशून्यताया लोके प्रादुर्भावो भविष्यति, बहिर्धाशून्यताया लोके प्रादुर्भावो भविष्यति, अध्यात्मबहिर्धाशून्यताया लोके प्रादुर्भावो भविष्यति, शून्यताशून्यताया लोके प्रादुर्भावो भविष्यति, महाशून्यताया लोके प्रादुर्भावो भविष्यति, परमार्थशून्यताया लोके प्रादुर्भावो भविष्यति, संस्कृतशून्यताया लोके प्रादुर्भावो भविष्यति, असंस्कृतशून्यताया लोके प्रादुर्भावो भविष्यति, अत्यन्तशून्यताया लोके प्रादुर्भावो भविष्यति, अनवराग्रशून्यताया लोके प्रादुर्भावो भविष्यति, अनवकारशून्यताया लोके प्रादुर्भावो भविष्यति, प्रकृतिशून्यताया लोके प्रादुर्भावो भविष्यति, सर्वधर्मशून्यताया लोके प्रादुर्भावो भविष्यति, स्वलक्षणशून्यताया लोके प्रादुर्भावो भविष्यति, अनुपलम्भशून्यताया लोके प्रादुर्भावो भविष्यति, अभावशून्यताया लोके प्रादुर्भावो भविष्यति, स्वभावशून्यताया लोके प्रादुर्भावो भविष्यति, अभावस्वभावशून्यताया लोके प्रादुर्भावो भविष्यति. स्मृत्युपस्थानानां लोके प्रादुर्भावो भविष्यति, सम्यक्प्रहाणानां लोके प्रादुर्भावो भविष्यति, ऋद्धिपादानां लोके प्रादुर्भावो भविष्यति, इन्द्रियाणां लोके प्रादुर्भावो भविष्यति, बलानां लोके प्रादुर्भावो भविष्यति, बोध्यङ्गानां लोके प्रादुर्भावो भविष्यति, आर्याष्टाङ्गस्य मार्गस्य लोके प्रादुर्भावो भविष्यति, आर्यसत्यानां लोके प्रादुर्भावो भविष्यति, ध्यानानां लोके प्रादुर्भावो भविष्यति, अप्रमाणानां लोके प्रादुर्भावो भविष्यति, आरूप्यसमापत्तीनां लोके प्रादुर्भावो भविष्यति, विमोक्षाणां लोके प्रादुर्भावो भविष्यति, अनुपूर्वविहारसमापत्तीनां लोके प्रादुर्भावो भविष्यति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां लोके प्रादुर्भावो भविष्यति, अभिज्ञानां लोके प्रादुर्भावो भविस्वति, समाधीनां लोके प्रादुर्भावो भविष्यति, धारणीमुखानां लोके प्रादुर्भावो भविष्यति, तथागतबलानां लोके प्रादुर्भावो भविष्यति, वैशारद्यानां लोके प्रादुर्भावो भविष्यति, प्रतिसंविदां लोके प्रादुर्भावो (#<øsP_II-4_54>#) भविष्यति, महामैत्र्या लोके प्रादुर्भावो भविष्यति, महाकरुणाया लोके प्रादुर्भावो भविष्यति, आवेणिकबुद्धधर्माणां लोके प्रादुर्भावो भविष्यति, बोधिसत्त्वचर्याया लोके प्रादुर्भावो भविष्यति, स्रोतआपत्तिफलस्य लोके प्रादुर्भावो भविष्यति, सकृदागामिफलस्य लोके प्रादुर्भावो भविष्यति, अनागामिफलस्य लोके प्रादुर्भावो भविष्यति, अर्हत्त्वस्य लोके प्रादुर्भावो भविष्यति, प्रत्येकबोधेर् लोके प्रादुर्भावो भविष्यति, अनुत्तरायाः सम्यक्संबोधेर् लोके प्रादुर्भावो भविष्यति. [K. 184a14, N. 359a2, T. 289a2, P. 212b2, Ch. 580a24] अथ भगव्ठछक्रं देवानाम् इन्द्रम् आमन्त्रयते: उद्गृहाण त्वं कौशिकेमां प्रज्ञापारमितां धारय वाचय पर्यवाप्नुहि योनिशश् च मनसिकुरुष्वेमां प्रज्ञापारमिताम्. तत् कस्य हेतोः? यदा कौशिकासुराणाम् एवं समुदाचारा भविष्यति, देवांस् त्रायस्त्रिंशान् योधयिष्यामो देवैस् त्रायस्त्रिंशैः सार्धं संग्रामयिष्यामस् तदा त्वं कौशिकेमां प्रज्ञापारमितां समन्वाहृत्य मनसा स्वध्याय कुर्याः योनिशश् च मनसिकुर्या एवं तेषाम् असुराणां ते समुदाचाराः. पुनर् एवान्तर्द्धास्यति न पुनस् ते चित्तोत्पादा विवर्धिष्यन्ति, येषां च देवपुत्राणां देवकन्यानां च्युतिकालः स्यां ते चात्मनः पापोपपत्तिं पश्येयुस् तेषां त्वं कौशिक पुरतः इमां प्रज्ञापारमितां स्वाध्यायं कुर्यास् ते तेन प्रज्ञापारमिता श्रवणकुशलमूलेन प्रज्ञापारनुता प्रसादेन च तत्रैव देवभवनेषूपपत्स्यते. तत् कस्य हेतोः? एवं महार्थिका हि कौशिक प्रज्ञापारमिता श्रवणं यस्य कस्यचित् कुलपुत्रस्य वा कुलदुहितुर् वा देवपुत्रस्य वा देवकन्याया वा इयं प्रज्ञापारमिता श्रोतावभासं गमिष्यन्ति सर्वे ते तेन कुशलमूलेनानुपूर्वेणानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते. तत् कस्य हेतोः? तथा हि कौशिक ये ते ऽभूवन् अतीते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धाः स श्रावकसंघास् ते ऽपीहैव प्रज्ञापारमितायां शिक्षित्वानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते, ये ऽपि त एतर्हि दशसु दिक्षु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धाः सश्रावकसंघास् तिष्ठन्ति ध्रियन्ते यापयन्ति, सर्वे ते इहैव प्रज्ञापारमितायाम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धाः. तत् कस्य हेतोः? तथा हि कौशिकात्र प्रज्ञापारमितायां सर्वे बोधिपक्षा धर्मा अन्तर्गताः श्रावकधर्मा वा प्रत्येकबुद्धधर्मा वा बोधिसत्त्वधर्मा वा बुद्धधर्मा वा. शक्र आह: महाविद्येयं भगवन् यद् उत प्रज्ञापारमिता अनुत्तरेयं भगवन् विद्या यद् उत प्रज्ञापारमिता असमसमेयं भगवन् विद्या यद् उत प्रज्ञापारमिता. तत् कस्य हेतोः? तथा हि भगवन् (#<øsP_II-4_55>#) प्रज्ञापारमिता सर्वेषां कुशलानां धर्माणां धारयित्री. भगवान् आह: एवम् एतत् कौशिकैवम् एतत् महाविद्येयं कौशिक विद्या यद् उत प्रज्ञापारमिता अनुत्तरेयं विद्या यद् उत प्रज्ञापारमिता, असमसमेयं विद्या यद् उत प्रज्ञापारमिता. तत् कस्य हेतोः? तथा हि कौशिक ये ते ऽभूवन्न् अतीते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धास् त एतां विद्याम् आगम्य अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा ये ऽपि ते भविष्यन्त्य् अनागते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धास् ते ऽप्य् एताम् एव विद्याम् आगम्यानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते, ये ऽपि त एतर्हि दश दिग् लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धास् तिष्ठन्ति ध्रियन्ति यापयन्ति, ते ऽप्य् एताम् एव विद्याम् आगम्यानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा. तत् कस्य हेतोः? तथा हि कौशिकेमां विद्याम् आगम्य दशकुशला कर्मपथाः लोके प्रज्ञायन्ते, चत्वारि ध्यानानि लोके प्रज्ञायन्ते, चत्वार्य् अप्रमाणानि लोके प्रज्ञायन्ते, चतस्र आरूप्यसमापत्तयः लोके प्रज्ञायन्ते, पञ्चाभिज्ञा लोके प्रज्ञायन्ते. दानपारमिता लोके प्रज्ञायते, शीलपारमिता लोके प्रज्ञायते, क्षान्तिपारमिता लोके प्रज्ञायते, वीर्यपारमिता लोके प्रज्ञायते, ध्यानपारमिता लोके प्रज्ञायते, प्रज्ञापारमिता लोके प्रज्ञायते. अध्यात्मशून्यता लोके प्रज्ञायते, बहिर्धाशून्यता लोके प्रज्ञायते, अध्यात्मबहिर्धाशून्यता लोके प्रज्ञायते, शून्यताशून्यता लोके प्रज्ञायते, महाशून्यता लोके प्रज्ञायते, परमार्थशून्यता लोके प्रज्ञायते, संस्कृतशून्यता लोके प्रज्ञायते, असंस्कृतशून्यता लोके प्रज्ञायते, अत्यन्तशून्यता लोके प्रज्ञायते, अनवराग्रशून्यता लोके प्रज्ञायते, अनवकारशून्यता लोके प्रज्ञायते, प्रकृतिशून्यता लोके प्रज्ञायते, सर्वधर्मशून्यता लोके प्रज्ञायते, स्वलक्षणशून्यता लोके प्रज्ञायते, अनुपलम्भशून्यता लोके प्रज्ञायते, अभावशून्यता लोके प्रज्ञायते, स्वभावशून्यता लोके प्रज्ञायते, अभावस्वभावशून्यता लोके प्रज्ञायते. स्मृत्युपस्थानानि लोके प्रज्ञायन्ते, सम्यक्प्रहाणानि लोके प्रज्ञायन्ते, ऋद्धिपादा लोके प्रज्ञायन्ते, इन्द्रियाणि लोके प्रज्ञायन्ते, बलानि लोके प्रज्ञायन्ते, बोध्यङ्गानि लोके प्रज्ञायन्ते, आर्याष्टाङ्गो मार्गो लोके प्रज्ञायन्ते, आर्यसत्यानि लोके प्रज्ञायन्ते, ध्यानानि लोके प्रज्ञायन्ते, अप्रमाणानि लोके प्रज्ञायन्ते, आरूप्यसमापत्तयो लोके प्रज्ञायन्ते, विमोक्षा लोके प्रज्ञायन्ते, अनुपूर्वविहारसमापत्तयो लोके प्रज्ञायन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखाणि लोके प्रज्ञायन्ते, अभिज्ञा लोके प्रज्ञायन्ते, समाधयो लोके प्रज्ञायन्ते, धारणीमुखानि लोके प्रज्ञायन्ते, तथागतबलानि (#<øsP_II-4_56>#) लोके प्रज्ञायन्ते, वैशारद्यानि लोके प्रज्ञायन्ते, प्रतिसंविदो लोके प्रज्ञायन्ते, महाकरुणा लोके प्रज्ञायते, आवेणिकबुद्धधर्मा लोके प्रज्ञायन्ते. धर्मधातुर् लोके प्रज्ञायते, भूतकोटिर् लोके प्रज्ञायते, तथता लोके प्रज्ञायते, अवितथता लोके प्रज्ञायते, अनन्यतथता लोके प्रज्ञायते, धर्मता लोके प्रज्ञायते, धर्मस्थितिता लोके प्रज्ञायते, धर्मनियामता लोके प्रज्ञायते, पञ्च चक्षूंसि लोके प्रज्ञायन्ते, स्रोतआपत्तिफलं लोके प्रज्ञायते, सकृदागामिफलं लोके प्रज्ञायते, अनागामिफलं लोके प्रज्ञायते, अर्हत्त्वं लोके प्रज्ञायते, प्रत्येकबोधिर् लोके प्रज्ञायते, सर्वज्ञता लोके प्रज्ञायते, मार्गाकारज्ञता लोके प्रज्ञायते, सर्वाकारज्ञता लोके प्रज्ञायते, बोधिसत्त्वम् अपि कौशिकागम्य दश कुशलाः कर्मपथाः प्रभाष्यन्ते. चत्वारि ध्यानानि प्रभाव्यन्ते, चतस्र अरूप्यसमापत्तयः प्रभाव्यन्ते, पञ्चाभिज्ञा प्रभाव्यन्ते, दानपारमिता लोके प्रभाव्यते, शीलपारमिता लोके प्रभाव्यते, क्षान्तिपारमिता लोके प्रभाव्यते, वीर्यपारमिता लोके प्रभाव्यते, ध्यानपारमिता लोके प्रभाव्यते, प्रज्ञापारमिता लोके प्रभाव्यते. अध्यात्मशून्यता लोके प्रभाव्यते, बहिर्धाशून्यता लोके प्रभाव्यते, अध्यात्मबहिर्धाशून्यता लोके प्रभाव्यते, शून्यताशून्यता लोके प्रभाव्यते, महाशून्यता लोके प्रभाव्यते, परमार्थशून्यता लोके प्रभाव्यते, संस्कृतशून्यता लोके प्रभाव्यते, असंस्कृतशून्यता लोके प्रभाव्यते, अत्यन्तशून्यता लोके प्रभाव्यते, अनवराग्रशून्यता लोके प्रभाव्यते, अनवकारशून्यता लोके प्रभाव्यते, प्रकृतिशून्यता लोके प्रभाव्यते, सर्वधर्मशून्यता लोके प्रभाव्यते, स्वलक्षणशून्यता लोके प्रभाव्यते, अनुपलम्भशून्यता लोके प्रभाव्यते, अभावशून्यता लोके प्रभाव्यते, स्वभावशून्यता लोके प्रभाव्यते, अभावस्वभावशून्यता लोके प्रभाव्यते. स्मृत्युपस्थानानि लोके प्रभाव्यन्ते, सम्यक्प्रहाणानि लोके प्रभाव्यन्ते, ऋद्धिपादा लोके प्रभाव्यन्ते, इन्द्रियाणि लोके प्रभाव्यन्ते, बलानि लोके प्रभाव्यन्ते, बोध्यङ्गानि लोके प्रभाव्यन्ते, आर्याष्टाङ्गो मार्गो लोके प्रभाव्यते, आर्यसत्यानि लोके प्रभाव्यन्ते, ध्यानानि लोके प्रभाव्यन्ते, अप्रमाणानि लोके प्रभाव्यन्ते, आरूप्यसमापत्तयो लोके प्रभाव्यन्ते, विमोक्षा लोके प्रभाव्यन्ते, अनुपूर्वविहारसमापत्तयो लोके प्रभाव्यन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि लोके प्रभाव्यन्ते, अभिज्ञाः लोके प्रभाव्यन्ते, समाधयो लोके प्रभाव्यन्ते, धारणीमुखानि लोके प्रभाव्यन्ते, तथागतबलानि लोके प्रभाव्यन्ते, वैशारद्यानि लोके (#<øsP_II-4_57>#) प्रभाव्यन्ते, प्रतिसंविदो लोके प्रभाव्यन्ते, महाकरुणा लोके प्रभाव्यते, आवेणिकबुद्धधर्मा लोके प्रभाव्यन्ते, सर्वज्ञता लोके प्रभाव्यते, मार्गाकारज्ञता लोके प्रभाव्यते, सर्वाकारज्ञता लोके प्रभाव्यते, स्रोतआपन्नो लोके प्रभाव्यते, सकृदागामी लोके प्रभाव्यते, अनागामी लोके प्रभाव्यते, अर्हन् लोके प्रभाव्यते, प्रत्येकबुद्धो लोके प्रभाव्यते, तथागतो ऽर्हन् सम्यक्संबुद्धो लोके प्रभाव्यते. तद् यथापि नाम कौशिक चन्द्रमण्डलम् आगम्य सर्वोषधितारानक्षत्राणि प्रभाव्यन्ते. एवम् एव कौशिक बोधिसत्त्वचन्द्रमण्डलम् आगम्य सर्वकुशलचर्यासम्यक्चर्यादशकुशलकर्मपथध्यानाप्रमाणारूप्यसमापत्त्यभिज्ञापारमिताशून्यताबोधिपक्षधर्मशून्यतानिमित्ताप्रणिहितार्यसत्यविमोक्षानुपूर्वविहारसमापत्तिसमाधिधारणीमुखदशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्माधयः प्रभाव्यन्ते. सर्वशैक्षाशैक्षश्रावकप्रत्येकबुद्धतारानक्षत्राणि च प्रभाव्यन्ते. तथागताश् चार्हन्तः सम्यक्संबुद्धा लोके प्रभाव्यन्ते. यदापि बुद्धानां भगवतां लोके नोत्पादो भवति, तदापि बोधिसत्त्वा महासत्त्वाः सत्त्वेभ्यो लौकिकलोकोत्तरान् धर्मान् देशयन्ति. तत् कस्य हेतोः? बोधिसत्त्वनिर्याता हि श्रावकप्रत्येकबुद्धमहायानानि, तच् च बोधिसत्त्वस्य महासत्त्वस्योपायकौशलं प्रज्ञापारमितानिर्यातं वेदितव्यं, येनोपायकौशलेन समन्वागता बोधिसत्त्वो महासत्त्वो दानपारमितायां चरति, शीलपारमितायां चरति, क्षान्तिपारमितायां चरति, वीर्यपारमितायां चरति, ध्यानपारमितायां चरति, प्रज्ञापारमितायां चरति. अध्यात्मशून्यतायां चरति, बहिर्धाशून्यतायां चरति, अध्यात्मबहिर्धाशून्यतायां चरति, शून्यताशून्यतायां चरति, महाशून्यतायां चरति, परमार्थशून्यतायां चरति, संस्कृतशून्यतायां चरति, असंस्कृतशून्यतायां चरति, अत्यन्तशून्यतायां चरति, अनवराग्रशून्यतायां चरति, अनवकारशून्यतायां चरति, प्रकृतिशून्यतायां चरति, सर्वधर्मशून्यतायां चरति, स्वलक्षणशून्यतायां चरति, अनुपलम्भशून्यतायां चरति, अभावशून्यतायां चरति, स्वभावशून्यतायां चरति, अभावस्वभावशून्यतायां चरति. स्मृत्युपस्थानेषु चरति. सम्यक्प्रहाणेषु चरति, ऋद्धिपादेषु चरति, इन्द्रियेषु चरति, बलेषु चरति, बोध्यङ्गेषु चरति, आर्याष्टाङ्गे मर्गे चरति, आर्यसत्येषु चरति, ध्यानेषु चरति, अप्रमाणेषु चरति, आरूप्यसमापत्तिषु चरति, अष्टासु विमोक्षेषु चरति, नवस्व् अनुपूर्वविहारसमापत्तिषु (#<øsP_II-4_58>#) चरति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु चरति, अभिज्ञासु चरति, समाधिषु चरति, धारणीमुखेषु चरति, तथागतबलेषु चरति, वैशारद्येषु चरति, प्रतिसंवित्सु चरति, महाकरुणायां चरति, अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु चरति. न च श्रावकभूमौ पतति न प्रत्येकबुद्धभूमिसाक्षात् करोति, सत्त्वांश् च परिपाचयति बुद्धक्षेत्रं च परिशोधयति, आयुःसंपदञ् च परिगृह्णाति सत्त्वसंपदञ् च परिगृह्णाति बुद्धक्षेत्रसंपदञ् च परिगृह्णाति, बोधिसत्त्वसंपदं च परिगृह्णाति सर्वाकारज्ञतां चानुत्प्राप्नोति. [K. 185a18, N. 361b8, T. 290b10, P. 217b4, Ch. 582c20] पुनर् अपरं कौशिक यः कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमिताम् उद्गृहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति, स एभिर् दृष्टधार्मिकैर् गुणैः समन्वागतो भविष्यति सांपरायिकैश् च गुणैः समन्वागतो भविष्यति. शक्र आह: कतमैर् भगवन् दृष्टधार्मिकैर् गुणैः समन्वागतः स कुलपुत्रो वा कुलदुहिता वा भविष्यति, य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति. भगवान् आह: यो हि कश्चित् कौशिक कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमिताम् उद्गृहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति, स न विषेण कालं करिष्यति, न शस्त्रेण कालं करिष्यति, नाग्निना कालं करिष्यति, नोदकेन कालं करिष्यति, यावन् नैकोत्तरेण रागशतेन कालं करिष्यति, स्थापयित्वा पूर्वकर्मविपाकं, ये च पुन राजकुलाद् उपद्रवा भविष्यन्ति, सचेत् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां स्वाध्यायन् राजकुलम् उपसंक्रमिष्यति, न तस्य ते ऽवतारप्रेक्षिणाम् अवतारं लप्स्यते, राजपुत्राश् च राजमहामात्राश् चालपितव्यं मंस्यन्ते, आभाषितव्यं मंस्यन्ते, प्रतिसंमोदितव्यं मंस्यन्ते. तत् कस्य हेतोः? यथापि तद् अस्या एव प्रज्ञापारमितायास् तेजोनुभावेन सचेत् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां स्वाध्यायन् राजकुलम् उपसंक्रमिष्यति, तम् एनं ते राजपुत्रा वा राजमहामात्रा वा प्रियवचनैर् आलपितव्यं मंस्यन्ते, आभाषितव्यं मंस्यते, प्रतिसंमोदितव्यं मंस्यते. तत् कस्य हेतोः? तथा हि कौशिक तेषां कुलपुत्राणां कुलदुहितॄणां वा सर्वसत्त्वानाम् अन्तिके मैत्रचित्तं प्रत्युपस्थितं करुणाचित्तं मुदिताचित्तम् उपेक्षाचित्तं प्रत्युपस्थितं, एभिः कौशिक दृष्टधार्मिकैर् गुणैः समन्वागतः स कुलपुत्रो वा (#<øsP_II-4_59>#) कुलदुहिता वा भविष्यति य इमां प्रज्ञापारमिताम् उद्गृहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति. कतमैश् च कौशिक सांपरायिकैर् गुणैः समन्वागतो भवति, यद् उत न जातु दशभिः कर्मपथैर् अविरहिता भविष्यति, न चतुर्भिर् ध्यानैर् न चतुर्भिर् अप्रमाणैर् न चतसृभिर् आरूप्यसमापत्तिभिः, न षड्भिः पारमिताभिर् न स्मृत्युपस्थानैर् न सम्यक्प्रहाणैर् न ऋद्धिपादैर् नेन्द्रियैर् न बलैर् न बोध्यङ्गैर् न मार्गेण नार्यसत्यैर् न ध्यानैर् नाप्रमाणैर् नारूप्यसमापत्तिभिर् न विमोक्षैर् नानुपूर्वविहारसमापत्तिभिर् न शून्यतानिमित्ताप्रणिहितविमोक्षमुखैर् नाभिज्ञाभिर् न समाधिभिर् न धारणीमुखैर् न तथागतबलैर् न वैशारद्यैर् न प्रतिसंविद्भिर् नावेणिकबुद्धधर्मैर् विरहिता भविष्यन्ति, न कदाचिन् नरकेषूपपद्यते, न तिर्यग्योनौ न यमलोके, अन्यत्र प्रणिधानवशेन सत्त्वं परिपाकं करिष्यति, स न कदाचिद् अङ्गविहीनो भविष्यति, न कदाचिद् दरिद्रकुलेषु प्रत्याजनिष्यति, वेणुकरकुले वा पुष्कसकुले वा मौष्ठिकचण्डालौरानिकसौकारिककुलेषु वा शूद्रकुलेषु वा सततसमितं द्वात्रिंशन् महापुरुषलक्षणैः समन्वागतो भविष्यति, यत्र च लोकधातुषु बुद्धा भगवन्तस् तिष्ठन्ति ध्रीयन्ते यापयन्ति तत्र लोकधातुषूपपत्स्यते, न जातु बोधिसत्त्वाभिज्ञाभिर् विरहितो भविष्यति. स आकाङ्क्षं बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यति, बुद्धानां भगवतां दर्शनाय वन्दनाय पर्युपासनाय स बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रामन् सत्त्वांश् च परिपाचयिष्यति, बुद्धक्षेत्रं च परिशोधयिष्यति, तस्मात् तर्हि कौशिक कुलपुत्रैर् वा कुलदुहितृभिर् वा इमां गुणसंपदाम् आकाङ्क्षद्भिर् इयं प्रज्ञापारमितोद्गृहीतव्या धारयितवा वाचयितव्या पर्यवाप्तव्या योनिशश् च मनसिकर्तव्या, सर्वाकारज्ञताचित्तेन चाविरहितेन भवितव्यं, त एभिर् दृष्टधार्मिकैः सांपरायिकैश् च गुणैः समन्वागतो भविष्यन्ति, यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यन्ते. शतसाहस्र्यां प्रज्ञापारमितायाम् ऊनविंशतितमः परिवर्तः (#<øsP_II-4_60>#) [K. 185b15, N. 362b8, T. 291b3, P. 219a5, Ch. 583c19] अथान्यतीर्थिकपरिव्राजकानां शतम् उपारम्भाभिप्रायाणां येन भगवांस् तेनोपसंक्रामं न्यासीत्. अथ खलु शक्रस्य देवानाम् इन्द्रस्यैतद् अभूद्, इदम् अन्यतीर्थिकानां शतम् उपारम्भाभिप्रायाणां येन भगवांस् तेनोपसंक्रामन्ति स्म, य न्व् अहं यावन् मया भगवतो ऽन्तिकात्, इतः प्रज्ञापारमिताया उद्गृहीतं तत् स्वाध्यायं कुर्यां, यदि मे ऽन्यतीर्थिकपरिव्राजकाम् उपसंक्रम्य भगवतो ऽन्तरायं च कुर्युः प्रज्ञापारमितायां भाष्यमाणायाम्. अथ शक्रो देवानाम् इन्द्रो यावद् भगवतो ऽन्तिकात् प्रज्ञापारमितायाम् उद्गृहीतं तावत् स्वाध्यायं करोति स्म. अथ ते ऽन्यतीर्थिकपरिव्राजका दूरेण दूरं भगवतं प्रदक्षिणीकृत्य, तेनैव मार्गेन तेनैव द्वारेण पुनर् एव प्रक्रान्ताः अथ भगवान् आयुष्मतः शारद्वतीपुत्रस्यैतद् अभूत्, किम् अत्र कारणं येन मे ऽन्यतीर्थिकपरिव्राजका दूरेण दूरं भगवन्तं प्रदक्षिणीकृत्य तेनैव मार्गेन तेनैव द्वारेण पुनर् एव प्रक्रान्ताः अथ भगवान् आयुष्मतश् छारद्वतीपुत्रस्य चेतसैव चेतः, परिवितर्कम् आजायायुष्मन्तं शारद्वतीपुत्रम् आमन्त्रयतः शक्रेण सारद्वतीपुत्र देवानाम् इन्द्रेणेयं प्रज्ञापारमिता समन्वाहृता तेनैते ऽन्यतीर्थिकचरकपरिव्राजका दूरेण दूरं तां प्रदक्षिणीकृत्य, तेनैव मार्गेन तेनैव द्वारेण पुनर् एव प्रक्रान्ताः, न हि शारद्वतीपुत्र एषाम् अन्यतीर्थिकचरकपरिव्राजकानाम् एकस्यापि शुक्लाङ्गं समनुपश्यामि, सर्व एते ऽन्यतीर्थिकपरिव्राजकाः प्रतिहतचित्ता उपारम्भाभिप्राया इमां पर्षदम् उपसंक्रमितव्यं मंयन्ते नाहं तं शारद्वतीपुत्र समनुपश्यामि, सदेवलोके समारके सब्रह्मके सश्रवणब्राह्मणिकायां प्रजायां यो ऽस्यां प्रज्ञापारमितायां प्रतिहतचित्तो वा उपारम्भाभिप्रायो वा उपसंक्रमेन् नेदं स्थानं विद्यते. तत् कस्य हेतोः? तथा हि शारद्वतीपुत्र य इह त्रिसाहस्रे महासाहस्रे लोकधातौ चातुर्महाराजकायिका देवपुत्रास् त्रायस्त्रिंशा यामास् तुषिता निर्माणरतयः परनिर्मितवशवर्तिनो देवपुत्रा ब्रह्मकायिका ब्रह्मपुरोहिता ब्रह्मपार्षद्या महाब्रह्मण आभः परीत्ताभा अप्रमाणाभा आभास्वराः शुभाः परीत्तशुब्बा अप्रमाणशुभाः शुभकृत्स्ना बृहाः परीत्तबृहा अप्रमाणबृहा बृहत्फला अनभ्रका अबृहा अतपाः सुदृशाः सुदर्शना अकनिष्ठा देवाः, ये च श्रावका ये च प्रत्येकबुद्धा ये ऽपि (#<øsP_II-4_61>#) बोधिसत्त्वा महासत्त्वास् तैर् इयं प्रज्ञापारमितां उद्गृहीता. तत् कस्य हेतोः? तथा हि ते प्रज्ञापारमिता निर्याताः सर्वम्. पुनर् अपरं शारद्वतीपुत्र ये ऽपि ते पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तः सश्रावकसंघाः प्रत्येकबुद्धा बोधिसत्त्वा महासत्त्वा देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगास् तैः सर्वैर् इयं प्रज्ञापारमितानुपरिगृहीता. तत् कस्य हेतोः? तथा हि प्रज्ञापारमिता निर्यातास् ते सर्वे, ये ऽपि ते दक्षिणस्यां दिशि गङ्गानदीवलुकोपमेषु लोकधातुषु बुद्धा भगवन्तः सश्रावकसंघाः प्रत्येकबुद्धा बोधिसत्त्वा महासत्त्वा देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगास् तैः सर्वैर् इयं प्रज्ञापारमितानुपरिगृहीता. तत् कस्य हेतोः? तथा हि प्रज्ञापारमिता निर्यातास् ते सर्वे, ये ऽपि ते पश्चिमायां दिशि गङ्गानदीवलुकोपमेषु लोकधातुषु बुद्धा भगवन्तः सश्रावकसंघाः प्रत्येकबुद्धा बोधिसत्त्वा महासत्त्वा देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगास् तैः सर्वैर् इयं प्रज्ञापारमितानुपरिगृहीता. तत् कस्य हेतोः? तथा हि प्रज्ञापारमिता निर्यातास् ते सर्वे, ये ऽपि ते उत्तरस्यां दिशि गङ्गानदीवलुकोपमेषु लोकधातुषु बुद्धा भगवन्तः सश्रावकसंघाः प्रत्येकबुद्धा बोधिसत्त्वा महासत्त्वा देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगास् तैः सर्वैर् इयं प्रज्ञापारमितानुपरिगृहीता. तत् कस्य हेतोः? तथा हि प्रज्ञापारमिता निर्यातास् ते सर्वे, ये ऽपि ते उत्तरपूर्वस्यां दिशि गङ्गानदीवलुकोपमेषु लोकधातुषु बुद्धा भगवन्तः सश्रावकसंघाः प्रत्येकबुद्धा बोधिसत्त्वा महासत्त्वा देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगास् तैः सर्वैर् इयं प्रज्ञापारमितानुपरिगृहीता. तत् कस्य हेतोः? तथा हि प्रज्ञापारमिता निर्यातास् ते सर्वे, ये ऽपि ते पूर्वदक्षिणस्यां दिशि गङ्गानदीवलुकोपमेषु लोकधातुषु बुद्धा भगवन्तः सश्रावकसंघाः प्रत्येकबुद्धा बोधिसत्त्वा महासत्त्वा देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगास् तैः सर्वैर् इयं प्रज्ञापारमितानुपरिगृहीता. तत् कस्य हेतोः? तथा हि प्रज्ञापारमिता निर्यातास् ते सर्वे, ये ऽपि ते दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तः सश्रावकसंघाः प्रत्येकबुद्धा बोधिसत्त्वा महासत्त्वा (#<øsP_II-4_62>#) देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगास् तैः सर्वैर् इयं प्रज्ञापारमितानुपरिगृहीता. तत् कस्य हेतोः? तथा हि प्रज्ञापारमिता निर्यातास् ते सर्वे, ये ऽपि ते पश्चिमोत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तः सश्रावकसंघाः प्रत्येकबुद्धा बोधिसत्त्वा महासत्त्वा देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगास् तैः सर्वैर् इयं प्रज्ञापारमितानुपरिगृहीता. तत् कस्य हेतोः? तथा हि प्रज्ञापारमिता निर्यातास् ते सर्वे, ये ऽपि ते अधस्ताद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तः सश्रावकसंघाः प्रत्येकबुद्धा बोधिसत्त्वा महासत्त्वा देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगास् तैः सर्वैर् इयं प्रज्ञापारमितानुपरिगृहीता. तत् कस्य हेतोः? तथा हि प्रज्ञापारमिता निर्यातास् ते सर्वे, ये ऽपि ते उपरिष्टाद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तः सश्रावकसंघाः प्रत्येकबुद्धा बोधिसत्त्वा महासत्त्वा देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगास् तैः सर्वैर् इयम् प्रज्ञापारमितानुगृहीता. तत् कस्य हेतोः? तथा हि प्रज्ञापारमिता निर्यातास् ते सर्वे. [K. 186a19, N. 364a8, T. 292b5, P. 222a1, Ch. 584a23] अथ खलु मारस्य पापीयस् एतद् अभूद्, इमास् तथागतस्यार्हतः सम्यक्संबुद्धस्य चतस्रः पर्षदः संमुखीभूता इमे च कामावचरा रूपावचराश् च देवाः संमुखीभूता निःसंशयम् अत्र बोधिसत्त्वा महासत्त्वा व्याकरिष्यन्ते, अनुत्तरायां सम्यक्संबोधौ य न्व् अहं येन भगवांस् तेनोपसंक्रमेयं विचक्षुष् करणीय. अथ मार पापीयांश् चतुरङ्गबलकायम् अभिनिर्माय येन भगवांस् तेनोपसंक्रमितुकामो ऽभूत्. अथ शक्रस्य देवानाम् इन्द्रस्यैतद् अभूत्, मारो बतायं पापीयां चतुरङ्गबलकायम् अभिनिर्माय येन भगवांस् तेनोपसंक्रमितुकामः, यश् चायं मारपापीय्ठचतुरङ्गबलकायस्य व्यूहो नायं राज्ञो बिम्बिसारस्य चतुरङ्गस्य बलकायस्यैवंरूपो व्यूहो न राज्ञः प्रसेनजितो न साक्यानां न लिच्छवीनां चतुरङ्गस्य बलकायस्यैवंरूपव्यूहः यो ऽयं चतुरङ्गो वरकायो मारेण पापियसा निर्मितः दीर्घरात्रं खलु पुनर् मारपापीयान् भगवतो ऽवतारसंप्रेक्ष्यावतारगवेषी सम्यक्प्रयुक्तानां च सत्त्वानां विहेठनाभिप्रायः, य न्व् अहम् इमां (#<øsP_II-4_63>#) प्रज्ञापारमितां समन्वाहरेयं स्मृत्या च स्वाध्यायं कुर्यात्. अथ शक्रो देवानाम् इन्द्र इमां प्रज्ञापारमितां समन्वाहरति स्म, स्मृत्या च स्वाध्यायं करोति स्म, यथा यथा शक्रो देवानाम् इन्द्र इमां प्रज्ञापारमितां स्वाध्यायं करोति स्म, तथा तथा मारपापीयांस् तेनैव मार्गेण तेनैव द्वारेण पुनर् एव प्रत्युदावर्तते स्म. अथ तत्र पर्षदि चातुर्महाराजकायिका देवपुत्रा यावद् अकनिष्ठा देवास् ते दिव्यानि पुष्पाणि वासांसि चाभिनिर्माय वैहायस्य् अन्तरिक्षे स्थित्वैव येन भगवांस् तेनाक्षिपन्ति स्म, येन भगवांस् तेनाभिप्रकिरन्ति स्म. एवं च वाचम् अभाषन्त, चिरं बतेयं जाम्बूद्वीपकानां मनुष्याणां प्रज्ञापारमिता भगवतां यावत् किलेयं जाम्बूद्वीपकान् मनुष्यान् प्रज्ञापारमितानुवर्तिष्यन्ते तावन् न तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तर्धानं भविष्यति सद्धर्मस्य च चिरस्थितिकतां भविष्यति, संघरत्नस्य च लोके प्रादुर्भावो भविष्यति, बोधिसत्त्वानां च महासत्त्वानां चर्याविशेषः प्रज्ञास्यते, यत्र च दिग्भागे इमां प्रज्ञापारमितां ते कुलपुत्रा कुलदुहितरो वा लिखिष्यन्ति धारयिष्यन्ति पुस्तकगताम् अपि कृत्वा आलोकजाता च सा दिक् प्रतिकाङ्क्षितव्या सनाथाविगतास् तमोन्धकारा च मे सा दिक् प्रतिकाङ्क्षितव्य. [K. 186b9, N. 265a1, T. 293a2, P. 223a2, Ch. 584c1] अथ भगव्ठछक्रं देवानाम् इन्द्रकांश् चाकनिष्ठपर्यतो देवपुत्रान् एतद् अवोचत्: एवम् एतत् कौशिकैवम् एतत्, एवम् एतद् देवपुत्रा एवम् एतत्, यावद् इमां प्रज्ञापारमितां जाम्बूद्वीपका मनुष्या अनुवर्तिष्यन्ते, तावत् तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तर्धानं भविष्यति सद्धर्मस्य च चिरस्थितिकता भविष्यति संघरत्नस्य च लोके प्रज्ञायते यावत् त्रिसाहस्रमहासाहस्रे लोकधातौ यावत् समन्तो दशसु दिक्षु लोकधातुषु तथागतस्यार्हन्तः सम्यक्संबुद्धस्यान्तर्धानं भविष्यति, सर्वधर्मस्य च चिरस्थितिकता भविष्यति, संघरत्नस्य च लोके प्रादुर्भावो भविष्यति, बोधिसत्त्वानां च महासत्त्वानां चर्याविशेषः प्रज्ञास्यते, यत्र च दिग्भागे इमां प्रज्ञापारमितां ते कुलपुत्रा कुलदुहितरो वा लिखिष्यन्ति धारयिष्यन्ति पुस्तकगताम् अपि कृत्वा आलोकजाता च सा दिक् प्रतिकाङ्क्षितव्या सनाथाविगतास् तमोन्धकारा च मे सा दिक् प्रतिभाति. अथ ते देवपुत्रा पुनर् अपि दिव्यानि कुसुमानि अभिनिर्माय येन भगवांस् तेनाभिप्रकिरन्ति स्म, एवञ् च वाचम् अभाषन्त, यो हि कश्चिद् भगवन् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति (#<øsP_II-4_64>#) धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशस् मनसिकरिश्यति. न तस्य मारो वा मारकायिका वा देवता अवतारप्रक्षिणो ऽवतारं लप्स्यन्ते, वयम् अपि भगवंस् तस्य कुलपुत्रस्य वा कुलदुहितुर् वा सततसमितं रक्षावरणगुप्तिं संविधास्यामः. तत् कस्य हेतोः? शास्तारम् एव भगवंस् तम् अस्य महाशास्तारम् अन्यतरं वा यः कुलपुत्रो वा कुलदुहिता वेमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति, योनिशश् च मनसिकरिष्यति. अथ शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: न ते भगवन् कुलपुत्रो वा कुलदुहितरो वा अवरकेन कुशलमूलेन समन्वागता भविष्यन्ति, य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति, योनिशश् च मनसिकरिष्यति, सर्वजिनमनसिकारास् ते भगवन् कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति, बहुबुद्धपर्युपासिताश् च ते भगवन् कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, कल्याणमित्रपरिगृहीताश् च ते भगवन् कुलपुत्रा वा कुलदुहितरश् च भविष्यन्ति, य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति. तत् कस्य हेतोः? अतो हि भगवन् सर्वाकारज्ञता गवेषितव्या यद् उत प्रज्ञापारमितायाः, अतश् च पुनर् भगवन् प्रज्ञापारमिता गवेषितव्या, यद् उत सर्वाकारज्ञतायाः. तत् कस्य हेतोः? तथा हि भगवन् नान्या प्रज्ञापारमितान्या सर्वाकारज्ञतान्या प्रज्ञापारमिता इति हि प्रज्ञापारमिता च सर्वाकारज्ञता नान्याद्वयम् एतद् अद्वैधीकारम्. भगवान् आह: एवम् एतत् कौशिकैवम् एतत् प्रज्ञापारमितानिर्याता हि कौशिक तथागतानाम् अर्हतां सम्यक्संबुद्धानां सर्वाकारज्ञता, सर्वाकारज्ञातानिर्याता च प्रज्ञापारमिता. तत् कस्य हेतोः? तथा हि कौशिक नान्या प्रज्ञापारमितान्या सर्वाकारज्ञता नान्या सर्वाकारज्ञतान्या प्रज्ञापारमिता इति हि प्रज्ञापारमिता च सर्वाकारज्ञता चाद्वयम् एतद् अद्वैधीकारम्. शतसाहस्र्यां प्रज्ञापारमितायां विंशतितमः परिवर्तः (#<øsP_II-4_65>#) [K. 187a3, N. 365b8, T. 293b6, P. 224b2, Ch, 585a15] अथ खल्व् आयुष्मान् आनन्दो भगवन्तम् एतद् अवोचत्: न तथा भगवान् दानपारमिताया नामधेयं परिकीर्तयति, न तथा शीलपारमिताया नामधेयं परिकीर्तयति, न तथा क्षान्तिपारमिताया नामधेयं परिकीर्तयति, न तथा वीर्यपारमिताया नामधेयं परिकीर्तयति, न तथा ध्यानपारमिताया नामधेयं परिकीर्तयति, न तथा प्रज्ञापारमिताया नामधेयं परिकीर्तयति. न तथा भगवान् अध्यात्मशून्यताया नामधेयं परिकीर्तयति, न तथा बहिर्धाशून्यताया नामधेयं परिकीर्तयति, न तथाध्यात्मबहिर्धाशून्यताया नामधेयं परिकीर्तयति, न तथा शून्यताशून्यताया नामधेयं परिकीर्तयति, न तथा महाशून्यताया नामधेयं परिकीर्तयति, न तथा परमार्थशून्यताया नामधेयं परिकीर्तयति, न तथा संस्कृतशून्यताया नामधेयं परिकीर्तयति, न तथा संस्कृतशून्यताया नामधेयं परिकीर्तयति, न तथात्यन्तशून्यताया नामधेयं परिकीर्तयति, न तथानवराग्रशून्यताया नामधेयं परिकीर्तयति, न तथानवकारशून्यताया नामधेयं परिकीर्तयति, न तथा प्रकृतिशून्यताया नामधेयं परिकीर्तयति, न तथा सर्वधर्मशून्यताया नामधेयं परिकीर्तयति, न तथा स्वलक्षणशून्यताया नामधेयं परिकीर्तयति, न तथानुपलम्भशून्यताया नामधेयं परिकीर्तयति, न तथाभावशून्यताया नामधेयं परिकीर्तयति, न तथा स्वभावशून्यताया नामधेयं परिकीर्तयति, न तथाभावस्वभावशून्यताया नामधेयं परिकीर्तयति, यथा प्रज्ञापारमिताया नामधेयं परिकीर्तयति. न तथा स्मृत्युपस्थानानां नामधेयं परिकीर्तयति, न तथा सम्यक्प्रहाणानां नामधेयं परिकीर्तयति, न तथा ऋद्धिपादानां नामधेयं परिकीर्तयति, न तथेन्द्रियाणां नामधेयं परिकीर्तयति, न तथा बलानां नामधेयं परिकीर्तयति, न तथा बोध्यङ्गानां नामधेयं परिकीर्तयति, न तथार्याष्टाङ्गस्य मार्गस्य नामधेयं परिकीर्तयति, यथा प्रज्ञापारमिताया नामधेयं परिकीर्तयति. न तथार्यसत्यानां नामधेयं परिकीर्तयति, न तथा ध्यानानां नामधेयं परिकीर्तयति, न तथारूप्यसमापत्तीनां नामधेयं प्ररिकीर्तयति, यथा प्रज्ञापारमिताया नामधेयं परिकीर्तयति. न तथाष्टानां विमोक्षमुखानां नामधेयं परिकीर्तयति, न तथा नवानुपूर्वविहारसमापत्तीनां नामधेयं परिकीर्तयति, न तथा शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां (#<øsP_II-4_66>#) नामधेयं परिकीर्तयति, यथा प्रज्ञापारमिताया नामद्ःएयं परिकीर्तयति. न तथा समाधीनां नामधेयनि परिकीर्तयति, न तथा धारणीमुखानां नामधेयं परिकीर्तयति, यथा प्रज्ञापारमिताया नामधेयं परिकीर्तयति. न तथा दशानां तथागतबलानां नामधेयं परिकीर्तयति, न तथ चतुर्णां वैशारद्यानां नामधेयं परिकीर्तयति, न तथा चतसृणां प्रतिसंविदां नामधेयं परिकीर्तयति, न तथा महामैत्र्या नामधेयं परिकीर्तयति, न तथा महाकरुणाया नामधेयं परिकीर्तयति, न तथाष्टादशानाम् आवेणिकानां बुद्धधर्माणां नामधेयं परिकीर्तयति, यथा प्रज्ञापारमिताया नामधेयं परिकीर्तयति. भगवान् आह: प्रज्ञापारमिता आनन्दः पूर्वाङ्गमा परिणायिका यद् उत पञ्चानां पारमितानां सर्वशून्यतानां सप्तत्रिंशानां बोधिपक्षाणां धर्माणां, आर्यसत्यानां चतुर्णां ध्यानानां चतुर्णाम् अप्रमाणानां चतसृणाम् आरूप्यसमापत्तीनाम् अष्टाणां विमोक्षाणां नवानुपूर्वविहारसमापत्तीनां शून्यतानिमित्ताप्रणिहितविमोक्षमुखानाम् अभिज्ञानां समाधीनां धारणीमुखानां दशतथागतबलानां चतुर्णां वैशारद्यानां प्रतिसंविदां महामैत्र्या महाकरुणाया अष्टादशानाम् आवेणिकानां बुद्धधर्माणाम्. तत् किं मन्यसे? आनन्दापरिणामितं दानं सर्वाकारज्ञतायां दानपारमिता भवति. आह: नो हीदं भगवन्. भगवान् आह: तत् किम् अपरिणामितं शीलं सर्वाकारज्ञतायां शीलपारमिता भवति? आह: नो हीदं भगवन्. भगवान् आह: तत् किम् अपरिणामितं क्षान्तिं सर्वाकारज्ञतायां क्षान्तिपारमिता भवति? आह: नो हीदं भगवन्. भगवान् आह: तत् किम् अपरिणामितं वीर्यं सर्वाकारज्ञतायां वीर्यपारमिता भवति? आह: नो हीदं भगवन्. भगवान् आह: तत् किम् अपरिणामितं ध्यानं सर्वाकारज्ञतायां ध्यानपारमिता भवति? आह: नो हीदं भगवन्. भगवान् आह: तत् किम् अपरिणामितं प्रज्ञां सर्वाकारज्ञतायां प्रज्ञापारमिता भवति? (#<øsP_II-4_67>#) आह: नो हीदं भगवन्. अपि तु खलु पुनः कथं भगवन् दानपारमितां सर्वाकारज्ञतायां दानपारमिता भवति? कथं भगवन् शीलपारमितां सर्वाकारज्ञतायां शीलपारमिता भवति? कथं भगवन् क्षान्तिपारमितां सर्वाकारज्ञतायां क्षान्तिपारमिता भवति? कथं भगवन् वीर्यपारमितां सर्वाकारज्ञतायां वीर्यपारमिता भवति? कथं भगवन् ध्यानपारमितां सर्वाकारज्ञतायां ध्यानपारमिता भवति? कथं भगवन् प्रज्ञापारमितां सर्वाकारज्ञतायां प्रज्ञापारमिता भवति? भगवान् आह: अद्वययोगेनानन्द परिणामितं सर्वाकारज्ञतायां दानपारमिता भवत्य् अनुत्पादयोगेनानुपलम्भयोगेन परिणामितं सर्वाकारज्ञतायां दानपारमिता भवति, अद्वययोगेन परिणामितं शीलं सर्वाकारज्ञतायां शीलपारमिता भवत्य् अनुत्पादयोगेनानुपलम्भयोगेन परिणामितं शीलं सर्वाकारज्ञतायां शीलपारमिता भवति, अद्वययोगेन परिणामितं क्षान्तिः सर्वाकारज्ञतायां क्षान्तिपारमिता भवत्य् अनुत्पादयोगेनानुपलम्भयोगेन परिणामिता क्षान्तिः सर्वाकारज्ञतायां क्षान्तिपारमिता भवति, अद्वययोगेन परिणामितं वीर्यं सर्वाकारज्ञतायां वीर्यपारमिता भवति, अनुत्पादयोगेनानुपलम्भयोगेन परिणामितं वीर्यं सर्वाकारज्ञतायां वीर्यपारमिता भवति, अद्वययोगेन परिणामितं ध्यानं सर्वाकारज्ञतायां ध्यानपारमिता भवत्य् अनुत्पादयोगेनानुपलम्भयोगेन परिणामितं ध्यानं सर्वाकारज्ञतायां ध्यानपारमिता भवति, अद्वययोगेन परिणामिता प्रज्ञा सर्वाकारज्ञतायां प्रज्ञापारमिता भवत्य् अनुत्पादयोगेनानुपलम्भयोगेन परिणामिता प्रज्ञा सर्वाकारज्ञतायां प्रज्ञापारमिता भवति. आह: कथं भगवन्न् अद्वययोगेन परिणामितं दानं सर्वाकारज्ञतायां दानपारमिता भवति? कथम् अनुत्पादयोगेनानुपलम्भयोगेन? कथं भगवन्न् अद्वययोगेन परिणामितं शीलं सर्वाकारज्ञतायां शीलपारमिता भवति? कथम् अनुत्पादयोगेनानुपलम्भयोगेन? कथं भगवन्न् अद्वययोगेन परिणामितं क्षान्तिः सर्वाकारज्ञतायां क्षान्तिपारमिता भवति? कथम् अनुत्पादयोगेनानुपलम्भयोगेन? कथं भगवन्न् अद्वययोगेन परिणामितं वीर्यं सर्वाकारज्ञतायां वीर्यपारमिता भवति? कथम् अनुत्पादयोगेनानुपलम्भयोगेन? कथं भगवन्न् अद्वययोगेन परिणामितं ध्यानं सर्वाकारज्ञतायां ध्यानपारमिता भवति? कथम् अनुत्पादयोगेनानुपलम्भयोगेन? कथं भगवन्न् अद्वययोगेन परिणामिता प्रज्ञा सर्वाकारज्ञतायां (#<øsP_II-4_68>#) प्रज्ञापारमिता भवति? कथम् अनुत्पादयोगेनानुपलम्भयोगेन? भगवान् आह: रूपस्याद्वययोगेन, वेदनाया अद्वययोगेन, संज्ञाया अद्वययोगेन, संस्काराणाम् अद्वययोगेन, विज्ञानस्याद्वययोगेन. चक्षुष अद्वययोगेन, श्रोत्रस्याद्वययोगेन, घ्राणस्याद्वययोगेन, जिह्वाया अद्वययोगेन, कायस्याद्वययोगेन, मनसो ऽद्वययोगेन. रूपस्याद्वययोगेन, शब्दस्याद्वययोगेन, गन्धस्याद्वययोगेन, रसस्याद्वययोगेन, स्पर्शस्याद्वययोगेन, धर्माणाम् अद्वययोगेन. चक्षुर्विज्ञानस्याद्वययोगेन, श्रोत्रविज्ञानस्याद्वययोगेन, घ्राणविज्ञानस्याद्वययोगेन, जिह्वाविज्ञानस्याद्वययोगेन, कायविज्ञानस्याद्वययोगेन, मनोविज्ञानस्याद्वययोगेन. चक्षुःसंस्पर्शस्याद्वययोगेन, श्रोत्रसंस्पर्शस्याद्वययोगेन, घ्राणसंस्पर्शस्याद्वययोगेन, जिह्वासंस्पर्शस्याद्वययोगेन, कायसंस्पर्शस्याद्वययोगेन, मनःसंस्पर्शस्याद्वययोगेन. चक्षुःसंस्पर्शप्रत्ययवेदनाया अद्वययोगेन, श्रोत्रसंस्पर्शप्रत्ययवेदनाया अद्वययोगेन, घ्राणसंस्पर्शप्रत्ययवेदनाया अद्वययोगेन, जिह्वासंस्पर्शप्रत्ययवेदनाया अद्वययोगेन, कायसंस्पर्शप्रत्ययवेदनाया अद्वययोगेन, मनःसंस्पर्शप्रत्ययवेदनाया अद्वययोगेन. पृथिवीधातोर् अद्वययोगेन, अब्धातोर् अद्वययोगेन, तेजोधातोर् अद्वययोगेन, वायुधातोर् अद्वययोगेन, आकाशधातोर् अद्वययोगेन, विज्ञानधातोर् अद्वययोगेन. अविद्याया अद्वययोगेन, संस्काराणाम् अद्वययोगेन, विज्ञानस्याद्वययोगेन, नामरूपस्याद्वययोगेन, षडायतनस्याद्वययोगेन, स्पर्शस्याद्वययोगेन, वेदनाया अद्वययोगेन, तृष्णाया अद्वययोगेन, उपादानस्याद्वययोगेन, भवस्याद्वययोगेन, जातेर् अद्वययोगेन, जरामरणस्याद्वययोगेन. दानपारमिताया अद्वययोगेन, शीलपारमिताया अद्वययोगेन, क्षान्तिपारमिताया अद्वययोगेन, वीर्यपारमिताया अद्वययोगेन, ध्यानपारमिताया अद्वययोगेन, प्रज्ञापारमिताया अद्वययोगेन. अध्यात्मशून्यताया अद्वययोगेन, बहिर्धाशून्यताया अद्वययोगेन, अध्यात्मबहिर्धाशून्यता अद्वययोगेन, शून्यताशून्यताया अद्वययोगेन, महाशून्यताया अद्वययोगेन, परमार्थशून्यताया अद्वययोगेन, संस्कृतशून्यताया अद्वययोगेन, असंस्कृतशून्यताया अद्वययोगेन, अत्यन्तशून्यताया अद्वययोगेन, अनवराग्रशून्यताया अद्वययोगेन, (#<øsP_II-4_69>#) अनवकारशून्यताया अद्वययोगेन, प्रकृतिशून्यताया अद्वययोगेन, सर्वधर्मशून्यताया अद्वययोगेन, स्वलक्षणशून्यताया अद्वययोगेन, अनुपलम्भशून्यताया अद्वययोगेन, अभावशून्यताया अद्वययोगेन, स्वभावशून्यताया अद्वययोगेन, अभावस्वभावशून्यताया अद्वययोगेन. स्मृत्युपस्थानानाम् अद्वययोगेन, सम्यक्प्रहाणानाम् अद्वययोगेन, ऋद्धिपादानाम् अद्वययोगेन, इन्द्रियाणाम् अद्वययोगेन, बलानाम् अद्वययोगेन, बोध्यङ्गानाम् अद्वययोगेन, आर्याष्टाङ्गस्य मार्गस्याद्वययोगेन, आर्यसत्यानाम् अद्वययोगेन, ध्यानानाम् अद्वययोगेन, अप्रमाणानाम् अद्वययोगेन, आरूप्यसमापत्तीनाम् अद्वययोगेन, विमोक्षाणाम् अद्वययोगेन, अनुपूर्वविहारसमापत्तीनाम् अद्वययोगेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानाम् अद्वययोगेन, अभिज्ञानाम् अद्वययोगेन, समाधीनाम् अद्वययोगेन, धारणीमुखानाम् अद्वययोगेन, दशानां तथागतबलानाम् अद्वययोगेन, चतुर्णां वैशारद्यानाम् अद्वययोगेन, चतसृणां प्रतिसंविदाम् अद्वययोगेन, महामैत्र्या अद्वययोगेन, महाकरुणाया अद्वययोगेन, अष्टादशानाम् आवेणिकबुद्धधर्माणाम् अद्वययोगेन, स्रोतआपत्तिफलस्याद्वययोगेन, सकृदागामिफलस्याद्वययोगेन, अनागामिफलस्याद्वययोगेन, अर्हत्त्वस्याद्वययोगेन, प्रत्येकबोधेर् अद्वययोगेन, अनुत्तरायाः सम्यक्संबोधेर् अद्वययोगेन. [K. 188a12, N. 368b4, T. 295b6, P. 229b1, Ch. 617a8] आह: कथं भगवन् रूपस्याद्वययोगेन, कथं वेदनाया अद्वययोगेन, कथं संज्ञाया अद्वययोगेन, कथं संस्काराणाम् अद्वययोगेन, कथं विज्ञानस्याद्वययोगेन? कथं चक्षुषो ऽद्वययोगेन, कथं श्रोत्रस्याद्वययोगेन, कथं घ्राणस्याद्वययोगेन, कथं जिह्वाया अद्वययोगेन, कथं कायस्याद्वययोगेन, कथं मनसो ऽद्वययोगेन? कथं रूपस्याद्वययोगेन, कथं शब्दस्याद्वययोगेन, कथं गन्धस्याद्वययोगेन, कथं रसस्याद्वययोगेन, कथं स्पर्शस्याद्वययोगेन, कथं धर्माणाम् अद्वययोगेन? कथं चक्षुर्विज्ञानस्याद्वययोगेन, कथं श्रोत्रविज्ञानस्याद्वययोगेन, कथं घ्राणविज्ञानस्याद्वययोगेन, कथं जिह्वाविज्ञानस्याद्वययोगेन, कथं कायविज्ञानस्याद्वययोगेन, कथं मनोविज्ञानस्याद्वययोगेन? कथं चक्षुःसंस्पर्शस्याद्वययोगेन, कथं श्रोत्रसंस्पर्शस्याद्वययोगेन, (#<øsP_II-4_70>#) कथं घ्राणसंस्पर्शस्याद्वययोगेन, कथं जिह्वासंस्पर्शस्याद्वययोगेन, कथं कायसंस्पर्शस्याद्वययोगेन, कथं मनःसंस्पर्शस्याद्वययोगेन? कथं चक्षुःसंस्पर्शप्रत्ययवेदनाया अद्वययोगेन, कथं श्रोत्रसंस्पर्शप्रत्ययवेदनाया अद्वययोगेन, कथं घ्राणसंस्पर्शप्रत्ययवेदनाया अद्वययोगेन, कथं जिह्वासंस्पर्शप्रत्ययवेदनाया अद्वययोगेन, कथं कायसंस्पर्शप्रत्ययवेदनाया अद्वययोगेन, कथं मनःसंस्पर्शप्रत्ययवेदनाया अद्वययोगेन? कथं पृथिवीधातोर् अद्वययोगेन, कथम् अब्धातोर् अद्वययोगेन, कथं तेजोधातोर् अद्वययोगेन, कथं वायुधातोर् अद्वययोगेन, कथम् आकाशधातोर् अद्वययोगेन, कथं विज्ञानधातोर् अद्वययोगेन? कथम् अविद्याया अद्वययोगेन, कथं संस्काराणाम् अद्वययोगेन, कथं विज्ञानस्याद्वययोगेन, कथं नामरूपस्याद्वययोगेन, कथं षडायतनस्याद्वययोगेन, कथं स्पर्शस्याद्वययोगेन, कथं वेदनाया अद्वययोगेन, कथं तृष्णाया अद्वययोगेन, कथम् उपादानस्याद्वययोगेन, कथं भवस्याद्वययोगेन, कथं जातेर् अद्वययोगेन, कथं जरामरणस्याद्वययोगेन? कथं दानपारमिताया अद्वययोगेन, कथं शीलपारमिताया अद्वययोगेन, कथं क्षान्तिपारमिताया अद्वययोगेन, कथं वीर्यपारमिताया अद्वययोगेन, कथं ध्यानपारमिताया अद्वययोगेन, कथं प्रज्ञापारमिताया अद्वययोगेन? कथम् अध्यात्मशून्यताया अद्वययोगेन, कथं बहिर्धाशून्यताया अद्वययोगेन, कथम् अध्यात्मबहिर्धाशून्यताया अद्वययोगेन, कथं शून्यताशून्यताया अद्वययोगेन, कथं महाशून्यताया अद्वययोगेन, कथं परमार्थशून्यताया अद्वययोगेन, कथं संस्कृतशून्यताया अद्वययोगेन, कथम् असंस्कृतशून्यताया अद्वययोगेन, कथम् अत्यन्तशून्यताया अद्वययोगेन, कथम् अनवराग्रशून्यताया अद्वययोगेन, कथम् अनवकारशून्यताया अद्वययोगेन, कथं प्रकृतिशून्यताया अद्वययोगेन, कथं सर्वधर्मशून्यताया अद्वययोगेन, कथं स्वलक्षणशून्यताया अद्वययोगेन, कथम् अनुपलम्भशून्यताया अद्वययोगेन, कथम् अभावशून्यताया अद्वययोगेन, कथं स्वभावशून्यताया अद्वययोगेन, कथम् अभावस्वभावशून्यताया अद्वययोगेन? कथं स्मृत्युपस्थानानाम् अद्वययोगेन, कथं सम्यक्प्रहाणानाम् अद्वययोगेन, कथम् ऋद्धिपादानाम् अद्वययोगेन, कथम् इन्द्रियाणाम् (#<øsP_II-4_71>#) अद्वययोगेन, कथं बलानाम् अद्वययोगेन, कथं बोध्यङ्गानाम् अद्वययोगेन, कथम् आर्याष्टाङ्गस्य मार्गस्याद्वययोगेन, कथम् आर्यसत्यानाम् अद्वययोगेन, कथं ध्यानानाम् अद्वययोगेन, कथम् अप्रमाणानाम् अद्वययोगेन, कथम् आरूप्यसमापत्तीनाम् अद्वययोगेन, कथम् अष्टानां विमोक्षाम् अद्वययोगेन, कथम् अनुपूर्वविहारसमापत्तीनाम् अद्वययोगेन, कथं शून्यतानिमित्ताप्रणिहितविमोक्षमुखानाम् अद्वययोगेन, कथम् अभिज्ञानाम् अद्वययोगेन, कथं समाधीनाम् अद्वययोगेन, कथं धारणीमुखानाम् अद्वययोगेन, कथं दशानां तथागतबलानाम् अद्वययोगेन, कथं चतुर्णां वैशारद्यानाम् अद्वययोगेन, कथं चतसृणां प्रतिसंविदाम् अद्वययोगेन, कथं महामैत्र्या अद्वययोगेन, कथं महाकरुणाया अद्वययोगेन, कथम् अष्टादशानाम् आवेणिकबुद्धधर्माणाम् अद्वययोगेन, कथं स्रोतआपत्तिफलस्याद्वययोगेन, कथं सकृदागामिफलस्याद्वययोगेन, कथम् अनागामिफलस्याद्वययोगेन, कथम् अर्हत्त्वस्याद्वययोगेन, कथं प्रत्येकबोधेर् अद्वययोगेन, कथं मार्गाकारज्ञताया अद्वययोगेन, कथं सर्वाकारज्ञताया अद्वययोगेन, कथम् अनुत्तरायाः सम्यक्संबोधेर् अद्वययोगेन? तथा हि रूपं रूपेण शून्यम्. तत् कस्य हेतोः? तथा हि रूपं च पारमिता चाद्वयम् एतद् अद्वैधीकारं, वेदना वेदनया शून्या. तत् कस्य हेतोः? तथा हि वेदना च पारमिता चाद्वयम् एतद् अद्वैधीकारं, संज्ञा संज्ञया शून्या. तत् कस्य हेतोः? तथा हि संज्ञा च पारमिता चाद्वयम् एतद् अद्वैध्ल्कारं, संस्काराः संस्कारैः शून्याः. तत् कस्य हेतोः? तथा हि संस्कारा च पारमिता चाद्वयम् एतद् अद्वैधीकारं, विज्ञानं विज्ञानेन शून्यम्. तत् कस्य हेतोः? तथा हि विज्ञानं च पारमिता चाद्वयम् एतद् अद्वैधीकारम्. चक्षुश् चक्षुषा शून्यम्. तत् कस्य हेतोः? तथा हि चक्षुश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, श्रोत्रं श्रोत्रेण शून्यम्. तत् कस्य हेतोः? तथा हि श्रोत्रं च पारमिता चाद्वयम् एतद् अद्वैधीकारं, घ्राणं घ्राणेन शून्यम्. तत् कस्य हेतोः? तथा हि घ्राणं च पारमिता चाद्वयम् एतद् अद्वैधीकारं, जिह्वा जिह्वया शून्या. तत् कस्य हेतोः? तथा हि जिह्वा च पारमिता चाद्वयम् एतद् अद्वैधीकारं, कायः कायेण शून्यः. तत् कस्य हेतोः? तथा हि कायं च पारमिता चाद्वयम् एतद् अद्वैधीकारं, मनो मनसा शून्यम्. तत् कस्य हेतोः? तथा हि शून्यं च पारमिता चाद्वयम् एतद् अद्वैधीकारम्. (#<øsP_II-4_72>#) रूपं रूपेण शून्यम्. तत् कस्य हेतोः? तथा हि रूपं च पारमिता चाद्वयम् एतद् अद्वैधीकारं, शब्दः शब्देन शून्यः तत् कस्य हेतोः? तथा हि शब्दश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, गन्धः गन्धेन शून्यः. तत् कस्य हेतोः? तथा हि गन्धश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, रसो रसेन शून्यः. तत् कस्य हेतोः? तथा हि रसश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, स्पर्शः स्पर्शेन शून्यः. तत् कस्य हेतोः? तथा हि स्पर्शश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, धर्मा धर्मैः शून्याः. तत् कस्य हेतोः? तथा हि धर्माश् च पारमिता चाद्वयम् एतद् अद्वैधीकारम्. चक्षुर्विज्ञानं चक्षुर्विज्ञानेन शून्यम्. तत् कस्य हेतोः? तथा हि चक्षुर्विज्ञानं च पारमिता चाद्वयम् एतद् अद्वैधीकारं, श्रोत्रविज्ञानं श्रोत्रविज्ञानेन शून्यम्. तत् कस्य हेतोः? तथा हि श्रोत्रविज्ञानं च पारमिता चाद्वयम् एतद् अद्वैधीकारं, घ्राणविज्ञानं घ्राणविज्ञानेन शून्यम्. तत् कस्य हेतोः? तथा हि घ्राणविज्ञानं च पारमिता चाद्वयम् एतद् अद्वैधीकारं, जिह्वाविज्ञानं जिह्वाविज्ञानेन शून्यम्. तत् कस्य हेतोः? तथा हि जिह्वाविज्ञानं च पारमिता चाद्वयम् एतद् अद्वैधीकारं, कायविज्ञानं कायविज्ञानेन शून्यम्. तत् कस्य हेतोः? तथा हि कायविज्ञानं च पारमिता चाद्वयम् एतद् अद्वैधीकारं, मनोविज्ञानं मनोविज्ञानेन शून्यम्. तत् कस्य हेतोः? तथा हि मनोविज्ञानं च पारमिता चाद्वयम् एतद् अद्वैधीकारम्. चक्षुःसंस्पर्शश् चक्षुःसंस्पर्शेन शून्यः. तत् कस्य हेतोः? तथा हि चक्षुःसंस्पर्शश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, श्रोत्रसंस्पर्शः श्रोत्रसंस्पर्शेन शून्यः. तत् कस्य हेतोः? तथा हि श्रोत्रसंस्पर्शश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, घ्राणसंस्पर्शो घ्राणसंस्पर्शेन शून्यः. तत् कस्य हेतोः? तथा हि घ्राणसंस्पर्शश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, जिह्वासंस्पर्शो जिह्वासंस्पर्शेन शून्यः, तत् कस्य हेतोः? तथा हि जिह्वासंस्पर्शश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, कायसंस्पर्शः कायसंस्पर्शेन शून्यः. तत् कस्य हेतोः? तथा हि कायसंस्पर्शश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, मनःसंस्पर्शो मनःसंस्पर्शेन शून्यः. तत् कस्य हेतोः? तथा हि मनःसंस्पर्शश् च पारमिता चाद्वयम् एतद् अद्वैधीकारम्. चक्षुःसंस्पर्शप्रत्ययवेदना चक्षुःसंस्पर्शप्रत्ययवेदनया शून्या. तत् कस्य हेतोः? तथा हि चक्षुःसंस्पर्शप्रत्ययवेदना च पारमिता चाद्वयम् एतद् अद्वैधीकारं, श्रोत्रसंस्पर्शप्रत्ययवेदना श्रोत्रसंस्पर्शप्रत्ययवेदनया (#<øsP_II-4_73>#) शून्या. तत् कस्य हेतोः? तथा हि श्रोत्रसंस्पर्शप्रत्ययवेदना च पारमिता चाद्वयम् एतद् अद्वैधीकारं, घ्राणसंस्पर्शप्रत्ययवेदना घ्राणसंस्पर्शप्रत्ययवेदनया शून्या. तत् कस्य हेतोः? तथा हि घ्राणसंस्पर्शप्रत्ययवेदना च पारमिता चाद्वयम् एतद् अद्वैधीकारं, जिह्वासंस्पर्शप्रत्ययवेदना जिह्वासंस्पर्शप्रत्ययवेदनया शून्या. तत् कस्य हेतोः? तथा हि जिह्वासंस्पर्शप्रत्ययवेदना च पारमिता चाद्वयम् एतद् अद्वैधीकारं, कायसंस्पर्शप्रत्ययवेदना कायसंस्पर्शप्रत्ययवेदनया शून्या. तत् कस्य हेतोः? तथा हि कायसंस्पर्शप्रत्ययवेदना च पारमिता चाद्वयम् एतद् अद्वैधीकारं, मनःसंस्पर्शप्रत्ययवेदना मनःसंस्पर्शप्रत्ययवेदनया शून्या. तत् कस्य हेतोः? तथा हि मनःसंस्पर्शप्रत्ययवेदना च पारमिता चाद्वयम् एतद् अद्वैधीकारम्. पृथिवीधातुः पृथिवीधातुना शून्यः. तत् कस्य हेतोः? तथा हि पृथिवीधातुश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, अब्धातुर् अब्धातुना शून्यः. तत् कस्य हेतोः? तथा ह्य् अब्धातुश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, तेजोधातुः तेजोधातुना शून्यः. तत् कस्य हेतोः? तथा हि तेजोधातुश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, वायुधातुर् वायुधातुना शून्यः. तत् कस्य हेतोः? तथा हि वायुधातुश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, आकाशधातुर् आकाशधातुना शून्यः. तत् कस्य हेतोः? तथा ह्य् आकाशधातुश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, विज्ञानधातुर् विज्ञानधातुना शून्यः. तत् कस्य हेतोः? तथा हि विज्ञानधातुश् च पारमिता चाद्वयम् एतद् अद्वैधीकारम्. अविद्या अविद्यया शून्या. तत् कस्य हेतोः? तथा ह्य् अविद्या च पारमिता चाद्वयम् एतद् अद्वैधीकारं, संस्काराः संस्कारैः शून्याः. तत् कस्य हेतोः? तथा हि संस्काराश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, विज्ञानं विज्ञानेन शून्यम्. तत् कस्य हेतोः? तथा हि विज्ञानं च पारमिता चाद्वयम् एतद् अद्वैधीकारं, नामरूपं नामरूपेण शून्यम्. तत् कस्य हेतोः? तथा हि नामरूपं च पारमिता चाद्वयम् एतद् अद्वैधीकारं, षडायतनं षडायतनेन शून्यम्. तत् कस्य हेतोः? तथा हि षडायतनं च पारमिता चाद्वयम् एतद् अद्वैधीकारं, स्पर्शः स्पर्शेन शून्यः. तत् कस्य हेतोः? तथा हि स्पर्शश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, वेदना वेदनया शून्या. तत् कस्य हेतोः? तथा हि वेदना च पारमिता चाद्वयम् एतद् अद्वैधीकारं, तृष्णा तृष्णया शून्या. तत् कस्य हेतोः? तथा हि तृष्णा च पारमिता चाद्वयम् एतद् अद्वैधीकारं, उपादानम् (#<øsP_II-4_74>#) उपादानेन शून्यम्. तत् कस्य हेतोः? तथा ह्य् उपादानं च पारमिता चाद्वयम् एतद् अद्वैधीकारं, भवो भवेन शून्यः. तत् कस्य हेतोः? तथा हि भवश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं. जातिर् जत्या शून्या. तत् कस्य हेतोः? तथा हि जातिश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, जरामरणं जरामरणेन शून्यम्. तत् कस्य हेतोः? तथा हि नामरूपं च पारमिता चाद्वयम् एतद् अद्वैधीकारम्. अध्यात्मशून्यता अध्यात्मशून्यतया शून्या. तत् कस्य हेतोः? तथा ह्य् अध्यात्मशून्यता च पारमिता चाद्वयम् एतद् अद्वैधीकारं, बहिर्धाशून्यता बहिर्धाशून्यतया शून्या. तत् कस्य हेतोः? तथा हि बहिर्धाशून्यता च पारमिता चाद्वयम् एतद् अद्वैधीकारं, अध्यात्मबहिर्धाशून्यता अध्यात्मबहिर्धाशून्यतया शून्या. तत् कस्य हेतोः? तथा ह्य् अध्यात्मबहिर्धाशून्यता च पारमिता चाद्वयम् एतद् अद्वैधीकारं, शून्यताशून्यता शून्यताशून्यतया शून्या. तत् कस्य हेतोः? तथा हि शून्यताशून्यता च पारमिता चाद्वयम् एतद् अद्वैधीकारं, महाशून्यता महाशून्यतया शून्या. तत् कस्य हेतोः? तथा हि महाशून्यता च पारमिता चाद्वयम् एतद् अद्वैधीकारं, परमार्थशून्यता परमार्तशून्यतया शून्या. तत् कस्य हेतोः? तथा हि परमार्थशून्यता च पारमिता चाद्वयम् एतद् अद्वैधीकारं, संस्कृतशून्यता संस्कृतशून्यतया शून्या. तत् कस्य हेतोः? तथा ह्य् संस्कृतशून्यता च पारमिता चाद्वयम् एतद् अद्वैधीकारं, असंस्कृतशून्यता asaüskça÷ånyatayà शून्या. तत् कस्य हेतोः? तथा ह्य् असंस्कृतशून्यता च पारमिता चाद्वयम् एतद् अद्वैधीकारं, अत्यन्तशून्यता अत्यन्तशून्यतया शून्या. तत् कस्य हेतोः? तथा ह्य् अत्यन्तशून्यता च पारमिता चाद्वयम् एतद् अद्वैधीकारं, अनवराग्रशून्यता अनवराग्रशून्यतया शून्या. तत् कस्य हेतोः? तथा ह्य् अनवराग्रशून्यता च पारमिता चाद्वयम् एतद् अद्वैधीकारं, अनवकारशून्यता अनवकारशून्यतया शून्या. तत् कस्य हेतोः? तथा ह्य् अनवकारशून्यता च पारमिता चाद्वयम् एतद् अद्वैधीकारं, प्रकृतिशून्यता प्रकृतिशून्यतया शून्या. तत् कस्य हेतोः? तथा हि प्रकृतिशून्यता च पारमिता चाद्वयम् एतद् अद्वैधीकारं, सर्वधर्मशून्यता सर्वधर्मशून्यतया शून्या. तत् कस्य हेतोः? तथा हि सर्वधर्मशून्यता च पारमिता चाद्वयम् एतद् अद्वैधीकारं, स्वलक्षणशून्यता स्वलक्षणशून्यतया शून्या. तत् कस्य हेतोः? तथा हि स्वलक्षणशून्यता च पारमिता चाद्वयम् एतद् अद्वैधीकारं, अनुपलम्भशून्यता अनुपलम्भशून्यतया शून्या. तत् कस्य हेतोः? तथा ह्य् अनुपलम्भशून्यता च पारमिता चाद्वयम् एतद्. अद्वैधीकारम्, अभावशून्यता (#<øsP_II-4_75>#) अभावशून्यतया शून्या. तत् कस्य हेतोः? तथा ह्य् अभावशून्यता च पारमिता चाद्वयम् एतद् अद्वैधीकारं, स्वभावशून्यता स्वभावशून्यतया शून्या. तत् कस्य हेतोः? तथा हि स्वभावशून्यता च पारमिता चाद्वयम् एतद् अद्वैधीकारं, अभावस्वभावशून्यता अभावस्वभावशून्यतया शून्या. तत् कस्य हेतोः? तथा ह्य् अभावस्वभावशून्यता च पारमिता चाद्वयम् एतद् अद्वैधीकारम्. स्मृत्युपस्थानानि स्मृत्युपस्थानैः शून्यानि. तत् कस्य हेतोः? तथा हि स्मृत्युपस्थानानि च पारमिता चाद्ययम् एतद् अद्वैधीकारं, सम्यक्प्रहाणानि सम्यक्प्रहाणैः शून्यानि. तत् कस्य हेतोः? तथा हि सम्यक्प्रहाणानि च पारमिता चाद्वयम् एतद् अद्वैधीकारं, ऋद्धिपादा ऋद्धिपादैः शून्यानि. तत् कस्य हेतोः? तथा ह्य् ऋद्धिपादाश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, इन्द्रियाणीन्द्रियैः शून्यानि. तत् कस्य हेतोः? तथा हीन्द्रियानि च पारमिता चाद्वयम् एतद् अद्वैधीकारं, बलानि बलैः शून्यानि. तत् कस्य हेतोः? तथा हि बलानि च पारमिता चाद्वयम् एतद् अद्वैधीकारं, बोध्यङ्गानि बोध्यङ्गैः शून्यानि. तत् कस्य हेतोः? तथा हि बोध्यङ्गानि च पारमिता चाद्वयम् एतद् अद्वैधीकारं, मार्गो मार्गेन शून्यः. तत् कस्य हेतोः? तथा हि मार्गश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, आर्यसत्यान्य् आर्यसत्यैः शून्यानि. तत् कस्य हेतोः? तथा ह्य् आर्यसत्यानि च पारमिता चाद्वयम् एतद् अद्वैधीकारं, ध्यानानि ध्यानैः शून्यानि. तत् कस्य हेतोः? तथा हि ध्यानानि च पारमिता चाद्वयम् एतद् अद्वैधीकारं, अप्रमाणान्य् अप्रमाणैः शून्यानि. तत् कस्य हेतोः? तथा ह्य् अप्रमाणानि च पारमिता चाद्वयम् एतद् अद्वैधीकारं, आरूप्यसमापत्तय आरूप्यसमापत्तिभिः शून्याः. तत् कस्य हेतोः? तथा ह्य् आरूप्यसमापत्तयश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, विमोक्षा विमोक्षैः शून्याः. तत् कस्य हेतोः? तथा हि विमोक्षाश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, अनुपूर्वविहारसमापत्तयो ऽनुपूर्वविहारसमापत्तिभिः शून्याः. तत् कस्य हेतोः? तथा ह्य् अनुपूर्वविहारसमापत्तयश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि शून्यतानिमित्ताप्रणिहितविमोक्षसमुखैः शून्यानि. तत् कस्य हेतोः? तथा हि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि च पारमिता चाद्वयम् एतद् अद्वैधीकारं, अभिज्ञा अभिज्ञाभिः शून्याः. तत् कस्य हेतोः? तथा ह्य् अभिज्ञाश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, समाधयः समाधिभिः शून्याः. तत् कस्य हेतोः? तथा हि समाधयश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, धारणीमुखानि धारणीमुखैः शून्यानि. तत् कस्य हेतोः? तथा हि (#<øsP_II-4_76>#) धारणीमुखानि च पारमिता चाद्वयम् एतद् अद्वैधीकारं, दशतथागतबलानि दशतथागतबलैः शून्यानि. तत् कस्य हेतोः? तथा हि दशतथागतबलानि च पारमिता चाद्वयम् एतद् अद्वैधीकारं, वैशारद्यानि वैशारद्यैः शून्यानि. तत् कस्य हेतोः? तथा हि वैशारद्यानि च पारमिता चाद्वयम् एतद् अद्वैधीकारं, प्रतिसंविदः प्रतिसंविद्भिः शून्याः. तत् कस्य हेतोः? तथा हि प्रतिसंविदश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं महाकरुणा महाकरुणया शून्या. तत् कस्य हेतोः? तथा हि महाकरुणा च पारमिता चाद्वयम् एतद् अद्वैधीकारं, आवेणिकबुद्धधर्मा आवेणिकबुद्धधर्मैः शून्याः. तत् कस्य हेतोः? तथा ह्य् आवेणिकबुद्धधर्माश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, स्रोतआपत्तिफलं स्रोतआपत्तिफलेन शून्यम्. तत् कस्य हेतोः? तथा हि स्रोतआपत्तिफलं च पारमिता चाद्वयम् एतद् अद्वैधीकारं, सकृदागामिफलं सकृदागामिफइएन शून्यम्. तत् कस्य हेतोः? तथा हि सकृदागामिफलं च पारमिता चाद्वयम् एतद् अद्वैधीकारं, अनागामिफलम् अनागामिफलेन शून्यम्. तत् कस्य हेतोः? तथा ह्य् अनागामिफलं च पारमिता चाद्वयम् एतद् अद्वैधीकारं, अर्हत्त्वम् अर्हत्त्वेन शून्यम्. तत् कस्य हेतोः? तथा ह्य् अर्हत्त्वं च पारमिता चाद्वयम् एतद् अद्वैधीकारं, प्रत्येकबोधिः प्रत्येकबोध्या शून्या. तत् कस्य हेतोः? तथा ह्य् प्रत्येकबोधिश् च पारमिता चाद्वयम् एतद् अद्वैधीकारं, मार्गाकारज्ञता मार्गाकारज्ञतया शून्या. तत् कस्य हेतोः? तथा हि मार्गाकारज्ञता च पारमिता चाद्वयम् एतद् अद्वैधीकारम्. अनुत्तरा सम्यक्संबोधिः सम्यक्संबोध्या