Satasahasrika Prajnaparamita II-3 Based on the ed. by Takayasu Kimura: ÁatasÃhasrikà Praj¤ÃpÃramità II-3. Tokyo: Sankibo Busshorin 2010. Input by Klaus Wille STRUCTURE OF REFERENCES: ÁsP_II-3_nn = pagination of Kimura's edition #<...># = BOLD for references ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ atha khalu तेषां देवपुत्राणाम् एतद् अभूत्: कीदृग्रूपाः सुभूतेः स्थविरस्य धार्मश्रवणिका एष्टव्याः? अथायुष्मान् सुभूतिस् तेषां देवपुत्राणां चेतसैव चेतःपरिवितर्कम् आज्ञाय तान् देवपुत्रान् एतद् अवोचत्: मायोपमा मे देवपुत्रा धर्मदेशना मायोपमा मे देवपुत्रा धार्मश्रवणिका एष्टव्याः. निर्मितोपमा मे देवपुत्रा धर्मदेशना निर्मितोपमा मे देवपुत्रा धार्मश्रवणिका एष्टव्याः. ते नैव किंचिच् छ्रोष्यन्ति न साक्षात्करिष्यन्ति. अथ खलु देवपुत्रा आयुष्मन्तं सुभूतिम् एतद् अवोचन्: किं पुनर् भदन्त सुभूते मायोपमास् ते सत्त्वा मायोपमास् ते धार्मश्रवणिका, निर्मितोपमास् ते सत्त्वा निर्मितोपमास् ते धार्मश्रवणिकाः. सुभूतिर् आह: एवम् एतद् देवपुत्रा एवम् एतद्, मायोपमास् ते सत्त्वा मायोपमास् ते धार्मश्रवणिका, निर्मितोपमास् ते सत्त्वा निर्मितोपमास् ते धार्मश्रवणिकाः. स्वप्नोपमास् ते देवपुत्राः सत्त्वाः, मायोपमास् ते देवपुत्राः सत्त्वाः. रूपम् अपि देवपुत्राः स्वप्नोपमं मायोपमं, वेदनापि देवपुत्राः स्वप्नोपमा मायोपमा, संज्ञापि देवपुत्राः स्वप्नोपमा मायोपमा, संस्कारा अपि देवपुत्राः स्वप्नोपमा मायोपमाः, विज्ञानम् अपि देवपुत्राः स्वप्नोपमं मायोपमम्. चक्षुर् अपि स्वप्नोपमं मायोपमं, श्रोत्रम् अपि स्वप्नोपमं मायोपमं, घ्राणम् अपि स्वप्नोपमं मायोपमं, जिह्वापि स्वप्नोपमा मायोपमा, कायो ऽपि स्वप्नोपमो मायोपमः, मनो ऽपि स्वप्नोपमं मायोपमम्. रूपम् अपि स्वप्नोपमं मायोपमं, शब्दो ऽपि स्वप्नोपमो मायोपमः, गन्धो ऽपि स्वप्नोपमो मायोपमः, रसो ऽपि स्वप्नोपमो मायोपमः, स्पर्शो ऽपि स्वप्नोपमो मायोपमः, धर्मा अपि स्वप्नोपमा मायोपमाः. चक्षुर्विज्ञानम् अपि स्वप्नोपमं मायोपमं, श्रोत्रविज्ञानम् अपि (#<ÁsP_II-3_2>#) स्वप्नोपमं मायोपमं, घ्राणविज्ञानम् अपि स्वप्नोपमं मायोपमं, जिह्वाविज्ञानम् अपि स्वप्नोपमं मायोपमं, कायविज्ञानम् अपि स्वप्नोपमं मायोपमं, मनोविज्ञानम् अपि स्वप्नोपमं मायोपमम्. चक्षुःसंस्पर्शो ऽपि स्वप्नोपमो मायोपमः, श्रोत्रसंस्पर्शो ऽपि स्वप्नोपमो मायोपमः, घ्राणसंस्पर्शो ऽपि स्वप्नोपमो मायोपमः, जिह्वासंस्पर्शो ऽपि स्वप्नोपमो मायोपमः, कायसंस्पर्शो ऽपि स्वप्नोपमो मायोपमः, मनःसंस्पर्शो ऽपि स्वप्नोपमो मायोपमः. चक्षुःसंस्पर्शजापि वेदना स्वप्नोपमा मायोपमा, श्रोत्रसंस्पर्शजापि वेदना स्वप्नोपमा मायोपमा, घ्राणसंस्पर्शजापि वेदना स्वप्नोपमा मायोपमा, जिह्वासंस्पर्शजापि वेदना स्वप्नोपमा मायोपमा, कायसंस्पर्शजापि वेदना स्वप्नोपमा मायोपमा, मनःसंस्पर्शजापि वेदना स्वप्नोपमा मायोपमा. पृथिवीधातुर् अपि स्वप्नोपमो मायोपमः, अब्धातुर् अपि स्वप्नोपमो मायोपमः, तेजोधातुर् अपि स्वप्नोपमो मायोपमः, वायुधातुर् अपि स्वप्नोपमो मायोपमः, आकाशधातुर् अपि स्वप्नोपमो मायोपमः, विज्ञानधातुर् अपि स्वप्नोपमो मायोपमः. अविद्यापि स्वप्नोपमा मायोपमा, संस्कारा अपि स्वप्नोपमा मायोपमाः, विज्ञानम् अपि स्वप्नोपमं मायोपमं, नामरूपम् अपि स्वप्नोपमं मायोपमं, षडायतनम् अपि स्वप्नोपमं मायोपमं, स्पर्शो ऽपि स्वप्नोपमो मायोपमः, वेदनापि स्वप्नोपमा मायोपमा, तृष्णापि स्वप्नोपमा मायोपमा, उपादानम् अपि स्वप्नोपमं मायोपमं, भवो ऽपि स्वप्नोपमो मायोपमः, जातिर् अपि स्वप्नोपमा मायोपमा, जरामरणम् अपि स्वप्नोपमं मायोपमम्. दानपारमितापि स्वप्नोपमा मायोपमा, शीलपारमितापि स्वप्नोपमा मायोपमा, क्षान्तिपारमितापि स्वप्नोपमा मायोपमा, वीर्यपारमितापि स्वप्नोपमा मायोपमा, ध्यानपारमितापि स्वप्नोपमा मायोपमा, प्रज्ञापारमितापि स्वप्नोपमा मायोपमा. अध्यात्मशून्यतापि स्वप्नोपमा मायोपमा, बहिर्धाशून्यतापि स्वप्नोपमा मायोपमा, अध्यात्मबहिर्धाशून्यतापि स्वप्नोपमा मायोपमा, शून्यताशून्यतापि स्वप्नोपमा मायोपमा, महाशून्यतापि स्वप्नोपमा मायोपमा, परमार्थशून्यतापि स्वप्नोपमा मायोपमा, संस्कृतशून्यतापि स्वप्नोपमा मायोपमा, असंस्कृतशून्यतापि स्वप्नोपमा मायोपमा, अत्यन्तशून्यतापि स्वप्नोपमा मायोपमा, अनवराग्रशून्यतापि स्वप्नोपमा मायोपमा, अनवकारशून्यतापि स्वप्नोपमा मायोपमा, (#<ÁsP_II-3_3>#) प्रकृतिशून्यतापि स्वप्नोपमा मायोपमा, सर्वधर्मशून्यतापि स्वप्नोपमा मायोपमा, स्वलक्षणशून्यतापि स्वप्नोपमा मायोपमा, अनुपलम्भशून्यतापि स्वप्नोपमा मायोपमा, अभावशून्यतापि स्वप्नोपमा मायोपमा, स्वभावशून्यतापि स्वप्नोपमा मायोपमा, अभावस्वभावशून्यतापि स्वप्नोपमा मायोपमा. स्मृत्युपस्थानान्य् अपि स्वप्नोपमानि मायोपमानि, सम्यक्प्रहाणान्य् अपि स्वप्नोपमानि मायोपमानि, ऋद्धिपादा अपि स्वप्नोपमा मायोपमा, इन्द्रियाण्य् अपि स्वप्नोपमानि मायोपमानि, बलान्य् अपि स्वप्नोपमानि मायोपमानि, बोध्यङ्गान्य् अपि स्वप्नोपमानि मायोपमानि, ÃryëÂÃÇgo मार्गो ऽपि स्वप्नोपमो मायोपमः, आर्यसत्यान्य् अपि स्वप्नोपमानि मायोपमानि, ध्यानान्य् अपि स्वप्नोपमानि मायोपमानि, अप्रमाणान्य् अपि स्वप्नोपमानि मायोपमानि, आरूप्यसमापत्तयो ऽपि स्वप्नोपमा मायोपमाः, विमोक्षा अपि स्वप्नोपमा मायोपमाः, अनुपूर्वविहारसमापत्तयो ऽपि स्वप्नोपमा मायोपमाः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अपि स्वप्नोपमानि मायोपमानि, अभिज्ञा अपि स्वप्नोपमा मायोपमाः, समाधयो ऽपि स्वप्नोपमा मायोपमाः, धारणीमुखान्य् अपि स्वप्नोपमानि मायोपमानि, तथागतबलान्य् अपि स्वप्नोपमानि मायोपमानि, वैशारद्यान्य् अपि स्वप्नोपमानि मायोपमानि, प्रतिसंविदो ऽपि स्वप्नोपमा मायोपमाः, महामैत्र्यापि स्वप्नोपमा मायोपमा, महाकरुणापि स्वप्नोपमा मायोपमा, आवेणिकबुद्धधर्मा अपि स्वप्नोपमा मायोपमाः. स्रोतआपत्तिफलम् अपि स्वप्नोपमं मायोपमं, सकृदागामिफलम् अपि स्वप्नोपमं मायोपमं, अनागामिफलम् अपि स्वप्नोपमं मायोपमं, अर्हत्त्वम् अपि स्वप्नोपमं मायोपमं, प्रत्येकबोधिर् अपि स्वप्नोपमा मायोपमा, सम्यक्संबोधिर् अपि स्वप्नोपमा मायोपमा. अथ ते देवपुत्रा आयुष्मन्तं सुभूतिम् एतद् अवोचन्: बोधिर् अपि सुभूते स्वप्नोपमा मायोपमा वदसि. तत् किं निर्वाणम् अपि स्वप्नोपमं मायोपमं वदसि? सुभूतिर् आह: निर्वाणम् अप्य् अहं देवपुत्राः स्वप्नोपमं मायोपमं वदामि, सचेत् ततो निर्वाणाद् अन्यः कश्चिद् धर्मो विशिष्टतरो भवेत्, तम् अप्य् अहं स्वप्नोपमं मायोपमं वदेयम्. तत् कस्य हेतोः? तथा हि देवपुत्राः स्वप्नश् च माया च निर्वाणं चाद्वयम् एतद् अद्वैधीकारम्. athÃyu«mä छारद्वतीपुत्र आयुष्मांश् च महामौद्गल्यायनः, (#<ÁsP_II-3_4>#) आयुष्मांश् च महाकौष्ठिल्यः, आयुष्मांश् च महाकात्यायनः, आयुष्मांश् च पूर्णमैत्रायणीपुत्रः, आयुष्मांश् च महाकाश्यपो ऽनेकानि च बोधिसत्त्वसहस्राण्य् आयुष्मन्तं सुभूतिम् एवम् आहुः: के ऽस्या भदन्त सुभूते गम्भीरायाः प्रज्ञापारमिताया एवंदुर्दृशाया एवंदुरनुबोधाया एवंशान्ताया एवंनिपुणाया एवंसूक्ष्माया एवंप्रणीतायाः प्रत्येषितारो भवन्ति? अथायुष्मां सुभूतिस् तान् महाश्रावकान् tä च बोधिसत्त्वान् महासत्त्वान् एतद् अवोचत्: अवैवर्तिका आयुष्मन्तो बोधिसत्त्वा महासत्त्वा अस्या एवंगम्भीराया एवमतर्काया एवमतर्कावचराया एवंसूक्ष्माया एवंनिपुणाया एवंदुर्दृशाया एवंदुरनुबोधाया एवंशान्ताया एवंप्रणीताया एवमलमार्याया एवंपण्डितविज्ञवेदनीयायाः प्रज्ञापारमितायाः प्रत्येषितारो भवन्ति. दृष्टसत्या वा पुद्गला अर्हन्तो वा क्षीणास्रवाः परिपूर्णसंकल्पाः पूर्वजिनकृताधिकाराश् च सत्त्वा बहुबुद्धकोटीष्व् अवरोपितकुशलमूलाः कल्याणमित्रपरिगृहीताश् च कुलपुत्रा कुलदुहितरश् च ये ऽस्याः प्रज्ञापारमिताया एवंगम्भीराया एवमतर्काया एवमतर्कावचराया एवंसूक्ष्माया एवंनिपुणाया एवंदुदृशाया एवंदुरनुबोधाया एवंशान्ताया एवंप्रणीताया एवमलमार्याया एवंपण्डितविज्ञवेदनीयाया देश्यमानायाः प्रत्येषितारो भविष्यन्ति. तेन खलु पुनर् न रूपं शून्यम् इति विकल्पयिष्यन्ति, न शून्यतां रूपम् इति विकल्पयिष्यन्ति, न वेदनां शून्येति विकल्पयिष्यन्ति, न शून्यतां वेदनेति विकल्पयिष्यन्ति, न संज्ञां शून्येति विकल्पयिष्यन्ति, न शून्यतां संज्ञेति विकल्पयिष्यन्ति, न संस्कारान् शून्या इति विकल्पयिष्यन्ति, न शून्यतां संस्कारा इति विकल्पयिष्यन्ति, न विज्ञानं शून्यम् इति विकल्पयिष्यन्ति, न शून्यतां विज्ञानम् इति विकल्पयिष्यन्ति, न रूपम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं रूपम् इति विकल्पयिष्यन्ति, न वेदनाम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं वेदनेति विकल्पयिष्यन्ति, न संज्ञाम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं संज्ञेति विकल्पयिष्यन्ति, न संस्कारान् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं संस्कारा इति विकल्पयिष्यन्ति, न विज्ञानम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं विज्ञानम् इति विकल्पयिष्यन्ति, न रूपम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं रूपम् इति (#<ÁsP_II-3_5>#) विकल्पयिष्यन्ति, न वेदनाम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं वेदनेति विकल्पयिष्यन्ति, न संज्ञाम् अप्रणिहितं इति विकल्पयिष्यन्ति, नाप्रणिहितं संज्ञेति विकल्पयिष्यन्ति, न संस्कारान् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहिताः संस्कारा इति विकल्पयिष्यन्ति, न विज्ञानम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं विज्ञानम् इति विकल्पयिष्यन्ति, न रूपम् अनुत्पादम् इति विकल्पयिष्यन्ति, नानुत्पादं रूपम् इति विकल्पयिष्यन्ति, न वेदनाम् अनुत्पादम् इति विकल्पयिष्यन्ति, नानुत्पादं वेदनेति विकल्पयिष्यन्ति, न संज्ञाम् अनुत्पादम् इति विकल्पयिष्यन्ति, नानुत्पादं संज्ञेति विकल्पयिष्यन्ति, न संस्कारान् अनुत्पादा इति विकल्पयिष्यन्ति, नानुत्पादं संस्कारा इति विकल्पयिष्यन्ति, न विज्ञानम् अनुत्पादम् इति विकल्पयिष्यन्ति, नानुत्पादं विज्ञानम् इति विकल्पयिष्यन्ति, न रूपम् अनिरोधम् इति विकल्पयिष्यन्ति, नानिरोधं रूपम् इति विकल्पयिष्यन्ति, न वेदनाम् अनिरोधेति विकल्पयिष्यन्ति, नानिरोधा वेदनेति विकल्पयिष्यन्ति, न संज्ञाम् अनिरोधा इति विकल्पयिष्यन्ति, नानिरोधं संज्ञेति विकल्पयिष्यन्ति, न संस्कारान् अनिरोधा इति विकल्पयिष्यन्ति, नानिरोधं संस्कारा इति विकल्पयिष्यन्ति, न विज्ञानम् अनिरोधम् इति विकल्पयिष्यन्ति, नानिरोधं विज्ञानम् इति विकल्पयिष्यन्ति, न रूपं शान्तम् इति विकल्पयिष्यन्ति, न शान्तं रूपम् इति विकल्पयिष्यन्ति, न वेदनां शान्तेति विकल्पयिष्यन्ति, न शान्तं वेदनेति विकल्पयिष्यन्ति, न संज्ञां शान्तेति विकल्पयिष्यन्ति, न शान्तं संज्ञेति विकल्पयिष्यन्ति, न संस्कारान् शान्ता इति विकल्पयिष्यन्ति, न शान्तं संस्कारा इति विकल्पयिष्यन्ति, न विज्ञानं शान्तम् इति विकल्पयिष्यन्ति, न शान्तं विज्ञानम् इति विकल्पयिष्यन्ति, न रूपं विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तं रूपम् इति विकल्पयिष्यन्ति, न वेदनां विविक्तेति विकल्पयिष्यन्ति, न विविक्तां वेदनेति विकल्पयिष्यन्ति, न संज्ञां विविक्तेति विकल्पयिष्यन्ति, न विविक्तां संज्ञेति विकल्पयिष्यन्ति, न संस्कारान् विविक्ता इति विकल्पयिष्यन्ति, न विविक्तान् संस्कारा इति विकल्पयिष्यन्ति, न विज्ञानं विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तं विज्ञानम् इति विकल्पयिष्यन्ति. न चक्षुः शून्यम् इति विकल्पयिष्यन्ति, न शून्यतां चक्षुर् इति विकल्पयिष्यन्ति, न श्रोत्रं शून्यम् इति विकल्पयिष्यन्ति, न शून्यतां श्रोत्रम् इति विकल्पयिष्यन्ति, न घ्राणं शून्यम् इति विकल्पयिष्यन्ति, न शून्यं घ्राणम् इति विकल्पयिष्यन्ति, न जिह्वां शून्येति विकल्पयिष्यन्ति, न शून्यतां जिह्वेति विकल्पयिष्यन्ति, न कायं शून्यम् इति विकल्पयिष्यन्ति, न शून्यतां (#<ÁsP_II-3_6>#) काय इति विकल्पयिष्यन्ति, न मनः शून्य इति विकल्पयिष्यन्ति, न शून्यतां मन इति विकल्पयिष्यन्ति, न चक्षुर् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं चक्षुर् इति विकल्पयिष्यन्ति, न श्रोत्रम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं श्रोत्रम् इति विकल्पयिष्यन्ति, न घ्राणम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं घ्राणम् इति विकल्पयिष्यन्ति, न जिह्वाम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं जिह्वेति विकल्पयिष्यन्ति, न कायम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं काय इति विकल्पयिष्यन्ति, न मन आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं मन इति विकल्पयिष्यन्ति, न चक्षुर् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं चक्षुर् इति विकल्पयिष्यन्ति, न श्रोत्रम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं श्रोत्रम् इति विकल्पयिष्यन्ति, न घ्राणम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं घ्राणम् इति विकल्पयिष्यन्ति, न जिह्वाम् अप्रणिहिता इति विकल्पयिष्यन्ति, नाप्रणिहिता जिह्वेति विकल्पयिष्यन्ति, न कायम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं काय इति विकल्पयिष्यन्ति, न मनो ऽप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं मन इति विकल्पयिष्यन्ति, न चक्षुर् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं चक्षुर् इति विकल्पयिष्यन्ति, न श्रोत्रम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं श्रोत्रम् इति विकल्पयिष्यन्ति, न घ्राणम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं घ्राणम् इति विकल्पयिष्यन्ति, न जिह्वाम् अनुत्पादेति विकल्पयिष्यन्ति, नानुत्पादं जिह्वेति विकल्पयिष्यन्ति, न कायम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं काय इति विकल्पयिष्यन्ति, न मनो ऽनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं मन इति विकल्पयिष्यन्ति, न चक्षुर् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं चक्षुर् इति विकल्पयिष्यन्ति, न श्रोत्रम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं श्रोत्रम् इति विकल्पयिष्यन्ति, न घ्राणम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं घ्राणम् इति विकल्पयिष्यन्ति, न जिह्वाम् अनिरोधा इति विकल्पयिष्यन्ति, नानिरोधं जिह्वेति विकल्पयिष्यन्ति, न कायम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं काय इति विकल्पयिष्यन्ति, न मनो ऽनिरोध इति विकल्पयिष्यन्ति, नानिरोधं मन इति विकल्पयिष्यन्ति, न चक्षुः शान्तम् इति विकल्पयिष्यन्ति, न शान्तं चक्षुर् इति विकल्पयिष्यन्ति, न श्रोत्रं शान्तम् इति विकल्पयिष्यन्ति, न शान्तं श्रोत्रम् इति विकल्पयिष्यन्ति, न घ्राणं शान्तम् इति विकल्पयिष्यन्ति, न शान्तं घ्राणम् इति विकल्पयिष्यन्ति, न जिह्वां शान्तेति विकल्पयिष्यन्ति, न शान्तं (#<ÁsP_II-3_7>#) जिह्वेति विकल्पयिष्यन्ति, न कायं शान्त इति विकल्पयिष्यन्ति, न शान्तं काय इति विकल्पयिष्यन्ति, न मनः शान्तम् इति विकल्पयिष्यन्ति, न शान्तं मन इति विकल्पयिष्यन्ति, न चक्षुर् विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तं चक्षुर् इति विकल्पयिष्यन्ति, न श्रोत्रं विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तं श्रोत्रम् इति विकल्पयिष्यन्ति, न घ्राणं विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तं घ्राणम् इति विकल्पयिष्यन्ति, न जिह्वां विविक्तेति विकल्पयिष्यन्ति, न विविक्तं जिह्वेति विकल्पयिष्यन्ति, न कायं विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तं काय इति विकल्पयिष्यन्ति, न मनो विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तं मन इति विकल्पयिष्यन्ति, न रूपं शून्यम् इति विकल्पयिष्यन्ति, न शून्यतां रूपम् इति विकल्पयिष्यन्ति, न शब्दं शून्यम् इति विकल्पयिष्यन्ति, न शून्यतां शब्द इति विकल्पयिष्यन्ति, न गन्धं शून्यम् इति विकल्पयिष्यन्ति, न शून्यतां गन्ध इति विकल्पयिष्यन्ति, न रसं शून्यम् इति विकल्पयिष्यन्ति, न शून्यतां रस इति विकल्पयिष्यन्ति, न स्प्रष्टव्यं शून्यम् इति विकल्पयिष्यन्ति, न शून्यतां स्प्रष्टव्यम् इति विकल्पयिष्यन्ति, न धर्मान् शून्या इति विकल्पयिष्यन्ति, न शून्यतां धर्मा इति विकल्पयिष्यन्ति, न रूपम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं रूपम् इति विकल्पयिष्यन्ति, न शब्दम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं शब्द इति विकल्पयिष्यन्ति, न गन्धम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं गन्ध इति विकल्पयिष्यन्ति, न रसम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं रस इति विकल्पयिष्यन्ति, न स्प्रष्टव्यम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं स्प्रष्टव्यम् इति विकल्पयिष्यन्ति, न धर्मान् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं धर्मा इति विकल्पयिष्यन्ति, न रूपम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं रूपम् इति विकल्पयिष्यन्ति, न शब्दम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं शब्द इति विकल्पयिष्यन्ति, न गन्धम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं गन्ध इति विकल्पयिष्यन्ति, न रसम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं रस इति विकल्पयिष्यन्ति, न स्प्रष्टव्यम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं स्प्रष्टव्यम् इति विकल्पयिष्यन्ति, न धर्मान् अप्रणिहित इति विकल्पयिष्यन्ति, नाप्रणिहितं धर्मा इति विकल्पयिष्यन्ति, न रूपम् अनुत्पादम् इति विकल्पयिष्यन्ति, नानुत्पादं रूपम् इति विकल्पयिष्यन्ति, न शब्दम् अनुत्पादम् इति विकल्पयिष्यन्ति, नानुत्पादं (#<ÁsP_II-3_8>#) शब्द इति विकल्पयिष्यन्ति, न गन्धम् अनुत्पादम् इति विकल्पयिष्यन्ति, नानुत्पादं गन्ध इति विकल्पयिष्यन्ति, न रसम् अनुत्पादम् इति विकल्पयिष्यन्ति, नानुत्पादं रस इति विकल्पयिष्यन्ति, न स्प्रष्टव्यम् अनुत्पादम् इति विकल्पयिष्यन्ति, नानुत्पादं स्प्रष्टव्यम् इति विकल्पयिष्यन्ति, न धर्मान् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं धर्मा इति विकल्पयिष्यन्ति, न रूपम् अनिरोधम् इति विकल्पयिष्यन्ति, नानिरोधं रूपम् इति विकल्पयिष्यन्ति, न शब्दम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं शब्द इति विकल्पयिष्यन्ति, न गन्धम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं गन्ध इति विकल्पयिष्यन्ति, न रसम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं रस इति विकल्पयिष्यन्ति, न स्प्रष्टव्यम् अनिरोधम् इति विकल्पयिष्यन्ति, नानिरोधं स्प्रष्टव्यम् इति विकल्पयिष्यन्ति, न धर्मान् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं धर्मा इति विकल्पयिष्यन्ति, न रूपं शान्तम् इति विकल्पयिष्यन्ति, न शान्तं रूपम् इति विकल्पयिष्यन्ति, न शब्दं शान्त इति विकल्पयिष्यन्ति, न शान्तं शब्द इति विकल्पयिष्यन्तिंअ गन्धं शान्त इति विकल्पयिष्यन्ति, न शान्तं गन्ध इति विकल्पयिष्यन्ति, न रसं शान्त इति विकल्पयिष्यन्ति, न शान्तं रस इति विकल्पयिष्यन्ति, न स्प्रष्टव्यं शान्तम् इति विकल्पयिष्यन्ति, न शान्तं स्प्रष्टव्यम् इति विकल्पयिष्यन्ति, न धर्मान् शान्त इति विकल्पयिष्यन्ति, न शान्तं धर्मा इति विकल्पयिष्यन्ति, न रूपं विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तं रूपम् इति विकल्पयिष्यन्ति, न शब्दं विविक्त इति विकल्पयिष्यन्ति, न विविक्तं शब्द इति विकल्पयिष्यन्ति, न गन्धं विविक्त इति विकल्पयिष्यन्ति, न विविक्तं गन्ध इति विकल्पयिष्यन्ति, न रसं विविक्त इति विकल्पयिष्यन्ति, न विविक्तं रस इति विकल्पयिष्यन्ति, न स्प्रष्टव्यं विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तं स्प्रष्टव्यम् इति विकल्पयिष्यन्ति, न धर्मान् विविक्त इति विकल्पयिष्यन्ति, न विविक्तं धर्मा इति विकल्पयिष्यन्ति. न चक्षुर्विज्ञानं शून्यम् इति विकल्पयिष्यन्ति, न शून्यतां मनोविज्ञानम् इति विकल्पयिष्यन्ति, न