Satasahasrika Prajnaparamita II-3
Based on the ed. by Takayasu Kimura: Śatasāhasrikā Prajñāpāramitā II-3. Tokyo: Sankibo Busshorin 2010.


Input by Klaus Wille



STRUCTURE OF REFERENCES:
ŚsP_II-3_nn = pagination of Kimura's edition


BOLD for references




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









atha khalu teṣāṃ devaputrāṇām etad abhūt: kīdṛgrūpāḥ subhūteḥ sthavirasya dhārmaśravaṇikā eṣṭavyāḥ?

athāyuṣmān subhūtis teṣāṃ devaputrāṇāṃ cetasaiva cetaḥparivitarkam ājñāya tān devaputrān etad avocat: māyopamā me devaputrā dharmadeśanā māyopamā me devaputrā dhārmaśravaṇikā eṣṭavyāḥ. nirmitopamā me devaputrā dharmadeśanā nirmitopamā me devaputrā dhārmaśravaṇikā eṣṭavyāḥ. te naiva kiṃcic chroṣyanti na sākṣātkariṣyanti.

atha khalu devaputrā āyuṣmantaṃ subhūtim etad avocan: kiṃ punar bhadanta subhūte māyopamās te sattvā māyopamās te dhārmaśravaṇikā, nirmitopamās te sattvā nirmitopamās te dhārmaśravaṇikāḥ.

subhūtir āha: evam etad devaputrā evam etad, māyopamās te sattvā māyopamās te dhārmaśravaṇikā, nirmitopamās te sattvā nirmitopamās te dhārmaśravaṇikāḥ. svapnopamās te devaputrāḥ sattvāḥ, māyopamās te devaputrāḥ sattvāḥ.

rūpam api devaputrāḥ svapnopamaṃ māyopamaṃ, vedanāpi devaputrāḥ svapnopamā māyopamā, saṃjñāpi devaputrāḥ svapnopamā māyopamā, saṃskārā api devaputrāḥ svapnopamā māyopamāḥ, vijñānam api devaputrāḥ svapnopamaṃ māyopamam.

cakṣur api svapnopamaṃ māyopamaṃ, śrotram api svapnopamaṃ māyopamaṃ, ghrāṇam api svapnopamaṃ māyopamaṃ, jihvāpi svapnopamā māyopamā, kāyo 'pi svapnopamo māyopamaḥ, mano 'pi svapnopamaṃ māyopamam.

rūpam api svapnopamaṃ māyopamaṃ, śabdo 'pi svapnopamo māyopamaḥ, gandho 'pi svapnopamo māyopamaḥ, raso 'pi svapnopamo māyopamaḥ, sparśo 'pi svapnopamo māyopamaḥ, dharmā api svapnopamā māyopamāḥ.

cakṣurvijñānam api svapnopamaṃ māyopamaṃ, śrotravijñānam api (ŚsP_II-3_2) svapnopamaṃ māyopamaṃ, ghrāṇavijñānam api svapnopamaṃ māyopamaṃ, jihvāvijñānam api svapnopamaṃ māyopamaṃ, kāyavijñānam api svapnopamaṃ māyopamaṃ, manovijñānam api svapnopamaṃ māyopamam.

cakṣuḥsaṃsparśo 'pi svapnopamo māyopamaḥ, śrotrasaṃsparśo 'pi svapnopamo māyopamaḥ, ghrāṇasaṃsparśo 'pi svapnopamo māyopamaḥ, jihvāsaṃsparśo 'pi svapnopamo māyopamaḥ, kāyasaṃsparśo 'pi svapnopamo māyopamaḥ, manaḥsaṃsparśo 'pi svapnopamo māyopamaḥ.

cakṣuḥsaṃsparśajāpi vedanā svapnopamā māyopamā, śrotrasaṃsparśajāpi vedanā svapnopamā māyopamā, ghrāṇasaṃsparśajāpi vedanā svapnopamā māyopamā, jihvāsaṃsparśajāpi vedanā svapnopamā māyopamā, kāyasaṃsparśajāpi vedanā svapnopamā māyopamā, manaḥsaṃsparśajāpi vedanā svapnopamā māyopamā.

pṛthivīdhātur api svapnopamo māyopamaḥ, abdhātur api svapnopamo māyopamaḥ, tejodhātur api svapnopamo māyopamaḥ, vāyudhātur api svapnopamo māyopamaḥ, ākāśadhātur api svapnopamo māyopamaḥ, vijñānadhātur api svapnopamo māyopamaḥ.

avidyāpi svapnopamā māyopamā, saṃskārā api svapnopamā māyopamāḥ, vijñānam api svapnopamaṃ māyopamaṃ, nāmarūpam api svapnopamaṃ māyopamaṃ, ṣaḍāyatanam api svapnopamaṃ māyopamaṃ, sparśo 'pi svapnopamo māyopamaḥ, vedanāpi svapnopamā māyopamā, tṛṣṇāpi svapnopamā māyopamā, upādānam api svapnopamaṃ māyopamaṃ, bhavo 'pi svapnopamo māyopamaḥ, jātir api svapnopamā māyopamā, jarāmaraṇam api svapnopamaṃ māyopamam.

dānapāramitāpi svapnopamā māyopamā, śīlapāramitāpi svapnopamā māyopamā, kṣāntipāramitāpi svapnopamā māyopamā, vīryapāramitāpi svapnopamā māyopamā, dhyānapāramitāpi svapnopamā māyopamā, prajñāpāramitāpi svapnopamā māyopamā.

adhyātmaśūnyatāpi svapnopamā māyopamā, bahirdhāśūnyatāpi svapnopamā māyopamā, adhyātmabahirdhāśūnyatāpi svapnopamā māyopamā, śūnyatāśūnyatāpi svapnopamā māyopamā, mahāśūnyatāpi svapnopamā māyopamā, paramārthaśūnyatāpi svapnopamā māyopamā, saṃskṛtaśūnyatāpi svapnopamā māyopamā, asaṃskṛtaśūnyatāpi svapnopamā māyopamā, atyantaśūnyatāpi svapnopamā māyopamā, anavarāgraśūnyatāpi svapnopamā māyopamā, anavakāraśūnyatāpi svapnopamā māyopamā, (ŚsP_II-3_3) prakṛtiśūnyatāpi svapnopamā māyopamā, sarvadharmaśūnyatāpi svapnopamā māyopamā, svalakṣaṇaśūnyatāpi svapnopamā māyopamā, anupalambhaśūnyatāpi svapnopamā māyopamā, abhāvaśūnyatāpi svapnopamā māyopamā, svabhāvaśūnyatāpi svapnopamā māyopamā, abhāvasvabhāvaśūnyatāpi svapnopamā māyopamā.

smṛtyupasthānāny api svapnopamāni māyopamāni, samyakprahāṇāny api svapnopamāni māyopamāni, ṛddhipādā api svapnopamā māyopamā, indriyāṇy api svapnopamāni māyopamāni, balāny api svapnopamāni māyopamāni, bodhyaṅgāny api svapnopamāni māyopamāni, āryāṣṭāṅgo mārgo 'pi svapnopamo māyopamaḥ, āryasatyāny api svapnopamāni māyopamāni, dhyānāny api svapnopamāni māyopamāni, apramāṇāny api svapnopamāni māyopamāni, ārūpyasamāpattayo 'pi svapnopamā māyopamāḥ, vimokṣā api svapnopamā māyopamāḥ, anupūrvavihārasamāpattayo 'pi svapnopamā māyopamāḥ, śūnyatānimittāpraṇihitavimokṣamukhāny api svapnopamāni māyopamāni, abhijñā api svapnopamā māyopamāḥ, samādhayo 'pi svapnopamā māyopamāḥ, dhāraṇīmukhāny api svapnopamāni māyopamāni, tathāgatabalāny api svapnopamāni māyopamāni, vaiśāradyāny api svapnopamāni māyopamāni, pratisaṃvido 'pi svapnopamā māyopamāḥ, mahāmaitryāpi svapnopamā māyopamā, mahākaruṇāpi svapnopamā māyopamā, āveṇikabuddhadharmā api svapnopamā māyopamāḥ.

srotaāpattiphalam api svapnopamaṃ māyopamaṃ, sakṛdāgāmiphalam api svapnopamaṃ māyopamaṃ, anāgāmiphalam api svapnopamaṃ māyopamaṃ, arhattvam api svapnopamaṃ māyopamaṃ, pratyekabodhir api svapnopamā māyopamā, samyaksaṃbodhir api svapnopamā māyopamā.

atha te devaputrā āyuṣmantaṃ subhūtim etad avocan: bodhir api subhūte svapnopamā māyopamā vadasi. tat kiṃ nirvāṇam api svapnopamaṃ māyopamaṃ vadasi?

subhūtir āha: nirvāṇam apy ahaṃ devaputrāḥ svapnopamaṃ māyopamaṃ vadāmi, sacet tato nirvāṇād anyaḥ kaścid dharmo viśiṣṭataro bhavet, tam apy ahaṃ svapnopamaṃ māyopamaṃ vadeyam. tat kasya hetoḥ? tathā hi devaputrāḥ svapnaś ca māyā ca nirvāṇaṃ cādvayam etad advaidhīkāram.

athāyuṣmāñ chāradvatīputra āyuṣmāṃś ca mahāmaudgalyāyanaḥ, (ŚsP_II-3_4) āyuṣmāṃś ca mahākauṣṭhilyaḥ, āyuṣmāṃś ca mahākātyāyanaḥ, āyuṣmāṃś ca pūrṇamaitrāyaṇīputraḥ, āyuṣmāṃś ca mahākāśyapo 'nekāni ca bodhisattvasahasrāṇy āyuṣmantaṃ subhūtim evam āhuḥ: ke 'syā bhadanta subhūte gambhīrāyāḥ prajñāpāramitāyā evaṃdurdṛśāyā evaṃduranubodhāyā evaṃśāntāyā evaṃnipuṇāyā evaṃsūkṣmāyā evaṃpraṇītāyāḥ pratyeṣitāro bhavanti?

athāyuṣmāṃ subhūtis tān mahāśrāvakān tāñ ca bodhisattvān mahāsattvān etad avocat: avaivartikā āyuṣmanto bodhisattvā mahāsattvā asyā evaṃgambhīrāyā evamatarkāyā evamatarkāvacarāyā evaṃsūkṣmāyā evaṃnipuṇāyā evaṃdurdṛśāyā evaṃduranubodhāyā evaṃśāntāyā evaṃpraṇītāyā evamalamāryāyā evaṃpaṇḍitavijñavedanīyāyāḥ prajñāpāramitāyāḥ pratyeṣitāro bhavanti. dṛṣṭasatyā vā pudgalā arhanto vā kṣīṇāsravāḥ paripūrṇasaṃkalpāḥ pūrvajinakṛtādhikārāś ca sattvā bahubuddhakoṭīṣv avaropitakuśalamūlāḥ kalyāṇamitraparigṛhītāś ca kulaputrā kuladuhitaraś ca ye 'syāḥ prajñāpāramitāyā evaṃgambhīrāyā evamatarkāyā evamatarkāvacarāyā evaṃsūkṣmāyā evaṃnipuṇāyā evaṃdudṛśāyā evaṃduranubodhāyā evaṃśāntāyā evaṃpraṇītāyā evamalamāryāyā evaṃpaṇḍitavijñavedanīyāyā deśyamānāyāḥ pratyeṣitāro bhaviṣyanti.

tena khalu punar na rūpaṃ śūnyam iti vikalpayiṣyanti, na śūnyatāṃ rūpam iti vikalpayiṣyanti, na vedanāṃ śūnyeti vikalpayiṣyanti, na śūnyatāṃ vedaneti vikalpayiṣyanti, na saṃjñāṃ śūnyeti vikalpayiṣyanti, na śūnyatāṃ saṃjñeti vikalpayiṣyanti, na saṃskārān śūnyā iti vikalpayiṣyanti, na śūnyatāṃ saṃskārā iti vikalpayiṣyanti, na vijñānaṃ śūnyam iti vikalpayiṣyanti, na śūnyatāṃ vijñānam iti vikalpayiṣyanti,

na rūpam ānimittam iti vikalpayiṣyanti, nānimittaṃ rūpam iti vikalpayiṣyanti, na vedanām ānimittam iti vikalpayiṣyanti, nānimittaṃ vedaneti vikalpayiṣyanti, na saṃjñām ānimittam iti vikalpayiṣyanti, nānimittaṃ saṃjñeti vikalpayiṣyanti, na saṃskārān ānimittam iti vikalpayiṣyanti, nānimittaṃ saṃskārā iti vikalpayiṣyanti, na vijñānam ānimittam iti vikalpayiṣyanti, nānimittaṃ vijñānam iti vikalpayiṣyanti,

na rūpam apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ rūpam iti (ŚsP_II-3_5) vikalpayiṣyanti, na vedanām apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ vedaneti vikalpayiṣyanti, na saṃjñām apraṇihitaṃ iti vikalpayiṣyanti, nāpraṇihitaṃ saṃjñeti vikalpayiṣyanti, na saṃskārān apraṇihitam iti vikalpayiṣyanti, nāpraṇihitāḥ saṃskārā iti vikalpayiṣyanti, na vijñānam apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ vijñānam iti vikalpayiṣyanti,

na rūpam anutpādam iti vikalpayiṣyanti, nānutpādaṃ rūpam iti vikalpayiṣyanti, na vedanām anutpādam iti vikalpayiṣyanti, nānutpādaṃ vedaneti vikalpayiṣyanti, na saṃjñām anutpādam iti vikalpayiṣyanti, nānutpādaṃ saṃjñeti vikalpayiṣyanti, na saṃskārān anutpādā iti vikalpayiṣyanti, nānutpādaṃ saṃskārā iti vikalpayiṣyanti, na vijñānam anutpādam iti vikalpayiṣyanti, nānutpādaṃ vijñānam iti vikalpayiṣyanti,

na rūpam anirodham iti vikalpayiṣyanti, nānirodhaṃ rūpam iti vikalpayiṣyanti, na vedanām anirodheti vikalpayiṣyanti, nānirodhā vedaneti vikalpayiṣyanti, na saṃjñām anirodhā iti vikalpayiṣyanti, nānirodhaṃ saṃjñeti vikalpayiṣyanti, na saṃskārān anirodhā iti vikalpayiṣyanti, nānirodhaṃ saṃskārā iti vikalpayiṣyanti, na vijñānam anirodham iti vikalpayiṣyanti, nānirodhaṃ vijñānam iti vikalpayiṣyanti,

na rūpaṃ śāntam iti vikalpayiṣyanti, na śāntaṃ rūpam iti vikalpayiṣyanti, na vedanāṃ śānteti vikalpayiṣyanti, na śāntaṃ vedaneti vikalpayiṣyanti, na saṃjñāṃ śānteti vikalpayiṣyanti, na śāntaṃ saṃjñeti vikalpayiṣyanti, na saṃskārān śāntā iti vikalpayiṣyanti, na śāntaṃ saṃskārā iti vikalpayiṣyanti, na vijñānaṃ śāntam iti vikalpayiṣyanti, na śāntaṃ vijñānam iti vikalpayiṣyanti,

na rūpaṃ viviktam iti vikalpayiṣyanti, na viviktaṃ rūpam iti vikalpayiṣyanti, na vedanāṃ vivikteti vikalpayiṣyanti, na viviktāṃ vedaneti vikalpayiṣyanti, na saṃjñāṃ vivikteti vikalpayiṣyanti, na viviktāṃ saṃjñeti vikalpayiṣyanti, na saṃskārān viviktā iti vikalpayiṣyanti, na viviktān saṃskārā iti vikalpayiṣyanti, na vijñānaṃ viviktam iti vikalpayiṣyanti, na viviktaṃ vijñānam iti vikalpayiṣyanti.

na cakṣuḥ śūnyam iti vikalpayiṣyanti, na śūnyatāṃ cakṣur iti vikalpayiṣyanti, na śrotraṃ śūnyam iti vikalpayiṣyanti, na śūnyatāṃ śrotram iti vikalpayiṣyanti, na ghrāṇaṃ śūnyam iti vikalpayiṣyanti, na śūnyaṃ ghrāṇam iti vikalpayiṣyanti, na jihvāṃ śūnyeti vikalpayiṣyanti, na śūnyatāṃ jihveti vikalpayiṣyanti, na kāyaṃ śūnyam iti vikalpayiṣyanti, na śūnyatāṃ (ŚsP_II-3_6) kāya iti vikalpayiṣyanti, na manaḥ śūnya iti vikalpayiṣyanti, na śūnyatāṃ mana iti vikalpayiṣyanti,

na cakṣur ānimittam iti vikalpayiṣyanti, nānimittaṃ cakṣur iti vikalpayiṣyanti, na śrotram ānimittam iti vikalpayiṣyanti, nānimittaṃ śrotram iti vikalpayiṣyanti, na ghrāṇam ānimittam iti vikalpayiṣyanti, nānimittaṃ ghrāṇam iti vikalpayiṣyanti, na jihvām ānimittam iti vikalpayiṣyanti, nānimittaṃ jihveti vikalpayiṣyanti, na kāyam ānimittam iti vikalpayiṣyanti, nānimittaṃ kāya iti vikalpayiṣyanti, na mana ānimittam iti vikalpayiṣyanti, nānimittaṃ mana iti vikalpayiṣyanti,

na cakṣur apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ cakṣur iti vikalpayiṣyanti, na śrotram apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ śrotram iti vikalpayiṣyanti, na ghrāṇam apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ ghrāṇam iti vikalpayiṣyanti, na jihvām apraṇihitā iti vikalpayiṣyanti, nāpraṇihitā jihveti vikalpayiṣyanti, na kāyam apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ kāya iti vikalpayiṣyanti, na mano 'praṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ mana iti vikalpayiṣyanti,

na cakṣur anutpāda iti vikalpayiṣyanti, nānutpādaṃ cakṣur iti vikalpayiṣyanti, na śrotram anutpāda iti vikalpayiṣyanti, nānutpādaṃ śrotram iti vikalpayiṣyanti, na ghrāṇam anutpāda iti vikalpayiṣyanti, nānutpādaṃ ghrāṇam iti vikalpayiṣyanti, na jihvām anutpādeti vikalpayiṣyanti, nānutpādaṃ jihveti vikalpayiṣyanti, na kāyam anutpāda iti vikalpayiṣyanti, nānutpādaṃ kāya iti vikalpayiṣyanti, na mano 'nutpāda iti vikalpayiṣyanti, nānutpādaṃ mana iti vikalpayiṣyanti,

na cakṣur anirodha iti vikalpayiṣyanti, nānirodhaṃ cakṣur iti vikalpayiṣyanti, na śrotram anirodha iti vikalpayiṣyanti, nānirodhaṃ śrotram iti vikalpayiṣyanti, na ghrāṇam anirodha iti vikalpayiṣyanti, nānirodhaṃ ghrāṇam iti vikalpayiṣyanti, na jihvām anirodhā iti vikalpayiṣyanti, nānirodhaṃ jihveti vikalpayiṣyanti, na kāyam anirodha iti vikalpayiṣyanti, nānirodhaṃ kāya iti vikalpayiṣyanti, na mano 'nirodha iti vikalpayiṣyanti, nānirodhaṃ mana iti vikalpayiṣyanti,

na cakṣuḥ śāntam iti vikalpayiṣyanti, na śāntaṃ cakṣur iti vikalpayiṣyanti, na śrotraṃ śāntam iti vikalpayiṣyanti, na śāntaṃ śrotram iti vikalpayiṣyanti, na ghrāṇaṃ śāntam iti vikalpayiṣyanti, na śāntaṃ ghrāṇam iti vikalpayiṣyanti, na jihvāṃ śānteti vikalpayiṣyanti, na śāntaṃ (ŚsP_II-3_7) jihveti vikalpayiṣyanti, na kāyaṃ śānta iti vikalpayiṣyanti, na śāntaṃ kāya iti vikalpayiṣyanti, na manaḥ śāntam iti vikalpayiṣyanti, na śāntaṃ mana iti vikalpayiṣyanti,

na cakṣur viviktam iti vikalpayiṣyanti, na viviktaṃ cakṣur iti vikalpayiṣyanti, na śrotraṃ viviktam iti vikalpayiṣyanti, na viviktaṃ śrotram iti vikalpayiṣyanti, na ghrāṇaṃ viviktam iti vikalpayiṣyanti, na viviktaṃ ghrāṇam iti vikalpayiṣyanti, na jihvāṃ vivikteti vikalpayiṣyanti, na viviktaṃ jihveti vikalpayiṣyanti, na kāyaṃ viviktam iti vikalpayiṣyanti, na viviktaṃ kāya iti vikalpayiṣyanti, na mano viviktam iti vikalpayiṣyanti, na viviktaṃ mana iti vikalpayiṣyanti,

na rūpaṃ śūnyam iti vikalpayiṣyanti, na śūnyatāṃ rūpam iti vikalpayiṣyanti, na śabdaṃ śūnyam iti vikalpayiṣyanti, na śūnyatāṃ śabda iti vikalpayiṣyanti, na gandhaṃ śūnyam iti vikalpayiṣyanti, na śūnyatāṃ gandha iti vikalpayiṣyanti, na rasaṃ śūnyam iti vikalpayiṣyanti, na śūnyatāṃ rasa iti vikalpayiṣyanti, na spraṣṭavyaṃ śūnyam iti vikalpayiṣyanti, na śūnyatāṃ spraṣṭavyam iti vikalpayiṣyanti, na dharmān śūnyā iti vikalpayiṣyanti, na śūnyatāṃ dharmā iti vikalpayiṣyanti,

na rūpam ānimittam iti vikalpayiṣyanti, nānimittaṃ rūpam iti vikalpayiṣyanti, na śabdam ānimittam iti vikalpayiṣyanti, nānimittaṃ śabda iti vikalpayiṣyanti, na gandham ānimittam iti vikalpayiṣyanti, nānimittaṃ gandha iti vikalpayiṣyanti, na rasam ānimittam iti vikalpayiṣyanti, nānimittaṃ rasa iti vikalpayiṣyanti, na spraṣṭavyam ānimittam iti vikalpayiṣyanti, nānimittaṃ spraṣṭavyam iti vikalpayiṣyanti, na dharmān ānimittam iti vikalpayiṣyanti, nānimittaṃ dharmā iti vikalpayiṣyanti,

na rūpam apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ rūpam iti vikalpayiṣyanti, na śabdam apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ śabda iti vikalpayiṣyanti, na gandham apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ gandha iti vikalpayiṣyanti, na rasam apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ rasa iti vikalpayiṣyanti, na spraṣṭavyam apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ spraṣṭavyam iti vikalpayiṣyanti, na dharmān apraṇihita iti vikalpayiṣyanti, nāpraṇihitaṃ dharmā iti vikalpayiṣyanti,

na rūpam anutpādam iti vikalpayiṣyanti, nānutpādaṃ rūpam iti vikalpayiṣyanti, na śabdam anutpādam iti vikalpayiṣyanti, nānutpādaṃ (ŚsP_II-3_8) śabda iti vikalpayiṣyanti, na gandham anutpādam iti vikalpayiṣyanti, nānutpādaṃ gandha iti vikalpayiṣyanti, na rasam anutpādam iti vikalpayiṣyanti, nānutpādaṃ rasa iti vikalpayiṣyanti, na spraṣṭavyam anutpādam iti vikalpayiṣyanti, nānutpādaṃ spraṣṭavyam iti vikalpayiṣyanti, na dharmān anutpāda iti vikalpayiṣyanti, nānutpādaṃ dharmā iti vikalpayiṣyanti,

na rūpam anirodham iti vikalpayiṣyanti, nānirodhaṃ rūpam iti vikalpayiṣyanti, na śabdam anirodha iti vikalpayiṣyanti, nānirodhaṃ śabda iti vikalpayiṣyanti, na gandham anirodha iti vikalpayiṣyanti, nānirodhaṃ gandha iti vikalpayiṣyanti, na rasam anirodha iti vikalpayiṣyanti, nānirodhaṃ rasa iti vikalpayiṣyanti, na spraṣṭavyam anirodham iti vikalpayiṣyanti, nānirodhaṃ spraṣṭavyam iti vikalpayiṣyanti, na dharmān anirodha iti vikalpayiṣyanti, nānirodhaṃ dharmā iti vikalpayiṣyanti,

na rūpaṃ śāntam iti vikalpayiṣyanti, na śāntaṃ rūpam iti vikalpayiṣyanti, na śabdaṃ śānta iti vikalpayiṣyanti, na śāntaṃ śabda iti vikalpayiṣyantiṃa gandhaṃ śānta iti vikalpayiṣyanti, na śāntaṃ gandha iti vikalpayiṣyanti, na rasaṃ śānta iti vikalpayiṣyanti, na śāntaṃ rasa iti vikalpayiṣyanti, na spraṣṭavyaṃ śāntam iti vikalpayiṣyanti, na śāntaṃ spraṣṭavyam iti vikalpayiṣyanti, na dharmān śānta iti vikalpayiṣyanti, na śāntaṃ dharmā iti vikalpayiṣyanti,

na rūpaṃ viviktam iti vikalpayiṣyanti, na viviktaṃ rūpam iti vikalpayiṣyanti, na śabdaṃ vivikta iti vikalpayiṣyanti, na viviktaṃ śabda iti vikalpayiṣyanti, na gandhaṃ vivikta iti vikalpayiṣyanti, na viviktaṃ gandha iti vikalpayiṣyanti, na rasaṃ vivikta iti vikalpayiṣyanti, na viviktaṃ rasa iti vikalpayiṣyanti, na spraṣṭavyaṃ viviktam iti vikalpayiṣyanti, na viviktaṃ spraṣṭavyam iti vikalpayiṣyanti, na dharmān vivikta iti vikalpayiṣyanti, na viviktaṃ dharmā iti vikalpayiṣyanti.

na cakṣurvijñānaṃ śūnyam iti vikalpayiṣyanti, na śūnyatāṃ manovijñānam iti vikalpayiṣyanti, na śrotravijñānaṃ śūnyam iti vikalpayiṣyanti, na śūnyatāṃ śrotravijñānam iti vikalpayiṣyanti, na ghrāṇavijñānaṃ śūnyam iti vikalpayiṣyanti, na śūnyatāṃ ghrāṇavijñānam iti vikalpayiṣyanti, na jihvāvijñānaṃ śūnyam iti vikalpayiṣyanti, na śūnyatāṃ jihvāvijñānam iti vikalpayiṣyanti, na kāyavijñānaṃ śūnyam iti vikalpayiṣyanti, na śūnyatāṃ kāyavijñānam iti vikalpayiṣyanti, na manovijñānaṃ śūnyam iti vikalpayiṣyanti, (ŚsP_II-3_9) na śūnyatāṃ manovijñānam iti vikalpayiṣyanti,

na cakṣurvijñānam ānimittam iti vikalpayiṣyanti, nānimittaṃ cakṣurvijñānam iti vikalpayiṣyanti, na śrotravijñānam ānimittam iti vikalpayiṣyanti, nānimittaṃ śrotravijñānam iti vikalpayiṣyanti, na ghrāṇavijñānam ānimittam iti vikalpayiṣyanti, nānimittaṃ ghrāṇavijñānam iti vikalpayiṣyanti, na jihvāvijñānam ānimittam iti vikalpayiṣyanti, nānimittaṃ jihvāvijñānam iti vikalpayiṣyanti, na kāyavijñānam ānimittam iti vikalpayiṣyanti, nānimittaṃ kāyavijñānam iti vikalpayiṣyanti, na manovijñānam ānimittam iti vikalpayiṣyanti, nānimittaṃ manovijñānam iti vikalpayiṣyanti,

na cakṣurvijñānam apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ cakṣurvijñānam iti vikalpayiṣyanti, na śrotravijñānam apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ śrotravijñānam iti vikalpayiṣyanti, na ghrāṇavijñānam apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ ghrāṇavijñānam iti vikalpayiṣyanti, na jihvāvijñānam apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ jihvāvijñānam iti vikalpayiṣyanti, na kāyavijñānam apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ kāyavijñānam iti vikalpayiṣyanti, na manovijñānam apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ manovijñānam iti vikalpayiṣyanti,

na cakṣurvijñānam anutpāda iti vikalpayiṣyanti, nānutpādaṃ cakṣurvijñānam iti vikalpayiṣyanti, na śrotravijñānam anutpāda iti vikalpayiṣyanti, nānutpādaṃ śrotravijñānam iti vikalpayiṣyanti, na ghrāṇavijñānam anutpāda iti vikalpayiṣyanti, nānutpādaṃ ghrāṇavijñānam iti vikalpayiṣyanti, na jihvāvijñānam anutpāda iti vikalpayiṣyanti, nānutpādaṃ jihvāvijñānam iti vikalpayiṣyanti, na kāyavijñānam anutpāda iti vikalpayiṣyanti, nānutpādaṃ kāyavijñānam iti vikalpayiṣyanti, na manovijñānam anutpāda iti vikalpayiṣyanti, nānutpādaṃ manovijñānam iti vikalpayiṣyanti,

na cakṣurvijñānam anirodha iti vikalpayiṣyanti, nānirodhaṃ cakṣurvijñānam iti vikalpayiṣyanti, na śrotravijñānam anirodha iti vikalpayiṣyanti, nānirodhaṃ śrotravijñānam iti vikalpayiṣyanti, na ghrāṇavijñānam anirodha iti vikalpayiṣyanti, nānirodhaṃ ghrāṇavijñānam iti vikalpayiṣyanti, na jihvāvijñānam anirodha iti vikalpayiṣyanti, nānirodhaṃ jihvāvijñānam iti vikalpayiṣyanti, na kāyavijñānam anirodha iti vikalpayiṣyanti, nānirodhaṃ (ŚsP_II-3_10) kāyavijñānam iti vikalpayiṣyanti, na manovijñānam anirodha iti vikalpayiṣyanti, nānirodhaṃ manovijñānam iti vikalpayiṣyanti,

na cakṣurvijñānaṃ śāntam iti vikalpayiṣyanti, na śāntaṃ cakṣurvijñānam iti vikalpayiṣyanti, na śrotravijñānaṃ śāntam iti vikalpayiṣyanti, na śāntaṃ śrotravijñānam iti vikalpayiṣyanti, na ghrāṇavijñānaṃ śāntam iti vikalpayiṣyanti, na śāntaṃ ghrāṇavijñānam iti vikalpayiṣyanti, na jihvāvijñānaṃ śāntam iti vikalpayiṣyanti, na śāntaṃ jihvāvijñānam iti vikalpayiṣyanti, na kāyavijñānaṃ śāntam iti vikalpayiṣyanti, na śāntaṃ kāyavijñānam iti vikalpayiṣyanti, na manovijñānaṃ śāntam iti vikalpayiṣyanti, na śāntaṃ manovijñānam iti vikalpayiṣyanti,

na cakṣurvijñānaṃ viviktam iti vikalpayiṣyanti, na viviktaṃ cakṣurvijñānam iti vikalpayiṣyanti, na śrotravijñānaṃ viviktam iti vikalpayiṣyanti, na viviktaṃ śrotravijñānam iti vikalpayiṣyanti, na ghrāṇavijñānaṃ viviktam iti vikalpayiṣyanti, na viviktaṃ ghrāṇavijñānam iti vikalpayiṣyanti, na jihvāvijñānaṃ viviktam iti vikalpayiṣyanti, na viviktaṃ jihvāvijñānam iti vikalpayiṣyanti, na kāyavijñānaṃ viviktam iti vikalpayiṣyanti, na viviktaṃ kāyavijñānam iti vikalpayiṣyanti, na manovijñānaṃ viviktam iti vikalpayiṣyanti, na viviktaṃ manovijñānam iti vikalpayiṣyanti.

na cakṣuḥsaṃsparśaṃ śūnya iti vikalpayiṣyanti, na śūnyatāṃ cakṣuḥsaṃsparśa iti vikalpayiṣyanti, na śrotrasaṃsparśaṃ śūnya iti vikalpayiṣyanti, na śūnyatāṃ śrotrasaṃsparśa iti vikalpayiṣyanti, na ghrāṇasaṃsparśaṃ śūnya iti vikalpayiṣyanti, na śūnyatāṃ ghrāṇasaṃsparśa iti vikalpayiṣyanti, na jihvāsaṃsparśaṃ śūnya iti vikalpayiṣyanti, na śūnyatāṃ jihvāsaṃsparśa iti vikalpayiṣyanti, na kāyasaṃsparśaṃ śūnya iti vikalpayiṣyanti, na śūnyatāṃ kāyasaṃsparśa iti vikalpayiṣyanti, na manaḥsaṃsparśaṃ śūnya iti vikalpayiṣyanti, na śūnyatāṃ manaḥsaṃsparśa iti vikalpayiṣyanti,

na cakṣuḥsaṃsparśam ānimittam iti vikalpayiṣyanti, nānimittaṃ cakṣuḥsaṃsparśam iti vikalpayiṣyanti, na śrotrasaṃsparśam ānimittam iti vikalpayiṣyanti, nānimittaṃ śrotrasaṃsparśa iti vikalpayiṣyanti, na ghrāṇasaṃsparśam ānimittam iti vikalpayiṣyanti, nānimittaṃ ghrāṇasaṃsparśa iti vikalpayiṣyanti, na jihvāsaṃsparśam ānimittam iti vikalpayiṣyanti, nānimittaṃ jihvāsaṃsparśa iti vikalpayiṣyanti, na kāyasaṃsparśam ānimittam iti vikalpayiṣyanti, nānimittaṃ kāyasaṃsparśa iti (ŚsP_II-3_11) vikalpayiṣyanti, na manaḥsaṃsparśam ānimittam iti vikalpayiṣyanti, nānimittaṃ manaḥsaṃsparśa iti vikalpayiṣyanti,

na cakṣuḥsaṃsparśam apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ cakṣuḥsaṃsparśa iti vikalpayiṣyanti, na śrotrasaṃsparśam apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ śrotrasaṃsparśa iti vikalpayiṣyanti, na ghrāṇasaṃsparśam apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ ghrāṇasaṃsparśa iti vikalpayiṣyanti, na jihvāsaṃsparśam apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ jihvāsaṃsparśa iti vikalpayiṣyanti, na kāyasaṃsparśam apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ kāyasaṃsparśa iti vikalpayiṣyanti, na manaḥsaṃsparśam apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ manaḥsaṃsparśa iti vikalpayiṣyanti,

na cakṣuḥsaṃsparśam anutpāda iti vikalpayiṣyanti, nānutpādaṃ cakṣuḥsaṃsparśa iti vikalpayiṣyanti, na śrotrasaṃsparśam anutpāda iti vikalpayiṣyanti, nānutpādaṃ śrotrasaṃsparśa iti vikalpayiṣyanti, na ghrāṇasaṃsparśam anutpāda iti vikalpayiṣyanti, nānutpādaṃ ghrāṇasaṃsparśa iti vikalpayiṣyanti, na jihvāsaṃsparśam anutpāda iti vikalpayiṣyanti, nānutpādaṃ jihvāsaṃsparśa iti vikalpayiṣyanti, na kāyasaṃsparśam anutpāda iti vikalpayiṣyanti, nānutpādaṃ kāyasaṃsparśa iti vikalpayiṣyanti, na manaḥsaṃsparśam anutpāda iti vikalpayiṣyanti, nānutpādaṃ manaḥsaṃsparśa iti vikalpayiṣyanti,

na cakṣuḥsaṃsparśam anirodha iti vikalpayiṣyanti, nānirodhaṃ cakṣuḥsaṃsparśa iti vikalpayiṣyanti, na śrotrasaṃsparśam anirodha iti vikalpayiṣyanti, nānirodhaṃ śrotrasaṃsparśa iti vikalpayiṣyanti, na ghrāṇasaṃsparśam anirodha iti vikalpayiṣyanti, nānirodhaṃ ghrāṇasaṃsparśa iti vikalpayiṣyanti, na jihvāsaṃsparśam anirodha iti vikalpayiṣyanti, nānirodhaṃ jihvāsaṃsparśa iti vikalpayiṣyanti, na kāyasaṃsparśam anirodha iti vikalpayiṣyanti, nānirodhaṃ kāyasaṃsparśa iti vikalpayiṣyanti, na manaḥsaṃsparśam anirodha iti vikalpayiṣyanti, nānirodhaṃ manaḥsaṃsparśa iti vikalpayiṣyanti,

na cakṣuḥsaṃsparśaṃ śānta iti vikalpayiṣyanti, na śāntaṃ cakṣuḥsaṃsparśa iti vikalpayiṣyanti, na śrotrasaṃsparśaṃ śānta iti vikalpayiṣyanti, na śāntaṃ śrotrasaṃsparśa iti vikalpayiṣyanti, na ghrāṇasaṃsparśaṃ śānta iti vikalpayiṣyanti, na śāntaṃ ghrāṇasaṃsparśa iti vikalpayiṣyanti, na jihvāsaṃsparśaṃ śānta iti vikalpayiṣyanti, na śāntaṃ jihvāsaṃsparśa iti (ŚsP_II-3_12) vikalpayiṣyanti, na kāyasaṃsparśaṃ śānta iti vikalpayiṣyanti, na śāntaṃ kāyasaṃsparśa iti vikalpayiṣyanti, na manaḥsaṃsparśaṃ śānta iti vikalpayiṣyanti, na śāntaṃ manaḥsaṃsparśa iti vikalpayiṣyanti,

na cakṣuḥsaṃsparśaṃ vivikta iti vikalpayiṣyanti, na viviktaṃ cakṣuḥsaṃsparśa iti vikalpayiṣyanti, na śrotrasaṃsparśaṃ vivikta iti vikalpayiṣyanti, na viviktaṃ śrotrasaṃsparśa iti vikalpayiṣyanti, na ghrāṇasaṃsparśaṃ vivikta iti vikalpayiṣyanti, na viviktaṃ ghrāṇasaṃsparśa iti vikalpayiṣyanti, na jihvāsaṃsparśaṃ vivikta iti vikalpayiṣyanti, na viviktaṃ jihvāsaṃsparśa iti vikalpayiṣyanti, na kāyasaṃsparśaṃ vivikta iti vikalpayiṣyanti, na viviktaṃ kāyasaṃsparśa iti vikalpayiṣyanti, na manaḥsaṃsparśaṃ vivikta iti vikalpayiṣyanti, na viviktaṃ manaḥsaṃsparśa iti vikalpayiṣyanti.

na cakṣuḥsaṃsparśajāṃ vedanāṃ śūnyeti vikalpayiṣyanti, na śūnyatāṃ cakṣuḥsaṃsparśajāvedaneti vikalpayiṣyanti, na śrotrasaṃsparśajāṃ vedanāṃ śūnyeti vikalpayiṣyanti, na śūnyatāṃ śrotrasaṃsparśajāvedaneti iti vikalpayiṣyanti, na ghrāṇasaṃsparśajāṃ vedanāṃ śūnyeti vikalpayiṣyanti, na śūnyatāṃ ghrāṇasaṃsparśajāvedaneti vikalpayiṣyanti, na jihvāsaṃsparśajāṃ vedanāṃ śūnyeti vikalpayiṣyanti, na śūnyatāṃ jihvāsaṃsparśajāvedaneti vikalpayiṣyanti, na kāyasaṃsparśajāṃ vedanāṃ śūnyeti vikalpayiṣyanti, na śūnyatāṃ kāyasaṃsparśajāvedaneti vikalpayiṣyanti, na manaḥsaṃsparśajāṃ vedanāṃ śūnyeti vikalpayiṣyanti, na śūnyatāṃ manaḥsaṃsparśajāvedaneti vikalpayiṣyanti,

na cakṣuḥsaṃsparśajāṃ vedanām ānimittam iti vikalpayiṣyanti, nānimittaṃ cakṣuḥsaṃsparśajāvedaneti vikalpayiṣyanti, na śrotrasaṃsparśajāṃ vedanām ānimittam iti vikalpayiṣyanti, nānimittaṃ śrotrasaṃsparśajāvedaneti iti vikalpayiṣyanti, na ghrāṇasaṃsparśajāṃ vedanām ānimittam iti vikalpayiṣyanti, nānimittaṃ ghrāṇasaṃsparśajāvedaneti vikalpayiṣyanti, na jihvāsaṃsparśajāṃ vedanām ānimittam iti vikalpayiṣyanti, nānimittaṃ jihvāsaṃsparśajāvedaneti vikalpayiṣyanti, na kāyasaṃsparśajāṃ vedanām ānimitteti vikalpayiṣyanti, nānimittaṃ kāyasaṃsparśajāvedaneti vikalpayiṣyanti, na manaḥsaṃsparśajāṃ vedanām ānimittam iti vikalpayiṣyanti, nānimittaṃ manaḥsaṃsparśajāvedaneti vikalpayiṣyanti,

na cakṣuḥsaṃsparśajāṃ vedanām apraṇihitam iti vikalpayiṣyanti, (ŚsP_II-3_13) nāpraṇihitaṃ cakṣuḥsaṃsparśajāvedaneti vikalpayiṣyanti, na śrotrasaṃsparśajāṃ vedanām apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ śrotrasaṃsparśajāvedaneti iti vikalpayiṣyanti, na ghrāṇasaṃsparśajāṃ vedanām apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ ghrāṇasaṃsparśajāvedaneti vikalpayiṣyanti, na jihvāsaṃsparśajāṃ vedanām apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ jihvāsaṃsparśajāvedaneti vikalpayiṣyanti, na kāyasaṃsparśajāṃ vedanām apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ kāyasaṃsparśajāvedaneti vikalpayiṣyanti, na manaḥsaṃsparśajāṃ vedanām apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ manaḥsaṃsparśajāvedaneti vikalpayiṣyanti,

na cakṣuḥsaṃsparśajāṃ vedanām anutpāda iti vikalpayiṣyanti, nānutpādaṃ cakṣuḥsaṃsparśajāvedaneti vikalpayiṣyanti, na śrotrasaṃsparśajāṃ vedanām anutpāda iti vikalpayiṣyanti, nānutpādaṃ śrotrasaṃsparśajāvedaneti vikalpayiṣyanti, na ghrāṇasaṃsparśajāṃ vedanām anutpāda iti vikalpayiṣyanti, nānutpādaṃ ghrāṇasaṃsparśajāvedaneti vikalpayiṣyanti, na jihvāsaṃsparśajāṃ vedanām anutpāda iti vikalpayiṣyanti, nānutpādaṃ jihvāsaṃsparśajāvedaneti vikalpayiṣyanti, na kāyasaṃsparśajāṃ vedanām anutpāda iti vikalpayiṣyanti, nānutpādaṃ kāyasaṃsparśajāvedaneti vikalpayiṣyanti, na manaḥsaṃsparśajāṃ vedanām anutpāda iti vikalpayiṣyanti, nānutpādaṃ manaḥsaṃsparśajāvedaneti vikalpayiṣyanti,

na cakṣuḥsaṃsparśajāṃ vedanām anirodha iti vikalpayiṣyanti, nānirodhaṃ cakṣuḥsaṃsparśajāvedaneti vikalpayiṣyanti, na śrotrasaṃsparśajāṃ vedanām anutpāda iti vikalpayiṣyanti, nānutpādaṃ śrotrasaṃsparśajāvedaneti vikalpayiṣyanti, na ghrāṇasaṃsparśajāṃ vedanām anutpāda iti vikalpayiṣyanti, nānutpādaṃ ghrāṇasaṃsparśajāvedaneti vikalpayiṣyanti, na jihvāsaṃsparśajāṃ vedanām anutpāda iti vikalpayiṣyanti, nānutpādaṃ jihvāsaṃsparśajāvedaneti vikalpayiṣyanti, na kāyasaṃsparśajāṃ vedanām anutpāda iti vikalpayiṣyanti, nānutpādaṃ kāyasaṃsparśajāvedaneti vikalpayiṣyanti, na manaḥsaṃsparśajāṃ vedanām anutpāda iti vikalpayiṣyanti, nānutpādaṃ manaḥsaṃsparśajāvedaneti vikalpayiṣyanti,

na cakṣuḥsaṃsparśajāṃ vedanāṃ śāntam iti vikalpayiṣyanti, na śāntaṃ cakṣuḥsaṃsparśajāvedaneti vikalpayiṣyanti, na śrotrasaṃsparśajāṃ vedanāṃ śāntam iti vikalpayiṣyanti, na śāntaṃ śrotrasaṃsparśajāvedaneti vikalpayiṣyanti, na ghrāṇasaṃsparśajāṃ vedanāṃ śāntam iti vikalpayiṣyanti, na (ŚsP_II-3_14) śāntaṃ ghrāṇasaṃsparśajāvedaneti vikalpayiṣyanti, na jihvāsaṃsparśajāṃ vedanāṃ śāntam iti vikalpayiṣyanti, na śāntaṃ jihvāsaṃsparśajāvedaneti vikalpayiṣyanti, na kāyasaṃsparśajāṃ vedanāṃ śāntam iti vikalpayiṣyanti, na śāntaṃ kāyasaṃsparśajāvedaneti vikalpayiṣyanti, na manaḥsaṃsparśajāṃ vedanāṃ śāntam iti vikalpayiṣyanti, na śāntaṃ manaḥsaṃsparśajāvedaneti vikalpayiṣyanti,

na cakṣuḥsaṃsparśajāṃ vedanāṃ viviktam iti vikalpayiṣyanti, na viviktaṃ cakṣuḥsaṃsparśajāvedaneti vikalpayiṣyanti, na śrotrasaṃsparśajāṃ vedanāṃ viviktam iti vikalpayiṣyanti, na viviktaṃ śrotrasaṃsparśajāvedaneti vikalpayiṣyanti, na ghrāṇasaṃsparśajāṃ vedanāṃ viviktam iti vikalpayiṣyanti, na viviktaṃ ghrāṇasaṃsparśajāvedaneti vikalpayiṣyanti, na jihvāsaṃsparśajāṃ vedanāṃ viviktam iti vikalpayiṣyanti, na viviktaṃ jihvāsaṃsparśajāvedaneti vikalpayiṣyanti, na kāyasaṃsparśajāṃ vedanāṃ viviktam iti vikalpayiṣyanti, na viviktaṃ kāyasaṃsparśajāvedaneti vikalpayiṣyanti, na manaḥsaṃsparśajāṃ vedanāṃ viviktam iti vikalpayiṣyanti, na viviktaṃ manaḥsaṃsparśajāvedaneti vikalpayiṣyanti.

na pṛthivīdhātuṃ śūnya iti vikalpayiṣyanti, na śūnyatāṃ pṛthivīdhātur iti vikalpayiṣyanti, nābdhātuṃ śūnya iti vikalpayiṣyanti, na śūnyatām abdhātur iti vikalpayiṣyanti, na tejodhātuṃ śūnya iti vikalpayiṣyanti, na śūnyatāṃ tejodhātur iti vikalpayiṣyanti, na vāyudhātuṃ śūnya iti vikalpayiṣyanti, na śūnyatāṃ vāyudhātur iti vikalpayiṣyanti, nākāśadhātuṃ śūnya iti vikalpayiṣyanti, na śūnyatām ākāśadhātur iti vikalpayiṣyanti, na vijñānadhātuṃ śūnya iti vikalpayiṣyanti, na śūnyatāṃ vijñānadhātur iti vikalpayiṣyanti,

na pṛthivīdhātum ānimittam iti vikalpayiṣyanti, nānimittaṃ pṛthivīdhātur iti vikalpayiṣyanti, nābdhātum ānimittam iti vikalpayiṣyanti, nānimittam abdhātur iti vikalpayiṣyanti, na tejodhātum ānimittam iti vikalpayiṣyanti, nānimittaṃ tejodhātur iti vikalpayiṣyanti, na vāyudhātum ānimittam iti vikalpayiṣyanti, nānimittaṃ vāyudhātur iti vikalpayiṣyanti, nākāśadhātum ānimittam iti vikalpayiṣyanti, nānimittam ākāśadhātur iti vikalpayiṣyanti, na vijñānadhātum ānimittam iti vikalpayiṣyanti, nānimittaṃ vijñānadhātur iti vikalpayiṣyanti,

na pṛthivīdhātum apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ pṛthivīdhātur iti vikalpayiṣyanti, nābdhātum apraṇihitam iti vikalpayiṣyanti, (ŚsP_II-3_15) nāpraṇihitam abdhātur iti vikalpayiṣyanti, na tejodhātum apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ tejodhātur iti vikalpayiṣyanti, na vāyudhātum apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ vāyudhātur iti vikalpayiṣyanti, nākāśadhātum apraṇihitam iti vikalpayiṣyanti, nāpraṇihitam ākāśadhātur iti vikalpayiṣyanti, na vijñānadhātum apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ vijñānadhātur iti vikalpayiṣyanti,

na pṛthivīdhātum anutpāda iti vikalpayiṣyanti, nānutpādaṃ pṛthivīdhātur iti vikalpayiṣyanti, nābdhātum anutpāda iti vikalpayiṣyanti, nānutpādam abdhātur iti vikalpayiṣyanti, na tejodhātum anutpāda iti vikalpayiṣyanti, nānutpādaṃ tejodhātur iti vikalpayiṣyanti, na vāyudhātum anutpāda iti vikalpayiṣyanti, nānutpādaṃ vāyudhātur iti vikalpayiṣyanti, nākāśadhātum anutpāda iti vikalpayiṣyanti, nānutpādam ākāśadhātur iti vikalpayiṣyanti, na vijñānadhātum anutpāda iti vikalpayiṣyanti, nānutpādaṃ vijñānadhātur iti vikalpayiṣyanti,

na pṛthivīdhātum anirodha iti vikalpayiṣyanti, nānirodhaṃ pṛthivīdhātur iti vikalpayiṣyanti, nābdhātum anirodha iti vikalpayiṣyanti, nānirodham abdhātur iti vikalpayiṣyanti, na tejodhātum anirodha iti vikalpayiṣyanti, nānirodhaṃ tejodhātur iti vikalpayiṣyanti, na vāyudhātum anirodha iti vikalpayiṣyanti, nānirodhaṃ vāyudhātur iti vikalpayiṣyanti, nākāśadhātum anirodha iti vikalpayiṣyanti, nānirodham ākāśadhātur iti vikalpayiṣyanti, na vijñānadhātum anirodha iti vikalpayiṣyanti, nānirodhaṃ vijñānadhātur iti vikalpayiṣyanti,

na pṛthivīdhātuṃ śānta iti vikalpayiṣyanti, na śāntaṃ pṛthivīdhātur iti vikalpayiṣyanti, nābdhātuṃ śānta iti vikalpayiṣyanti, na śāntam abdhātur iti vikalpayiṣyanti, na tejodhātuṃ śānta iti vikalpayiṣyanti, na śāntaṃ tejodhātur iti vikalpayiṣyanti, na vāyudhātuṃ śānta iti vikalpayiṣyanti, na śāntaṃ vāyudhātur iti vikalpayiṣyanti, nākāśadhātuṃ śānta iti vikalpayiṣyanti, na śāntam ākāśadhātur iti vikalpayiṣyanti, na vijñānadhātuṃ śānta iti vikalpayiṣyanti, na śāntaṃ vijñānadhātur iti vikalpayiṣyanti,

na pṛthivīdhātuṃ vivikta iti vikalpayiṣyanti, na viviktaṃ pṛthivīdhātur iti vikalpayiṣyanti, nābdhātuṃ vivikta iti vikalpayiṣyanti, na viviktam abdhātur iti vikalpayiṣyanti, na tejodhātuṃ vivikta iti vikalpayiṣyanti, na viviktaṃ tejodhātur iti vikalpayiṣyanti, na vāyudhātuṃ vivikta iti vikalpayiṣyanti, na viviktaṃ vāyudhātur iti vikalpayiṣyanti, nākāśadhātuṃ (ŚsP_II-3_16) vivikta iti vikalpayiṣyanti, na viviktam ākāśadhātur iti vikalpayiṣyanti, na vijñānadhātuṃ vivikta iti vikalpayiṣyanti, na viviktaṃ vijñānadhātur iti vikalpayiṣyanti.

nāvidyāṃ śūnyeti vikalpayiṣyanti, na śūnyatām avidyeti vikalpayiṣyanti, na saṃskārān śūnyā iti vikalpayiṣyanti, na śūnyatāṃ saṃskārā iti vikalpayiṣyanti, na vijñānaṃ śūnyam iti vikalpayiṣyanti, na śūnyatāṃ vijñānam iti vikalpayiṣyanti, na nāmarūpaṃ śūnyam iti vikalpayiṣyanti, na śūnyatāṃ nāmarūpam iti vikalpayiṣyanti, na ṣaḍāyatanaṃ śūnyam iti vikalpayiṣyanti, na śūnyatāṃ ṣaḍāyatanam iti vikalpayiṣyanti, na sparśaṃ sūnya iti vikalpayiṣyanti, na śūnyatāṃ sparśa iti vikalpayiṣyanti, na vedanāṃ śūnyeti vikalpayiṣyanti, na śūnyatāṃ vedaneti vikalpayiṣyanti, na tṛṣṇāṃ śūnyeti vikalpayiṣyanti, na śūnyatāṃ tṛṣṇeti vikalpayiṣyanti, nopādānaṃ śūnyam iti vikalpayiṣyanti, na śūnyatām upādānam iti vikalpayiṣyanti, na bhavaṃ śūnya iti vikalpayiṣyanti, na śūnyatāṃ bhava iti vikalpayiṣyanti, na jātiṃ śūnyeti vikalpayiṣyanti, na śūnyatāṃ jātir iti vikalpayiṣyanti, na jarāmaraṇaṃ sūnyam iti vikalpayiṣyanti, na śūnyatāṃ jarāmaraṇam iti vikalpayiṣyanti,

nāvidyām ānimittam iti vikalpayiṣyanti, nānimittam avidyeti vikalpayiṣyanti, na saṃskārān ānimittam iti vikalpayiṣyanti, nānimittaṃ saṃskārā iti vikalpayiṣyanti, na vijñānam ānimittam iti vikalpayiṣyanti, nānimittaṃ vijñānam iti vikalpayiṣyanti, na nāmarūpam ānimittam iti vikalpayiṣyanti, nānimittaṃ nāmarūpam iti vikalpayiṣyanti, na ṣaḍāyatanam ānimittam iti vikalpayiṣyanti, nānimittaṃ ṣaḍāyatanam iti vikalpayiṣyanti, na sparśam ānimittam iti vikalpayiṣyanti, nānimittaṃ sparśam iti vikalpayiṣyanti, na vedanām ānimittam iti vikalpayiṣyanti, nānimittaṃ vedaneti vikalpayiṣyanti, na tṛṣṇām ānimittam iti vikalpayiṣyanti, nānimittaṃ tṛṣṇeti vikalpayiṣyanti, nopādānam ānimittam iti vikalpayiṣyanti, nānimittam upādānam iti vikalpayiṣyanti, na bhavam ānimittam iti vikalpayiṣyanti, nānimittaṃ bhava iti vikalpayiṣyanti, na jātim ānimittam iti vikalpayiṣyanti, nānimittaṃ jātir iti vikalpayiṣyanti, na jarāmaraṇam ānimittam iti vikalpayiṣyanti, nānimittaṃ jarāmaraṇam iti vikalpayiṣyanti,

nāvidyām apraṇihitam iti vikalpayiṣyanti, nāpraṇihitam avidyeti vikalpayiṣyanti, na saṃskārān apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ (ŚsP_II-3_17) saṃskārā iti vikalpayiṣyanti, na vijñānam apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ vijñānam iti vikalpayiṣyanti, na nāmarūpam apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ nāmarūpam iti vikalpayiṣyanti, na ṣaḍāyatanam apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ ṣaḍāyatanam iti vikalpayiṣyanti, na sparśam apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ sparśa iti vikalpayiṣyanti, na vedanām apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ vedaneti vikalpayiṣyanti, na tṛṣṇām apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ tṛṣṇeti vikalpayiṣyanti, nopādānam apraṇihitam iti vikalpayiṣyanti, nāpraṇihitam upādānam iti vikalpayiṣyanti, na bhavam apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ bhava iti vikalpayiṣyanti, na jātim apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ jātir iti vikalpayiṣyanti, na jarāmaraṇam apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ jarāmaraṇam iti vikalpayiṣyanti,

nāvidyām anutpāda iti vikalpayiṣyanti, nānutpādam avidyeti vikalpayiṣyanti, na saṃskārān anutpāda iti vikalpayiṣyanti, nānutpādaṃ saṃskārā iti vikalpayiṣyanti, na vijñānam anutpāda iti vikalpayiṣyanti, nānutpādaṃ vijñānam iti vikalpayiṣyanti, na nāmarūpam anutpāda iti vikalpayiṣyanti, nānutpādaṃ nāmarūpam iti vikalpayiṣyanti, na ṣaḍāyatanam anutpāda iti vikalpayiṣyanti, nānutpādaṃ ṣaḍāyatanam iti vikalpayiṣyanti, na sparśam anutpāda iti vikalpayiṣyanti, nānutpādaṃ sparśa iti vikalpayiṣyanti, na vedanām anutpāda iti vikalpayiṣyanti, nānutpādaṃ vedaneti vikalpayiṣyanti, na tṛṣṇām anutpāda iti vikalpayiṣyanti, nānutpādaṃ tṛṣṇeti vikalpayiṣyanti, nopādānam anutpāda iti vikalpayiṣyanti, nānutpādam upādānam iti vikalpayiṣyanti, na bhavam anutpāda iti vikalpayiṣyanti, nānutpādaṃ bhava iti vikalpayiṣyanti, na jātim anutpāda iti vikalpayiṣyanti, nānutpādaṃ jātir iti vikalpayiṣyanti, na jarāmaraṇam anutpāda iti vikalpayiṣyanti, nānutpādaṃ jarāmaraṇam iti vikalpayiṣyanti,

nāvidyām anirodha iti vikalpayiṣyanti, nānirodham avidyeti vikalpayiṣyanti, na saṃskārān anirodha iti vikalpayiṣyanti, nānirodhaṃ saṃskārā iti vikalpayiṣyanti, na vijñānam anirodha iti vikalpayiṣyanti, nānirodhaṃ vijñānam iti vikalpayiṣyanti, na nāmarūpam anirodha iti vikalpayiṣyanti, nānirodhaṃ nāmarūpam iti vikalpayiṣyanti, na ṣaḍāyatanam anirodha iti vikalpayiṣyanti, nānirodhaṃ ṣaḍāyatanam iti vikalpayiṣyanti, na sparśam anirodha iti vikalpayiṣyanti, nānirodhaṃ sparśa iti (ŚsP_II-3_18) vikalpayiṣyanti, na vedanām anirodha iti vikalpayiṣyanti, nānirodhaṃ vedaneti vikalpayiṣyanti, na tṛṣṇām anirodha iti vikalpayiṣyanti, nānirodhaṃ tṛṣṇeti vikalpayiṣyanti, nopādānam anirodha iti vikalpayiṣyanti, nānirodham upādānam iti vikalpayiṣyanti, na bhavam anirodha iti vikalpayiṣyanti, nānirodhaṃ bhava iti vikalpayiṣyanti, na jātim anirodha iti vikalpayiṣyanti, nānirodhaṃ jātir iti vikalpayiṣyanti, na jarāmaraṇam anirodha iti vikalpayiṣyanti, nānirodhaṃ jarāmaraṇam iti vikalpayiṣyanti,

nāvidyāṃ śānteti vikalpayiṣyanti, na śāntam avidyeti vikalpayiṣyanti, na saṃskārān śānta iti vikalpayiṣyanti, na śāntaṃ saṃskārā iti vikalpayiṣyanti, na vijñānaṃ śāntam iti vikalpayiṣyanti, na śāntaṃ vijñānam iti vikalpayiṣyanti, na nāmarūpaṃ śāntam iti vikalpayiṣyanti, na śāntaṃ nāmarūpam iti vikalpayiṣyanti, na ṣaḍāyatanaṃ śāntam iti vikalpayiṣyanti, na śāntaṃ ṣaḍāyatanam iti vikalpayiṣyanti, na sparśaṃ śānta iti vikalpayiṣyanti, na śāntaṃ sparśa iti vikalpayiṣyanti, na vedanāṃ śānteti vikalpayiṣyanti, na sāntaṃ vedaneti vikalpayiṣyanti, na tṛṣṇāṃ śānteti vikalpayiṣyanti, na śāntaṃ tṛṣṇeti vikalpayiṣyanti, nopādānaṃ śāntam iti vikalpayiṣyanti, na śāntam upādānam iti vikalpayiṣyanti, na bhavaṃ śānta iti vikalpayiṣyanti, na śāntaṃ bhava iti vikalpayiṣyanti, na jātiṃ śānteti vikalpayiṣyanti, na śāntaṃ jātir iti vikalpayiṣyanti, na jarāmaraṇaṃ śāntam iti vikalpayiṣyanti, na śāntaṃ jarāmaraṇam iti vikalpayiṣyanti,

nāvidyāṃ vivikteti vikalpayiṣyanti, na viviktam avidyeti vikalpayiṣyanti, na saṃskārān viviktā iti vikalpayiṣyanti, na viviktaṃ saṃskārā iti vikalpayiṣyanti, na vijñānaṃ viviktam iti vikalpayiṣyanti, na viviktaṃ vijñānam iti vikalpayiṣyanti, na nāmarūpaṃ viviktam iti vikalpayiṣyanti, na viviktaṃ nāmarūpam iti vikalpayiṣyanti, na ṣaḍāyatanaṃ viviktam iti vikalpayiṣyanti, na viviktaṃ ṣaḍāyatanam iti vikalpayiṣyanti, na sparśaṃ vivikta iti vikalpayiṣyanti, na viviktaṃ sparśa iti vikalpayiṣyanti, na vedanāṃ vivikteti vikalpayiṣyanti, na viviktaṃ vedaneti vikalpayiṣyanti, na tṛṣṇāṃ vivikteti vikalpayiṣyanti, na viviktaṃ tṛṣṇeti vikalpayiṣyanti, nopādānaṃ viviktam iti vikalpayiṣyanti, na viviktam upādānam iti vikalpayiṣyanti, na bhavaṃ vivikta iti vikalpayiṣyanti, na viviktaṃ bhava iti vikalpayiṣyanti, na jātiṃ vivikteti vikalpayiṣyanti, na viviktaṃ jātir iti vikalpayiṣyanti, na jarāmaraṇaṃ viviktam iti vikalpayiṣyanti, na viviktaṃ jarāmaraṇam iti vikalpayiṣyanti.

(ŚsP_II-3_19)
na dānapāramitāṃ śūnyeti vikalpayiṣyanti, na śūnyatāṃ dānapāramiteti vikalpayiṣyanti, na śīlapāramitāṃ śūnyeti vikalpayiṣyanti, na śūnyatāṃ śīlapāramiteti vikalpayiṣyanti, na kṣāntipāramitāṃ śūnyeti vikalpayiṣyanti, na śūnyatāṃ kṣāntipāramiteti vikalpayiṣyanti, na vīryapāramitāṃ śūnyeti vikalpayiṣyanti, na śūnyatāṃ vīryapāramiteti vikalpayiṣyanti, na dhyānapāramitāṃ śūnyeti vikalpayiṣyanti, na śūnyatāṃ dhyānapāramiteti vikalpayiṣyanti, na prajñāpāramitāṃ śūnyeti vikalpayiṣyanti, na śūnyatāṃ prajñāpāramiteti vikalpayiṣyanti,

na dānapāramitām ānimittam iti vikalpayiṣyanti, nānimittaṃ dānapāramiteti vikalpayiṣyanti, na śīlapāramitām ānimittam iti vikalpayiṣyanti, nānimittaṃ śīlapāramiteti vikalpayiṣyanti, na kṣāntipāramitām ānimittam iti vikalpayiṣyanti, nānimittaṃ kṣāntipāramiteti vikalpayiṣyanti, na vīryapāramitām ānimittam iti vikalpayiṣyanti, nānimittaṃ vīryapāramiteti vikalpayiṣyanti, na dhyānapāramitām ānimittam iti vikalpayiṣyanti, nānimittaṃ dhyānapāramiteti vikalpayiṣyanti, na prajñāpāramitām ānimittam iti vikalpayiṣyanti, nānimittaṃ prajñāpāramiteti vikalpayiṣyanti,

na dānapāramitām apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ dānapāramiteti vikalpayiṣyanti, na śīlapāramitām apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ śīlapāramiteti vikalpayiṣyanti, na kṣāntipāramitām apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ kṣāntipāramiteti vikalpayiṣyanti, na vīryapāramitām apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ vīryapāramiteti vikalpayiṣyanti, na dhyānapāramitām apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ dhyānapāramiteti vikalpayiṣyanti, na prajñāpāramitām apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ prajñāpāramiteti vikalpayiṣyanti,

na dānapāramitām anutpāda iti vikalpayiṣyanti, nānutpādaṃ dānapāramiteti vikalpayiṣyanti, na śīlapāramitām anutpāda iti vikalpayiṣyanti, nānutpādaṃ śīlapāramiteti vikalpayiṣyanti, na kṣāntipāramitām anutpāda iti vikalpayiṣyanti, nānutpādaṃ kṣāntipāramiteti vikalpayiṣyanti, na vīryapāramitām anutpāda iti vikalpayiṣyanti, nānutpādaṃ vīryapāramiteti vikalpayiṣyanti, na dhyānapāramitām anutpāda iti vikalpayiṣyanti, nānutpādaṃ dhyānapāramiteti vikalpayiṣyanti, na prajñāpāramitām anutpāda iti vikalpayiṣyanti, nānutpādaṃ prajñāpāramiteti vikalpayiṣyanti,

na dānapāramitām anirodha iti vikalpayiṣyanti, nānirodhaṃ dānapāramiteti (ŚsP_II-3_20) vikalpayiṣyanti, na śīlapāramitām anirodha iti vikalpayiṣyanti, nānirodhaṃ śīlapāramiteti vikalpayiṣyanti, na kṣāntipāramitām anirodha iti vikalpayiṣyanti, nānirodhaṃ kṣāntipāramiteti vikalpayiṣyanti, na vīryapāramitām anirodha iti vikalpayiṣyanti, nānirodhaṃ vīryapāramiteti vikalpayiṣyanti, na dhyānapāramitām anirodha iti vikalpayiṣyanti, nānirodhaṃ dhyānapāramiteti vikalpayiṣyanti, na prajñāpāramitām anirodha iti vikalpayiṣyanti, nānirodhaṃ prajñāpāramiteti vikalpayiṣyanti,

na dānapāramitāṃ śānteti vikalpayiṣyanti, na śāntaṃ dānapāramiteti vikalpayiṣyanti, na śīlapāramitāṃ śānteti vikalpayiṣyanti, na śāntaṃ śīlapāramiteti vikalpayiṣyanti, na kṣāntipāramitāṃ śānteti vikalpayiṣyanti, na śāntaṃ kṣāntipāramiteti vikalpayiṣyanti, na vīryapāramitāṃ śānteti vikalpayiṣyanti, na śāntaṃ vīryapāramiteti vikalpayiṣyanti, na dhyānapāramitāṃ śānteti vikalpayiṣyanti, na śāntaṃ dhyānapāramiteti vikalpayiṣyanti, na prajñāpāramitāṃ śānteti vikalpayiṣyanti, na śāntaṃ prajñāpāramiteti vikalpayiṣyanti,

na dānapāramitāṃ vivikteti vikalpayiṣyanti, na viviktaṃ dānapāramiteti vikalpayiṣyanti, na śīlapāramitāṃ vivikteti vikalpayiṣyanti, na viviktaṃ śīlapāramiteti vikalpayiṣyanti, na kṣāntipāramitāṃ vivikteti vikalpayiṣyanti, na viviktaṃ kṣāntipāramiteti vikalpayiṣyanti, na vīryapāramitāṃ vivikteti vikalpayiṣyanti, na viviktaṃ vīryapāramiteti vikalpayiṣyanti, na dhyānapāramitāṃ vivikteti vikalpayiṣyanti, na viviktaṃ dhyānapāramiteti vikalpayiṣyanti, na prajñāpāramitāṃ vivikteti vikalpayiṣyanti, na viviktaṃ prajñāpāramiteti vikalpayiṣyanti.