शून्या. तत् कस्य हेतोः? तथा हि बोधिसत्त्वाश् च पारमिता चाद्वयम् एतद् अद्वैधीकारम्. [K. 190a6, N. 373a2, T. 298b8, P. 237b2, Ch. 687b2] तस्मात् तर्ह्य् आनन्द प्रज्ञापारमितैव पूर्वङ्गमा आसां पञ्चानां पारमितानां प्रज्ञापारमितैव पूर्वङ्गमा सर्वशून्यतानां प्रज्ञापारमितैव पूर्वङ्गमा सप्तत्रिंशतां बोधिपक्ष्याणां प्रज्ञापारमितैव पूर्वङ्गमा चतुर्णाम् आर्यसत्यानां प्रज्ञापारमितैव पूर्वङ्गमा चतुर्णां ध्यानानां प्रज्ञापारमितैव पूर्वङ्गमा चतुर्णाम् अप्रमाणानां प्रज्ञापारमितैव पूर्वङ्गमा चतसृणाम् आरूप्यसमापत्तीनां प्रज्ञापारमितैव पूर्वङ्गम अष्टानां विमोक्षाणां प्रज्ञापारमितैव पूर्वङ्गमा नवानाम् अनुपूर्वविहारसमापत्तीनां प्रज्ञापारमितैव पूर्वङ्गमा शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां प्रज्ञापारमितैव पूर्वङ्गमा अभिज्ञानां प्रज्ञापारमितैव पूर्वङ्गमा समाधीनां प्रज्ञापारमितैव पूर्वङ्गमा सर्वधारणीमुखानां (#<øsP_II-4_77>#) प्रज्ञापारमितैव पूर्वङ्गमा, दशानां तथागतबलानां प्रज्ञापारमितैव पूर्वङ्गमा, चतुर्णां वैशारद्यानां प्रज्ञापारमितैव पूर्वङ्गमा, चतसृणां प्रतिसंविदां प्रज्ञापारमितैव पूर्वङ्गमा, महामैत्र्याः प्रज्ञापारमितैव पूर्वङ्गमा, महाकरुणायाः प्रज्ञापारमितैव पूर्वङ्गमा, अष्टादशानाम् आवेणिकबुद्धधर्माणां प्रज्ञापारमितैव पूर्यङ्गमा, सर्वज्ञतायाः प्रज्ञापारमितैव पूर्वङ्गमा, मार्गाकारज्ञतायाः प्रज्ञापारमितैव पूर्वङ्गमा, सर्वाकारज्ञतायाः प्रज्ञापारमितैव पूर्वङ्गमा. तद् यथापि नामानन्द महापृथिव्यां बीजानि प्रकीर्णानि सामाग्री लभमानानि विरोहन्ति महापृथिव्यां च तेषां प्रतिष्ठानं महापृथिवी प्रतिष्ठितानि तानि बीजानि प्ररोहन्ति. एवम् एव प्रज्ञापारमिता प्रतिष्ठा इमा पञ्चपारमिता विरोहन्ति. अध्यात्मशून्यता विरोहति, बहिर्धाशून्यता विरोहति, अध्यात्मबहिर्धाशून्यता विरोहति, शून्यताशून्यता विरोहति, महाशून्यता विरोहति, परमार्थशून्यता विरोहति, संस्कृतशून्यता विरोहति, असंस्कृतशून्यता विरोहति, अत्यन्तशून्यता विरोहति, अनवराग्रशून्यता विरोहति, अनवकारशून्यता विरोहति, प्रकृतिशून्यता विरोहति, सर्वधर्मशून्यता विरोहति, स्वलक्षणशून्यता विरोहति, अनुपलम्भशून्यता विरोहति, अभावशून्यता विरोहति, स्वभावशून्यता विरोहति, अभावस्वभावशून्यता विरोहति. स्मृत्युपस्थानानि विरोहन्ति, सम्यक्प्रहाणानि विरोहन्ति, ऋद्धिपादा विरोहन्ति, इन्द्रियाणि विरोहन्ति, बलानि विरोहन्ति, बोध्यङ्गानि विरोहन्ति, आर्याष्टाङ्गो मार्गो विरोहति, आर्यसत्यानि विरोहन्ति, ध्यानानि विरोहन्ति, अप्रमाणानि विरोहन्ति, आरूप्यसमापत्तयो विरोहन्ति, अष्टौ विमोक्षा विरोहन्ति, नवानुपूर्वविहारसमापत्तयो विरोहन्ति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि विरोहन्ति, अभिज्ञा विरोहन्ति, समाधयो विरोहन्ति, धारणीमुखानि विरोहन्ति, दशतथागतबलानि विरोहन्ति, चत्वारि वैशारद्यानि विरोहन्ति, चतस्रः प्रतिसंविदो विरोहन्ति, महामैत्रि विरोहति, महाकरुणा विरोहति, अष्टादशावेणिका बुद्धधर्मा विरोहन्ति, सर्वज्ञता विरोहन्ति, मार्गाकारज्ञता विरोहन्ति, सर्वाकारज्ञता विरोहन्ति. सर्वाकारज्ञताप्रतिष्ठिताः पुनर् आनन्द पञ्चपारमिता विरोहन्ति, सर्वाकारज्ञताप्रतिष्ठिताः सर्वशून्यता विरोहन्ति, सर्वाकारज्ञताप्रतिष्ठितानि चत्वारि स्मृत्युपस्थानानि विरोहन्ति, सर्वाकारज्ञताप्रतिष्ठितानि चत्वारि सम्यक्प्रहाणानि विरोहन्ति, सर्वाकारज्ञताप्रतिष्ठिताश् चत्वार ऋद्धिपादा विरोहन्ति, सर्वाकारज्ञताप्रतिष्ठितानि पञ्चेन्द्रियाणि विरोहन्ति, (#<øsP_II-4_78>#) सर्वाकारज्ञताप्रतिष्ठितानि पञ्चबलानि विरोहन्ति, सर्वाकारज्ञताप्रतिष्ठितानि सप्तबोध्यङ्गानि विरोहन्ति, सर्वाकारज्ञताप्रतिष्ठित आर्याष्टाङ्गो मार्गो विरोहति, सर्वाकारज्ञताप्रतिष्ठितानि चत्वार्य् आर्यसत्यानि विरोहन्ति, सर्वाकारज्ञताप्रतिष्ठितानि चत्वारि ध्यानानि विरोहन्ति, सर्वाकारज्ञताप्रतिष्ठितानि चत्वार्य् अप्रमाणानि विरोहन्ति, सर्वाकारज्ञताप्रतिष्ठिताश् चतस्र आरूप्यसमापत्तयो विरोहन्ति, सर्वाकारज्ञताप्रतिष्ठितानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि विरोहन्ति, सर्वाकारज्ञताप्रतिष्ठिताः सर्वसमाधयो विरोहन्ति, सर्वाकारज्ञताप्रतिष्ठितानि सर्वधारणीमुखानि विरोहन्ति, सर्वाकारज्ञताप्रतिष्ठितानि दशतथागतबलानि विरोहन्ति, सर्वाकारज्ञताप्रतिष्ठितानि चत्वारि वैशारद्यानि विरोहन्ति, सर्वाकारज्ञताप्रतिष्ठिताश् चतस्रः प्रतिसंविदो विरोहन्ति, सर्वाकारज्ञताप्रतिष्ठिता महामैत्री विरोहति, सर्वाकरज्ञतप्रतिष्ठिता महाकरुणा विरोहति, सर्वाकारज्ञतप्रतिष्ठिता अष्टादशावेणिका बुद्धधर्मा विरोहन्ति, सर्वाकारज्ञताप्रतिष्ठिता सर्वज्ञता विरोहन्ति, सर्वाकारज्ञताप्रतिष्ठिता मार्गाकारज्ञता विरोहन्ति, सर्वाकारज्ञताप्रतिष्ठिता सर्वाकारज्ञता विरोहन्ति. तस्मात् तर्ह्य् आनन्द प्रज्ञापारमितैवासां पञ्चानां पारमितानां परिणायिका, सर्वशून्यतानां परिणायिका, चतुर्णां स्मृत्युपस्थानानां परिणायिका, चतुर्णां सम्यक्प्रहाणानां परिणायिका, चतुर्णाम् ऋद्धिपादानां परिणायिका, पञ्चानाम् इन्द्रियाणां परिणायिका, पञ्चानां बलानां परिणायिका, सप्तानां बोध्यङ्गानां परिणायिका, आर्याष्टाङ्गस्य मार्गस्य परिणायिका, चतुर्णाम् आर्यसत्यानां परिणायिका, चतुर्णां ध्यानानां परिणायिका, चतुर्णाम् अप्रमाणानां परिणायिका, चतसृणाम् आरूप्यसमापत्तीनां परिणायिका, अष्टानां विमोक्षाणां परिणायिका, नवानुपूर्वविहारसमापत्तीनां परिणायिका, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां परिणायिका, अभिज्ञानां परिणायिका, समाधीनां परिणायिका, धारणीमुखानां परिणायिका, दशानां तथागतबलानां परिणायिका, चतुर्णां वैशारद्यानां परिणायिका, चतसृणां प्रतिसंविदानां परिणायिका, महामैत्र्याः परिणायिका, महाकरुणायाः परिणायिका, अष्टादशानाम् आवेणिकानां बुद्धधर्मानां परिणायिका, सर्वज्ञतायाः परिणायिका, मार्गाकारज्ञतायाः परिणायिका, सर्वाकारज्ञतायाः परिणायिका. [K. 190b11, N. 374b2, T. 299b11, P. 240a1, Ch. 690a24] अथ खलु शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: न मे भगवन् तथागतेनार्हता सम्यक्संबुद्धेन प्रज्ञापारमितायाः सर्वे (#<øsP_II-4_79>#) गुणाः परिकीर्तिता ये मया भगवतो ऽन्तिकाद् उद्गृहीता धारिता वाचितायान् गुणान् स कुलपुत्रो वा कुलदुहिता वा परिगृहीष्यतीमां प्रज्ञापारमिताम् उद्गृहन् धारयन् वाचयन् पर्यवाप्नुवन् योनिशश् च मनसिकुर्वन् ये मया भगवतो ऽन्तिकाद् अस्याः प्रज्ञापारमिताया गुणा उद्गृहीताः पर्यवाप्ता धारिता वाचिताः प्रवर्तिताः प्रज्ञापारमितया भगवन्न् उद्गृहीतया धारितया वाचितया पर्यवाप्तया प्रवर्तितया योनिशश् च मनसिकृतया दशानां कुशलानां कर्मपथानां लोके प्रादुर्भावो भवति. पञ्चानाम् अभिज्ञानां लोके प्रादुर्भावो भवति, चतुर्णाम् अप्रमाणानां लोके प्रादुर्भावो भवति, चतसृणाम् आरूप्यसमापत्तीनां लोके प्रादुर्भावो भवति. दानपारमिताया लोके प्रादुर्भावो भवति, शीलपारमिताया लोके प्रादुर्भावो भवति, क्षान्तिपारमिताया लोके प्रादुर्भावो भवति, वीर्यपारमिताया लोके प्रादुर्भावो भवति, ध्यानपारमिताया लोके प्रादुर्भावो भवति, प्रज्ञापारमिताया लोके प्रादुर्भावो भवति. अध्यात्मशून्यताया लोके प्रादुर्भावो भवति, बहिर्धाशून्यताया लोके प्रादुर्भावो भवति, अध्यात्मबहिर्धाशून्यताया लोके प्रादुर्भावो भवति, शून्यताशून्यताया लोके प्रादुर्भावो भवति, महाशून्यताया लोके प्रादुर्भावो भवति, परमार्थशून्यताया लोके प्रादुर्भावो भवति, संस्कृतशून्यताया तोके प्रादुर्भावो भवति, असंस्कृतशून्यताया लोके प्रादुर्भावो भवति, अत्यन्तशून्यताया लोके प्रादुर्भावो भवति, अनवराग्रशून्यताया लोके प्रादुर्भावो भवति, अनवकारशून्यताया लोके प्रादुर्भावो भवति, प्रकृतिशून्यताया लोके प्रादुर्भावो भवति, सर्वधर्मशून्यताया लोके प्रादुर्भावो भवति, स्वलक्षणशून्यताया लोके प्रादुर्भावो भवति, अनुपलम्भशून्यताया लोके प्रादुर्भावो भवति, अभावशून्यताया लोके प्रादुर्भावो भवति, स्वभावशून्यताया लोके प्रादुर्भावो भवति, अभावस्वभावशून्यताया लोके प्रादुर्भावो भवति. चतुर्णां स्मृत्युपस्थानानां लोके प्रादुर्भावो भवति, चतुर्णां सम्यक्प्रहाणानां लोके प्रादुर्भावो भवति, चतुर्णाम् ऋद्धिपादानां लोके प्रादुर्भावो भवति, पञ्चानाम् इन्द्रियाणां लोके प्रादुर्भावो भवति, पञ्चानां बलानां लोके प्रादुर्भावो भवति, सप्तानां बोध्यङ्गानां लोके प्रादुर्भावो भवति, आर्याष्टाङ्गस्य मार्गस्य लोके प्रादुर्भावो भवति, चतुर्णाम् आर्यसत्यानां लोके प्रादुर्भावो भवति, चतुर्णां ध्यानानां लोके प्रादुर्भावो भवति, चतुर्णाम् अप्रमाणानां परिणायिका, चतसृणाम् आरूप्यसमापत्तीनां लोके प्रादुर्भावो भवति, अष्टानां विमोक्षाणां लोके (#<øsP_II-4_80>#) प्रादुर्भावो भवति, नवानुपूर्वविहारसमापत्तीनां लोके प्रादुर्भावो भवति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां लोके प्रादुर्भावो भवति, अभिज्ञानां लोके प्रादुर्भावो भवति, सर्वसमाधीनां लोके प्रादुर्भावो भवति, सर्वधारणीमुखानां लोके प्रादुर्भावो भवति, दशानां तथागतबलानां लोके प्रादुर्भावो भवति, चतुर्णां वैशारद्यानां लोके प्रादुर्भावो भवति, चतसृणां प्रतिसंविदानां लोके प्रादुर्भावो भवति, महामैत्र्या लोके प्रादुर्भावो भवति, महाकरुणाया लोके प्रादुर्भावो भवति, अष्टादशानाम् आवेणिकानां बुद्धधर्मानां लोके प्रादुर्भावो भवति. प्रज्ञापारमितया भगवन्न् उद्गृहीतया धारितया वाचितया पर्यवाप्तया प्रवर्तितया योनिशश् च मनसिकृतया क्षत्रियमहाशालकुलानां लोके प्रादुर्भावो भवति, ब्राह्मणमहाशालकुलानां लोके प्रादुर्भावो भवति, गृहपतिमहाशालकुलानां लोके प्रादुर्भावो भवति, चातुर्महाराजकायिका देवा लोके प्रज्ञायन्ते, त्रायस्त्रिंशा देवा लोके प्रज्ञायन्ते, यामा देवा लोके प्रज्ञायन्ते, तुषिता देवा लोके प्रज्ञायन्ते, निर्माणरतयो देवा लोके प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवा लोके प्रज्ञायन्ते, ब्रह्मकायिका देवा लोके प्रज्ञायन्ते, ब्रह्मपुरोहिता देवा लोके प्रज्ञायन्ते, ब्रह्मपार्षद्या देवा लोके प्रज्ञायन्ते, महाब्रह्मणो देवा लोके प्रज्ञायन्ते, आभास्वरा देवा लोके प्रज्ञायन्ते. परीत्ताभा देवा लोके प्रज्ञायन्ते, अप्रमाणाभादेवा लोके प्रज्ञायन्ते, आभास्वरा देवा लोके प्रज्ञायन्ते, शुभा देवा लोके प्रज्ञायन्ते, परीत्तशुभा देवा लोके प्रज्ञायन्ते, अप्रमाणशुभा देवा लोके प्रज्ञायन्ते, शुभकृत्स्ना देवा लोके प्रज्ञायन्ते, बृहा देवा लोके प्रज्ञायन्ते, परीत्तबृहा देवा लोके प्रज्ञायन्ते, अप्रमाणबृहा देवा लोके प्रज्ञायन्ते, बृहत्फला देवा लोके प्रज्ञायन्ते, अबृहा देवा लोके प्रज्ञायन्ते, अतपा देवा लोके प्रज्ञायन्ते, सुदृशा देवा लोके प्रज्ञायन्ते, सुदर्शना देवा लोके प्रज्ञायन्ते, अकनिष्ठा देवा लोके प्रज्ञायन्ते. प्रज्ञापारमितया भगवन्न् उद्गृहीतया धारितया वाचितया पर्यवाप्तया प्रवर्तितया योनिशश् च मनसिकृतया स्रोतआपन्ना लोके प्रज्ञायन्ते, सकृदागामिनो लोके प्रज्ञायन्ते, अनागामिनो लोके प्रज्ञायन्ते, अर्हन्तो लोके प्रज्ञायन्ते, प्रत्येकबुद्धा लोके प्रज्ञायन्ते, बोधिसत्त्वा महासत्त्वा लोके प्रज्ञायन्ते, प्रज्ञापारमितया भगवन्न् उद्गृहीतया धारितया वाचितया पर्यवाप्तया प्रवर्तितया योनिशश् च मनसिकृतया तथागतानाम् अर्हतां लोके प्रादुर्भावो भवति. (#<øsP_II-4_81>#) [K. 191a14, N. 375b8, T. 300b8, P. 241b4, Ch. 691b7] भगवान् आह: न पुनः कौशिक येन कुलपुत्रेण वा कुलदुहित्रा वा इयं प्रज्ञापारमिता उद्ग्रहीता भविष्यति धारिता भविष्यति वाचिता भविष्यति पर्यवाप्ता भविष्यति योनिशश् च मनसिकृता भविष्यति तस्येमाम् एव गुणान् वदामि. तत् कस्य हेतोः? अप्रमाणेन ते कौशिक शीलस्कन्धेन समन्वागता, कुलपुत्रा वा कुलदुहितरो वा भविष्यन्ति, य इमां प्रज्ञापारमिताम् उद्गृहीता भविष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति, सर्वाकारज्ञताचित्तेन चाविरहिता भविष्यति, अप्रमाणेन समाधिस्कन्धेन समन्वागतास् ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, य इमां प्रज्ञापारमिताम् उद्गृहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति, सर्वाकारज्ञताचित्तेन चाविरहिता भविष्यति, अप्रमाणेन प्रज्ञास्कन्धेन समन्वागतास् ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, य इमां प्रज्ञापारमिताम् उद्गृहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति, सर्वाकारज्ञताचित्तेन चाविरहिता भविष्यति, अप्रमाणेन विमुक्तिस्कन्धेन समन्वागतास् ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, य इमां प्रज्ञापारमिताम् उद्गृहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति, सर्वाकारज्ञताचित्तेन चाविरहिता भविष्यति, अप्रमाणेन विमुक्तिज्ञानदर्शनस्कन्धेन समन्वागतास् ते कुलपुत्राः कुलदुहितरश् च भविष्यन्ति, य इमां प्रज्ञापारमिताम् उद्गृहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति, सर्वाकारज्ञताचित्तेन चाविरहिता भविष्यति. तथागतप्रतिपन्नास् ते कौशिक कुलपुत्राः कुलदुहितरश् च वेदितव्या य इमां प्रज्ञापारमिताम् उद्गृहिष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति, सर्वाकारज्ञताचित्तेन चाविरहिता भविष्यन्ति. यश् च कौशिक सर्वश्रावकप्रत्येकबुद्धानां शीलस्कन्धः प्रज्ञास्कन्धो विमुक्तस्कन्धो विमुक्तिज्ञानदर्शनस्कन्धो यश् च तेषां कुलपुत्राणां वा कुलदुहितॄणां वा शीलस्कन्धः समाधिस्कन्धः प्रज्ञास्कन्धो विमुक्तिस्कन्धो विमुक्तिज्ञानदर्शनस्कन्धः. अस्य कौशिक शीलस्कन्धस्य समाधिस्कन्धस्य प्रज्ञास्कन्धस्य विमुक्तिस्कन्धस्य विमुक्तिज्ञानदर्शनस्कन्धस्य (#<øsP_II-4_82>#) पुरतः स सर्वश्रावकप्रत्येकबुद्धानां शीलस्कन्धः समाधिस्कन्धः प्रज्ञास्कन्धो विमुक्तिस्कन्धो विमुक्तिज्ञानदर्शनस्कन्धः शततमीम् अपि कालां नोपैति, सहस्रतमीम् अपि कलां नोपैति, शतसहस्रतमीम् अपि कलां नोपैति, कोटीतमीम् अपि कलां नोपैति, कोटीशततमीम् अपि कलां नोपैति, कोटीसहस्रतमीम् अपि कलां नोपैति, कोटीशतसहस्रतमीम् अपि कलां नोपैति, कोटीनियुतशतसहस्रतमीम् अपि कलां नोपैति, गणनाम् अपि कलां नोपैति, उपमाम् अपि कलां नोपैति, उपनिशाम् अपि न क्षमते. तत् कस्य हेतोः? तथा हि तेषां कुलपुत्राणां कुलदुहितॄणां च श्रावकप्रत्येकबुद्धभूमेश् चित्तं विमुक्तं न च कश्चिद् धर्म आज्ञातः ये पुनः कौशिक कुलपुत्रो वा कुलदुहितरो वा इमां प्रज्ञापारमितां लिखित्वोद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति, योनिशश् च मनसिकरिष्यन्ति तां च सत्करिष्यन्ति गुरुकरिष्यन्ति मानयिष्यन्ति पूजयिष्यन्ति. पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यस् तेषाम् अप्य् अहं कुलपुत्रणां कुलदुहितॄणां ततश् चेतद् एवेमां दृष्टधार्मिकान् सा परायिकांश् च गुणां वदामि. शक्र आह: अहम् अपि भगवन् तस्य कुलपुत्रस्य वा कुलदुहितुर् वा सततसमितं रक्षावरणगुप्तिं संविधास्यामि, य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिशश् च मनसिकरिष्यन्ति, अविरहितश् च भविष्यन्ति सर्वाकारज्ञताचित्तेन इमां च प्रज्ञापारमितां लिखित्वा सत्करिष्यति मानयिष्यति पूजयिष्यति, पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैः. भगवान् आह: तस्य पुनः कौशिक कुलपुत्रस्य वा कुलदुहितुर् वा इमां प्रज्ञापारमितां स्वध्यायमानस्य, बहूनि देवपुत्रसहस्राणि मनसिधर्मश्रवणायोपसंक्रमिष्यन्ति. तस्य खलु पुनः कुलपुत्रस्य वा कुलदुहितुर् वा प्रज्ञापारमिता प्रतिसंयुक्तं धर्मं देशयतस् ते देवपुत्राः प्रतिभानम् उपसंहर्तव्यं मंस्यते, यद् अपि ते धर्मभानकानम् अत्रापि तु कामा भवन्ति, तत् तेनैव धर्मगौरवेन देवपुत्राः प्रतिभानम् उपसंहर्तव्यं मंस्यन्ते, इमम् अपि स कौशिक कुलपुत्रो वा कुलदुहिता वा दृष्टधार्मिकगुणं परिग्रहीष्यति, य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यत्य् एनां च लिखित्वा सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति, पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् (#<øsP_II-4_83>#) ध्वजैः पताकाभिर् विविधैश् च वाद्यैः. पुनर् अपरं कौशिक तस्य कुलपुत्रस्य वा कुलदुहितुर् वा इमां प्रज्ञापारमितां भाष्यमानस्य चतसृणां पर्षदां पुरतो ऽनाचलयता भविष्यति, कश्चित् माम् अनुयोक्ष्यति चोपलप्स्यते च. तत् कस्य हेतोः? तथा हि तस्य कुलपुत्रस्य वा कुलदुहितुर् वा इयं प्रज्ञापारमिता रक्षावरणगुप्तिं संविधास्यति. तत् कस्य हेतोः? तथा ह्य् अत्र प्रज्ञापारमितायां सर्वधर्मा अभिन्ना लौकिका लोकोत्तरश् च सास्रवाश् चानास्रवाश् च साधारणाश् च कुशलाश् चाकुसलाश् च संस्कृताश् चासंस्कृताश् च श्रावकधर्माश् च प्रत्येकबुद्धधर्माश् च बोधिसत्त्वधर्माश् च बुद्धधर्माश् च. तत् कस्य हेतोः? तथा ह्य् एषा सर्वं कुशलधर्माणां निधिः, स च कुलपुत्रो वा कुलदुहिता वा, अध्यात्मशून्यतायां स्थितो बहिर्धाशून्यतायां स्थितो ऽध्यात्मबहिर्धाशून्यतायां स्थितः, शून्यताशून्यतायां स्थितो महाशून्यतायां स्थितः, परमार्थशून्यतायां स्थितः, संस्कृतशून्यतायां स्थितो ऽसंस्कृतशून्यतायां स्थितो ऽत्यन्तशून्यतायां स्थितो ऽनवराग्रशून्यतायां स्थितो ऽनवकारशून्यतायां स्थितः, प्रकृतिशून्यतायां स्थितः, सर्वधर्मशून्यतायां स्थितः, स्वलक्षणशून्यतायां स्थितो ऽनुपलम्भशून्यतायां स्थितो ऽभावशून्यतायां स्थितः, स्वभावशून्यतायां स्थितोऽभावस्वभावशून्यतायां स्थितः. स औपलभिके स्थितः प्रज्ञापारमितायां न समनुपश्यति, यो ऽप्य् उपालभते, तम् अपि प्रज्ञापारमितायां न समनुपश्यति, यो ऽप्य् उपालभते तम् अपि प्रज्ञापारमितायां न समनुपश्यति. एवं खलु तं कुलपुत्रं वा कुलदुहितरं वा प्रज्ञापारमितयोद्गृहीतया न कश्चिद् उपालप्स्यते. पुनर् अपरं कौशिक तस्य कुलपुत्रस्य वा कुलदुहितुर् वा इमां प्रज्ञापारमिताम् उद्गृह्णतो धारयतो वाचयतः पर्यवाप्नुवतो योनिशश् च मनसिकुर्वतश् चित्तं नाचलेष्यते नोत्रसिष्यति न संत्रसिष्यति न संत्रासम् आपत्स्यते. तत् कस्य हेतोः? तथा हि स कुलपुत्रो वा कुलदुहिता वा वस्तु न समनुपश्यति, यो ऽवलीयेत वा संलीयेत वा उत्त्रस्येद् वा संत्रस्येद् वा संत्रासम् आपद्येद् वा, इमां कौशिक कुलपुत्रो वा कुलदुहिता वा दृष्टधार्मिकान् गुणान् परिगृहीष्यन्ति, य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति, tठच लिखित्वा सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति, पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैः. (#<øsP_II-4_84>#) [K. 192a4, N. 377b5, T. 3O2a3, P. 244a4, Ch. 692b26] पुनर् अपरं कौशिक यो हि कश्चित् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां उद्गृहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति, tठच लिखित्वा सत्करिष्यति गुरुकरिष्यति मानयिष्यति, पूजयिष्यति, पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैः. स प्रियो भविष्यति मातापितॄणां मित्रामात्यज्ञातिसालोहितानां राज्ञां राजमहामात्राणां श्रवणब्राह्मणानां ये ऽपि ते दशसु दिक्षु लोकधातुषु बुद्धा भगवन्तो बोधिसत्त्वाश् च महासत्त्वाः प्रत्येकबुद्धाश् चार्हन्तश् चानागामिनश् च सकृदागामिनश् च स्रोतआपन्नाश् च तेषाम् अपि स प्रियो भविष्यति, मनापश् च सदेवस्य लोकस्य सब्रह्मकस्य सश्रवणब्राह्मणिकायाः प्रजायाः सदेवमानुषासुरायाः प्रियो भविष्यति, मनापश् च अनाच्छेद्य प्रतिभानश् च भविष्यति. अनच्छेद्या दानपारमिता भविष्यति, अनाच्छेद्या शीलपारमिता भविष्यति, अनाच्छेद्या क्षान्तिपारमिता भविष्यति, अनाच्छेद्या वीर्यपारमिता भविष्यति, अनाच्छेद्या ध्यानपारमिता भविष्यति, अनाच्छेद्या प्रज्ञापारमिता भविष्यति. अनाच्छेद्याध्यात्मशून्यताभावना भविष्यति, अनाच्छेद्या बहिर्धाशून्यताभावना भविष्यति, अनाच्छेद्याध्यात्मबहिर्धाशून्यताभावना भविष्यति, अनाच्छेद्या शून्यताशून्यता भावनाभविष्यति, अनाच्छेद्या महाशून्यता भावना भविष्यति, अनाच्छेद्या परमार्थशून्यताभावना भविष्यति, अनाच्छेद्या संस्कृतशून्यताभावना भविष्यति, अनाच्छेद्यासंस्कृतशून्यताभावना भविष्यति, अनाच्छेद्यात्यन्तशून्यताभावना भविष्यति, अनाच्छेद्यानवराग्रशून्यताभावना भविष्यति, अनाच्छेद्यानवकारशून्यताभावना भविष्यति, अनाच्छेद्या प्रकृतिशून्यताभावना भविष्यति, अनाच्छेद्या सर्वधर्मशून्यताभावना भविष्यति, अनाच्छेद्या स्वलक्षणशून्यताभावना भविष्यति, अनाच्छेद्यानुपलम्भशून्यताभावना भविष्यति, अनाच्छेद्याभावशून्यता भावनाभविष्यति, अनाच्छेद्या स्वभावशून्यताभावना भविष्यति, अनाच्छेद्याभावस्वभावशून्यताभावना भविष्यति. अनाच्छेद्या चास्य चतुःस्मृत्युपस्थानभावना भविष्यति, आनाच्छेद्या चतुःसम्यक्प्रहाणभावना भविष्यति, अनाच्छेद्या चतू ऋद्धिपादभावना भविष्यति, अनाच्छेद्या पञ्चेन्द्रियभावना भविष्यति, अनाच्छेद्या पञ्चबलभावना भविष्यति, अनाच्छेद्या सप्तबोध्यङ्गभावना भविष्यति, अनाच्छेद्या आर्याष्ताङ्गमार्गभावना भविष्यति, अनाच्छेद्या चतुरार्यसत्यभावना (#<øsP_II-4_85>#) भविष्यति, अनाच्छेद्या चतुर्ध्यानभावना भविष्यति, अनाच्छेद्या चतुरप्रमाणभावना भविष्यति, अनाच्छेद्या चतुरारूप्यसमापत्तिभावना भविष्यति, अनाच्छेद्या अष्टविमोक्षभावना भविष्यति, अनाच्छेद्या नवानुपूर्वविहारसमापत्तिभावना भविष्यति, अनाच्छेद्या शून्यतानिमित्ताप्रणिहितविमोक्षमुखभावना भविष्यति, अनाच्छेद्या अभिज्ञाभावना भविष्यति, अनाच्छेद्या समाधिभावना भविष्यति, अनाच्छेद्या धारणीमुखभावना भविष्यति, अनाच्छेद्या दशतथागतबलभावना भविष्यति, अनाच्छेद्या चतुर्वैशारद्यभावना भविष्यति, अनाच्छेद्या चतुःप्रतिसंविद्भावना भविष्यति, अनाच्छेद्या महामैत्रीभावना भविष्यति, अनाच्छेद्या महाकरुणाभावना भविष्यति, अनाच्छेद्या अष्टादशावेणिकबुद्धधर्म भावना भविष्यति. अनाच्छेद्या चास्य सत्त्वपरिपाको भविष्यत्य् अनाच्छेद्या बुद्धक्षेत्रपरिशुद्धिर् भविष्यत्य् अनाच्छेद्या चास्य सर्वाकारज्ञता भविष्यति प्रतिबलश् च भविष्यति पुरतः उत्पन्नोत्पन्नानां प्रत्यनुयोगानां सहधर्मेण निःशरणे इमान् अपि स कुलपुत्रो वा कुलदुहिता वा दृष्टधार्मिकान् गुणान् परिगृहिष्यति य इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् मनसिकरिष्यत्य् अविरहितश् च भविष्यति सर्वाकारज्ञताचित्तेन तांश् च लिखित्वा सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैः. पुनर् अपरं कौशिक यो हि कश्चित् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां पुस्तकगतां कृत्वा धारयिष्यति, तत्र कौशिक ये त्रिसाहस्रमहासाहस्रे लोकधातौ चातुर्महाराजकायिका देवपुत्रा अनुत्तरायै सम्यक्संबोधये संप्रस्थितास् त्रायस्त्रिंशा यामास् तुषिता निर्माणरतयः परनिर्मितवशवर्तिनो ब्रह्मकायिका देवा ब्रह्मपुरोहिता देवा ब्रह्मपार्षद्या महाब्रह्माण आभाः परीत्ताभा अप्रमाणाभा आभास्वराः शुभाः परीत्तशुभा अप्रमाणशुब्बाः शुभकृत्स्नाः, बृहाः परीत्तबृहा अप्रमाणबृहा बृहत्फला अनुत्तरायै सम्यक्संबोधये संप्रस्थिताः, ते तत्रागत्येमां प्रज्ञापारमितां वाचित्वोद्गृह्य पर्यवाप्य वन्दित्वा नमस्कृत्य पुनर् अपि प्रक्रमितव्यं मंस्यन्ते, ये ऽपि ते शुद्धावासकायिका देवा अबृहा अतपाः सुदृशाः सुदर्शना अकनिष्ठाः, ते ऽपि तत्रागम्येमां प्रज्ञापारमितां वाचित्वोद्गृह्य पर्यवाप्य वन्दित्वा नमस्कृत्य पुनर् अपि प्रक्रमितव्यं मंस्यन्ते. (#<øsP_II-4_86>#) तत्र कौशिक ये दशसु दिक्षु लोकधातुषु चातुर्महाराजकायिका देवपुत्रा अनुत्तरायै सम्यक्संबोधये संप्रस्थितास् त्रायस्त्रिंशा यामास् तुषिता निर्माणरतयः परनिर्मितवशवर्तिनो ब्रह्मकायिका देवा ब्रह्मपुरोहिता ब्रह्मपार्षद्या महाब्रह्माण अभाः परीत्ताभा अप्रमाणाभा आभास्वराः शुभाः परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्ना बृहाः परीत्तबृहा अप्रमाणबृहा बृहत्फला देवा अनुत्तरायै सम्यक्सम्बोधये संप्रस्थिताः, ये ऽपि शुद्धावासकायिका देवा अबृहा अतपाः सुदृशाः सुदर्शना अकनिष्ठा, ये ऽपि तदन्ये महौजस्का महौजस्का देवा नागयक्षगन्धर्वासुरगरुडकिंनरमहोरगास् ते तत्रागम्येमां प्रज्ञापारमितां वाचयित्वोद्गृह्य पर्यवाप्य वन्दित्वा नमस्कृत्य पुनर् अपि प्रक्रमितव्यं मंस्यन्ते. तत्र कौशिक तेन कुलपुत्रेण वा कुलदुहित्रा वा एवं चित्तम् उत्पादयितव्यं, ये ऽपि ते दशसु दिक्षु लोकधतुषु चातुर्महाराजकायिका देवपुत्रास् त्रायस्त्रिंशा यामास् तुषिता निर्माणरतयः परनिर्मितवशवर्तिनो देवा ब्रह्मकायिका देवा ब्रह्मपुरोहिता देवा ब्रह्मपार्षद्या देवा महाब्रह्माण देवा आभा देवाः परीत्ताभा देवा अप्रमाणाभा देवा आभास्वरा देवाः शुभा देवाः परीत्तशुभा देवा अप्रमाणशुभा देवाः शुभकृत्स्ना देवाः, बृहा देवाः परीत्तबृहा देवा अप्रमाणबृहा देवा बृहत्फला देवा, अनुत्तरायै सम्यक्संबोधये संप्रस्थिताः, येऽपि ते सुद्धावासकायिका देवा अबृहा देवा अतपा देवाः सुदृशा देवाः सुदर्शना देवा अकनिष्ठा देवा, ये ऽपि तदन्ये महौजस्का महौजस्का देवा नागयक्षगन्धर्वासुरगरुडकिंनरमहोरगा इहागता इमां प्रज्ञापारमितां वाचयितुम् उद्गृहीतुं पर्यवाप्तुं वन्दितुं पूजयितुं तेभ्य इदं धर्मदानं दत्तं भवतु त इमां प्रज्ञापारमितां वाचित्वोद्गृह्य पर्यवाप्य पूजयित्वा वन्दित्वा नमस्कृत्य पुनर् अपि प्रक्रमन्ति तस्य पुनः कौशिक कुलपुत्रस्य वा कुलदुहितुर् वा य इह त्रिसाहस्रमहासाहस्रे लोकधातौ चातुर्महाराजकायिका देवास् त्रायस्त्रिंशा देवा यामा देवास् तुषिता देवा निर्माणरतयो देवाः परनिर्मितवशवर्तिनो देवा ब्रह्मकायिका देवा ब्रह्मपुरोहिता देवा ब्रह्मपार्षद्या देवा महाब्रह्माणो देवा आभा देवाः परीत्ताभा देवा अप्रमाणाभा देवा आभास्वरा देवाः सुभा देवाः परीत्तशुभा देवा अप्रमाणशुभा देवाः शुभकृत्स्ना देवा बृहा देवाः परीत्तबृहा देवा अप्रमाणबृहा देवा बृहत्फला देवा अबृहा देवा अतपा देवाः सुदृशा देवाः सुदर्शना देवा अकनिष्ठा देवा, ये ऽपि दशसु दिक्षु लोकधातुषु चातुर्महाराजकायिका देवास् त्रायस्त्रिंशा देवा (#<øsP_II-4_87>#) यामा देवास् तुषिता देवा निर्माणरतयो देवा परनिर्मितवशवर्तिनो देवा ब्रह्मकायिका देवा ब्रह्मपुरोहिता देवा ब्रह्मपार्षद्या देवा महाब्रह्माणो देवा आभा देवाः परीत्ताभा देवा अप्रमाणाभा देवा आभास्वरा देवाः शुभा देवाः परीत्तशुभा देवा अप्रमाणशुभा देवाः शुभकृत्स्ना देवाः, बृहा देवाः परीत्तबृहा देवा अप्रमाणबृहा देवा बृहत्फला देवा, अबृहा देवा अतपा देवाः सुदृशा देवाः सुदर्शना डेवा अकनिष्ठा देवास् ते धर्मवरेण गुप्तिं संविधास्यन्ति. नास्य कौशिकावतारप्रेक्ष्य् अवतारगवेष्य् अवतारं लप्स्यते स्थापयित्वा पूर्वकर्मविपाकं, इमम् अपि स कौशिक कुलपुत्रो वा कुलदुहिता वा दृष्टधार्मिकं गुणं परिग्रहीष्यति, ये ऽपि देवपुत्रा अनुत्तरायै सम्यक्संबोधये संप्रस्थितास् ते तत्रागन्तव्या मंस्यन्ते, अस्याः प्रज्ञापारमितायाः पूजाकर्मणे तस्य च कुलपुत्रस्य वा कुलदुहितुर् वा रक्षावरणगुप्तये. तत् कस्य हेतोः? तथा हि कौशिक ते कुलपुत्रा अनुत्तरायै सम्यक्संबोधये संप्रस्थिताः सर्वसत्त्वानां त्राणार्थाय सर्वसत्त्वानां हितसुखार्थाय प्रत्युपस्थिताः. शक्र आह: कथम् भगवन् कुलपुत्रो वा कुलदुहिता वा संज्ञास्यते, इह चातुर्महाराजकायिका देवा आगच्छन्ति, इह त्रायस्त्रिंशा देवा आगच्छन्ति, इह यामा देवा आगच्छन्ति, इह तुषिता देवा आगच्छन्ति, इह निर्माणरतयो देवा आगच्छन्ति, इह परनिर्मितवशवर्तिनो देवा आगच्छन्ति, इह ब्रह्मकायिका देवा आगच्छन्ति, इह ब्रह्मपुरोहिता देवा आगच्छन्ति, इह ब्रह्मपार्षद्या देवा आगच्छन्ति, इह महाब्रह्मणो देवा आगच्छन्ति, इह आभा देवा आगच्छन्ति, इह परीत्ताभा देवा आगच्छन्ति, इह अप्रमाणाभा देवा आगच्छन्ति, इह आभास्वरा देवा आगच्छन्ती, इह शुभा देवा आगच्छन्ति, इह परीत्तशुभा देवा आगच्छन्ति, इह अप्रमाणशुभा देवा आगच्छन्ति, इह शुभकृत्स्ना देवा आगच्छन्ति, इह बृहा देवा आगच्छन्ति, इह परीत्तबृहा देवा आगच्छन्ति, इह अप्रमाणबृहा देवा आगच्छन्ति, इह बृहत्फला देवा आगच्छन्ति, इह अबृहा देवा आगच्छन्ति, इह अतपा देवा आगच्छन्ति, इह सुदृशा देवा आगच्छन्ति, इह सुदर्शना देवा आगच्छन्ति, इह अकनिष्ठा देवा आगच्छन्ति. समन्ताद् दश दिग् लोकधातुभ्य इमां प्रज्ञापारमितां वाचयितुम् उद्ग्रहीतुं पर्यवाप्तुं वन्दितुं नमस्कर्तुं सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुम्. भगवान् आह: सचेत् कौशिक कुलपुत्रो वा कुलदुहिता वा उदारम् अवभासं संज्ञास्यते यत्रेयं प्रज्ञापारमिता स्थापिता भविष्यति निष्ठा (#<øsP_II-4_88>#) तेन कुलपुत्रेण वा कुलदुहित्रा वा गन्तव्या महेशाख्यमाहेशाख्या महर्द्धिका महानुभावा महौजस्का इह देवता आगता इमां प्रज्ञापारमितां वाचयितुम् उद्ग्रहीतुं पर्यवाप्तुं वन्दितुं नमस्कर्तुं सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुम्. [K. 193a9, N. 380a4, T. 303b13, P. 248a2, Ch. 694a22] पुनर् अपरं कौशिक सचेत् कुलपुत्रो वा कुलदुहिता वा चौक्षसमाचारो भवति तस्य तया चौक्षसमाचारतया देवता आगम्येमां प्रज्ञापारमितां वाचयित्वोद्गृह्य पर्यवाप्य सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वा आत्तमनस्का भविष्यति, याश् च तत्र प्रदेशो अल्पशाख्यदेवता अध्युषिता भविष्यन्ति तास् तत्रोपसंक्रमितव्यं मंस्यते. तासां महेशाख्यानां देवातानां तेजश् च श्रियं च गौरवं चासहमाना, यथा यथा महेशाख्यमहेशाख्या महर्द्धिका महानुभावा देवता उपसंक्रमितव्या मंस्यते, तथा तथा स कुलपुत्रो वा कुलदुहिता वा उदाराधिमुक्तिको भविष्यति. तस्य च स्थानस्य समन्ताद् अचौक्षसमुदाचारता न प्रचारयितव्या, तेन कुलपुत्रेण वा कुलदुहित्रा वा अस्याः प्रज्ञापारमितायाः पूजाकर्मणे गन्धोदकावसिक्तः स पृथिवीप्रदेशः कर्तव्यः पुष्पगन्धावकीर्णगन्धघटिकानिधूपितः, अवसक्तपट्टदामाचैलवितानविततो नेत्रप्रचारं च तत् स पृथिवीप्रदेशो ऽलंकर्तव्यः. न पुनः कौशिक कुलपुत्रस्य वा कुलदुहितुर् वा कायक्लमथो भविष्यति कायसुखतां च कुलपुत्रो वा कुलदुहिता वा संज्ञास्यते. कायलघुतां च कायकथनीयतं च चित्तसुखतां च स कुलपुत्रो वा कुलदुहिता वा संज्ञास्यते चित्तलघुतां च चित्तकम् अथनीयतां च ततः स रात्रौ शय्यां कल्पयन्तीमाम् एव प्रज्ञापारमिताम् अशयेणाधिमुञ्चन् न पापकान् स्वप्नान् द्रक्षति स पश्यंस् तथागतम् एवार्हन्तन् सम्यक्संबुद्धं द्रक्ष्यति द्वात्रिंशन्महापुरुषलक्षणैः समन्वगतम् अशीत्यनुव्यञ्जनैः समलंकृतसुवर्णवर्णेन कायेन भिक्षुसंघपरिवृतं बोधिसत्त्वगणपुरस्कृतं धर्मं देशयतं तस्य च तथागतस्यान्तिकाद् धर्मं श्रोष्यति, यद् उत दानपारमितां शीलपारमितां क्षान्तिपारमितां वीर्यपारमितां ध्यानपारमितां प्रज्ञापारमिताम्. अध्यात्मशून्यतां बहिर्धाशून्यताम् अध्यात्मबहिर्धाशून्यतां शून्यताशून्यतां महाशून्यतां परमार्थशून्यतां संस्कृतशून्यताम् असंस्कृतशून्यताम् अत्यन्तशून्यताम् अनवराग्रशून्यताम् अनवकारशून्यतां प्रकृतिशून्यतां सर्वधर्मशून्यतां स्वलक्षणशून्यताम् (#<øsP_II-4_89>#) अनुपलम्भशून्यताम् अभावशून्यतां स्वभावशून्यताम् अभावस्वभावशून्यताम्. स्मृत्युपस्थानानि सम्यक्प्रहाणानि ऋद्धिपादा इन्द्रियाणि बलानि बोध्यङ्गानि आर्याष्टाङ्गो मार्ग आर्यसत्यानि ध्यानानि अप्रमाणानि आरूप्यसमापत्तयो अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तीः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, अभिज्ञा समाधीन् धारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो महाकरुणाम् अष्टादशावेणिका बुद्धधर्माश् च. तस्याश् च दानपारमिताया अर्थं विभज्यमानं श्रोष्यन्ति, तस्याश् च शीलपारमिताया अर्थं विभज्यमानं श्रोस्यति, तस्याश् च वीर्यपारमिताया अर्थं विभज्यमानं श्रोष्यति, तस्याश् च क्षान्तिपारमिताया अर्थं विभज्यमानं श्रोष्यति, तस्याश् च ध्यानपारमिताया अर्थं विभज्यमानं श्रोष्यति, तस्याश् च प्रज्ञापारमिताया अर्थं विभज्यमानं श्रोष्यति. तस्याश् चाध्यात्मशून्यताया अर्थं विभज्यमानं श्रोष्यन्ति, तस्याश् च बहिर्धाशून्यताया अर्थं विभज्यमानं श्रोष्यति, तस्यास् चाध्यात्मबहिर्धाशून्यताया अर्थं विभज्यमानं श्रोष्यति, एवं हि शून्यताशून्यताया महाशून्यतायाः परमार्थशून्यतायाः संस्कृतशून्यताया असंस्कृतशून्यताया अत्यन्तशून्यताया अनवराग्रशून्यताया अनवकारशून्यतायाः प्रकृतिशून्यतायाः सर्वधर्मशून्यतायाः स्वलक्षणशून्यताया अनुपलम्भशून्यताया अभावशून्यतायाः स्वभावशून्यताया अभावस्वभावशून्यताया अर्थं विभज्यमानं श्रोष्यति. तेषां च चतुर्णां स्मृत्युपस्थानानाम् अर्थं विभज्यमानं श्रोष्यति, तेषां च चतुर्णां सम्यक्प्रहाणानाम् अर्थं विभज्यमानं श्रोष्यति, तेषां च चतुर्णाम् ऋद्धिपादानाम् अर्थं विभज्यमानं श्रोष्यति, तेष्ठच पञ्चानाम् इन्द्रियानाम् अर्थं विभज्यमानं श्रोष्यति, तेष्ठच पञ्चानां बलानाम् अर्थं विभज्यमानं श्रोष्यति, तेष्ठच सप्तानां बोध्यङ्गानाम् अर्थं विभज्यमानं श्रोष्यति, तस्य चार्याष्टाङ्गस्य मार्गस्यार्थं विभज्यमानं श्रोस्यति, तेष्ठचार्यसत्यानाम् अर्थं विभज्यमानं श्रोष्यति, तेष्ठच चतुर्णां ध्यानानाम् अर्थं विभज्यमानं श्रोःयति, तेष्ठच चतुर्णाम् अप्रमाणानाम् अर्थं विभज्यमानं श्रोष्यति, तेष्ठच चतसृणाम् आरूप्यसमापत्तीनाम् अर्थं विभज्यमानं श्रोष्यति, तेष्ठचाष्टानां विमोक्षाणाम् अर्थं विभज्यमानं श्रोष्यति, तेष्ठच नवाम् अनुपूर्वविहारसमापत्तीनाम् अर्थं विभज्यमानं श्रोह्यति, तेष्ठच शून्यतानिमित्ताप्रणिहितविमोक्षमुखानाम् अर्थं (#<øsP_II-4_90>#) विभज्यमानं श्रोष्यति, तासां चाभिज्ञानाम् अर्थं विभज्यमानं श्रोष्यति, तेष्ठच समाधीनाम् अर्थं विभज्यमानं श्रोष्यति, तेष्ठच धारणीमुखानाम् अर्थं विभज्यमानं श्रोष्यति, तेष्ठच तथागतबलानाम् अर्थं विभज्यमानं श्रोष्यति, तेष्ठच चतुर्णां वैशारद्यानाम् अर्थं विभज्यमानं श्रोष्यति, तेष्ठच चतसृणां प्रतिसंविदानाम् अर्थं विभज्यमानं श्रोष्यति, तस्याश् च महाकरुणायाम् अर्थं विभज्यमानं श्रोष्यति, तस्य्ठचाष्टादशानाम् आवेणिकबुद्धधर्माणाम् अर्थं विभज्यमानं श्रोष्यति, बोधिवृक्षं द्रक्षति बोधिसत्त्वं महासत्त्वं बोधिवृक्षमूलम् उपसंक्रामं तं द्रक्ष्यति, अनुत्तरायां सम्यक्संबोधिम् अभिसंबुध्यमानं द्रक्ष्यति तथाभिसंबुध्य धर्मचक्रं प्रवर्तयं तं द्रक्ष्यति, बहूनि च बोधिसत्त्वशतसहस्राणि द्रक्ष्यति धर्मसङ्गायन्ति. एवं सर्वाकारज्ञता परिगृहीतव्या. एवञ् च सत्त्वाः परिपाचयितव्या एवं बुद्धक्षेत्रं परिगृहीतव्यं, एवं मारस् स परिषद्कां निर्जतव्या बहुन्ठच बुद्धकोटीनियुतशतसहस्रणां, पूर्वस्यां दिशि शब्दं श्रोष्यत्य् अमुष्मिन् लोकधाताव् अमुको नाम तथागतो ऽर्हन् सम्यक्संबुद्ध इयद्भिर् बोधिसत्वकोटीनियुतशतसहस्रैः इयद्भिः श्रावककोटीनियुतशतसहस्रैः परिवृतः पुरस्कृतो धर्मं देशयति, दक्षिणस्यां दिशि बहूनां बुद्धकोटीनियुतशतसहस्राणां शब्दं श्रोष्यत्य् अमुष्मिन् लोकधाताव् अमुको नाम तथागतो ऽर्हन् सम्यक्संबुद्ध इयद्भिः बोधिसत्त्वकोटीनियुतशतसहस्रैर् इयद्भिः श्रावककोटीनियुतशतसहस्रैः परिवृतः पुरस्कृतो धर्मं देशयति, पश्चिमायां दिशि बहूनां बुद्धकोटीनियुतशतसहस्राणां शब्दं श्रोष्यत्य् अमुष्मिन् लोकधाताव् अमुको नाम तथागतो ऽर्हन् सम्यक्संबुद्ध इयद्भिर् बोधिसत्त्वकोटीनियुतशतसहस्रैर् इयद्भिः श्रावककोटीनियुतशतसहस्रैः परिवृतः पुरस्कृतो धर्मं देशयति. उत्तरस्यां दिशि बहूनां बुद्धकोटीनियुतशतसहस्राणां शब्दं श्रोष्यत्य् अमुष्मिन् लोकधाताव् अमुको नाम तथागतो ऽर्हन् सम्यक्संबुद्ध इयद्भिर् बोधिसत्त्वकोटीनियुतशतसहस्रैर् इयद्भिः श्रावककोटीनियुतशतसहस्रैः परिवृतः पुरस्कृतो धर्मं देशयति, उत्तरपूर्वस्यां दिशि बहूनां बुद्धकोटीनियुतशतसहस्राणां शब्दं श्रोष्यत्य् अमुष्मिन् लोकधाताव् अमुको नाम तथागतो ऽर्हन् सम्यक्संबुद्ध इयद्भिर् बोधिसत्त्वकोटीनियुतशतसहस्रैर् इयद्भिः (#<øsP_II-4_91>#) श्रावककोटीनियुतशतसहस्रैः परिवृतः पुरस्कृतो धर्मं देशयति, पूर्वदक्षिणस्यां दिशि बहूनां बुद्धकोटीनियुतशतसहस्राणां शब्दं श्रोष्यत्य् अमुष्मिन् लोकधाताव् अमुको नाम तथागतो ऽर्हन् सम्यक्संबुद्ध इयद्भिर् बोधिसत्त्वकोटीनियुतशतसहस्रैर् इयद्भिः श्रावककोटीनियुतशतसहस्रैः परिवृतः पुरस्कृतो धर्मं देशयति, दक्षिणपश्चिमायां दिशि बहूनां बुद्धकोटीनियुतशतसहस्राणां शब्दं श्रोष्यत्य् अमुष्मिन् लोकधाताव् अमुको नाम तथागतो ऽर्हन् सम्यक्संबुद्ध इयद्भिर् बोध्हिसत्त्वकोटीनियुतशतसहस्रैर् इयद्भिः श्रावककोटीनियुतशतसहस्रैः परिवृतः पुरस्कृतो धर्मं देशयति, पश्चिमोत्तरस्यां दिशि बहूनां बुद्धकोटीनियुतशतसहस्राणां शब्दं श्रोष्यत्य् अमुष्मिन् लोकधाताव् अमुको नाम तथागतो ऽर्हन् सम्यक्संबुद्ध इयद्भिर् बोधिसत्त्वकोटीनियुतशतसहस्रैर् इयद्भिः श्रावककोटीनियुतशतसहस्रैः परिवृतः पुरस्कृतो धर्मं देशयति, अधस्ताद् दिशि बहूनां बुद्धकोटीनियुतशतसहस्राणां शब्दं श्रोष्यत्य् अमुष्मिन् लोकधाताव् अमुको नाम तथागतो ऽर्हन् सम्यक्संबुद्ध इयद्भिर् बोधिसत्त्वकोटीनियुतशतसहस्रैर् इयद्भिः श्रावककोटीनियुतशतसहस्रैः परिवृतः पुरस्कृतो धर्मं देशयति, उपरिष्टाद् दिशि बहूनां बुद्धकोटीनियुतशतसहस्राणां शब्दं श्रोष्यत्य् अमुष्मिन् लोकधाताव् अमुको नाम तथागतो ऽर्हन् सम्यक्संबुद्ध इयद्भिर् बोधिसत्त्वकोटीनियुतशतसहस्रैर् इयद्भिः श्रावककोटीनियुतशतसहस्रैः परिवृतः पुरस्कृतो धर्मं देशयति. पूर्वस्यां दिशि बहूनि बुद्धकोटीनियुतशतसहस्राणि परिनिर्वान्ति द्रक्ष्यन्ति, तेषां च तथागतानां बहूनि सप्तरत्नमयानि स्तूपकोटीनियुतशतसहस्राणि द्रक्षन्ति तांश् च तथागतस्तूपान् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरछत्त्रध्वजपताकाभिर् बहुविधाभिश् च पूजाभिः सत्क्रियमानान् गुरुक्रियमानां मान्यमानान् पूज्यमानान् द्रक्ष्यति, दक्षिणस्यां दिशि बहूनि बुद्धकोटीनियुतशतसहस्राणि परिनिर्वान्ति द्रक्ष्यन्ति, तेषां च तथागतानां बहूनि सप्तरत्नमयानि स्तूपकोटीनियुतशतसहस्राणि द्रक्षन्ति तांश् च तथागतस्तूपान् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरछत्त्रध्वजपताकाभिर् बहुविधाभिश् च पूजाभिः सत्क्रियमानान् गुरुक्रियमानां मान्यमानान् पूज्यमानान् द्रक्ष्यति, पश्चिमायां दिशि बहूनि बुद्धकोटीनियुतशतसहस्राणि परिनिर्वान्ति (#<øsP_II-4_92>#) द्रक्ष्यन्ति, तेषां च तथागतानां बहूनि सप्तरत्नमयानि स्तूपकोटीनियुतशतसहस्रणि द्रक्षन्ति तांश् च तथागतस्तूपान् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरछत्त्रध्वजपताकाभिर् बहुविधाभिश् च पूजाभिः सत्क्रियमानान् गुरुक्रियमानां मान्यमानान् पूज्यमानान् द्रक्ष्यति, उत्तरस्यां दिशि बहूनि बुद्धकोटीनियुतशतसहस्राणि परिनिर्वान्ति द्रक्ष्यन्ति, तेषां च तथागतानां बहूनि सप्तरत्नमयानि स्तूपकोटीनियुतशतसहस्राणि द्रक्षन्ति तांश् च तथागतस्तूपान् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्त्रध्वजपताकाभिर् बहुविधाभिश् च पूजाभिः सत्क्रियमानान् गुरुक्रियमानां मान्यमानान् पूज्यमानान् द्रक्ष्यति, उत्तरपूर्वस्यां दिशि बहूनि बुद्धकोटीनियुतशतसहस्राणि परिनिर्वान्ति द्रक्ष्यन्ति, तेषां च तथागतानां बहूनि सप्तरत्नमयानि स्तूपकोटीनियुतशतसहस्राणि द्रक्षन्ति तांश् च तथागतस्तूपान् पुष्पधूपगन्धमाल्यविलेपनचूर्णिअचीवरच्छत्त्रध्वजपताकाभिर् बहुविधाभिश् च पूजाभिः सत्क्रियमानान् गुरुक्रियमानां मान्यमानान् पूज्यमानान् द्रक्ष्यति, पूर्वदक्षिणस्यां दिशि बहूनि बुद्धकोटीनियुतशतसहस्राणि परिनिर्वान्ति द्रक्ष्यन्ति, तेषां च तथागतानां बहूनि सप्तरत्नमयानि स्तूपकोटीनियुतशतसहस्राणि द्रक्षन्ति तांश् च तथागतस्तूपान् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरछत्त्रध्वजपताकभिर् बहुविधाभिश् च पूजाभिः सत्क्रियमानान् गुरुक्रियमानां मान्यमानान् पूज्यमानान् द्रक्ष्यति, दक्षिणपश्चिमायां दिशि बहूनि बुद्धकोटीनियुतशतसहस्राणि परिनिर्वान्ति द्रक्ष्यन्ति, तेषां च तथागतानां बहूनि सप्तरत्नमयानि स्तूपकोटीनियुतशतसहस्रणि द्रक्षन्ति तांश् च तथागतस्तूपान् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरछत्त्रध्वजपताकाभिर् बहुविधाभिश् च पूजाभिः सत्क्रियमानान् गुरुक्रियमानां मान्यमानान् पूज्यमानान् द्रक्ष्यति, पश्चिमोत्तरस्यां दिशि बहूनि बुद्धकोटीनियुतशतसहस्राणि परिनिर्वान्ति द्रक्ष्यन्ति, तेषां च तथागतानां बहूनि सप्तरत्नमयानि स्तूपकोटीनियुतशतसहस्राणि द्रक्षन्ति तांश् च तथागतस्तूपान् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरछत्त्रध्वजपताकाभिर् बहुविधाभिश् च पुजाभिः सत्क्रियमानान् गुरुक्रियमानां मान्यमानान् पूज्यमानान् (#<øsP_II-4_93>#) द्रक्ष्यति, अधस्ताद् दिशि बहूनि बुद्धकोटीनियुतशतसहस्राणि परिनिर्वान्ति द्रक्ष्यन्ति, तेषां च तथागतानां बहूनि सप्तरत्नमयानि स्तूपकोटीनियुतशतसहस्राणि द्रक्षन्ति तांश् च तथागतस्तूपान् पुष्पधूपगन्धै माल्यविलेपनचूर्णचीवरछत्त्रध्वजपताकाभिर् बहुविधाभिश् च पूजाभिः सत्क्रियमानान् गुरुक्रियमानां मान्यमानान् पूज्यमानान् द्रक्ष्यति, उपरिष्टाद् दिशि बहूनि बुद्धकोटीनियुतशतसहस्राणि परिनिर्वान्ति द्रक्ष्यन्ति, तेषां च तथागतानां बहूनि सप्तरत्नमयानि स्तूपकोटीनियुतशतसहस्राणि द्रक्षन्ति तांश् च तथागतस्तूपान् पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरछत्त्रध्वजपताकाभिऋ बहुविधाभिश् च पूजाभिः सत्क्रियमानान् गुरुक्रियमानां मान्यमानान् पूज्यमानान् द्रक्ष्यति, [K. 194b2, N. 382b8, T. 306a9, P. 252b8, Ch. 695a25] स खलु पुनः कौशिक कुलपुत्रो वा कुलदुहिता वा इमान् एव रूपान् भद्रका स्वप्नान् द्रक्ष्यति, स सुखम् एव शय्यां कल्पयिष्यति सुखं च प्रतिविभोत्स्यते स्रोतप्रक्षिप्तश् चास्य कायो भ्हविष्यति, लघुसंज्ञा च काये संज्ञास्यते न गुरुसंज्ञा न चास्य बलवत्याहारगृद्धिर् भविष्यति न चीवरगृद्धिर् भविष्यति न ग्लानप्रत्ययभैषज्यपरिष्कारगृधिर् भविष्यति, मृद्धी चास्याहारसंज्ञा भविष्यति मृद्धीचीवरसंज्ञा भविष्यति मृद्धीग्लानप्रत्ययभैषज्यपरिष्कारं संज्ञा भविष्यति. तद् यथापि नाम कौशिक योगाचारस्य भिक्षोः समाधव्युत्थितस्य मनसिकारपरिष्यन्दि तेन चित्तेन बलवत्याहारगृद्धिर् भविष्यति मृदुका चास्याहारसंज्ञा भविष्यति. एवम् एव कौशिक तस्य कुलपुत्रस्य वा कुलदुहितुर् वा न बकवत्याहारगृद्धिर् भविष्यति. तत् कस्य हेतोः? तथा हि तस्या मानुष्याः काये स्रोत उपसंहरिष्यति. ये पूर्वस्यां दिशि बुद्धा भगवतो ये च बोधिसत्त्वा ये च देवनागयक्षगन्ध्हर्वासुरगरुडकिंनरमहोरगास् ते ऽस्य काये स्रोत उपसंहरिष्यन्ति, ये च दक्षिणस्यां दिशि बुद्धा भगवतो ये च बोधिसत्त्वा ये च देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगास् ते ऽस्य काये स्रोत उपसंहरिष्यन्ति, ये पश्चिमायां दिशि बुद्धा भगवतो ये च बोधिसत्त्वा ये च देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगास् ते ऽस्य काये स्रोत उपसंहरिष्यन्ति, (#<øsP_II-4_94>#) ये च उत्तरस्यां दिशि बुद्धा भगवतो ये च बोधिसत्त्वा ये च देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगास् ते ऽस्य काये स्रोत उपसंहरिष्यन्ति, ये उत्तरपूर्वस्यां दिशि बुद्धा भगवतो ये च बोधिसत्त्वा ये च देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगास् ते ऽस्य काये स्रोत उपसंहरिष्यन्ति, पूर्वदक्षिणस्यां दिशि ये बुद्धा भगवतो ये च बोधिसत्त्वा ये च देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगास् ते ऽस्य काये स्रोत उपसंहरिष्यन्ति, दक्षिणपश्चिमायां दिशि ये बुद्धा भगवतो ये च बोधिसत्त्वा ये च देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगास् ते ऽस्य काये स्रोत उपसंहरिष्यन्ति, पश्चिमोत्तरस्यां दिशि ये बुद्धा भगवतो ये च बोधिसत्त्वा ये च देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगास् ते ऽस्य काये स्रोत उपसंहरिष्यन्ति, अधस्ताद् दिशि ये बुद्धा भगवतो ये च बोधिसत्त्वा ये च देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगास् ते ऽस्य काये स्रोत उपसंहरिष्यन्ति, उपरिष्टाद् दिशि ये बुद्धा भगवतो ये च बोधिसत्त्वा ये च देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगास् ते ऽस्य काये स्रोत उपसंहरिष्यन्ति. इमाम् अपि कौशिक दृष्टधार्मिकान् गुणान् परिगृहीतुकामेन कुलपुत्रेण वा कुलदुहित्रा वा इयम् एव प्रज्ञापारमिताप्रयत्वतः स्रोतव्योद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या योनिशश् च मनसिकर्तव्याः. सर्वाकारज्ञताचित्तेन चाविरहितेन भवितव्याः. अथ चेत् स कौशिक कुलपुत्रेण वा कुलदुहित्रा वा इमां प्रज्ञापारमितां नोद्गृहीयान् न धारयेन् न वाचयेन् न पर्यवाप्नुयान् न योनिशश् च मनसिकुर्यात् तेन कुलपुत्रेण वा कुलदुहित्रा वा इमां प्रज्ञापारमितां लिखितां पुस्तकगतां कृत्वा सत्कर्तव्या गुरुकर्तव्या मानयितव्या पूजयितव्या पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् च्छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैः. एवं स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुजनहिताय प्रतिपन्नो भविष्यति बहुजनसुखाय प्रतिपन्नो भविष्यति, यो हि कश्चित् कौशिक कुलपुत्रो वा कुलदुहिता वा पुण्यं प्रसविष्यति न त्वे वयः समताद् (#<øsP_II-4_95>#) दशसु दिक्षु लोकधातुषु तथागतान् अर्हतः सम्यक्षंबुद्धान् सश्रावकसंघान् यावज् जीवं सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेद् चीवरपिण्डपात्रशयनाशनग्लानप्रत्ययभैषज्यपरिष्कारैः परिनिर्वृतान् तथागतानाम् अर्हतां सम्यक्संबुद्धानां सश्रावकसंघानां सप्तरत्नमयान् स्तूपाकार्यत्, तांश् च यावज् जीवं सत्कुर्याद् मानयेत् पूजयेत् पुष्पैर् माल्यैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैश् पताकाभिर् विविधैश् च वाद्यैः. शतसाहस्र्याः प्रज्ञापारमिताय एकविंशतितमः परिवर्तः (#<øsP_II-4_96>#) [K. 194b21, N. 383b8, T. 3O7a3, P. 254b3, Ch. 695c6] अथ भगव्ठछक्रं देवानाम् इन्द्रम् आमन्त्रयत: सचेत् त्वं कौशिकेमं जाम्बूद्वीपं पूर्णं चूडिकावबद्धं तथागतशरीराणां लभेथा यच् चेयं प्रज्ञापारमितां पुस्तकं लिखित्वोपनाम्येत, किं त्वं तत उद्गृहीयाः? शक्र आह: सचेन् मे भगवन्न् अयं जाम्बूद्वीपः पूर्णचूडिकावबद्धस् तथागतशरीराणां दीपेत यच् चेयं प्रज्ञापारमिता पुस्तकं लिखित्वोपनाम्येत इमाम् एवाहं भगवन् प्रज्ञापारमितां गृह्णीयाम्. तत् कस्य हेतोः? न मे भगवन् तत्र तथागतशरीरेष्व् अगौरवं नाप्रत्ययं नाबहुमानता नाप्य् अहं भगवंस् तथागतशरीराणि, न सत्कर्तुकामो न गुरुकर्तुकामो न मानयितुकामो न पूजयितुकामः, अपि तु खलु पुनर् भगवन् प्रज्ञापारमिता निर्यातानि तानि शरीराणि तेन तेन तथागतशरीराणि सत्क्रियन्ते गुरुक्रियन्ते मान्यन्ते पूजयन्ते प्रज्ञापारमिता परिभावितानि शरीराणि तेन तानि तथागतशरीराणि पूजा लभन्ते, यदाहं भगवन् तथागतशरीराणि सत्कुर्यां गुरुकुर्यां मानयेयं पूजयेयं दिव्यैः पुष्पैर् दिव्यैर् माल्यैर् दिव्यैर् गन्धैर् दिव्यैर् विलेपनैर् दिव्यैश् चूर्णैर् दिव्यैश् चीवरैर् दिव्यैश् छत्त्रैर् दिव्यैर् ध्वजैर् दिव्याभिः पताकाभिर् दिव्यैश् च वाद्यैस् तत् प्रज्ञापारमिता परिभावितानीति कृत्वा यच् च तथागतशरीराणि सदेवमानुषासुरेन लोकेन सत्क्रीयन्ते गुरुक्रियन्ते मान्यन्ते पूज्यन्ते तत् प्रज्ञापारमिता परिभावितानीति कृत्वा. अथ खल्व् आयुष्म्ठछारद्वतीपुत्रः शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: इयं कौशिक प्रज्ञापारमिता अग्राह्या अरूपिणी अनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणा. तत् कथं त्वम् अग्राह्या प्रज्ञापारमिताम् अरूपिणीम् अनिदर्शनाम् अप्रतिघा एकलक्षणा यद् उतालक्षणा ग्रहीतव्यां मंयसे. तत् कस्य हेतोः? न हि प्रज्ञापारमिता ग्रहाय नोत्सर्गाय प्रत्युपस्थिता न हानये न वृद्धये नाचयाय नोत्क्षेपाय न संक्लेशाय न व्यवदानाय न बुद्धधर्माणां दात्री न पृथग्जनधर्माणां छोरयित्री न बोधिसत्त्वधर्माणां दात्रि न प्रत्येकबुद्धधर्माणां दात्री न श्रावकधर्मणां दात्री न शैक्षाशैक्षाधर्माणां दात्री न पृथग्जनधर्माणां छोरयित्री नासंस्कृतधातोर् दात्री न संस्कृतधातोश् छोरयित्री न दानपारमिताया दात्री न शीलपारमिताया दात्री न क्षान्तिपारमिताया दात्री न वीर्यपारमिताया दात्री न ध्यानपारमिताया दात्रि न प्रज्ञापारमिताया दात्री. नाध्यात्मशून्यताया दात्री, न बहिर्धाशून्यताया दात्री, नाध्यात्मबहिर्धाशून्यताया (#<øsP_II-4_97>#) दात्री, न शून्यताशून्यताया दात्री, न महाशून्यताया दात्री, न परमार्थशून्यताया दात्री, न संस्कृतशून्यताया दात्री, नासंस्कृतशून्यताया दात्री, नात्यन्तशून्यताया दात्री, नानवराग्रशून्यताया दात्री, नानवकारशून्यताया दात्री, न प्रकृतिशून्यताया दात्री, न सर्वधर्मशून्यताया दात्री, न स्वलक्षणशून्यताया दात्री, नानुपलम्भशून्यताया दात्री, नाभावशून्यताया दात्री, न स्वभावशून्यताया दात्री, नाभावस्वभावशून्यताया दात्री. न स्मृत्युपस्थानानां दात्री, न सम्यक्प्रहाणानां दात्री, न ऋद्धिपादानां दात्री, नेन्द्रियाणां दात्री, न बलानां दात्री, न बोध्यङ्गानां दात्री, नार्याष्टाङ्गस्य मार्गस्य दात्री, नार्यसत्यानां दात्री, न ध्यानानां दात्री, नाप्रमाणानां दात्री, नारूप्यसमापत्तीनां दात्री, न विमोक्षाणां दात्री, नानुपूर्वविहारसमापत्तीनां दात्री, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां दात्री, नाभिज्ञानां दात्री, न समाधीनां दात्री, न धारणीमुखानां दात्री, न तथागतबलानां दात्री, न वैशारद्यानां दात्री, न प्रतिसंविदां दात्री, न महाकरुणाया दात्री, नावेणिकबुद्धधर्माणां दात्री, न स्रोतआपत्तिफलस्य दात्री, न सकृदागामिफलस्य दात्री, नानागामिफलस्य दात्री, नार्हत्त्वस्य दात्री, न प्रत्येकबोधेर् दात्री, न मार्गाकारज्ञताया दात्री, न सर्वाकारज्ञताया दात्री, शक्र आह: एवम् एतद् भदन्त शारद्वतीपुत्रैवम् एतद् यो भदन्त शारद्वतीपुत्रैवं जानाति, न प्रज्ञापारमिता बुद्धधर्माणां दात्रि न पृथग्जनधर्मणां छोरयित्री न बोधिसत्त्वधर्माणां दात्री न प्रत्येकबुद्धधर्माणां दात्री न श्रावकधर्माणां दात्री न शैक्षाशैक्षधर्माणां दात्री न पृथग्जनधर्माणांश् छोरयित्री नासंस्कृतधातोर् दात्रि न संस्कृतधातोर् छोरयित्री. न दानपारमिताया दात्री न शीलपारमिताया दात्री न क्षान्तिपारमिताया दात्री न वीर्यपारमिताया दात्री न ध्यानपारमिताया दात्री न प्रज्ञापारमिताया दात्री. नाध्यात्मशून्यताया दात्री, न बहिर्धाशून्यताया दात्री, अध्यात्मबहिर्धाशून्यतया दात्री, न शून्यताशून्यताया दात्री, न महाशून्यताया दात्री. न परमार्थशून्यताया दात्रि, न संस्कृतशून्यताया दात्रि, नासंस्कृतशून्यताया दात्री, नात्यन्तशून्यताया दात्री, नानवराग्रशून्यताया दात्री, नानवकारशून्यताया, दात्री, न प्रकृतिशून्यताया दात्री, न सर्वधर्मशून्यताया दात्री, न स्वलक्षणशून्यताया दात्री, नानुपलम्भशून्यताया दात्री, नाभावशून्यताया दात्री, न स्वभावशून्यताया दात्री, (#<øsP_II-4_98>#) नाभावस्वभावशून्यताया दात्री. न स्मृत्युपस्थानानां दात्रि, सम्यक्प्रहाणानां दात्री, न ऋद्धिपादानां दात्री, नेन्द्रियाणां दात्री, न बलानां दात्री, न बोध्यङ्गानां दात्री, नार्याष्टाङ्गस्य मार्गस्य दात्रि, नार्यसत्यानां दात्री, न ध्यानानां दात्री, नाप्रमाणानां दात्री, नारूप्यसमापत्तीनां दात्री, न विमोक्षाणां दात्री, नानुपूर्वविहारसमापत्तीनां दात्री, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां दात्री, नाभिज्ञानां दात्री, न समाधीनां दात्रि, न धारणीमुखानां दात्री, न तथागतबलानां दात्री, न वैशारद्यानां दात्री, न प्रतिसंविदां दात्रि, न महाकरुणाया दात्रि, नावेणिकबुद्धधर्माणां दात्री, न स्रोतआपत्तिफलस्य दात्री, न सकृदागामिफलस्य दात्रि, नानागामिफलस्य दात्री, नार्हत्त्वस्य दात्री, न प्रत्येकबोधेर् दात्रि, न मार्गाकारज्ञताया दात्री, न सर्वाकारज्ञताया दात्री. स प्रज्ञापारमितायां चरतीः स प्रज्ञापारमितां भावयति. न प्रज्ञापारमिता द्वयतो ऽनुगन्तव्या, अद्वया हि प्रज्ञापारमिता, न ध्यानपारमिता द्वयतो ऽनुगन्तव्या, अद्वया हि ध्ह्यानपारमिता, न वीर्यपारमिता द्वयतो ऽनुगन्तव्या, अद्वया हि वीर्यपारमिता, न क्षान्तिपारमिता द्वयतो ऽनुगन्तव्या, अद्वया हि क्षान्तिपारमिता, न शीलपारमिता द्वयतो ऽनुगन्तव्या, अद्वया हि शीलपारमिता, न दानपारमिता द्वयतो ऽनुगन्तव्या, अद्वया हि दानपारमिता. अथ भगव्ठछक्रो देवानाम् इन्द्राय साधुकारम् अदात्: साधु साधु कौशिकैवम् एतद् यथा निर्दिशसि, न हि प्रज्ञापारमिता द्वयतो ऽनुगन्तव्या. तत् कस्य हेतोः? अद्वया हि प्रज्ञापारमिता, न हि ध्यानपारमिता द्वयतो ऽनुगन्तव्या, तत् कस्य हेतोः? अद्वया हि ध्यानपारमिता, न हि प्रज्ञापारमिता द्वयतो ऽनुगन्तव्या. तत् कस्य हेतोः? अद्वया हि प्रज्ञापारमिता, न हि ध्यानपारमिता द्वयतोऽनुगन्तव्या, तत् कस्य हेतोः? अद्वया हि ध्यानपारमिता, न हि वीर्यपारमिता द्वयतो ऽनुगन्तव्या. तत् कस्य हेतोः? अद्वया हि वीर्यपारमिता, न हि क्षान्तिपारमिता द्वयतो ऽनुगन्तव्या, तत् कस्य हेतोः? अद्वया हि क्षान्तिपारमिता, न हि शीलपारमिता द्वयतो ऽनुगन्तव्या. तत् कस्य हेतोः? अद्वया हि शीलपारमिता, न हि दानपारमिता द्वयतो ऽनुगन्तव्या, तत् कस्य हेतोः? अद्वया हि दानपारमिता. धर्मधातोः स कौशिक द्वयम् इच्छेद् यः प्रज्ञापारमिताया द्वयम् इच्छेत्. तत् कस्य हेतोः? तथा हि कौशिक धर्मधातुश् च प्रज्ञापारमिता चाद्वयम् एतद् अद्वैधीकारं, धर्मधातोः स कौशिक द्वयम् इच्छेद् (#<øsP_II-4_99>#) यो ध्यानपारमिताया द्वयम् इच्छेत्. तत् कस्य हेतोः? तथा हि कौशिक धर्मधातुश् च ध्यानपारमिता चाद्वयम् एतद् अद्वैधीकारं, धर्मधातोः स कौशिक द्वयम् इच्छेद् यो वीर्यपारमिताया द्वयम् इच्छेत्. तत् कस्य हेतोः? तथा हि कौशिक धर्मधातुश् च वीर्यपारमिता चाद्वयम् एतद् अद्वैधीकारं, धर्मधातोः स कौशिक द्वयम् इच्छेद् यः क्षान्तिपारमिताया द्वयम् इच्छेत्. तत् कस्य हेतोः? तथा हि कौशिक धर्मधातुश् च क्षान्तिपारमिता चाद्वयम् एतद् अद्वैधीकारं, धर्मधातोः स कौशिक द्वयम् इच्छेद् यः शीलपारमिताया द्वयम् इच्छेत्. तत् कस्य हेतोः? तथा हि कौशिक धर्मधातुश् च शीलपारमिता चाद्वयम् एतद् अद्वैधीकारं, धर्मधातोः स कौशिक द्वयम् इच्छेद् यो दानपारमिताया द्वयम् इच्छेत्. तत् कस्य हेतोः? तथा हि कौशिक धर्मधातुश् च दानपारमिता चाद्वयम् एतद् अद्वैधीकारम्. तथतायाः स कौशिक द्वयम् इच्छेद् यः प्रज्ञापारमिताया द्वयम् इच्छेत्. तत् कस्य हेतोः? तथा हि कौशिक तथता च प्रज्ञापारमिता चाद्वयम् एतद् अद्वैधीकारं, तथतायाः स कौशिक द्वयम् इच्छेद् यो ध्यानपारमिताया द्वयम् इच्छेत्. तत् कस्य हेतोः? तथा हि कौशिक तथता च ध्यानपारमिता चाद्वयम् एतद् अद्वैधीकारं, तथतायाः स कौशिक द्वयम् इच्छेद् यो वीर्यपारमिताया द्वयम् इच्छेत्. तत् कस्य हेतोः? तथा हि कौशिक तथता च वीर्यपारमिता चाद्वयम् एतद् अद्वैधीकारं, तथतायाः स कौशिक द्वयम् इच्छेद् यः क्षान्तिपारमिताया द्वयम् इच्छेत्. तत् कस्य हेतोः? तथा हि कौशिक तथता च क्षान्तिपारमिता चाद्वयम् एतद् अद्वैधीकारं, तथतायाः स कौशिक द्वयम् इच्छेद् यः शीलपारमिताया द्वयम् इच्छेत्. तत् कस्य हेतोः? तथा हि कौशिक तथता च शीलपारमिता चाद्वयम् एतद् अद्वैधीकारं, तथतायाः स कौशिक द्वयम् इच्छेद् यो दानपारमिताया द्वयम् इच्छेत्. तत् कस्य हेतोः? तथा हि कौशिक तथता च दानपारमिता चाद्वयम् एतद् अद्वैधीकारम्. भूतकोटेः स कौशिक द्वयम् इच्छेद् यः प्रज्ञापारमिताया द्वयम् इच्छेत्. तत् कस्य हेतोः? तथा हि कौशिक भूतकोटिश् च प्रज्ञापारमिता चाद्वयम् एतद् अद्वैधीकारं, भूतकोटेः स कौशिक द्वयम् इच्छेद् यो ध्यानपारमिताया द्वयम् इच्छेत्. तत् कस्य हेतोः? तथा हि कौशिक भूतकोटिश् च ध्यानपारमिता चाद्वयम् एतद् अद्वैधीकारं, भूतकोटेः स कौशिक द्वयम् इच्छेद् यो वीर्यपारमिताया द्वयम् इच्छेत्. तत् कस्य हेतोः? तथा हि कौशिक भूतकोटिश् च वीर्यपारमिता चाद्वयम् एतद् अद्वैधीकारं, भूतकोटेः स कौशिक द्वयम् इच्छेद् यः क्षान्तिपारमिताया (#<øsP_II-4_100>#) द्वयम् इच्छेत्. तत् कस्य हेतोः? तथा हि कौशिक भूतकोटिश् च क्षान्तिपारमिता चाद्वयम् एतद् अद्वैधीकारं, भूतकोटेः स कौशिक द्वयम् इच्छेद् यः शीलपारमिताया द्वयम् इच्छेत्. तत् कस्य हेतोः? तथा हि कौशिक भूतकोटिश् च शीलपारमिता चाद्वयम् एतद् अद्वैधीकारं, भूतकोटेः स कौशिक द्वयम् इच्छेद् यो दानपारमिताया द्वयम् इच्छेत्. तत् कस्य हेतोः? तथा हि कौशिक भूतकोटिश् च दानपारमिता चाद्वयम् एतद् अद्वैधीकारम्. अचिन्त्यधातोः स कौशिक द्वयम् इच्छेद् यः प्रज्ञापारमिताया द्वयम् इच्छेत्. तत् कस्य हेतोः? तथा हि कौशिकाचिन्त्यधातुश् च प्रज्ञापारमिता चाद्वयम् एतद् अद्वैधीकारम्, अचिन्त्यधातोः स कौशिक द्वयम् इच्छेद् यो ध्यानपारमिताया द्वयम् इच्छेत्. तत् कस्य हेतोः? तथा हि कौशिकाचिन्त्यधातुश् च ध्यानपारमिता चाद्वयम् एतद् अद्वैधीकारं, अचिन्त्यधातोः स कौशिक द्वयम् इच्छेद् यो वीर्यपारमिताया द्वयम् इच्छेत्. तत् कस्य हेतोः? तथा हि कौशिकाचिन्त्यध्हातुश् च वीर्यपारमिता चाद्वयम् एतद् अद्वैधीकारं, अचिन्त्यधातोः स कौशिक द्वयम् इच्छेद् यः क्षान्तिपारमिताया द्वयम् इच्छेत्. तत् कस्य हेतोः? तथा