श्रोत्रविज्ञानं शून्यम् इति विकल्पयिष्यन्ति, न शून्यतां श्रोत्रविज्ञानम् इति विकल्पयिष्यन्ति, न घ्राणविज्ञानं शून्यम् इति विकल्पयिष्यन्ति, न शून्यतां घ्राणविज्ञानम् इति विकल्पयिष्यन्ति, न जिह्वाविज्ञानं शून्यम् इति विकल्पयिष्यन्ति, न शून्यतां जिह्वाविज्ञानम् इति विकल्पयिष्यन्ति, न कायविज्ञानं शून्यम् इति विकल्पयिष्यन्ति, न शून्यतां कायविज्ञानम् इति विकल्पयिष्यन्ति, न मनोविज्ञानं शून्यम् इति विकल्पयिष्यन्ति, (#<ÁsP_II-3_9>#) न शून्यतां मनोविज्ञानम् इति विकल्पयिष्यन्ति, न चक्षुर्विज्ञानम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं चक्षुर्विज्ञानम् इति विकल्पयिष्यन्ति, न श्रोत्रविज्ञानम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं श्रोत्रविज्ञानम् इति विकल्पयिष्यन्ति, न घ्राणविज्ञानम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं घ्राणविज्ञानम् इति विकल्पयिष्यन्ति, न जिह्वाविज्ञानम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं जिह्वाविज्ञानम् इति विकल्पयिष्यन्ति, न कायविज्ञानम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं कायविज्ञानम् इति विकल्पयिष्यन्ति, न मनोविज्ञानम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं मनोविज्ञानम् इति विकल्पयिष्यन्ति, न चक्षुर्विज्ञानम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं चक्षुर्विज्ञानम् इति विकल्पयिष्यन्ति, न श्रोत्रविज्ञानम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं श्रोत्रविज्ञानम् इति विकल्पयिष्यन्ति, न घ्राणविज्ञानम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं घ्राणविज्ञानम् इति विकल्पयिष्यन्ति, न जिह्वाविज्ञानम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं जिह्वाविज्ञानम् इति विकल्पयिष्यन्ति, न कायविज्ञानम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं कायविज्ञानम् इति विकल्पयिष्यन्ति, न मनोविज्ञानम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं मनोविज्ञानम् इति विकल्पयिष्यन्ति, न चक्षुर्विज्ञानम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं चक्षुर्विज्ञानम् इति विकल्पयिष्यन्ति, न श्रोत्रविज्ञानम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं श्रोत्रविज्ञानम् इति विकल्पयिष्यन्ति, न घ्राणविज्ञानम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं घ्राणविज्ञानम् इति विकल्पयिष्यन्ति, न जिह्वाविज्ञानम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं जिह्वाविज्ञानम् इति विकल्पयिष्यन्ति, न कायविज्ञानम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं कायविज्ञानम् इति विकल्पयिष्यन्ति, न मनोविज्ञानम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं मनोविज्ञानम् इति विकल्पयिष्यन्ति, न चक्षुर्विज्ञानम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं चक्षुर्विज्ञानम् इति विकल्पयिष्यन्ति, न श्रोत्रविज्ञानम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं श्रोत्रविज्ञानम् इति विकल्पयिष्यन्ति, न घ्राणविज्ञानम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं घ्राणविज्ञानम् इति विकल्पयिष्यन्ति, न जिह्वाविज्ञानम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं जिह्वाविज्ञानम् इति विकल्पयिष्यन्ति, न कायविज्ञानम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं (#<ÁsP_II-3_10>#) कायविज्ञानम् इति विकल्पयिष्यन्ति, न मनोविज्ञानम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं मनोविज्ञानम् इति विकल्पयिष्यन्ति, न चक्षुर्विज्ञानं शान्तम् इति विकल्पयिष्यन्ति, न शान्तं चक्षुर्विज्ञानम् इति विकल्पयिष्यन्ति, न श्रोत्रविज्ञानं शान्तम् इति विकल्पयिष्यन्ति, न शान्तं श्रोत्रविज्ञानम् इति विकल्पयिष्यन्ति, न घ्राणविज्ञानं शान्तम् इति विकल्पयिष्यन्ति, न शान्तं घ्राणविज्ञानम् इति विकल्पयिष्यन्ति, न जिह्वाविज्ञानं शान्तम् इति विकल्पयिष्यन्ति, न शान्तं जिह्वाविज्ञानम् इति विकल्पयिष्यन्ति, न कायविज्ञानं शान्तम् इति विकल्पयिष्यन्ति, न शान्तं कायविज्ञानम् इति विकल्पयिष्यन्ति, न मनोविज्ञानं शान्तम् इति विकल्पयिष्यन्ति, न शान्तं मनोविज्ञानम् इति विकल्पयिष्यन्ति, न चक्षुर्विज्ञानं विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तं चक्षुर्विज्ञानम् इति विकल्पयिष्यन्ति, न श्रोत्रविज्ञानं विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तं श्रोत्रविज्ञानम् इति विकल्पयिष्यन्ति, न घ्राणविज्ञानं विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तं घ्राणविज्ञानम् इति विकल्पयिष्यन्ति, न जिह्वाविज्ञानं विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तं जिह्वाविज्ञानम् इति विकल्पयिष्यन्ति, न कायविज्ञानं विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तं कायविज्ञानम् इति विकल्पयिष्यन्ति, न मनोविज्ञानं विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तं मनोविज्ञानम् इति विकल्पयिष्यन्ति. न चक्षुःसंस्पर्शं शून्य इति विकल्पयिष्यन्ति, न शून्यतां चक्षुःसंस्पर्श इति विकल्पयिष्यन्ति, न श्रोत्रसंस्पर्शं शून्य इति विकल्पयिष्यन्ति, न शून्यतां श्रोत्रसंस्पर्श इति विकल्पयिष्यन्ति, न घ्राणसंस्पर्शं शून्य इति विकल्पयिष्यन्ति, न शून्यतां घ्राणसंस्पर्श इति विकल्पयिष्यन्ति, न जिह्वासंस्पर्शं शून्य इति विकल्पयिष्यन्ति, न शून्यतां जिह्वासंस्पर्श इति विकल्पयिष्यन्ति, न कायसंस्पर्शं शून्य इति विकल्पयिष्यन्ति, न शून्यतां कायसंस्पर्श इति विकल्पयिष्यन्ति, न मनःसंस्पर्शं शून्य इति विकल्पयिष्यन्ति, न शून्यतां मनःसंस्पर्श इति विकल्पयिष्यन्ति, न चक्षुःसंस्पर्शम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं चक्षुःसंस्पर्शम् इति विकल्पयिष्यन्ति, न श्रोत्रसंस्पर्शम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं श्रोत्रसंस्पर्श इति विकल्पयिष्यन्ति, न घ्राणसंस्पर्शम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं घ्राणसंस्पर्श इति विकल्पयिष्यन्ति, न जिह्वासंस्पर्शम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं जिह्वासंस्पर्श इति विकल्पयिष्यन्ति, न कायसंस्पर्शम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं कायसंस्पर्श इति (#<ÁsP_II-3_11>#) विकल्पयिष्यन्ति, न मनःसंस्पर्शम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं मनःसंस्पर्श इति विकल्पयिष्यन्ति, न चक्षुःसंस्पर्शम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं चक्षुःसंस्पर्श इति विकल्पयिष्यन्ति, न श्रोत्रसंस्पर्शम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं श्रोत्रसंस्पर्श इति विकल्पयिष्यन्ति, न घ्राणसंस्पर्शम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं घ्राणसंस्पर्श इति विकल्पयिष्यन्ति, न जिह्वासंस्पर्शम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं जिह्वासंस्पर्श इति विकल्पयिष्यन्ति, न कायसंस्पर्शम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं कायसंस्पर्श इति विकल्पयिष्यन्ति, न मनःसंस्पर्शम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं मनःसंस्पर्श इति विकल्पयिष्यन्ति, न चक्षुःसंस्पर्शम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं चक्षुःसंस्पर्श इति विकल्पयिष्यन्ति, न श्रोत्रसंस्पर्शम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं श्रोत्रसंस्पर्श इति विकल्पयिष्यन्ति, न घ्राणसंस्पर्शम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं घ्राणसंस्पर्श इति विकल्पयिष्यन्ति, न जिह्वासंस्पर्शम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं जिह्वासंस्पर्श इति विकल्पयिष्यन्ति, न कायसंस्पर्शम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं कायसंस्पर्श इति विकल्पयिष्यन्ति, न मनःसंस्पर्शम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं मनःसंस्पर्श इति विकल्पयिष्यन्ति, न चक्षुःसंस्पर्शम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं चक्षुःसंस्पर्श इति विकल्पयिष्यन्ति, न श्रोत्रसंस्पर्शम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं श्रोत्रसंस्पर्श इति विकल्पयिष्यन्ति, न घ्राणसंस्पर्शम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं घ्राणसंस्पर्श इति विकल्पयिष्यन्ति, न जिह्वासंस्पर्शम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं जिह्वासंस्पर्श इति विकल्पयिष्यन्ति, न कायसंस्पर्शम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं कायसंस्पर्श इति विकल्पयिष्यन्ति, न मनःसंस्पर्शम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं मनःसंस्पर्श इति विकल्पयिष्यन्ति, न चक्षुःसंस्पर्शं शान्त इति विकल्पयिष्यन्ति, न शान्तं चक्षुःसंस्पर्श इति विकल्पयिष्यन्ति, न श्रोत्रसंस्पर्शं शान्त इति विकल्पयिष्यन्ति, न शान्तं श्रोत्रसंस्पर्श इति विकल्पयिष्यन्ति, न घ्राणसंस्पर्शं शान्त इति विकल्पयिष्यन्ति, न शान्तं घ्राणसंस्पर्श इति विकल्पयिष्यन्ति, न जिह्वासंस्पर्शं शान्त इति विकल्पयिष्यन्ति, न शान्तं जिह्वासंस्पर्श इति (#<ÁsP_II-3_12>#) विकल्पयिष्यन्ति, न कायसंस्पर्शं शान्त इति विकल्पयिष्यन्ति, न शान्तं कायसंस्पर्श इति विकल्पयिष्यन्ति, न मनःसंस्पर्शं शान्त इति विकल्पयिष्यन्ति, न शान्तं मनःसंस्पर्श इति विकल्पयिष्यन्ति, न चक्षुःसंस्पर्शं विविक्त इति विकल्पयिष्यन्ति, न विविक्तं चक्षुःसंस्पर्श इति विकल्पयिष्यन्ति, न श्रोत्रसंस्पर्शं विविक्त इति विकल्पयिष्यन्ति, न विविक्तं श्रोत्रसंस्पर्श इति विकल्पयिष्यन्ति, न घ्राणसंस्पर्शं विविक्त इति विकल्पयिष्यन्ति, न विविक्तं घ्राणसंस्पर्श इति विकल्पयिष्यन्ति, न जिह्वासंस्पर्शं विविक्त इति विकल्पयिष्यन्ति, न विविक्तं जिह्वासंस्पर्श इति विकल्पयिष्यन्ति, न कायसंस्पर्शं विविक्त इति विकल्पयिष्यन्ति, न विविक्तं कायसंस्पर्श इति विकल्पयिष्यन्ति, न मनःसंस्पर्शं विविक्त इति विकल्पयिष्यन्ति, न विविक्तं मनःसंस्पर्श इति विकल्पयिष्यन्ति. न चक्षुःसंस्पर्शजां वेदनां शून्येति विकल्पयिष्यन्ति, न शून्यतां चक्षुःसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न श्रोत्रसंस्पर्शजां वेदनां शून्येति विकल्पयिष्यन्ति, न शून्यतां श्रोत्रसंस्पर्शजावेदनेति इति विकल्पयिष्यन्ति, न घ्राणसंस्पर्शजां वेदनां शून्येति विकल्पयिष्यन्ति, न शून्यतां घ्राणसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न जिह्वासंस्पर्शजां वेदनां शून्येति विकल्पयिष्यन्ति, न शून्यतां जिह्वासंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न कायसंस्पर्शजां वेदनां शून्येति विकल्पयिष्यन्ति, न शून्यतां कायसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न मनःसंस्पर्शजां वेदनां शून्येति विकल्पयिष्यन्ति, न शून्यतां मनःसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न चक्षुःसंस्पर्शजां वेदनाम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं चक्षुःसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न श्रोत्रसंस्पर्शजां वेदनाम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं श्रोत्रसंस्पर्शजावेदनेति इति विकल्पयिष्यन्ति, न घ्राणसंस्पर्शजां वेदनाम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं घ्राणसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न जिह्वासंस्पर्शजां वेदनाम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं जिह्वासंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न कायसंस्पर्शजां वेदनाम् आनिमित्तेति विकल्पयिष्यन्ति, नानिमित्तं कायसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न मनःसंस्पर्शजां वेदनाम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं मनःसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न चक्षुःसंस्पर्शजां वेदनाम् अप्रणिहितम् इति विकल्पयिष्यन्ति, (#<ÁsP_II-3_13>#) नाप्रणिहितं चक्षुःसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न श्रोत्रसंस्पर्शजां वेदनाम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं श्रोत्रसंस्पर्शजावेदनेति इति विकल्पयिष्यन्ति, न घ्राणसंस्पर्शजां वेदनाम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं घ्राणसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न जिह्वासंस्पर्शजां वेदनाम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं जिह्वासंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न कायसंस्पर्शजां वेदनाम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं कायसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न मनःसंस्पर्शजां वेदनाम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं मनःसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न चक्षुःसंस्पर्शजां वेदनाम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं चक्षुःसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न श्रोत्रसंस्पर्शजां वेदनाम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं श्रोत्रसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न घ्राणसंस्पर्शजां वेदनाम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं घ्राणसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न जिह्वासंस्पर्शजां वेदनाम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं जिह्वासंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न कायसंस्पर्शजां वेदनाम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं कायसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न मनःसंस्पर्शजां वेदनाम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं मनःसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न चक्षुःसंस्पर्शजां वेदनाम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं चक्षुःसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न श्रोत्रसंस्पर्शजां वेदनाम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं श्रोत्रसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न घ्राणसंस्पर्शजां वेदनाम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं घ्राणसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न जिह्वासंस्पर्शजां वेदनाम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं जिह्वासंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न कायसंस्पर्शजां वेदनाम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं कायसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न मनःसंस्पर्शजां वेदनाम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं मनःसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न चक्षुःसंस्पर्शजां वेदनां शान्तम् इति विकल्पयिष्यन्ति, न शान्तं चक्षुःसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न श्रोत्रसंस्पर्शजां वेदनां शान्तम् इति विकल्पयिष्यन्ति, न शान्तं श्रोत्रसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न घ्राणसंस्पर्शजां वेदनां शान्तम् इति विकल्पयिष्यन्ति, न (#<ÁsP_II-3_14>#) शान्तं घ्राणसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न जिह्वासंस्पर्शजां वेदनां शान्तम् इति विकल्पयिष्यन्ति, न शान्तं जिह्वासंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न कायसंस्पर्शजां वेदनां शान्तम् इति विकल्पयिष्यन्ति, न शान्तं कायसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न मनःसंस्पर्शजां वेदनां शान्तम् इति विकल्पयिष्यन्ति, न शान्तं मनःसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न चक्षुःसंस्पर्शजां वेदनां विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तं चक्षुःसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न श्रोत्रसंस्पर्शजां वेदनां विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तं श्रोत्रसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न घ्राणसंस्पर्शजां वेदनां विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तं घ्राणसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न जिह्वासंस्पर्शजां वेदनां विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तं जिह्वासंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न कायसंस्पर्शजां वेदनां विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तं कायसंस्पर्शजावेदनेति विकल्पयिष्यन्ति, न मनःसंस्पर्शजां वेदनां विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तं मनःसंस्पर्शजावेदनेति विकल्पयिष्यन्ति. न पृथिवीधातुं शून्य इति विकल्पयिष्यन्ति, न शून्यतां पृथिवीधातुर् इति विकल्पयिष्यन्ति, नाब्धातुं शून्य इति विकल्पयिष्यन्ति, न शून्यताम् अब्धातुर् इति विकल्पयिष्यन्ति, न तेजोधातुं शून्य इति विकल्पयिष्यन्ति, न शून्यतां तेजोधातुर् इति विकल्पयिष्यन्ति, न वायुधातुं शून्य इति विकल्पयिष्यन्ति, न शून्यतां वायुधातुर् इति विकल्पयिष्यन्ति, नाकाशधातुं शून्य इति विकल्पयिष्यन्ति, न शून्यताम् आकाशधातुर् इति विकल्पयिष्यन्ति, न विज्ञानधातुं शून्य इति विकल्पयिष्यन्ति, न शून्यतां विज्ञानधातुर् इति विकल्पयिष्यन्ति, न पृथिवीधातुम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं पृथिवीधातुर् इति विकल्पयिष्यन्ति, नाब्धातुम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तम् अब्धातुर् इति विकल्पयिष्यन्ति, न तेजोधातुम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं तेजोधातुर् इति विकल्पयिष्यन्ति, न वायुधातुम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं वायुधातुर् इति विकल्पयिष्यन्ति, नाकाशधातुम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तम् आकाशधातुर् इति विकल्पयिष्यन्ति, न विज्ञानधातुम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं विज्ञानधातुर् इति विकल्पयिष्यन्ति, न पृथिवीधातुम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं पृथिवीधातुर् इति विकल्पयिष्यन्ति, नाब्धातुम् अप्रणिहितम् इति विकल्पयिष्यन्ति, (#<ÁsP_II-3_15>#) नाप्रणिहितम् अब्धातुर् इति विकल्पयिष्यन्ति, न तेजोधातुम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं तेजोधातुर् इति विकल्पयिष्यन्ति, न वायुधातुम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं वायुधातुर् इति विकल्पयिष्यन्ति, नाकाशधातुम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितम् आकाशधातुर् इति विकल्पयिष्यन्ति, न विज्ञानधातुम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं विज्ञानधातुर् इति विकल्पयिष्यन्ति, न पृथिवीधातुम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं पृथिवीधातुर् इति विकल्पयिष्यन्ति, नाब्धातुम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादम् अब्धातुर् इति विकल्पयिष्यन्ति, न तेजोधातुम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं तेजोधातुर् इति विकल्पयिष्यन्ति, न वायुधातुम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं वायुधातुर् इति विकल्पयिष्यन्ति, नाकाशधातुम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादम् आकाशधातुर् इति विकल्पयिष्यन्ति, न विज्ञानधातुम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं विज्ञानधातुर् इति विकल्पयिष्यन्ति, न पृथिवीधातुम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं पृथिवीधातुर् इति विकल्पयिष्यन्ति, नाब्धातुम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधम् अब्धातुर् इति विकल्पयिष्यन्ति, न तेजोधातुम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं तेजोधातुर् इति विकल्पयिष्यन्ति, न वायुधातुम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं वायुधातुर् इति विकल्पयिष्यन्ति, नाकाशधातुम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधम् आकाशधातुर् इति विकल्पयिष्यन्ति, न विज्ञानधातुम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं विज्ञानधातुर् इति विकल्पयिष्यन्ति, न पृथिवीधातुं शान्त इति विकल्पयिष्यन्ति, न शान्तं पृथिवीधातुर् इति विकल्पयिष्यन्ति, नाब्धातुं शान्त इति विकल्पयिष्यन्ति, न शान्तम् अब्धातुर् इति विकल्पयिष्यन्ति, न तेजोधातुं शान्त इति विकल्पयिष्यन्ति, न शान्तं तेजोधातुर् इति विकल्पयिष्यन्ति, न वायुधातुं शान्त इति विकल्पयिष्यन्ति, न शान्तं वायुधातुर् इति विकल्पयिष्यन्ति, नाकाशधातुं शान्त इति विकल्पयिष्यन्ति, न शान्तम् आकाशधातुर् इति विकल्पयिष्यन्ति, न विज्ञानधातुं शान्त इति विकल्पयिष्यन्ति, न शान्तं विज्ञानधातुर् इति विकल्पयिष्यन्ति, न पृथिवीधातुं विविक्त इति विकल्पयिष्यन्ति, न विविक्तं पृथिवीधातुर् इति विकल्पयिष्यन्ति, नाब्धातुं विविक्त इति विकल्पयिष्यन्ति, न विविक्तम् अब्धातुर् इति विकल्पयिष्यन्ति, न तेजोधातुं विविक्त इति विकल्पयिष्यन्ति, न विविक्तं तेजोधातुर् इति विकल्पयिष्यन्ति, न वायुधातुं विविक्त इति विकल्पयिष्यन्ति, न विविक्तं वायुधातुर् इति विकल्पयिष्यन्ति, नाकाशधातुं (#<ÁsP_II-3_16>#) विविक्त इति विकल्पयिष्यन्ति, न विविक्तम् आकाशधातुर् इति विकल्पयिष्यन्ति, न विज्ञानधातुं विविक्त इति विकल्पयिष्यन्ति, न विविक्तं विज्ञानधातुर् इति विकल्पयिष्यन्ति. नाविद्यां शून्येति विकल्पयिष्यन्ति, न शून्यताम् अविद्येति विकल्पयिष्यन्ति, न संस्कारान् शून्या इति विकल्पयिष्यन्ति, न शून्यतां संस्कारा इति विकल्पयिष्यन्ति, न विज्ञानं शून्यम् इति विकल्पयिष्यन्ति, न शून्यतां विज्ञानम् इति विकल्पयिष्यन्ति, न नामरूपं शून्यम् इति विकल्पयिष्यन्ति, न शून्यतां नामरूपम् इति विकल्पयिष्यन्ति, न षडायतनं शून्यम् इति विकल्पयिष्यन्ति, न शून्यतां षडायतनम् इति विकल्पयिष्यन्ति, न स्पर्शं सून्य इति विकल्पयिष्यन्ति, न शून्यतां स्पर्श इति विकल्पयिष्यन्ति, न वेदनां शून्येति विकल्पयिष्यन्ति, न शून्यतां वेदनेति विकल्पयिष्यन्ति, न तृष्णां शून्येति विकल्पयिष्यन्ति, न शून्यतां तृष्णेति विकल्पयिष्यन्ति, नोपादानं शून्यम् इति विकल्पयिष्यन्ति, न शून्यताम् उपादानम् इति विकल्पयिष्यन्ति, न भवं शून्य इति विकल्पयिष्यन्ति, न शून्यतां भव इति विकल्पयिष्यन्ति, न जातिं शून्येति विकल्पयिष्यन्ति, न शून्यतां जातिर् इति विकल्पयिष्यन्ति, न जरामरणं सून्यम् इति विकल्पयिष्यन्ति, न शून्यतां जरामरणम् इति विकल्पयिष्यन्ति, नाविद्याम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तम् अविद्येति विकल्पयिष्यन्ति, न संस्कारान् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं संस्कारा इति विकल्पयिष्यन्ति, न विज्ञानम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं विज्ञानम् इति विकल्पयिष्यन्ति, न नामरूपम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं नामरूपम् इति विकल्पयिष्यन्ति, न षडायतनम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं षडायतनम् इति विकल्पयिष्यन्ति, न स्पर्शम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं स्पर्शम् इति विकल्पयिष्यन्ति, न वेदनाम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं वेदनेति विकल्पयिष्यन्ति, न तृष्णाम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं तृष्णेति विकल्पयिष्यन्ति, नोपादानम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तम् उपादानम् इति विकल्पयिष्यन्ति, न भवम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं भव इति विकल्पयिष्यन्ति, न जातिम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं जातिर् इति विकल्पयिष्यन्ति, न जरामरणम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं जरामरणम् इति विकल्पयिष्यन्ति, नाविद्याम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितम् अविद्येति विकल्पयिष्यन्ति, न संस्कारान् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं (#<ÁsP_II-3_17>#) संस्कारा इति विकल्पयिष्यन्ति, न विज्ञानम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं विज्ञानम् इति विकल्पयिष्यन्ति, न नामरूपम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं नामरूपम् इति विकल्पयिष्यन्ति, न षडायतनम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं षडायतनम् इति विकल्पयिष्यन्ति, न स्पर्शम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं स्पर्श इति विकल्पयिष्यन्ति, न वेदनाम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं वेदनेति विकल्पयिष्यन्ति, न तृष्णाम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं तृष्णेति विकल्पयिष्यन्ति, नोपादानम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितम् उपादानम् इति विकल्पयिष्यन्ति, न भवम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं भव इति विकल्पयिष्यन्ति, न जातिम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं जातिर् इति विकल्पयिष्यन्ति, न जरामरणम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं जरामरणम् इति विकल्पयिष्यन्ति, नाविद्याम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादम् अविद्येति विकल्पयिष्यन्ति, न संस्कारान् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं संस्कारा इति विकल्पयिष्यन्ति, न विज्ञानम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं विज्ञानम् इति विकल्पयिष्यन्ति, न नामरूपम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं नामरूपम् इति विकल्पयिष्यन्ति, न षडायतनम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं षडायतनम् इति विकल्पयिष्यन्ति, न स्पर्शम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं स्पर्श इति विकल्पयिष्यन्ति, न वेदनाम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं वेदनेति विकल्पयिष्यन्ति, न तृष्णाम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं तृष्णेति विकल्पयिष्यन्ति, नोपादानम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादम् उपादानम् इति विकल्पयिष्यन्ति, न भवम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं भव इति विकल्पयिष्यन्ति, न जातिम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं जातिर् इति विकल्पयिष्यन्ति, न जरामरणम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं जरामरणम् इति विकल्पयिष्यन्ति, नाविद्याम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधम् अविद्येति विकल्पयिष्यन्ति, न संस्कारान् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं संस्कारा इति विकल्पयिष्यन्ति, न विज्ञानम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं विज्ञानम् इति विकल्पयिष्यन्ति, न नामरूपम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं नामरूपम् इति विकल्पयिष्यन्ति, न षडायतनम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं षडायतनम् इति विकल्पयिष्यन्ति, न स्पर्शम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं स्पर्श इति (#<ÁsP_II-3_18>#) विकल्पयिष्यन्ति, न वेदनाम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं वेदनेति विकल्पयिष्यन्ति, न तृष्णाम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं तृष्णेति विकल्पयिष्यन्ति, नोपादानम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधम् उपादानम् इति विकल्पयिष्यन्ति, न भवम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं भव इति विकल्पयिष्यन्ति, न जातिम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं जातिर् इति विकल्पयिष्यन्ति, न जरामरणम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं जरामरणम् इति विकल्पयिष्यन्ति, नाविद्यां शान्तेति विकल्पयिष्यन्ति, न शान्तम् अविद्येति विकल्पयिष्यन्ति, न संस्कारान् शान्त इति विकल्पयिष्यन्ति, न शान्तं संस्कारा इति विकल्पयिष्यन्ति, न विज्ञानं शान्तम् इति विकल्पयिष्यन्ति, न शान्तं विज्ञानम् इति विकल्पयिष्यन्ति, न नामरूपं शान्तम् इति विकल्पयिष्यन्ति, न शान्तं नामरूपम् इति विकल्पयिष्यन्ति, न षडायतनं शान्तम् इति विकल्पयिष्यन्ति, न शान्तं षडायतनम् इति विकल्पयिष्यन्ति, न स्पर्शं शान्त इति विकल्पयिष्यन्ति, न शान्तं स्पर्श इति विकल्पयिष्यन्ति, न वेदनां शान्तेति विकल्पयिष्यन्ति, न सान्तं वेदनेति विकल्पयिष्यन्ति, न तृष्णां शान्तेति विकल्पयिष्यन्ति, न शान्तं तृष्णेति विकल्पयिष्यन्ति, नोपादानं शान्तम् इति विकल्पयिष्यन्ति, न शान्तम् उपादानम् इति विकल्पयिष्यन्ति, न भवं शान्त इति विकल्पयिष्यन्ति, न शान्तं भव इति विकल्पयिष्यन्ति, न जातिं शान्तेति विकल्पयिष्यन्ति, न शान्तं जातिर् इति विकल्पयिष्यन्ति, न जरामरणं शान्तम् इति विकल्पयिष्यन्ति, न शान्तं जरामरणम् इति विकल्पयिष्यन्ति, नाविद्यां विविक्तेति विकल्पयिष्यन्ति, न विविक्तम् अविद्येति विकल्पयिष्यन्ति, न संस्कारान् विविक्ता इति विकल्पयिष्यन्ति, न विविक्तं संस्कारा इति विकल्पयिष्यन्ति, न विज्ञानं विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तं विज्ञानम् इति विकल्पयिष्यन्ति, न नामरूपं विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तं नामरूपम् इति विकल्पयिष्यन्ति, न षडायतनं विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तं षडायतनम् इति विकल्पयिष्यन्ति, न स्पर्शं विविक्त इति विकल्पयिष्यन्ति, न विविक्तं स्पर्श इति विकल्पयिष्यन्ति, न वेदनां विविक्तेति विकल्पयिष्यन्ति, न विविक्तं वेदनेति विकल्पयिष्यन्ति, न तृष्णां विविक्तेति विकल्पयिष्यन्ति, न विविक्तं तृष्णेति विकल्पयिष्यन्ति, नोपादानं विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तम् उपादानम् इति विकल्पयिष्यन्ति, न भवं विविक्त इति विकल्पयिष्यन्ति, न विविक्तं भव इति विकल्पयिष्यन्ति, न जातिं विविक्तेति विकल्पयिष्यन्ति, न विविक्तं जातिर् इति विकल्पयिष्यन्ति, न जरामरणं विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तं जरामरणम् इति विकल्पयिष्यन्ति. (#<ÁsP_II-3_19>#) न दानपारमितां शून्येति विकल्पयिष्यन्ति, न शून्यतां दानपारमितेति विकल्पयिष्यन्ति, न शीलपारमितां शून्येति विकल्पयिष्यन्ति, न शून्यतां शीलपारमितेति विकल्पयिष्यन्ति, न क्षान्तिपारमितां शून्येति विकल्पयिष्यन्ति, न शून्यतां क्षान्तिपारमितेति विकल्पयिष्यन्ति, न वीर्यपारमितां शून्येति विकल्पयिष्यन्ति, न शून्यतां वीर्यपारमितेति विकल्पयिष्यन्ति, न ध्यानपारमितां शून्येति विकल्पयिष्यन्ति, न शून्यतां ध्यानपारमितेति विकल्पयिष्यन्ति, न प्रज्ञापारमितां शून्येति विकल्पयिष्यन्ति, न शून्यतां प्रज्ञापारमितेति विकल्पयिष्यन्ति, न दानपारमिताम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं दानपारमितेति विकल्पयिष्यन्ति, न शीलपारमिताम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं शीलपारमितेति विकल्पयिष्यन्ति, न क्षान्तिपारमिताम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं क्षान्तिपारमितेति विकल्पयिष्यन्ति, न वीर्यपारमिताम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं वीर्यपारमितेति विकल्पयिष्यन्ति, न ध्यानपारमिताम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं ध्यानपारमितेति विकल्पयिष्यन्ति, न प्रज्ञापारमिताम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं प्रज्ञापारमितेति विकल्पयिष्यन्ति, न दानपारमिताम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं दानपारमितेति विकल्पयिष्यन्ति, न शीलपारमिताम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं शीलपारमितेति विकल्पयिष्यन्ति, न क्षान्तिपारमिताम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं क्षान्तिपारमितेति विकल्पयिष्यन्ति, न वीर्यपारमिताम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं वीर्यपारमितेति विकल्पयिष्यन्ति, न ध्यानपारमिताम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं ध्यानपारमितेति विकल्पयिष्यन्ति, न प्रज्ञापारमिताम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं प्रज्ञापारमितेति विकल्पयिष्यन्ति, न दानपारमिताम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं दानपारमितेति विकल्पयिष्यन्ति, न शीलपारमिताम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं शीलपारमितेति विकल्पयिष्यन्ति, न क्षान्तिपारमिताम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं क्षान्तिपारमितेति विकल्पयिष्यन्ति, न वीर्यपारमिताम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं वीर्यपारमितेति विकल्पयिष्यन्ति, न ध्यानपारमिताम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं ध्यानपारमितेति विकल्पयिष्यन्ति, न प्रज्ञापारमिताम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं प्रज्ञापारमितेति विकल्पयिष्यन्ति, न दानपारमिताम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं दानपारमितेति (#<ÁsP_II-3_20>#) विकल्पयिष्यन्ति, न शीलपारमिताम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं शीलपारमितेति विकल्पयिष्यन्ति, न क्षान्तिपारमिताम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं क्षान्तिपारमितेति विकल्पयिष्यन्ति, न वीर्यपारमिताम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं वीर्यपारमितेति विकल्पयिष्यन्ति, न ध्यानपारमिताम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं ध्यानपारमितेति विकल्पयिष्यन्ति, न प्रज्ञापारमिताम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं प्रज्ञापारमितेति विकल्पयिष्यन्ति, न दानपारमितां शान्तेति विकल्पयिष्यन्ति, न शान्तं दानपारमितेति विकल्पयिष्यन्ति, न शीलपारमितां शान्तेति विकल्पयिष्यन्ति, न शान्तं शीलपारमितेति विकल्पयिष्यन्ति, न क्षान्तिपारमितां शान्तेति विकल्पयिष्यन्ति, न शान्तं क्षान्तिपारमितेति विकल्पयिष्यन्ति, न वीर्यपारमितां शान्तेति विकल्पयिष्यन्ति, न शान्तं वीर्यपारमितेति विकल्पयिष्यन्ति, न ध्यानपारमितां शान्तेति विकल्पयिष्यन्ति, न शान्तं ध्यानपारमितेति विकल्पयिष्यन्ति, न प्रज्ञापारमितां शान्तेति विकल्पयिष्यन्ति, न शान्तं प्रज्ञापारमितेति विकल्पयिष्यन्ति, न दानपारमितां विविक्तेति विकल्पयिष्यन्ति, न विविक्तं दानपारमितेति विकल्पयिष्यन्ति, न शीलपारमितां विविक्तेति विकल्पयिष्यन्ति, न विविक्तं शीलपारमितेति विकल्पयिष्यन्ति, न क्षान्तिपारमितां विविक्तेति विकल्पयिष्यन्ति, न विविक्तं क्षान्तिपारमितेति विकल्पयिष्यन्ति, न वीर्यपारमितां विविक्तेति विकल्पयिष्यन्ति, न विविक्तं वीर्यपारमितेति विकल्पयिष्यन्ति, न ध्यानपारमितां विविक्तेति विकल्पयिष्यन्ति, न विविक्तं ध्यानपारमितेति विकल्पयिष्यन्ति, न प्रज्ञापारमितां विविक्तेति विकल्पयिष्यन्ति, न विविक्तं प्रज्ञापारमितेति विकल्पयिष्यन्ति. नाध्यात्मशून्यतां शून्येति विकल्पयिष्यन्ति, न शून्यताम् अध्यात्मशून्यतेति विकल्पयिष्यन्ति, न बहिर्धाशून्यतां शून्येति विकल्पयिष्यन्ति, न शून्यतां बहिर्धाशून्यतेति विकल्पयिष्यन्ति, नाध्यात्मबहिर्धाशून्यतां शून्येति विकल्पयिष्यन्ति, न शून्यताम् अध्यात्मबहिर्धाशून्यतेति विकल्पयिष्यन्ति, न शून्यताशून्यतां शून्येति विकल्पयिष्यन्ति, न शून्यतां शून्यताशून्यतेति विकल्पयिष्यन्ति, न महाशून्यतां शून्येति विकल्पयिष्यन्ति, न शून्यतां महाशून्यतेति विकल्पयिष्यन्ति, न परमार्थशून्यतां शून्येति विकल्पयिष्यन्ति, न शून्यतां परमार्थशून्यतेति विकल्पयिष्यन्ति, न संस्कृतशून्यतां शून्येति विकल्पयिष्यन्ति, न शून्यतां संस्कृतशून्यतेति विकल्पयिष्यन्ति, नासंस्कृतशून्यतां शून्येति विकल्पयिष्यन्ति, न शून्यताम् असंस्कृतशून्यतेति विकल्पयिष्यन्ति, नात्यन्तशून्यतां शून्येति विकल्पयिष्यन्ति, (#<ÁsP_II-3_21>#) न शून्यताम् अत्यन्तशून्यतेति विकल्पयिष्यन्ति, नानवरग्रशून्यतां शून्येति विकल्पयिष्यन्ति, न शून्यताम् अनवराग्रशून्यतेति विकल्पयिष्यन्ति, नानवकारशून्यतां शून्येति विकल्पयिष्यन्ति, न शून्यताम् अनवकारशून्यतेति विकल्पयिष्यन्ति, न प्रकृतिशून्यतां शून्येति विकल्पयिष्यन्ति, न शून्यतां प्रकृतिशून्यतेति विकल्पयिष्यन्ति, न सर्वधर्मशून्यतां शून्येति विकल्पयिष्यन्ति, न शून्यतां सर्वधर्मशून्यतेति विकल्पयिष्यन्ति, न स्वलक्षणशून्यतां शून्येति विकल्पयिष्यन्ति, न शून्यतां स्वलक्षणशून्यतेति विकल्पयिष्यन्ति, नानुपलम्भशून्यतां शून्येति विकल्पयिष्यन्ति, न शून्यताम् अनुपलम्भशून्यतेति विकल्पयिष्यन्ति, नाभावशून्यतां शून्येति विकल्पयिष्यन्ति, न शून्यताम् अभावशून्यतेति विकल्पयिष्यन्ति, न स्वभावशून्यतां शून्येति विकल्पयिष्यन्ति, न शून्यतां स्वभावशून्यतेति विकल्पयिष्यन्ति, नाभावस्वभावशून्यतां शून्येति विकल्पयिष्यन्ति, न शून्यताम् अभावस्वभावशून्यतेति विकल्पयिष्यन्ति, नाध्यात्मशून्यताम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तम् अध्यात्मशून्यतेति विकल्पयिष्यन्ति, न बहिर्धाशून्यताम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं बहिर्धाशून्यतेति विकल्पयिष्यन्ति, नाध्यात्मबहिर्धाशून्यताम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तम् अध्यात्मबहिर्धाशून्यतेति विकल्पयिष्यन्ति, न शून्यताशून्यताम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं शून्यताशून्यतेति विकल्पयिष्यन्ति, न महाशून्यताम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं महाशून्यतेति विकल्पयिष्यन्ति, न परमार्थशून्यताम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं परमार्थशून्यतेति विकल्पयिष्यन्ति, न संस्कृतशून्यताम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं संस्कृतशून्यतेति विकल्पयिष्यन्ति, नासंस्कृतशून्यताम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तम् असंस्कृतशून्यतेति विकल्पयिष्यन्ति, नात्यन्तशून्यताम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तम् अत्यन्तशून्यतेति विकल्पयिष्यन्ति, नानवराग्रशून्यताम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तम् अनवराग्रशून्यतेति विकल्पयिष्यन्ति, नानवकारशून्यताम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तम् अनवकारशून्यतेति विकल्पयिष्यन्ति, न प्रकृतिशून्यताम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं प्रकृतिशून्यतेति विकल्पयिष्यन्ति, न सर्वधर्मशून्यताम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं सर्वधर्मशून्यतेति विकल्पयिष्यन्ति, न स्वलक्षणशून्यताम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं स्वलक्षणशून्यतेति विकल्पयिष्यन्ति, नानुपलम्भशून्यताम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तम् (#<ÁsP_II-3_22>#) अनुपलम्भशून्यतेति विकल्पयिष्यन्ति, नाभावशून्यताम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तम् अभावशून्यतेति विकल्पयिष्यन्ति, न स्वभावशून्यताम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं स्वभावशून्यतेति विकल्पयिष्यन्ति, नाभावस्वभावशून्यताम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तम् अभावस्वभावशून्यतेति विकल्पयिष्यन्ति, नाध्यात्मशून्यताम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितम् अध्यात्मशून्यतेति विकल्पयिष्यन्ति, न बहिर्धाशून्यताम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं बहिर्धाशून्यतेति विकल्पयिष्यन्ति, नाध्यात्मबहिर्धाशून्यताम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितम् अध्यात्मबहिर्धाशून्यतेति विकल्पयिष्यन्ति, न शून्यताशून्यताम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं शून्यताशून्यतेति विकल्पयिष्यन्ति, न महाशून्यताम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं महाशून्यतेति विकल्पयिष्यन्ति, न