nādhyātmaśūnyatāṃ śūnyeti vikalpayiṣyanti, na śūnyatām adhyātmaśūnyateti vikalpayiṣyanti, na bahirdhāśūnyatāṃ śūnyeti vikalpayiṣyanti, na śūnyatāṃ bahirdhāśūnyateti vikalpayiṣyanti, nādhyātmabahirdhāśūnyatāṃ śūnyeti vikalpayiṣyanti, na śūnyatām adhyātmabahirdhāśūnyateti vikalpayiṣyanti, na śūnyatāśūnyatāṃ śūnyeti vikalpayiṣyanti, na śūnyatāṃ śūnyatāśūnyateti vikalpayiṣyanti, na mahāśūnyatāṃ śūnyeti vikalpayiṣyanti, na śūnyatāṃ mahāśūnyateti vikalpayiṣyanti, na paramārthaśūnyatāṃ śūnyeti vikalpayiṣyanti, na śūnyatāṃ paramārthaśūnyateti vikalpayiṣyanti, na saṃskṛtaśūnyatāṃ śūnyeti vikalpayiṣyanti, na śūnyatāṃ saṃskṛtaśūnyateti vikalpayiṣyanti, nāsaṃskṛtaśūnyatāṃ śūnyeti vikalpayiṣyanti, na śūnyatām asaṃskṛtaśūnyateti vikalpayiṣyanti, nātyantaśūnyatāṃ śūnyeti vikalpayiṣyanti, (ŚsP_II-3_21) na śūnyatām atyantaśūnyateti vikalpayiṣyanti, nānavaragraśūnyatāṃ śūnyeti vikalpayiṣyanti, na śūnyatām anavarāgraśūnyateti vikalpayiṣyanti, nānavakāraśūnyatāṃ śūnyeti vikalpayiṣyanti, na śūnyatām anavakāraśūnyateti vikalpayiṣyanti, na prakṛtiśūnyatāṃ śūnyeti vikalpayiṣyanti, na śūnyatāṃ prakṛtiśūnyateti vikalpayiṣyanti, na sarvadharmaśūnyatāṃ śūnyeti vikalpayiṣyanti, na śūnyatāṃ sarvadharmaśūnyateti vikalpayiṣyanti, na svalakṣaṇaśūnyatāṃ śūnyeti vikalpayiṣyanti, na śūnyatāṃ svalakṣaṇaśūnyateti vikalpayiṣyanti, nānupalambhaśūnyatāṃ śūnyeti vikalpayiṣyanti, na śūnyatām anupalambhaśūnyateti vikalpayiṣyanti, nābhāvaśūnyatāṃ śūnyeti vikalpayiṣyanti, na śūnyatām abhāvaśūnyateti vikalpayiṣyanti, na svabhāvaśūnyatāṃ śūnyeti vikalpayiṣyanti, na śūnyatāṃ svabhāvaśūnyateti vikalpayiṣyanti, nābhāvasvabhāvaśūnyatāṃ śūnyeti vikalpayiṣyanti, na śūnyatām abhāvasvabhāvaśūnyateti vikalpayiṣyanti,

nādhyātmaśūnyatām ānimittam iti vikalpayiṣyanti, nānimittam adhyātmaśūnyateti vikalpayiṣyanti, na bahirdhāśūnyatām ānimittam iti vikalpayiṣyanti, nānimittaṃ bahirdhāśūnyateti vikalpayiṣyanti, nādhyātmabahirdhāśūnyatām ānimittam iti vikalpayiṣyanti, nānimittam adhyātmabahirdhāśūnyateti vikalpayiṣyanti, na śūnyatāśūnyatām ānimittam iti vikalpayiṣyanti, nānimittaṃ śūnyatāśūnyateti vikalpayiṣyanti, na mahāśūnyatām ānimittam iti vikalpayiṣyanti, nānimittaṃ mahāśūnyateti vikalpayiṣyanti, na paramārthaśūnyatām ānimittam iti vikalpayiṣyanti, nānimittaṃ paramārthaśūnyateti vikalpayiṣyanti, na saṃskṛtaśūnyatām ānimittam iti vikalpayiṣyanti, nānimittaṃ saṃskṛtaśūnyateti vikalpayiṣyanti, nāsaṃskṛtaśūnyatām ānimittam iti vikalpayiṣyanti, nānimittam asaṃskṛtaśūnyateti vikalpayiṣyanti, nātyantaśūnyatām ānimittam iti vikalpayiṣyanti, nānimittam atyantaśūnyateti vikalpayiṣyanti, nānavarāgraśūnyatām ānimittam iti vikalpayiṣyanti, nānimittam anavarāgraśūnyateti vikalpayiṣyanti, nānavakāraśūnyatām ānimittam iti vikalpayiṣyanti, nānimittam anavakāraśūnyateti vikalpayiṣyanti, na prakṛtiśūnyatām ānimittam iti vikalpayiṣyanti, nānimittaṃ prakṛtiśūnyateti vikalpayiṣyanti, na sarvadharmaśūnyatām ānimittam iti vikalpayiṣyanti, nānimittaṃ sarvadharmaśūnyateti vikalpayiṣyanti, na svalakṣaṇaśūnyatām ānimittam iti vikalpayiṣyanti, nānimittaṃ svalakṣaṇaśūnyateti vikalpayiṣyanti, nānupalambhaśūnyatām ānimittam iti vikalpayiṣyanti, nānimittam (ŚsP_II-3_22) anupalambhaśūnyateti vikalpayiṣyanti, nābhāvaśūnyatām ānimittam iti vikalpayiṣyanti, nānimittam abhāvaśūnyateti vikalpayiṣyanti, na svabhāvaśūnyatām ānimittam iti vikalpayiṣyanti, nānimittaṃ svabhāvaśūnyateti vikalpayiṣyanti, nābhāvasvabhāvaśūnyatām ānimittam iti vikalpayiṣyanti, nānimittam abhāvasvabhāvaśūnyateti vikalpayiṣyanti,

nādhyātmaśūnyatām apraṇihitam iti vikalpayiṣyanti, nāpraṇihitam adhyātmaśūnyateti vikalpayiṣyanti, na bahirdhāśūnyatām apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ bahirdhāśūnyateti vikalpayiṣyanti, nādhyātmabahirdhāśūnyatām apraṇihitam iti vikalpayiṣyanti, nāpraṇihitam adhyātmabahirdhāśūnyateti vikalpayiṣyanti, na śūnyatāśūnyatām apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ śūnyatāśūnyateti vikalpayiṣyanti, na mahāśūnyatām apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ mahāśūnyateti vikalpayiṣyanti, na paramārthaśūnyatām apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ paramārthaśūnyateti vikalpayiṣyanti, na saṃskṛtaśūnyatām apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ saṃskṛtaśūnyateti vikalpayiṣyanti, nāsaṃskṛtaśūnyatām apraṇihitam iti vikalpayiṣyanti, nāpraṇihitam asaṃskṛtaśūnyateti vikalpayiṣyanti, nātyantaśūnyatām apraṇihitam iti vikalpayiṣyanti, nāpraṇihitam atyantaśūnyateti vikalpayiṣyanti, nānavarāgraśūnyatām apraṇihitam iti vikalpayiṣyanti, nāpraṇihitam anavarāgraśūnyateti vikalpayiṣyanti, nānavakāraśūnyatām apraṇihitam iti vikalpayiṣyanti, nāpraṇihitam anavakāraśūnyateti vikalpayiṣyanti, na prakṛtiśūnyatām apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ prakṛtiśūnyateti vikalpayiṣyanti, na sarvadharmaśūnyatām apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ sarvadharmaśūnyateti vikalpayiṣyanti, na svalakṣaṇaśūnyatām apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ svalakṣaṇaśūnyateti vikalpayiṣyanti, nānupalambhaśūnyatām apraṇihitam iti vikalpayiṣyanti, nāpraṇihitam anupalambhaśūnyateti vikalpayiṣyanti, nābhāvaśūnyatām apraṇihitam iti vikalpayiṣyanti, nāpraṇihitam abhāvaśūnyateti vikalpayiṣyanti, na svabhāvaśūnyatām apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ svabhāvaśūnyateti vikalpayiṣyanti, nābhāvasvabhāvaśūnyatām apraṇihitam iti vikalpayiṣyanti, nāpraṇihitam abhāvasvabhāvaśūnyateti vikalpayiṣyanti,

nādhyātmaśūnyatām anutpāda iti vikalpayiṣyanti, nānutpādam adhyātmaśūnyateti vikalpayiṣyanti, na bahirdhāśūnyatām anutpāda iti vikalpayiṣyanti, nānutpādaṃ bahirdhāśūnyateti vikalpayiṣyanti, nādhyātmabahirdhāśūnyatām (ŚsP_II-3_23) anutpāda iti vikalpayiṣyanti, nānutpādam adhyātmabahirdhāśūnyateti vikalpayiṣyanti, na śūnyatāśūnyatām anutpāda iti vikalpayiṣyanti, nānutpādaṃ śūnyatāśūnyateti vikalpayiṣyanti, na mahāśūnyatām anutpāda iti vikalpayiṣyanti, nānutpādaṃ mahāśūnyateti vikalpayiṣyanti, na paramārthaśūnyatām anutpāda iti vikalpayiṣyanti, nānutpādaṃ paramārthaśūnyateti vikalpayiṣyanti, na saṃskṛtaśūnyatām anutpāda iti vikalpayiṣyanti, nānutpādaṃ saṃskṛtaśūnyateti vikalpayiṣyanti, nāsaṃskṛtaśūnyatām anutpāda iti vikalpayiṣyanti, nānutpādam asaṃskṛtaśūnyateti vikalpayiṣyanti, nātyantaśūnyatām anutpāda iti vikalpayiṣyanti, nānutpādam atyanaśūnyateti vikalpayiṣyanti, nānavarāgraśūnyatām anutpāda iti vikalpayiṣyanti, nānutpādam anavarāgraśūnyateti vikalpayiṣyanti, nānavakāraśūnyatām anutpāda iti vikalpayiṣyanti, nānutpādam anavakāraśūnyateti vikalpayiṣyanti, na prakṛtiśūnyatām anutpāda iti vikalpayiṣyanti, nānutpādaṃ prakṛtiśūnyateti vikalpayiṣyanti, na sarvadharmaśūnyatām anutpāda iti vikalpayiṣyanti, nānutpādaṃ sarvadharmaśūnyateti vikalpayiṣyanti, na svalakṣaṇaśūnyatām anutpāda iti vikalpayiṣyanti, nānutpādaṃ svalakṣaṇaśūnyateti vikalpayiṣyanti, nānupalambhaśūnyatām anutpāda iti vikalpayiṣyanti, nānutpādam anupalambhaśūnyateti vikalpayiṣyanti, nābhāvaśūnyatām anutpāda iti vikalpayiṣyanti, nānutpādam abhāvaśūnyateti vikalpayiṣyanti, na svabhāvaśūnyatām anutpāda iti vikalpayiṣyanti, nānutpādaṃ svabhāvaśūnyateti vikalpayiṣyanti, nābhāvasvabhāvaśūnyatām anutpāda iti vikalpayiṣyanti, nānutpādam abhāvasvabhāvaśūnyateti vikalpayiṣyanti,
nādhyātmaśūnyatām anirodha iti vikalpayiṣyanti, nānirodham adhyātmaśūnyateti vikalpayiṣyanti, na bahirdhāśūnyatām anirodha iti vikalpayiṣyanti, nānirodhaṃ bahirdhāśūnyateti vikalpayiṣyanti, nādhyātmabahirdhāśūnyatām anirodha iti vikalpayiṣyanti, nānirodham adhyātmabahirdhāśūnyateti vikalpayiṣyanti, na śūnyatāśūnyatām anirodha iti vikalpayiṣyanti, nānirodhaṃ śūnyatāśūnyateti vikalpayiṣyanti, na mahāśūnyatām anirodha iti vikalpayiṣyanti, nānirodhaṃ mahāśūnyateti vikalpayiṣyanti, na paramārthaśūnyatām anirodha iti vikalpayiṣyanti, nānirodhaṃ paramārthaśūnyateti vikalpayiṣyanti, na saṃskṛtaśūnyatām anirodha iti vikalpayiṣyanti, nānirodhaṃ saṃskṛtaśūnyateti vikalpayiṣyanti, nāsaṃskṛtaśūnyatām anirodha iti vikalpayiṣyanti, nānirodham asaṃskṛtaśūnyateti vikalpayiṣyanti, (ŚsP_II-3_24) nātyantaśūnyatām anirodha iti vikalpayiṣyanti, nānirodham atyantaśūnyateti vikalpayiṣyanti, nānavarāgraśūnyatām anirodha iti vikalpayiṣyanti, nānirodham anavarāgraśūnyateti vikalpayiṣyanti, nānavakāraśūnyatām anirodha iti vikalpayiṣyanti, nānirodham anavakāraśūnyateti vikalpayiṣyanti, na prakṛtiśūnyatām anirodha iti vikalpayiṣyanti, nānirodhaṃ prakṛtiśūnyateti vikalpayiṣyanti, na sarvadharmaśūnyatām anirodha iti vikalpayiṣyanti, nānirodhaṃ sarvadharmaśūnyateti vikalpayiṣyanti, na svalakṣaṇaśūnyatām anirodha iti vikalpayiṣyanti, nānirodhaṃ svalakṣaṇaśūnyateti vikalpayiṣyanti, nānupalambhaśūnyatām anirodha iti vikalpayiṣyanti, nānirodham anupalambhaśūnyateti vikalpayiṣyanti, nābhāvaśūnyatām anirodha iti vikalpayiṣyanti, nānirodham abhāvaśūnyateti vikalpayiṣyanti, na svabhāvaśūnyatām anirodha iti vikalpayiṣyanti, nānirodhaṃ svabhāvaśūnyateti vikalpayiṣyanti, nābhāvasvabhāvaśūnyatām anirodha iti vikalpayiṣyanti, nānirodham abhāvasvabhāvaśūnyateti vikalpayiṣyanti,

nādhyātmaśūnyatāṃ śānteti vikalpayiṣyanti, na śāntam adhyātmaśūnyateti vikalpayiṣyanti, na bahirdhāśūnyatāṃ śānteti vikalpayiṣyanti, na śāntaṃ bahirdhāśūnyateti vikalpayiṣyanti, nādhyātmabahirdhāśūnyatāṃ śānteti vikalpayiṣyanti, na śāntam adhyātmabahirdhāśūnyateti vikalpayiṣyanti, na śūnyatāśūnyatāṃ śānteti vikalpayiṣyanti, na śāntaṃ śūnyatāśūnyateti vikalpayiṣyanti, na mahāśūnyatāṃ śānteti vikalpayiṣyanti, na śāntaṃ mahāśūnyateti vikalpayiṣyanti, na paramārthaśūnyatāṃ śānteti vikalpayiṣyanti, na śāntaṃ paramārthaśūnyateti vikalpayiṣyanti, na saṃskṛtaśūnyatāṃ śānteti vikalpayiṣyanti, na śāntaṃ saṃskṛtaśūnyateti vikalpayiṣyanti, nāsaṃskṛtaśūnyatāṃ śānteti vikalpayiṣyanti, na śāntam asaṃskṛtaśūnyateti vikalpayiṣyanti, nātyantaśūnyatāṃ śānteti vikalpayiṣyanti, na śāntam atyantaśūnyateti vikalpayiṣyanti, nānavarāgraśūnyatāṃ śānteti vikalpayiṣyanti, na śāntam anavarāgraśūnyateti vikalpayiṣyanti, nānavakāraśūnyatāṃ śānteti vikalpayiṣyanti, na śāntam anavakāraśūnyateti vikalpayiṣyanti, na prakṛtiśūnyatāṃ śānteti vikalpayiṣyanti, na śāntaṃ prakṛtiśūnyateti vikalpayiṣyanti, na sarvadharmaśūnyatāṃ śānteti vikalpayiṣyanti, na śāntaṃ sarvadharmaśūnyateti vikalpayiṣyanti, na svalakṣaṇaśūnyatāṃ śānteti vikalpayiṣyanti, na śāntaṃ svalakṣaṇaśūnyateti vikalpayiṣyanti, nānupalambhaśūnyatāṃ śānteti vikalpayiṣyanti, na śāntam anupalambhaśūnyateti vikalpayiṣyanti, nābhāvaśūnyatāṃ śānteti vikalpayiṣyanti, (ŚsP_II-3_25) na śāntam abhāvaśūnyateti vikalpayiṣyanti, na svabhāvaśūnyatāṃ śānteti vikalpayiṣyanti, na śāntaṃ svabhāvaśūnyateti vikalpayiṣyanti, nābhāvasvabhāvaśūnyatāṃ śānteti vikalpayiṣyanti, na śāntam abhāvasvabhāvaśūnyateti vikalpayiṣyanti,

nādhyātmaśūnyatāṃ vivikteti vikalpayiṣyanti, na viviktam adhyātmaśūnyateti vikalpayiṣyanti, na bahirdhāśūnyatāṃ vivikteti vikalpayiṣyanti, na viviktaṃ bahirdhāśūnyateti vikalpayiṣyanti, nādhyātmabahirdhāśūnyatāṃ vivikteti vikalpayiṣyanti, na viviktam adhyātmabahirdhāśūnyateti vikalpayiṣyanti, na śūnyatāśūnyatāṃ vivikteti vikalpayiṣyanti, na viviktaṃ śūnyatāśūnyateti vikalpayiṣyanti, na mahāśūnyatāṃ vivikteti vikalpayiṣyanti, na viviktaṃ mahāśūnyateti vikalpayiṣyanti, na paramārthaśūnyatāṃ vivikteti vikalpayiṣyanti, na viviktaṃ paramārthaśūnyateti vikalpayiṣyanti, na saṃskṛtaśūnyatāṃ vivikteti vikalpayiṣyanti, na viviktaṃ saṃskṛtaśūnyateti vikalpayiṣyanti, nāsaṃskṛtaśūnyatāṃ vivikteti vikalpayiṣyanti, na viviktam asaṃskṛtaśūnyateti vikalpayiṣyanti, nātyantaśūnyatāṃ vivikteti vikalpayiṣyanti, na viviktam atyantaśūnyateti vikalpayiṣyanti, nānavarāgraśūnyatāṃ vivikteti vikalpayiṣyanti, na viviktam anavarāgraśūnyateti vikalpayiṣyanti, nānavakāraśūnyatāṃ vivikteti vikalpayiṣyanti, na viviktam anavakāraśūnyateti vikalpayiṣyanti, na prakṛtiśūnyatāṃ vivikteti vikalpayiṣyanti, na viviktaṃ prakṛtiśūnyateti vikalpayiṣyanti, na sarvadharmaśūnyatāṃ vivikteti vikalpayiṣyanti, na viviktaṃ sarvadharmaśūnyateti vikalpayiṣyanti, na svalakṣaṇaśūnyatāṃ vivikteti vikalpayiṣyanti, na viviktaṃ svalakṣaṇaśūnyateti vikalpayiṣyanti, nānupalambhaśūnyatāṃ vivikteti vikalpayiṣyanti, na viviktam anupalambhaśūnyateti vikalpayiṣyanti, nābhāvaśūnyatāṃ vivikteti vikalpayiṣyanti, na viviktam abhāvaśūnyateti vikalpayiṣyanti, na svabhāvaśūnyatāṃ vivikteti vikalpayiṣyanti, na viviktaṃ svabhāvaśūnyateti vikalpayiṣyanti, nābhāvasvabhāvaśūnyatāṃ vivikteti vikalpayiṣyanti, na viviktam abhāvasvabhāvaśūnyateti vikalpayiṣyanti.

na smṛtyupasthānāni śūnyānīti vikalpayiṣyanti, na śūnyatāṃ smṛtyupasthānānīti vikalpayiṣyanti, na smṛtyupasthānāny ānimittānīti vikalpayiṣyanti, nānimittāṃ smṛtyupasthānānīti vikalpayiṣyanti, na smṛtyupasthānāny apraṇihitānīti vikalpayiṣyanti, nāpraṇihitaṃ smṛtyupasthānānīti vikalpayiṣyanti, na smṛtyupasthānāny anutpāda iti vikalpayiṣyanti, (ŚsP_II-3_26) nānutpādaṃ smṛtyupasthānānīti vikalpayiṣyanti, na smṛtyupasthānāny anirodha iti vikalpayiṣyanti, nānirodhaṃ smṛtyupasthānānīti vikalpayiṣyanti, na smṛtyupasthānāni śāntānīti vikalpayiṣyanti, na śāntaṃ smṛtyupasthānānīti vikalpayiṣyanti, na smṛtyupasthānāni viviktam iti vikalpayiṣyanti, na viviktaṃ smṛtyupasthānānīti vikalpayiṣyanti.

na samyakprahāṇāni śūnyānīti vikalpayiṣyanti, na śūnyatāṃ samyakprahāṇānīti vikalpayiṣyanti, na samyakprahāṇāny ānimittānīti vikalpayiṣyanti, nānimittaṃ samyakprahāṇānīti vikalpayiṣyanti, na samyakprahāṇāny apraṇihitānīti vikalpayiṣyanti, nāpraṇihitaṃ samyakprahāṇānīti vikalpayiṣyanti, na samyakprahāṇāny anutpāda iti vikalpayiṣyanti, nānutpādaṃ samyakprahāṇānīti vikalpayiṣyanti, na samyakprahāṇāny anirodha iti vikalpayiṣyanti, nānirodhaṃ samyakprahāṇānīti vikalpayiṣyanti, na samyakprahāṇāni śāntānīti vikalpayiṣyanti, na śāntaṃ samyakprahāṇānīti vikalpayiṣyanti, na samyakprahāṇāni viviktānīti vikalpayiṣyanti, na viviktaṃ samyakprahāṇānīti vikalpayiṣyanti.

narddhipādān śūnyā iti vikalpayiṣyanti, na śūnyatām ṛddhipādā iti vikalpayiṣyanti, narddhipādān ānimitta iti vikalpayiṣyanti, nānimittam ṛddhipādā iti vikalpayiṣyanti, narddhipādān apraṇihita iti vikalpayiṣyanti, nāpraṇihitam ṛddhipādā iti vikalpayiṣyanti, narddhipādān anutpāda iti vikalpayiṣyanti, nānutpādam ṛddhipādā iti vikalpayiṣyanti, narddhipādān anirodha iti vikalpayiṣyanti, nānirodham ṛddhipādā iti vikalpayiṣyanti, narddhipādān śāntā iti vikalpayiṣyanti, na śāntam ṛddhipādā iti vikalpayiṣyanti, narddhipādān viviktā iti vikalpayiṣyanti, na viviktam ṛddhipādā iti vikalpayiṣyanti.

nendriyāṇi śūnyānīti vikalpayiṣyanti, na śūnyatām indriyāṇīti vikalpayiṣyanti, nendriyāṇy ānimittānīti vikalpayiṣyanti, nānimittam indriyāṇīti vikalpayiṣyanti, nendriyāṇy apraṇihitānīti vikalpayiṣyanti, nāpraṇihitam indriyāṇīti vikalpayiṣyanti, nendriyāṇy anutpāda iti vikalpayiṣyanti, nānutpādam indriyāṇīti vikalpayiṣyanti, nendriyāṇy anirodha iti vikalpayiṣyanti, nānirodham indriyāṇīti vikalpayiṣyanti, nendriyāṇi śāntānīti vikalpayiṣyanti, na śāntam indriyāṇīti vikalpayiṣyanti, nendriyāṇi viviktānīti vikalpayiṣyanti, na viviktam indriyāṇīti vikalpayiṣyanti.

na balāni śūnyānīti vikalpayiṣyanti, na śūnyatāṃ balānīti vikalpayiṣyanti, na balāny ānimittānīti vikalpayiṣyanti, nānimittaṃ balānīti vikalpayiṣyanti, (ŚsP_II-3_27) na balāny apraṇihitānīti vikalpayiṣyanti, nāpraṇihitaṃ balānīti vikalpayiṣyanti, na balāny anutpāda iti vikalpayiṣyanti, nānutpādaṃ balānīti vikalpayiṣyanti, na balāny anirodha iti vikalpayiṣyanti, nānirodhaṃ balānīti vikalpayiṣyanti, na balāni śāntam iti vikalpayiṣyanti, na śāntaṃ balānīti vikalpayiṣyanti, na balāni viviktam iti vikalpayiṣyanti, na viviktaṃ balānīti vikalpayiṣyanti.

na bodhyaṅgāni śūnyānīti vikalpayiṣyanti, na śūnyatāṃ bodhyaṅgānīti vikalpayiṣyanti, na bodhyaṅgāny ānimittānīti vikalpayiṣyanti, nānimittaṃ bodhyaṅgānīti vikalpayiṣyanti, na bodhyaṅgāny apraṇihitānīti vikalpayiṣyanti, nāpraṇihitaṃ bodhyaṅgānīti vikalpayiṣyanti, na bodhyaṅgāny anutpāda iti vikalpayiṣyanti, nānutpādaṃ bodhyaṅgānīti vikalpayiṣyanti, na bodhyaṅgāny anirodha iti vikalpayiṣyanti, nānirodhaṃ bodhyaṅgānīti vikalpayiṣyanti, na bodhyaṅgāni śāntānīti vikalpayiṣyanti, na śāntaṃ bodhyaṅgānīti vikalpayiṣyanti, na bodhyaṅgāni viviktānīti vikalpayiṣyanti, na viviktaṃ bodhyaṅgānīti vikalpayiṣyanti.

nāryāṣṭāṅgaṃ mārgaṃ śūnyata iti vikalpayiṣyanti, na śūnyatām āryāṣṭāṅgaṃ mārga iti vikalpayiṣyanti, nāryāṣṭāṅgaṃ mārgam ānimitta iti vikalpayiṣyanti, nānimittaṃ āryāṣṭāṅgaṃ mārga iti vikalpayiṣyanti, nāryāṣṭāṅgaṃ mārgam apraṇihitam iti vikalpayiṣyanti, nāpraṇihitam āryāṣṭāṅgaṃ mārga iti vikalpayiṣyanti, nāryāṣṭāṅgaṃ mārgam anutpāda iti vikalpayiṣyanti, nānutpādam āryāṣṭāṅgaṃ mārga iti vikalpayiṣyanti, nāryāṣṭāṅgaṃ mārgam anirodha iti vikalpayiṣyanti, nānirodham āryāṣṭāṅgaṃ mārga iti vikalpayiṣyanti, nāryāṣṭāṅgaṃ mārgaṃ śānta iti vikalpayiṣyanti, na śāntam āryāṣṭāṅgaṃ mārga iti vikalpayiṣyanti, nāryāṣṭāṅgaṃ mārgaṃ vivikta iti vikalpayiṣyanti, na viviktam āryāṣṭāṅgaṃ mārga iti vikalpayiṣyanti.

nāryasatyāni śūnyānīti vikalpayiṣyanti, na śūnyatām āryasatyānīti vikalpayiṣyanti, nāryasatyāny ānimittam iti vikalpayiṣyanti, nānimittam āryasatyānīti vikalpayiṣyanti, nāryasatyāny apraṇihitānīti vikalpayiṣyanti, nāpraṇihitam āryasatyānīti vikalpayiṣyanti, nāryasatyāny anutpāda iti vikalpayiṣyanti, nānutpādam āryasatyānīti vikalpayiṣyanti, nāryasatyāny anirodha iti vikalpayiṣyanti, nānirodham āryasatyānīti vikalpayiṣyanti, nāryasatyāni śāntānīti vikalpayiṣyanti, na śāntam āryasatyānīti vikalpayiṣyanti, nāryasatyāni viviktānīti vikalpayiṣyanti, na viviktam āryasatyānīti vikalpayiṣyanti.

(ŚsP_II-3_28)
na dhyānāni śūnyānīti vikalpayiṣyanti, na śūnyatāṃ dhyānānīti vikalpayiṣyanti, na dhyānāny ānimittam iti vikalpayiṣyanti, nānimittaṃ dhyānānīti vikalpayiṣyanti, na dhyānāny apraṇihitānīti vikalpayiṣyanti, nāpraṇihitaṃ dhyānānīti vikalpayiṣyanti, na dhyānāny anutpāda iti vikalpayiṣyanti, nānutpādaṃ dhyānānīti vikalpayiṣyanti, na dhyānāny anirodha iti vikalpayiṣyanti, nānirodhaṃ dhyānānīti vikalpayiṣyanti, na dhyānāni śāntānīti vikalpayiṣyanti, na śāntaṃ dhyānānīti vikalpayiṣyanti, na dhyānāni viviktānīti vikalpayiṣyanti, na viviktaṃ dhyānānīti vikalpayiṣyanti.

nāpramāṇāni śūnyānīti vikalpayiṣyanti, na śūnyatām apramāṇānīti vikalpayiṣyanti, nāpramāṇāny ānimittam iti vikalpayiṣyanti, nānimittam apramāṇānīti vikalpayiṣyanti, nāpramāṇāny apraṇihitānīti vikalpayiṣyanti, nāpraṇihitam apramāṇānīti vikalpayiṣyanti, nāpramāṇāny anutpāda iti vikalpayiṣyanti, nānutpādam apramāṇānīti vikalpayiṣyanti, nāpramāṇāny anirodha iti vikalpayiṣyanti, nānirodham apramāṇānīti vikalpayiṣyanti, nāpramāṇāni śāntānīti vikalpayiṣyanti, na śāntam apramāṇānīti vikalpayiṣyanti, nāpramāṇāni viviktānīti vikalpayiṣyanti, na viviktam apramāṇānīti vikalpayiṣyanti.

nārūpyasamāpattīḥ śūnyā iti vikalpayiṣyanti, na śūnyatām ārūpyasamāpattaya iti vikalpayiṣyanti, nārūpyasamāpattīr ānimittam iti vikalpayiṣyanti, nānimittam ārūpyasamāpattaya iti vikalpayiṣyanti, nārūpyasamāpattīr apraṇihitānīti vikalpayiṣyanti, nāpraṇihitam ārūpyasamāpattaya iti vikalpayiṣyanti, nārūpyasamāpattīr anutpāda iti vikalpayiṣyanti, nānutpādam ārūpyasamāpattaya iti vikalpayiṣyanti, nārūpyasamāpattīr anirodha iti vikalpayiṣyanti, nānirodham ārūpyasamāpattaya iti vikalpayiṣyanti, nārūpyasamāpattīḥ śāntā iti vikalpayiṣyanti, na śāntam ārūpyasamāpattaya iti vikalpayiṣyanti, nārūpyasamāpattīr viviktā iti vikalpayiṣyanti, na viviktam ārūpyasamāpattaya iti vikalpayiṣyanti.

nāṣṭau vimokṣān śūnyā iti vikalpayiṣyanti, na śūnyatām aṣṭau vimokṣā iti vikalpayiṣyanti, nāṣṭau vimokṣān ānimittā iti vikalpayiṣyanti, nānimittam aṣṭau vimokṣā iti vikalpayiṣyanti, nāṣṭau vimokṣān apraṇihitā iti vikalpayiṣyanti, nāpraṇihitam aṣṭau vimokṣā iti vikalpayiṣyanti, nāṣṭau vimokṣān anutpāda iti vikalpayiṣyanti, nānutpādam aṣṭau vimokṣā iti (ŚsP_II-3_29) vikalpayiṣyanti, nāṣṭau vimokṣān anirodha iti vikalpayiṣyanti, nānirodham aṣṭau vimokṣā iti vikalpayiṣyanti, nāṣṭau vimokṣān śāntā iti vikalpayiṣyanti, na śāntam aṣṭau vimokṣā iti vikalpayiṣyanti, nāṣṭau vimokṣān viviktā iti vikalpayiṣyanti, na viviktam aṣṭau vimokṣā iti vikalpayiṣyanti.

na navānupūrvavihārasamāpattīḥ śūnyā iti vikalpayiṣyanti, na śūnyatāṃ navānupūrvavihārasamāpattaya iti vikalpayiṣyanti, na navānupūrvavihārasamāpattīr ānimittā iti vikalpayiṣyanti, nānimittaṃ navānupūrvavihārasamāpattaya iti vikalpayiṣyanti, na navānupūrvavihārasamāpattīr apraṇihitā iti vikalpayiṣyanti, nāpraṇihitaṃ navānupūrvavihārasamāpattaya iti vikalpayiṣyanti, na navānupūrvavihārasamāpattīr anutpāda iti vikalpayiṣyanti, nānutpādaṃ navānupūrvavihārasamāpattaya iti vikalpayiṣyanti, na navānupūrvavihārasamāpattīr anirodha iti vikalpayiṣyanti, nānirodhaṃ navānupūrvavihārasamāpattaya iti vikalpayiṣyanti, na navānupūrvavihārasamāpattīḥ śāntā iti vikalpayiṣyanti, na śāntaṃ navānupūrvavihārasamāpattaya iti vikalpayiṣyanti, na navānupūrvavihārasamāpattīr viviktā iti vikalpayiṣyanti, na viviktaṃ navānupūrvavihārasamāpattaya iti vikalpayiṣyanti.

na śūnyatānimittāpraṇihitavimokṣamukhāni śūnyānīti vikalpayiṣyanti, na śūnyatāṃ śūnyatānimittāpraṇihitavimokṣamukhānīti vikalpayiṣyanti, na śūnyatānimittāpraṇihitavimokṣamukhāny ānimittānīti vikalpayiṣyanti, nānimittaṃ śūnyatānimittāpraṇihitavimokṣamukhānīti vikalpayiṣyanti, na śūnyatānimittāpraṇihitavimokṣamukhāny apraṇihitānīti vikalpayiṣyanti, nāpraṇihitaṃ śūnyatānimittāpraṇihitavimokṣamukhānīti vikalpayiṣyanti, na śūnyatānimittāpraṇihitavimokṣamukhāny anutpāda iti vikalpayiṣyanti, nānutpādaṃ śūnyatānimittāpraṇihitavimokṣamukhānīti vikalpayiṣyanti, na śūnyatānimittāpraṇihitavimokṣamukhāny anirodha iti vikalpayiṣyanti, nānirodhaṃ śūnyatānimittāpraṇihitavimokṣamukhānīti vikalpayiṣyanti, na śūnyatānimittāpraṇihitavimokṣamukhāni śāntānīti vikalpayiṣyanti, na śāntaṃ śūnyatānimittāpraṇihitavimokṣamukhānīti vikalpayiṣyanti, na śūnyatānimittāpraṇihitavimokṣamukhāni viviktānīti vikalpayiṣyanti, na viviktaṃ śūnyatānimittāpraṇihitavimokṣamukhānīti vikalpayiṣyanti,

nābhijñāḥ śūnyā iti vikalpayiṣyanti, na śūnyatām abhijñā iti vikalpayiṣyanti, nābhijñā ānimittā iti vikalpayiṣyanti, nānimittam abhijñā iti vikalpayiṣyanti, nābhijñā apraṇihitā iti vikalpayiṣyanti, nāpraṇihitam abhijñā iti vikalpayiṣyanti, nābhijñā anutpāda iti vikalpayiṣyanti, nānutpādam (ŚsP_II-3_30) abhijñā iti vikalpayiṣyanti, nābhijñā anirodha iti vikalpayiṣyanti, nānirodham abhijñā iti vikalpayiṣyanti, nābhijñāḥ śāntā iti vikalpayiṣyanti, na śāntam abhijñā iti vikalpayiṣyanti, nābhijñā viviktā iti vikalpayiṣyanti, na viviktam abhijñā iti vikalpayiṣyanti.

na samādhīn śūnyā iti vikalpayiṣyanti, na śūnyatāṃ samādhaya iti vikalpayiṣyanti, na samādhīn ānimittā iti vikalpayiṣyanti, nānimittaṃ samādhaya iti vikalpayiṣyanti, na samādhīn apraṇihitā iti vikalpayiṣyanti, nāpraṇihitaṃ samādhaya iti vikalpayiṣyanti, na samādhīn anutpāda iti vikalpayiṣyanti, nānutpādaṃ samādhaya iti vikalpayiṣyanti, na samādhīn anirodha iti vikalpayiṣyanti, nānirodhaṃ samādhaya iti vikalpayiṣyanti, na samādhīn śāntā iti vikalpayiṣyanti, na śāntaṃ samādhaya iti vikalpayiṣyanti, na samādhīn viviktā iti vikalpayiṣyanti, na viviktaṃ samādhaya iti vikalpayiṣyanti.

na dhāraṇīmukhāni śūnyānīti vikalpayiṣyanti, na śūnyatāṃ dhāraṇīmukhānīti vikalpayiṣyanti, na dhāraṇīmukhāny ānimittānīti vikalpayiṣyanti, nānimittaṃ dhāraṇīmukhānīti vikalpayiṣyanti, na dhāraṇīmukhāny apraṇihitānīti vikalpayiṣyanti, nāpraṇihitaṃ dhāraṇīmukhānīti vikalpayiṣyanti, na dhāraṇīmukhāny anutpāda iti vikalpayiṣyanti, nānutpādaṃ dhāraṇīmukhānīti vikalpayiṣyanti, na dhāraṇīmukhāny anirodha iti vikalpayiṣyanti, nānirodhaṃ dhāraṇīmukhānīti vikalpayiṣyanti, na dhāraṇīmukhāni śāntānīti vikalpayiṣyanti, na śāntaṃ dhāraṇīmukhānīti vikalpayiṣyanti, na dhāraṇīmukhāni viviktānīti vikalpayiṣyanti, na viviktaṃ dhāraṇīmukhānīti vikalpayiṣyanti.

na daśatathāgatabalāni śūnyānīti vikalpayiṣyanti, na śūnyatāṃ daśatathāgatabalānīti vikalpayiṣyanti, na daśatathāgatabalāny ānimittānīti vikalpayiṣyanti, nānimittaṃ daśatathāgatabalānīti vikalpayiṣyanti, na daśatathāgatabalāny apraṇihitānīti vikalpayiṣyanti, nāpraṇihitaṃ daśatathāgatabalānīti vikalpayiṣyanti, na daśatathāgatabalāny anutpāda iti vikalpayiṣyanti, nānutpādaṃ daśatathāgatabalānīti vikalpayiṣyanti, na daśatathāgatabalāny anirodha iti vikalpayiṣyanti, nānirodhaṃ daśatathāgatabalānīti vikalpayiṣyanti, na daśatathāgatabalāni śāntānīti vikalpayiṣyanti, na śāntaṃ daśatathāgatabalānīti vikalpayiṣyanti, na daśatathāgatabalāni viviktānīti vikalpayiṣyanti, na viviktaṃ daśatathāgatabalānīti vikalpayiṣyanti.

(ŚsP_II-3_31)
na catvāri vaiśāradyāni śūnyānīti vikalpayiṣyanti, na śūnyatāṃ catvāri vaiśāradyānīti vikalpayiṣyanti, na catvāri vaiśāradyāny ānimittānīti vikalpayiṣyanti, nānimittaṃ catvāri vaiśāradyānīti vikalpayiṣyanti, na catvāri vaiśāradyāny apraṇihitānīti vikalpayiṣyanti, nāpraṇihitaṃ catvāri vaiśāradyānīti vikalpayiṣyanti, na catvāri vaiśāradyāny anutpāda iti vikalpayiṣyanti, nānutpādaṃ catvāri vaiśāradyānīti vikalpayiṣyanti, na catvāri vaiśāradyāny anirodha iti vikalpayiṣyanti, nānirodhaṃ catvāri vaiśāradyānīti vikalpayiṣyanti, na catvāri vaiśāradyāni śāntānīti vikalpayiṣyanti, na śāntaṃ catvāri vaiśāradyānīti vikalpayiṣyanti, na catvāri vaiśāradyāni viviktānīti vikalpayiṣyanti, na viviktaṃ catvāri vaiśāradyānīti vikalpayiṣyanti.

na catasraḥ pratisaṃvidaḥ śūnyā iti vikalpayiṣyanti, na śūnyatāṃ catasraḥ pratisaṃvida iti vikalpayiṣyanti, na catasraḥ pratisaṃvida ānimittā iti vikalpayiṣyanti, nānimittaṃ catasraḥ pratisaṃvida iti vikalpayiṣyanti, na catasraḥ pratisaṃvido 'praṇihitā iti vikalpayiṣyanti, nāpraṇihitaṃ catasraḥ pratisaṃvida iti vikalpayiṣyanti, na catasraḥ pratisaṃvido 'nutpāda iti vikalpayiṣyanti, nānutpādaṃ catasraḥ pratisaṃvida iti vikalpayiṣyanti, na catasraḥ pratisaṃvido 'nirodha iti vikalpayiṣyanti, nānirodhaṃ catasraḥ pratisaṃvida iti vikalpayiṣyanti, na catasraḥ pratisaṃvidaḥ śāntā iti vikalpayiṣyanti, na śāntaṃ catasraḥ pratisaṃvida iti vikalpayiṣyanti, na catasraḥ pratisaṃvido viviktā iti vikalpayiṣyanti, na viviktaṃ catasraḥ pratisaṃvida iti vikalpayiṣyanti.

na mahākaruṇāṃ śūnyeti vikalpayiṣyanti, na śūnyatāṃ mahākaruṇeti vikalpayiṣyanti, na mahākaruṇām ānimitteti vikalpayiṣyanti, nānimittaṃ mahākaruṇeti vikalpayiṣyanti, na mahākaruṇām apraṇihiteti vikalpayiṣyanti, nāpraṇihitaṃ mahākaruṇeti vikalpayiṣyanti, na mahākaruṇām anutpāda iti vikalpayiṣyanti, nānutpādaṃ mahākaruṇeti vikalpayiṣyanti, na mahākaruṇām anirodha iti vikalpayiṣyanti, nānirodhaṃ mahākaruṇeti vikalpayiṣyanti, na mahākaruṇāṃ śānteti vikalpayiṣyanti, na śāntaṃ mahākaruṇeti vikalpayiṣyanti, na mahākaruṇāṃ vivikteti vikalpayiṣyanti, na viviktaṃ mahākaruṇeti vikalpayiṣyanti.

nāṣṭādaśāveṇikabuddhadharmān śūnyā iti vikalpayiṣyanti, na śūnyatām aṣṭādaśāveṇikabuddhadharmā iti vikalpayiṣyanti, nāṣṭādaśāveṇikabuddhadharmān ānimittā iti vikalpayiṣyanti, nānimittam aṣṭādaśāveṇikabuddhadharmā (ŚsP_II-3_32) iti vikalpayiṣyanti, nāṣṭādaśāveṇikabuddhadharmān apraṇihitā iti vikalpayiṣyanti, nāpraṇihitam aṣṭādaśāveṇikabuddhadharmā iti vikalpayiṣyanti, nāṣṭādaśāveṇikabuddhadharmān anutpāda iti vikalpayiṣyanti, nānutpādam aṣṭādaśāveṇikabuddhadharmā iti vikalpayiṣyanti, nāṣṭādaśāveṇikabuddhadharmān anirodha iti vikalpayiṣyanti, nānirodham aṣṭādaśāveṇikabuddhadharmā iti vikalpayiṣyanti, nāṣṭādaśāveṇikabuddhadharmān śāntā iti vikalpayiṣyanti, na śāntam aṣṭādaśāveṇikabuddhadharmā iti vikalpayiṣyanti, nāṣṭādaśāveṇikabuddhadharmān viviktā iti vikalpayiṣyanti, na viviktam aṣṭādaśāveṇikabuddhadharmā iti vikalpayiṣyanti.

na srotaāpattiphalaṃ śūnyam iti vikalpayiṣyanti, na śūnyatāṃ srotaāpattiphalam iti vikalpayiṣyanti, na srotaāpattiphalam ānimittam iti vikalpayiṣyanti, na ānimittaṃ srotaāpattiphalam iti vikalpayiṣyanti, na srotaāpattiphalam apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ srotaāpattiphalam iti vikalpayiṣyanti, na srotaāpattiphalam anutpāda iti vikalpayiṣyanti, nānutpādaṃ srotaāpattiphalam iti vikalpayiṣyanti, na srotaāpattiphalam anirodha iti vikalpayiṣyanti, nānirodhaṃ srotaāpattiphalam iti vikalpayiṣyanti, na srotaāpattiphalaṃ śāntam iti vikalpayiṣyanti, na śāntaṃ srotaāpattiphalam iti vikalpayiṣyanti, na srotaāpattiphalaṃ viviktam iti vikalpayiṣyanti, na viviktaṃ srotaāpattiphalam iti vikalpayiṣyanti,

na sakṛdāgāmiphalaṃ śūnyam iti vikalpayiṣyanti, na śūnyatāṃ sakṛdāgāmiphalam iti vikalpayiṣyanti, na sakṛdāgāmiphalam ānimittam iti vikalpayiṣyanti, nānimittaṃ sakṛdāgāmiphalam iti vikalpayiṣyanti, na sakṛdāgāmiphalam apraṇihitam iti vikalpayiṣyanti, nāpraṇihitaṃ sakṛdāgāmiphalam iti vikalpayiṣyanti, na sakṛdāgāmiphalam anutpāda iti vikalpayiṣyanti, nānutpādaṃ sakṛdāgāmiphalam iti vikalpayiṣyanti, na sakṛdāgāmiphalam anirodha iti vikalpayiṣyanti, nānirodhaṃ sakṛdāgāmiphalam iti vikalpayiṣyanti, na sakṛdāgāmiphalaṃ śāntam iti vikalpayiṣyanti, na śāntaṃ sakṛdāgāmiphalam iti vikalpayiṣyanti, na sakṛdāgāmiphalaṃ viviktam iti vikalpayiṣyanti, na viviktaṃ sakṛdāgāmiphalam iti vikalpayiṣyanti,

nānāgāmiphalaṃ śūnyam iti vikalpayiṣyanti, na śūnyatām anāgāmiphalam iti vikalpayiṣyanti, nānāgāmiphalam ānimittam iti vikalpayiṣyanti, nānimittam anāgāmiphalam iti vikalpayiṣyanti, nānāgāmiphalam apraṇihitam iti vikalpayiṣyanti, nāpraṇihitam anāgāmiphalam iti vikalpayiṣyanti, (ŚsP_II-3_33) nānāgāmiphalam anutpāda iti vikalpayiṣyanti, nānutpādam anāgāmiphalam iti vikalpayiṣyanti, nānāgāmiphalam anirodha iti vikalpayiṣyanti, nānirodham anāgāmiphalam iti vikalpayiṣyanti, nānāgāmiphalaṃ śāntam iti vikalpayiṣyanti, na śāntam anāgāmiphalam iti vikalpayiṣyanti, nānāgāmiphalaṃ viviktam iti vikalpayiṣyanti, na viviktam anāgāmiphalam iti vikalpayiṣyanti,

nārhattvaṃ śūnyam iti vikalpayiṣyanti, na śūnyatām arhattvam iti vikalpayiṣyanti, nārhattvam ānimittam iti vikalpayiṣyanti, nānimittam arhattvam iti vikalpayiṣyanti, nārhattvam apraṇihitam iti vikalpayiṣyanti, nāpraṇihitam arhattvam iti vikalpayiṣyanti, nārhattvam anutpāda iti vikalpayiṣyanti, nānutpādam arhattvam iti vikalpayiṣyanti, nārhattvam anirodha iti vikalpayiṣyanti, nānirodham arhattvam iti vikalpayiṣyanti, nārhattvaṃ śāntam iti vikalpayiṣyanti, na śāntam arhattvam iti vikalpayiṣyanti, nārhattvaṃ viviktam iti vikalpayiṣyanti, na viviktam arhattvam iti vikalpayiṣyanti,

na pratyekabodhiṃ śūnyeti vikalpayiṣyanti, na śūnyatāṃ pratyekabodhir iti vikalpayiṣyanti, na pratyekabodhim ānimittam iti vikalpayiṣyanti, nānimittaṃ pratyekabodhir iti vikalpayiṣyanti, na pratyekabodhim apraṇihiteti vikalpayiṣyanti, nāpraṇihitaṃ pratyekabodhir iti vikalpayiṣyanti, na pratyekabodhim anutpāda iti vikalpayiṣyanti, nānutpādaṃ pratyekabodhir iti vikalpayiṣyanti, na pratyekabodhim anirodha iti vikalpayiṣyanti, nānirodhaṃ pratyekabodhir iti vikalpayiṣyanti, na pratyekabodhiṃ śānteti vikalpayiṣyanti, na śāntaṃ pratyekabodhir iti vikalpayiṣyanti, na pratyekabodhiṃ viviktam iti vikalpayiṣyanti, na viviktaṃ pratyekabodhir iti vikalpayiṣyanti,

na mārgākārajñatāṃ śūnyeti vikalpayiṣyanti, na śūnyatāṃ mārgākārajñateti vikalpayiṣyanti, na mārgākārajñatām ānimittam iti vikalpayiṣyanti, nānimittaṃ mārgākārajñateti vikalpayiṣyanti, na mārgākārajñatām apraṇihiteti vikalpayiṣyanti, nāpraṇihitaṃ mārgākārajñateti vikalpayiṣyanti, na mārgākārajñatām anutpāda iti vikalpayiṣyanti, nānutpādaṃ mārgākārajñateti vikalpayiṣyanti, na mārgākārajñatām anirodha iti vikalpayiṣyanti, nānirodhaṃ mārgākārajñateti vikalpayiṣyanti, na mārgākārajñatāṃ śānteti vikalpayiṣyanti, na śāntaṃ mārgākārajñateti vikalpayiṣyanti, na mārgākārajñatāṃ vivikteti vikalpayiṣyanti, na viviktaṃ mārgākārajñateti vikalpayiṣyanti,

(ŚsP_II-3_34)
na sarvākārajñatāṃ śūnyeti vikalpayiṣyanti, na śūnyatāṃ sarvākārajñateti vikalpayiṣyanti, na sarvākārajñatām ānimittam iti vikalpayiṣyanti, nānimittaṃ sarvākārajñateti vikalpayiṣyanti, na sarvākārajñatām apraṇihiteti vikalpayiṣyanti, nāpraṇihitaṃ sarvākārajñateti vikalpayiṣyanti, na sarvākārajñatām anutpāda iti vikalpayiṣyanti, nānutpādaṃ sarvākārajñateti vikalpayiṣyanti, na sarvākārajñatām anirodha iti vikalpayiṣyanti, nānirodhaṃ sarvākārajñateti vikalpayiṣyanti, na sarvākārajñatāṃ śānteti vikalpayiṣyanti, na śāntaṃ sarvākārajñateti vikalpayiṣyanti, na sarvākārajñatāṃ vivikteti vikalpayiṣyanti, na viviktaṃ sarvākārajñateti vikalpayiṣyanti,

na saṃskṛtadhātuṃ śūnya iti vikalpayiṣyanti, na śūnyatāṃ saṃskṛtadhātur iti vikalpayiṣyanti, na saṃskṛtadhātum ānimittam iti vikalpayiṣyanti, na ānimittaṃ saṃskṛtadhātur iti vikalpayiṣyanti, na saṃskṛtadhātum apraṇihita iti vikalpayiṣyanti, nāpraṇihitaṃ saṃskṛtadhātur iti vikalpayiṣyanti, na saṃskṛtadhātum anutpāda iti vikalpayiṣyanti, nānutpādaṃ saṃskṛtadhātur iti vikalpayiṣyanti, na saṃskṛtadhātum anirodha iti vikalpayiṣyanti, nānirodhaṃ saṃskṛtadhātur iti vikalpayiṣyanti, na saṃskṛtadhātuṃ śānta iti vikalpayiṣyanti, na śāntaṃ saṃskṛtadhātur iti vikalpayiṣyanti, na saṃskṛtadhātuṃ viviktam iti vikalpayiṣyanti, na viviktaṃ saṃskṛtadhātur iti vikalpayiṣyanti,

nāsaṃskṛtadhātuṃ śūnya iti vikalpayiṣyanti, na śūnyatām asaṃskṛtadhātur iti vikalpayiṣyanti, nāsaṃskṛtadhātum ānimittam iti vikalpayiṣyanti, na ānimittam asaṃskṛtadhātur iti vikalpayiṣyanti, nāsaṃskṛtadhātum apraṇihita iti vikalpayiṣyanti, nāpraṇihitam asaṃskṛtadhātur iti vikalpayiṣyanti, nāsaṃskṛtadhātum anutpāda iti vikalpayiṣyanti, nānutpādam asaṃskṛtadhātur iti vikalpayiṣyanti, nāsaṃskṛtadhātum anirodha iti vikalpayiṣyanti, nānirodham asaṃskṛtadhātur iti vikalpayiṣyanti, nāsaṃskṛtadhātuṃ śānta iti vikalpayiṣyanti, na śāntam asaṃskṛtadhātur iti vikalpayiṣyanti, nāsaṃskṛtadhātuṃ vivikta iti vikalpayiṣyanti, na viviktam asaṃskṛtadhātur iti vikalpayiṣyanti.

anena devaputrāḥ paryāyeṇāsyā gambhīrāyāḥ prajñāpāramitāyā evaṃgambhīrāyā evamatarkāyā evamatarkāvacarāyā evaṃsūkṣmāyā evaṃnipuṇāyā evaṃdurdṛśyāyā evaṃduravabodhāyā evaṃśāntāyā evaṃpraṇītāyā (ŚsP_II-3_35) evamalamāryāyā evaṃpaṇḍitavijñavedanīyāyā na kecit pratyeṣitāro bhaviṣyanti. tat kasya hetoḥ? tathā hy atra na kaścid dharmaḥ sūcyate na paridīpyate. yathaivātra na kaścid dharmaḥ sūcyate na paridīpyate tathaivātra na kaścit sattvaḥ pratyeṣitā bhaviṣyati.

atha āyuṣmān śāradvatīputra āyuṣmantaṃ subhūtim etad avocat: na tv āyuṣman subhūte iha prajñāpāramitāyāṃ vistareṇa trīṇi yānāni vyavasthāpyante. śrāvakayānaṃ pratyekabuddhayānaṃ samyaksaṃbuddhayānaṃ, bodhisattvānāṃ ca mahāsattvānāṃ saṃparigraha upadiśyate. prathamacittotpādam upādāya yāvad daśamaś cittotpādam upādāya bodhisattvamārgaś copadiśyate, yad uta dānapāramitā, śīlapāramitā, kṣāntipāramitā, vīryapāramitā, dhyānapāramitā, prajñāpāramitā.

adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarāgrasūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhaśūnyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā.

catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāni, āryāṣṭāṅgo mārgaḥ, catvāry āryasatyāni, catvāri dhyānāni, catvāry apramāṇāni, catasra ārūpyasamāpattayaḥ, aṣṭau vimokṣāḥ, navānupūrvavihārasamāpattayaḥ, śūnyatānimittāpraṇihitavimokṣamukhāni, pañcābhijñāḥ, sarvasamādhayaḥ, sarvadhāraṇīmukhāni, daśatathāgatabalāni, catvāri vaiśāradyāni, catasraḥ pratisaṃvidaḥ, mahāmaitrī, mahākaruṇā, aṣṭādaśāveṇikabuddhadharmāḥ.

bodhisattvānāṃ ca mahāsattvānām abhijñāvikrīḍitāny upadiśyante. evaṃkila bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ caranta upapādukā bhaviṣyanti. evam abhijñāsv aparihāṇadharmāṇo bhaviṣyanti, buddhakṣetrād buddhakṣetraṃ saṃkramiṣyanti, yaiś ca kuśalamūlair ākāṅkṣiṣyanti. tān buddhān bhagavataḥ satkartuṃ gurukartuṃ mānayituṃ pūjayituṃ tāni tathārūpāṇi kuśalamūlāni samṛdhyanti. yañ ca teṣāṃ buddhānāṃ bhagavatām antikād dharmaṃ śroṣyanti, sa na kadācid ācchetsyate, yāvat sarvākārajñatām anuprāpsyanti. sadāsamāhitāś ca bhaviṣyanti, avikṣiptā samāhitayogena.

asaṅgapratibhānāś ca bhaviṣyanti, anācchedyapratibhānāś ca bhaviṣyanti. (ŚsP_II-3_36) sahitapratibhānāś ca bhaviṣyanti, mukṣapratibhānāś ca bhaviṣyanti, śliṣṭapratibhānāś ca bhaviṣyanti, tranyapratibhānāś ca bhaviṣyanti, sarvalokābhyudgataviśiṣṭapratibhānāś ca bhaviṣyanti.

subhūtir āha: evam etad āyuṣman śāradvatīputra evam etat, tathā yathā vadasi vistareṇeha prajñāpāramitāyāṃ trīṇi yānāny upadiṣṭāni śrāvakayānaṃ pratyekabuddhayānaṃ samyaksaṃbuddhayānaṃ bodhisattvānāṃ ca mahāsattvānāṃ saṃparigraha upadiṣṭaḥ, prathamacittotpādam upādāya yāvad daśamaś cittotpādo bodhisattvamārgaś copadiśyate, yad uta dānapāramitā, śīlapāramitā, kṣāntipāramitā, vīryapāramitā, dhyānapāramitā, prajñāpāramitā,

adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhasūṃyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā,

catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāni, āryāṣṭāṅgo mārgaḥ, catvāry āryasatyāni, catvāri dhyānāni, catvāry apramāṇāni, catasra ārūpyasamāpattayaḥ, aṣṭau vimokṣāḥ, navānupūrvavihārasamāpattayaḥ, śūnyatānimittāpraṇihitavimokṣamukhāni, pañcābhijñāḥ, sarvasamādhayaḥ, sarvadhāraṇīmukhāni, daśatathāgatabalāni, catvāri vaiśāradyāni, catasraḥ pratisaṃvidaḥ, mahāmaitrī, mahākaruṇā, aṣṭādaśāveṇikabuddhadharmāḥ,

bodhisattvasya mahāsattvasyābhijñāvikrīḍitāny, upadiśyante. evaṃkila bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ caranta upapādukā bhaviṣyanti. evam abhijñāsv aparihāṇadharmāṇo bhavanti, buddhakṣetrād buddhakṣetraṃ saṃkramiṣyanti, yaiś ca kuśalamūlair ākāṅkṣiṣyanti. tān buddhān bhagavataḥ satkartuṃ gurukartuṃ mānayituṃ pūjayituṃ tānīmāni tathārūpāṇi kuśalamūlāni samṛdhyante, yaś ca teṣāṃ buddhānāṃ bhagavatām antikād dharmaṃ śroṣyanti, sa na kadācid ācchetsyate, yāvat sarvākārajñatām anuprāpsyanti. sadāsamāhitāś ca bhaviṣyanty avikṣiptā samāhitayogena. asaṅgapratibhānāś ca bhaviṣyanti, anācchedyapratibhānāś ca bhaviṣyanti, samāhitapratibhānāś ca bhaviṣyanti, yuktapratibhānāś ca bhaviṣyanti, akliṣṭapratibhānāś ca bhaviṣyanti, arthavatpratibhānāś ca (ŚsP_II-3_37) bhaviṣyanti, sarvalokābhyudgataviśiṣṭapratibhānāś ca bhaviṣyanti, tathānupalambhayogena.

ātmano 'nupalambhayogena, sattvasyānupalambhayogena, jīvasyānupalambhayogena, poṣasyānupalambhayogena, puruṣasyānupalambhayogena, pudgalasyānupalambhayogena, manujasyānupalambhayogena, mānavasyānupalambhayogena, kārakasyānupalambhayogena, vedakasyānupalambhayogena, janakasyānupalambhayogena, paśyakasyānupalambhayogena,

rūpasyānupalambhayogena, vedanāyā anupalambhayogena, saṃjñāyā anupalambhayogena, saṃskārāṇām anupalambhayogena, vijñānasyānupalambhayogena.

cakṣuṣo 'nupalambhayogena, śrotrasyānupalambhayogena, ghrāṇasyānupalambhayogena, jihvāyā anupalambhayogena, kāyasyānupalambhayogena, manaso 'nupalambhayogena.

rūpasyānupalambhayogena, śabdasyānupalambhayogena, gandhasyānupalambhayogena, rasasyānupalambhayogena, sparśasyānupalambhayogena, dharmāṇām anupalambhayogena.

cakṣurvijñānasyānupalambhayogena, śrotravijñānasyānupalambhayogena, ghrāṇavijñānasyānupalambhayogena, jihvāvijñānasyānupalambhayogena, kāyavijñānasyānupalambhayogena, manovijñānasyānupalambhayogena.

cakṣuḥsaṃsparśasyānupalambhayogena, śrotrasaṃsparśasyānupalambhayogena, ghrāṇasaṃsparśasyānupalambhayogena, jihvāsaṃsparśasyānupalambhayogena, kāyasaṃsparśasyānupalambhayogena, manaḥsaṃsparśasyānupalambhayogena.

cakṣuḥsaṃsparśajāvedanāyā anupalambhayogena, śrotrasaṃsparśajāvedanāyā anupalambhayogena, ghrāṇasaṃsparśajāvedanāyā anupalambhayogena, jihvāsaṃsparśajāvedanāyā anupalambhayogena, kāyasaṃsparśajāvedanāyā anupalambhayogena, manaḥsaṃsparśajāvedanāyā anupalambhayogena.

pṛthivīdhātor anupalambhayogena, abdhātor anupalambhayogena, tejodhātor anupalambhayogena, vāyudhātor anupalambhayogena, ākāśadhātor anupalambhayogena, vijñānadhātor anupalambhayogena.

avidyāyā anupalambhayogena, saṃskārāṇām anupalambhayogena, (ŚsP_II-3_38) vijñānasyānupalambhayogena, nāmarūpasyānupalambhayogena, ṣaḍāyatanasyānupalambhayogena, sparśasyānupalambhayogena, vedanāyā anupalambhayogena, tṛṣṇāyā anupalambhayogena, upādānasyānupalambhayogena, bhavasyānupalambhayogena, jāter anupalambhayogena, jarāmaraṇasyānupalambhayogena.

dānapāramitāyā anupalambhayogena, śīlapāramitāyā anupalambhayogena, kṣāntipāramitāyā anupalambhayogena, vīryapāramitāyā anupalambhayogena, dhyānapāramitāyā anupalambhayogena, prajñāpāramitāyā anupalambhayogena,

adhyātmaśūnyatāyā anupalambhayogena, bahirdhāśūnyatāyā anupalambhayogena, adhyātmabahirdhāśūnyatāyā anupalambhayogena, śūnyatāśūnyatāyā anupalambhayogena, mahāśūnyatāyā anupalambhayogena, paramārthaśūnyatāyā anupalambhayogena, saṃskṛtaśūnyatāyā anupalambhayogena, asaṃskṛtasṇnyatāyā anupalambhayogena, atyantaśūnyatāyā anupalambhayogena, anavarāgraśūnyatāyā anupalambhayogena, anavakāraśūnyatāyā anupalambhayogena, prakṛtiśūnyatāyā anupalambhayogena, sarvadharmaśūnyatāyā anupalambhayogena, svalakṣaṇaśūnyatāyā anupalambhayogena, anupalambhaśūnyatāyā anupalambhayogena, abhāvaśūnyatāyā anupalambhayogena, svabhāvaśūnyatāyā anupalambhayogena, abhāvasvabhāvaśūnyatāyā anupalambhayogena.

smṛtyupasthānānām anupalambhayogena, samyakprahāṇānām anupalambhayogena, ṛddhipādām anupalambhayogena, indriyāṇām anupalambhayogena, balānām anupalambhayogena, bodhyaṅgānām anupalambhayogena, āryāṣṭāṅgamārgasyānupalambhayogena, āryasatyānām anupalambhayogena, dhyānānām anupalambhayogena, apramāṇānām anupalambhayogena, ārūpyasamāpattīnām anupalambhayogena, vimokṣāṇām anupalambhayogena, anupūrvavihārasamāpattīnām anupalambhayogena, śūnyatānimittāpraṇihitavimokṣamukhānām anupalambhayogena, abhijñānām anupalambhayogena, samādhīnām anupalambhayogena, dhāraṇīmukhānām anupalambhayogena, tathāgatabalānām anupalambhayogena, vaiśāradyānām anupalambhayogena, pratisaṃvidānām anupalambhayogena, mahāmaitryā anupalambhayogena, mahākaruṇāyā anupalambhayogena, āveṇikabuddhadharmāṇām anupalambhayogena, mārgākārajñatāyā anupalambhayogena, sarvākārajñatāyā anupalambhayogena.

(ŚsP_II-3_39)
athāyuṣman śāradvatīputra āyuṣmantaṃ subhūtim etad avocat: kena kāraṇenāyuṣman subhūte iha prajñāpāramitāyāṃ trīṇi yānāni vistareṇopadiśyante, anupalambhayogena. kena kāraṇena subhūte bodhisattvānāṃ mahāsattvānāṃ saṃparigraha upadiśyate. prathamacittotpādam upādāya yāvad daśamacittotpādo bodhimārgaś copadiśyate, yad uta dānapāramitā, śīlapāramitā, kṣāntipāramitā, vīryapāramitā, dhyānapāramitā, prajñāpāramitā.

adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhaśūnyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā.

catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāni, āryāṣṭāṅgo mārgaḥ, catvāry āryasatyāni, catvāri dhyānāni, catvāry apramāṇāni, catasra ārūpyasamāpattayaḥ, aṣṭau vimokṣāḥ, navānupūrvavihārasamāpattayaḥ, śūnyatanimittāpraṇihitavimokṣamukhāni, pañcābhijñāḥ, sarvasamādhayaḥ, sarvadhāraṇīmukhāni, daśatathāgatabalāni, catvāri vaiśāradyāni, catasraḥ pratisaṃvidaḥ, mahāmaitrī, mahākaruṇā, aṣṭādaśāveṇikabuddhadharmāḥ.

bodhisattvasya mahāsattvasyābhijñāvikrīḍitāny upadiśyate. evaṃkila bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ caranta upapādukā bhaviṣyanti. evam abhijñāsv aparihāṇadharmāṇo bhaviṣyanti, buddhakṣetrād buddhakṣetraṃ saṃkramiṣyanti, yaiś ca kuśalamūlair ākāṅkṣiṣyanti. tān buddhān bhagavataḥ satkartuṃ gurukartuṃ mānayituṃ pūjayituṃ tāni tathārūpāṇi kuśalamūlāni samṛtsyanti, yañ ca teṣāṃ buddhānāṃ bhagavatām antikād dharmaṃ śroṣyanti, sa na kadācid ācchetsyate, yāvat sarvākārajñatām anuprāpsyanti. sadāsamāhitāś ca bhaviṣyanty avikṣiptasamāhitayogena. asaṅgapratibhānaś ca bhaviṣyanti, anācchedyapratibhānāś ca bhaviṣyanti. samāhitapratibhānāś ca bhaviṣyanti, yuktapratibhānāś ca bhaviṣyanti, śliṣṭapratibhānāś ca bhaviṣyanti, arthavatpratibhānāś ca bhaviṣyanti, sarvalokābhyudgataviśiṣṭapratibhānāś ca bhaviṣyanti bodhisattvā mahāsattvā bhaviṣyanty anupalambhayogena.

(ŚsP_II-3_40)
evam ukta āyuṣman subhūtir āyuṣmantaṃ śāradvatīputram etad avocat: adhyātmaśūnyatām upādāya, āyuṣman śāradvatīputra trīṇi yānāni vistareṇopadiśyante, anupalambhayogena, bahirdhāśūnyatām upādāya trīṇi yānāni vistareṇopadiśyante, anupalambhayogena, adhyātmabahirdhāśūnyatām upādāya trīṇi yānāni vistareṇopadiśyante, anupalambhayogena, śūnyatāśūnyatām upādāya trīṇi yānāni vistareṇopadiśyante, anupalambhayogena, mahāśūnyatām upādāya trīṇi yānāni vistareṇopadiśyante, anupalambhayogena, paramārthaśūnyatām upādāya trīṇi yānāni vistareṇopadiśyante, anupalambhayogena, saṃskṛtaśūnyatām upādāya trīṇi yānāni vistareṇopadiśyante, anupalambhayogena, asaṃskṛtaśūnyatām upādāya trīṇi yānāni vistareṇopadiśyante, anupalambhayogena, atyantaśūnyatām upādāya trīṇi yānāni vistareṇopadiśyante, anupalambhayogena, anavarāgraśūnyatām upādāya trīṇi yānāni vistareṇopadiśyante, anupalambhayogena, anavakāraśūnyatām upādāya trīṇi yānāni vistareṇopadiśyante, anupalambhayogena, prakṛtiśūnyatām upādāya trīṇi yānāni vistareṇopadiśyante, anupalambhayogena, sarvadharmaśūnyatām upādāya trīṇi yānāni vistareṇopadiśyante, anupalambhayogena, svalakṣaṇaśūnyatām upādāya trīṇi yānāni vistareṇopadiśyante, anupalambhayogena, anupalambhaśūnyatām upādāya trīṇi yānāni vistareṇopadiśyante, anupalambhayogena, abhāvaśūnyatām upādāya trīṇi yānāni vistareṇopadiśyante, anupalambhayogena, svabhāvaśūnyatām upādāya trīṇi yānāni vistareṇopadiśyante, anupalambhayogena, abhāvasvabhāvaśūnyatām upādāya trīṇi yānāni vistareṇopadiśyante, anupalambhayogena. prathamacittotpādam upādāya yāvad daśamacittotpādo bodhisattvamārgaś copadiśyate, yad uta dānapāramitā, śīlapāramitā, kṣāntipāramitā, vīryapāramitā, dhyānapāramitā, prajñāpāramitā.

adhyātmaśūnyatām upādāya bodhisattvasya mahāsattvasya saṃparigraha ucyate, prathamacittotpādam upādāya yāvad daśamaś cittotpādo bodhisattvamārgaś copadiśyate, yad uta dānapāramitā, śīlapāramitā, kṣāntipāramitā, vīryapāramitā, dhyānapāramitā, prajñāpāramitā.

adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, (ŚsP_II-3_41) sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhaśūnyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā.

catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāni, āryāṣṭāṅgo mārgaḥ, catvāry āryasatyāni, catvāri dhyānāni, catvāry apramāṇāni, catasra ārūpyasamāpattayaḥ, aṣṭau vimokṣāḥ, navānupūrvavihārasamāpattayaḥ, śūnyatānimittāpraṇihitavimokṣamukhāni, pañcābhijñāḥ, sarvasamādhayaḥ, sarvadhāraṇīmukhāni, daśatathāgatabalāni, catvāri vaiśāradyāni, catasraḥ pratisaṃvidaḥ, mahāmaitrī, mahākaruṇā, aṣṭādaśāveṇikabuddhadharmāḥ.

bodhisattvasya mahāsattvasyābhijñāvikrīḍitāny upadiśyante, evaṃkila bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ caranta upapādukā bhaviṣyanti. evam abhijñāsv aparihāṇadharmāṇo bhavanti, buddhakṣetrād buddhakṣetraṃ saṃkramiṣyanti, yaiś ca kuśalamūlair ākāṅkṣiṣyanti. tān buddhān bhagavataḥ satkartuṃ gurukartuṃ mānayituṃ pūjayituṃ tāni tathārūpāṇi kuśalamūlāni samṛtsyanti, yañ ca teṣāṃ buddhānāṃ bhagavatām antikād dharmaṃ śroṣyanti, sa na kadācid ācchetsyate, yāvat sarvākārajñatām anuprāpsyanti, sadāsamāhitāś ca bhaviṣyanti, avikṣiptāś ca samāhitayogena. asaṅgapratibhānāś ca bhaviṣyanti, anācchedyapratibhānāś ca bhaviṣyanti, samāhitapratibhānāś ca bhaviṣyanti, yuktapratibhānāś ca bhaviṣyanti, śliṣṭapratibhānāś ca bhaviṣyanti, arthavatpratibhānāś ca bhaviṣyanti, sarvalokābhyudgataviśiṣṭapratibhānāś ca bhaviṣyanti bodhisattvā mahāsattvā anupalambhayogena.

bahirdhāśūnyatām upādāya bodhisattvasya mahāsattvasya saṃparigraha upadiśyate, prathamacittotpādam upādāya yāvad daśamaś cittotpādo bodhisattvamārgaś copadiśyate, yad uta dānapāramitā, śīlapāramitā, kṣāntipāramitā, vīryapāramitā, dhyānapāramitā, prajñāpāramitā.

adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhaśūnyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā.

catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāni, āryāṣṭāṅgo mārgaḥ, (ŚsP_II-3_42) catvāry āryasatyāni, catvāri dhyānāni, catvāry apramāṇāni, catasra ārūpyasamāpattayaḥ, aṣṭau vimokṣāḥ, navānupūrvavihārasamāpattayaḥ, śūnyatānimittāpraṇihitavimokṣamukhāni, pañcābhijñāḥ, sarvasamādhayaḥ, sarvadhāraṇīmukhāni, daśatathāgatabalāni, catvāri vaiśāradyāni, catasraḥ pratisaṃvidaḥ, mahāmaitrī, mahākaruṇā, aṣṭādaśāveṇikabuddhadharmāḥ.

bodhisattvasya mahāsattvasyābhijñāvikrīḍitāny upadiśyante, evaṃkila bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ caranta upapādukā bhaviṣyanti. evam abhijñāsv aparihāṇadharmāṇo bhavanti, buddhakṣetrād buddhakṣetraṃ saṃkramiṣyanti, yaiś ca kuśalamūlair ākāṅkṣiṣyanti. tān buddhān bhagavataḥ satkartuṃ gurukartuṃ mānayituṃ pūjayituṃ tāni tathārūpāṇi kuśalamūlāni samṛtsyanti, yañ ca teṣāṃ buddhānāṃ bhagavatām antikād dharmaṃ śroṣyanti. sa na kadācid ācchetsyate yāvat sarvākārajñatām anuprāpsyante. sadāsamāhitāś ca bhaviṣyanti avikṣiptāś ca samāhitayogena. asaṅgapratibhānāś ca bhaviṣyanti, anācchedyapratibhānāś ca bhaviṣyanti. samāhitapratibhānāś ca bhaviṣyanti, yuktapratibhānāś ca bhaviṣyanti, śliṣṭapratibhānāś ca bhaviṣyanti, arthavatpratibhānāś ca bhaviṣyanti, sarvalokābhyudgataviśiṣṭapratibhānāś ca bhaviṣyanti bodhisattvā mahāsattvā anupalambhayogena.

adhyātmabahirdhāśūnyatām upādāya bodhisattvasya mahāsattvasya saṃparigraha upadiśyate prathamacittotpādam upādāya yāvad daśamaś cittotpādo bodhisattvamārgaś copadiśyate, yad uta dānapāramitā, śīlapāramitā, kṣāntipāramitā, vīryapāramitā, dhyānapāramitā, prajñāpāramitā.

adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhasūṃyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā.

catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāni, āryāṣṭāṅgo mārgaḥ, catvāry āryasatyāni, catvāri dhyānāni, catvāry apramāṇāni, catasra ārūpyasamāpattayaḥ, aṣṭau vimokṣāḥ, navānupūrvavihārasamāpattayaḥ, śūnyatānimittāpraṇihitavimokṣamukhāni, pañcābhijñāḥ, sarvasamādhayaḥ, sarvadhāraṇīmukhāni, daśatathāgatabalāni, catvāri vaiśāradyāni, catasraḥ pratisaṃvidaḥ, mahāmaitrī, mahākaruṇā, aṣṭādaśāveṇikabuddhadharmāḥ.

(ŚsP_II-3_43)
bodhisattvasya mahāsattvasyābhijñāvikrīḍitāny upadiśyante, evaṃkila bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ caranta upapādukā bhaviṣyanti. evam abhijñāsv aparihāṇadharmāṇo bhavanti, buddhakṣetrād buddhakṣetraṃ saṃkramiṣyanti, yaiś ca kuśalamūlair ākāṅkṣiṣyanti. tān buddhān bhagavataḥ satkartuṃ gurukartuṃ mānayituṃ pūjayituṃ tāni tathārūpāṇi kuśalamūlāni samṛtsyanti, yañ ca teṣāṃ buddhānāṃ bhagavatām antikād dharmaṃ śroṣyanti. sa na kadācid ācchetsyate, yāvat sarvākārajñatām anuprāpsyanti. sadāsamāhitāś ca bhaviṣyanty avikṣiptāś ca samāhitayogena. asaṅgapratibhānāś ca bhaviṣyanti, anācchedyapratibhānāś ca bhaviṣyanti. samāhitapratibhānāś ca bhaviṣyanti, yuktapratibhānāś ca bhaviṣyanti, śliṣṭapratibhānāś ca bhaviṣyanti, arthavatpratibhānāś ca bhaviṣyanti, sarvalokābhyudgataviśiṣṭapratibhānāś ca bhaviṣyanti bodhisattvā mahāsattvā anupalambhayogena.