हि कौशिकाचिन्त्यधातुश् च क्षान्तिपारमिता चाद्वयम् एतद् अद्वैधीकारं, अचिन्त्यधातोः स कौशिक द्वयम् इच्छेद् यः शीलपारमिताया द्वयम् इच्छेत्. तत् कस्य हेतोः? तथा हि कौशिकाचिन्त्यधातुश् च शीलपारमित चाद्वयम् एतद् अद्वैधीकारं, अचिन्त्यधातोः स कौशिक द्वयम् इच्छेद् यो दानपारमिताया द्वयम् इच्छेत्. तत् कस्य हेतोः? तथा हि कौशिकाचिन्त्यधातुश् च दानपारमिता चाद्वयम् एतद् अद्वैधीकारम्. [K. 196a8, N. 386a4, T. 3O9a7, P. 259b3, Ch. 697c10] अथ खलु शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: नमस्करणीयेयं भगवन् प्रज्ञापारमिता सदेवमानुषासुरेण लोकेण यत्र शिक्षित्वा बोधिसत्त्वा महासत्त्वानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुद्ध्यते, अभिसंभोत्स्यन्ते च, यदाहं भगवन् सुधर्मायां देवसभायां तस्मिन्न् एवेन्द्रासने निषण्णो भवामि यन् मे स्वकम् आसनं तत्र देवपुत्रा ममोपस्थानायागच्छन्ति, ते मां पूजयन्ति यदा तत्र न गच्छामि तत्रासनेन निषण्णो भवामि तदा ते देवपुत्रास् तां सभाम् आगत्य तद् आसनं नमस्कृत्य प्रदक्षिणीकृत्य पुनर् एव प्रक्रामति. इह शक्रो देवानाम् इन्द्रो निषद्य देवेभ्यस् त्रयस्त्रिंशेभ्यो धर्मं देशयति. एवम् एतद् भगवन् यत्रेयं प्रज्ञापारमिता लिखित्वा धारयिष्यते स्वाध्यायिष्यते, परेभ्यश् च विस्तरेण संप्रकाशयिष्यते, तत्र ये ते दशदिग्लोकधातुषु देवनागयक्षगन्धर्वासुरगरुडकिंनरमहोरगास् (#<øsP_II-4_101>#) ते तां प्रज्ञापारमितां वन्दित्वा नमस्कृत्य प्रक्रमिष्यन्ति, इतो निर्याता हि तथागता अर्हन्तः सम्यक्संबुद्धा इतो निर्याताश् च सर्वश्रावकप्रत्येकबुद्धा इतो निर्यातं च सत्त्वानां सर्वसुखोपधानं यद् अपि तथागतशरीराणि पूजा लभन्ते तद् अपि प्रज्ञापारमिता परिभावितत्वात् पूजां प्रतिलभन्ते. तत् कस्य हेतोः? प्रज्ञापारमिता भगवन् बोधिसत्त्वस्य महासत्त्वस्य बोधिसत्त्वचारिकां चरतः सर्वज्ञज्ञानस्याश्रयभूता प्रत्ययभूता कारणभूता आहारिका तस्मात् तर्हि भगवन्न् अनयोर् द्वयोः प्रत्यङ्गयोर् इमाम् एवाहं भगवन् प्रज्ञापारमितां गृह्णीयां यदाहं भगवन्न् इमां प्रज्ञापारमिताम् उद्गृहीष्याम्य् उद्गृह्य स्वाध्यायं करोमि धर्मान्तर्गतेन मानसेन निमित्तं अप्य् अहं भगवन् तस्मिन् समये न समनुपश्यामि भयस्य वा स्तम्भितत्वस्य वा. तत् कस्य हेतोः? अनिमित्ता हि भगवन् प्रज्ञापारमिता अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन् प्रज्ञापारमिता, अनिमित्ता हि भगवन् ध्यानपारमिता अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन् ध्यानपारमिता, अनिमित्ता हि भगवन् वीर्यपारमिता अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन् वीर्यपारमिता, अनिमित्ता हि भगवन् क्षान्तिपारमिता अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन् क्षान्तिपारमिता, अनिमित्ता हि भगवन् शीलपारमिता अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन् शीलपारमिता, अनिमित्ता हि भगवन् दानपारमिता अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन् दानपारमिता. अनिमित्ता हि भगवन्न् अध्यात्मशून्यता अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन्न् अध्यात्मशून्यता, अनिमित्ता हि भगवन् बहिर्धाशून्यता अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन् बहिर्धाशून्यता, अनिमित्ता हि भगवन्न् अध्यात्मबहिर्धाशून्यता अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन्न् अध्यात्मबहिर्धाशून्यता, अनिमित्ता हि भगवञ् छून्यताशून्यता अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवञ् छून्यताशून्यता, अनिमित्ता हि भगवन् महाशून्यता अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन् महाशून्यता, अनिमित्ता हि भगवन् परमार्थशून्यता अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन् परमार्थशून्यता, अनिमित्ता हि भगवन् संस्कृतशून्यता अलिङ्ग अनभिलाप्या अप्रव्याहारा हि भगवन् संस्कृतशूङ्यता, अनिमित्ता हि भगवन्न् असंस्कृतशून्यता अलिङ्गा अनभिलाप्या अप्रव्याहार हि भगवन्न् असंस्कृतशून्यता, अनिमित्ता हि भगवन्न् अत्यन्तशून्यता अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन्न् अत्यन्तशून्यता, अनिमित्ता हि भगवन्न् अनवराग्रशून्यता अलिङ्गा (#<øsP_II-4_102>#) अनभिलाप्या अप्रव्याहारा हि भगवन्न् अनवराग्रशून्यता, अनिमित्ता हि भगवन्न् अनवकारशून्यता अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन्न् अनवकारशून्यता, अनिमित्ता हि भगवन् प्रकृतिशून्यता अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन् प्रकृतिशून्यता, अनिमित्ता हि भगवन् सर्वधर्मशून्यता अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन् सर्वधर्मशून्यता, अनिमित्ता हि भगवन् स्वलक्षणशून्यता अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन् स्वलक्षणशून्यता, अनिमित्ता हि भगवन्न् अनुपलम्भशून्यता अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन्न् अनुपलम्भशून्यता, अनिमित्ता हि भगवन्न् अभावशून्यता अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन्न् अभावशून्यता, अनिमित्त हि भगवन् स्वभावसून्यता अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन् स्वभावशून्यता, अनिमित्त हि भगवन्न् अभावस्वभावशून्यता अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन्न् अभावस्वभावशून्यता. अनिमित्तानि हि भगवन् स्मृत्युपस्थानान्य् अलिङ्गान्य् अनभिलाप्यान्य् अप्रव्याहाराणि हि भगवन् स्मृत्युपस्थानानि, अनिमित्तानि हि भगवन् सम्यक्प्रहाणान्य् अलिङ्गान्य् अनभिलाप्यान्य् अप्रव्यहाराणि हि भगवन् सम्यक्प्रहाणानि, अनिमित्ता हि भगवन्न् ऋद्धिपदा अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन्न् ऋद्धिपादः, अनिमित्तानि हि भगवन्न् इन्द्रियाण्य् अलिङ्गान्य् अनभिलाप्यान्य् अप्रव्याहारणि हि भगवन्न् इन्द्रियाणि, अनिमित्तानि हि भगवन् बलान्य् अलिङ्गान्य् अनभिलप्यान्य् अप्रव्याहाराणि हि भगवन्न् इन्द्रियाणि, अनिमित्तानि हि भगवन् बोध्यङ्गान्य् अलिङ्गान्य् अनभिलाप्यान्य् अप्रव्याहारणि हि भगवन् बोध्यङ्गानि, अनिमित्तः हि भगवन्न् आर्याष्टाङ्गो मार्गो ऽलिङ्गो ऽनभिलाप्यो ऽप्रव्याहारो हि भगवन्न् आर्याष्टाङ्गो मार्गः, अनिमित्तानि हि भगवन्न् आर्यसत्यान्य् अलिङ्गान्य् अनभिलाप्यान्य् अप्रव्याहाराणि हि भगवन्न् आर्यसत्यानि, अनिमित्तानि हि भगवन् ध्यानान्य् अलिङ्गान्य् अनभिलाप्यान्य् अप्रव्यहाराणि हि भगवन्न् ध्यानानि, अनिमित्तानि हि भगवन्न् अप्रमाणान्य् अनभिलाप्यान्य् apravyàhàçàõi हि भगवन्न् अप्रमाणानि, अनिमित्ता हि भगवन्न् आरूप्यसमापत्तयो ऽलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन्न् आरूप्यसमापत्तयः, अनिमित्ता हि भगवन् विमोक्षा अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन् विमोक्षाः, अनिमित्ता हि भगवन्न् अनुपूर्वविहरसमापत्तयो ऽलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन्न् अनुपूर्वविहरसमापत्तयः, अनिमित्तानि हि भगवञ् छून्यतानिमित्ताप्रणिहितविमोक्षसमुखान्य् अलिङ्गान्य् अनभिलाप्यान्य् अप्रव्याहाराणि हि भगवञ् छून्यतनिमित्ताप्रणिहितविमोक्षमुखानि, अनिमित्ता हि (#<øsP_II-4_103>#) भगवन्न् अभिज्ञा अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन्न् अभिज्ञाः, अनिमित्ता हि भगवन् समाधयो ऽलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन् समाधयः, अनिमित्तानि हि भगवन् धारणीमुखन्य् अलिङ्गान्य् अनभिलाप्यान्य् अप्रव्याहाराणि हि भगवन् धारणीमुखानि, अनिमित्तानि हि भगवंस् तथागतबलान्य् अलिङ्गान्य् अनभिलाप्यान्य् अप्रव्याहाराणि हि भगवंस् तथागतबलानि, अनिमित्तानि हि भगवन् वैशारद्यान्य् अलिङ्गान्य् अनभिलाप्यान्य् अप्रव्याहाराणि हि भगवन् वैशारद्यानि, अनिमित्ता हि भगवन् प्रतिसंविदो ऽलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन् प्रतिसंविदः, अनिमित्ता हि भगवन् महाकरुणालिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन् महाकरुणा, अनिमित्ता हि भगवन्न् आवेणिकबुद्धधर्मा अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन्न् आवेणिकबुद्धधर्माः, अनिमित्ता हि भगवन् सर्वज्ञता अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन् सर्वज्ञता, अनिमित्ता हि भगवन् मार्गाकारज्ञता अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन् मार्गाकारज्ञता, अनिमित्ता हि भगवन् सर्वाकारज्ञता अलिङ्गा अनभिलाप्या अप्रव्याहारा हि भगवन् सर्वाकारज्ञता. [K. 196b21, N. 388a1, T. 310b5. P. 263a1, Ch. 698b24] saced bhagavan प्रज्ञापारमिता निमित्तम् अभविष्यन् नानिमित्तं नैव तस्य तथागतो ऽर्हन् सम्यक्संबुद्धः सर्वधर्मान् निमित्तान् अलिङ्गान् अभिलाप्यान् अप्रव्याहारान् विदित्वा अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्य सत्त्वानाम् अनिमित्तम् अलिङ्गम् अनभिलाप्यम् अप्रव्याहारं धर्मं देशयिष्यति, यस्मात् तर्हि भगवन् प्रज्ञापारमिता अनिमित्ता अलिङ्गा अनभिलाप्या अप्रव्याहारा तमात् तथागतः, सर्वधर्मान् अलिङ्गान् अनभिलाप्यान् अप्रव्याहारान् विदित्वानुत्तरां सम्यक्संबोधिम् अभिसंबुध्य सत्त्वानाम् अनिमित्तम् अलिङ्गम् अनभिलाप्यम् अप्रव्याहारं धर्मं देशयिष्यति. तस्मात् तर्हि भगवन्न् इयं प्रज्ञापारमिता सदेवमनुषासुरेण लोकेन सत्कर्तव्या गुरुकर्तव्या मानयितव्या पूजयितव्या पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैः. लिखित्वा च सत्कर्तव्या गुरुकर्तव्या मानयितव्या पूजयितव्या पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैः. यो हि कश्चिद् भगवन्न् इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति, तां च लिखित्वा सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति, पुष्पैर् माल्यैर् गन्धैर् (#<øsP_II-4_104>#) विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैः. तस्य नरकगतिः प्रतिकाङ्क्षितव्या न तिर्यग्योनिर् न यमलोकगतिः प्रतिकाङ्क्षितव्या, न श्रावकभूमिर् न प्रत्येकबुद्धभूमिः प्रतिकाङ्क्षितव्या, यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते. अविरहितश् च भविष्यति तथागतदर्शनेन सत्त्वपरिपाचकेन च बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यति, तांश् च तथागतान् अर्हतः सम्यक्संबुद्धान् सत्कुर्वन् गुरुकुर्वन् मानयेत् पूजयेत्, पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैः. पुनर् भगवन् सचेद् अयं त्रिसाहस्रो लोकधातुश् चूडिकावबद्धः स्यात् तथागतशरीरैः पूर्णो यच् चेयं प्रज्ञापारमिता लिखित्वोपनाम्यते. अनयोर् अहं भगवन् द्वयोर् भागयोर् इमाम् एव प्रज्ञापारमितां गृह्णीयाम्. तत् कस्य हेतोः? अतो निर्याता हि भगवन्स् तथागतास् तानि च तथागतशरीराणि तेन तानि तथागतशरीराणि सत्क्रियन्ते गुरुक्रियन्ते मान्यन्ते पूज्यन्ते यानि कुलपुत्राश् च कुलदुहितरश् च सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वा न दुर्गतिं विनिपातं गच्छन्ति. दिव्यमानुषीः संपत्तीर् अनुभूय यथा प्रणिधानं परिनिर्वाति. यदि वा श्रावकयानेन यदि वा प्रत्येकबुद्धयानेन यदि वा सम्यक्संबुद्धयानेन, अपि तु खलु पुनर् भगवन् यच् च तथागतदर्शनं यच् च प्रज्ञापारमिताया दर्शनं तुल्यम् एतत्. तत् कस्य हेतोः? तथा हि भगवन् प्रज्ञापारमिता च तथागतश् चाद्वयम् एतद् अद्वैधीकारम्. पुनर् अपरं भगवन् यच् च तथागतो ऽर्हन् सम्यक्संबुद्धस् त्रिषु प्रातिहार्येषु स्थित्वा धर्मदेशयेत् सूत्रं गेयं व्याकरणं गाथोदाननिदानेत्युक्तकजातकवैपुल्याद्भुतधर्मावदानोपदेशात्, यच् च कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमिताम् उद्गृह्य पर्यवाप्य परस्मै देशयेत् तुल्यम् एतत्. तत् कस्य हेतोः? इतो निर्याता हि भगवन् तथागता अर्हन्तः सम्यक्संबुद्धा इति निर्यातानि त्रीणि प्रातिहार्याणि. इतो निर्यातं सूत्रं गेयं व्याकरणं गाथोदाननिदानेत्युक्तकजातकवैपुल्यद्भुतधर्मावदानोपदेशाः. पुनर् अपरं भगवन् यच् च पूर्वस्यां दिशि गङ्गानदीवलुकोपमां तथागतान् अर्हन्तः सम्यक्संबुद्धः, दक्सिणस्यां दिशि तथागता अर्हन्तः सम्यक्संबुद्धाः, पश्चिमायां दिशि तथागता अर्हन्तः सम्यक्संबुद्धाः, उत्तरस्यां दिशि तथागता अर्हन्तः सम्यक्संबुद्धाः, उत्तरपूर्वस्यां दिशि तथागता अर्हन्तः सम्यक्संबुद्धाः, पूर्वदक्षिणस्यां दिशि तथागता अर्हन्तः सम्यक्संबुद्धाः, दक्षिणपश्चिमायां (#<øsP_II-4_105>#) दिशि तथागता अर्हन्तः सम्यक्संबुद्धाः, पश्चिमोत्तरस्यां दिशि तथागता अर्हन्तः सम्यक्संबुद्धाः, अधस्ताद् दिशि तथागता अर्हन्तः सम्यक्संबुद्धाः, उपरिष्टाद् दिशि तथागता अर्हन्तः सम्यक्संबुद्धाः, त्रिषु प्रातिहार्येषु स्थित्वा धर्मं देशयति, सूत्रं गेयं व्याकरणं गाथोदाननिदानेत्युक्तकजातकवैपुल्याद्भुतधर्मावदानोपदेशान् यच् च कुलपुत्रो वा कुलदुहिता वेमां प्रज्ञापारमिताम् उद्गृह्य पर्यवाप्य परस्मै देशयेत् तुल्यम् एतत्. तत् कस्य हेतोः? इतो निर्याता हि ते दशसु दिक्षु तथागता अर्हन्तः सम्यक्संबुद्धा इतो निर्याता तानि त्रिणि प्रातिहार्याणि इतो निर्यातं सूत्रं गेयं व्याकरणं गाथोदानं निदानेत्युक्तकजातकवैपुल्याद्भुतधर्मावदानोपदेशाः. पुनर् अपरं भगवन् यच् च ते दशसु दिक्ष्व् एकैकस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धाः सत्क्रियेरन् गुरुक्रियेरन् मानयेरन् पूजयेरन् पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैः. यश् च प्रज्ञापारमिता पुस्तकं लिखित्वा सत्क्रियेत गुरुक्रियेत मान्येत पूज्येत पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैस् तुल्यम् एतत्. तत् कस्य हेतोः? इतो निर्याता हि तथागता अर्हन्तः सम्यक्संबुद्धाः. पुनर् अपरं भगवन् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमिताम् उद्गृहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति परेभ्यश् च विस्तरेण संप्रकाशयिष्यति तस्य नरकगतिः प्रतिकाङ्क्षितव्या न तिर्यग्योनिर् न यमलोकगतिः प्रतिकाङ्क्षितव्या न श्रावकभूमिर् न प्रत्येकबुद्धभूमिः प्रतिकाङ्क्षितव्या. तत् कस्य हेतोः? तथा हि स कुलपुत्रो वा कुलदुहिता वा स्थितो ऽवैवर्त्यभूमौ वेदितव्यः. तत् कस्य हेतोः? तथा हि स इमां प्रज्ञापारमितां लिखित्वोद्गृह्णाति धारयति वाचयति पर्यवाप्नोति योनिशश् च मनसिकरोति तां च लिखित्वा सत्करोति गुरुकरोति मानयति पूजयति पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैस् तथा हि भगवन् सर्वभयप्रशमनि सर्वरोगनिर्घातनीयं प्रज्ञापारमिता. पुनर् अपरं भगवन् यः कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां लिखित्वोद्गृहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति तां च सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैस् तस्य न कुतश्चिद् भयं प्रतिकाङ्क्षितव्या, तद् यथापि नाम (#<øsP_II-4_106>#) भगवन् धनिकभयभीतः पुरुषो राजानं सेवेत राजानम् उपतिष्ठेत स राजानं सेवमानो राजानम् उपतिष्ठमानो यत एवास्य भयं भवति त एवैवं सेवन्ते न च स तेभ्यो बिभेति. तत् कस्य हेतोः? एवम् एतद् भगवन् भवति यो राजनिःश्रितो भवति बलवतिनिश्रितो भवति. एवम् एव भगवन् प्रज्ञापारमिता परिभावितानि तथागतशरीराणि पूजां लभते. यद् अपि भगवन् सर्वाकारज्ञताज्ञानं तद् अपि प्रज्ञापारमितापरिभावितं द्रष्टव्यम्, तस्माद् अहं भगवन्न् अनयोर् द्वयोः प्रत्यङ्गयोर् इमाम् एव प्रज्ञापारमितां गृह्णीयात्. तत् कस्य हेतोः? इतो निर्यातानि हि भगवन् तथागतशरीराण्य् अतो निर्यातानि द्वात्रिंशन् महापुरुषलक्षणान्य् अतो निर्यातानि तथागतस्य दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकबुद्धधर्माः, अतो निर्याता महामैत्री महाकरुणा अतो निर्याता भगवन् पञ्चपारमिता पारमितानामधेयं लभते, यावद् अतो निर्याता तथागतस्य सर्वाकारज्ञता यत्र भगवन् ग्रामनगरनिगमजनपदराष्ट्रराजधानीषु यत्र च त्रिसाहस्रमहासाहस्रे लोकधाताव् इयं प्रज्ञापारमितोद्ग्रहीष्यति धारयिष्यते वाचयिष्यते पर्यवाप्स्यते तां च लिखित्वा सत्करिष्यति गुरुकरिष्यति मानयिष्यते पूजयिष्यते, तेन तत्र मनुष्यो वा अमनुष्यो वावतारप्रेक्ष्य् अवतारगवेष्य् अवतारं लप्स्यते. सर्वे च ते अनुपूर्वेण परिनिर्वानधर्माणो भविष्यन्ति, त्रयाणां यानानां मन्यत् अमान्यत् अनेन यानेन. एवं महार्थिका भगवन्न् इयं प्रज्ञापारमिता, अत्र हि नाम भगवंस् त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वानां बुद्धसत्येन प्रत्युपस्थिता बुद्धोत्पादो भगवंस् तत्र लोकधातौ प्रतिकाङ्क्षितव्या, यत्र लोकधाताव् इयं प्रज्ञापारमिता प्रचरिष्यते, तद् यथापि नाम भगवन्न् अनर्घो ऽयं महामणिरत्नं भवेत्, तच् च महामणिरत्नम् एभिर् एवंरूपैर् गुणैः समन्वागतं भवेत्, यत्र यत्र तन् महामणिरत्नं स्थाप्येत्, तत्र तत्रामनुष्या अवतारं न लभेरन्, यत्रामनुष्यगृहीता स्त्रि वा पुरुषो वा भवेत्, तत्र तन् महामणिरत्नं प्रवेशेत्, ततः सो ऽमनुष्यस् तस्य महामणिरत्नस्य तेजो सहमानः क्षिप्रम् एवाप्रक्रामन् नावतिष्ठेत पित्तेन वा दह्यमानस्य तन् महामणिरत्नं शरीरे स्थाप्येत तद् अपि पित्तम् अतिगृह्णीयात् पाताभिभूते वा शरीरे तन् महामणिरत्नं स्थाप्येत् तद् अपि वा तं अतिगृह्णीयात्. श्लेष्मणारोपस्तब्धे शरीरे तन् महामणिरत्नं स्थाप्येत तद् अपि श्लेष्माणम् उपशामयेत् सांनिपातिको वा व्याधिर् भवेत्, तच् च महामणिरत्नं शरीरे स्थाप्येत तद् अपि सांनिपातिकं व्याधिम् उपशमेन् नासौ (#<øsP_II-4_107>#) विवर्धेत तद् रात्रौ चावभासं कुर्याद् उष्मकाले च वर्तमाने यत्र प्रदेशे तन् महामणिरत्नं स्थाप्येत तत् तं प्रदेशं शीतलं कुर्यात् शीतकाले च वर्तमाने यत्र प्रदेशे तन् महामणिरत्नं स्थाप्य न तत् प्रदेशम् उष्मं कुर्यात्, यत्र च पृथिवीप्रदेशे तन् महामणिरत्नं s स्थाप्येत तत् पृथ्वीप्रदेशे नात्युष्मं नातिशीतमृदुसंपन्नं कुर्यात् यत्र पृथिवीप्रदेशे तन् महामणिरत्नं स्थाप्येत न तत्र पृथिवीप्रदेशे आशिविषप्रदेशे उपचरेत्. तद् अन्ये ऽपि च वृश्चिकादयः सरीसृपाः प्राणिनो न तत्रोपचरेत्. या काचिद् भगवन् स्त्री वा पुरुषो वा आशीविषेण दष्ठो भवेत्, तस्य तन् महामणिरत्नं दर्शेत् तस्य सहदर्शनेन तद् विषं विगच्छेत्. एभिर् भगवन्न् एवंरूपैर् गुणैः समन्वागतं तन् महामणिरत्नं भवेत्, यासाम् अपि भगवन् स्त्रीणां वा पुरुषाणां वा अर्बुदं वा तिमिरं वा अजकं वा अक्षिरोगो वा स्रोतरोगो वा घ्राणरोगो वा जिह्वारोगो वा कण्ठरोगो वा कायरोगो वा भवेत् तेषां तन् माहमणिरत्नं काये स्थाप्येत्, तेषां तद् अर्बुदं वा वा तिमिरं वा अजकं वा अक्षिरोगो वा स्रोत्ररोगो वा घ्राणरोगो वा जिह्वारोगो वा कण्ठरोगो वा कायरोगो वा उपशाम्येत्. एभिर् भगवन्न् एवंरूपैर् गुणैः समन्वागतं तन् महामणिरत्नं भवेत्, यत्रापि भगवन्न् उदके तन् महामणिरत्नं प्रक्षिपेत्, तद् एव तद् उदकम् अष्टाङ्गोपेतम् एकवर्णं भवेत्. सचेत् भगवन् नीलकेन चीवरेण तन् महामणिरत्नं बद्ध्वोदके प्रक्षिप्येत्, तत् स्वभावम् एव तद् उदकं भवेत्, सचेत् पीतकेन चीवरेण तन् महामणिरत्नं बद्ध्वोदके प्रक्षिप्येत्, तत् स्वभावम् एव तद् उदकं भवेत्, सचेत् लोहितकेन चीवरेण तन् महामणिरत्नं बद्ध्वोदके प्रक्षिप्येत्, तत् स्वभावम् एव तद् उदकं भवेत्, सचेद् अवदानकेन चीवरेण तन् महामणिरत्नं बद्ध्वोदके प्रक्षिप्येत्, तत् स्वभावम् एव तद् उदकं भवेत्, सचेत् माञ्जिष्ठावर्णेन चीवरेण तन् महामणिरत्नं बद्ध्वोदके प्रक्षिप्येत्, तत् स्वभावम् एव तद् उदकं भवेत्, सचेत् स्फटिकवर्णेन चीवरेण तन् महामणिरत्नं बद्ध्वोदके प्रक्षिप्येत्, तत् स्वभावम् एव तद् उदकं भवेत्, एभिश् च नानाप्रकारैश् चीवरैस् तन् महामणिरत्नं बद्ध्वोदके प्रक्षिप्येत तत् स्वभावम् एव तद् उदकं भवेत्, यद् अपि भगवंस् तत्रोदके कालुष्यन्ते तन् महामणिरत्नं प्रसादयेत्, एभिर् भगवन्न् एवंरूपैर् गुणैः समन्वागतं (#<øsP_II-4_108>#) तन् महामणिरत्नं भवेत्, अन्यैश् च एवम् एव भगवन्न् इयं प्रज्ञापारमिता दिव्यमणिरत्नप्रख्या सर्वगुणाकरभूता सर्वपापमोचनी. [K. 198a11, N. 391a1, T. 313a1, P. 267b1, Ch. 700b8] अथ खल्व् आयुष्मान् आनन्दः शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: तत् किं मन्यसे? कौशिक दिव्यम् एतन् मणिरत्नम् उताहो स्विज् जांबुद्वीपकनां मनुष्याणां मणिरत्नम् अस्ति. शक्र आह: दिव्यम् एतद् भदन्त मणिरत्नम्. अपि तु खलु पुनर् भदन्तानन्द यानि जांबूद्वीपकानां मानुष्याणां महामणिरत्नान्य् अस्ति तानि परीत्तानि गुरूणि च, यानि दिव्यानि तानि महान्ति लघूनि च तैर् अङ्गैस् तावत् सुपरिपूर्णानि जांबूद्वीपकानां मनुष्याणां मणिरत्नानि यथा दिव्यानि तानि पुनर् जांबूद्वीपकानि रत्नानि तेषां दिव्यानां मणिरत्नानां संख्यां वा कलां वा गणनां वा उपमां वा उपनिशां वा नोपयान्ति. पुनर् अपि शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: तत् खलु पुनर् भगवन् महामणिरत्नं यस्मिन् करण्डके प्रक्षिप्तं भवेत् यदा क्षिप्तं भवेत् यदा क्षिपतं च ततः करण्डकात् स्पृहणीयम् एव तत् करण्डकं भवेत् तैर् मणिरत्नगुणैः परो ऽपि तत्र करण्डके स्पृहोम् उत्पादयेत्, एवम् एव भगवन् यत्रेयं प्रज्ञापारमिता प्रचरिष्यति, तत्र तेषां कुलपुत्राणां वा कुलदुहितॄणां वा कायिकाश् चेतसिका वा दुःखोपद्रवा मनुष्यकृता वा अमनुष्यकृता वा न भविष्यति, महामणिरत्नम् इति भगवन् प्रज्ञापारमिताम् एतद् अधिवचनं सर्वाकारज्ञताज्ञानस्यैतद् अधिवचनम्. कियन्तो भगवञ् छक्यं प्रज्ञापारमिताया गुणाः परिकीर्तयितुम् अप्रमेया हि प्रज्ञापारमिताया गुणाः प्रज्ञापारमितायाश् च तानि तथागतशरीराणि भजनं, कियन्तो भगवञ् छक्यं ध्यानपारमिताया गुणाः परिकीर्तयितुम् अप्रमेया हि ध्यानपारमिताया गुणा ध्यानपारमितायाश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं वीर्यपारमिताया गुणाः परिकीर्तयितुम् अप्रमेया हि वीर्यपारमिताया गुणा वीर्यपारमितायाश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं क्षान्तिपारमिताया गुणाः परिकीर्तयितुम् अप्रमेया हि क्षान्तिपारमिताया गुणाः क्षान्तिपारमितायाश् च तानि तथागतशरीराणि भजनं, कियन्तो भगवञ् छक्यं शीलपारमिताया गुणाः परिकीर्तयितुम् अप्रमेया हि शीलपारमिताया (#<øsP_II-4_109>#) गुणाः शीलपारमितायाश् च तानि तथागतशरीराणि भजनं, कियन्तो भगवञ् छक्यं दानपारमिताया गुणाः परिकीर्तयितुम् अप्रमेया हि दानपारमिताया गुणा दानपारमितायाश् च तानि तथागतशरीराणि भाजनम्. कियन्तो भगवञ् छक्यम् अध्यात्मशून्यताया गुणाः परिकीर्तयितुम् अप्रमेया ह्य् अध्यात्मशून्यताया गुणा अध्यात्मशून्यतायाश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं बहिर्धाशून्यताया गुणाः परिकीर्तयितुं अप्रमेया हि बहिर्धाशून्यताया गुणा बहिर्धाशून्यतायाश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यम् अध्यात्मबहिर्धाशून्यताया गुणाः परिकीर्तयितुम् अप्रमेया ह्य् अध्यात्मबहिर्धाशून्यताया गुणा अध्यात्मबहिर्धाशून्यतयाश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं शून्यताशून्यताया गुणाः परिकीर्तयितुम् अप्रमेया हि शून्यताशून्यताया गुणाः शून्यताशून्यतायाश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं महाशून्यताया गुणाः परिकीर्तयितुम् अप्रमेया हि महाशून्यताया गुणा महाशून्यतायाश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं परमार्थशून्यताया गुणाः परिकीर्तयितुम् अप्रमेया हि परमार्थशून्यताया गुणाः परमार्थशून्यतायाश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं संस्कृतशून्यताया गुणाः परिकीर्तयितुम् अप्रमेया हि संस्कृतशून्यताया गुणाः संस्कृतशून्यतायाश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यम् असंस्कृतशून्यताया गुणाः परिकीर्तयितुम् अप्रमेया ह्य् असंस्कृतशून्यताया गुणा असंस्कृतशून्यतायाश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यम् अत्यन्तशून्यताया गुणाः परिकीर्तयितुम् अप्रमेया ह्य् अत्यन्तशून्यताया गुणा अत्यन्तशून्यतायाश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यम् अनवराग्रशून्यताया गुणाः परिकीर्तयितुम् अप्रमेया ह्य् अनवराग्रशून्यताया गुणा अनवराग्रशून्यतायाश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ्छक्यम् अनवकारशून्यताया गुणाः परिकीर्तयितुम् अप्रमेया ह्य् अनवकारशून्यताया गुणा अनवकारशून्यतायाश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं प्रकृतिशून्यताया गुणाः परिकीर्तयितुम् अप्रमेया हि प्रकृतिशून्यताया गुणाः प्रकृतिशून्यतायाश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं सर्वधर्मशून्यताया गुणाः परिकीर्तयितुम् अप्रमेया हि सर्वधर्मशून्यताया गुणाः सर्वधर्मशून्यतायाश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं (#<øsP_II-4_110>#) स्वलक्षणशून्यताया गुणाः परिकीर्तयितुम् अप्रमेया हि स्वलक्षणशून्यताया गुणाः स्वलक्षणशून्यतायाश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यम् अनुपलम्भशून्यताया गुणाः परिकीर्तयितुम् अप्रमेया ह्य् अनुपलम्भशून्यताया गुणा अनुपलम्भशून्यतायाश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यम् अभावशून्यताया गुणाः परिकीर्तयितुम् अप्रमेया ह्य् अभावशून्यताया गुणा अभावशून्यतायाश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं स्वभावशून्यताया गुणाः परिकीर्तयितुम् अप्रमेया हि स्वभावशून्यताया गुणाः स्वभावशून्यतायाश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यम् अभावस्वभावशून्यतया गुणाः परिकीर्तयितुम् अप्रमेया ह्य् अभावस्वभावशून्यताया गुणा अभावस्वभावशून्यतयाश् च तानि तथागतशरीराणि भाजनम्. कियन्तो भगवञ् छक्यं चतुर्णां स्मृत्युपस्थानानां गुणाः परिकीर्तयितुम् अप्रमेया हि स्मृत्युपस्थानानां गुणाः स्मृत्युपस्थानानां च तानि तथागतशरीराणि भाजनम्, कियन्तो भगवञ् छक्यं चतुर्णां सम्यक्प्रहाणानां गुणाः परिकीर्तयितुम् अप्रमेया हि सम्यक्प्रहाणानां गुणा सम्यक्प्रहाणानां च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं चतुर्णाम् ऋद्धिपादानां गुणाः परिकीर्तयितुम् अप्रमेया ह्य् ऋद्धिपादानां गुणा ऋद्धिपादानां च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं पञ्चानाम् इन्द्रियानां गुणाः परिकीर्तयितुम् अप्रमेया ह्य् इन्द्रियानां गुणा इन्द्रियानां च तानि तथागतशरीराणि भाजनम्, कियन्तो भगवञ् छक्यं पञ्चानं बलानां गुणाः परिकीर्तयितुम् अप्रमेया हि बलानां गुणा बलानां च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं सप्तानां बोध्यङ्गानां गुणाः परिकीर्तयितुम् अप्रमेया हि बोध्यङ्गानां गुणा बोध्यङ्गानां च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यम् आर्याष्टाङ्गमार्गस्य गुणाः परिकीर्तयितुम् अप्रमेया ह्य् आर्याष्ताङ्गस्य मार्गस्य गुणा आर्याष्टाङ्गस्य मार्गस्य च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं चतुर्णम् आर्यसत्यानां गुणाः परिकीर्तयितुम् अप्रमेया ह्य् आर्यसत्यानां गुणा अर्यसत्यानां च तानि तथागतशरीरणि भाजनं, कियन्तो भगवञ् छक्यं चतुर्णां ध्यानानां गुणाः परिकीर्तयितुम् अप्रमेया हि ध्यानानां गुणा ध्यानानां च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं चतुर्णाम् अप्रमाणानां गुणाः परिकीर्तयितुम् अप्रमेया ह्य् अप्रमाणानां गुणा अप्रमाणानां च तानि (#<øsP_II-4_111>#) तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं चतसृणाम् आरूप्यसमापत्तीनां गुणाः परिकीर्तयितुम् अप्रमेया ह्य् आरूप्यसमापत्तीनां गुणा आरूप्यसमापत्तीनां च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यम् अष्टानां विमोक्षाणां गुणाः परिकीर्तयितुम् अप्रमेया हि विमोक्षाणां गुणा विमोक्षाणां च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं नवानुपूर्वविहारसमापत्तीनां गुणाः परिकीर्तयितुम् अप्रमेया ह्य् अनुपूर्वविहारसमापत्तीनां गुणा अनुपूर्वविहारसमापत्तिनां च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां गुणाः परिकीर्तयितुम् अप्रमेय हि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां गुणाः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यम् अभिज्ञानां गुणाः परिकीर्तयितुम् अप्रमेयाह्य् अभिज्ञानां गुणा अभिज्ञानां च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं समाधीनां गुणाः परिकीर्तयितुम् अप्रमेया हि समाधीनां गुणाः समाधीनां च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं धारणीमुखानां गुणाः परिकीर्तयितुम् अप्रमेया हि धारणीमुखानां गुणा धारणीमुखानां च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं दशानां तथागतबलानां गुणाः परिकीर्तयितुम् अप्रमेया हि तथागतबलानां गुणाः तथागतबलानां च इ तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं चतुर्णां वैशारद्यानां गुणाः परिकीर्तयितुम् अप्रमेया हि वैशारद्यानां गुणा वैशारद्यानां च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं चतुर्णां प्रतिसंविदां गुणाः परिकीर्तयितुम् अप्रमेया हि प्रतिसंविदां गुणाः प्रतिसंविदं च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं महामैत्र्या गुणाः परिकीर्तयितुम् अप्रमेया हि महामैत्र्या गुणाः महामैत्र्याश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं महाकरुणाया गुणाः परिकीर्तयितुम् अप्रमेया हि महाकरुणाया गुणा महाकरुणायाश् च तानि तथागतशरीराणि ब्बाजनं, कियन्तो भगवञ् छक्यम् अष्टादशावेणिकबुद्धधर्माणां गुणाः परिकीर्तयितुम् अप्रमेया ह्य् अष्टादशावेणिकबुद्धधर्माणां गुणा आवेणिकबुद्धधर्मां च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं सर्वज्ञताया गुणाः परिकीर्तयितुम् अप्रमेया हि सर्वज्ञताया गुणा सर्वज्ञतायाश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं मार्गाकारज्ञताया गुणाः परिकीर्तयितुम् अप्रमेया हि मार्गाकारज्ञताया (#<øsP_II-4_112>#) गुणा मार्गाकारज्ञतायाश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं सर्वाकारज्ञताया गुणाः परिकीर्तयितुम् अप्रमेया हि सर्वाकारज्ञताया गुणाः सर्वाकारज्ञतायाश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं तथताया गुणाः परिकीर्तयितुम् अप्रमेया हि तथताया गुणास् तथतायाश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यम् अवितथताया गुणाः परिकीर्तयितुम् अप्रमेया ह्य् अवितथताया गुणा अवितथतायाश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यम् अनन्यतथताया गुणाः परिकीर्तयितुम् अप्रमेया ह्य् अनन्यतथताया गुणा अनन्यतथतायाश् च तानि तथागतशरीराणि भाजनम्, कियन्तो भगवञ् छक्यं धर्मताया गुणाः परिकीर्तयितुम् अप्रमेया हि धर्मताया गुणा धर्मतायश् च तानि तथागतशरीराणि भाजनम्, कियन्तो भगवञ् छक्यं धर्मधातोर् गुणाः परिकीर्तयितुम् अप्रमेया हि धर्मधातोर् गुणा धर्मधातोश् च तानि तथागतशरीराणि भाजनम्, कियन्तो भगवञ् छक्यं धर्मस्थितिताया गुणाः परिकीर्तयितुम् अप्रमेया हि धर्मस्थितिताया गुणा धर्मस्थितितायाश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं धर्मनियामताया गुणाः परिकीर्तयितुम् अप्रमेया हि धर्मनियामताया गुणाः धर्मनियामतायाश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं भूतकोटेर् गुणाः परिकीर्तयितुम् अप्रमेया हि भूतकोटेर् गुणा भूतकोटेश् च तानि तथागतशरीराणि भाजनम्, कियन्तो भगवञ् छक्यम् अचिन्त्यधातोर् गुणाः परिकीर्तयितुम् अप्रमेया ह्य् अचिन्त्यधातोर् गुणा अचिन्त्यधातोश् च तानि तथागतशरीराणि भाजनम्, कियन्तो भगवञ् छक्यं सर्ववासनानुसंधिक्लेशप्रहाणस्य गुणाः परिकीर्तयितुम् अप्रमेया हि सर्ववासनानुसंधिक्लेशप्रहाणस्य गुणाः सर्ववसनानुसंधिक्लेशप्रहाणस्य च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यं सदोपेक्षाविहारिताया गुणाः परिकीर्तयितुम् अप्रमेया हि सदोपेक्षाविहारिताया गुणाः सदोपेक्षाविहारितयाश् च तानि तथागतशरीराणि भाजनं, कियन्तो भगवञ् छक्यम् असंप्रमोसधर्मताया गुणाः परिकीर्तयितुम् अप्रमेया ह्य् असंप्रमोषधर्मताया गुणा असंप्रमोषधर्मतायश् च तानि तथागतशरीराणि भाजनम्. तेन तानि तथागतशरीराणि पूजां लभन्ते, रत्नपारमिताया भगवंस् तानि तथागतशरीराणि भाजनं, तेन तानि तथागतशरीराणि पूजां लभन्ते, असंक्लेशाव्यवदानपारमिताया भगवंस् तानि तथागतशरीराणि भाजनं, तेन तानि तथागतशरीराणि पूजां लभन्ते, अनुत्पादानिरोधपारमिताया (#<øsP_II-4_113>#) भगवंस् तानि तथागतशरीराणि भाजनं, तेन तानि तथागतशरीराणि पूजां लभन्ते, अनायूहानियूहपारमिताया भगवंस् तानि तथागतशरीराणि भाजनं, तेन तानि तथागतशरीराणि पूजां लभन्ते, अनुत्क्षेपाप्रक्षेपपारमिताया भगवंस् तानि तथागतशरीराणि भाजनं, तेन तानि तथागतशरीराणि पूजां लभन्ते, अनागत्यगत्यस्थितिपारमिताया भगवंस् तानि तथागतशरीराणि भाजनं, तेन तानि तथागतशरीराणि पूजां लभन्ते, धर्मतापारमिताया भगवंस् तानि तथागतशरीराणि भाजनं, तया च धर्मतापारमितया परिभावितानि तानि तथागतशरीराणि तेन परिनिर्वृतस्यापि तस्य तथागतस्य तानि तथागतशरीराणि पूजां लभन्ते. [K. 199b7, N. 392a8, T. 315b1, P. 272a8, Ch. 703b6] पुनर् अपरं भगवन् तिष्ठन्तु त्रिसाहस्रमहासाःस्रो लोकधातुस् तथागतशरीराणां पूर्णचूडिकावबद्धाः, सचेत् भगवन् दशसु दिक्षुः गङ्गानदीवालुकोपमा लोकधातवस् तथागतशरीराणां पूर्णचूडिकावबद्धा भवेयुर् यच् च प्रज्ञापारमितापुस्तकं लिखित्वोपनाम्येतः, अनयोर् अहं भगवन् द्वयोः प्रत्यङ्गयोर् इमाम् एव प्रज्ञापारमितां गृहीयाम्. तत् कस्य हेतोः? अतो निर्यातानि हि भगवन् तथागतस्यार्हतः सम्यक्संबुद्धस्य तानि तथागतशरीराणि पूज्यंते प्रज्ञापारमिता परिभावितनि भगवंस् तानि तथागतशरीराणि पूजां लभन्ते. यः पुनर् भगवन् कुलपुत्रो वा कुलदुहिता वा तथागतशरीराणि सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेत् स तस्य कुशलमूलस्य पर्यन्तम् अधिगम्य देवमनुष्यसंपत्तीर् अनुभूय क्षत्रियमहाशालकुलेषु ब्राह्मणमहाशालकुलेषु गृहपतिमहाशालकुलेषु चातुर्महाराजकायिकेषु देवेषु त्रायस्त्रिंशेषु देवेषु यामेषु देवेषु तुषितेषु देवेषु निर्माणरतिषु देवेषु परनिर्मितवशवर्तिषु देवेषु सुखम् अनुभूय तेनैव कुशलमूलेन दुःखस्यान्तं करिष्यति, एतावत् तथागतशरीरपूजायाः फलम् इमां पुनः प्रज्ञापारमिताम् उद्गृहन् धारयन् वाचयन् पर्यवाप्नुवन् योनिशश् च मनसिकुर्वन् समाधिपारमितां च परिपूरयिष्यन्ति, वीर्यपारमितां च परिपूरयिष्यन्ति, क्षान्तिपारमितां च परिपूरयिष्यन्ति, शीलपारमितां च परिपूरयिष्यन्ति, दानपारमितां च परिपूरयिष्यन्ति. अध्यात्मशून्यतां परिपूरयिष्यति, बहिर्धाशून्यतां परिपूरयिष्यति, अध्यात्मबहिर्धाशून्यतां परिपूरयिष्यति, शून्यताशून्यतां परिपूरयिष्यति, महाशून्यतां परिपूरयिष्यति, परमार्थशून्यतां परिपूरयिष्यति, संस्कृतशून्यतां परिपूरयिष्यति, असंस्कृतशून्यतां परिपूरयिष्यति, (#<øsP_II-4_114>#) अत्यन्तशून्यतां परिपूरयिष्यति, अनवराग्रशून्यतां परिपूरयिष्यति, अनवकारशून्यतां परिपूरयिष्यति, प्रकृतिशून्यतां परिपूरयिष्यति, सर्वधर्मशून्यतां परिपूरयिष्यति, स्वलक्षणशून्यतां परिपूरयिष्यति, अनुपलम्भशून्यतां परिपूरयिष्यति, अभावशून्यतां परिपूरयिष्यति, स्वभावशून्यतां परिपूरयिष्यति, अभावस्वभावशून्यतां परिपूरयिष्यति. चत्वारि स्मृत्युपस्थानानि परिपूरयिष्यति, चत्वारि सम्यक्प्रहाणानि परिपूरयिष्यति, चतुर ऋद्धिपादान् परिपूरयिष्यति, पञ्चेन्द्रियाणि परिपूरयिष्यति, पञ्च बलानि परिपूरयिष्यति, सप्त बोध्यङ्गानि परिपूरयिष्यति, आर्याष्टाङ्गमार्गं परिपूरयिष्यति. चत्वार्य् आर्यसत्यानि परिपूरयिष्यति, चत्वारि ध्यानानि परिपूरयिष्यति, चत्वार्य् अप्रमाणानि परिपूरयिष्यति, चतस्र आरूप्यसमापत्तिः परिपूरयिष्यति, अष्टौ विमोक्षान् परिपूरयिष्यति, नवानुपूर्वविहारसमापत्तीः परिपूरयिष्यति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि परिपूरयिष्यति, पञ्चाभिज्ञाः परिपूरयिष्यति, समाधीन् परिपूरयिष्यति, धारणीमुखानि परिपूरयिष्यति, दश तथागतबलानि परिपूरयिष्यति, चत्वारि वैशारद्यानि परिपूरयिष्यति, चतस्रः प्रतिसंविदः परिपूरयिष्यति, महामैत्रीं परिपूरयिष्यति, महाकरुणां परिपूरयिष्यति, अष्टादशावेणिकबुद्धधर्मान् परिपूरयिष्यति. श्रावकभूमिं च प्रत्येकबुद्धभूमिं चातिक्रम्य बोधिसत्त्वनियामम् अवक्रमिष्यति, बोधिसत्त्वनियामम् अवक्रम्य बोधिसत्त्वाभिज्ञाः प्रतिलप्स्यते, बोधिसत्त्वाभिज्ञा प्रतिलभ्य बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यति, स संचिन्त्यात्मभावं परिगृहीष्यति, यैर् आत्मभावः सत्त्वपरिपाको भविष्यति, यदि वा चक्रवर्ताश्रयं यदि वा क्षत्रियमहाशालकुलेषु यदि वा ब्राह्मणमहाशालकुलेषु यदि वा गृहपतिमहाशालकुलेषु यदि वा शक्ररूपेण यदि वा ब्राह्मणरूपेण यदि वा वैश्रमणरूपेण स तैर् आत्मभावैः सत्त्वान् परिपाचयिष्यति, तस्मात् तर्हि भगवन् न मम तथागतशरीरेष्व् अगौरवं नाप्य् अप्रत्यया नाप्य् अपूजयितुकामता नाप्य् अग्रहीतुकामता. अपि तु खलु पुनर् भगवन् कुलपुत्रेण वा कुलदुहित्रा वा इमां प्रज्ञापारमितां सत्कुर्वता गुरुकुर्वता मानयता पूजयत सर्वबुद्धधर्माणां हेतुर् उपचितो भवति सर्वसंपत्तयश् च परिगृहीता भवन्ति, तथागतशरीराणि सत्कृता भवन्ति गुरुकृतानि भवन्ति यानि तानि भवन्ति पूजितानि भवन्ति. पुनर् अपरं भगवन् ये दशसु दिक्षु तथागता अर्हन्तः सम्यक्संबुद्धा (#<øsP_II-4_115>#) अप्रमेयासंख्येयेषु लोकधातुषु तिष्ठन्ति ध्रियते यापयन्ति धर्मं देशयन्ति तान् ध्हर्मकायेन च ज्ञानकायेन च द्रष्टुकामेन पूजयितुकामेन इयं प्रज्ञापारमितोद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या पूजयितव्या परेभ्यश् च विस्तरेण संप्रकाशयितव्या योनिशश् च मनसिकर्तव्या, स कुलपुत्रो वा कुलदुहिता वा दशसु दिक्ष्व् अप्रमेयासख्येयेषु लोकधातुषु तां तथागतान् अर्हतः सम्यक्संबुद्धां द्रक्ष्यति. एवं खलु तेन कुलपुत्रेण वा कुलदुहित्रा वा प्रज्ञापारमितायां च तां बुद्धान् अनुस्मृतिभावयितव्या धर्मतया. पुनर् अपरं भगवंस् तां तथागतान् अर्हतः सम्यक्संबुद्धान् संद्रष्टुकामेन, कुलपुत्रेण वा कुलदुहित्रा वा इयं प्रज्ञापारमितोद्ग्रहीतव्या धारयितव्या वाचयितव्या पर्यवाप्तव्या प्रवर्तयितव्या पूजयितव्या परेभ्यश् च विस्तरेण संप्रकाशयितव्या योनिशश् च मनसिकर्तव्या, धर्मताया द्वे इमे भगवन् धर्मता. कतमे द्वे संस्कृता च धर्माणां धर्मता असंस्कृता च धर्माणां धर्मता असंस्कृता च धर्माणां धर्मता? तत्र भगवन् कतमा संस्कृतानां धर्मता? यद् अध्यात्मशून्यतायं ज्ञानं यद् बहिर्धाशून्यतायां ज्ञानं यद् अध्यात्मबहिर्धाशून्यतयां ज्ञानं यद् शून्यताशून्यतायां ज्ञानं यद् महाशून्यतायां ज्ञानं यद् परमार्थशून्यतायां ज्ञानं यद् संस्कृतशून्यतायां ज्ञानं यद् असंस्कृतशून्यतायां ज्ञानं यद् अत्यन्तशून्यतायां ज्ञानं यद् अनवराग्रशून्यतायां ज्ञानं यद् अनवकारशून्यतायां ज्ञानं यद् प्रकृतिशून्यतायां ज्ञानं यद् सर्वधर्मशून्यतयां ज्ञानं यद् स्वलक्षणशून्यतायां ज्ञानं यद् अनुपलम्भशून्यतायां ज्ञानं यद् अभावशून्यतायां ज्ञानं यद् स्वभावशून्यतायां ज्ञानं यद् अभावस्वभावशून्यतायां ज्ञानम्. यच् चतुर्षु स्मृत्युपस्थानानेषु ज्ञानं, यच् चतुर्षु सम्यक्प्रहाणानेषु ज्ञानं, यच् चतुर्ष्व् ऋद्धिपादेषु ज्ञानं, यत् पञ्चस्व् इन्द्रियेषु ज्ञानं, यत् पञ्चसु बलेषु ज्ञानं, यत् सप्तसु बोध्यङ्गेषु ज्ञानं, यद् आर्याष्टाङ्गे मर्गे ज्ञानं, यच् चतुर्ष्व् आर्यसत्येषु ज्ञानं, यच् चतुर्षु ध्यानेषु ज्ञानं, यच् चतुर्ष्व् अप्रमाणेषु ज्ञानं, यच् चतसृष्व् आरूप्यसमापत्तिषु ज्ञानं, यद् अष्टासु विमोक्षेषु ज्ञानं, यन् नवानुपूर्वविहारसमापत्तिषु ज्ञानं, यञ् छून्यतानिमित्ताप्रणिहितेषु विमोक्षमुखेषु ज्ञानं, यत् पञ्चस्व् अभिज्ञासु ज्ञानं, यत् सर्वसमाधिषु ज्ञानं, यत् सर्वधारणीमुखेषु ज्ञानं, यद् दशसु तथागतबलेषु ज्ञानं, यच् (#<øsP_II-4_116>#) चतुर्षु वैशारद्येषु ज्ञानं, यच् चतसृषु प्रतिसंवित्सु ज्ञानं, यन् महामैत्र्यां ज्ञानं, यन् महाकरुणायां ज्ञानं, यद् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु ज्ञानं, यत् कुशलेषु धर्मेषु ज्ञानं, यद् अकुशलेषु धर्मेषु ज्ञानं, यत् साश्रवेषु धर्मेषु ज्ञानं, यद् अनाश्रवेषु धर्मेषु ज्ञानं, यल् लौकिकेषु धर्मेषु ज्ञानं, यल् लोकोत्तरेषु धर्मेषु ज्ञानं, इयम् उच्यते संस्कृतानां धर्माणां धर्मता. तत्र कतमा असंस्कृतानां धर्माणां धर्मता? यस्या नोत्पादो न निरोधो न स्थानं न स्थितो नान्यथात्वं न संक्लेशो न व्यवदानं न हानिर् न वृद्धिर् या सर्वधर्माणां स्वभावता, कतमा च सर्वधर्माणां स्वभावता? अभावस्वभावा हि सर्वधर्मा इयम् उच्यते, असंस्कृतानां धर्माणां धर्मता. भगवान् आह: एवम् एतत् कौशिकैवम् एतत्, ये ऽपि ते ऽभूवन्न् अतीते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धास् ते ऽपीमाम् एव प्रज्ञापारमितां आगम्यानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धाः, ये ऽपि ते भविष्यन्त्य् अनागते ऽध्वनि तथागतार्हन्तः सम्यक्संबुद्धास् ते ऽपीमाम् एव प्रज्ञापारमिताम् आगम्यानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यन्ते, ये ऽपि ते एतर्हि दशदिग् लोकधातुष्व् अप्रमेयेष्व् असंख्येयेषु तथागता अर्हन्तः सम्यक्संबुद्धास् तिष्ठन्ति ध्ह्रियन्ते यापयन्ति धर्मं देशयन्ति, ते ऽपीमाम् एव प्रज्ञापारमितायाम् आगम्यानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते, ये ऽपि ते ऽभूवन्न् अतीतानां तथागतानाम् अर्हतां सम्यक्संबुद्धानां श्रावकाः, ये ऽपि ते भविष्यन्त्य् अनागतानां तथागतानाम् अर्हतां सम्यक्संबुद्धानां श्रावकाः, ये ऽप्य् एतर्हि प्रत्युत्पन्नानां तथागतानाम् अर्हतां सम्यक्संबुद्धानां श्रावकाः, ते ऽपीमाम् एव प्रज्ञापारमिताम् आगम्य स्रोतआपत्तिफलं प्राप्ताः प्राप्स्यन्ति प्राप्नुवन्ति च, सकृदागामिफलं प्राप्ताः प्राप्स्यन्ति प्राप्नुवन्ति च, अनागामिफलं प्राप्ताः प्राप्स्यन्ति प्राप्नुवन्ति च, अर्हत्त्वं प्राप्ताः प्राप्स्यन्ति प्राप्नुवन्ति च, ये ऽपि ते ऽभूवन्न् अतिते ऽध्वनि प्रत्येकबुद्धाः, ये ऽपि ते भविष्यन्त्य् अनागते ऽध्वनि प्रत्येकबुद्धा, ये ऽपि ते एतर्हि अप्रमेयासंख्येयेषु लोकधातुषु प्रत्येकबुद्धास् तिष्ठन्ति ध्रियन्ते यापयन्ति तैर् अपीमाम् एव प्रज्ञापारमिताम् आगम्य प्रत्येकबोधिः प्राप्ताः प्राप्स्यते प्राप्यते च. तत् कस्य हेतोः? तथा ह्य् अत्र प्रज्ञापारमिताया सर्वाणि त्रीणि यानानि विस्तरेणोपदिष्टानि, तानि पुनर् अनिमित्तयोगेनानुपलम्भयोगेनानुत्पादयोगेनानिरोधयोगेनाससंक्लेशयोगेनाव्यवदानयोगेनानभिसंस्कारयोगेनानायूहयोगेनानिर्युहयोगेनानुक्षेपयोगेनाप्रक्षेपयोगेनानुग्रहयोगेनानुत्सर्गयोगेन (#<øsP_II-4_117>#) तत् पुनर् लोकव्यवहारेण न परमार्थेन. तत् कस्य हेतोः? न हि प्रज्ञापारमिता आरमिता न पारमिता न हि प्रज्ञापारमिता अपारो न पारः, न स्थलं न निम्नं न समं न विषमं न निमित्तं नानिमित्तं न लौकिकी न लोकोत्तरा न संस्कृता नासंस्कृता न कुशला नाकुशला नातीता नानागता न प्रत्युत्पन्ना, न हि कौशिक प्रज्ञापारमिता बुद्धधर्मानां दात्री, न हि कौशिक प्रज्ञापारमिता स्रोतआपत्तिधर्माणां दात्री, न हि कौशिक प्रज्ञापारमिता सकृदागामिधर्माणां दात्री, न हि कौशिक प्रज्ञापारमिता अनागामिधर्माणां दात्री, न हि कौशिक प्रज्ञापारमिता अर्हद्धर्माणां दात्री न हि कौशिक प्रज्ञापारमिता प्रत्येकबुद्धधर्माणां दात्री, न हि कौशिक प्रज्ञापारमिता पृथग्जनधर्माणां दात्री. [K. 200b10, N. 395a1, T. 317a9, P. 276a7, Ch. 706a10] शक्र आह: महापारमितेयं भगवन् यद् उत प्रज्ञापारमिता, अत्र भगवन् बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्तः सर्वसत्त्वानां चित्तचरितानि प्रजानन्ति न सत्त्वम् उपलभते न सत्त्वप्रज्ञप्तिम् उपलभते नात्मनम् उपलभते न सत्त्वम् उपलभते न जीवम् उपलभते न जन्तुम् उपलभते न पोषम् उपलभते न पुरुषम् उपलभते न पुद्गलम् उपलभते न मनुजम् उपलभते न मानवम् उपलभते न कारकम् उपलभते न वेदकम् उपलभते न जानकम् उपलभते न पश्यकम् उपलभते. न रूपम् उपलभते, न वेदनाम् उपलभते, न संज्ञाम् उपलभते, न संस्काराम् उपलभते, न विज्ञानम् उपलभते. न चक्षुर् उपलभते, न श्रोत्रम् उपलभते, न घ्राणम् उपलभते, न जिह्वाम् उपलभते, न कायम् उपलभते, न मनसम् उपलभते. न रूपम् उपलभते, न शब्दम् उपलभते, न गन्धम् उपलभते, न रसम् उपलभते, न स्पर्शम् उपलभते, न धर्मान् उपलभते. न चक्षुर्विज्ञानम् उपलभते, न श्रोत्रविज्ञानम् उपलभते, न घ्राणविज्ञानम् उपलभते, न जिह्वाविज्ञानम् उपलभते, न कायविज्ञानम् उपलभते, न मनोविज्ञानम् उपलभते. न चक्षुःसंस्पर्शम् उपलभते, न श्रोत्रसंस्पर्शम् उपलभते, न घ्राणसंस्पर्शम् उपलभते, न जिह्वासंस्पर्शम् उपलभते, न कायसंस्पर्शम् उपलभते, न मनःसंस्पर्शम् उपलभते. न चक्षुःसंस्पर्शप्रत्ययवेदनाम् उपलभते, न श्रोत्रसंस्पर्शप्रत्ययवेदनाम् उपलभते, न घ्राणसंस्पर्शप्रत्ययवेदनाम् उपलभते, (#<øsP_II-4_118>#) न जिह्वासंस्पर्शप्रत्ययवेदनाम् उपलभते, न कायसंस्पर्शप्रत्ययवेदनाम् उपलभते, न मनःसंस्पर्शप्रत्ययवेदनाम् उपलभते. न पृथिवीधातुम् उपलभते, नाब्धातुम् उपलभते, न तेजोधातुम् उपलभते, न वायुधातुम् उपलभते, नाकाशधातुम् उपलभते, न विज्ञानधातुम् उपलभते. नाविद्याम् उपलभते, न संस्काराम् उपलभते, न विज्ञानम् उपलभते, न नामरूपम् उपलभते, न षडायतनम् उपलभते, न स्पर्शम् उपलभते, न वेदनाम् उपलभते, न तृष्णाम् उपलभते, नोपादानम् उपलभते, न भवम् उपलभते, न जातिम् उपलभते, न जरामरणम् उपलभते. न दानपारमिताम् उपलभते, न शीलपारमिताम् उपलभते, न क्षान्तिपारमिताम् उपलभते, न वीर्यपारमिताम् उपलभते, न ध्यानपारमिताम् उपलभते, न प्रज्ञापारमिताम् उपलभते. नाध्यात्मशून्यताम् उपलभते, न बहिर्धाशून्यताम् उपलभते, नाध्यात्मबहिर्धाशून्यताम् उपलभते, न शून्यताशून्यताम् उपलभते, न महाशून्यताम् उपलभते, न परमार्थशून्यताम् उपलभते, न संस्कृतशून्यताम् उपलभते, नासंस्कृतशून्यताम् उपलभते, नात्यन्तशून्यताम् उपलभते, नानवराग्रशून्यताम् उपलभते, नानवकारशून्यताम् उपलभते, न प्रकृतिशून्यताम् उपलभते, न सर्वधर्मशून्यताम् उपलभते, न स्वलक्षणशून्यताम् उपलभते, नानुपलम्भशून्यताम् उपलभते, नाभावशून्यताम् उपलभते, न स्वभावशून्यताम् उपलभते, नाभावस्वभावशून्यताम् उपलभते. न स्मृत्युपस्थानान्य् उपलभन्ते, न सम्यक्प्रहाणान्य् उपलभन्ते, न र्द्धिपादान् उपलभन्ते, नेन्द्रियान्य् उपलभन्ते, न बलान्य् उपलभन्ते, न बोध्यङ्गान्य् उपलभन्ते, नार्याष्टाङ्गो मार्गम् उपलभन्ते, नार्यसत्यान्य् उपलभन्ते, न ध्यानान्य् उपलभन्ते, नाप्रमाणान्य् उपलभन्ते, नारूप्यसमापत्तीर् उपलभन्ते, नाष्टौ विमोक्षाम् उपलभन्ते, न नवानुपूर्वविहारसमापत्तीर् उपलभन्ते, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् उपलभन्ते, नाभिज्ञा उपलभन्ते, न समाधीन् उपलभन्ते, न धारणीमुखान्य् उपलभन्ते, न दशतथागतबलान्य् उपलभन्ते, न वैशारद्यान्य् उपलभन्ते, न प्रतिसंविद उपलभन्ते, न महामैत्रीम् उपलभन्ते, न महाकरुणाम् उपलभन्ते, नावेणिकबुद्धधर्मान् उपलभन्ते, न स्रोतआपत्तिफलम् उपलभन्ते, न सकृदागामिफलम् (#<øsP_II-4_119>#) उपलभन्ते, नानागामिफलम् उपलभन्ते, नार्हत्त्वम् उपलभन्ते, न प्रत्येकबोधिम् उपलभन्ते, न मार्गाकारज्ञताम् उपलभन्ते, न सर्वाकारज्ञताम् उपलभन्ते, न बोधिसत्त्वम् उपलभन्ते, न बुद्धम् उपलभन्ते, न बुद्धधर्मान् उपलभन्ते. न हि प्रज्ञापारमितोपलम्भयोगेन प्रत्युपस्थिता. तत् कस्य हेतोः? तथा हि तस्याः स्वभावो न संविद्यते येनोपलभेत् यद् वोपपलभेत् यत्र वोपलभेत्. [K. 201a8, N. 396a2, T. 318a3, P. 278a6, Ch. 706c7] भगवान् आह: एवम् एतत् कौशिकैवम् एतत्, यथा हि तद् दीर्घरात्रौ बोधिसत्त्वो महासत्त्वो ऽनुपलम्भयोगेन प्रज्ञापारमितायां चरतः स बोधिम् अपि नोपलभ्हते प्राग् एव बुद्धं प्राग् एव बुद्धधर्मान्. शक्र आह: पुनर् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरति न तदन्यासु पारमितासु. भगवान् आह: सर्वासु कौशिक षड्पारमितासु बोधिसत्त्वो महासत्त्वश् चरति तच् चानुपलम्भयोगेन. स दानम् अपि नोपलभते दायकम् अपि नोपलभते प्रतिग्राहकम् अपि नोपलभते, शीलम् अपि नोपलभते शीलवन्तम् अपि नोपलभते दौःशीलम् अपि नोपलभते, क्षान्तिम् अपि नोपलभते क्षमीनम् अपि नोपलभते व्यापादम् अपि नोपलभते, वीर्यम् अपि नोपलभते वीर्यवन्तम् अपि नोपलभते कौशीद्यम् अपि नोपलभते, ध्यानम् अपि नोपलभते ध्यायिनम् अपि नोपलभते विक्षेपम् अपि नोपलभते, प्रज्ञाम् अपि नोपलभते प्रज्ञावन्तम् अपि नोपलभते दौष्प्रज्ञम् अपि नोपलभते. अपि तु खलु पुनः कौशिक प्रज्ञापारमिता पूर्वङ्गमा बोधिसत्त्वस्य महासत्त्वस्य दानं ददतो दानपारमितापरिपूरये, प्रज्ञापारमितैव पूर्वङ्गमा बोधिसत्त्वस्य महासत्त्वस्य शीलं रक्षतः शीलपारमितापरिपूरये, प्रज्ञापारमितैव पूर्वङ्गमा बोधिसत्त्वस्य महासत्त्वस्य क्षान्त्या संपादाय क्षान्तिपारमितापरिपूरये, प्रज्ञापारमितैव पूर्वङ्गमा बोधिसत्त्वस्य महासत्त्वस्य वीर्यम् आलम्भमानस्य वीर्यपारमितापरिपूरये, प्रज्ञापारमितैव पूर्वङ्गमा बोधिसत्त्वस्य महासत्त्वस्य ध्यानानि समापद्यमानस्य ध्यानपारमितापरिपूरये, प्रज्ञापारमितैव पूर्वङ्गमा बोधिसत्त्वस्य महासत्त्वस्य धर्मान् विविक्ततः प्रज्ञापारमितापरिपूरये सर्वधर्मानुपलम्भयोगेन. रूपस्यानुपलम्भयोगेन, वेदनाया अनुपलम्भयोगेन, संज्ञाया (#<øsP_II-4_120>#) अनुपलम्भयोगेन, संस्काराणाम् अनुपलम्भयोगेन, विज्ञानस्यानुपलम्भयोगेन. चक्षुषो ऽनुपलम्भयोगेन, श्रोत्रस्यानुपलम्भयोगेन, घ्राणस्यानुपलम्भयोगेन, जिह्वाया अनुपलम्भयोगेन, कायस्यानुपलम्भयोगेन, मनसो ऽनुपलम्भयोगेन. रूपस्यानुपलम्भयोगेन, शब्दस्यानुपलम्भयोगेन, गन्धस्यानुपलम्भयोगेन, रसस्यानुपलम्भयोगेन, स्पर्शस्यानुपलम्भयोगेन, धर्माणाम् अनुपलम्भयोगेन. चक्षुर्विज्ञानस्यानुपलम्भयोगेन, श्रोत्रविज्ञानस्यानुपलम्भयोगेन, घ्राणविज्ञानस्यानुपलम्भयोगेन, जिह्वाविज्ञानस्यानुपलम्भयोगेन, कायविज्ञानस्यानुपलम्भयोगेन, मनोविज्ञानस्यानुपलम्भयोगेन. चक्षुःसंस्पर्शस्यानुपलम्भयोगेन, श्रोत्रसंस्पर्शस्यानुपलम्भयोगेन, घ्राणसंस्पर्शस्यानुपलम्भयोगेन, जिह्वासंस्पर्शस्यानुपलम्भयोगेन, कायसंस्पर्शस्यानुपलम्भयोगेन, मनःसंस्पर्शस्यानुपलम्भयोगेन. चक्षुःसंस्पर्शजावेदनाया अनुपलम्भयोगेन, श्रोत्रसंस्पर्शजावेदनाया अनुपलम्भयोगेन, घ्राणसंस्पर्शजावेदनाया अनुपलम्भयोगेन, जिह्वासंस्पर्शजावेदनाया अनुपलम्भयोगेन, कायसंस्पर्शजावेदनाया अनुपलम्भयोगेन, मनःसंस्पर्शजावेदनाया अनुपलम्भयोगेन. पृथिवीधातोर् अनुपलम्भयोगेन, अब्धातोर् अनुपलम्भयोगेन, तेजोधातोर् अनुपलम्भयोगेन, वायुधातोर् अनुपलम्भयोगेन, आकाशधातोर् अनुपलम्भयोगेन, विज्ञानधातोर् अनुपलम्भयोगेन. अविद्याया अनुपलम्भयोगेन, संस्काराणाम् अनुपलम्भयोगेन, विज्ञानस्यानुपलम्भयोगेन, नामरूपस्यानुपलम्भयोगेन, षडायतनस्यानुपलम्भयोगेन, स्पर्शस्यानुपलम्भयोगेन, वेदनाया अनुपलम्भयोगेन, तृष्णाया अनुपलम्भयोगेन, उपादानस्यानुपलम्भयोगेन, भवस्यानुपलम्भयोगेन, जातेर् अनुपलम्भयोगेन, जरामरणस्यानुपलम्भयोगेन. दानपारमिताया अनुपलम्भयोगेन, शीलपारमिताया अनुपलम्भयोगेन, क्षान्तिपारमिताया अनुपलम्भयोगेन, वीर्यपारमिताया अनुपलम्भयोगेन, ध्यानपारमिताया अनुपलम्भयोगेन, प्रज्ञापारमिताया अनुपलम्भयोगेन. (#<øsP_II-4_121>#) अध्यात्मशून्यताया अनुपलम्भयोगेन, बहिर्धाशून्यताया अनुपलम्भयोगेन, अध्यात्मबहिर्धाशून्यताया अनुपलम्भयोगेन, शून्यताशून्यताया अनुपलम्भयोगेन, महाशून्यताया अनुपलम्भयोगेन, परमार्थशून्यताया अनुपलम्भयोगेन, संस्कृतशून्यताया अनुपलम्भयोगेन, असंस्कृतशून्यताया अनुपलम्भयोगेन, अत्यन्तशून्यताया अनुपलम्भयोगेन, अनवराग्रशून्यताया अनुपलम्भयोगेन, अनवकारशून्यताया अनुपलम्भयोगेन, प्रकृतिशून्यताया अनुपलम्भयोगेन, सर्वधर्मशून्यताया अनुपलम्भयोगेन, स्वलक्षणशून्यताया अनुपलम्भयोगेन, अनुपलम्भशून्यताया अनुपलम्भयोगेन, अभावशून्यताया अनुपलम्भयोगेन, स्वभावशून्यताया अनुपलम्भयोगेन, अभावस्वभावशून्यताया अनुपलम्भयोगेन. चतुर्णां स्मृत्युपस्थानानाम् अनुपलम्भयोगेन, चतुर्णां सम्यक्प्रहाणानाम् अनुपलम्भयोगेन, चतुर्णाम् ऋद्धिपादानाम् अनुपलम्भयोगेन, पञ्चानाम् इन्द्रियाणाम् अनुपलम्भयोगेन, पञ्चानां बलानाम् अनुपलम्भयोगेन, सप्तानं बोध्यङ्गानाम् अनुपलम्भयोगेन, आर्याष्टाङ्गस्य मार्गस्यानुपलम्भयोगेन, चतुर्णाम् आर्यसत्यानाम् अनुपलम्भयोगेन, चतुर्णां ध्यानानाम् अनुपलम्भयोगेन, चतुर्णाम् अप्रमाणानाम् अनुपलम्भयोगेन, चतसृणाम् आरूप्यसमापत्तीनाम् अनुपलम्भयोगेन, अष्टानां विमोक्षाणाम् अनुपलम्भयोगेन, नवानाम् अनुपूर्वविहारसमापत्तीनाम् अनुपलम्भयोगेन. शून्यतानिमित्ताप्रणिहितविमोक्षमुखानाम् अनुपलम्भयोगेन, पञ्चानाम् अभिज्ञानाम् अनुपलम्भयोगेन, सर्वसमाधीनाम् अनुपलम्भयोगेन, सर्वधारणीमुखानाम् अनुपलम्भयोगेन, दशानां तथागतबलानाम् अनुपलम्भयोगेन, चतुर्णां वैशारद्यानाम् अनुपलम्भयोगेन, चतसृणां प्रतिसंविदाम् अनुपलम्भयोगेन, महामैत्र्या अनुपलम्भयोगेन, महाकरुणायाम् अनुपलम्भयोगेन, अष्टादशानाम् आवेणिकानां बुद्धधर्माणाम् अनुपलम्भयोगेन, स्रोतआपत्तिफलस्यानुपलम्भयोगेन, सकृदागामिफलस्यानुपलम्भयोगेन, अनागामिफलस्यानुपलम्भयोगेन, अर्हत्त्वस्यानुपलम्भयोगेन, प्रत्येकबोधेर् अनुपलम्भयोगेन, मार्गाकारज्ञताया अनुपलम्भयोगेन, सर्वाकारज्ञताताया अनुपलम्भयोगेन. तद् यथापि नाम कौशिक जाम्बूद्वीपकानां वृक्षाणां नानापत्राणां नानापुष्पाणां नानाफलानां नानासंख्यानां नानारोहपरिणाहानां तेषां छायाया विशेषो वा नानाकरणं वा नोपलभ्यते, अन्यत्र च्छाया च्छायेत्य् एवं संख्यां गच्छन्ति. एवम् एव कौशिक पञ्चानां (#<øsP_II-4_122>#) पारमितानां प्रज्ञापारमिता परिगृहीतानां सर्वज्ञज्ञानपरिणामितानां च विशेषो नानाक्रणं वोपलभ्यते. शक्र आह: महागुणसमन्वागता भगवन् प्रज्ञापारमिता, सर्वगुणपरिपूरिका, अप्रमेयगुणसमन्वागता भगवन् प्रज्ञापारमिता अप्रमाणगुणसमन्वागता अपर्यन्तगुणसमन्वगता भगवन् प्रज्ञापारमिता अपर्यवसानगुणसमन्वागतया तया हि कश्चिद् भगवन् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां लिखित्वा पुस्तकगतां कृत्वा धारयेत् ताश् च सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेत् पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैर् उत्तरे च यथोपदिष्टां प्रज्ञापारमितां योनिशो मनसिकुर्याद् यो ऽपि कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां पुस्तकगतां कृत्वा परस्मै दद्यात् कतरस् तयोर् बहुतरं पुण्यं प्रसवेत्? भगवान् आह: तेन हि कौशिक त्वाम् एवात्र परिपक्ष्यामि, यथा ते क्षमते तथा व्याकुरु. तत् किं मन्यसे? कौशिक यः कुलपुत्रो वा कुलदुहिता वा तथागतशरीराणि सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेत् पुष्पैर् माल्यैअर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वद्यैः, यश् च कुलपुत्रो वा कुलदुहिता वा सर्षपफलमात्रं तथागतशरीरं परस्मै दद्यात् संविभागं कुर्यात् सो ऽपि कुलपुत्रो वा कुलदुहिता वा, तत् सर्षपफलमात्रं तथागतशरीरं गृहीत्वा सत्कुयाद् गुरुक्रुयात् मानयेत् पूजयेत् पुष्पैर् माल्यैअर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैः, कतरस् तयोर् बहुतरं पुण्यं प्रसवेत्. शक्र आह: यथाहं भगवन् भगवता भाषितस्वार्थम् आजानामि, यो यं कुलपुत्रो वा कुलदुहिता वा तथागतशरीराणि सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेत् पुष्पैर् माल्यैअर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् धवजैः पताकाभिर् विविधैश् च वाद्यैः, यो ऽपि परस्मै सर्षपफलमात्रं तथागतशरीरं दद्याद् अयं ततो बहुतरं पुण्यं प्रसवेत्, इमम् एव भगवन्न् अर्थवशं संपश्यत्, तथागतेनार्हता सम्यक्संबुद्धेन वज्रोपमं समाधिः समापद्यः वज्रोपमम् आत्मभावं भित्त्वा तथागतशरीराण्य् अधिष्ठितानि महाकरुणां संजनय्य सत्त्वकाये तथागतधातुवैनयिकानां सत्त्वानाम्. तत् कस्य हेतोः? ये हि केचिद् भगवन् तथगतस्यान्तसः सर्षपफलमात्रं धातुं पूजयिष्यन्ति विविधाभिः पूजाभिः सर्वे ते तस्य कुशलमूलस्य पर्यन्तम् (#<øsP_II-4_123>#) अधिगम्य दुःखस्यान्तं करिष्यन्ति. भगवान् आह: एवम् एतत् कौशिकैवम् एतत्, यो हि कश्चित् कौशिक कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां पुस्तकगतां कृत्वा सत्कुर्याद् गुरुक्रुयाद् मानयेत् पूजयेत् पुष्पैर् माल्यैअर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैर् यश् चेमां प्रज्ञापारमितां परस्मै लिखित्वा दद्याद् धर्मप्रीत्या अयं स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. [K. 202a11, N. 398b2, T. 319b11, P. 281b6, Ch. 709a18] पुनर् अपरं कौशिक यः कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां यथोपदिष्टा परेभ्यो गत्वा आचक्षीत् देशयेत् संप्रकाशयेत् विचरेत् विभजेत् उत्तानीकुर्याद् अयं स कुलपुत्रो वा कुलदुहिता वा तेषां पूर्वकानां कुलपुत्राणां कुलदुहितॄण्ठचान्तिकाद् बहुतरं पुण्यं प्रसवेत्, शास्तैव संप्रतिकाङ्क्षितव्यान्यतरान्यतरीया गुरुस्थानीया विज्ञाः सब्रह्मचारी. तत् कस्य हेतोः? एष एवात्र कौशिक