परमार्थशून्यताम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं परमार्थशून्यतेति विकल्पयिष्यन्ति, न संस्कृतशून्यताम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं संस्कृतशून्यतेति विकल्पयिष्यन्ति, नासंस्कृतशून्यताम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितम् असंस्कृतशून्यतेति विकल्पयिष्यन्ति, नात्यन्तशून्यताम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितम् अत्यन्तशून्यतेति विकल्पयिष्यन्ति, नानवराग्रशून्यताम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितम् अनवराग्रशून्यतेति विकल्पयिष्यन्ति, नानवकारशून्यताम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितम् अनवकारशून्यतेति विकल्पयिष्यन्ति, न प्रकृतिशून्यताम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं प्रकृतिशून्यतेति विकल्पयिष्यन्ति, न सर्वधर्मशून्यताम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं सर्वधर्मशून्यतेति विकल्पयिष्यन्ति, न स्वलक्षणशून्यताम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं स्वलक्षणशून्यतेति विकल्पयिष्यन्ति, नानुपलम्भशून्यताम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितम् अनुपलम्भशून्यतेति विकल्पयिष्यन्ति, नाभावशून्यताम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितम् अभावशून्यतेति विकल्पयिष्यन्ति, न स्वभावशून्यताम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं स्वभावशून्यतेति विकल्पयिष्यन्ति, नाभावस्वभावशून्यताम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितम् अभावस्वभावशून्यतेति विकल्पयिष्यन्ति, नाध्यात्मशून्यताम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादम् अध्यात्मशून्यतेति विकल्पयिष्यन्ति, न बहिर्धाशून्यताम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं बहिर्धाशून्यतेति विकल्पयिष्यन्ति, नाध्यात्मबहिर्धाशून्यताम् (#<ÁsP_II-3_23>#) अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादम् अध्यात्मबहिर्धाशून्यतेति विकल्पयिष्यन्ति, न शून्यताशून्यताम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं शून्यताशून्यतेति विकल्पयिष्यन्ति, न महाशून्यताम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं महाशून्यतेति विकल्पयिष्यन्ति, न परमार्थशून्यताम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं परमार्थशून्यतेति विकल्पयिष्यन्ति, न संस्कृतशून्यताम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं संस्कृतशून्यतेति विकल्पयिष्यन्ति, नासंस्कृतशून्यताम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादम् असंस्कृतशून्यतेति विकल्पयिष्यन्ति, नात्यन्तशून्यताम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादम् अत्यनशून्यतेति विकल्पयिष्यन्ति, नानवराग्रशून्यताम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादम् अनवराग्रशून्यतेति विकल्पयिष्यन्ति, नानवकारशून्यताम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादम् अनवकारशून्यतेति विकल्पयिष्यन्ति, न प्रकृतिशून्यताम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं प्रकृतिशून्यतेति विकल्पयिष्यन्ति, न सर्वधर्मशून्यताम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं सर्वधर्मशून्यतेति विकल्पयिष्यन्ति, न स्वलक्षणशून्यताम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं स्वलक्षणशून्यतेति विकल्पयिष्यन्ति, नानुपलम्भशून्यताम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादम् अनुपलम्भशून्यतेति विकल्पयिष्यन्ति, नाभावशून्यताम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादम् अभावशून्यतेति विकल्पयिष्यन्ति, न स्वभावशून्यताम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं स्वभावशून्यतेति विकल्पयिष्यन्ति, नाभावस्वभावशून्यताम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादम् अभावस्वभावशून्यतेति विकल्पयिष्यन्ति, नाध्यात्मशून्यताम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधम् अध्यात्मशून्यतेति विकल्पयिष्यन्ति, न बहिर्धाशून्यताम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं बहिर्धाशून्यतेति विकल्पयिष्यन्ति, नाध्यात्मबहिर्धाशून्यताम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधम् अध्यात्मबहिर्धाशून्यतेति विकल्पयिष्यन्ति, न शून्यताशून्यताम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं शून्यताशून्यतेति विकल्पयिष्यन्ति, न महाशून्यताम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं महाशून्यतेति विकल्पयिष्यन्ति, न परमार्थशून्यताम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं परमार्थशून्यतेति विकल्पयिष्यन्ति, न संस्कृतशून्यताम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं संस्कृतशून्यतेति विकल्पयिष्यन्ति, नासंस्कृतशून्यताम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधम् असंस्कृतशून्यतेति विकल्पयिष्यन्ति, (#<ÁsP_II-3_24>#) नात्यन्तशून्यताम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधम् अत्यन्तशून्यतेति विकल्पयिष्यन्ति, नानवराग्रशून्यताम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधम् अनवराग्रशून्यतेति विकल्पयिष्यन्ति, नानवकारशून्यताम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधम् अनवकारशून्यतेति विकल्पयिष्यन्ति, न प्रकृतिशून्यताम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं प्रकृतिशून्यतेति विकल्पयिष्यन्ति, न सर्वधर्मशून्यताम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं सर्वधर्मशून्यतेति विकल्पयिष्यन्ति, न स्वलक्षणशून्यताम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं स्वलक्षणशून्यतेति विकल्पयिष्यन्ति, नानुपलम्भशून्यताम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधम् अनुपलम्भशून्यतेति विकल्पयिष्यन्ति, नाभावशून्यताम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधम् अभावशून्यतेति विकल्पयिष्यन्ति, न स्वभावशून्यताम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं स्वभावशून्यतेति विकल्पयिष्यन्ति, नाभावस्वभावशून्यताम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधम् अभावस्वभावशून्यतेति विकल्पयिष्यन्ति, नाध्यात्मशून्यतां शान्तेति विकल्पयिष्यन्ति, न शान्तम् अध्यात्मशून्यतेति विकल्पयिष्यन्ति, न बहिर्धाशून्यतां शान्तेति विकल्पयिष्यन्ति, न शान्तं बहिर्धाशून्यतेति विकल्पयिष्यन्ति, नाध्यात्मबहिर्धाशून्यतां शान्तेति विकल्पयिष्यन्ति, न शान्तम् अध्यात्मबहिर्धाशून्यतेति विकल्पयिष्यन्ति, न शून्यताशून्यतां शान्तेति विकल्पयिष्यन्ति, न शान्तं शून्यताशून्यतेति विकल्पयिष्यन्ति, न महाशून्यतां शान्तेति विकल्पयिष्यन्ति, न शान्तं महाशून्यतेति विकल्पयिष्यन्ति, न परमार्थशून्यतां शान्तेति विकल्पयिष्यन्ति, न शान्तं परमार्थशून्यतेति विकल्पयिष्यन्ति, न संस्कृतशून्यतां शान्तेति विकल्पयिष्यन्ति, न शान्तं संस्कृतशून्यतेति विकल्पयिष्यन्ति, नासंस्कृतशून्यतां शान्तेति विकल्पयिष्यन्ति, न शान्तम् असंस्कृतशून्यतेति विकल्पयिष्यन्ति, नात्यन्तशून्यतां शान्तेति विकल्पयिष्यन्ति, न शान्तम् अत्यन्तशून्यतेति विकल्पयिष्यन्ति, नानवराग्रशून्यतां शान्तेति विकल्पयिष्यन्ति, न शान्तम् अनवराग्रशून्यतेति विकल्पयिष्यन्ति, नानवकारशून्यतां शान्तेति विकल्पयिष्यन्ति, न शान्तम् अनवकारशून्यतेति विकल्पयिष्यन्ति, न प्रकृतिशून्यतां शान्तेति विकल्पयिष्यन्ति, न शान्तं प्रकृतिशून्यतेति विकल्पयिष्यन्ति, न सर्वधर्मशून्यतां शान्तेति विकल्पयिष्यन्ति, न शान्तं सर्वधर्मशून्यतेति विकल्पयिष्यन्ति, न स्वलक्षणशून्यतां शान्तेति विकल्पयिष्यन्ति, न शान्तं स्वलक्षणशून्यतेति विकल्पयिष्यन्ति, नानुपलम्भशून्यतां शान्तेति विकल्पयिष्यन्ति, न शान्तम् अनुपलम्भशून्यतेति विकल्पयिष्यन्ति, नाभावशून्यतां शान्तेति विकल्पयिष्यन्ति, (#<ÁsP_II-3_25>#) न शान्तम् अभावशून्यतेति विकल्पयिष्यन्ति, न स्वभावशून्यतां शान्तेति विकल्पयिष्यन्ति, न शान्तं स्वभावशून्यतेति विकल्पयिष्यन्ति, नाभावस्वभावशून्यतां शान्तेति विकल्पयिष्यन्ति, न शान्तम् अभावस्वभावशून्यतेति विकल्पयिष्यन्ति, नाध्यात्मशून्यतां विविक्तेति विकल्पयिष्यन्ति, न विविक्तम् अध्यात्मशून्यतेति विकल्पयिष्यन्ति, न बहिर्धाशून्यतां विविक्तेति विकल्पयिष्यन्ति, न विविक्तं बहिर्धाशून्यतेति विकल्पयिष्यन्ति, नाध्यात्मबहिर्धाशून्यतां विविक्तेति विकल्पयिष्यन्ति, न विविक्तम् अध्यात्मबहिर्धाशून्यतेति विकल्पयिष्यन्ति, न शून्यताशून्यतां विविक्तेति विकल्पयिष्यन्ति, न विविक्तं शून्यताशून्यतेति विकल्पयिष्यन्ति, न महाशून्यतां विविक्तेति विकल्पयिष्यन्ति, न विविक्तं महाशून्यतेति विकल्पयिष्यन्ति, न परमार्थशून्यतां विविक्तेति विकल्पयिष्यन्ति, न विविक्तं परमार्थशून्यतेति विकल्पयिष्यन्ति, न संस्कृतशून्यतां विविक्तेति विकल्पयिष्यन्ति, न विविक्तं संस्कृतशून्यतेति विकल्पयिष्यन्ति, नासंस्कृतशून्यतां विविक्तेति विकल्पयिष्यन्ति, न विविक्तम् असंस्कृतशून्यतेति विकल्पयिष्यन्ति, नात्यन्तशून्यतां विविक्तेति विकल्पयिष्यन्ति, न विविक्तम् अत्यन्तशून्यतेति विकल्पयिष्यन्ति, नानवराग्रशून्यतां विविक्तेति विकल्पयिष्यन्ति, न विविक्तम् अनवराग्रशून्यतेति विकल्पयिष्यन्ति, नानवकारशून्यतां विविक्तेति विकल्पयिष्यन्ति, न विविक्तम् अनवकारशून्यतेति विकल्पयिष्यन्ति, न प्रकृतिशून्यतां विविक्तेति विकल्पयिष्यन्ति, न विविक्तं प्रकृतिशून्यतेति विकल्पयिष्यन्ति, न सर्वधर्मशून्यतां विविक्तेति विकल्पयिष्यन्ति, न विविक्तं सर्वधर्मशून्यतेति विकल्पयिष्यन्ति, न स्वलक्षणशून्यतां विविक्तेति विकल्पयिष्यन्ति, न विविक्तं स्वलक्षणशून्यतेति विकल्पयिष्यन्ति, नानुपलम्भशून्यतां विविक्तेति विकल्पयिष्यन्ति, न विविक्तम् अनुपलम्भशून्यतेति विकल्पयिष्यन्ति, नाभावशून्यतां विविक्तेति विकल्पयिष्यन्ति, न विविक्तम् अभावशून्यतेति विकल्पयिष्यन्ति, न स्वभावशून्यतां विविक्तेति विकल्पयिष्यन्ति, न विविक्तं स्वभावशून्यतेति विकल्पयिष्यन्ति, नाभावस्वभावशून्यतां विविक्तेति विकल्पयिष्यन्ति, न विविक्तम् अभावस्वभावशून्यतेति विकल्पयिष्यन्ति. न स्मृत्युपस्थानानि शून्यानीति विकल्पयिष्यन्ति, न शून्यतां स्मृत्युपस्थानानीति विकल्पयिष्यन्ति, न स्मृत्युपस्थानान्य् आनिमित्तानीति विकल्पयिष्यन्ति, नानिमित्तां स्मृत्युपस्थानानीति विकल्पयिष्यन्ति, न स्मृत्युपस्थानान्य् अप्रणिहितानीति विकल्पयिष्यन्ति, नाप्रणिहितं स्मृत्युपस्थानानीति विकल्पयिष्यन्ति, न स्मृत्युपस्थानान्य् अनुत्पाद इति विकल्पयिष्यन्ति, (#<ÁsP_II-3_26>#) नानुत्पादं स्मृत्युपस्थानानीति विकल्पयिष्यन्ति, न स्मृत्युपस्थानान्य् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं स्मृत्युपस्थानानीति विकल्पयिष्यन्ति, न स्मृत्युपस्थानानि शान्तानीति विकल्पयिष्यन्ति, न शान्तं स्मृत्युपस्थानानीति विकल्पयिष्यन्ति, न स्मृत्युपस्थानानि विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तं स्मृत्युपस्थानानीति विकल्पयिष्यन्ति. न सम्यक्प्रहाणानि शून्यानीति विकल्पयिष्यन्ति, न शून्यतां सम्यक्प्रहाणानीति विकल्पयिष्यन्ति, न सम्यक्प्रहाणान्य् आनिमित्तानीति विकल्पयिष्यन्ति, नानिमित्तं सम्यक्प्रहाणानीति विकल्पयिष्यन्ति, न सम्यक्प्रहाणान्य् अप्रणिहितानीति विकल्पयिष्यन्ति, नाप्रणिहितं सम्यक्प्रहाणानीति विकल्पयिष्यन्ति, न सम्यक्प्रहाणान्य् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं सम्यक्प्रहाणानीति विकल्पयिष्यन्ति, न सम्यक्प्रहाणान्य् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं सम्यक्प्रहाणानीति विकल्पयिष्यन्ति, न सम्यक्प्रहाणानि शान्तानीति विकल्पयिष्यन्ति, न शान्तं सम्यक्प्रहाणानीति विकल्पयिष्यन्ति, न सम्यक्प्रहाणानि विविक्तानीति विकल्पयिष्यन्ति, न विविक्तं सम्यक्प्रहाणानीति विकल्पयिष्यन्ति. नर्द्धिपादान् शून्या इति विकल्पयिष्यन्ति, न शून्यताम् ऋद्धिपादा इति विकल्पयिष्यन्ति, नर्द्धिपादान् आनिमित्त इति विकल्पयिष्यन्ति, नानिमित्तम् ऋद्धिपादा इति विकल्पयिष्यन्ति, नर्द्धिपादान् अप्रणिहित इति विकल्पयिष्यन्ति, नाप्रणिहितम् ऋद्धिपादा इति विकल्पयिष्यन्ति, नर्द्धिपादान् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादम् ऋद्धिपादा इति विकल्पयिष्यन्ति, नर्द्धिपादान् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधम् ऋद्धिपादा इति विकल्पयिष्यन्ति, नर्द्धिपादान् शान्ता इति विकल्पयिष्यन्ति, न शान्तम् ऋद्धिपादा इति विकल्पयिष्यन्ति, नर्द्धिपादान् विविक्ता इति विकल्पयिष्यन्ति, न विविक्तम् ऋद्धिपादा इति विकल्पयिष्यन्ति. नेन्द्रियाणि शून्यानीति विकल्पयिष्यन्ति, न शून्यताम् इन्द्रियाणीति विकल्पयिष्यन्ति, नेन्द्रियाण्य् आनिमित्तानीति विकल्पयिष्यन्ति, नानिमित्तम् इन्द्रियाणीति विकल्पयिष्यन्ति, नेन्द्रियाण्य् अप्रणिहितानीति विकल्पयिष्यन्ति, नाप्रणिहितम् इन्द्रियाणीति विकल्पयिष्यन्ति, नेन्द्रियाण्य् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादम् इन्द्रियाणीति विकल्पयिष्यन्ति, नेन्द्रियाण्य् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधम् इन्द्रियाणीति विकल्पयिष्यन्ति, नेन्द्रियाणि शान्तानीति विकल्पयिष्यन्ति, न शान्तम् इन्द्रियाणीति विकल्पयिष्यन्ति, नेन्द्रियाणि विविक्तानीति विकल्पयिष्यन्ति, न विविक्तम् इन्द्रियाणीति विकल्पयिष्यन्ति. न बलानि शून्यानीति विकल्पयिष्यन्ति, न शून्यतां बलानीति विकल्पयिष्यन्ति, न बलान्य् आनिमित्तानीति विकल्पयिष्यन्ति, नानिमित्तं बलानीति विकल्पयिष्यन्ति, (#<ÁsP_II-3_27>#) न बलान्य् अप्रणिहितानीति विकल्पयिष्यन्ति, नाप्रणिहितं बलानीति विकल्पयिष्यन्ति, न बलान्य् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं बलानीति विकल्पयिष्यन्ति, न बलान्य् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं बलानीति विकल्पयिष्यन्ति, न बलानि शान्तम् इति विकल्पयिष्यन्ति, न शान्तं बलानीति विकल्पयिष्यन्ति, न बलानि विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तं बलानीति विकल्पयिष्यन्ति. न बोध्यङ्गानि शून्यानीति विकल्पयिष्यन्ति, न शून्यतां बोध्यङ्गानीति विकल्पयिष्यन्ति, न बोध्यङ्गान्य् आनिमित्तानीति विकल्पयिष्यन्ति, नानिमित्तं बोध्यङ्गानीति विकल्पयिष्यन्ति, न बोध्यङ्गान्य् अप्रणिहितानीति विकल्पयिष्यन्ति, नाप्रणिहितं बोध्यङ्गानीति विकल्पयिष्यन्ति, न बोध्यङ्गान्य् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं बोध्यङ्गानीति विकल्पयिष्यन्ति, न बोध्यङ्गान्य् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं बोध्यङ्गानीति विकल्पयिष्यन्ति, न बोध्यङ्गानि शान्तानीति विकल्पयिष्यन्ति, न शान्तं बोध्यङ्गानीति विकल्पयिष्यन्ति, न बोध्यङ्गानि विविक्तानीति विकल्पयिष्यन्ति, न विविक्तं बोध्यङ्गानीति विकल्पयिष्यन्ति. nÃryëÂÃÇgaæ मार्गं शून्यत इति विकल्पयिष्यन्ति, न शून्यताम् ÃryëÂÃÇgaæ मार्ग इति विकल्पयिष्यन्ति, nÃryëÂÃÇgaæ मार्गम् आनिमित्त इति विकल्पयिष्यन्ति, नानिमित्तं ÃryëÂÃÇgaæ मार्ग इति विकल्पयिष्यन्ति, nÃryëÂÃÇgaæ मार्गम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितम् ÃryëÂÃÇgaæ मार्ग इति विकल्पयिष्यन्ति, nÃryëÂÃÇgaæ मार्गम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादम् ÃryëÂÃÇgaæ मार्ग इति विकल्पयिष्यन्ति, nÃryëÂÃÇgaæ मार्गम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधम् ÃryëÂÃÇgaæ मार्ग इति विकल्पयिष्यन्ति, nÃryëÂÃÇgaæ मार्गं शान्त इति विकल्पयिष्यन्ति, न शान्तम् ÃryëÂÃÇgaæ मार्ग इति विकल्पयिष्यन्ति, nÃryëÂÃÇgaæ मार्गं विविक्त इति विकल्पयिष्यन्ति, न विविक्तम् ÃryëÂÃÇgaæ मार्ग इति विकल्पयिष्यन्ति. नार्यसत्यानि शून्यानीति विकल्पयिष्यन्ति, न शून्यताम् आर्यसत्यानीति विकल्पयिष्यन्ति, नार्यसत्यान्य् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तम् आर्यसत्यानीति विकल्पयिष्यन्ति, नार्यसत्यान्य् अप्रणिहितानीति विकल्पयिष्यन्ति, नाप्रणिहितम् आर्यसत्यानीति विकल्पयिष्यन्ति, नार्यसत्यान्य् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादम् आर्यसत्यानीति विकल्पयिष्यन्ति, नार्यसत्यान्य् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधम् आर्यसत्यानीति विकल्पयिष्यन्ति, नार्यसत्यानि शान्तानीति विकल्पयिष्यन्ति, न शान्तम् आर्यसत्यानीति विकल्पयिष्यन्ति, नार्यसत्यानि विविक्तानीति विकल्पयिष्यन्ति, न विविक्तम् आर्यसत्यानीति विकल्पयिष्यन्ति. (#<ÁsP_II-3_28>#) न ध्यानानि शून्यानीति विकल्पयिष्यन्ति, न शून्यतां ध्यानानीति विकल्पयिष्यन्ति, न ध्यानान्य् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं ध्यानानीति विकल्पयिष्यन्ति, न ध्यानान्य् अप्रणिहितानीति विकल्पयिष्यन्ति, नाप्रणिहितं ध्यानानीति विकल्पयिष्यन्ति, न ध्यानान्य् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं ध्यानानीति विकल्पयिष्यन्ति, न ध्यानान्य् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं ध्यानानीति विकल्पयिष्यन्ति, न ध्यानानि शान्तानीति विकल्पयिष्यन्ति, न शान्तं ध्यानानीति विकल्पयिष्यन्ति, न ध्यानानि विविक्तानीति विकल्पयिष्यन्ति, न विविक्तं ध्यानानीति विकल्पयिष्यन्ति. नाप्रमाणानि शून्यानीति विकल्पयिष्यन्ति, न शून्यताम् अप्रमाणानीति विकल्पयिष्यन्ति, नाप्रमाणान्य् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तम् अप्रमाणानीति विकल्पयिष्यन्ति, नाप्रमाणान्य् अप्रणिहितानीति विकल्पयिष्यन्ति, नाप्रणिहितम् अप्रमाणानीति विकल्पयिष्यन्ति, नाप्रमाणान्य् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादम् अप्रमाणानीति विकल्पयिष्यन्ति, नाप्रमाणान्य् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधम् अप्रमाणानीति विकल्पयिष्यन्ति, नाप्रमाणानि शान्तानीति विकल्पयिष्यन्ति, न शान्तम् अप्रमाणानीति विकल्पयिष्यन्ति, नाप्रमाणानि विविक्तानीति विकल्पयिष्यन्ति, न विविक्तम् अप्रमाणानीति विकल्पयिष्यन्ति. नारूप्यसमापत्तीः शून्या इति विकल्पयिष्यन्ति, न शून्यताम् आरूप्यसमापत्तय इति विकल्पयिष्यन्ति, नारूप्यसमापत्तीर् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तम् आरूप्यसमापत्तय इति विकल्पयिष्यन्ति, नारूप्यसमापत्तीर् अप्रणिहितानीति विकल्पयिष्यन्ति, नाप्रणिहितम् आरूप्यसमापत्तय इति विकल्पयिष्यन्ति, नारूप्यसमापत्तीर् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादम् आरूप्यसमापत्तय इति विकल्पयिष्यन्ति, नारूप्यसमापत्तीर् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधम् आरूप्यसमापत्तय इति विकल्पयिष्यन्ति, नारूप्यसमापत्तीः शान्ता इति विकल्पयिष्यन्ति, न शान्तम् आरूप्यसमापत्तय इति विकल्पयिष्यन्ति, नारूप्यसमापत्तीर् विविक्ता इति विकल्पयिष्यन्ति, न विविक्तम् आरूप्यसमापत्तय इति विकल्पयिष्यन्ति. nëÂau विमोक्षान् शून्या इति विकल्पयिष्यन्ति, न शून्यताम् अष्टौ विमोक्षा इति विकल्पयिष्यन्ति, nëÂau विमोक्षान् आनिमित्ता इति विकल्पयिष्यन्ति, नानिमित्तम् अष्टौ विमोक्षा इति विकल्पयिष्यन्ति, nëÂau विमोक्षान् अप्रणिहिता इति विकल्पयिष्यन्ति, नाप्रणिहितम् अष्टौ विमोक्षा इति विकल्पयिष्यन्ति, nëÂau विमोक्षान् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादम् अष्टौ विमोक्षा इति (#<ÁsP_II-3_29>#) विकल्पयिष्यन्ति, nëÂau विमोक्षान् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधम् अष्टौ विमोक्षा इति विकल्पयिष्यन्ति, nëÂau विमोक्षान् शान्ता इति विकल्पयिष्यन्ति, न शान्तम् अष्टौ विमोक्षा इति विकल्पयिष्यन्ति, nëÂau विमोक्षान् विविक्ता इति विकल्पयिष्यन्ति, न विविक्तम् अष्टौ विमोक्षा इति विकल्पयिष्यन्ति. न नवानुपूर्वविहारसमापत्तीः शून्या इति विकल्पयिष्यन्ति, न शून्यतां नवानुपूर्वविहारसमापत्तय इति विकल्पयिष्यन्ति, न नवानुपूर्वविहारसमापत्तीर् आनिमित्ता इति विकल्पयिष्यन्ति, नानिमित्तं नवानुपूर्वविहारसमापत्तय