śūnyatāśūnyatām upādāya bodhisattvasya mahāsattvasya saṃparigraha upadiśyate prathamacittotpādam upādāya yāvad daśamaś cittotpādo bodhisattvamārgaś copadiśyate, yad uta dānapāramitā, śīlapāramitā, kṣāntipāramitā, vīryapāramitā, dhyānapāramitā, prajñāpāramitā.

adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhaśūnyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā.

catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāni, āryāṣṭāṅgo mārgaḥ, catvāry āryasatyāni, catvāri dhyānāni, catvāry apramāṇāni, catasra ārūpyasamāpattayaḥ, aṣṭau vimokṣāḥ, navānupūrvavihārasamāpattayaḥ, śūnyatānimittāpraṇihitavimokṣamukhāni, pañcābhijñāḥ, sarvasamādhayaḥ, sarvadhāraṇīmukhāni, daśatathāgatabalāni, catvāri vaiśāradyāni, catasraḥ pratisaṃvidaḥ, mahāmaitrī, mahākaruṇā, aṣṭādaśāveṇikabuddhadharmāḥ.

bodhisattvasya mahāsattvasyābhijñāvikrīḍitāny upadiśyante. evaṃkila bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ caranta upapādukā bhaviṣyanti. evam abhijñāsv aparihāṇadharmāṇo bhavanti, buddhakṣetrād buddhakṣetraṃ saṃkramiṣyanti, yaiś ca kuśalamūlair ākānkṣiṣyanti. tān buddhān bhagavataḥ satkartuṃ gurukartuṃ mānayituṃ pūjayituṃ tāni tathārūpāṇi (ŚsP_II-3_44) kuśalamūlāni samṛtsyanti, yañ ca teṣāṃ buddhānāṃ bhagavatām antikād dharmaṃ śroṣyanti. sa na kadācid ācchetsyate, yāvat sarvākārajñatām anuprāpsyanti. sadāsamāhitāś ca bhaviṣyanti, avikṣiptāś ca samāhitayogena. asaṅgapratibhānāś ca bhaviṣyanti, anācchedyapratibhānāś ca bhaviṣyanti. samāhitapratibhānaś ca bhaviṣyanti, yuktapratibhānāś ca bhaviṣyanti, śliṣṭapratibhānāś ca bhaviṣyanti, arthavatpratibhānaś ca bhaviṣyanti, sarvalokābhyudgataviśiṣṭapratibhānāś ca bhaviṣyanti bodhisattvā mahāsattvā anupalambhayogena.

mahāśūnyatām upādāya bodhisattvasya mahāsattvasya saṃparigraha upadiśyate prathamacittotpādam upādāya yāvad daśamaś cittotpādo bodhisattvamārgaś copadiśyate, yad uta dānapāramitā, śīlapāramitā, kṣāntipāramitā, vīryapāramitā, dhyānapāramitā, prajñāpāramitā.

adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhaśūnyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā.

catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāni, āryāṣṭāṅgo mārgaḥ, catvāry āryasatyāni, catvāri dhyānāni, catvāry apramāṇāni, catasra ārūpyasamāpattayaḥ, aṣṭau vimokṣāḥ, navānupūrvavihārasamāpattayaḥ, śūnyatānimittāpraṇihitavimokṣamukhāni, pañcābhijñāḥ, sarvasamādhayaḥ, sarvadhāraṇīmukhāni, daśatathāgatabalāni, catvāri vaiśāradyāni, catasraḥ pratisaṃvidaḥ, mahāmaitrī, mahākaruṇā, aṣṭādaśāveṇikabuddhadharmāḥ.

bodhisattvasya mahāsattvasyābhijñāvikrīḍitāny upadiśyante. evaṃkila bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ caranta upapādukā bhaviṣyanti. evam abhijñāṃ ca parihāṇadharmāṇo bhavanti, buddhakṣetrād buddhakṣetraṃ saṃkramiṣyanti, yaiś ca kuśalamūlair ākāṅkṣiṣyanti. tān buddhān bhagavataḥ satkartuṃ gurukartuṃ mānayituṃ pūjayituṃ tāni tathārūpāṇi kuśalamūlāni samṛtsyanti, yañ ca teṣāṃ buddhānāṃ bhagavatām antikād dharmaṃ śroṣyanti. sa na kadācid ācchetsyate, yāvat sarvākārajñatām anuprāpsyanti. sadāsamāhitāś ca bhaviṣyanti, avikṣiptāś ca samāhitayogena. asaṅgapratibhānāś ca bhaviṣyanti, anārthavatpratibhānāś ca bhaviṣyanti, samāhitapratibhānāś ca bhaviṣyanti, yuktapratibhānāś ca bhaviṣyanti, (ŚsP_II-3_45) śliṣṭapratibhānāś ca bhaviṣyanti, arthavatpratibhānāś ca bhaviṣyanti, sarvalokābhyudgataviśiṣṭapratibhānāś ca bhaviṣyanti bodhisattvā mahāiattvā anupalambhayogena.

paramārthaśūnyatām upādāya bodhisattvasya mahāsattvasya saṃparigraha upadiśyate, prathamacittotpādam upādāya yāvad daśamaś cittotpādo bodhisattvamārgaś copadiśyate, yad uta dānapāramitā, śīlapāramitā, kṣāntipāramitā, vīryapāramitā, dhyānapāramitā, prajñāpāramitā,

adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhaśūnyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā,

catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāni, āryāṣṭāṅgo mārgaḥ, catvāry āryasatyāni, catvāri dhyānāni, catvāry apramāṇāni, catasra ārūpyasamāpattayaḥ, aṣṭau vimokṣāḥ, navānupūrvavihārasamāpattayaḥ, śūnyatānimittāpraṇihitavimokṣamukhāni, pañcābhijñāḥ, sarvasamādhayaḥ, sarvadhāraṇīmukhāni, daśatathāgatabalāni, catvāri vaiśāradyāni, catasraḥ pratisaṃvidaḥ, mahāmaitrī, mahākaruṇā, aṣṭādaśāveṇikabuddhadharmāḥ.

bodhisattvasya mahāsattvasyābhijñāvikrīḍitāny upadiśyante. evaṃkila bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ caranta upapādukā bhaviṣyanti. evam abhijñāsv aparihāṇadharmāṇo bhavanti, buddhakṣetrād buddhakṣetraṃ saṃkramiṣyanti, yaiś ca kuśalamūlair ākāṅkṣiṣyanti. tān buddhān bhagavataḥ satkartuṃ gurukartuṃ mānayituṃ pūjayituṃ tāni tathārūpāṇi kuśalamūlāni samṛtsyanti, yañ ca teṣāṃ buddhānāṃ bhagavatām antikād dharmaṃ śroṣyanti. sa na kadācid ācchetsyate, yāvat sarvākārajñatām anuprāpsyanti. sadāsamāhitāś ca bhaviṣyanty avikṣiptāś ca samāhitayogena. asaṅgapratibhānāś ca bhaviṣyanti, anācchedyapratibhānāś ca bhaviṣyanti. samāhitapratibhānāś ca bhaviṣyanti, yuktapratibhānāś ca bhaviṣyanti, śliṣṭapratibhānāś ca bhaviṣyanti, arthavatpratibhānāś ca bhaviṣyanti, sarvalokābhyudgataviśiṣṭapratibhānāś ca bhaviṣyanti bodhisattvā mahāsattvā anupalambhayogena.

saṃskṛtaśūnyatām upādāya bodhisattvasya mahāsattvasya saṃparigraha upadiśyate prathamacittotpādam upādāya yāvad daśamaś cittotpādo (ŚsP_II-3_46) bodhisattvamārgaś copadiśyate, yad uta dānapāramitā, śīlapāramitā, kṣāntipāramitā, vīryapāramitā, dhyānapāramitā, prajñāpāramitā.

adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhaśūnyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā.

catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāni, āryāṣṭāṅgo mārgaḥ, catvāry āryasatyāni, catvāri dhyānāni, catvāry apramāṇāni, catasra ārūpyasamāpattayaḥ, aṣṭau vimokṣāḥ, navānupūrvavihārasamāpattayaḥ, śūnyatānimittāpraṇihitavimokṣamukhāni, pañcābhijñāḥ, sarvasamādhayaḥ, sarvadhāraṇīmukhāni, daśatathāgatabalāni, catvāri vaiśāradyāni, catasraḥ pratisaṃvidaḥ, mahāmaitrī, mahākaruṇā, aṣṭādaśāveṇikabuddhadharmāḥ.

bodhisattvasya mahāsattvasyābhijñāvikrīḍitāny upadiśyante. evaṃkila bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ caranta upapādukā bhaviṣyanti. evam abhijñāsv aparihāṇadharmāṇo bhavanti, buddhakṣetrād buddhakṣetraṃ saṃkramiṣyanti, yaiś ca kuśalamūlair ākāṅkṣiṣyanti. tān buddhān bhagavataḥ satkartuṃ gurukartuṃ mānayituṃ pūjayituṃ tāni tathārūpāṇi kuśalamūlāni samṛtsyanti, yañ ca teṣāṃ buddhānāṃ bhagavatām antikād dharmaṃ śroṣyanti. sa na kadācid ācchetsyate, yāvat sarvākārajñatām anuprāpsyanti. sadāsamāhitāś ca bhaviṣyanti, avikṣiptāś ca samāhitayogena. asaṅgapratibhānāś ca bhaviṣyanti, anācchedyapratibhānāś ca bhaviṣyanti. samāhitapratibhānāś ca bhaviṣyanti, yuktapratibhānāś ca bhaviṣyanti, śliṣṭapratibhānāś ca bhaviṣyanti, arthavatpratibhānāś ca bhaviṣyanti, sarvalokābhyudgataviśiṣṭapratibhānāś ca bhaviṣyanti bodhisattvā mahāsattvā anupalambhayogena.

asaṃskṛtaśūnyatām upādāya bodhisattvasya mahāsattvasya saṃparigraha upadiśyate prathamacittotpādam upādāya yāvad daśamaś cittotpādo bodhisattvamārgaś copadiśyate, yad uta dānapāramitā, śīlapāramitā, kṣāntipāramitā, vīryapāramitā, dhyānapāramitā, prajñāpāramitā.

adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, (ŚsP_II-3_47) sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhaśūnyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā.

catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāni, āryāṣṭāṅgo mārgaḥ, catvāry āryasatyāni, catvāri dhyānāni, catvāry apramāṇāni, catasra ārūpyasamāpattayaḥ, aṣṭau vimokṣāḥ, navānupūrvavihārasamāpattayaḥ, śūnyatānimittāpraṇihitavimokṣamukhāni, pañcābhijñāḥ, sarvasamādhayaḥ, sarvadhāraṇīmukhāni, daśatathāgatabalāni, catvāri vaiśāradyāni, catasraḥ pratisaṃvidaḥ, mahāmaitrī, mahākaruṇā, aṣṭādaśāveṇikabuddhadharmāḥ.

bodhisattvasya mahāsattvasyābhijñāvikrīḍitāny upadiśyante, evaṃkila bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ caranta upapādukā bhaviṣyanti. evam abhijñāsv aparihāṇadharmāṇo bhavanti, buddhakṣetrād buddhakṣetraṃ saṃkramiṣyanti, yaiś ca kuśalamūlair ākāṅkṣiṣyanti. tān buddhān bhagavataḥ satkartuṃ gurukartuṃ mānayituṃ pūjayituṃ tāni tathārūpāṇi kuśalamūlāni samṛtsyanti, yañ ca teṣāṃ buddhānāṃ bhagavatām antikād dharmaṃ śroṣyanti. sa na kadācid ācchetsyate, yāvat sarvākārajñatām anuprāpsyanti. sadāsamāhitāś ca bhaviṣyanty avikṣiptāś ca samāhitayogena. asaṅgapratibhānāś ca bhaviṣyanti, anācchedyapratibhānāś ca bhaviṣyanti. samāhitapratibhānāś ca bhaviṣyanti, yuktapratibhānāś ca bhaviṣyanti, śliṣṭapratibhānāś ca bhaviṣyanti, arthavatpratibhānāś ca bhaviṣyanti, sarvalokābhyudgataviśiṣṭapratibhānāś ca bhaviṣyanti bodhisattvā mahāsattvā anupalambhayogena.

atyantaśūnyatām upādāya bodhisattvasya mahāsattvasya saṃparigraha upadiśyate prathamacittotpādam upādāya yāvad daśamaś cittotpādo bodhisattvamārgaś copadiśyate, yad uta dānapāramitā, śīlapāramitā, kṣāntipāramitā, vīryapāramitā, dhyānapāramitā, prajñāpāramitā.

adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhaśūnyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā.

catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāni, āryāṣṭāṅgo mārgaḥ, (ŚsP_II-3_48) catvāry āryasatyāni, catvāri dhyānāni, catvāry apramāṇāni, catasra ārūpyasamāpattayaḥ, aṣṭau vimokṣāḥ, navānupūrvavihārasamāpattayaḥ, śūnyatānimittāpraṇihitavimokṣamukhāni, pañcābhijñāḥ, sarvasamādhayaḥ, sarvadhāraṇīmukhāni, daśatathāgatabalāni, catvāri vaiśāradyāni, catasraḥ pratisaṃvidaḥ, mahāmaitrī, mahākaruṇā, aṣṭādaśāveṇikabuddhadharmāḥ

bodhisattvasya mahāsattvasyābhijñāvikrīḍitāny upadiśyante. evaṃkila bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ caranta upapādukā bhaviṣyanti. evam abhijñāsv aparihāṇadharmāṇo bhavanti, buddhakṣetrād buddhakṣetraṃ saṃkramiṣyanti, yaiś ca kuśalamūlair ākāṅkṣiṣyanti. tān buddhān bhagavataḥ satkartuṃ gurukartuṃ mānayituṃ pūjayituṃ tāni tathārūpāṇi kuśalamūlāni samṛtsyanti, yañ ca teṣāṃ buddhānāṃ bhagavatām antikād dharmaṃ śroṣyanti. sa na kadācid ācchetsyate, yāvat sarvākārajñatām anuprāpsyanti. sadā samāhitāś ca bhaviṣyanty avikṣiptāś ca samāhitayogena. asaṅgapratibhānāś ca bhaviṣyanti, anācchedyapratibhānāś ca bhaviṣyanti. samāhitapratibhānāś ca bhaviṣyanti, yuktapratibhānāś ca bhaviṣyanti, śliṣṭapratibhānāś ca bhaviṣyanti, arthavatpratibhānāś ca bhaviṣyanti, sarvalokābhyudgataviśiṣṭapratibhānāś ca bhaviṣyanti bodhisattvā mahāsattvā anupalambhayogena.

anavarāgraśūnyatām upādāya bodhisattvasya mahāsattvasya saṃparigraha upadiśyate prathamacittotpādam upādāya yāvad daśamaś cittotpādo bodhisattvamārgaś copadiśyate, yad uta dānapāramitā, śīlapāramitā, kṣāntipāramitā, vīryapāramitā, dhyānapāramitā, prajñāpāramitā.

adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhaśūnyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā.

catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāni, āryāṣṭāṅgo mārgaḥ, catvāry āryasatyāni, catvāri dhyānāni, catvāry apramāṇāni, catasra ārūpyasamāpattayaḥ, aṣṭau vimokṣāḥ, navānupūrvavihārasamāpattayaḥ, śūnyatānimittāpraṇihitavimokṣamukhāni, pañcābhijñāḥ, sarvasamādhayaḥ, sarvadhāraṇīmukhāni, daśatathāgatabalāni, catvāri vaiśāradyāni, catasraḥ pratisaṃvidaḥ, (ŚsP_II-3_49) mahāmaitrī, mahākaruṇā, aṣṭādaśāveṇikabuddhadharmāḥ.

bodhisattvasya mahāsattvasyābhijñāvikrīḍitāny upadiśyante. evaṃkila bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ caranta upapādukā bhaviṣyanti. evam abhijñāsv aparihāṇadharmāṇo bhavanti, buddhakṣetrād buddhakṣetraṃ saṃkramiṣyanti, yaiś ca kuśalamūlair ākāṅkṣiṣyanti. tān buddhān bhagavataḥ satkartuṃ gurukartuṃ mānayituṃ pūjayituṃ tāni tathārūpāṇi kuśalamūlāni samṛtsyanti, yañ ca teṣāṃ buddhānāṃ bhagavatām antikād dharmaṃ śroṣyanti, sa na kadācid ācchetsyate, yāvat sarvākārajñatām anuprāpsyanti. sadāsamāhitāś ca bhaviṣyanti, avikṣiptāś ca samāhitayogena. asaṅgapratibhānāś ca bhaviṣyanti, anārthavatpratibhānāś ca bhaviṣyanti. samāhitapratibhānāś ca bhaviṣyanti, yuktapratibhānāś ca bhaviṣyanti, śliṣṭapratibhānāś ca bhaviṣyanti, arthavatpratibhānāś ca bhaviṣyanti, sarvalokābhyudgataviśiṣṭapratibhānāś ca bhaviṣyanti bodhisattvā mahāsattvā anupalambhayogena.

anavakāraśūnyatām upādāya bodhisattvasya mahāsattvasya saṃparigraha upadiśyate prathamacittotpādam upādāya yāvad daśamaś cittotpādo bodhisattvamārgaś copadiśyate, yad uta dānapāramitā, śīlapāramitā, kṣāntipāramitā, vīryapāramitā, dhyānapāramitā, prajñāpāramitā,

adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhaśūnyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā,

catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāni, āryāṣṭāṅgo mārgaḥ, catvāry āryasatyāni, catvāri dhyānāni, catvāry apramāṇāni, catasra ārūpyasamāpattayaḥ, aṣṭau vimokṣāḥ, navānupūrvavihārasamāpattayaḥ, śūnyatānimittāpraṇihitavimokṣamukhāni, pañcābhijñāḥ, sarvasamādhayaḥ, sarvadhāraṇīmukhāni, daśatathāgatabalāni, catvāri vaiśāradyāni, catasraḥ pratisaṃvidaḥ, mahāmaitrī, mahākaruṇā, aṣṭādaśāveṇikabuddhadharmāḥ.

bodhisattvasya mahāsattvasyābhijñāvikrīḍitāny upadiśyante. evaṃkila bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ caranta upapādukā bhaviṣyanti. evam abhijñāsv aparihāṇadharmāṇo bhavanti, buddhakṣetrād buddhakṣetraṃ saṃkramiṣyanti, yaiś ca kuśalamūlair ākāṅkṣiṣyanti. tān buddhān (ŚsP_II-3_50) bhagavataḥ satkartuṃ gurukartuṃ mānayituṃ pūjayituṃ tāni tathārūpāṇi kuśalamūlāni samṛtsyanti, yañ ca teṣāṃ buddhānāṃ bhagavatām antikād dharmaṃ śroṣyanti, sa na kadācid ācchetsyate, yāvat sarvākārajñatām anuprāpsyanti. sadāsamāhitāś ca bhaviṣyanty avikṣiptāś ca samāhitayogena. asaṅgapratibhānāś ca bhaviṣyanti, anārthavatpratibhānāś ca bhaviṣyanti. samāhitapratibhānāś ca bhaviṣyanti, yuktapratibhānāś ca bhaviṣyanti, śliṣṭapratibhānāś ca bhaviṣyanti, arthavatpratibhānāś ca bhaviṣyanti, sarvalokābhyudgataviśiṣṭapratibhānāś ca bhaviṣyanti bodhisattvā mahāsattvā anupalambhayogena.

prakṛtiśūnyatām upādāya bodhisattvasya mahāsattvasya saṃparigraha upadiśyate prathamacittotpādam upādāya yāvad daśamaś cittotpādo bodhisattvamārgaś copadiśyate, yad uta dānapāramitā, śīlapāramitā, kṣāntipāramitā, vīryapāramitā, dhyānapāramitā, prajñāpāramitā.

adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhaśūnyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā,

catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāni, āryāṣṭāṅgo mārgaḥ, catvāry āryasatyāni, catvāri dhyānāni, catvāry apramāṇāni, catasra ārūpyasamāpattayaḥ, aṣṭau vimokṣāḥ, navānupūrvavihārasamāpattayaḥ, śūnyatānimittāpraṇihitavimokṣamukhāni, pañcābhijñāḥ, sarvasamādhayaḥ, sarvadhāraṇīmukhāni, daśatathāgatabalāni, catvāri vaiśāradyāni, catasraḥ pratisaṃvidaḥ, mahāmaitrī, mahākaruṇā, aṣṭādaśāveṇikabuddhadharmāḥ.

bodhisattvasya mahāsattvasyābhijñāvikrīḍitāny upadiśyante. evaṃkila bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ caranta upapādukā bhaviṣyanti. evam abhijñāsv aparihāṇadharmāṇo bhavanti, buddhakṣetrād buddhakṣetraṃ saṃkramiṣyanti, yaiś ca kuśalamūlair ākāṅkṣiṣyanti. tān buddhān bhagavataḥ satkartuṃ gurukartuṃ mānayituṃ pūjayituṃ tāni tathārūpāṇi kuśalamūlāni samṛtsyanti, yañ ca teṣāṃ buddhānāṃ bhagavatām antikād dharmaṃ śroṣyanti, sa na kadācid ācchetsyate, yāvat sarvākārajñatām anuprāpsyanti. sadāsamāhitāś ca bhaviṣyanty avikṣiptāś ca samāhitayogena. asaṅgapratibhānāś ca bhaviṣyanti, anācchedyapratibhānāś ca bhaviṣyanti. (ŚsP_II-3_51) samāhitapratibhānāś ca bhaviṣyanti, yuktapratibhānāś ca bhaviṣyanti, śliṣṭapratibhānāś ca bhaviṣyanti, arthavatpratibhānāś ca bhaviṣyanti, sarvalokābhyudgataviśiṣṭapratibhānāś ca bhaviṣyanti bodhisattvā mahāsattvā anupalambhayogena.

sarvadharmaśūnyatām upādāya bodhisattvasya mahāsattvasya saṃparigraha upadiśyate prathamacittotpādam upādāya yāvad daśamaś cittotpādo bodhisattvamārgaś copadiśyate, yad uta dānapāramitā, śīlapāramitā, kṣāntipāramitā, vīryapāramitā, dhyānapāramitā, prajñāpāramitā.

adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhaśūnyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā.

catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāni, āryāṣṭāṅgo mārgaḥ, catvāry āryasatyāni, catvāri dhyānāni, catvāry apramāṇāni, catasra ārūpyasamāpattayaḥ, aṣṭau vimokṣāḥ, navānupūrvavihārasamāpattayaḥ, śūnyatānimittāpraṇihitavimokṣamukhāni, pañcābhijñāḥ, sarvasamādhayaḥ, sarvadhāraṇīmukhāni, daśatathāgatabalāni, catvāri vaiśāradyāni, catasraḥ pratisaṃvidaḥ, mahāmaitrī, mahākaruṇā, aṣṭādaśāveṇikabuddhadharmāḥ.

bodhisattvasya mahāsattvasyābhijñāvikrīḍitāny upadiśyante. evaṃkila bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ caranta upapādukā bhaviṣyanti. evam abhijñāsv aparihāṇadharmāṇo bhavanti, buddhakṣetrād buddhakṣetraṃ saṃkramiṣyanti, yaiś ca kuśalamūlair ākāṅkṣiṣyanti. tān buddhān bhagavataḥ satkartuṃ gurukartuṃ mānayituṃ pūjayituṃ tāni tathārūpāṇi kuśalamūlāni samṛtsyanti, yañ ca teṣāṃ buddhānāṃ bhagavatām antikād dharmaṃ śroṣyanti, sa na kadācid ācchetsyate, yāvat sarvākārajñatām anuprāpsyanti. sadāsamāhitāś ca bhaviṣyanty avikṣiptāś ca samāhitayogena. asaṅgapratibhānāś ca bhaviṣyanti, anārthavatpratibhānāś ca bhaviṣyanti. samāhitapratibhānāś ca bhaviṣyanti, yuktapratibhānāś ca bhaviṣyanti, śliṣṭapratibhānāś ca bhaviṣyanti, arthavatpratibhānāś ca bhaviṣyanti, sarvalokābhyudgataviśiṣṭapratibhānāś ca bhaviṣyanti bodhisattvā mahāsattvā anupalambhayogena.

svalakṣaṇaśūnyatām upādāya bodhisattvasya mahāsattvasya saṃparigraha (ŚsP_II-3_52) upadiśyate prathamacittotpādam upādāya yāvad daśamaś cittotpādo bodhisattvamārgaś copadiśyate, yad uta dānapāramitā, śīlapāramitā, kṣāntipāramitā, vīryapāramitā, dhyānapāramitā, prajñāpāramitā.

adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhaśūnyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā,

catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāni, āryāṣṭāṅgo mārgaḥ, catvāry āryasatyāni, catvāri dhyānāni, catvāry apramāṇāni, catasra ārūpyasamāpattayaḥ, aṣṭau vimokṣāḥ, navānupūrvavihārasamāpattayaḥ, śūnyatānimittāpraṇihitavimokṣamukhāni, pañcābhijñāḥ, sarvasamādhayaḥ, sarvadhāraṇīmukhāni, daśatathāgatabalāni, catvāri vaiśāradyāni, catasraḥ pratisaṃvidaḥ, mahāmaitrī, mahākaruṇā, aṣṭādaśāveṇikabuddhadharmāḥ.

bodhisattvasya mahāsattvasyābhijñāvikrīḍitāny upadiśyante. evaṃkila bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ caranta upapādukā bhaviṣyanti. evam abhijñāsv aparihāṇadharmāṇo bhavanti, buddhakṣetrād buddhakṣetraṃ saṃkramiṣyanti, yaiś ca kuśalamūlair ākāṅkṣiṣyanti. tān buddhān bhagavataḥ satkartuṃ gurukartuṃ mānayituṃ pūjayituṃ tāni tathārūpāṇi kuśalamūlāni samṛtsyanti, yañ ca teṣāṃ buddhānāṃ bhagavatām antikād dharmaṃ śroṣyanti. sa na kadācid ācchetsyate, yāvat sarvākārajñatām anuprāpsyanti. sadāsamāhitāś ca bhaviṣyanty avikṣiptāś ca samāhitayogena. asaṅgapratibhānāś ca bhaviṣyanti, anārthavatpratibhānāś ca bhaviṣyanti. samāhitapratibhānāś ca bhaviṣyanti, yuktapratibhānāś ca bhaviṣyanti, śliṣṭapratibhānāś ca bhaviṣyanti, arthavatpratibhānāś ca bhaviṣyanti, sarvalokābhyudgataviśiṣṭapratibhānāś ca bhaviṣyanti bodhisattvā mahāsattvā anupalambhayogena.

anupalambhaśūnyatām upādāya bodhisattvasya mahāsattvasya saṃparigraha upadiśyate prathamacittotpādam upādāya yāvad daśamaś cittotpādo bodhisattvamārgaś copadiśyate, yad uta dānapāramitā, śīlapāramitā, kṣāntipāramitā, vīryapāramitā, dhyānapāramitā, prajñāpāramitā.

adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, (ŚsP_II-3_53) atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhaśūnyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā.

catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāni, āryāṣṭāṅgo mārgaḥ, catvāry āryasatyāni, catvāri dhyānāni, catvāry apramāṇāni, catasra ārūpyasamāpattayaḥ, aṣṭau vimokṣāḥ, navānupūrvavihārasamāpattayaḥ, śūnyatānimittāpraṇihitavimokṣamukhāni, pañcābhijñāḥ, sarvasamādhayaḥ, sarvadhāraṇīmukhāni, daśatathāgatabalāni, catvāri vaiśāradyāni, catasraḥ pratisaṃvidaḥ, mahāmaitrī, mahākaruṇā, aṣṭādaśāveṇikabuddhadharmāḥ.

bodhisattvasya mahāsattvasyābhijñāvikrīḍitāny upadiśyante. evaṃkila bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ caranta upapādukā bhaviṣyanti. evam abhijñāṃ ca parihāṇadharmāṇo bhavanti, buddhakṣetrād buddhakṣetraṃ saṃkramiṣyanti, yaiś ca kuśalamūlair ākāṅkṣiṣyanti. tān buddhān bhagavataḥ satkartuṃ gurukartuṃ mānayituṃ pūjayituṃ tāni tathārūpāṇi kuśalamūlāni samṛtsyanti, yañ ca teṣāṃ buddhānāṃ bhagavatām antikād dharmaṃ śroṣyanti, sa na kadācid ācchetsyate, yāvat sarvākārajñatām anuprāpsyanti. sadāsamāhitāś ca bhaviṣyanty avikṣiptāś ca samāhitayogena. asaṅgapratibhānāś ca bhaviṣyanti, anācchedyapratibhānāś ca bhaviṣyanti. samāhitapratibhānāś ca bhaviṣyanti, yuktapratibhānāś ca bhaviṣyanti, śliṣṭapratibhānāś ca bhaviṣyanti, arthavatpratibhānāś ca bhaviṣyanti, sarvalokābhyudgataviśiṣṭapratibhānāś ca bhaviṣyanti bodhisattvā mahāsattvā anupalambhayogena.

abhāvaśūnyatām upādāya bodhisattvasya mahāsattvasya saṃparigraha upadiśyate. prathamacittotpādam upādāya yāvad daśamaś cittotpādo bodhisattvamārgaś copadiśyate, yad uta dānapāramitā, śīlapāramitā, kṣāntipāramitā, vīryapāramitā, dhyānapāramitā, prajñāpāramitā.

adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhaśūnyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā.

catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāni, āryāṣṭāṅgo mārgaḥ, (ŚsP_II-3_54) catvāry āryasatyāni, catvāri dhyānāni, catvāry apramāṇāni, catasra ārūpyasamāpattayaḥ, aṣṭau vimokṣāḥ, navānupūrvavihārasamāpattayaḥ, śūnyatānimittāpraṇihitavimokṣamukhāni, pañcābhijñāḥ, sarvasamādhayaḥ, sarvadhāraṇīmukhāni, daśatathāgatabalāni, catvāri vaiśāradyāni, catasraḥ pratisaṃvidaḥ, mahāmaitrī, mahākaruṇā, aṣṭādaśāveṇikabuddhadharmāḥ.

bodhisattvasya mahāsattvasyābhijñāvikrīḍitāny upadiśyante. evaṃkila bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ caranta upapādukā bhaviṣyanti. evam abhijñāsv aparihāṇadharmāṇo bhavanti, buddhakṣetrād buddhakṣetraṃ saṃkramiṣyanti, yaiś ca kuśalamūlair ākāṅkṣiṣyanti. tān buddhān bhagavataḥ satkartuṃ gurukartuṃ mānayituṃ pūjayituṃ, tāni tathārūpāṇi kuśalamūlāni samṛtsyanti, yañ ca teṣāṃ buddhānāṃ bhagavatām antikād dharmaṃ śroṣyanti, sa na kadācid ācchetsyate, yāvat sarvākārajñatām anuprāpsyanti. sadāsamāhitāś ca bhaviṣyanty avikṣiptāś ca samāhitayogena. asaṅgapratibhānāś ca bhaviṣyanti, anācchedyapratibhānāś ca bhaviṣyanti. samāhitapratibhānāś ca bhaviṣyanti, yuktapratibhānāś ca bhaviṣyanti, śliṣṭapratibhānāś ca bhaviṣyanti, arthavatpratibhānāś ca bhaviṣyanti, sarvalokābhyudgataviśiṣṭapratibhānāś ca bhaviṣyanti bodhisattvā mahāsattvā anupalambhayogena.

svabhāvaśūnyatām upādāya bodhisattvasya mahāsattvasya saṃparigraha upadiśyate. prathamacittotpādam upādāya yāvad daśamaś cittotpādo bodhisattvamārgaś copadiśyate, yad uta dānapāramitā, śīlapāramitā, kṣāntipāramitā, vīryapāramitā, dhyānapāramitā, prajñāpāramitā.

adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhaśūnyatā abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā.

catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāni, āryāṣṭāṅgo mārgaḥ, catvāry āryasatyāni, catvāri dhyānāni, catvāry apramāṇāni, catasra ārūpyasamāpattayaḥ, aṣṭau vimokṣāḥ, navānupūrvavihārasamāpattayaḥ, śūnyatānimittāpraṇihitavimokṣamukhāni, pañcābhijñāḥ, sarvasamādhayaḥ, sarvadhāraṇīmukhāni, daśatathāgatabalāni, catvāri vaiśāradyāni, catasraḥ pratisaṃvidaḥ, mahāmaitrī, mahākaruṇā, aṣṭādaśāveṇikabuddhadharmāḥ.

(ŚsP_II-3_55)
bodhisattvasya mahāsattvasyābhijñāvikrīḍitāny upadiśyante. evaṃkila bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ caranta upapādukā bhaviṣyanti. evam abhijñāṃ ca parihāṇadharmāṇo bhavanti, buddhakṣetrād buddhakṣetraṃ saṃkramiṣyanti, yaiś ca kuśalamūlair ākāṅkṣiṣyanti. tān buddhān bhagavataḥ satkartuṃ gurukartuṃ mānayituṃ pūjayituṃ tāni tathārūpāṇi kuśalamūlāni samṛtsyanti, yañ ca teṣāṃ buddhānāṃ bhagavatām antikād dharmaṃ śroṣyanti. sa na kadācid ācchetsyate, yāvat sarvākārajñatām anuprāpsyanti. sadāsamāhitāś ca bhaviṣyanty avikṣiptāś ca samāhitayogena. asaṅgapratibhānāś ca bhaviṣyanti, anācchedyapratibhānāś ca bhaviṣyanti. samāhitapratibhānāś ca bhaviṣyanti, yuktapratibhānāś ca bhaviṣyanti, śliṣṭapratibhānāś ca bhaviṣyanti, arthavatpratibhānāś ca bhaviṣyanti, sarvalokābhyudgataviśiṣṭapratibhānaś ca bhaviṣyanti bodhisattvā mahāsattvā anupalambhayogena.

abhāvasvabhāvaśūnyatām upādāya bodhisattvasya mahāsattvasya saṃparigraha upadiśyate prathamacittotpādam upādāya yāvad daśamaś cittotpādo bodhisattvamārgaś copadiśyate, yad uta dānapāramitā, śīlapāramitā, kṣāntipāramitā, vīryapāramitā, dhyānapāramitā, prajñāpāramitā.

adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalambhaśūnyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā.

catvāri smṛtyupasthānāni, catvāri samyakprahāṇāni, catvāra ṛddhipādāḥ, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāni, āryāṣṭāṅgo mārgaḥ, catvāry āryasatyāni, catvāri dhyānāni, catvāry apramāṇāni, catasra ārūpyasamāpattayaḥ, aṣṭau vimokṣāḥ, navānupūrvavihārasamāpattayaḥ, śūnyatānimittāpraṇihitavimokṣamukhāni, pañcābhijñāḥ, sarvasamādhayaḥ, sarvadhāraṇīmukhāni, daśatathāgatabalāni, catvāri vaiśāradyāni, catasraḥ pratisaṃvidaḥ, mahāmaitrī, mahākaruṇā, aṣṭādaśāveṇikabuddhadharmāḥ.

bodhisattvasya mahāsattvasyābhijñāvikrīḍitāny upadiśyante. evaṃkila bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ caranta upapādukā bhaviṣyanti. evam abhijñāṃ ca parihāṇadharmāṇo bhavanti, buddhakṣetrād buddhakṣetraṃ saṃkramiṣyanti, yaiś ca kuśalamūlair ākāṅkṣiṣyanti. tān buddhān bhagavataḥ satkartuṃ gurukartuṃ mānayituṃ pūjayituṃ tāni tathārūpāṇi (ŚsP_II-3_56) kuśalamūlāni samṛtsyanti, yañ ca teṣāṃ buddhānāṃ bhagavatām antikād dharmaṃ śroṣyanti, sa na kadācid ācchetsyate, yāvat sarvākārajñatām anuprāpsyanti. sadāsamāhitāś ca bhaviṣyanty avikṣiptāś ca samāhitayogena. asaṅgapratibhānāś ca bhaviṣyanti, anārthavatpratibhānāś ca bhaviṣyanti. samāhitapratibhānāś ca bhaviṣyanti, yuktapratibhānāś ca bhaviṣyanti, śliṣṭapratibhānāś ca bhaviṣyanti, arthavatpratibhānāś ca bhaviṣyanti, sarvalokābhyudgataviśiṣṭapratibhānāś ca bhaviṣyanti bodhisattvā mahāsattvā anupalambhayogena.

śatasāhasryāḥ prajñāpāramitāyāḥ pañcadaśamaḥ parivartaḥ samāptaḥ


(ŚsP_II-3_57)
atha khalu śakrasya devānām indrasyaitad abhūt: asyāḥ sarvadharmavṛṣṭeḥ subhūtinā sthavireṇa bhāṣyamāṇāyāḥ yan nv ahaṃ puṣyāṇy abhinirmāya buddhaṃ bhagavataṃ bodhisattvāṃś ca mahāsattvān bhikṣusaṃghaṃ ca subhūtisthaviram asyāḥ prajñāpāramitāyāḥ pūjākarmaṇe avakireyam abhyavakireyam abhiprākireyaṃ, yāvantaś ca trisāhasramahāsāhasralokadhātau cāturmahārājikā devās trāyastriṃśā devā yāmā devās tuṣitā devāḥ nirmāṇaratayo devāḥ paranirmitavaśavartino devā brahmakāyikā devā brahmapurohitā devā brāhmaparṣadyā devā mahābrahmāṇo devā ābhā devāḥ parīttābhā devā apramāṇābhā devāḥ ābhāsvarā devāḥ śubhā devāḥ parittaśubhā devā apramāṇaśubhā devāḥ śubhakṛtsnā devā bṛhā devāḥ parīttabṛhā devā apramāṇabṛhā devā bṛhatpharā devā abṛhā devā atapā devāḥ sudṛśā devā sudarśanā devā akaniṣṭhā devās teṣām etad abhūvan: asyā dharmavṛṣṭeḥ subhūtinā sthavireṇa bhāṣyamāṇāyāḥ. yaṃ nūnaṃ vayaṃ puṣpāṇy abhinirmāya buddhaṃ bhagavataṃ bodhisattvāṃś ca bhikṣusaṃghaṃ ca subhūtisthavirañ cāsyāḥ prajñāpāramitāyāḥ pūjākarmaṇe avikireyam.

atha khalu śakro devānām indro ye trisāhasramahāsāḥsre lokadhātau cāturmahārājakāyikā devāḥ trāyastriṃśā devāḥ yāmā devās tuṣitā devā nirmāṇaratayo devāḥ paranirmitavaśavartino devā brahmakāyikā devā brahmapurohitā devā brahmapārṣadyā devā mahābrahmāṇo devā ābhā devāḥ parīttābhā devā apramāṇābhā devā ābhasvarā devāḥ śubhā devāḥ parīttaśubhā devā apramāṇaśubhā devāḥ śubhākṛtsnā devā bṛhā devāḥ parīttabṛhā devā apramāṇabṛhā devā bṛhatphalā devā abṛhā devā atapā devāḥ sudṛśā devāḥ sudarśanā devā akaniṣṭhā devās te sarve divyāni māndāravāni puṣpāṇy abhinirmāya buddhaṃ bhagavataṃ bodhisattvāṃś ca mahāsattvāṃś ca bhikṣusaṃghaṃ ca suhūtisthaviram asyāḥ prajñāpāramitāyāḥ pūjākarmaṇe avikiranti sma, abhyavakiranti sma, abhiprākiranti sma, mahāvarṇakaiś ca taiḥ puṣpaiḥ, ayaṃ trisāhasramahāsāhasro lokadhātuḥ puṣpasaṃstarasaṃstṛto 'bhūt, upariṣṭhād aṃtarīkṣe trisāhasramahāsāhasralokadhātuḥ pramāṇaḥ puṣpakūṭāgāraḥ saṃsthito 'bhūt ramaṇīyo manoramaḥ,

sacet subhūteḥ sthavirasyaitad abhūt: na punar imāni puṣpāṇi mayā (ŚsP_II-3_58) sarvadevabhavaneṣv adṛṣṭapūrvāṇi pravaramāṇāni, yānīmāni puṣpāṇi devair abhyavakīrṇāni nirmitānīmāni puṣpāṇi, na staṃbhaniryātāni na sthalajāni na jalajāni yānīmāni puṣpāṇi devaputrair abhyavakīrṇāni manomayānīmāni puṣpāṇi, nemāni stambhaniryātāni, yānīmāni devaputrair abhyavakīrṇāni.

atha śakro devānām indraḥ subhūteḥ sthavirasya cetasaiva cetaḥparivitarkam ājñāya āyuṣmantaṃ subhūtisthaviram etad avocan: aniryātāni bhadanta subhūte imāni puṣpāṇi, na manomayāni na stambhaniryātāni.

subhūtir āha: yat punaḥ kauśika evaṃ vadasi, aniryātānīmāni puṣpāṇi nemāni puṣpāṇi manoniryātāni na stambhaniryātāni, yāni kauśikāniryātāni netāni puṣpāṇi.

śakra āha: kiṃ punar bhadanta subhūte, imāny eva puṣpāṇy aniryātāni, atha rūpam apy anirjātam evaṃ vedanāpy aniyātā saṃjñāpy aniryātā saṃskārā apy aniryātā vijñānam apy aniryātam.

subhūtir āha: yat kauśikaivaṃ vadasi, na kauśikemāny eva puṣpāny aniryātānīti, rūpam api kauśikāniryātaṃ yac cāniryātaṃ na tad rūpaṃ, vedanāpi kauśikāniryātā yā cāniryātā na sā vedanā, saṃjñāpi kauśikāniryātā yā cāniryātā na sā saṃjñā, saṃskārā api kauśikāniryātā ye cāniryātā na te saṃskārāḥ, vijñānam api kauśikāniryātaṃ yac cāniryātaṃ na tad vijñānam.

cakṣuḥ kauśikāniryātaṃ yac cāniryātaṃ na tac cakṣuḥ, śrotraṃ kauśikāniryātaṃ yac cāniryātaṃ na tac chrotraṃ, ghrāṇaṃ kauśikāniryātaṃ yac cāniryātaṃ na tad ghrāṇaṃ, jihvā kauśikāniryātā yā cāniryātā na sā jihvā, kāyaḥ kauśikāniryāto yaś cāniryāto na sa kāyaḥ, manaḥ kauśikāniryātaṃ yac cāniryātaṃ na tan manaḥ.

rūpaṃ kauśikāniryātaṃ yac cāniryātaṃ na tad rūpaṃ, śabdaḥ kauśikāniryāto yaś cāniryāto na sa śabdaḥ, gandhaḥ kauśikāniryāto yaś cāniryāto na sa gandhaḥ, rasaḥ kauśikāniryāto yaś cāniryāto na sa rasaḥ, sparśaḥ kauśikāniryāto yaś cāniryāto na sa sparśaḥ, dharmāḥ kauśikāniryātā ye cāniryātā na te dharmāḥ.

cakṣurvijñānaṃ kauśikāniryātaṃ yac cāniryātaṃ na tac cakṣurvijñānaṃ, śrotravijñānaṃ kauśikāniryātaṃ yac cāniryātaṃ na tac chrotravijñānaṃ, ghrāṇavijñānaṃ kauśikāniryātaṃ yac cāniryātaṃ na tad ghrāṇavijñānaṃ, jihvāvijñānaṃ kauśikāniryātaṃ yac cāniryātaṃ na taj jihvāvijñānaṃ, kāyavijñānaṃ kauśikāniryātaṃ yac cāniryātaṃ na tat kāyavijñānaṃ, (ŚsP_II-3_59) manovijñānaṃ kauśikāniryātaṃ yac cāniryātaṃ na tan manovijñānam.

cakṣuḥsaṃsparśaḥ kauśikāniryāto yaś cāniryāto na sa cakṣuḥsaṃsparśaḥ, śrotrasaṃsparśaḥ kauśikāniryāto yaś cāniryāto na sa śrotrasaṃsparśaḥ, ghrāṇasaṃsparśaḥ kauśikāniryāto yaś cāniryāto na sa ghrāṇasaṃsparśaḥ, jihvāsaṃsparśaḥ kauśikāniryāto yaś cāniryāto na sa jihvāsaṃsparśaḥ, kāyasaṃsparśaḥ kauśikāniryāto yaś cāniryāto na saḥ kāyasaṃsparśaḥ, manaḥsaṃsparśaḥ kauśikāniryāto yaś cāniryāto na sa tnanaḥsaṃsparśaḥ.

cakṣuḥsaṃsparśapratyayavedanā kauśikāniryātā yā cāniryātā na sā cakṣuḥsaṃsparśapratyayavedanā, śrotrasaṃsparśapratyayavedanā kauśikāniryātā yā cāniryātā na sā śrotrasaṃsparśapratyayavedanā, ghrāṇasaṃsparśapratyayavedanā kauśikāniryātā yā cāniryātā na sā ghrāṇasaṃsparśapratyayavedanā, jihvāsaṃsparśapratyayavedanā kauśikāniryātā yā cāniryātā na sā jihvāsaṃsparśapratyayavedanā, kāyasaṃsparśapratyayavedanā kauśikāniryātā yā cāniryātā na sā kāyasaṃsparśapratyayavedanā, manaḥsaṃsparśapratyayavedanā kauśikāniryātā yā caniryātā na sā manaḥsaṃsparśapratyayavedanā.

pṛthivīdhātuḥ kauśikāniryāto yaś cāniryāto na sa pṛthivīdhātuḥ, abdhātuḥ kauśikāniryāto yaś cāniryāto na so 'bdhātuḥ, tejodhātuḥ kauśikāniryāto yaś cāniryāto na sa tejodhātuḥ, vāyudhātuḥ kauśikāniryāto yaś cāniryāto na sa vāyudhātuḥ, ākāśadhātuḥ kauśikāniryāto yaś cāniryāto na sa ākāśadhātuḥ, vijñānadhātuḥ kauśikāniryāto yaś cāniryāto na sa vijñānadhātuḥ.

avidyā kauśikāniryātā yā cāniryātā na sā avidyā, saṃskārāḥ kauśikāniryātā ye cāniryātā na te saṃskārāḥ, vijñānaṃ kauśikāniryātaṃ yac cāniryātaṃ na tad vijñānaṃ, nāmarūpaṃ kauśikāniryātaṃ yac cāniryātaṃ na tan nāmarūpaṃ, ṣaḍāyatanaṃ kauśikāniryātaṃ yac cāniryātaṃ na tat ṣaḍāyatanaṃ, sparśaḥ kauśikāniryāto yaś cāniryāto na sa sparśaḥ, vedanā kauśikāniryātā yā cāniryātā na sā vedanā, tṛṣṇā kauśikāniryātā yā cāniryātā na sā tṛṣṇā, upādānaṃ kauśikāniryātaṃ yac cāniryātaṃ na tad upādānaṃ, bhavaḥ kauśikāniryāto yaś cāniryāto na sa bhavaḥ, jātiḥ kauśikāniryātā yā cāniryātā na sā jātiḥ, jarāmaraṇaṃ kauśikāniryātaṃ yac cāniryātaṃ na taj jarāmaraṇam.

dānapāramitā kauśikāniryātā yā cāniryātā na sā dānapāramitā, śīlapāramitā (ŚsP_II-3_60) kauśikāniryātā yā cāniryātā na sā śīlapāramitā, kṣāntipāramitā kauśikāniryātā yā cāniryātā na sā kṣāntipāramitā, vīryapāramitā kauśikāniryātā yā cāniryātā na sā vīryapāramitā, dhyānapāramitā kauśikāniryātā yā cāniryātā na sā dhyānapāramitā, prajñāpāramitā kauśikāniryātā yā cāniryātā na sā prajñāpāramitā.

adhyātmaśūnyatā kauśikāniryātā yā cāniryātā na sādhyātmaśūnyatā, bahirdhāśūnyatā kauśikāniryātā yā cāniryātā na sā bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā kauśikāniryātā yā cāniryātā na sādhyātmabahirdhāśūnyatā, śūnyatāśūnyatā kauśikāniryātā yā cāniryātā na sā śūnyatāśūnyatā, mahāśūnyatā kauśikāniryātā yā cāniryātā na sā mahāśūnyatā, paramārthaśūnyatā kauśikāniryātā yā cāniryātā na sā paramārthaśūnyatā, saṃskṛtaśūnyatā kauśikāniryātā yā cāniryātā na sā saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā kauśikāniryātā yā cāniryātā na sāsaṃskṛtaśūnyatā, atyantaśūnyatā kauśikāniryātā yā cāniryātā na sātyantaśūnyatā, anavarāgraśūnyatā kauśikāniryātā yā cāniryātā na sānavarāgraśūnyata, anavakāraśūnyatā kauśikāniryātā yā cāniryātā na sānavakāraśūnyatā, prakṛtiśūnyatā kauśikāniryātā yā cāniryātā na sā prakṛtiśūnyatā, sarvadharmaśūnyatā kauśikāniryātā yā cāniryātā na sā sarvadharmaśūnyatā, svalakṣaṇaśūnyatā kauśikāniryātā yā cāniryātā na sā svalakṣaṇaśūnyatā, anupalambhaśūnyatā kauśikāniryātā yā cāniryātā na sānupalambhaśūnyatā, abhāvaśūnyatā kauśikāniryātā yā cāniryātā na sābhāvaśūnyatā, svabhāvaśūnyatā kauśikāniryātā yā cāniryātā na sā svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā kauśikāniryātā yā cāniryātā na sābhāvasvabhāvaśūnyatā.

smṛtyupasthānāni kauśikāniryātāni yāni cāniryātāni na tāni smṛtyupasthānāni, samyakprahāṇāni kauśikāniryātāni yāni cāniryātāni na tāni samyakprahāṇāni, ṛddhipādāḥ kauśikāniryātā ye cāniryātā na te ṛddhipādāḥ, indriyāṇi kauśikāniryātāni yāni cāniryātāni na tānīndriyāṇi, balāni kauśikāniryātāni yāni cāniryātāni na tāni balāni, bodhyaṅgāni kauśikāniryātāni yāni cāniryātāni na tāni bodhyaṅgāni, āryāṣṭaṅgo mārgaḥ kauśikāniryāto yaś cāniryāto na sa āryāṣṭāṅgo mārgaḥ, āryasatyāni kauśikāṃiryātāni yāni cāniryātāni na tāni āryasatyāni, dhyānāni kauśikāniryātāni yāni cāniryātāni na tāni dhyānāni, apramāṇāni kauśikāniryātāni yāni cāniryātāni na tāny apramāṇāni, ārūpyasamāpattayaḥ kauśikāniryātā ye cāniryātā na tā ārūpyasamāpattayaḥ, aṣṭau vimokṣāḥ kauśikāniryātā ye (ŚsP_II-3_61) cāniryātā na tā aṣṭau vimokṣāḥ, navānupūrvavihārasamāpattayaḥ kauśikāniryātā yāś cāniryātā na tā anupūrvavihārasamāpattayaḥ, śūnyatānimittāpraṇihitavimokṣamukhāni kauśikāniryātāni yāni cāniryātāni na tāni śūnyatānimittāpraṇihitavimokṣamukhāni, abhijñāḥ kauśikāniryātā yās cāniryātā na tā abhijñāḥ, samādhayaḥ kauśikāniryātā ye cāniryātā na te samādhayaḥ, dhāraṇīmukhāni kauśikāniryātāni yāni cāniryātāni na tāni dhāraṇīmukhāni, daśatathāgatabalāni kauśikāniryātāni yāni cāniryātāni na tāni daśatathāgatabalāni, catvāri vaiśāradyāni kauśikāniryātāni yāni cāniryātāni na tāni catvāri vaiśāradyāṃi, catasraḥ pratisaṃvidaḥ kauśikāniryātā yāś cāniryātā na tāḥ pratisaṃvidaḥ, mahāmaitrī kauśikāniryātā yā cāniryātā na sā mahāmaitrī, mahākaruṇā kauśikāniryātā yā cāniryātā na sā mahākaruṇā, aṣṭādaśāveṇikā buddhadharmāḥ kauśikāniryātā ye cāniryātā na te aṣṭādaśāveṇikā buddhadharmāḥ, srotaāpattiphalaṃ kauśikāniryātaṃ yac cāniryātaṃ na tac chrotaāpattiphalaṃ, sakṛdāgāmiphalaṃ kauśikāniryātaṃ yac cāniryātaṃ na tat sakṛdāgāmiphalaṃ, anāgāmiphalaṃ kauśikāniryātaṃ yac cāniryātaṃ na tad anāgāmiphalaṃ, arhattvaṃ kauśikāniryātaṃ yac cāniryātaṃ na tad arhattvaṃ, pratyekabodhiḥ kauśikāniryātā yā cāniryātā na sā pratyekabodhiḥ, mārgākārajñatā kauśikāniryātā yā cāniryātā na sā mārgākārajñatā, sarvākārajñatā kauśikāniryātā yā cāniryātā na sā sarvākārajñatā, srotaāpannaḥ kauśikāniryāto yaś cāniryāo na sa srotaāpannaḥ, sakṛdāgāmī kauśikāniryāto yaś cāniryāto na sa sakṛdāgāmī, anāgāmī kauśikāniryāto yaś cāniryāto na so anāgāmī, arhat kauśikāniryāto yaś cāniryāto na so arhat, pratyekabuddhaḥ kauśikāniryāto yaś cāniryāto na sa pratyekabuddhaḥ, bodhisattvaḥ kauśikāniryāto yaś cāniryāto na sa bodhisattvaḥ, tathāgataḥ kauśikāniryāto yaś cāniryāto na sa tathāgataḥ.

atha khalu śakrasya devānām indrasyaitad abhūt: gambhīraprajño batāyaṃ subhūtisthaviro yatra hi nāma prajñaptiṃ ca na virodhayati dharmatāñ copadiśati.

atha bhagavān śakraṃ devānām indram āmantrayate sma: evam etat kauśikaivam etad gambhīraprajño batāyaṃ subhūtiḥ sthaviraḥ yatra hi nāmaṃ prajñaptiṃ ca na virodhayati dharmatāṃ copadiśati.

atha śakro devānām indro bhagavantam etad avocat: kathaṃ bhagavan subhūtiḥ sthaviraḥ prajñaptiṃ ca na virodhayati dharmatāṃ copadiśati?

(ŚsP_II-3_62)
evam ukte bhagavāñ chakraṃ devānām indram etad avocat: rūpaṃ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, vedanā kauśika prajñaptimātrā yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, saṃjñā kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, saṃskārāḥ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, vijñānaṃ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati. tat kasya hetoḥ? yā kauśika dharmāṇāṃ dharmatā sā na rudhyate na virudhyate, yā na rūdhyate na virūdhyate tāṃ subhūtiḥ sthavira upadiśati na ca virodhayati.

cakṣuḥ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, śrotraṃ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, ghrāṇaṃ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, jihvā kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, kāyaḥ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, manaḥ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati. tat kasya hetoḥ? yā kauśika dharmāṇāṃ dharmatā sā na rūdhyate na virūdhyate, yā na rudhyate na virudhyate tāṃ subhūtiḥ sthavira upadiśati na ca virodhayati.

rūpaṃ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, śabdaḥ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, gandhaḥ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, rasaḥ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, sparśaḥ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, dharmāḥ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, tat kasya hetoḥ? yā kauśika dharmāṇāṃ dharmatā sā na rūdhyate na virūdhyate, yā na rūdhyate na virudhyate tāṃ subhūtiḥ sthavira upadiśati (ŚsP_II-3_63) na ca virodhayati.
cakṣurvijñānaṃ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, śrotravijñānaṃ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, ghrāṇavijñānaṃ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, jihvāvijñānaṃ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, kāyavijñānaṃ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, manovijñānaṃ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, tat kasya hetoḥ? yā kauśika dharmāṇāṃ dharmatā sā na rudhyate na virudhyate, yā na rūdhyate na virūdhyate tāṃ subhūtiḥ sthavira upadiśati na ca virodhayati.

cakṣuḥsaṃsparśaḥ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, śrotrasaṃsparśaḥ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, ghrāṇasaṃsparśaḥ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, jihvāsaṃsparśaḥ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, kāyasaṃsparśaḥ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, manaḥsaṃsparśaḥ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati. tat kasya hetoḥ? yā kauśika dharmāṇāṃ dharmatā sā na rūdhyate na virūdhyate, yā na rudhyate na virudhyate tāṃ subhūtiḥ sthavira upadiśati na ca virodhayati.

cakṣuḥsaṃsparśapratyayaveditaṃ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, śrotrasaṃsparśapratyayaveditaṃ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, ghrāṇasarnsparśapratyayaveditaṃ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, jihvāsaṃsparśapratyayaveditaṃ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, kāyasaṃsparśapratyayaveditaṃ (ŚsP_II-3_64) kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, manaḥsaṃsparśapratyayaveditaṃ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, tat kasya hetoḥ? yā kauśika dharmāṇāṃ dharmatā sā na rudhyate na virudhyate, yā na rudhyate na virudhyate tāṃ subhūtiḥ sthavira upadiśati na ca virodhayati.

pṛthivīdhātuḥ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, abdhātuḥ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, tejodhātuḥ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, vāyudhātuḥ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, ākāśadhātuḥ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, vijñānadhātuḥ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati. tat kasya hetoḥ? yā kauśika dharmāṇāṃ dharmatā sā na rudhyate na virudhyate, yā na rudhyate na virudhyate tāṃ subhūtiḥ sthavira upadiśati na ca virodhayati.

avidyā kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, saṃskārāḥ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, vijñānaṃ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, nāmarūpaṃ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, ṣaḍāyatanaṃ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, sparśaḥ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, vedanā kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, tṛṣṇā kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, upādānaṃ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, bhavaḥ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, jātiḥ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā (ŚsP_II-3_65) dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, jarāmaraṇaṃ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, tat kasya hetoḥ? yā kauśika dharmāṇāṃ dharmatā sā na rudhyate na virudhyate, yā na rudhyate na virudhyate tāṃ subhūtiḥ sthavira upadiśati na ca virodhayati.

dānapāramitā kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, śīlapāramitākauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, kṣāntipāramitā kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, vīryapāramitā kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, dhyānapāramitā kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, prajñāpāramitā kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati. tat kasya hetoḥ? yā kauśika dharmāṇāṃ dharmatā sā na rudhyate na virudhyate, yā na rudhyate na virudhyate tāṃ subhūtiḥ sthavira upadiśati na ca virodhayati.

adhyātmaśūnyatā kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, bahirdhāśūnyatā kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, adhyātmabahirdhāśūnyatā kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, śūnyatāśūnyatā kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, mahāśūnyatā kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, paramārthaśūnyatā kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, saṃskṛtaśūnyatā kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, asaṃskṛtaśūnyatā kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, atyantaśūnyatā kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, anavarāgraśūnyatā kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, anavakāraśūnyatā (ŚsP_II-3_66) kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, prakṛtiśūnyatā kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, sarvadharmaśūnyatā kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, svalakṣaṇaśūnyatā kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, anupalambhaśūnyatā kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, abhāvaśūnyatā kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, svabhāvaśūnyatā kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, abhāvasvabhāvaśūnyatā kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, tat kasya hetoḥ? yā kauśika dharmāṇāṃ dharmatā sā na rudhyate na virudhyate, yā na rudhyate na virudhyate tāṃ subhūtiḥ sthavira upadiśati na ca virodhayati.

smṛtyupasthānāni kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, samyakprahāṇāni kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, ṛddhipādāḥ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, indriyāṇi kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, balāni kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, bodhyaṅgāni kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, āryāṣṭāṅgo mārgaḥ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, āryasatyāni kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, dhyānāni kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, apramāṇāni kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, ārūpyasamāpattayaḥ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, aṣṭau vimokṣāḥ kauśika (ŚsP_II-3_67) prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, navānupūrvavihārasamāpattayaḥ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati. tat kasya hetoḥ? yā kauśika dharmāṇāṃ dharmatā sā na rudhyate na virudhyate, yā na rudhyate na virudhyate tāṃ subhūtiḥ sthavira upadiśati na ca virodhayati.

śūnyatānimittāpraṇihitavimokṣamukhāni kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, abhijñāḥ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, samādhayaḥ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, dhāraṇīmukhāni kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, daśatathāgatabalāni kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, catvāri vaiśāradyāni kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, catasraḥ pratisaṃvidaḥ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, mahāmaitrī kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, mahākaruṇā kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, aṣṭādaśāveṇikabuddhadharmāḥ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati. tat kasya hetoḥ? yā kauśika dharmāṇāṃ dharmatā sā na rudhyate na virudhyate, yā na rudhyate na virudhyate tāṃ subhūtiḥ sthavira upadiśati na ca virodhayati.

srotaāpattiphalaṃ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, sakṛdāgāmiphalaṃ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, anāgāmiphalaṃ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, anāgāmiphalaṃ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, arhattvaṃ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, pratyekabodhiḥ kauśika prajñaptimātraṃ yat (ŚsP_II-3_68) prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, mārgākārajñatā kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, sarvākārajñatā kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, tat kasya hetoḥ? yā kauśika dharmāṇāṃ dharmatā sā na rudhyate na virudhyate, yā na rudhyate na virudhyate tāṃ subhūtiḥ sthavira upadiśati na ca virodhayati.

srotaāpannaḥ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, sakṛdāgāmī kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, anāgāmī kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, arhat kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, pratyekabuddhaḥ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, bodhisattvaḥ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, samyaksaṃbuddhaḥ kauśika prajñaptimātraṃ yat prajñaptimātraṃ sā dharmatā tāṃ subhūtiḥ sthaviro 'virodhenopadiśati, tat kasya hetoḥ? yā kauśika dharmāṇāṃ dharmatā sā na rudhyate na virudhyate, yā na rudhyate na virudhyate tāṃ subhūtiḥ sthavira upadiśati na ca virodhayati. evaṃ khalu kauśika subhūtiḥ sthaviraḥ prajñaptito na ca virodhayati.

atha khalv āyuṣman subhūtiḥ śakraṃ devānām indram etad avocat: evam etat kauśika evam etad, tad yathā pi nāma bhagavatā prajñaptimātraṃ sarvadharmān upadiṣṭāḥ. evaṃ khalu kauśika bodhisattvena mahāsattvena prajñaptimātraṃ sarvadharmān viditvā prajñāpāramitāṃ śikṣitavyam.

evaṃ śikṣamānaḥ punaḥ kauśika bodhisattvo mahāsattvo rūpe na śikṣate. tat kasya hetoḥ? tathā hi sa rūpaṃ na samanupaśyati yatra śikṣate. vedanāyāṃ na śikṣate. tat kasya hetoḥ? tathā hi sa vedanāṃ na samanupaśyati yatra śikṣate. saṃjñāyāṃ na śikṣate. tat kasya hetoḥ? tathā hi sa saṃjñāṃ na samanupaśyati yatra śikṣate. saṃskāreṣu na śikṣate. tat kasya hetoḥ? tathā hi sa saṃskārān na samanuupaśyati yatra śikṣate. vijñāne na śikṣate. tat kasya hetoḥ? tathā hi sa vijñānaṃ na samanupaśyati (ŚsP_II-3_69) yatra śikṣate.

evaṃ śikṣamāṇo bodhisattvo mahāsattvaś cakṣuṣi na śikṣate. tat kasya hetoḥ? tathā hi sa cakṣur na samanupaśyati yatra śikṣate. śrotre na śikṣate. tat kasya hetoḥ? tathā hi sa śrotraṃ na samanupaśyati yatra śikṣate. ghrāṇe na śikṣate. tat kasya hetoḥ? tathā hi sa ghrāṇaṃ na samanupaśyati yatra śikṣate. jihvāyāṃ na śikṣate. tat kasya hetoḥ? tathā hi sa jihvāṃ na samanupaśyati yatra śikṣate. kāye na śikṣate. tat kasya hetoḥ? tathā hi sa kāyaṃ na samanupaśyati yatra śikṣate. manasi na śikṣate. tat kasya hetoḥ? tathā hi sa mano na samanupaśyati, yatra śikṣate.

evaṃ śikṣamāṇo bodhisattvo mahāsattvo rūpe na śikṣate. tat kasya hetoḥ? tathā hi sa rūpaṃ na samanupaśyati yatra śikṣate. śabde na śikṣate. tat kasya hetoḥ? tathā hi sa śabdaṃ na samanupaśyati yatra śikṣate. gandhe na śikṣate. tat kasya hetoḥ? tathā hi sa gandhaṃ na samanupaśyati yatra śikṣate. rase na śikṣate. tat kasya hetoḥ? tathā hi sa rasaṃ na samanupaśyati yatra śikṣate. sparśe na śikṣate. tat kasya hetoḥ? tathā hi sa sparśaṃ na samanupaśyati yatra śikṣate. dharmeṣu na śikṣate. tat kasya hetoḥ? tathā hi sa dharmān na samanupaśyati yatra śikṣate.

evaṃ śikṣamāṇo bodhisattvo mahāsattvaḥ cakṣurvijñāne na śikṣate. tat kasya hetoḥ? tathā hi sa cakṣurvijñānaṃ na samanupaśyati yatra śikṣate. śrotravijñāne na śikṣate. tat kasya hetoḥ? tathā hi sa śrotravijñānaṃ na samanupaśyati yatra śikṣate. ghrāṇavijñāne na śikṣate. tat kasya hetoḥ? tathā hi sa ghrāṇavijñānaṃ na samanupaśyati yatra śikṣate. jihvāvijñāne na śikṣate. tat kasya hetoḥ? tathā hi sa jihvāvijñānaṃ na samanupaśyati yatra śikṣate. kāyavijñāne na śikṣate. tat kasya hetoḥ? tathā hi sa kāyavijñānaṃ na samanupaśyati yatra śikṣate. manovijñāne na śikṣate. tat kasya hetoḥ? tathā hi sa manovijñānaṃ na samanupaśyati yatra śikṣate.

evaṃ śikṣamāṇo bodhisattvo mahāsattvaḥ cakṣuḥsaṃsparśe na śikṣate. tat kasya hetoḥ? tathā hi sa cakṣuḥsaṃsparśaṃ na samanupaśyati yatra śikṣate. śrotrasaṃsparśe na śikṣate. tat kasya hetoḥ? tathā hi sa śrotrasaṃsparśaṃ na samanupaśyati yatra śikṣate. ghrāṇasaṃsparśe na śikṣate. tat kasya hetoḥ? tathā hi sa ghrāṇāsaṃsparśaṃ na samanupaśyati yatra śikṣate. jihvāsaṃsparśe na śikṣate. tat kasya hetoḥ? tathā hi sa (ŚsP_II-3_70) jihvāsaṃsparśaṃ na samanupaśyati yatra śikṣate. kāyasaṃsparśe na śikṣate. tat kasya hetoḥ? tathā hi sa kāyasaṃsparśaṃ na samanupaśyati yatra śikṣate. manaḥsaṃsparśe na śikṣate. tat kasya hetoḥ? tathā hi sa manaḥsaṃsparśaṃ na samanupaśyati yatra śikṣate.

evaṃ śikṣamāṇo bodhisattvo mahāsattvaḥ cakṣuḥsaṃsparśapratyayavedanāyāṃ na śikṣate. tat kasya hetoḥ? tathā hi sa cakṣuḥsaṃsparśapratyaya vedanāṃ na samanupaśyati yatra śikṣate. śrotrasaṃsparśapratyayavedanāṃ na śikṣate. tat kasya hetoḥ? tathā hi sa śrotrasaṃsparśapratyayavedanāṃ na samanupaśyati yatra śikṣate. ghrāṇasaṃsparśapratyayavedanāyāṃ na śikṣate. tat kasya hetoḥ? tathā hi sa ghrāṇāsaṃsparśapratyayavedanāṃ na samanupaśyati yatra śikṣate. jihvāsaṃsparśapratyayavedanāyāṃ na śikṣate, tat kasya hetoḥ? tathā hi sa jihvāsaṃsparśapratyayavedanāṃ na samamupaśyati yatra śikṣate. kāyasaṃsparśapratyayavedanāyāṃ na śikṣate. tat kasya hetoḥ? tathā hi sa kāyasaṃsparśapratyayavedanāṃ na samanupaśyati yatra śikṣate. manaḥsaṃsparśapratyayavedanāyāṃ na śikṣate. tat kasya hetoḥ? tathā hi sa manaḥsaṃsparśapratyayavedanāṃ na samanupaśyati yatra śikṣate.

evaṃ śikṣamāṇo bodhisattvo mahāsattvaḥ pṛthivīdhātau na śikṣate. tat kasya hetoḥ? tathā hi sa pṛthivīdhātuṃ na samanupaśyati yatra śikṣate. abdhātau na śikṣate. tat kasya hetoḥ? tathā hi so 'bdhātuṃ na samanupaśyati yatra śikṣate. tejodhātau na śikṣate. tat kasya hetoḥ? tathā hi sa tejodhātuṃ na samanupaśyati yatra śikṣate. vāyudhātau na śikṣate. tat kasya hetoḥ? tathā hi sa vāyudhātuṃ na samanupaśyati yatra śikṣate. ākāśadhātau na śikṣate. tat kasya hetoḥ? tathā hi sa ākāśadhātuṃ na samanupaśyati yatra śikṣate. vijñānadhātau na śikṣate. tat kasya hetoḥ? tathā hi sa vijñānadhātuṃ na samanupaśyati yatra śikṣate.

evaṃ śikṣamāṇo bodhisattvo mahāsattvo 'vidyāyāṃ na śikṣate. tat kasya hetoḥ? tathā hi so 'vidyāṃ na samanupaśyati yatra śikṣate. saṃskāreṣu na śikṣate. tat kasya hetoḥ? tathā hi sa saṃskārān na samanupaśyati yatra śikṣate. vijñāne na śikṣate. tat kasya hetoḥ? tathā hi sa vijñānaṃ na samanupaśyati yatra śikṣate. nāmarūpe na śikṣate. tat kasya hetoḥ? tathā hi sa nāmarūpaṃ na samanupaśyati yatra śikṣate. ṣaḍāyatane na śikṣate. tat kasya hetoḥ? tathā hi sa ṣaḍāyatanaṃ na samanupaśyati yatra śikṣate. sparśe na śikṣate. tat kasya hetoḥ? tathā hi sa sparśaṃ na samanupaśyati (ŚsP_II-3_71) yatra śikṣate. vedanāyāṃ na śikṣate. tat kasya hetoḥ? tathā hi sa vedanāṃ na samanupaśyati yatra śikṣate. tṛṣṇāyāṃ na śikṣate. tat kasya hetoḥ? yathā hi sa tṛṣṇāṃ na samanupaśyati yatra śikṣate. upādāne na śikṣate. tat kasya hetoḥ? tathā hi sa upādānaṃ na samanupaśyati yatra śikṣate. bhave na śikṣate. tat kasya hetoḥ? tathā hi sa bhavaṃ na samanupaśyati yatra śikṣate. jātau na śikṣate. tat kasya hetoḥ? tathā hi sa jātiṃ na samanupaśyati yatra śikṣate. jarāmaraṇe na śikṣate. tat kasya hetoḥ? tathā hi sa jarāmaraṇaṃ na samanupaśyati yatra śikṣate.

evaṃ śikṣamāṇo bodhisattvo mahāsattvaḥ dānapāramitāyāṃ na śikṣate. tat kasya hetoḥ? tathā hi sa dānapāramitāṃ na samanupaśyati yatra śikṣate. śīlapāramitāyāṃ na śikṣate. tat kasya hetoḥ? tathā hi sa śīlapāramitāṃ na samanupaśyati yatra śikṣate. kṣāntipāramitāyāṃ na śikṣate. tat kasya hetoḥ? tathā hi sa kṣāntipāramitāṃ na samanupaśyati yatra śikṣate. vīryapāramitāyāṃ na śikṣate. tat kasya hetoḥ? tathā hi sa vīryapāramitāṃ na samanupaśyati yatra śikṣate. dhyānapāramitāyāṃ na śikṣate. tat kasya hetoḥ? tathā hi sa dhyānapāramitāṃ na samanupaśyati yatra śikṣate. prajñāpāramitāyāṃ na śikṣate. tat kasya hetoḥ? tathā hi sa prajñāpāramitāṃ na samanupaśyati yatra śikṣate.

evaṃ śikṣamāṇo bodhisattvo mahāsattvo 'dhyātmaśūnyatāyāṃ na śikṣate. tat kasya hetoḥ? tathā hi so 'dhyātmaśūnyatāṃ na samanupaśyati yatra śikṣate. bahirdhāśūnyatāyāṃ na śikṣate. tat kasya hetoḥ? tathā hi sa bahirdhāśūnyatāṃ na samanupaśyati yatra śikṣate. adhyātmabahirdhāśūnyatāyāṃ na śikṣate. tat kasya hetoḥ? tathā hi so 'dhyātmabahirdhāśūnyatāṃ na samanupaśyati yatra śikṣate. śūnyatāśūnyatāyāṃ na śikṣate. tat kasya hetoḥ? tathā hi sa śūnyatāśūnyatāṃ na samanupaśyati yatra śikṣate. mahāśūnyatāyāṃ na śikṣate. tat kasya hetoḥ? tathā hi sa mahāśūnyatāṃ na samanupaśyati yatra śikṣate. paramārthaśūnyatāyāṃ na śikṣate. tat kasya hetoḥ? tathā hi sa paramārthaśūnyatāṃ na samanupaśyati yatra śikṣate. saṃskṛtaśūnyatāyāṃ na śikṣate. tat kasya hetoḥ? tathā hi sa saṃskṛtaśūnyatāṃ na samanupaśyati yatra śikṣate. asaṃskṛtaśūnyatāyāṃ na śikṣate. tat kasya hetoḥ? tathā hi so 'saṃskṛtaśūnyatāṃ na samanupaśyati yatra śikṣate. atyantaśūnyatāyāṃ na śikṣate. tat kasya hetoḥ? tathā hi so 'tyantaśūnyatāṃ na samanupaśyati yatra śikṣate. anavarāgraśūnyatāyāṃ na śikṣate. tat kasya hetoḥ? tathā hi so 'navarāgraśūnyatāṃ na samanupaśyati (ŚsP_II-3_72) yatra śikṣate. anavakāraśūnyatāyāṃ na śikṣate. tat kasya hetoḥ? tathā hi so 'navakāraśūnyatāṃ na samanupaśyati yatra śikṣate. prakṛtiśūnyatāyāṃ na śikṣate. tat kasya hetoḥ? tathā hi sa prakṛtiśūnyatāṃ na samanupaśyati yatra śikṣate. sarvadharmaśūnyatāyāṃ na śikṣate. tat kasya hetoḥ? tathā hi sa sarvadharmaśūnyatāṃ na samanupaśyati yatra śikṣate. svalakṣaṇaśūnyatāyāṃ na śikṣate. tat kasya hetoḥ? tathā hi sa svalakṣaṇaśūnyatāṃ na samanupaśyati yatra śikṣate. anupalambhaśūnyatāyāṃ na śikṣate. tat kasya hetoḥ? tathā hi so 'nupalambhaśūnyatāṃ na samanupaśyati yatra śikṣate. abhāvaśūnyatāyāṃ na śikṣate. tat kasya hetoḥ? tathā hi so 'bhāvaśūnyatāṃ na samanupaśyati yatra śikṣate. svabhāvaśūnyatāyāṃ na śikṣate. tat kasya hetoḥ? tathā hi sa svabhāvaśūnyatāṃ na samanupaśyati yatra śikṣate. abhāvasvabhāvaśūnyatāyāṃ na śikṣate. tat kasya hetoḥ? tathā hi so 'bhāvasvabhāvaśūnyatāṃ na samanupaśyati yatra śikṣate.

evaṃ śikṣamāṇo bodhisattvo mahāsattvaḥ caturṣu smṛtyupasthāneṣu na śikṣate. tat kasya hetoḥ? tathā hi sa catvāri smṛtyupasthānāni na samanupaśyati yatra śikṣate. caturṣu samyakprahāṇeṣu na śikṣate. tat kasya hetoḥ? tathā hi sa samyakprahāṇāni na samanupaśyati yatra śikṣate. caturṣu ṛddhipādeṣu na śikṣate. tat kasya hetoḥ? tathā hi sa ṛddhipādāṃ na samanupaśyati yatra śikṣate. pañcendriyeṣu na śikṣate. tat kasya hetoḥ? tathā hi sa indriyāṇi na samanupaśyati yatra śikṣate. pañcaṣu baleṣu na śikṣate. tat kasya hetoḥ? tathā hi sa balāṇi na samanupaśyati yatra śikṣate. saptasu bodhyaṅgeṣu na śikṣate. tat kasya hetoḥ? tathā hi sa bodhyaṅgāni na samanupaśyati yatra śikṣate. āryāṣṭāṅge marge na śikṣate. tat kasya hetoḥ? tathā hi sa āryāṣṭāṅgaṃ mārgaṃ na samanupaśyati yatra śikṣate.

evaṃ śikṣamāṇo bodhisattvo mahāsattvaś caturṣv āryasatyeṣu na śikṣate. tat kasya hetoḥ? tathā hi sa āryasatyāni na samanupaśyati yatra śikṣate. caturṣu dhyāneṣu na śikṣate. tat kasya hetoḥ? tathā hi sa dhyānāni na samanupaśyati yatra śikṣate. caturṣv apramāṇeṣu na śikṣate. tat kasya hetoḥ? tathā hi sa apramāṇāni na samanupaśyati yatra śikṣate. catasṛṣu ārūpyasamāpattiṣu na śikṣate. tat kasya hetoḥ? tathā hi sa ārūpyasamāpattin na samanupaśyati yatra śikṣate. aṣṭāṣu vimokṣeṣu na śikṣate. tat kasya hetoḥ? tathā hi so 'ṣṭau vimokṣān na samanupaśyati yatra śikṣate. (ŚsP_II-3_73) navānupūrvavihārasamāpattiṣu na śikṣate. tat kasya hetoḥ? tathā hi so 'nupūrvavihārasamāpattīn na samanupaśyati yatra śikṣate. śūnyatānimittāpraṇihitavimokṣamukheṣu na śikṣate. tat kasya hetoḥ? tathā hi sa śūnyatānimittāpraṇihitavimokṣamukhāni na samanupaśyati yatra śikṣate. pañcasv abhijñāsu na śikṣate. tat kasya hetoḥ? tathā hi so 'bhijñā na samanupaśyati yatra śikṣate. sarvasamādhiṣu na śikṣate. tat kasya hetoḥ? tathā hi sa sarvasamādhīn na samanupaśyati yatra śikṣate. dhāraṇīmukheṣu na śikṣate. tat kasya hetoḥ? tathā hi sa dhāraṇīmukhāni na samanupaśyati yatra śikṣate. daśatathāgatabaleṣu na śikṣate. tat kasya hetoḥ? tathā hi sa daśatathāgatabalāni na samanupaśyati yatra śikṣate. caturṣu vaiśāradyeṣu na śikṣate. tat kasya hetoḥ? tathā hi sa vaiśāradyāni na samanupaśyati yatra śikṣate. catasṛṣu pratisaṃvitsu na śikṣate. tat kasya hetoḥ? tathā hi sa catasraḥ pratisaṃvido na samanupaśyati yatra śikṣate. mahāmaitryā na śikṣate. tat kasya hetoḥ? tathā hi sa mahāmaitrīn na samanupaśyati yatra śikṣate. mahākaruṇāyāṃ na śikṣate. tat kasya hetoḥ? tathā hi sa mahākaruṇāṃ na samanupaśyati yatra śikṣate. aṣṭādaśāveṇikeṣu buddhadharmeṣu na śikṣate. tat kasya hetoḥ? tathā hi so 'ṣṭādaśāveṇikabuddhadharmān na samanupaśyati yatra śikṣate.

evaṃ śikṣamāṇo bodhisattvo mahāsattvaḥ srotaāpattiphale na śikṣate. tat kasya hetoḥ? tathā hi sa srotaāpattiphalaṃ na samanupaśyati yatra śikṣate. sakṛdāgāmiphale na śikṣate. tat kasya hetoḥ? tathā hi sa sakṛdāgāmiphalaṃ na samanupaśyati yatra śikṣate. anāgāmiphale na śikṣate. tat kasya hetoḥ? tathā hi sa anāgāmiphalaṃ na samanupaśyati yatra sikṣate. arhattve na śikṣate. tat kasya hetoḥ? tathā hi so 'rhattvaṃ na samanupaśyati yatra śikṣate. pratyekabodhau na śikṣate. tat kasya hetoḥ? tathā hi sa pratyekabodhiṃ na samanupaśyati yatra śikṣate. mārgākārajñatāyāṃ na śikṣate. tat kasya hetoḥ? tathā hi sa mārgākārajñatāṃ na samanupaśyati yatra śikṣate. sarvākārajñatāyāṃ na śikṣate. tat kasya hetoḥ? tathā hi sa sarvākārajñatāṃ na samanupaśyati yatra śikṣate.

atha khalu śakro devānām indraḥ subhūtiṃ sthaviram etad avocat: kena kāraṇena bhadanta subhūte bodhisattvo mahāsattvo rūpaṃ na samanupaśyati, kena kāraṇena vedanāṃ na samanupaśyati, kena kāraṇena saṃjñāṃ na samanupaśyati, kena kāraṇena saṃskārān na samanupaśyati, (ŚsP_II-3_74) kena kāraṇena vijñānaṃ na samanupaśyati.

kena kāraṇena cakṣur na samanupaśyati, kena kāraṇena śrotraṃ na samanupaśyati, kena kāraṇena ghrāṇaṃ na samanupaśyati, kena kāraṇena jihvāṃ na samanupaśyati, kena kāraṇena kāyaṃ na samanupaśyati, kena kāraṇena mano na samanupaśyati.

kena kāraṇena rūpaṃ na samanupaśyati, kena kāraṇena śabdaṃ na samanupaśyati, kena kāraṇena gandhaṃ na samanupaśyati, kena kāraṇena rasaṃ na samanupaśyati, kena kāraṇena sparśaṃ na samanupaśyati, kena kāraṇena dharmān na samanupaśyati.

kena kāraṇena cakṣurvijñānaṃ na samanupaśyati, kena kāraṇena śrotravijñānaṃ na samanupaśyati, kena kāraṇena ghrāṇavijñānaṃ na samanupaśyati, kena kāraṇena jihvāvijñānaṃ na samanupaśyati, kena kāraṇena kāyavijñānaṃ na samanupaśyati, kena kāraṇena manovijñānaṃ na samanupaśyati.

kena kāraṇena cakṣuḥsaṃsparśaṃ na samanupaśyati, kena kāraṇena śrotrasaṃsparśaṃ na samanupaśyati, kena kāraṇena ghrāṇasaṃsparśṃ na samanupaśyati, kena kāraṇena jihvāsaṃsparśaṃ na samanupaśyati, kena kāraṇena kāyasaṃsparśaṃ na samanupaśyati, kena kāraṇena manaḥsaṃsparśaṃ na samanupaśyati.

kena kāraṇena cakṣuḥsaṃsparśapratyayavedanāṃ na samanupaśyati, kena kāraṇena śrotrasaṃsparśapratyayavedanāṃ na samanupaśyati, kena kāraṇena ghrāṇasaṃsparśapratyayavedanāṃ na samanupaśyati, kena kāraṇena jihvāsaṃsparśapratyayavedanāṃ na samanupaśyati, kena kāraṇena kāyasaṃsparśapratyayavedanāṃ na samanupaśyati, kena kāraṇena manaḥsaṃsparśapratyayavedanāṃ na samanupaśyati.

kena kāraṇena pṛthivīdhātuṃ na samanupaśyati, kena kāraṇena abdhātuṃ na samanupaśyati, kena kāraṇena tejodhātuṃ na samanupaśyati, kena kāraṇena vāyudhātuṃ na samanupaśyati, kena kāraṇena ākāśadhātuṃ na samanupaśyati, kena kāraṇena vijñānadhātuṃ na samanupaśyati.

kena kāraṇenāvidyāṃ na samanupaśyati, kena kāraṇena saṃskārān na samanupaśyati, kena kāraṇena vijñānaṃ na samanupaśyati, kena kāraṇena nāmarūpaṃ na samanupaśyati, kena kāraṇena ṣaḍāyatanaṃ na samanupaśyati, kena kāraṇena sparśaṃ na samanupaśyati, kena kāraṇena vedanāṃ na samanupaśyati, kena kāraṇena tṛṣṇāṃ na samanupaśyati, kena kāraṇenopādānaṃ (ŚsP_II-3_75) na samanupaśyati, kena kāraṇena bhavaṃ na samanupaśyati, kena kāraṇena jātiṃ na samanupaśyati, kena kāraṇena jarāmaraṇaṃ na samanupaśyati.

kena kāraṇena dānapāramitāṃ na samanupaśyati, kena kāraṇena śīlapāramitāṃ na samanupaśyati, kena kāraṇena kṣāntipāramitāṃ na samanupaśyati, kena kāraṇena vīryapāramitāṃ na samanupaśyati, kena kāraṇena dhyānapāramitāṃ na samanupaśyati, kena kāraṇena prajñāpāramitāṃ na samanupaśyati.

kena kāraṇenādhyātmaśūnyatāṃ na samanupaśyati, kena kāraṇena bahirdhāśūnyatāṃ na samanupaśyati, kena kāraṇenādhyātmabahirdhāśūnyatāṃ na samanupaśyati, kena kāraṇena śūnyatāśūnyatāṃ na samanupaśyati, kena kāraṇena mahāśūnyatāṃ na samanupaśyati, kena kāraṇena paramārthaśūnyatāṃ na samanupaśyati, kena kāraṇena saṃskṛtaśūnyatāṃ na samanupaśyati, kena kāraṇenāsaṃskṛtaśūnyatāṃ na samanupaśyati, kena kāraṇenātyantaśūnyatāṃ na samanupaśyati, kena kāraṇenānavaragraśūnyatāṃ na samanupaśyati, kena kāraṇenānavakāraśūnyatāṃ na samanupaśyati, kena kāraṇena prakṛtiśūnyatāṃ na samanupaśyati, kena kāraṇena sarvadharmaśūnyatāṃ na samanupaśyati, kena kāraṇena svalakṣaṇaśūnyatāṃ na samanupaśyati, kena kāraṇenānupalambhaśūnyatāṃ na samanupaśyati, kena kāraṇenābhāvaśūnyatāṃ na samanupaśyati, kena kāraṇena svabhāvaśūnyatāṃ na samanupaśyati, kena kāraṇenābhāvasvabhāvaśūnyatāṃ na samanupaśyati.