शास्ता यद् उत प्रज्ञापारमिता न ह्य् अन्यः शास्तान्या प्रज्ञापारमिता प्रज्ञापारमितैव शास्ता शास्तैः प्रज्ञापारमिता. तत् कस्य हेतोः? अत्र हि प्रज्ञापारमितायां शिक्षमाणैर् अतीतानागतप्रत्युत्पन्नैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरा सम्यक्संबोधिर् अभिसंबुध्यते ऽभिसंभोत्स्यते च, ये ऽपि ते विज्ञाः सब्रह्मचारिणस् ते ऽपि नान्ये अन्यत्रावैवर्तिकबोधिसत्त्वेभ्यो यत्र प्रज्ञापारमितायां शिक्षित्वानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यते ऽभिसंभोत्स्यते च. अत्र हि कौशिक प्रज्ञापारमितायां श्रावकयानिका अपि शिक्षित्वा स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिका अपि शिक्षित्वा प्रत्येकबोधिन् अभिसंबुद्धा अभिसंवुद्ध्यते अभिसंभोत्स्यते च, बोधिसत्त्वा अपि महासत्त्वाः शिक्षित्वा बोधिसत्त्वनियमम् अवक्रान्ता अवक्रामन्ति अवक्रामिष्यन्ति च, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुद्धान्ते अभिसंभोत्स्यन्ते च. तस्मात् तर्हि कौशिक कुलपुत्रैर् वा कुलदुहितृभिर् वा तथागतान् अर्हतः सयक्षंबुद्धानां मुखं सत्कर्तुकामैर् गुरुकर्तुकामैर् मानयितुकामैः पूजयितुकामैः पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैर् इयम् एव प्रज्ञापारमिता सत्कर्तव्या गुरुकर्तव्या मानयितव्या पूजयितव्याः पुष्पैर् (#<øsP_II-4_124>#) माल्यैअर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैर् इमं चार्थवशं संपश्यतो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्यैतद् अभूत्, कतमद् अहं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्राय विहरेयं सो ऽहं कौशिक सदेवके लोके समारके सब्रह्मके सश्रवणब्राह्मणिकायां प्रजायां सदेवमानुषासुरायाम् आत्मनः सदृशं चाधिकं वा न समनुपश्यामि, तस्य ममैतद् अभूद्, य न्व् एव मया धर्माभिसंबुद्धः शान्तः प्रणीतस् तम् एव धर्मं सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्राय विहरेयं कतमश् चासौ कौशिक धर्मा यद् उत सैव प्रज्ञापारमिता अहम् एव तावत् कौशिकेमां प्रज्ञापारमितां सत्करोमि गुरुकरोमि मानयामि पूजयामि सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वोपनिश्राय विहरामि, किम् अङ्ग पुनः कौशिक कुलपुत्रो वा कुलदुहिता वा अनुत्तरां सम्यक्संबोधिम् अभिसंबोधुकामेनेयं प्रज्ञापारमिता न सत्कर्तव्या न गुरुकर्तव्या न मानयितव्या न पूजयितव्या पुष्पैर् माल्यैअर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैः, श्रावकयानिकैर् वा कौशिक कुलपुत्रैर् वा कुलदुहितृभिर् वा प्रत्येकबुधयानिकैर् अपि कुलपुत्रैर् वा कुलदुहितृभिर् वा इयम् एव प्रज्ञापारमिता सत्कर्तव्या गुरुकर्तव्या मानयितव्या पूजयितव्या पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् धवजैः पताकाभिर् विविधैश् च वाद्यैः. तत् कस्य हेतोः? प्रज्ञापारमिता निर्याता हि बोधिसत्त्वा महासत्त्वा बोधिसत्त्वनिर्याताश् च तथागता अर्हन्तः सम्यक्संबुद्धस् तथागतनिर्याताः श्रावकप्रत्येकबुद्धास् तस्मात् तर्हि कौशिक बोधिसत्त्वयानिकैः कुलपुत्रैः कुलदुहितृभिर् वा श्रावकयानिकैश् च प्रत्येकबुद्धयनिकैश् च कुलपुत्रैः कुलदुहितृभिर् वा इयम् एव प्रज्ञापारमिता सत्कर्तव्या गुरुकर्तव्या मानयितव्या पूजयितव्या पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् धवजैः पताकाभिर् विविधैश् च वाद्यैः. यत्र शिक्षित्वा कुलपुत्रा कुलदुहितरश् चानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुद्ध्यन्ते ऽभिसंभोत्स्यन्ते च श्रावकयानिकाश् चार्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च प्रत्येकबुद्धयानीकाश् च प्रत्येकबोधिं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च. शतसाहस्र्याः प्रज्ञापारमितया द्वाविंशतितमः परिवर्तः (#<øsP_II-4_125>#) [K. 2O2b11, N. 399b3, T. 32Ob6, P. 283b4, Ch. 709c23] अथ भगव्ठछक्रं देवानाम् इन्द्रम् आमन्त्रयेत: सचेत् कौशिक जाम्बूद्वीपकान् सत्त्वान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा दशसु कुशलेषु कर्मपथेषु प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानां बहुपुण्यं प्रसवेत्. शक्र आह: बहु भगवन् बहु सुगत. भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुपुण्यं प्रसवेत् यो ऽस्याः प्रज्ञापारमितायाः पुस्तकं परस्मै दद्यात् पठनाय वा लिखनाय वा वाचनाय वा. तत् कस्य हेतोः? अत्र हि प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टा यत्र शिक्षित्वा कुलपुत्रा कुलदुहितरश् च सम्यक्त्वन्यामम् अवक्रान्ताश् चावक्रमन्ति च अवक्रमिष्यन्ति च, स्रोतआपत्तिफलं प्राप्ताश् च प्राप्नुवन्ति च प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताश् च प्राप्नुवन्ति च प्राप्स्यन्ति च, अनगामिफलं प्राप्ताश् च प्राप्नुवन्ति च प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताश् च प्राप्नुवन्ति च प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकाः प्रत्येकबोधिं प्राप्ताश् च प्राप्नुवन्ति च प्राप्स्यन्ति च, अनुत्तरा सम्यक्संबोधिं संप्रस्थिता सम्यक्त्वन्यामम् अवक्रान्ताश् चावक्रमन्ति चावक्रमिष्यन्ति च, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते ऽभिसंभोत्स्यन्ते. कतमे च ते कौशिक सास्रवा धर्मा विस्तरेणोपदिष्टाः? यद् उत चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्च बलानि सप्त बोध्यङ्गानि आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यानि. अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यत्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता. अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयो दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो महाकरुणा अष्टादशावेणिकबुद्धधर्मः, इमे ते कौशिक अनास्रवा धर्मा ये प्रज्ञापारमितया निर्दिष्टा यत्र शिक्षित्वा कुलपुत्राः कुलदुहितरश् चानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धाश् चाभिसंबुध्यन्ते चाभिसंभोत्स्यन्ते च, एवं कौशिकैकं सत्त्वं स्रोतआपत्तिफले प्रतिष्ठाप्य कुलपुत्रो वा कुलदुहिता वा (#<øsP_II-4_126>#) बहुतरं पुण्यं प्रसवेत्, न त्व् एव जाम्बूद्वीपकान् सत्त्वान् दशसु कुशलेषु कर्मपथेषु प्रतिष्ठाप्य. तत् कस्य हेतोः? दशसु कौशिक कुशलेषु कर्मपथेषु प्रतिष्ठापितः सत्त्वा अपरिमुक्ता एवं नरकतिर्यग्योनेर् यमलोकान् स्रोतआपत्तिफले कौशिक सत्त्वः प्रतिष्ठापितः परिमुक्तो नरकतिर्यग्योनेर् यमलोकान्, कः पुनर् वादः सकृदागामिफले अनागामिफले ऽर्हत्त्वे प्रतिष्ठापयेत्, यश् च पुनः कौशिक सर्वजाम्बूद्वीपकान् सत्त्वान् स्रोतआपत्तिफले प्रतिष्ठापयेत् सकृदागामिफले प्रतिष्ठापयेद् अनागामिफले प्रतिष्ठापयेद् अर्हत्त्वे प्रतिष्ठापयेत्, यश् चैकं सत्त्वं प्रत्येकबोधौ प्रतिष्ठापयेद् अयम् एव बहुतरं पुण्यं प्रसवेत्, यो वा कश्चित् कुलपुत्रो वा कुलदुहिता वा सर्वजाम्बूद्वीपकान् प्रत्येकबोधौ प्रतिष्ठापयेद् यश् च कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा एकम् अपि सत्त्वम् अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयेद् अयम् एव बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? बुद्धनेत्र्याः सो व्यवच्छेदाय प्रतिपन्नो भवति, य एकसत्त्वम् अप्य् अनुत्तरायै सम्यक्संबोधये प्रतिष्ठापयति. तत् कस्य हेतोः? बोधिसत्त्वनिर्जाता हि कौशिक स्रोतआपन्नाः सकृदागामिनो ऽनागामिनो ऽर्हन्तः प्रत्येकबुद्धा बोधिसत्त्वनिर्याता हि कौशिक तथागता अर्हन्तः सम्यक्संबुद्धास् तद् अनेन कौशिक पर्यायेणैवं वेदितव्यम्. बोधिसत्त्वो ऽपि पूजयितव्यो मानयितव्यः सत्कर्तव्यो गुरुकर्तव्यः पुष्पैर् धूपैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैः, स देवकेन लोकेन समारकेन सश्रवणब्राह्मणिकायाः प्रज्ञायाः, यो हि कश्चित् कौशिक कुलपुत्रो वा कुलधिता वा जाम्बूद्वीपकान् सत्त्वान् दशसु कुशलेषु कर्मपथेषु प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्. आह: बहु भगवन् बहु सुगत. भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, यो ऽस्याः प्रज्ञापारमितायाः पुस्तकं परस्मै दद्यात्, पठनाय वा लिखनाय वाचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टा यत्र कुलपुत्राः कुलदुहितरश् च शिक्षित्व सम्यक्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रमिष्यन्ति च, srotaapattiphalaü प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्रप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकाः प्रत्येकबोधिं प्राप्ताः प्राप्नुवन्ति (#<øsP_II-4_127>#) प्राप्स्यन्ति च, बोधिसत्त्वा महासत्त्वा बोधिसत्त्वनियामम् अवक्रान्ता अवक्रमन्त्य् अवक्रमिष्यन्ति च, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते ऽभिसंभोत्स्यन्ते च. कतमे च ते कौशिकानास्रवा धर्मास् तद् यथा दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमित ध्यानपारमिता प्रज्ञापारमिता. अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता. चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वार्य् अर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षमुखनि षड् अभिज्ञाः सर्वसमाधयः सर्वधारणीमुखनि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकबुद्धधर्मा महामैत्री महाकरुणा महामुदिता महोपेक्षा अन्ये चापरिमाणा बुद्धधर्मा उपदिष्टाः. तद् अनेनापि ते कौशिक पर्यायेणैवं वेदितव्यं, यः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परेभ्यो दद्यात् पठनायापि लेखनायापि वाचनायापि, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते, चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंशा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते. अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा (#<øsP_II-4_128>#) देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते. आकाशानन्त्यायतना देवाः प्रज्ञायन्ते, विज्ञानान्त्यायतना देवाः प्रज्ञायन्ते, आकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञायतना देवाः प्रज्ञायन्ते. दानपारमिता प्रज्ञायते, शीलपारमिता प्रज्ञायते, क्षान्तिपारमिता प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते. अध्यात्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता प्रज्ञायते, अभावस्वभावशून्यता प्रज्ञायते. स्मृत्युपस्थानानि प्रज्ञायन्ते, सम्यक्प्रहाणानि प्रज्ञायन्ते, ऋद्धिपादाः प्रज्ञायन्ते, इन्द्रियाणि प्रज्ञायन्ते, बलानि प्रज्ञायन्ते, बोध्यङ्गानि प्रज्ञायन्ते, आर्याष्टाङ्गो मार्गः प्रज्ञायते, आर्यसत्यानि प्रज्ञायन्ते, ध्यानानि प्रज्ञायन्ते, अप्रमाणानि प्रज्ञायन्ते, आरूप्यसमापत्तयः प्रज्ञायन्ते, अष्टौ विमोक्षाः प्रज्ञायन्ते, नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञायन्ते, अभिज्ञाः प्रज्ञायन्ते, समाधयः प्रज्ञायन्ते, धारणीमुखानि प्रज्ञायन्ते, तथागतबलानि प्रज्ञायन्ते, वैशारद्यानि प्रज्ञायन्ते, प्रतिसंविदः प्रज्ञायन्ते, महामैत्री प्रज्ञायते, महाकरुणा प्रज्ञायते, आवेणिकबुद्धधर्माः प्रज्ञायन्ते, स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबोधिं प्रज्ञायते, मार्गाकारज्ञता प्रज्ञायते, सर्वाकारज्ञता प्रज्ञायते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनः प्रज्ञायन्ते, अनागामिनः प्रज्ञायन्ते, अर्हन्तः प्रज्ञायन्ते, प्रत्येकबुद्धाः प्रज्ञायन्ते, बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, तथागता अर्हतः सम्यक्संबुद्धः प्रज्ञायन्ते. [K. 203b15, N. 402a5, T. 322b1, P. 287b1, Ch. 711b1] तिष्ठन्तु कौशिक जाम्बूद्वीपकाः सत्त्वाः यावन्तः कौशिक चातुर्महाद्वीपके लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता (#<øsP_II-4_129>#) वा दशसु कुशलेषु कर्मपथेषु प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्. आह: बहु भगवन् बहु सुगत. भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, यो ऽस्याः प्रज्ञापारमितायाः पुस्तकं परस्मै दद्यात्, पठनाय वा इएखनाय वा वाचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टा यत्र कुलपुत्राः कुलदुहितरश् चशिक्षित्वा सम्यक्त्वन्यामम् अवक्रान्तो अवक्रमन्त्य् अवक्रमिष्यन्ति च, स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकाः प्रत्येकबोधिं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, बोधिसत्त्वाश् च महासत्त्वा बोधिसत्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रमिष्यन्ति, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यते अभिसंभोत्स्यते च. कतमे ते कौशिकानास्रवा धर्मास् तद् यथा दानपारमिता, शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता. अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता. चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि षड् अभिज्ञाः सर्वसमाधयः सर्वधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, महामैत्री महाकरुणा महामुदिता महोपेक्षा अन्ये चापरिमाणा बुद्धधर्मा विस्तरेणोपदिष्टाः. तद् अनेनापि ते कौशिक पर्यायेणैवं वेदितव्यं, यः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परेभ्यो दद्यात् पठनायापि लेखनायापि वाचनायापि, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां (#<øsP_II-4_130>#) विस्तरेण सर्वधर्मा उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते, चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंशा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते. आकाशानन्त्यायतना देवाः प्रज्ञायन्ते, विज्ञानान्त्यायतना देवाः प्रज्ञायन्ते, आकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञायतना देवाः प्रज्ञायन्ते. दानपारमिता प्रज्ञायते, शीलपारमिता प्रज्ञायते, क्षान्तिपारमिता प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते. अध्यात्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता प्रज्ञायते, अभावस्वभावशून्यता प्रज्ञायते. स्मृत्युपस्थानानि प्रज्ञायन्ते, सम्यक्प्रहाणानि प्रज्ञायन्ते, ऋद्धिपादाः प्रज्ञायन्ते, इन्द्रियाणि प्रज्ञायन्ते, बलानि प्रज्ञायन्ते, बोध्यङ्गानि प्रज्ञायन्ते, आर्याष्टाङ्गो मार्गः प्रज्ञायते, आर्यसत्यानि प्रज्ञायन्ते, ध्यानानि प्रज्ञायन्ते, अप्रमाणानि प्रज्ञायन्ते, आरूप्यसमापत्तयः प्रज्ञायन्ते, अष्टौ विमोक्षाः प्रज्ञायन्ते, नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञायन्ते, अभिज्ञाः (#<øsP_II-4_131>#) प्रज्ञायन्ते, समाधयः प्रज्ञायन्ते, धारणीमुखानि प्रज्ञायन्ते, तथागतबलानि प्रज्ञायन्ते, वैशारद्यानि प्रज्ञायन्ते, प्रतिसंविदः प्रज्ञायन्ते, महामैत्री प्रज्ञायते, महाकरुणा प्रज्ञायते, आवेणिकबुद्धधर्माः प्रज्ञायन्ते, स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबोधिं प्रज्ञायते, मार्गाकारज्ञता प्रज्ञायते, सर्वाकारज्ञता प्रज्ञायते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनः प्रज्ञायन्ते, अनागामिनः प्रज्ञायन्ते, अर्हन्तः प्रज्ञायन्ते, प्रत्येकबुद्धाः प्रज्ञायन्ते, बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, तथागता अर्हतः सम्यक्संबुद्धाः प्रज्ञायन्ते. [K. 204b1, N. 403b5, T. 323b3, P. 289b4, Ch. 715c3] तिष्ठन्तु कौशिक त्रिसाहस्रमहासाहस्रे चूडिके लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा दशसु कुशलेषु कर्मपथेषु प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो या कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्. आह: बहु भगवन् बहु सुगत भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, यो ऽस्याः प्रज्ञापारमितायाः पुस्तकं परस्मै दद्यात्, पठनाय वा लेखनाय वा वाचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टा यत्र कुलपुत्राः कुलदुहितरश् च शिक्षित्वा सम्यक्त्वन्यामम् अवक्रान्ता, अवक्रामन्त्य् अवक्रमिष्यन्ति च, स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकाः प्रत्येकबोधिं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, बोधिसत्त्वाश् च महासत्त्वा बोधिसत्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रमिष्यन्ति, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यते अभिसंभोत्स्यते च. कतमे ते कौशिकानास्रवा धर्मास् तद् यथा दानपारमिता, शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमित प्रज्ञापारमिता. अध्यत्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, (#<øsP_II-4_132>#) अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता. चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि षड् अभिज्ञाः सर्वसमाधयः सर्वधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, महामैत्री महाकरुणा महामुदिता महोपेक्षा अन्ये चापरिमाणा बुद्धधर्मा विस्तरेणोपदिष्टाः. तद् अनेनापि ते कौशिक पर्यायेणैवं वेदितव्यं, यः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परेभ्यो दद्यात् पठनायापि लेखनायापि वाचनायापि, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते. चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंशा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः प्रज्ञायन्ते, परीत्ताब्बा देवाः प्रज्ञायन्ते, अप्रमाणभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते. आकाशानन्त्यायतना देवाः प्रज्ञायन्ते, विज्ञानान्त्यायतना देवाः प्रज्ञायन्ते, अकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञायतना देवाः प्रज्ञायन्ते. पेयालं दानपारमिता प्रज्ञायते, शीलपारमिता प्रज्ञायते, क्षान्तिपारमिता प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते. अध्यात्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता (#<øsP_II-4_133>#) प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता प्रज्ञायते, अभावस्वभावशून्यता प्रज्ञायते. स्मृत्युपस्थानानि प्रज्ञायन्ते, सम्यक्प्रहाणानि प्रज्ञायन्ते, ऋद्धिपादाः प्रज्ञायन्ते, इन्द्रियाणि प्रज्ञायन्ते, बलानि प्रज्ञायन्ते, बोध्यङ्गानि प्रज्ञायन्ते, आर्याष्टाङ्गो मार्गः प्रज्ञायते, आर्यसत्यानि प्रज्ञायन्ते, ध्यानानि प्रज्ञायन्ते, अप्रमाणानि प्रज्ञायन्ते, आरूप्यसमापत्तयः प्रज्ञायन्ते, अष्टौ विमोक्षाः प्रज्ञायन्ते, नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञायन्ते, अभिज्ञाः प्रज्ञायन्ते, समाधयः प्रज्ञायन्ते, धारणीमुखानि प्रज्ञायन्ते, तथागतबलानि प्रज्ञायन्ते, वैशारद्यानि प्रज्ञायन्ते, प्रतिसंविदः प्रज्ञायन्ते, महामैत्री प्रज्ञायते, महाकरुणा प्रज्ञायते, आवेणिकबुद्धधर्माः प्रज्ञायन्ते, स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबोधिं प्रज्ञायते, मार्गाकारज्ञता प्रज्ञायते, सर्वाकारज्ञता प्रज्ञायते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनः प्रज्ञायन्ते, अनागामिनः प्रज्ञायन्ते, अर्हन्तः प्रज्ञायन्ते, प्रत्येकबुद्धाः प्रज्ञायन्ते, बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, तथागता अर्हन्तः सम्यक्संबुद्धाः प्रज्ञायन्ते. [K. 1 - -, N. 405a6, T. 324b4, P. 291b7, Ch. 717a8] तिष्ठन्तु कौशिक सहस्रचूडिका लोकधातुः यावन्तः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा दशसु कुशलेषु कर्मपथेषु प्रतिष्ठापयेत्. तत् किं मन्यसे कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्. शक्र आह: बहु भगवन् बहु सुगत. भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, यो स्याः प्रज्ञापारमितायाः पुस्तकं परस्मै दद्यात्, पठनाय वा लेखनाय वा वचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र (#<øsP_II-4_134>#) कौशिक प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टा यत्र कुलपुत्राः कुलदुहितरश् च शिक्षित्वा सम्यक्त्वन्यामम् अवक्रान्ता, अवक्रामन्त्य् अवक्रमिष्यन्ति च, स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकाः प्रत्येकबोधिं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, बोधिसत्त्वाश् च महासत्त्वा बोधिसत्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रमिष्यन्ति, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते अभिसंभोत्स्यन्ते च, कतमे च ते कौशिकानास्रव धर्मास् तद् यथा दानपारमिता, शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता. अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता. चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहरसमापत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि षड् अभिज्ञाः सर्वसमाधयः सन्तधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, महामैत्रि महाकरुणा महामुदिता महोपेक्षा, अन्ये चापरिमाणा बुद्धधर्मा विस्तरेणोपदिष्टाः. तद् अनेनापि ते कौशिक पर्यायेणैवं वेदितव्यं, यः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परेभ्यो दद्यात्. पठनायापि लेखनायापि वाचनायापि, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते. चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंशा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः (#<øsP_II-4_135>#) प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते. आकाशानन्त्यायतना देवाः प्रज्ञायन्ते, विज्ञानान्त्यायतना देवाः प्रज्ञायन्ते, अकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञायतना देवाः प्रज्ञायन्ते. दानपारमिता प्रज्ञायते, शीलपारमिता प्रज्ञायते, क्षान्तिपारमिता प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते. अध्यात्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता प्रज्ञायते, अभावस्वभावशून्यता प्रज्ञायते. स्मृत्युपस्थानानि प्रज्ञायन्ते, सम्यक्प्रहाणानि प्रज्ञायन्ते, ऋद्धिपादाः प्रज्ञायन्ते, इन्द्रियाणि प्रज्ञायन्ते, बलानि प्रज्ञायन्ते, बोध्यङ्गानि प्रज्ञायन्ते, आर्याष्टाङ्गो मार्गः प्रज्ञायते, आर्यसत्यानि प्रज्ञायन्ते, ध्यानानि प्रज्ञायन्ते, अप्रमाणानि प्रज्ञायन्ते, आरूप्यसमापत्तयः प्रज्ञायन्ते, अष्टौ विमोक्साः प्रज्ञायन्ते, नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञायन्ते, अभिज्ञाः प्रज्ञायन्ते, समाधयः प्रज्ञायन्ते, धारणीमुखानि प्रज्ञायन्ते, तथागतबलानि प्रज्ञायन्ते, वैशारद्यानि प्रज्ञायन्ते, प्रतिसंविदः प्रज्ञायन्ते, महामैत्री प्रज्ञायते, महाकरुणा प्रज्ञायते, आवेणिकबुद्धधर्माः प्रज्ञायन्ते, स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबोधिं प्रज्ञायते, मार्गाकारज्ञता प्रज्ञायते, सर्वाकारज्ञता प्रज्ञायते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनः प्रज्ञायन्ते, (#<øsP_II-4_136>#) अनागामिनः प्रज्ञायन्ते, अर्हन्तः प्रज्ञायन्ते, प्रत्येकबुद्धाः प्रज्ञायन्ते, बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, तथागता अर्हन्तः सम्यक्संबुद्धाः प्रज्ञायन्ते. [K. - - , N. 406b7, T. 325b6, P. 294a1, Ch. 718b13] तिष्ठन्तु कौशिक द्विसाहस्रमहासाहस्रे लोकधातौ सत्त्वाः यावन्तः कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा दशसु कुशलेषु कर्मपथेषु प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्. आह: बहु भगवन् बहु सुगत. भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, यो ऽस्याः प्रज्ञापारमितायाः पुस्तकं परस्मै दद्यात्, पठनाय वा लेखनाय वा वाचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टा यत्र कुलपुत्राः कुलदुहितरश् च शिक्षित्वा सम्यक्त्वन्यामम् अवक्रान्ता, अवक्रामन्त्य् अवक्रमिष्यन्ति च, स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकाः प्रत्येकबोधिं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, बोधिसत्त्वाश् च महासत्त्वा बोधिसत्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रमिष्यन्ति, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते अभिसंभोत्स्यन्ते च, कतमे ते कौशिकानस्रवा धर्मास् तद् यथा दानपारमिता, शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता. अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता. चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वर्य् आर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि पञ्चाभिज्ञाः सर्वसमाधयः सर्वधारणीमुखानि (#<øsP_II-4_137>#) दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, महामैत्री महाकरुणा महामुदिता महोपेक्षा अन्ये चापरिमाणा बुद्धधर्मा विस्तरेणोपदिष्टाः. तद् अनेनापि ते कौशिक पर्यायेणैवं वेदितव्यं, यः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परेभ्यो दद्यात् पठनायापि लेखनायापि वाचनायापि, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते. चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंशा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते. आकाशानन्त्यायतना देवाः प्रज्ञायन्ते, विज्ञानान्त्यायतना देवाः प्रज्ञायन्ते, आकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञायतना देवाः प्रज्ञायन्ते. दानपारमिता प्रज्ञायते, शीलपारमिता प्रज्ञायते, क्षान्तिपारमिता प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते. अध्यात्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता (#<øsP_II-4_138>#) प्राज्ञायते, अभावस्वभावशून्यता प्रज्ञायते. स्मृत्युपस्थनानि प्रज्ञायन्ते, सम्यक्प्रहाणानि प्रज्ञायन्ते, ऋद्धिपादाः प्रज्ञायन्ते, इन्द्रियाणि प्रज्ञायन्ते, बलानि प्रज्ञायन्ते, बोध्यङ्गानि प्रज्ञायन्ते, आर्याष्टङ्गो मार्गः प्रज्ञायते, आर्यसत्यानि प्रज्ञायन्ते, ध्यानानि प्रज्ञायन्ते, अप्रमाणानि प्रज्ञायन्ते, आरूप्यसमापत्तयः प्रज्ञायन्ते, अष्टौ विमोक्षाः प्रज्ञायन्ते, नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञायन्ते, अभिज्ञाः प्रज्ञायन्ते, समाधयः प्रज्ञायन्ते, धारणीमुखानि प्रज्ञायन्ते, तथागतबलानि प्रज्ञायन्ते, वैशारद्यानि प्रज्ञायन्ते, प्रतिसंविदः प्रज्ञायन्ते, महामैत्री प्रज्ञायते, महाकरुणा प्रज्ञायते, आवेणिकबुद्धधर्माः प्रज्ञायन्ते, स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबोधिं प्रज्ञायते, मार्गाकारज्ञत प्रज्ञायते, सर्वाकारज्ञता प्रज्ञायते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनः प्रज्ञायन्ते, अनागामिनः प्रज्ञायन्ते, अर्हन्तः प्रज्ञायन्ते, प्रत्येकबुद्धाः प्रज्ञायन्ते, बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, तथागता अर्हन्तः सम्यक्संबुद्धाः प्रज्ञायन्ते. [K. - -, N. 408a9, T. 326b10, P. 296a1, Ch. 720a5] यावन्तः कौशिक दशषु दिक्षु एकैकस्यां दिशे गङ्गानदिवालुकोपमेषु लोकधातुषु सत्त्वान्स् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा दशसु कुशलेषु कर्मपथेषु प्रतिष्ठाप्येत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहुता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्. आह: बहु भगवन् बहु सुगत. भगवान् आह: अतः स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, यो ऽस्याः प्रज्ञापारमितायाः पुस्तकं परस्मै दद्यात्, पठनाय वा लेखनाय वा वाचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टा यत्र कुलपुत्राः कुलदुहितरश् च शिक्षित्वा सम्यक्त्वन्यामम् अवक्रान्ता, अवक्रामन्त्य् अवक्रमिष्यन्ति च, स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकः प्रत्येकबोधिं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, बोधिसत्त्वाश् च महासत्त्वा बोधिसत्त्वन्यामम् अवक्रान्ता (#<øsP_II-4_139>#) अवक्रामन्त्य् अवक्रमिष्यन्ति, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते अभिसंभोत्स्यन्ते च. कतमे च ते कौशिकानास्रवा धर्माःतद् यथा दानपारमिता, शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता. अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता. अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता. चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि पञ्चाभिज्ञाः सर्वसमाधयः सर्वधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, महामैत्री महाकरुणा महामुदिता महोपेक्षा अन्ये चापरिमाणा बुद्धधर्मा विस्तरेणोपदिष्टाः. तद् अनेनापि ते कौशिक पर्यायेणैवं वेदितव्यं, यः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परेभ्यो दद्यात् पठनायापि लेखनायापि वाचनायापि, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशलकुलानि प्रज्ञायन्ते, गृहपतिमहाशलकुलानि प्रज्ञायन्ते. चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंशा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते. आकाशानन्त्यायतना (#<øsP_II-4_140>#) देवाः प्रज्ञायन्ते, विज्ञानान्त्यायतना देवाः प्रज्ञायन्ते आकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञायतना देवाः प्रज्ञायन्ते. दानपारमिता प्रज्ञायते, शीलपारमिता प्रज्ञायते, क्षान्तिपारमिता प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते. अध्यात्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता प्रज्ञायते, अभावस्वभावशून्यता प्रज्ञायते. स्मृत्युपस्थानानि प्रज्ञायन्ते, सम्यक्प्रहाणानि प्रज्ञायन्ते, ऋद्धिपादाः प्रज्ञायन्ते, इन्द्रियाणि प्रज्ञायन्ते, बलानि प्रज्ञायन्ते, बोध्यङ्गानि प्रज्ञायन्ते, आर्याष्टाङ्गो मार्गः प्रज्ञायते, आर्यसत्यानि प्रज्ञायन्ते, ध्यानानि प्रज्ञायन्ते, अप्रमाणानि प्रज्ञायन्ते, आरूप्यसमापत्तयः प्रज्ञायन्ते, अष्टौ विमोक्षाः प्रज्ञायन्ते, नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञायन्ते, अभिज्ञाः प्रज्ञायन्ते, समाधयः प्रज्ञायन्ते, धारणीमुखानि प्रज्ञायन्ते, दशतथागतबलानि प्रज्ञायन्ते, वैशारद्यानि प्रज्ञायन्ते, प्रतिसम्विदः प्रज्ञायन्ते, महामैत्री प्रज्ञायते, महाकरुणा प्रज्ञायते, आवेणिकबुद्धधर्माः प्रज्ञायन्ते, स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबोधिं प्रज्ञायते, मार्गाकारज्ञता प्रज्ञायते, सर्वाकारज्ञता प्रज्ञयते, स्रोतआपन्नः प्रज्ञायन्ते, सकृदागामिनः प्रज्ञायन्ते, अनागामिनः प्रज्ञायन्ते, अर्हन्तः प्रज्ञायन्ते, प्रत्येकबुद्धाः प्रज्ञायन्ते, बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, तथागता अर्हन्तः सम्यक्संबुद्धः प्रज्ञायन्ते. [K. - -, N. 410a1, T. 328a1, P. 298a3, Ch. 722c19] पुनर् अपरं कौशिक ये केचिज् जाम्बूद्वीपका मनुष्यास् तान् कश्चिद् एव कुलपुत्रो वा कुलधिता वा चतुर्षु ध्यानेषु प्रतिष्ठापयेच् चतुर्ष्व् अप्रमाणेषु प्रतिष्ठापयेच् चतसृष्व् आरूप्यसमापत्तिषु प्रतिष्ठापयेत् (#<øsP_II-4_141>#) पञ्चस्व् अभिज्ञासु प्रतिष्ट्छापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्. आह: बहु भगवन् बहु सुगत. भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, यो ऽस्याः प्रज्ञापारमितायाः पुस्तकं परस्मै दद्यात्, पठनाय वा लेखनाय वा वाचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टा यत्र कुलपुत्राः कुलदुहितरश् च शिक्षित्वा सम्यक्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रमिष्यन्ति च, स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकाः प्रत्येकबोधिं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, बोधिसत्त्वा महासत्त्वा बोधिसत्त्वनियामम् अवक्रान्ता अवक्रमन्त्य् अवक्रमिष्यन्ति च, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते ऽभिसंभोत्स्यन्ते च. कतमे च ते कौशिकानास्रवा धर्मास् तद् यथा दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता. अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता. चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि षड् अभिज्ञाः सर्वसमाधयः सर्वधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकबुद्धधर्मा महामैत्री महाकरुणा महामुदिता महोपेक्षा अन्ये चापरिमाणा बुद्धधर्मा नोपदिष्टाः. तद् अनेनापि ते कौशिक पर्यायेणैवं वेदितव्यं, यः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परेभ्यो दद्यात् पठनायापि लेखनायापि वाचनायापि, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि (#<øsP_II-4_142>#) प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते, चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंशा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देयाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते. आकाशानन्त्यायतना देवाः प्रज्ञायन्ते, विज्ञानान्त्यायतना देवाः प्रज्ञायन्ते, आकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञायतना देवाः प्रज्ञायन्ते. दानपारमिता प्रज्ञायते, शीलपारमिता प्रज्ञायते, क्षान्तिपारमिता प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते. अध्यात्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता प्रज्ञायते, अभावस्वभावशून्यता प्रज्ञायते. स्मृत्युपस्थानानि प्रज्ञायन्ते, सम्यक्प्रहाणानि प्रज्ञायन्ते, ऋद्धिपादाः प्रज्ञायन्ते, इन्द्रियाणि प्रज्ञायन्ते, बलानि प्रज्ञायन्ते, बोध्यङ्गानि प्रज्ञायन्ते, आर्याष्टाङ्गो मार्गः प्रज्ञायते, आर्यसत्यानि प्रज्ञायन्ते, ध्यानानि प्रज्ञायन्ते, अप्रमाणानि प्रज्ञायन्ते, आरूप्यसमापत्तयः प्रज्ञायन्ते, अष्टौ विमोक्षाः प्रज्ञायन्ते, नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञायन्ते, अभिज्ञाः प्रज्ञायन्ते, समाधयः प्रज्ञायन्ते, धारणीमुखानि प्रज्ञायन्ते, (#<øsP_II-4_143>#) तथागतबलानि प्रज्ञायन्ते, वैशारद्यानि प्रज्ञायन्ते, प्रतिसंविदः प्रज्ञायन्ते, महामैत्री प्रज्ञायते, महाकरुणा प्रज्ञायते, आवेणिकबुद्धधर्माः प्रज्ञायन्ते, स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबोधिं प्रज्ञायते, मार्गाकारज्ञता प्रज्ञायते, सर्वाकारज्ञता प्रज्ञायते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनः प्रज्ञायन्ते, अनागामिनः प्रज्ञायन्ते, अर्हन्तः प्रज्ञायन्ते, प्रत्येकबुद्धाः प्रज्ञायन्ते, बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, तथागता अर्हतः सम्यक्संबुद्धाः प्रज्ञायन्ते. [K. - -, N. 411b1, T. 329a3, P. 300a5, Ch. 724b5] तिष्ठन्तु कौशिक जांबूद्वीपकाः सत्त्वाः यावन्तः कौशिक चातुर्द्वीपके लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा चतुर्षु ध्यानेषु प्रतिष्ठापयेच् चतुर्ष्व् अप्रमाणेषु प्रतिष्ठापयेच् चतसृष्व् आरूप्यसमाप्त्तिषु प्रतिष्ठापयेत् पञ्चस्व् अभिज्ञासु प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्. आह: बहु भगवन् बहु सुगत. भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, यो ऽस्याः प्रज्ञापारमितायाः पुस्तकं परस्मै दद्यात्, पठनाय वा लेखनाय वा वाचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टा यत्र कुलपुत्राः कुलदुहितरश् च शिक्षित्वा सम्यक्त्वन्यामम् अवक्रान्तो अवक्रमन्त्य् अवक्रमिष्यन्ति च, स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकाः प्रत्येकबोधिं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, बोधिसत्त्वाश् च महासत्त्वा बोधिसत्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रमिष्यन्ति, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यते अभिसंभोत्स्यते च. कतमे च ते कौशिकानास्रवा धर्मास् तद् यथा दानपारमिता, शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता. अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, (#<øsP_II-4_144>#) सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता. चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि षड् अभिज्ञाः सर्वसमाधयः सर्वधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, महामैत्री महाकरुणा महामुदिता महोपेक्षा अन्ये चापरिमाणा बुद्धधर्मा विस्तरेणोपदिष्टाः. तद् अनेनापि ते कौशिक पर्यायेणैवं वेदितव्यं, यः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परेभ्यो दद्यात् पठनायापि लेखनायापि वाचनायापि, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते, चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंशा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते. आकाशानन्त्यायतना देवाः प्रज्ञायन्ते, विज्ञानान्त्यायतना देवाः प्रज्ञायन्ते, अकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञायतना देवाः प्रज्ञायन्ते. दानपारमिता प्रज्ञायते, शीलपारमिता प्रज्ञायते, क्षान्तिपारमिता प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते. अध्यात्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता (#<øsP_II-4_145>#) प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता प्रज्ञायते, अभावस्वभावशून्यता प्रज्ञायते. स्मृत्युपस्थानानि प्रज्ञायन्ते, सम्यक्प्रहाणानि प्रज्ञायन्ते, ऋद्धिपादाः प्रज्ञायन्ते, इन्द्रियाणि प्रज्ञायन्ते, बलानि प्रज्ञायन्ते, बोध्यङ्गानि प्रज्ञायन्ते, आर्याष्टाङ्गो मार्गः प्रज्ञायते, आर्यसत्यानि प्रज्ञायन्ते, ध्यानानि प्रज्ञायन्ते, अप्रमाणानि प्रज्ञायन्ते, आरूप्यसमापत्तयः प्रज्ञायन्ते, अष्टौ विमोक्षाः प्रज्ञायन्ते, नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञायन्ते, अभिज्ञाः प्रज्ञायन्ते, समाधयः प्रज्ञायन्ते, धारणीमुखानि प्रज्ञायन्ते, तथागतबलानि प्रज्ञायन्ते, वैशारद्यानि प्रज्ञायन्ते, प्रतिसंविदः प्रज्ञायन्ते, महामैत्री प्रज्ञायते, महाकरुणा प्रज्ञायते, आवेणिकबुद्धधर्माः प्रज्ञायन्ते, स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबोधिं प्रज्ञायते, मार्गाकारज्ञता प्रज्ञायते, सर्वाकारज्ञता प्रज्ञायते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनः प्रज्ञायन्ते, अनागामिनः प्रज्ञायन्ते, अर्हन्तः प्रज्ञायन्ते, प्रत्येकबुद्धाः प्रज्ञायन्ते, बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, तथागता अर्हतः सम्यक्संबुद्धाः प्रज्ञायन्ते. [K. - -, N. 413a3, T. 330a7, P. 302a7, Ch. 725c15] तिष्ठन्तु कौशिक चातुर्महाद्वीपके लोकधातौ सत्त्वाः यावन्तः कौशिक साहस्रे लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो या कुलदुहिता वा चतुर्षु ध्यानेषु प्रतिष्ठापयेच् चतुर्ष्व् अप्रमाणेषु प्रतिष्ठापयेच् चतसृष्व् आरूप्यसमाप्त्तिषु प्रतिष्ठापयेत् पञ्चस्व् अभिज्ञासु प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्. आह: बहु भगवन् बहु सुगत. भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, यो ऽस्याः प्रज्ञापारमितायाः पुस्तकं परस्मै दद्यात्, पठनाय वा लेखनाय वा वाचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र (#<øsP_II-4_146>#) प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टा, यत्र कुलपुत्राः कुलदुहितरश् च शिक्षित्वा सम्यक्त्वन्यामम् अवक्रान्ता अवक्रमन्त्य् अवक्रमिष्यन्ति च, स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकाः प्रत्येकबोधिं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, बोधिसत्त्वाश् च महासत्त्वा बोधिसत्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रंइष्यन्ति, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यते अभिसंभोत्स्यते च. कतमे च ते कौशिकानास्रवा धर्मास् तद् यथा दानपारमिता, शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता. अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता. चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि षड् अभिज्ञाः सर्वसमाधयः सर्वद्धारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्द्बधर्माः, महामैत्री महाकरुणा महामुदिता महोपेक्षा अन्ये चापरिमाणा बुद्धधर्मा विस्तरेणोपदिष्टाः. तद् अनेनापि ते कौशिक पर्यायेणैवं वेदितव्यं, यः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परेभ्यो दद्यात् पठनायापि लेखनायपि वाचनायापि, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते. गृहपतिमहाशालकुलानि प्रज्ञायन्ते, चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंशा देवाः प्रज्ञायन्ते, यमा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः (#<øsP_II-4_147>#) प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते, आकाशानन्त्यायतना देवाः प्रज्ञायन्ते, विज्ञानान्त्यायतना देवाः प्रज्ञायन्ते, अकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञायतना देवाः प्रज्ञायन्ते. दानपारमिता प्रज्ञायते, शीलपारमिता प्रज्ञायते, क्षान्तिपारमिता प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते. अध्यात्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता प्रज्ञायते, अभावस्वभावशून्यता प्रज्ञायते. स्मृत्युपस्थानानि प्रज्ञायन्ते, सम्यक्प्रहाणानि प्रज्ञायन्ते, ऋद्धिपादाः प्रज्ञायन्ते, इन्द्रियाणि प्रज्ञायन्ते, बलानि प्रज्ञायन्ते, बोध्यङ्गानि प्रज्ञायन्ते, आर्याष्टाङ्गो मार्गः प्रज्ञायते, आर्यसत्यानि प्रज्ञायन्ते, ध्यानानि प्रज्ञायन्ते, अप्रमाणानि प्रज्ञायन्ते, आरूप्यसमापत्तयः प्रज्ञायन्ते, विमोक्षाः प्रज्ञायन्ते, अनुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञायन्ते, अभिज्ञाः प्रज्ञायन्ते, समाधयः प्रज्ञायन्ते, धारणीमुखानि प्रज्ञायन्ते, तथागतबलानि प्रज्ञायन्ते, वैशारद्यानि प्रज्ञायन्ते, प्रतिसंविदः प्रज्ञायन्ते, महामैत्री प्रज्ञायते, महाकरुणा प्रज्ञायते, आवेणिकबुद्धधर्माः प्रज्ञायन्ते, स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबोधिं प्रज्ञायते, मार्गाकारज्ञता प्रज्ञायते, सर्वाकारज्ञता प्रज्ञायते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनः प्रज्ञायन्ते, (#<øsP_II-4_148>#) अनागामिनः प्रज्ञायन्ते, अर्हन्तः प्रज्ञायन्ते, प्रत्येकबुद्धाः प्रज्ञायन्ते, बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, तथागता अर्हतः सम्यक्संबुद्धाः प्रज्ञायन्ते. [K. - -, N. 414b4, T. 331a10, P. 304b3, Ch. 730a22] तिष्ठन्तु कौशिक साहस्रे लोकधातौ सत्त्वाः यावन्तः कौशिक द्विसाहस्रे लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलद्तिहिता वा चतुर्षु ध्यानेषु प्रतिष्ठापयेच् caturþv अप्रमाणेषु प्रतिष्ठापयेच् चतसृष्व् आरूप्यसमाप्त्तिषु प्रतिष्ठपयेत् पञ्चस्व् अभिज्ञासु प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्. आह: बहु भगवन् बहु सुगत. भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, यो ऽस्याः प्रज्ञापारमितायाः पुस्तकं लिखित्वा परेभ्यो दद्यात्, पठनाय वा लेखनाय वा वाचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टाः, यत्र कुलपुत्राः कुलदुहितरश् च शिक्षित्वा सम्यक्त्वन्यामम् अवक्रान्ता, अवक्रामन्त्य् अवक्रमिष्यन्ति च, स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकाः प्रत्येकबोधिं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, बोधिसत्त्वाश् च महासत्त्वा बोधिसत्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रमिष्यन्ति, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते अभिसंभोत्स्यन्ते च. कतमे ते कौशिकानास्रवा धर्मास् तद् यथा दानपारमिता, शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यनपारमिता प्रज्ञापारमिता. अध्यत्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता. चत्वारि स्मृत्युपस्थनानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपदः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः (#<øsP_II-4_149>#) शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि षड् अभिज्ञाः सर्वसमाधयः सर्वधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, महामैत्री महाकरुणा महामुदिता महोपेक्षा अन्ये चापरिमाणा बुद्धधर्म विस्तरेणोपदिष्टाः. तद् अनेनापि ते कौशिक पर्यायेणैवं वेदितव्यं, यः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परेभ्यो दद्यात् पठनायापि लेखनायापि वाचनायापि, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्, तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते. चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंशा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते. आकाशानन्त्यायतना देवाः प्रज्ञायन्ते, विज्ञानान्त्यायतना देवाः प्रज्ञायन्ते, आकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञायतना देवाः प्रज्ञायन्ते. दानपारमिता प्रज्ञायते, शीलपारमिता प्रज्ञायते, क्षान्तिपारमिता प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते. अध्यात्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता (#<øsP_II-4_150>#) प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता प्रज्ञायते, अभावस्वभावशून्यता प्रज्ञायते. स्मृत्युपस्थाननि प्रज्ञायन्ते, सम्यक्प्रहाणानि प्रज्ञायन्ते, ऋद्धिपादाः प्रज्ञायन्ते, इन्द्रियाणि प्रज्ञायन्ते, बलानि प्रज्ञायन्ते, बोध्यङ्गानि प्रज्ञायन्ते, आर्याष्टाङ्गो मार्गः प्रज्ञायते, आर्यसत्यानि प्रज्ञायन्ते, ध्यानानि प्रज्ञायन्ते, अप्रमाणानि प्रज्ञायन्ते, आरूप्यसमापत्तयः प्रज्ञायन्ते, अष्टौ विमोक्षाः प्रज्ञायन्ते, नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञायन्ते, अभिज्ञाः प्रज्ञायन्ते, समाधयः प्रज्ञायन्ते, धारणीमुखानि प्रज्ञायन्ते, तथागतबलानि प्रज्ञायन्ते, वैशारद्यानि प्रज्ञायन्ते, प्रतिसंविदः प्रज्ञायन्ते, महामैत्री प्रज्ञायते, महाकरुणा प्रज्ञायते, आवेणिकबुद्धधर्माः प्रज्ञायन्ते, स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबोधिं प्रज्ञायते, मार्गाकारज्ञता प्रज्ञायते, सर्वाकारज्ञता प्रज्ञायते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनः प्रज्ञायन्ते, अनागामिनः प्रज्ञायन्ते, अर्हन्तः प्रज्ञायन्ते, प्रत्येकबुद्धाः प्रज्ञायन्ते, बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, तथागता अर्हन्तः सम्यक्संबुद्धः प्रज्ञायन्ते. [K. 205a6, N. 416a6, T. 332a12, P. 306b6, Ch. 731b28] तिष्ठन्तु कौशिक द्विसाहस्रे लोकधातौ सत्त्वा यावन्तः कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा चतुर्षु ध्यानेषु प्रतिष्ठापयेच् चतुर्ष्व् अप्रमाणेषु प्रतिष्ठापयेच् चतसृष्व् आरूप्यसमाप्त्तिषु प्रतिष्ठापयेत् पञ्चस्व् अभिज्ञासु प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्. आह: बहु भगवन् बहु सुगत. भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, यो ऽस्याः प्रज्ञापारमितायाः पुस्तकं परस्मै दद्यात्, पठनाय वा लेखनाय वा वाचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टाः, यत्र कुलपुत्राः कुलदुहितरश् च शिक्षित्वा सम्यक्त्वन्यामम् अवक्रान्ता, अवक्रामन्त्य् अवक्रमिष्यन्ति च, स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च. सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, (#<øsP_II-4_151>#) अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकाः प्रत्येकबोधिं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, बोधिसत्त्वाश् च महासत्त्वा बोधिसत्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रमिष्यन्ति, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते अभिसंभोत्स्यन्ते च. कतमे च ते कौशिकानास्रवा धर्मास् तद् यथा दानपारमिता, शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता. अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभवशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता. चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि सर्वसमाधयः सर्वधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकबुद्धधर्माः, महामैत्री महाकरुणा महामुदिता महोपेक्षाः, अन्ये चापरिमाणा बुद्धधर्मा विस्तरेणोपदिष्टाः. तद् अनेनापि ते कौशिक पर्यायेणैवं वेदितव्यम्. यः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां लिखितां कृत्वा परेभ्यो दद्यात् पठनायापि लेखनायापि वाचनायापि, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते. चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंशा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभ देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, (#<øsP_II-4_152>#) अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते. आकाशानन्त्यायतना देवाः प्रज्ञायन्ते, विज्ञानान्त्यायतना देवाः प्रज्ञायन्ते, आकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञायतना देवाः प्रज्ञायन्ते. दानपारमिता प्रज्ञायते, शीलपारमिता प्रज्ञायते, क्षान्तिपारमिता प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते. अध्यात्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता प्रज्ञायते, अभावस्वभावशून्यता प्रज्ञायते. स्मृत्युपस्थानानि प्रज्ञायन्ते, सम्यक्प्रहाणानि प्रज्ञायन्ते, ऋद्धिपादाः प्रज्ञायन्ते, इन्द्रियाणि प्रज्ञायन्ते, बलानि प्रज्ञायन्ते, बोध्यङ्गानि प्रज्ञायन्ते, आर्याष्टाङ्गो मार्गः प्रज्ञायते, आर्यसत्यानि प्रज्ञायन्ते, ध्यानानि प्रज्ञायन्ते, अप्रमाणानि प्रज्ञायन्ते, आरूप्यसमापत्तयः प्रज्ञायन्ते, अष्टौ विमोक्षाः प्रज्ञायन्ते, नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शूयतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञायन्ते, अभिज्ञाः प्रज्ञायन्ते, समाधयः प्रज्ञायन्ते, धारणीमुखानि प्रज्ञायन्ते, तथागतबलानि प्रज्ञायन्ते, वैशारद्यानि प्रज्ञायन्ते, प्रतिसंविदः प्रज्ञायन्ते, महामैत्री प्रज्ञायते, महाकरुणा प्रज्ञायते, आवेणिकबुद्धधर्माः प्रज्ञायन्ते, स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबोधिं प्रज्ञायते, मार्गाकारज्ञता प्रज्ञायते, सर्वाकारज्ञता प्रज्ञायते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनः प्रज्ञायन्ते, अनगामिनः प्रज्ञायन्ते, अर्हन्तः प्रज्ञायन्ते, प्रत्येकबुद्धाः प्रज्ञायन्ते, बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, तथागता अर्हन्तः सम्यक्संबुद्धाः प्रज्ञायन्ते. [K. 205b11, N. 417b7, T. 333b2, P. 309a1, Ch. 734b30] (#<øsP_II-4_153>#) यावन्तः कौशिक पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा चतुर्षु ध्यानेषु प्रतिष्ठापयेच् चतुर्ष्व् अप्रमाणेषु प्रतिष्ठापयेच् चतसृष्व् आरूप्यसमाप्त्तिषु प्रतिष्ठापयेत् पञ्चस्व् अभिज्ञासु प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्. आह: बहु भगवन् बहु सुगत. भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. यो ऽस्याः प्रज्ञापारमितायाः पुस्तकं लिखितां कृत्वा परस्मै दद्यात्, पठनाय वा लेखनाय वा वाचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टा यत्र कुलपुत्राः कुलदुहितरश् च शिक्षित्वा सम्यक्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रमिष्यन्ति च, स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकाः प्रत्येकबोधिं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, बोधिसत्त्वाश् च महासत्त्वा बोधिसत्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रमिष्यन्ति, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते अभिसंभोत्स्यन्ते च. कतमे च ते कौशिकानास्रवा धर्मास् तद् यथा दानपारमिता, शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता. अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभवशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता. चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि षड् अभिज्ञाः सर्वसमाधयः सर्वधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, महामैत्री महाकरुणा महामुदिता महोपेक्षा अन्ये चापरिमाणा बुद्धधर्मा विस्तरेणोपदिष्टाः. तद् अनेनापि ते कौशिक पऋयायेणैवं वेदितव्यं, यः कुलपुत्रो वा कुलदुहिता (#<øsP_II-4_154>#) वा प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परेभ्यो दद्यात् पठनायापि लेखनायापि वाचनायापि, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलाङि प्रज्ञायन्ते. चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंशा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते. आकाशानन्त्यायतना देवाः प्रज्ञायन्ते, विज्ञानान्त्यायतना देवाः प्रज्ञायन्ते, अकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञायतना देवाः प्रज्ञायन्ते. दानपारमिता प्रज्ञायते, शीलपारमिता प्रज्ञायते, क्षान्तिपारमिता प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते. अध्यात्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता प्रज्ञायते, अभावस्वभावशून्यता प्रज्ञायते. स्मृत्युपस्थानानि प्रज्ञायन्ते, सम्यक्प्रहाणानि प्रज्ञायन्ते, ऋद्धिपादाः प्रज्ञायन्ते, इन्द्रियाणि प्रज्ञायन्ते, बलानि प्रज्ञायन्ते, बोध्यङ्गानि प्रज्ञायन्ते, आर्याष्टाङ्गो मार्गः प्रज्ञायते, आर्यसत्यानि प्रज्ञायन्ते, (#<øsP_II-4_155>#) ध्यानानि प्रज्ञायन्ते, अप्रमाणानि प्रज्ञायन्ते, अरूप्यसमापत्तयः प्रज्ञायन्ते, अष्टौ विमोक्षाः प्रज्ञायन्ते, नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञायन्ते, अभिज्ञाः प्रज्ञायन्ते, समाधयः प्रज्ञायन्ते, धारणीमुखानि प्रज्ञायन्ते, तथागतबलानि प्रज्ञायन्ते, वैशारद्यानि प्रज्ञायन्ते, प्रतिसंविदः प्रज्ञायन्ते, महामैत्री प्रज्ञायते, महाकरुणा प्रज्ञायते, आवेणिकबुद्धधर्माः प्रज्ञायन्ते, स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते. अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबोधिं प्रज्ञायते, मार्गाकारज्ञता प्रज्ञायते, सर्वाकारज्ञता प्रज्ञायते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनः प्रज्ञायन्ते, अनागामिनः प्रज्ञायन्ते, अर्हन्तः प्रज्ञायन्ते, प्रत्येकबुद्धाः प्रज्ञायन्ते, बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, तथागता अर्हन्तः सम्यक्संबुद्धाः प्रज्ञायन्ते. [K. 206a18, N. 419a7, T. 334b4, P. 311a4, Ch. * *] यावन्तः कौशिक दक्षिणस्यां दिशि गङ्गनदीवालुकोपमेषु लोकधातुषु सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा चतुर्षु ध्यानेषु प्रतिष्ठापयेच् चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु पञ्चस्व् अभिज्ञासु प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्. आह: बहु भगवन् बहु सुगत. भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. यो ऽस्याः प्रज्ञापारमितायाः पुस्तकं परस्मै दद्यात्, पठनाय वा लेखनाय वा वाचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टा यत्र कुलपुत्राः कुलदुहितरश् च शिक्षित्वा सम्यक्त्वन्यामम् अवक्रान्ता, अवक्रामन्त्य् अवक्रमिष्यन्ति च, स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकाः प्रत्येकबोधिं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, बोधिसत्त्वाश् च महासत्त्वा बोधिसत्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रमिष्यन्ति, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते अभिसंभोत्स्यन्ते च, कतमे ते कौशिकानास्रवा धर्मास् तद् यथा दानपारमिता, शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता. (#<øsP_II-4_156>#) अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अर्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता. चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि षड् अभिज्ञाः सर्वसमाधयः सर्वधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, महामैत्री महाकरुणा महामुदिता महोपेक्षा अन्ये चापरिमाणा बुद्धधर्मा विस्तरेणोपदिष्टाः. तद् अनेनापि ते कौशिक पर्यायेणैवं वेदितव्यं, यः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परेभ्यो दद्यात् पठनायापि लेखनायापि वाचनायापि, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते. चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंशा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिक देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभ देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते. आकाशानन्त्यायतना देवाः प्रज्ञायन्ते, विज्ञानान्त्यायतना देवाः प्रज्ञायन्ते, अकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञायतना देवाः प्रज्ञायन्ते. दानपारमिता प्रज्ञायते, शीलपारमिता प्रज्ञायते, क्षान्तिपारमिता (#<øsP_II-4_157>#) प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते. अध्यात्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता प्रज्ञायते, अभावस्वभावशून्यता प्रज्ञायते. स्मृत्युपस्थानानि प्रज्ञायन्ते, सम्यक्प्रहाणानि प्रज्ञायन्ते, ऋद्धिपादाः प्रज्ञायन्ते, इन्द्रियाणि प्रज्ञायन्ते, बलानि प्रज्ञायन्ते, बोध्यङ्गानि प्रज्ञायन्ते, आर्याष्टाङ्गो मार्गः प्रज्ञायते, आर्यसत्यानि प्रज्ञायन्ते, ध्यानानि प्रज्ञायन्ते, अप्रमाणानि प्रज्ञायन्ते, आरूप्यसमापत्तयः प्रज्ञायन्ते, अष्टौ विमोक्षाः प्रज्ञायन्ते, नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञायन्ते, अभिज्ञाः प्रज्ञायन्ते, समाधयः प्रज्ञायन्ते, धारणीमुखानि प्रज्ञायन्ते, तथागतबलानि प्रज्ञायन्ते, वैशारद्यानि प्रज्ञायन्ते, प्रतिसंविदः प्रज्ञायन्ते, महामैत्री प्रज्ञायते, महाकरुणा प्रज्ञायते, आवेणिकबुद्धधर्माः प्रज्ञायन्ते, स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबोधिं प्रज्ञायते, मार्गाकारज्ञता प्रज्ञायते, सर्वाकारज्ञता प्रज्ञायते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनः प्रज्ञायन्ते, अनागामिनः प्रज्ञायन्ते, अर्हन्तः प्रज्ञायन्ते, प्रत्येकबुद्धाः प्रज्ञायन्ते, बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, तथागता अर्हन्तः सम्यक्संबुद्धाः प्रज्ञायन्ते. [K. 207a3, N. 420b9, T. 335b6, P. 313a4, Ch. * *] यावन्तः कौशिक पश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा चतुर्षु ध्यानेषु प्रतिष्ठापयेच् चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु पञ्चस्व् अभिज्ञासु प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्. आह: बहु भगवन् बहु सुगत. भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं (#<øsP_II-4_158>#) पुण्यं प्रसवेत्. यो ऽस्याः प्रज्ञापारमितायाः पुस्तकं परस्मै दद्यात्, पठनाय वा लेखनाय वा वाचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टा यत्र कुलपुत्राः कुलदुहितरश् च शिक्षित्वा सम्यक्त्वन्यामम् अवक्रान्ता, अवक्रामन्त्य् अवक्रमिष्यन्ति च, स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयनिकाः प्रत्येकबोधिं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, बोधिसत्त्वाश् च महासत्त्वा बोधिसत्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रमिष्यन्ति, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते अभिसंभोत्स्यन्ते च. कतमे ते कौशिकानास्रवा धर्मास् तद् यथा दानपारमिता, शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमित. अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भाशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता. चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि षड् अभिज्ञाः शर्वसमाधयः सर्वधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, महामैत्री महाकरुणा महामुदिता महोपेक्षा अन्ये चापरिमाणा बुद्धधर्मा विस्तरेणोपदिष्टाः. तद् अनेनापि ते कौशिक पर्यायेणैवं वेदितव्यं, यः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परेभ्यो दद्यात् पठनायापि लेखनायापि वाचनायापि. अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते. चातुर्महाराजकायिक देवाः प्रज्ञायन्ते, त्रयस्त्रिंश देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका (#<øsP_II-4_159>#) देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते. आकाशानन्त्यायतना देवाः प्रज्ञायन्ते, विज्ञानान्त्यायतना देवाः प्रज्ञायन्ते, आकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञायतना देवाः प्रज्ञायन्ते. दानपारमिता प्रज्ञायते, शीलपारमिता प्रज्ञायते, क्षान्तिपारमिता प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते. अध्यात्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता प्रज्ञायते, अभावस्वभावशून्यता प्रज्ञायते. स्मृत्युपस्थानानि प्रज्ञायन्ते, सम्यक्प्रहाणानि प्रज्ञायन्ते, ऋद्धिपादाः प्रज्ञायन्ते, इन्द्रियाणि प्रज्ञायन्ते, बलानि प्रज्ञायन्ते, बोध्यङ्गानि प्रज्ञायन्ते, आर्याष्टाङ्गो मार्गः प्रज्ञायते, आर्यसत्यानि प्रज्ञायन्ते, ध्यानानि प्रज्ञायन्ते, अप्रमाणानि प्रज्ञायन्ते, आरूप्यसमापत्तयः प्रज्ञायन्ते, अष्टौ विमोक्षाः प्रज्ञायन्ते, नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञायन्ते, अभिज्ञाः प्रज्ञायन्ते, समाधयः प्रज्ञायन्ते, धारणीमुखानि प्रज्ञायन्ते, तथागतबलानि प्रज्ञायन्ते, वैशारद्यानि प्रज्ञायन्ते, प्रतिसंविदः प्रज्ञायन्ते, महामैत्री प्रज्ञायते, महाकरुणा प्रज्ञायते, आवेणिकबुद्धधर्माः प्रज्ञायन्ते, स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, (#<øsP_II-4_160>#) प्रत्येकबोधिं प्रज्ञायते, मार्गाकारज्ञता प्रज्ञायते, सर्वाकारज्ञता प्रज्ञायते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनः प्रज्ञायन्ते, अनागामिनः प्रज्ञायन्ते, अर्हन्तः प्रज्ञायन्ते, प्रत्येकबुद्धाः प्रज्ञायन्ते, बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, तथागता अर्हन्तः सम्यक्संबुद्धाः प्रज्ञायन्ते. [K. 207b10, N. 422a9, T. 336b9, P. 315a5, Ch. * *] यावन्तः कौशिक उत्तरस्यां दिशि गङ्गानदिवालुकोपमेषु लोकधातुषु सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा चतुर्षु ध्यानेषु प्रतिष्ठापयेच् चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु पञ्चस्व् अभिज्ञासु प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्. अह: बहु भगवन् बहु सुगत. भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. यो ऽस्याः प्रज्ञापारमितायाः पुस्तकं परस्मै दद्यात्, पठनाय वा लेखनाय वा वाचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टा यत्र कुलपुत्राः कुलदुहितरश् च शिक्षित्वा सम्यक्त्वन्यामम् अवक्रान्ता, अवक्रामन्त्य् अवक्रमिष्यन्ति च, स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलंप्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकाः प्रत्येकबोधिं प्रप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, बोधिसत्त्वाश् च महासत्त्वा बोधिसत्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रमिष्यन्ति, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते अभिसंभोत्स्यन्ते च. कतमे च ते कौशिकानास्रवा धर्मास् तद् यथा दानपारमिता, शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता. अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता. चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि (#<øsP_II-4_161>#) षड् अभिज्ञाः सर्वसमाधयः सर्वधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, महामैत्रि महाकरुणा महामुदिता महोपेक्षा अन्ये चापरिमाणा बुद्धधर्मा विस्तरेणोपदिष्टाः. तद् अनेनापि ते कौशिक पर्यायेणैवं वेदितव्यं, यः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परेभ्यो दद्यात् पठनायापि लेखनायापि वाचनायापि, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते. चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंशा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शन देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते. आकाशानन्त्यायतना देवाः प्रज्ञायन्ते, विज्ञानान्त्यायतना देवाः प्रज्ञायन्ते, आकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञायतना देवाः प्रज्ञायन्ते. दानपारमिता प्रज्ञायते, शीलपारमिता प्रज्ञायते, क्षान्तिपारमिता प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते. अध्यत्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता (#<øsP_II-4_162>#) प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता प्रज्ञायते, अभावस्वभावशून्यता प्रज्ञायते. स्मृत्युपस्थानानि प्रज्ञायन्ते, सम्यक्प्रहाणानि प्रज्ञायन्ते, ऋद्धिपादाः प्रज्ञायन्ते, इन्द्रियाणि प्रज्ञायन्ते, बलानि प्रज्ञायन्ते, बोध्यङ्गानि प्रज्ञायन्ते, आर्याष्टाङ्गो मार्गः प्रज्ञायते, आर्यसत्यानि प्रज्ञायन्ते, ध्यानानि प्रज्ञायन्ते, अप्रमाणानि प्रज्ञायन्ते, आरूप्यसमापत्तयः प्रज्ञायन्ते, अष्टौ विमोक्षाः प्रज्ञायन्ते, नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शूङ्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञायन्ते, अभिज्ञाः प्रज्ञायन्ते, समाधयः प्रज्ञायन्ते, धारणीमुखानि प्रज्ञायन्ते, तथागतबलानि प्रज्ञायन्ते, वैशारद्यानि प्रज्ञायन्ते, प्रतिसंविदः प्रज्ञायन्ते, महामैत्री प्रज्ञायते, महाकरुणा प्रज्ञायते, आवेणिकबुद्धधर्माः प्रज्ञायन्ते, स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबोधिं प्रज्ञायते, मार्गाकारज्ञता प्रज्ञायते, सर्वाकारज्ञता प्रज्ञायते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनः प्रज्ञायन्ते, अनागामिनः प्रज्ञायन्ते, अर्हन्तः प्रज्ञायन्ते, प्रत्येकबुद्धाः प्रज्ञायन्ते, बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, तथागता अर्हन्तः सम्यक्संबुद्धाः प्रज्ञायन्ते. [K. 208a15, N. 423b9, T. 337b10. P. 317b1, Ch. * *] यावन्तः कौशिक उत्तरपूर्वस्यां दिशि गङ्गानदिवालुकोपमेषु लोकधातुषु सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा चतुर्षु ध्यानेषु प्रतिष्ठापयेच् चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु पञ्चस्व् अभिज्ञासु प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्. आह: बहु भगवन् बहु सुगत. भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. यो ऽस्याः प्रज्ञापारमितायाः पुस्तकं परस्मै दद्यात्, पठनाय वा लेखनाय वा वाचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टा यत्र कुलपुत्राः कुलदुहितरश् च शिक्षित्वा सम्यक्त्वन्यामम् अवक्रान्ता, अवक्रामन्त्य् अवक्रमिष्यन्ति च, स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्रप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकाः प्रत्येकबोधिं प्राप्ताः (#<øsP_II-4_163>#) प्राप्नुवन्ति प्राप्स्यन्ति ःअ, बोधिसत्त्वाश् च महासत्त्वा बोधिसत्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रमिष्यन्ति, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते अभिसंभोत्स्यन्ते च. कतमे ते कौशिकानास्रव धर्मास् तद् यथा दानपारमिता, शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता. अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता. चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि षड् अभिज्ञाः सर्वसमाधयः सर्वधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, महामैत्रि महाकरुणा महामुदिता महोपेक्षा अन्ये चापरिमाणा बुद्धधर्मा विस्तरेणोपदिष्टाः. तद् अनेनापि ते कौशिक पर्यायेणैवं वेदितव्यं, यः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परेभ्यो दद्यात् पठनायापि लेखनायापि वाचनायापि, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते. चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंशा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः (#<øsP_II-4_164>#) प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते. आकाशानन्त्यायतना देवाः प्रज्ञायन्ते, विज्ञानान्त्यायतना देवाः प्रज्ञायन्ते, आकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञायतना देवाः प्रज्ञायन्ते. दानपारमिता प्रज्ञायते, शीलपारमिता प्रज्ञायते, क्षान्तिपारमिता प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते. अध्यात्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता प्रज्ञायते, अभावस्वभावशून्यता प्रज्ञायते. स्मृत्युपस्थानानि प्रज्ञायन्ते, सम्यक्प्रहाणानि प्रज्ञायन्ते, ऋद्धिपादाः प्रज्ञायन्ते, इन्द्रियाणि प्रज्ञायन्ते, बलानि प्रज्ञायन्ते, बोध्यङ्गानि प्रज्ञायन्ते, आर्याष्टाङ्गो मार्गः प्रज्ञायते, आर्यसत्यानि प्रज्ञायन्ते, ध्यानानि प्रज्ञायन्ते, अप्रमाणानि प्रज्ञायन्ते, आरूप्यसमापत्तयः प्रज्ञायन्ते, अष्टौ विमोक्षाः प्रज्ञायन्ते, नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञायन्ते, अभिज्ञाः प्रज्ञायन्ते, समाधयः प्रज्ञायन्ते, धारणीमुखानि प्रज्ञायन्ते, तथागतबलानि प्रज्ञायन्ते, वैशारद्यानि प्रज्ञायन्ते, प्रतिसंविदः प्रज्ञायन्ते, महामैत्री प्रज्ञायते, महाकरुणा प्रज्ञायते, आवेणिकबुद्धधर्माः प्रज्ञायन्ते, स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबोधिं प्रज्ञायते, मार्गाकारज्ञता प्रज्ञायते, सर्वाकारज्ञता प्रज्ञायते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनः प्रज्ञायन्ते, अनागामिनः प्रज्ञायन्ते, अर्हन्तः प्रज्ञायन्ते, प्रत्येकबुद्धाः प्रज्ञायन्ते, बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, तथागता अर्हन्तः सम्यक्संबुद्धाः प्रज्ञायन्ते. [K. 208b19, N. 425b1, T. 338b13, P. 319b5, Ch. * *] यावन्तः कौशिक पूर्वदक्षिणस्यां दिशि गङ्गनदीवालुकोपमेषु लोकधातुषु सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा चतुर्षु (#<øsP_II-4_165>#) ध्यानेषु प्रतिष्ठापयेच् चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु पञ्चस्व् अभिज्ञासु प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्. आह: बहु भगवन् बहु सुगत. भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. यो ऽस्याः प्रज्ञापारमितायाः पुस्तकं परस्मै दद्यात्, पठनाय वा लेखनाय वा वाचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टा यत्र कुलपुत्राः कुलदुहितरश् च शिक्षित्वा सम्यक्त्वन्यामम् अवक्रान्ता, अवक्रामन्त्य् अवक्रमिष्यन्ति च, स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकाः प्रत्येकबोधिं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, बोधिसत्त्वाश् च महासत्त्वा बोधिसत्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रमिष्यन्ति, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते अभिसंभोत्स्यन्ते च. कतमे ते कौशिकानास्रवा धर्मास् तद् यथा दानपारमिता, शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता. अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता. चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि षड् अभिज्ञाः सर्वसमाधयः सर्वधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, महामैत्री महाकरुणा महामुदिता महोपेक्षा अन्ये चापरिमाणा बुद्धधर्मा विस्तरेणोपदिष्टाः. तद् अनेनापि ते. कौशिक पर्यायेणैवं वेदितव्यं, यः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परेभ्यो दद्यात् पठनायापि लेखनायापि वाचनायापि, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा (#<øsP_II-4_166>#) उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते. चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रयस्त्रिंशा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते. आकाशानन्त्यायतना देवाः प्रज्ञायन्ते, विज्ञानान्त्यायतना देवाः प्रज्ञायन्ते, अकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञायतना देवाः प्रज्ञायन्ते. दानपारमिता प्रज्ञायते, शीलपारमिता प्रज्ञायते, क्षान्तिपारमिता प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते. अध्यात्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता प्रज्ञायते, अभावस्वभावशून्यता प्रज्ञायते. स्मृत्युपस्थानानि प्रज्ञायन्ते, सम्यक्प्रहाणानि प्रज्ञायन्ते, ऋद्धिपादाः प्रज्ञायन्ते, इन्द्रियाणि प्रज्ञायन्ते, बलानि प्रज्ञायन्ते, बोध्यङ्गानि प्रज्ञायन्ते, आर्याष्टाङ्गो मार्गः प्रज्ञायते, आर्यसत्यानि प्रज्ञायन्ते, ध्यानानि प्रज्ञायन्ते, अप्रमाणानि प्रज्ञायन्ते, आरूप्यसमापत्तयः प्रज्ञायन्ते, अष्टौ विमोक्षाः प्रज्ञायन्ते, नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञायन्ते, अभिज्ञाः (#<øsP_II-4_167>#) प्रज्ञायन्ते, समाधयः प्रज्ञायन्ते, धारणीमुखानि प्रज्ञायन्ते, तथागतबलानि प्रज्ञायन्ते, वैशारद्यानि प्रज्ञायन्ते, प्रतिसंविदः प्रज्ञायन्ते, महामैत्री प्रज्ञायते, महाकरुणा प्रज्ञायते, आवेणिकबुद्धधर्माः प्रज्ञायन्ते, स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबोधिं प्रज्ञायते, मार्गाकारज्ञता प्रज्ञायते, सर्वाकारज्ञता प्रज्ञायते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनः प्रज्ञायन्ते, अनागामिनः प्रज्ञायन्ते, अर्हन्तः प्रज्ञायन्ते, प्रत्येकबुद्धाः प्रज्ञायन्ते, बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, तथागता अर्हन्तः सम्यक्संबुद्धाः प्रज्ञायन्ते. [K. 209b4, N. 427a1, T. 340a2, P. 321b7, Ch. * *] यावन्तः कौशिक दक्षिणपश्चिमायां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा चतुर्षु ध्यानेषु प्रतिष्ठापयेच् चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु पञ्चस्व् अभिज्ञासु प्रतिष्ठपयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्. आह: बहु भगवन् बहु सुगत. भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. यो ऽस्याः प्रज्ञापारमितायाः पुस्तकं परस्मै दद्यात्, पठनाय वा लेखनाय वा वाचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टा यत्र कुलपुत्रः कुलदुहितरश् च शिक्षित्वा सम्यक्त्वन्यामम् अवक्रान्ता, अवक्रामन्त्य् अवक्रमिष्यन्ति च, स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकाः प्रत्येकबोधिं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, बोधिसत्त्वाश् च महासत्त्वा बोधिसत्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रमिष्यन्ति, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते अभिसंभोत्स्यन्ते च. कतमे ते कौशिकानास्रवा धर्मास् तद् यथा दानपारमिता, शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता. अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, (#<øsP_II-4_168>#) सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता. चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यताणिमित्ताप्रणिहितविमोक्षमुखानि षड् अभिज्ञाः सर्वसमाधयः सर्वधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, महामैत्री महाकरुणा महामुदिता महोपेक्षा अन्ये चापरिमाणा बुद्धधर्मा विस्तरेणोपदिष्टा. तद् अनेनापि ते कौशिक पर्यायेणैवं वेदितव्यं, यः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परेभ्यो दद्यात् पठनायपि लेखनायापि वाचनायापि, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते. चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंशा देवाः प्रज्ञायन्ते, याम देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिमितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते. आकशनन्त्ययतना देवाः प्रज्ञायन्ते, विज्ञानान्त्यायतना देवाः प्रज्ञायन्ते, आकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञयतन देवाः प्रज्ञायन्ते. दानपारमिता प्रज्ञायते, शीलपारमित प्रज्ञायते, क्षान्तिपारमिता प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते. अध्यात्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता (#<øsP_II-4_169>#) प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता प्रज्ञायते, अभावस्वभावशून्यता प्रज्ञायते. स्मृत्युपस्थानानि प्रज्ञायन्ते, सम्यक्प्रहाणानि प्रज्ञायन्ते, ऋद्धिपादाः प्रज्ञायन्ते, इन्द्रियाणि प्रज्ञायन्ते, बलानि प्रज्ञायन्ते, बोध्यङ्गानि wpraj¤àyante, आर्याष्टाङ्गो मार्गः प्रज्ञायते, आर्यसत्यानि प्रज्ञायन्ते, ध्यानानि प्रज्ञायन्ते, अप्रमाणानि प्रज्ञायन्ते, आरूप्यसमापत्तयः प्रज्ञायन्ते, अष्टौ विमोक्षाः प्रज्ञायन्ते, नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञायन्ते, अभिज्ञाः प्रज्ञायन्ते, समाधयः प्रज्ञायन्ते, धारणीमुखानि प्रज्ञायन्ते, तथागतबलानि प्रज्ञायन्ते, वैशारद्यानि प्रज्ञायन्ते, प्रतिसंविदः प्रज्ञायन्ते, महामैत्री प्रज्ञायते, महाकरुणा प्रज्ञायते, आवेणिकबुद्धधर्माः प्रज्ञायन्ते, स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबोधिं प्रज्ञायते, मार्गाकारज्ञता प्रज्ञायते, सर्वाकारज्ञता प्रज्ञायते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनः प्रज्ञायन्ते, अनागामिनः प्रज्ञायन्ते, अर्हन्तः प्रज्ञायन्ते, प्रत्येकबुद्धाः प्रज्ञायन्ते, बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, तथागता अर्हन्तः सम्यक्संबुद्धाः प्रज्ञायन्ते. [K. 210a7, N. 428b2, T. 341a5, P. 324a1, Ch. * *] यावन्तः कौशिक पश्चिमोत्तरस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा चतुर्षु ध्यानेषु प्रतिष्ठापयेच् चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु पञ्चस्व् अभिज्ञासु प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्. आह: बहु भगवन् बहु सुगत. भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. यो ऽस्याः प्रज्ञापारमितायः पुस्तकं परस्मै दद्यात्, पठनाय वा लेखनाय वा वाचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टा यत्र कुलपुत्राः (#<øsP_II-4_170>#) कुलदुहितरस् च शिक्षित्वा सम्यक्त्वन्यामम् अवक्रान्ता, अवक्रामन्त्य् अवक्रमिष्यन्ति च, स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकाः प्रत्येकबोधिं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, बोधिसत्त्वाश् च महासत्त्वा बोधिसत्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रमिष्यन्ति, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते अभिसंभोत्स्यन्ते च. कतमे च ते कौशिकानास्रवा धर्मास् तद् यथा दानपारमिता, शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता. अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धा अऊन्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता. चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षमुकानि सर्वसमाधयः सर्वधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, महामैत्री महाकरुणा महामुदिता महोपेक्षा अन्ये चापरिमाणा बुद्धधर्मा विस्तरेणोपदिष्टाः. तद् अनेनापि ते कौशिक पर्यायेणैवं वेदितव्यं, यः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परेभ्यो दद्यात् पठनायापि लेखनायापि वाचनायापि, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते. चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंशा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, (#<øsP_II-4_171>#) आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते. आकाशानन्त्यायतना देवाः प्रज्ञायन्ते, विज्ञानान्त्यायतना देवाः प्रज्ञायन्ते, आकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञायतना देवाः प्रज्ञायन्ते. दानपारमिता प्रज्ञायते, शीलपारमिता प्रज्ञायते, क्षान्तिपारमिता प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते. अध्यात्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता प्रज्ञायते, अभावस्वभावशून्यता प्रज्ञायते. स्मृत्युपस्थानानि प्रज्ञायन्ते, सम्यक्प्रहाणानि प्रज्ञायन्ते, ऋद्धिपादाः प्रज्ञायन्ते, इन्द्रियाणि प्रज्ञायन्ते, बलानि प्रज्ञायन्ते, बोध्यङ्गानि प्रज्ञायन्ते, आर्याष्टाङ्गो मार्गः प्रज्ञायते, आर्यसत्यानि प्रज्ञायन्ते, ध्यानानि प्रज्ञायन्ते, अप्रमाणानि प्रज्ञायन्ते, आरूप्यसमापत्तयः प्रज्ञायन्ते, अष्टौ विमोक्षाः प्रज्ञायन्ते, नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञायन्ते, अभिज्ञाः प्रज्ञायन्ते, समाधयः प्रज्ञायन्ते, धारणीमुखानि प्रज्ञायन्ते, तथागतबलानि प्रज्ञायन्ते, वैशारद्यानि प्रज्ञायन्ते, प्रतिसंविदः प्रज्ञायन्ते, महामैत्री प्रज्ञायते, महाकरुणा प्रज्ञायते, आवेणिकबुद्धधर्माः प्रज्ञायन्ते, स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबोधिं प्रज्ञायते, मार्गाकारज्ञता प्रज्ञायते, सर्वाकारज्ञता प्रज्ञायते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनः प्रज्ञायन्ते, अनागामिनः प्रज्ञायन्ते, अर्हन्तः प्रज्ञायन्ते, प्रत्येकबुद्धाः प्रज्ञायन्ते, (#<øsP_II-4_172>#) बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, तथागता अर्हन्तः सम्यक्संबुद्धाः प्रज्ञायन्ते. [K. 210b11, N. 430a1, T. 342a6, P. 326a3, Ch. * *] यावन्तः कौशिकाधस्ताद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा चतुर्षु ध्यानेषु प्रतिष्ठापयेच् चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु पञ्चस्व् अभिज्ञासु प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्. आह: बहु भगवन् बहु सुगत. भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. यो ऽस्याः प्रज्ञापारमितायाः पुस्तकं परस्मै दद्यात्, पठनाय वा लेखनाय वा वाचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टा यत्र कुलपुत्राः कुलदुहितरश् च शिक्षित्वा सम्यक्त्वन्यामम् अवक्रान्ता, अवक्रामन्त्य् अवक्रमिष्यन्ति च, स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकाः प्रत्येकबोधिं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, बोधिसत्त्वाश् च महासत्त्वा बोधिसत्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रमिष्यन्ति, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते अभिसंभोत्स्यन्ते च. कतमे ते कौशिकानास्रवा धर्मास् तद् यथा दानपारमिता, शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता. अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता. चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमपत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि षड् अभिज्ञाः सर्वसमाधयः सर्वधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टदशावेणिका बुद्धधर्माः, महामैत्री महाकरुणा (#<øsP_II-4_173>#) महामुदिता महोपेक्षा अन्ये चापरिमाणा बुद्धधर्मा विस्तरेणोपदिष्टाः. तद् अनेनापि ते कौशिक पर्यायेणैवं वेदितव्यं, यः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परेभ्यो दद्यात् पठनायापि लेखनायापि वाचनायापि, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते. चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंसा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते. आकाशानन्त्यायतना देवाः प्रज्ञायन्ते, विज्ञानान्त्यायतना देवाः प्रज्ञायन्ते, आकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञायतना देवाः प्रज्ञायन्ते. दानपारमिता प्रज्ञायते, शीलपारमिता प्रज्ञायते, क्षान्तिपारमिता प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते. अध्यात्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता प्रज्ञायते, अभावस्वभावशून्यता प्रज्ञायते. स्मृत्युपस्थानानि प्रज्ञायन्ते, सम्यक्प्रहाणानि प्रज्ञायन्ते, ऋद्धिपादाः (#<øsP_II-4_174>#) प्रज्ञायन्ते, इन्द्रियाणि प्रज्ञायन्ते, बलानि प्रज्ञायन्ते, बोध्यङ्गानि प्रज्ञायन्ते, आर्याष्टाङ्गो मार्गः प्रज्ञायते, आर्यसत्यानि प्रज्ञायन्ते, ध्यानानि प्रज्ञायन्ते, अप्रमाणानि प्रज्ञायन्ते, आरूप्यसमापत्तयः प्रज्ञायन्ते, अष्टौ विमोक्षाः प्रज्ञायन्ते, नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञायन्ते, अभिज्ञाः प्रज्ञायन्ते, समाधयः प्रज्ञायन्ते, धारणीमुखानि प्रज्ञायन्ते, तथागतबलानि प्रज्ञायन्ते, वैशारद्यानि प्रज्ञायन्ते, प्रतिसंविदः प्रज्ञायन्ते, महामैत्री प्रज्ञायते, महाकरुणा प्रज्ञायते, आवेणिकबुद्धधर्माः प्रज्ञायन्ते, स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबोधिं प्रज्ञायते, मार्गाकारज्ञता प्रज्ञायते, सर्वाकारज्ञता प्रज्ञायते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनः प्रज्ञायन्ते, अनागामिनः प्रज्ञायन्ते, अर्हन्तः प्रज्ञायन्ते, प्रत्येकबुद्धाः प्रज्ञायन्ते, बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, तथागता अर्हन्तः सम्यक्संबुद्धाः प्रज्ञायन्ते. [K. 211a15, N. 431b3, T. 343a7, P. 32sa6, Ch. * *] यावन्तः कौशिक उपरिष्टाद् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा चतुर्षु ध्यानेषु प्रतिष्ठापयेच् चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु पञ्चस्व् अभिज्ञासु प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्. आह: बहु भगवन् बहु सुगत. भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. यो ऽस्याः प्रज्ञापारमितायाः पुस्तकं परस्मै दद्यात्, पठनाय वा लेखनाय वा वाचनाय वा. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायाम् अनास्रवा धर्मा विस्तरेणोपदिष्टा यत्र कुलपुत्राः कुलदुहितरश् च शिक्षित्वा सम्यक्त्वन्यामम् अवक्रान्ता, अवक्रामन्त्य् अवक्रमिष्यन्ति च, स्रोतआपत्तिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, सकृदागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अनागामिफलं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, अर्हत्त्वं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, प्रत्येकबुद्धयानिकाः प्रत्येकबोधिं प्राप्ताः प्राप्नुवन्ति प्राप्स्यन्ति च, बोधिसत्त्वाश् च महासत्त्वा बोधिसत्त्वन्यामम् अवक्रान्ता अवक्रामन्त्य् अवक्रमिष्यन्ति, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुध्यन्ते अभिसंभोत्स्यन्ते च. (#<øsP_II-4_175>#) कतमे च ते कौशिकानास्रवा धर्मास् तद् यथा दानपारमिता, शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता. अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता, चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गश् चत्वार्य् आर्यसत्यान्य् अष्टौ विमोक्षा नवानुपूर्वविहारसमापत्तयः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि षड् अभिज्ञाः सर्वसमाधयः सर्वधारणीमुखानि दशतथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, महामैत्री महाकरुणा महामुदिता महोपेक्षा अन्ये चापरिमाणा बुद्धधर्मा विस्तरेणोपदिष्टाः. तद् अनेनापि ते कौशिक पर्यायेणैवं वेदितव्यं, यः कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमितां पुस्तकलिखितां कृत्वा परेभ्यो दद्यात् पठनायापि लेखनायापि वाचनायापि, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? तथा ह्य् अत्र कौशिक प्रज्ञापारमितायां विस्तरेण सर्वधर्मा उपदिष्टा यैः क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते. चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंशा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभा देवाः प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते. आकाशानन्त्यायतना देवाः प्रज्ञायन्ते, विज्ञानान्त्यायतना देवाः प्रज्ञायन्ते, आकिञ्चन्यायतना देवाः प्रज्ञायन्ते, नैवसंज्ञानासंज्ञायतना (#<øsP_II-4_176>#) देवाः प्रज्ञायन्ते. dànapàran¤tà प्रज्ञायते, शीलपारमिता प्रज्ञायते, क्षान्तिपारमिता प्रज्ञायते, वीर्यपारमिता प्रज्ञायते, ध्यानपारमिता प्रज्ञायते, प्रज्ञापारमिता प्रज्ञायते. अध्यात्मशून्यता प्रज्ञायते, बहिर्धाशून्यता प्रज्ञायते, अध्यात्मबहिर्धाशून्यता प्रज्ञायते, शून्यताशून्यता प्रज्ञायते, महाशून्यता प्रज्ञायते, परमार्थशून्यता प्रज्ञायते, संस्कृतशून्यता प्रज्ञायते, असंस्कृतशून्यता प्रज्ञायते, अत्यन्तशून्यता प्रज्ञायते, अनवराग्रशून्यता प्रज्ञायते, अनवकारशून्यता प्रज्ञायते, प्रकृतिशून्यता प्रज्ञायते, सर्वधर्मशून्यता प्रज्ञायते, स्वलक्षणशून्यता प्रज्ञायते, अनुपलम्भशून्यता प्रज्ञायते, अभावशून्यता प्रज्ञायते, स्वभावशून्यता प्रज्ञायते, अभावस्वभावशून्यता प्रज्ञायते. स्मृत्युपस्थानानि प्रज्ञायन्ते, सम्यक्प्रहाणानि प्रज्ञायन्ते, ऋद्धिपादाः प्रज्ञायन्ते, इन्द्रियाणि प्रज्ञायन्ते, बलानि प्रज्ञायन्ते, बोध्यङ्गानि प्रज्ञायन्ते, आर्याष्टाङ्गो मार्गः प्रज्ञायते, आर्यसत्यानि प्रज्ञायन्ते, ध्यानानि प्रज्ञायन्ते, अप्रमाणानि प्रज्ञायन्ते, आरूप्यसमापत्तयः प्रज्ञायन्ते, अष्टौ विमोक्षाः प्रज्ञायन्ते, नवानुपूर्वविहारसमापत्तयः प्रज्ञायन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञायन्ते, अभिज्ञाः प्रज्ञायन्ते, समाधयः प्रज्ञायन्ते, धारणीमुखानि प्रज्ञायन्ते, तथागतबलानि प्रज्ञायन्ते, वैशारद्यानि प्रज्ञायन्ते, प्रतिसंविदः प्रज्ञायन्ते, महामैत्री प्रज्ञायते, महाकरुणा प्रज्ञायते, आवेणिकबुद्धधर्माः प्रज्ञायन्ते, स्रोतआपत्तिफलं प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, अनागामिफलं प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, प्रत्येकबोधिं प्रज्ञायते, मार्गाकारज्ञता प्रज्ञायते, सर्वाकारज्ञता प्रज्ञायते, स्रोतआपन्नाः प्रज्ञायन्ते, सकृदागामिनः प्रज्ञायन्ते, अनागामिनः प्रज्ञायन्ते, अर्हन्तः प्रज्ञायन्ते, प्रत्येकबुद्धाः प्रज्ञायन्ते. बोधिसत्त्वा महासत्त्वाः प्रज्ञायन्ते, तथागता अर्हन्तः सम्यक्संबुद्धाः प्रज्ञायन्ते. [K. 211b19, N. 433a5, T. 344a10, P. [32] 1.2, Ch. 736a8] पुनर् अपरं कौशिक यो हि कश्चित् कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति, योनिशश् च मनसिकरिष्यति, अयम् एव बहुतरं पुण्यं प्रसविष्यति. न त्व् एव जाम्बूद्वीपकान् मनुष्यान् दशकुशलेषु कर्मपथेषु प्रतिष्ठाप्य चतुर्षु ध्यानेषु चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु (#<øsP_II-4_177>#) पञ्चस्व् अभिज्ञासु प्रतिष्ठाप्य, न त्व् एव चातुर्द्वीपके लोकधातौ सर्वसत्त्वान् दशकुशलेषु कर्मपथेषु प्रतिष्ठाप्य चतुर्षु ध्यानेषु caturþv अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु पञ्चस्व् अभिज्ञासु प्रतिष्ठाप्य, न त्व् एव साहस्रे लोकधातौ सर्वसत्त्वान् दशसु कुशलेषु कर्मपथेषु प्रतिष्ठाप्य, चतुर्षु ध्यानेषु चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु पञ्चस्व् अभिज्ञासु प्रतिष्ठाप्य, न त्व् एव द्विसाहस्रे महासाहस्रे लोकधातौ सर्वसत्त्वान् दशसु कुशलेषु कर्मपथेषु प्रतिष्ठाप्य, चतुर्षु ध्यानेषु चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु पञ्चस्व् अभिज्ञासु प्रतिष्ठाप्य, न त्व् एव त्रिसाहस्रे महासाहस्रे लोकधातौ सर्वसत्त्वान् दशसु कुशलेषु कर्मपथेषु प्रतिष्ठाप्य, चतुर्षु ध्यानेषु चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु पञ्चस्व् अभिज्ञासु प्रतिष्ठाप्य, तत्रायं योनिशो मनस्कारः. यन् न द्वयचरितया बुद्ध्या नाद्वयचरितया प्रज्ञापारमिताम् उद्ग्रहीष्यति पर्यवाप्स्यति धारयिष्यति वाचयिष्यति योनिशश् च मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्व्यचरितया ध्यानपारमिताम् उद्ग्रहीष्यति पर्यवाप्स्यति धारयिष्यति वाचयिष्यति योनिशश् च मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया वीर्यपारमिताम् उद्ग्रहीष्यति पर्यवाप्स्यति आधारयिष्यति वाचयिष्यति योनिशश् च मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्व्यचरितया क्षान्तिपारमिताम् उद्ग्रहीष्यति पर्यवाप्स्यति आधारयिष्यति वाचयिष्यति योनिशश् च मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया शीलपारमिताम् उद्ग्रहीष्यति पर्यवाप्स्यति आधारयिष्यति वाचयिष्यति योनिशश् च मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्व्यचरितया दानपारमिताम् उद्ग्रहीष्यति पर्यवाप्स्यति धारयिष्यति वाचयिष्यति योनिशश् च मनसिकरिष्यति. न द्वयचरितया बुद्ध्या नाद्वयचरितया अध्यात्मशून्यतां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया बहिर्धाशून्यतां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया अध्यात्मबहिर्धाशून्यतां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया शून्यताशून्यतां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया महाशून्यतां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया परमार्थशून्यतां (#<øsP_II-4_178>#) योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया संस्कृतशून्यतां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया असंस्कृतशून्यतां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया अत्यन्तसुन्यतां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया अनवराग्रशून्यतां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया अनवकारशून्यतां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया प्रकृतिशून्यतां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया सर्वधर्मशून्यतां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया स्वलक्षणशून्यतां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया अनुपलम्भशून्यतां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया अभावशून्यतां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया स्वभावशून्यतां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया अभावस्वभावशून्यतां योनिशो मनसिकरिष्यति. न द्वयचरितया बुद्ध्या नाद्वयचरितया स्मृत्युपस्थाननि योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया सम्यक्प्रहाणानि योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया ऋद्धिपादां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया इन्द्रियाणि योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया बलानि योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया बोध्यङ्गानि योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया आर्याष्ताङ्गं मार्गं योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया आर्यसत्यानि योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया ध्यानानि योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया अप्रमाणानि योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया आरूप्यसमापत्तीर् योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया अष्टौ विमोक्षान् योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया नवानुपूर्वविहारसमापत्तीर् योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया अभिज्ञां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया समाधीन् योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया धारणीमुखानि (#<øsP_II-4_179>#) योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया तथागतबलानि योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया वैशारद्यानि योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया प्रतिसंविदो योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया महाकरुणां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया आवेणिकबुद्धधर्मान् योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया सर्वज्ञतां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया मार्गाकारज्ञतां योनिशो मनसिकरिष्यति, न द्वयचरितया बुद्ध्या नाद्वयचरितया सर्वाकारज्ञतां योनिशो मनसिकरिष्यति. पुनर् अपरं कौशिक यो हि कश्चित् कुलपुत्रो वा कुलदुहिता वा अनेन पर्यायेण प्रज्ञापारमितां परेभ्यो विस्तरेणाख्यास्यति देशयिष्यति प्रकाशयिष्यति प्रभावयिष्यति विवरिष्यति विभजिष्यत्य् उत्तरीकरिष्यति, संप्रकाशयिष्यत्य् अर्थं चास्य उपदेक्ष्यति, तत्रायं कौशिक प्रज्ञापारमिताया अर्थः, न प्रज्ञापारमिताद्वयेण द्रष्टव्या न द्वयेन न निमित्ततो नायुहतो नानिर्यूहतः, नोत्क्षेपतो न प्रक्षेपतः, न संक्रेशतो न व्यवदानतो नोत्पादतो न निरोधतः, न ग्रहतो नाग्रहतो नोद्ग्रहतो नोत्सर्गतो न स्थानतो नास्थानतो न भूततो नाभूततः, न योगतो नायोगतो न श्लेष्मतो नाश्लेष्मतो न प्रत्ययतो नाप्रत्ययतो न धर्मतो नाधर्मतः, न तथागततो नातथागततो न भूतकोटीतो नाभूतकोटीतः. अयम् एव स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. य इमां प्रज्ञापारमितां परेभ्यो विस्तरेणाख्यास्यति देशयिष्यति प्रकाशयिष्यति विचरिष्यति भजिष्यति, उत्त्तानीकरिष्यति संप्रकाशयिष्यति, एयं चास्य उपदेक्ष्यति, न त्व् एव य आत्मनैकोपगृहीयात् पर्यवाप्नुयाद् आधारयेद् धारयेद् वाचयेद् योनिशश् च मनसिकुर्यात्. [K. 212b10, N. 434a1, T. 345b5, P. 4b8, Ch, 737a5] पुनर् अपरं कौशिक यः कुलपुत्रो वा कुलदुहिता वा स्वयं प्रज्ञापारमिताम् उद्गृहीष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति तां च परस्मै विस्तरेणाख्यास्यति देशयिष्यति प्रकाशयिष्यति प्रज्ञापयिष्यति स्थापयिष्यति विचरिष्यति भजिष्यति, उत्त्तनीकरिष्यति संप्रकाशयिष्यति. अर्थं चास्य उपदेक्ष्यत्य् अयम् एव स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसविष्यति. शक्र आह: एवं खलु भगवन् कुलपुत्रेण वा कुलदुहित्रा वा प्रज्ञापारमितोपदिष्टव्या, सार्था सव्यञ्जना. (#<øsP_II-4_180>#) भगवान् आह: एवं ख्लु कौशिक कुलपुत्रो वा कुलदुहिता वा परेभ्यः प्रज्ञापारमितोपदेष्टव्या सार्था सव्यञ्जना. एवम् उपदिशन् पुनः कौशिक कुलपुत्रो वा कुलदुहिता वा अप्रमेयासंख्येयापरिमामानेन पुण्यस्कन्धेन समन्वागतो भविष्यति. सचेत् कौशिक कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा पूर्वस्यां दिश्य् अप्रमेयासंख्येयां तथागतान् अर्हतः सम्यक्संबुद्धान् यावज् जीवं सर्वसुखोपधानेन सत्कुर्यान् मानयेत् पूजयेत् पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैर् यश् च खलु पुनः कौशिक कुलपुत्रो वा कुलदुहिता वेमां प्रज्ञापारमिताम् अनेकपर्यायेण परस्मै विस्तरेण सार्थं सव्यञ्जनम् आचक्षीद् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् प्रकाशयेद् अयम् एव स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? अत्र हि प्रज्ञापारमितायां शिक्षित्वा अतीतानागतप्रत्युत्पन्नैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा अभिसंबुद्ध्यते ऽभिसंभोत्स्यन्ते च. सचेत् कौशिक कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा दक्षिणायां दिश्य् अप्रमेयासंख्येयां तथागतान् अर्हतः सम्यक्संबुद्धान् यावज् जीवं सर्वसुखोपधानेन सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेत् पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैर् यश् च खलु पुनः कौशिक कुलपुत्रो वा कुलदुहिता वेमां प्रज्ञापारमिताम् अनेकपर्यायेण परस्मै विस्तरेण सार्थां सव्यञ्जनाम् आचक्षीद् देशयेद् %% विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् अयम् एव स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? अत्र हि प्रज्ञापारमितायां शिक्षित्वा अतीतानागतप्रत्युत्पन्नैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा अभिसंबुद्ध्यते ऽभिसंभोत्स्यन्ते च. सचेत् कौशिक कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा पश्चिमायां दिश्य् अप्रमेयासख्येयां तथागतान् अर्हतः सम्यक्संबुद्धान् यावज् जीवं सर्वसुखोपधानेन सत्कुर्यान् मानयेत् पूजयेत् पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैर् यश् च खलु पुनः कौशिक कुलपुत्रो वा कुलदुहिता वेमां प्रज्ञापारमिताम् अनेकपर्ययेण परस्मै विस्तरेण सार्थां सव्यञ्जनाम् आचक्षीद् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् प्रकाशयेद् अयम् एव स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. तत् कस्य (#<øsP_II-4_181>#) हेतोः? अत्र हि प्रज्ञापारमितायां शिक्षित्वा अतीतानागतप्रत्युत्पन्नैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा अभिसंबुद्ध्यते ऽभिसंभोत्स्यन्ते च. सचेत् कौशिक कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा उत्तरस्यां दिश्य् अप्रमेयासंख्येयां तथागतान् अर्हतः सम्यक्संबुद्धान् यावज् जीवं सर्वसुखोपधानेन सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेत् पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैर् यश् च खलु पुनः कौशिक कुलपुत्रो वा कुलदुहिता वेमां प्रज्ञापारमिताम् अनेकपर्यायेण परस्मै विस्तरेण सार्थां सव्यञ्जनाम् आचक्षीद् देशयेद् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् अयम् एव स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? अत्र हि प्रज्ञापारमितायां शिक्षित्वा अतीतानागतप्रत्युत्पन्नैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा अभिसंबुद्ध्यते ऽभिसंभोत्स्यन्ते च. सचेत् कौशिक कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा उत्तरपूर्वस्यां दिश्य् अप्रमेयासंख्येयां तथागतान् अर्हतः सम्यक्संबुद्धान् यावज् जिवं सर्वसुखोपधानेन सत्कुर्यान् मानयेत् पूजयेत् पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैर् यश् च खलु पुनः कौशिक कुलपुत्रो वा कुलदुहिता वेमां प्रज्ञापारमिताम् अनेकपर्यायेण परस्मै विस्तरेण सार्थां सव्यञ्जनाम् आचक्षिद् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तनीकुर्यात् प्रकाशयेद् अयम् एव स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? अत्र हि प्रज्ञापारमितायां शिक्षित्वा अतीतानागतप्रत्युत्पन्नैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा अभिसंबुद्ध्यते ऽभिसंभोत्स्यन्ते च. सचेत् कौशिक कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा पूर्वदक्षिणस्यां दिश्य् अप्रमेयासंख्येयां तथागतान् अर्हतः सम्यक्संबुद्धान् यावज् जीवं सर्वसुखोपधानेन सत्कुर्याद् गुरुकुर्यान् मानयेत् पूजयेत् पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैर् यश् च खलु पुनः कौशिक कुलपुत्रो वा कुलदुहिता वेमां प्रज्ञापारमिताम् अनेकपर्यायेण परस्मै विस्तरेण सार्थां सव्यञ्जनाम् आचक्षीद् देशयेद् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् अयम् एव स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं (#<øsP_II-4_182>#) प्रसवेत्. तत् कस्य हेतोः? अत्र हि प्रज्ञापारमितायां शिक्षित्वा अतीतानागतप्रत्युत्पन्नैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा अभिसंबुद्ध्यते ऽभिसंभोत्स्यन्ते च. सचेत् कौशिक कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा दक्षिणपश्चिमायां दिश्य् अप्रमेयासंख्येयां तथागतान् अर्हतः सम्यक्संबुद्धान् यावज् जीवं सर्वसुखोपधानेन सत्कुर्यान् मानयेत् पूजयेत् पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैर् यश् च खलु पुनः कौशिक कुलपुत्रो वा कुलदुहिता वेमां प्रज्ञापारमिताम् अनेकपर्यायेण परस्मै विस्तरेण सार्थां सव्यञ्जनाम् आचक्षीद् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् प्रकाशयेद् अयम् एव स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? अत्र हि प्रज्ञापारमितायां शिक्षित्वा अतीतानागतप्रत्युत्पन्नैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा अभिसंबुद्ध्यते ऽभिसंभोत्स्यन्ते च. सचेत् कौशिक कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा पश्चिमोत्तरस्यां दिश्य् अप्रमेयासंख्येयां तथागतान् अर्हतः सम्यक्संबुद्धान् यावज् जीवं सर्वसुखोपधानेन सत्कुर्याद् गुरुकुर्याद् मानयेत् पूजयेत् पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैर् यश् च खलु पुनः कौशिक कुलपुत्रो वा कुलदुहिता वेमां प्रज्म्पारमिताम् अनेकपर्यायेण परस्मै विस्तरेण सार्थां सव्यञ्जनाम् आचक्षीद् देशयेद् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् अयम् एव स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुन्यं प्रसवेत्. तत् कस्य हेतोः? अत्र हि प्रज्ञापारमितायां शिक्षित्वा अतीतानागतप्रत्युत्पन्नैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा अभिसंबुद्ध्यते ऽभिसंभोतेयन्ते च. सचेत् कौशिक कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अधस्ताद् दिश्य् अप्रमेयासंख्येयां तथागतान् अर्हतः सम्यक्संबुद्धान् यावज् जीवं सर्वसुखोपधानेन सत्कुर्यान् मानयेत् पूजयेत् पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैर् यश् च खलु पुनः कौशिक कुलपुत्रो वा कुलदुहिता वेमां प्रज्ञापारमिताम् अनेकपर्ययेण परस्मै विस्तरेण सार्थां सव्यञ्जनाम् आचक्षीद् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् प्रकाशयेद् अयम् एव स कुलपुत्रो वा कुलदुहिता वा बहुतरं püyaü prasavet. tat kasya hetoh? atra hi प्रज्ञापारमितायां शिक्षित्वा अतीतानागतप्रत्युत्पन्नैस् तथागतैर् अर्हद्भिः (#<øsP_II-4_183>#) सम्यक्संबुद्धैर् अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा अभिसंबुद्ध्यते ऽभिसंभोत्स्यन्ते च. सचेत् कौशिक कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा उपरिष्टाद् दिश्य् अप्रमेयासंख्येयां तथागतान् अर्हतः सम्यक्संबुद्धान् यावज् जीवं सर्वसुखोपधानेन सत्कुर्याद् गुरुकुर्यान् मानयेत् पूजयेत् पुष्पैर् माल्यैर् गन्धैर् विलेपनैश् चूर्णैश् चीवरैश् छत्त्रैर् ध्वजैः पताकाभिर् विविधैश् च वाद्यैर् यश् च खलु पुनः कौशिक कुलपुत्रो वा कुलदुहिता वेमां प्रज्ञापारमिताम् अनेकपर्यायेण परस्मै विस्तरेण सार्थां सव्यञ्जनाम् आचक्षीद् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् अयम् एव स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? अत्र हि प्रज्ञापारमितायां शिक्षित्वा अतीतानागतप्रत्युत्पन्नैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा अभिसंबुद्ध्यते ऽभिसंभोत्स्यन्ते च. [K. 213b4, N. 436b5, T. 347a8, P. 9a1, Ch. 737b2] पुनर् अपरं कौशिक यो हि कश्चित् कुलपुत्रो वा कुलदुहिता वा अप्रमेयासंख्येयान् कल्पान् दानपारमितायां चरन्न् उपलम्भयोगेन, अप्रमेयासंख्येयान् कल्पान् शीलपारमितायां चरन्न् उपलम्भयोगेन, अप्रमेयासंख्येयान् कल्पान् क्षान्तिपारमितायां चरन्न् उपलम्भयोगेन, अप्रमेयासंख्येयान् कल्पान् वीर्यपारमितायां चरन्न् उपलम्भयोगेन, अप्रमेयासंख्येयान् कल्पान् ध्यानपारमितायां चरन्न् उपलम्भयोगेन, अप्रमेयासंख्येयान् कल्पान् प्रज्ञापारमितायां चरन्न् उपलम्भयोगेन, यश् चेमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परस्मै विस्तरेणाचक्षीद् देशयेत् प्रकाशयेत् प्रज्ञापयेत् प्रस्थापयेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत् तच् चानुपलम्भयोगेन, अयम् एव ततो बहुतरं पुण्यं प्रसवेत्, तत्रायम् उपलम्भ इह कौशिक बोधिसत्त्वस्योपलम्भयोगेन, दानं दतत एवं भवत्य् अहं दानं ददामि इदं दानं ददाम्य् अस्मै दानं ददामि तस्यैवं दानं ददतो दानम् एव स्थास्यति न दानपारमिता उपलम्भयोगेन, शीलं रक्षत एवं भवत्य् अहं शीलं रक्षामीदं शीलं रक्षामि तस्यैवं शीलं रक्षतः शीलम् एव स्थास्यति न शीलपारमिता उपलभयोगेन, क्षान्तिं भावयत एवं भवत्य् अहं क्षान्तिभावयामीमां क्षान्तिं भावयामि, तस्यैवं क्षान्तिं भावयतः क्षान्तिर् एव स्थास्यति न क्षान्तिपारमिताम् उपलम्भयोगेन, वीर्यम् आरभमानस्यैवं भवत्य् अहं वीर्यम् आरभे अस्यार्थाय वीर्यम् आरभे तस्यैवं वीर्यम् आरभमानस्य वीर्यम् एव स्थास्यति न वीर्यपारमिता (#<øsP_II-4_184>#) उपलम्भयोगेन, ध्यानानि समापद्यमानस्यैवं भवत्य् अहं ध्यानानि समापद्य इमानि ध्यानानि समापद्येतस्यैवं ध्यानानि समापद्यमानस्य ध्यानान्य् एव स्थास्यति न ध्यानपारमिता उपलम्भयोगेन, प्रज्ञां भावयत एवं भवत्य् अहं प्रज्ञां भावयामीमां भावयामि तस्यैवं प्रज्ञां भावयतः प्रज्ञैव स्थास्यति न प्रज्ञापारमिता उपलम्भयोगेन. एवं खलु कौशिकोपलम्भचरितस्य कुलपुत्रस्य वा कुलदुहितुर् वा न दानपारमिता परिपूर्यते न शीलपारमिता परिपूर्यते न क्षान्तिपारमिता परिपूर्यते न वीर्यपारमिता परिपूर्यते न ध्यानपारमिता परिपूर्यते न प्रज्ञापारमिता परिपूर्यते. शक्र आह: कथं चरतो भगवन् बोधिसत्त्वस्य महासत्त्वस्य दानपारमिता परिपूर्यते? कथं चरतो भगवन् बोधिसत्त्वस्य महासत्त्वस्य शीलपारमिता परिपूर्यते? कथं चरतो भगवन् बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिपारमिता परिपूर्यते? कथं चरतो भगवन् बोधिसत्त्वस्य महासत्त्वस्य वीर्यपारमिता परिपूर्यते? कथं चरतो भगवन् बोधिसत्त्वस्य महासत्त्वस्य ध्यानपारमिता परिपूर्यते? कथं चरतो भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता परिपूर्यते? भगवान् आह: इह कौशिक बोधिसत्त्वो महासत्त्वो दानं ददत् न दायकम् उपलभते न दानं प्रतिग्राहकम् उपलभते, न शीलं रक्षन् न शीलं न शीलसमादानम् उपलभते, न क्षान्तिं भावयन् न क्षान्तिं रक्षन्ति भावनाम् उपलभते, न वीर्यम् आरभमाणे न वीर्यारंभम् उपलभते, न ध्यानानि न ध्यानभावनाम् उपलभते, न प्रज्ञां न प्रज्म्भावनाम् उपलभते, एवं चरतः कौशिक बोधिसत्त्वस्य महासत्त्वस्य दानपारमिता परिपूर्यते शीलपारमिता परिपूर्यते क्षान्तिपारमिता परिपूर्यते वीर्यपारमिता परिपूर्यते ध्यानपारमिता परिपूर्यते प्रज्ञापारमिता परिपूर्यते. एवं खलु कौशिक कुलपुत्रस्य वा कुलदुहितुर् वा अबुध्यमानस्य प्रज्ञापारमिता सार्था सव्यञ्जनाम् उपदेष्टव्या, एवम् अबुध्यमानस्य ध्यानपारमिता सार्था सव्यञ्जनम् उपदेष्टव्या, एवम् अबुध्यमानस्य वीर्यपारमिता सार्था सव्यञ्जनम् उपदेष्टव्या, एवम् अबुध्यमानस्य क्षान्तिपारमिता सार्था सव्यञ्जनम् उपदेष्टव्या, एवम् अबुध्यमानस्य शीलपारमिता सार्था सव्यञ्जनम् उपदेष्टव्या, एवम् अबुध्यमानस्य (#<øsP_II-4_185>#) दानपारमिता सार्था सव्यञ्जनम् उपदेष्टव्या. तत् कस्य हेतोः? भविष्यन्ति कौशिकानागते ऽध्वनि कुलपुत्राः कुलदुहितरश् च ये बोधिसत्त्वयानिकेभ्यः प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यति, तत्र च कुलपुत्राः कुलदुहितरश् चानुत्तरा यैः सम्यक्संबोधिर् ये संप्रस्थिता भविष्यति, ते तां प्रतिवर्णिकां श्रुत्वा मार्गां प्रणक्षन्ति तेषाम् इयं प्रज्ञापारमिता सार्था सव्यञ्जना विस्तरेणोपदिष्टव्या. [K. 214a1, N. 437b2, T. 348a1, P. 10b8, Ch. 738b13] शक्र आह: कतमा भगवन् प्रज्ञापारमिता प्रतिवर्णिका? भगवान् आह: इह कौशिक कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमिताम् उपदेक्ष्याम इति, ते प्रतिवर्णिका उपदेक्ष्यति. शक्र आह: कथं भगवंस् ते कुलपुत्राः कुलदुहितरो या प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति? भगवान् आह: इह कौशिक कुलपुत्रो वा कुलदुहिता वा प्रज्ञापारमिताम् उपदिशन्तः, प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति, तत्र या प्रज्ञापारमितायाः प्रतिवर्णिका, यद् उत रूपम् अनित्यम् इत्य् उपदेक्ष्यन्ति, रूपं दुःखम् इत्य् उपदेक्ष्यन्ति, रूपम् अनात्मेत्य् उपदेक्ष्यन्ति, रूपम् अशुभम् इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते रूपम् अनित्यम् इति गवेषिष्यन्ते, रूपं दुःखम् इति गवेषिष्यन्ते, रूपम् अनात्मेति गवेषिष्यन्ते, रूपम् अशुभम् इति गवेषिष्यन्ते, ते रूपम् अनित्यम् इति गवेषमाणाः, रूपं दुःखम् इति गवेषमाणाः, रूपम् अनात्मेति गवेषमाणाः, रूपम् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, वेदनाम् अनित्येत्य् उपदेक्ष्यन्ति, वेदनां दुःखेत्य् उपदेक्ष्यन्ति, वेदनाम् अनात्मेत्य् उपदेक्ष्यन्ति, वेदनाम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, ते वेदनाम् अनित्येति गवेषिष्यन्ते, वेदनां दुःखेति गवेषिष्यन्ते, वेदनाम् अनात्मेति गवेषिष्यन्ते, वेदनाम् अशुभेति गवेषिष्यन्ते, ते वेदनाम् अनित्येति गवेषमाणाः, वेदनां दुःखेति गवेषमाणाः, वेदनाम् अनात्मेति गवेषमाणाः वेदनाम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, संज्ञाम् अनित्येत्य् उपदेक्ष्यन्ति, संज्ञां दुःखेत्य् उपदेक्ष्यन्ति, संज्ञाम् अनात्मेत्य् उपदेक्ष्यन्ति, संज्ञाम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, (#<øsP_II-4_186>#) ते संज्ञाम् अनित्येति गवेषिष्यन्ते, संज्ञां दुःखेति गवेषिष्यन्ते, संज्ञाम् अनात्मेति गवेषिष्यन्ते, संज्ञाम् अशुभेति गवेषिष्यन्ते, ते संज्ञाम् अनित्येति गवेषमाणाः. संज्ञां दुःखेति गवेषमाणाः, संज्ञाम् अनात्मेति गवेषमाणाः संज्ञाम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, संस्कारान् अनित्या इत्य् उपदेक्ष्यन्ति, संस्कार दुःखा इत्य् उपदेक्ष्यन्ति, संस्काराम् अनात्मान इत्य् उपदेक्ष्यन्ति, संस्कारान् अशुभा इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति, य एवं चरति स प्रज्ञापारमितायां चरतीति. येषां चोपदेक्ष्यन्ति, ते संस्कारान् अनित्या इति गवेषिष्यन्ते, संस्कारान् दुःखा इति गवेषिष्यन्ते, संस्कारान् अनात्मान ति गवेषिष्यन्ते, संस्कारान् अशुभा इति गवेषिष्यन्ते, ते