इति विकल्पयिष्यन्ति, न नवानुपूर्वविहारसमापत्तीर् अप्रणिहिता इति विकल्पयिष्यन्ति, नाप्रणिहितं नवानुपूर्वविहारसमापत्तय इति विकल्पयिष्यन्ति, न नवानुपूर्वविहारसमापत्तीर् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं नवानुपूर्वविहारसमापत्तय इति विकल्पयिष्यन्ति, न नवानुपूर्वविहारसमापत्तीर् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं नवानुपूर्वविहारसमापत्तय इति विकल्पयिष्यन्ति, न नवानुपूर्वविहारसमापत्तीः शान्ता इति विकल्पयिष्यन्ति, न शान्तं नवानुपूर्वविहारसमापत्तय इति विकल्पयिष्यन्ति, न नवानुपूर्वविहारसमापत्तीर् विविक्ता इति विकल्पयिष्यन्ति, न विविक्तं नवानुपूर्वविहारसमापत्तय इति विकल्पयिष्यन्ति. न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि शून्यानीति विकल्पयिष्यन्ति, न शून्यतां शून्यतानिमित्ताप्रणिहितविमोक्षमुखानीति विकल्पयिष्यन्ति, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् आनिमित्तानीति विकल्पयिष्यन्ति, नानिमित्तं शून्यतानिमित्ताप्रणिहितविमोक्षमुखानीति विकल्पयिष्यन्ति, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अप्रणिहितानीति विकल्पयिष्यन्ति, नाप्रणिहितं शून्यतानिमित्ताप्रणिहितविमोक्षमुखानीति विकल्पयिष्यन्ति, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं शून्यतानिमित्ताप्रणिहितविमोक्षमुखानीति विकल्पयिष्यन्ति, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं शून्यतानिमित्ताप्रणिहितविमोक्षमुखानीति विकल्पयिष्यन्ति, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि शान्तानीति विकल्पयिष्यन्ति, न शान्तं शून्यतानिमित्ताप्रणिहितविमोक्षमुखानीति विकल्पयिष्यन्ति, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि विविक्तानीति विकल्पयिष्यन्ति, न विविक्तं शून्यतानिमित्ताप्रणिहितविमोक्षमुखानीति विकल्पयिष्यन्ति, नाभिज्ञाः शून्या इति विकल्पयिष्यन्ति, न शून्यताम् अभिज्ञा इति विकल्पयिष्यन्ति, नाभिज्ञा आनिमित्ता इति विकल्पयिष्यन्ति, नानिमित्तम् अभिज्ञा इति विकल्पयिष्यन्ति, नाभिज्ञा अप्रणिहिता इति विकल्पयिष्यन्ति, नाप्रणिहितम् अभिज्ञा इति विकल्पयिष्यन्ति, नाभिज्ञा अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादम् (#<ÁsP_II-3_30>#) अभिज्ञा इति विकल्पयिष्यन्ति, नाभिज्ञा अनिरोध इति विकल्पयिष्यन्ति, नानिरोधम् अभिज्ञा इति विकल्पयिष्यन्ति, नाभिज्ञाः शान्ता इति विकल्पयिष्यन्ति, न शान्तम् अभिज्ञा इति विकल्पयिष्यन्ति, नाभिज्ञा विविक्ता इति विकल्पयिष्यन्ति, न विविक्तम् अभिज्ञा इति विकल्पयिष्यन्ति. न समाधीन् शून्या इति विकल्पयिष्यन्ति, न शून्यतां समाधय इति विकल्पयिष्यन्ति, न समाधीन् आनिमित्ता इति विकल्पयिष्यन्ति, नानिमित्तं समाधय इति विकल्पयिष्यन्ति, न समाधीन् अप्रणिहिता इति विकल्पयिष्यन्ति, नाप्रणिहितं समाधय इति विकल्पयिष्यन्ति, न समाधीन् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं समाधय इति विकल्पयिष्यन्ति, न समाधीन् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं समाधय इति विकल्पयिष्यन्ति, न समाधीन् शान्ता इति विकल्पयिष्यन्ति, न शान्तं समाधय इति विकल्पयिष्यन्ति, न समाधीन् विविक्ता इति विकल्पयिष्यन्ति, न विविक्तं समाधय इति विकल्पयिष्यन्ति. न धारणीमुखानि शून्यानीति विकल्पयिष्यन्ति, न शून्यतां धारणीमुखानीति विकल्पयिष्यन्ति, न धारणीमुखान्य् आनिमित्तानीति विकल्पयिष्यन्ति, नानिमित्तं धारणीमुखानीति विकल्पयिष्यन्ति, न धारणीमुखान्य् अप्रणिहितानीति विकल्पयिष्यन्ति, नाप्रणिहितं धारणीमुखानीति विकल्पयिष्यन्ति, न धारणीमुखान्य् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं धारणीमुखानीति विकल्पयिष्यन्ति, न धारणीमुखान्य् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं धारणीमुखानीति विकल्पयिष्यन्ति, न धारणीमुखानि शान्तानीति विकल्पयिष्यन्ति, न शान्तं धारणीमुखानीति विकल्पयिष्यन्ति, न धारणीमुखानि विविक्तानीति विकल्पयिष्यन्ति, न विविक्तं धारणीमुखानीति विकल्पयिष्यन्ति. न दशतथागतबलानि शून्यानीति विकल्पयिष्यन्ति, न शून्यतां दशतथागतबलानीति विकल्पयिष्यन्ति, न दशतथागतबलान्य् आनिमित्तानीति विकल्पयिष्यन्ति, नानिमित्तं दशतथागतबलानीति विकल्पयिष्यन्ति, न दशतथागतबलान्य् अप्रणिहितानीति विकल्पयिष्यन्ति, नाप्रणिहितं दशतथागतबलानीति विकल्पयिष्यन्ति, न दशतथागतबलान्य् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं दशतथागतबलानीति विकल्पयिष्यन्ति, न दशतथागतबलान्य् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं दशतथागतबलानीति विकल्पयिष्यन्ति, न दशतथागतबलानि शान्तानीति विकल्पयिष्यन्ति, न शान्तं दशतथागतबलानीति विकल्पयिष्यन्ति, न दशतथागतबलानि विविक्तानीति विकल्पयिष्यन्ति, न विविक्तं दशतथागतबलानीति विकल्पयिष्यन्ति. (#<ÁsP_II-3_31>#) न चत्वारि वैशारद्यानि शून्यानीति विकल्पयिष्यन्ति, न शून्यतां चत्वारि वैशारद्यानीति विकल्पयिष्यन्ति, न चत्वारि वैशारद्यान्य् आनिमित्तानीति विकल्पयिष्यन्ति, नानिमित्तं चत्वारि वैशारद्यानीति विकल्पयिष्यन्ति, न चत्वारि वैशारद्यान्य् अप्रणिहितानीति विकल्पयिष्यन्ति, नाप्रणिहितं चत्वारि वैशारद्यानीति विकल्पयिष्यन्ति, न चत्वारि वैशारद्यान्य् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं चत्वारि वैशारद्यानीति विकल्पयिष्यन्ति, न चत्वारि वैशारद्यान्य् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं चत्वारि वैशारद्यानीति विकल्पयिष्यन्ति, न चत्वारि वैशारद्यानि शान्तानीति विकल्पयिष्यन्ति, न शान्तं चत्वारि वैशारद्यानीति विकल्पयिष्यन्ति, न चत्वारि वैशारद्यानि विविक्तानीति विकल्पयिष्यन्ति, न विविक्तं चत्वारि वैशारद्यानीति विकल्पयिष्यन्ति. न चतस्रः प्रतिसंविदः शून्या इति विकल्पयिष्यन्ति, न शून्यतां चतस्रः प्रतिसंविद इति विकल्पयिष्यन्ति, न चतस्रः प्रतिसंविद आनिमित्ता इति विकल्पयिष्यन्ति, नानिमित्तं चतस्रः प्रतिसंविद इति विकल्पयिष्यन्ति, न चतस्रः प्रतिसंविदो ऽप्रणिहिता इति विकल्पयिष्यन्ति, नाप्रणिहितं चतस्रः प्रतिसंविद इति विकल्पयिष्यन्ति, न चतस्रः प्रतिसंविदो ऽनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं चतस्रः प्रतिसंविद इति विकल्पयिष्यन्ति, न चतस्रः प्रतिसंविदो ऽनिरोध इति विकल्पयिष्यन्ति, नानिरोधं चतस्रः प्रतिसंविद इति विकल्पयिष्यन्ति, न चतस्रः प्रतिसंविदः शान्ता इति विकल्पयिष्यन्ति, न शान्तं चतस्रः प्रतिसंविद इति विकल्पयिष्यन्ति, न चतस्रः प्रतिसंविदो विविक्ता इति विकल्पयिष्यन्ति, न विविक्तं चतस्रः प्रतिसंविद इति विकल्पयिष्यन्ति. न महाकरुणां शून्येति विकल्पयिष्यन्ति, न शून्यतां महाकरुणेति विकल्पयिष्यन्ति, न महाकरुणाम् आनिमित्तेति विकल्पयिष्यन्ति, नानिमित्तं महाकरुणेति विकल्पयिष्यन्ति, न महाकरुणाम् अप्रणिहितेति विकल्पयिष्यन्ति, नाप्रणिहितं महाकरुणेति विकल्पयिष्यन्ति, न महाकरुणाम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं महाकरुणेति विकल्पयिष्यन्ति, न महाकरुणाम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं महाकरुणेति विकल्पयिष्यन्ति, न महाकरुणां शान्तेति विकल्पयिष्यन्ति, न शान्तं महाकरुणेति विकल्पयिष्यन्ति, न महाकरुणां विविक्तेति विकल्पयिष्यन्ति, न विविक्तं महाकरुणेति विकल्पयिष्यन्ति. nëÂÃdaÓÃveïikabuddhadharmÃn शून्या इति विकल्पयिष्यन्ति, न शून्यताम् अष्टादशावेणिकबुद्धधर्मा इति विकल्पयिष्यन्ति, nëÂÃdaÓÃveïikabuddhadharmÃn आनिमित्ता इति विकल्पयिष्यन्ति, नानिमित्तम् अष्टादशावेणिकबुद्धधर्मा (#<ÁsP_II-3_32>#) इति विकल्पयिष्यन्ति, nëÂÃdaÓÃveïikabuddhadharmÃn अप्रणिहिता इति विकल्पयिष्यन्ति, नाप्रणिहितम् अष्टादशावेणिकबुद्धधर्मा इति विकल्पयिष्यन्ति, nëÂÃdaÓÃveïikabuddhadharmÃn अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादम् अष्टादशावेणिकबुद्धधर्मा इति विकल्पयिष्यन्ति, nëÂÃdaÓÃveïikabuddhadharmÃn अनिरोध इति विकल्पयिष्यन्ति, नानिरोधम् अष्टादशावेणिकबुद्धधर्मा इति विकल्पयिष्यन्ति, nëÂÃdaÓÃveïikabuddhadharmÃn शान्ता इति विकल्पयिष्यन्ति, न शान्तम् अष्टादशावेणिकबुद्धधर्मा इति विकल्पयिष्यन्ति, nëÂÃdaÓÃveïikabuddhadharmÃn विविक्ता इति विकल्पयिष्यन्ति, न विविक्तम् अष्टादशावेणिकबुद्धधर्मा इति विकल्पयिष्यन्ति. न स्रोतआपत्तिफलं शून्यम् इति विकल्पयिष्यन्ति, न शून्यतां स्रोतआपत्तिफलम् इति विकल्पयिष्यन्ति, न स्रोतआपत्तिफलम् आनिमित्तम् इति विकल्पयिष्यन्ति, न आनिमित्तं स्रोतआपत्तिफलम् इति विकल्पयिष्यन्ति, न स्रोतआपत्तिफलम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं स्रोतआपत्तिफलम् इति विकल्पयिष्यन्ति, न स्रोतआपत्तिफलम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं स्रोतआपत्तिफलम् इति विकल्पयिष्यन्ति, न स्रोतआपत्तिफलम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं स्रोतआपत्तिफलम् इति विकल्पयिष्यन्ति, न स्रोतआपत्तिफलं शान्तम् इति विकल्पयिष्यन्ति, न शान्तं स्रोतआपत्तिफलम् इति विकल्पयिष्यन्ति, न स्रोतआपत्तिफलं विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तं स्रोतआपत्तिफलम् इति विकल्पयिष्यन्ति, न सकृदागामिफलं शून्यम् इति विकल्पयिष्यन्ति, न शून्यतां सकृदागामिफलम् इति विकल्पयिष्यन्ति, न सकृदागामिफलम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं सकृदागामिफलम् इति विकल्पयिष्यन्ति, न सकृदागामिफलम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितं सकृदागामिफलम् इति विकल्पयिष्यन्ति, न सकृदागामिफलम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं सकृदागामिफलम् इति विकल्पयिष्यन्ति, न सकृदागामिफलम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं सकृदागामिफलम् इति विकल्पयिष्यन्ति, न सकृदागामिफलं शान्तम् इति विकल्पयिष्यन्ति, न शान्तं सकृदागामिफलम् इति विकल्पयिष्यन्ति, न सकृदागामिफलं विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तं सकृदागामिफलम् इति विकल्पयिष्यन्ति, नानागामिफलं शून्यम् इति विकल्पयिष्यन्ति, न शून्यताम् अनागामिफलम् इति विकल्पयिष्यन्ति, नानागामिफलम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तम् अनागामिफलम् इति विकल्पयिष्यन्ति, नानागामिफलम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितम् अनागामिफलम् इति विकल्पयिष्यन्ति, (#<ÁsP_II-3_33>#) नानागामिफलम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादम् अनागामिफलम् इति विकल्पयिष्यन्ति, नानागामिफलम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधम् अनागामिफलम् इति विकल्पयिष्यन्ति, नानागामिफलं शान्तम् इति विकल्पयिष्यन्ति, न शान्तम् अनागामिफलम् इति विकल्पयिष्यन्ति, नानागामिफलं विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तम् अनागामिफलम् इति विकल्पयिष्यन्ति, नार्हत्त्वं शून्यम् इति विकल्पयिष्यन्ति, न शून्यताम् अर्हत्त्वम् इति विकल्पयिष्यन्ति, नार्हत्त्वम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तम् अर्हत्त्वम् इति विकल्पयिष्यन्ति, नार्हत्त्वम् अप्रणिहितम् इति विकल्पयिष्यन्ति, नाप्रणिहितम् अर्हत्त्वम् इति विकल्पयिष्यन्ति, नार्हत्त्वम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादम् अर्हत्त्वम् इति विकल्पयिष्यन्ति, नार्हत्त्वम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधम् अर्हत्त्वम् इति विकल्पयिष्यन्ति, नार्हत्त्वं शान्तम् इति विकल्पयिष्यन्ति, न शान्तम् अर्हत्त्वम् इति विकल्पयिष्यन्ति, नार्हत्त्वं विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तम् अर्हत्त्वम् इति विकल्पयिष्यन्ति, न प्रत्येकबोधिं शून्येति विकल्पयिष्यन्ति, न शून्यतां प्रत्येकबोधिर् इति विकल्पयिष्यन्ति, न प्रत्येकबोधिम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं प्रत्येकबोधिर् इति विकल्पयिष्यन्ति, न प्रत्येकबोधिम् अप्रणिहितेति विकल्पयिष्यन्ति, नाप्रणिहितं प्रत्येकबोधिर् इति विकल्पयिष्यन्ति, न प्रत्येकबोधिम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं प्रत्येकबोधिर् इति विकल्पयिष्यन्ति, न प्रत्येकबोधिम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं प्रत्येकबोधिर् इति विकल्पयिष्यन्ति, न प्रत्येकबोधिं शान्तेति विकल्पयिष्यन्ति, न शान्तं प्रत्येकबोधिर् इति विकल्पयिष्यन्ति, न प्रत्येकबोधिं विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तं प्रत्येकबोधिर् इति विकल्पयिष्यन्ति, न मार्गाकारज्ञतां शून्येति विकल्पयिष्यन्ति, न शून्यतां मार्गाकारज्ञतेति विकल्पयिष्यन्ति, न मार्गाकारज्ञताम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं मार्गाकारज्ञतेति विकल्पयिष्यन्ति, न मार्गाकारज्ञताम् अप्रणिहितेति विकल्पयिष्यन्ति, नाप्रणिहितं मार्गाकारज्ञतेति विकल्पयिष्यन्ति, न मार्गाकारज्ञताम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं मार्गाकारज्ञतेति विकल्पयिष्यन्ति, न मार्गाकारज्ञताम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं मार्गाकारज्ञतेति विकल्पयिष्यन्ति, न मार्गाकारज्ञतां शान्तेति विकल्पयिष्यन्ति, न शान्तं मार्गाकारज्ञतेति विकल्पयिष्यन्ति, न मार्गाकारज्ञतां विविक्तेति विकल्पयिष्यन्ति, न विविक्तं मार्गाकारज्ञतेति विकल्पयिष्यन्ति, (#<ÁsP_II-3_34>#) न सर्वाकारज्ञतां शून्येति विकल्पयिष्यन्ति, न शून्यतां सर्वाकारज्ञतेति विकल्पयिष्यन्ति, न सर्वाकारज्ञताम् आनिमित्तम् इति विकल्पयिष्यन्ति, नानिमित्तं सर्वाकारज्ञतेति विकल्पयिष्यन्ति, न सर्वाकारज्ञताम् अप्रणिहितेति विकल्पयिष्यन्ति, नाप्रणिहितं सर्वाकारज्ञतेति विकल्पयिष्यन्ति, न सर्वाकारज्ञताम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं सर्वाकारज्ञतेति विकल्पयिष्यन्ति, न सर्वाकारज्ञताम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं सर्वाकारज्ञतेति विकल्पयिष्यन्ति, न सर्वाकारज्ञतां शान्तेति विकल्पयिष्यन्ति, न शान्तं सर्वाकारज्ञतेति विकल्पयिष्यन्ति, न सर्वाकारज्ञतां विविक्तेति विकल्पयिष्यन्ति, न विविक्तं सर्वाकारज्ञतेति विकल्पयिष्यन्ति, न संस्कृतधातुं शून्य इति विकल्पयिष्यन्ति, न शून्यतां संस्कृतधातुर् इति विकल्पयिष्यन्ति, न संस्कृतधातुम् आनिमित्तम् इति विकल्पयिष्यन्ति, न आनिमित्तं संस्कृतधातुर् इति विकल्पयिष्यन्ति, न संस्कृतधातुम् अप्रणिहित इति विकल्पयिष्यन्ति, नाप्रणिहितं संस्कृतधातुर् इति विकल्पयिष्यन्ति, न संस्कृतधातुम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादं संस्कृतधातुर् इति विकल्पयिष्यन्ति, न संस्कृतधातुम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधं संस्कृतधातुर् इति विकल्पयिष्यन्ति, न संस्कृतधातुं शान्त इति विकल्पयिष्यन्ति, न शान्तं संस्कृतधातुर् इति विकल्पयिष्यन्ति, न संस्कृतधातुं विविक्तम् इति विकल्पयिष्यन्ति, न विविक्तं संस्कृतधातुर् इति विकल्पयिष्यन्ति, नासंस्कृतधातुं शून्य इति विकल्पयिष्यन्ति, न शून्यताम् असंस्कृतधातुर् इति विकल्पयिष्यन्ति, नासंस्कृतधातुम् आनिमित्तम् इति विकल्पयिष्यन्ति, न आनिमित्तम् असंस्कृतधातुर् इति विकल्पयिष्यन्ति, नासंस्कृतधातुम् अप्रणिहित इति विकल्पयिष्यन्ति, नाप्रणिहितम् असंस्कृतधातुर् इति विकल्पयिष्यन्ति, नासंस्कृतधातुम् अनुत्पाद इति विकल्पयिष्यन्ति, नानुत्पादम् असंस्कृतधातुर् इति विकल्पयिष्यन्ति, नासंस्कृतधातुम् अनिरोध इति विकल्पयिष्यन्ति, नानिरोधम् असंस्कृतधातुर् इति विकल्पयिष्यन्ति, नासंस्कृतधातुं शान्त इति विकल्पयिष्यन्ति, न शान्तम् असंस्कृतधातुर् इति विकल्पयिष्यन्ति, नासंस्कृतधातुं विविक्त इति विकल्पयिष्यन्ति, न विविक्तम् असंस्कृतधातुर् इति विकल्पयिष्यन्ति. अनेन देवपुत्राः पर्यायेणास्या गम्भीरायाः प्रज्ञापारमिताया एवंगम्भीराया एवमतर्काया एवमतर्कावचराया एवंसूक्ष्माया एवंनिपुणाया एवंदुर्दृश्याया एवंदुरवबोधाया एवंशान्ताया एवंप्रणीताया (#<ÁsP_II-3_35>#) एवमलमार्याया एवंपण्डितविज्ञवेदनीयाया न केचित् प्रत्येषितारो भविष्यन्ति. तत् कस्य हेतोः? तथा ह्य् अत्र न कश्चिद् धर्मः सूच्यते न परिदीप्यते. यथैवात्र न कश्चिद् धर्मः सूच्यते न परिदीप्यते तथैवात्र न कश्चित् सत्त्वः प्रत्येषिता भविष्यति. अथ आयुष्मान् शारद्वतीपुत्र आयुष्मन्तं सुभूतिम् एतद् अवोचत्: न त्व् आयुष्मन् सुभूते इह प्रज्ञापारमितायां विस्तरेण त्रीणि यानानि व्यवस्थाप्यन्ते. श्रावकयानं प्रत्येकबुद्धयानं सम्यक्संबुद्धयानं, बोधिसत्त्वानां च महासत्त्वानां संपरिग्रह उपदिश्यते. प्रथमचित्तोत्पादम् उपादाय यावद् दशमश् चित्तोत्पादम् उपादाय बोधिसत्त्वमार्गश् चोपदिश्यते, यद् उत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता. अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रसून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता. चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, ÃryëÂÃÇgo मार्गः, चत्वार्य् आर्यसत्यानि, चत्वारि ध्यानानि, चत्वार्य् अप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः. बोधिसत्त्वानां च महासत्त्वानाम् abhij¤ÃvikrŬitÃny उपदिश्यन्ते. एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति. एवम् अभिज्ञास्व् अपरिहाणधर्माणो भविष्यन्ति, बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश् च कुशलमूलैर् आकाङ्क्षिष्यन्ति. तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानि तथारूपाणि कुशलमूलानि समृध्यन्ति. यञ् च तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं श्रोष्यन्ति, स न कदाचिद् आच्छेत्स्यते, यावत् सर्वाकारज्ञताम् अनुप्राप्स्यन्ति. सदासमाहिताश् च भविष्यन्ति, अविक्षिप्ता समाहितयोगेन. असङ्गप्रतिभानाश् च भविष्यन्ति, अनाच्छेद्यप्रतिभानाश् च भविष्यन्ति. (#<ÁsP_II-3_36>#) सहितप्रतिभानाश् च भविष्यन्ति, मुक्षप्रतिभानाश् च भविष्यन्ति, श्लिष्टप्रतिभानाश् च भविष्यन्ति, त्रन्यप्रतिभानाश् च भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानाश् च भविष्यन्ति. सुभूतिर् आह: एवम् एतद् आयुष्मन् शारद्वतीपुत्र एवम् एतत्, तथा यथा वदसि विस्तरेणेह प्रज्ञापारमितायां त्रीणि यानान्य् उपदिष्टानि श्रावकयानं प्रत्येकबुद्धयानं सम्यक्संबुद्धयानं बोधिसत्त्वानां च महासत्त्वानां संपरिग्रह उपदिष्टः, प्रथमचित्तोत्पादम् उपादाय यावद् दशमश् चित्तोत्पादो बोधिसत्त्वमार्गश् चोपदिश्यते, यद् उत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता, अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भसूंयता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता, चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, ÃryëÂÃÇgo मार्गः, चत्वार्य् आर्यसत्यानि, चत्वारि ध्यानानि, चत्वार्य् अप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः, बोधिसत्त्वस्य mahÃsattvasyÃbhij¤ÃvikrŬitÃny, उपदिश्यन्ते. एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति. एवम् अभिज्ञास्व् अपरिहाणधर्माणो भवन्ति, बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश् च कुशलमूलैर् आकाङ्क्षिष्यन्ति. तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानीमानि तथारूपाणि कुशलमूलानि समृध्यन्ते, यश् च तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं श्रोष्यन्ति, स न कदाचिद् आच्छेत्स्यते, यावत् सर्वाकारज्ञताम् अनुप्राप्स्यन्ति. सदासमाहिताश् च भविष्यन्त्य् अविक्षिप्ता समाहितयोगेन. असङ्गप्रतिभानाश् च भविष्यन्ति, अनाच्छेद्यप्रतिभानाश् च भविष्यन्ति, समाहितप्रतिभानाश् च भविष्यन्ति, युक्तप्रतिभानाश् च भविष्यन्ति, अक्लिष्टप्रतिभानाश् च भविष्यन्ति, अर्थवत्प्रतिभानाश् च (#<ÁsP_II-3_37>#) भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानाश् च भविष्यन्ति, तथानुपलम्भयोगेन. आत्मनो ऽनुपलम्भयोगेन, सत्त्वस्यानुपलम्भयोगेन, जीवस्यानुपलम्भयोगेन, पोषस्यानुपलम्भयोगेन, पुरुषस्यानुपलम्भयोगेन, पुद्गलस्यानुपलम्भयोगेन, मनुजस्यानुपलम्भयोगेन, मानवस्यानुपलम्भयोगेन, कारकस्यानुपलम्भयोगेन, वेदकस्यानुपलम्भयोगेन, जनकस्यानुपलम्भयोगेन, पश्यकस्यानुपलम्भयोगेन, रूपस्यानुपलम्भयोगेन, वेदनाया