kena kāraṇena smṛtyupasthānāni na samanupaśyati, kena kāraṇena samyakprahāṇāni na samanupaśyati, kena kāraṇena ṛddhipādāṃ na samanupaśyati, kena kāraṇenendriyāṇi na samanupaśyati, kena kāraṇena balāni na samanupaśyati, kena kāraṇena bodhyaṅgāni na samanupaśyati, kena kāraṇenāryāṣṭāṅgamārgaṃ na samanupaśyati, kena kāraṇenāryasatyāni na samanupaśyati, kena kāraṇena dhyānāni na samanupaśyati, kena kāraṇenāpramāṇāni na samanupaśyati, kena kāraṇenārūpyasamāpattīṃ na samanupaśyati, kena kāraṇenāṣṭ;au vimokṣāṃ na samanupaśyati, kena kāraṇena navānupūrvavihārasamāpattīṃ na samanupaśyati, kena kāraṇena śūnyatānimittāpraṇihitavimokṣamukhāni na samanupaśyati, kena kāraṇena abhijñā na samanupaśyati, kena kāraṇena samādhīn na samanupaśyati, kena kāraṇena dhāraṇīmukhāni na samanupaśyati, kena kāraṇena daśa (ŚsP_II-3_76) tathāgatabalāni na samanupaśyati, kena kāraṇena catvāri vaiśāradyāni na samanupaśyati, kena kāraṇena catasraḥ pratisaṃvido na samanupaśyati, kena kāraṇena mahāmaitrīṃ na samanupaśyati, kena kāraṇena mahākaruṇāṃ na samanupaśyati, kena kāraṇena aṣṭādaśāveṇikabuddhadharmān na samanupaśyati, kena kāraṇena sarvajñatāṃ na samanupaśyati, kena kāraṇena mārgākārajñatāṃ na samanupaśyati, kena kāraṇena sarvākārajñatāṃ na samanupaśyati.

subhūtir āha: tathā hi kauśika rūpaṃ rūpeṇa śūnyaṃ, vedanā vedanayā śūnyā, saṃjñā saṃjñayā śūnyā, saṃskārāḥ saṃskāraiḥ śūnyāḥ, vijñānaṃ vijñānena śūnyam.

cakṣuś cakṣuṣā śūnyaṃ, śrotraṃ śrotreṇa śūnyaṃ, ghrāṇaṃ ghrāṇensi śūnyaṃ, jihvā jihvayā śūnyā, kāyaḥ kāyena śūnyaḥ, mano manasā śūnyam.

rūpaṃ rūpeṇa śūnyaṃ, śabdaḥ śabdena śūnyaḥ, gandho gandhena śūnyaḥ, raso rasena śūnyaḥ, sparśaḥ sparśena śūnyaḥ, dharmā dharaiḥ śūnyāḥ.

cakṣurvijñānaṃ cakṣurvijñānena śūnyaṃ, śrotravijñānaṃ śrotravijñānena śūnyaṃ, ghrāṇavijñānaṃ ghrāṇavijñānena śūnyaṃ, jihvāvijñānaṃ śrotravijñānena śūnyaṃ, kāyavijñānaṃ jihvāvijñānena śūnyaṃ, manovijñānaṃ manovijñānena śūnyam.

cakṣuḥsaṃsparśaḥ cakṣuḥsaṃsparśena śūnyaḥ, śrotrasaṃsparśaḥ śrotrasaṃsparśena śūnyaḥ, ghrāṇasaṃsparśaḥ ghāṇasaṃsparśena śūnyaḥ, jihvāsaṃsparśaḥ jihvāsaṃsparśena śūnyaḥ, kāyasaṃsparśaḥ kāyasaṃsparśena śūnyaḥ, manaḥsaṃsparśaḥ manaḥsaṃsparśena śūnyaḥ.

cakṣuḥsaṃsparśajāvedanā cakṣuḥsaṃsparśajāvedanayā śūnyā, śrotrasaṃsparśajāvedanā śrotrasaṃsparśajāvedanayā śūnyā, ghrāṇasaṃsparśajāvedanā ghrāṇasaṃsparśajāvedanayā śūnyā, jihvāsaṃsparśajāvedanā jihvāsaṃsparśajāvedanayā śūnyā, kāyasaṃsparśajāvedanā kāyasaṃsparśajāvedanayā śūnyā, manaḥsaṃsparśajāvedanā manaḥsaṃsparśajāvedanayā śūnyā.

pṛthivīdhātuḥ pṛthivīdhātunā śūnyaḥ, abdhātur abdhātunā śūnyaḥ, tejodhātuḥ tejodhātunā śūnyaḥ, vāyudhātur vāyudhātunā śūnyaḥ, ākāśadhātur ākāśadhātunā śūnyaḥ, vijñānadhātuḥ pṛthivīdhātunā śūnyaḥ.

avidyā avidyayā śūnyā, saṃskārāḥ saṃskāraiḥ śūnyāḥ, vijñānaṃ (ŚsP_II-3_77) vijñānena śūnyaṃ, nāmarūpaṃ nāmarūpeṇa śūnyaṃ, ṣaḍāyatanaṃ ṣaḍāyatanena śūnyaṃ, sparśaḥ sparśena śūnyaḥ, vedanā vedanayā śūnyā, tṛṣṇā tṛṣṇayā śūnyā, upādānam upādānena śūnyaṃ, bhavo bhavena śūnyaḥ, jātir jātyā śūnyā, jarāmaraṇaṃ jarāmaraṇena śūnyam.

dānapāramitā dānapāramitayā śūnyā, śīlapāramitā śīlapāramitayā śūnyā, kṣāntipāramitā kṣāntipāramitayā śūnyā, vīryapāramitā vīryapāramitayā śūnyā, dhyānapāramitā dhyānapāramitayā śūnyā, prajñāpāramitā prajñāpāramitayā śūnyā.

adhyātmaśūnyatādhyātmaśūnyatayā śūnyā, bahirdhāśūnyatā bahirdhāśūnyatayā śūnyā, adhyātmabahirdhāśūnyatādhyātmabahirdhāśūnyatayā śūnyā, śūnyatāśūnyatā śūnyatāśūnyatayā śūnyā, mahāśūnyatā mahāśūnyatayā śūnyā, paramārthaśūnyatā paramārthaśūnyatayā śūnyā, saṃskṛtaśūnyatā saṃskṛtaśūnyatayā śūnyā, asaṃskṛtaśūnyatāsaṃskṛtaśūnyatayā śūnyā, atyantaśūnyatātyantaśūnyatayā śūnyā, anavarāgraśūnyatānavarāgraśūnyatayā śūnyā, anavakāraśūnyatānavakāraśūnyatayā śūnyā, prakṛtiśūnyatā prakṛtiśūnyatayā śūnyatā, sarvadharmaśūnyatā sarvadharmaśūnyatayā śūnyā, svalakṣaṇaśūnyatā svalakṣaṇaśūnyatayā śūnyā, anupalambhaśūnyatādhyātmaśūnyatayā śūnyā, abhāvaśūnyatādhyātmaśūnyatayā śūnyā, svabhāvaśūnyatā svabhāvaśūnyatayā śūnyā, abhāvasvabhāvaśūnyatādhyātmaśūnyatayā śūnyā.

smṛtyupasthānāni smṛtyupasthānaiḥ śūnyāni, samyakprahāṇāni samyakprahāṇaiḥ śūnyāni, ṛddhipādā ṛddhipādaiḥ śūnyāḥ, indriyāṇīndriyaiḥ śūnyāni, balāni balaiḥ śūnyāni, bodhyaṅgāni bodhyaṅgaiḥ śūnyāni, āryāṣṭāṅgo mārga āryāṣṭāṅgena mārgena śūnyaḥ, āryasatyāny āryasatyaiḥ śūnyāni, dhyānāni dhyānaiḥ śūnyāni, apramāṇāny apramāṇaiḥ śūnyāni, ārūpyasamāpattaya ārūpyasamāpattibhiḥ śūnyāḥ, vimokṣā vimokṣaiḥ śūnyāḥ, anupūrvavihārasamāpattayo 'nupūrvavihārasamāpattibhiḥ śūnyāḥ, śūnyatānimittāpraṇihitavimokṣamukhāni śūnyatānimittāpraṇihitavimokṣamukhaiḥ śūnyāni, abhijñā abhijñābhiḥ śūnyāḥ, samādhayaḥ samādhibhiḥ śūnyaḥ, dhāraṇīmukhāni dhāraṇīmukhaiḥ śūnyāni, daśatathāgatabalāni daśatathāgatabalaiḥ śūnyāni, vaiśāradyāni vaiśāradyaiḥ śūnyāni, pratisaṃvidaḥ pratisaṃvidbhiḥ śūnyāḥ, mahāmaitrī mahāmaitryā śūnyā, mahākaruṇā mahākaruṇayā śūnyā, āveṇikabuddhadharmā āveṇikabuddhadharmaiḥ śūnyāḥ, sarvajñatā sarvajñatayā śūnyā, mārgākārajñatā mārgākārajñatayā (ŚsP_II-3_78) śūnyā, sarvākārajñatā sarvākārajñatayā śūnyā.

na hi kauśika rūpaśūnyatā rūpaśūnyatāṃ samanupaśyati, na vedanāśūnyatā vedanāśūnyatāṃ samanupaśyati, na saṃjñāśūnyatā saṃjñāśūnyatāṃ samanupaśyati, na saṃskāraśūnyatā saṃskāraśūnyatāṃ samanupaśyati, na vijñānaśūnyatā vijñānaśūnyatāṃ samanupaśyati.

na cakṣuḥśūnyatā cakṣuḥśūnyatāṃ samanupaśyati, na śrotraśūnyatā śrotraśūnyatāṃ samanupaśyati, na ghrāṇaśūnyatā ghrāṇaśūnyatāṃ samanupaśyati, na jihvāśūnyatā jihvāśūnyatāṃ samanupaśyati, na kāyaśūnyatā kāyaśūnyatāṃ samanupaśyati, na manaḥśūnyatā manaḥśūnyatāṃ samanupaśyati.

na rūpaśūnyatā rūpaśūnyatāṃ samanupaśyati, na śabdaśūnyatā śabdaśūnyatāṃ samanupaśyati, na gandhaśūnyatā gandhaśūnyatāṃ samanupaśyati, na rasaśūnyatā rasaśūnyatāṃ samanupaśyati, na sparśaśūnyatā sparśaśūnyatāṃ samanupaśyati, na dharmaśūnyatā dharmaśūnyatāṃ samanupaśyati.

na cakṣurvijñānaśūnyatā cakṣurvijñānaśūnyatāṃ samanupaśyati, na śrotravijñānaśūnyatā śrotravijñānaśūnyatāṃ samanupaśyati, na ghrāṇavijñānaśūnyatā ghrāṇavijñānaśūnyatāṃ samanupaśyati, na jihvāvijñānaśūnyatā jihvāvijñānaśūnyatāṃ samanupaśyati, na kāyavijñānaśūnyatā kāyavijñānaśūnyatāṃ samanupaśyati, na manovijñānaśūnyatā manovijñānaśūnyatāṃ samanupaśyati.

na cakṣuḥsaṃsparśaśūnyatā saṃjñāśūnyatāṃ samanupaśyati, na śrotrasaṃsparśaśūnyatā saṃjñāśūnyatāṃ samanupaśyati, na ghrāṇasaṃsparśaśūnyatā saṃjñāśūnyatāṃ samanupaśyati, na jihvāsaṃsparśaśūnyatā saṃjñāśūnyatāṃ samanupaśyati, na kāyasaṃsparśaśūnyatā saṃjñāśūnyatāṃ samanupaśyati, na manaḥsaṃsparśaśūnyatā saṃjñāśūnyatāṃ samanupaśyati,

na cakṣuḥsaṃsparśapratyayavedanāśūnyatā cakṣuḥsaṃsparśapratyayavedanāśūnyatāṃ samanupaśyati, na śrotrasaṃsparśapratyayavedanāśūnyatā śrotrasaṃsparśapratyayavedanāśūnyatāṃ samanupaśyati, na ghrāṇasaṃsparśapratyayavedanāśūnyatā ghrāṇasaṃsparśapratyayavedanāśūnyatāṃ samanupaśyati, na jihvāsaṃsparśapratyayavedanāśūnyatā jihvāsaṃsparśapratyayavedanāśūnyatāṃ samanupaśyati, na kāyasaṃsparśapratyayavedanāśūnyatā kāyasaṃsparśapratyayavedanāśūnyatāṃ samanupaśyati, na (ŚsP_II-3_79) manaḥsaṃsparśapratyayavedanāśūnyatā manaḥsaṃsparśapratyayavedanāśūnyatāṃ samanupaśyati,

na pṛthivīdhātuśūnyatā pṛthivīdhātuśūnyatāṃ samanupaśyati, nābdhātuśūnyatābdhātuśūnyatāṃ samanupaśyati, na tejodhātuśūnyatā tejodhātuśūnyatāṃ samanupaśyati, na vāyudhātuśūnyatā vāyudhātuśūnyatāṃ samanupaśyati, nākāśadhātuśūnyatākāśadhātuśūnyatāṃ samanupaśyati, na vijñānadhātuśūnyatā vijñānadhātuśūnyatāṃ samanupaśyati.

nāvidyāśūnyatāvidyāśūnyatāṃ samanupaśyati, na saṃskāraśūnyatā saṃskāraśūnyatāṃ samanupaśyati, na vijñānaśūnyatā vijñānaśūnyatāṃ samanupaśyati, na nāmarūpaśūnyatā nāmarūpaśūnyatāṃ samanupaśyati, na ṣaḍāyatanaśūnyata ṣaḍāyatanaśūnyatāṃ samanupaśyati, na sparśaśūnyatā sparśaśūnyatāṃ samanupaśyati, na vedanāśūnyatā vedanāśūnyatāṃ samanupaśyati, na tṛṣṇāśūnyatā tṛṣṇāśūnyatāṃ samanupaśyati, nopādānaśūnyatā upādānaśūnyatāṃ samanupaśyati, na bhavaśūnyatā bhavaśūnyatāṃ samanupaśyati, na jātisūnyatā jātiśūnyatāṃ samanupaśyati, na jarāmaraṇaśūnyatā jarāmaraṇaśūnyatāṃ samanupaśyati.

na dānapāramitāśūnyatā dānapāramitāśūnyatāṃ samanupaśyati, na śīlapāramitāśūnyatā śīlapāramitāśūnyatāṃ samanupaśyati, na kṣāntipāramitāśūnyatā kṣāntipāramitāśūnyatāṃ samanupaśyati, na vīryapāramitāśūnyatā vīryapāramitāśūnyatāṃ samanupaśyati, na dhyānapāramitāśūnyatā dhyānapāramitāśūnyatāṃ samanupaśyati, na prajñāpāramitāśūnyatā prajñāpāramitāśūnyatāṃ samanupaśyati.

nādhyātmaśūnyatāśūnyatādhyātmaśūnyatāśūnyatāṃ samanupaśyati, na bahirdhāśūnyatāśūnyatā bahirdhāśūnyatāśūnyatāṃ samanupaśyati, nādhyātmabahirdhāśūnyatāśūnyatādhyātmabahirdhāśūnyatāśūnyatāṃ samanupaśyati, na śūnyatāśūnyatāśūnyatā śūnyatāśūnyatāśūnyatāṃ samanupaśyati, na mahāśūnyatāśūnyatā mahāśūnyatāśūnyatāṃ samanupaśyati, na paramārthaśūnyatāśūnyatā paramārthaśūnyatāśūnyatāṃ samanupaśyati, na saṃskṛtaśūnyatāśūnyatā saṃskṛtaśūnyatāśūnyatāṃ samanupaśyati, nāsaṃskṛtaśūnyatāśūnyatāsaṃskṛtaśūnyatāśūnyatāṃ samanupaśyati, nātyantaśūnyatāśūnyatātyantaśūnyatāśūnyatāṃ samanupaśyati, nānavarāgraśūnyatāśūnyatānavarāgraśūnyatāśūnyatāṃ samanupaśyati, nānavakāraśūnyatāśūnyatānavakāraśūnyatāśūnyatāṃ samanupaśyati, na prakṛtiśūnyatāśūnyatā prakṛtiśūnyatāśūnyatāṃ samanupaśyati, na sarvadharmaśūnyatāśūnyatā (ŚsP_II-3_80) sarvadharmaśūnyatāśūnyatāṃ samanupaśyati, na svalakṣaṇaśūnyatāśūnyatā svalakṣaṇaśūnyatāśūnyatāṃ samanupaśyati, nānupalambhaśūnyatāśūnyatānupalambhaśūnyatāśūnyatāṃ samanupaśyati, nābhāvaśūnyatāśūnyatābhāvaśūnyatāśūnyatāṃ samanupaśyati, na svabhāvaśūnyatāśūnyatā svabhāvaśūnyatāśūnyatāṃ samanupaśyati, nābhāvasvabhāvaśūnyatāśūnyatābhāvasvabhāvaśūnyatāśūnyatāṃ samanupaśyati.

na smṛtyupasthānaśūnyatā smṛtyupasthānaśūnyatāṃ samanupaśyati, na samyakprahāṇaśūnyatā samyakprahāṇaśūnyatāṃ samanupaśyati, na ṛddhipādaśūnyatā ṛddhipādaśūnyatāṃ samanupaśyati, nendriyaśūnyatā indriyaśūnyatāṃ samanupaśyati, na balaśūnyatā balaśūnyatāṃ samanupaśyati, na bodhyaṅgaśūnyatā bodhyaṅgaśūnyatāṃ samanupaśyati, na mārgaśūnyatā mārgaśūnyatāṃ samanupaśyati, nāryasatyasūnyatāryasatyaśūnyatāṃ samanupaśyati, na dhyānaśūnyatā dhyānaśūnyatāṃ samanupaśyati, nāpramāṇaśūnyatāpramāṇaśūnyatāṃ samanupaśyati, nārūpyasamāpattiśūnyatārūpyasamāpattiśūnyatāṃ samanupaśyati, na vimokṣaśūnyatā vimokṣaśūnyatāṃ samanupaśyati, nānupūrvavihārasamāpattiśūnyatānupūrvavihārasamāpattiśūnyatāṃ samanupaśyati, na śūnyatānimittāpraṇihitavimokṣamukhaśūnyatā śūnyatānimittāpraṇihitavimokṣamukhaśūnyatāṃ samanupaśyati, nābhijñāśūnyatābhijñāśūnyatāṃ samanupaśyati, na samādhiśūnyatā samādhiśūnyatāṃ samanupaśyati, na dhāraṇīmukhaśūnyatā dhāraṇīmukhaśūnyatāṃ samanupaśyati, na daśatathāgatabalaśūnyatā daśatathāgatabalaśūnyatāṃ samanupaśyati, na vaiśāradyaśūnyatā vaiśāradyaśūnyatāṃ samanupaśyati, na pratisaṃvicchūnyatā pratisaṃvicchūnyatāṃ samanupaśyati, na mahāmaitrīśūnyatā mahāmaitrīśūnyatāṃ samanupaśyati, na mahākaruṇāśūnyatā mahākaruṇāśūnyatāṃ samanupaśyati, nāveṇikabuddhadharmaśūnyatāveṇikabuddhadharmaśūnyatāṃ samanupaśyati, na sarvadharmaśūnyatā sarvadharmaśūnyatāṃ samanupaśyati, na sarvajñatāśūnyatā sarvajñatāśūnyatāṃ samanupaśyati, na mārgākārajñatāśūnyatā mārgākārajñatāśūnyatāṃ samanupaśyati, na sarvākārajñatāśūnyatā sarvākārajñatāśūnyatāṃ samanupaśyati.

yaḥ kauśika iha śūnyatāyāṃ na śikṣate sa śūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa rūpaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa vedanāśūnyatāyāṃ (ŚsP_II-3_81) śikṣate 'dvaidhīkāreṇa, sa saṃjñāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa saṃskāraśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa vijñānaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa.

sa cakṣuḥśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa śrotraśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa ghrāṇaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa jihvāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa kāyaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa manaḥśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa.

sa rūpaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa śabdaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa gandhaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa rasaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa sparśaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa dharmaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa,

sa cakṣurvijñānaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa śrotravijñānaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa ghrāṇavijñānaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa jihvāvijñānaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa kāyavijñānaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa manovijñānaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa.

sa cakṣuḥsaṃsparśaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa śrotrasaṃsparśaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa ghrāṇasaṃsparśaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa jihvāsaṃsparśaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa kāyasaṃsparśaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa manaḥsaṃsparśaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa.

sa cakṣuḥsaṃsparśapratyayavedanāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa śrotrasaṃsparśapratyayavedanāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa ghrāṇasaṃsparśapratyayavedanāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa jihvāsaṃsparśapratyayavedanāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa kāyasaṃsparśapratyayavedanāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa manaḥsaṃsparśapratyayavedanāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa.

sa pṛthivīdhātuśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, so 'bdhātuśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa tejodhātuśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa vāyudhātuśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa ākāśadhātuśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa vijñānadhātuśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa.

so 'vidyāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa saṃskāraśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa vijñānaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa nāmarūpaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa ṣaḍāyatanaśūnyatāyāṃ (ŚsP_II-3_82) śikṣate 'dvaidhīkāreṇa, sa sparśaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa vedanāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa tṛṣṇāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa upādānaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa bhavaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa jātiśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa jarāmaraṇaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa.

sa dānapāramitāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa śīlapāramitāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa kṣāntipāramitāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa vīryapāramitāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa dhyānapāramitāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa prajñāpāramitāśūnyatāyāṃ śikṣate 'dvaidhīkareṇa.

so 'dhyātmaśūnyatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa bahirdhāśūnyatāśūnyatāyaṃ śikṣate 'dvaidhīkāreṇa, so 'dhyātmabahirdhāśūnyatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa śūnyatāśūnyatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa mahāśūnyatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa paramārthaśūnyatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa saṃskṛtaśūnyatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, so 'saṃskṛtaśūnyatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, so 'tyantaśūnyatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, so 'navarāgraśūnyatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, so 'navakāraśūnyatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa prakṛtiśūnyatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa sarvadharmaśūnyatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa svalakṣaṇaśūnyatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, so 'nupalambhaśūnyatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, so 'bhāvaśūnyatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa svabhāvaśūnyatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, so 'bhāvasvabhāvaśūnyatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa.

sa smṛtyupasthānaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa samyakprahāṇaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa ṛddhipādaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa indriyaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa balaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa bodhyaṅgaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa āryāṣṭāṅgamārgaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa āryasatyaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa dhyānaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, so 'pramāṇaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa ārūpyasamāpattiśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa vimokṣaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, so 'nupūrvavihārasamāpattiśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa śūnyatānimittāpraṇihitavimokṣamukhaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, (ŚsP_II-3_83) so 'bhijñāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa samādhiśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa dhāraṇīmukhaśūnyatāyāṃ śikṣate dvaidhīkāreṇa, sa tathāgatabalaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa vaiśāradyaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa pratisaṃvicchūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa mahāmaitrīśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa mahākaruṇāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa āveṇikabuddhadharmaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa sarvajñatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa mārgākārajñatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa sarvākārajñatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa.

yaḥ kauśika rūpaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo vedanāśūnyatāyaṃ śikṣate 'dvaidhīkāreṇa, yaḥ saṃjñāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yaḥ saṃskāraśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo vijñānaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa.

yaś cakṣuḥśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yaḥ śrotraśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo ghrāṇaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo jihvāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yaḥ kāyaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo manaḥśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa.

yo rūpaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yaḥ śabdaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo gandhaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo rasaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yaḥ sparśaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo dharmaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa.

yaś cakṣurvijñānaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yaḥ śrotravijñānaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo ghrāṇavijñānaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo jihvāvijñānaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yaḥ kāyavijñānaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo manovijñānaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa.

yaś cakṣuḥsaṃsparśaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yaḥ śrotrasaṃsparśaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo ghrāṇasaṃsparśaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo jihvāsaṃsparśaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yaḥ kāyasaṃsparśaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo manaḥsaṃsparśaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa.

yaś cakṣuḥsaṃsparśapratyayavedanāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yaḥ śrotrasaṃsparśapratyayavedanāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo (ŚsP_II-3_84) ghrāṇasaṃsparśapratyayavedanāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo jihvāsaṃsparśapratyayavedanāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yaḥ kāyasaṃsparśapratyayavedanāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo manaḥsaṃsparśapratyayavedanāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa.

yaḥ pṛthivīdhātuśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo 'bdhātuśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yas tejodhātuśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo vāyudhātuśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, ya ākāśadhātuśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo vijñānadhātuśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa.

yo 'vidyāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yaḥ saṃskāraśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo vijñānaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo nāmarūpaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yaḥ ṣaḍāyatanaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yaḥ sparśaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo vedanāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yas tṛṣṇāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, ya upādānaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo bhavaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo jātiśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo jarāmaraṇaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa.

yo dānapāramitāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yaḥ śīlapāramitāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yaḥ kṣāntipāramitāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo vīryapāramitāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo dhyānapāramitāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yaḥ prajñāpāramitāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa.

yo 'dhyātmaśūnyatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo bahirdhāśūnyatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo 'dhyātmabahirdhāśūnyatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yaḥ śūnyatāśūnyatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo mahāśūnyatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yaḥ paramārthaśūnyatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yaḥ saṃskṛtaśūnyatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo 'saṃskṛtaśūnyatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo 'tyantaśūnyatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo 'navarāgraśūnyatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo 'navakāraśūnyatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yaḥ prakṛtiśūnyatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yaḥ sarvadharmaśūnyatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yaḥ svalakṣaṇaśūnyatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo 'nupalambhaśūnyatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo 'bhāvaśūnyatāśūnyatāyāṃ (ŚsP_II-3_85) śikṣate 'dvaidhīkāreṇa, yaḥ svabhāvaśūnyatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo 'bhāvasvabhāvaśūnyatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa.

yaḥ smṛtyupasthānaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yaḥ samyakprahāṇaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, ya ṛddhipādaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, ya indriyaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo balaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo bodhyaṅgaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo mārgaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, ya āryasatyaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo dhyānaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo 'pramāṇaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, ya ārūpyasamāpattiśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo 'ṣṭau vimokṣaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo 'nupūrvavihārasamāpattiśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yaḥ śūnyatānimittāpraṇihitavimokṣamukhaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo 'bhijñāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yaḥ samādhiśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo dhāraṇīmukhaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo daśatathāgatabalaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo vaiśāradyaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yaḥ pratisaṃvicchūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo mahāmaitrīśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo mahākaruṇāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, ya āveṇikabuddhadharmaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yaḥ sarvajñatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo mārgākārajñatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yaḥ sarvākārajñatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa.

sa dānapāramitāyāṃ śikṣate 'dvaidhīkāreṇa, sa śīlapāramitāyāṃ śikṣate 'dvaidhīkāreṇa, sa kṣāntipāramitāyāṃ śikṣate 'dvaidhīkāreṇa, sa vīryapāramitāyāṃ śikṣate 'dvaidhīkāreṇa, sa dhyānapāramitāyāṃ śikṣate 'dvaidhīkāreṇa, sa prajñāpāramitāyāṃ śikṣate 'dvaidhīkāreṇa.

so 'dhyātmaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa bahirdhāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, so 'dhyātmabahirdhāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa śūnyatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa mahāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa paramārthaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa saṃskṛtaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, so 'saṃskṛtaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, so 'tyantaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, so 'navarāgraśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, so 'navakāraśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa prakṛtiśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa (ŚsP_II-3_86) sarvadharmaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa svalakṣaṇaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, so 'nupalambhaśūnyatāyāṃ śikṣate 'dvaidhīkareṇa, so 'bhāvaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, sa svabhāvaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, so 'bhāvasvabhāvaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa.

sa smṛtyupasthānneṣu śikṣate 'dvaidhīkāreṇa, sa samyakprahāṇeṣu śikṣate 'dvaidhīkāreṇa, sa ṛddhipādeṣu śikṣate 'dvaidhīkāreṇa, sa indriyeṣu śikṣate 'dvaidhīkāreṇa, sa baleṣu śikṣate 'dvaidhīkāreṇa, sa bodhyaṅgeṣu śikṣate 'dvaidhīkāreṇa, sa āryāṣṭāṅgamārge śikṣate 'dvaidhīkāreṇa, sa āryasatyeṣu śikṣate 'dvaidhīkāreṇa, sa dhyāneṣu śikṣate 'dvaidhīkāreṇa, so 'pramāṇeṣu śikṣate 'dvaidhīkāreṇa, sa ārūpyasamāpattiṣu śikṣate 'dvaidhīkāreṇa, so 'ṣṭāsu vimokṣeṣu śikṣate 'dvaidhīkāreṇa, so 'nupūrvavihārasamāpattiṣu śikṣate 'dvaidhīkāreṇa, sa śūnyatānimittāpraṇihitavimokṣamukheṣu śikṣate 'dvaidhīkāreṇa, so 'bhijñāsu śikṣate 'dvaidhīkāreṇa, sa samādhiṣu śikṣate 'dvaidhīkāreṇa, sa dhāraṇīmukheṣu śikṣate 'dvaidhīkāreṇa, sa tathāgatabaleṣu śikṣate 'dvaidhīkāreṇa, sa vaiśāradyeṣu śikṣate 'dvaidhīkāreṇa, sa pratisaṃvitsu śikṣate 'dvaidhīkāreṇa, sa mahāmaitryāṃ śikṣate 'dvaidhīkāreṇa, sa mahākaruṇāyāṃ śikṣate 'dvaidhīkāreṇa, so 'ṣṭādaśāveṇikabuddhadharmeṣu śikṣate 'dvaidhīkāreṇa, sa srotaāpattiphaleṣu śikṣate 'dvaidhīkāreṇa, sa sakṛdāgāmiphaleṣu śikṣate 'dvaidhīkāreṇa, so 'nāgāmiphaleṣu śikṣate 'dvaidhīkāreṇa, so 'rhattve śikṣate 'dvaidhīkāreṇa, sa pratyekabodhau śikṣate 'dvaidhīkāreṇa, sa buddhatve śikṣate 'dvaidhīkāreṇa, sa sarvajñatāyāṃ śikṣate 'dvaidhīkāreṇa, sa mārgākārajñatāyāṃ śikṣate 'dvaidhīkāreṇa, sa sarvākārajñatāyāṃ śikṣate 'dvaidhīkāreṇa.

yo dānapāramitāyāṃ śikṣate 'dvaidhīkāreṇa, yo dānapāramitāyāṃ śikṣate 'dvaidhīkāreṇa, yaḥ śīlapāramitāyāṃ śikṣate 'dvaidhīkāreṇa, yaḥ kṣāntipāramitāyāṃ śikṣate 'dvaidhīkāreṇa, yo vīryapāramitāyāṃ śikṣate 'dvaidhīkāreṇa, yo dhyānapāramitāyāṃ śikṣate 'dvaidhīkāreṇa, yaḥ prajñāpāramitāyāṃ śikṣate 'dvaidhīkāreṇa.

yo 'dhyātmaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo bahirdhāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo 'dhyātmabahirdhāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yaḥ śūnyatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo mahāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yaḥ paramārthaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yaḥ saṃskṛtaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo 'saṃskṛtaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo 'tyantaśūnyatāyāṃ śikṣate (ŚsP_II-3_87) 'dvaidhīkāreṇa, yo 'navarāgraśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo 'navakāraśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yaḥ prakṛtiśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yaḥ sarvadharmaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yaḥ svalakṣaṇaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo 'nupalambhaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo 'bhāvaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yaḥ svabhāvaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yo 'bhāvasvabhāvaśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa.

yaḥ smṛtyupasthāneṣu śikṣate 'dvaidhīkāreṇa, yaḥ samyakprahāṇeṣu śikṣate 'dvaidhīkāreṇa, ya ṛddhipādeṣu śikṣate 'dvaidhīkāreṇa, ya indriyeṣu śikṣate 'dvaidhīkāreṇa, yo baleṣu śikṣate 'dvaidhīkāreṇa, yo bodhyaṅgeṣu śikṣate 'dvaidhīkāreṇa, ya āryāṣṭaṅge mārge śikṣate 'dvaidhīkāreṇa, ya āryasatyeṣu śikṣate 'dvaidhīkāreṇa, yo dhyāneṣu śikṣate 'dvaidhīkāreṇa, yo 'pramāṇeṣu śikṣate 'dvaidhīkāreṇa, ya ārūpyasamāpattiṣu śikṣate 'dvaidhīkāreṇa, yo 'ṣṭāsu vimokṣeṣu śikṣate 'dvaidhīkāreṇa, yo 'nupūrvavihārasamāpattiṣu śikṣate 'dvaidhīkāreṇa, yaḥ śūnyatānimittāpraṇihitavimokṣamukheṣu śikṣate 'dvaidhīkāreṇa, yo 'bhijñāsu śikṣate 'dvaidhīkāreṇa, yaḥ samādhiṣu śikṣate 'dvaidhīkāreṇa, yo dhāraṇīmukheṣu śikṣate 'dvaidhīkāreṇa, yas tathāgatabaleṣu śikṣate 'dvaidhīkāreṇa, yo vaiśāradyeṣu śikṣate 'dvaidhīkāreṇa, yaḥ pratisaṃvitsu śikṣate 'dvaidhīkāreṇa, yo mahāmaitryāṃ śikṣate 'dvaidhīkāreṇa, yo mahākaruṇāyāṃ śikṣate 'dvaidhīkāreṇa, yo 'ṣṭādaśāveṇikabuddhadharmeṣu śikṣate 'dvaidhīkāreṇa, yaḥ srotaāpattiphale śikṣate 'dvaidhīkāreṇa, yaḥ sakṛdāgāmiphale śikṣate 'dvaidhīkāreṇa, yo 'nāgāmiphale śikṣate 'dvaidhīkāreṇa, yo 'rhattve śikṣate 'dvaidhīkāreṇa, yaḥ pratyekabodhau śikṣate 'dvaidhīkāreṇa, yaḥ sarvajñatve śikṣate 'dvaidhīkāreṇa, yo mārgākārajñatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa, yaḥ sarvākārajñatāśūnyatāyāṃ śikṣate 'dvaidhīkāreṇa.

yo 'saṃkhyeyāprameyeṣu buddhadharmeṣu śikṣate 'dvaidhīkāreṇa, sa na rūpasya vṛddhaye na hānaye śikṣate, na vedanāyā vṛddhaye na hānaye śikṣate, na saṃjñāyā vṛddhaye na hānaye śikṣate, na saṃskārāṇāṃ vṛddhaye na hānaye śikṣate, na vijñānasya vṛddhaye na hānaye śikṣate.

na cakṣuṣo vṛddhaye na hānaye śikṣate, na śrotrasya vṛddhaye na hānaye śikṣate, na ghrāṇasya vṛddhaye na hānaye śikṣate, na jihvāyāṃ vṛddhaye na hānaye śikṣate, na kāyasya vṛddhaye na hānaye śikṣate, na (ŚsP_II-3_88) manaso vṛddhaye na hānaye śikṣate.

na rūpasya vṛddhaye na hānaye śikṣate, na śabdasya vṛddhaye na hānaye śikṣate, na gandhasya vṛddhaye na hānaye śikṣate, na rasasya vṛddhaye na hānaye śikṣate, na sparśasya vṛddhaye na hānaye śikṣate, na dharmāṇāṃ vṛddhaye na hānaye śikṣate.

na cakṣurvijñānasya vṛddhaye na hānaye śikṣate, na śrotravijñānasya vṛddhaye na hānaye śikṣate, na ghrāṇavijñānasya vṛddhaye na hānaye śikṣate, na jihvāvijñānasya vṛddhaye na hānaye śikṣate, na kāyavijñānasya vṛddhaye na hānaye śikṣate, na manovijñānasya vṛddhaye na hānaye śikṣate.

na cakṣuḥsaṃsparśasya vṛddhaye na hānaye śikṣate, na śrotrasaṃsparśasya vṛddhaye na hānaye śikṣate, na ghrāṇasaṃsparśasya vṛddhaye na hānaye śikṣate, na jihvāsaṃsparśasya vṛddhaye na hānaye śikṣate, na kāyasaṃsparśasya vṛddhaye na hānaye śikṣate, na manaḥsaṃsparśasya vṛddhaye na hānaye śikṣate,

na cakṣuḥsaṃsparśapratyayavedanāyā vṛddhaye na hānaye śikṣate, na śrotrasaṃsparśapratyayavedanāyā vṛddhaye na hānaye śikṣate, na ghrāṇasaṃsparśapratyayavedanāyā vṛddhaye na hānaye śikṣate, na jihvāsaṃsparśapratyayavedanāyā vṛddhaye na hānaye śikṣate, na kāyasaṃsparśapratyayavedanāyā vṛddhaye na hānaye śikṣate, na manaḥsaṃsparśapratyayavedanāyā vṛddhaye na hānaye śikṣate.

na pṛthivīdhātor vṛddhaye na hānaye śikṣate, na abdhātor vṛddhaye na hānaye śikṣate, na tejodhātor vṛddhaye na hānaye śikṣate, na vāyudhātor vṛddhaye na hānaye śikṣate, na ākāśadhātor vṛddhaye na hānaye śikṣate, na vijñānadhātor vṛddhaye na hānaye śikṣate.

nāvidyāyā vṛddhaye na hānaye śikṣate, na saṃskārāṇāṃ vṛddhaye na hānaye śikṣate, na vijñānasya vṛddhaye na hānaye śikṣate, na nāmarūpasya vṛddhaye na hānaye śikṣate, na ṣaḍāyatanasya vṛddhaye na hānaye śikṣate, na sparśasya vṛddhaye na hānaye śikṣate, na vedanāyā vṛddhaye na hānaye śikṣate, na tṛṣṇāyā vṛddhaye na hānaye śikṣate, nopādānasya vṛddhaye na hānaye śikṣate, na bhavasya vṛddhaye na hānaye śikṣate, na jāter vṛddhaye na hānaye śikṣate, na jarāmaraṇasya vṛddhaye na hānaye śikṣate.

na dānapāramitāyā vṛddhaye na hānaye śikṣate, na śīlapāramitāyā (ŚsP_II-3_89) vṛddhaye na hānaye śikṣate, na kṣāntipāramitāyā vṛddhaye na hānaye śikṣate, na vīryapāramitāyā vṛddhaye na hānaye śikṣate, na dhyānapāramitāyā vṛddhaye na hānaye śikṣate, na prajñāpāramitāyā vṛddhaye na hānaye śikṣate.

nādhyātmaśūnyatāyā vṛddhaye na hānaye śikṣate, na bahirdhāśūnyatāyā vṛddhaye na hānaye śikṣate, nādhyātmabahirdhāśūnyatāyā vṛddhaye na hānaye śikṣate, na śūnyatāśūnyatāyā vṛddhaye na hānaye śikṣate, na mahāśūnyatāyā vṛddhaye na hānaye śikṣate, na paramārthaśūnyatāyā vṛddhaye na hānaye śikṣate, na saṃskṛtaśūnyatāyā vṛddhaye na hānaye śikṣate, nāsaṃskṛtaśūnyatāyā vṛddhaye na hānaye śikṣate, nātyantaśūnyatāyā vṛddhaye na hānaye śikṣate, nānavarāgraśūnyatāyā vṛddhaye na hānaye śikṣate, nānavakāraśūnyatāyā vṛddhaye na hānaye śikṣate, na prakṛtiśūnyatāyā vṛddhaye na hānaye śikṣate, na sarvadharmaśūnyatāyā vṛddhaye na hānaye śikṣate, na svalakṣaṇaśūnyatāyā vṛddhaye na hānaye śikṣate, nānupalambhaśūnyatāyā vṛddhaye na hānaye śikṣate, nābhāvaśūnyatāyā vṛddhaye na hānaye śikṣate, na svabhāvaśūnyatāyā vṛddhaye na hānaye śikṣate, nābhāvasvabhāvaśūnyatāyā vṛddhaye na hānaye śikṣate.

na smṛtyupasthānānāṃ vṛddhaye na hānaye śikṣate, na samyakprahāṇānāṃ vṛddhaye na hānaye śikṣate, na ṛddhipādānāṃ vṛddhaye na hānaye śikṣate, na indriyāṇāṃ vṛddhaye na hānaye śikṣate, na balānāṃ vṛddhaye na hānaye śikṣate, na bodhyaṅgānāṃ vṛddhaye na hānaye śikṣate, na āryāṣṭāṅgasya mārgasya vṛddhaye na hānaye śikṣate, na āryasatyānāṃ vṛddhaye na hānaye śikṣate, na dhyānānāṃ vṛddhaye na hānaye śikṣate, nāpramāṇānāṃ vṛddhaye na hānaye śikṣate, na ārūpyasamāpattīnāṃ vṛddhaye na hānaye śikṣate, nāṣṭānāṃ vimokṣāṇāṃ vṛddhaye na hānaye śikṣate, nānupūrvavihārasamāpattīnāṃ vṛddhaye na hānaye śikṣate, na śūnyatānimittāpraṇihitavimokṣamukhānāṃ vṛddhaye na hānaye śikṣate, nābhijñānāṃ vṛddhaye na hānaye śikṣate, na samādhīnāṃ vṛddhaye na hānaye śikṣate, na dhāraṇīmukhānāṃ vṛddhaye na hānaye śikṣate, na tathāgatabalānāṃ vṛddhaye na hānaye śikṣate, na vaiśāradyānāṃ vṛddhaye na hānaye śikṣate, na pratisaṃvidāṃ vṛddhaye na hānaye śikṣate, na mahāmaitryā vṛddhaye na hānaye śikṣate, na mahākaruṇāyā vṛddhaye na hānaye śikṣate, nāveṇikabuddhadharmāṇāṃ vṛddhaye na hānaye śikṣate, na srotaāpattiphalasya vṛddhaye na hānaye śikṣate, na sakṛdāgāmiphalasya (ŚsP_II-3_90) vṛddhaye na hānaye śikṣate, nānāgāmiphalasya vṛddhaye na hānaye śikṣate, nārhattvasya vṛddhaye na hānaye śikṣate, na pratyekabodher vṛddhaye na hānaye śikṣate, na mārgākarajñatāyā vṛddhaye na hānaye śikṣate, na sarvākārajñatāyā vṛddhaye na hānaye śikṣate.

yo na rūpasya vṛddhaye na hānaye śikṣate, yo na vedanāyā vṛddhaye na hānaye śikṣate, yo na saṃjñāyā vṛddhaye na hānaye śikṣate, yo na saṃskārāṇāṃ vṛddhaye na hānaye śikṣate, yo na vijñānasya vṛddhaye na hānaye śikṣate.

yo na cakṣuṣo vṛddhaye na hānaye śikṣate, yo na śrotrasya vṛddhaye na hānaye śikṣate, yo na ghrāṇasya vṛddhaye na hānaye śikṣate, yo na jihvāyā vṛddhaye na hānaye śikṣate, yo na kāyasya vṛddhaye na hānaye śikṣate, yo na manaso vṛddhaye na hānaye śikṣate.

yo na rūpasya vṛddhaye na hānaye śikṣate, yo na śabdasya vṛddhaye na hānaye śikṣate, yo na gandhasya vṛddhaye na hānaye śikṣate, yo na rasasya vṛddhaye na hānaye śikṣate, yo na sparśasya vṛddhaye na hānaye śikṣate, yo na dharmāṇāṃ vṛddhaye na hānaye śikṣate.

yo na cakṣurvijñānasya vṛddhaye na hānaye śikṣate, yo na śrotravijñānasya vṛddhaye na hānaye śikṣate, yo na ghrāṇavijñānasya vṛddhaye na hānaye śikṣate, yo na jihvāvijñānasya vṛddhaye na hānaye śikṣate, yo na kāyavijñānasya vṛddhaye na hānaye śikṣate, yo na manovijñānasya vṛddhaye na hānaye śikṣate.

yo na cakṣuḥsaṃsparśasya vṛddhaye na hānaye śikṣate, yo na śrotrasaṃsparśasya vṛddhaye na hānaye śikṣate, yo na ghrāṇasaṃsparśasya vṛddhaye na hānaye śikṣate, yo na jihvāsaṃsparśasya vṛddhaye na hānaye śikṣate, yo na kāyasaṃsparśasya vṛddhaye na hānaye śikṣate, yo na manaḥsaṃsparśasya vṛddhaye na hānaye śikṣate,

yo na cakṣuḥsaṃsparśapratyayavedanāyā vṛddhaye na hānaye śikṣate, yo na śrotrasaṃsparśapratyayavedanāyā vṛddhaye na hānaye śikṣate, yo na ghrāṇasaṃsparśapratyayavedanāyā vṛddhaye na hānaye śikṣate, yo na jihvāsaṃsparśapratyayavedanāyā vṛddhaye na hānaye śikṣate, yo na kāyasaṃsparśapratyayavedanāyā vṛddhaye na hānaye śikṣate, yo na manaḥsaṃsparśapratyayavedanāyā vṛddhaye na hānaye śikṣate.

yo na pṛthivīdhātor vṛddhaye na hānaye śikṣate, yo na abdhātor (ŚsP_II-3_91) vṛddhaye na hānaye śikṣate, yo na tejodhātor vṛddhaye na hānaye śikṣate, yo na vāyudhātor vṛddhaye na hānaye śikṣate, yo nākāśadhātor vṛddhaye na hānaye śikṣate, yo na vijñānadhātor vṛddhaye na hānaye śikṣate.

yo nāvidyāyā vṛddhaye na hānaye śikṣate, yo na saṃskārāṇāṃ vṛddhaye na hānaye śikṣate, yo na vijñānasya vṛddhaye na hānaye śikṣate, yo na nāmarūpasya vṛddhaye na hānaye śikṣate, yo na ṣaḍāyatanasya vṛddhaye na hānaye śikṣate, yo na sparśasya vṛddhaye na hānaye śikṣate, yo na vedanāyā vṛddhaye na hānaye śikṣate, yo na tṛṣṇāyā vṛddhaye na hānaye śikṣate, yo nopādānasya vṛddhaye na hānaye śikṣate, yo na bhavasya vṛddhaye na hānaye śikṣate, yo na jāter vṛddhaye na hānaye śikṣate, yo na jarāmaraṇasya vṛddhaye na hānaye śikṣate.

yo na dānapāramitāyā vṛddhaye na hānaye śikṣate, yo na śīlapāramitāyā vṛddhaye na hānaye śikṣate, yo na kṣāntipāramitāyā vṛddhaye na hānaye śikṣate, yo na vīryapāramitāyā vṛddhaye na hānaye śikṣate, yo na dhyānapāramitāyā vṛddhaye na hānaye śikṣate, yo na prajñāpāramitāyā vṛddhaye na hānaye śikṣate.

yo nādhyātmaśūnyatāyā vṛddhaye na hānaye śikṣate, yo na bahirdhāśūnyatāyā vṛddhaye na hānaye śikṣate, yo nādhyātmabahirdhāśūnyatāyā vṛddhaye na hānaye śikṣate, yo na śūnyatāśūnyatāyā vṛddhaye na hānaye śikṣate, yo na mahāśūnyatāyā vṛddhaye na hānaye śikṣate, yo na paramārthaśūnyatāyā vṛddhaye na hānaye śikṣate, yo na saṃskṛtaśūnyatāyā vṛddhaye na hānaye śikṣate, yo nāsaṃskṛtaśūnyatāyā vṛddhaye na hānaye śikṣate, yo nātyantaśūnyatāyā vṛddhaye na hānaye śikṣate, yo nānavarāgraśūnyatāyā vṛddhaye na hānaye śikṣate, yo nānavakāraśūnyatāyā vṛddhaye na hānaye śikṣate, yo na prakṛtiśūnyatāyā vṛddhaye na hānaye śikṣate, yo na sarvadharmaśūnyatāyā vṛddhaye na hānaye śikṣate, yo na svalakṣaṇaśūnyatāyā vṛddhaye na hānaye śikṣate, yo nānupalambhaśūnyatāyā vṛddhaye na hānaye śikṣate, yo nābhāvaśūnyatāyā vṛddhaye na hānaye śikṣate, yo na svabhāvaśūnyatāyā vṛddhaye na hānaye śikṣate, yo nābhāvasvabhāvaśūnyatāyā vṛddhaye na hānaye śikṣate.

yo na smṛtyupasthānānāṃ vṛddhaye na hānaye śikṣate, yo na samyakprahāṇānāṃ vṛddhaye na hānaye śikṣate, yo na ṛddhipādānāṃ vṛddhaye na hānaye śikṣate, yo nendriyāṇāṃ vṛddhaye na hānaye śikṣate, yo na balānāṃ vṛddhaye na hānaye śikṣate, yo na bodhyaṅgānāṃ vṛddhaye na hānaye (ŚsP_II-3_92) śikṣate, yo na āryāṣṭāṅgasya mārgasya vṛddhaye na hānaye śikṣate, yo nāryasatyānāṃ vṛddhaye na hānaye śikṣate, yo na dhyānānāṃ vṛddhaye na hānaye śikṣate, yo nāpramāṇānāṃ vṛddhaye na hānaye śikṣate, yo nārūpyasamāpattīnāṃ vṛddhaye na hānaye śikṣate, yo nāṣṭānāṃ vimokṣāṇāṃ vṛddhaye na hānaye śikṣate, yo nānupūrvavihārasamāpattīnāṃ vṛddhaye na hānaye śikṣate, yo na śūnyatānimittāpraṇihitavimokṣamukhānāṃ vṛddhaye na hānaye śikṣate, yo nābhijñānāṃ vṛddhaye na hānaye śikṣate, yo na samādhīnāṃ vṛddhaye na hānaye śikṣate, yo na dhāraṇīmukhānāṃ vṛddhaye na hānaye śikṣate, yo na tathāgatabalānāṃ vṛddhaye na hānaye śikṣate, yo na vaiśāradyānāṃ vṛddhaye na hānaye śikṣate, yo na pratisaṃvidāṃ vṛddhaye na hānaye śikṣate, yo na mahāmaitryā vṛddhaye na hānaye śikṣate, yo na mahākaruṇāyā vṛddhaye na hānaye śikṣate, yo nāṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ vṛddhaye na hānaye śikṣate, yo na srotaāpattiphalasya vṛddhaye na hānaye śikṣate, yo na sakṛdāgāmiphalasya vṛddhaye na hānaye śikṣate, yo nānāgāmiphalasya vṛddhaye na hānaye śikṣate, yo nārhattvasya vṛddhaye na hānaye śikṣate, yo na pratyekabodher vṛddhaye na hānaye śikṣate, yo na mārgākārajñatāyā vṛddhaye na hānaye śikṣate, yo na sarvākārajñatāyā vṛddhaye na hānaye śikṣate.

sa na rūpasya parigrahāya śikṣate nāntardhānāya, sa na vedanāyāḥ parigrahāya śikṣate nāntardhānāya, sa na saṃjñāyāḥ parigrahāya śikṣate nāntardhānāya, sa na saṃskārāṇāṃ parigrahāya śikṣate nāntardhānāya, sa na vijñānasya parigrahāya śikṣate nāntardhānāya.

sa na cakṣuṣaḥ parigrahāya śikṣate nāntardhānāya, sa na śrotrasya parigrahāya śikṣate nāntardhānāya, sa na ghrāṇasya parigrahāya śikṣate nāntardhānāya, sa na jihvāyāṃ parigrahāya śikṣate nāntardhānāya, sa na kāyasya parigrahāya śikṣate nāntardhānāya, sa na manasaḥ parigrahāya śikṣate nāntardhānāya.

sa na rūpasya parigrahāya śikṣate nāntardhānāya, sa na śabdasya parigrahāya śikṣate nāntardhānāya, sa na gandhasya parigrahāya śikṣate nāntardhānāya, sa na rasasya parigrahāya śikṣate nāntardhānāya, sa na sparśasya parigrahāya śikṣate nāntardhānāya, sa na dharmāṇāṃ parigrahāya śikṣate nāntardhānāya.

sa na cakṣurvijñānasya parigrahāya śikṣate nāntardhānāya, sa na (ŚsP_II-3_93) śrotravijñānasya parigrahāya śikṣate nāntardhānāya, sa na ghrāṇavijñānasya parigrahāya śikṣate nāntardhānāya, sa na jihvāvijñānasya parigrahāya śikṣate nāntardhānāya, sa na kāyavijñānasya parigrahāya śikṣate nāntardhānāya, sa na manovijñānasya parigrahāya śikṣate nāntardhānāya.

sa na cakṣuḥsaṃsparśasya parigrahāya śikṣate nāntardhānāya, sa na śrotrasaṃsparśasya parigrahāya śikṣate nāntardhānāya, sa na ghrāṇasaṃsparśasya parigrahāya śikṣate nāntardhānāya, sa na jihvāsaṃsparśasya parigrahāya śikṣate nāntardhānāya, sa na kāyasaṃsparśasya parigrahāya śikṣate nāntardhānāya, sa na manaḥsaṃsparśasya parigrahāya śikṣate nāntardhānāya.

sa na cakṣuḥsaṃsparśapratyayavedanāyāḥ parigrahāya śikṣate nāntardhānāya, sa na śrotrasaṃsparśapratyayavedanāyāḥ parigrahāya śikṣate nāntardhānāya, sa na ghrāṇasaṃsparśapratyayavedanāyāḥ parigrahāya śikṣate nāntardhānāya, sa na jihvāsaṃsparśapratyayavedanāyāḥ parigrahāya śikṣate nāntardhanāya, sa na kāyasaṃsparśapratyayavedanāyāḥ parigrahāya śikṣate nāntardhānāya, sa na manaḥsaṃsparśapratyayavedanāyāḥ parigrahāya śikṣate nāntardhānāya.

sa na pṛthivīdhātoḥ parigrahāya śikṣate nāntardhānāya, sa na abdhātoḥ parigrahāya śikṣate nāntardhānāya, sa na tejodhātoḥ parigrahāya śikṣate nantardhānāya, sa na vāyudhātoḥ parigrahāya śikṣate nāntardhānāya, sa nākāśadhātoḥ parigrahāya śikṣate nāntardhānāya, sa na vijñānadhātoḥ parigrahāya śikṣate nāntardhānāya.

sa nāvidyāyāḥ parigrahāya śikṣate nāntardhānāya, sa na saṃskārāṇāṃ parigrahāya śikṣate nāntardhānāya, sa na vijñānasya parigrahāya śikṣate nāntardhānāya, sa na nāmarūpasya parigrahāya śikṣate nāntardhānāya, sa na ṣaḍāyatanasya parigrahāya śikṣate nāntardhānāya, sa na sparśasya parigrahāya śikṣate nāntardhānāya, sa na vedanāyāḥ parigrahāya śikṣate nāntardhānāya, sa na tṛṣṇāyāḥ parigrahāya śikṣate nāntardhānāya,sa nopādānasya parigrahāya śikṣate nāntardhānāya, sa na bhavasya parigrahāya śikṣate nāntardhānāya, sa na jāteḥ parigrahāya śikṣate nāntardhānāya, sa na jarāmaraṇasya parigrahāya śikṣate nāntardhānāya.

sa na dānapāramitāyāḥ parigrahāya śikṣate nāntardhānāya, sa na śīlapāramitāyāḥ parigrahāya śikṣate nāntardhānāya, sa na kṣāntipāramitāyāḥ parigrahāya śikṣate nāntardhānāya, sa na vīryapāramitāyāḥ parigrahāya (ŚsP_II-3_94) śikṣate nāntardhānāya, sa na dhyānapāramitāyāḥ parigrahāya śikṣate nāntardhānāya, sa na prajñāpāramitāyāḥ parigrahāya śikṣate nāntardhānāya.

sa nādhyātmaśūnyatāyāḥ parigrahāya śikṣate nāntardhānāya, sa na bahirdhāśūnyatāyāḥ parigrahāya śikṣate nāntardhānāya, sa nādhyātmabahirdhāśūnyatāyāḥ parigrahāya śikṣate nāntardhānāya, sa na śūnyatāśūnyatāyāḥ parigrahāya śikṣate nāntardhānāya, sa na mahāśūnyatāyāḥ parigrahāya śikṣate nāntardhānāya, sa na paramārthaśūnyatāyāḥ parigrahāya śikṣate nāntardhānāya, sa na saṃskṛtaśūnyatāyāḥ parigrahāya śikṣate nāntardhānāya, sa nāsaṃskṛtaśūnyatāyāḥ parigrahāya śikṣate nāntardhānāya, sa nātyantaśūnyatāyāḥ parigrahāya śikṣate nāntardhānāya, sa nānavarāgraśūnyatāyāḥ parigrahāya śikṣate nāntardhānāya, sa nānavakāraśūnyatāyāḥ parigrahāya śikṣate nāntardhānāya, sa na prakṛtiśūnyatāyāḥ parigrahāya śikṣate nāntardhānāya, sa na sarvadharmaśūnyatāyāḥ parigrahāya śikṣate nāntardhanāya, sa na svalakṣaṇaśūnyatāyāḥ parigrahāya śikṣate nāntardhānāya, sa nānupalambhaśūnyatāyaḥ parigrahāya śikṣate nāntardhānāya, sa nābhāvaśūnyatāyāḥ parigrahāya śikṣate nāntardhānāya, sa na svabhāvaśūnyatāyāḥ parigrahāya śikṣate nāntardhānāya, sa nābhāvasvabhāvaśūnyatāyāḥ parigrahāya śikṣate nāntardhānāya.

sa na smṛtyupasthānānāṃ parigrahāya śikṣate nāntardhānāya, sa na samyakprahāṇānāṃ parigrahāya śikṣate nāntardhānāya, sa na ṛddhipādānāṃ parigrahāya śikṣate nāntardhānāya, sa nendriyāṇāṃ parigrahāya śikṣate nāntardhānāya, sa na balānāṃ parigrahāya śikṣate nāntardhanāya, sa na bodhyaṅgānāṃ parigrahāya śikṣate nāntardhānāya, sa na āryāṣṭāṅgasya mārgasya parigrahāya śikṣate nāntardhānāya, sa nāryasatyānāṃ parigrahāya śikṣate nāntardhānāya, sa na dhyānānāṃ parigrahāya śikṣate nāntardhanāya, sa nāpramāṇānāṃ parigrahāya śikṣate nāntardhanāya, sa nārūpyasamāpattīnāṃ parigrahāya śikṣate nāntardhanāya, sa nāṣṭānāṃ vimokṣāṇāṃ parigrahāya śikṣate nāntardhanāya, sa nānupūrvavihārasamāpattīnāṃ parigrahāya śikṣate nāntardhanāya, sa na śūnyatānimittāpraṇihitavimokṣamukhānāṃ parigrahāya śikṣate nāntardhanāya, sa nābhijñānāṃ parigrahāya śikṣate nāntardhanāya, sa na samādhīnāṃ parigrahāya śikṣate nāntardhanāya, sa na dhāraṇīmukhānāṃ parigrahāya śikṣate nāntardhanāya, sa na tathāgatabalānāṃ parigrahāya śikṣate nāntardhānāya, sa na vaiśāradyānāṃ parigrahāya śikṣate nāntardhanāya, sa na pratisaṃvidāṃ (ŚsP_II-3_95) parigrahāya śikṣate nāntardhānāya, sa na mahāmaitryāḥ parigrahāya śikṣate nāntardhānāya, sa na mahākaruṇāyāḥ parigrahāya śikṣate nāntardhānāya, sa nāṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ parigrahāya śikṣate nāntardhānāya, sa na srotaāpattiphalasya parigrahāya śikṣate nāntardhānāya, sa na sakṛdāgāmiphalasya parigrahāya śikṣate nāntardhānāya, sa nānāgāmiphalasya parigrahāya śikṣate nāntardhānāya, sa nārhattvasya parigrahāya śikṣate nāntardhānāya, sa na pratyekabodheḥ parigrahāya śikṣate nāntardhānāya, sa na mārgākārajñatāyāḥ parigrahāya śikṣate nāntardhānāya, sa na sarvākārajñatāyāḥ parigrahāya śikṣate nāntardhānāya.

atha khalv āyuṣmāñ chāradvatīputra āyuṣmantaṃ subhūtim etad avocat: evaṃ śikṣamāṇa āyuṣman subhūte bodhisattvo mahāsattvo na rūpasya parigrahāya śikṣate nāntardhānāya, na vedanāyāḥ parigrahāya śikṣate nāntardhānāya, na saṃjñāyāḥ parigrahāya śikṣate nāntardhānāya, na saṃskārāṇāṃ parigrahāya śikṣate nāntardhānāya, na vijñānasya parigrahāya śikṣate nāntardhānāya.

na cakṣuṣaḥ parigrahāya śikṣate nāntardhānāya, na śrotrasya parigrahāya śikṣate nāntardhānāya, na ghrāṇasya parigrahāya śikṣate nāntardhānāya, na jihvāyāḥ parigrahāya śikṣate nāntardhānāya, na kāyasya parigrahāya śikṣate nāntardhānāya, na manasaḥ parigrahāya śikṣate nāntardhānāya.

na rūpasya parigrahāya śikṣate nāntardhānāya, na śabdasya parigrahāya śikṣate nāntardhānāya, na gandhasya parigrahāya śikṣate nāntardhānāya, na rasasya parigrahāya śikṣate nāntardhānāya, na sparśasya parigrahāya śikṣate nāntardhānāya, na dharmāṇāṃ parigrahāya śikṣate nāntardhānāya.

na cakṣurvijñānasya parigrahāya śikṣate nāntardhānāya, na śrotravijñānasya parigrahāya śikṣate nāntardhānāya, na ghrāṇavijñānasya parigrahāya śikṣate nāntardhānāya, na jihvāvijñānasya parigrahāya śikṣate nāntardhānāya, na kāyavijñānasya parigrahāya śikṣate nāntardhānāya, na manovijñānasya parigrahāya śikṣate nāntardhānāya.

na cakṣuḥsaṃsparśasya parigrahāya śikṣate nāntardhānāya, na śrotrasaṃsparśasya (ŚsP_II-3_96) parigrahāya śikṣate nāntardhānāya, na ghrāṇasaṃsparśasya parigrahāya śikṣate nāntardhānāya, na jihvāsaṃsparśasya parigrahāya śikṣate nāntardhānāya, na kāyasaṃsparśasya parigrahāya śikṣate nāntardhānāya, na manaḥsaṃsparśasya parigrahāya śikṣate nāntardhānāya.

na cakṣuḥsaṃsparśapratyayavedanāyāḥ parigrahāya śikṣate nāntardhānāya, na śrotrasaṃsparśapratyayavedanāyāḥ parigrahāya śikṣate nāntardhānāya, na ghrāṇasaṃsparśapratyayavedanāyāḥ parigrahāya śikṣate nāntardhānāya, na jihvāsaṃsparśapratyayavedanāyāḥ parigrahāya śikṣate nāntardhānāya, na kāyasaṃsparśapratyayavedanāyāḥ parigrahāya śikṣate nāntardhānāya, na manaḥsaṃsparśapratyayavedanāyāḥ parigrahāya śikṣate nāntardhānāya.

na pṛthivīdhātoḥ parigrahāya śikṣate nāntardhānāya, nābdhātoḥ parigrahāya śikṣate nāntardhānāya, na tejodhātoḥ parigrahāya śikṣate nāntardhānāya, na vāyudhātoḥ parigrahāya śikṣate nāntardhānāya, nākāśadhātoḥ parigrahāya śikṣate nāntardhānāya, na vijñānadhātoḥ parigrahāya śikṣate nāntardhānāya.

nāvidyāyāḥ parigrahāya śikṣate nāntardhānāya, na saṃskārāṇāṃ parigrahāya śikṣate nāntardhānāya, na vijñānasya parigrahāya śikṣate nāntardhānāya, na nāmarūpasya parigrahāya śikṣate nāntardhānāya, na ṣaḍāyatanasya parigrahāya śikṣate nāntardhānāya, na sparśasya parigrahāya śikṣate nāntardhānāya, na vedanāyāḥ parigrahāya śikṣate nāntardhānāya, na tṛṣṇāyāḥ parigrahāya śikṣate nāntardhānāya, nopādānasya parigrahāya śikṣate nāntardhānāya, na bhavasya parigrahāya śikṣate nāntardhānāya, na jāteḥ parigrahāya śikṣate nāntardhānāya, na jarāmaraṇasya parigrahāya śikṣate nāntardhānāya.

na dānapāramitāyāḥ parigrahāya śikṣate nāntardhānāya, na śīlapāramitāyāḥ parigrahāya śikṣate nāntardhānāya, na kṣāntipāramitāyāḥ parigrahāya śikṣate nāntardhānāya, na vīryapāramitāyāḥ parigrahāya śikṣate nāntardhānāya, na dhyānapāramitāyāḥ parigrahāya śikṣate nāntardhānāya, na prajñāpāramitāyāḥ parigrahāya śikṣate nāntardhānāya.

nādhyātmaśūnyatāyāḥ parigrahāya śikṣate nāntardhānāya, na bahirdhāśūnyatāyāḥ parigrahāya śikṣate nāntardhānāya, nādhyātmabahirdhāśūnyatāyāḥ parigrahāya śikṣate nāntardhānāya, na śūnyatāśūnyatāyāḥ parigrahāya śikṣate nāntardhānāya, na mahāśūnyatāyāḥ parigrahāya śikṣate (ŚsP_II-3_97) nāntardhānāya, na paramārthaśūnyatāyāḥ parigrahāya śikṣate nāntardhānāya, na saṃskṛtaśūnyatāyāḥ parigrahāya śikṣate nāntardhānāya, na saṃskṛtaśūnyatāyāḥ parigrahāya śikṣate nāntardhānāya, nātyantaśūnyatāyāḥ parigrahāya śikṣate nāntardhānāya, nānavarāgraśūnyatāyāḥ parigrahāya śikṣate nāntardhānāya, nānavakāraśūnyatāyāḥ parigrahāya śikṣate nāntardhānāya, na prakṛtiśūnyatāyāḥ parigrahāya śikṣate nāntardhānāya, na sarvadharmaśūnyatāyāḥ parigrahāya śikṣate nāntardhāriāya, na svalakṣaṇaśūnyatāyāḥ parigrahāya śikṣate nāntardhānāya, nānupalambhaśūnyatāyāḥ parigrahāya śikṣate nāntardhānāya, nābhāvaśūnyatāyāḥ parigrahāya śikṣate nāntardhānāya, na svabhāvaśūnyatāyāḥ parigrahāya śikṣate nāntardhānāya, nābhāvasvabhāvaśūnyatāyāḥ parigrahāya śikṣate nāntardhānāya.

na smṛtyupasthānānāṃ parigrahāya śikṣate nāntardhānāya, na samyakprahāṇānāṃ parigrahāya śikṣate nāntardhānāya, narddhipādānāṃ parigrahāya śikṣate nāntardhānāya, nendriyāṇāṃ parigrahāya śikṣate nāntardhānāya, na balānāṃ parigrahāya śikṣate nāntardhānāya, na bodhyaṅgānāṃ parigrahāya śikṣate nāntardhānāya, nāryāṣṭāṅgasya mārgasya parigrahāya śikṣate nāntardhānāya, nāryasatyānnāṃ parigrahāya śikṣate nāntardhānāya, na dhyānānāṃ parigrahāya śikṣate nāntardhāṇāya, nāpramāṇānāṃ parigrahāya śikṣate nāntardhānāya, na ārūpyasamāpattīnāṃ parigrahāya śikṣate nāntardhānāya, nāṣṭānāṃ vimokṣāṇāṃ parigrahāya śikṣate nāntardhānāya, nānupūrvavihārasamāpattīnāṃ parigrahāya śikṣate nāntardhānāya, na śūnyatānimittāpraṇihitavimokṣamukhānāṃ parigrahāya śikṣate nāntardhānāya, nābhijñānāṃ parigrahāya śikṣate nāntardhānāya, na samādhīnāṃ parigrahāya śikṣate nāntardhānāya, na dhāraṇīmukhānāṃ parigrahāya śikṣate nāntardhānāya, na tathāgatabalānāṃ parigrahāya śikṣate nāntardhānāya, na vaiśāradyānāṃ parigrahāya śikṣate nāntardhānāya, na pratisaṃvidānāṃ parigrahāya śikṣate nāntardhānāya, na mahāmaitryāḥ parigrahāya śikṣate nāntardhānāya, na mahākaruṇāyāḥ parigrahāya śikṣate nāntardhānāya, nāṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ parigrahāya śikṣate nāntardhānāya, na srotaāpattiphalasya parigrahāya śikṣate nāntardhānāya, na sakṛdāgāmiphalasya parigrahāya śikṣate nāntardhānāya, nānāgāmiphalasya parigrahāya śikṣate nāntardhānāya, nārhattvasya parigrahāya śikṣate nāntardhānāya, na pratyekabodheḥ parigrahāya śikṣate (ŚsP_II-3_98) nāntardhānāya, na mārgākārajñatāyāḥ parigrahāya śikṣate nāntardhānāya, na sarvākārajñatāyāḥ parigrahāya śikṣate nāntardhānāya.

subhūtir āha: evaṃ śikṣamāṇa āyuṣmañ chāradvatīputra bodhisattvo mahāsattvo na rūpasya parigrahāya śikṣate nāntardhānāya, na vedanāyāḥ parigrahāya śikṣate nāntardhānāya, na saṃjñāyāḥ parigrahāya śikṣate nāntardhānāya, na saṃskārāṇāṃ parigrahāya śikṣate nāntardhānāya, na vijñānasya parigrahāya śikṣate nāntardhānāya.

na cakṣuṣaḥ parigrahāya śikṣate nāntardhānāya, na śrotrasya parigrahāya śikṣate nāntardhānāya, na ghrāṇasya parigrahāya śikṣate nāntardhānāya, na jihvāyāḥ parigrahāya śikṣate nāntardhānāya, na kāyasya parigrahāya śikṣate nāntardhānāya, na manasaḥ parigrahāya śikṣate nāntardhānāya.

na rūpasya parigrahāya śikṣate nāntardhānāya, na śabdasya parigrahāya śikṣate nāntardhānāya, na gandhasya parigrahāya śikṣate nāntardhānāya, na rasasya parigrahāya śikṣate nāntardhānāya, na sparśasya parigrahāya śikṣate nāntardhānāya, na dharmāṇāṃ parigrahāya śikṣate nāntardhānāya.

na cakṣurvijñānasya parigrahāya śikṣate nāntardhānāya, na śrotravijñānasya parigrahāya śikṣate nāntardhānāya, na ghrāṇavijñānasya parigrahāya śikṣate nāntardhānāya, na jihvāvijñānasya parigrahāya śikṣate nāntardhānāya, na kāyavijñānasya parigrahāya śikṣate nāntardhānāya, na manovijñānasya parigrahāya śikṣate nāntardhānāya.

na cakṣuḥsaṃsparśasya parigrahāya śikṣate nāntardhānāya, na śrotrasaṃsparśasya parigrahāya śikṣate nāntardhānāya, na ghrāṇasaṃsparśasya parigrahāya śikṣate nāntardhānāya, na jihvāsaṃsparśasya parigrahāya śikṣate nāntardhānāya, na kāyasaṃsparśasya parigrahāya śikṣate nāntardhānāya, na manaḥsaṃsparśasya parigrahāya śikṣate nāntardhānāya.

na cakṣuḥsaṃsparśapratyayavedanāyāḥ parigrahāya śikṣate nāntardhānāya, na śrotrasaṃsparśapratyayavedanāyāḥ parigrahāya śikṣate nāntardhānāya, na ghrāṇasaṃsparśapratyayavedanāyāḥ parigrahāya śikṣate nāntardhānāya, na jihvāsaṃsparśapratyayavedanāyāḥ parigrahāya śikṣate nāntardhānāya, na kāyasaṃsparśapratyayavedanāyāḥ parigrahāya śikṣate nāntardhānāya, na manaḥsaṃsparśapratyayavedanāyāḥ parigrahāya sikṣate nāntardhānāya.

(ŚsP_II-3_99)
na pṛthivīdhātoḥ parigrahāya śikṣate nāntardhanāya, nābdhātoḥ parigrahāya śikṣate nāntardhanāya, na tejodhātoḥ parigrahāya śikṣate nāntardhanāya, na vāyudhātoḥ parigrahāya śikṣate nāntardhanāya, nākāśadhātoḥ parigrahāya śikṣate nāntardhanāya, na vijñānadhātoḥ parigrahāya śikṣate nāntardhanāya.

nāvidyāyāḥ parigrahāya śikṣate nāntardhānāya, na saṃskārāṇāṃ parigrahāya śikṣate nāntardhānāya, na vijñānasya parigrahāya śikṣate nāntardhanāya, na nāmarūpasya parigrahāya śikṣate nāntardhanāya, na ṣaḍāyatanasya parigrahāya śikṣate nāntardhanāya, na sparśasya parigrahāya śikṣate nāntardhanāya, na vedanāyāḥ parigrahāya śikṣate nāntardhānāya, na tṛṣṇāyāḥ parigrahāya śikṣate nāntardhanāya, nopādānasya parigrahāya śikṣate nāntardhanāya, na bhavasya parigrahāya śikṣate nāntardhanāya, na jāteḥ parigrahāya śikṣate nāntardhanāya, na jarāmaraṇasya parigrahāya śikṣate nāntardhānāya.

na dānapāramitāyāḥ parigrahāya śikṣate nāntardhanāya, na śīlapāramitāyāḥ parigrahāya śikṣate nāntardhānāya, na kṣāntipāramitāyāḥ parigrahāya śikṣate nāntardhanāya, na vīryapāramitāyāḥ parigrahāya śikṣate nāntardhanāya, na dhyānapāramitāyāḥ parigrahāya śikṣate nāntardhanāya, na prajñāpāramitāyāḥ parigrahāya śikṣate nāntardhanāya.

nādhyātmaśūnyatāyāḥ parigrahāya śikṣate nāntardhanāya, na bahirdhāśūnyatāyāḥ parigrahāya śikṣate nāntardhānāya, nādhyātmabahirdhāśūnyatāyāḥ parigrahāya śikṣate nāntardhanāya, na śūnyatāśūnyatāyāḥ parigrahāya śikṣate nāntardhanāya, na mahāśūnyatāyāḥ parigrahāya śikṣate nāntardhanāya, na paramārthaśūnyatāyāḥ parigrahāya śikṣate nāntardhānāya, na saṃskṛtaśūnyatāyāḥ parigrahāya śikṣate nāntardhanāya, nāsaṃskṛtaśūnyatāyāḥ parigrahāya śikṣate nāntardhanāya, nātyantaśūnyatāyāḥ parigrahāya śikṣate nāntardhanāya, nānavarāgraśūnyatāyāḥ parigrahāya śikṣate nāntardhanāya, nānavakāraśūnyatāyāḥ parigrahāya śikṣate nāntardhanāya, na prakṛtiśūnyatāyāḥ parigrahāya śikṣate nāntardhānāya, na sarvadharmaśūnyatāyāḥ parigrahāya śikṣate nāntardhanāya, na svalakṣaṇaśūnyatāyāḥ parigrahāya śikṣate nāntardhanāya, nānupalambhaśūnyatāyāḥ parigrahāya śikṣate nāntardhanāya, nābhāvaśūnyatāyāḥ parigrahāya śikṣate nāntardhānāya, na svabhāvaśūnyatāyāḥ parigrahāya śikṣate nāntardhānāya, nābhāvasvabhāvaśūnyatāyāḥ parigrahāya śikṣate (ŚsP_II-3_100) nāntardhānāya.

na smṛtyupasthānānāṃ parigrahāya śikṣate nāntardhānāya, na samyakprahāṇānāṃ parigrahāya śikṣate nāntardhānāya, narddhipādānāṃ parigrahāya śikṣate nāntardhānāya, nendriyāṇāṃ parigrahāya śikṣate nāntardhānāya, na balānāṃ parigrahāya śikṣate nāntardhānāya, na bodhyaṅgānāṃ parigrahāya śikṣate nāntardhānāya, nāryāṣṭāṅgasya mārgasya parigrahāya śikṣate nāntardhānāya, nāryasatyāṃnāṃ parigrahāya śikṣate nāntardhānāya, na dhyānānāṃ parigrahāya śikṣate nāntardhānāya, nāpramāṇānāṃ parigrahāya śikṣate nāntardhānāya, nārūpyasamāpattīnāṃ parigrahāya śikṣate nāntardhānāya, nāṣṭānāṃ vimokṣāṇāṃ parigrahāya śikṣate nāntardhānāya, nānupūrvavihārasamāpattīnāṃ parigrahāya śikṣate nāntardhānāya, na śūnyatānimittāpraṇihitavimokṣamukhānāṃ parigrahāya śikṣate nāntardhānāya, nābhijñānāṃ parigrahāya śikṣate nāntardhānāya, na samādhīnāṃ parigrahāya śikṣate nāntardhānāya, na dhāraṇīmukhānāṃ parigrahāya śikṣate nāntardhānāya, na tathāgatabalānāṃ parigrahāya śikṣate nāntardhānāya, na vaiśāradyānāṃ parigrahāya śikṣate nāntardhānāya, na pratisaṃvidānāṃ parigrahāya śikṣate nāntardhānāya, na mahāmaitryāḥ parigrahāya śikṣate nāntardhānāya, na mahākaruṇāyāḥ parigrahāya śikṣate nāntardhānāya, nāṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ parigrahāya śikṣate nāntardhānāya, na srotaāpattiphalasya parigrahāya śikṣate nāntardhānāya, na sakṛdāgāmiphalasya parigrahāya śikṣate nāntardhānāya, nānāgāmiphalasya parigrahāya śikṣate nāntardhānāya, nārhattvasya parigrahāya śikṣate nāntardhānāya, na pratyekabodheḥ parigrahāya śikṣate nāntardhānāya, na mārgākārajñatāyāḥ parigrahāya śikṣate nāntardhānāya, na sarvākārajñatāyāḥ parigrahāya śikṣate nāntardhānāya.