संस्कारान् अनित्या इति गवेषमाणाः, संस्कारान् दुःखा इति गवेषमाणाः, संस्कारान् अनात्मान इति गवेषमाणाः संस्कारान् अशुभा इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, विज्ञानम् अनित्यम् इत्य् उपदेक्ष्यन्ति, विज्ञानं दुःखम् इत्य् उपदेक्ष्यन्ति, विज्ञानम् अनात्मेत्य् उपदेक्ष्यन्ति, विज्ञानम् अशुभम् इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते विज्ञानम् अनित्यम् इति गवेषिष्यन्ते, विज्ञानं दुःखम् इति गवेषिष्यन्ते, विज्ञानम् अनात्मेति गवेषिष्यन्ते, विज्ञानम् अशुभम् इति गवेषिष्यन्ते, ते विज्ञानम् अनित्यम् इति गवेषमाणाः, विज्ञानं दुःखम् इति गवेषमाणाः, विज्ञानम् अनात्मेति गवेषमाणाः, विज्ञानम् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति. चक्षुर् अनित्यम् इत्य् उपदेक्ष्यन्ति, चक्षुर् दुःखम् इत्य् उपदेक्ष्यन्ति, चक्षुर् अनात्मेत्य् उपदेक्ष्यन्ति, चक्षुर् अशुभम् इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते चक्षुर् अनित्यम् इति गवेषीष्यन्ते, चक्षुर् दुःखम् इति गवेषिष्यन्ते, चक्षुर् अनात्मेति गवेषिष्यन्ते, चक्षुर् अशुभम् इति गवेषिष्यन्ते, ते चक्षुर् अनित्यम् इति गवेषमाणाः, चक्षुर् दुःखम् इति गवेषमाणाः, चक्षुर् अनात्मेति गवेषमाणाः, चक्षुर् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, श्रोत्रम् अनित्यम् इत्य् उपदेक्ष्यन्ति, श्रोत्रं दुःखम् इत्य् उपदेक्ष्यन्ति, श्रोत्रम् अनात्मेत्य् उपदेक्ष्यन्ति, श्रोत्रम् अशुभम् इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते श्रोत्रम् अनित्यम् इति गवेषिष्यन्ते, श्रोत्रं दुःखम् इति गवेषिष्यन्ते, श्रोत्रम् अनात्मेति गवेषिष्यन्ते. श्रोत्रम् अशुभम् इति (#<øsP_II-4_187>#) गवेषिष्यन्ते, ते श्रोत्रम् अनित्यम् इति गवेषमाणाः, श्रोत्रं दुःखम् इति गवेषमाणाः, श्रोत्रम् अनात्मेति गवेषमाणाः, श्रोत्रम् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, घ्राणम् अनित्यम् इत्य् उपदेक्ष्यन्ति, घ्राणं दुःखम् इत्य् उपदेक्ष्यन्ति, घ्राणम् अनात्मेत्य् उपदेक्ष्यन्ति, घ्राणम् अशुभम् इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते घ्राणम् अनित्यम् इति गवेषिष्यन्ते, घ्राणं दुःखम् इति गवेषिष्यन्ते, घ्राणम् अनात्मेति गवेषिष्यन्ते, घ्राणम् अशुभम् इति गवेषिष्यन्ते, ते घ्राणम् अनित्यम् इति गवेषमाणाः, घ्राणं दुःखम् इति गवेषमाणाः, घ्राणम् अनात्मेति गवेषमाणाः, घ्राणम् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, जिह्वाम् अनित्येत्य् उपदेक्ष्यन्ति, जिह्वां दुःखेत्य् उपदेक्ष्यन्ति, जिह्वाम् अनात्मेत्य् उपदेक्ष्यन्ति, जिह्वाम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते जिह्वाम् अनित्येति गवेषिष्यन्ते जिह्वां दुःखेति गवेषिष्यन्ते, जिह्वाम् अनात्मेति गवेषिष्यन्ते, जिह्वाम् अशुभेति गवेषिष्यन्ते, ते जिह्वाम् अनित्येति गवेषमाणाः, जिह्वां दुःखेति गवेषमाणाः, जिह्वाम् अनात्मेति गवेषमाणाः, जिह्वाम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, कायम् अनित्य इत्य् उपदेक्ष्यन्ति, कायं दुःख इत्य् उपदेक्ष्यन्ति, कायम् अनात्मेत्य् उपदेक्ष्यन्ति, कायम् अशुभ इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते कायम् अनित्य इति गवेषिष्यन्ते, कायं दुःख इति गवेषिष्यन्ते, कायम् अनात्मेति गवेषिष्यन्ते, कायम् अशुभ इति गवेषिष्यन्ते, ते कायम् अनित्य इति गवेषमाणाः, कायं दुःख इति गवेषमाणाः, कायम् अनात्मेति गवेषमाणाः, कायम् अशुभ इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, मनो ऽनित्यम् इत्य् उपदेक्ष्यन्ति, मनो दुःखम् इत्य् उपदेक्ष्यन्ति, मनो ऽनात्मेत्य् उपदेक्ष्यन्ति, मनो ऽशुभम् इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते मनो ऽनित्यम् इति गवेषिष्यन्ते, मनो दुःखम् इति गवेषिष्यन्ते, मनो ऽनात्मेति गवेषिष्यन्ते, मनो ऽशुभम् इति गवेषिष्यन्ते, ते मनो ऽनित्यम् इति गवेषमाणाः, मनो दुःखम् इति गवेषमाणाः, मनो ऽनात्मेति गवेषमाणाः, मनो ऽशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति. रूपम् अनित्यम् इत्य् उपदेक्ष्यन्ति, रूपं दुःखम् इत्य् उपदेक्ष्यन्ति, रूपम् अनात्मेत्य् उपदेक्ष्यन्ति, रूपम् अशुभम् इत्य् उपदेक्ष्यन्ति. एवं च (#<øsP_II-4_188>#) वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते रूपम् अनित्यम् इति गवेषिष्यन्ते, रूपं दुःखम् इति गवेषिष्यन्ते, रूपम् अनात्मेति गवेषिष्यन्ते, रूपम् अशुभम् इति गवेषिष्यन्ते, ते रूपम् अनित्यम् इति गवेषमाणाः, रूपं दुःखम् इति गवेषमाणाः, रूपम् अनात्मेति गवेषमाणाः, रूपम् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, शब्दम् अनित्य इत्य् उपदेक्ष्यन्ति, शब्दं दुःख इत्य् उपदेक्ष्यन्ति, शब्दम् अनात्मेत्य् उपदेक्ष्यन्ति, शब्दम् अशुभ इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायं चरतीति येषां चोपदेक्ष्यन्ति, ते शब्दम् अनित्य इति गवेषिष्यन्ते, शब्दं दुःख इति गवेषिष्यन्ते, शब्दम् अनात्मेति गवेषिष्यन्ते, शब्दम् अशुभ इति गवेषिष्यन्ते, ते शब्दम् अनित्य इति गवेषमाणाः, शब्दं दुःख इति गवेषमाणाः, शब्दम् अनात्मेति गवेषमाणाः, शब्दम् अशुभ इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, गन्धम् अनित्य इत्य् उपदेक्ष्यन्ति, गन्धं दुःख इत्य् उपदेक्ष्यन्ति, गन्धम् अनात्मेत्य् उपदेक्ष्यन्ति, गन्धम् अशुभ इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते गन्धम् अनित्य इति गवेषिष्यन्ते, गन्धं दुःख इति गवेषिष्यन्ते, गन्धम् अनात्मेति गवेषिष्यन्ते, गन्धम् अशुभ इति गवेषिष्यन्ते, ते गन्धम् अनित्य इति गवेषमाणाः, गन्धं दुःख इति गवेषमाणाः, गन्धम् अनात्मेति गवेषमाणाः, गन्धम् अशुभ इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, रसम् अनित्य इत्य् उपदेक्ष्यन्ति, रसं दुःख इत्य् उपदेक्ष्यन्ति, रसम् अनात्मेत्य् उपदेक्ष्यन्ति, रसम् अशुभ इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते रसम् अनित्य इति गवेषिष्यन्ते, रसं दुःख इति गवेषिष्यन्ते, रसम् अनात्मेति गवेषिष्यन्ते, रसम् अशुभ इति गवेषिष्यन्ते, ते रसम् अनित्य इति गवेषमाणाः, रसं दुःख इति गवेषमाणाः, रसम् अनात्मेति गवेषमाणाः, रसम् अशुभ इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, स्पर्शम् अनित्य इत्य् उपदेक्ष्यन्ति, स्पर्शं दुःख इत्य् उपदेक्ष्यन्ति, स्पर्शम् अनात्मेत्य् उपदेक्ष्यन्ति, स्पर्शम् अशुभ इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायं चरतीति येषां चोपदेक्ष्यन्ति, ते स्पर्शम् अनित्य इति गवेषिष्यन्ते, स्पर्शं दुःख इति गवेषिष्यन्ते, स्पर्शम् अनात्मेति गवेषिष्यन्ते, स्पर्शम् अशुभ इति (#<øsP_II-4_189>#) गवेषिष्यन्ते, ते स्पर्शम् अनित्य इति गवेषमाणाः, स्पर्शं दुःख इति गवेषमाणाः, स्पर्शम् अनात्मेति गवेषमाणाः, स्पर्शम् अशुभ इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, धर्मान् अनित्या इत्य् उपदेक्ष्यन्ति, धर्मान् दुःखा इत्य् उपदेक्ष्यन्ति, धर्मान् अनात्मान इत्य् उपदेक्ष्यन्ति, धर्मान् अशुभा इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते धर्मान् अनित्या इति गवेषिष्यन्ते, धर्मान् दुःखा इति गवेषिष्यन्ते, धर्मान् अनात्मान इति गवेषिष्यन्ते, धर्मान् अशुभा इति गवेषिष्यन्ते, ते धर्मान् अनित्या इति गवेषमाणाः, धर्मान् दुःखा इति गवेषमाणाः, धर्मान् अनात्मान इति गवेषमाणाः, धर्मान् अशुभा इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति. चक्षुर्विज्ञानम् अनित्यम् इत्य् उपदेक्ष्यन्ति, चक्षुर्विज्ञानं दुःखम् इत्य् उपदेक्ष्यन्ति, चक्षुर्विज्ञानम् अनात्मेत्य् उपदेक्ष्यन्ति, चक्षुर्विज्ञानम् अशुभम् इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते चक्षुर्विज्ञानम् अनित्यम् इति गवेषिष्यन्ते, चक्षुर्विज्ञानं दुःखम् इति गवेषिष्यन्ते, चक्षुर्विज्ञानम् अनात्मेति गवेषिष्यन्ते, चक्षुर्विज्ञानम् अशुभम् इति गवेषिष्यन्ते, ते चक्षुर्विज्ञानम् अनित्यम् इति गवेषमाणाः, चक्षुर्विज्ञानं दुःखम् इति गवेषमाणाः, चक्षुर्विज्ञानम् अनात्मेति गवेषमाणाः, चक्षुर्विज्ञानम् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, श्रोत्रविज्ञानम् अनित्यम् इत्य् उपदेक्ष्यन्ति, श्रोत्रविज्ञानं दुःखम् इत्य् उपदेक्ष्यन्ति, श्रोत्रविज्ञानम् अनात्मेत्य् उपदेक्ष्यन्ति, श्रोत्रविज्ञानम् अशुभम् इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते श्रोत्रविज्ञानम् अनित्यम् इति गवेषिष्यन्ते, श्रोत्रविज्ञानं दुःखम् इति गवेषिष्यन्ते, श्रोत्रविज्ञानम् अनात्मेति गवेषिष्यन्ते, श्रोत्रविज्ञानम् अशुभम् इति गवेषिष्यन्ते, ते श्रोत्रविज्ञानम् अनित्यम् इति गवेषमाणाः, श्रोत्रविज्ञानं दुःखम् इति गवेषमाणाः, श्रोत्रविज्ञानम् अनात्मेति गवेषमाणाः, श्रोत्रविज्ञानम् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, घ्राणविज्ञानम् अनित्यम् इत्य् उपदेक्ष्यन्ति, घ्राणविज्ञानं दुःखम् इत्य् उपदेक्ष्यन्ति, घ्राणविज्ञानम् अनात्मेत्य् उपदेक्ष्यन्ति, घ्राणविज्ञानम् अशुभम् इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते घ्राणविज्ञानम् अनित्यम् इति गवेषिष्यन्ते, घ्राणविज्ञानं दुःखम् इति गवेषिष्यन्ते, घ्राणविज्ञानम् (#<øsP_II-4_190>#) अनात्मेति गवेषिष्यन्ते, घ्राणविज्ञानम् अशुभम् इति गवेषिष्यन्ते, ते घ्राणविज्ञानम् अनित्यम् इति गवेषमाणाः, घ्राणविज्ञानं दुःखम् इति गवेषमाणाः, घ्राणविज्ञानम् अनात्मेति गवेषमाणाः, घ्राणविज्ञानम् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, जिह्वाविज्ञानम् अनित्यम् इत्य् उपदेक्ष्यन्ति, जिह्वाविज्ञानं दुःखम् इत्य् उपदेक्ष्यन्ति, जिह्वाविज्ञानम् अनात्मेत्य् उपदेक्ष्यन्ति, जिह्वाविज्ञानम् अशुभम् इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते जिह्वाविज्ञानम् अनित्यम् इति गवेषिष्यन्ते, जिह्वाविज्ञानं दुःखम् इति गवेषिष्यन्ते, जिह्वाविज्ञानम् अनात्मेति गवेषिष्यन्ते, जिह्वाविज्ञानम् अशुभम् इति गवेषिष्यन्ते, ते जिह्वाविज्ञानम् अनित्यम् इति गवेषमाणाः, जिह्वाविज्ञानं दुःखम् इति गवेषमाणाः, जिह्वाविज्ञानम् अनात्मेति गवेषमाणाः, जिह्वाविज्ञानम् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, कयविज्ञानम् अनित्यम् इत्य् उपदेक्ष्यन्ति, कयविज्ञानं दुःखम् इत्य् उपदेक्ष्यन्ति, कायविज्ञानम् अनात्मेत्य् उपदेक्ष्यन्ति, कायविज्ञानम् अशुभम् इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते कायविज्ञानम् अनित्यम् इति गवेषिष्यन्ते, कायविज्ञानं दुःखम् इति गवेषिष्यन्ते, कायविज्ञानम् अनात्मेति गवेषिष्यन्ते, कायविज्ञानम् अशुभम् इति गवेषिष्यन्ते, ते कायविज्ञानम् अनित्यम् इति गवेषमाणाः, कायविज्ञानं दुःखम् इति गवेषमाणाः, कायविज्ञानम् अनात्मेति गवेषमाणाः, कायविज्ञानम् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकयां चरिष्यन्ति, मनोविज्ञानम् अनित्यम् इत्य् उपदेक्ष्यन्ति, मनोविज्ञानं दुःखम् इत्य् उपदेक्ष्यन्ति, मनोविज्ञानम् अनात्मेत्य् उपदेक्ष्यन्ति, मनोविज्ञानम् अशुभम् इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति. ते मनोविज्ञानम् अनित्यम् इति गवेषिष्यन्ते, मनोविज्ञानं दुःखम् इति गवेषिष्यन्ते, मनोविज्ञानम् अनात्मेति गवेषिष्यन्ते, मनोविज्ञानम् अशुभम् इति गवेषिष्यन्ते, ते मनोविज्ञानम् अनित्यम् इति गवेषमाणाः, मनोविज्ञानं दुःखम् इति गवेषमाणाः, मनोविज्ञानम् अनात्मेति गवेषमाणाः, मनोविज्ञानम् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति. चक्षुःसंस्पर्शम् अनित्य इत्य् उपदेक्ष्यन्ति, चक्षुःसंस्पर्शं दुःख इत्य् उपदेक्ष्यन्ति, चक्षुःसंस्पर्शम् अनात्मेत्य् उपदेक्ष्यन्ति, चक्षुःसंस्पर्शम् अशुभ इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स (#<øsP_II-4_191>#) प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते चक्षुःसंस्पर्शम् अनित्य इति गवेषिष्यन्ते, चक्षुःसंस्पर्शं दुःख इति गवेषिष्यन्ते, चक्षुःसंस्पर्शम् अनात्मेति गवेषिष्यन्ते, चक्षुःसंस्पर्शम् अशुभ इति गवेषिष्यन्ते, ते चक्षुःसंस्पर्शम् अनित्य इति गवेषमाणाः, चक्षुःसंस्पर्शं दुःख इति गवेषमाणाः, चक्षुःसंस्पर्शम् अनात्मेति गवेषमाणाः, चक्षुःसंस्पर्शम् अशुभ इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, श्रोत्रसंस्पर्शम् अनित्य इत्य् उपदेक्ष्यन्ति, श्रोत्रसंस्पर्शं दुःख इत्य् उपदेक्ष्यन्ति, श्रोत्रसंस्पर्शम् अनात्मेत्य् उपदेक्ष्यन्ति, श्रोत्रसंस्पर्शम् अशुभ इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते श्रोत्रसंस्पर्शम् अनित्य इति गवेषिष्यन्ते, श्रोत्रसंस्पर्शं दुःख इति गवेषिष्यन्ते, श्रोत्रसंस्पर्शम् अनात्मेति गवेषिष्यन्ते, श्रोत्रसंस्पर्शम् अशुभ इति गवेषिष्यन्ते, ते श्रोत्रसंस्पर्शम् अनित्य इति गवेषमाणाः, श्रोत्रसंस्पर्शं दुःख इति गवेषमाणाः, श्रोत्रसंस्पर्शम् अनात्मेति गवेषमाणाः, श्रोत्रसंस्पर्शम् अशुभ इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, घ्राणसंस्पर्शम् अनित्य इत्य् उपदेक्ष्यन्ति, घ्राणसंस्पर्शं दुःख इत्य् उपदेक्ष्यन्ति, घ्राणसंस्पर्शम् अनात्मेत्य् उपदेक्ष्यन्ति, घ्राणसंस्पर्शम् अशुभ इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते घ्राणसंस्पर्शम् अनित्य इति गवेषिष्यन्ते, घ्राणसंस्पर्शं दुःख इति गवेषिष्यन्ते, घ्राणसंस्पर्शम् अनात्मेति गवेषिष्यन्ते, घ्राणसंस्पर्शम् अशुभ इति गवेषिष्यन्ते, ते घ्राणसंस्पर्शम् अनित्य इति गवेषमाणाः, घ्राणसंस्पर्शं दुःख इति गवेषमाणाः, घ्राणसंस्पर्शम् अनात्मेति गवेषमाणाः, घ्राणसंस्पर्शम् अशुभ इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, जिह्वासंस्पर्शम् अनित्य इत्य् उपदेक्ष्यन्ति, जिह्वासंस्पर्शं दुःख इत्य् उपदेक्ष्यन्ति, जिह्वासंस्पर्शम् अनात्मेत्य् उपदेक्ष्यन्ति, जिह्वासंस्पर्शम् अशुभ इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते जिह्वसंस्पर्शम् अनित्य इति गवेषिष्यन्ते, जिह्वासंस्पर्शं दुःख इति गवेषिष्यन्ते, जिह्वासंस्पर्शम् अनात्मेति गवेषिष्यन्ते, जिह्वासंस्पर्शम् अशुभ इति गवेषिष्यन्ते, ते जिह्वासंस्पर्शम् अनित्य इति गवेषमाणाः, जिह्वासंस्पर्शं दुःख इति गवेषमाणाः, जिह्वासंस्पर्शम् अनात्मेति गवेषमाणाः, जिह्वासंस्पर्शम् अशुभ (#<øsP_II-4_192>#) इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, कायसंस्पर्शम् अनित्य इत्य् उपदेक्ष्यन्ति, कायसंस्पर्शं दुःख इत्य् उपदेक्ष्यन्ति, कायसंस्पर्शम् अनात्मेत्य् उपदेक्ष्यन्ति, कायसंस्पर्शम् अशुभ इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते कायसंस्पर्शम् अनित्य इति गवेषिष्यन्ते, कायसंस्पर्शं दुःख इति गवेषिष्यन्ते, कायसंस्पर्शम् अनात्मेति गवेषिष्यन्ते, कायसंस्पर्शम् अशुभ इति गवेषिष्यन्ते, ते कायसंस्पर्शम् अनित्य इति गवेषमाणाः, कायसंस्पर्शं दुःख इति गवेषमाणाः, कायसंस्पर्शम् अनात्मेति गवेषमाणाः, कायसंस्पर्शम् अशुभ इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, मनःसंस्पर्शम् अनित्य इत्य् उपदेक्ष्यन्ति, मनःसंस्पर्शं दुःख इत्य् उपदेक्ष्यन्ति, मनःसंस्पर्शम् अनात्मेत्य् उपदेक्ष्यन्ति, मनःसंस्पर्शम् अशुभ इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते मनःसंस्पर्शम् अनित्य इति गवेषिष्यन्ते, मनःसंस्पर्शं दुःख इति गवेषिष्यन्ते, मनःसंस्पर्शम् अनात्मेति गवेषिष्यन्ते, मनःसंस्पर्शम् अशुभ इति गवेषिष्यन्ते, ते मनःसंस्पर्शम् अनित्य इति गवेषमाणाः, मनःसंस्पर्शं दुःख इति गवेषमाणाः, मनःसंस्पर्शम् अनात्मेति गवेषमाणाः, मनःसंस्पर्शम् अशुभ इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति. चक्षुःसंस्पर्शजावेदनाम् अनित्येत्य् उपदेक्ष्यन्ति, चक्षुःसंस्पर्शजावेदनां दुःखेत्य् उपदेक्ष्यन्ति, चक्षुःसंस्पर्शजावेदनाम् अनात्मेत्य् उपदेक्ष्यन्ति, चक्षुःसंस्पर्शजावेदनाम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते चक्षुःसंस्पर्शजावेदनाम् अनित्येति गवेषिष्यन्ते, चक्षुःसंस्पर्शजावेदनां दुःखेति गवेषिष्यन्ते, चक्षुःसंस्पर्शजावेदनाम् अनात्मेति गवेषिष्यन्ते, चक्षुःसंस्पर्शजावेदनाम् अशुभेति गवेषिष्यन्ते, ते चक्षुःसंस्पर्शजावेदनाम् अनित्येति गवेषमाणाः, चक्षुःसंस्पर्शजावेदनां दुःखेति गवेषमाणाः, चक्षुःसंस्पर्शजावेदनाम् अनात्मेति गवेषमाणाः, चक्षुःसंस्पर्शजावेदनाम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकयां चरिष्यन्ति, श्रोत्रसंस्पर्शजावेदनाम् अनित्येत्य् उपदेक्ष्यन्ति, श्रोत्रसंस्पर्शजावेदनां दुःखेत्य् उपदेक्ष्यन्ति, श्रोत्रसंस्पर्शजावेदनाम् अनात्मेत्य् उपदेक्ष्यन्ति, श्रोत्रसंस्पर्शजावेदनाम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च (#<øsP_II-4_193>#) वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते श्रोत्रसंस्पर्शजावेदनाम् अनित्येति गवेषिष्यन्ते, श्रोत्रसंस्पर्शजावेदनां दुःखेति गवेषिष्यन्ते, श्रोत्रसंस्पर्शजावेदनाम् अनात्मेति गवेषिष्यन्ते, श्रोत्रसंस्पर्शजावेदनाम् अशुभेति गवेषिष्यन्ते, ते श्रोत्रसंस्पर्शजावेदनाम् अनित्येति गवेषमाणाः, श्रोत्रसंस्पर्शजावेदनां दुःखेति गवेषमाणाः, श्रोत्रसंस्पर्शजावेदनाम् अनात्मेति गवेषमाणाः, श्रोत्रसंस्पर्शजावेदनाम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, घ्राणसंस्पर्शजावेदनाम् अनित्येत्य् उपदेक्ष्यन्ति, घ्राणसंस्पर्शजावेदनां दुःखेत्य् उपदेक्ष्यन्ति, घ्राणसंस्पर्शजावेदनाम् अनात्मेत्य् उपदेक्ष्यन्ति, घ्राणसंस्पर्शजावेदनाम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते घ्राणसंस्पर्शजावेदनाम् अनित्येति गवेषिष्यन्ते, घ्राणसंस्पर्शजावेदनां दुःखेति गवेषिष्यन्ते, घ्राणसंस्पर्शजावेदनाम् अनात्मेति गवेषिष्यन्ते, घ्राणसंस्पर्शजावेदनाम् अशुभेति गवेषिष्यन्ते, ते घ्राणसंस्पर्शजावेदनाम् अनित्येति गवेषमाणाः, घ्राणसंस्पर्शजावेदनां दुःखेति गवेषमाणाः, घ्राणसंस्पर्शजावेदनाम् अनात्मेति गवेषमाणाः, घ्राणसंस्पर्शजावेदनाम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, जिह्वासंस्पर्शजावेदनाम् अनित्येत्य् उपदेक्ष्यन्ति, जिह्वासंस्पर्शजावेदनां दुःखेत्य् उपदेक्ष्यन्ति, जिह्वासंस्पर्शजावेदनाम् अनात्मेत्य् उपदेक्ष्यन्ति, जिह्वासंस्पर्शजावेदनाम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते जिह्वासंस्पर्शजावेदनाम् अनित्येति गवेषिष्यन्ते, जिह्वासंस्पर्शजावेदनां दुःखेति गवेषिष्यन्ते, जिह्वासंस्पर्शजावेदनाम् अनात्मेति गवेषिष्यन्ते, जिह्वासंस्पर्शजावेदनाम् अशुभेति गवेषिष्यन्ते, ते जिह्वासंस्पर्शजावेदनाम् अनित्येति गवेषमाणाः, ज्म्वासंस्पर्शजावेदनां दुःखेति गवेषमाणाः, जिह्वासंस्पर्शजावेदनाम् अनात्मेति गवेषमाणाः, जिह्वासंस्पर्शजावेदनाम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, कायसंस्पर्शजावेदनाम् अनित्येत्य् उपदेक्ष्यन्ति, कायसंस्पर्शजावेदनां दुःखेत्य् उपदेक्ष्यन्ति, कायसंस्पर्शजावेदनाम् अनात्मेत्य् उपदेक्ष्यन्ति, कायसंस्पर्शजावेदनाम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते कायसंस्पर्शजावेदनाम् अनित्येति गवेषिष्यन्ते, कायसंस्पर्शजावेदनां (#<øsP_II-4_194>#) दुःखेति गवेषिष्यन्ते, कायसंस्पर्शजावेदनाम् अनात्मेति गवेषिष्यन्ते, कायसंस्पर्शजावेदनाम् अशुभेति गवेषिष्यन्ते, ते कायसंस्पर्शजावेदनाम् अनित्येति गवेषमाणाः, कायसंस्पर्शजावेदनां दुःखेति गवेषमाणाः, कायसंस्पर्शजावेदनाम् अनात्मेति गवेषमाणाः, कायसंस्पर्शजावेदनाम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, मनःसंस्पर्शजावेदनाम् अनित्येत्य् उपदेक्ष्यन्ति, मनःसंस्पर्शजावेदनां दुःखेत्य् उपदेक्ष्यन्ति, मनःसंस्पर्शजावेदनाम् अनात्मेत्य् उपदेक्ष्यन्ति, मनःसंस्पर्शजावेदनाम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते मनःसंस्पर्शजावेदनाम् अनित्येति गवेषिष्यन्ते, मनःसंस्पर्शजावेदनां दुःखेति गवेषिष्यन्ते, मनःसंस्पर्शजावेदनाम् अनात्मेति गवेषिष्यन्ते, मनःसंस्पर्शजावेदनाम् अशुभेति गवेषिष्यन्ते, ते मनःसंस्पर्शजावेदनाम् अनित्येति गवेषमाणाः, मनःसंस्पर्शजावेदनं दुःखेति गवेषमाणाः, मनःसंस्पर्शजावेदनाम् अनात्मेति गवेषमाणाः, मनःसंस्पर्शजावेदनाम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति. [K. 216a17, N. 443b4, T. 352a3, P. 19b7, Ch. 741b2 ]. पृथिवीधातुम् अनित्य इत्य् उपदेक्ष्यन्ति, पृथिवीधातुं दुःख इत्य् उपदेक्ष्यन्ति, पृथिवीधातुम् अनात्मेत्य् उपदेक्ष्यन्ति, पृथिवीधातुम् अशुभ इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते पृथिवीधतुम् अनित्य इति गवेषिष्यन्ते, पृथिवीधातुं दुःख इति गवेषिष्यन्ते, पृथिवीधातुम् अनात्मेति गवेषिष्यन्ते, पृथिवीधातुम् अशुभ इति गवेषिष्यन्ते, ते पृथिवीधातुम् अनित्य इति गवेषमाणाः, पृथिवीधातुं दुःख इति गवेषमाणाः, पृथिवीधातुम् अनात्मेति गवेषमाणाः, पृथिवीधातुम् अशुभ इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, अब्धातुम् अनित्य इत्य् उपदेक्ष्यन्ति, अब्धातुं दुःख इत्य् उपदेक्ष्यन्ति, अब्धातुम् अनात्मेत्य् उपदेक्ष्यन्ति, अब्धातुम् अशुभ इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते अब्धातुम् अनित्य इति गवेषिष्यन्ते, अब्धतुं दुःख इति गवेषिष्यन्ते, अब्धातुम् अनात्मेति गवेषिष्यन्ते, अब्धातुम् अशुभ इति गवेषिष्यन्ते, ते अब्धातुम् अनित्य इति गवेषमाणाः, अब्धातुं दुःख इति गवेषमाणाः, अब्धातुम् अनात्मेति गवेषमाणाः, अब्धातुम् अशुभ इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, (#<øsP_II-4_195>#) तेजोधातुम् अनित्य इत्य् उपदेक्ष्यन्ति, तेजोधातुं दुःख इत्य् उपदेक्ष्यन्ति, तेजोधातुम् अनात्मेत्य् उपदेक्ष्यन्ति, तेजोधातुम् अशुभ इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते तेजोधातुम् अनित्य इति गवेषिष्यन्ते, तेजोधातुं दुःख इति गवेषिष्यन्ते, तेजोधातुम् अनात्मेति गवेषिष्यन्ते, तेजोधातुम् अशुभ इति गवेषिष्यन्ते, ते तेजोधातुम् अनित्य इति गवेषमाणाः, तेजोधातुं दुःख इति गवेषमाणाः, तेजोधातुम् अनात्मेति गवेषमाणाः, तेजोधातुम् अशुभ इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, वायुधातुम् अनित्य इत्य् उपदेक्ष्यन्ति, वायुधातुं दुःख इत्य् उपदेक्ष्यन्ति, वायुधातुम् अनात्मेत्य् उपदेक्ष्यन्ति, वायुधातुम् अशुभ इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते वायुधातुम् अनित्य इति गवेषिष्यन्ते, वायुधातुं दुःख इति गवेषिष्यन्ते, वायुधातुम् अनात्मेति गवेषिष्यन्ते, वायुधातुम् अशुभ इति गवेषिष्यन्ते, ते वायुधातुम् अनित्य इति गवेषमाणाः, वायुधातुं दुःख इति गवेषमाणाः, वायुधातुम् अनात्मेति गवेषमाणाः, वायुधातुम् अशुभ इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, आकाशधातुम् अनित्य इत्य् उपदेक्ष्यन्ति, आकाशधातुं दुःख इत्य् उपदेक्ष्यन्ति, आकाशधातुम् अनात्मेत्य् उपदेक्ष्यन्ति, आकाशधातुम् अशुभ इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते आकाशधातुम् अनित्य इति गवेषिष्यन्ते, आकाशधातुं दुःख इति गवेषिष्यन्ते, आकाशधातुम् अनात्मेति गवेषिष्यन्ते, आकाशधातुम् अशुभ इति गवेषिष्यन्ते, ते आकाशधातुम् अनित्य इति गवेषमाणाः, आकाशधातुं दुःख इति गवेषमाणाः, आकाशधातुम् अनात्मेति गवेषमाणाः, आकाशधातुम् अशुभ इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, विज्ञानधातुम् अनित्य इत्य् उपदेक्ष्यन्ति, विज्ञानधतुं दुःख इत्य् उपदेक्ष्यन्ति, विज्ञानधातुम् अनात्मेत्य् उपदेक्ष्यन्ति, विज्ञानधातुम् अशुभ इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते विज्ञानधातुम् अनित्य इति गवेषिष्यन्ते, विज्ञानधातुं दुःख इति गवेषिष्यन्ते, विज्ञानधातुम् अनात्मेति गवेषिष्यन्ते, विज्ञानधातुम् अशुभ इति गवेषिष्यन्ते, ते विज्ञानधातुम् अनित्य इति गवेषमाणाः, विज्ञानधातुं दुःख इति गवेषमाणाः, विज्ञानधातुम् अनात्मेति गवेषमाणाः, विज्ञानधातुम् अशुभ इति गवेषमाणाः प्रमपारमिताप्रतिवर्णिकायां (#<øsP_II-4_196>#) चरिष्यन्ति. अविद्याम् अनित्येत्य् उपदेक्ष्यन्ति, अविद्यां दुःखेत्य् उपदेक्ष्यन्ति, अविद्याम् अनात्मेत्य् उपदेक्ष्यन्ति, अविद्याम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, ते ऽविद्याम् अनित्येति गवेषिष्यन्ते, अविद्यां दुःखेति गवेषिष्यन्ते, अविद्याम् अनात्मेति गवेषिष्यन्ते, अविद्याम् अशुभेति गवेषिष्यन्ते, ते ऽविद्याम् अनित्येति गवेषमाणाः, अविद्यां दुःखेति गवेषमाणाः, अविद्याम् अनात्मेति गवेषमाणाः अविद्याम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, संस्कारान् अनित्या इत्य् उपदेक्ष्यन्ति, संस्करान् दुःखा इत्य् उपदेक्ष्यन्ति, संस्कारान् अनात्मान इत्य् उपदेक्ष्यन्ति, संस्कारान् अशुभा इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति, य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, ते संस्कारान् अनित्य इति गवेषिष्यन्ते, संस्कारान् दुःखा इति गवेषिष्यन्ते, संस्कारान् अनात्मान ति गवेषिष्यन्ते, संस्कारान् असुभा इति गवेषिष्यन्ते, ते संस्कारान् अनित्य इति गवेषमाणाः, संस्कारान् दुःखा इति गवेषमाणाः, संस्कारान् अनात्मान इति गवेषमाणाः संस्कारान् अशुभा इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, विज्ञानम् अनित्यम् इत्य् उपदेक्ष्यन्ति, विज्ञानं दुःखम् इत्य् उपदेक्ष्यन्ति, विज्ञानम् अनात्मेत्य् उपदेक्ष्यन्ति, विज्ञानम् अशुभम् इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते विज्ञानम् अनित्यम् इति गवेषिष्यन्ते, विज्ञानं दुःखम् इति गवेषिष्यन्ते, विज्ञानम् अनात्मेति गवेषिष्यन्ते, विज्ञानम् अशुभम् इति गवेषिष्यन्ते, ते विज्ञानम् अनित्यम् इति गवेषमाणाः, विज्ञानं दुःखम् इति गवेषमाणाः, विज्ञानम् अनात्मेति गवेषमाणाः, विज्ञानम् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, नामरूपम् अनित्यम् इत्य् उपदेक्ष्यन्ति, नामरूपं दुःखम् इत्य् उपदेक्ष्यन्ति, नामरूपम् अनात्मेत्य् उपदेक्ष्यन्ति, नामरूपम् अशुभम् इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते नामरूपम् अनित्यम् इति गवेषिष्यन्ते, नामरूपं दुःखम् इति गवेषिष्यन्ते, नामरूपम् अनात्मेति गवेषिष्यन्ते, नामरूपम् अशुभम् इति गवेषिष्यन्ते, ते नामरूपम् अनित्यम् इति गवेषमाणाः, नामरूपं दुःखम् इति गवेषमाणाः, नामरूपम् अनात्मेति गवेषमाणाः, नामरूपम् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, (#<øsP_II-4_197>#) षडायतनम् अनित्यम् इत्य् उपदेक्ष्यन्ति, षडायतनं दुःखम् इत्य् उपदेक्ष्यन्ति, षडायतनम् अनात्मेत्य् उपदेक्ष्यन्ति, षडायतनम् अशुभम् इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते षडायतनम् अनित्यम् इति गवेषिष्यन्ते, षडायतनं दुःखम् इति गवेषिष्यन्ते, षडायतनम् अनात्मेति गवेषिष्यन्ते, षडायतनम् अशुभम् इति गवेषिष्यन्ते, ते षडायतनम् अनित्यम् इति गवेषमाणाः, षडायतनं दुःखम् इति गवेषमाणाः, षडायतनम् अनात्मेति गवेषमाणाः, षडायतनम् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, स्पर्शम् अनित्य इत्य् उपदेक्ष्यन्ति, स्पर्शं दुःख इत्य् उपदेक्ष्यन्ति, स्पर्शम् अनात्मेत्य् उपदेक्ष्यन्ति, स्पर्शम् अशुभ इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते स्पर्शम् अनित्य इति गवेषिष्यन्ते, स्पर्शं दुःख इति गवेषिष्यन्ते, स्पर्शम् अनात्मेति गवेषिष्यन्ते, स्पर्शम् अशुभ इति गवेषिष्यन्ते, ते स्पर्शम् अनित्य इति गवेषमाणाः, स्पर्शं दुःख इति गवेषमाणाः, स्पर्शम् अनात्मेति गवेषमाणाः, स्पर्शम् अशुभ इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, वेदनाम् अनित्येत्य् उपदेक्ष्यन्ति, वेदनां दुःखेत्य् उपदेक्ष्यन्ति, वेदनाम् अनात्मेत्य् उपदेक्ष्यन्ति, वेदनाम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, ते वेदनाम् अनित्येति गवेषिष्यन्ते, वेदनां दुःखेति गवेषिष्यन्ते, वेदनाम् अनात्मेति गवेषिष्यन्ते, वेदनाम् अशुभेति गवेषिष्यन्ते, ते वेदनाम् अनित्येति गवेषमाणाः, वेदनां दुःखेति गवेषमाणाः, वेदनाम् अनात्मेति गवेषमाणाः वेदनाम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, तृष्णाम् अनित्येत्य् उपदेक्ष्यन्ति, तृष्णां दुःखेत्य् उपदेक्ष्यन्ति, तृष्णाम् अनात्मेत्य् उपदेक्ष्यन्ति, तृस्णाम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, ते तृष्णाम् अनित्येति गवेषिष्यन्ते, तृष्णां दुःखेति गवेषिष्यन्ते, तृष्णाम् अनात्मेति गवेषिष्यन्ते, तृष्णाम् अशुभेति गवेषिष्यन्ते, ते तृष्णाम् अनित्येति गवेषमाणाः, तृष्णां दुःखेति गवेषमाणाः, तृष्णाम् अनात्मेति गवेषमाणाः तृष्णाम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, उपादानम् अनित्यम् इत्य् उपदेक्ष्यन्ति, उपादानं दुःखम् इत्य् उपदेक्ष्यन्ति, उपादानम् अनात्मेत्य् उपदेक्ष्यन्ति, उपादानम् अशुभम् इत्य् (#<øsP_II-4_198>#) उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते उपादानम् अनित्यम् इति गवेषिष्यन्ते, उपादानं दुःखम् इति गवेषिष्यन्ते, उपादानम् अनात्मेति गवेषिष्यन्ते, उपादानम् अशुभम् इति गवेषिष्यन्ते, ते उपादानम् अनित्यम् इति गवेषमाणाः, उपादानं दुःखम् इति गवेषमाणाः, उपादानम् अनात्मेति गवेषमाणाः, उपादानम् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, भवम् अनित्य इत्य् उपदेक्ष्यन्ति, भवं दुःख इत्य् उपदेक्ष्यन्ति, भवम् अनात्मेत्य् उपदेक्ष्यन्ति, भवम् अशुभ इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायं चरतीति येषां चोपदेक्ष्यन्ति, ते भवम् अनित्य इति गवेषिष्यन्ते, भवं दुःख इति गवेषिष्यन्ते, भवम् अनात्मेति गवेषिष्यन्ते, भवम् अशुभ इति गवेषिष्यन्ते, ते भवम् अनित्य इति गवेषमाणाः, भवं दुःख इति गवेषमाणाः, भवम् अनात्मेति गवेषमाणाः, भवम् अशुभ इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, जातिम् अनित्येत्य् उपदेक्ष्यन्ति, जातिं दुःखेत्य् उपदेक्ष्यन्ति, जातिम् अनात्मेत्य् उपदेक्ष्यन्ति, जातिम् अशुभेत्य् उपदेक्ष्यन्ति, एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, ते जातिम् अनित्येति गवेषिष्यन्ते, जातिं दुःखेति गवेषिष्यन्ते, जातिम् अनात्मेति गवेषिष्यन्ते, जातिम् अशुभेति गवेषिष्यन्ते, ते जातिम् अनित्येति गवेषमाणाः, जातिं दुःखेति गवेषमाणाः, जातिम् अनात्मेति गवेषमाणाः जातिम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, जरामरणम् अनित्यम् इत्य् उपदेक्ष्यन्ति, जरामरणं दुःखम् इत्य् उपदेक्ष्यन्ति, जरामरणम् अनात्मेत्य् उपदेक्ष्यन्ति, जरामरणम् अशुभम् इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते जरामरणम् अनित्यम् इति गवेषिष्यन्ते, जरामरणं दुःखम् इति गवेषिष्यन्ते, जरामरणम् अनात्मेति गवेषिष्यन्ते, जरामरणम् अशुभम् इति गवेषिष्यन्ते, ते जरामरणम् अनित्यम् इति गवेषमाणाः, जरामरणं दुःखम् इति गवेषमाणाः, जरामरणम् अनात्मेति गवेषमाणाः, जरामरणम् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति. [K. 217a21, N. 446a9, T. 354a3, P. 23b8, Ch. 741c22] दानपारमिताम् अनित्येत्य् उपदेक्ष्यन्ति, दनपारमितां दुःखेत्य् उपदेक्ष्यन्ति, दानपारमिताम् अनात्मेत्य् उपदेक्ष्यन्ति, दानपारमिताम् (#<øsP_II-4_199>#) अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, दानपारमिताम् अनित्येति गवेषिष्यन्ते, दानपारमितां दुःखेति गवेषिष्यन्ते, दानपारमिताम् अनात्मेति गवेषिष्यन्ते, दानपारमिताम् अशुभेति गवेषिष्यन्ते, दानपारमिताम् अनित्येति गवेषमाणाः, दानपारमितां दुःखेति गवेषमाणाः, दानपारमिताम् अनात्मेति गवेषमाणाः दानपारमिताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, शीलपारमिताम् अनित्येत्य् उपदेक्ष्यन्ति, शीलपारमितां दुःखेत्य् उपदेक्ष्यन्ति, शीलपारमिताम् अनात्मेत्य् उपदेक्ष्यन्ति, शीलपारमिताम् अशुभेत्य् इ उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, शीलपारमिताम् अनित्येति गवेषिष्यन्ते, शीलपारमितां दुःखेति गवेषिष्यन्ते, शीलपारमिताम् अनात्मेति गवेषिष्यन्ते, शीलपारमिताम् अशुभेति गवेषिष्यन्ते, ते शीलपारमिताम् अनित्येति गवेषमाणाः, शीलपारमितां दुःखेति गवेषमाणाः, शीलपारमिताम् अनात्मेति गवेषमाणाः शीलपारमिताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, क्षान्तिपारमिताम् अनित्येत्य् उपदेक्ष्यन्ति, क्षान्तिपारमितां दुःखेत्य् उपदेक्ष्यन्ति, क्षान्तिपारमिताम् अनात्मेत्य् उपदेक्ष्यन्ति, क्षान्तिपारमिताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, क्षान्तिपारमिताम् अनित्येति गवेषिष्यन्ते, क्षान्तिपारमितां दुःखेति गवेषिष्यन्ते, क्षान्तिपारमिताम् अनात्मेति गवेषिष्यन्ते, क्षान्तिपारमिताम् अशुभेति गवेषिष्यन्ते, ते क्षान्तिपारमिताम् अनित्येति गवेषमाणाः, क्षान्तिपारमितां दुःखेति गवेषमाणाः, क्षान्तिपारमिताम् अनात्मेति गवेषमाणाः क्षान्तिपारमिताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, वीर्यपारमिताम् अनित्येत्य् उपदेक्ष्यन्ति, वीर्यपारमितां दुःखेत्य् उपदेक्ष्यन्ति, वीर्यपारमिताम् अनात्मेत्य् उपदेक्ष्यन्ति, वीर्यपारमिताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, वीर्यपारमिताम् अनित्येति गवेषिष्यन्ते, वीर्यपारमितां दुःखेति गवेषिष्यन्ते, वीर्यपारमिताम् अनात्मेति गवेषिष्यन्ते, वीर्यपारमिताम् अशुभेति गवेषिष्यन्ते, ते वीर्यपारमिताम् अनित्येति गवेषमाणाः, वीर्यपारमितां दुःखेति गवेषमाणाः, वीर्यपारमिताम् अनात्मेति गवेषमाणाः वीर्यपारमिताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतियर्णिकायां चरिष्यन्ति, (#<øsP_II-4_200>#) ध्यानपारमिताम् अनित्येत्य् उपदेक्ष्यन्ति, ध्यानपारमितां दुःखेत्य् उपदेक्ष्यन्ति, ध्यानपारमिताम् अनात्मेत्य् उपदेक्ष्यन्ति, ध्यानपारमिताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, ध्यानपारमिताम् अनित्येति गवेषिष्यन्ते, ध्यानपारमितां दुःखेति गवेषिष्यन्ते, ध्यानपारमिताम् अनात्मेति गवेषिष्यन्ते, ध्यानपारमिताम् अशुभेति गवेषिष्यन्ते, ते ध्यानपारमिताम् अनित्येति गवेषमाणाः, ध्यानपारमितां दुःखेति गवेषमाणाः, ध्यानपारमिताम् अनात्मेति गवेषमाणाः ध्यानपारमिताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, प्रज्ञापारमिताम् अनित्येत्य् उपदेक्ष्यन्ति, प्रज्ञापारमितां दुःखेत्य् उपदेक्ष्यन्ति, प्रज्ञापारमिताम् अनात्मेत्य् उपदेक्ष्यन्ति, प्रज्ञापारमिताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, प्रज्ञापारमिताम् अनित्येति गवेषिष्यन्ते, प्रज्ञापारमितां दुःखेति गवेषिष्यन्ते, प्रज्ञापारमिताम् अनात्मेति गवेषिष्यन्ते, प्रज्ञापारमिताम् अशुभेति गवेषिष्यन्ते, ते प्रज्ञापारमिताम् अनित्येति गवेषमाणाः, प्रज्ञापारमितां दुःखेति गवेषमाणाः, प्रज्ञापारमिताम् अनात्मेति गवेषमाणाः प्रज्ञापारमिताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति. [K. 217b19, N. 446b3, T. 354b9, P. 25b4, Ch. 742a22] अध्यात्मशून्यताम् अनित्येति गवेषिष्यते, अध्यात्मशून्यतां दुःखेति गवेषिष्यते, अध्यात्मशून्यताम् अनात्मेति गवेषिष्यते, अध्यात्मशून्यताम् अशुभेति गवेषिष्यते. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, अध्यात्मशून्यताम् अनित्येति गवेषिष्यन्ते, अध्यात्मशून्यतां दुःखेति गवेषिष्यन्ते, अध्यात्मशून्यताम् अनात्मेति गवेषिष्यन्ते, अध्यात्मशून्यताम् अशुभेति गवेषिष्यन्ते, ते ऽध्यात्मशून्यताम् अनित्येति गवेषमाणाः, अध्यात्मशून्यतां दुःखेति गवेषमाणाः, अध्यात्मशून्यताम् अनात्मेति गवेषमाणाः अध्यात्मशून्यताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, बहिर्धाशून्यताम् अनित्येत्य् उपदेक्ष्यन्ति, बहिर्धाशून्यतां दुःखेत्य् उपदेक्ष्यन्ति, बहिर्धाशून्यताम् अनात्मेत्य् उपदेक्ष्यन्ति, बहिर्धाशून्यताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषं चोपदेक्ष्यन्ति, बहिर्धाशून्यताम् अनित्येति गवेषिष्यन्ते, बहिर्धाशून्यतां दुःखेति गवेषिष्यन्ते, बहिर्धाशून्यताम् अनात्मेति गवेषिष्यन्ते, बहिर्धाशून्यताम् अशुभेति गवेषिष्यन्ते, ते (#<øsP_II-4_201>#) बहिर्धाशून्यताम् अनित्येति गवेषमाणाः, बहिर्धाशून्यतां दुःखेति गवेषमाणाः, बहिर्धाशून्यताम् अनात्मेति गवेषमाणाः बहिर्धाशून्यताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, अध्यात्मबहिर्धाशून्यताम् अनित्येत्य् उपदेक्ष्यन्ति, अध्यात्मबहिर्धाशून्यतां दुःखेत्य् उपदेक्ष्यन्ति. अध्यात्मबहिर्धाशून्यताम् अनात्मेत्य् उपदेक्ष्यन्ति, अध्यात्मबहिर्धाशून्यताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, अध्यात्मबहिर्धाशून्यताम् अनित्येति गवेषिष्यन्ते, अध्यात्मबहिर्धाशून्यतां दुःखेति गवेषिष्यन्ते, अध्यात्मबहिर्धाशून्यताम् अनात्मेति गवेषिष्यन्ते, अध्यात्मबहिर्धाशून्यताम् अशुभेति गवेषिष्यन्ते, ते ऽध्यात्मबहिर्धाशून्यताम् अनित्येति गवेषमाणाः, अध्यात्मबहिर्धाशून्यतां दुःखेति गवेषमाणाः, अध्यात्मबहिर्धाशून्यताम् अनात्मेति गवेषमाणाः अध्यात्मबहिर्धाशून्यताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, शून्यताशून्यताम् अनित्येत्य् उपदेक्ष्यन्ति, शून्यताशून्यतां दुःखेत्य् उपदेक्ष्यन्ति, शून्यताशून्यताम् अनात्मेत्य् उपदेक्ष्यन्ति, शून्यताशून्यताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, शून्यताशून्यताम् अनित्येति गवेषिष्यन्ते, शून्यताशून्यतां दुःखेति गवेषिष्यन्ते, शून्यताशून्यताम् अनात्मेति गवेषिष्यन्ते, शून्यताशून्यताम् अशुभेति गवेषिष्यन्ते, ते शून्यताशून्यताम् अनित्येति गवेषमाणाः, शून्यताशून्यतां दुःखेति गवेषमाणाः, शून्यताशून्यताम् अनात्मेति गवेषमाणाः शून्यताशून्यताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, महाशून्यताम् अनित्येत्य् उपदेक्ष्यन्ति, महाशून्यतां दुःखेत्य् उपदेक्ष्यन्ति, महाशून्यताम् अनात्मेत्य् उपदेक्ष्यन्ति, महाशून्यताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, महाशून्यताम् अनित्येति गवेषिष्यन्ते, महाशून्यतां दुःखेति गवेषिष्यन्ते, महाशून्यताम् अनात्मेति गवेषिष्यन्ते, महाशून्यताम् अशुभेति गवेषिष्यन्ते, ते महाशून्यताम् अनित्येति गवेषमाणाः, महाशून्यतां दुःखेति गवेषमाणाः, महाशून्यताम् अनात्मेति गवेषमाणाः महाशून्यताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, परमार्थशून्यताम् अनित्येत्य् उपदेक्ष्यन्ति, परमार्थशून्यतां दुःखेत्य् उपदेक्ष्यन्ति, परमार्थशून्यताम् अनात्मेत्य् उपदेक्ष्यन्ति, परमार्थशून्यताम् (#<øsP_II-4_202>#) अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, परमार्थशून्यताम् अनित्येति गवेषिष्यन्ते, परमार्थशून्यतां दुःखेति गवेषिष्यन्ते, परमार्थशून्यताम् अनात्मेति गवेषिष्यन्ते, परमार्थशून्यताम् अशुभेति गवेषिष्यन्ते, ते परमार्थशून्यताम् अनित्येति गवेषमाणाः, परमार्थशून्यतां दुःखेति गवेषमाणाः, परमार्थशून्यताम् अनात्मेति गवेषमाणाः परमार्थशून्यताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, संस्कृतशून्यताम् अनित्येत्य् उपदेक्ष्यन्ति, संस्कृतशून्यतां दुःखेत्य् उपदेक्ष्यन्ति, संस्कृतशून्यताम् अनात्मेत्य् उपदेक्ष्यन्ति, संस्कृतशून्यताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, संस्कृतशून्यताम् अनित्येति गवेषिष्यन्ते, संस्कृतशून्यतां दुःखेति गवेषिष्यन्ते, संस्कृतशून्यताम् अनात्मेति गवेषिष्यन्ते, संस्कृतशून्यताम् अशुभेति गवेषिष्यन्ते, ते संस्कृतशून्यताम् अनित्येति गवेषमाणाः, संस्कृतशून्यतां दुःखेति गवेषमाणाः, संकृतशून्यताम् अनात्मेति गवेषमाणाः संस्कृतशून्यताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, असंस्कृतशून्यताम् अनित्येत्य् उपदेक्ष्यन्ति, असंस्कृतशून्यतां दुःखेत्य् उपदेक्ष्यन्ति, असंस्कृतशून्यताम् अनात्मेत्य् उपदेक्ष्यन्ति, असंस्कृतशून्यताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायं चरतीति, येषां चोपदेक्ष्यन्ति, असंस्कृतशून्यताम् अनित्येति गवेषिष्यन्ते, असंस्कृतशून्यतां दुःखेति गवेषिष्यन्ते, असंस्कृतशून्यताम् अनात्मेति गवेषिष्यन्ते, असंस्कृतशून्यताम् अशुभेति गवेषिष्यन्ते, ते ऽसंस्कृतशून्यताम् अनित्येति गवेषमाणाः, असंस्कृतशून्यतां दुःखेति गवेषमाणाः, असंस्कृतशून्यताम् अनात्मेति गवेषमाणाः असंस्कृतशून्यताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, अत्यन्तशून्यताम् अनित्येत्य् उपदेक्ष्यन्ति, अत्यन्तशून्यतां दुःखेत्य् उपदेक्ष्यन्ति, अत्यन्तशून्यताम् अनात्मेत्य् उपदेक्ष्यन्ति, अत्यन्तशून्यताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, अत्यन्तशून्यताम् अनित्येति गवेषिष्यन्ते, अत्यन्तशून्यतां दुःखेति गवेषिष्यन्ते, अत्यन्तशून्यताम् अनात्मेति गवेषिष्यन्ते, अत्यन्तशून्यताम् अशुभेति गवेषिष्यन्ते, ते ऽत्यन्तशून्यताम् अनित्येति गवेषमाणाः, अत्यन्तशून्यतां दुःखेति गवेषमाणाः, (#<øsP_II-4_203>#) अत्यन्तशून्यताम् अनात्मेति गवेषमाणाः अत्यन्तशून्यताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, अनवराग्रशून्यताम् अनित्येत्य् उपदेक्ष्यन्ति, अनवराग्रशून्यतां दुःखेत्य् उपदेक्ष्यन्ति, अनवराग्रशून्यताम् अनात्मेत्य् उपदेक्ष्यन्ति, अनवराग्रशून्यताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, अनवराग्रशून्यताम् अनित्येति गवेषिष्यन्ते, अनवराग्रशून्यतां दुःखेति गवेषिष्यन्ते, अनवराग्रशून्यताम् अनात्मेति गवेषिष्यन्ते, अनवराग्रशून्यताम् अशुभेति गवेषिष्यन्ते, ते ऽनवराग्रशून्यताम् अनित्येति गवेषमाणाः, अनवराग्रशून्यतां दुःखेति गवेषमाणाः, अनवराग्रशून्यताम् अनात्मेति गवेषमाणाः अनवराग्रशून्यताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, अनवकारशून्यताम् अनित्येत्य् उपदेक्ष्यन्ति, अनवकारशून्यतां दुःखेत्य् उपदेक्ष्यन्ति, अनवकारशून्यताम् अनात्मेत्य् उपदेक्ष्यन्ति, अनवकारशून्यताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, अनवकारशून्यताम् अनित्येति गवेषिष्यन्ते, अनवकारशून्यतां दुःखेति गवेषिष्यन्ते, अनवकारशून्यताम् अनात्मेति गवेषिष्यन्ते, अनवकारशून्यताम् अशुभेति गवेषिष्यन्ते, ते ऽनवकारशून्यताम् अनित्येति गवेषमाणाः, अनवकारशून्यतां दुःखेति गवेषमाणाः, अनवकारशून्यताम् अनात्मेति गवेषमाणाः अनवकारशून्यताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, प्रकृतिशून्यताम् अनित्येत्य् उपदेक्ष्यन्ति, प्रकृतिशून्यतां दुःखेत्य् उपदेक्ष्यन्ति, प्रकृतिशून्यताम् अनात्मेत्य् उपदेक्ष्यन्ति, प्रकृतिशून्यताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, प्रकृतिशून्यताम् अनित्येति गवेषिष्यन्ते, प्रकृतिशून्यतां दुःखेति गवेषिष्यन्ते, प्रकृतिशून्यताम् अनात्मेति गवेषिष्यन्ते, प्रकृतिशून्यताम् अशुभेति गवेषिष्यन्ते, ते प्रकृतिशून्यताम् अनित्येति गवेषमाणाः, प्रकृतिशून्यतां दुःखेति गवेषमाणाः, प्रकृतिशून्यताम् अनात्मेति गवेषमाणाः प्रकृतिशून्यताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, सर्वधर्मशून्यताम् अनित्येत्य् उपदेक्ष्यन्ति, सर्वधर्मशून्यतां दुःखेत्य् उपदेक्ष्यन्ति, सर्वधर्मशून्यताम् अनात्मेत्य् उपदेक्ष्यन्ति, सर्वधर्मशून्यताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं (#<øsP_II-4_204>#) चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, सर्वधर्मशून्यताम् अनित्येति गवेषिष्यन्ते, सर्वधर्मशून्यतां दुःखेति गवेषिष्यन्ते, सर्वधर्मशून्यताम् अनात्मेति गवेषिष्यन्ते, सर्वधर्मशून्यताम् अशुभेति गवेषिष्यन्ते, ते सर्वधर्मशून्यताम् अनित्येति गवेषमाणाः, सर्वधर्मशून्यतां दुःखेति गवेषमाणाः, सर्वधर्मशून्यतां अनात्मेति गवेषमाणाः सर्वधर्मशून्यताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, स्वलक्षणशून्यताम् अनित्येत्य् उपदेक्ष्यन्ति, स्वलक्षणशून्यतां दुःखेत्य् उपदेक्ष्यन्ति, स्वलक्षणशून्यताम् अनात्मेत्य् उपदेक्ष्यन्ति, स्वलक्षणशून्यताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायं चरतीति, येषां चोपदेक्ष्यन्ति, स्वलक्षणशून्यताम् अनित्येति गवेषिष्यन्ते, स्वलक्षणशून्यतां दुःखेति गवेषिष्यन्ते, स्वलक्षणशून्यताम् अनात्मेति गवेषिष्यन्ते, स्वलक्षणशून्यताम् अशुभेति गवेषिष्यन्ते, ते स्वलक्षणशून्यताम् अनित्येति गवेषमाणाः, स्वलक्षणशून्यतां दुःखेति गवेषमाणाः, स्वलक्षणशून्यताम् अनात्मेति गवेषमाणाः स्वलक्षणशून्यताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, अनुपलम्भशून्यताम् अनित्येत्य् उपदेक्ष्यन्ति, अनुपलम्भशून्यतां दुःखेत्य् उपदेक्ष्यन्ति, अनुपलम्भशून्यताम् अनात्मेत्य् उपदेक्ष्यन्ति, अनुपलम्भशून्यताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, अनुपलम्भशून्यताम् अनित्येति गवेषिष्यन्ते, अनुपलम्भशून्यतां दुःखेति गवेषिष्यन्ते, अनुपलम्भसून्यताम् अनात्मेति गवेषिष्यन्ते, अनुपलम्भशून्यताम् अशुभेति गवेषिष्यन्ते, ते ऽनुपलम्भशून्यताम् अनित्येति गवेषमाणाः, अनुपलम्भशून्यतां दुःखेति गवेषमाणाः, अनुपलम्भशून्यताम् अनात्मेति गवेषमाणाः अनुपलम्भसून्यताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, अभावशून्यताम् अनित्येत्य् उपदेक्ष्यन्ति, अभावशून्यतां दुःखेत्य् उपदेक्ष्यन्ति, अभावशून्यताम् अनात्मेत्य् उपदेक्ष्यन्ति, अभावशून्यताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, अभावशून्यताम् अनित्येति गवेषिष्यन्ते, अभावशून्यतां दुःखेति गवेषिष्यन्ते, अभावशून्यताम् अनात्मेति गवेषिष्यन्ते, अभावशून्यताम् अशुभेति गवेषिष्यन्ते, ते ऽभवशून्यताम् अनित्येति गवेषमाणाः, अभावशून्यतां दुःखेति गवेषमाणाः, (#<øsP_II-4_205>#) अभावशून्यताम् अनात्मेति गवेषमाणाः अभावशून्यताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, स्वभावशून्यताम् अनित्येत्य् उपदेक्ष्यन्ति, स्वभावशून्यतां दुःखेत्य् उपदेक्ष्यन्ति, स्वभावशून्यताम् अनात्मेत्य् उपदेक्ष्यन्ति, स्वभावशून्यताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, स्वभावशून्यताम् अनित्येति गवेषिष्यन्ते, स्वभावशून्यतां दुःखेति गवेषिष्यन्ते, स्वभावशून्यताम् अनात्मेति गवेषिष्यन्ते, स्वभावशून्यताम् अशुभेति गवेषिष्यन्ते, ते स्वभावशून्यताम् अनित्येति गवेषमाणाः, स्वभावशून्यतां दुःखेति गवेषमाणाः, स्वभावशून्यताम् अनात्मेति गवेषमाणाः स्वभावशून्यताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, अभावस्वभावशून्यताम् अनित्येत्य् उपदेक्ष्यन्ति, अभावस्वभावशून्यतां दुःखेत्य् उपदेक्ष्यन्ति, अभावस्वभावशून्यताम् अनात्मेत्य् उपदेक्ष्यन्ति, अभावस्वभावशून्यताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, अभावस्वभावशून्यताम् अनित्येति गवेषिष्यन्ते, अभावस्वभावशून्यतां दुःखेति गवेषिष्यन्ते, अभावस्वभावशून्यताम् अनात्मेति गवेषिष्यन्ते, अभावस्वभावशून्यताम् अशुभेति गवेषिष्यन्ते, ते ऽभावस्वभावशून्यताम् अनित्येति गवेषमाणाः, अभावस्वभावशून्यतां दुःखेति गवेषमाणाः, अभावस्वभावशून्यताम् अनात्मेति गवेषमाणाः अभावस्वभावशून्यताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति. [K. 219a12, N. 446b6, T. 357a5, P. 30a8, Ch. 743c20] स्मृत्युपस्थानान्य् अनित्यानीत्य् उपदेक्ष्यन्ति, स्मृत्युपस्थानानि दुःखानीत्य् उपदेक्ष्यन्ति, स्मृत्युपस्थानान्य् अनात्मानीत्य् उपदेक्ष्यन्ति, स्मृत्युपस्थानान्य् अशुभानीत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते स्मृत्युपस्थानान्य् अनित्यानीति गवेषिष्यन्ते, स्मृत्युपस्थानानि दुःखानीति गवेषिष्यन्ते, स्मृत्युपस्थानान्य् अनात्मानीति गवेषिष्यन्ते, स्मृत्युपस्थानान्य् अशुभानीति गवेषिष्यन्ते, ते स्मृत्युपस्थानान्य् अनित्यानीति गवेषमाणाः, स्मृत्युपस्थानानि दुःखानीति गवेषमाणाः, स्मृत्युपस्थानान्य् अनात्मनीति गवेषमाणाः, स्मृत्युपस्थानान्य् अशुभानीति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, सम्यक्प्रहाणान्य् अनित्यानीत्य् उपदेक्ष्यन्ति, सम्यक्प्रहाणानि दुःखानीत्य् (#<øsP_II-4_206>#) उपदेक्ष्यन्ति, सम्यक्प्रहाणान्य् अनात्मानीत्य् उपदेक्ष्यन्ति, सम्यक्प्रहाणान्य् अशुभानीत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते सम्यक्प्रहाणान्य् अनित्यानीति गवेषिष्यन्ते, सम्यक्प्रहाणानि दुःखानीति गवेषिष्यन्ते, सम्यक्प्रहाणान्य् अनात्मानीति गवेषिष्यन्ते, सम्यक्प्रहाणान्य् अशुभानीति गवेषिष्यन्ते, ते सम्यक्प्रहाणान्य् अनित्यानीति गवेषमाणाः, सम्यक्प्रहाणानि दुःखानीति गवेषमाणाः, सम्यक्प्रहाणान्य् अनात्मानीति गवेषमाणाः, सम्यक्प्रहाणान्य् अशुभानीति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, ऋद्धिपादान् अनित्या इत्य् उपदेक्ष्यन्ति, ऋद्धिपादान् दुःखा इत्य् उपदेक्ष्यन्ति, ऋद्धिपादान् अनात्मान इत्य् उपदेक्ष्यन्ति, ऋद्धिपादान् अशुभा इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते ऋद्धिपादान् अनित्या इति गवेषिष्यन्ते, ऋद्धिपादाः दुःखा इति गवेषिष्यन्ते, ऋद्धिपादान् अनात्मान इति गवेषिष्यन्ते, रृद्धिपादान् अशुभा इति गवेषिष्यन्ते, ते ऋद्धिपादान् अनित्या इति गवेषमाणाः, ऋद्धिपादान् दुःखा इति गवेषमाणाः, ऋद्धिपादान् अनात्मान इति गवेषमाणाः, ऋद्धिपादान् अशुभानीति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, इन्द्रियाण्य् अनित्यानीत्य् उपदेक्ष्यन्ति, इन्द्रियाणि दुःखानीत्य् उपदेक्ष्यन्ति, इन्द्रियाण्य् अनात्मानीत्य् उपदेक्ष्यन्ति, इन्द्रियाण्य् अशुभानीत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, ते इन्द्रियाण्य् अनित्यानीति गवेषिष्यन्ते, इन्द्रियाणि दुःखानीति गवेषिष्यन्ते, इन्द्रियाण्य् अनात्मानीति गवेषिष्यन्ते, इन्द्रियाण्य् अशुभानीति गवेषिष्यन्ते, ते इन्द्रियाण्य् अनित्यानीति गवेषमाणाः, इन्द्रियाणि दुःखानीति गवेषमाणाः, इन्द्रियाण्य् अनात्मानीति गवेषमाणाः, इन्द्रियाण्य् अशुभानीति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, बलान्य् अनित्यानीत्य् उपदेक्ष्यन्ति, बलानि दुःखानीत्य् उपदेक्ष्यन्ति, बलान्य् अनात्मानीत्य् उपदेक्ष्यन्ति, बलान्य् अशुभानीत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते बलान्य् अनित्यानीति गवेषिष्यन्ते, बलानि दुःखानीति गवेषिष्यन्ते, बलान्य् अनात्मानीति गवेषिष्यन्ते, बलान्य् अशुभानीति गवेषिष्यन्ते, ते बलान्य् अनित्यानीति गवेषमाणाः, बलानि दुःखानीति गवेषमाणाः, बलान्य् अनात्मानीति गवेषमाणाः, बलान्य् अशुभानीति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, (#<øsP_II-4_207>#) बोध्यङ्गान्य् अनित्यानीत्य् उपदेक्ष्यन्ति, बोध्यङ्गानि दुःखानित्य् उपदेक्ष्यन्ति, बोध्यङ्गान्य् अनात्मानीत्य्, उपदेक्ष्यन्ति, सम्यक्प्रहाणान्य् अशुभानीत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते बोध्यङ्गान्य् अनित्यानीति गवेषिष्यन्ते, बोध्यङ्गानि दुःखानीति गवेषिष्यन्ते, बोध्यङ्गान्य् अनात्मानीति गवेषिष्यन्ते, बोध्यङ्गान्य् अशुभानीति गवेषिष्यन्ते, ते बोध्यङ्गान्य् अनित्यानीति गवेषमाणाः, बोध्यङ्गानि दुःखानीति गवेषमाणाः, बोध्यङ्गान्य् अनात्मानीति गवेषमाणाः, बोध्यङ्गान्य् अशुभानीति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, आर्याष्टाङ्गमार्गम् अनित्य इत्य् उपदेक्ष्यन्ति, आर्याष्टाङ्गमार्गं दुःख इत्य् उपदेक्ष्यन्ति, आर्याष्टाङ्गमार्गम् अनात्मेत्य् उपदेक्ष्यन्ति, आर्याष्टाङ्गमार्गम् अशुभ इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते आर्याष्टाङ्गमार्गम् अनित्य इति गवेषिष्यन्ते, आर्याष्टाङ्गमार्गं दुःख इति गवेषिष्यन्ते, आर्याष्टाङ्गमार्गम् अनात्मेति गवेषिष्यन्ते, आर्याष्टाङ्गमार्गम् अशुभ इति गवेषिष्यन्ते, ते आर्याष्टाङ्गमार्गम् अनित्य इति गवेषमाणाः, आर्याष्टाङ्गमार्गं दुःख इति गवेषमाणाः, आर्याष्टाङ्गमार्गम् अनात्मेति गवेषमाणाः, आर्याष्टाङ्गमार्गम् अशुभ इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, आर्यसत्यान्य् अनित्यानीत्य् उपदेक्ष्यन्ति, आर्यसत्यानि दुःखानीत्य् उपदेक्ष्यन्ति, आर्यसत्यान्य् अनात्मानीत्य् उपदेक्ष्यन्ति, आर्यसत्यान्य् अशुभानीत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते आर्यसत्यान्य् अनित्यानीति गवेषिष्यन्ते, आर्यसत्यानि दुःखानीति गवेषिष्यन्ते, आर्यसत्यान्य् अनात्मनीति गवेषिष्यन्ते, आर्यसत्यान्य् अशुभानीति गवेषिष्यन्ते, ते आर्यसत्यान्य् अनित्यानीति गवेषमाणाः, आर्यसत्यानि दुःखानीति गवेषमाणाः, आर्यसत्यान्य् अनात्मानीति गवेषमाणाः, आर्यसत्यान्य् अशुभानीति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, ध्यानान्य् अनित्यानीत्य् उपदेक्ष्यन्ति, ध्यानानि दुःखानीत्य् उपदेक्ष्यन्ति, ध्यानान्य् अनात्मानीत्य् उपदेक्ष्यन्ति, ध्यानान्य् अशुभानीत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते ध्यानान्य् अनित्यानीति गवेषिष्यन्ते, ध्यानानि दुःखानीति गवेषिष्यन्ते, ध्यानान्य् अनात्मानीति गवेषिष्यन्ते, ध्यानान्य् अशुभानीति गवेषिष्यन्ते, ते ध्यानान्य् अनित्यानीति गवेषमाणाः, ध्यानानि दुःखानीति (#<øsP_II-4_208>#) गवेषमाणाः, ध्यानान्य् अनात्मानीति गवेषमाणाः, ध्यानान्य् अशुभानीति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, अप्रमाणान्य् अनित्यानीत्य् उपदेक्ष्यन्ति, अप्रमाणानि दुःखानीत्य् उपदेक्ष्यन्ति, अप्रमाणान्य् अनात्मानित्य् उपदेक्ष्यन्ति, अप्रमाणान्य् अशुभानीत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते ऽप्रमाणान्य् अनित्यानीति गवेषिष्यन्ते, अप्रमाणानि दुःखानीति गवेषिष्यन्ते, अप्रमाणान्य् अनात्मानीति गवेषिष्यन्ते, आर्यसत्यान्य् अशुभानीति गवेषिष्यन्ते, ते अप्रमाणान्य् अनित्यानीति गवेषमाणाः, अप्रमाणान्य् दुःखानीति गवेषमाणाः, अप्रमाणान्य् अनात्मानीति गवेषमाणाः, अप्रमाणान्य् अशुभानीति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, आरूप्यसमापत्तीर् अनित्या इत्य् उपदेक्ष्यन्ति, आरूप्यसमापत्तीर् दुःखा इत्य् उपदेक्ष्यन्ति, आरूप्यसमापत्तीर् अनात्मान इत्य् उपदेक्ष्यन्ति, आरुप्यसमापत्तीर् अशुभा इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, त आरूप्यसमापत्तीर् अनित्य इति गवेषिष्यन्ते, आरूप्यसमापत्तीर् दुःखा इति गवेषिष्यन्ते, आरूप्यसमापत्तीर् अनात्मान इति गवेषिष्यन्ते, आरूप्यसमापत्तीर् अशुभा इति गवेषिष्यन्ते, ते आरुप्यसमापत्तीर् अनित्य इति गवेषमाणाः, आरूप्यसमापत्तीर् दुःखा इति गवेषमाणाः, आरूप्यसमापत्तीर् अनात्मान इति गवेषमाणाः, आरूप्यसमापत्तीर् अशुभा इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, विमोक्षान् अनित्या इत्य् उपदेक्ष्यन्ति, विमोक्षान् दुःखा इत्य् उपदेक्ष्यन्ति, विमोक्षान् अनात्मान इत्य् उपदेक्ष्यन्ति, विमोक्षान् अशुभा इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते विमोक्षान् अनित्य इति गवेषिष्यन्ते, विमोक्षान् दुःखा इति गवेषिष्यन्ते, विमोक्षान् अनात्मान इति गवेषिष्यन्ते, विमोक्षान् अशुभा इति गवेषिष्यन्ते, ते विमोक्षान् अनित्य इति गवेषमाणाः, विमोक्षान् दुःखा इति गवेषमाणाः, विमोक्षान् अनात्मान इति गवेषमाणाः, विमोक्षान् अशुभानीति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, अनुपूर्वविहारसमापत्तीर् अनित्य इत्य् उपदेक्ष्यन्ति, अनुपूर्वविहारसमापत्तीर् दुःखा इत्य् उपदेक्ष्यन्ति, अनुपूर्वविहारसमापत्तीर् अनात्मान इत्य् उपदेक्ष्यन्ति, अनुपूर्वविहारसमापत्तीर् अशुभा इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते अनुपूर्वविहारसमापत्तीर् अनित्य इति गवेषिष्यन्ते, अनुपूर्वविहारसमापत्तीर् दुःखा इति गवेषिष्यन्ते, अनुपूर्वविहारसमापत्तीर् (#<øsP_II-4_209>#) अनात्मान इति गवेषिष्यन्ते, अनुपूर्वविहारसमापत्तीर् अशुभा इति गवेषिष्यन्ते, ते अनुपूर्वविहारसमापत्तीर् अनित्य इति गवेषमाणाः, अनुपूर्वविहारसमापत्तीर् दुःखा इति गवेषमाणाः, अनुपूर्वविहारसमापत्तीर् अनात्मान इति गवेषमाणाः, अनुपूर्वविहारसमापत्तिर् अशुभा इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अनित्यानीत्य् उपदेक्ष्यन्ति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि दुःखानीत्य् उपदेक्ष्यन्ति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अनात्मानीत्य् उपदेक्ष्यन्ति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अशुभनित्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अनित्यानीति गवेषिष्यन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि दुःखानीति गवेषिष्यन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अनात्मानीति गवेषिष्यन्ते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अशुभानीति गवेषिष्यन्ते, ते शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अनित्यानीति