अनुपलम्भयोगेन, संज्ञाया अनुपलम्भयोगेन, संस्काराणाम् अनुपलम्भयोगेन, विज्ञानस्यानुपलम्भयोगेन. चक्षुषो ऽनुपलम्भयोगेन, श्रोत्रस्यानुपलम्भयोगेन, घ्राणस्यानुपलम्भयोगेन, जिह्वाया अनुपलम्भयोगेन, कायस्यानुपलम्भयोगेन, मनसो ऽनुपलम्भयोगेन. रूपस्यानुपलम्भयोगेन, शब्दस्यानुपलम्भयोगेन, गन्धस्यानुपलम्भयोगेन, रसस्यानुपलम्भयोगेन, स्पर्शस्यानुपलम्भयोगेन, धर्माणाम् अनुपलम्भयोगेन. चक्षुर्विज्ञानस्यानुपलम्भयोगेन, श्रोत्रविज्ञानस्यानुपलम्भयोगेन, घ्राणविज्ञानस्यानुपलम्भयोगेन, जिह्वाविज्ञानस्यानुपलम्भयोगेन, कायविज्ञानस्यानुपलम्भयोगेन, मनोविज्ञानस्यानुपलम्भयोगेन. चक्षुःसंस्पर्शस्यानुपलम्भयोगेन, श्रोत्रसंस्पर्शस्यानुपलम्भयोगेन, घ्राणसंस्पर्शस्यानुपलम्भयोगेन, जिह्वासंस्पर्शस्यानुपलम्भयोगेन, कायसंस्पर्शस्यानुपलम्भयोगेन, मनःसंस्पर्शस्यानुपलम्भयोगेन. चक्षुःसंस्पर्शजावेदनाया अनुपलम्भयोगेन, श्रोत्रसंस्पर्शजावेदनाया अनुपलम्भयोगेन, घ्राणसंस्पर्शजावेदनाया अनुपलम्भयोगेन, जिह्वासंस्पर्शजावेदनाया अनुपलम्भयोगेन, कायसंस्पर्शजावेदनाया अनुपलम्भयोगेन, मनःसंस्पर्शजावेदनाया अनुपलम्भयोगेन. पृथिवीधातोर् अनुपलम्भयोगेन, अब्धातोर् अनुपलम्भयोगेन, तेजोधातोर् अनुपलम्भयोगेन, वायुधातोर् अनुपलम्भयोगेन, आकाशधातोर् अनुपलम्भयोगेन, विज्ञानधातोर् अनुपलम्भयोगेन. अविद्याया अनुपलम्भयोगेन, संस्काराणाम् अनुपलम्भयोगेन, (#<ÁsP_II-3_38>#) विज्ञानस्यानुपलम्भयोगेन, नामरूपस्यानुपलम्भयोगेन, षडायतनस्यानुपलम्भयोगेन, स्पर्शस्यानुपलम्भयोगेन, वेदनाया अनुपलम्भयोगेन, तृष्णाया अनुपलम्भयोगेन, उपादानस्यानुपलम्भयोगेन, भवस्यानुपलम्भयोगेन, जातेर् अनुपलम्भयोगेन, जरामरणस्यानुपलम्भयोगेन. दानपारमिताया अनुपलम्भयोगेन, शीलपारमिताया अनुपलम्भयोगेन, क्षान्तिपारमिताया अनुपलम्भयोगेन, वीर्यपारमिताया अनुपलम्भयोगेन, ध्यानपारमिताया अनुपलम्भयोगेन, प्रज्ञापारमिताया अनुपलम्भयोगेन, अध्यात्मशून्यताया अनुपलम्भयोगेन, बहिर्धाशून्यताया अनुपलम्भयोगेन, अध्यात्मबहिर्धाशून्यताया अनुपलम्भयोगेन, शून्यताशून्यताया अनुपलम्भयोगेन, महाशून्यताया अनुपलम्भयोगेन, परमार्थशून्यताया अनुपलम्भयोगेन, संस्कृतशून्यताया अनुपलम्भयोगेन, असंस्कृतस्ण्न्यताया अनुपलम्भयोगेन, अत्यन्तशून्यताया अनुपलम्भयोगेन, अनवराग्रशून्यताया अनुपलम्भयोगेन, अनवकारशून्यताया अनुपलम्भयोगेन, प्रकृतिशून्यताया अनुपलम्भयोगेन, सर्वधर्मशून्यताया अनुपलम्भयोगेन, स्वलक्षणशून्यताया अनुपलम्भयोगेन, अनुपलम्भशून्यताया अनुपलम्भयोगेन, अभावशून्यताया अनुपलम्भयोगेन, स्वभावशून्यताया अनुपलम्भयोगेन, अभावस्वभावशून्यताया अनुपलम्भयोगेन. स्मृत्युपस्थानानाम् अनुपलम्भयोगेन, सम्यक्प्रहाणानाम् अनुपलम्भयोगेन, ऋद्धिपादाम् अनुपलम्भयोगेन, इन्द्रियाणाम् अनुपलम्भयोगेन, बलानाम् अनुपलम्भयोगेन, बोध्यङ्गानाम् अनुपलम्भयोगेन, ÃryëÂÃÇgamÃrgasyÃnupalambhayogena, आर्यसत्यानाम् अनुपलम्भयोगेन, ध्यानानाम् अनुपलम्भयोगेन, अप्रमाणानाम् अनुपलम्भयोगेन, आरूप्यसमापत्तीनाम् अनुपलम्भयोगेन, विमोक्षाणाम् अनुपलम्भयोगेन, अनुपूर्वविहारसमापत्तीनाम् अनुपलम्भयोगेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानाम् अनुपलम्भयोगेन, अभिज्ञानाम् अनुपलम्भयोगेन, समाधीनाम् अनुपलम्भयोगेन, धारणीमुखानाम् अनुपलम्भयोगेन, तथागतबलानाम् अनुपलम्भयोगेन, वैशारद्यानाम् अनुपलम्भयोगेन, प्रतिसंविदानाम् अनुपलम्भयोगेन, महामैत्र्या अनुपलम्भयोगेन, महाकरुणाया अनुपलम्भयोगेन, आवेणिकबुद्धधर्माणाम् अनुपलम्भयोगेन, मार्गाकारज्ञताया अनुपलम्भयोगेन, सर्वाकारज्ञताया अनुपलम्भयोगेन. (#<ÁsP_II-3_39>#) अथायुष्मन् शारद्वतीपुत्र आयुष्मन्तं सुभूतिम् एतद् अवोचत्: केन कारणेनायुष्मन् सुभूते इह प्रज्ञापारमितायां त्रीणि यानानि विस्तरेणोपदिश्यन्ते, अनुपलम्भयोगेन. केन कारणेन सुभूते बोधिसत्त्वानां महासत्त्वानां संपरिग्रह उपदिश्यते. प्रथमचित्तोत्पादम् उपादाय यावद् दशमचित्तोत्पादो बोधिमार्गश् चोपदिश्यते, यद् उत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता. अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता. चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, ÃryëÂÃÇgo मार्गः, चत्वार्य् आर्यसत्यानि, चत्वारि ध्यानानि, चत्वार्य् अप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतनिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः. बोधिसत्त्वस्य mahÃsattvasyÃbhij¤ÃvikrŬitÃny उपदिश्यते. एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति. एवम् अभिज्ञास्व् अपरिहाणधर्माणो भविष्यन्ति, बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश् च कुशलमूलैर् आकाङ्क्षिष्यन्ति. तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानि तथारूपाणि कुशलमूलानि समृत्स्यन्ति, यञ् च तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं श्रोष्यन्ति, स न कदाचिद् आच्छेत्स्यते, यावत् सर्वाकारज्ञताम् अनुप्राप्स्यन्ति. सदासमाहिताश् च भविष्यन्त्य् अविक्षिप्तसमाहितयोगेन. असङ्गप्रतिभानश् च भविष्यन्ति, अनाच्छेद्यप्रतिभानाश् च भविष्यन्ति. समाहितप्रतिभानाश् च भविष्यन्ति, युक्तप्रतिभानाश् च भविष्यन्ति, श्लिष्टप्रतिभानाश् च भविष्यन्ति, अर्थवत्प्रतिभानाश् च भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानाश् च भविष्यन्ति बोधिसत्त्वा महासत्त्वा भविष्यन्त्य् अनुपलम्भयोगेन. (#<ÁsP_II-3_40>#) एवम् उक्त आयुष्मन् सुभूतिर् आयुष्मन्तं शारद्वतीपुत्रम् एतद् अवोचत्: अध्यात्मशून्यताम् उपादाय, आयुष्मन् शारद्वतीपुत्र त्रीणि यानानि विस्तरेणोपदिश्यन्ते, अनुपलम्भयोगेन, बहिर्धाशून्यताम् उपादाय त्रीणि यानानि विस्तरेणोपदिश्यन्ते, अनुपलम्भयोगेन, अध्यात्मबहिर्धाशून्यताम् उपादाय त्रीणि यानानि विस्तरेणोपदिश्यन्ते, अनुपलम्भयोगेन, शून्यताशून्यताम् उपादाय त्रीणि यानानि विस्तरेणोपदिश्यन्ते, अनुपलम्भयोगेन, महाशून्यताम् उपादाय त्रीणि यानानि विस्तरेणोपदिश्यन्ते, अनुपलम्भयोगेन, परमार्थशून्यताम् उपादाय त्रीणि यानानि विस्तरेणोपदिश्यन्ते, अनुपलम्भयोगेन, संस्कृतशून्यताम् उपादाय त्रीणि यानानि विस्तरेणोपदिश्यन्ते, अनुपलम्भयोगेन, असंस्कृतशून्यताम् उपादाय त्रीणि यानानि विस्तरेणोपदिश्यन्ते, अनुपलम्भयोगेन, अत्यन्तशून्यताम् उपादाय त्रीणि यानानि विस्तरेणोपदिश्यन्ते, अनुपलम्भयोगेन, अनवराग्रशून्यताम् उपादाय त्रीणि यानानि विस्तरेणोपदिश्यन्ते, अनुपलम्भयोगेन, अनवकारशून्यताम् उपादाय त्रीणि यानानि विस्तरेणोपदिश्यन्ते, अनुपलम्भयोगेन, प्रकृतिशून्यताम् उपादाय त्रीणि यानानि विस्तरेणोपदिश्यन्ते, अनुपलम्भयोगेन, सर्वधर्मशून्यताम् उपादाय त्रीणि यानानि विस्तरेणोपदिश्यन्ते, अनुपलम्भयोगेन, स्वलक्षणशून्यताम् उपादाय त्रीणि यानानि विस्तरेणोपदिश्यन्ते, अनुपलम्भयोगेन, अनुपलम्भशून्यताम् उपादाय त्रीणि यानानि विस्तरेणोपदिश्यन्ते, अनुपलम्भयोगेन, अभावशून्यताम् उपादाय त्रीणि यानानि विस्तरेणोपदिश्यन्ते, अनुपलम्भयोगेन, स्वभावशून्यताम् उपादाय त्रीणि यानानि विस्तरेणोपदिश्यन्ते, अनुपलम्भयोगेन, अभावस्वभावशून्यताम् उपादाय त्रीणि यानानि विस्तरेणोपदिश्यन्ते, अनुपलम्भयोगेन. प्रथमचित्तोत्पादम् उपादाय यावद् दशमचित्तोत्पादो बोधिसत्त्वमार्गश् चोपदिश्यते, यद् उत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता. अध्यात्मशून्यताम् उपादाय बोधिसत्त्वस्य महासत्त्वस्य संपरिग्रह उच्यते, प्रथमचित्तोत्पादम् उपादाय यावद् दशमश् चित्तोत्पादो बोधिसत्त्वमार्गश् चोपदिश्यते, यद् उत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता. अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, (#<ÁsP_II-3_41>#) सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता. चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, ÃryëÂÃÇgo मार्गः, चत्वार्य् आर्यसत्यानि, चत्वारि ध्यानानि, चत्वार्य् अप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः. बोधिसत्त्वस्य mahÃsattvasyÃbhij¤ÃvikrŬitÃny उपदिश्यन्ते, एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति. एवम् अभिज्ञास्व् अपरिहाणधर्माणो भवन्ति, बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश् च कुशलमूलैर् आकाङ्क्षिष्यन्ति. तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानि तथारूपाणि कुशलमूलानि समृत्स्यन्ति, यञ् च तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं श्रोष्यन्ति, स न कदाचिद् आच्छेत्स्यते, यावत् सर्वाकारज्ञताम् अनुप्राप्स्यन्ति, सदासमाहिताश् च भविष्यन्ति, अविक्षिप्ताश् च समाहितयोगेन. असङ्गप्रतिभानाश् च भविष्यन्ति, अनाच्छेद्यप्रतिभानाश् च भविष्यन्ति, समाहितप्रतिभानाश् च भविष्यन्ति, युक्तप्रतिभानाश् च भविष्यन्ति, श्लिष्टप्रतिभानाश् च भविष्यन्ति, अर्थवत्प्रतिभानाश् च भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानाश् च भविष्यन्ति बोधिसत्त्वा महासत्त्वा अनुपलम्भयोगेन. बहिर्धाशून्यताम् उपादाय बोधिसत्त्वस्य महासत्त्वस्य संपरिग्रह उपदिश्यते, प्रथमचित्तोत्पादम् उपादाय यावद् दशमश् चित्तोत्पादो बोधिसत्त्वमार्गश् चोपदिश्यते, यद् उत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता. अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता. चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, ÃryëÂÃÇgo मार्गः, (#<ÁsP_II-3_42>#) चत्वार्य् आर्यसत्यानि, चत्वारि ध्यानानि, चत्वार्य् अप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः. बोधिसत्त्वस्य mahÃsattvasyÃbhij¤ÃvikrŬitÃny उपदिश्यन्ते, एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति. एवम् अभिज्ञास्व् अपरिहाणधर्माणो भवन्ति, बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश् च कुशलमूलैर् आकाङ्क्षिष्यन्ति. तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानि तथारूपाणि कुशलमूलानि समृत्स्यन्ति, यञ् च तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं श्रोष्यन्ति. स न कदाचिद् आच्छेत्स्यते यावत् सर्वाकारज्ञताम् अनुप्राप्स्यन्ते. सदासमाहिताश् च भविष्यन्ति अविक्षिप्ताश् च समाहितयोगेन. असङ्गप्रतिभानाश् च भविष्यन्ति, अनाच्छेद्यप्रतिभानाश् च भविष्यन्ति. समाहितप्रतिभानाश् च भविष्यन्ति, युक्तप्रतिभानाश् च भविष्यन्ति, श्लिष्टप्रतिभानाश् च भविष्यन्ति, अर्थवत्प्रतिभानाश् च भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानाश् च भविष्यन्ति बोधिसत्त्वा महासत्त्वा अनुपलम्भयोगेन. अध्यात्मबहिर्धाशून्यताम् उपादाय बोधिसत्त्वस्य महासत्त्वस्य संपरिग्रह उपदिश्यते प्रथमचित्तोत्पादम् उपादाय यावद् दशमश् चित्तोत्पादो बोधिसत्त्वमार्गश् चोपदिश्यते, यद् उत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता. अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भसूंयता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता. चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, ÃryëÂÃÇgo मार्गः, चत्वार्य् आर्यसत्यानि, चत्वारि ध्यानानि, चत्वार्य् अप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः. (#<ÁsP_II-3_43>#) बोधिसत्त्वस्य mahÃsattvasyÃbhij¤ÃvikrŬitÃny उपदिश्यन्ते, एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति. एवम् अभिज्ञास्व् अपरिहाणधर्माणो भवन्ति, बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश् च कुशलमूलैर् आकाङ्क्षिष्यन्ति. तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानि तथारूपाणि कुशलमूलानि समृत्स्यन्ति, यञ् च तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं श्रोष्यन्ति. स न कदाचिद् आच्छेत्स्यते, यावत् सर्वाकारज्ञताम् अनुप्राप्स्यन्ति. सदासमाहिताश् च भविष्यन्त्य् अविक्षिप्ताश् च समाहितयोगेन. असङ्गप्रतिभानाश् च भविष्यन्ति, अनाच्छेद्यप्रतिभानाश् च भविष्यन्ति. समाहितप्रतिभानाश् च भविष्यन्ति, युक्तप्रतिभानाश् च भविष्यन्ति, श्लिष्टप्रतिभानाश् च भविष्यन्ति, अर्थवत्प्रतिभानाश् च भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानाश् च भविष्यन्ति बोधिसत्त्वा महासत्त्वा अनुपलम्भयोगेन. शून्यताशून्यताम् उपादाय बोधिसत्त्वस्य महासत्त्वस्य संपरिग्रह उपदिश्यते प्रथमचित्तोत्पादम् उपादाय यावद् दशमश् चित्तोत्पादो बोधिसत्त्वमार्गश् चोपदिश्यते, यद् उत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता. अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता. चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, ÃryëÂÃÇgo मार्गः, चत्वार्य् आर्यसत्यानि, चत्वारि ध्यानानि, चत्वार्य् अप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः. बोधिसत्त्वस्य mahÃsattvasyÃbhij¤ÃvikrŬitÃny उपदिश्यन्ते. एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति. एवम् अभिज्ञास्व् अपरिहाणधर्माणो भवन्ति, बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश् च कुशलमूलैर् आकान्क्षिष्यन्ति. तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानि तथारूपाणि (#<ÁsP_II-3_44>#) कुशलमूलानि समृत्स्यन्ति, यञ् च तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं श्रोष्यन्ति. स न कदाचिद् आच्छेत्स्यते, यावत् सर्वाकारज्ञताम् अनुप्राप्स्यन्ति. सदासमाहिताश् च भविष्यन्ति, अविक्षिप्ताश् च समाहितयोगेन. असङ्गप्रतिभानाश् च भविष्यन्ति, अनाच्छेद्यप्रतिभानाश् च भविष्यन्ति. समाहितप्रतिभानश् च भविष्यन्ति, युक्तप्रतिभानाश् च भविष्यन्ति, श्लिष्टप्रतिभानाश् च भविष्यन्ति, अर्थवत्प्रतिभानश् च भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानाश् च भविष्यन्ति बोधिसत्त्वा महासत्त्वा अनुपलम्भयोगेन. महाशून्यताम् उपादाय बोधिसत्त्वस्य महासत्त्वस्य संपरिग्रह उपदिश्यते प्रथमचित्तोत्पादम् उपादाय यावद् दशमश् चित्तोत्पादो बोधिसत्त्वमार्गश् चोपदिश्यते, यद् उत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता. अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता. चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, ÃryëÂÃÇgo मार्गः, चत्वार्य् आर्यसत्यानि, चत्वारि ध्यानानि, चत्वार्य् अप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः. बोधिसत्त्वस्य mahÃsattvasyÃbhij¤ÃvikrŬitÃny उपदिश्यन्ते. एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति. एवम् अभिज्ञां च परिहाणधर्माणो भवन्ति, बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश् च कुशलमूलैर् आकाङ्क्षिष्यन्ति. तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानि तथारूपाणि कुशलमूलानि समृत्स्यन्ति, यञ् च तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं श्रोष्यन्ति. स न कदाचिद् आच्छेत्स्यते, यावत् सर्वाकारज्ञताम् अनुप्राप्स्यन्ति. सदासमाहिताश् च भविष्यन्ति, अविक्षिप्ताश् च समाहितयोगेन. असङ्गप्रतिभानाश् च भविष्यन्ति, अनार्थवत्प्रतिभानाश् च भविष्यन्ति, समाहितप्रतिभानाश् च भविष्यन्ति, युक्तप्रतिभानाश् च भविष्यन्ति, (#<ÁsP_II-3_45>#) श्लिष्टप्रतिभानाश् च भविष्यन्ति, अर्थवत्प्रतिभानाश् च भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानाश् च भविष्यन्ति बोधिसत्त्वा महाइअत्त्वा अनुपलम्भयोगेन. परमार्थशून्यताम् उपादाय बोधिसत्त्वस्य महासत्त्वस्य संपरिग्रह उपदिश्यते, प्रथमचित्तोत्पादम् उपादाय यावद् दशमश् चित्तोत्पादो बोधिसत्त्वमार्गश् चोपदिश्यते, यद् उत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता, अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता, चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, ÃryëÂÃÇgo मार्गः, चत्वार्य् आर्यसत्यानि, चत्वारि ध्यानानि, चत्वार्य् अप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः. बोधिसत्त्वस्य mahÃsattvasyÃbhij¤ÃvikrŬitÃny उपदिश्यन्ते. एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति. एवम् अभिज्ञास्व् अपरिहाणधर्माणो भवन्ति, बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश् च कुशलमूलैर् आकाङ्क्षिष्यन्ति. तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानि तथारूपाणि कुशलमूलानि समृत्स्यन्ति, यञ् च तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं श्रोष्यन्ति. स न कदाचिद् आच्छेत्स्यते, यावत् सर्वाकारज्ञताम् अनुप्राप्स्यन्ति. सदासमाहिताश् च भविष्यन्त्य् अविक्षिप्ताश् च समाहितयोगेन. असङ्गप्रतिभानाश् च भविष्यन्ति, अनाच्छेद्यप्रतिभानाश् च भविष्यन्ति. समाहितप्रतिभानाश् च भविष्यन्ति, युक्तप्रतिभानाश् च भविष्यन्ति, श्लिष्टप्रतिभानाश् च भविष्यन्ति, अर्थवत्प्रतिभानाश् च भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानाश् च भविष्यन्ति बोधिसत्त्वा महासत्त्वा अनुपलम्भयोगेन. संस्कृतशून्यताम् उपादाय बोधिसत्त्वस्य महासत्त्वस्य संपरिग्रह उपदिश्यते प्रथमचित्तोत्पादम् उपादाय यावद् दशमश् चित्तोत्पादो (#<ÁsP_II-3_46>#) बोधिसत्त्वमार्गश् चोपदिश्यते, यद् उत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता. अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता. चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, ÃryëÂÃÇgo मार्गः, चत्वार्य् आर्यसत्यानि, चत्वारि ध्यानानि, चत्वार्य् अप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः. बोधिसत्त्वस्य mahÃsattvasyÃbhij¤ÃvikrŬitÃny उपदिश्यन्ते. एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति. एवम् अभिज्ञास्व् अपरिहाणधर्माणो भवन्ति, बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश् च कुशलमूलैर् आकाङ्क्षिष्यन्ति. तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानि तथारूपाणि कुशलमूलानि समृत्स्यन्ति, यञ् च तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं श्रोष्यन्ति. स न कदाचिद् आच्छेत्स्यते, यावत् सर्वाकारज्ञताम् अनुप्राप्स्यन्ति. सदासमाहिताश् च भविष्यन्ति, अविक्षिप्ताश् च समाहितयोगेन. असङ्गप्रतिभानाश् च भविष्यन्ति, अनाच्छेद्यप्रतिभानाश् च भविष्यन्ति. समाहितप्रतिभानाश् च भविष्यन्ति, युक्तप्रतिभानाश् च भविष्यन्ति, श्लिष्टप्रतिभानाश् च भविष्यन्ति, अर्थवत्प्रतिभानाश् च भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानाश् च भविष्यन्ति बोधिसत्त्वा महासत्त्वा अनुपलम्भयोगेन. असंस्कृतशून्यताम् उपादाय बोधिसत्त्वस्य महासत्त्वस्य संपरिग्रह उपदिश्यते प्रथमचित्तोत्पादम् उपादाय यावद् दशमश् चित्तोत्पादो बोधिसत्त्वमार्गश् चोपदिश्यते, यद् उत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता. अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, (#<ÁsP_II-3_47>#) सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता. चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, ÃryëÂÃÇgo मार्गः, चत्वार्य् आर्यसत्यानि, चत्वारि ध्यानानि, चत्वार्य् अप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः. बोधिसत्त्वस्य mahÃsattvasyÃbhij¤ÃvikrŬitÃny उपदिश्यन्ते, एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति. एवम् अभिज्ञास्व् अपरिहाणधर्माणो भवन्ति, बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश् च कुशलमूलैर् आकाङ्क्षिष्यन्ति. तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानि तथारूपाणि कुशलमूलानि समृत्स्यन्ति, यञ् च तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं श्रोष्यन्ति. स न कदाचिद् आच्छेत्स्यते, यावत् सर्वाकारज्ञताम् अनुप्राप्स्यन्ति. सदासमाहिताश् च भविष्यन्त्य् अविक्षिप्ताश् च समाहितयोगेन. असङ्गप्रतिभानाश् च भविष्यन्ति, अनाच्छेद्यप्रतिभानाश् च भविष्यन्ति. समाहितप्रतिभानाश् च भविष्यन्ति, युक्तप्रतिभानाश् च भविष्यन्ति, श्लिष्टप्रतिभानाश् च भविष्यन्ति, अर्थवत्प्रतिभानाश् च भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानाश् च भविष्यन्ति बोधिसत्त्वा महासत्त्वा