āha: kiṃkāraṇam āyuṣman subhūte bodhisattvo mahāsattvo na rūpasya parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na vedanāyāḥ parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na saṃjñāyāḥ parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na saṃskārānaṃ parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na vijñānasya parigrahāya śikṣate nāntardhānāya.

kiṃkāraṇaṃ na cakṣuṣaḥ parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na śrotrasya parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na ghrāṇasya parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na jihvāyāḥ (ŚsP_II-3_101) parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na kāyasya parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na manasaḥ parigrahāya śikṣate nāntardhānāya.

kiṃkāraṇaṃ na rūpasya parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na śabdasya parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na gandhasya parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na rasasya parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na sparśasya parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na dharmāṇāṃ parigrahāya śikṣate nāntardhānāya.

kiṃkāraṇaṃ na cakṣurvijñānasya parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na śrotravijñānasya parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na ghrāṇavijñānasya parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na jihvāvijñānasya parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na kāyavijñānasya parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na manovijñānasya parigrahāya śikṣate nāntardhānāya.

kiṃkāraṇaṃ na cakṣuḥsaṃsparśasya parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na śrotrasaṃsparśasya parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na ghrāṇasaṃsparśasya parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na jihvāsaṃsparśasya parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na kāyasaṃsparśasya parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na manaḥsaṃsparśasya parigrahāya śikṣate nāntardhānāya.

kiṃkāraṇaṃ na cakṣuḥsaṃsparśapratyayavedanāyāḥ parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na śrotrasaṃsparśapratyayavedanāyāḥ parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na ghrāṇasaṃsparśapratyayavedanāyāḥ parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na jihvāsaṃsparśapratyayavedanāyāḥ parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na kāyasaṃsparśapratyayavedanāyāḥ parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na manaḥsaṃsparśapratyayavedanāyāḥ parigrahāya śikṣate nāntardhānāya.

kiṃkāraṇaṃ na pṛthivīdhātoḥ parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ nābdhātoḥ parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na tejodhātoḥ parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na vāyudhātoḥ parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ nākāśadhātoḥ parigrahāya (ŚsP_II-3_102) śikṣate nāntardhānāya, kiṃkāraṇaṃ na vijñānadhātoḥ parigrahāya śikṣate nāntardhanāya.

kiṃkāraṇaṃ nāvidyāyāḥ parigrahāya śikṣate nāntardhanāya, kiṃkāraṇaṃ na saṃskārāṇāṃ parigrahāya śikṣate nāntardhanāya, kiṃkāraṇaṃ na vijñānasya parigrahāya śikṣate nāntardhanāya, kiṃkāraṇaṃ na nāmarūpasya parigrahāya śikṣate nāntardhanāya, kiṃkāraṇaṃ na ṣaḍāyatanasya parigrahāya śikṣate nāntardhanāya, kiṃkāraṇaṃ na sparśasya parigrahāya śikṣate nāntardhanāya, kiṃkāraṇaṃ na vedanāyāḥ parigrahāya śikṣate nāntardhanāya, kiṃkāraṇaṃ na tṛṣṇāyāḥ parigrahāya śikṣate nāntardhanāya, kiṃkāraṇaṃ nopādānasya parigrahāya śikṣate nāntardhanāya, kiṃkāraṇaṃ na bhavasya parigrahāya śikṣate nāntardhanāya, kiṃkāraṇaṃ na jāteḥ parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na jarāmaraṇasya parigrahāya śikṣate nāntardhanāya.

kiṃkāraṇaṃ na dānapāramitāyāḥ parigrahāya śikṣate nāntardhanāya, kiṃkāraṇaṃ na śīlapāramitāyāḥ parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na kṣāntipāramitāyāḥ parigrahāya śikṣate nāntardhanāya, kiṃkāraṇaṃ na vīryapāramitāyāḥ parigrahāya śikṣate nāntardhanāya, kiṃkāraṇaṃ na dhyānapāramitāyāḥ parigrahāya śikṣate nāntardhanāya, kiṃkāraṇaṃ na prajñāpāramitāyāḥ parigrahāya śikṣate nāntardhanāya.

kiṃkāraṇaṃ nādhyātmaśūnyatāyāḥ parigrahāya śikṣate nāntardhanāya, kiṃkāraṇaṃ na bahirdhāśūnyatāyāḥ parigrahāya śikṣate nāntardhanāya, kiṃkāraṇaṃ nādhyātmabahirdhāśūnyatāyāḥ parigrahāya śikṣate nāntardhanāya, kiṃkāraṇaṃ na śūnyatāśūnyatāyāḥ parigrahāya śikṣate nāntardhanāya, kiṃkāraṇaṃ na mahāśūnyatāyāḥ parigrahāya śikṣate nāntardhanāya, kiṃkāraṇaṃ na paramārthaśūnyatāyāḥ parigrahāya śikṣate nāntardhanāya, kiṃkāraṇaṃ na saṃskṛtaśūnyatāyāḥ parigrahāya śikṣate nāntardhanāya, kiṃkāraṇaṃ nāsaṃskṛtaśūnyatāyāḥ parigrahāya śikṣate nāntardhanāya, kiṃkāraṇaṃ nātyantaśūnyatāyāḥ parigrahāya śikṣate nāntardhanāya, kiṃkāraṇaṃ nānavarāgraśūnyatāyaḥ parigrahāya śikṣate nāntardhanāya, kiṃkāraṇaṃ nānavakāraśūnyatāyāḥ parigrahāya śikṣate nāntardhanāya, kiṃkāraṇaṃ na prakṛtiśūnyatāyāḥ parigrahāya śikṣate nāntardhanāya, kiṃkāraṇaṃ na sarvadharmaśūnyatāyāḥ parigrahāya śikṣate nāntardhanāya, kiṃkāraṇaṃ na svalakṣaṇaśūnyatāyāḥ parigrahāya śikṣate (ŚsP_II-3_103) nāntardhānāya, kiṃkāraṇaṃ nānupalambhaśūnyatāyāḥ parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ nābhāvaśūnyatāyāḥ parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na svabhāvaśūnyatāyāḥ parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ nābhāvasvabhāvaśūnyatāyāḥ parigrahāya śikṣate nāntardhānāya.

kiṃkāraṇaṃ na smṛtyupasthānānāṃ parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na samyakprahāṇānāṃ parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ narddhipādānāṃ parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ nendriyāṇāṃ parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na balānāṃ parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na bodhyaṅgānāṃ parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ nāryāṣṭāṅgasya mārgasya parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ nāryasatyānāṃ parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na dhyānānāṃ parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ nāpramāṇānāṃ parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ nārūpyasamāpattīnāṃ parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ nāṣṭānāṃ vimokṣāṇāṃ parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ nānupūrvavihārasamāpattīnāṃ parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na śūnyatānimittāpraṇihitavimokṣamukhānāṃ parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ nābhijñānāṃ parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na samādhīnāṃ parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na dhāraṇīmukhānāṃ parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na tathāgatabalānāṃ parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na vaiśāradyānāṃ parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na pratisaṃvidānāṃ parigrahāya śikṣate nāntardhāṇāya, kiṃkāraṇaṃ na mahāmaitryāḥ parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na mahākaruṇāyāḥ parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ nāṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na srotaāpattiphalasya parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na sakṛdāgāmiphalasya parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ nanāgāmiphalasya parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ nārhattvasya parigrahāya śikṣate nāntardhānāya, na pratyekabodheḥ parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na mārgākārajñatāyāḥ parigrahāya śikṣate nāntardhānāya, kiṃkāraṇaṃ na sarvākārajñatāyāḥ parigrahāya śikṣate nāntardhānāya.

(ŚsP_II-3_104)
subhūtir āha: tathā hy āyuṣmañ chāradvatīputra rūpasya parigraho nāsti, na hi rūpaṃ rūpaṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi vedanāyāḥ parigraho nāsti, na hi vedanā vedanāṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi saṃjñāyāḥ parigraho nāsti, na hi saṃjñā saṃjñāṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi saṃskārāṇāṃ parigraho nāsti, na hi saṃskārāḥ saṃskārān parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi vijñānasya parigraho nāsti, na hi vijñānaṃ vijñānaṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya.

tathā hi cakṣuṣaḥ parigraho nāsti, na hi cakṣuś cakṣuṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi śrotrasya parigraho nāsti, na hi śrotraṃ śrotraṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi ghrāṇasya parigraho nāsti, na hi ghrāṇaṃ ghrāṇaṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi jihvāyāḥ parigraho nāsti, na hi jihvā jihvāṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi kāyasya parigraho nāsti, na hi kāyaḥ kāyaṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi manasaḥ parigraho nāsti, na hi mano manasaṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya.

tathā hi rūpasya parigraho nāsti, na hi rūpaṃ rūpaṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi śabdasya parigraho nāsti, na hi śabdaḥ śabdaṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi gandhasya parigraho nāsti, na hi gandhaḥ gandhaṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi rasasya parigraho nāsti, na hi raso rasaṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi sparśasya parigraho nāsti, na hi sparśaḥ sparśaṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi dharmāṇāṃ parigraho nāsti, na hi dharma dharmān parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya.

tathā hi cakṣurvijñānasya parigraho nāsti, na hi cakṣurvijñānaṃ cakṣurvijñānaṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi śrotravijñānasya parigraho nāsti, na hi śrotravijñānaṃ śrotravijñānani parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi ghrāṇavijñānasya parigraho nāsti, na hi ghrāṇavijñānaṃ ghrāṇavijñānaṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām (ŚsP_II-3_105) upādāya, tathā hi jihvāvijñānasya parigraho nāsti, na hi jihvāvijñānaṃ jihvāvijñānaṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi kāyavijñānasya parigraho nāsti, na hi kāyavijñānaṃ kāyavijñānaṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi manovijñānasya parigraho nāsti, na hi manovijñānaṃ manovijñānaṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya.

tathā hi cakṣuḥsaṃsparśasya parigraho nāsti, na hi cakṣuḥsaṃsparśaś cakṣuḥsaṃsparśaṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi śrotrasaṃsparśasya parigraho nāsti, na hi śrotrasaṃsparśaḥ śrotrasaṃsparśaṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi ghrāṇasaṃsparśasya parigraho nāsti, na hi ghrāṇasaṃsparśo ghrāṇasaṃsparśaṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi jihvāsaṃsparśasya parigraho nāsti, na hi jihvāsaṃsparśo jihvāsaṃsparśaṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi kāyasaṃsparśasya parigraho nāsti, na hi kāyasaṃsparśaḥ kāyasaṃsparśaṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi manaḥsaṃsparśasya parigraho nāsti, na hi manaḥsaṃsparśo manaḥsaṃsparśaṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya.

tathā hi cakṣuḥsaṃsparśapratyayavedanāyāḥ parigraho nāsti, na hi cakṣuḥsaṃsparśapratyayavedanā cakṣuḥsaṃsparśapratyayavedanāṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi śrotrasaṃsparśapratyayavedanāyāḥ parigraho nāsti, na hi śrotrasaṃsparśapratyayavedanā śrotrasaṃsparśapratyayavedanāṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi ghrāṇasaṃsparśapratyayavedanāyāḥ parigraho nāsti, na hi ghrāṇasaṃsparśapratyayavedanā ghrāṇasaṃsparśapratyayavedanāṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi jihvāsaṃsparśapratyayavedanāyāḥ parigraho nāsti, na hi jihvāsaṃsparśapratyayavedanā jihvāsaṃsparśapratyayavedanāṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi kāyasaṃsparśapratyayavedanāyāḥ parigraho nāsti, na hi kāyasaṃsparśapratyayavedanā kāyasaṃsparśapratyayavedanāṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi manaḥsaṃsparśapratyayavedanāyāḥ parigraho nāsti, na hi manaḥsaṃsparśapratyayavedanā manaḥsaṃsparśapratyayavedanāṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya.

(ŚsP_II-3_106)
tathā hi pṛthivīdhātoḥ parigraho nāsti, na hi pṛthivīdhātuḥ pṛthivīdhātuṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hy abdhātoḥ parigraho nāsti, na hy abdhātur abdhātuṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi tejodhātoḥ parigraho nāsti, na hi tejodhātus tejodhātuṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi vāyudhātoḥ parigraho nāsti, na hi vāyudhātur vāyudhātuṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hy ākāśadhātoḥ parigraho nāsti, na hy ākāśadhātur ākāśadhātuṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi vijñānadhātoḥ parigraho nāsti, na hi vijñānadhātur vijñānadhātuṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya.

tathā hy avidyāyāḥ parigraho nāsti, na hy avidyāvidyāṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi saṃskārāṇāṃ parigraho nāsti, na hi saṃskārāḥ saṃskārān parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi vijñānasya parigraho nāsti, na hi vijñānaṃ vijñānaṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi nāmarūpasya parigraho nāsti, na hi nāmarūpaṃ nāmarūpaṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi ṣaḍāyatanasya parigraho nāsti, na hi ṣaḍāyatanaṃ ṣaḍāyatanaṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi sparśasya parigraho nāsti, na hi sparśaḥ sparśaṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi vedanāyāḥ parigraho nāsti, na hi vedanā vedanāṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi tṛṣṇāyāḥ parigraho nāsti, na hi tṛṣṇā tṛṣṇāṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hy upādānasya parigraho nāsti, na hy upādānam upādānaṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi bhavasya parigraho nāsti, na hi bhavo bhavaṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi jāteḥ parigraho nāsti, na hi jātir jātiṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi jarāmaraṇasya parigraho nāsti, na hi jarāmaraṇaṃ jarāmaraṇaṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya.

tathā hi dānapāramitāyāḥ parigraho nāsti, na hi dānapāramitā dānapāramitāṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi śīlapāramitāyāḥ parigraho nāsti, na hi śīlapāramitā śīlapāramitāṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi kṣāntipāramitāyāḥ parigraho nāsti, na hi kṣāntipāramitā kṣāntipāramitāṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām (ŚsP_II-3_107) upādāya, tathā hi vīryapāramitāyāḥ parigraho nāsti, na hi vīryapāramitā vīrya pāramitāṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi dhyānapāramitāyāḥ parigraho nāsti, na hi dhyānapāramitā dhyānapāramitāṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi prajñāpāramitāyāḥ parigraho nāsti, na hi prajñāpāramitā prajñāpāramitāṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya.

tathā hy adhyātmaśūnyatāyāḥ parigraho nāsti, na hy adhyātmaśūnyatādhyātmaśūnyatāṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi bahirdhāśūnyatāyāḥ parigraho nāsti, na hi bahirdhāśūnyatā bahirdhāśūnyatāṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hy adhyātmabahirdhāśūnyatāyāḥ parigraho nāsti, na hy adhyātmabahirdhāśūnyatādhyātmabahirdhāśūnyatāṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi śūnyatāśūnyatāyāḥ parigraho nāsti, na hi śūnyatāśūnyatā śūnyatāśūnyatāṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi mahāśūnyatāyāḥ parigraho nāsti, na hi mahāśūnyatā mahāśūnyatāṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi paramārthaśūnyatāyāḥ parigraho nāsti, na hi paramārthaśūnyatā paramārthaśūnyatāṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi saṃskṛtaśūnyatāyāḥ parigraho nāsti, na hi saṃskṛtaśūnyatā saṃskṛtaśūnyatāṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hy asaṃskṛtaśūnyatāyāḥ parigraho nāsti, na hy asaṃskṛtaśūnyatāsaṃskṛtaśūnyatāṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hy atyantaśūnyatāyāḥ parigraho nāsti, na hy atyantaśūnyatātyantaśūnyatāṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hy anavarāgraśūnyatāyāḥ parigraho nāsti, na hy anavarāgraśūnyatānavarāgraśūnyatāṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hy anavakāraśūnyatāyāḥ parigraho nāsti, na hy anavakāraśūnyatānavakāraśūnyatāṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi prakṛtisūnyatāyāḥ parigraho nāsti, na hi prakṛtiśūnyata prakṛtiśūnyatāṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi sarvadharmaśūnyatāyāḥ parigraho nāsti, na hi sarvadharmaśūnyatā sarvadharmaśūnyatāṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi svalakṣaṇaśūnyatāyāḥ parigraho nāsti, na hi svalakṣaṇaśūnyatā svalakṣaṇaśūnyatāṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hy anupalambhaśūnyatāyāḥ parigraho (ŚsP_II-3_108) nāsti, na hy anupalambhaśūnyatānupalambhaśūnyatāṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hy abhāvaśūnyatāyāḥ parigraho nāsti, na hy abhāvaśūnyatābhāvaśūnyatāṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi svabhāvaśūnyatāyāḥ parigraho nāsti, na hi svabhāvaśūnyatā svabhāvaśūnyatāṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hy abhāvasvabhāvaśūnyatāyāḥ parigraho nāsti, na hy abhāvasvabhāvaśūnyatābhāvasvabhāvaśūnyatāṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya.

tathā hi smṛtyupasthānānāṃ parigraho nāsti, na hi smṛtyupasthānāni smṛtyupasthānāni parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi samyakprahāṇānāṃ parigraho nāsti, na hi samyakprahāṇāni samyakprahāṇāni parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hy ṛddhipādānāṃ parigraho nāsti, na hy ṛddhipādā ṛddhipādān parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hīndriyāṇāṃ parigraho nāsti, na hīndriyāṇīndriyāṇi parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi balānāṃ parigraho nāsti, na hi balāni balāni parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi bodhyaṅgānāṃ parigraho nāsti, na hi bodhyaṅgāni bodhyaṅgāni parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hy āryāṣṭāṅgasya mārgasya parigraho nāsti, na hi mārgo mārgaṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hy āryasatyānāṃ parigraho nāsti, na hy āryasatyāny āryasatyāni parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi dhyānānāṃ parigraho nāsti, na hi dhyānāni dhyānāni parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hy apramāṇānāṃ parigraho nāsti, na hy apramāṇāny apramāṇāni parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hy ārūpyasamāpattīnāṃ parigraho nāsti, na hy ārūpyasamāpattaya ārūpyasamāpattīḥ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi vimokṣāṇāṃ parigraho nāsti, na hi vimokṣā vimokṣāṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hy anupūrvavihārasamāpattīnāṃ parigraho nāsti, na hy anupūrvavihārasamāpattaya anupūrvavihārasamāpattīḥ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi śūnyatānimittāpraṇihitavimokṣamukhānāṃ parigraho nāsti, na hi śūnyatānimittāpraṇihitavimokṣamukhāni śūnyatānimittāpraṇihitavimokṣamukhāni parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hy abhijñānāṃ parigraho nāsti, na hy (ŚsP_II-3_109) abhijñā abhijñāḥ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi samādhīnāṃ parigraho nāsti, na hi samādhayaḥ samādhīn parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi dhāraṇīmukhānāṃ parigraho nāsti, na hi dhāraṇīmukhāni dhāraṇīmukhāni parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi tathāgatabalānāṃ parigraho nāsti, na hi tathāgatabalāni tathāgatabalāni parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi vaiśāradyānāṃ parigraho nāsti, na hi vaiśāradyāni vaiśāradyāni parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi pratisaṃvidāṃ parigraho nāsti, na hi pratisaṃvidaḥ pratisaṃvidaḥ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi mahāmaitryāṃ parigraho nāsti, na hi mahāmaitrī mahāmaitrīṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi mahākaruṇāyāḥ parigraho nāsti, na hi mahākaruṇā mahākaruṇāṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hy āveṇikabuddhadharmāṇāṃ parigraho nāsti, na hy āveṇikabuddhadharmā āveṇikabuddhadharmān parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi sarvajñatāyāḥ parigraho nāsti, na hi sarvajñatā sarvajñatāṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi mārgākārajñatāyāḥ parigraho nāsti, na hi mārgākārajñatā mārgākarajñatāṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya, tathā hi sarvākārajñatāyāḥ parigraho nāsti, na hi sarvākārajñatā sarvākārajñatāṃ parigṛhṇāti, adhyātmabahirdhāśūnyatām upādāya.

evaṃ khalv āyuṣmañ chāradvatīputra bodhisattvo mahāsattvaḥ sarvadharmaparigrahayogena sarvākārajñatāyāṃ niryāsyati.

āha: evaṃ śikṣamāṇa āyuṣman subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthitvā sarvākārajñatāyāṃ niryāsyati.

subhūtir āha: evaṃ śikṣamāṇa āyuṣmañ chāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthitvā sarvākārajñatāyāṃ niryāsyati, sarvadharmā parigrahayogena.

āha: evaṃ śikṣamāṇa āyuṣman subhūte bodhisattvo mahāsattvaḥ sarvadharmāṇāṃ parigrahāyāntardhānāya śikṣitvā kathaṃ sarvākārajñatāyāṃ niryāsyati?

subhūtir āha: ihāyuṣmañ chāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāñ caran na rūpasyotpādaṃ paśyati, na nirodhaṃ paśyati (ŚsP_II-3_110) nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi rūpaṃ rūpasvabhāve na saṃvidyate nopalabhyate,

na vedanāyā utpādaṃ paśyati na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi vedanā vedanāsvabhāve na saṃvidyate nopalabhyate,

na saṃjñām utpādaṃ paśyati na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi saṃjñā saṃjñāsvabhāve na saṃvidyate nopalabhyate,

na saṃskārāṇām utpādaṃ paśyati na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi saṃskārāḥ saṃskārasvabhāve na saṃvidyate nopalabhyate,

na vijñānasyotpādaṃ paśyati na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi vijñānaṃ vijñānasvabhāve na saṃvidyate nopalabhyate.

na cakṣuṣa utpādaṃ paśyati na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi cakṣuś cakṣuḥsvabhāve na saṃvidyate nopalabhyate,

na śrotrasyotpādaṃ paśyati na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi śrotraṃ śrotrasvabhāve na saṃvidyate nopalabhyate,

na ghrāṇasyotpādaṃ paśyati na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi ghrāṇaṃ ghrāṇasvabhāve na saṃvidyate nopalabhyate,

na jihvāyā utpādaṃ paśyati na nirodhaṃ paśyati nāgrahaṃ paśyati (ŚsP_II-3_111) notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi jihvā jihvāsvabhāve na saṃvidyate nopalabhyate,

na kāyasyotpādaṃ paśyati na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi kāyaḥ kāyasvabhāve na saṃvidyate nopalabhyate,

na manasa utpādaṃ paśyati na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi mano manaḥsvabhāve na saṃvidyate nopalabhyate.

na rūpasyotpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi rūpaṃ rūpasvabhāve na saṃvidyate nopalabhyate,

na śabdasyotpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi śabdaḥ śabdasvabhāve na saṃvidyate nopalabhyate,

na gandhasyotpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi gandho gandhasvabhāve na saṃvidyate nopalabhyate,

na rasasyotpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi raso rasasvabhāve na saṃvidyate nopalabhyate,

na sparśasyotpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi sparśaḥ sparśasvabhāve na saṃvidyate nopalabhyate,

na dharmāṇām utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ (ŚsP_II-3_112) paśyati. tat kasya hetoḥ? tathā hi dharmā dharmasvabhāve na saṃvidyate nopalabhyate.

na cakṣurvijñānasyotpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi cakṣurvijñānaṃ cakṣurvijñānasvabhāve na saṃvidyate nopalabhyate,

na śrotravijñānasyotpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi śrotravijñānaṃ śrotravijñānasvabhāve na saṃvidyate nopalabhyate,

na ghrāṇavijñānasyotpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi ghrāṇavijñānaṃ ghrāṇavijñānasvabhāve na saṃvidyate nopalabhyate,

na jihvāvijñānasyotpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi jihvāvijñānaṃ jihvāvijñānasvabhāve na saṃvidyate nopalabhyate,

na kāyavijñānasyotpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi kāyavijñānaṃ kāyavijñānasvabhāve na saṃvidyate nopalabhyate,

na manovijñānasyotpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi manovijñānaṃ manovijñānasvabhāve na saṃvidyate nopalabhyate.

na cakṣuḥsaṃsparśasyotpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati (ŚsP_II-3_113) nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi cakṣuḥsaṃsparśaś cakṣuḥsaṃsparśasvabhāve na saṃvidyate nopalabhyate,

na śrotrasaṃsparśasyotpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi śrotrasaṃsparśaḥ śrotrasaṃsparśasvabhāve na saṃvidyate nopalabhyate,

na ghrāṇasaṃsparśasyotpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi ghrāṇasaṃsparśo ghrāṇasaṃsparśasvabhāve na saṃvidyate nopalabhyate,

na jihvāsaṃsparśasyotpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi jihvāsaṃsparśo jihvāsaṃsparśasvabhāve na saṃvidyate nopalabhyate,

na kāyasaṃsparśasyotpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi kāyasaṃsparśaḥ kāyasaṃsparśasvabhāve na saṃvidyate nopalabhyate,

na manaḥsaṃsparśasyotpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi manaḥsaṃsparśo manaḥsaṃsparśasvabhāve na saṃvidyate nopalabhyate.

na cakṣuḥsaṃsparśapratyayavedanāyā utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi cakṣuḥsaṃsparśapratyayavedanā cakṣuḥsaṃsparśapratyayavedanāsvabhāve na saṃvidyate nopalabhyate,

(ŚsP_II-3_114)
na śrotrasaṃsparśapratyayavedanāyā utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi śrotrasaṃsparśapratyayavedanā śrotrasaṃsparśapratyayavedanāsvabhāve na saṃvidyate nopalabhyate,

na ghrāṇasaṃsparśapratyayavedanāyā utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi ghrāṇasaṃsparśapratyayavedanā ghrāṇasaṃsparśapratyayavedanāsvabhāve na saṃvidyate nopalabhyate,

na jihvāsaṃsparśapratyayavedanāyā utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi jihvasaṃsparśapratyayavedanā jihvāsaṃsparśapratyayavedanāsvabhāve na saṃvidyate nopalabhyate,

na kāyasaṃsparśapratyayavedanāyā utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi kāyasaṃsparśapratyayavedanā kāyasaṃsparśapratyayavedanāsvabhāve na saṃvidyate nopalabhyate,

na manaḥsaṃsparśapratyayavedanāyā utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi manaḥsaṃsparśapratyayavedanā manaḥsaṃsparśapratyayavedanāsvabhāve na saṃvidyate nopalabhyate.

na pṛthivīdhātor utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi pṛthivīdhātuḥ pṛthivīdhātusvabhāve na (ŚsP_II-3_115) saṃvidyate nopalabhyate,

nābdhātor utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati, tat kasya hetoḥ? tathā hy abdhātur abdhātusvabhāve na saṃvidyate nopalabhyate,

na tejodhātor utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi tejodhātuḥ tejodhātusvabhāve na saṃvidyate nopalabhyate,

na vāyudhātor utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi pṛthivīdhātuḥ pṛthivīdhātusvabhāve na saṃvidyate nopalabhyate,

nākāśadhātor utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hy ākāśadhātur ākāśadhātusvabhāve na saṃvidyate nopalabhyate,

na vijñānadhātor utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi vijñānadhātur vijñānadhātusvabhāve na saṃvidyate nopalabhyate.

nāvidyāyā utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hy avidyāvidyāsvabhāve na saṃvidyate nopalabhyate,

na saṃskārāṇām utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi saṃskārāḥ saṃskārasvabhāve na saṃvidyate (ŚsP_II-3_116) nopalabhyate,

na vijñānasyotpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi vijñānaṃ vijñānasvabhāve na saṃvidyate nopalabhyate,

na nāmarūpasyotpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi nāmarūpaṃ nāmarūpasvabhāve na saṃvidyate nopalabhyate,

na ṣaḍāyatanasyotpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi ṣaḍāyatanaṃ ṣaḍāyatanasvabhāve na saṃvidyate nopalabhyate,

na sparśasyotpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi sparśaḥ sparśasvabhāve na saṃvidyate nopalabhyate,

na vedanāyā utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi vedanā vedanāsvabhāve na saṃvidyate nopalabhyate,

na tṛṣṇāyā utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi tṛṣṇā tṛṣṇāsvabhāve na saṃvidyate nopalabhyate,

nopādānasyotpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hy upādānam upādānasvabhāve na saṃvidyate nopalabhyate,

na bhavasyotpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati (ŚsP_II-3_117) notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi bhavo bhavasvabhāve na saṃvidyate nopalabhyate,

na jāter utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi jātir jātisvabhāve na saṃvidyate nopalabhyate,

na jarāmaraṇasyotpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi jarāmaraṇaṃ jarāmaraṇasvabhāve na saṃvidyate nopalabhyate.

na dānapāramitāyā utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi dānapāramitā dānapāramitāsvabhāve na saṃvidyate nopalabhyate,

na śīlapāramitāyā utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi śīlapāramitā śīlapāramitāsvabhāve na saṃvidyate nopalabhyate,

na kṣāntipāramitāyā utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi kṣantipāramitā kṣāntipāramitāsvabhāve na saṃvidyate nopalabhyate,

na vīryapāramitāyā utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi vīryapāramitā vīryapāramitāsvabhāve na saṃvidyate nopalabhyate,

na dhyānapāramitāyā utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati (ŚsP_II-3_118) nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi dhyānapāramitā dhyānapāramitāsvabhāve na saṃvidyate nopalabhyate,

na prajñāpāramitāyā utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi prajñāpāramitā prajñāpāramitāsvabhāve na saṃvidyate nopalabhyate.

nādhyātmaśūnyatāyā utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hy adhyātmaśūnyatādhyātmaśūnyatāsvabhāve na saṃvidyate nopalabhyate,

na bahirdhāśūnyatāyā utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi bahirdhāśūnyatā bahirdhāśūnyatāsvabhāve na saṃvidyate nopalabhyate,

nādhyātmabahirdhāśūnyatāyā utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hy adhyātmabahirdhāśūnyatādhyātmabahirdhāśūnyatāsvabhāve na saṃvidyate nopalabhyate,

na śūnyatāśūnyatāyā utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi śūnyatāśūnyatā śūnyatāśūnyatāsvabhāve na saṃvidyate nopalabhyate,

na mahāśūnyatāyā utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi mahāśūnyatā mahāśūnyatāsvabhāve na saṃvidyate nopalabhyate,

na paramārthaśūnyatāyā utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ (ŚsP_II-3_119) paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi paramārthaśūnyatā paramārthaśūnyatāsvabhāve na saṃvidyate nopalabhyate,

na saṃskṛtaśūnyatāyā utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi saṃskṛtaśūnyatā saṃskṛtaśūnyatāsvabhāve na saṃvidyate nopalabhyate,

nāsaṃskṛtaśūnyatāyā utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hy asaṃskṛtaśūnyatāsaṃskṛtaśūnyatāsvabhāve na saṃvidyate nopalabhyate,

nātyantaśūnyatāyā utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hy atyantaśūnyatātyantaśūnyatāsvabhāve na saṃvidyate nopalabhyate,

nānavarāgraśūnyatāyā utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadāṃaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hy anavarāgraśūnyatānavarāgraśūnyatāsvabhāve na saṃvidyate nopalabhyate,

nānavakāraśūnyatāyā utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hy anavakāraśūnyatānavakāraśūnyatāsvabhāve na saṃvidyate nopalabhyate,

na prakṛtisūnyatāyā utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi prakṛtiśūnyatā prakṛtiśūnyatāsvabhāve na saṃvidyate nopalabhyate,

(ŚsP_II-3_120)
na sarvadharmaśūnyatāyā utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi sarvadharmaśūnyatā sarvadharmaśūnyatāsvabhāve na saṃvidyate nopalabhyate,

na svalakṣaṇaśūnyatāyā utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi svalakṣaṇaśūnyatā svalakṣaṇaśūnyatāsvabhāve na saṃvidyate nopalabhyate,

nānupalambhaśūnyatāyā utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hy anupalambhaśūnyatānupalambhaśūnyatāsvabhāve na saṃvidyate nopalabhyate,

nābhāvaśūnyatāyā utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hy abhāvaśūnyatābhāvaśūnyatāsvabhāve na saṃvidyate nopalabhyate,

na svabhāvaśūnyatāyā utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi svabhāvaśūnyatā svabhāvaśūnyatāsvabhāve na saṃvidyate nopalabhyate,

nābhāvasvabhāvaśūnyatāyā utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hy abhāvasvabhāvaśūnyatābhāvasvabhāvaśūnyatāsvabhāve na saṃvidyate nopalabhyate.

na smṛtyupasthānānām utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi smṛtyupasthānāni smṛtyupasthānasvabhāve (ŚsP_II-3_121) na saṃvidyate nopalabhyate,

na samyakprahāṇānām utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi samyakprahāṇāni samyakprahāṇasvabhāve na saṃvidyate nopalabhyate,

narddhipādānām utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hy ṛddhipādā ṛddhipādasvabhāve na saṃvidyate nopalabhyate,

nendriyāṇām utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hy indriyānīndriyasvabhāve na saṃvidyate nopalabhyate,

na balānām utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi balāni balasvabhāve na saṃvidyate nopalabhyate,

na bodhyaṅgānām utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi bodhyaṅgāni bodhyaṅgasvabhāve na saṃvidyate nopalabhyate,

na āryāṣṭāṅgamārgasyotpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati pācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi mārgo mārgasvabhāve na saṃvidyate nopalabhyate,

nāryasatyānām utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hy āryasatyāny āryasatyasvabhāve na saṃvidyate nopalabhyate,

(ŚsP_II-3_122)
na dhyānānām utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi dhyānāni dhyānasvabhāve na saṃvidyate nopalabhyate,

nāpramāṇānām utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hy apramāṇāny apramāṇasvabhāve na saṃvidyate nopalabhyate,

nārūpyasamāpattīnām utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hy ārūpyasamāpattaya ārūpyasamāpattisvabhāve na saṃvidyate nopalabhyate,

nāṣṭānāṃ vimokṣāṇām utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi vimokṣā vimokṣasvabhāve na saṃvidyate nopalabhyate,

nānupūrvavihārasamāpattīnām utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hy anupūrvavihārasamāpattaya anupūrvavihārasamāpattisvabhāve na saṃvidyate nopalabhyate,

na śūnyatānimittāpraṇihitavimokṣamukhānām utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi śūnyatānimittāpraṇihitavimokṣamukhāni śūnyatānimittāpraṇihitavimokṣamukhasvabhāve na saṃvidyate nopalabhyate,

nābhijñānām utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat (ŚsP_II-3_123) kasya hetoḥ? tathā hy abhijñā abhijñāsvabhāve na saṃvidyate nopalabhyate,

na samādhīnām utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi samādhayaḥ samādhisvabhāve na saṃvidyate nopalabhyate,

na dhāraṇīmukhānām utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi dhāraṇīmukhāni dhāraṇīmukhasvabhāve na saṃvidyate nopalabhyate,

na tathāgatabalānām utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi tathāgatabalāni tathāgatabalasvabhāve na saṃvidyate nopalabhyate,

na vaiśāradyānām utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi vaiśāradyāni vaiśāradyasvabhāve na saṃvidyate nopalabhyate,

na pratisaṃvidām utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi pratisaṃvidaḥ pratisaṃvitsvabhāve na saṃvidyate nopalabhyate,

na mahāmaitryā utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi mahāmaitrī mahāmaitrīsvabhāve na saṃvidyate nopalabhyate,

na mahākaruṇāyā utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ (ŚsP_II-3_124) paśyati. tat kasya hetoḥ? tathā hi mahākaruṇā mahākaruṇāsvabhāve na saṃvidyate nopalabhyate,

nāveṇikabuddhadharmāṇām utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hy āveṇikabuddhadharmā āveṇikabuddhadharmasvabhāve na saṃvidyate nopalabhyate,

na sarvajñatāyā utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi sarvajñatā sarvajñatāsvabhāve na saṃvidyate nopalabhyate,

na mārgākārajñatāyā utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi mārgākārajñatā mārgākārajñatāsvabhāve na saṃvidyate nopalabhyate,

na sarvākārajñatāyā utpādaṃ paśyati, na nirodhaṃ paśyati nāgrahaṃ paśyati notsargaṃ paśyati na saṃkleśaṃ paśyati na vyavadānaṃ paśyati nācayaṃ paśyati nāpacayaṃ paśyati na hāniṃ paśyati na vṛddhiṃ paśyati. tat kasya hetoḥ? tathā hi sarvākārajñatā sarvākārajñatāsvabhāve na saṃvidyate nopalabhyate.

evaṃ khalv āyuṣmañ chāradvatīputra bodhisattvo mahāsattvaḥ sarvadharmāṇām anutpādāyānirodhāyānāgrahāyānutsargāyāsaṃkleśāyāvyavadānāyānācayāyānāpacayāyāhānaye avṛddhaye prajñāpāramitāyāṃ śikṣitvā sarvākārajñatāyāṃ niryāsyaty aśikṣā aniryānayogena.

atha khalu śakro devānām indra āyuṣmantaṃ chāradvatīputram etad avocat: prajñāpāramitā bhadanta śāradvatīputra bodhisattvānāṃ mahāsattvānāṃ kuto gaveṣitavyā?

śāradvatīputra āha: prajñāpāramitā devānām indra bodhisattvānāṃ mahāsattvānāṃ subhūtiparivartā gaveṣitavyā.

atha khalu śakro devānām indra āyuṣmantaṃ subhūtim etad avocat: tavaiṣa bhadanta subhūte 'nubhāvaṃs tavaitad adhiṣṭhānaṃ yad ārya (ŚsP_II-3_125) śāradvatīputra evam āha, subhūtiparivartā bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitā gaveṣitavyā.

subhūtir āha: na mamaiṣa kauśikānuhāvo na mamaitad adhiṣṭhānam.

śakra aha: tat kasyaiṣa bhadanta subhūte 'nubhāvaḥ kasyaitad adhiṣṭhānam.

subhūtir āha: tathāgatasyaiṣa kauśikānubhāvas tathāgatasyaitad adhiṣṭhānam.

śakra āha: niradhiṣṭhāṇeṣu bhadanta subhūte sarvadharmeṣu katham evaṃ vadasi? tathāgatasyaiṣānubhāvas tathāgatasyaitad adhiṣṭhānaṃ, na cātra niradhiṣṭhānadharmatāyās tathāgata upalabhyate, na cātra tathāgatāyās tathāgata upalabhyate.

subhūtir āha: evam etat kauśikaivam etat, nānyatra niradhiṣṭhānadharmatāyās tathāgata upalabhyate, nānyatra tathātāyās tathāgata upalabhyate, na ca niradhiṣṭhānadharmatāyāṃ tathāgata upalabhyate, na tathāgate niradhiṣṭhānadharmatopalabhyate, na ca tathatāyāṃ tathāgata upalabhyate, na tathāgate tathatopalabhyate,

na rūpatathatāyāṃ tathāgata upalabhyate, na tathāgate rūpatathatopalabhyate, na rūpadharmatāyāṃ tathāgata upalabhyate, na tathāgate rūpadharmatopalabhyate, na vedanātathatāyāṃ tathāgata upalabhyate, na tathāgate vedanātathatopalabhyate, na vedanādharmatāyāṃ tathāgata upalabhyate, na tathāgate vedanādharmatopalabhyate, na saṃjñātathatāyāṃ tathāgata upalabhyate, na tathāgate saṃjñātathatopalabhyate, na saṃjñādharmatāyāṃ tathāgata upalabhyate, na tathāgate saṃjñādharmatopalabhyate, na saṃskāratathatāyāṃ tathāgata upalabhyate, na tathāgate saṃskāratathatopalabhyate, na saṃskāradharmatāyāṃ tathāgata upalabhyate, na tathāgate saṃskāradharmatopalabhyate, na vijñānatathatāyāṃ tathāgata upalabhyate, na tathāgate vijñānatathatopalabhyate, na vijñānadharmatāyāṃ tathāgata upalabhyate, na tathāgate vijñānadharmatopalabhyate.

na cakṣustathatāyāṃ tathāgata upalabhyate, na tathāgate cakṣustathatopalabhyate, na cakṣurdharmatāyāṃ tathāgata upalabhyate, na tathāgate cakṣurdharmatopalabhyate, na śrotratathatāyāṃ tathāgata upalabhyate, na tathāgate śrotratathatopalabhyate, na śrotradharmatāyāṃ (ŚsP_II-3_126) tathāgata upalabhyate, na tathāgate śrotradharmatopalabhyate, na ghrāṇatathatāyāṃ tathāgata upalabhyate, na tathāgate ghrāṇatathatopalabhyate, na ghrāṇadharmatāyāṃ tathāgata upalabhyate, na tathāgate ghrāṇadharmatopalabhyate, na jihvātathatāyāṃ tathāgata upalabhyate, na tathāgate jihvātathatopalabhyate, na jihvādharmatāyāṃ tathāgata upalabhyate, na tathāgate jihvādharmatopalabhyate, na kāyatathatāyāṃ tathāgata upalabhyate, na tathāgate kāyatathatopalabhyate, na kāyadharmatāyāṃ tathāgata upalabhyate, na tathāgate kāyadharmatopalabhyate, na manastathatāyāṃ tathāgata upalabhyate, na tathāgate manastathatopalabhyate, na manodharmatāyāṃ tathāgata upalabhyate, na tathāgate manodharmatopalabhyate.

na rūpatathatāyāṃ tathāgata upalabhyate, na tathāgate rūpatathatopalabhyate, na rūpadharmatāyāṃ tathāgata upalabhyate, na tathāgate rūpadharmatopalabhyate, na śabdatathatāyāṃ tathāgata upalabhyate, na tathāgate śabdatathatopalabhyate, na śabdadharmatāyāṃ tathāgata upalabhyate, na tathāgate śabdadharmatopalabhyate, na gandhatathatāyāṃ tathāgata upalabhyate, na tathāgate gandhatathatopalabhyate, na gandhadharmatāyāṃ tathāgata upalabhyate, na tathāgate gandhadharmatopalabhyate, na rasatathatāyāṃ tathāgata upalabhyate, na tathāgate rasatathatopalabhyate, na rasadharmatāyāṃ tathāgata upalabhyate, na tathāgate rasadharmatopalabhyate, na sparśatathatāyāṃ tathāgata upalabhyate, na tathāgate sparśatathatopalabhyate, na sparśadharmatāyāṃ tathāgata upalabhyate, na tathāgate sparśadharmatopalabhyate, na dharmatathatāyāṃ tathāgata upalabhyate, na tathāgate dharmatathatopalabhyate, na dharmadharmatāyāṃ tathāgata upalabhyate, na tathāgate dharmadharmatopalabhyate.

na cakṣurvijñānatathatāyāṃ tathāgata upalabhyate, na tathāgate cakṣurvijñānatathatopalabhyate, na cakṣurvijñānadharmatāyāṃ tathāgata upalabhyate, na tathāgate cakṣurvijñānadharmatopalabhyate, na śrotravijñānatathatāyāṃ tathāgata upalabhyate, na tathāgate śrotravijñānatathatopalabhyate, na śrotravijñānadharmatāyāṃ tathāgata upalabhyate, na tathāgate śrotravijñānadharmatopalabhyate, na ghrāṇavijñānatathatāyāṃ tathāgata upalabhyate, na tathāgate ghrāṇavijñānatathatopalabhyate, na ghrāṇavijñānadharmatāyāṃ tathāgata upalabhyate, na tathāgate ghrāṇavijñānadharmatopalabhyate, (ŚsP_II-3_127) na jihvāvijñānatathatāyāṃ tathāgata upalabhyate, na tathāgate jihvāvijñānatathatopalabhyate, na jihvāvijñānadharmatāyāṃ tathāgata upalabhyate, na tathāgate jihvāvijñānadharmatopalabhyate, na kāyavijñānatathatāyāṃ tathāgata upalabhyate, na tathāgate kāyavijñānatathatopalabhyate, na kāyavijñānadharmatāyāṃ tathāgata upalabhyate, na tathāgate kāyavijñānadharmatopalabhyate, na manovijñānatathatāyāṃ tathāgata upalabhyate, na tathāgate manovijñānatathatopalabhyate, na manovijñānadharmatāyāṃ tathāgata upalabhyate, na tathāgate manovijñānadharmatopalabhyate.

na cakṣuḥsaṃsparśatathatāyāṃ tathāgata upalabhyate, na tathāgate cakṣuḥsaṃsparśatathatopalabhyate, na cakṣuḥsaṃsparśadharmatāyāṃ tathāgata upalabhyate, na tathāgate cakṣuḥsaṃsparśadharmatopalabhyate, na śrotrasaṃsparśatathatāyāṃ tathāgata upalabhyate, na tathāgate śrotrasaṃsparśatathatopalabhyate, na śrotrasaṃsparśadharmatāyāṃ tathāgata upalabhyate, na tathāgate śrotrasaṃsparśadharmatopalabhyate, na ghrāṇasaṃsparśatathatāyāṃ tathāgata upalabhyate, na tathāgate ghrāṇasaṃsparśatathatopalabhyate, na ghrāṇasaṃsparśadharmatāyāṃ tathāgata upalabhyate, na tathāgate ghrāṇasaṃsparśadharmatopalabhyate, na jihvāsaṃsparśatathatāyāṃ tathāgata upalabhyate, na tathāgate jihvāsaṃsparśatathatopalabhyate, na jihvāsaṃsparśadharmatāyāṃ tathāgata upalabhyate, na tathāgate jihvāsaṃsparśadharmatopalabhyate, na kāyasaṃsparśatathatāyāṃ tathāgata upalabhyate, na tathāgate kāyasaṃsparśatathatopalabhyate, na kāyasaṃsparśadharmatāyāṃ tathāgata upalabhyate, na tathāgate kāyasaṃsparśadharmatopalabhyate, na manaḥsaṃsparśatathatāyāṃ tathāgata upalabhyate, na tathāgate manaḥsaṃsparśatathatopalabhyate, na manaḥsaṃsparśadharmatāyāṃ tathāgata upalabhyate, na tathāgate manaḥsaṃsparśadharmatopalabhyate.

na cakṣuḥsaṃsparśapratyayavedanātathatāyāṃ tathāgata upalabhyate, na tathāgate cakṣuḥsaṃsparśapratyayavedanātathatopalabhyate, na cakṣuḥsaṃsparśapratyayavedanādharmatāyāṃ tathāgata upalabhyate, na tathāgate cakṣuḥsaṃsparśapratyayavedanādharmatopalabhyate, na śrotrasaṃsparśapratyayavedanātathatāyāṃ tathāgata upalabhyate, na tathāgate śrotrasaṃsparśapratyayavedanātathatopalabhyate, na śrotrasaṃsparśapratyayavedanādharmatāyāṃ tathāgata upalabhyate, na tathāgate śrotrasaṃsparśapratyayavedanādharmatopalabhyate, (ŚsP_II-3_128) na ghrāṇasaṃsparśapratyayavedanātathatāyāṃ tathāgata upalabhyate, na tathāgate ghrāṇasaṃsparśapratyayavedanātathatopalabhyate, na ghrāṇasaṃsparśapratyayavedanādharmatāyāṃ tathāgata upalabhyate, na tathāgate ghrāṇasaṃsparśapratyayavedanādharmatopalabhyate, na jihvāsaṃsparśapratyayavedanātathatāyāṃ tathāgata upalabhyate, na tathāgate jihvāsaṃsparśapratyayavedanātathatopalabhyate, na jihvāsaṃsparśapratyayavedanādharmatāyāṃ tathāgata upalabhyate, na tathāgate jihvāsaṃsparśapratyayavedanādharmatopalabhyate, na kāyasaṃsparśapratyayavedanātathatāyāṃ tathāgata upalabhyate, na tathāgate kāyasaṃsparśapratyayavedanātathatopalabhyate, na kāyasaṃsparśapratyayavedanādharmatāyāṃ tathāgata upalabhyate, na tathāgate kāyasaṃsparśapratyayavedanādharmatopalabhyate, na manaḥsaṃsparśapratyayavedanātathatāyāṃ tathāgata upalabhyate, na tathāgate manaḥsaṃsparśapratyayavedanātathatopalabhyate, na manaḥsaṃsparśapratyayavedanādharmatāyāṃ tathāgata upalabhyate, na tathāgate manaḥsaṃsparśapratyayavedanādharmatopalabhyate.

na pṛthivīdhātutathatāyāṃ tathāgata upalabhyate, na tathāgate pṛthivīdhātutathatopalabhyate, na pṛthivīdhātudharmatāyāṃ tathāgata upalabhyate, na tathāgate pṛthivīdhātudharmatopalabhyate, nābdhātutathatāyāṃ tathāgata upalabhyate, na tathāgate 'bdhātutathatopalabhyate, nābdhātudharmatāyāṃ tathāgata upalabhyate, na tathāgate 'bdhātudharmatopalabhyate, na tejodhātutathatāyāṃ tathāgata upalabhyate, na tathāgate tejodhātutathatopalabhyate, na tejodhātudharmatāyāṃ tathāgata upalabhyate, na tathāgate tejodhātudharmatopalabhyate, na vāyudhātutathatāyāṃ tathāgata upalabhyate, na tathāgate vāyudhātutathatopalabhyate, na vāyudhātudharmatāyāṃ tathāgata upalabhyate, na tathāgate vāyudhātudharmatopalabhyate, nākāśadhātutathatāyāṃ tathāgata upalabhyate, na tathāgata ākāśadhātutathatopalabhyate, nākāśadhātudharmatāyāṃ tathāgata upalabhyate, na tathāgata ākāśadhātudharmatopalabhyate, na vijñānadhātutathatāyāṃ tathāgata upalabhyate, na tathāgate vijñānadhātutathatopalabhyate, na vijñānadhātudharmatāyāṃ tathāgata upalabhyate, na tathāgate vijñānadhātudharmatopalabhyate.

nāvidyātathatāyāṃ tathāgata upalabhyate, na tathāgate 'vidyātathatopalabhyate, nāvidyādharmatāyāṃ tathāgata upalabhyate, na tathāgate (ŚsP_II-3_129) 'vidyādharmatopalabhyate, na saṃskāratathatāyāṃ tathāgata upalabhyate, na tathāgate saṃskāratathatopalabhyate, na saṃskāradharmatāyāṃ tathāgata upalabhyate, na tathāgate saṃskāradharmatopalabhyate, na vijñānatathatāyāṃ tathāgata upalabhyate, na tathāgate vijñānatathatopalabhyate, na vijñānadharmatāyāṃ tathāgata upalabhyate, na tathāgate vijñānadharmatopalabhyate, na nāmarūpatathatāyāṃ tathāgata upalabhyate, na tathāgate nāmarūpatathatopalabhyate, na nāmarūpadharmatāyāṃ tathāgata upalabhyate, na tathāgate nāmarūpadharmatopalabhyate, na ṣaḍāyatanatathatāyāṃ tathāgata upalabhyate, na tathāgate ṣaḍāyatanatathatopalabhyate, na ṣaḍāyatanadharmatāyāṃ tathāgata upalabhyate, na tathāgate ṣaḍāyatanadharmatopalabhyate, na sparśatathatāyāṃ tathāgata upalabhyate, na tathāgate sparśatathatopalabhyate, na sparśadharmatāyāṃ tathāgata upalabhyate, na tathāgate sparśadharmatopalabhyate, na vedanātathatāyāṃ tathāgata upalabhyate, na tathāgate vedanātathatopalabhyate, na vedanādharmatāyāṃ tathāgata upalabhyate, na tathāgate vedanādharmatopalabhyate, na tṛṣṇātathatāyāṃ tathāgata upalabhyate, na tathāgate tṛṣṇātathatopalabhyate, na tṛṣṇādharmatāyāṃ tathāgata upalabhyate, na tathāgate tṛṣṇādharmatopalabhyate, nopādānatathatāyāṃ tathāgata upalabhyate, na tathāgata upādānatathatopalabhyate, nopādānadharmatāyāṃ tathāgata upalabhyate, na tathāgata upādānadharmatopalabhyate, na bhavatathatāyāṃ tathāgata upalabhyate, na tathāgate bhavatathatopalabhyate, na bhavadharmatāyāṃ tathāgata upalabhyate, na tathāgate bhavadharmatopalabhyate, na jātitathatāyāṃ tathāgata upalabhyate, na tathāgate jātitathatopalabhyate, na jātidharmatāyāṃ tathāgata upalabhyate, na tathāgate jātidharmatopalabhyate, na jarāmaraṇatathatāyāṃ tathāgata upalabhyate, na tathāgate jarāmaraṇatathatopalabhyate, na jarāmaraṇadharmatāyāṃ tathāgata upalabhyate, na tathāgate jarāmaraṇadharmatopalabhyate.

na dānapāramitātathatāyāṃ tathāgata upalabhyate, na tathāgate dānapāramitātathatopalabhyate, na dānapāramitādharmatāyāṃ tathāgata upalabhyate, na tathāgate dānapāramitādharmatopalabhyate, na śīlapāramitātathatāyāṃ tathāgata upalabhyate, na tathāgate śīlapāramitātathatopalabhyate, na śīlapāramitādharmatāyāṃ tathāgata upalabhyate, na tathāgate śīlapāramitādharmatopalabhyate, na kṣāntipāramitātathatāyāṃ (ŚsP_II-3_130) tathāgata upalabhyate, na tathāgate kṣāntipāramitātathatopalabhyate, na kṣāntipāramitādharmatāyāṃ tathāgata upalabhyate, na tathāgate kṣāntipāramitādharmatopalabhyate, na vīryapāramitātathatāyāṃ tathāgata upalabhyate, na tathāgate vīryapāramitātathatopalabhyate, na vīryapāramitādharmatāyāṃ tathāgata upalabhyate, na tathāgate vīryapāramitādharmatopalabhyate, na dhyānapāramitātathatāyāṃ tathāgata upalabhyate, na tathāgate dhyānapāramitātathatopalabhyate, na dhyānapāramitādharmatāyāṃ tathāgata upalabhyate, na tathāgate dhyānapāramitādharmatopalabhyate, na prajñāpāramitātathatāyāṃ tathāgata upalabhyate, na tathāgate prajñāpāramitātathatopalabhyate, na prajñāpāramitādharmatāyāṃ tathāgata upalabhyate, na tathāgate prajñāpāramitādharmatopalabhyate.

nādhyātmaśūnyatātathatāyāṃ tathāgata upalabhyate, na tathāgate 'dhyātmaśūnyatātathatopalabhyate, nādhyātmaśūnyatādharmatāyāṃ tathāgata upalabhyate, na tathāgate 'dhyātmaśūnyatādharmatopalabhyate, na bahirdhaśūnyatātathatāyāṃ tathāgata upalabhyate, na tathāgate bahirdhāśūnyatātathatopalabhyate, na bahirdhāśūnyatādharmatāyāṃ tathāgata upalabhyate, na tathāgate bahirdhāśūnyatādharmatopalabhyate, nādhyātmabahirdhāśūnyatātathatāyāṃ tathāgata upalabhyate, na tathāgate 'dhyātmabahirdhāśūnyatātathatopalabhyate, nādhyātmabahirdhāśūnyatādharmatāyāṃ tathāgata upalabhyate, na tathāgate 'dhyātmabahirdhāśūnyatādharmatopalabhyate, na śūnyatāśūnyatātathatāyāṃ tathāgata upalabhyate, na tathāgate śūnyatāśūnyatātathatopalabhyate, na śūnyatāśūnyatādharmatāyāṃ tathāgata upalabhyate, na tathāgate śūnyatāśūnyatādharmatopalabhyate, na mahāśūnyatātathatāyāṃ tathāgata upalabhyate, na tathāgate mahāśūnyatātathatopalabhyate, na mahāśūnyatādharmatāyāṃ tathāgata upalabhyate, na tathāgate mahāśūnyatādharmatopalabhyate, na paramārthaśūnyatātathatāyāṃ tathāgata upalabhyate, na tathāgate paramārthaśūnyatātathatopalabhyate, na paramarthaśūnyatādharmatāyāṃ tathāgata upalabhyate, na tathāgate paramārthaśūnyatādharmatopalabhyate, na saṃskṛtaśūnyatātathatāyāṃ tathāgata upalabhyate, na tathāgate saṃskṛtaśūnyatātathatopalabhyate, na saṃskṛtaśūnyatādharmatāyāṃ tathāgata upalabhyate, na tathāgate saṃskṛtaśūnyatādharmatopalabhyate, nāsaṃskṛtaśūnyatātathatāyāṃ tathāgata upalabhyate, (ŚsP_II-3_131) na tathāgate 'saṃskṛtaśūnyatātathatopalabhyate, nāsaṃskṛtaśūnyatādharmatāyāṃ tathāgata upalabhyate, na tathāgate 'saṃskṛtaśūnyatādharmatopalabhyate, nātyantaśūnyatātathatāyāṃ tathāgata upalabhyate, na tathāgate 'tyantaśūnyatātathatopalabhyate, nātyantaśūnyatādharmatāyāṃ tathāgata upalabhyate, na tathāgate 'tyantaśūnyatādharmatopalabhyate, nānavarāgraśūnyatātathatāyāṃ tathāgata upalabhyate, na tathāgate 'navarāgraśūnyatātathatopalabhyate, nānavarāgraśūnyatādharmatāyāṃ tathāgata upalabhyate, na tathāgate 'navarāgraśūnyatādharmatopalabhyate, nānavakāraśūnyatātathatāyāṃ tathāgata upalabhyate, na tathāgate 'navakāraśūnyatātathatopalabhyate, nānavakāraśūnyatādharmatāyāṃ tathāgata upalabhyate, na tathāgate 'navakāraśūnyatādharmatopalabhyate, na prakṛtiśūnyatātathatāyāṃ tathāgata upalabhyate, na tathāgate prakṛtiśūnyatātathatopalabhyate, na prakṛtiśūnyatādharmatāyāṃ tathāgata upalabhyate, na tathāgate prakṛtiśūnyatādharmatopalabhyate, na sarvadharmaśūnyatātathatāyāṃ tathāgata upalabhyate, na tathāgate sarvadharmaśūnyatātathatopalabhyate, na sarvadharmaśūnyatādharmatāyāṃ tathāgata upalabhyate, na tathāgate sarvadharmaśūnyatādharmatopalabhyate, na svalakṣaṇaśūnyatātathatāyāṃ tathāgata upalabhyate, na tathāgate svalakṣaṇaśūnyatātathatopalabhyate, na svalakṣaṇaśūnyatādharmatāyāṃ tathāgata upalabhyate, na tathāgate svalakṣaṇaśūnyatādharmatopalabhyate, nāupalambhaśūnyatātathatāyāṃ tathāgata upalabhyate, na tathāgate 'nupalambhaśūnyatātathatopalabhyate, nānupalambhaśūnyatādharmatāyāṃ tathāgata upalabhyate, na tathāgate 'nupalambhaśūnyatādharmatopalabhyate, nābhāvaśūnyatātathatāyāṃ tathāgata upalabhyate, na tathāgate 'bhāvaśūnyatātathatopalabhyate, nābhāvaśūnyatādharmatāyāṃ tathāgata upalabhyate, na tathāgate 'bhāvaśūnyatādharmatopalabhyate, na svabhāvaśūnyatātathatāyāṃ tathāgata upalabhyate, na tathāgate svabhāvaśūnyatātathatopalabhyate, na svabhāvaśūnyatādharmatāyāṃ tathāgata upalabhyate, na tathāgate svabhāvaśūnyatādharmatopalabhyate, nābhāvasvabhāvaśūnyatātathatāyāṃ tathāgata upalabhyate, na tathāgate 'bhāvasvabhāvaśūnyatātathatopalabhyate, nābhāvasvabhāvaśūnyatādharmatāyāṃ tathāgata upalabhyate, na tathāgate 'bhāvasvabhāvaśūnyatādharmatopalabhyate.

na smṛtyupasthānatathatāyāṃ tathāgata upalabhyate, na tathāgate smṛtyupasthānatathatopalabhyate, na smṛtyupasthānadharmatāyāṃ tathāgata upalabhyate, na tathāgate smṛtyupasthānadharmatopalabhyate, na (ŚsP_II-3_132) samyakprahāṇatathatāyāṃ tathāgata upalabhyate, na tathāgate samyakprahāṇatathatopalabhyate, na samyakprahāṇadharmatāyāṃ tathāgata upalabhyate, na tathāgate samyakprahāṇadharmatopalabhyate, narddhipādatathatāyāṃ tathāgata upalabhyate, na tathāgata ṛddhipādatathatopalabhyate, narddhipādadharmatāyāṃ tathāgata upalabhyate, na tathāgata ṛddhipādadharmatopalabhyate, nendriyatathatāyāṃ tathāgata upalabhyate, na tathāgata indriyatathatopalabhyate, nendriyadharmatāyāṃ tathāgata upalabhyate, na tathāgata indriyadharmatopalabhyate, na balatathatāyāṃ tathāgata upalabhyate, na tathāgate balatathatopalabhyate, na bala dharmatāyāṃ tathāgata upalabhyate, na tathāgate baladharmatopalabhyate, na bodhyaṅgatathatāyāṃ tathāgata upalabhyate, na tathāgate bodhyaṅgatathatopalabhyate, na bodhyaṅgadharmatāyāṃ tathāgata upalabhyate, na tathāgate bodhyaṅgadharmatopalabhyate, nāryāṣṭāṅgamārgatathatāyāṃ tathāgata upalabhyate, na tathāgata āryāṣṭāṅgamārgatathatopalabhyate, nāryāṣṭāṅgamārgadharmatāyāṃ tathāgata upalabhyate, na tathāgata āryāṣṭāṅgamārgadharmatopalabhyate, nāryasatyatathatāyāṃ tathāgata upalabhyate, na tathāgata āryasatyatathatopalabhyate, nāryasatyadharmatāyāṃ tathāgata upalabhyate, na tathāgata āryasatyadharmatopalabhyate, na dhyānatathatāyāṃ tathāgata upalabhyate, na tathāgate dhyānatathatopalabhyate, na dhyānadharmatāyāṃ tathāgata upalabhyate, na tathāgate dhyānadharmatopalabhyate, nāpramāṇatathatāyāṃ tathāgata upalabhyate, na tathāgate 'pramāṇatathatopalabhyate, nāpramāṇadharma tāyāṃ tathāgata upalabhyate, na tathāgate 'pramāṇadharmatopalabhyate, nārūpyasamāpattitathatāyāṃ tathāgata upalabhyate, na tathāgata ārūpyasamāpattitathatopalabhyate, nārūpyasamāpattidharmatāyāṃ tathāgata upalabhyate, na tathāgata ārūpyasamāpattidharmatopalabhyate, na vimokṣatathatāyāṃ tathāgata upalabhyate, na tathāgate vimokṣatathatopalabhyate, na vimokṣadharmatāyāṃ tathāgata upalabhyate, na tathāgate vimokṣadharmatopalabhyate, nānupūrvavihārasamāpattitathatāyāṃ tathāgata upalabhyate, na tathāgate 'nupūrvavihārasamāpattitathatopalabhyate, nānupūrvavihārasamāpattidharmatāyāṃ tathāgata upalabhyate, na tathāgate 'nupūrvavihārasamāpattidharmatopalabhyate, na śūnyatānimittāpraṇihitavimokṣamukhatathatāyāṃ tathāgata upalabhyate, na tathāgate śūnyatānimittāpraṇihitavimokṣamukhatathatopalabhyate, na śūnyatānimittāpraṇihitavimokṣamukhadharmatāyāṃ (ŚsP_II-3_133) tathāgata upalabhyate, na tathāgate śūnyatānimittāpraṇihitavimokṣamukhadharmatopalabhyate, nābhijñātathatāyāṃ tathāgata upalabhyate, na tathāgate 'bhijñātathatopalabhyate, nābhijñādharmatāyāṃ tathāgata upalabhyate, na tathāgate 'bhijñādharmatopalabhyate, na samādhitathatāyāṃ tathāgata upalabhyate, na tathāgate samādhitathatopalabhyate, na samādhidharmatāyāṃ tathāgata upalabhyate, na tathāgate samādhidharmatopalabhyate, na dhāraṇīmukhatathatāyāṃ tathāgata upalabhyate, na tathāgate dhāraṇīmukhatathatopalabhyate, na dhāraṇīmukhadharmatāyāṃ tathāgata upalabhyate, na tathāgate dhāraṇīmukhadharmatopalabhyate, na tathāgatabalatathatāyāṃ tathāgata upalabhyate, na tathāgate tathāgatabalatathatopalabhyate, na tathāgatabaladharmatāyāṃ tathāgata upalabhyate, na tathāgate tathāgatabaladharmatopalabhyate, na vaiśāradyatathatāyāṃ tathāgata upalabhyate, na tathāgate vaiśāradyatathatopalabhyate, na vaiśāradyadharma tāyāṃ tathāgata upalabhyate, na tathāgate vaiśāradyadharmatopalabhyate, na pratisaṃvittathatāyāṃ tathāgata upalabhyate, na tathāgate pratisaṃvittathatopalabhyate, na pratisaṃviddharmatāyāṃ tathāgata upalabhyate, na tathāgate pratisaṃviddharmatopalabhyate, na mahāmaitrītathatāyāṃ tathāgata upalabhyate, na tathāgate mahāmaitrītathatopalabhyate, na mahāmaitrī dharmatāyāṃ tathāgata upalabhyate, na tathāgate mahāmaitrīdharmatopalabhyate, na mahākaruṇātathatāyāṃ tathāgata upalabhyate, na tathāgate mahākaruṇātathatopalabhyate, na mahākaruṇādharmatāyāṃ tathāgata upalabhyate, na tathāgate mahākaruṇādharmatopalabhyate, nāveṇikabuddhadharmatathatāyāṃ tathāgata upalabhyate, na tathāgata āveṇikabuddhadharmatathatopalabhyate, nāveṇikabuddhadharmadharmatāyāṃ tathāgata upalabhyate, na tathāgata āveṇikabuddhadharmadharmatopalabhyate, na sarvajñatātathatāyāṃ tathāgata upalabhyate, na tathāgate sarvajñatātathatopalabhyate, na sarvajñatādharmatāyāṃ tathāgata upalabhyate, na tathāgate sarvajñatādharmatopalabhyate, na mārgākārajñatātathatāyāṃ tathāgata upalabhyate, na tathāgate mārgākārajñatātathatopalabhyate, na mārgākārajñatādharmatāyāṃ tathāgata upalabhyate, na tathāgate mārgākārajñatādharmatopalabhyate, na sarvākārajñatātathatāyāṃ tathāgata upalabhyate, na tathāgate sarvākārajñatātathatopalabhyate, na sarvākārajñatādharmatāyāṃ tathāgata upalabhyate, (ŚsP_II-3_134) na tathāgate sarvākārajñatādharmatopalabhyate.

yaḥ kauśika tathāgataḥ sa na rūpatathāyāṃ saṃyukto na visaṃyuktaḥ, na rūpadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra rūpatathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra rūpadharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na vedanātathāyāṃ saṃyukto na visaṃyuktaḥ, na vedanātathatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra vedanādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra vedanādharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na saṃjñātathāyāṃ saṃyukto na visaṃyuktaḥ, na saṃjñādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra saṃjñātathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra saṃjñādharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na saṃskāratathāyāṃ saṃyukto na visaṃyuktaḥ, na saṃskāradharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra saṃskāratathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra saṃskāradharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na vijñānatathāyāṃ saṃyukto na visaṃyuktaḥ, na vijñānadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra vijñānatathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra vijñānadharmatāyāḥ saṃyukto na visaṃyuktaḥ.

yaḥ kauśika tathāgataḥ sa na cakṣustathāyāṃ saṃyukto na visaṃyuktaḥ, na cakṣurdharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra cakṣustathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra cakṣurdharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na śrotratathāyāṃ saṃyukto na visaṃyuktaḥ, na śrotratathatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra śrotradharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra śrotradharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na ghrāṇatathāyāṃ saṃyukto na visaṃyuktaḥ, na ghrāṇadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra ghrāṇatathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra ghrāṇadharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na jihvātathāyāṃ saṃyukto na visaṃyuktaḥ, na jihvādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra jihvātathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra jihvādharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na kāyatathāyāṃ saṃyukto na visaṃyuktaḥ, na kāyadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra kāyatathatāyāḥ saṃyukto (ŚsP_II-3_135) na visaṃyuktaḥ, nānyatra kāyadharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na manastathāyāṃ saṃyukto na visaṃyuktaḥ, na manodharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra manastathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra manodharmatāyāḥ saṃyukto na visaṃyuktaḥ.

yaḥ kauśika tathāgataḥ sa na rūpatathāyāṃ saṃyukto na visaṃyuktaḥ, na rūpadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra rūpatathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra rūpadharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na śabdatathāyāṃ saṃyukto na visaṃyuktaḥ, na śabdatathatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra śabdadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra śabdadharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na gandhatathāyāṃ saṃyukto na visaṃyuktaḥ, na gandhadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra gandhatathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra gandhadharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na rasatathāyāṃ saṃyukto na visaṃyuktaḥ, na rasadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra rasatathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra rasadharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na sparśatathāyāṃ saṃyukto na visaṃyuktaḥ, na sparśadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra sparśatathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra sparśadharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na dharmatathāyāṃ saṃyukto na visaṃyuktaḥ, na dharmadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra dharmatathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra dharmadharmatāyāḥ saṃyukto na visaṃyuktaḥ.

yaḥ kauśika tathāgataḥ sa na cakṣurvijñānatathāyāṃ saṃyukto na visaṃyuktaḥ, na cakṣurvijñānadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra cakṣurvijñānatathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra cakṣurvijñānadharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na śrotravijñānatathāyāṃ saṃyukto na visaṃyuktaḥ, na śrotravijñānatathatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra śrotravijñānadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra śrotravijñānadharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na ghrāṇavijñānatathāyāṃ saṃyukto na visaṃyuktaḥ, na ghrāṇavijñānadharmatāyāṃ (ŚsP_II-3_136) saṃyukto na visaṃyuktaḥ, nānyatra ghrāṇavijñānatathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra ghrāṇavijñānadharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na jihvāvijñānatathāyāṃ saṃyukto na visaṃyuktaḥ, na jihvāvijñānadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra jihvāvijñānatathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra jihvāvijñānadharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na kāyavijñānatathāyāṃ saṃyukto na visaṃyuktaḥ, na kāyavijñānadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra kāyavijñānatathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra kāyavijñānadharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na manovijñānatathāyāṃ saṃyukto na visaṃyuktaḥ, na manovijñānadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra manovijñānatathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra manovijñānadharmatāyāḥ saṃyukto na visaṃyuktaḥ.

yaḥ kauśika tathāgataḥ sa na cakṣuḥsaṃsparśatathāyāṃ saṃyukto na visaṃyuktaḥ, na cakṣuḥsaṃsparśadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra cakṣuḥsaṃsparśatathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra cakṣuḥsaṃsparśadharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na śrotrasaṃsparśatathāyāṃ saṃyukto na visaṃyuktaḥ, na śrotrasaṃsparśatathatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra śrotrasaṃsparśadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra śrotrasaṃsparśadharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na ghrāṇasaṃsparśatathāyāṃ saṃyukto na visaṃyuktaḥ, na ghrāṇasaṃsparśadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra ghrāṇasaṃsparśatathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra ghrāṇasaṃsparśadharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na jihvāsaṃsparśatathāyāṃ saṃyukto na visaṃyuktaḥ, na jihvāsaṃsparśadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra jihvāsaṃsparśatathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra jihvāsaṃsparśadharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na kāyasaṃsparśatathāyāṃ saṃyukto na visaṃyuktaḥ, na kāyasaṃsparśadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra kāyasaṃsparśatathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra kāyasaṃsparśadharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na manaḥsaṃsparśatathāyāṃ saṃyukto na visaṃyuktaḥ, na manaḥsaṃsparśadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra manaḥsaṃsparśatathatāyāḥ (ŚsP_II-3_137) saṃyukto na visaṃyuktaḥ, nānyatra manaḥsaṃsparśadharmatāyāḥ saṃyukto na visaṃyuktaḥ.

yaḥ kauśika tathāgataḥ sa na cakṣuḥsaṃsparśapratyayavedanātathāyāṃ saṃyukto na visaṃyuktaḥ, na cakṣutaaṃsparśapratyayavedanādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra cakṣuḥsaṃsparśapratyayavedanātathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra cakṣuḥsaṃsparśapratyayavedanādharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na śrotrasaṃsparśapratyayavedanātathāyāṃ saṃyukto na visaṃyuktaḥ, na śrotrasaṃsparśapratyayavedanātathatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra śrotrasaṃsparśapratyayavedanādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra śrotrasaṃsparśapratyayavedanādharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na ghrāṇasaṃsparśapratyayavedanātathāyāṃ saṃyukto na visaṃyuktaḥ, na ghrāṇasaṃsparśapratyayavedanādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra ghrāṇasaṃsparśapratyayavedanātathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra ghrāṇasaṃsparśapratyayavedanādharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na jihvāsaṃsparśapratyayavedanātathāyāṃ saṃyukto na visaṃyuktaḥ, na jihvāsaṃsparśapratyayavedanādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra jihvāsaṃsparśapratyayavedanātathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra jihvāsaṃsparśapratyayavedanādharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na kāyasaṃsparśapratyayavedanātathāyāṃ saṃyukto na visaṃyuktaḥ, na kāyasaṃsparśapratyayavedanādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra kāyasaṃsparśapratyayavedanātathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra kāyasaṃsparśapratyayavedanādharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na manaḥsaṃsparśapratyayavedanātathāyāṃ saṃyukto na visaṃyuktaḥ, na manaḥsaṃsparśapratyayavedanādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra manaḥsaṃsparśapratyayavedanātathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra manaḥsaṃsparśapratyayavedanādharmatāyāḥ saṃyukto na visaṃyuktaḥ.

yaḥ kauśika tathāgataḥ sa na pṛthivīdhātutathāyāṃ saṃyukto na visaṃyuktaḥ, na pṛthivīdhātudharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra pṛthivīdhātutathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra pṛthivīdhātudharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ (ŚsP_II-3_138) sa nābdhātutathāyāṃ saṃyukto na visaṃyuktaḥ, nābdhātutathatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatrābdhātudharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatrābdhātudharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na tejodhātutathāyāṃ saṃyukto na visaṃyuktaḥ, na tejodhātudharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra tejodhātutathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra tejodhātudharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na vāyudhātutathāyāṃ saṃyukto na visaṃyuktaḥ, na vāyudhātudharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra vāyudhātutathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra vāyudhātudharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa nākāśadhātutathāyāṃ saṃyukto na visaṃyuktaḥ, nākāśadhātudharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatrākāśadhātutathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatrākāśadhātudharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na vijñānadhātutathāyāṃ saṃyukto na visaṃyuktaḥ, na vijñānadhātudharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra vijñānadhātutathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra vijñānadhātudharmatāyāḥ saṃyukto na visaṃyuktaḥ.

yaḥ kauśika tathāgataḥ sa nāvidyātathāyāṃ saṃyukto na visaṃyuktaḥ, nāvidyādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatrāvidyātathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatrāvidyādharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na saṃskāratathāyāṃ saṃyukto na visaṃyuktaḥ, na saṃskāratathatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra saṃskāradharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra saṃskāradharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na vijñānatathāyāṃ saṃyukto na visaṃyuktaḥ, na vijñānadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra vijñānatathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra vijñānadharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na nāmarūpatathāyāṃ saṃyukto na visaṃyuktaḥ, na nāmarūpadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra nāmarūpatathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra nāmarūpadharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na ṣaḍāyatanatathāyāṃ saṃyukto na visaṃyuktaḥ, na ṣaḍāyatanadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra ṣaḍāyatanatathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra ṣaḍāyatanadharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika (ŚsP_II-3_139) tathāgataḥ sa na sparśatathāyāṃ saṃyukto na visaṃyuktaḥ, na sparśadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra sparśatathatāyāṇ saṃyukto na visaṃyuktaḥ, nānyatra sparśadharmatāyāḥ saṃyukto na visaṃyuktaḥ. yaḥ kauśika tathāgataḥ sa na vedanātathāyāṃ saṃyukto na visaṃyuktaḥ, na vedanādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra vedanātathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra vedanādharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na tṛṣṇātathāyāṃ saṃyukto na visaṃyuktaḥ, na tṛṣṇātathatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra tṛṣṇādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra tṛṣṇādharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa nopādānatathāyāṃ saṃyukto na visaṃyuktaḥ, nopādānadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatropādānatathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatropādānadharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na bhavatathāyāṃ saṃyukto na visaṃyuktaḥ, na bhavadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra bhavatathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra bhavadharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na jātitathāyāṃ saṃyukto na visaṃyuktaḥ, na jātidharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra jātitathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra jātidharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na jarāmaraṇatathāyāṃ saṃyukto na visaṃyuktaḥ, na jarāmaraṇadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra jarāmaraṇatathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra jarāmaraṇadharmatāyāḥ saṃyukto na visaṃyuktaḥ.