गवेषमाणाः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् दुःखानीति गवेषमाणाः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अनात्मानीति गवेषमाणाः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अशुभानीति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, अभिज्ञा अनित्या इत्य् उपदेक्ष्यन्ति, अभिज्ञा दुःखा इत्य् उपदेक्ष्यन्ति, अभिज्ञा अनात्मान इत्य् उपदेक्ष्यन्ति, अभिज्ञा अशुभा इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते अभिज्ञा अनित्य इति गवेषिष्यन्ते, अभिज्ञा दुःखा इति गवेषिष्यन्ते, अभिज्ञा अनात्मान इति गवेषिष्यन्ते, अभिज्ञा अशुभा इति गवेषिष्यन्ते, ते अभिज्ञा अनित्य इति गवेषमाणाः, अभिज्ञा दुःखा इति गवेषमाणाः, अभिज्ञा अनात्मान इति गवेषमाणाः, अभिज्ञा अशुभा इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, समाधीन् अनित्या इत्य् उपदेक्ष्यन्ति, समाधीन् दुःखा इत्य् उपदेक्ष्यन्ति, समाधीन् अनात्मान इत्य् उपदेक्ष्यन्ति, समाधीन् अशुभा इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते समाधीन् अनित्य इति गवेषिष्यन्ते, समाधीन् दुःखा इति गवेषिष्यन्ते, समाधीन् अनात्मान इति गवेषिष्यन्ते, समाधीन् अशुभा इति गवेषिष्यन्ते, ते समाधीन् अनित्य इति गवेषमाणाः, समाधीन् दुःखा इति गवेषमाणाः, समाधीन् अनात्मान इति गवेषमाणाः, समाधीन् अशुभानीति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, (#<øsP_II-4_210>#) धारणीमुखान्य् अनित्यानीत्य् उपदेक्ष्यन्ति, धारणीमुखानि दुःखानीत्य् उपदेक्ष्यन्ति, धारणीमुखान्य् अनात्मानीत्य् उपदेक्ष्यन्ति, धारणीमुखान्य् अशुभानीत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते धारणीमुखान्य् अनित्यानीति गवेषिष्यन्ते, धारणीमुखानि दुःखानीति गवेषिष्यन्ते, धारणीमुखान्य् अनात्मानीति गवेषिष्यन्ते, धारणीमुखान्य् अशुभानीति गवेषिष्यन्ते, ते धारणीमुखान्य् अनित्यानीति गवेषमाणाः, धारणीमुखानि दुःखानीति गवेषमाणाः, धारणीमुखान्य् अनात्मानीति गवेषमाणाः, धारणीमुखान्य् अशुभानीति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, तथागतबलान्य् अनित्यानीत्य् उपदेक्ष्यन्ति, तथागतबलानि दुःखानीत्य् उपदेक्ष्यन्ति, तथागतबलान्य् अनात्मानीत्य् उपदेक्ष्यन्ति, तथागतबलान्य् अशुभानीत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते तथागतबलान्य् अनित्यानीति गवेषिष्यन्ते, तथागतबलानि दुःखानीति गवेषिष्यन्ते, तथागतबलान्य् अनात्मानीति गवेषिष्यन्ते, तथागतबलान्य् अशुभानीति गवेषिष्यन्ते, ते तथागतबलान्य् अनित्यानीति गवेषमाणाः, तथागतबलानि दुःखानीति गवेषमाणाः, तथागतबलान्य् अनात्मानीति गवेषमाणाः, तथागतबलान्य् अशुभानीति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, वैशारद्यान्य् अनित्यानीत्य् उपदेक्ष्यन्ति, वैशारद्यानि दुःखानीत्य् उपदेक्ष्यन्ति, वैशारद्यान्य् अनात्मानीत्य् उपदेक्ष्यन्ति, वैशारद्यान्य् अशुभानीत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते वैशारद्यान्य् अनित्यानीति गवेषिष्यन्ते, वैशारद्यानि दुःखानीति गवेषिष्यन्ते, वैशारद्यान्य् अनात्मानीति गवेषिष्यन्ते, वैशारद्यान्य् अशुभानीति गवेषिष्यन्ते, ते वैशारद्यान्य् अनित्यानीति गवेषमाणाः, वैशारद्यानि दुःखानीति गवेषमाणाः, वैशारद्यान्य् अनात्मानीति गवेषमाणाः, वैशारद्यान्य् अशुभानीति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, प्रतिसंविदो ऽनित्या इत्य् उपदेक्ष्यन्ति, प्रतिसंविदो दुःखा इत्य् उपदेक्ष्यन्ति, प्रतिसंविदो ऽनात्मान इत्य् उपदेक्ष्यन्ति, प्रतिसंविदो ऽशुभा इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते प्रतिसंविदो ऽनित्या इति गवेषिष्यन्ते, प्रतिसंविदो दुःखा इति गवेषिष्यन्ते, प्रतिसंविदो ऽनात्मान इति गवेषिष्यन्ते, प्रतिसंविदो ऽशुब्बा इति गवेषिष्यन्ते, ते प्रतिसंविदो ऽनित्या इति गवेषमाणाः, प्रतिसंविदो दुःखा इति गवेषमाणाः, प्रतिसंविदो ऽनात्मान इति गवेषमाणाः, प्रतिसंविदो (#<øsP_II-4_211>#) 'शुभा इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, महाकरुणाम् अनित्येत्य् उपदेक्ष्यन्ति, महाकरुणां दुःखेत्य् उपदेक्ष्यन्ति, महाकरुणाम् अनात्मेत्य् उपदेक्ष्यन्ति, महाकरुणाम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते महाकरुणाम् अनित्येति गवेषिष्यन्ते, महाकरुणां दुःखेति गवेषिष्यन्ते, महाकरुणाम् अनात्मेति गवेषिष्यन्ते, महाकरुणाम् अशुभेति गवेषिष्यन्ते, ते महाकरुणाम् अनित्येति गवेषमाणाः, महाकरुणां दुःखेति गवेषमाणाः, महाकरुणाम् अनात्मेति गवेषमाणाः, महाकरुणाम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, आवेणिकबुद्धधर्मान् अनित्या इत्य् उपदेक्ष्यन्ति, आवेणिकबुद्धधर्मान् दुःखा इत्य् उपदेक्ष्यन्ति, आवेणिकबुद्धधर्मान् अनात्मान इत्य् उपदेक्ष्यन्ति, आवेणिकबुद्धधर्मान् अशुभा इत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते आवेणिकबुद्धधर्मान् अनित्य इति गवेषिष्यन्ते, आवेणिकबुद्धधर्मान् दुःखा इति गवेषिष्यन्ते, आवेणिकबुद्धधर्मान् अनात्मान इति गवेषिष्यन्ते, आवेणिकबुद्धधर्मान् अशुभ इति गवेषिष्यन्ते, ते आवेणिकबुद्धधर्मान् अनित्य इति गवेषमाणाः, आवेणिकबुद्धधर्मान् दुःखा इति गवेषमाणाः, आवेणिकबुद्धधर्मान् अनात्मान इति गवेषमाणाः, आवेणिकबुद्धधर्मान् अशुभानीति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, स्रोतआपत्तिफलम् अनित्यम् इत्य् उपदेक्ष्यन्ति, स्रोतआपत्तिफलं दुःखम् इत्य् उपदेक्ष्यन्ति, स्रोतआपत्तिफलम् अनात्मेत्य् उपदेक्ष्यन्ति, स्रोतआपत्तिफलम् अशुभम् इत्य् उपदेक्ष्यन्ति, एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते स्रोतआपत्तिफलम् अनित्यम् इति गवेषिष्यन्ते, स्रोतआपत्तिफलं दुःखम् इति गवेषिष्यन्ते, स्रोतआपत्तिफलम् अनात्मेति गवेषिष्यन्ते, स्रोतआपत्तिफलम् अशुभम् इति गवेषिष्यन्ते, ते स्रोतआपत्तिफलम् अनित्यम् इति गवेषमाणाः, स्रोतआपत्तिफलं दुःखम् इति गवेषमाणाः, स्रोतआपत्तिफलम् अनात्मेति गवेषमाणाः, स्रोतआपत्तिफलम् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, सकृदागामिफलम् अनित्यम् इत्य् उपदेक्ष्यन्ति, सकृदागामिफलं दुःखम् इत्य् उपदेक्ष्यन्ति, सकृदागामिफलम् अनात्मेत्य् उपदेक्ष्यन्ति, सकृदागामिफलम् अशुभम् इत्य् उपदेक्ष्यन्ति, एवं च वक्ष्यन्ति य एवं चरति (#<øsP_II-4_212>#) स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते सकृदागामिफलम् अनित्यम् इति गवेषिष्यन्ते, सकृदागामिफलं दुःखम् इति गवेषिष्यन्ते, सकृदागामिफलम् अनात्मेति गवेषिष्यन्ते, सकृदागामिफलम् अशुभम् इति गवेषिष्यन्ते, ते सकृदागामिफलम् अनित्यम् इति गवेषमाणाः, सकृदागामिफलं दुःखम् इति गवेषमाणाः, सकृदागामिफलम् अनात्मेति गवेषमाणाः, सकृदागामिफलम् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, अनागामिफलम् अनित्यम् इत्य् उपदेक्ष्यन्ति, अनागामिफलं दुःखम् इत्य् उपदेक्ष्यन्ति, अनागामिफलम् अनात्मेत्य् उपदेक्ष्यन्ति, अनागामिफलम् अशुभम् इत्य् उपदेक्ष्यन्ति, एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते अनागामिफलम् अनित्यम् इति गवेषिष्यन्ते, अनागामिफलं दुःखम् इति गवेषिष्यन्ते, अनागामिफलम् अनात्मेति गवेषिष्यन्ते, अनागामिफलम् अशुभम् इति गवेषिष्यन्ते, ते अनागामिफलम् अनित्यम् इति गवेषमाणाः, अनागामिफलं दुःखम् इति गवेषमाणाः, अनागामिफलम् अनात्मेति गवेषमाणाः, अनागामिफलम् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, अर्हत्त्वम् अनित्यम् इत्य् उपदेक्ष्यन्ति, अर्हत्त्वं दुःखम् इत्य् उपदेक्ष्यन्ति, अर्हत्त्वम् अनात्मेत्य् उपदेक्ष्यन्ति, अर्हत्त्वम् अशुभम् इत्य् उपदेक्ष्यन्ति, एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति येषां चोपदेक्ष्यन्ति, ते अर्हत्त्वम् अनित्यम् इति गवेषिष्यन्ते, अर्हत्त्वं दुःखम् इति गवेषिष्यन्ते, अर्हत्त्वम् अनात्मेति गवेषिष्यन्ते, अर्हत्त्वम् अशुभम् इति गवेषिष्यन्ते, ते अर्हत्त्वम् अनित्यम् इति गवेषमाणाः, अर्हत्त्वं दुःखम् इति गवेषमाणाः, अर्हत्त्वम् अनात्मेति गवेषमाणाः, अर्हत्त्वम् अशुभम् इति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, प्रत्येकबोधिम् अनित्येत्य् उपदेक्ष्यन्ति, प्रत्येकबोधिं दुःखेत्य् उपदेक्ष्यन्ति, प्रत्येकबोधिम् अनात्मेत्य् उपदेक्ष्यन्ति, प्रत्येकबोधिम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, ते प्रत्येकबोधिम् अनित्येति गवेषिष्यन्ते, प्रत्येकबोधिं दुःखेति गवेषिष्यन्ते, प्रत्येकबोधिम् अनात्मेति गवेषिष्यन्ते, प्रत्येकबोधिम् अशुभेति गवेषिष्यन्ते, ते प्रत्येकबोधिम् अनित्येति गवेषमाणाः, प्रत्येकबोधिं दुःखेति गवेषमाणाः, प्रत्येकबोधिम् अनात्मेति गवेषमाणाः प्रत्येकबोधिम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, (#<øsP_II-4_213>#) मार्गाकारज्ञताम् अनित्येत्य् उपदेक्ष्यन्ति, मार्गाकारज्ञतां दुःखेत्य् उपदेक्ष्यन्ति, मार्गाकारज्ञताम् अनात्मेत्य् उपदेक्ष्यन्ति, मार्गाकारज्ञताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, ते मार्गाकारज्ञताम् अनित्येति गवेषिष्यन्ते, मार्गाकारज्ञतां दुःखेति गवेषिष्यन्ते, मार्गाकारज्ञताम् अनात्मेति गवेषिष्यन्ते, मार्गाकारज्ञतां अशुभेति गवेषिष्यन्ते, ते मार्गाकारज्ञताम् अनित्येति गवेषमाणाः, मार्गाकारज्ञतां दुःखेति गवेषमाणाः, मार्गाकारज्ञताम् अनात्मेति गवेषमाणाः मार्गाकारज्ञताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति, सर्वाकारज्ञताम् अनित्येत्य्, उपदेक्ष्यन्ति, सर्वाकारज्ञतां दुःखेत्य् उपदेक्ष्यन्ति, सर्वाकारज्ञताम् अनात्मेत्य् उपदेक्ष्यन्ति, सर्वाकारज्ञताम् अशुभेत्य् उपदेक्ष्यन्ति. एवं च वक्ष्यन्ति य एवं चरति स प्रज्ञापारमितायां चरतीति, येषां चोपदेक्ष्यन्ति, ते सर्वाकारज्ञताम् अनित्येति गवेषिष्यन्ते, सर्वाकारज्ञतां दुःखेति गवेषिस्यन्ते, सर्वाकारज्ञताम् अनात्मेति गवेषिष्यन्ते, सर्वाकारज्ञताम् अशुभेति गवेषिष्यन्ते, ते सर्वाकारज्ञताम् अनित्येति गवेषमाणाः, सर्वाकारज्ञतां दुःखेति गवेषमाणाः, सर्वाकारज्ञताम् अनात्मेति गवेषमाणाः सर्वाकारज्ञताम् अशुभेति गवेषमाणाः प्रज्ञापारमिताप्रतिवर्णिकायां चरिष्यन्ति. इयं कौशिक प्रज्ञापारमिताप्रतिवर्णिका. [K. 221b3, N. 447a4, T. 361a1, P. 38b1, Ch. 787c4] पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् चैवं प्रज्ञापारमिताम् उपविशन्ति उपदेक्ष्यन्ति, एहि त्वं कुलपुत्र प्रज्ञापारमितां भावयन् प्रथमायां भूमौ स्थास्यसि. द्वितीयां भूमौ तृतीयां भूमौ चतुर्थ्यां भूमौ पञ्चम्यां भूमौ षष्ठ्यां भूमौ सप्तम्यां भूमौ अष्टम्यां भूमौ नवम्यां भूमौ दशम्यां भूमौ स्थास्यसि, एहि त्वं कुलपुत्र ध्यानपारमितां भावयन् प्रथमायां भूमौ स्थास्यसि. द्वितीयां भूमौ तृतीयां भूमौ चतुर्थ्यां भूमौ पञ्चम्यां भूमौ षष्ठ्यां भूमौ सप्तम्यां भूमौ अष्टम्यां भूमौ नवम्यां भूमौ दशम्यां भूमौ स्थास्यसि, एहि त्वं कुलपुत्र वीर्यपारमितां भावयन् प्रथमायां भूमौ स्थास्यसि. द्वितीयां भूमौ तृतीयां भूमौ चतुर्थ्यां भूमौ पञ्चम्यां भूमौ षष्ठ्यां भूमौ सप्तम्यां भूमौ अष्टम्यां भूमौ नवम्यां भूमौ दशम्यां भूमौ स्थास्यसि, एहि त्वं कुलपुत्र क्षान्तिपारमितां भावयन् प्रथमायां भूमौ स्थास्यसि. द्वितीयां भूमौ तृतीयां भूमौ चतुर्थ्यां भूमौ पञ्चम्यां भूमौ (#<øsP_II-4_214>#) षष्ठ्यां भूमौ सप्तम्यां भूमौ अष्टम्यां भूमौ नवम्यां भूमौ दशम्यां भूमौ स्थास्यसि, एहि त्वं कुलपुत्र शीलपारमितां भावयन् प्रथमायां भूमौ स्थास्यसि. द्वितीयां भूमौ तृतीयां भूमौ चतुर्थ्यां भूमौ पञ्चम्यां भूमौ षष्ठ्यां भूमौ सप्तम्यां भूमौ अष्टम्यां भूमौ नवम्यां भूमौ दशम्यां भूमौ स्थास्यसि, एहि त्वं कुलपुत्र दानपारमितां भावयन् प्रथमायां भूमौ स्थास्यसि. द्वितीयां भूमौ तृतीयां भूमौ चतुर्थ्यां भूमौ पञ्चम्यां भूमौ षष्ठ्यां भूमौ सप्तम्यां भूमौ अष्टम्यां भूमौ नवम्यां भूमौ दशम्यां भूमौ स्थास्यसि. तश् च निमित्तयोगेनोपलम्भयोगेन, स कालसंज्ञया प्रज्ञापारमितां भावयिष्यति. इयं कौशिक प्रज्ञापारमिताप्रतिवर्णिका. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां वा एवम् उपदेक्ष्यन्ति, एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय सत्त्वं कुलपुत्र प्रज्ञाईपारमितां भावयन् श्रावकभूमिं समतिक्रमिष्यसि प्रत्येकबुद्धभूमिं समतिक्रमिष्यसि. इयं कौशिक सा प्रज्ञापारमिता प्रतिवर्णिका. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां वा प्रज्ञापारमिताम् उपदिशन्ति, एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय सत्त्वं प्रज्ञापारमितां भावयन् बोधिसत्त्वन्यामम् अवक्रमिष्याम्य् अनुत्पत्तिकेषु धर्मेषु क्षान्तिप्रतिलप्स्यसे, सत्त्वम् अनुत्पत्तिकेषु धर्मेषु क्षान्तिप्रतिलभ्य बोधिसत्त्वाभिज्ञासु स्थित्वा बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यसि तां तथागतार्हतः सम्यक्संबुद्धान् सत्कुर्वन् गुरुकुर्वन् मानयन् पूजयन् नैवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरश् च प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां वा एवम् उपदेक्ष्यन्ति, यः कुलपुत्र प्रज्ञापारमिताम् उद्ग्रहीष्यति धारयिष्यति वाचयिष्यति पर्यवाप्स्यति योनिशश् च मनसिकरिष्यति सो ऽप्रमेयम् असंख्येयम् अपरिमाणं पुण्यस्कन्धं प्रसविष्यति. एवम् उपदिशन्तस् तेषां कुलपुत्राणां कुलदुहितॄणां वा प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां वा एवम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्रातीतानागतप्रत्युत्पन्नानां तथागतानाम् अर्हतां (#<øsP_II-4_215>#) सम्यक्संबुद्धानां यत् कुशलमूलं तत् प्रथमचित्तोत्पादम् उपादायः, यावद् अनुपाधिशेषां निर्वाणधातौ परिनिर्वृतां तत् सर्वम् अभिसंक्षिप्यानुमोद्यानुत्तरायां सम्यक्संबोधौ परिणामय एवम् उपदिशन्तस् ते कुलपुत्राः कुलदुहितरश् च प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. [K. 222a2, N. 448a5, T. 361b6, P. 39b7, Ch. 788c17] शक्र आह: कथम् उपदिशन्तो भगवंस् ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति? भगवान् आह: इह कौशिक कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च रूपम् अनित्यम् इति समनुपश्यः. तत् कस्य हेतोः? रूपं स्वभावशून्यं यो रूपस्य स्वभावः सो ऽभूवः सा प्रज्ञापारमिताया प्रज्ञापारमिता न तत्र रूपं नित्य इति वा अनित्यम् इति चोपलभ्यते, रूपम् एव न संविद्यते नोपलभते. कुतः पुनर् नित्यं वा अनित्यं वा ब्बविष्यन्ति, एवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां वा एवम् उपदेक्ष्यन्ति, एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च वेदनाम् अनित्येति समनुपश्य. तत् कस्य हेतोः? वेदनास्वभावेन शून्याया वेदनायाः स्वभाव सो ऽभावो यो भावः सा प्रज्ञापारमिता तत्र न वेदना नित्येति चोपलभ्यते. वेदनैव तत्र न सम्विद्यते नोपलभ्यते कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च संज्ञाम् अनित्येति समनुपश्य. तत् कस्य हेतोः? संज्ञास्वभावेन शून्यायाः संज्ञायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमितायाः प्रज्ञापारमिता न तत्र संज्ञा नित्येति वा अनित्येति वोपलभ्यते. संज्ञैव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वाभविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. (#<øsP_II-4_216>#) पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च संस्कारान् अनित्या इति समनुपश्य. तत् कस्य हेतोः? संस्काराः स्वभावेन शून्याः यः संस्काराणां स्वभावः सो ऽभावा यो ऽभावः सा प्रज्ञापारमितायाः प्रज्ञापारमिता तत्र न संस्कारा नित्या इति वा अनित्या इति वोपलभ्यते. संस्कारा एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं. कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च विज्ञानम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? विज्ञानं स्वभावेन शून्यः यो विज्ञानस्य स्वभावः सो भावो यो ऽभावः सा प्रज्ञापारमितायाः प्रज्ञापारमिता तत्र न विज्ञानं नित्यम् इति वा अनित्यम् इति वोपलभ्यते. विज्ञानम् एव तत्र न संविद्यते. कुतः पुनर् नित्यं वा अनित्यं वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च चक्षुर् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? चक्षुः स्वभावेन शून्यो यश् चक्षुषः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता तत्र न चक्षुर् नित्यम् इति वा अनित्यम् इति वोपलभ्यते. चक्षुर् एव तत्र न संविद्यते. कुतः पुनर् नित्यं वा अनित्यं वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च श्रोत्रम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? श्रोत्रं स्वभावेन शून्यो यश् श्रोत्रस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता तत्र न श्रोत्रं नित्यम् इति वा अनित्यम् इति वोपलभ्यते. श्रोत्रम् एव तत्र न संविद्यते. कुतः पुनर् नित्यं वा अनित्यं वा भविष्यति. एवम् उपदिशन्तः (#<øsP_II-4_217>#) कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च घ्राणम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? घ्राणस्वभावेन शुन्या यो घ्राणस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता तत्र न घ्राणं नित्यम् इति वा अनित्यम् इति वोपलभ्यते. घ्राणम् एव तत्र न संविद्यते. कुतः पुनर् नित्यं वा अनित्यं वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च जिह्वाम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? जिह्वा स्वभावेन शून्या यो जिह्वायाः स्वभावः सो ऽब्बावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न जिह्वा नित्येति वा अनित्येति वोपलभ्यते. जिह्वैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च कायम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? कायः स्वभावेन शून्यो यः कायस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न काये नित्य इति वा अनित्य इति वोपलभ्यते. काय एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च मनो ऽनित्यम् इति समनुपश्य. तत् कस्य हेतोः? मनः स्वभावेन शून्यं यो मनसः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न मनो नित्यम् इति वा अनित्यम् इति वोपलभ्यते. मन एव (#<øsP_II-4_218>#) तत्र न संविद्यते. कुतः पुनर् नित्यं वा अनित्यं वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च रूपम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? रूपं स्वभावेन शून्यं या रूपस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न रूपं नित्यम् इति वा अनित्यम् इति वोपलभ्यते. रूपम् एव तत्र न संविद्यते. कुतः पुनर् नित्यं वा अनित्यं वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च शब्दम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? शब्दः स्वभावेन शून्यः यः शब्दस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न शब्दो नित्य इति वा अनित्य इति वोपलभ्यते. शब्द एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च गन्धम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? गन्धः स्वभावेन शून्यो यो गन्धस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न गन्धो नित्य इति वा अनित्य इति वोपलभ्यते. गन्ध एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च रसम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? रसः स्वभावेन शून्यो यो (#<øsP_II-4_219>#) रसस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न रसो नित्य इति वा अनित्य इति वोपलभ्यते. रस एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च स्पर्शम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? स्पर्शः स्वभावेन शून्यो यो स्पर्शस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारामिता, तत्र न स्पर्शो नित्य इति वा अनित्य इति वोपलभ्यते. स्पर्श एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च धर्मान् अनित्या इति समनुपश्य. तत् कस्य हेतोः? धर्माः स्वभावेन शून्यो यो धर्माणां स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न धर्मा नित्या इति वा अनित्या इति वोपलभ्यते. धर्मा एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति, एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च चक्षुर्विज्ञानम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? चक्षुर्विज्ञानं स्वभावेन शून्यं यश् चक्षुर्विज्ञानस्य स्वभावः सो ऽभावो यो ऽभवः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न चक्षुर्विज्ञानं नित्यम् इति वा अनित्यम् इति वोपलभ्यते. चक्षुर्विज्ञानम् एव तत्र न संविद्यते. कुतः पुनर् नित्यं वा अनित्यं वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापरमिताम् (#<øsP_II-4_220>#) उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च श्रोत्रविज्ञानम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? श्रोत्रविज्ञानं स्वभावेन शून्यं यः श्रोत्रविज्ञानस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिताया प्रज्ञापारमिता, तत्र न श्रोत्रविज्ञानं नित्यम् इति वा अनित्यम् इति वोपलभ्यते. श्रोत्रविज्ञानम् एव तत्र न संविद्यते. कुतः पुनर् नित्यं वा अनित्यं वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्रः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति, एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च घ्राणविज्ञानम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? घ्राणविज्ञानं स्वभावेन शून्यं यो घ्राणविज्ञानस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न घ्राणविज्ञानं नित्यम् इति वा अनित्यम् इति वोपलभ्यते. घ्राणविज्ञानम् एव तत्र न संविद्यते. कुतः पुनर् नित्यं वा अनित्यं वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्रः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानं कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च जिह्वाविज्ञानम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? जिह्वाविज्ञानं स्वभावेन शून्यं यो जिह्वाविज्ञानस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न जिह्वाविज्ञानं नित्यम् इति वा अनित्यम् इति वोपलभ्यते. जिह्वाविज्ञानम् एव तत्र न संविद्यते. कुतः पुनर् नित्यं वा अनित्यं वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च कायविज्ञानम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? कायविज्ञानं स्वभावेन शून्यं यः कायविज्ञानस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न कायविज्ञानं नित्यम् इति वा अनित्यम् इति वोपलभ्यते. कायविज्ञानम् एव तत्र न संविद्यते. कुतः पुनर् नित्यं वा अनित्यं वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. (#<øsP_II-4_221>#) पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च मनोविज्ञानम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? मनोविज्ञानं स्वभावेन शून्यं यो मनोविज्ञानस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न मनोविज्ञानं नित्यम् इति वा अनित्यम् इति वोपलभ्यते. मनोविज्ञानम् एव तत्र न संविद्यते. कुतः पुनर् नित्यं वा अनित्यं वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय भावय मा च चक्षुःसंस्पर्शम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? चक्षुःसंस्पर्शः स्वभावेन शून्यः यश् चक्षुःसंस्पर्शस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न चक्षुःसंस्पर्शो नित्य इति वा अनित्य इति वोपलभ्यते. चक्षुःसंस्पर्श एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च श्रोत्रसंस्पर्शम् अनित्य इति समनुपश्य. तत् कस्य हेतोः? श्रोत्रसंस्पर्शः स्वभावेन शून्यं यः श्रोत्रसंस्पर्शस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न श्रोत्रसंस्पर्शो नित्य इति वा अनित्य इति वोपलभ्यते. श्रोत्रसंस्पर्शम् एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्रणां कुलदुहितॄणं चैवं प्रज्ञापरमितम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च घ्रणसंस्पर्शम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? घ्राणसंस्पर्शः स्वभावेन शून्यः यो घ्राणसंस्पर्शस्य स्वभावः सो ऽभावो यो भवः सा प्रज्ञापारमिता, या प्रज्ञापारमिता, तत्र न घ्राणसंस्पर्शो नित्य इति (#<øsP_II-4_222>#) वा अनित्य इति वोपलभ्यते. घ्राणसंस्पर्श एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानं कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च जिह्वासंस्पर्शम् अनित्य इति समनुपश्य. तत् कस्य हेतोः? जिह्वासंस्पर्शः स्वभावेन शून्यं यो जिह्वासंस्पर्शस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न जिह्वासंस्पर्शो नित्य इति वा अनित्य इति वोपलभ्यते. जिह्वासंस्पर्शम् एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च कायसंस्पर्शम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? कायसंस्पर्शः स्वभावेन शून्यः यः कायसंस्पर्शस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न कायसंस्पर्शो नित्य इति वा अनित्य इति वोपलभ्यते. कायसंस्पर्श एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च मनःसंस्पर्शम् अनित्य इति समनुपश्य. तत् कस्य हेतोः? मनःसंस्पर्शः स्वभावेन शून्यं यो मनःसंस्पर्शस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न मनःसंस्पर्शो नित्य इति वा अनित्य इति वोपलभ्यते. मनःसंस्पर्शम् एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणं चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च चक्षुःसंस्पर्शप्रत्ययवेदनाम् अनित्येति समनुपश्य. तत् कस्य हेतोः? चक्षुःसंस्पर्शप्रत्ययवेदना (#<øsP_II-4_223>#) स्वभावेन शून्या यश् चक्षुःसंस्पर्शप्रत्ययवेदनायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न चक्षुःसंस्पर्शप्रत्ययवेदना नित्येति वा अनित्येति वोपलभ्यते. चक्षुःसंस्पर्शप्रत्ययवेदनैव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणं चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च श्रोत्रसंस्पर्शप्रत्ययवेदनाम् अनित्येति समनुपश्य. तत् कस्य हेतोः? श्रोत्रसंस्पर्शप्रत्ययवेदना स्वभावेन शून्या यः श्रोत्रसंस्पर्शप्रत्ययवेदनायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न श्रोत्रसंस्पर्शप्रत्ययवेदना नित्येति वा अनित्येति वोपलभ्यते. श्रोत्रसंस्पर्शप्रत्ययवेदनैव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो या भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानं कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च घ्राणसंस्पर्शप्रत्ययवेदनाम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? घ्राणसंस्पर्शप्रत्ययवेदना स्वभावेन शून्या यो घ्रणसंस्पर्शप्रत्ययवेदनायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न घ्राणसंस्पर्श्प्रत्ययवेदना नित्येति वा अनित्येति वोपलभ्यते. घ्राणसंस्पर्शप्रत्ययवेदनैव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्रणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च जिह्वासंस्पर्शप्रत्ययवेदनाम् अनित्येति समनुपश्य. तत् कस्य हेतोः? जिह्वासंस्पर्शप्रत्ययवेदना स्वभावेन शुन्या यो जिह्वासंस्पर्शप्रत्ययवेदनायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न जिह्वासंस्पर्श्प्रत्ययवेदना नित्येति वा अनित्येति वोपलभ्यते. जिह्वासंस्पर्शप्रत्ययवेदनैव तत्र न संविद्यते. कुतः (#<øsP_II-4_224>#) पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च कायसंस्पर्शप्रत्ययवेदनाम् अनित्येति समनुपश्य. तत् कस्य हेतोः? कायसंस्पर्शप्रत्ययवेदना स्वभावेन शून्या यः कायसंस्पर्शप्रत्ययवेदनायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न कायसंस्पर्श्प्रत्ययवेदना नित्येति वा अनित्येति वोपलभ्यते. कायसंस्पर्शप्रत्ययवेदनैव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति, एवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च मनःसंस्पर्शप्रत्ययवेदनाम् अनित्येति समनुपश्य. तत् कस्य हेतोः? मनःसंस्पर्शप्रत्ययवेदना स्वभावेन शून्या यो मनःसंस्पर्शप्रत्ययवेदनायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न मनःसंस्पर्श्प्रत्ययवेदना नित्येति वा अनित्येति वोपलभ्यते. मनःसंस्पर्शप्रत्ययवेदनैव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. [K. 224b18, N. 454b2, T. 366b8, P. 49a3, Ch. 794c24] पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च पृथिवीधातुम् अनित्य इति समनुपश्य. तत् कस्य हेतोः? पृथिवीधातुः स्वभावेन शून्यो यः पृथिवीधातोः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न पृथिवीधातुः नित्य इति वा अनित्य इति वोपलभ्यते. पृथिवीधातुर् एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् (#<øsP_II-4_225>#) उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चाब्धातुम् अनित्य इति समनुपश्य. तत् कस्य हेतोः? अब्धातुः स्वभावेन शून्यो यो ऽब्धातोः स्वभावः सो ऽभावो यो ऽभवः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र नाब्धातुर् नित्य इति वा अनित्य इति वोपलभ्यते. अब्धातुर् एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च तेजोधातुम् अनित्य इति समनुपश्य. तत् कस्य हेतोः? तेजोधातुः स्वभावेन शून्यो यस् तेजोधातोः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न तेजोधातुः नित्य इति वा अनित्य इति वोपलभ्यते. तेजोधातुर् एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयनिकानां कुलपुत्रणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च वायुधातुम् अनित्य इति समनुपश्य. तत् कस्य हेतोः? वायुधातुः स्वभावेन शून्यो यो वायुधातोः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न वायुधातुर् नित्य इति वा अनित्य इति वोपलभ्यते. वायुधातुर् एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चाकाशधातुम् अनित्य इति समनुपश्य. तत् कस्य हेतोः? आकाशधातुः स्वभावेन शून्यो य आकाशधातोः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र नाकाशधातुर् नित्य इति वा अनित्य इति वोपलभ्यते. आकाशधातुर् एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्राः कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. (#<øsP_II-4_226>#) पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च विज्ञानधातुम् अनित्य इति समनुपश्य. तत् कस्य हेतोः? विज्ञानधातुः स्वभावेन शून्यो यो विज्ञानधातोः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता, तत्र न विज्ञानधातुर् नित्य इति वा अनित्य इति वोपलभ्यते. विज्ञानधातुर् एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. [K. 225a16, N. 455b4, T. 367a13, P. 50b3, Ch. 794e11] पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चाविद्याम् अनित्येति समनुपश्य. तत् कस्य हेतोः? अविद्या स्वभावेन शून्या यो विद्यायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र नाविद्या नित्येति वा अनित्येति वोपलभ्यते. अविद्यैव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च संस्कारान् अनित्य इति समनुपश्य. तत् कस्य हेतोः? संस्काराः स्वभावेन शून्याः यः संस्काराणां स्वभावः सो ऽभवा यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न संस्कारानित्या इति वा अनित्याइति वोपलभ्यते. संस्कारा एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च विज्ञानम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? विज्ञानं स्वभावेन शून्यं यो विज्ञानस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न विज्ञानं नित्यम् इति वा अनित्यम् इति वोपलभ्यते. विज्ञानम् एव तत्र न संविद्यते. कुतः पुनर् नित्यं वा अनित्यं वा (#<øsP_II-4_227>#) भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च नामरूपम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? नामरूपं स्वभावेन शून्यं यो नामरूपस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न नामरूपं नित्यम् इति वा अनित्यम् इति वोपलभ्यते. नामरूपम् एव तत्र न संविद्यते. कुतः पुनर् नित्यं वा अनित्यं वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च षडायतनम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? षडायतनं स्वभावेन शून्यं यः षडायतनस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न षडायतनं नित्यम् इति वा अनित्यम् इति वोपलभ्यते. षडायतनम् एव तत्र न संविद्यते. कुतः पुनर् नित्यं वा अनित्यं वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च स्पर्शम् अनित्य इति समनुपश्य. तत् कस्य हेतोः? स्पर्शस्वभावेन शून्यो यः स्पर्शस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न स्पर्शं नित्य इति वा अनित्यम् इति वोपलभ्यते. स्पर्शम् एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्रणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च वेदनाम् अनित्येति समनुपश्य. तत् कस्य हेतोः? वेदना स्वभावेन शून्या या वेदनायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता (#<øsP_II-4_228>#) तत्र न वेदना नित्येति वा अनित्येति वोपलभ्यते. वेदनैव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति, एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च तृष्णाम् अनित्येति समनुपश्य. तत् कस्य हेतोः? तृष्णास्वभावेन शून्या यस् तृष्णायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न तृष्णा नित्येति वा अनित्येति वोपलभ्यते. तृष्णैव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति, एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चोपादानम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? उपादानं स्वभावेन शून्यो य उपादानस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिताया प्रज्ञापारमिता तत्र नोपादनं नित्यम् इति वा अनित्यम् इति वोपलभ्यते. उपादानम् एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवं उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च भवम् अनित्य इति समनुपश्य. तत् कस्य हेतोः? भवः स्वभावेन शून्यो यो भवस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिताया प्रज्ञापारमिता, तत्र न भवो नित्य इति वा अनित्य इति वोपलभ्यते. भव एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च जातिम् अनित्येति समनुपश्य. तत् कस्य हेतोः? जातिः स्वभावेन शून्या या जात्याः (#<øsP_II-4_229>#) स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न जातिर् नित्येति वा अनित्येति वोपलभ्यते. जातिर् एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च जरामरणम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? जरामरण स्वभावेन शून्यो यो जरामरणस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिताया प्रज्ञापारमिता तत्र न जरामरणं नित्यम् इति वा अनित्यम् इति वोपलभ्यते. जरामरणम् एव तत्र न संविद्यते. कुतः पुनर् नित्यं वा अनित्यं वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. [K. 226a14, N. 457b5, T. 368b7, P. 53b3, Ch. 795b7] पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च दानपारमिताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? दानपारमिता स्वभावेन शून्या यो दानपारमितायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न दाणपारमिता नित्येति वा अनित्येति वोपलभ्यते. दानपारमितैव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च शीलपारमिताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? शीलपारमिता स्वभावेन शून्या यः शीलपारमितायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न शीलपारमिता नित्येति वा अनित्येति वोपलभ्यते. शीलपारमितैव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् (#<øsP_II-4_230>#) उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च क्षान्तिपारमिताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? क्षान्तिपारमिता स्वभावेन शून्या यः क्षान्तिपारमितायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न क्षान्तिपारमिता नित्येति वा अनित्येति वोपलभ्यते. क्षान्तिपारमितैव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च वीर्यपारमिताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? वीर्यपारमिता स्वभावेन शून्या यो वीर्यपारमितायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न वीर्यपारमिता नित्येति वा अनित्येति वोपलभ्यते. वीर्यपारमितैव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय म च ध्यनपारमिताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? ध्यानपारमिता स्वभावेन शून्या यो ध्यानपारमितायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न ध्यानपारमिता नित्येति वा अनित्येति वोपलभ्यते. ध्यानपारमितैव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च प्रज्ञापारमिताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? प्रज्ञापारमिता स्वभावेन शून्या यः प्रज्ञापारमितायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिताया प्रज्ञापारमिता तत्र न प्रज्ञापारमिता नित्येति वा अनित्येति वोपलभ्यते. प्रज्ञापारमितैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. (#<øsP_II-4_231>#) [K. 226b13, N. 457b8, T. 369a12, P. 55a5, Ch. 796a6] पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चाध्यात्मशून्यताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? अध्यात्मशून्यता स्वभावेन शून्या यो ऽध्यात्मशून्यतायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र नाध्यात्मशून्यता नित्येति वा अनित्येति वोपलभ्यते. अध्यात्मशून्यतैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च बहिर्धाशून्यताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? बहिर्धाशून्यता स्वभावेन शून्या यो बहिर्धाशून्यतायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमित या प्रज्ञापारमिता तत्र न बहिर्धाशून्यता नित्येति वा अनित्येति वोपलभ्यते. बहिर्धाशून्यतैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चाध्यात्मबहिर्धाशून्यताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? अध्यात्मबहिर्धशून्यता स्वभावेन शून्या यो ऽध्यात्मबहिर्धाशून्यतयः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र नाध्यात्मबहिर्धाशून्यता नित्येति वा अनित्येति वोपलभ्यते. अध्यात्मबहिर्धाशून्यतैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानं कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च शून्यताशून्यताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? शून्यताशून्यता स्वभावेन शून्या यः शून्यताशून्यतायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता (#<øsP_II-4_232>#) या प्रज्ञापारमिता तत्र न शून्यताशून्यता नित्येति वा अनित्येति वोपलभ्यते. शून्यताशून्यतैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च महाशून्यताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? महाशून्यता स्वभावेन शून्या यः महाशून्यतायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न महाशून्यता नित्येति वा अनित्येति वोपलभ्यते. महाशून्यतैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च परमार्थशून्यताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? परमार्थशून्यता स्वभावेन शून्या यश् च परमार्थशून्यतायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न परमार्थशून्यता नित्येति वा अनित्येति वोपलभ्यते. परमार्थशून्यतैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च संस्कृतशून्यताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? संस्कृतशून्यता स्वभावेन शून्या यश् च संस्कृतशून्यतायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न संस्कृतशून्यता नित्येति वा अनित्येति वोपलभ्यते. संस्कृतशून्यतैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चासंस्कृतशून्यताम् (#<øsP_II-4_233>#) अनित्येति समनुपश्य. तत् कस्य हेतोः? असंस्कृतशून्यता स्वभावेन शून्या यश् चासंस्कृतशून्यतायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र नासंस्कृतशून्यता नित्येति वा अनित्येति वोपलभ्यते. असंस्कृतशून्यतैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चात्यन्तशून्यताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? अत्यन्तशून्यता स्वभावेन शून्या यश् चात्यन्तशून्यतायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र नात्यन्तशून्यता नित्येति वा अनित्येति वोपलभ्यते. अत्यन्तशून्यतैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमिताइन् भावय मा चानवराग्रशून्यताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? अनवराग्रशून्यता स्वभावेन शून्य यश् चानवराग्रशून्यतायाः स्वभायः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र नानवराग्रशून्यता नित्येति वा अनित्येति वोपलभ्यते. अनवराग्रशून्यतैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चानवकारशून्यताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? अनवकारशून्यता स्वभावेन शून्या यश् चानवकारशून्यतायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र नानवकारशून्यता नित्येति वा अनित्येति वोपलभ्यते. अनवकारशून्यतैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां (#<øsP_II-4_234>#) कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च प्रकृतिशून्यताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? प्रकृतिशून्यता स्वभावेन शून्या यश् च प्रकृतिशून्यतायाः स्वभवः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न प्रकृतिशून्यता नित्येति वा अनित्येति वोपलभ्यते. प्रकृतिशून्यतैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च सर्वधर्मशून्यताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? सर्वधर्मशून्यता स्वभावेन शून्या यश् च सर्वधर्मशून्यतायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न सर्वधर्मशून्यता नित्येति वा अनित्येति वोपलभ्यते. सर्वधर्मशून्यतैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च स्वलक्षणशून्यताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? स्वलक्षणशून्यता स्वभावेन शून्या यश् च स्वलक्षणशून्यतायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न स्वलक्षणशून्यता नित्येति वा अनित्येति वोपलभ्यते. स्वलक्षणशून्यतैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानं कुलपुत्राणां कुलदुहितॄणं चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चानुपलम्भशून्यताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? अनुपलम्भशून्यता स्वभावेन शून्या यश् चानुपलम्भशून्यतायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र नानुपलम्भशून्यता (#<øsP_II-4_235>#) नित्येति वा अनित्येति वोपलभ्यते. अनुपलम्भशून्यतैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चाभावशून्यतम् अनित्येति समनुपश्य. तत् कस्य हेतोः? अभावशून्यता स्वभावेन शून्या यश् चाभावशून्यतायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र नाभावशून्यता नित्येति वा अनित्येति वोपलभ्यते. अभावशून्यतैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च स्वभावशूह्यताम् अनित्येति समनुपश्य, तत् कस्य हेतोः? स्वभावशून्यता स्वभावेन शून्या यश् च स्वभावशून्यतायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमित तत्र न स्वभावशून्यता नित्येति वा अनित्येति वोपलभ्यते. स्वभावशून्यतैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चाभावस्वभावशून्यताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? अभावस्वभावशून्यता स्वभावेन शुन्या यश् चाभावस्वभावशून्यतायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र नाभावस्वभावशून्यता नित्येति वा अनित्येति वोपलभ्यते. अभावस्वभावशून्यतैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. [K. 228a15, N. 461a5, T. 371a13, P. 60a6, Ch. 799a29] पुनर् अपरं कौशिक ते कुलपुत्रः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां (#<øsP_II-4_236>#) कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमितामुपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च स्मृत्युपस्थानान्य् अनित्यानीति समनुपश्य. तत् कस्य हेतोः? स्मृत्युपस्थानानि स्वभावेन शून्यानि यः स्मृत्युपस्थानानां स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न स्मृत्युपस्थानानि नित्यानीति वा अनित्यानीति वोपलभ्यते. स्मृत्युपस्थानान्य् एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च सम्यक्प्रहाणान्य् अनित्यानीति समनुपश्य. तत् कस्य हेतोः? सम्यक्प्रहाणानि स्वभावेन शून्यानि यः सम्यक्प्रहाणानां स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न सम्यक्प्रहाणानि नित्यानीति वा अनित्यानीति वोपलभ्यते. सम्यक्प्रहाणान्य् एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् upadiaantaþ कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च ऋद्धिपादा अनित्या इति समनुपश्य. तत् कस्य हेतोः? ऋद्धिपादाः स्वभावेन शून्या य ऋद्धिपादानां स्वभावः सो ऽभावो यो ऽभावः स प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न र्द्धिपादा नित्या इति वा अनित्या इति वोपलभ्यते. ऋद्धिपादा एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चेन्द्रियाण्य् अनित्यानीति समनुपश्य, तत् कस्य हेतोः? इन्द्रियाणि स्वभावेन शून्यानि य इन्द्रियाणां स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र नेन्द्रियणि नित्यानीति वा अनित्यानीति वोपलभ्यते. इन्द्रियाण्य् एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् (#<øsP_II-4_237>#) उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च बलान्य् अनित्यानीति समनुपश्य. तत् कस्य हेतोः? बलानि स्वभावेन शून्यानि यो बलानां स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न बलानि नित्यानीति वा अनित्यानीति वोपलभ्यते. बलान्य् एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयनिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितांभावय मा च बोध्यङ्गान्य् अनित्यानीति समनुपश्य. तत् कस्य हेतोः? बोध्यङ्गानि स्वभावेन शून्यानि यो बोध्यङ्गानां स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न बोध्यङ्गानि नित्यानीति वा अनित्यानीति वोपलभ्यते. बोध्यङ्गान्य् एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चार्याष्टाङ्गमार्गम् अनित्य इति समनुपश्य. तत् कस्य हेतोः? आर्याष्टाङ्गो मार्गः स्वभावेन शून्या य आर्याष्टाङ्गस्य मार्गस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र नार्याष्टाङ्गो मार्गो नित्य इति वा अनित्य इति वोपलभ्यते. आर्याष्टाङ्गमार्ग एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयनिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चार्यसत्यान्य् अनित्यानीति समनुपश्य. तत् कस्य हेतोः? आर्यसत्यानि स्वभावेन शुन्यानि य आर्यसत्यानां स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता (#<øsP_II-4_238>#) या प्रज्ञापारमिता तत्र नार्यसत्यानि नित्यानीति वा अनित्यानीति वोपलभ्यते. आर्यसत्यान्य् एव तत्र न संविद्यते. कुतः पुनर् नित्यो वा अनित्यो वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च ध्यान्य् अनित्यानीति समनुपश्य. तत् कस्य हेतोः? ध्यानानि स्वभावेन शून्यानि यो ध्यानानां स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न ध्यानानि नित्यानीति वा अनित्यानीति वोपलभ्यते. ध्यानान्य् एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चाप्रमाणान्य् अनित्यानीति समनुपश्य. तत् कस्य हेतोः? अप्रमाणानि स्वभावेन शून्यानि यो ऽप्रमाणानां स्वभावः सो ऽभावो यो ऽभवः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र नाप्रमाणानि नित्यानीति वा अनित्यानीति वोपलभ्यते. अप्रमाणान्य् एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकनां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चरूप्यसमापत्तीर् अनित्या इति समनुपश्य. तत् कस्य हेतोः? आरूप्यसमापत्तयः स्वभावेन शून्या य आरूप्यसमापत्तीनां स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र नारुप्यसमापत्तयो नित्या इति वा अनित्या इति वोपलभ्यते. आरुप्यसमापत्तय एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयनिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय म च विमोक्षान् (#<øsP_II-4_239>#) अनित्या इति समनुपश्य. तत् कस्य हेतोः? विमोक्षा स्वभावेन शून्या यो विमोक्षाणां स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न विमोक्षा नित्या इति वा अनित्या इति वोपलभ्यते. विमोक्षा एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चानुपूर्वविहारसमापत्तीर् अनित्या इति समनुपश्य. तत् कस्य हेतोः? चानुपूर्वविहारसमापत्तयः स्वभावेन शून्या यो ऽनुपूर्वविहारसमापत्तीनां स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र नानुपूर्वविहारसमापत्तयो नित्या इति वा अनित्या इति वोपलभ्यते. अनुपूर्वविहारसमापत्तय एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च शून्यतानिमित्ताप्रनिहितविमोक्षमुखान्य् अनित्यानीति समनुपश्य. तत् कस्य हेतोः? शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि स्वभावेन शून्यानि यः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां स्वभावः सो ऽभायो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि नित्यानीति वा अनित्यानीति वोपलभ्यते. शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चाभिज्ञा अनित्या इति समनुपश्य. तत् कस्य हेतोः? अभिज्ञाः स्वभावेन शून्या यो ऽभिज्ञानां स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र नाभिज्ञा नित्या इति वा अनित्या इति वोपलभ्यते. अभिज्ञा एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यन्ति. एवम् (#<øsP_II-4_240>#) उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च समाधीन् अनित्या इति समनुपश्य. तत् कस्य हेतोः? समाधयः स्वभावेन शून्या यः समाधीनां स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न समाधयो नित्या इति वा अनित्या इति वोपलभ्यते. समाधय एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्रः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च धारणीमुखान्य् अनित्यानीति समनुपश्य. तत् कस्य हेतोः? धारणीमुखानि स्वभावेन शून्यानि यः धारणीमुखानां स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न धारणीमुखानि नित्यानीति वा अनित्यानीति वोपलभ्यते. धारणीमुखान्य् एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यन्ति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च तथागतबलान्य् अनित्यानीति समनुपश्य. तत् कस्य हेतोः? तथागतबलानि स्वभावेन शून्यानि यस् तथागतबलानां स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न तथागतबलानि नित्यानीति वा अनित्यानीति वोपलभ्यते. तथागतबलान्य् एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यन्ति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणं चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च वैशारद्यान्य् अनित्यानीति समनुपश्य. तत् कस्य हेतोः? वैशारद्यानि (#<øsP_II-4_241>#) स्वभावेन शून्यानि यो वैशारद्यानां स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न वैशारद्यानि नित्यानीति वा अनित्यानीति वोपलभ्यते. वैशारद्यान्य् एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यन्ति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानं कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च प्रतिसंविदो ऽनित्या इति समनुपश्य. तत् कस्य हेतोः? प्रतिसंविदः स्वभावेन शून्या यः प्रतिसंविदाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न प्रतिसंविदो नित्या इति वा अनित्या इति वोपलभ्यते. प्रतिसंविद एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यन्ति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च महाकरुणाम् अनित्येति समनुपश्य. तत् कस्य हेतोः? महाकरुणा स्वभावेन शून्या यो महाकरुणायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न महाकरुणा नित्येति वा अनित्येति वोपलभ्यते. महाकरुणैव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां bodhiisattvayànikànàü कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चावेणिकबुद्धधर्मान् अनित्या इति समनुपश्य. तत् कस्य हेतोः? आवेणिकबुद्धधर्माः स्वभावेन शून्या य आवेणिकबुद्ध्हधर्माणां स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र नावेणिकबुद्धधर्मा नित्या इति वा अनित्या इति वोपलभ्यते. आवेणिकबुद्धधर्मा एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्रः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां (#<øsP_II-4_242>#) कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमितामुपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च स्रोतआपत्तिफलम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? स्रोतआपत्तिफलं स्वभावेन शून्यं यः स्रोतआपत्तिफलस्य स्वभावः सो ऽभावो यो ऽभवः सा प्रज्ञापारमित या प्रज्ञापारमिता तत्र न स्रोतआपत्तिफलं नित्यम् इति वा अनित्यम् इति वोपलभ्यते. स्रोतआपत्तिफलम् एव तत्र न संविद्यते. कुतः पुनर् नित्यं वा अनित्यं वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्रः कुलदुहितरश् च तेषां बोधिसत्त्वयनिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च सकृदागामिफलम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? सकृदागामिफलं स्वभावेन शून्यं यः सकृदागामिफलस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमित या प्रज्ञापारमिता तत्र न सकृदागामिफलं नित्यम् इति वा अनित्यम् इति वोपलभ्यते. सकृदागामिफलम् एव तत्र न संविद्यते. कुतः पुनर् नित्यं वा अनित्यं वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणं चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चानगामिफलम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? अनागामिफलं स्वभावेन शून्यं यो ऽनागामिफलस्य स्वभवः सो ऽभावो यो ऽभवः सा प्रज्ञापारमित या प्रज्ञापारमिता तत्र नानागामिफलं नित्यम् इति वा अनित्यम् इति वोपलभ्यते. अनागामिफलम् एव तत्र न संविद्यते. कुतः पुनर् नित्यं वा अनित्यं वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा चार्हत्त्वम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? अर्हत्त्वं स्वभावेन शून्यं यो ऽर्हत्त्वस्य स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र नार्हत्त्वं नित्यम् इति वा अनित्यम् इति वोपलभ्यते. (#<øsP_II-4_243>#) अनागामिफलम् एव तत्र न संविद्यते. कुतः पुनर् नित्यं वा अनित्यं वा भविष्यति, एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च प्रत्येकबोधिम् अनित्यम् इति समनुपश्य. तत् कस्य हेतोः? प्रत्येकबोधिः स्वभावेन शून्या यः प्रत्येकबोधेः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न प्रत्येकबोधिर् नित्येति वा अनित्येति वोपलभ्यते. प्रत्येकबोधिर् एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकनां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च मार्गाकारज्ञताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? मार्गाकारज्ञता स्वभावेन शून्या यो मार्गाकारज्ञतायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न मार्गाकारज्ञता नित्येति वा अनित्येति वोपलभ्यते. मार्गाकारज्ञता एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयानिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति. एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च