अनुपलम्भयोगेन. अत्यन्तशून्यताम् उपादाय बोधिसत्त्वस्य महासत्त्वस्य संपरिग्रह उपदिश्यते प्रथमचित्तोत्पादम् उपादाय यावद् दशमश् चित्तोत्पादो बोधिसत्त्वमार्गश् चोपदिश्यते, यद् उत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता. अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता. चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, ÃryëÂÃÇgo मार्गः, (#<ÁsP_II-3_48>#) चत्वार्य् आर्यसत्यानि, चत्वारि ध्यानानि, चत्वार्य् अप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः बोधिसत्त्वस्य mahÃsattvasyÃbhij¤ÃvikrŬitÃny उपदिश्यन्ते. एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति. एवम् अभिज्ञास्व् अपरिहाणधर्माणो भवन्ति, बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश् च कुशलमूलैर् आकाङ्क्षिष्यन्ति. तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानि तथारूपाणि कुशलमूलानि समृत्स्यन्ति, यञ् च तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं श्रोष्यन्ति. स न कदाचिद् आच्छेत्स्यते, यावत् सर्वाकारज्ञताम् अनुप्राप्स्यन्ति. सदा समाहिताश् च भविष्यन्त्य् अविक्षिप्ताश् च समाहितयोगेन. असङ्गप्रतिभानाश् च भविष्यन्ति, अनाच्छेद्यप्रतिभानाश् च भविष्यन्ति. समाहितप्रतिभानाश् च भविष्यन्ति, युक्तप्रतिभानाश् च भविष्यन्ति, श्लिष्टप्रतिभानाश् च भविष्यन्ति, अर्थवत्प्रतिभानाश् च भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानाश् च भविष्यन्ति बोधिसत्त्वा महासत्त्वा अनुपलम्भयोगेन. अनवराग्रशून्यताम् उपादाय बोधिसत्त्वस्य महासत्त्वस्य संपरिग्रह उपदिश्यते प्रथमचित्तोत्पादम् उपादाय यावद् दशमश् चित्तोत्पादो बोधिसत्त्वमार्गश् चोपदिश्यते, यद् उत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता. अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता. चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, ÃryëÂÃÇgo मार्गः, चत्वार्य् आर्यसत्यानि, चत्वारि ध्यानानि, चत्वार्य् अप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, (#<ÁsP_II-3_49>#) महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः. बोधिसत्त्वस्य mahÃsattvasyÃbhij¤ÃvikrŬitÃny उपदिश्यन्ते. एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति. एवम् अभिज्ञास्व् अपरिहाणधर्माणो भवन्ति, बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश् च कुशलमूलैर् आकाङ्क्षिष्यन्ति. तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानि तथारूपाणि कुशलमूलानि समृत्स्यन्ति, यञ् च तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं श्रोष्यन्ति, स न कदाचिद् आच्छेत्स्यते, यावत् सर्वाकारज्ञताम् अनुप्राप्स्यन्ति. सदासमाहिताश् च भविष्यन्ति, अविक्षिप्ताश् च समाहितयोगेन. असङ्गप्रतिभानाश् च भविष्यन्ति, अनार्थवत्प्रतिभानाश् च भविष्यन्ति. समाहितप्रतिभानाश् च भविष्यन्ति, युक्तप्रतिभानाश् च भविष्यन्ति, श्लिष्टप्रतिभानाश् च भविष्यन्ति, अर्थवत्प्रतिभानाश् च भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानाश् च भविष्यन्ति बोधिसत्त्वा महासत्त्वा अनुपलम्भयोगेन. अनवकारशून्यताम् उपादाय बोधिसत्त्वस्य महासत्त्वस्य संपरिग्रह उपदिश्यते प्रथमचित्तोत्पादम् उपादाय यावद् दशमश् चित्तोत्पादो बोधिसत्त्वमार्गश् चोपदिश्यते, यद् उत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता, अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता, चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, ÃryëÂÃÇgo मार्गः, चत्वार्य् आर्यसत्यानि, चत्वारि ध्यानानि, चत्वार्य् अप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः. बोधिसत्त्वस्य mahÃsattvasyÃbhij¤ÃvikrŬitÃny उपदिश्यन्ते. एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति. एवम् अभिज्ञास्व् अपरिहाणधर्माणो भवन्ति, बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश् च कुशलमूलैर् आकाङ्क्षिष्यन्ति. तान् बुद्धान् (#<ÁsP_II-3_50>#) भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानि तथारूपाणि कुशलमूलानि समृत्स्यन्ति, यञ् च तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं श्रोष्यन्ति, स न कदाचिद् आच्छेत्स्यते, यावत् सर्वाकारज्ञताम् अनुप्राप्स्यन्ति. सदासमाहिताश् च भविष्यन्त्य् अविक्षिप्ताश् च समाहितयोगेन. असङ्गप्रतिभानाश् च भविष्यन्ति, अनार्थवत्प्रतिभानाश् च भविष्यन्ति. समाहितप्रतिभानाश् च भविष्यन्ति, युक्तप्रतिभानाश् च भविष्यन्ति, श्लिष्टप्रतिभानाश् च भविष्यन्ति, अर्थवत्प्रतिभानाश् च भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानाश् च भविष्यन्ति बोधिसत्त्वा महासत्त्वा अनुपलम्भयोगेन. प्रकृतिशून्यताम् उपादाय बोधिसत्त्वस्य महासत्त्वस्य संपरिग्रह उपदिश्यते प्रथमचित्तोत्पादम् उपादाय यावद् दशमश् चित्तोत्पादो बोधिसत्त्वमार्गश् चोपदिश्यते, यद् उत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता. अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता, चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, ÃryëÂÃÇgo मार्गः, चत्वार्य् आर्यसत्यानि, चत्वारि ध्यानानि, चत्वार्य् अप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः. बोधिसत्त्वस्य mahÃsattvasyÃbhij¤ÃvikrŬitÃny उपदिश्यन्ते. एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति. एवम् अभिज्ञास्व् अपरिहाणधर्माणो भवन्ति, बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश् च कुशलमूलैर् आकाङ्क्षिष्यन्ति. तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानि तथारूपाणि कुशलमूलानि समृत्स्यन्ति, यञ् च तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं श्रोष्यन्ति, स न कदाचिद् आच्छेत्स्यते, यावत् सर्वाकारज्ञताम् अनुप्राप्स्यन्ति. सदासमाहिताश् च भविष्यन्त्य् अविक्षिप्ताश् च समाहितयोगेन. असङ्गप्रतिभानाश् च भविष्यन्ति, अनाच्छेद्यप्रतिभानाश् च भविष्यन्ति. (#<ÁsP_II-3_51>#) समाहितप्रतिभानाश् च भविष्यन्ति, युक्तप्रतिभानाश् च भविष्यन्ति, श्लिष्टप्रतिभानाश् च भविष्यन्ति, अर्थवत्प्रतिभानाश् च भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानाश् च भविष्यन्ति बोधिसत्त्वा महासत्त्वा अनुपलम्भयोगेन. सर्वधर्मशून्यताम् उपादाय बोधिसत्त्वस्य महासत्त्वस्य संपरिग्रह उपदिश्यते प्रथमचित्तोत्पादम् उपादाय यावद् दशमश् चित्तोत्पादो बोधिसत्त्वमार्गश् चोपदिश्यते, यद् उत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता. अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता. चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, ÃryëÂÃÇgo मार्गः, चत्वार्य् आर्यसत्यानि, चत्वारि ध्यानानि, चत्वार्य् अप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः. बोधिसत्त्वस्य mahÃsattvasyÃbhij¤ÃvikrŬitÃny उपदिश्यन्ते. एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति. एवम् अभिज्ञास्व् अपरिहाणधर्माणो भवन्ति, बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश् च कुशलमूलैर् आकाङ्क्षिष्यन्ति. तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानि तथारूपाणि कुशलमूलानि समृत्स्यन्ति, यञ् च तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं श्रोष्यन्ति, स न कदाचिद् आच्छेत्स्यते, यावत् सर्वाकारज्ञताम् अनुप्राप्स्यन्ति. सदासमाहिताश् च भविष्यन्त्य् अविक्षिप्ताश् च समाहितयोगेन. असङ्गप्रतिभानाश् च भविष्यन्ति, अनार्थवत्प्रतिभानाश् च भविष्यन्ति. समाहितप्रतिभानाश् च भविष्यन्ति, युक्तप्रतिभानाश् च भविष्यन्ति, श्लिष्टप्रतिभानाश् च भविष्यन्ति, अर्थवत्प्रतिभानाश् च भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानाश् च भविष्यन्ति बोधिसत्त्वा महासत्त्वा अनुपलम्भयोगेन. स्वलक्षणशून्यताम् उपादाय बोधिसत्त्वस्य महासत्त्वस्य संपरिग्रह (#<ÁsP_II-3_52>#) उपदिश्यते प्रथमचित्तोत्पादम् उपादाय यावद् दशमश् चित्तोत्पादो बोधिसत्त्वमार्गश् चोपदिश्यते, यद् उत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता. अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता, चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, ÃryëÂÃÇgo मार्गः, चत्वार्य् आर्यसत्यानि, चत्वारि ध्यानानि, चत्वार्य् अप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः. बोधिसत्त्वस्य mahÃsattvasyÃbhij¤ÃvikrŬitÃny उपदिश्यन्ते. एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति. एवम् अभिज्ञास्व् अपरिहाणधर्माणो भवन्ति, बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश् च कुशलमूलैर् आकाङ्क्षिष्यन्ति. तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानि तथारूपाणि कुशलमूलानि समृत्स्यन्ति, यञ् च तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं श्रोष्यन्ति. स न कदाचिद् आच्छेत्स्यते, यावत् सर्वाकारज्ञताम् अनुप्राप्स्यन्ति. सदासमाहिताश् च भविष्यन्त्य् अविक्षिप्ताश् च समाहितयोगेन. असङ्गप्रतिभानाश् च भविष्यन्ति, अनार्थवत्प्रतिभानाश् च भविष्यन्ति. समाहितप्रतिभानाश् च भविष्यन्ति, युक्तप्रतिभानाश् च भविष्यन्ति, श्लिष्टप्रतिभानाश् च भविष्यन्ति, अर्थवत्प्रतिभानाश् च भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानाश् च भविष्यन्ति बोधिसत्त्वा महासत्त्वा अनुपलम्भयोगेन. अनुपलम्भशून्यताम् उपादाय बोधिसत्त्वस्य महासत्त्वस्य संपरिग्रह उपदिश्यते प्रथमचित्तोत्पादम् उपादाय यावद् दशमश् चित्तोत्पादो बोधिसत्त्वमार्गश् चोपदिश्यते, यद् उत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता. अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, (#<ÁsP_II-3_53>#) अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता. चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, ÃryëÂÃÇgo मार्गः, चत्वार्य् आर्यसत्यानि, चत्वारि ध्यानानि, चत्वार्य् अप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः. बोधिसत्त्वस्य mahÃsattvasyÃbhij¤ÃvikrŬitÃny उपदिश्यन्ते. एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति. एवम् अभिज्ञां च परिहाणधर्माणो भवन्ति, बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश् च कुशलमूलैर् आकाङ्क्षिष्यन्ति. तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानि तथारूपाणि कुशलमूलानि समृत्स्यन्ति, यञ् च तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं श्रोष्यन्ति, स न कदाचिद् आच्छेत्स्यते, यावत् सर्वाकारज्ञताम् अनुप्राप्स्यन्ति. सदासमाहिताश् च भविष्यन्त्य् अविक्षिप्ताश् च समाहितयोगेन. असङ्गप्रतिभानाश् च भविष्यन्ति, अनाच्छेद्यप्रतिभानाश् च भविष्यन्ति. समाहितप्रतिभानाश् च भविष्यन्ति, युक्तप्रतिभानाश् च भविष्यन्ति, श्लिष्टप्रतिभानाश् च भविष्यन्ति, अर्थवत्प्रतिभानाश् च भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानाश् च भविष्यन्ति बोधिसत्त्वा महासत्त्वा अनुपलम्भयोगेन. अभावशून्यताम् उपादाय बोधिसत्त्वस्य महासत्त्वस्य संपरिग्रह उपदिश्यते. प्रथमचित्तोत्पादम् उपादाय यावद् दशमश् चित्तोत्पादो बोधिसत्त्वमार्गश् चोपदिश्यते, यद् उत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता. अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता. चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, ÃryëÂÃÇgo मार्गः, (#<ÁsP_II-3_54>#) चत्वार्य् आर्यसत्यानि, चत्वारि ध्यानानि, चत्वार्य् अप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः. बोधिसत्त्वस्य mahÃsattvasyÃbhij¤ÃvikrŬitÃny उपदिश्यन्ते. एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति. एवम् अभिज्ञास्व् अपरिहाणधर्माणो भवन्ति, बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश् च कुशलमूलैर् आकाङ्क्षिष्यन्ति. तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं, तानि तथारूपाणि कुशलमूलानि समृत्स्यन्ति, यञ् च तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं श्रोष्यन्ति, स न कदाचिद् आच्छेत्स्यते, यावत् सर्वाकारज्ञताम् अनुप्राप्स्यन्ति. सदासमाहिताश् च भविष्यन्त्य् अविक्षिप्ताश् च समाहितयोगेन. असङ्गप्रतिभानाश् च भविष्यन्ति, अनाच्छेद्यप्रतिभानाश् च भविष्यन्ति. समाहितप्रतिभानाश् च भविष्यन्ति, युक्तप्रतिभानाश् च भविष्यन्ति, श्लिष्टप्रतिभानाश् च भविष्यन्ति, अर्थवत्प्रतिभानाश् च भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानाश् च भविष्यन्ति बोधिसत्त्वा महासत्त्वा अनुपलम्भयोगेन. स्वभावशून्यताम् उपादाय बोधिसत्त्वस्य महासत्त्वस्य संपरिग्रह उपदिश्यते. प्रथमचित्तोत्पादम् उपादाय यावद् दशमश् चित्तोत्पादो बोधिसत्त्वमार्गश् चोपदिश्यते, यद् उत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता. अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता. चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, ÃryëÂÃÇgo मार्गः, चत्वार्य् आर्यसत्यानि, चत्वारि ध्यानानि, चत्वार्य् अप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः. (#<ÁsP_II-3_55>#) बोधिसत्त्वस्य mahÃsattvasyÃbhij¤ÃvikrŬitÃny उपदिश्यन्ते. एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति. एवम् अभिज्ञां च परिहाणधर्माणो भवन्ति, बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश् च कुशलमूलैर् आकाङ्क्षिष्यन्ति. तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानि तथारूपाणि कुशलमूलानि समृत्स्यन्ति, यञ् च तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं श्रोष्यन्ति. स न कदाचिद् आच्छेत्स्यते, यावत् सर्वाकारज्ञताम् अनुप्राप्स्यन्ति. सदासमाहिताश् च भविष्यन्त्य् अविक्षिप्ताश् च समाहितयोगेन. असङ्गप्रतिभानाश् च भविष्यन्ति, अनाच्छेद्यप्रतिभानाश् च भविष्यन्ति. समाहितप्रतिभानाश् च भविष्यन्ति, युक्तप्रतिभानाश् च भविष्यन्ति, श्लिष्टप्रतिभानाश् च भविष्यन्ति, अर्थवत्प्रतिभानाश् च भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानश् च भविष्यन्ति बोधिसत्त्वा महासत्त्वा अनुपलम्भयोगेन. अभावस्वभावशून्यताम् उपादाय बोधिसत्त्वस्य महासत्त्वस्य संपरिग्रह उपदिश्यते प्रथमचित्तोत्पादम् उपादाय यावद् दशमश् चित्तोत्पादो बोधिसत्त्वमार्गश् चोपदिश्यते, यद् उत दानपारमिता, शीलपारमिता, क्षान्तिपारमिता, वीर्यपारमिता, ध्यानपारमिता, प्रज्ञापारमिता. अध्यात्मशून्यता, बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता, शून्यताशून्यता, महाशून्यता, परमार्थशून्यता, संस्कृतशून्यता, असंस्कृतशून्यता, अत्यन्तशून्यता, अनवराग्रशून्यता, अनवकारशून्यता, प्रकृतिशून्यता, सर्वधर्मशून्यता, स्वलक्षणशून्यता, अनुपलम्भशून्यता, अभावशून्यता, स्वभावशून्यता, अभावस्वभावशून्यता. चत्वारि स्मृत्युपस्थानानि, चत्वारि सम्यक्प्रहाणानि, चत्वार ऋद्धिपादाः, पञ्चेन्द्रियाणि, पञ्च बलानि, सप्त बोध्यङ्गानि, ÃryëÂÃÇgo मार्गः, चत्वार्य् आर्यसत्यानि, चत्वारि ध्यानानि, चत्वार्य् अप्रमाणानि, चतस्र आरूप्यसमापत्तयः, अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, पञ्चाभिज्ञाः, सर्वसमाधयः, सर्वधारणीमुखानि, दशतथागतबलानि, चत्वारि वैशारद्यानि, चतस्रः प्रतिसंविदः, महामैत्री, महाकरुणा, अष्टादशावेणिकबुद्धधर्माः. बोधिसत्त्वस्य mahÃsattvasyÃbhij¤ÃvikrŬitÃny उपदिश्यन्ते. एवंकिल बोधिसत्त्वा महासत्त्वाः प्रज्ञापारमितायां चरन्त उपपादुका भविष्यन्ति. एवम् अभिज्ञां च परिहाणधर्माणो भवन्ति, बुद्धक्षेत्राद् बुद्धक्षेत्रं संक्रमिष्यन्ति, यैश् च कुशलमूलैर् आकाङ्क्षिष्यन्ति. तान् बुद्धान् भगवतः सत्कर्तुं गुरुकर्तुं मानयितुं पूजयितुं तानि तथारूपाणि (#<ÁsP_II-3_56>#) कुशलमूलानि समृत्स्यन्ति, यञ् च तेषां बुद्धानां भगवताम् अन्तिकाद् धर्मं श्रोष्यन्ति, स न कदाचिद् आच्छेत्स्यते, यावत् सर्वाकारज्ञताम् अनुप्राप्स्यन्ति. सदासमाहिताश् च भविष्यन्त्य् अविक्षिप्ताश् च समाहितयोगेन. असङ्गप्रतिभानाश् च भविष्यन्ति, अनार्थवत्प्रतिभानाश् च भविष्यन्ति. समाहितप्रतिभानाश् च भविष्यन्ति, युक्तप्रतिभानाश् च भविष्यन्ति, श्लिष्टप्रतिभानाश् च भविष्यन्ति, अर्थवत्प्रतिभानाश् च भविष्यन्ति, सर्वलोकाभ्युद्गतविशिष्टप्रतिभानाश् च भविष्यन्ति बोधिसत्त्वा महासत्त्वा अनुपलम्भयोगेन. शतसाहस्र्याः प्रज्ञापारमितायाः पञ्चदशमः परिवर्तः समाप्तः (#<ÁsP_II-3_57>#) अथ खलु शक्रस्य देवानाम् इन्द्रस्यैतद् अभूत्: अस्याः सर्वधर्मवृष्टेः सुभूतिना स्थविरेण bhëyamÃïÃyÃ÷ यन् न्व् अहं पुष्याण्य् अभिनिर्माय बुद्धं भगवतं बोधिसत्त्वांश् च महासत्त्वान् भिक्षुसंघं च सुभूतिस्थविरम् अस्याः प्रज्ञापारमितायाः पूजाकर्मणे अवकिरेयम् अभ्यवकिरेयम् अभिप्राकिरेयं, यावन्तश् च त्रिसाहस्रमहासाहस्रलोकधातौ चातुर्महाराजिका देवास् त्रायस्त्रिंशा देवा यामा देवास् तुषिता देवाः निर्माणरतयो देवाः परनिर्मितवशवर्तिनो देवा ब्रह्मकायिका देवा ब्रह्मपुरोहिता देवा ब्राह्मपर्षद्या देवा महाब्रह्माणो देवा आभा देवाः परीत्ताभा देवा अप्रमाणाभा देवाः आभास्वरा देवाः शुभा देवाः परित्तशुभा देवा अप्रमाणशुभा देवाः शुभकृत्स्ना देवा बृहा देवाः परीत्तबृहा देवा अप्रमाणबृहा देवा बृहत्फरा देवा अबृहा देवा अतपा देवाः सुदृशा देवा सुदर्शना देवा अकनिष्ठा देवास् तेषाम् एतद् अभूवन्: अस्या धर्मवृष्टेः सुभूतिना स्थविरेण bhëyamÃïÃyÃ÷. यं नूनं वयं पुष्पाण्य् अभिनिर्माय बुद्धं भगवतं बोधिसत्त्वांश् च भिक्षुसंघं च सुभूतिस्थविरञ् चास्याः प्रज्ञापारमितायाः पूजाकर्मणे अविकिरेयम्. अथ खलु शक्रो देवानाम् इन्द्रो ये त्रिसाहस्रमहासाःस्रे लोकधातौ चातुर्महाराजकायिका देवाः त्रायस्त्रिंशा देवाः यामा देवास् तुषिता देवा निर्माणरतयो देवाः परनिर्मितवशवर्तिनो देवा ब्रह्मकायिका देवा ब्रह्मपुरोहिता देवा ब्रह्मपार्षद्या देवा महाब्रह्माणो देवा आभा देवाः परीत्ताभा देवा अप्रमाणाभा देवा आभस्वरा देवाः शुभा देवाः परीत्तशुभा देवा अप्रमाणशुभा देवाः शुभाकृत्स्ना देवा बृहा देवाः परीत्तबृहा देवा अप्रमाणबृहा देवा बृहत्फला देवा अबृहा देवा अतपा देवाः सुदृशा देवाः सुदर्शना देवा अकनिष्ठा देवास् ते सर्वे दिव्यानि मान्दारवानि पुष्पाण्य् अभिनिर्माय बुद्धं भगवतं बोधिसत्त्वांश् च महासत्त्वांश् च भिक्षुसंघं च सुहूतिस्थविरम् अस्याः प्रज्ञापारमितायाः पूजाकर्मणे अविकिरन्ति स्म, अभ्यवकिरन्ति स्म, अभिप्राकिरन्ति स्म, महावर्णकैश् च तैः पुष्पैः, अयं त्रिसाहस्रमहासाहस्रो लोकधातुः पुष्पसंस्तरसंस्तृतो ऽभूत्, उपरिष्ठाद् अंतरीक्षे त्रिसाहस्रमहासाहस्रलोकधातुः प्रमाणः पुष्पकूटागारः संस्थितो ऽभूत् रमणीयो मनोरमः, सचेत् सुभूतेः स्थविरस्यैतद् अभूत्: न पुनर् इमानि पुष्पाणि मया (#<ÁsP_II-3_58>#) सर्वदेवभवनेष्व् अदृष्टपूर्वाणि प्रवरमाणानि, यानीमानि पुष्पाणि देवैर् अभ्यवकीर्णानि निर्मितानीमानि पुष्पाणि, न स्तंभनिर्यातानि न स्थलजानि न जलजानि यानीमानि पुष्पाणि देवपुत्रैर् अभ्यवकीर्णानि मनोमयानीमानि पुष्पाणि, नेमानि स्तम्भनिर्यातानि, यानीमानि देवपुत्रैर् अभ्यवकीर्णानि. अथ शक्रो देवानाम् इन्द्रः सुभूतेः स्थविरस्य चेतसैव चेतःपरिवितर्कम् आज्ञाय आयुष्मन्तं सुभूतिस्थविरम् एतद् अवोचन्: अनिर्यातानि भदन्त सुभूते इमानि पुष्पाणि, न मनोमयानि न स्तम्भनिर्यातानि. सुभूतिर् आह: यत् पुनः कौशिक एवं वदसि, अनिर्यातानीमानि पुष्पाणि नेमानि पुष्पाणि मनोनिर्यातानि न स्तम्भनिर्यातानि, यानि कौशिकानिर्यातानि नेतानि पुष्पाणि. शक्र आह: किं पुनर् भदन्त सुभूते, इमान्य् एव पुष्पाण्य् अनिर्यातानि, अथ रूपम् अप्य् अनिर्जातम् एवं वेदनाप्य् अनियाता संज्ञाप्य् अनिर्याता संस्कारा अप्य् अनिर्याता विज्ञानम् अप्य् अनिर्यातम्. सुभूतिर् आह: यत् कौशिकैवं वदसि, न कौशिकेमान्य् एव पुष्पान्य् अनिर्यातानीति, रूपम् अपि कौशिकानिर्यातं यच् चानिर्यातं न तद् रूपं, वेदनापि कौशिकानिर्याता या चानिर्याता न सा वेदना, संज्ञापि कौशिकानिर्याता या चानिर्याता न सा संज्ञा, संस्कारा अपि कौशिकानिर्याता