yaḥ kauśika tathāgataḥ sa na dānapāramitātathāyāṃ saṃyukto na visaṃyuktaḥ, na dānapāramitādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra dānapāramitātathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra dānapāramitādharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na śīlapāramitātathāyāṃ saṃyukto na visaṃyuktaḥ, na śīlapāramitātathatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra śīlapāramitādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra śīlapāramitādharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na kṣāntipāramitātathāyāṃ saṃyukto na visaṃyuktaḥ, na kṣāntipāramitādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra na kṣāntipāramitātathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra na kṣāntipāramitādharmatāyāḥ saṃyukto na (ŚsP_II-3_140) visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na vīryapāramitātathāyāṃ saṃyukto na visaṃyuktaḥ, na vīryapāramitādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra vīryapāramitātathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra vīryapāramitādharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na dhyānapāramitātathāyāṃ saṃyukto na visaṃyuktaḥ, na dhyānapāramitādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra dhyānapāramitātathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra dhyānapāramitādharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na prajñāpāramitātathāyāṃ saṃyukto na visaṃyuktaḥ, na prajñāpāramitādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra prajñāpāramitātathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra prajñāpāramitādharmatāyāḥ saṃyukto na visaṃyuktaḥ.

yaḥ kauśika tathāgataḥ sa nādhyātmaśūnyatātathāyāṃ saṃyukto na visaṃyuktaḥ, nādhyātmaśūnyatādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatrādhyātmaśūnyatātathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatrādhyātmaśūnyatādharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na bahirdhāśūnyatātathāyāṃ saṃyukto na visaṃyuktaḥ, na bahirdhāśūnyatātathatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra bahirdhāśūnyatādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra bahirdhāśūnyatādharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa nādhyātmabahirdhāśūnyatātathāyāṃ saṃyukto na visaṃyuktaḥ, nādhyātmabahirdhāśūnyatādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra nādhyātmabahirdhāśūnyatātathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra nādhyātmabahirdhāśūnyatādharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na śūnyatāśūnyatātathāyāṃ saṃyukto na visaṃyuktaḥ, na śūnyatāśūnyatādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra śūnyatāśūnyatātathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra śūnyatāśūnyatādharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na mahāśūnyatātathāyāṃ saṃyukto na visaṃyuktaḥ, na mahāśūnyatādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra mahāśūnyatātathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra mahāśūnyatādharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na paramārthaśūnyatātathāyāṃ saṃyukto na visaṃyuktaḥ, na paramārthaśūnyatādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra paramārthaśūnyatātathatāyāḥ saṃyukto (ŚsP_II-3_141) na visaṃyuktaḥ, nānyatra paramārthaśūnyatādharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na saṃskṛtaśūnyatātathāyāṃ saṃyukto na visaṃyuktaḥ, na saṃskṛtaśūnyatātathatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra saṃskṛtaśūnyatādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra saṃskṛtaśūnyatādharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa nāsaṃskṛtaśūnyatātathāyāṃ saṃyukto na visaṃyuktaḥ, nāsaṃskṛtaśūnyatādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra nāsaṃskṛtaśūnyatātathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra nāsaṃskṛtaśūnyatādharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa nātyantaśūnyatātathāyāṃ saṃyukto na visaṃyuktaḥ, nātyantaśūnyatādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatrātyantaśūnyatātathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatrātyantaśūnyatādharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa nānavarāgraśūnyatātathāyāṃ saṃyukto na visaṃyuktaḥ, nānavarāgraśūnyatādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatrānavarāgraśūnyatātathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatrānavarāgraśūnyatādharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa nānavakāraśūnyatātathāyāṃ saṃyukto na visaṃyuktaḥ, nānavakāraśūnyatādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatrānavakāraśūnyatātathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatrānavakāraśūnyatādharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na prakṛtiśūnyatātathāyāṃ saṃyukto na visaṃyuktaḥ, na prakṛtiśūnyatādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra prakṛtiśūnyatātathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra prakṛtiśūnyatādharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na sarvadharmaśūnyatātathāyāṃ saṃyukto na visaṃyuktaḥ, na sarvadharmaśūnyatātathatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra sarvadharmaśūnyatādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra sarvadharmaśūnyatādharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na svalakṣaṇaśūnyatātathāyāṃ saṃyukto na visaṃyuktaḥ, na svalakṣaṇaśūnyatādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra na svalakṣaṇaśūnyatātathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra na svalakṣaṇaśūnyatādharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa nānupalambhaśūnyatātathāyāṃ saṃyukto na visaṃyuktaḥ, nānupalambhaśūnyatādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatrānupalambhaśūnyatātathatāyāḥ (ŚsP_II-3_142) saṃyukto na visaṃyuktaḥ, nānyatrānupalambhaśūnyatādharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa nābhāvaśūnyatātathāyāṃ saṃyukto na visaṃyuktaḥ, nābhāvaśūnyatādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatrābhāvaśūnyatātathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatrābhāvaśūnyatādharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na svabhāvaśūnyatātathāyāṃ saṃyukto na visaṃyuktaḥ, na svabhāvaśūnyatādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra svabhāvaśūnyatātathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra svabhāvaśūnyatādharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa nābhāvasvabhāvaśūnyatātathāyāṃ saṃyukto na visaṃyuktaḥ, nābhāvasvabhāvaśūnyatādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatrābhāvasvabhāvaśūnyatātathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatrābhāvasvabhāvaśūnyatādharmatāyāḥ saṃyukto na visaṃyuktaḥ.

yaḥ kauśika tathāgataḥ sa na smṛtyupasthānānatathatāyāṃ saṃyukto na visaṃyuktaḥ, na smṛtyupasthānānadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra smṛtyupasthānānatathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra smṛtyupasthānanadharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na samyakprahāṇatathatāyāṃ saṃyukto na visaṃyuktaḥ, na samyakprahāṇadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra samyakprahāṇatathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra samyakprahāṇadharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na ṛddhipādatathatāyāṃ saṃyukto na visaṃyuktaḥ, na ṛddhipādadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra ṛddhipādatathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra ṛddhipādadharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa nendriyatathatāyāṃ saṃyukto na visaṃyuktaḥ, nendriyadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatrendriyatathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatrendriyadharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na balatathatāyāṃ saṃyukto na visaṃyuktaḥ, na baladharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra balatathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra baladharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na bodhyaṅgatathatāyāṃ saṃyukto na visaṃyuktaḥ, na bodhyaṅgadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra bodhyaṅgatathatāyāḥ saṃyukto na visaṃyuktaḥ, (ŚsP_II-3_143) nānyatra bodhyaṅgadharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa nāryāṣṭāṅgamārgatathatāyāṃ saṃyukto na visaṃyuktaḥ, nāryāṣṭāṅgamārgadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatrāryāṣṭāṅgamārgatathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatrāryāṣṭāṅgamārgadharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa nāryasatyatathatāyāṃ saṃyukto na visaṃyuktaḥ, nāryasatyadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatrāryasatyatathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatrāryasatyadharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na dhyānatathatāyāṃ saṃyukto na visaṃyuktaḥ, na dhyānadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra dhyānatathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra dhyānadharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa nāpramāṇatathatāyāṃ saṃyukto na visaṃyuktaḥ, nāpramāṇadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatrāpramāṇatathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatrāpramāṇadharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa nārūpyasamāpattitathatāyāṃ saṃyukto na visaṃyuktaḥ, nārūpyasamāpattidharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatrārūpyasamāpattitathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatrārūpyasamāpattidharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na vimokṣatathatāyāṃ saṃyukto na visaṃyuktaḥ, na vimokṣadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra vimokṣatathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra vimokṣadharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa nānupūrvavihārasamāpattitathatāyāṃ saṃyukto na visaṃyuktaḥ, nānupūrvavihārasamāpattidharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatrānupūrvavihārasamāpattitathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatrānupūrvavihārasamāpattidharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na śūnyatānimittāpraṇihitavimokṣamukhatathatāyāṃ saṃyukto na visaṃyuktaḥ, na śūnyatānimittāpraṇihitavimokṣamukhadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra śūnyatānimittāpraṇihitavimokṣamukhatathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra śūnyatānimittāpraṇihitavimokṣamukhadharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa nābhijñātathatāyāṃ saṃyukto na visaṃyuktaḥ, nābhijñādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatrābhijñātathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatrābhijñādharmatāyāḥ (ŚsP_II-3_144) saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na samādhitathatāyāṃ saṃyukto na visaṃyuktaḥ, na samādhidharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra samādhitathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra samādhidharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na dhāraṇīmukhatathatāyāṃ saṃyukto na visaṃyuktaḥ, na dhāraṇīmukhadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra dhāraṇīmukhatathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra dhāraṇīmukhadharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na tathāgatabalatathatāyāṃ saṃyukto na visaṃyuktaḥ, na tathāgatabaladharmatāyāṃ saṃyukto na visaṃyuktaḥ, na tathāgatabalatathatāyāḥ saṃyukto na visaṃyuktaḥ, na tathāgatabaladharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na vaiśāradyatathatāyāṃ saṃyukto na visaṃyuktaḥ, na vaiśāradyadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra vaiśāradyatathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra vaiśāradyadharmatāyāḥ saṃyukto na visaṃyuktaḥ,

yaḥ kauśika tathāgataḥ sa na pratisaṃvittathatāyāṃ saṃyukto na visaṃyuktaḥ, na pratisaṃviddharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra pratisaṃvittathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra pratisaṃviddharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa nānupūrvavihārasamāpattitathatāyāṃ saṃyukto na visaṃyuktaḥ, nānupūrvavihārasamāpattidharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatrānupūrvavihārasamāpattitathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatrānupūrvavihārasamāpattidharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na śūnyatānimittāpraṇihitavimokṣamukhatathatāyāṃ saṃyukto na visaṃyuktaḥ, na śūnyatānimittāpraṇihitavimokṣamukhadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra śūnyatānimittāpraṇihitavimokṣamukhatathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra śūnyatānimittāpraṇihitavimokṣamukhadharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa nābhijñātathatāyāṃ saṃyukto na visaṃyuktaḥ, nābhijñādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatrābhijñātathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatrābhijñādharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na samādhitathatāyāṃ saṃyukto na visaṃyuktaḥ, na samādhidharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra samādhitathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra samādhidharmatāyāḥ (ŚsP_II-3_145) saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na dhāraṇīmukhatathatāyāṃ saṃyukto na visaṃyuktaḥ, na dhāraṇīmukhadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra dhāraṇīmukhatathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra dhāraṇīmukhadharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na tathāgatabalatathatāyāṃ saṃyukto na visaṃyuktaḥ, na tathāgatabaladharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra tathāgatabalatathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra tathāgatabaladharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na vaiśāradyatathatāyāṃ saṃyukto na visaṃyuktaḥ, na vaiśāradyadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra vaiśāradyatathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra vaiśāradyadharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na pratisaṃvittathatāyāṃ saṃyukto na visaṃyuktaḥ, na pratisaṃviddharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra pratisaṃvittathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra pratisaṃviddharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na mahāmaitrītathatāyāṃ saṃyukto na visaṃyuktaḥ, na mahāmaitrīdharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra mahāmaitrītathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra mahāmaitrīdharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na mahākaruṇātathatāyāṃ saṃyukto na visaṃyuktaḥ, na mahākaruṇādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra mahākaruṇātathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra mahākaruṇādharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa nāveṇikabuddhadharmatathatāyāṃ saṃyukto na visaṃyuktaḥ, nāveṇikabuddhadharmadharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatrāveṇikabuddhadharmatathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatrāveṇikabuddhadharmadharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na sarvajñatātathatāyāṃ saṃyukto na visaṃyuktaḥ, na sarvajñatādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra sarvajñatātathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra sarvajñatādharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na mārgākārajñatātathatāyāṃ saṃyukto na visaṃyuktaḥ, na mārgākārajñatādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra mārgākārajñatātathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra mārgākārajñatādharmatāyāḥ saṃyukto na visaṃyuktaḥ, yaḥ kauśika tathāgataḥ sa na sarvākārajñatātathatāyāṃ (ŚsP_II-3_146) saṃyukto na visaṃyuktaḥ, na sarvākārajñatādharmatāyāṃ saṃyukto na visaṃyuktaḥ, nānyatra sarvākārajñatātathatāyāḥ saṃyukto na visaṃyuktaḥ, nānyatra sarvākārajñatādharmatāyāḥ saṃyukto na visaṃyuktaḥ.

yaḥ kauśika tathāgata ebhiḥ sarvadharmair na saṃyukto na visaṃyuktaḥ, tasyaiṣo 'nubhāvas tasyaitad adhiṣṭhānam anadhiṣṭhānayogena.

yat punaḥ kauśikaivaṃ vadasi, kuto bodhisattvena mahāsattvena prajñāpāramitā gaveṣitavyeti?

na kauśika rūpato gaveṣitavyā nānyatra rūpato gaveṣitavyā, na vedanāto gaveṣitavyā nānyatra vedanāto gaveṣitavyā, na saṃjñāto gaveṣitavyā nānyatra saṃjñāto gaveṣitavyā, na saṃskārebhyo gaveṣitavyā nānyatra saṃskārebhyo gaveṣitavyā, na vijñānato gaveṣitavyā nānyatra vijñānato gaveṣitavyā. tat kasya hetoḥ? tathā hi kauśika yac ca rūpaṃ yā ca vedanā yā ca saṃjñā ye ca saṃskārā yac ca vijñānaṃ, yaś ca bodhisattvo yā ca prajñāpāramitā yā ca mahākaruṇā yā ca gaveṣaṇā sarvam ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

punar aparaṃ kauśika bodhisattvena mahāsattvena prajñāpāramitā na cakṣuṣo gaveṣitavyā nānyatra cakṣuṣo gaveṣitavyā, na śrotrād gaveṣitavyā nānyatra śrotrād gaveṣitavyā, na ghrāṇād gaveṣitavyā nānyatra ghrāṇād gaveṣitavyā, na jihvāyā gaveṣitavyā nānyatra jihvāyā gaveṣitavyā, na kāyād gaveṣitavyā nānyatra kāyād gaveṣitavyā, na manaso gaveṣitavyā nānyatra manaso gaveṣitavyā. tat kasya hetoḥ? tathā hi kauśika yac ca cakṣur yac ca śrotraṃ yac ca ghrāṇaṃ yā ca jihvā yaś ca kāyo yac ca mano yaś ca bodhisattvo yā ca prajñāpāramitā yā ca gaveṣaṇā, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

punar aparaṃ kauśika bodhisattvena mahāsattvena prajñāpāramitā na rūpād gaveṣitavyā nānyatra rūpād gaveṣitavyā, na śabdād gaveṣitavyā nānyatra śabdād gaveṣitavyā, na gandhād gaveṣitavyā nānyatra gandhād gaveṣitavyā, na rasād gaveṣitavyā nānyatra rasād gaveṣitavyā, na sparśād gaveṣitavyā nānyatra sparśād gaveṣitavyā, na dharmebhyo gaveṣitavyā (ŚsP_II-3_147) nānyatra dharmebhyo gaveṣitavyā. tat kasya hetoḥ? tathā hi kauśika yac ca rūpaṃ yaś ca śabdo yaś ca gandho yaś ca raso yaś ca sparśo ye ca dharmā yaś ca bodhisattvo yā ca prajñāpāramitā yā ca gaveṣaṇā sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāh.

punar aparaṃ kauśika bodhisattvena mahāsattvena prajñāpāramitā na cakṣurvijñānād gaveṣitavyā nānyatra cakṣurvijñānād gaveṣitavyā, na śrotravijñānād gaveṣitavyā nānyatra śrotravijñānād gaveṣitavyā, na ghrāṇavijñānād gaveṣitavyā nānyatra ghrāṇavijñānād gaveṣitavyā, na jihvāvijñānād gaveṣitavyā nānyatra jihvāvijñānād gaveṣitavyā, na kāyavijñānād gaveṣitavyā nānyatra kāyavijñānād gaveṣitavyā, na manovijñānād gaveṣitavyā nānyatra manovijñānād gaveṣitavyā. tat kasya hetoḥ? tathā hi kauśika yac ca cakṣurvijñānaṃ yac ca śrotravijñānaṃ yac ca ghrāṇavijñānaṃ yac ca jihvāvijñānaṃ yac ca kāyavijñānaṃ yac ca manovijñānaṃ yaś ca bodhisattvo yā ca prajñāpāramitā yā ca gaveṣaṇā, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

punar aparaṃ kauśika bodhisattvena mahāsattvena prajñāpāramitā na cakṣuḥsaṃsparśād gaveṣitavyā nānyatra cakṣuḥsaṃsparśād gaveṣitavyā, na śrotrasaṃsparśād gaveṣitavyā nānyatra śrotrasaṃsparśād gaveṣitavyā, na ghrāṇasaṃsparśād gaveṣitavyā nānyatra ghrāṇasaṃsparśād gaveṣitavyā, na jihvāsaṃsparśād gaveṣitavyā nānyatra jihvāsaṃsparśād gaveṣitavyā, na kāyasaṃsparśād gaveṣitavyā nānyatra kāyasaṃsparśād gaveṣitavyā, na manaḥsaṃsparśād gaveṣitavyā nānyatra manaḥsaṃsparśād gaveṣitavyā. tat kasya hetoḥ? tathā hi kauśika yaś ca cakṣuḥsaṃsparśo yaś ca śrotrasaṃsparśo yaś ca ghrāṇasaṃsparśo yaś ca jihvāsaṃsparśo yaś ca kāyasaṃsparśo yaś ca manaḥsaṃsparśo yaś ca bodhisattvo yā ca prajñāpāramitā yā ca gaveṣaṇā, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

punar aparaṃ kauśika bodhisattvena mahāsattvena prajñāpāramitā na cakṣuḥsaṃsparśapratyayavedanāyā gaveṣitavyā nānyatra cakṣuḥsaṃsparśapratyayavedanāyā gaveṣitavyā, na śrotrasaṃsparśapratyayavedanāyā gaveṣitavyā nānyatra śrotrasaṃsparśapratyayavedanāyā gaveṣitavyā, na ghrāṇasaṃsparśapratyayavedanāyā gaveṣitavyā nānyatra ghrāṇasaṃsparśapratyayavedanāyā (ŚsP_II-3_148) gaveṣitavyā, na jihvāsaṃsparśapratyayavedanāyā gaveṣitavyā nānyatra jihvāsaṃsparśapratyayavedanāyā gaveṣitavyā, na kāyasaṃsparśapratyayavedanāyā gaveṣitavyā nānyatra kāyasaṃsparśapratyayavedanāyā gaveṣitavyā, na manaḥsaṃsparśapratyayavedanāyā gaveṣitavyā nānyatra manaḥsaṃsparśapratyayavedanāyā gaveṣitavyā. tat kasya hetoḥ? tathā hi kauśika yā ca cakṣuḥsaṃsparśapratyayavedanā yā ca śrotrasaṃsparśapratyayavedanā yā ca ghrāṇasaṃsparśapratyayavedanā yā ca jihvāsaṃsparśapratyayavedanā yā ca kāyasaṃsparśapratyayavedanā yā ca manaḥsaṃsparśapratyayavedanā yaś ca bodhisattvo yā ca prajñāpāramitā yā ca gaveṣaṇā, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

punar aparaṃ kauśika bodhisattvena mahāsattvena prajñāpāramitā na pṛthivīdhātor gaveṣitavyā nānyatra pṛthivīdhātor gaveṣitavyā, nābdhātor gaveṣitavyā nānyatrābdhātor gaveṣitavyā, na tejodhātor gaveṣitavyā nānyatra tejodhātor gaveṣitavyā, na vāyudhātor gaveṣitavyā nānyatra vāyudhātor gaveṣitavyā, nākāśadhātor gaveṣitavyā nānyatrākāśadhātor gaveṣitavyā, na vijñānadhātor gaveṣitavyā nānyatra vijñānadhātor gaveṣitavyā. tat kasya hetoḥ? tathā hi kauśika yaś ca pṛthivīdhātur yaś cābdhātur yaś ca tejodhātur yaś ca vāyudhātur yaś cākāśadhātur yaś ca vijñānadhātur yaś ca bodhisattvo yā ca prajñāpāramitā yā ca gaveṣaṇā, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

punar aparaṃ kauśika bodhisattvena mahāsattvena prajñāpāramitā nāvidyāyā gaveṣitavyā nānyatrāvidyāyā gaveṣitavyā, na saṃskārebhyo gaveṣitavyā nānyatra saṃskārebhyo gaveṣitavyā, na vijñānād gaveṣitavyā nānyatra vijñānād gaveṣitavyā, na nāmarūpād gaveṣitavyā nānyatra nāmarūpād gaveṣitavyā, na ṣaḍāyatanād gaveṣitavyā nānyatra ṣaḍāyatanād gaveṣitavyā, na sparśād gaveṣitavyā nānyatra sparśād gaveṣitavyā, na vedanāyā gaveṣitavyā nānyatra vedanāyā gaveṣitavyā, na tṛṣṇāyā gaveṣitavyā nānyatra tṛṣṇāyā gaveṣitavyā, nopādānād gaveṣitavyā nānyatropādānād gaveṣitavyā, na bhavād gaveṣitavyā nānyatra bhavād gaveṣitavyā, na jāter gaveṣitavyā nānyatra jāter gaveṣitavyā, na jarāmaraṇād gaveṣitavyā nānyatra jarāmaraṇād gaveṣitavyā. tat kasya hetoḥ? tathā hi kauśika yā cāvidyā ye ca saṃskārā yac ca vijñānaṃ yac ca nāmarūpaṃ yac ca ṣaḍāyatanaṃ yaś (ŚsP_II-3_149) ca sparśo yā ca vedanā yā ca tṛṣṇā yac copādānaṃ yaś ca bhavo yā ca jātir yac ca jarāmaraṇaṃ yaś ca bodhisattvo yā ca prajñāpāramitā yā ca gaveṣaṇā, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

punar aparaṃ kauśika bodhisattvena mahāsattvena prajñāpāramitā na dānapāramitāyā gaveṣitavyā nānyatra dānapāramitāyā gaveṣitavyā, na śīlapāramitāyā gaveṣitavyā nānyatra śīlapāramitāyā gaveṣitavyā, na kṣāntipāramitāyā gaveṣitavyā nānyatra kṣāntipāramitāyā gaveṣitavyā, na vīryapāramitāyā gaveṣitavyā nānyatra vīryapāramitāyā gaveṣitavyā, na dhyānapāramitāyā gaveṣitavyā nānyatra dhyānapāramitāyā gaveṣitavyā, na prajñāpāramitāyā gaveṣitavyā nānyatra prajñāpāramitāyā gaveṣitavyā. tat kasya hetoḥ? tathā hi kauśika yā ca dānapāramitā yā ca śīlapāramitā yā ca kṣāntipāramitā yā ca vīryapāramitā yā ca dhyānapāramitā yā ca prajñāpāramitā yaś ca bodhisattvo yā ca prajñāpāramitā yā ca gaveṣaṇā, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

punar aparaṃ kauśika bodhisattvena mahāsattvena prajñāpāramitā nādhyātmaśūnyatāyā gaveṣitavyā nānyatrādhyātmaśūnyatāyā gaveṣitavyā, na bahirdhāśūnyatāyā gaveṣitavyā nānyatra bahirdhāśūnyatāyā gaveṣitavyā, nādhyātmabahirdhāśūnyatāyā gaveṣitavyā nānyatrādhyātmabahirdhāśūnyatāyā gaveṣitavyā, na śūnyatāśūnyatāyā gaveṣitavyā nānyatra śūnyatāśūnyatāyā gaveṣitavyā, na mahāśūnyatāyā gaveṣitavyā nānyatra mahāśūnyatāyā gaveṣitavyā, na paramārthaśūnyatāyā gaveṣitavyā nānyatra paramārthaśūnyatāyā gaveṣitavyā, na saṃskṛtaśūnyatāyā gaveṣitavyā nānyatra saṃskṛtaśūnyatāyā gaveṣitavyā, nāsaṃskṛtaśūnyatāyā gaveṣitavyā nānyatrāsaṃskṛtaśūnyatāyā gaveṣitavyā, nātyantaśūnyatāyā gaveṣitavyā nānyatrātyantaśūnyatāyā gaveṣitavyā, nānavarāgraśūnyatāyā gaveṣitavyā nānyatrānavarāgraśūnyatāyā gaveṣitavyā, nānavakāraśūnyatāyā gaveṣitavyā nānyatrānavakāraśūnyatāyā gaveṣitavyā, na prakṛtiśūnyatāyā gaveṣitavyā nānyatra prakṛtiśūnyatāyā gaveṣitavyā, na sarvadharmaśūnyatāyā gaveṣitavyā nānyatra sarvadharmaśūnyatāyā gaveṣitavyā, na svalakṣaṇaśūnyatāyā gaveṣitavyā nānyatra svalakṣaṇaśūnyatāyā gaveṣitavyā, nānupalambhaśūnyatāyā gaveṣitavyā nanyatrānupalambhaśūnyatāyā gaveṣitavyā, nābhāvaśūnyatāyā gaveṣitavyā nānyatrābhāvaśūnyatāyā gaveṣitavyā, na (ŚsP_II-3_150) svabhāvaśūnyatāyā gaveṣitavyā nānyatra svabhāvaśūnyatāyā gaveṣitavyā, nābhāvasvabhāvaśūnyatāyā gaveṣitavyā nānyatrābhāvasvabhāvaśūnyatāyā gaveṣitavyā. tat kasya hetoḥ? tathā hi kauśika yā cādhyātmaśūnyatā yā ca bahirdhāśūnyatā yā cādhyātmabahirdhāśūnyatā yā ca śūnyatāśūnyatā yā ca mahāśūnyatā yā ca paramārthaśūnyatā yā ca saṃskṛtaśūnyatā yā cāsaṃskṛtaśūnyatā yā cātyantaśūnyatā yā cānavarāgraśūnyatā yā cānavakāraśūnyatā yā ca prakṛtiśūnyatā yā ca sarvadharmaśūnyatā yā ca svalakṣaṇaśūnyatā yā cānupalambhaśūnyatā yā cābhāvaśūnyatā yā ca svabhāvaśūnyatā yā cābhāvasvabhāvaśūnyatā yaś ca bodhisattvo yā ca prajñāpāramitā yā ca gaveṣaṇā, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

punar aparaṃ kauśika bodhisattvena mahāsattvena prajñāpāramitā na smṛtyupasthānebhyo gaveṣitavyā nānyatra smṛtyupasthānebhyo gaveṣitavyā. tat kasya hetoḥ? tathā hi kauśika yāni ca smṛtyupasthānāni yaś ca bodhisattvo yā ca prajñāpāramitā yā ca gaveṣaṇā, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

punar aparaṃ kauśika bodhisattvena mahāsattvena prajñāpāramitā na samyakprahāṇānebhyo gaveṣitavyā nānyatra samyakprahāṇānebhyo gaveṣitavyā. tat kasya hetoḥ? tathā hi kauśika yāni ca samyakprahāṇāni yaś ca bodhisattvo yā ca prajñāpāramitā yā ca gaveṣaṇā, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

punar aparaṃ kauśika bodhisattvena mahāsattvena prajñāpāramitā narddhipādebhyo gaveṣitavyā nānyatrarddhipādebhyo gaveṣitavyā. tat kasya hetoḥ? tathā hi kauśika ye carddhipādāḥ yaś ca bodhisattvo yā ca prajñāpāramitā yā ca gaveṣaṇā, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

punar aparaṃ kauśika bodhisattvena mahāsattvena prajñāpāramitā nendriyebhyo gaveṣitavyā nānyatrendriyebhyo gaveṣitavyā. tat kasya hetoḥ? tathā hi kauśika yāni cendriyāni yaś ca bodhisattvo yā ca prajñāpāramitā yā ca gaveṣaṇā, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

punar aparaṃ kauśika bodhisattvena mahāsattvena prajñāpāramitā (ŚsP_II-3_151) na balebhyo gaveṣitavyā nānyatra balebhyo gavesitavyā. tat kasya hetoḥ? tathā hi kauśika yāni ca balāni yaś ca bodhisattvo yā ca prajñāpāramitā yā ca gaveṣaṇā, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

punar aparaṃ kauśika bodhisattvena mahāsattvena prajñāpāramitā na bodhyaṅgebhyo gaveṣitavyā nānyatra bodhyaṅgebhyo gaveṣitavyā. tat kasya hetoḥ? tathā hi kauśika yāni ca bodhyaṅgāni yaś ca bodhisattvo yā ca prajñāpāramitā yā ca gaveṣaṇā, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

punar aparaṃ kauśika bodhisattvena mahāsattvena prajñāpāramitā nāryāṣṭāṅgamārgād gaveṣitavyā nānyatrāryāṣṭāṅgamārgād gaveṣitavyā. tat kasya hetoḥ? tathā hi kauśika yaś cāryāṣṭāṅgamārgo yaś ca bodhisattvo yā ca prajñāpāramitā yā ca gaveṣaṇā, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

punar aparaṃ kauśika bodhisattvena mahāsattvena prajñāpāramitā nāryasatyebhyo gaveṣitavyā nānyatrāryasatyebhyo gaveṣitavyā. tat kasya hetoḥ? tathā hi kauśika yāni cāryasatyāni yaś ca bodhisattvo yā ca prajñāpāramitā yā ca gaveṣaṇā, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

punar aparaṃ kauśika bodhisattvena mahāsattvena prajñāpāramitā na dhyānebhyo gaveṣitavyā nānyatra dhyānebhyo gaveṣitavyā. tat kasya hetoḥ? tathā hi kauśika yāni ca dhyānāni yaś ca bodhisattvo yā ca prajñāpāramitā yā ca gaveṣaṇā, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

punar aparaṃ kauśika bodhisattvena mahāsattvena prajñāpāramitā nāpramāṇebhyo gaveṣitavyā nānyatrāpramāṇebhyo gaveṣitavyā. tat kasya hetoḥ? tathā hi kauśika yāni cāpramāṇāni yaś ca bodhisattvo yā ca prajñāpāramitā yā ca gaveṣaṇā, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

punar aparaṃ kauśika bodhisattvena mahāsattvena prajñāpāramitā nārūpyasamāpattibhyo gaveṣitavyā nārūpyasamāpattibhyo gaveṣitavyā. tat kasya hetoḥ? tathā hi kauśika yāś cārūpyasamāpattayo yaś ca bodhisattvo yā ca prajñāpāramitā yā ca gaveṣaṇā, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

(ŚsP_II-3_152)
punar aparaṃ kauśika bodhisattvena mahāsattvena prajñāpāramitā na vimokṣebhyo gaveṣitavyā na vimokṣebhyo gaveṣitavyā. tat kasya hetoḥ? tathā hi kauśika ye ca vimokṣā yaś ca bodhisattvo yā ca prajñāpāramitā yā ca gaveṣaṇā, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

punar aparaṃ kauśika bodhisattvena mahāsattvena prajñāpāramitā nānupūrvavihārasamāpattibhyo gaveṣitavyā nānyatrānupūrvavihārasamāpattibhyo gaveṣitavyā. tat kasya hetoḥ? tathā hi kauśika yāś cānupūrvavihārasamāpattayo yaś ca bodhisattvo yā ca prajñāpāramitā yā ca gaveṣaṇā, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

punar aparaṃ kauśika bodhisattvena mahāsattvena prajñāpāramitā na śūnyatānimittāpraṇihitavimokṣamukhebhyo gaveṣitavyā nānyatra śūnyatānimittāpraṇihitavimokṣamukhebhyo gaveṣitavyā. tat kasya hetoḥ? tathā hi kauśika yāni ca śūnyatānimittāpraṇihitavimokṣamukhāni yaś ca bodhisattvo yā ca prajñāpāramitā yā ca gaveṣaṇā, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

punar aparaṃ kauśika bodhisattvena mahāsattvena prajñāpāramitā nābhijñāyā gaveṣitavyā nānyatrābhijñāyā gaveṣitavyā. tat kasya hetoḥ? tathā hi kauśika yāś cābhijñā yaś ca bodhisattvo yā ca prajñāpāramitā yā ca gaveṣaṇā, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

punar aparaṃ kauśika bodhisattvena mahāsattvena prajñāpāramitā na samādhibhyo gaveṣitavyā nānyatra samādhibhyo gaveṣitavyā. tat kasya hetoḥ? tathā hi kauśika yāś ca samādhayo yaś ca bodhisattvo yā ca prajñāpāramitā yā ca gaveṣaṇā, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

punar aparaṃ kauśika bodhisattvena mahāsattvena prajñāpāramitā na dhāraṇīmukhebhyo gaveṣitavyā nānyatra dhāraṇīmukhebhyo gaveṣitavyā. tat kasya hetoḥ? tathā hi kauśika yāni ca dhāraṇīmukhāni yaś ca bodhisattvo yā ca prajñāpāramitā yā ca gaveṣaṇā, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

(ŚsP_II-3_153)
punar aparaṃ kauśika bodhisattvena mahāsattvena prajñāpāramitā na tathāgatabalebhyo gaveṣitavyā nānyatra tathāgatabalebhyo gaveṣitavyā. tat kasya hetoḥ? tathā hi kauśika yāni ca tathāgatabalāni yaś ca bodhisattvo yā ca prajñāpāramitā yā ca gaveṣaṇā, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

punar aparaṃ kauśika bodhisattvena mahāsattvena prajñāpāramitā na vaiśāradyebhyo gaveṣitavyā nānyatra vaiśāradyebhyo gaveṣitavyā. tat kasya hetoḥ? tathā hi kauśika yāni ca vaiśāradyāni yaś ca bodhisattvo yā ca prajñāpāramitā yā ca gaveṣaṇā, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

punar aparaṃ kauśika bodhisattvena mahāsattvena prajñāpāramitā na pratisaṃvidbhyo gaveṣitavyā na pratisaṃvidbhyo gaveṣitavyā. tat kasya hetoḥ? tathā hi kauśika yāś ca pratisaṃvido yaś ca bodhisattvo yā ca prajñāpāramitā yā ca gaveṣaṇā, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

punar aparaṃ kauśika bodhisattvena mahāsattvena prajñāpāramitā na mahāmaitryā gaveṣitavyā nānyatra mahāmaitryā gaveṣitavyā. tat kasya hetoḥ? tathā hi kauśika yā ca mahāmaitrī yaś ca bodhisattvo yā ca prajñāpāramitā yā ca gaveṣaṇā, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

punar aparaṃ kauśika bodhisattvena mahāsattvena prajñāpāramitā na mahākaruṇāyā gaveṣitavyā nānyatra mahākaruṇāyā gaveṣitavyā. tat kasya hetoḥ? tathā hi kauśika yā ca mahākaruṇā yaś ca bodhisattvo yā ca prajñāpāramitā yā ca gaveṣaṇā, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

punar aparaṃ kauśika bodhisattvena mahāsattvena prajñāpāramitā nāveṇikabuddhadharmebhyo gaveṣitavyā nānyatrāveṇikabuddhadharmebhyo gaveṣitavyā. tat kasya hetoḥ? tathā hi kauśika ye cāveṇikabuddhadharmā yaś ca bodhisattvo yā ca prajñāpāramitā yā ca gaveṣaṇā, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

punar aparaṃ kauśika bodhisattvena mahāsattvena prajñāpāramitā na sarvajñatāyā gaveṣitavyā nānyatra sarvajñatāyā gaveṣitavyā. tat kasya hetoḥ? tathā hi kauśika yā ca sarvajñatā yaś ca bodhisattvo yā ca (ŚsP_II-3_154) prajñāpāramitā yā ca gaveṣaṇā, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

punar aparaṃ kauśika bodhisattvena mahāsattvena prajñāpāramitā na mārgākārajñatāyā gaveṣitavyā nānyatra mārgākārajñatāyā gaveṣitavyā. tat kasya hetoḥ? tathā hi kauśika yā ca mārgākārajñatā yaś ca bodhisattvo yā ca prajñāpāramitā yā ca gaveṣaṇā, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

punar aparaṃ kauśika bodhisattvena mahāsattvena prajñāpāramitā na sarvākārajñatāyā gaveṣitavyā nānyatra sarvākārajñatāyā gaveṣitavyā. tat kasya hetoḥ? tathā hi kauśika yā ca sarvākārajñatā yaś ca bodhisattvo yā ca prajñāpāramitā yā ca gaveṣaṇā, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

tat kasya hetoḥ? tathā hi na rūpaṃ prajñāpāramitā nānyatra rūpāt prajñāpāramitā, na rūpatathatā prajñāpāramitā nānyatra rūpatathatāyāḥ prajñāpāramitā, na rūpadharmatā prajñāpāramitā nānyatra rūpadharmatāyāḥ prajñāpāramitā, na vedanā prajñāpāramitā nānyatra vedanāyā prajñāpāramitā, na vedanātathatā prajñāpāramitā nānyatra vedanātathatāyāḥ prajñāpāramitā, na vedanādharmatā prajñāpāramitā nānyatra vedanādharmatāyāḥ prajñāpāramitā, na saṃjñā prajñāpāramitā nānyatra saṃjñāyā prajñāpāramitā, na saṃjñātathatā prajñāpāramitā nānyatra saṃjñātathatāyāḥ prajñāpāramitā, na saṃjñādharmatā prajñāpāramitā nānyatra saṃjñādharmatāyāḥ prajñāpāramitā, na saṃskārāḥ prajñāpāramitā nānyatra saṃskārebhyaḥ prajñāpāramitā, na saṃskāratathatā prajñāpāramitā nānyatra saṃskāratathatāyāḥ prajñāpāramitā, na saṃskāradharmatā prajñāpāramitā nānyatra saṃskāradharmatāyāḥ prajñāpāramitā, na vijñānaṃ prajñāpāramitā nānyatra vijñānāt prajñāpāramitā, na vijñānatathatā prajñāpāramitā nānyatra vijñānatathatāyāḥ prajñāpāramitā, na vijñānadharmatā prajñāpāramitā nānyatra vijñānadharmatāyāḥ prajñāpāramitā.

na cakṣuḥ prajñāpāramitā nānyatra cakṣuṣaḥ prajñāpāramitā, na cakṣustathatā prajñāpāramitā nānyatra cakṣustathatāyāḥ prajñāpāramitā, na cakṣurdharmatā prajñāpāramitā nānyatra cakṣurdharmatāyāḥ prajñāpāramitā, na śrotraṃ prajñāpāramitā nānyatra śrotrāt prajñāpāramitā, na (ŚsP_II-3_155) śrotratathatā prajñāpāramitā nānyatra śrotratathatāyāḥ prajñāpāramitā, na śrotradharmatā prajñāpāramitā nānyatra śrotradharmatāyāḥ prajñāpāramitā, na ghrāṇaṃ prajñāpāramitā nānyatra ghrāṇāt prajñāpāramitā, na ghrāṇatathatā prajñāpāramitā nānyatra ghrāṇatathatāyāḥ prajñāpāramitā, na ghrāṇadharmatā prajñāpāramitā nānyatra ghrāṇadharmatāyāḥ prajñāpāramitā, na jihvā prajñāpāramitā nānyatra jihvāyāḥ prajñāpāramitā, na jihvātathatā prajñāpāramitā nānyatra jihvātathatāyāḥ prajñāpāramitā, na jihvādharmatā prajñāpāramitā nānyatra jihvādharmatāyāḥ prajñāpāramitā, na kāyaḥ prajñāpāramitā nānyatra kāyāt prajñāpāramitā, na kāyatathatā prajñāpāramitā nānyatra kāyatathatāyāḥ prajñāpāramitā, na kāyadharmatā prajñāpāramitā nānyatra kāyadharmatāyāḥ prajñāpāramitā, na manaḥ prajñāpāramitā nānyatra manasaḥ prajñāpāramitā, na manastathatā prajñāpāramitā nānyatra manastathatāyāḥ prajñāpāramitā, na manodharmatā prajñāpāramitā nānyatra manodharmatāyāḥ prajñāpāramitā.

na rūpaṃ prajñāpāramitā nānyatra rūpāt prajñāpāramitā, na rūpatathatā prajñāpāramitā nānyatra rūpatathatāyāḥ prajñāpāramitā, na rūpadharmatā prajñāpāramitā nānyatra rūpadharmatāyāḥ prajñāpāramitā, na śabdaḥ prajñāpāramitā nānyatra śabdāt prajñāpāramitā, na śabdatathatā prajñāpāramitā nānyatra śabdatathatāyāḥ prajñāpāramitā, na śabdadharmatā prajñāpāramitā nānyatra śabdadharmatāyāḥ prajñāpāramitā, na gandhaḥ prajñāpāramitā nānyatra gandhāt prajñāpāramitā, na gandhatathatā prajñāpāramitā nānyatra gandhatathatāyāḥ prajñāpāramitā, na gandhadharmatā prajñāpāramitā nānyatra gandhadharmatāyāḥ prajñāpāramitā, na rasaḥ prajñāpāramitā nānyatra rasāt prajñāpāramitā, na rasatathatā prajñāpāramitā nānyatra rasatathatāyāḥ prajñāpāramitā, na rasadharmatā prajñāpāramitā nānyatra rasadharmatāyāḥ prajñāpāramitā, na sparśaḥ prajñāpāramitā nānyatra sparśāt prajñāpāramitā, na sparśatathatā prajñāpāramitā nānyatra sparśatathatāyāḥ prajñāpāramitā, na sparśadharmatā prajñāpāramitā nānyatra sparśadharmatāyāḥ prajñāpāramitā, na dharmāḥ prajñāpāramitā nānyatra dharmebhyaḥ prajñāpāramitā, na dharmatathatā prajñāpāramitā nānyatra dharmatathatāyaḥ prajñāpāramitā, na dharmadharmatā prajñāpāramitā nānyatra dharmadharmatāyāḥ prajñāpāramitā.

na cakṣurvijñānaṃ prajñāpāramitā nānyatra cakṣurvijñānāt prajñāpāramitā, na cakṣurvijñānatathatā prajñāpāramitā nānyatra cakṣurvijñānatathatāyāḥ (ŚsP_II-3_156) prajñāpāramitā, na cakṣurvijñānadharmatā prajñāpāramitā nānyatra cakṣurvijñānadharmatāyāḥ prajñāpāramitā, na śrotravijñānaṃ prajñāpāramitā nānyatra śrotravijñānāt prajñāpāramitā, na śrotravijñānatathatā prajñāpāramitā nānyatra śrotravijñānatathatāyāḥ prajñāpāramitā, na śrotravijñānadharmatā prajñāpāramitā nānyatra śrotravijñānadharmatāyāḥ prajñāpāramitā, na ghrāṇavijñānaṃ prajñāpāramitā nānyatra ghrāṇavijñānāt prajñāpāramitā, na ghrāṇavijñānatathatā prajñāpāramitā nānyatra ghrāṇavijñānatathatāyāḥ prajñāpāramitā, na ghrāṇavijñānadharmatā prajñāpāramitā nānyatra ghrāṇavijñānadharmatāyāḥ prajñāpāramitā, na jihvāvijñānaṃ prajñāpāramitā nānyatra jihvāvijñānāt prajñāpāramitā, na jihvāvijñānatathatā prajñāpāramitā nānyatra jihvāvijñānatathatāyāḥ prajñāpāramitā, na jihvāvijñānadharmatā prajñāpāramitā nānyatra jihvāvijñānadharmatāyāḥ prajñāpāramitā, na kāyavijñānaṃ prajñāpāramitā nānyatra kāyavijñānāt prajñāpāramitā, na kāyavijñānatathatā prajñāpāramitā nānyatra kāyavijñānatathatāyāḥ prajñāpāramitā, na kāyavijñānadharmatā prajñāpāramitā nānyatra kāyavijñānadharmatāyāḥ prajñāpāramitā, na manovijñānaṃ prajñāpāramitā nānyatra manovijñānāt prajñāpāramitā, na manovijñānatathatā prajñāpāramitā nānyatra manovijñānatathatāyāḥ prajñāpāramitā, na manovijñānadharmatā prajñāpāramitā nānyatra manovijñānadharmatāyāḥ prajñāpāramitā.

na cakṣuḥsaṃsparśaḥ prajñāpāramitā nānyatra cakṣuḥsaṃsparśāt prajñāpāramitā, na cakṣuḥsaṃsparśatathatā prajñāpāramitā nānyatra cakṣuḥsaṃsparśatathatāyāḥ prajñāpāramitā, na cakṣuḥsaṃsparśadharmatā prajñāpāramitā nānyatra cakṣuḥsaṃsparśadharmatāyāḥ prajñāpāramitā, na śrotrasaṃsparśaḥ prajñāpāramitā nānyatra śrotrasaṃsparśāt prajñāpāramitā, na śrotrasaṃsparśatathatā prajñāpāramitā nānyatra śrotrasaṃsparśatathatāyāḥ prajñāpāramitā, na śrotrasaṃsparśadharmatā prajñāpāramitā nānyatra śrotrasaṃsparśadharmatāyāḥ prajñāpāramitā, na ghrāṇasaṃsparśaḥ prajñāpāramitā nānyatra ghrāṇasaṃsparśāt prajñāpāramitā, na ghrāṇasaṃsparśatathatā prajñāpāramitā nānyatra ghrāṇasaṃsparśatathatāyāḥ prajñāpāramitā, na ghrāṇasaṃsparśadharmatā prajñāpāramitā nānyatra ghrāṇasaṃsparśadharmatāyāḥ prajñāpāramitā, na jihvāsaṃsparśaḥ prajñāpāramitā nānyatra jihvāsaṃsparśāt prajñāpāramitā, na jihvāsaṃsparśatathatā prajñāpāramitā nānyatra jihvāsaṃsparśatathatāyāḥ prajñāpāramitā (ŚsP_II-3_157) na jihvāsaṃsparśadharmatā prajñāpāramitā nānyatra jihvāsaṃsparśadharmatāyāḥ prajñāpāramitā, na kāyasaṃsparśaḥ prajñāpāramitā nānyatra kāyasaṃsparśāt prajñāpāramitā, na kāyasaṃsparśatathatā prajñāpāramitā nanyatra kāyasaṃsparśatathatāyāḥ prajñāpāramitā, na kāyasaṃsparśadharmatā prajñāpāramitā nānyatra kāyasaṃsparśadharmatāyāḥ prajñāpāramitā, na manaḥsaṃsparśaḥ prajñāpāramitā nānyatra manaḥsaṃsparśāt prajñāpāramitā, na manaḥsaṃsparśatathatā prajñāpāramitā nānyatra manaḥsaṃsparśatathatāyāḥ prajñāpāramitā, na manaḥsaṃsparśadharmatā prajñāpāramitā nānyatra manaḥsaṃsparśadharmatāyāḥ prajñāpāramitā.

na cakṣuḥsaṃsparśapratyayavedanā prajñāpāramitā nānyatra cakṣuḥsaṃsparśapratyayavedanāyāḥ prajñāpāramitā, na cakṣuḥsaṃsparśapratyayavedanātathatā prajñāpāramitā nānyatra cakṣuḥsaṃsparśapratyayavedanātathatāyāḥ prajñāpāramitā, na cakṣuḥsaṃsparśapratyayavedanādharmatā prajñāpāramitā nānyatra cakṣuḥsaṃsparśapratyayavedanādharmatāyāḥ prajñāpāramitā, na śrotrasaṃsparśapratyayavedanā prajñāpāramitā nānyatra śrotrasaṃsparśapratyayavedanāyāḥ prajñāpāramitā, na śrotrasaṃsparśapratyayavedanātathatā prajñāpāramitā nānyatra śrotrasaṃsparśapratyayavedanātathatāyāḥ prajñāpāramitā, na śrotrasaṃsparśapratyayavedanādharmatā prajñāpāramitā nānyatra śrotrasaṃsparśapratyayavedanādharmatāyāḥ prajñāpāramitā, na ghrāṇasaṃsparśapratyayavedanā prajñāpāramitā nānyatra ghrāṇasaṃsparśapratyayavedanāyāḥ prajñāpāramitā, na ghrāṇasaṃsparśapratyayavedanātathatā prajñāpāramitā nānyatra ghrāṇasaṃsparśapratyayavedanātathatāyāḥ prajñāpāramitā, na ghrāṇasaṃsparśapratyayavedanādharmatā prajñāpāramitā nānyatra ghrāṇasaṃsparśapratyayavedanādharmatāyāḥ prajñāpāramitā, na jihvāsaṃsparśapratyayavedanā prajñāpāramitā nānyatra jihvāsaṃsparśapratyayavedanāyāḥ prajñāpāramitā, na jihvāsaṃsparśapratyayavedanātathatā prajñāpāramitā nānyatra jihvāsaṃsparśapratyayavedanātathatāyāḥ prajñāpāramitā, na jihvāsaṃsparśapratyayavedanādharmatā prajñāpāramitā nānyatra jihvāsaṃsparśapratyayavedanādharmatāyāḥ prajñāpāramitā, na kāyasaṃsparśapratyayavedanā prajñāpāramitā nānyatra kāyasaṃsparśapratyayavedanāyāḥ prajñāpāramitā, na kāyasaṃsparśapratyayavedanātathatā prajñāpāramitā nānyatra kāyasaṃsparśapratyayavedanātathatāyāḥ prajñāpāramitā, na kāyasaṃsparśapratyayavedanādharmatā (ŚsP_II-3_158) prajñāpāramitā nānyatra kāyasaṃsparśapratyayavedanādharmatāyāḥ prajñāpāramitā, na manaḥsaṃsparśapratyayavedanā prajñāpāramitā nānyatra manaḥsaṃsparśapratyayavedanāyāḥ prajñāpāramitā, na manaḥsaṃsparśapratyayavedanātathatā prajñāpāramitā nānyatra manaḥsaṃsparśapratyayavedanātathatāyāḥ prajñāpāramitā, na manaḥsaṃsparśapratyayavedanādharmatā prajñāpāramitā nānyatra manaḥsaṃsparśapratyayavedanādharmatāyāḥ prajñāpāramitā.

na pṛthivīdhātuḥ prajñāpāramitā nānyatra pṛthivīdhātoḥ prajñāpāramitā, na pṛthivīdhātutathatā prajñāpāramitā nānyatra pṛthivīdhātutathatāyāḥ prajñāpāramitā, na pṛthivīdhātudharmatā prajñāpāramitā nānyatra pṛthivīdhātudharmatāyāḥ prajñāpāramitā, nābdhātuḥ prajñāpāramitā nānyatrābdhātoḥ prajñāpāramitā, nābdhātutathatā prajñāpāramitā nānyatrābdhātutathatāyāḥ prajñāpāramitā, nābdhātudharmatā prajñāpāramitā nānyatrābdhātudharmatāyāḥ prajñāpāramitā, na tejodhātuḥ prajñāpāramitā nanyatra tejodhātoḥ prajñāpāramitā, na tejodhātutathatā prajñāpāramitā nānyatra tejodhātutathatāyāḥ prajñāpāramitā, na tejodhātudharmatā prajñāpāramitā nānyatra tejodhātudharmatāyāḥ prajñāpāramitā, na vārudhātuḥ prajñāpāramitā nānyatra vāyudhātoḥ prajñāpāramitā, na vāyudhātutathatā prajñāpāramitā nānyatra vāyudhātutathatāyāḥ prajñāpāramitā, na vāyudhātudharmatā prajñāpāramitā nānyatra pṛthivīdhātudharmatāyāḥ prajñāpāramitā, nākāśadhātuḥ prajñāpāramitā nānyatrākāśadhātoḥ prajñāpāramitā, nākāśadhātutathatā prajñāpāramitā nānyatrākāśadhātutathatāyāḥ prajñāpāramitā, nākāśadhātudharmatā prajñāpāramitā nānyatrākāśavīdhātudharmatāyāḥ prajñāpāramitā, na vijñānadhātuḥ prajñāpāramitā nānyatra vijñānadhātoḥ prajñāpāramitā, na vijñānadhātutathatā prajñāpāramitā nānyatra vijñānadhātutathatāyāḥ prajñāpāramitā, na vijñānadhātudharmatā prajñāpāramitā nānyatra vijñānadhātudharmatāyāḥ prajñāpāramitā.

nāvidyā prajñāpāramitā nānyatrāvidyāyāḥ prajñāpāramitā, nāvidyātathatā prajñāpāramitā nānyatrāvidyātathatāyāḥ prajñāpāramitā, nāvidyādharmatā prajñāpāramitā nānyatrāvidyādharmatāyāḥ prajñāpāramitā, na saṃskārāḥ prajñāpāramitā nānyatra saṃskārebhyaḥ prajñāpāramitā, na saṃskāratathatā prajñāpāramitā nānyatra saṃskāratathatāyāḥ prajñāpāramitā, (ŚsP_II-3_159) na saṃskāradharmatā prajñāpāramitā nānyatra saṃskāradharmatāyāḥ prajñāpāramitā, na vijñānaṃ prajñāpāramitā nānyatra vijñānāt prajñāpāramitā, na vijñānatathatā prajñāpāramitā nānyatra vijñānatathatāyāḥ prajñāpāramitā, na vijñānadharmatā prajñāpāramitā nānyatra vijñānadharmatāyāḥ prajñāpāramitā, na nāmarūpaṃ prajñāpāramitā nānyatra nāmarūpāt prajñāpāramitā, na nāmarūpatathatā prajñāpāramitā nānyatra nāmarūpatathatāyāḥ prajñāpāramitā, na nāmarūpadharmatā prajñāpāramitā nānyatra nāmarūpadharmatāyāḥ prajñāpāramitā, na ṣaḍāyatanaṃ prajñāpāramitā nānyatra ṣaḍāyatanāt prajñāpāramitā, na ṣaḍāyatanatathatā prajñāpāramitā nānyatra ṣaḍāyatanatathatāyāḥ prajñāpāramitā, na ṣaḍāyatanadharmatā prajñāpāramitā nānyatra ṣaḍāyatanadharmatāyāḥ prajñāpāramitā, na sparśaḥ prajñāpāramitā nānyatra sparśāt prajñāpāramitā, na sparśatathatā prajñāpāramitā nānyatra sparśatathatāyāḥ prajñāpāramitā, na sparśadharmatā prajñāpāramitā nānyatra sparśadharmatāyāḥ prajñāpāramitā, na vedanā prajñāpāramitā nānyatra vedanāyāḥ prajñāpāramitā, na vedanātathatā prajñāpāramitā nānyatra vedanātathatāyāḥ prajñāpāramitā, na vedanādharmatā prajñāpāramitā nānyatra vedanādharmatāyāṇ prajñāpāramitā, na tṛṣṇā prajñāpāramitā nānyatra tṛṣṇāyāḥ prajñāpāramitā, na tṛṣṇātathatā prajñāpāramitā nānyatra tṛṣṇātathatāyāḥ prajñāpāramitā, na tṛṣṇādharmatā prajñāpāramitā nānyatra tṛṣṇādharmatāyāḥ prajñāpāramitā, nopādānaṃ prajñāpāramitā nānyatra opādānāt prajñāpāramitā, nopādānatathatā prajñāpāramitā nānyatropādānatathatāyāḥ prajñāpāramitā, nopādānadharmatā prajñāpāramitā nānyatropādānadharmatāyāḥ prajñāpāramitā, na bhavaḥ prajñāpāramitā nānyatra bhavāt prajñāpāramitā, na bhavatathatā prajñāpāramitā nānyatra bhavatathatāyāḥ prajñāpāramitā, na bhavadharmatā prajñāpāramitā nānyatra bhavadharmatāyāṇ prajñāpāramitā, na jātiḥ prajñāpāramitā nānyatra jāteḥ prajñāpāramitā, na jātitathatā prajñāpāramitā nānyatra jātitathatāyāḥ prajñāpāramitā, na jātidharmatā prajñāpāramitā nānyatra jātidharmatāyāḥ prajñāpāramitā, na jarāmaraṇaṃ prajñāpāramitā nānyatra jarāmaraṇāt prajñāpāramitā, na jarāmaraṇatathatā prajñāpāramitā nānyatra jarāmaraṇatathatāyāḥ prajñāpāramitā, na jarāmaraṇadharmatā prajñāpāramitā nānyatra jarāmaraṇadharmatāyāḥ prajñāpāramitā.

na dānapāramitā prajñāpāramitā nānyatra dānapāramitāyāḥ prajñāpāramitā, (ŚsP_II-3_160) na dānapāramitātathatā prajñāpāramitā nānyatra dānapāramitātathatāyāḥ prajñāpāramitā, na dānapāramitādharmatā prajñāpāramitā nānyatra dānapāramitādharmatāyāḥ prajñāpāramitā, na śīlapāramitā prajñāpāramitā nānyatra śīlapāramitāyāḥ prajñāpāramitā, na śīlapāramitātathatā prajñāpāramitā nānyatra śīlapāramitātathatāyāḥ prajñāpāramitā, na śīlapāramitādharmatā prajñāpāramitā nānyatra śīlapāramitādharmatāyāḥ prajñāpāramitā, na kṣāntipāramitā prajñāpāramitā nānyatra kṣāntipāramitāyāḥ prajñāpāramitā, na kṣāntipāramitātathatā prajñāpāramitā nānyatra kṣāntipāramitātathatāyāḥ prajñāpāramitā, na kṣāntipāramitādharmatā prajñāpāramitā nānyatra kṣāntipāramitādharmatāyāḥ prajñāpāramitā, na vīryapāramitā prajñāpāramitā nānyatra vīryapāramitāyāḥ prajñāpāramitā, na vīryapāramitātathatā prajñāpāramitā nānyatra vīryapāramitātathatāyāḥ prajñāpāramitā, na vīryapāramitādharmatā prajñāpāramitā nānyatra vīryapāramitādharmatāyāḥ prajñāpāramitā, na dhyānapāramitā prajñāpāramitā nānyatra dhyānapāramitāyāḥ prajñāpāramitā, na dhyānapāramitātathatā prajñāpāramitā nānyatra dhyānapāramitātathatāyāḥ prajñāpāramitā, na dhyānapāramitādharmatā prajñāpāramitā nānyatra dhyānapāramitādharmatāyāḥ prajñāpāramitā, na prajñāpāramitā prajñāpāramitā nānyatra prajñāpāramitāyāḥ prajñāpāramitā, na prajñāpāramitātathatā prajñāpāramitā nānyatra prajñāpāramitātathatāyāḥ prajñāpāramitā, na prajñāpāramitādharmatā prajñāpāramitā nānyatra prajñāpāramitādharmatāyāḥ prajñāpāramitā.

nādhyātmaśūnyatā prajñāpāramitā nānyatrādhyātmaśūnyatāyāḥ prajñāpāramitā, nādhyātmaśūnyatātathatā prajñāpāramitā nānyatrādhyātmaśūnyatātathatāyāḥ prajñāpāramitā, nādhyātmaśūnyatādharmatā prajñāpāramitā nānyatrādhyātmaśūnyatādharmatāyāḥ prajñāpāramitā,

na bahirdhāśūnyatā prajñāpāramitā nānyatra bahirdhāśūnyatāyāḥ prajñāpāramitā, na bahirdhāśūnyatātathatā prajñāpāramitā nānyatra bahirdhāśūnyatātathatāyāḥ prajñāpāramitā, na bahirdhāśūnyatādharmatā prajñāpāramitā nānyatra bahirdhāśūnyatādharmatāyāḥ prajñāpāramitā,

nādhyātmabahirdhāśūnyatā prajñāpāramitā nānyatrādhyātmabahirdhāśūnyatāyāḥ prajñāpāramitā, nādhyātmabahirdhāśūnyatātathatā prajñāpāramitā nānyatrādhyātmabahirdhāśūnyatātathatāyāḥ prajñāpāramitā, nādhyātmabahirdhāśūnyatādharmatā prajñāpāramitā nānyatrādhyātmabahirdhāśūnyatādharmatāyāḥ (ŚsP_II-3_161) prajñāpāramitā,

na śūnyatāsūnyatā prajñāpāramitā nānyatra śūnyatāśūnyatāyāḥ prajñāpāramitā, na śūnyatāśūnyatātathatā prajñāpāramitā nānyatra śūnyatāśūnyatātathatāyāḥ prajñāpāramitā, na śūnyatāśūnyatādharmatā prajñāpāramitā nānyatra śūnyatāśūnyatādharmatāyāḥ prajñāpāramitā,

na mahāśūnyatā prajñāpāramitā nānyatra mahāśūnyatāyāḥ prajñāpāramitā, na mahāśūnyatātathatā prajñāpāramitā nānyatra mahāśūnyatātathatāyāḥ prajñāpāramitā, na mahāśūnyatādharmatā prajñāpāramitā nānyatra mahāśūnyatādharmatāyāḥ prajñāpāramitā,

na paramārthaśūnyatā prajñāpāramitā nānyatra paramārthaśūnyatāyāḥ prajñāpāramitā, na paramārthaśūnyatātathatā prajñāpāramitā nānyatra paramārthaśūnyatātathatāyāḥ prajñāpāramitā, na paramārthaśūnyatādharmatā prajñāpāramitā nānyatra paramārthaśūnyatādharmatāyāḥ prajñāpāramitā,

na saṃskṛtaśūnyatā prajñāpāramitā nānyatra saṃskṛtaśūnyatāyāḥ prajñāpāramitā, na saṃskṛtaśūnyatātathatā prajñāpāramitā nānyatra saṃskṛtaśūnyatātathatāyāḥ prajñāpāramitā, na saṃskṛtaśūnyatādharmatā prajñāpāramitā nānyatra saṃskṛtaśūnyatādharmatāyāḥ prajñāpāramitā,

nāsaṃskṛtaśūnyatā prajñāpāramitā nānyatrāsaṃskṛtaśūnyatāyāḥ prajñāpāramitā, nāsaṃskṛtaśūnyatātathatā prajñāpāramitā nānyatrāsaṃskṛtaśūnyatātathatāyāḥ prajñāpāramitā, nāsaṃskṛtaśūnyatādharmatā prajñāpāramitā nānyatrāsaṃskṛtaśūnyatādharmatāyāḥ prajñāpāramitā,

nātyantaśūnyatā prajñāpāramitā nānyatrātyantaśūnyatāyāḥ prajñāpāramitā, nātyantaśūnyatātathatā prajñāpāramitā nānyatrātyantaśūnyatātathatāyāḥ prajñāpāramitā, nātyantaśūnyatādharmatā prajñāpāramitā nānyatrātyantaśūnyatādharmatāyāḥ prajñāpāramitā,

nānavarāgraśūnyatā prajñāpāramitā nānyatrānavarāgraśūnyatāyāḥ prajñāpāramitā, nānavarāgraśūnyatātathatā prajñāpāramitā nānyatrānavarāgraśūnyatātathatāyāḥ prajñāpāramitā, nānavarāgraśūnyatādharmatā prajñāpāramitā nānyatrānavarāgraśūnyatādharmatāyāḥ prajñāpāramitā,

nānavakāraśūnyatā prajñāpāramitā nānyatrānavakāraśūnyatāyāḥ prajñāpāramitā, nānavakāraśūnyatātathatā prajñāpāramitā nānyatrānavakāraśūnyatātathatāyāḥ prajñāpāramitā, nānavakāraśūnyatādharmatā prajñāpāramitā nānyatrānavakāraśūnyatādharmatāyāḥ prajñāpāramitā, na prakṛtiśūnyatā prajñāpāramitā nānyatra prakṛtiśūnyatāyāḥ prajñāpāramitā,

(ŚsP_II-3_162)
na prakṛtiśūnyatātathatā prajñāpāramitā nānyatra prakṛtiśūnyatātathatāyāḥ prajñāpāramitā, na prakṛtiśūnyatādharmatā prajñāpāramitā nānyatra prakṛtiśūnyatādharmatāyāḥ prajñāpāramitā,

na sarvadharmaśūnyatā prajñāpāramitā nānyatra sarvadharmaśūnyatāyāḥ prajñāpāramitā, na sarvadharmaśūnyatātathatā prajñāpāramitā nānyatra sarvadharmaśūnyatātathatāyāḥ prajñāpāramitā, na sarvadharmaśūnyatādharmatā prajñāpāramitā nānyatra sarvadharmaśūnyatādharmatāyāḥ prajñāpāramitā,

na svalakṣaṇaśūnyatā prajñāpāramitā nānyatra svalakṣaṇaśūnyatāyāḥ prajñāpāramitā, na svalakṣaṇaśūnyatātathatā prajñāpāramitā nānyatra svalakṣaṇaśūnyatātathatāyāḥ prajñāpāramitā, na svalakṣaṇaśūnyatādharmatā prajñāpāramitā nānyatra svalakṣaṇaśūnyatādharmatāyāḥ prajñāpāramitā,

nānupalambhaśūnyatā prajñāpāramitā nānyatrānupalambhaśūnyatāyāḥ prajñāpāramitā, nānupalambhaśūnyatātathatā prajñāpāramitā nānyatrānupalambhaśūnyatātathatāyāḥ prajñāpāramitā, nānupalambhaśūnyatādharmatā prajñāpāramitā nānyatrānupalambhaśūnyatādharmatāyāḥ prajñāpāramitā,

nābhāvaśūnyatā prajñāpāramitā nānyatrābhāvaśūnyatāyāḥ prajñāpāramitā, nābhāvaśūnyatātathatā prajñāpāramitā nānyatrābhāvaśūnyatātathatāyāḥ prajñāpāramitā, nābhāvaśūnyatādharmatā prajñāpāramitā nānyatrābhāvaśūnyatādharmatāyāḥ prajñāpāramitā,

na svabhāvaśūnyatā prajñāpāramitā nānyatra svabhāvaśūnyatāyāḥ prajñāpāramitā, na svabhāvaśūnyatātathatā prajñāpāramitā nānyatra svabhāvaśūnyatātathatāyāḥ prajñāpāramitā, na svabhāvaśūnyatādharmatā prajñāpāramitā nānyatra svabhāvaśūnyatādharmatāyāḥ prajñāpāramitā,

nābhāvasvabhāvaśūnyatā prajñāpāramitā nānyatrābhāvasvabhāvaśūnyatāyāḥ prajñāpāramitā, nābhāvasvabhāvaśūnyatātathatā prajñāpāramitā nānyatrābhāvasvabhāvaśūnyatātathatāyāḥ prajñāpāramitā, nābhāvasvabhāvaśūnyatādharmatā prajñāpāramitā nānyatrābhāvasvabhāvaśūnyatādharmatāyāḥ prajñāpāramitā.

na smṛtyupasthānāni prajñāpāramitā nānyatra smṛtyupasthānebhyaḥ prajñāpāramitā, na smṛtyupasthānatathatā prajñāpāramitā nānyatra smṛtyupasthānatathatāyāḥ (ŚsP_II-3_163) prajñāpāramitā, na smṛtyupasthānadharmatā prajñāpāramitā nānyatra smṛtyupasthānadharmatāyāḥ prajñāpāramitā,

na samyakprahāṇāni prajñāpāramitā nānyatra samyakprahāṇebhyaḥ prajñāpāramitā, na samyakprahāṇatathatā prajñāpāramitā nānyatra samyakprahāṇatathatāyāḥ prajñāpāramitā, na samyakprahāṇadharmatā prajñāpāramitā nānyatra samyakprahāṇadharmatāyāḥ prajñāpāramitā,

narddhipādāḥ prajñāpāramitā nānyatrarddhipādebhyaḥ prajñāpāramitā, narddhipādatathatā prajñāpāramitā nānyatrarddhipādatathatāyāḥ prajñāpāramitā, narddhipādadharmatā prajñāpāramitā nānyatrarddhipādaharmatāyāḥ prajñāpāramitā,

nendriyāṇi prajñāpāramitā nānyatrendriyebhyaḥ prajñāpāramitā, nendriyatathatā prajñāpāramitā nānyatrendriyatathatāyāḥ prajñāpāramitā, nendriyadharmatā prajñāpāramitā nānyatrendriyadharmatāyāḥ prajñāpāramitā,

na balāni prajñāpāramitā nānyatra balebhyaḥ prajñāpāramitā, na balatathatā prajñāpāramitā nānyatra balatathatāyāḥ prajñāpāramitā, na baladharmatā prajñāpāramitā nānyatra baladharmatāyāḥ prajñāpāramitā,

na bodhyaṅgāni prajñāpāramitā nānyatra bodhyaṅgebhyaḥ prajñāpāramitā, na bodhyaṅgatathatā prajñāpāramitā nānyatra bodhyaṅgatathatāyāḥ prajñāpāramitā, na bodhyaṅgadharmatā prajñāpāramitā nānyatra bodhyaṅgadharmatāyāḥ prajñāpāramitā,

nāryāṣṭāṅgamārgaḥ prajñāpāramitā nānyatrāryāṣṭāṅgamārgāt prajñāpāramitā, nāryāṣṭāṅgamārgatathatā prajñāpāramitā nānyatrāryāṣṭāṅgamārgatathatāyāḥ prajñāpāramitā, nāryāṣṭāṅgamārgadharmatā prajñāpāramitā nānyatrāryāṣṭāṅgamārgadharmatāyāḥ prajñāpāramitā,

nāryasatyāni prajñāpāramitā nānyatrāryasatyebhyaḥ prajñāpāramitā, nāryasatyatathatā prajñāpāramitā nānyatrāryasatyatathatāyāḥ prajñāpāramitā, nāryasatyadharmatā prajñāpāramitā nānyatrāryasatyadharmatāyāḥ prajñāpāramitā,

na dhyānāni prajñāpāramitā nānyatra dhyānebhyaḥ prajñāpāramitā, na dhyānatathatā prajñāpāramitā nānyatra dhyānatathatāyāḥ prajñāpāramitā, na dhyānadharmatā prajñāpāramitā nānyatra dhyānadharmatāyāḥ prajñāpāramitā,

nāpramāṇāni prajñāpāramitā nānyatrāpramāṇebhyaḥ prajñāpāramitā, (ŚsP_II-3_164) nāpramāṇatathatā prajñāpāramitā nānyatrāpramāṇatathatāyāḥ prajñāpāramitā, nāpramāṇadharmatā prajñāpāramitā nānyatrāpramāṇadharmatāyāḥ prajñāpāramitā,

nārūpyasamāpattayaḥ prajñāpāramitā nānyatrārūpyasamāpattibhyaḥ prajñāpāramitā, nārūpyasamāpattitathatā prajñāpāramitā nānyatrārūpyasamāpattitathatāyāḥ prajñāpāramitā, nārūpyasamāpattidharmatā prajñāpāramitā nānyatrārūpyasamāpattidharmatāyāḥ prajñāpāramitā,

na vimokṣāḥ prajñāpāramitā nānyatra vimokṣebhyaḥ prajñāpāramitā, na vimokṣatathatā prajñāpāramitā nānyatra vimokṣatathatāyāḥ prajñāpāramitā, na vimokṣadharmatā prajñāpāramitā nānyatra vimokṣadharmatāyāḥ prajñāpāramitā,

nānupūrvavihārasamāpattayaḥ prajñāpāramitā nānyatrānupūrvavihārasamāpattibhyaḥ prajñāpāramitā, nānupūrvavihārasamāpattitathatā prajñāpāramitā nānyatrānupūrvavihārasamāpattitathatāyāḥ prajñāpāramitā, nānupūrvavihārasamāpattidharmatā prajñāpāramitā nānyatrānupūrvavihārasamāpattidharmatāyāḥ prajñāpāramitā,

na śūnyatānimittāpraṇihitavimokṣamukhāni prajñāpāramitā nānyatra śūnyatānimittāpraṇihitavimokṣamukhebhyaḥ prajñāpāramitā, na śūnyatānimittāpraṇihitavimokṣamukhatathatā prajñāpāramitā nānyatra śūnyatānimittāpraṇihitavimokṣamukhatathatāyāḥ prajñāpāramitā, na śūnyatānimittāpraṇihitavimokṣamukhadharmatā prajñāpāramitā nānyatra śūnyatānimittāpraṇihitavimokṣamukhadharmatāyāḥ prajñāpāramitā,

nābhijñāḥ prajñāpāramitā nānyatrābhijñāyāḥ prajñāpāramitā, nābhijñātathatā prajñāpāramitā nānyatrābhijñātathatāyāḥ prajñāpāramitā, nābhijñādharmatā prajñāpāramitā nānyatrābhijñādharmatāyāḥ prajñāpāiamitā,

na samādhayaḥ prajñāpāramitā nānyatra samādhibhyaḥ prajñāpāramitā, na samādhitathatā prajñāpāramitā nānyatra samādhitathatāyāḥ prajñāpāramitā, na samādhidharmatā prajñāpāramitā nānyatra samādhidharmatāyāḥ prajñāpāramitā,

na dhāraṇīmukhāni prajñāpāramitā nānyatra dhāraṇīmukhebhyaḥ prajñāpāramitā, na dhāraṇīmukhatathatā prajñāpāramitā nānyatra dhāraṇīmukhatathatāyāḥ prajñāpāramitā, na dhāraṇīmukhadharmatā prajñāpāramitā nānyatra dhāraṇīmukhadharmatāyāḥ prajñāpāramitā,

(ŚsP_II-3_165)
na tathāgatabalāni prajñāpāramitā nānyatra tathāgatabalebhyaḥ prajñāpāramitā, na tathāgatabalatathatā prajñāpāramitā nānyatra tathāgatabalatathatāyāḥ prajñāpāramitā, na tathāgatabaladharmatā prajñāpāramitā nānyatra tathāgatabaladharmatāyāḥ prajñāpāramitā,

na vaiśāradyāni prajñāpāramitā nānyatra vaiśāradyebhyaḥ prajñāpāramitā, na vaiśāradyatathatā prajñāpāramitā nānyatra vaiśāradyatathatāyāḥ prajñāpāramitā, na vaiśāradyadharmatā prajñāpāramitā nānyatra vaiśāradyadharmatāyāḥ prajñāpāramitā,

na pratisaṃvidaḥ prajñāpāramitā nānyatra pratisaṃvidbhyaḥ prajñāpāramitā, na pratisaṃvittathatā prajñāpāramitā nānyatra pratisaṃvittathatāyāḥ prajñāpāramitā, na pratisaṃviddharmatā prajñāpāramitā nānyatra pratisaṃviddharmatāyāḥ prajñāpāramitā,

na mahāmaitrī prajñāpāramitā nānyatra mahāmaitryāḥ prajñāpāramitā, na mahāmaitrītathatā prajñāpāramitā nānyatra mahāmaitrītathatāyāḥ prajñāpāramitā, na mahāmaitrīdharmatā prajñāpāramitā nānyatra mahāmaitrīdharmatāyāḥ prajñāpāramitā,

na mahākaruṇā prajñāpāramitā nānyatra mahākaruṇāyāḥ prajñāpāramitā, na mahākaruṇātathatā prajñāpāramitā nānyatra mahākaruṇātathatāyāḥ prajñāpāramitā, na mahākaruṇādharmatā prajñāpāramitā nānyatra mahākaruṇādharmatāyāḥ prajñāpāramitā,

nāveṇikabuddhadharmāḥ prajñāpāramitā nānyatrāveṇikabuddhadharmebhyaḥ prajñāpāramitā, nāveṇikabuddhadharmatathatā prajñāpāramitā nānyatrāveṇikabuddhadharmatathatāyāḥ prajñāpāramitā, nāveṇikabuddhadharmadharmatā prajñāpāramitā nānyatrāveṇikabuddhadharmadharmatāyāḥ prajñāpāramitā,

na sarvajñatā prajñāpāramitā nānyatra sarvajñatāyāḥ prajñāpāramitā, na sarvajñatātathatā prajñāpāramitā nānyatra sarvajñatātathatāyāḥ prajñāpāramitā, na sarvajñatādharmatā prajñāpāramitā nānyatra sarvajñatādharmatāyāḥ prajñāpāramitā,

na mārgākārajñatā prajñāpāramitā nānyatra mārgākārajñatāyāḥ prajñāpāramitā, na mārgākārajñatātathatā prajñāpāramitā nānyatra mārgākārajñatātathatāyāḥ prajñāpāramitā, na mārgākārajñatādharmatā prajñāpāramitā nānyatra mārgākārajñatādharmatāyāḥ prajñāpāramitā,

na sarvākārajñatā prajñāpāramitā nānyatra sarvākārajñatāyāḥ prajñāpāramitā, (ŚsP_II-3_166) na sarvākārajñatātathatā prajñāpāramitā nānyatra sarvākārajñatātathatāyāḥ prajñāpāramitā, na sarvākārajñatādharmatā prajñāpāramitā nānyatra sarvākārajñatādharmatāyāḥ prajñāpāramitā.