सर्वाकारज्ञताम् अनित्येति समनुपश्य. तत् कस्य हेतोः? सर्वाकारज्ञता स्वभावेन शुन्या यः सर्वाकारज्ञतायाः स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न सर्वाकारज्ञता नित्येति वा अनित्येति वोपलभ्यते. सर्वाकारज्ञता एव तत्र न संविद्यते. कुतः पुनर् नित्या वा अनित्या वा भविष्यति. एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. पुनर् अपरं कौशिक ते कुलपुत्राः कुलदुहितरश् च तेषां बोधिसत्त्वयनिकानां कुलपुत्राणां कुलदुहितॄणां चैवं प्रज्ञापारमिताम् उपदेक्ष्यन्ति, एहि त्वं कुलपुत्र प्रज्ञापारमितां भावय मा च कं चिद् धर्मं समतिक्रमिष्यसि सा क्वचिद् धर्मे प्रतिष्ठास्यति. तत् कस्य (#<øsP_II-4_244>#) हेतोः? तथा हि प्रज्ञापारमितायां सद्धर्मो न संविद्यते यो धर्मः समतिक्रमितव्यो यत्र वा प्रतिष्ठातव्यम्. तत् कस्य हेतोः? तथा हि कौशिक सर्वधर्माः स्वभावो न शून्या यश् च सर्वधर्माणां स्वभावः सो ऽभावो यो ऽभावः सा प्रज्ञापारमिता या प्रज्ञापारमिता तत्र न कश्चिद् धर्म आयूहितव्यो वा निर्यूहितव्यो वा उत्पादयितव्यो वा निरोधयितव्यो वा, एवम् उपदिशन्तः कौशिक ते कुलपुत्रा वा कुलदुहितरो वा न प्रज्ञापारमिताप्रतिवर्णिकाम् उपदेक्ष्यन्ति. तस्मात् तर्हि कौशिक कुलपुत्रेण वा कुलदुहित्रा वा एवं प्रज्ञापारमिताया अर्थम् उपदेष्टव्यो एवम् उपदिशन्तः कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यस्कन्धं प्रसविष्यति, न त्व् एव ते पौर्वकाः कुलपुत्राः कुलदुहितरश् च. [K 230b18, N. 466b3, T. 375a5, P. 68b8, Ch. 888c3] पुनर् अपरं कौशिक यावन्तो जाम्बूद्वीपकाः सत्त्वास् तान् कस्चिद् एव कुलपुत्रो वा कुलदुहिता वा स्रोतआपत्तिफले प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. आह: बहु भगवन् बहु सुगत. भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेद्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुहि धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमितायाः स्रोतआपन्नाः प्रभाव्यन्ते. तिष्ठन्तु कौशिक जाम्बूद्विपकाः सत्त्वा यावन्तः कौशिक चातुर्द्वीपके लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा स्रोतआपत्तिफले प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्. आह: बहु भगवन् बहु सुगत. भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेद्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् एवं वदेत्. एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुहि धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां (#<øsP_II-4_245>#) प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमितायाः स्रोतआपन्नाः प्रभाव्यन्ते. तिष्ठन्तु कौशिक चातुर्द्वीपके लोकधातौ सत्त्वाः स्रोतआपत्तिफले प्रतिष्ठापिताः. यावन्तः कौशिक साहस्रे चूडिके लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा स्रोतआपत्तिफले प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्. आह: बहु भगवन् बहु सुगत. भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेद्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यत् संप्रकाशयेद् एवं च वदेत्. एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुहि धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमितायाः स्रोतआपन्नाः प्रभाव्यन्ते. तिष्ठन्तु कौशिक साहस्रे चूडिके लोकधातौ सत्त्वाः स्रोतआपत्तिफले प्रतिष्ठापिताः. यावन्तः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा स्रोतआपत्तिफले प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्. आह: बहु भगवन् बहु सुगत. भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेद्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुहि धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमितायाः स्रोतआपन्नाः प्रभाव्यन्ते. तिष्ठन्तु कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वाः स्रोतआपत्तिफले प्रतिष्ठापिताः. यावन्तः कौशिक त्रिसाहस्रे महासाहस्रे लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा स्रोतआपत्तिफले प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्. (#<øsP_II-4_246>#) आह: बहु भगवन् बहु सुगत. भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेद् य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुहि धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमितायाः स्रोतआपन्नाः प्रभाव्यन्ते. तिष्ठन्तु कौशिक त्रिसाहस्रे महासाहस्रे लोकधातौ सत्त्वाः स्रोतआपत्तिफले प्रतिष्ठापिताः. यावन्तः कौशिक दशसु दिक्ष्व् एकैकस्यान् दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा स्रोतआपत्तिफले प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्. अह: बहु भगवन् बहु सुगत. भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेद् य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् एवं च वदेत्. एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुहि धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमितायाः स्रोतआपन्नाः प्रभाव्यन्ते. [K. 231b2, N. 468a1, T. 376a2, P. 73a8, Ch. 889c27] पुनर् अपरं कौशिक यावन्तो जाम्बूद्वीपकाः सत्त्वास् तान् कस्चिद् एव कुलपुत्रो वा कुलदुहिता वा सकृदागामिफले प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्. आह: बहु भगवन् बहु सुगत. भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेद् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् एवं च वदेत्, एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुहि धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमितायाः सकृदागामिनः प्रभाव्यन्ते. (#<øsP_II-4_247>#) तिष्ठन्तु कौशिक जाम्बूद्वीपकाः सत्त्वाः सकृदागामिफले प्रतिष्ठापिताः, यावन्तः कौशिक चातुर्द्वीपके लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा सकृदागामिफले प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्. आह: बहु भगवन् बहु सुगत. भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् एवं च वदेत्, एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्ग्रहाण पर्यवाप्नुहि धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमितायाः सकृदागामिनः प्रभाव्यन्ते. तिष्ठन्तु कौशिक चातुर्द्वीपके लोकधातौ सत्त्वाः सकृदागामिफले प्रतिष्ठापिताः. यावन्तः कौशिक साहस्रे चूडिके लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा सकृदागामिफले प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्. आह: बहु भगवन् बहु सुगत. भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत्. एवं च वदेत्, एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुहि धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमितायाः सकृदागामिनः प्रभाव्यन्ते. तिष्ठन्तु कौशिक साहस्रे चूडिके लोकधातौ सत्त्वाः सकृदागामिफले प्रतिष्ठापिताः. यावन्तः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा सकृदागामिफले प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुन्यं प्रसवेत्. आह: बहु भगवन् बहु सुगत. भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो (#<øsP_II-4_248>#) विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुहि धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमितायाः सकृदागामिनः प्रभाव्यन्ते. तिष्ठन्तु कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वाः सकृदागामिफले प्रतिषिहापिताः. यावन्तः कौशिक त्रिसाहस्रे महासाहस्रे लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा सकृदागामिफले प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्. आह: बहु भगवन् बहु सुगत. भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेद् य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद्, एवं च वदेत्. एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुहि धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमितायाः सकृदागामिनः प्रभाव्यन्ते. तिष्ठन्तु कौशिक त्रिसाहस्रे महासहस्रे लोकधातौ सत्त्वाः सकृदागामिफले प्रतिष्ठापिताः. यावन्तः कौशिक दशसु दिक्ष्व् एकैकस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा सकृदागामिफले प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्. आह: बहु भगवन् बहु सुगत. भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेद् य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत्, एवं च वदेत्, एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमितायां सकृदागामिनः प्रभाव्यन्ते. [K. 232a8, N. 469b1, T. 376b11, P. 73a8, Ch. 891a22] पुनर् अपरं कौशिक यावन्तो जाम्बूद्विपकाः सत्त्वास् तान् कस्चिद् एव कुलपुत्रो वा कुलदुहिता वा अनागामिफले प्रतिष्ठापयेत्. तत् किं (#<øsP_II-4_249>#) मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्. आह: बहु भगवन् बहु सुगत. भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेद्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् एवं च वदेत्, एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमिताया अनागामिनः प्रभाव्यन्ते. तिष्ठन्तु कौशिक जाम्बूद्वीपकाः चातुर्द्वीपके सत्त्वाः अनागामिफले प्रतिष्ठापिताः, यावन्तः कौशिक जाम्बूद्वीपके लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अनागामिफले प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्. आह: बहु भगवन् बहु सुगत. भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेद्, य इमां प्रज्ञापारमितां सार्थां स व्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेत् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद्, एवं च वदेत्, एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्ग्रहण पर्यवाप्नुहि धारय वाचय योंशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमिता प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमिताया अनागामिनः प्रभाव्यन्ते. तिष्ठन्तु कौशिक चातुर्द्वीपके लोकधारौ सत्त्वा अनागामिफले प्रतिष्ठापिताः. यावन्तः कौशिक साहस्रे चूडिके लोकधातौ सत्त्वास् तान् र्कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अनागामिफले प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्. आह: बहु भगवन् बहु सुगत. भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेद्, य इमां प्रज्ञापारमितां सार्थांस व्यञ्जनां परेभ्यो विस्तरेणचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत्. एवं च वदेत्, एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुहि धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायं (#<øsP_II-4_250>#) प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमिताया अनागामिनः प्रभाव्यन्ते. तिष्ठन्तु कौशिक साहस्रे चूडिके लोकधातौ सत्त्वा अनागामिफले प्रतिष्ठापिताः. यावन्तः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अनागामिफले प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्. आह: बहु भगवन् बहु सुगत. भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमिताया अनागामिनः प्रभाव्यन्ते. तिष्ठन्तु कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वा अनागामिफले प्रतिष्ठापिताः. यावन्तः कौशिक त्रिसाहस्रे महासाहस्रे लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अनागामिफले प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्. आह: बहु भगवन् बहु सुगत. भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमिताया अनागामिनः प्रभाव्यन्ते. तिष्ठन्तु कौशिक त्रिसाहस्रे महासाहस्रे लोकधातौ सत्त्वा अनागामिफले प्रतिष्ठापिताः. यावन्तः कौशिक दशसु दिक्ष्व् एकैकस्यां दिशि गङ्गानदिवालुकोपमेषु लोकधातुषु सत्त्वास् तन् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अनागामिफले प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्. आह: बहु भगवन् बहु सुगत. (#<øsP_II-4_251>#) भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत्, एवं च वदेद्, एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमिताया अनागामिनः प्रभाव्यन्ते. [K. 232b3, N. 470b8, T. 377b6, P. 75b2, Ch. 892b26] पुनर् अपरं कौशिक यावन्तो जाम्बूद्वीपकाः सत्त्वास् तान् कस्चिद् एव कुलपुत्रो वा कुलदुहिता वा अर्हत्त्वे प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्. आह: बहु भगवन् बहु सुगत. भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमिताया अर्हन्तः प्रभाव्यन्ते. तिष्ठन्तु कौशिक जाम्बूद्वीपकाः सत्त्वा अर्हत्त्वे प्रतिष्ठापिता यावन्तः कौशिक चातुर्द्वीपके लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अर्हत्त्वे प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्. आह: बहु भगवन् बहु सुगत. भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद्, एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुहि धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टयां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमिताया अर्हन्तः प्रभाव्यन्ते. तिष्ठन्तु कौशिक चातुर्द्वीपके लोकधातौ सत्त्वा अर्हत्त्वे प्रतिष्ठापिता यावन्तः कौशिक साहस्रे चूडिके लोकधातौ सत्त्वास् तान् कश्चिद् (#<øsP_II-4_252>#) एव कुलपुत्रो वा कुलदुहिता वा अर्हत्त्वे प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्. आह: बहु भगवन् बहु सुगत. भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत्. एवं च वदेत्, एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुहि आधारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमिताया अर्हन्तः प्रभाव्यन्ते. तिष्ठन्तु कौशिक साहस्रे चूडिके लोकधातौ सत्त्वा अर्हत्त्वे प्रतिष्ठापिताः. यावन्तः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अर्हत्त्वे प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्. आह: बहु भगवन् बहु सुगत. भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद्, एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमिताया अर्हन्तः प्रभाव्यन्ते. तिष्ठन्तु कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वा अर्हत्त्वे प्रतिष्ठापिताः. यावन्तः कौशिक त्रिसाहस्रे महासाहस्रे लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अर्हत्त्वे प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्. आह: बहु भगवन् बहु सुगत. भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमं प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण (#<øsP_II-4_253>#) पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमिताया अर्हन्तः प्रभाव्यन्ते. तिष्ठन्तु कौशिक त्रिसाहस्रे महासाहस्रे लोकधातौ सत्त्वा अर्हत्त्वे प्रतिष्ठापिताः. यावन्तः कौशिक दशसु दिक्षु एकैकस्यां दिशे गङ्गानदिवालुकोपमेषु लोकधातुषु सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अर्हत्त्वे प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्. आह: बहु भगवन् बहु सुगत. भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यन्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानिकुइयात् संप्रकाशयेत्. एवं च वदेद्, एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमिताया अर्हन्तः प्रभाव्यन्ते. _ [K. 233a4, N. 472a5, T. 378a13, P. 78a2, Ch. 893c25] पुनर् अपरं कौशिक यावन्तो जाम्बूद्वीपकाः सत्त्वास् तान् कस्चिद् एव कुलपुत्रो वा कुलदुहिता वा प्रत्येकबोधौ प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्. आह: बहु भगवन् बहु सुगत. भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद्, एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमितायाः प्रत्येकबुद्धाः प्रभाव्यन्ते. तिष्ठन्तु कौशिक जाम्बूद्वीपकाः सत्त्वाः प्रत्येकबोधौ प्रतिष्ठापिताः यावन्तः कौशिक चातुर्द्वीपके लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा प्रत्येकबोधौ प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं (#<øsP_II-4_254>#) पुण्यं प्रसवेत्. आह: बहु भगवन् बहु सुगत. भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद्, एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमितायाः प्रत्येकबुद्धः प्रभाव्यन्ते. तिष्ठन्तु कौशिक चातुर्द्वीपके लोकधातौ सत्त्वाः प्रत्येकबोधौ प्रतिष्ठापिता यावान्तः कौशिक साहस्रे चूडिके लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा प्रत्येकबोधौ प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्. आह: बहु भगवन् बहु सुगत. भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्, य इमां प्रञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत्. एवं च वदेत्, एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमितायाः प्रत्येकबुद्धाः प्रभाव्यन्ते. तिष्ठन्तु कौशिक साहस्रे चूडिके लोकधातौ सत्त्वाः प्रत्येकबोधौ प्रतिष्ठापिताः. यावन्तः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा प्रत्येकबोधौ प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्. आह: बहु भगवन् बहु सुगत. भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक (#<øsP_II-4_255>#) प्रज्ञापरमितायाः प्रत्येकबुद्धाः प्रभाव्यन्ते. तिष्ठन्तु कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वाः प्रत्येकबोधौ प्रतिष्ठापिताः. यावन्तः कौशिक त्रिसाहस्रे महासाहस्रे लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा प्रत्येकबोधौ प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्. आह: बहु भगवन् बहु सुगत. भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमिताम् सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमितायाः प्रत्येकबुद्धाः प्रभाव्यन्ते. तिष्ठन्तु कौशिक त्रिसाहस्रे महासाहस्रे लोकधातौ सत्त्वाः प्रत्येकबोधौ प्रतिष्ठापिता यावन्तः कौशिक दशसु दिक्ष्व् एकैकस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा प्रत्येकबोधौ प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्. आह: बहु भगवन् बहु सुगत. भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितार सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत्. एवं च वदेद्, एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. तत् कस्य हेतोः? अतो हि कौशिक प्रज्ञापारमितायाः प्रत्येकबुद्धाः प्रभाव्यन्ते. [K. 233b7, N. 473b2, T. 379a8, P. 80a8, Ch. 895a21] पुनर् अपरं कौशिक यावन्तो जाम्बूद्वीपकाः सत्त्वास् तान् कश्चिड् एव कुलपुत्रो वा कुलदुहिता वा अनुत्तरायां सम्यक्संबोधौ समादापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्. आह: बहु भगवन् बहु सुगत. भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं (#<øsP_II-4_256>#) पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. यदा त्वं कुलपुत्र यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपत्स्यसे, तदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, यदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, तदा त्वं सर्वज्ञताधर्मान् प्रतिलप्स्यसे, यदा त्वं सर्वज्ञताधर्मान् प्रतिलप्स्यसे, तदा त्वं प्रज्ञापारमिता भूयस्या मात्रया भावनापरिपूरिं गमिष्यति, यदा ते प्रज्ञापारमिता भूयस्या मात्रया भावनापरिपूरिं गमिष्यति, तदा त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे. तत् कस्य हेतोः? अतो निर्याता हि कौशिक प्रथमचित्तोत्पादिका बोधिसत्त्वा महासत्त्वाः. तिष्ठन्तु कौशिक जाम्बूद्वीपकाः सत्त्वा अनुत्तरां सम्यक्संबोधौ समादापिताः, यावन्तः कौशिक चातुर्द्वीपके लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अनुत्तरायां सम्यक्संबोधौ समादापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्. आह: बहु भगवन् बहु सुगत. भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद्, एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. यदा त्वं कुलपुत्र यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपत्स्यसे. तदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, यदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, तदा त्वं सर्वज्ञताधर्मान् प्रतिलप्स्यसे, यदा त्वं सर्वज्ञताधर्मान् प्रतिलप्स्यसे, तदा ते प्रज्ञापारमिता भूयस्या मात्रया भावनापरिपूरिं गमिष्यति, यदा ते प्रज्ञापारमिता भूयस्या मात्रया भावनापरिपूरिं गमिष्यति, तदा त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे. तत् कस्य हेतोः? अतो निर्याता हि कौशिक प्रथमचित्तोत्पादिका बोधिसत्त्वा (#<øsP_II-4_257>#) महासत्त्वाः. तिष्ठन्तु कौशिक चातुर्द्वीपके लोकधातौ सत्त्वा अनुत्तरायां सम्यक्संबोधौ समदापिताः यावन्तः कौशिक साहस्रे चूडिके लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अनुत्तरायां सम्यक्संबोधौ समादापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्. आह: बहु भगवन् बहु सुगत, भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं püryaü prasavet, ya इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत्. एवं च वदेत्, एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. यदा त्वं कुलपुत्र यथोपदिष्टायां प्रतिपत्स्यसे, तदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, यदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, तदा त्वं सर्वज्ञताधर्मान् प्रतिलप्स्यसे, यदा त्वं सर्वज्ञताधर्मान् प्रतिलप्स्यसे, तदा ते प्रज्ञापारमिता भावना भूयस्या मात्रया भावना परिपूरिं गमिष्यति, यदा ते प्रज्ञापारमिता भूयस्या मात्रया भावना परिपूरिं गमिष्यति, तदा त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे. तत् कस्य हेतोः? अतो निर्याता हि कौशिक प्रथमचित्तोत्पादिका बोधिसत्त्वा महासत्त्वाः. तिष्ठन्तु कौशिक साहस्रे चूडिके लोकधातौ सत्त्वा अनुत्तरायां सम्यक्संबोधौ समादापिताः यावन्तः कौशिक साहस्रे मध्यमे लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अनुत्तरायां सम्यक्संबोधौ समादापयेत् तत् किं मन्यसे? कौशिकापि नु कुलपुत्रो वा कुलदुहिता वा ततोनिदनं बहुपुण्यं प्रसवेत्. आह: बहु भगवन् बहु सुगत. भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता या बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायं प्रतिपद्यस्व. यदा त्वं कुलपुत्र प्रज्ञापारमिता प्रतिपत्स्यसे, तदा त्वं कुलपुत्र प्रज्ञापारमितायं शिक्षिष्यसे, (#<øsP_II-4_258>#) यदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, तदा त्वं सर्वज्ञताधर्मान् प्रतिलप्स्यसे, यदा त्वं सर्वज्ञताधर्मान् प्रतिलप्स्यसे, तदा ते प्रज्ञापारमिता भूयस्या मात्रया भावनापरिपूरिं गमिष्यति, यदा ते प्रज्ञापारमिता भूयस्या मात्रया भावनापरिपूरिं गमिष्यति. तदा त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे. तत् कस्य हेतोः? अतो निर्याता हि कौशिक प्रथमचित्तोत्पादिका बोधिसत्त्वा महासत्त्वाः. तिष्ठन्तु कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वा अनुत्तरायां सम्यक्संबोधौ समादापिताः, यावन्तः कौशिक त्रिसाहस्रे महासाहस्रे लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अनुत्तरायां सम्यक्संबोधौ समादापयेत्. तत् किं मन्यसे? कौशिकापि नु कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्. आह: बहु भगवन् बहु सुगत. भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद्, एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. यदा त्वं कुलपुत्र यथोपदिष्टायां प्रज्ञापारमितां प्रतिपत्स्यसे. तदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, यदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, तदा त्वं सर्वज्ञताधर्मान् प्रतिलप्स्यसे, यदा त्वं सर्वज्ञताधर्मान् प्रतिलप्स्यसे. तदा ते प्रज्ञापारमिता भूयस्या मात्रया भावनापरिपूरिं गमिष्यति, यदा ते प्रज्ञापारमिता भूयस्या मात्रया भावनापारिपूरिं गमिष्यति, तदा त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे. तत् कस्य हेतोः? अतो निर्याता हि कौशिक प्रथमचित्तोत्पादिका बोधिसत्त्वा महासत्त्वाः. तिष्ठन्तु कौशिक त्रिसाहस्रे महासाहस्रे लोकधातौ सत्त्वा अनुत्तरायां सम्यक्संबोधौ समादापिताः, यावन्तः कौशिक दशसु दिक्ष्व् एकैकस्यां दिशि गङ्गानदिवालुकोपमेषु लोकधातुषु सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अनुत्तरायां सम्यक्संबोधौ समादापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्. आह: बहु भगवन् बहु सुगत. (#<øsP_II-4_259>#) भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत्, एवं च वदेद्, एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. यदा त्वं कुलपुत्र यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपत्स्यसे. तदा त्वं कुलपुत्र प्रज्ञापारमितां शिक्षिष्यसे, यदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, तदा त्वं सर्वधर्मान् प्रतिलप्स्यसे, यदा त्वं सर्वधर्मान् प्रतिलप्स्यसे, तदा ते प्रज्ञापारमिता भूयस्या मात्रया भावनापरिपूरिं गमिष्यति, यदा ते प्रज्ञापारमिता भूयस्या मात्रया भावनापरिपुरिं गमिष्यति तदा त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे. तत् कस्य हेतोः? अतो निर्याता हि कौशिक प्रथमचित्तोत्पादिका बोधिसत्त्वा महासत्त्वाः. [K. 234b4, N. 475b5, T. 380b2, P. 84a6, Ch. 897a16] पुनर् अपरं कौशिक यावन्तो जाम्बूद्वीपकाः सत्त्वास् तान् कस्चिद् एव कुलपुत्रो वा कुलदुहिता वा अवैवर्त्यभूमौ प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्. आह: बहु भगवन् बहु सुगत. भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणाचक्षीत् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रतिपद्यस्व. यदा त्वं कुलपुत्र यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपत्स्यसे, तदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, यदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, तदा त्वं सर्वज्ञताधर्माणां लाभी भविष्यसि. यदा त्वं सर्वज्ञताधर्माणां लाभी भविष्यसि, तदा ते प्रज्ञापारमिता भूयस्या मात्रया भावनापरिपूरिं गमिष्यति, यदा ते प्रज्ञापारमिता भूयस्या मात्रया भावनापरिपूरिं गमिष्यति. तदा त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे. तत् कस्य हेतोः? अतो प्रज्ञापारमिता निर्याता हि कौशिक बोधिसत्त्वनां महासत्त्वानाम् अवैवर्त्यभूमिः. (#<øsP_II-4_260>#) तिष्ठन्तु कौशिक जाम्बूद्वीपकाः सत्त्वा अवैवर्त्यभूमौ प्रतिष्ठापिता यावन्तः कौशिक चातुर्द्वीपके लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अवैवर्त्यभूमौ प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्. आह: बहु भगवन् बहु सुगत. भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. य इमां प्रज्ञापारमितां सार्थं सव्यञ्जनां परेभ्यो विस्तरेणोपदिशेद् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद्. एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायं प्रज्ञापारमितायां प्रतिपद्यस्व. यदा त्वं कुलपुत्र यथोपदिष्टायां प्रज्ञापारमितायां प्रतिलप्स्यसे, तदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, यदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, तदा त्वं सर्वज्ञताधर्माणां लाभी भविष्यसि. यदा त्वं सर्वज्ञताधर्माणां लाभी भविष्यसि, तदा त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे. तत् कस्य हेतोः? प्रज्ञापारमिता निर्याता हि कौशिक बोधिसत्त्वानां महासत्त्वानाम् अवैवर्त्यभूमिः. तीष्ठन्तु कौशिक साहस्रे चूडिके लोकधातौ सत्त्वा अवैवर्त्यभूमौ प्रतिष्ठापिता यावन्तः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अवैवर्त्यभूमौ प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु स कुलपुत्रो वा कुलदुहिता वा ततोनिदनं बहुपुण्यं प्रसवेत्. आह: बहु भगवन् बहु सुगत. भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणोपदिशेद् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत्, एवं च वदेत्, एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. यदा त्वं कुलपुत्र यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपत्स्यसे, तदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, यदा त्वं कुलपुत्र प्रज्ञापारमितायां सिक्षिष्यसे, तदा त्वं सर्वज्ञताधर्माणां लाभी भविष्यसि, यदा त्वं सर्वज्ञताधर्माणां लाभी भविष्यसि, तदा त्वम् अनुत्तरां सम्यक्संबोधिम् (#<øsP_II-4_261>#) अभिसंभोत्स्यसे. तत् कस्य हेतोः? प्रज्ञापारमिता निर्याता हि कौशिक बोधिसत्त्वानां महासत्त्वानाम् अवैवर्त्यभूमिः. तिष्ठन्तु कौशिक द्विसाहस्रे मध्यमे लोकधातौ स अवैवर्त्यभूमौ प्रतिष्ठापिताः, यावन्तः कौशिक त्रिसाहस्रे महासाहस्रे लोकधातौ सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अवैवर्त्यभूमौ प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्. आह: बहु भगवन् बहु सुगत. भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुपुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणोपदिशेत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद्, एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. यदा त्वं कुलपुत्र यथोपदिष्टायां प्रज्ञापारमिता प्रतिपत्स्यसे, तदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, यदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, तदा त्वं सर्वज्ञताधर्माणां लाभी भविष्यसि, यदा त्वं सर्वज्ञताधर्माणां लाभी भविष्यसि, तदा त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे. तत् कस्य हेतोः? प्रज्ञापारमिता निर्याता हि कौशिक बोधिसत्त्वानां महासत्त्वानाम् अवैवर्त्यभूमिः. तिष्ठन्तु कौशिक त्रिसाहस्रे महासाहस्रे लोकधातौ सत्त्वा अनुत्तरायां सम्यक्संबोधौ समादापिताः, यावन्तः कौशिक त्रिसाहस्रे महासाहस्रे लोकधातौ सत्त्वा अवैवर्त्यभूमौ प्रतिष्ठापितः, यावन्तः कौशिक दशसु दिक्ष्व् एकैकस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् तान् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा अवैवर्त्यभूमौ प्रतिष्ठापयेत्. तत् किं मन्यसे? कौशिकापि नु कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्. आह: बहु भगवन् बहु सुगत. भगवान् आह: अतः स कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्, य इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणोपदिशेद् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद्, एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. यदा त्वं कुलपुत्र यथोपदिष्टायां (#<øsP_II-4_262>#) प्रज्ञापारमितां प्रतिपत्स्यसे. तदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, यदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, तदा त्वं सर्वज्ञताधर्माणां लाभी भविष्यसि, यदा त्वं सर्वज्ञताधर्माणां लाभी भविष्यसि, तदा त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे. तत् कस्य हेतोः? प्रज्ञापारमिता निर्याता हि कौशिक बोधिसत्त्वानां महासत्त्वानाम् अवैवर्त्यभूमिः. [K. 235a19, N. 477b3, T. 381b6, P. 87a7, Ch. 899a4] पुनर् अपरं कौशिक यावन्तो जाम्बूद्वीपकाः सत्त्वास् तान् सर्व अनुत्तरायै सम्यक्संबोधये संप्रस्थिता भवेयुस् तेभ्यः कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणोपदिशेत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद्, एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपत्स्यसे, तदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, यदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, तदा त्वं सर्वज्ञताधर्माणां लाभी भविष्यसि, यदा त्वं सर्वज्ञताधर्माणां लाभी भविष्यसि, तदा त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे. अयं कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. तिष्ठन्तु कौशिक जाम्बूद्वीपकाः सत्त्वा अनुत्तरायै सम्यक्सम्बोधये संप्रस्थिता कौशिक चातुर्द्वीपके लोकधातौ सत्त्वास् ते सर्व अनुत्तरायै सम्यक्संबोधये संप्रस्थिता भवेयुस् तेभ्यः कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणोपदिशेद् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. यदा त्वं कुलपुत्र यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपत्स्यसे. तदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, यदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, तदा त्वं सर्वज्ञताधर्माणां लाभी भविष्यसि. यदा त्वं सर्वज्ञताधर्माणां लाभी भविष्यसि, तदा त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे. अयं कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. तिष्ठन्तु कौशिक चातुर्द्वीपके लोकधातौ सत्त्वा अनुत्तरायै सम्यक्संबोधये (#<øsP_II-4_263>#) संप्रस्थितायै यावन्तः कौशिक साहस्रे चूडिके लोकधातौ सत्त्वास् ते सर्व अनुत्तरायै सम्यक्संबोधये संप्रस्थिता भवेयुस् तेभ्यः कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणोपदिशेद् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद्, एवं च यदेद् एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व, यदा त्वं कुलपुत्र यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपत्स्यसे, तदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, यदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, तदा त्वं सर्वधर्माणां लाभी भविष्यसि. यदा त्वं सर्वज्ञताधर्माणां लाभी भविष्यसि, तदा त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे. अयं कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. तिष्ठन्तु कौशिक साहस्रे चूडिके लोकधातौ सत्त्वा अनुत्तरायै सम्यक्संबोधये संप्रस्थिता यावन्तः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वास् ते सर्व अनुत्तरायै सम्यक्संबोधये संप्रस्थिता भवेयुस् तेभ्यः कश्चिद् एव कुलपुत्रो वा कुलदुह्हिता वा इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो यिस्तरेणोपदिशेद् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत्. एवं च वदेत्, एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. यदा त्वं कुलपुत्र यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपत्स्यसे, तदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, यदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, तदा त्वं सर्वज्ञताधर्माणां लाभी भविष्यसि, यदा त्वं सर्वज्ञताधर्माणां लाभी भविष्यसि, तदा त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे. अयं कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. तिष्ठन्तु कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वा अनुत्तरायै सम्यक्संबोधये संप्रस्थिता यावन्तः कौशिक त्रिसाहस्रे महासाहस्रे लोकधातौ सत्त्वास् ते सर्व अनुत्तरायै सम्यक्संबोधये संप्रस्थिता भवेयुस् तेभ्यः कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणोपदिशेत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत्. एवं च वदेत्, एहि त्वं कुलपुत्र प्रज्ञापारमिताम् उद्गृहाण पर्यवाप्नुह्य् आधारय धारय (#<øsP_II-4_264>#) वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. यदा त्वं कुलपुत्र यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपत्स्यसे, तदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, यदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, तदा त्वं सर्वज्ञताधर्माणां लाभी भविष्यसि, यदा त्वं सर्वज्ञतधर्माणं लाभी भविष्यसि, तदा त्वम् अनुत्तरां सम्यक्षंबोधिम् अभिसंभोत्स्यसे. अयं कौशिक कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्. तिष्ठन्तु कौशिक त्रिसाहस्रे महासाहस्रे लोकधातौ सत्त्वा अनुत्तरायै सम्यक्संबोधये संप्रस्थिता, यावन्तः कौशिक दशसु दिक्ष्व् एकैकस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् ते सर्व अनुत्तरायै सम्यक्संबोधये संप्रस्थिता भवेयुस् तेभ्यः, कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणोपदिशेद् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत्, एवं च वदेद् एहि त्वं कुलपुत्र प्रज्ञापारमितां उद्गृहाण पर्यवाप्नुह्य् आधारय धारय वाचय योनिशश् च मनसिकुरु यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपद्यस्व. यदा त्वं कुलपुत्र यथोपदिष्टायां प्रज्ञापारमितायां प्रतिपत्स्यसे. तदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, यदा त्वं कुलपुत्र प्रज्ञापारमितायां शिक्षिष्यसे, तदा त्वं सर्वज्ञताधर्माणां लाभी भविष्यसि, यदा त्वं सर्वज्ञताधर्माणां लाभी भविष्यसि. तदा त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यसे. अयं कौशिक कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. [K. 236a6, N. 479a5, T. 382b4, P. 89b6, Ch. 900b8] पुनर् अपरं कौशिक यावन्तो जाम्बूद्वीपकाः सत्त्वास् ते सर्व अवैवर्तिका भवेयुर् अनुत्तरायां सम्यक्संबोधौ तेभ्यश् च बोधिसत्त्वेभ्यो महासत्त्वेभ्यः कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां परेभ्यो विस्तरेणोपदिशेद् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत्, तेभ्यश् चान्यतरो बोधिसत्त्वो महासत्त्व एवं वदेद् अहं क्षिप्रं अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्येयम् इति, यश् च तस्मै कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुपुण्यं प्रसवेत्. इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां विस्तरेणोपदिशेद्, अयम् एव स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. (#<øsP_II-4_265>#) तिष्ठन्तु कौशिक जाम्बूद्वीपकाः सत्त्वा अनुत्तरायां सम्यक्संबोधौ यावन्तः कौशिक चातुर्द्वीपके लोकधातौ सत्त्वास् ते सर्व अवैवर्तिका भवेयुर् अनुत्तरायं सम्यक्संबोधौ तेभ्यो बोधिसत्त्वेभ्यः कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां विस्तरेणोपदिसेद् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत् तेभ्यश् चान्यतरो बोधिसत्त्वो महासत्त्व एवं वदेद् एहि त्वं क्षिप्रं अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्य इति, यश् च तस्मै कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा ततोनिदानं बहुतरं पुण्यं प्रसवेत्. इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां विस्तरेनोपदिशेत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत्, अयम् एव स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. तिष्ठन्तु कौशिक चातुर्द्वीपके लोकधातौ सत्त्वा अवैवर्तिका अनुत्तरायां सम्यक्संबोधौ यावन्तः कौशिक साहस्रे चूडिके लोकधातौ सत्त्वास् ते सर्व अवैवर्तिका भवेयुर् अनुत्तरायां सम्यक्संबोधौ तेभ्यश् च बोधिसत्त्वेभ्यो महासत्त्वेभ्यः कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां विस्तरेणोपदिशेद् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेद् एवं चान्यतरो बोधिसत्त्वो महासत्त्व एवं वदेद् एहि त्वं क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्य इति, यश् च तस्मै कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां विस्तरेणोपदिशेद् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत्, अयम् एव स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. तिष्ठन्तु कौशिक साहस्रे चूडिके लोकधातौ सत्त्वा अवैवर्तिका अनुत्तरायां सम्यक्संबोधौ यावन्तः कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वास् ते सर्व अवैवर्तिका भवेयुर् अनुत्तरायां सम्यक्संबोधौ तेभ्यश् च बोधिसत्त्वेभ्यो महासत्त्वेभ्यः कश्चिद् एव कुलपुत्रो वा कुलदुह्हिता वा इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां विस्तरेणोपदिशेत्, देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत्. तेभ्यश् चान्यतरो बोधिसत्त्वो महासत्त्व एवं वदेद् अहं क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यम् इति, यश् च तस्मै कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां विस्तरेणोपदिशेद् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत्, अयम् एव स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. (#<øsP_II-4_266>#) तिष्ठन्तु कौशिक द्विसाहस्रे मध्यमे लोकधातौ सत्त्वा अवैवर्तिका अनुत्तरायां सम्यक्संबोधौ यावन्तः कौशिक त्रिसाहस्रे महासाहस्रे लोकधातौ सत्त्वास् ते सर्व अवैवर्तिका भवेयुर् अनुत्तरायां सम्यक्संबोधौ तेभ्यो महासत्त्वेभ्यः कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारामितां सार्थां सव्यञ्जनां विस्तरेणोपदिशेद् देशयेत् प्रकाशयेद् विचरेद् विभजेद् उत्तानीकुर्यात् संप्रकाशयेत्. तेभ्यश् चान्यतरो बोधिसत्त्वो महासत्त्व एवं च वदेद् एहि क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्य इति, यश् च तस्मै कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा इमां प्रज्ञापारमितां सार्थां सव्यञ्जनां विस्तरेणोपदिशेद्, अयम् एव स कुलपुत्रो वा कुलदुहिता वा बहुतरं पुण्यं प्रसवेत्. तिष्ठन्तु कौशिक त्रिसाहस्रे महासाहस्रे लोकधातौ सत्त्वा अवैवर्तिका अनुत्तरायां सम्यक्संबोधौ, यावन्तः कौशिक दशसु दिक्ष्व् एकैकस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु सत्त्वास् ते सर्व अवैवर्तिका भवेयुर् अनुत्तरायां सम्यक्संबोधौ तेभ्यो बोधिसत्त्वेभ्यो महासत्त्वेभ्यः, कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा बहुतरं पुन्यं प्रसवेत्. तत् कस्य हेतोः? अवैवर्तिकेभ्यो हि बोधिसत्त्वेभ्यो नान्यार्थं धर्मम् उपदेष्टव्यो नियता हि ते संबोधि परायणानते भुयो विवर्तित्तिते अनुत्तराया सम्यक्संबोधेर् अयम् अभू कश्चिच् चितः संसारात् महाकरुणासंपीडितश् च. [K. 236b8, N. 480a8, T. 383a4, P. 91b5, Ch. 904b7] अथ खलु शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: यथा यथा भगवन् बोधिसत्त्वो महासत्त्वो ऽभ्यासी भवत्य् अनुत्तारायाः सम्यक्संबोधेस् तथा तथा बोधिसत्त्वो महासत्त्वो दानपारमितायाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा शीलपारमितायाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा क्षान्तिपारमितायाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा वीर्यपारमितायाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा ध्यानपारमितायाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा प्रज्ञापारमितायाम् अववदितव्यो ऽनुशासितव्यः. यथा यथा बोधिसत्त्वो महासत्त्वो ऽभ्यासी भवत्य् अनुत्तरायाः सम्यक्संबोधेस् तथा तथा अध्यात्मशून्यतायाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा बहिर्धाशून्यतायाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा अध्यात्मबहिर्धाशून्यतयाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा शून्यताशून्यतायाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा महाशून्यतायाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा परमार्थशून्यतायाम् (#<øsP_II-4_267>#) अववदितव्यो ऽनुशासितव्यः, तथा तथा संस्कृतशून्यतायाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा असंस्कृतशून्यतायाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा अत्यन्तशून्यतायाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा अनवराग्रशून्यतायाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा अनवकारशून्यतायाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा प्रकृतिशून्यतायाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा सर्वधर्मशून्यतायाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा स्वलक्षणशून्यतायाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा अनुपलम्भशून्यतायाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा अभावशून्यतायाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा स्वभावशून्यतायाम् अववदितव्यो ऽनुशासितव्यः, तथा तथा अभावस्वभावशून्यतायाम् अववदितव्यो ऽनुशासितव्यः. यथा यथा बोधिसत्त्वो महासत्त्वो ऽभ्यासी भवत्य् अनुत्तरायाः सम्यक्संबोधेस् तथा तथा स्मृत्युपस्थानेष्व् अववदितव्यो ऽनुशासितव्यः, सम्यक्प्रहाणेष्व् अववदितव्यो ऽनुशासितव्यः, ऋद्धिपादेष्व् अववदितव्यो ऽनुशासितव्यः, इन्द्रियेष्व् अववदितव्यो ऽनुशासितव्यः, बलेष्व् अववदितव्यो ऽनुशासितव्यः, बोध्यङ्गेष्व् अप्रमाणेष्व् अववदितव्यो ऽनुशासितव्यः, आर्याष्टाङ्गे मर्गे ऽववदितव्यो ऽनुशासितव्यः, आर्यसत्येष्व् अववदितव्यो ऽनुशासितव्यः, ध्यानेष्व् अववदितव्यो ऽनुशासितव्यः, अप्रमाणेष्व् अववदितव्यो ऽनुशासितव्यः, आरूप्यसमापत्तिष्व् अववदितव्यो ऽनुशासितव्यः, विमोक्षास्व् अववदितव्यो ऽनुशासितव्यः, नवस्व् अनुपूर्वविहारसमापत्तिष्व् अववदितव्यो ऽनुशासितव्यः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखेष्व् अववदितव्यो ऽनुशासितव्यः, अभिज्ञास्व् अववदितव्यो ऽनुशसितव्यः, समाधिष्व् अववदितव्यो ऽनुशासितव्यः, धारणीमुखेष्व् अववदितव्यो ऽनुशासितय्यः, तथागतबलेष्व् अववदितव्यो ऽनुशासितव्यः, वैशारद्येष्व् अववदितव्यो ऽनुशासितव्यः, प्रतिसंवित्स्व् अववदितव्यो ऽनुशासितव्यः, महामैत्र्याम् अववदितव्यो ऽनुशासितव्यः, महाकरुणायाम् अववदितव्यो ऽनुशासितव्यः, अष्टादशावेणिकेषु बुद्धधर्मेष्व् अववदितव्यो ऽनुशासितव्यः, चीवरपीण्ड्पात्रसयनसनग्लानप्रत्ययभैषज्यपरिष्कारैश् चानुगृहीतव्यः. ते खलु पुनर् बोधिसत्त्वं महासत्त्वं धर्मसंग्रहश् चामिषसंग्रहेणं चानुश् चानुगृहून्तो बहुतरं ते कुलपुत्र कुलदुहितरश् च पुण्यं प्रसविष्यन्ति. न त्व् एव ते पौर्वकाः कुलपुत्रा कुलदुहितरश् च. तत् कस्य हेतोः? एवं त्वेन तद् भगवन् भवति, यो बोधिसत्त्वो महासत्त्वो दानपारमितायाम् अववद्यते ऽनुशासिष्यते, शीलपारमितायाम् अववद्यते ऽनुशासिष्यते, क्षान्तिपारमितायाम् अववद्यते ऽनुशासिष्यते, वीर्यपारमितायाम् (#<øsP_II-4_268>#) अववद्यते ऽनुशासिष्यते, ध्यानपारमितायाम् अववद्यते ऽनुशासिष्यते, प्रज्ञापारमितायाम् अववद्यते ऽनुशासिष्यते. अध्यात्मशून्यतायाम् अववद्यते ऽनुशासिष्यते, बहिर्धाशून्यतायाम् अववद्यते ऽनुशासिष्यते, अध्यात्मबहिर्धाशून्ययाम् अववद्यते ऽनुशासिष्यते, शून्यताशून्यतायाम् अववद्यते ऽनुशासिष्यते, महाशून्यतायाम् अववद्यते ऽनुशासिष्यते, परमार्थशून्यतायाम् अववद्यते ऽनुशासिष्यते. संस्कृतशून्यतायाम् अववद्यते ऽनुशासिष्यते, असंस्कृतशून्यतायाम् अववद्यते ऽनुशासिष्यते, अत्यन्तशून्यतायाम् अववद्यते ऽनुशासिष्यते, अनवराग्रशून्यतायाम् अववद्यते ऽनुशासिष्यते, अनवकारशून्यतायाम् अववद्यते ऽनुशासिष्यते, प्रकृतिशून्यतायाम् अववद्यते ऽनुशासिष्यते. सर्वधर्मशून्यतायाम् अववद्यते ऽनुशासिष्यते, स्वलक्षणशून्यतायाम् अववद्यते ऽनुशासिष्यते, अनुपलम्भशून्यतायाम् अववद्यते ऽनुशासिष्यते, अभावशून्यतायाम् अववद्यते ऽनुशासिष्यते, स्वभावशून्यतायाम् अववद्यतेऽनुशासिष्यते, अभावस्वभावशून्यतायाम् अववद्यते ऽनुशासिष्यते. स्मृत्युपस्थानेष्व् अववद्यते ऽनुशासिष्यते, सम्यक्प्रहाणेष्व् अववद्यते ऽनुशासिष्यते, ऋद्धिपादेष्व् अववद्यते ऽनुशासिष्यते, इन्द्रियेष्व् अववद्यते ऽनुशासिष्यते, बलेष्व् अववद्यते ऽनुशासिष्यते, अप्रमाणेष्व् अववद्यते ऽनुशासिष्यते, बोध्यङ्गेष्व् अववद्यते ऽनुशासिष्यते, मार्गेष्व् अववद्यते ऽनुशासिष्यते, आर्यसत्येष्व् अववद्यते ऽनुशासिष्यते, ध्यानेष्व् अववद्यते ऽनुशासिष्यते, अप्रमाणेष्व् अववद्यते ऽनुशासिष्यते, आरूप्यसमापत्तिष्व् अववद्यते ऽनुशासिष्यते, अष्टासु विमोक्षेष्व् अववद्यते ऽनुशासिष्यते, नवस्व् अनुपूर्वविहारसमापत्तिष्व् अववद्यते ऽनुशासिष्यते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखेष्व् अववद्यते ऽनुशासिष्यते, अभिज्ञास्व् अववद्यते ऽनुशासिष्यते, समाधिष्व् अववद्यते ऽनुशासिष्यते, धारणीमुखेष्व् अववद्यते ऽनुशासिष्यते, दशतथागतबलेष्व् अववद्यते ऽनुशासिष्यते, चतुर्षु वैशारद्येष्व् अववद्यते ऽनुशासिष्यते, चतस्प्सु प्रतिसंवित्स्व् अववद्यते ऽनुशासिष्यते, महामैत्र्याम् अवद्यते ऽनुशासिष्यते, महाकरुणायाम् अववद्यते ऽनुशासिष्यते, अष्टादशस्व् आवेणिकेषु बुद्धधर्मेष्व् अववद्यते ऽनुशासिष्यते. [K. 237a17, N. 482a1, T. 384a7, P. 94a2, Ch. 905b28] अथायुष्मान् सुभूतिः शक्रं देवानाम् इन्द्रम् आमन्त्रयते: साधु साधु कौशिक यस् त्वं बोधिसत्त्वेभ्या उत्साहं ददासि बोधिसत्त्वानाम् उगृहीष्वे अनुपारयसि, एवम् एष त्वया कौशिक करणीयं य आर्यश्रावकः सत्त्वानाम् अनुग्रहं कर्तुकामः स बोधिसत्त्वानां महासत्त्वानाम् (#<øsP_II-4_269>#) अनुत्तरायां सम्यक्संबोधाव् उत्साहं दधातु धर्माम् इषानुग्रहेण च बोधिसत्त्वान् अनुगृहात्व् अनुपरिपारयतु. तत् कस्य हेतोः? अतः प्रसबोहि कौशिक भगवतः श्रावकसंघाः यद् उत बोधिसत्त्वेभ्यो महासत्त्वेभ्यः यदि च बोधिसत्त्वो महासत्त्वो ऽनुत्तरायै सम्यक्संबोधये चित्तन् नोत्पादयन् न बोधिसत्त्वो महासत्त्वः शिक्षेत षट्सु पारमितासु दानपारमितायां शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायाम्. अध्यात्मशून्यतायां, बहिर्धाशून्यतायां, अध्यात्मबहिर्धाशून्यतायां, शून्यताशून्यतायां, महाशून्यतायां, परमार्थशून्यतायां, संस्कृतशून्यतायां, असंस्कृतशून्यतायां, अत्यन्तशून्यतायां, अनवराग्रशून्यतायां, अनवकारशून्यतायां, प्रकृतिशून्यतायां, सर्वधर्मशून्यतायां, स्वलक्षणशून्यतायां, अनुपलम्भशून्यतायां, अभावशून्यतायां, स्वभावशून्यतायां, अभावस्वभावशून्यतायाम्. स्मृत्युपस्थानेषु, सम्यक्प्रहाणेषु, ऋद्धिपादेषु, इन्द्रियेषु, बलेषु, बोध्यङ्गेषु, आर्याष्टाङ्गे मर्गे, आर्यसत्येषु, ध्यानेषु, अप्रमाणेषु, आरूप्यसमापत्तिषु, अष्टासु विमोक्षेषु, नवस्व् अनुपूर्वविहारसमापत्तिषु, शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु, अभिज्ञासु, समाधिषु, धारणीमुखेषु, तथागतबलेषु, वैशारद्येषु, प्रतिसंवित्सु, महामैत्र्यां, महाकरुणायां, अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु, नानुत्तरां सम्यक्संबोधिं न प्रत्येकबुद्धा प्रज्ञापरन् न श्रावकाः, यस्मात् तर्हि कौशिक बोधिसत्त्वो महासत्त्वः शिक्षते षट्सु पारमितासु दनपारमितायां शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायाम्. अध्यात्मशून्यतायां, बहिर्धाशून्यतायां, अध्यात्मबहिर्धाशून्यतायां, शून्यताशून्यतायां, महाशून्यतायां, परमार्थशून्यतायां, संस्कृतशून्यतायां, असंस्कृतशून्यतायां, अत्यन्तशून्यतायां, अनवराग्रशून्यतायां, अनवकारशून्यतायां, प्रकृतिशून्यतायां, सर्वधर्मशून्यतायां, स्वलक्सणशून्यतायां, अनुपलम्भशून्यतायां, अभावशून्यतायां, स्वभावशून्यतायां, अभावस्वभावसुन्यतायाम्. स्मृत्युपस्थानेषु, सम्यक्प्रहाणेषु, ऋद्धिपादेषु, इन्द्रियेषु, बलेषु, बोध्यङ्गेषु, आर्याष्टाङ्गे मर्गे, आर्यसत्येषु, ध्यानेषु, अप्रमाणेषु, आरूप्यसमापत्तिषु, अष्टासु विमोक्षेषु, नवस्व् अनुपूर्वविहारसमापत्तिषु, शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु, अभिज्ञासु, समाधिषु, धारणीमुखेषु, तथागतबलेषु, वैशारद्येषु, प्रतिसंवित्सु, महामैत्र्यां, महाकरुणायां, (#<øsP_II-4_270>#) अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु. तस्माद् बोधिसत्त्वो महासत्त्वो ऽनुत्तरां सम्यक्संबोधिम् अभिसम्बुध्यते, अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धैः सर्वलोकधातुषु नरक उच्छिद्यन्ते तिर्यग्योनि उच्छिद्यन्ते यमलोक उच्छिद्यन्ते, आसुराश् च काया परिहीयन्ते दिव्यांस् च काया अभिवर्तन्ते, क्षत्रियमहाशालकुलानां लोके प्रादुर्भावो भवति, ब्राह्मणमहाशालकुलानां लोके प्रादुर्भावो भवति, गृहपतिमहाशालकुलानां लोके प्रादुर्भावो भवति. चातुर्महाराजकायिकानां देवानां लोके प्रादुर्भावो भवति, त्रायस्त्रिंशानां देवानां लोके प्रादुर्भावो भवति, यामानां देवानां लोके प्रादुर्भावो भवति, तुषितानां देवानां लोके प्रादुर्भावो भवति, निर्माणरतीनां देवानां लोके प्रादुर्भावो भवति, परनिर्मितवशवर्तिनां देवानं लोके प्रादुर्भावो भवति, ब्रह्मकायिकानां देवानां लोके प्रादुर्भावो भवति, ब्रह्मपुरोहितानां देवानं लोके प्रादुर्भावो भवति, ब्रह्मपार्षद्यानं देवानां लोके प्रादुर्भावो भवति, महाब्रह्माणां देवानां लोके प्रादुर्भावो भवति, आभानां देवानां लोके प्रादुर्भावो भवति, परीत्तभानां देवानां लोके प्रादुर्भावो भवति, अप्रमाणाभानां देवानां लोके प्रादुर्भावो भवति, आभास्वराणां देवानां लोके प्रादुर्भावो भवति, शुभानं देवानां लोके प्रादुर्भावो भवति, परीत्तशुभानां देवानां लोके प्रादुर्भावो भवति, अप्रमाणशुभानां देवानां लोके प्रादुर्भावो भवति, शुभकृत्स्नानां देवानां लोके प्रादुर्भावो भवति, बृहाणां देवानां लोके प्रादुर्भावो भवति, परीत्तबृहाणां देवानां लोके प्रादुर्भावो भवति, अप्रमाणबृहाणां देवानां लोके प्रादुर्भावो भवति, बृहत्फलानां देवानां लोके प्रादुर्भावो भवति, अतपानां देवानां लोके प्रादुर्भावो भवति, सुदृशानां देवानां लोके प्रादुर्भावो भवति, सुदर्शनानां देवानां लोके प्रादुर्भावो भवति, अकनिष्ठानां देवानां लोके प्रादुर्भावो भवति, आकाशानन्त्यायतनानां देवानां लोके प्रादुर्भावो भवति, विज्ञानानन्त्यायतनानां देवानां लोके प्रादुर्भावो भवति, आकिञ्चन्यायतनानां देवानां लोके प्रादुर्भावो भवति, नैवसंज्ञनासंज्ञायतनानां देवानां लोके प्रादुर्भावो भवति. दानपारमिताया लोके प्रादुर्भावो भवति, शीलपारमिताया लोके प्रादुर्भावो भवति, क्षान्तिपारमिताया लोके प्रादुर्भावो भवति, वीर्यपारमिताया लोके प्रादुर्भावो भवति, ध्यानपारमिताया लोके प्रादुर्भावो भवति, प्रज्ञापारमितया लोके प्रादुर्भावो भवति. (#<øsP_II-4_271>#) अध्यात्मशून्यताया लोके प्रादुर्भावो भवति, बहिर्धाशून्यताया लोके प्रादुर्भावो भवति, अध्यात्मबहिर्धाशून्यताया लोके प्रादुर्भावो भवति, शून्यताशून्यताया लोके प्रादुर्भावो भवति, महासुन्यताया लोके प्रादुर्भावो भवति, परमार्थसुन्यताया लोके प्रादुर्भावो भवति, संस्कृतशून्यताया लोके प्रादुर्भावो भवति, असंस्कृतशून्यताया लोके प्रादुर्भावो भवति, अत्यन्तशून्यताया लोके प्रादुर्भावो भवति, अनवराग्रशून्यतया लोके प्रादुर्भावो भवति, अनवकारशून्यताया लोके प्रादुर्भावो भवति प्रकृतिशून्यताया लोके प्रादुर्भावो भवति, सर्वधर्मशून्यताया लोके प्रादुर्भावो भवति, स्वलक्षणशून्यताया लोके प्रादुर्भावो भवति, अनुपलम्भशून्यताया लोके प्रादुर्भावो भवति, अभावशून्यताया लोके प्रादुर्भावो भवति, स्वभावशून्यताया लोके प्रादुर्भावो भवति, अभावस्वभावशून्यतया लोके प्रादुर्भावो भवति. स्मृत्युपस्थानानां लोके प्रादुर्भावो भवति, सम्यक्प्रहाणानां लोके प्रादुर्भावो भवति, ऋद्धिपादानां लोके प्रादुर्भावो भवति, इन्द्रियाणां देवानां लोके प्रादुर्भावो भवति, बलानां देवानां लोके प्रादुर्भावो भवति, बोध्यङ्गानां लोके प्रादुर्भावो भवति, आर्याष्टाङ्गस्य मार्गस्य लोके प्रादुर्भावो भवति, आर्यसत्यानां लोके प्रादुर्भावो भवति, ध्यानानां लोके प्रादुर्भावो भवति, अप्रमाणानां लोके प्रादुर्भावो भवति, आरूप्यसमापत्तीनां लोके प्रादुर्भावो भवति, अष्टानां विमोक्षाणां लोके प्रादुर्भावो भवति, नवानुपूर्वविहारसमापत्तीनां लोके प्रादुर्भावो भवति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां लोके प्रादुर्भावो भवति, अभिज्ञानां लोके प्रादुर्भावो भवति, समाधीनां लोके प्रादुर्भावो भवति, धारणीमुखानां लोके प्रादुर्भावो भवति, दशानां तथागतबलानां लोके प्रादुर्भावो भवति, चतुर्णां वैशारद्यानां लोके प्रादुर्भावो भवति, चतसृणां प्रतिसंविदां लोके प्रादुर्भावो भवति, महामैत्र्या लोके प्रादुर्भावो भवति, महाकरुणाया लोके प्रादुर्भावो भवति, अष्टादशानाम् आवेणिकानां बुद्धधर्मानां लोके प्रादुर्भावो भवति, श्रावकयानस्य लोके प्रादुर्भावो भवति, प्रत्येकबुद्धस्य लोके प्रादुर्भावो भवति, महायानस्य लोके प्रादुर्भावो भवति. शतसाहस्र्यां प्रज्ञापारमितायां शक्रपरिवर्तो नामस् त्रयोविंशतितमः