tat kasya hetoḥ? tathā hi kauśika sarva ete dharmā na saṃvidyante nopalabhyante.

evaṃ sarvadharmeṣv asaṃvidyamāneṣv anupalambhamāneṣu na rūpaṃ prajñāpāramitā nānyatra rūpāt prajñāpāramitā, na rūpatathatā prajñāpāramitā nānyatra rūpatathatāyāḥ prajñāpāramitā, na rūpadharmatā prajñāpāramitā nānyatra rūpadharmatāyāḥ prajñāpāramitā, na vedanā prajñāpāramitā nānyatra vedanāyā prajñāpāramitā, na vedanātathatā prajñāpāramitā nānyatra vedanātathatāyāḥ prajñāpāramitā, na vedanādharmatā prajñāpāramitā nānyatra vedanādharmatāyāḥ prajñāpāramitā, na saṃjñā prajñāpāramitā nānyatra saṃjñāyā prajñāpāramitā, na saṃjñātathatā prajñāpāramitā nānyatra saṃjñātathatāyāḥ prajñāpāramitā, na saṃjñādharmatā prajñāpāramitā nānyatra saṃjñādharmatāyāḥ prajñāpāramitā, na saṃskārāḥ prajñāpāramitā nānyatra saṃskārebhyaḥ prajñāpāramitā, na saṃskāratathatā prajñāpāramitā nānyatra saṃskāratathatāyāḥ prajñāpāramitā, na saṃskāradharmatā prajñāpāramitā nānyatra saṃskāradharmatāyāḥ prajñāpāramitā, na vijñānaṃ prajñāpāramitā nānyatra vijñānāt prajñāpāramitā, na vijñānatathatā prajñāpāramitā nānyatra vijñānatathatāyāḥ prajñāpāramitā, na vijñānadharmatā prajñāpāramitā nānyatra vijñānadharmatāyāḥ prajñāpāramitā.

na cakṣuḥ prajñāpāramitā nānyatra cakṣuṣaḥ prajñāpāramitā, na cakṣustathatā prajñāpāramitā nānyatra cakṣustathatāyāḥ prajñāpāramitā, na cakṣurdharmatā prajñāpāramitā nānyatra cakṣurdharmatāyāḥ prajñāpāramitā, na śrotraṃ prajñāpāramitā nānyatra śrotrāt prajñāpāramitā, na śrotratathatā prajñāpāramitā nānyatra śrotratathatāyāḥ prajñāpāramitā, na śrotradharmatā prajñāpāramitā nānyatra śrotradharmatāyāḥ prajñāpāramitā, na ghrāṇaṃ prajñāpāramitā nānyatra ghrāṇāt prajñāpāramitā, na ghrāṇatathatā prajñāpāramitā nānyatra ghrāṇatathatāyāḥ prajñāpāramitā, na ghrāṇadharmatā prajñāpāramitā nānyatra ghrāṇadharmatāyāḥ prajñāpāramitā, na jihvā prajñāpāramitā nānyatra jihvāyāḥ prajñāpāramitā, na jihvātathatā prajñāpāramitā nānyatra jihvātathatāyāḥ prajñāpāramitā, (ŚsP_II-3_167) na jihvādharmatā prajñāpāramitā nānyatra jihvādharmatāyāḥ prajñāpāramitā, na kāyaḥ prajñāpāramitā nānyatra kāyāt prajñāpāramitā, na kāyatathatā prajñāpāramitā nānyatra kāyatathatāyāḥ prajñāpāramitā, na kāyadharmatā prajñāpāramitā nānyatra kāyadharmatāyāḥ prajñāpāramitā, na manaḥ prajñāpāramitā nānyatra manasaḥ prajñāpāramitā, na manastathatā prajñāpāramitā nānyatra manastathatāyāḥ prajñāpāramitā, na manodharmatā prajñāpāramitā nānyatra manodharmatāyāḥ prajñāpāramitā.

na rūpaṃ prajñāpāramitā nānyatra rūpāt prajñāpāramitā, na rūpatathatā prajñāpāramitā nānyatra rūpatathatāyāḥ prajñāpāramitā, na rūpadharmatā prajñāpāramitā nānyatra rūpadharmatāyāḥ prajñāpāramitā, na śabdaḥ prajñāpāramitā nānyatra śabdāt prajñāpāramitā, na śabdatathatā prajñāpāramitā nānyatra śabdatathatāyāḥ prajñāpāramitā, na śabdadharmatā prajñāpāramitā nānyatra śabdadharmatāyāḥ prajñāpāramitā, na gandhaḥ prajñāpāramitā nānyatra gandhāt prajñāpāramitā, na gandhatathatā prajñāpāramitā nānyatra gandhatathatāyāḥ prajñāpāramitā, na gandhadharmatā prajñāpāramitā nānyatra gandhadharmatāyāḥ prajñāpāramitā, na rasaḥ prajñāpāramitā nānyatra rasāt prajñāpāramitā, na rasatathatā prajñāpāramitā nānyatra rasatathatāyāḥ prajñāpāramitā, na rasadharmatā prajñāpāramitā nānyatra rasadharmatāyāḥ prajñāpāramitā, na sparśaḥ prajñāpāramitā nānyatra sparśāt prajñāpāramitā, na sparśatathatā prajñāpāramitā nānyatra sparśatathatāyāḥ prajñāpāramitā, na sparśadharmatā prajñāpāramitā nānyatra sparśadharmatāyāḥ prajñāpāramitā, na dharmāḥ prajñāpāramitā nānyatra dharmebhyaḥ prajñāpāramitā, na dharmatathatā prajñāpāramitā nānyatra dharmatathatāyāḥ prajñāpāramitā, na dharmadharmatā prajñāpāramitā nānyatra dharmadharmatāyāḥ prajñāpāramitā.

na cakṣurvijñānaṃ prajñāpāramitā nānyatra cakṣurvijñānāt prajñāpāramitā, na cakṣurvijñānatathatā prajñāpāramitā nānyatra cakṣurvijñānatathatāyāḥ prajñāpāramitā, na cakṣurvijñānadharmatā prajñāpāramitā nānyatra cakṣurvijñānadharmatāyaḥ prajñāpāramitā, na śrotravijñānaṃ prajñāpāramitā nānyatra śrotravijñānāt prajñāpāramitā, na śrotravijñānatathatā prajñāpāramitā nānyatra śrotravijñānatathatāyāḥ prajñāpāramitā, na śrotravijñānadharmatā prajñāpāramitā nānyatra śrotravijñānadharmatāyāḥ prajñāpāramitā, na ghrāṇavijñānaṃ prajñāpāramitā nānyatra ghrāṇavijñānāt prajñāpāramitā, na ghrāṇavijñānatathatā prajñāpāramitā nānyatra (ŚsP_II-3_168) ghrāṇavijñānatathatāyāḥ prajñāpāramitā, na ghrāṇavijñānadharmatā prajñāpāramitā nānyatra ghrāṇavijñānadharmatāyāḥ prajñāpāramitā, na jihvāvijñānaṃ prajñāpāramitā nānyatra jihvāvijñānāt prajñāpāramitā, na jihvāvijñānatathatā prajñāpāramitā nānyatra jihvāvijñānatathatāyāḥ prajñāpāramitā, na jihvāvijñānadharmatā prajñāpāramitā nānyatra jihvāvijñānadharmatāyāḥ prajñāpāramitā, na kāyavijñānaṃ prajñāpāramitā nānyatra kāyavijñānāt prajñāpāramitā, na kāyavijñānatathatā prajñāpāramitā nānyatra kāyavijñānatathatāyāḥ prajñāpāramitā, na kāyavijñānadharmatā prajñāpāramitā nānyatra kāyavijñānadharmatāyāḥ prajñāpāramitā, na manovijñānaṃ prajñāpāramitā nānyatra manovijñānāt prajñāpāramitā, na manovijñānatathatā prajñāpāramitā nānyatra manovijñānatathatāyāḥ prajñāpāramitā, na manovijñānadharmatā prajñāpāramitā nānyatra manovijñānadharmatāyāḥ prajñāpāramitā.

na cakṣuḥsaṃsparśaḥ prajñāpāramitā nānyatra cakṣuḥsaṃsparśāt prajñāpāramitā, na cakṣuḥsaṃsparśatathatā prajñāpāramitā nānyatra cakṣuḥsaṃsparśatathatāyāḥ prajñāpāramitā, na cakṣuḥsaṃsparśadharmatā prajñāpāramitā nānyatra cakṣuḥsaṃsparśadharmatāyāḥ prajñāpāramitā, na śrotrasaṃsparśaḥ prajñāpāramitā nānyatra śrotrasaṃsparśāt prajñāpāramitā, na śrotrasaṃsparśatathatā prajñāpāramitā nānyatra śrotrasaṃsparśatathatāyāḥ prajñāpāramitā, na śrotrasaṃsparśadharmatā prajñāpāramitā nānyatra śrotrasaṃsparśadharmatāyāḥ prajñāpāramitā, na ghrāṇasaṃsparśaḥ prajñāpāramitā nānyatra ghrāṇasaṃsparśāt prajñāpāramitā, na ghrāṇasaṃsparśatathatā prajñāpāramitā nānyatra ghrāṇasaṃsparśatathatāyāḥ prajñāpāramitā, na ghrāṇasaṃsparśadharmatā prajñāpāramitā nānyatra ghrāṇasaṃsparśadharmatāyāḥ prajñāpāramitā, na jihvāsaṃsparśaḥ prajñāpāramitā nānyatra jihvāsaṃsparśāt prajñāpāramitā, na jihvāsaṃsparśatathatā prajñāpāramitā nānyatra jihvāsaṃsparśatathatāyāḥ prajñāpāramitā, na jihvāsaṃsparśadharmatā prajñāpāramitā nānyatra jihvāsaṃsparśadharmatāyāḥ prajñāpāramitā, na kāyasaṃsparśaḥ prajñāpāramitā nānyatra kāyasaṃsparśāt prajñāpāramitā, na kāyasaṃsparśatathatā prajñāpāramitā nānyatra kāyasaṃsparśatathatāyāḥ prajñāpāramitā, na kāyasaṃsparśadharmatā prajñāpāramitā nānyatra kāyasaṃsparśadharmatāyāḥ prajñāpāramitā, na manaḥsaṃsparśaḥ prajñāpāramitā nānyatra manaḥsaṃsparśāt prajñāpāramitā, na manaḥsaṃsparśatathatā prajñāpāramitā (ŚsP_II-3_169) nānyatra manaḥsaṃsparśatathatāyāḥ prajñāpāramitā, na manaḥsaṃsparśadharmatā prajñāpāramitā nānyatra manaḥsaṃsparśadharmatāyāḥ prajñāpāramitā.

na cakṣuḥsaṃsparśapratyayavedanā prajñāpāramitā nānyatra cakṣuḥsaṃsparśapratyayavedanāyāḥ prajñāpāramitā, na cakṣuḥsaṃsparśapratyayavedanātathatā prajñāpāramitā nānyatra cakṣuḥsaṃsparśapratyayavedanātathatāyāḥ prajñāpāramitā, na cakṣuḥsaṃsparśapratyayavedanādharmatā prajñāpāramitā nānyatra cakṣuḥsaṃsparśapratyayavedanādharmatāyāḥ prajñāpāramitā, na śrotrasaṃsparśapratyayavedanā prajñāpāramitā nānyatra śrotrasaṃsparśapratyayavedanāyāḥ prajñāpāramitā, na śrotrasaṃsparśapratyayavedanātathatā prajñāpāramitā nānyatra śrotrasaṃsparśapratyayavedanātathatāyāḥ prajñāpāramitā, na śrotrasaṃsparśapratyayavedanādharmatā prajñāpāramitā nānyatra śrotrasaṃsparśapratyayavedanādharmatāyāḥ prajñāpāramitā, na ghrāṇasaṃsparśapratyayavedanā prajñāpāramitā nānyatra ghrāṇasaṃsparśapratyayavedanāyāḥ prajñāpāramitā, na ghrāṇasaṃsparśapratyayavedanātathatā prajñāpāramitā nānyatra ghrāṇasaṃsparśapratyayavedanātathatāyāḥ prajñāpāramitā, na ghrāṇasaṃsparśapratyayavedanādharmatā prajñāpāramitā nānyatra ghrāṇasaṃsparśapratyayavedanādharmatāyāḥ prajñāpāramitā, na jihvāsaṃsparśapratyayavedanā prajñāpāramitā nānyatra jihvāsaṃsparśapratyayavedanāyāḥ prajñāpāramitā, na jihvāsaṃsparśapratyayavedanātathatā prajñāpāramitā nānyatra jihvāsaṃsparśapratyayavedanātathatāyāḥ prajñāpāramitā, na jihvāsaṃsparśapratyayavedanādharmatā prajñāpāramitā nānyatra jihvāsaṃsparśapratyayavedanādharmatāyāḥ prajñāpāramitā, na kāyasaṃsparśapratyayavedanā prajñāpāramitā nānyatra kāyasaṃsparśapratyayavedanāyāḥ prajñāpāramitā, na kāyasaṃsparśapratyayavedanātathatā prajñāpāramitā nānyatra kāyasaṃsparśapratyayavedanātathatāyāḥ prajñāpāramitā, na kāyasaṃsparśapratyayavedanādharmatā prajñāpāramitā nānyatra kāyasaṃsparśapratyayavedanādharmatāyāḥ prajñāpāramitā, na manaḥsaṃsparśapratyayavedanā prajñāpāramitā nānyatra manaḥsaṃsparśapratyayavedanāyāḥ prajñāpāramitā, na manaḥsaṃsparśapratyayavedanātathatā prajñāpāramitā nānyatra manaḥsaṃsparśapratyayavedanātathatāyāḥ prajñāpāramitā, na manaḥsaṃsparśapratyayavedanādharmatā prajñāpāramitā nānyatra manaḥsaṃsparśapratyayavedanādharmatāyāḥ prajñāpāramitā.

(ŚsP_II-3_170)
na pṛthivīdhātuḥ prajñāpāramitā nānyatra pṛthivīdhātoḥ prajñāpāramitā, na pṛthivīdhātutathatā prajñāpāramitā nānyatra pṛthivīdhātutathatāyāḥ prajñāpāramitā, na pṛthivīdhātudharmatā prajñāpāramitā nānyatra pṛthivīdhātudharmatāyāḥ prajñāpāramitā, nābdhātuḥ prajñāpāramitā nānyatrābdhātoḥ prajñāpāramitā, nābdhātutathatā prajñāpāramitā nānyatrābdhātutathatāyāḥ prajñāpāramitā, nābdhātudharmatā prajñāpāramitā nānyatrābdhātudharmatāyāḥ prajñāpāramitā, na tejodhātuḥ prajñāpāramitā nānyatra tejodhātoḥ prajñāpāramitā, na tejodhātutathatā prajñāpāramitā nānyatra tejodhātutathatāyāḥ prajñāpāramitā, na tejodhātudharmatā prajñāpāramitā nānyatra tejodhātudharmatāyāḥ prajñāpāramitā, na vāyudhātuḥ prajñāpāramitā nānyatra vāyudhātoḥ prajñāpāramitā, na vāyudhātutathatā prajñāpāramitā nānyatra vāyudhātutathatāyāḥ prajñāpāramitā, na vāyudhātudharmatā prajñāpāramitā nānyatra vāyudhātudharmatāyāḥ prajñāpāramitā, nākāśadhātuḥ prajñāpāramitā nānyatrākāśadhātoḥ prajñāpāramitā, nākāśadhātutathatā prajñāpāramitā nānyatrākāśadhātutathatāyāḥ prajñāpāramitā, nākāśadhātudharmatā prajñāpāramitā nānyatrākāśavīdhātudharmatāyāḥ prajñāpāramitā, na vijñānadhātuḥ prajñāpāramitā nānyatra vijñānadhātoḥ prajñāpāramitā, na vijñānadhātutathatā prajñāpāramitā nānyatra vijñānadhātutathatāyāḥ prajñāpāramitā, na vijñānadhātudharmatā prajñāpāramitā nānyatra vijñānadhātudharmatāyāḥ prajñāpāramitā.

nāvidyā prajñāpāramitā nānyatrāvidyāyāḥ prajñāpāramitā, nāvidyātathatā prajñāpāramitā nānyatrāvidyātathatāyāḥ prajñāpāramitā, nāvidyādharmatā prajñāpāramitā nānyatrāvidyādharmatāyāḥ prajñāpāramitā, na saṃskārāḥ prajñāpāramitā nānyatra saṃskārebhyaḥ prajñāpāramitā, na saṃskāratathatā prajñāpāramitā nānyatra saṃskāratathatāyāḥ prajñāpāramitā, na saṃskāradharmatā prajñāpāramitā nānyatra saṃskāradharmatāyāḥ prajñāpāramitā, na vijñānaṃ prajñāpāramitā nānyatra vijñānāt prajñāpāramitā, na vijñānatathatā prajñāpāramitā nānyatra vijñānatathatāyāḥ prajñāpāramitā, na vijñānadharmatā prajñāpāramitā nānyatra vijñānadharmatāyāḥ prajñāpāramitā, na nāmarūpaṃ prajñāpāramitā nānyatra nāmarūpāt prajñāpāramitā, na nāmarūpatathatā prajñāpāramitā nānyatra nāmarūpatathatāyāḥ prajñāpāramitā, na nāmarūpadharmatā (ŚsP_II-3_171) prajñāpāramitā nānyatra nāmarūpadharmatāyāḥ prajñāpāramitā, na ṣaḍāyatanaṃ prajñāpāramitā nānyatra ṣaḍāyatanāt prajñāpāramitā, na ṣaḍāyatanatathatā prajñāpāramitā nānyatra ṣaḍāyatanatathatāyāḥ prajñāpāramitā, na ṣaḍāyatanadharmatā prajñāpāramitā nānyatra ṣaḍāyatanadharmatāyāḥ prajñāpāramitā, na sparśaḥ prajñāpāramitā nānyatra sparśāt prajñāpāramitā, na sparśatathatā prajñāpāramitā nānyatra sparśatathatāyāḥ prajñāpāramitā, na sparśadharmatā prajñāpāramitā nānyatra sparśadharmatāyāḥ prajñāpāramitā, na vedanā prajñāpāramitā nānyatra vedanāyāḥ prajñāpāramitā, na vedanātathatā prajñāpāramitā nānyatra vedanātathatāyāḥ prajñāpāramitā, na vedanādharmatā prajñāpāramitā nānyatra vedanādharmatāyāḥ prajñāpāramitā, na tṛṣṇā prajñāpāramitā nānyatra tṛṣṇāyāḥ prajñāpāramitā, na tṛṣṇātathatā prajñāpāramitā nānyatra tṛṣṇātathatāyāḥ prajñāpāramitā, na tṛṣṇādharmatā prajñāpāramitā nānyatra tṛṣṇādharmatāyāḥ prajñāpāramitā, nopādānaṃ prajñāpāramitā nānyatropādānāt prajñāpāramitā, nopādānatathatā prajñāpāramitā nānyatropādānatathatāyāḥ prajñāpāramitā, nopādānadharmatā prajñāpāramitā nānyatropādānadharmatāyāḥ prajñāpāramitā, na bhavaḥ prajñāpāramitā nānyatra bhavāt prajñāpāramitā, na bhavatathatā prajñāpāramitā nānyatra bhavatathatāyāḥ prajñāpāramitā, na bhavadharmatā prajñāpāramitā nānyatra bhavadharmatāyāḥ prajñāpāramitā, na jātiḥ prajñāpāramitā nānyatra jāteḥ prajñāpāramitā, na jātitathatā prajñāpāramitā nānyatra jātitathatāyāḥ prajñāpāramitā, na jātidharmatā prajñāpāramitā nānyatra jātidharmatāyāḥ prajñāpāramitā, na jarāmaraṇaṃ prajñāpāramitā nānyatra jarāmaraṇāt prajñāpāramitā, na jarāmaraṇatathatā prajñāpāramitā nānyatra jarāmaraṇatathatāyāḥ prajñāpāramitā, na jarāmaraṇadharmatā prajñāpāramitā nānyatra jarāmaraṇadharmatāyāḥ prajñāpāramitā.

na dānapāramitā prajñāpāramitā nānyatra dānapāramitāyāḥ prajñāpāramitā, na dānapāramitātathatā prajñāpāramitā nānyatra dānapāramitātathatāyāḥ prajñāpāramitā, na dānapāramitādharmatā prajñāpāramitā nānyatra dānapāramitādharmatāyāḥ prajñāpāramitā, na śīlapāramitā prajñāpāramitā nānyatra śīlapāramitāyāḥ prajñāpāramitā, na śīlapāramitātathatā prajñāpāramitā nānyatra śīlapāramitātathatāyāḥ prajñāpāramitā, na śīlapāramitādharmatā prajñāpāramitā nānyatra śīlapāramitādharmatāyāḥ prajñāpāramitā, na kṣāntipāramitā prajñāpāramitā nānyatra kṣāntipāramitāyāḥ (ŚsP_II-3_172) pāramitā, na kṣāntipāramitātathatā prajñāpāramitā nānyatra kṣāntipāramitātathatāyāḥ prajñāpāramitā, na kṣāntipāramitādharmatā prajñāpāramitā nānyatra kṣāntipāramitādharmatāyāḥ prajñāpāramitā, na vīryapāramitā prajñāpāramitā nānyatra vīryapāramitāyāḥ prajñāpāramitā, na vīryapāramitātathatā prajñāpāramitā nānyatra vīryapāramitātathatāyāḥ prajñāpāramitā, na vīryapāramitādharmatā prajñāpāramitā nānyatra vīryapāramitādharmatāyāḥ prajñāpāramitā, na dhyānapāramitā prajñāpāramitā nānyatra dhyānapāramitāyāḥ prajñāpāramitā, na dhyānapāramitātathatā prajñāpāramitā nānyatra dhyānapāramitātathatāyāḥ prajñāpāramitā, na dhyānapāramitādharmatā prajñāpāramitā nānyatra dhyānapāramitādharmatāyāḥ prajñāpāramitā, na prajñāpāramitā prajñāpāramitā nānyatra prajñāpāramitāyāḥ prajñāpāramitā, na prajñāpāramitātathatā prajñāpāramitā nānyatra prajñāpāramitātathatāyāḥ prajñāpāramitā, na prajñāpāramitādharmatā prajñāpāramitā nānyatra prajñāpāramitādharmatāyāḥ prajñāpāramitā.

nādhyātmaśūnyatā prajñāpāramitā nānyatrādhyātmaśūnyatāyāḥ prajñāpāramitā, nādhyātmaśūnyatātathatā prajñāpāramitā nānyatrādhyātmaśūnyatātathatāyāḥ prajñāpāramitā, nādhyātmaśūnyatādharmatā prajñāpāramitā nānyatrādhyātmaśūnyatādharmatāyāḥ prajñāpāramitā,

na bahirdhāśūnyatā prajñāpāramitā nānyatra bahirdhāśūnyatāyāḥ prajñāpāramitā, na bahirdhāśūnyatātathatā prajñāpāramitā nānyatra bahirdhāśūnyatātathatāyāḥ prajñāpāramitā, na bahirdhāśūnyatādharmatā prajñāpāramitā nānyatra bahirdhāśūnyatādharmatāyāḥ prajñāpāramitā,

nādhyātmabahirdhāśūnyatā prajñāpāramitā nānyatrādhyātmabahirdhāśūnyatāyāḥ prajñāpāramitā, nādhyātmabahirdhāśūnyatātathatā prajñāpāramitā nānyatrādhyātmabahirdhāśūnyatātathatāyāḥ prajñāpāramitā, nādhyātmabahirdhāśūnyatādharmatā prajñāpāramitā nānyatrādhyātmabahirdhāśūnyatādharmatāyāḥ prajñāpāramitā,

na śūnyatāśūnyatā prajñāpāramitā nānyatra śūnyatāśūnyatāyāḥ prajñāpāramitā, na śūnyatāśūnyatātathatā prajñāpāramitā nānyatra śūnyatāśūnyatātathatāyāḥ prajñāpāramitā, na śūnyatāśūnyatādharmatā prajñāpāramitā nānyatra śūnyatāśūnyatādharmatāyāḥ prajñāpāramitā,

na mahāśūnyatā prajñāpāramitā nānyatra mahāśūnyatāyāḥ prajñāpāramitā, na mahāśūnyatātathatā prajñāpāramitā nānyatra mahāśūnyatātathatāyāḥ (ŚsP_II-3_173) prajñāpāramitā, na mahāśūnyatādharmatā prajñāpāramitā nānyatra mahāśūnyatādharmatāyāḥ prajñāpāramitā,

na paramārthaśūnyatā prajñāpāramitā nānyatra paramārthaśūnyatāyāḥ prajñāpāramitā, na paramārthaśūnyatātathatā prajñāpāramitā nānyatra paramārthaśūnyatātathatāyāḥ prajñāpāramitā, na paramārthaśūnyatādharmatā prajñāpāramitā nānyatra paramārthaśūnyatādharmatāyāḥ prajñāpāramitā,

na saṃskṛtaśūnyatā prajñāpāramitā nānyatra saṃskṛtaśūnyatāyāḥ prajñāpāramitā, na saṃskṛtaśūnyatātathatā prajñāpāramitā nānyatra saṃskṛtaśūnyatātathatāyāḥ prajñāpāramitā, na saṃskṛtaśūnyatādharmatā prajñāpāramitā nānyatra saṃskṛtaśūnyatādharmatāyāḥ prajñāpāramitā,

nāsaṃskṛtaśūnyatā prajñāpāramitā nānyatrāsaṃskṛtaśūnyatāyāḥ prajñāpāramitā, nāsaṃskṛtaśūnyatātathatā prajñāpāramitā nānyatrāsaṃskṛtaśūnyatātathatāyāḥ prajñāpāramitā, nāsaṃskṛtaśūnyatādharmatā prajñāpāramitā nānyatrāsaṃskṛtaśūnyatādharmatāyāḥ prajñāpāramitā,

nātyantaśūnyatā prajñāpāramitā nānyatrātyantaśūnyatāyāḥ prajñāpāramitā, nātyantaśūnyatātathatā prajñāpāramitā nānyatrātyantaśūnyatātathatāyāḥ prajñāpāramitā, nātyantaśūnyatādharmatā prajñāpāramitā nānyatrātyantaśūnyatādharmatāyāḥ prajñāpāramitā,

nānavarāgraśūnyatā prajñāpāramitā nānyatrānavarāgraśūnyatāyāḥ prajñāpāramitā, nānavarāgraśūnyatātathatā prajñāpāramitā nānyatrānavarāgraśūnyatātathatāyāḥ prajñāpāramitā, nānavarāgraśūnyatādharmatā prajñāpāramitā nānyatrānavarāgraśūnyatādharmatāyāḥ prajñāpāramitā,

nānavakāraśūnyatā prajñāpāramitā nānyatrānavakāraśūnyatāyāḥ prajñāpāramitā, nānavakāraśūnyatātathatā prajñāpāramitā nānyatrānavakāraśūnyatātathatāyāḥ prajñāpāramitā, nānavakāraśūnyatādharmatā prajñāpāramitā nānyatrānavakāraśūnyatādharmatāyāḥ prajñāpāramitā,

na prakṛtiśūnyatā prajñāpāramitā nānyatra prakṛtiśūnyatāyāḥ prajñāpāramitā, na prakṛtiśūnyatātathatā prajñāpāramitā nānyatra prakṛtiśūnyatātathatāyāḥ prajñāpāramitā, na prakṛtiśūnyatādharmatā prajñāpāramitā nānyatra prakṛtiśūnyatādharmatāyāḥ prajñāpāramitā,

na sarvadharmaśūnyatā prajñāpāramitā nānyatra sarvadharmaśūnyatāyāḥ prajñāpāramitā, na sarvadharmaśūnyatātathatā prajñāpāramitā nānyatra sarvadharmaśūnyatātathatāyāḥ prajñāpāramitā, na sarvadharmaśūnyatādharmatā (ŚsP_II-3_174) prajñāpāramitā nānyatra sarvadharmaśūnyatādharmatāyāḥ prajñāpāramitā,

na svalakṣaṇaśūnyatā prajñāpāramitā nānyatra svalakṣaṇaśūnyatāyāḥ prajñāpāramitā, na svalakṣaṇaśūnyatātathatā prajñāpāramitā nānyatra svalakṣaṇaśūnyatātathatāyāḥ prajñāpāramitā, na svalakṣaṇaśūnyatādharmatā prajñāpāramitā nānyatra svalakṣaṇaśūnyatādharmatāyāḥ prajñāpāramitā,

nānupalambhaśūnyatā prajñāpāramitā nānyatrānupalambhaśūnyatāyāḥ prajñāpāramitā, nānupalambhaśūnyatātathatā prajñāpāramitā nānyatrānupalambhaśūnyatātathatāyāḥ prajñāpāramitā, nānupalambhaśūnyatādharmatā prajñāpāramitā nānyatrānupalambhaśūnyatādharmatāyāḥ prajñāpāramitā,

nābhāvaśūnyatā prajñāpāramitā nānyatrābhāvaśūnyatāyāḥ prajñāpāramitā, nābhāvaśūnyatātathatā prajñāpāramitā nānyatrābhāvaśūnyatātathatāyāḥ prajñāpāramitā, nābhāvaśūnyatādharmatā prajñāpāramitā nānyatrābhāvaśūnyatādharmatāyāḥ prajñāpāramitā,

na svabhāvaśūnyatā prajñāpāramitā nānyatra svabhāvaśūnyatāyāḥ prajñāpāramitā, na svabhāvaśūnyatātathatā prajñāpāramitā nānyatra svabhāvaśūnyatātathatāyāḥ prajñāpāramitā, na svabhāvaśūnyatādharmatā prajñāpāramitā nānyatra svabhāvaśūnyatādharmatāyāḥ prajñāpāramitā,

nābhāvasvabhāvaśūnyatā prajñāpāramitā nānyatrābhāvasvabhāvaśūnyatāyāḥ prajñāpāramitā, nābhāvasvabhāvaśūnyatātathatā prajñāpāramitā nānyatrābhāvasvabhāvaśūnyatātathatāyāḥ prajñāpāramitā, nābhāvasvabhāvaśūnyatādharmatā prajñāpāramitā nānyatrābhāvasvabhāvaśūnyatādharmatāyāḥ prajñāpāramitā.

na smṛtyupasthānāni prajñāpāramitā nānyatra smṛtyupasthānebhyaḥ prajñāpāramitā, na smṛtyupasthānatathatā prajñāpāramitā nānyatra smṛtyupasthānatathatāyāḥ prajñāpāramitā, na smṛtyupasthānadharmatā prajñāpāramitā nānyatra smṛtyupasthānadharmatāyāḥ prajñāpāramitā,

na samyakprahāṇāni prajñāpāramitā nānyatra samyakprahāṇebhyaḥ prajñāpāramitā, na samyakprahāṇatathatā prajñāpāramitā nānyatra samyakprahāṇatathatāyāḥ prajñāpāramitā, na samyakprahāṇadharmatā prajñāpāramitā nānyatra samyakprahāṇadharmatāyāḥ prajñāpāramitā,

narddhipādāḥ prajñāpāramitā nānyatrarddhipādebhyaḥ prajñāpāramitā, (ŚsP_II-3_175) narddhipādatathatā prajñāpāramitā nānyatrarddhipādatathatāyāḥ prajñāpāramitā, narddhipādadharmatā prajñāpāramitā nānyatrarddhipādadharmatāyāḥ prajñāpāramitā,

nendriyāṇi prajñāpāramitā nānyatrendriyebhyaḥ prajñāpāramitā, nendriyatathatā prajñāpāramitā nānyatrendriyatathatāyāḥ prajñāpāramitā, nendriyadharmatā prajñāpāramitā nānyatrendriyadharmatāyāḥ prajñāpāramitā,

na balāni prajñāpāramitā nānyatra balebhyaḥ prajñāpāramitā, na balatathatā prajñāpāramitā nānyatra balatathatāyāḥ prajñāpāramitā, na baladharmatā prajñāpāramitā nānyatra baladharmatāyāḥ prajñāpāramitā,

na bodhyaṅgāni prajñāpāramitā nānyatra bodhyaṅgebhyaḥ prajñāpāramitā, na bodhyaṅgatathatā prajñāpāramitā nānyatra bodhyaṅgatathatāyāḥ prajñāpāramitā, na bodhyaṅgadharmatā prajñāpāramitā nānyatra bodhyaṅgadharmatāyāḥ prajñāpāramitā,

nāryāṣṭāṅgamārgaḥ prajñāpāramitā nānyatrāryāṣṭāṅgamārgāt prajñāpāramitā, nāryāṣṭāṅgamārgatathatā prajñāpāramitā nānyatrāryāṣṭāṅgamārgatathatāyāḥ prajñāpāramitā, nāryāṣṭāṅgamārgadharmatā prajñāpāramitā nānyatrāryāṣṭāṅgamārgadharmatāyāḥ prajñāpāramitā,

nāryasatyāni prajñāpāramitā nānyatrāryasatyebhyaḥ prajñāpāramitā, nāryasatyatathatā prajñāpāramitā nānyatrāryasatyatathatāyāḥ prajñāpāramitā, nāryasatyadharmatā prajñāpāramitā nānyatrāryasatyadharmatāyāḥ prajñāpāramitā,

na dhyānāni prajñāpāramitā nānyatra dhyānebhyaḥ prajñāpāramitā, na dhyānatathatā prajñāpāramitā nānyatra dhyānatathatāyāḥ prajñāpāramitā, na dhyānadharmatā prajñāpāramitā nānyatra dhyānadharmatāyāḥ prajñāpāramitā,

nāpramāṇāni prajñāpāramitā nānyatrāpramāṇebhyaḥ prajñāpāramitā, nāpramāṇatathatā prajñāpāramitā nānyatrāpramāṇatathatāyāḥ prajñāpāramitā, nāpramāṇadharmatā prajñāpāramitā nānyatrāpramāṇadharmatāyāḥ prajñāpāramitā,

nārūpyasamāpattayaḥ prajñāpāramitā nānyatrārūpyasamāpattibhyaḥ prajñāpāramitā, nārūpyasamāpattitathatā prajñāpāramitā nānyatrārūpyasamāpattitathatāyāḥ prajñāpāramitā, nārūpyasamāpattidharmatā prajñāpāramitā nānyatrārūpyasamāpattidharmatāyāḥ prajñāpāramitā,

(ŚsP_II-3_176)
nāṣṭau vimokṣāḥ prajñāpāramitā nānyatra vimokṣebhyaḥ prajñāpāramitā, na vimokṣatathatā prajñāpāramitā nānyatra vimokṣatathatāyāḥ prajñāpāramitā, na vimokṣadharmatā prajñāpāramitā nānyatra vimokṣadharmatāyāḥ prajñāpāramitā,

nānupūrvavihārasamāpattayaḥ prajñāpāramitā nānyatrānupūrvavihārasamāpattibhyaḥ prajñāpāramitā, nānupūrvavihārasamāpattitathatā prajñāpāramitā nānyatrānupūrvavihārasamāpattitathatāyāḥ prajñāpāramitā, nānupūrvavihārasamāpattidharmatā prajñāpāramitā nānyatrānupūrvavihārasamāpattidharmatāyāḥ prajñāpāramitā,

na śūnyatānimittāpraṇihitavimokṣamukhāni prajñāpāramitā nānyatra śūnyatānimittāpraṇihitavimokṣamukhebhyaḥ prajñāpāramitā, na śūnyatānimittāpraṇihitavimokṣamukhatathatā prajñāpāramitā nānyatra śūnyatānimittāpraṇihitavimokṣamukhatathatāyāḥ prajñāpāramitā, na śūnyatānimittāpraṇihitavimokṣamukhadharmatā prajñāpāramitā nānyatra śūnyatānimittāpraṇihitavimokṣamukhadharmatāyāḥ prajñāpāramitā,

nābhijñāḥ prajñāpāramitā nānyatrābhijñāyāḥ prajñāpāramitā, nābhijñātathatā prajñāpāramitā nānyatrābhijñātathatāyāḥ prajñāpāramitā, nābhijñādharmatā prajñāpāramitā nānyatrābhijñādharmatāyāḥ prajñāpāramitā,

na samādhayaḥ prajñāpāramitā nānyatra samādhibhyaḥ prajñāpāramitā, na samādhitathatā prajñāpāramitā nānyatra samādhitathatāyāḥ prajñāpāramitā, na samādhidharmatā prajñāpāramitā nānyatra samādhidharmatāyāḥ prajñāpāramitā,

na dhāraṇīmukhāni prajñāpāramitā nānyatra dhāraṇīmukhebhyaḥ prajñāpāramitā, na dhāraṇīmukhatathatā prajñāpāramitā nānyatra dhāraṇīmukhatathatāyāḥ prajñāpāramitā, na dhāraṇīmukhadharmatā prajñāpāramitā nānyatra dhāraṇīmukhadharmatāyāḥ prajñāpāramitā,

na tathāgatabalāni prajñāpāramitā nānyatra tathāgatabalebhyaḥ prajñāpāramitā, na tathāgatabalatathatā prajñāpāramitā nānyatra tathāgatabalatathatāyāḥ prajñāpāramitā, na tathāgatabaladharmatā prajñāpāramitā nānyatra tathāgatabaladharmatāyāḥ prajñāpāramitā,

na vaiśāradyāni prajñāpāramitā nānyatra vaiśāradyebhyaḥ prajñāpāramitā, na vaiśāradyatathatā prajñāpāramitā nānyatra vaiśāradyatathatāyāḥ prajñāpāramitā, na vaiśāradyadharmatā prajñāpāramitā nānyatra vaiśāradyadharmatāyāḥ prajñāpāramitā,

(ŚsP_II-3_177)
na pratisaṃvidaḥ prajñāpāramitā nānyatra pratisaṃvidbhyaḥ prajñāpāramitā, na pratisaṃvittathatā prajñāpāramitā nānyatra pratisaṃvittathatāyāḥ prajñāpāramitā, na pratisaṃviddharmatā prajñāpāramitā nānyatra pratisaṃviddharmatāyāḥ prajñāpāramitā,

na mahāmaitrī prajñāpāramitā nānyatra mahāmaitryāḥ prajñāpāramitā, na mahāmaitrītathatā prajñāpāramitā nānyatra mahāmaitrītathatāyāḥ prajñāpāramitā, na mahāmaitrīdharmatā prajñāpāramitā nānyatra mahāmaitrīdharmatāyāḥ prajñāpāramitā,

na mahākaruṇā prajñāpāramitā nānyatra mahākaruṇāyāḥ prajñāpāramitā, na mahākaruṇātathatā prajñāpāramitā nānyatra mahākaruṇātathatāyāḥ prajñāpāramitā, na mahākaruṇādharmatā prajñāpāramitā nānyatra mahākaruṇādharmatāyāḥ prajñāpāramitā,

nāveṇikabuddhadharmāḥ prajñāpāramitā nānyatrāveṇikabuddhadharmebhyaḥ prajñāpāramitā, nāveṇikabuddhadharmatathatā prajñāpāramitā nānyatrāveṇikabuddhadharmatathatāyāḥ prajñāpāramitā, nāveṇikabuddhadharmadharmatā prajñāpāramitā nānyatrāveṇikabuddhadharmadharmatāyāḥ prajñāpāramitā,

na sarvajñatā prajñāpāramitā nānyatra sarvajñatāyāḥ prajñāpāramitā, na sarvajñatātathatā prajñāpāramitā nānyatra sarvajñatātathatāyāḥ prajñāpāramitā, na sarvajñatādharmatā prajñāpāramitā nānyatra sarvajñatādharmatāyāḥ prajñāpāramitā,

na mārgākārajñatā prajñāpāramitā nānyatra mārgākārajñatāyāḥ prajñāpāramitā, na mārgākārajñatātathatā prajñāpāramitā nānyatra mārgākārajñatātathatāyāḥ prajñāpāramitā, na mārgākārajñatādharmatā prajñāpāramitā nānyatra mārgākārajñatādharmatāyāḥ prajñāpāramitā,

na sarvākārajñatā prajñāpāramitā nānyatra sarvākārajñatāyāḥ prajñāpāramitā, na sarvākārajñatātathatā prajñāpāramitā nānyatra sarvākārajñatātathatāyaḥ prajñāpāramitā, na sarvākārajñatādharmatā prajñāpāramitā nānyatra sarvākārajñatādharmatāyāḥ prajñāpāramitā.

atha khalu śakro devānām indraḥ sthaviraṃ subhūtim etad avocat: mahāpāramiteyaṃ bhadanta subhūte bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā, apramāṇapāramiteyaṃ bhadanta subhūte bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā, anantapāramiteyaṃ bhadanta (ŚsP_II-3_178) subhūte bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā, yatra śikṣamāṇaiḥ, srotaāpannaiḥ srotaāpattiphalaṃ prāptaṃ prāpyate prāpsyate ca, sakṛdāgāmibhiḥ sakṛdāgāmiphalaṃ prāptaṃ prāpyate prāpsyate ca, anāgāmibhir anāgāmiphalaṃ prāptaṃ prāpyate prāpsyate ca, arhadbhir arhattvaṃ prāptaṃ prāpyate prāpsyate ca, pratyekabuddhaiḥ pratyekabodhir abhisaṃbuddhā abhisaṃbudhyate abhisaṃbhotsyate ca, yatra śikṣamāṇo bodhisattvair mahāsattvaiḥ sattvān paripācya buddhakṣetraṃ parisodhyānuttarāṃ samyaksaṃbodhim abhisaṃbuddhā abhisaṃbuddhyate 'bhisaṃbhotsyate ca.

subhūtir āha: evam etat kauśikaivam etat, mahāpāramiteyaṃ kauśika bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā, apramāṇapāramiteyaṃ kauśika bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā, anantapāramiteyaṃ kauśika bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā, yatra śikṣamāṇaiḥ srotaāpannaiḥ srotaāpattiphalaṃ prāptaṃ prāpyate prāpsyate ca, sakṛdāgāmibhiḥ sakṛdāgāmiphalaṃ prāptaṃ prāpyate prāpsyate ca, anāgāmibhir anāgāmiphalaṃ prāptaṃ prāpyate prāpsyate ca, arhadbhir arhattvaṃ prāptaṃ prāpyate prāpsyate ca, pratyekabuddhaiḥ pratyekabodhir abhisaṃbuddhā abhisaṃbudhyate abhisaṃbhotsyate ca, yatra śikṣamāṇair bodhisattvair mahāsattvaiḥ sattvān paripācya buddhakṣetraṃ parisodhyānuttarāṃ samyaksaṃbodhim abhisaṃbuddhā abhisaṃbuddhyate 'bhisaṃbhotsyate ca.

rūpamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika rūpasya na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, vedanāmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika vedanāyā na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, saṃjñāmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika saṃjñāyā na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, saṃskāramahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika saṃskārāṇāṃ na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, vijñānamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika vijñānasya (ŚsP_II-3_179) na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate.

cakṣurmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika cakṣuṣo na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, śrotramahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika śrotrasya na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, ghrāṇamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika ghrāṇasya na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, jihvāmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika jihvāyā na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, kāyamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika kāyasya na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, manomahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika manaso na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate.

rūpamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika rūpasya na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, śabdamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika śabdasya na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, gandhamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika gandhasya na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, rasamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika rasasya na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, sparśamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika sparśasya na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, dharmamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika dharmāṇāṃ na pūrvānta upalabhyate, (ŚsP_II-3_180) nāparānta upalabhyate na madhyam upalabhyate.

cakṣurvijñānamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika cakṣurvijñānasya na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, śrotravijñānamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika śrotravijñānasya na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, ghrāṇavijñānamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika ghrāṇavijñānasya na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, jihvāvijñānamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika jihvāvijñānasya na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, kāyavijñānamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika kāyavijñānasya na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, manovijñānamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika manovijñānasya na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate.

cakṣuḥsaṃsparśamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika cakṣuḥsaṃsparśasya na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, śrotrasaṃsparśamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika śrotrasaṃsparśasya na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, ghrāṇasaṃsparśamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika ghrāṇasaṃsparśasya na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, jihvāsaṃsparśamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika jihvāsaṃsparśasya na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, kāyasaṃsparśamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika kāyasaṃsparśasya na pūrvānta upalabhyate, nāparānta (ŚsP_II-3_181) upalabhyate na madhyam upalabhyate, manaḥsaṃsparśamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika manaḥsaṃsparśasya na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate.

cakṣuḥsaṃsparśapratyayavedanāmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika cakṣuḥsaṃsparśapratyayavedanāyā na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, śrotrasarnsparśapratyayavedanāmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika śrotrasaṃsparśapratyayavedanāyā na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, ghrāṇasaṃsparśapratyayavedanāmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika ghrāṇasaṃsparśapratyayavedanāyā na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, jihvāsaṃsparśapratyayavedanāmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika jihvāsaṃsparśapratyayavedanāyā na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, kāyasaṃsparśapratyayavedanāmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika kāyasaṃsparśapratyayavedanāyā na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, manaḥsaṃsparśapratyayavedanāmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika manaḥsaṃsparśapratyayavedanāyā na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate.

pṛthivīdhātumahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika pṛthivīdhātor na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, abdhātumahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikābdhātor na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, tejodhātumahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika tejodhātor na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, vāyudhātumahadgatatayā kauśika mahāpāramiteyaṃ (ŚsP_II-3_182) bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika vāyudhātor na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, ākāśadhātumahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikākāśadhātor na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, vijñānadhātumahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika vijñānadhātor na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate.

avidyāmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikavidyāyā na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, saṃskāramahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika saṃskārāṇāṃ na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, vijñānamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika vijñānasya na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, nāmarūpamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika nāmarūpasya na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, ṣaḍāyatanamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika ṣaḍāyatanasya na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, sparśamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika sparśasya na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, vedanāmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika vedanāyā na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, tṛṣṇāmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika tṛṣṇāyā na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, upādānamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikopādānasya na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, bhavamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. (ŚsP_II-3_183) tat kasya hetoḥ? tathā hi kauśika bhvasya na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, jātimahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika jāter na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, jarāmaraṇamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika jarāmaraṇasya na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate.

dānapāramitāmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika dānapāramitāyā na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, śīlapāramitāmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika śīlapāramitāyā na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, kṣāntipāramitāmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika kṣāntipāramitāyā na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, vīryapāramitāmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika vīryapāramitāyā na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, dhyānapāramitāmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika dhyānapāramitāyā na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, prajñāpāramitāmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika prajñāpāramitāyā na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate.

adhyātmaśūnyatāmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikādhyātmaśūnyatāyā na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, bahirdhāśūnyatāmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika bahirdhāśūnyatāyā na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, adhyātmabahirdhāśūnyatāmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikādhyātmabahirdhāśūnyatāyā (ŚsP_II-3_184) na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, śūnyatāśūnyatāmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika śūnyatāśūnyatāyā na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, mahāśūnyatāmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika mahāśūnyatāyā na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, paramārthaśūnyatāmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika paramārthaśūnyatāyā na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, saṃskṛtaśūnyatāmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika saṃskṛtaśūnyatāyā na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, asaṃskṛtaśūnyatāmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikāsaṃskṛtaśūnyatāyā na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, atyantaśūnyatāmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikātyantaśūnyatāyā na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, anavarāgraśūnyatāmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikānavarāgraśūnyatāyā na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, anavakāraśūnyatāmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikānavakāraśūnyatāyā na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, prakṛtiśūnyatāmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika prakṛtiśūnyatāyā na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, sarvadharmaśūnyatāmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika sarvadharmaśūnyatāyā na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, svalakṣaṇaśūnyatāmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika svalakṣaṇaśūnyatāyā na pūrvānta upalabhyate, nāparānta upalabhyate (ŚsP_II-3_185) na madhyam upalabhyate, anupalambhaśūnyatāmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikānupalambhaśūnyatāyā na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, abhāvaśūnyatāmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikābhāvaśūnyatāyā na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, svabhāvaśūnyatāmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika svabhāvaśūnyatāyā na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, abhāvasvabhāvaśūnyatāmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikābhāvasvabhāvaśūnyatāyā na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate.

smṛtyupasthānamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika smṛtyupasthānānāṃ na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, samyakprahāṇamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika samyakprahāṇānāṃ na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, ṛddhipādamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikarddhipādānāṃ na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, indriyamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikendriyāṇāṃ na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, balamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika balānāṃ na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, bodhyaṅgamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika bodhyaṅgānāṃ na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, āryāṣṭāṅgamārgamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikāryāṣṭāṅgamārgasya na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, āryasatyamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ (ŚsP_II-3_186) mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikāryasatyānāṃ na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, dhyānamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika dhyānānāṃ na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, apramāṇamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikāpramāṇānāṃ na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, ārūpyasamāpattimahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikārūpyasamāpattīnāṃ na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, vimokṣamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika vimokṣāṇāṃ na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, anupūrvavihārasamāpattimahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikānupūrvavihārasamāpattīnāṃ na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, śūnyatānimittāpraṇihitavimokṣamukhamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika śūnyatānimittāpraṇihitavimokṣamukhānāṃ na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, abhijñāmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikābhijñānāṃ na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, samādhimahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika samādhīnāṃ na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, dhāraṇīmukhamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika dhāraṇīmukhānāṃ na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, tathāgatabalamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika tathāgatabalānāṃ na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, vaiśāradyamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika (ŚsP_II-3_187) vaiśāradyānāṃ na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, pratisaṃvidmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika pratisaṃvidāṃ na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, mahāmaitrīmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānam. tat kasya hetoḥ? tathā hi kauśika mahāmaitryā na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, mahākaruṇāmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika mahākaruṇāyā na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, āveṇikabuddhadharmamahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikāveṇikabuddhadharmāṇāṃ na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, sarvajñatāmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika sarvajñatāyā na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, mārgākārajñatāmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika mārgākārajñatāyā na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate, sarvākārajñatāmahadgatatayā kauśika mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika sarvākārajñatāyā na pūrvānta upalabhyate, nāparānta upalabhyate na madhyam upalabhyate.

anena kauśika paryāyeṇa mahāpāramiteyaṃ bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā.

rūpāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika rūpasya pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika rūpasya pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā rūpāparimāṇatā rūpāparimāṇatayā prajñāpāramitāparimāṇatā, vedanāparimāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika vedanāyāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika vedanāyāḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā vedanāparimāṇatā (ŚsP_II-3_188) vedanāparimāṇatayā prajñāpāramitāparimāṇatā, saṃjñāparimāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika saṃjñāyāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika saṃjñāyāḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā saṃjñāparimāṇatā saṃjñāparimāṇatayā prajñāpāramitāparimāṇatā, saṃskārāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika saṃskārāṇāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika saṃskārāṇāṃ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā saṃskārāparimāṇatā saṃskārāparimāṇatayā prajñāpāramitāparimāṇatā, vijñānāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika vijñānasya pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika vijñānasya pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā vijñānāparimāṇatā vijñānāparimāṇatayā prajñāpāramitāparimāṇatā.

cakṣurapramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika cakṣuṣaḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika cakṣuṣaḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā cakṣuraparimāṇatā cakṣuraparimāṇatayā prajñāpāramitāparimāṇatā, śrotrāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika śrotrasya pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika śrotrasya pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā śrotrāparimāṇatā śrotrāparimāṇatayā prajñāpāramitāparimāṇatā, ghrāṇāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika ghrāṇasya pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika ghrāṇasya pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā ghrāṇāparimāṇatā ghrāṇāparimāṇatayā prajñāpāramitāparimāṇatā, jihvāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika ghrāṇasya pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika jihvāyāḥ (ŚsP_II-3_189) pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā jihvāparimāṇatā jihvāparimāṇatayā prajñāpāramitāparimāṇatā, kāyāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika kāyasya pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika kāyasya pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā kāyāparimāṇatā kāyāparimāṇatayā prajñāpāramitāparimāṇatā, manopramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika manasaḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika manasaḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā manoparimāṇatā manoparimāṇatayā prajñāpāramitāparimāṇatā,

rūpāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika rūpasya pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika rūpasya pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā rūpāparimāṇatā rūpāparimāṇatayā prajñāpāramitāparimāṇatā, śabdāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika śabdasya pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika śabdasya pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā śabdāparimāṇatā śabdāparimāṇatayā prajñāpāramitāparimāṇatā, gandhāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika gandhasya pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika gandhasya pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā gandhāparimāṇatā gandhāparimāṇatayā prajñāpāramitāparimāṇatā, rasāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika rasasya pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika rasasya pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā rasāparimāṇatā rasāparimāṇatayā prajñāpāramitāparimāṇatā, sparśāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika sparśasya pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ (ŚsP_II-3_190) nopalabhyate, evam eva kauśika sparśasya pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā sparśāparimāṇatā sparśāparimāṇatayā prajñāpāramitāparimāṇatā, dharmāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika dharmāṇāṃ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika dharmāṇāṃ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā dharmāparimāṇatā dharmāparimāṇatayā prajñāpāramitāparimāṇatā.

cakṣurvijñānāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika cakṣurvijñānasya pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika cakṣurvijñānasya pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā cakṣurvijñānāparimāṇatā cakṣurvijñānāparimāṇatayā prajñāpāramitāparimāṇatā, śrotravijñānāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika śrotravijñānasya pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika śrotravijñānasya pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā śrotravijñānāparimāṇatā śrotravijñānāparimāṇatayā prajñāpāramitāparimāṇatā, ghrāṇavijñānāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika ghrāṇavijñānasya pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika ghrāṇavijñānasya pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā ghrāṇavijñānāparimāṇatā ghrāṇavijñānāparimāṇatayā prajñāpāramitāparimāṇatā, jihvāvijñānāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika jihvāvijñānasya pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika jihvāvijñānasya pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā jihvāvijñānāparimāṇatā jihvāvijñānāparimāṇatayā prajñāpāramitāparimāṇatā, kāyavijñānāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika kāyavijñānasya pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika kāyavijñānasya pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā kāyavijñānāparimāṇatā (ŚsP_II-3_191) kāyavijñānāparimāṇatayā prajñāpāramitāparimāṇatā, manovijñānāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika manovijñānasya pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika manovijñānasya pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā manovijñānāparimāṇatā manovijñānāparimāṇatayā prajñāpāramitāparimāṇatā.

cakṣuḥsaṃsparśāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika cakṣuḥsaṃsparśasya pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika cakṣuḥsaṃsparśasya pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā cakṣuḥsaṃsparśāparimāṇatā cakṣuḥsaṃsparśāparimāṇatayā prajñāpāramitāparimāṇatā, śrotrasaṃsparśāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika śrotrasaṃsparśasya pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika śrotrasaṃsparśasya pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā śrotrasaṃsparśāparimāṇatā śrotrasaṃsparśāparimāṇatayā prajñāpāramitāparimāṇatā, ghrāṇasaṃsparśāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika ghrāṇasaṃsparśasya pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika ghrāṇasaṃsparśasya pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā ghrāṇasaṃsparśāparimāṇatā ghrāṇasaṃsparśāparimāṇatayā prajñāpāramitāparimāṇatā, jihvāsaṃsparśāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika jihvāsaṃsparśasya pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika jihvāsaṃsparśasya pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā jihvāsaṃsparśāparimāṇatā jihvāsaṃsparśāparimāṇatayā prajñāpāramitāparimāṇatā, kāyasaṃsparśāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika kāyasaṃsparśasya pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika kāyasaṃsparśasya pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā kāyasaṃsparśāparimāṇatā kāyasaṃsparśāparimāṇatayā (ŚsP_II-3_192) prajñāpāramitāparimāṇatā, manaḥsaṃsparśāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika manaḥsaṃsparśasya pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika manaḥsaṃsparśasya pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā manaḥsaṃsparśāparimāṇatā manaḥsaṃsparśāparimāṇatayā prajñāpāramitāparimāṇatā.

cakṣuḥsaṃsparśapratyayavedanāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika cakṣuḥsaṃsparśapratyayavedanāyāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika cakṣuḥsaṃsparśapratyayavedanāyāḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā cakṣuḥsaṃsparśapratyayavedanāparimāṇatā cakṣuḥsaṃsparśapratyayavedanāparimāṇatayā prajñāpāramitāparimāṇatā, śrotrasaṃsparśapratyayavedanāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika śrotrasaṃsparśapratyayavedanāyāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika śrotrasaṃsparśapratyayavedanāyāḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā śrotrasaṃsparśapratyayavedanāparimāṇatā śrotrasaṃsparśapratyayavedanāparimāṇatayā prajñāpāramitāparimāṇatā, ghrāṇasaṃsparśapratyayavedanāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika ghrāṇasaṃsparśapratyayavedanāyāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika ghrāṇasaṃsparśapratyayavedanāyāḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā ghrāṇasaṃsparśapratyayavedanāparimāṇatā ghrāṇasaṃsparśapratyayavedanāparimāṇatayā prajñāpāramitāparimāṇatā, jihvāsaṃsparśapratyayavedanāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika jihvāsaṃsparśapratyayavedanāyāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika jihvāsaṃsparśapratyayavedanāyāḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā jihvāsaṃsparśapratyayavedanāparimāṇatā jihvāsaṃsparśapratyayavedanāparimāṇatayā prajñāpāramitāparimāṇatā, kāyasaṃsparśapratyayavedanāpramāṇatayā (ŚsP_II-3_193) kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika kāyasaṃsparśapratyayavedanāyāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika kāyasaṃsparśapratyayavedanāyāḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā kāyasaṃsparśapratyayavedanāparimāṇatā kāyasaṃsparśapratyayavedanāparimāṇatayā prajñāpāramitāparimāṇatā, manaḥsaṃsparśapratyayavedanāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika cakṣuḥsaṃsparśapratyayavedanāyāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika cakṣuḥsaṃsparśapratyayavedanāyāḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā cakṣuḥsaṃsparśapratyayavedanāparimāṇatā cakṣuḥsaṃsparśapratyayavedanāparimāṇatayā prajñāpāramitāparimāṇatā.

pṛthivīdhātvapramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika pṛthivīdhātoḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika pṛthivīdhātoḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā pṛthivīdhātvaparimāṇatā pṛthivīdhātvaparimāṇatayā prajñāpāramitāparimāṇatā, abdhātvapramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikābdhātoḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśikābdhātoḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā abdhātvaparimāṇatā abdhātvaparimāṇatayā prajñāpāramitāparimāṇatā, tejodhātvapramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika tejodhātoḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika tejodhātoḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā tejodhātvaparimāṇatā tejodhātvaparimāṇatayā prajñāpāramitāparimāṇatā, vāyudhātvapramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika vāyudhātoḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika vāyudhātoḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā vāyudhātvaparimāṇatā vāyudhātvaparimāṇatayā prajñāpāramitāparimāṇatā, ākāśadhātvapramāṇatayā kauśikāpramāṇapāramiteyaṃ (ŚsP_II-3_194) bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika ākāśadhātoḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśikākāśadhātoḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā ākāśadhātvaparimāṇatā ākāśadhātvaparimāṇatayā prajñāpāramitāparimāṇatā, vijñānadhātvapramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika vijñānadhātoḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika vijñānadhātoḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā vijñānadhātvaparimāṇatā vijñānadhātvaparimāṇatayā prajñāpāramitāparimāṇatā.

avidyāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikāvidyāyāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśikāvidyāyāḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā avidyāparimāṇatā avidyāparimāṇatayā prajñāpāramitāparimāṇatā,

saṃskārāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika saṃskārāṇāṃ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika saṃskārāṇāṃ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā saṃskārāparimāṇatā saṃskārāparimāṇatayā prajñāpāramitāparimāṇatā,

vijñānāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika vijñānasya pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika vijñānasya pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā vijñānāparimāṇatā vijñānāparimāṇatayā prajñāpāramitāparimāṇatā,

nāmarūpāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānam. tat kasya hetoḥ? tathā hi kauśika nāmarūpasya pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika nāmarūpasya pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā nāmarūpāparimāṇatā nāmarūpāparimāṇatayā prajñāpāramitāparimāṇatā,

ṣaḍāyatanāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika ṣaḍāyatanasya pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika ṣaḍāyatanasya pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā (ŚsP_II-3_195) ṣaḍāyatanāparimāṇatā ṣaḍāyatanāparimāṇatayā prajñāpāramitāparimāṇatā,

sparśāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika sparśasya pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika sparśasya pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā sparśāparimāṇatā sparśāparimāṇatayā prajñāpāramitāparimāṇatā,

vedanāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika vedanāyāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika vedanāyāḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā vedanāparimāṇatā vedanāparimāṇatayā prajñāpāramitāparimāṇatā,

tṛṣṇāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika tṛṣṇāyāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika tṛṣṇāyāḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā tṛṣṇāparimāṇatā tṛṣṇāparimāṇatayā prajñāpāramitāparimāṇatā,

upādānāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikopādānasya pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśikopādānasya pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā upādānāparimāṇatā upādānāparimāṇatayā prajñāpāramitāparimāṇatā,

bhavāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika bhavasya pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika bhavasya pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā bhavāparimāṇatā bhavāparimāṇatayā prajñāpāramitāparimāṇatā,

jātyapramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika jāteḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika jāteḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā jātyaparimāṇatā jātyaparimāṇatayā prajñāpāramitāparimāṇatā,

jarāmaraṇāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoh? tathā hi kauśika jarāmaranasya pramāṇaṃ (ŚsP_II-3_196) nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika jarāmaraṇasya pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā jarāmaraṇāparimāṇatā jarāmaraṇāparimāṇatayā prajñāpāramitāparimāṇatā.

dānapāramitāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika dānapāramitāyāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika dānapāramitāyāḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā dānapāramitāparimāṇatā dānapāramitāparimāṇatayā prajñāpāramitāparimāṇatā,

śīlapāramitāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika śīlapāramitāyāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika śīlapāramitāyāḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā śīlapāramitāparimāṇatā śīlapāramitāparimāṇatayā prajñāpāramitāparimāṇatā,

kṣāntipāramitāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika kṣāntipāramitāyāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika kṣāntipāramitāyāḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā kṣāntipāramitāparimāṇatā kṣāntipāramitāparimāṇatayā prajñāpāramitāparimāṇatā,

vīryapāramitāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika vīryapāramitāyaḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika vīryapāramitāyāḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā vīryapāramitāparimāṇatā vīryapāramitāparimāṇatayā prajñāpāramitāparimāṇatā,

dhyānapāramitāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika dhyānapāramitāyāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika dhyānapāramitāyāḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā dhyānapāramitāparimāṇatā dhyānapāramitāparimāṇatayā prajñāpāramitāparimāṇatā,

(ŚsP_II-3_197)
prajñāpāramitāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika prajñāpāramitāyāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika prajñāpāramitāyāḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā prajñāpāramitāparimāṇatā prajñāpāramitāparimāṇatayā prajñāpāramitāparimāṇatā.

adhyātmaśūnyatāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikādhyātmaśūnyatāyāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśikādhyātmaśūnyatāyāḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā adhyātmaśūnyatāparimāṇatā adhyātmaśūnyatāparimāṇatayā prajñāpāramitāparimāṇatā,

bahirdhāśūnyatāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika bahirdhāśūnyatāyāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika bahirdhāśūnyatāyāḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā bahirdhāśūnyatāparimāṇatā bahirdhāśūnyatāparimāṇatayā prajñāpāramitāparimāṇatā,

adhyātmabahirdhāśūnyatāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikādhyātmabahirdhāśūnyatāyāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśikādhyātmabahirdhāśūnyatāyāḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā adhyātmabahirdhāśūnyatāparimāṇatā adhyātmabahirdhāśūnyatāparimāṇatayā prajñāpāramitāparimāṇatā,

śūnyatāśūnyatāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika śūnyatāśūnyatāyāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika śūnyatāśūnyatāyāḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā śūnyatāśūnyatāparimāṇatā śūnyatāśūnyatāparimāṇatayā prajñāpāramitāparimāṇatā,

mahāśūnyatāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika mahāśūnyatāyāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ (ŚsP_II-3_198) nopalabhyate, evam eva kauśika mahāśūnyatāyāḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā mahāśūnyatāparimāṇatā mahāśūnyatāparimāṇatayā prajñāpāramitāparimāṇatā,

paramārthaśūnyatāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika paramārthaśūnyatāyāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika paramārthaśūnyatāyāḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā paramārthaśūnyatāparimāṇatā paramārthaśūnyatāparimāṇatayā prajñāpāramitāparimāṇatā,

saṃskṛtaśūnyatāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika saṃskṛtaśūnyatāyāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika saṃskṛtaśūnyatāyāḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā saṃskṛtaśūnyatāparimāṇatā saṃskṛtaśūnyatāparimāṇatayā prajñāpāramitāparimāṇatā,

asaṃskṛtaśūnyatāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikāsaṃskṛtaśūnyatāyāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśikāsaṃskṛtaśūnyatāyāḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā asaṃskṛtaśūnyatāparimāṇatā asaṃskṛtaśūnyatāparimāṇatayā prajñāpāramitāparimāṇatā,

atyantaśūnyatāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikātyantaśūnyatāyāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśikātyantaśūnyatāyāḥ pramāṇaṃ nopalabhyate, ākāśāparimaṇatayā atyantaśūnyatāparimāṇatā atyantaśūnyatāparimāṇatayā prajñāpāramitāparimāṇatā,

anavarāgraśūnyatāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikānavarāgraśūnyatāyāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśikānavarāgraśūnyatāyāḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā anavarāgraśūnyatāparimāṇatā anavarāgraśūnyatāparimāṇatayā prajñāpāramitāparimāṇatā,

(ŚsP_II-3_199)
anavakāraśūnyatāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikānavakāraśūnyatāyāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśikānavakāraśūnyatāyāḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā anavakāraśūnyatāparimāṇatā anavakāraśūnyatāparimāṇatayā prajñāpāramitāparimāṇatā,

prakṛtiśūnyatāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika prakṛtiśūnyatāyāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika prakṛtiśūnyatāyāḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā prakṛtiśūnyatāparimāṇatā prakṛtiśūnyatāparimāṇatayā prajñāpāramitāparimāṇatā,

sarvadharmaśūnyatāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika sarvadharmaśūnyatāyāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika sarvadharmaśūnyatāyāḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā sarvadharmaśūnyatāparimāṇatā sarvadharmaśūnyatāparimāṇatayā prajñāpāramitāparimāṇatā,

svalakṣaṇaśūnyatāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika svalakṣaṇaśūnyatāyāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika svalakṣaṇaśūnyatāyāḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā svalakṣaṇaśūnyatāparimāṇatā svalakṣaṇaśūnyatāparimāṇatayā prajñāpāramitāparimāṇatā,
anupalambhaśūnyatāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikānupalambhaśūnyatāyāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśikānupalambhaśūnyatāyāḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā anupalambhaśūnyatāparimāṇatā anupalambhaśūnyatāparimāṇatayā prajñāpāramitāparimāṇatā,

abhāvaśūnyatāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikāabhāvaśūnyatāyāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśikābhāvaśūnyatāyāḥ pramāṇaṃ nopalabhyate, (ŚsP_II-3_200) ākāśāparimāṇatayā abhāvaśūnyatāparimāṇatā abhāvaśūnyatāparimāṇatayā prajñāpāramitāparimāṇatā,

svabhāvaśūnyatāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika svabhāvaśūnyatāyāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika svabhāvaśūnyatāyāḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā svabhāvaśūnyatāparimāṇatā svabhāvaśūnyatāparimāṇatayā prajñāpāramitāparimāṇatā,

abhāvasvabhāvaśūnyatāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikābhāvasvabhāvaśūnyatāyāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśikābhāvasvabhāvaśūnyatāyāḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā abhāvasvabhāvaśūnyatāparimāṇatā adhyātmaśūnyatāparimāṇatayā prajñāpāramitāparimāṇatā.

smṛtyupasthānāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika smṛtyupasthānānāṃ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika smṛtyupasthānānāṃ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā smṛtyupasthānāparimāṇatā smṛtyupasthānāparimāṇatayā prajñāpāramitāparimāṇatā,

samyakprahāṇāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika samyakprahāṇānāṃ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika samyakprahāṇānāṃ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā samyakprahāṇāparimāṇatā samyakprahāṇāparimāṇatayā prajñāpāramitāparimāṇatā,

ṛddhipādāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika ṛddhipādāṃ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika ṛddhipādānāṃ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā ṛddhipādāparimāṇatā ṛddhipādāparimāṇatayā prajñāpāramitāparimāṇatā,

indriyāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ (ŚsP_II-3_201) mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikendriyāṇāṃ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśikendriyāṇāṃ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā indriyāparimāṇatā indriyāparimāṇatayā prajñāpāramitāparimāṇatā,

balāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika balānāṃ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika balānāṃ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā balāparimāṇatā balāparimāṇatayā prajñāpāramitāparimāṇatā,

bodhyaṅgāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika bodhyaṅgānāṃ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika bodhyaṅgānāṃ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā bodhyaṅgāparimāṇatā bodhyaṅgāparimāṇatayā prajñāpāramitāparimāṇatā,

āryāṣṭāṅgamārgāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikāryāṣṭāṅgamārgasya pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśikāryāṣṭāṅgasya mārgasya pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā āryāṣṭāṅgamārgāparimāṇatā āryāṣṭāṅgamārgāparimāṇatayā prajñāpāramitāparimāṇatā,

āryasatyāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikāryasatyānāṃ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśikāryasatyānāṃ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā āryasatyāparimāṇatā āryasatyāparimāṇatayā prajñāpāramitāparimāṇatā,

dhyānāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika dhyānānāṃ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika dhyānānāṃ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā dhyānāparimāṇatā dhyānāparimāṇatayā prajñāpāramitāparimāṇatā,

apramāṇāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikāpramāṇānāṃ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, (ŚsP_II-3_202) evam eva kauśikāpramāṇānāṃ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā apramāṇāparimāṇatā apramāṇāparimāṇatayā prajñāpāramitāparimāṇatā,

ārūpyasamāpattyapramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikārūpyasamāpattīnāṃ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśikārūpyasamāpattīnāṃ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā ārūpyasamāpattyāparimāṇatā ārūpyasamāpattyaparimāṇatayā prajñāpāramitāparimāṇatā,

aṣṭavimokṣāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikāṣṭavimokṣāṇāṃ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśikāṣṭavimokṣāṇāṃ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā vimokṣāparimāṇatā vimokṣāparimāṇatayā prajñāpāramitāparimāṇatā,

anupūrvavihārasamāpattyapramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikānupūrvavihārasamāpattīnāṃ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśikānupūrvavihārasamāpattīnāṃ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā anupūrvavihārasamāpattyāparimāṇatā anupūrvavihārasamāpattyaparimāṇatayā prajñāpāramitāparimāṇatā,

śūnyatānimittāpraṇihitavimokṣamukhāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika śūnyatānimittāpraṇihitavimokṣamukhānāṃ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika śūnyatānimittāpraṇihitavimokṣamukhānāṃ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā śūnyatānimittāpraṇihitavimokṣamukhāparimāṇatā śūnyatānimittāpraṇihitavimokṣamukhāparimāṇatayā prajñāpāramitāparimāṇatā,

abhijñāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikābhijñānāṃ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśikābhijñānāṃ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā abhijñāparimāṇatā abhijñāparimāṇatayā prajñāpāramitāparimāṇatā,

(ŚsP_II-3_203)
samādhyapramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika samādhīnāṃ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika samādhīnāṃ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā samādhyaparimāṇatā samādhyāparimāṇatayā prajñāpāramitāparimāṇatā,
dhāraṇīmukhāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika dhāraṇīmukhānāṃ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika dhāraṇīmukhānāṃ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā dhāraṇīmukhāparimāṇatā dhāraṇīmukhāparimāṇatayā prajñāpāramitāparimāṇatā,

tathāgatabalāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika tathāgatabalānāṃ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika tathāgatabalānāṃ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā tathāgatabalāparimāṇatā tathāgatabalāparimāṇatayā prajñāpāramitāparimāṇatā,

vaiśāradyāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika vaiśāradyānāṃ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika vaiśāradyānāṃ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā vaiśāradyāparimāṇatā vaiśāradyāparimāṇatayā prajñāpāramitāparimāṇatā,

pratisaṃvidapramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika pratisaṃvidāṃ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika pratisaṃvidāṃ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā pratisaṃvidaparimāṇatā pratisaṃvidaparimāṇatayā prajñāpāramitāparimāṇatā,

mahāmaitryapramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika mahāmaitryāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika mahāmaitryāḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā mahāmaitryaparimāṇatā mahāmaitryaparimāṇatayā (ŚsP_II-3_204) prajñāpāramitāparimāṇatā,

mahākaruṇāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika mahākaruṇāyāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika mahākaruṇāyāḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā mahākaruṇāparimāṇatā mahākaruṇāparimāṇatayā prajñāpāramitāparimāṇatā,

muditāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika muditāyāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika muditāyāḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā muditāparimāṇatā muditāparimāṇatayā prajñāpāramitāparimāṇatā,

upekṣāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika upekṣāyāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika upekṣāyāḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā upekṣāparimāṇatā upekṣāparimāṇatayā prajñāpāramitāparimāṇatā,

āveṇikabuddhadharmāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikāveṇikabuddhadharmāṇāṃ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśikāveṇikabuddhadharmāṇāṃ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā āveṇikabuddhadharmāparimāṇatā āveṇikabuddhadharmāparimāṇatayā prajñāpāramitāparimāṇatā,

sarvajñatāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika sarvajñatāyāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika sarvajñatāyāḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā sarvajñatāparimāṇatā sarvajñatāparimāṇatayā prajñāpāramitāparimāṇatā,

mārgākārajñatāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika mārgākārajñatāyāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika mārgākārajñatāyāḥ pramāṇaṃ (ŚsP_II-3_205) nopalabhyate, ākāśāparimāṇatayā mārgākārajñatāparimāṇatā mārgākārajñatāparimāṇatayā prajñāpāramitāparimāṇatā,

sarvākārajñatāpramāṇatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām, tat kasya hetoḥ? tathā hi kauśika sarvākārajñatāyāḥ pramāṇaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya pramāṇaṃ nopalabhyate, evam eva kauśika sarvākārajñatāyāḥ pramāṇaṃ nopalabhyate, ākāśāparimāṇatayā sarvākārajñatāparimāṇatā sarvākārajñatāparimāṇatayā prajñāpāramitāparimāṇatā.

anena kauśika paryāyeṇāparimāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā.

rūpānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika rūpasya nānto na madhyam upalabhyate, vedanānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika vedanāyā nānto na madhyam upalabhyate, saṃjñāparimāṇatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika saṃjñāyā nānto na madhyam upalabhyate, saṃskārānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika saṃskārāṇāṃ nānto na madhyam upalabhyate, vijñānānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika vijñānasya nānto na madhyam upalabhyate.

cakṣuranantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika cakṣuṣo nānto na madhyam upalabhyate, śrotrānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika śrotrasya nānto na madhyam upalabhyate, ghrāṇānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika ghrāṇasya nānto na madhyam upalabhyate, jihvānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika ghrāṇasya nānto na madhyam upalabhyate, kāyānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika kāyasya nānto na madhyam upalabhyate, mano'nantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika manasaḥ (ŚsP_II-3_206) nānto na madhyam upalabhyate.

rūpānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika rūpasya nānto na madhyam upalabhyate, śabdānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika śabdasya nānto na madhyam upalabhyate, gandhānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika gandhasya nānto na madhyam upalabhyate, rasānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika rasasya nānto na madhyam upalabhyate, sparśānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika sparśasya nānto na madhyam upalabhyate, dharmānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika dharmāṇāṃ nānto na madhyam upalabhyate.

cakṣurvijñānānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika cakṣurvijñānasya nānto na madhyam upalabhyate, śrotravijñānānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika śrotravijñānasya nānto na madhyam upalabhyate, ghrāṇavijñānānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika ghrāṇavijñānasya nānto na madhyam upalabhyate, jihvāvijñānānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika jihvāvijñānasya nānto na madhyam upalabhyate, kāyavijñānānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika kāyavijñānasya nānto na madhyam upalabhyate, manovijñānānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika manovijñānasya nānto na madhyam upalabhyate.

cakṣuḥsaṃsparśānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika cakṣuḥsaṃsparśasya nānto na madhyam upalabhyate, śrotrasaṃsparśānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika śrotrasaṃsparśasya nānto na madhyam upalabhyate, ghrāṇasaṃsparśānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. (ŚsP_II-3_207) tat kasya hetoḥ? tathā hi kauśika ghrāṇasaṃsparśasya nānto na madhyam upalabhyate, jihvāsaṃsparśānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika jihvāsaṃsparśasya nānto na madhyam upalabhyate, kāyasaṃsparśānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika kāyasaṃsparśasya nānto na madhyam upalabhyate, manaḥsaṃsparśānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika manaḥsaṃsparśasya nānto na madhyam upalabhyate.

cakṣuḥsaṃsparśapratyayavedanānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika cakṣuḥsaṃsparśapratyayavedanāyā nānto na madhyam upalabhyate, śrotrasaṃsparśapratyayavedanānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika śrotrasaṃsparśapratyayavedanāyā nānto na madhyam upalabhyate, ghrāṇasaṃsparśapratyayavedanānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika ghrāṇasaṃsparśapratyayavedanāyā nānto na madhyam upalabhyate, jihvāsaṃsparśapratyayavedanānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika jihvāsaṃsparśapratyayavedanāyā nānto na madhyam upalabhyate, kāyasaṃsparśapratyayavedanānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika kāyasaṃsparśapratyayavedanāyā nānto na madhyam upalabhyate, manaḥsaṃsparśapratyayavedanānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika cakṣuḥsaṃsparśapratyayavedanāyā nānto na madhyam upalabhyate.

pṛthivīdhātvanantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika pṛthivīdhātor nāntaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya nānto na madhyam upalabhyate, abdhātvanantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikābdhātor nāntaṃ nopalabhyate, tad yathāpi nāma kauśikākāśasya nānto na madhyam upalabhyate, tejodhātvanantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika tejodhātor nānto na madhyam (ŚsP_II-3_208) upalabhyate, vāyudhātvanantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika vāyudhātor nānto na madhyam upalabhyate, ākāśadhātvanantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika ākāśadhātor nānto na madhyam upalabhyate, vijñānadhātvanantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika vijñānadhātor nānto na madhyam upalabhyate.

avidyānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikāvidyāyā nānto na madhyam upalabhyate, saṃskārānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika saṃskārāṇāṃ nānto na madhyam upalabhyate, vijñānānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika vijñānasya nānto na madhyam upalabhyate, nāmarūpānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika nāmarūpasya nānto na madhyam upalabhyate, ṣaḍāyatanānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika ṣaḍāyatanasya nānto na madhyam upalabhyate, sparśānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika sparśasya nānto na madhyam upalabhyate, vedanānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika vedanāyā nānto na madhyam upalabhyate, tṛṣṇānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika tṛṣṇāyā nānto na madhyam upalabhyate, upādānānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikopādānasya nānto na madhyam upalabhyate, bhavānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika bhavasya nānto na madhyam upalabhyate, jātyanantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika jāter nānto na madhyam upalabhyate, jarāmaraṇānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika jarāmaraṇasya nānto na madhyam upalabhyate.

dānapāramitānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ (ŚsP_II-3_209) mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika dānapāramitāyā nānto na madhyam upalabhyate, śīlapāramitānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika śīlapāramitāyā nānto na madhyam upalabhyate, kṣāntipāramitānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika kṣāntipāramitāyā nānto na madhyam upalabhyate, vīryapāramitānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika viryapāramitāyā nānto na madhyam upalabhyate, dhyānapāramitānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika dhyānapāramitāyā nānto na madhyam upalabhyate, prajñāpāramitānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika prajñāpāramitāyā nānto na madhyam upalabhyate.

adhyātmaśūnyatānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikādhyātmaśūnyatāyā nānto na madhyam upalabhyate, bahirdhāśūnyatānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika bahirdhāśūnyatāyā nānto na madhyam upalabhyate, adhyātmabahirdhāśūnyatānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikādhyātmabahirdhāśūnyatāyā nānto na madhyam upalabhyate, śūnyatāśūnyatānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika śūnyatāśūnyatāyā nānto na madhyam upalabhyate, mahāśūnyatānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika mahāśūnyatāyā nānto na madhyam upalabhyate, paramārthaśūnyatānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika paramārthaśūnyatāyā nānto na madhyam upalabhyate, saṃskṛtaśūnyatānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika saṃskṛtaśūnyatāyā nānto na madhyam upalabhyate, asaṃskṛtaśūnyatānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikāsaṃskṛtaśūnyatāyā nānto na madhyam upalabhyate, atyantaśūnyatānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikātyantaśūnyatāyā (ŚsP_II-3_210) nānto na madhyam upalabhyate, anavarāgraśūnyatānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikānavarāgraśūnyatāyā nānto na madhyam upalabhyate, anavakāraśūnyatānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikānavakāraśūnyatāyā nānto na madhyam upalabhyate, prakṛtiśūnyatānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika prakṛtiśūnyatāyā nānto na madhyam upalabhyate, sarvadharmaśūnyatānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika sarvadharmaśūnyatāyā nānto na madhyam upalabhyate, svalakṣaṇaśūnyatānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika svalakṣaṇaśūnyatāyā nānto na madhyam upalabhyate, anupalambhaśūnyatānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikānupalambhaśūnyatāyā nānto na madhyam upalabhyate, abhāvaśūnyatānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikābhāvaśūnyatāyā nānto na madhyam upalabhyate, svabhāvaśūnyatānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika svabhāvaśūnyatāyā nānto na madhyam upalabhyate, abhāvasvabhāvaśūnyatānantatayā kauśikānantapāramiteyaṃ bodhisattvanāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikābhāvasvabhāvaśūnyatāyā nānto na madhyam upalabhyate.

smṛtyupasthānānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika smṛtyupasthānānāṃ nānto na madhyam upalabhyate, samyakprahāṇānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika samyakprahāṇānāṃ nānto na madhyam upalabhyate, ṛddhipādānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika ṛddhipādāṃ nānto na madhyam upalabhyate, indriyānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikendriyāṇāṃ nānto na madhyam upalabhyate, balānantatayā kauśikānantapāramiteyaṃ bodhisattvānāni mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika balānāṃ nānto na (ŚsP_II-3_211) madhyam upalabhyate, bodhyaṅgānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika bodhyaṅgānāṃ nānto na madhyam upalabhyate, āryāṣṭāṅgamārgānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikāryāṣṭāṅgamārgasya nānto na madhyam upalabhyate, āryasatyānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikāryasatyānāṃ nānto na madhyam upalabhyate, dhyānānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika dhyānānāṃ nānto na madhyam upalabhyate, apramāṇānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikāpramāṇānāṃ nānto na madhyam upalabhyate, ārūpyasamāpattyanantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikārūpyasamāpattīnāṃ nānto na madhyam upalabhyate, aṣṭavimokṣānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikāṣṭavimokṣāṇāṃ nānto na madhyam upalabhyate, anupūrvavihārasamāpattyanantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikānupūrvavihārasamāpattīnāṃ nānto na madhyam upalabhyate, śūnyatānimittāpraṇihitavimokṣamukhānantatayā kauśikāpramāṇapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika śūnyatānimittāpraṇihitavimokṣamukhānāṃ nānto na madhyam upalabhyate, abhijñānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikābhijñānāṃ nāntaṃ nopalabhyate, tad yathāpi nama kauśikākāśasya nānto na madhyam upalabhyate, samādhyanantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika samādhīnāṃ nānto na madhyam upalabhyate, dhāraṇīmukhānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika dhāraṇīmukhānāṃ nānto na madhyam upalabhyate, tathāgatabalānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika tathāgatabalānāṃ nānto na madhyam upalabhyate, vaiśāradyānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika vaiśāradyānāṃ nānto na madhyam upalabhyate, pratisaṃvidanantatayā (ŚsP_II-3_212) kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika pratisaṃvidāṃ nānto na madhyam upalabhyate, mahāmaitryanantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika mahāmaitryāḥ nānto na madhyam upalabhyate, mahākaruṇānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika mahākaruṇāyā nānto na madhyam upalabhyate, āveṇikabuddhadharmānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśikāveṇikabuddhadharmāṇāṃ nānto na madhyam upalabhyate, sarvajñatānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika sarvajñatāyā nānto na madhyam upalabhyate, mārgākārajñatānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika mārgākārajñatāyā nānto na madhyam upalabhyate, sarvākārajñatānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām. tat kasya hetoḥ? tathā hi kauśika sarvākārajñatāyā nānto na madhyam upalabhyate.

anena kauśika paryāyeṇānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā.

rūpānantatām upādāya, vedanānantatām upādāya, saṃjñānantatām upādāya, saṃskārānantatām upādāya, vijñānānantatām upādāya.

cakṣuranantatām upādāya, śrotrānantatām upādāya, ghrāṇānantatām upādāya, jihvānantatām upādāya, kāyānantatām upādāya, manonantatām upādāya.

rūpānantatām upādāya, śabdānantatām upādāya, gandhānantatām upādāya, rasānantatām upādāya, sparśānantatām upādāya, dharmānantatām upādāya.

cakṣurvijñānānantatām upādāya, śrotravijñānānantatām upādāya, ghrāṇavijñānānantatām upādāya, jihvāvijñānānantatām upādāya, kāyavijñānānantatām upādāya, manovijñānānantatām upādāya.

cakṣuḥsaṃsparśānantatām upādāya, śrotrasaṃsparśānantatām upādāya, ghrāṇasaṃsparśānantatām upādāya, jihvāsaṃsparśānantatām upādāya, kāyasaṃsparśānantatām upādāya, manaḥsaṃsparśānantatām upādāya.

(ŚsP_II-3_213)
cakṣuḥsaṃsparśapratyayavedanānantatām upādāya, śrotrasaṃsparśapratyayavedanānantatām upādāya, ghrāṇasaṃsparśapratyayavedanānantatām upādāya, jihvāsaṃsparśapratyayavedanānantatām upādāya, kāyasaṃsparśapratyayavedanānantatām upādāya, manaḥsaṃsparśapratyayavedanānantatām upādāya.

pṛthivīdhātvanantatām upādāya, abdhātvanantatām upādāya, tejodhātvanantatām upādāya, vāyudhātvanantatām upādāya, ākāśadhātvanantatām upādāya, vijñānadhātvanantatām upādāya, avidyānantatām upādāya, saṃskārānantatām upādāya, vijñānānantatām upādāya, nāmarūpānantatām upādāya, ṣaḍāyatanānantatām upādāya, sparśānantatām upādāya, vedanānantatām upādāya, tṛṣṇānantatām upādāya, upādānānantatām upādāya, bhavānantatām upādāya, jātyanantatām upādāya, jarāmaraṇānantatām upādāya.

dānapāramitānantatām upādāya, śīlapāramitānantatām upādāya, kṣāntipāramitānantatām upādāya, vīryapāramitānantatām upādāya, dhyānapāramitānantatām upādāya, prajñāpāramitānantatām upādāya.

adhyātmaśūnyatānantatām upādāya, bahirdhāśūnyatānantatām upādāya, adhyātmabahirdhāśūnyatānantatām upādāya, śūnyatāśūnyatānantatām upādāya, mahāśūnyatānantatām upādāya, paramārthaśūnyatānantatām upādāya, saṃskṛtaśūnyatānantatām upādāya, asaṃskṛtaśūnyatānantatām upādāya, atyantaśūnyatānantatām upādāya, anavarāgraśūnyatānantatām upādāya, anavakāraśūnyatānantatām upādāya, prakṛtiśūnyatānantatām upādāya, sarvadharmaśūnyatānantatām upādāya, svalakṣaṇaśūnyatānantatām upādāya, anupalambhaśūnyatānantatām upādāya, abhāvaśūnyatānantatām upādāya, svabhāvaśūnyatānantatām upādāya, abhāvasvabhāvaśūnyatānantatām upādāya.

smṛtyupasthānānantatām upādāya, samyakprahāṇānantatām upādāya, ṛddhipādānantatām upādāya, indriyānantatām upādāya, balānantatām upādāya, bodhyaṅgānantatām upādāya, āryāṣṭāṅgamārgānantatām upādāya, āryasatyānantatām upādāya, dhyānānantatām upādāya, apramāṇānantatām upādāya, ārūpyasamāpattyanantatām upādāya, aṣṭau vimokṣānantatām upādāya, navānupūrvavihārasamāpattyanantatām upādāya, śūnyatāsamādhyanantatām upādāya, ānimittasamādhyanantatām upādāya, apraṇihitasamādhyanantatām upādāya, abhijñānantatām upādāya, samādhyanantatām (ŚsP_II-3_214) upādāya, dhāraṇīmukhānantatām upādāya, daśatathāgatabalānantatām upādāya, caturvaiśāradyānantatām upādāya, catuḥpratisaṃvidanantatām upādāya, mahāmaitryanantatām upādāya, mahākaruṇānantatām upādāya, aṣṭādaśāveṇikabuddhadharmānantatām upādāya, srotaāpattiphalānantatām upādāya, sakṛdāgāmiphalānantatām upādāya, anāgāmiphalānantatām upādāya, arhattvānantatām upādāya, pratyekabodhyanantatām upādāya, mārgākārajñatānantatām upādāya, sarvākārajñatānantatām upādāya.

punar aparaṃ kauśikālambanānantatayānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā.

śakra āha: yathā kathaṃ punar bhadanta subhūte ālambanānantatayānantatapāramiteyaṃ bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā?

subhūtir āha: sarvākārajñatālambanānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā.

punar aparaṃ kauśika dharmālambanānantatayānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā.

śakra āha: yathā kathaṃ punar bhadanta subhūte dharmālambanānantatayānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā?

subhūtir āha: dharmadhātvanantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā.

punar aparaṃ kauśika tathatālambanānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā.

śakra āha: yathā kathaṃ punar bhadanta subhūte tathatālambanānantatayā anantapāramiteyaṃ bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā?

subhūtir āha: kauśika tathatālambanānantatayā ālambanānantatā ālambanānantatayā tathatānantatā tathatālambanānantatayā kauśikānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā.

punar aparaṃ kauśika sattvānantatayā anantapāramiteyaṃ bodhisattvānāṃ mahāsattvānām.

śakra āha: yathā kathaṃ punar bhadanata subhūte sattvānantatayānantapāramiteyaṃ bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā?

subhūtir āha: tat kiṃ manyase? kauśika katamasyaitad dharmasyādhivacanaṃ (ŚsP_II-3_215) yad uta sattvaḥ sattva iti.

śakra āha: nedaṃ bhadanta subhūte dharmādhivacanaṃ nādharmādhivacanam āgantukam etan nāmadheyaṃ prakṣiptam avastukam etan nāmadheyaṃ prakṣiptam anārambaṇam etan nāmadheyaṃ prakṣiptaṃ yad uta sattvaḥ sattva iti.

subhūtir āha: tat kiṃ manyase? kauśika kācid iha prajñāpāramitāyāṃ sattvaparidīpanā kṛtā.

śakra aha: no hīdaṃ bhadanta subhūte.

subhūtir āha: yatra kauśika na sattvaparidīpanā kṛtā kācit tatra sattvānantatā sacet kauśika tathāgato 'rhan samyaksaṃbuddho gaṅgānadīvālukopamān kalpān tiṣṭha ca sattvaḥ sattva iti vācaṃ bhāṣeta, tat kiṃ manyase? kauśikāpi nu tatra kaścit sattva utpadyate vā niruddhyate vā.

śakra āha: no hīdaṃ bhadanta subhūte. tat kasya hetoḥ? ādi viśuddhatvā sattvasya.

subhūtir āha: tad anena te kauśika paryāyeṇa sattvānantatyā prajñāpāramitānantatā veditavyā.

atha sendrakā devāḥ sabrahmakā devāḥ saprajñāpatikā devāḥ sanārīnaragaṇās triskṛtvā udānam udānayati sma, aho svākhyāto dharmaḥ aho svākhyāto dharmā aho svākhyāto dharmasya dharmatā yeyaṃ subhūtinā sthavireṇa bhāṣyate yad uta tathāgataprādurbhāvo ya tathāgatasyādhiṣṭhānena tathāgatasyānubhāvena sūcyate deśyate prakāsyate.

api nu tathāgatam eva vayaṃ bhagavan bodhisattvaṃ mahāsattvaṃ dhārayiṣyāmaḥ. yo na yā prajñāpāramitayā avirahitā bhaviṣyati, na ca nāma kaścid dharma upalabhyate.

rūpaṃ vā vedanā vā saṃjñā vā saṃskārā vā vijñānaṃ vā.

cakṣur vā śrotraṃ vā ghrāṇaṃ vā jihvā vā kāyo vā mano vā.

rūpaṃ vā śabdo vā gandho vā raso vā sparśo vā dharmā vā.

cakṣurvijñānaṃ vā, śrotravijñānaṃ vā, ghrāṇavijñānaṃ vā, jihvāvijñānaṃ vā, kāyavijñānaṃ vā, manovijñānaṃ vā.

(ŚsP_II-3_216)
cakṣuḥsaṃsparśo vā śrotrasaṃsparśo vā ghrāṇasaṃsparśo vā jihvāsaṃsparśo vā kāyasaṃsparśo vā manaḥsaṃsparśo vā. cakṣuḥsaṃsparśapratyayavedanā vā śrotrasaṃsparśapratyayavedanā vā ghrāṇasaṃsparśapratyayavedanā vā jihvāsaṃsparśapratyayavedanā vā kāyasaṃsparśapratyayavedanā vā manaḥsaṃsparśapratyayavedanā vā.

pṛthivīdhātur vā abdhātur vā tejodhātur vā vāyudhātur vā ākāśadhātur vā vijñānadhātur vā.

avidyā vā saṃskārā vā vijñānaṃ vā nāmarūpaṃ vā ṣaḍāyatanaṃ vā sparśo vā vedanā vā tṛṣṇā vā upādānaṃ vā bhavo vā jātir vā jarāmaraṇaṃ vā.

dānapāramitā vā śīlapāramitā vā kṣāntipāramitā vā vīryapāramitā vā dhyānapāramitā vā prajñāpāramitā vā.

adhyātmasūnyatā vā bahirdhāśūnyatā vā adhyātmabahirdhāśūnyatā vā śūnyatāśūnyatā vā mahāśūnyatā vā paramārthaśūnyatā vā saṃskṛtaśūnyatā vā asaṃskṛtaśūnyatā vā atyantaśūnyatā vā anavarāgraśūnyatā vā anavakāraśūnyatā vā prakṛtiśūnyatā vā sarvadharmaśūnyatā vā svalakṣaṇaśūnyatā vā anupalambhaśūnyatā vā abhāvaśūnyatā vā svabhāvaśūnyatā vā abhāvasvabhāvaśūnyatā vā.

smṛtyupasthānāni vā samyakprahāṇāni vā ṛddhipādā vā indriyāṇi vā balāni vā bodhyaṅgāni vā āryāṣṭāṅgo mārgo vā āryasatyāni vā dhyānāni vā apramāṇāni vā ārūpyasamāpattayo vā aṣṭau vimokṣā vā anupūrvavihārasamāpattayo vā śūnyatānimittāpraṇihitavimokṣamukhāni vā abhijñā vā samādhayo vā dhāraṇīmukhāni vā tathāgatabalāni vā vaiśāradyāni vā pratisaṃvido vā mahāmaitrī vā mahākaruṇā vā āveṇikabuddhadharmā vā srotaāpattiphalaṃ vā sakṛdāgāmiphalaṃ vā anāgāmiphalaṃ vā arhattvaṃ vā pratyekabodhir vā mārgākārajñatā vā sarvākārajñatā vā. trayāṇāṃ ca yānānāṃ vyavasthānaṃ prajñāyate. katameṣāṃ trayāṇāṃ? yad uta śrāvakayānasya pratyekabuddhayānasya samyaksaṃbuddhayānasya.

atha bhagavāṃs tān sendrakān devaputrān āmantrayate, evam etat tathā yathā vācaṃ bhāṣadhve na ca nāma kaścid dharma upalabhyate.

rūpaṃ vā vedanā vā saṃjñā vā saṃskārā vā vijñānaṃ vā.

cakṣur vā śrotraṃ vā ghrāṇaṃ vā jihvā vā kāyo vā mano vā.

rūpaṃ vā śabdo vā gandho vā raso vā sparśo vā dharmā vā.

cakṣurvijñānaṃ vā, śrotravijñānaṃ vā, ghrāṇavijñānaṃ vā, jihvāvijñānaṃ vā, kāyavijñānaṃ vā, manovijñānaṃ vā.

cakṣuḥsaṃsparśo vā śrotrasaṃsparśo vā ghrāṇasaṃsparśo vā jihvāsaṃsparśo (ŚsP_II-3_217) vā kāyasaṃsparśo vā manaḥsaṃsparśo vā.

cakṣuḥsaṃsparśapratyayavedanā vā śrotrasaṃsparśapratyayavedanā vā ghrāṇasaṃsparśapratyayavedanā vā jihvāsaṃsparśapratyayavedanā vā kāyasaṃsparśapratyayavedanā vā manaḥsaṃsparśapratyayavedanā vā.

pṛthivīdhātur vā abdhātur vā tejodhātur vā vāyudhātur vā ākāśadhātur vā vijñānadhātur vā.

avidyā vā saṃskārā vā vijñānaṃ vā nāmarūpaṃ vā ṣaḍāyatanaṃ vā sparśo vā vedanā vā tṛṣṇā vā upādānaṃ vā bhavo vā jātir vā jarāmaraṇaṃ vā.

dānapāramitā vā śīlapāramitā vā kṣāntipāramitā vā vīryapāramitā vā dhyānapāramitā vā prajñāpāramitā vā.

adhyātmaśūnyatā vā bahirdhāśūnyatā vā adhyātmabahirdhāśūnyatā vā śūnyatāśūnyatā vā mahāśūnyatā vā paramārthaśūnyatā vā saṃskṛtaśūnyatā vā asaṃskṛtaśūnyatā vā atyantaśūnyatā vā anavarāgraśūnyatā vā anavakāraśūnyatā vā prakṛtiśūnyatā vā sarvadharmaśūnyatā vā svalakṣaṇaśūnyatā vā anupalambhaśūnyatā vā abhāvaśūnyatā vā svabhāvaśūnyatā vā abhāvasvabhāvaśūnyatā vā.

smṛtyupasthānāni vā samyakprahāṇāni vā ṛddhipādā vā indriyāṇi vā balāni vā bodhyaṅgāni vā āryāṣṭāṅgo mārgo vā āryasatyāni vā dhyānāni vā apramāṇāni vā ārūpyasamāpattayo vā aṣṭau vimokṣā vā anupūrvavihārasamāpattayo vā śūnyatānimittāpraṇihitavimokṣamukhāni vā abhijñā vā samādhayo vā dhāraṇīmukhāni vā tathāgatabalāni vā vaiśāradyāni vā pratisaṃvido vā mahāmaitrī vā mahākaruṇā vā āveṇikabuddhadharmā vā srotaāpattiphalaṃ vā sakṛdagāmiphalaṃ vā anāgāmiphalaṃ vā arhattvaṃ vā pratyekabodhir vā mārgākārajñatā vā sarvākārajñatā vā.

trayāṇāṃ ca yānānāṃ vyavasthānaṃ prajñāyate. katameṣaṃ trayāṇām? yad uta śrāvakayānasya pratyekabuddhayānasya samyaksaṃbuddhayānasya.

tathāgata eva sadevaputrā bodhisattvo mahāsattvo dhārayitavyaḥ.

yo 'nayā prajñāpāramitayā avirahito bhaviṣyaty anupalambhayogena. tat kasya hetoḥ? tathā hy atra prajñāpāramitāyāṃ trīṇi yānāni vistareṇopadiṣṭāni. katamāṇi trīṇi? yad uta śrāvakayānaṃ pratyekabuddhayānaṃ samyaksaṃbuddhayānaṃ,

na cānyatra dānapāramitayās tathāgata upalabhyate, na cānyatra śīlapāramitāyās tathāgata upalabhyate, na cānyatra kṣāntipāramitāyās (ŚsP_II-3_218) tathāgata upalabhyate, na cānyatra vīryapāramitāyās tathāgata upalabhyate, na cānyatra dhyānapāramitāyās tathāgata upalabhyate, na cānyatra prajñāpāramitāyās tathāgata upalabhyate.

na cānyatrādhyātmaśūnyatāyās tathāgata upalabhyate, na cānyatra bahirdhāśūnyatāyās tathāgata upalabhyate, na cānyatrādhyātmabahirdhāśūnyatāyās tathāgata upalabhyate, na cānyatra śūnyatāśūnyatāyās tathāgata upalabhyate, na cānyatra mahāśūnyatāyās tathāgata upalabhyate, na cānyatra paramārthaśūnyatāyās tathāgata upalabhyate, na cānyatra saṃskṛtaśūnyatāyās tathāgata upalabhyate, na cānyatrāsaṃskṛtaśūnyatāyās tathāgata upalabhyate, na cānyatrātyantaśūnyatāyās tathāgata upalabhyate, na cānyatrānavarāgraśūnyatāyās tathāgata upalabhyate, na cānyatrānavakāraśūnyatāyās tathāgata upalabhyate, na cānyatra prakṛtiśūnyatāyās tathāgata upalabhyate, na cānyatra sarvadharmaśūnyatāyās tathāgata upalabhyate, na cānyatra svalakṣaṇaśūnyatāyās tathāgata upalabhyate, na cānyatrānupalambhaśūnyatāyās tathāgata upalabhyate, na cānyatrābhāvaśūnyatāyās tathāgata upalabhyate, na cānyatra svabhāvaśūnyatāyās tathāgata upalabhyate, na cānyatrābhāvasvabhāvaśūnyatāyās tathāgata upalabhyate.

na cānyatra smṛtyupasthānebhyas tathāgata upalabhyate, na cānyatra samyakprahāṇebhyas tathāgata upalabhyate, na cānyatra ṛddhipādebhyas tathāgata upalabhyate, na cānyatrendriyebhyas tathāgata upalabhyate, na cānyatra balebhyas tathāgata upalabhyate, na cānyatra bodhyaṅgebhyas tathāgata upalabhyate, na cānyatrāryāṣṭāṅgamārgebhyas tathāgata upalabhyate, na cānyatra āryasatyebhyas tathāgata upalabhyate, na cānyatra dhyānebhyas tathāgata upalabhyate, na cānyatrāpramāṇebhyas tathāgata upalabhyate, na cānyatrārūpyasamāpattibhyas tathāgata upalabhyate, na cānyatra vimokṣebhyas tathāgata upalabhyate, na cānyatrānupūrvavihārasamāpattibhyas tathāgata upalabhyate, na cānyatra śūnyatānimittāpraṇihitavimokṣamukhebhyas tathāgata upalabhyate, na cānyatrābhijñābhyas tathāgata upalabhyate, na cānyatra samādhibhyas tathāgata upalabhyate, na cānyatra dhāraṇīmukhebhyas tathāgata upalabhyate, na cānyatra tathāgatabalebhyas tathāgata upalabhyate, na cānyatra vaiśāradyebhyas tathāgata upalabhyate, na cānyatra pratisaṃvidbhyas tathāgata upalabhyate, na cānyatra mahāmaitryās tathāgata upalabhyate, na cānyatra mahākaruṇāyās (ŚsP_II-3_219) tathāgata upalabhyate, na cānyatrāveṇikabuddhadharmebhyas tathāgata upalabhyate, na cānyatra sarvajñatāyās tathāgata upalabhyate, na cānyatra mārgākārajñatāyās tathāgata upalabhyate, na cānyatra sarvākārajñatāyas tathāgata upalabhyate.

bodhisattvāś ca devaputrā mahāsattvāḥ sarvatrātra dharmeṣu śikṣate, dānapāramitāyāṃ śikṣate, śīlapāramitāyāṃ śikṣate, kṣāntipāramitāyāṃ śikṣate, vīryapāramitāyāṃ śikṣate, dhyānapāramitāyāṃ śikṣate, prajñāpāramitāyāṃ śikṣate.

adhyātmaśūnyatāyāṃ śikṣate, bahirdhāśūnyatāyāṃ śikṣate, adhyātmabahirdhāśūnyatāyāṃ śikṣate, śūnyatāśūnyatāyāṃ śikṣate, mahāśūnyatāyāṃ śikṣate, paramārthaśūnyatāyāṃ śikṣate, saṃskṛtaśūnyatāyāṃ śikṣate, asaṃskṛtaśūnyatāyāṃ śikṣate, atyantaśūnyatāyāṃ śikṣate, anavarāgraśūnyatāyāṃ śikṣate, anavakāraśūnyatāyāṃ śikṣate, prakṛtiśūnyatāyāṃ śikṣate, sarvadharmaśūnyatāyāṃ śikṣate, svalakṣaṇaśūnyatāyāṃ śikṣate, anupalambhaśūnyatāyāṃ śikṣate, abhāvaśūnyatāyāṃ śikṣate, svabhāvaśūnyatāyāṃ śikṣate, abhāvasvabhāvaśūnyatāyāṃ śikṣate.

smṛtyupasthāneṣu śikṣate, samyakprahāṇeṣu śikṣate, ṛddhipādeṣu śikṣate, indriyeṣu śikṣate, baleṣu śikṣate, bodhyaṅgeṣu śikṣate, āryāṣṭāṅgamārge śikṣate, āryasatyeṣu śikṣate, dhyāneṣu śikṣate, apramāṇeṣu śikṣate, ārūpyasamāpattiṣu śikṣate, aṣṭau vimokṣeṣu śikṣate, navānupūrvavihārasamāpattiṣu śikṣate, śūnyatānimittāpraṇihitavimokṣamukheṣu śikṣate, abhijñāsu śikṣate, samādhiṣu śikṣate, dhāraṇīmukheṣu śikṣate, tathāgatabaleṣu śikṣate, vaiśāradyeṣu śikṣate, pratisaṃvitsu śikṣate, mahāmaitryāṃ śikṣate, mahākaruṇāyāṃ śikṣate, āveṇikabuddhadharmeṣu śikṣate, srotaāpattiphale śikṣate, sakṛdāgāmiphale śikṣate, anāgāmiphale śikṣate, arhattve śikṣate, pratyekabodhau śikṣate, mārgākārajñatāyāṃ śikṣate, sarvākārajñatāyāṃ śikṣate.

tasmāt tarhi devaputrās tathāgata eva bodhisattvo mahāsattvo vaktavyaḥ, yo 'nayā prajñāpāramitayā avirahitaś ca bhaviṣyati.

yadāhaṃ devaputrā dīpaṃkarasya tathāgatasyārhataḥ samyaksaṃbuddhasyānike padmāvatyāṃ rājadhānyām antarāpaṇamadhyagato dānapāramitayā avirahito 'bhūvan, śīlapāramitayā avirahito 'bhūvan, kṣāntipāramitayā avirahito 'bhūvan, vīryapāramitayā avirahito 'bhūvan, (ŚsP_II-3_220) dhyānapāramitayā avirahito 'bhūvan, prajñāpāramitayā avirahito 'bhūvan.

adhyātmaśūnyatayā avirahito 'bhūvan, bahirdhāśūnyatayā avirahito 'bhūvan, adhyātmabahirdhāśūnyatayā avirahito 'bhūvan, śūnyatāśūnyatayā avirahito 'bhūvan, mahāśūnyatayā avirahito 'bhūvan, paramārthaśūnyatayā avirahito 'bhūvan, saṃskṛtaśūnyatayā avirahito 'bhūvan, asaṃskṛtaśūnyatayā avirahito 'bhūvan, atyantaśūnyatayā avirahito 'bhūvan, anavarāgraśūnyatayā avirahito 'bhūvan, anavakāraśūnyatayā avirahito 'bhūvan, prakṛtiśūnyatayā avirahito 'bhūvan, sarvadharmaśūnyatayā avirahito 'bhūvan, svalakṣaṇaśūnyatayā avirahito 'bhūvan, anupalambhaśūnyatayā avirahito 'bhūvan, abhāvaśūnyatayā avirahito 'bhūvan, svabhāvaśūnyatayā avirahito 'bhūvan, abhāvasvabhāvaśūnyatayā avirahito 'bhūvan.

smṛtyupasthānair avirahito 'bhūvan, samyakprahāṇair avirahito 'bhūvan, ṛddhipādair avirahito 'bhūvan, indriyair avirahito 'bhūvan, balair avirahito 'bhūvan, bodhyaṅgair avirahito 'bhūvan, āryāṣṭāṅgena mārgeṇāvirahito 'bhūvan, āryasatyair avirahito 'bhūvan, dhyānair avirahito 'bhūvan, apramāṇair avirahito 'bhūvan, ārūpyasamāpatibhir avirahito 'bhūvan, aṣṭau vimokṣair avirahito 'bhūvan, navānupūrvavihārasamāpattibhir avirahito 'bhūvan, śūnyatānimittāpraṇihitavimokṣamukhair avirahito 'bhūvan, abhijñābhir avirahito 'bhūvan, samādhibhir avirahito 'bhūvan, dhāraṇīmukhair avirahito 'bhūvan, tathāgatabalair avirahito 'bhūvan, vaiśāradyair avirahito 'bhūvan, catasraḥ pratisaṃvidbhir avirahito 'bhūvan, mahāmaitryāvirahito 'bhūvan, mahākaruṇāyā avirahito 'bhūvan, āveṇikabuddhadharmair avirahito 'bhūvan.

anyair anyaiś cāparimāṇair buddhadharmair avirahito 'bhūvan tac cānupalambhayogena. tadāhaṃ devaputrās tena dīpaṃkareṇa tathāgatenārhatā samyaksaṃbuddhena vyākṛtānuttarāṃ samyaksaṃbodhau bhaviṣyasi tvaṃ mānavānāgate 'dhvani bhadrakalpe, asminn eva lokadhātāv asaṃkhyeyaiḥ kalpaiḥ śākyamunir nāma tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ sāstā devānāṃ ca maṇuṣyāṇāṃ buddho buddho bhagavān.

atha devaputrā bhagavantam etad avocan: āścarya bhagavan yāvad iyaṃ prajñāpāramitā bodhisattvānāṃ mahāsattvānāṃ sarvākārajñatāyā anuparigrāhikā,

(ŚsP_II-3_221)
rūpasyāparigrahānutsargayogena, vedanāyā aparigrahānutsargayogena, saṃjñāyā aparigrahānutsargayogena, saṃskārāṇām aparigrahānutsargayogena, vijñānasyāparigrahanutsargayogena.

cakṣuṣo 'parigrahānutsargayogena, śrotrasyāparigrahānutsargayogena, ghrāṇasyāparigrahānutsargayogena, jihvāyā aparigrahānutsargayogena, kāyasyāparigrahānutsargayogena, manaso 'parigrahānutsargayogena.

rūpasyāparigrahānutsargayogena, śabdasyāparigrahānutsargayogena, gandhasyāparigrahānutsargayogena, rasasyāparigrahānutsargayogena, sparśasyāparigrahānutsargayogena, dharmāṇām aparigrahānutsargayogena.

cakṣurvijñānasyāparigrahānutsargayogena, śrotravijñānasyāparigrahānutsargayogena, ghrāṇavijñānasyāparigrahānutsargayogena, jihvāvijñānasyāparigrahānutsargayogena, kāyavijñānasyāparigrahānutsargayogena, manovijñānasyāparigrahānutsargayogena.

cakṣuḥsaṃsparśasyāparigrahāriutsargayogena, śrotrasaṃsparśasyāparigrahānutsargayogena, ghrāṇasaṃsparśasyāparigrahānutsargayogena, jihvāsaṃsparśasyāparigrahānutsargayogena, kāyasaṃsparśasyāparigrahānutsargayogena, manaḥsaṃsparśasyāparigrahānutsargayogena.

cakṣuḥsaṃsparśapratyayavedanāyā aparigrahānutsargayogena, śrotrasaṃsparśapratyayavedanāyā aparigrahānutsargayogena, ghrāṇasaṃsparśapratyayavedanāyā aparigrahānutsargayogena, jihvāsaṃsparśapratyayavedanāyā aparigrahānutsargayogena, kāyasaṃsparśapratyayavedanāyā aparigrahānutsargayogena, manaḥsaṃsparśapratyayavedanāyā aparigrahānutsargayogena.

pṛthivīdhātor aparigrahānutsargayogena, abdhātor aparigrahānutsargayogena, tejodhātor aparigrahānutsargayogena, vāyudhātor aparigrahānutsargayogena, ākāśadhātor aparigrahānutsargayogena, vijñānadhātor aparigrahānutsargayogena,

avidyāyā aparigrahānutsargayogena, saṃskārāṇām aparigrahānutsargayogena, vijñānasyāparigrahānutsargayogena, nāmarūpasyāparigrahānutsargayogena, ṣaḍāyatanasyāparigrahānutsargayogena, sparśasyāparigrahānutsargayogena, vedanāyā aparigrahānutsargayogena, tṛṣṇāyā aparigrahānutsargayogena, upādānasyāparigrahānutsargayogena, bhavasyāparigrahānutsargayogena, jāter aparigrahānutsargayogena, jarāmaraṇasyāparigrahānutsargayogena.

(ŚsP_II-3_222)
dānapāramitāyā aparigrahānutsargayogena, śīlapāramitāyā aparigrahānutsargayogena, kṣāntipāramitāyā aparigrahānutsargayogena, vīryapāramitāyā aparigrahānutsargayogena, dhyānapāramitāyā aparigrahānutsargayogena, prajñāpāramitāyā aparigrahānutsargayogena.

adhyātmaśūnyatāyā aparigrahānutsargayogena, bahirdhāśūnyatāyā aparigrahānutsargayogena, adhyātmabahirdhāśūnyatāyā aparigrahānutsargayogena, sūnyatāśūnyatāyā aparigrahānutsargayogena, mahāśūnyatāyā aparigrahānutsargayogena, paramārthaśūnyatāyā aparigrahānutsargayogena, saṃskṛtaśūnyatāyā aparigrahānutsargayogena, asaṃskṛtaśūnyatāyā aparigrahānutsargayogena, atyantaśūnyatāyā aparigrahānutsargayogena, anavarāgraśūnyatāyā aparigrahānutsargayogena, anavakāraśūnyatāyā aparigrahānutsargayogena, prakṛtiśūnyatāyā aparigrahānutsargayogena, sarvadharmaśūnyatāyā aparigrahānutsargayogena, svalakṣaṇaśūnyatāyā aparigrahānutsargayogena, anupalambhaśūnyatāyā aparigrahānutsargayogena, abhāvaśūnyatāyā aparigrahānutsargayogena, svabhāvaśūnyatāyā aparigrahānutsargayogena, abhāvasvabhāvaśūnyatāyā aparigrahānutsargayogena.

smṛtyupasthānānām aparigrahānutsargayogena, samyakprahāṇānām aparigrahānutsargayogena, ṛddhipādānām aparigrahānutsargayogena, indriyāṇām aparigrahānutsargayogena, balānām aparigrahānutsargayogena, bodhyaṅgānām aparigrahānutsargayogena, āryāṣṭāṅgasya mārgasyāparigrahānutsargayogena, āryasatyānām aparigrahānutsargayogena, dhyānānām aparigrahānutsargayogena, apramāṇānām aparigrahānutsargayogena, ārūpyasamāpattīnām aparigrahānutsargayogena, aṣṭau vimokṣāṇām aparigrahānutsargayogena, navānupūrvavihārasamāpattīnām aparigrahānutsargayogena, śūnyatānimittāpraṇihitavimokṣamukhānām aparigrahānutsargayogena, abhijñānām aparigrahānutsargayogena, samādhīnām aparigrahānutsargayogena, dhāraṇīmukhānām aparigrahānutsargayogena, tathāgatabalānām aparigrahānutsargayogena, vaiśāradyānām aparigrahānutsargayogena, pratisaṃvidām aparigrahānutsargayogena, mahāmaitryā aparigrahānutsargayogena, mahākaruṇānām aparigrahānutsargayogena, aṣṭādaśāveṇikabuddhadharmāṇām aparigrahānutsargayogena, sarvajñatānām aparigrahānutsargayogena, mārgākārajñatānām aparigrahānutsargayogena, sarvākārajñatānām aparigrahānutsargayogena.

(ŚsP_II-3_223)
atha bhagavāṃś catasraḥ parṣado bhikṣubhikṣuṇyupāsakopāsikān bodhisattvān mahāsattvāṃś cāturmahārājakāyikāṃś ca devaputrāṃ trāyastriṃśāṃś ca devaputrān upamāṃś ca devaputrāṃs tuṣitāṃś ca devaputrān nirmāṇaratiś ca devaputrāś ca devaputrān paranirmitavaśavartiś ca devaputrā brahmakāyikāś ca devaputrā brahmapurohitāṃś ca devaputrān brahmapārṣadyāś ca devaputrān mahābrahmāṇaś ca devaputrān ābhāś ca devaputrān parīttābhāṃś ca devaputrān apramāṇābhāṃś ca devān ābhāsvarāṃś ca devān śubhāṃś ca devān parīttaśubhāṃś ca devān pramāṇaśubhāṃś ca devān śubhakṛtṣṇāṃś ca devān bṛhāś ca devān parīttabṛhāś ca devān pramāṇabṛhāṃś ca devān bṛhatphalāṃś ca devān avṛhāś ca devān atapāṃś ca devān sadṛśāś ca devān sudarśanāṃś ca devān akaniṣṭhāṃś ca devān saṃnipatitāṃ saṃniṣaṇṇāṃ viditvā tān sarvāṃ sākṣiṇaṃ kṛtvā śakradevānām indram āmantrayate sma.

ye kecit kauśika bodhisattvā mahāsattvāḥ bhikṣubhikṣuṇyupāsakopasikāḥ kulaputrāḥ kuladuhitaro vā devaputrā devakanyā vā imāṃ prajñāpāramitām udgrahīṣyanti dhārayiṣyanti paryavāpsyanti bhāvayiṣyanti parebhyaś ca vistareṇa saṃprakāśayiṣyanti, sarvākārajñatācittena cāvirahitā bhaviṣyanti. na teṣāṃ mārapāpīyāṃ mārakāyikā devatā avatāraṃ lapsyate.

tat kasya hetoḥ? tathā hi taiḥ kulaputraiḥ kuladuhitṛbhiś ca rūpaśūnyataiva svadhiṣṭhitā bhaviṣyati, vedanāśūnyataiva svadhiṣṭhitā bhaviṣyati, saṃjñāśūnyataiva svadhiṣṭhitā bhaviṣyati, saṃskārāśūnyataiva svadhiṣṭhitā bhaviṣyati, vijñānaśūnyataiva svadhiṣṭhitā bhaviṣyati. tat kasya hetoḥ? tathā hi na śūnyatā śūnyatāyā avatāraṃ labhate, nānimittam ānimittasyāvatāraṃ labhate, nāpraṇihitam apraṇihitasyāvatāraṃ labhate.

tathā hi taiḥ kulaputraiḥ kuladuhitṛbhir vā cakṣuḥśūnyataiva svadhiṣṭhitā bhaviṣyati, śrotraśūnyataiva svadhiṣṭhitā bhaviṣyati, ghrāṇaśūnyataiva svadhiṣṭhitā bhaviṣyati, jihvāśūnyataiva svadhiṣṭhitā bhaviṣyati, kāyaśūnyataiva svadhiṣṭhitā bhaviṣyati, manaḥśūnyataiva svadhiṣṭhitā bhaviṣyati. tat kasya hetoḥ? tathā hi na śūnyatā śūnyatāyā avatāraṃ labhate, nānimittam ānimittasyāvatāraṃ labhate, nāpraṇihitam apraṇihitasyāvatāraṃ labhate.

tathā hi taiḥ kulaputraiḥ kuladuhitṛbhir vā rūpaśūnyataiva svadhiṣṭhitā (ŚsP_II-3_224) bhaviṣyati, śabdaśūnyataiva svadhiṣṭhitā bhaviṣyati, gandhaśūnyataiva svadhiṣṭhitā bhaviṣyati, rasasūnyataiva svadhiṣṭhitā bhaviṣyati, sparśaśūnyataiva svadhiṣṭhitā bhaviṣyati, dharmaśūnyataiva svadhiṣṭhitā bhaviṣyati. tat kasya hetoḥ? tathā hi na śūnyatā śūnyatāyā avatāraṃ labhate, nānimittam ānimittasyāvatāraṃ labhate, nāpraṇihitam apraṇihitasyāvatāraṃ labhate.

tathā hi taiḥ kulaputraiḥ kuladuhitṛbhir vā cakṣurvijñānasūnyataiva svadhiṣṭhitā bhaviṣyati, śrotravijñānaśūnyataiva svadhiṣṭhitā bhaviṣyati, ghrāṇavijñānaśūnyataiva svadhiṣṭhitā bhaviṣyati, jihvāvijñānaśūnyataiva svadhiṣṭhitā bhaviṣyati, kāyavijñānaśūnyataiva svadhiṣṭhitā bhaviṣyati, manovijñānaśūnyataiva svadhiṣṭhitā bhaviṣyati. tat kasya hetoḥ? tathā hi na sūnyatā śūnyatāyā avatāraṃ labhate, nānimittam ānimittasyāvatāraṃ labhate, nāpraṇihitam apraṇihitasyāvatāraṃ labhate.

tathā hi taiḥ kulaputraiḥ kuladuhitṛbhir vā cakṣuḥsaṃsparśaśūnyataiva svadhiṣṭhitā bhaviṣyati, śrotrasaṃsparśaśūnyataiva svadhiṣṭhitā bhaviṣyati, ghrāṇasaṃsparśaśūnyataiva svadhiṣṭhitā bhaviṣyati, jihvāvijñānaśūnyataiva svadhiṣṭhitā bhaviṣyati, kāyasaṃsparśaśūnyataiva svadhiṣṭhitā bhaviṣyati, manaḥsaṃsparśaśūnyataiva svadhiṣṭhitā bhaviṣyati. tat kasya hetoḥ? tathā hi na śūnyatā śūnyatāyā avatāraṃ labhate, nānimittam ānimittasyāvatāraṃ labhate, nāpraṇihitam apraṇihitasyāvatāraṃ labhate.

tathā hi taiḥ kulaputraiḥ kuladuhitṛbhir vā cakṣuḥsaṃsparśapratyayavedanāśūnyataiva svadhiṣṭhitā bhaviṣyati, śrotrasaṃsparśapratyayavedanāśūnyataiva svadhiṣṭhitā bhaviṣyati, ghrāṇasaṃsparśapratyayavedanāśūnyataiva svadhiṣṭhitā bhaviṣyati, jihvāsaṃsparśapratyayavedanā sūnyataiva svadhiṣṭhitā bhaviṣyati, kāyasaṃsparśapratyayavedanāśūnyataiva svadhiṣṭhitā bhaviṣyati, manaḥsaṃsparśapratyayavedanāsūnyataiva svadhiṣṭhitā bhaviṣyati, tat kasya hetoḥ? tathā hi na śūnyatā śūnyatāyā avatāraṃ labhate, nānimittam ānimittasyāvatāraṃ labhate, nāpraṇihitam apraṇihitasyāvatāraṃ labhate.

tathā hi taiḥ kulaputraiḥ kuladuhitṛbhir vā pṛthivīdhātuśūnyataiva svadhiṣṭhitā bhaviṣyati, abdhātuśūnyataiva svadhiṣṭhitā bhaviṣyati, tejodhātuśūnyataiva svadhiṣṭhitā bhaviṣyati, vāyudhātuśūnyataiva svadhiṣṭhitā bhaviṣyati, ākāśadhātuśūnyataiva svadhiṣṭhitā bhaviṣyati, vijñānadhātuśūnyataiva svadhiṣṭhitā bhaviṣyati. tat kasya hetoḥ? tathā hi na śūnyatā (ŚsP_II-3_225) śūnyatāyā avatāraṃ labhate, nānimittam ānimittasyāvatāraṃ labhate, nāpraṇihitam apraṇihitasyāvatāraṃ labhate.

tathā hi taiḥ kulaputraiḥ kuladuhitṛbhir vāvidyāśūnyataiva svadhiṣṭhitā bhaviṣyati, saṃskārāśūnyataiva svadhiṣṭhitā bhaviṣyati, vijñānaśūnyataiva svadhiṣṭhitā bhaviṣyati, nāmarūpaśūnyataiva svadhiṣṭhitā bhaviṣyati, ṣaḍāyatanaśūnyataiva svadhiṣṭhitā bhaviṣyati, sparśaśūnyataiva svadhiṣṭhitā bhaviṣyati, vedanāśūnyataiva svadhiṣṭhitā bhaviṣyati, tṛṣṇāśūnyataiva svadhiṣṭhitā bhaviṣyati, upādānaśūnyataiva svadhiṣṭhitā bhaviṣyati, bhavaśūnyataiva svadhiṣṭhitā bhaviṣyati, jātiśūnyataiva svadhiṣṭhitā bhaviṣyati, jarāmaraṇaśūnyataiva svadhiṣṭhitā bhaviṣyati, tat kasya hetoḥ? tathā hi na śūnyatā śūnyatāyā avatāraṃ labhate, nānimittam ānimittasyāvatāraṃ labhate, nāpraṇihitam apraṇihitasyāvatāraṃ labhate.

tathā hi taiḥ kulaputraiḥ kuladuhitṛbhir vā dānapāramitāśūnyataiva svadhiṣṭhitā bhaviṣyati, śīlapāramitāśūnyataiva svadhiṣṭhitā bhaviṣyati, kṣāntipāramitāśūnyataiva svadhiṣṭhitā bhaviṣyati, vīryapāramitāśūnyataiva svadhiṣṭhitā bhaviṣyati, dhyānapāramitāśūnyataiva svadhiṣṭhitā bhaviṣyati, prajñāpāramitāśūnyataiva svadhiṣṭhitā bhaviṣyati, tat kasya hetoḥ? tathā hi na śūnyatā śūnyatāyā avatāraṃ labhate, nānimittam ānimittasyāvatāraṃ labhate, nāpraṇihitam apraṇihitasyāvatāraṃ labhate.

tathā hi taiḥ kulaputraiḥ kuladuhitṛbhir vā adhyātmaśūnyatāśūnyataiva svadhiṣṭhitā bhaviṣyati, bahirdhāśūnyatāśūnyataiva svadhiṣṭhitā bhaviṣyati, adhyātmabahirdhāśūnyatāśūnyataiva svadhiṣṭhitā bhaviṣyati, śūnyatāśūnyatāśūnyataiva svadhiṣṭhitā bhaviṣyati, mahāśūnyatāśūnyataiva svadhiṣṭhitā bhaviṣyati, paramārthaśūnyatāśūnyataiva svadhiṣṭhitā bhaviṣyati, saṃskṛtaśūnyatāśūnyataiva svadhiṣṭhitā bhaviṣyati, asaṃskṛtaśūnyatāśūnyataiva svadhiṣṭhitā bhaviṣyati, atyantaśūnyatāśūnyataiva svadhiṣṭhitā bhaviṣyati, anavarāgraśūnyatāśūnyataiva svadhiṣṭhitā bhaviṣyati, anavakāraśūnyatāśūnyataiva svadhiṣṭhitā bhaviṣyati, prakṛtiśūnyatāśūnyataiva svadhiṣṭhitā bhaviṣyati, sarvadharmaśūnyatāśūnyataiva svadhiṣṭhitā bhaviṣyati, svalakṣaṇaśūnyatāśūnyataiva svadhiṣṭhitā bhaviṣyati, anupalambhaśūnyatāśūnyataiva svadhiṣṭhitā bhaviṣyati, abhāvaśūnyatāśūnyataiva svadhiṣṭhitā bhaviṣyati, svabhāvaśūnyatāśūnyataiva svadhiṣṭhitā bhaviṣyati, abhāvasvabhāvaśūnyatāśūnyataiva svadhiṣṭhitā bhaviṣyati. tat kasya hetoḥ? tathā hi na śūnyatā śūnyatāyā avatāraṃ labhate, nānimittam ānimittasyāvatāraṃ (ŚsP_II-3_226) labhate, nāpraṇihitam apraṇihitasyāvatāraṃ labhate.

tathā hi taiḥ kulaputraiḥ kuladuhitṛbhir vā smṛtyupasthānaśūnyataiva svadhiṣṭhitā bhaviṣyati, samyakprahāṇaśūnyataiva svadhiṣṭhitā bhaviṣyati, ṛddhipādaśūnyataiva svadhiṣṭhitā bhaviṣyati, indriyaśūnyataiva svadhiṣṭhitā bhaviṣyati, balaśūnyataiva svadhiṣṭhitā bhaviṣyati, bodhyaṅgaśūnyataiva svadhiṣṭhitā bhaviṣyati, āryāṣṭāṅgamārgaśūnyataiva svadhiṣṭhitā bhaviṣyati, tat kasya hetoḥ? tathā hi na śūnyatā śūnyatāyā avatāraṃ labhate, nānimittam ānimittasyāvatāraṃ labhate, nāpraṇihitam apraṇihitasyāvatāraṃ labhate.

tathā hi taiḥ kulaputraiḥ kuladuhitṛbhir vāryasatyaśūnyataiva svadhiṣṭhitā bhaviṣyati, dhyānaśūnyataiva svadhiṣṭhitā bhaviṣyati, apramāṇaśūnyataiva svadhiṣṭhitā bhaviṣyati, ārūpyasamāpattiśūnyataiva svadhiṣṭhitā bhaviṣyati, vimokṣaśūnyataiva svadhiṣṭhitā bhaviṣyati, anupūrvavihārasamāpattiśūnyataiva svadhiṣṭhitā bhaviṣyati, śūnyatānimittāpraṇihitavimokṣamukhaśūnyataiva svadhiṣṭhitā bhaviṣyati, abhijñāśūnyataiva svadhiṣṭhitā bhaviṣyati, samādhiśūnyataiva svadhiṣṭhitā bhaviṣyati, dhāraṇīmukhaśūnyataiva svadhiṣṭhitā bhaviṣyati. tat kasya hetoḥ? tathā hi na śūnyatā śūnyatāyā avatāraṃ labhate, nānimittam ānimittasyāvatāraṃ labhate, nāpraṇihitam apraṇihitasyāvatāraṃ labhate.

tathā hi taiḥ kulaputraiḥ kuladuhitṛbhir vā tathāgatabalaśūnyataiva svadhiṣṭhitā bhaviṣyati, vaiśāradyaśūnyataiva svadhiṣṭhitā bhaviṣyati, pratisaṃvicchūnyataiva svadhiṣṭhitā bhaviṣyati, mahāmaitrīśūnyataiva svadhiṣṭhitā bhaviṣyati, mahākaruṇāśūnyataiva svadhiṣṭhitā bhaviṣyati, āveṇikabuddhadharmaśūnyataiva svadhiṣṭhitā bhaviṣyati. tat kasya hetoḥ? tathā hi na śūnyatā śūnyatāyā avatāraṃ labhate, nānimittam ānimittasyāvatāraṃ labhate, nāpraṇihitam apraṇihitasyāvatāraṃ labhate.

tathā hi taiḥ kulaputraiḥ kuladuhitṛbhir vā sarvajñatāśūnyataiva svadhiṣṭhitā bhaviṣyati, mārgākārajñatāśūnyataiva svadhiṣṭhitā bhaviṣyati, sarvākārajñatāśūnyataiva svadhiṣṭhitā bhaviṣyati. tat kasya hetoḥ? tathā hi teṣāṃ svabhāvo na saṃvidyate, yena cāvatāraṃ labhe caran, yatra cāvatāraṃ labheram, yasya cāvatāraṃ labheran.

na khalu punaḥ kauśika teṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ manusyā vāmanuṣyā vāvatāraṃ prekṣāvatāragaveṣy avatāraṃ lapsyate. tat kasya hetoḥ? tathā hi taiḥ kulaputraiḥ kuladuhitṛbhir vā sarvasattvānām antike (ŚsP_II-3_227) maitrīkaruṇāmuditopekṣāsu bhāvitā tac cānupalambhayogena. na ca sa kulaputro vā kuladuhitaro vā viṣamā parihāreṇa kālaṃ bhaviṣyati.

tat kasya hetoḥ? tathā hi taiḥ kulaputrair vā kuladuhitṛbhir vā dānapāramitāyāṃ caradbhiḥ sarvasattvā samyakparihāreṇa nopasthitā yo vā kauśika trisāhasramahāsāhasre lokadhātau, cāturmahārājakāyikā devāḥ trāyastriṃśā devā yāmā devās tuṣitā devā nirmāṇaratayo devāḥ paranirmitavaśavartino devāḥ brahmakāyikā devā brahmapārṣadyā devā brahmapurohitā devā mahābrahmā devā ābhāsvarā devāḥ śubhakṛtsnā devā bṛhatphalā devā anuttarāyai samyaksaṃbodhaye saṃprasthitāḥ, yaiś ca devaputrair iyaṃ prajñāpāramitā na srutā nodgṛhītā na dhāritā paryavāptā tair devaputrair iyaṃ prajñāpāramitā śrotavyodgṛhītavyā dhārayitavyā paryavāptavyā yoniso manasikartavyā sarvākārajñatācittena cāvirahitena bhavitavyam.

punar aparaṃ kauśika ye kulaputrāḥ kuladuhitaraś cemāṃ prajñāpāramitām udgṛhīṣyanti dhārayiṣyanti paryavāpsyanti yonisaś ca manasikariṣyanti sarvākārajñatācittena cāvirahito bhaviṣyanti.

na khalu punas teṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca śūnyāgāragatānāṃ vābhyavakāśagatānāṃ cotpathagatānāṃ vā bhayaṃ vā stambhitatvaṃ vā bhaviṣyanti. tat kasya hetoḥ? tathā hi taiḥ kulaputraiḥ kuladuhitṛbhiś cādhyātmaśūnyatāsu bhāvitā tac cānupalambhayogena, bahirdhāśūnyatāsu bhāvitā tac cānupalambhayogena, adhyātmabahirdhāśūnyatāsu bhāvitā tac cānupalambhayogena, śūnyatāśūnyatāsu bhāvitā tac cānupalambhayogena, mahāśūnyatāsu bhāvitā tac cānupalambhayogena, paramārthaśūnyatāsu bhāvitā tac cānupalambhayogena, saṃskṛtaśūnyatāsu bhāvitā tac cānupalambhayogena, asaṃskṛtaśūnyatāsu bhāvitā tac cānupalambhayogena, atyantaśūnyatāsu bhāvitā tac cānupalambhayogena, anavarāgraśūnyatāsu bhāvitā tac cānupalambhayogena, anavakāraśūnyatāsu bhāvitā tac cānupalambhayogena, prakṛtiśūnyatāsu bhāvitā tac cānupalambhayogena, sarvadharmaśūnyatāsu bhāvitā tac cānupalambhayogena, svalakṣaṇaśūnyatāsu bhāvitā tac cānupalambhayogena, anupalambhaśūnyatāsu bhāvitā tac cānupalambhayogena, abhāvaśūnyatāsu bhāvitā tac cānupalambhayogena, svabhāvaśūnyatāsu bhāvitā tac cānupalambhayogena, abhāvasvabhāvaśūnyatāsu bhāvitā tac cānupalambhayogena.

(ŚsP_II-3_228)
atha khalu tasyāṃ velāyāṃ yāvantas trisāhasramahāsāhasre lokadhātau cāturmahārājakāyikā devā trāyastriṃśā devā yāmā devās tuṣitā devā nirmāṇaratayo devāḥ paranirmitavaśavartino devā brahmakāyikā devā ābhāsvarā devāḥ śubhakṛtsnā devā bṛhatphalā devāḥ śuddhāvāsakāyikā devās te sarve bhagavantam etad avocan: vayaṃ bhagavan teṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca satatasamitaṃ rakṣāvaraṇaguptiṃ saṃvidhāsyāmo ya imāṃ gaṃbhīrāṃ prajñāpāramitām adhimokṣante udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti yonisaś ca manasikariṣyanti, parebhyaś ca vistareṇa saṃprakāśayiṣyanti, avirahitaś ca bhaviṣyanti sarvākārajñatā manasikāreṇa. tat kasya hetoḥ? bodhisattvaṃ hi bhagavan mahāsattvam āgamya narakā ucchidyante, yamaloka ucchidyante devadāridyam ucchidyante manuṣyadāridyam ucchidyante, ityupadravopasargā sarva ucchidyante vinasyanti, na bhavanti durbhikṣakāntārāḥ sarva ucchidyante bodhisattvaṃ mahāsattvam āgamya daśānāṃ kuśalānāṃ karmapathānāṃ loke prādurbhāvo bhavati, caturṇāṃ dhyānānāṃ loke purādurbhāvo bhavati, caturṇām apramāṇānāṃ loke prādurbhāvo bhavati, catasṛṇām ārūpyasamāpattīnāṃ loke prādurbhāvo bhavati, pañcānām abhijñānāṃ loke prādurbhāvo bhavati.

dānapāramitāyā loke prādurbhāvo bhavati, śīlapāramitāyā loke prādurbhāvo bhavati, kṣāntipāramitāyā loke prādurbhāvo bhavati, vīryapāramitāyā loke prādurbhāvo bhavati, dhyānapāramitāyā loke prādurbhāvo bhavati, prajñāpāramitāyā loke prādurbhāvo bhavati.

adhyātmaśūnyatāyā loke prādurbhāvo bhavati, bahirdhāśūnyatāyā loke prādurbhāvo bhavati, adhyātmabahirdhāśūnyatāyā loke prādurbhāvo bhavati, śūnyatāśūnyatāyā loke prādurbhāvo bhavati, mahāśūnyatāyā loke prādurbhāvo bhavati, paramārthaśūnyatāyā loke prādurbhāvo bhavati, saṃskṛtaśūnyatāyā loke prādurbhāvo bhavati, asaṃskṛtaśūnyatāyā loke prādurbhāvo bhavati, atyantaśūnyatāyā loke prādurbhāvo bhavati, anavarāgraśūnyatāyā loke prādurbhāvo bhavati, anavakāraśūnyatāyā loke prādurbhāvo bhavati, prakṛtiśūnyatāyā loke prādurbhāvo bhavati, sarvadharmaśūnyatāyā loke prādurbhāvo bhavati, svalakṣaṇaśūnyatāyā loke prādurbhāvo bhavati, anupalambhaśūnyatāyā loke prādurbhāvo bhavati, abhāvaśūnyatāyā loke prādurbhāvo bhavati, svabhāvaśūnyatāyā loke prādurbhāvo bhavati, abhāvasvabhāvaśūnyatāyā loke prādurbhāvo bhavati.

(ŚsP_II-3_229)
caturṇāṃ smṛtyupasthānānāṃ loke prādurbhāvo bhavati, caturṇāṃ samyakprahāṇānāṃ loke prādurbhāvo bhavati, caturṇām ṛddhipādānāṃ loke prādurbhāvo bhavati, pañcānām indriyānāṃ loke prādurbhāvo bhavati, pañcānāṃ balānāṃ loke prādurbhāvo bhavati, saptānāṃ bodhyaṅgānāṃ loke prādurbhāvo bhavati, āryāṣṭāṅgasya mārgasya loke prādurbhāvo bhavati, caturṇām āryasatyānāṃ loke prādurbhāvo bhavati, caturṇāṃ dhyānānāṃ loke prādurbhāvo bhavati, caturṇām apramāṇānāṃ loke prādurbhāvo bhavati, caturṇām ārūpyasamāpattīnāṃ loke prādurbhāvo bhavati, aṣṭānāṃ vimokṣāṇāṃ loke prādurbhāvo bhavati, navānām anupūrvavihārasamāpattīnāṃ loke prādurbhāvo bhavati, trayāṇāṃ vimokṣamukhānāṃ loke prādurbhāvo bhavati, pañcānām abhijñānāṃ loke prādurbhāvo bhavati, sarvasamādhīnāṃ loke prādurbhāvo bhavati, sarvadhāraṇīmukhānāṃ loke prādurbhāvo bhavati, daśānāṃ tathāgatabalānāṃ loke prādurbhāvo bhavati, caturṇāṃ vaiśāradyānāṃ loke prādurbhāvo bhavati, catasṛṇāṃ pratisaṃvidāṃ loke prādurbhāvo bhavati, mahāmaitryā loke prādurbhāvo bhavati, mahākaruṇāyā loke prādurbhāvo bhavati, aṣṭādaśānām āveṇikabuddhadharmāṇāṃ loke prādurbhāvo bhavati, sarvajñatāyā loke prādurbhāvo bhavati, mārgākārajñatāyā loke prādurbhāvo bhavati, sarvākārajñatāyā loke prādurbhāvo bhavati.

bodhisattvaṃ mahāsattvam āgamya kṣatriyamahāśālakulāni prajñāyante, brāhmaṇamahāśālakulāni prajñāyante, gṛhapatimahāśālakulāni prajñāyante, rājānaś cakravartinaḥ prajñāyante, cāturmahārajakāyikā devāḥ prajñāyante, trāyastriṃśā devāḥ prajñāyante, yāmā devāḥ prajñāyante, tuṣitā devāḥ prajñāyante, nirmāṇaratayo devāḥ prajñāyante, paranirmitavaśavartino devāḥ prajñāyante, brahmakāyikā devāḥ prajñāyante, brahmapurohitā devāḥ prajñāyante, brahmapārṣadyā devāḥ prajñāyante, mahābrahmaṇo devāḥ prajñāyante, ābhāsvara devāḥ prajñāyante, parīttābhā devāḥ prajñāyante, apramāṇābhā devāḥ prajñāyante, ābhāsvarā devāḥ prajñāyante, śubhā devāḥ prajñāyante, parīttaśubhā devāḥ prajñāyante, apramāśubhā devāḥ prajñāyante, śubhakṛtsnā devāḥ prajñāyante, bṛhā devāḥ prajñāyante, parīttabṛhā devāḥ prajñāyante, apramāṇabṛhā devāḥ prajñāyante, bṛhatphalā devāḥ prajñāyante, abṛhā devāḥ prajñāyante, (ŚsP_II-3_230) atapā devāḥ prajñāyante, sudṛśā devāḥ prajñāyante, sudarśanā devāḥ prajñāyante, akaniṣṭhā devāḥ prajñāyante,

bodhisattvaṃ mahāsattvam āgamya srotaāpattiphalaṃ prajñāyate, srotaāpanno prajñāyate, sakṛdāgāmiphalaṃ prajñāyate, sakṛdāgāmī prajñāyate, anāgāmiphalaṃ prajñāyate, anāgāmī prajñāyate, arhattvaṃ prajñāyate, arhan prajñāyate, pratyekabodhiḥ prajñāyate, pratyekabuddhaḥ prajñāyate,
bodhisattvaṃ mahāsattvam āgamya sattvaḥ paripākaḥ prajñāyate, buddhakṣetrapariśuddhiṃ prajñāyate, tathāgatā arhata samyaksaṃbuddhā loke prajñāyante, dharmacakrapravartaṃ prajñāyate, buddharatnaṃ prajñāyate, dharmaratnaṃ prajñāyate, saṃgharatnaṃ prajñāyate.

anena ca bhagavan paryāyeṇa bodhisattvasya mahāsattvasya sadevamānuṣāsureṇa lokena rakṣāvaraṇaguptiḥ saṃvidhyatavyā.

evam ukte bhagavāṃc chakraṃ devānām indram etad avocat: evam etad kauśika evam etad, bodhisattvaṃ mahāsattvam āgamya daśānāṃ kuśalānāṃ karmapathānāṃ loke prādurbhāvo bhavati, caturṇāṃ dhyānānāṃ loke prādurbhāvo bhavati, caturṇām apramāṇānāṃ loke prādurbhāvo bhavati, catasṛṇām ārūpyasamāpattīnāṃ loke prādurbhāvo bhavati, pañcānām abhijñānāṃ loke prādurbhāvo bhavati.

dānapāramitāyā loke prādurbhāvo bhavati, śīlapāramitāyā loke prādurbhāvo bhavati, kṣāntipāramitāyā loke prādurbhāvo bhavati, vīryapāramitāyā loke prādurbhāvo bhavati, dhyānapāramitāyā loke prādurbhāvo bhavati, prajñāpāramitāyā loke prādurbhāvo bhavati.

adhyātmasūnyatāyā loke prādurbhāvo bhavati, bahirdhāśūnyatāyā loke prādurbhāvo bhavati, adhyātmabahirdhāśūnyatāyā loke prādurbhāvo bhavati, śūnyatāśūnyatāyā loke prādurbhāvo bhavati, mahāśūnyatāyā loke prādurbhāvo bhavati, paramārthaśūnyatāyā loke prādurbhāvo bhavati, saṃskṛtaśūnyatāyā loke prādurbhāvo bhavati, asaṃskṛtaśūnyatāyā loke prādurbhāvo bhavati, atyantaśūnyatāyā loke prādurbhāvo bhavati, anavarāgraśūnyatāyā loke prādurbhāvo bhavati, anavakāraśūnyatāyā loke prādurbhāvo bhavati, prakṛtiśūnyatāyā loke prādurbhāvo bhavati, sarvadharmaśūnyatāyā loke prādurbhāvo bhavati, svalakṣaṇaśūnyatāyā loke prādurbhāvo bhavati, anupalambhaśūnyatāyā loke prādurbhāvo bhavati, abhāvaśūnyatāyā loke prādurbhāvo bhavati, svabhāvaśūnyatāyā loke prādurbhāvo bhavati, abhāvasvabhāvaśūnyatāyā (ŚsP_II-3_231) loke prādurbhāvo bhavati.

caturṇāṃ smṛtyupasthānānāṃ loke prādurbhāvo bhavati, caturṇāṃ samyakprahāṇānāṃ loke prādurbhāvo bhavati, caturṇām ṛddhipādānāṃ loke prādurbhāvo bhavati, pañcānām indriyānāṃ loke prādurbhāvo bhavati, pañcānāṃ balānāṃ loke prādurbhāvo bhavati, saptānāṃ bodhyaṅgānāṃ loke prādurbhāvo bhavati, āryāṣṭāṅgasya mārgasya loke prādurbhāvo bhavati, caturṇām āryasatyānāṃ loke prādurbhāvo bhavati, caturṇāṃ dhyānānāṃ loke prādurbhāvo bhavati, caturṇām apramāṇānāṃ loke prādurbhāvo bhavati, catasṛṇam ārūpyasamāpattīnāṃ loke prādurbhāvo bhavati, aṣṭānāṃ vimokṣāṇāṃ loke prādurbhāvo bhavati, navānām anupūrvavihārasamāpattīnāṃ loke prādurbhāvo bhavati, trayāṇāṃ vimokṣamukhānāṃ loke prādurbhāvo bhavati, pañcānām abhijñānāṃ loke prādurbhāvo bhavati, sarvasamādhīnāṃ loke prādurbhāvo bhavati, sarvadhāraṇīmukhānāṃ loke prādurbhāvo bhavati, daśānāṃ tathāgatabalānāṃ loke prādurbhāvo bhavati, caturṇāṃ vaiśāradyānāṃ loke prādurbhāvo bhavati, catasṛṇāṃ pratisaṃvidāṃ loke prādurbhāvo bhavati, mahāmaitryā loke prādurbhāvo bhavati, mahākaruṇāyā loke prādurbhāvo bhavati, aṣṭādaśānām āveṇikabuddhadharmāṇāṃ loke prādurbhāvo bhavati, sarvajñatāyā loke prādurbhāvo bhavati, mārgākārajñatāyā loke prādurbhāvo bhavati, sarvākārajñatāyā loke prādurbhāvo bhavati.

bodhisattvaṃ mahāsattvam āgamya kṣatriyamahāśālakulāni prajñāyante, brāhmaṇamahāśālakulāni prajñāyante, gṛhapatimahāśālakulāni prajñāyante, rājānaś cakravartinaḥ prajñāyante, cāturmahārājakāyikā devāḥ prajñāyante, trāyastriṃśā devāḥ prajñāyante, yāmā devāḥ prajñāyante, tuṣitā devāḥ prajñāyante, nirmāṇaratayo devāḥ prajñāyante, paranirmitavaśavartino devāḥ prajñāyante, brahmakāyikā devāḥ prajñāyante, brahmapurohitā devāḥ prajñāyante, brahmapārṣadyā devāḥ prajñāyante, mahābrahmaṇo devāḥ prajñāyante, ābhāsvarā devāḥ prajñāyante, parītābhā devāḥ prajñāyante, apramāṇābhā devāḥ prajñāyante, ābhāsvarā devāḥ prajñāyante, śubhā devāḥ prajñāyante, parītaśubhā devāḥ prajñāyante, apramāṇaśubhā devāḥ prajñāyante, śubhakṛtsnā devāḥ prajñāyante, bṛhā devāḥ prajñāyante, parītabṛhā devāḥ prajñāyante, apramāṇabṛhā devāḥ (ŚsP_II-3_232) prajñāyante, bṛhatphalā devāḥ prajñāyante, abṛhā devāḥ prajñāyante, atapā devāḥ prajñāyante, sudṛśā devāḥ prajñāyante, sudarśanā devāḥ prajñāyante, akaniṣṭhā devāḥ prajñāyante.

bodhisattvaṃ mahāsattvam āgamya srotaāpattiphalaṃ prajñāyate, srotaāpannaḥ prajñāyate, sakṛdāgāmiphalaṃ prajñāyate, sakṛdāgāmī prajñāyate, anāgāmiphalaṃ prajñāyate, anāgāmī prajñāyate, arhattvaṃ prajñāyate, arhan prajñāyate, pratyekabodhiḥ prajñāyate, pratyekabuddhaḥ prajñāyate.

bodhisattvaṃ mahāsattvam āgamya sattvaḥ paripākaḥ prajñāyate, buddhakṣetrapariśuddhiḥ prajñāyate, tathāgatā arhanta samyaksaṃbuddhā loke prajñāyante, dharmacakrapravartanaṃ prajñāyate, buddharatnaṃ prajñāyate, dharmaratnaṃ prajñāyate, saṃgharatnaṃ prajñāyate.

tasmād bodhisattvā mahāsattvāḥ sadevamānuṣāsureṇa lokena satkartavyā gurukartavyā mānayitavyāḥ pūjayitavyāḥ, satatasamitaṃ cāsya rakṣāvaraṇaguptiḥ saṃvidhātavyā, mānsa kauśika satkartavyaṃ gurukartavyaṃ mānayitavyaṃ manyate, bodhisattvaṃ mahāsattvaṃ satkartavyaṃ gurukartavyaṃ mānayitavyaṃ pūjayitavyaṃ manyet.

tasmād bodhisattvo mahāsattvaḥ sadevamānuṣāsureṇa lokena satkartavyo gurukartavyo mānayitavyaḥ pūjayītavyaḥ satatasamitaṃ cāsya rakṣāvaraṇaguptiḥ saṃvidhātavyā, yac ca kauśikāyaṃ trisāhasramahāsāhasro

lokadhātuḥ paripūrṇe bhavec chrāvakapratyekabuddhais tad yathā pi nāma naḍavanaṃ vā ikṣvanaṃ vā śaravanaṃ vā śāravanaṃ vā śārivanaṃ vā tilavanaṃ vā tan kaścid eva kulaputro vā kuladuhitā vā yavajjīvaṃ satkuryāt mānayet pūjayet sarvopakaraṇair yaś caikaṃ bodhisattvaṃ mahāsattvaṃ prathamacittotpādikaṃ ṣaḍbhiḥ pāramitābhir avirahitaṃ satkuryād gurukuryāt mānayet pūjayed ayam ayam eva tato bahutato bahutaraṃ puṇyaṃ prasavet. tat kasya hetoḥ? na khalu punaḥ kauśika tāṃc chrāvakapratyekabuddhān āgamya bodhisattvo mahāsattvo loke prajñāyate, na tathāgato 'rhan samyaksaṃbuddho loke prajñāyate.

bodhisattvaṃ punaḥ kauśika mahāsattvam āgamya sarvaśrāvakapratyekabuddho loke prajñāyate, tathāgatā arhantaḥ samyaksaṃbuddhā loke prajñāyate. tasmāt tarhi kauśika sadevamānuṣāsureṇa lokena bodhisattvo mahāsattvaḥ satkartavyo gurukartavyo mānayitavyaḥ pūjayitavyaḥ satatasamitaṃ cāsyā rakṣāvaraṇaguptiḥ saṃvidhātavyā.

śatasāhasryāḥ prajñāpāramitāyāḥ parivartaḥ ṣoḍaśamaḥ