ये चानिर्याता न ते संस्काराः, विज्ञानम् अपि कौशिकानिर्यातं यच् चानिर्यातं न तद् विज्ञानम्. चक्षुः कौशिकानिर्यातं यच् चानिर्यातं न तच् चक्षुः, श्रोत्रं कौशिकानिर्यातं यच् चानिर्यातं न तच् छ्रोत्रं, घ्राणं कौशिकानिर्यातं यच् चानिर्यातं न तद् घ्राणं, जिह्वा कौशिकानिर्याता या चानिर्याता न सा जिह्वा, कायः कौशिकानिर्यातो यश् चानिर्यातो न स कायः, मनः कौशिकानिर्यातं यच् चानिर्यातं न तन् मनः. रूपं कौशिकानिर्यातं यच् चानिर्यातं न तद् रूपं, शब्दः कौशिकानिर्यातो यश् चानिर्यातो न स शब्दः, गन्धः कौशिकानिर्यातो यश् चानिर्यातो न स गन्धः, रसः कौशिकानिर्यातो यश् चानिर्यातो न स रसः, स्पर्शः कौशिकानिर्यातो यश् चानिर्यातो न स स्पर्शः, धर्माः कौशिकानिर्याता ये चानिर्याता न ते धर्माः. चक्षुर्विज्ञानं कौशिकानिर्यातं यच् चानिर्यातं न तच् चक्षुर्विज्ञानं, श्रोत्रविज्ञानं कौशिकानिर्यातं यच् चानिर्यातं न तच् छ्रोत्रविज्ञानं, घ्राणविज्ञानं कौशिकानिर्यातं यच् चानिर्यातं न तद् घ्राणविज्ञानं, जिह्वाविज्ञानं कौशिकानिर्यातं यच् चानिर्यातं न तज् जिह्वाविज्ञानं, कायविज्ञानं कौशिकानिर्यातं यच् चानिर्यातं न तत् कायविज्ञानं, (#<ÁsP_II-3_59>#) मनोविज्ञानं कौशिकानिर्यातं यच् चानिर्यातं न तन् मनोविज्ञानम्. चक्षुःसंस्पर्शः कौशिकानिर्यातो यश् चानिर्यातो न स चक्षुःसंस्पर्शः, श्रोत्रसंस्पर्शः कौशिकानिर्यातो यश् चानिर्यातो न स श्रोत्रसंस्पर्शः, घ्राणसंस्पर्शः कौशिकानिर्यातो यश् चानिर्यातो न स घ्राणसंस्पर्शः, जिह्वासंस्पर्शः कौशिकानिर्यातो यश् चानिर्यातो न स जिह्वासंस्पर्शः, कायसंस्पर्शः कौशिकानिर्यातो यश् चानिर्यातो न सः कायसंस्पर्शः, मनःसंस्पर्शः कौशिकानिर्यातो यश् चानिर्यातो न स त्ननःसंस्पर्शः. चक्षुःसंस्पर्शप्रत्ययवेदना कौशिकानिर्याता या चानिर्याता न सा चक्षुःसंस्पर्शप्रत्ययवेदना, श्रोत्रसंस्पर्शप्रत्ययवेदना कौशिकानिर्याता या चानिर्याता न सा श्रोत्रसंस्पर्शप्रत्ययवेदना, घ्राणसंस्पर्शप्रत्ययवेदना कौशिकानिर्याता या चानिर्याता न सा घ्राणसंस्पर्शप्रत्ययवेदना, जिह्वासंस्पर्शप्रत्ययवेदना कौशिकानिर्याता या चानिर्याता न सा जिह्वासंस्पर्शप्रत्ययवेदना, कायसंस्पर्शप्रत्ययवेदना कौशिकानिर्याता या चानिर्याता न सा कायसंस्पर्शप्रत्ययवेदना, मनःसंस्पर्शप्रत्ययवेदना कौशिकानिर्याता या चनिर्याता न सा मनःसंस्पर्शप्रत्ययवेदना. पृथिवीधातुः कौशिकानिर्यातो यश् चानिर्यातो न स पृथिवीधातुः, अब्धातुः कौशिकानिर्यातो यश् चानिर्यातो न सो ऽब्धातुः, तेजोधातुः कौशिकानिर्यातो यश् चानिर्यातो न स तेजोधातुः, वायुधातुः कौशिकानिर्यातो यश् चानिर्यातो न स वायुधातुः, आकाशधातुः कौशिकानिर्यातो यश् चानिर्यातो न स आकाशधातुः, विज्ञानधातुः कौशिकानिर्यातो यश् चानिर्यातो न स विज्ञानधातुः. अविद्या कौशिकानिर्याता या चानिर्याता न सा अविद्या, संस्काराः कौशिकानिर्याता ये चानिर्याता न ते संस्काराः, विज्ञानं कौशिकानिर्यातं यच् चानिर्यातं न तद् विज्ञानं, नामरूपं कौशिकानिर्यातं यच् चानिर्यातं न तन् नामरूपं, षडायतनं कौशिकानिर्यातं यच् चानिर्यातं न तत् षडायतनं, स्पर्शः कौशिकानिर्यातो यश् चानिर्यातो न स स्पर्शः, वेदना कौशिकानिर्याता या चानिर्याता न सा वेदना, तृष्णा कौशिकानिर्याता या चानिर्याता न सा तृष्णा, उपादानं कौशिकानिर्यातं यच् चानिर्यातं न तद् उपादानं, भवः कौशिकानिर्यातो यश् चानिर्यातो न स भवः, जातिः कौशिकानिर्याता या चानिर्याता न सा जातिः, जरामरणं कौशिकानिर्यातं यच् चानिर्यातं न तज् जरामरणम्. दानपारमिता कौशिकानिर्याता या चानिर्याता न सा दानपारमिता, शीलपारमिता (#<ÁsP_II-3_60>#) कौशिकानिर्याता या चानिर्याता न सा शीलपारमिता, क्षान्तिपारमिता कौशिकानिर्याता या चानिर्याता न सा क्षान्तिपारमिता, वीर्यपारमिता कौशिकानिर्याता या चानिर्याता न सा वीर्यपारमिता, ध्यानपारमिता कौशिकानिर्याता या चानिर्याता न सा ध्यानपारमिता, प्रज्ञापारमिता कौशिकानिर्याता या चानिर्याता न सा प्रज्ञापारमिता. अध्यात्मशून्यता कौशिकानिर्याता या चानिर्याता न साध्यात्मशून्यता, बहिर्धाशून्यता कौशिकानिर्याता या चानिर्याता न सा बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यता कौशिकानिर्याता या चानिर्याता न साध्यात्मबहिर्धाशून्यता, शून्यताशून्यता कौशिकानिर्याता या चानिर्याता न सा शून्यताशून्यता, महाशून्यता कौशिकानिर्याता या चानिर्याता न सा महाशून्यता, परमार्थशून्यता कौशिकानिर्याता या चानिर्याता न सा परमार्थशून्यता, संस्कृतशून्यता कौशिकानिर्याता या चानिर्याता न सा संस्कृतशून्यता, असंस्कृतशून्यता कौशिकानिर्याता या चानिर्याता न सासंस्कृतशून्यता, अत्यन्तशून्यता कौशिकानिर्याता या चानिर्याता न सात्यन्तशून्यता, अनवराग्रशून्यता कौशिकानिर्याता या चानिर्याता न सानवराग्रशून्यत, अनवकारशून्यता कौशिकानिर्याता या चानिर्याता न सानवकारशून्यता, प्रकृतिशून्यता कौशिकानिर्याता या चानिर्याता न सा प्रकृतिशून्यता, सर्वधर्मशून्यता कौशिकानिर्याता या चानिर्याता न सा सर्वधर्मशून्यता, स्वलक्षणशून्यता कौशिकानिर्याता या चानिर्याता न सा स्वलक्षणशून्यता, अनुपलम्भशून्यता कौशिकानिर्याता या चानिर्याता न सानुपलम्भशून्यता, अभावशून्यता कौशिकानिर्याता या चानिर्याता न साभावशून्यता, स्वभावशून्यता कौशिकानिर्याता या चानिर्याता न सा स्वभावशून्यता, अभावस्वभावशून्यता कौशिकानिर्याता या चानिर्याता न साभावस्वभावशून्यता. स्मृत्युपस्थानानि कौशिकानिर्यातानि यानि चानिर्यातानि न तानि स्मृत्युपस्थानानि, सम्यक्प्रहाणानि कौशिकानिर्यातानि यानि चानिर्यातानि न तानि सम्यक्प्रहाणानि, ऋद्धिपादाः कौशिकानिर्याता ये चानिर्याता न ते ऋद्धिपादाः, इन्द्रियाणि कौशिकानिर्यातानि यानि चानिर्यातानि न तानीन्द्रियाणि, बलानि कौशिकानिर्यातानि यानि चानिर्यातानि न तानि बलानि, बोध्यङ्गानि कौशिकानिर्यातानि यानि चानिर्यातानि न तानि बोध्यङ्गानि, ÃryëÂaÇgo मार्गः कौशिकानिर्यातो यश् चानिर्यातो न स ÃryëÂÃÇgo मार्गः, आर्यसत्यानि कौशिकांइर्यातानि यानि चानिर्यातानि न तानि आर्यसत्यानि, ध्यानानि कौशिकानिर्यातानि यानि चानिर्यातानि न तानि ध्यानानि, अप्रमाणानि कौशिकानिर्यातानि यानि चानिर्यातानि न तान्य् अप्रमाणानि, आरूप्यसमापत्तयः कौशिकानिर्याता ये चानिर्याता न ता आरूप्यसमापत्तयः, अष्टौ विमोक्षाः कौशिकानिर्याता ये (#<ÁsP_II-3_61>#) चानिर्याता न ता अष्टौ विमोक्षाः, नवानुपूर्वविहारसमापत्तयः कौशिकानिर्याता याश् चानिर्याता न ता अनुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि कौशिकानिर्यातानि यानि चानिर्यातानि न तानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, अभिज्ञाः कौशिकानिर्याता यास् चानिर्याता न ता अभिज्ञाः, समाधयः कौशिकानिर्याता ये चानिर्याता न ते समाधयः, धारणीमुखानि कौशिकानिर्यातानि यानि चानिर्यातानि न तानि धारणीमुखानि, दशतथागतबलानि कौशिकानिर्यातानि यानि चानिर्यातानि न तानि दशतथागतबलानि, चत्वारि वैशारद्यानि कौशिकानिर्यातानि यानि चानिर्यातानि न तानि चत्वारि वैशारद्यांइ, चतस्रः प्रतिसंविदः कौशिकानिर्याता याश् चानिर्याता न ताः प्रतिसंविदः, महामैत्री कौशिकानिर्याता या चानिर्याता न सा महामैत्री, महाकरुणा कौशिकानिर्याता या चानिर्याता न सा महाकरुणा, अष्टादशावेणिका बुद्धधर्माः कौशिकानिर्याता ये चानिर्याता न ते अष्टादशावेणिका बुद्धधर्माः, स्रोतआपत्तिफलं कौशिकानिर्यातं यच् चानिर्यातं न तच् छ्रोतआपत्तिफलं, सकृदागामिफलं कौशिकानिर्यातं यच् चानिर्यातं न तत् सकृदागामिफलं, अनागामिफलं कौशिकानिर्यातं यच् चानिर्यातं न तद् अनागामिफलं, अर्हत्त्वं कौशिकानिर्यातं यच् चानिर्यातं न तद् अर्हत्त्वं, प्रत्येकबोधिः कौशिकानिर्याता या चानिर्याता न सा प्रत्येकबोधिः, मार्गाकारज्ञता कौशिकानिर्याता या चानिर्याता न सा मार्गाकारज्ञता, सर्वाकारज्ञता कौशिकानिर्याता या चानिर्याता न सा सर्वाकारज्ञता, स्रोतआपन्नः कौशिकानिर्यातो यश् चानिर्याओ न स स्रोतआपन्नः, सकृदागामी कौशिकानिर्यातो यश् चानिर्यातो न स सकृदागामी, अनागामी कौशिकानिर्यातो यश् चानिर्यातो न सो अनागामी, अर्हत् कौशिकानिर्यातो यश् चानिर्यातो न सो अर्हत्, प्रत्येकबुद्धः कौशिकानिर्यातो यश् चानिर्यातो न स प्रत्येकबुद्धः, बोधिसत्त्वः कौशिकानिर्यातो यश् चानिर्यातो न स बोधिसत्त्वः, तथागतः कौशिकानिर्यातो यश् चानिर्यातो न स तथागतः. अथ खलु शक्रस्य देवानाम् इन्द्रस्यैतद् अभूत्: गम्भीरप्रज्ञो बतायं सुभूतिस्थविरो यत्र हि नाम प्रज्ञप्तिं च न विरोधयति dharmatä चोपदिशति. अथ भगवान् शक्रं देवानाम् इन्द्रम् आमन्त्रयते स्म: एवम् एतत् कौशिकैवम् एतद् गम्भीरप्रज्ञो बतायं सुभूतिः स्थविरः यत्र हि नामं प्रज्ञप्तिं च न विरोधयति धर्मतां चोपदिशति. अथ शक्रो देवानाम् इन्द्रो भगवन्तम् एतद् अवोचत्: कथं भगवन् सुभूतिः स्थविरः प्रज्ञप्तिं च न विरोधयति धर्मतां चोपदिशति? (#<ÁsP_II-3_62>#) एवम् उक्ते bhagavä छक्रं देवानाम् इन्द्रम् एतद् अवोचत्: रूपं कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, वेदना कौशिक प्रज्ञप्तिमात्रा यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, संज्ञा कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, संस्काराः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, विज्ञानं कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति. तत् कस्य हेतोः? या कौशिक धर्माणां धर्मता सा न रुध्यते न विरुध्यते, या न रूध्यते न विरूध्यते तां सुभूतिः स्थविर उपदिशति न च विरोधयति. चक्षुः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, श्रोत्रं कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, घ्राणं कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, जिह्वा कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, कायः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, मनः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति. तत् कस्य हेतोः? या कौशिक धर्माणां धर्मता सा न रूध्यते न विरूध्यते, या न रुध्यते न विरुध्यते तां सुभूतिः स्थविर उपदिशति न च विरोधयति. रूपं कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, शब्दः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, गन्धः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, रसः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, स्पर्शः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, धर्माः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, तत् कस्य हेतोः? या कौशिक धर्माणां धर्मता सा न रूध्यते न विरूध्यते, या न रूध्यते न विरुध्यते तां सुभूतिः स्थविर उपदिशति (#<ÁsP_II-3_63>#) न च विरोधयति. चक्षुर्विज्ञानं कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, श्रोत्रविज्ञानं कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, घ्राणविज्ञानं कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, जिह्वाविज्ञानं कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, कायविज्ञानं कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, मनोविज्ञानं कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, तत् कस्य हेतोः? या कौशिक धर्माणां धर्मता सा न रुध्यते न विरुध्यते, या न रूध्यते न विरूध्यते तां सुभूतिः स्थविर उपदिशति न च विरोधयति. चक्षुःसंस्पर्शः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, श्रोत्रसंस्पर्शः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, घ्राणसंस्पर्शः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, जिह्वासंस्पर्शः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, कायसंस्पर्शः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, मनःसंस्पर्शः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति. तत् कस्य हेतोः? या कौशिक धर्माणां धर्मता सा न रूध्यते न विरूध्यते, या न रुध्यते न विरुध्यते तां सुभूतिः स्थविर उपदिशति न च विरोधयति. चक्षुःसंस्पर्शप्रत्ययवेदितं कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, श्रोत्रसंस्पर्शप्रत्ययवेदितं कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, घ्राणसर्न्स्पर्शप्रत्ययवेदितं कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, जिह्वासंस्पर्शप्रत्ययवेदितं कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, कायसंस्पर्शप्रत्ययवेदितं (#<ÁsP_II-3_64>#) कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, मनःसंस्पर्शप्रत्ययवेदितं कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, तत् कस्य हेतोः? या कौशिक धर्माणां धर्मता सा न रुध्यते न विरुध्यते, या न रुध्यते न विरुध्यते तां सुभूतिः स्थविर उपदिशति न च विरोधयति. पृथिवीधातुः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, अब्धातुः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, तेजोधातुः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, वायुधातुः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, आकाशधातुः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, विज्ञानधातुः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति. तत् कस्य हेतोः? या कौशिक धर्माणां धर्मता सा न रुध्यते न विरुध्यते, या न रुध्यते न विरुध्यते तां सुभूतिः स्थविर उपदिशति न च विरोधयति. अविद्या कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, संस्काराः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, विज्ञानं कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, नामरूपं कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, षडायतनं कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, स्पर्शः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, वेदना कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, तृष्णा कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, उपादानं कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, भवः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, जातिः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा (#<ÁsP_II-3_65>#) धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, जरामरणं कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, तत् कस्य हेतोः? या कौशिक धर्माणां धर्मता सा न रुध्यते न विरुध्यते, या न रुध्यते न विरुध्यते तां सुभूतिः स्थविर उपदिशति न च विरोधयति. दानपारमिता कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, शीलपारमिताकौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, क्षान्तिपारमिता कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, वीर्यपारमिता कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, ध्यानपारमिता कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, प्रज्ञापारमिता कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति. तत् कस्य हेतोः? या कौशिक धर्माणां धर्मता सा न रुध्यते न विरुध्यते, या न रुध्यते न विरुध्यते तां सुभूतिः स्थविर उपदिशति न च विरोधयति. अध्यात्मशून्यता कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, बहिर्धाशून्यता कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, अध्यात्मबहिर्धाशून्यता कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, शून्यताशून्यता कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, महाशून्यता कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, परमार्थशून्यता कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, संस्कृतशून्यता कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, असंस्कृतशून्यता कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, अत्यन्तशून्यता कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, अनवराग्रशून्यता कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, अनवकारशून्यता (#<ÁsP_II-3_66>#) कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, प्रकृतिशून्यता कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, सर्वधर्मशून्यता कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, स्वलक्षणशून्यता कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, अनुपलम्भशून्यता कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, अभावशून्यता कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, स्वभावशून्यता कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, अभावस्वभावशून्यता कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, तत् कस्य हेतोः? या कौशिक धर्माणां धर्मता सा न रुध्यते न विरुध्यते, या न रुध्यते न विरुध्यते तां सुभूतिः स्थविर उपदिशति न च विरोधयति. स्मृत्युपस्थानानि कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, सम्यक्प्रहाणानि कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, ऋद्धिपादाः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, इन्द्रियाणि कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, बलानि कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, बोध्यङ्गानि कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, ÃryëÂÃÇgo मार्गः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, आर्यसत्यानि कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, ध्यानानि कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, अप्रमाणानि कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, आरूप्यसमापत्तयः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, अष्टौ विमोक्षाः कौशिक (#<ÁsP_II-3_67>#) प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, नवानुपूर्वविहारसमापत्तयः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति. तत् कस्य हेतोः? या कौशिक धर्माणां धर्मता सा न रुध्यते न विरुध्यते, या न रुध्यते न विरुध्यते तां सुभूतिः स्थविर उपदिशति न च विरोधयति. शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, अभिज्ञाः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, समाधयः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, धारणीमुखानि कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, दशतथागतबलानि कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, चत्वारि वैशारद्यानि कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, चतस्रः प्रतिसंविदः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, महामैत्री कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, महाकरुणा कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, अष्टादशावेणिकबुद्धधर्माः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति. तत् कस्य हेतोः? या कौशिक धर्माणां धर्मता सा न रुध्यते न विरुध्यते, या न रुध्यते न विरुध्यते तां सुभूतिः स्थविर उपदिशति न च विरोधयति. स्रोतआपत्तिफलं कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, सकृदागामिफलं कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, अनागामिफलं कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, अनागामिफलं कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, अर्हत्त्वं कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, प्रत्येकबोधिः कौशिक प्रज्ञप्तिमात्रं यत् (#<ÁsP_II-3_68>#) प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, मार्गाकारज्ञता कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, सर्वाकारज्ञता कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, तत् कस्य हेतोः? या कौशिक धर्माणां धर्मता सा न रुध्यते न विरुध्यते, या न रुध्यते न विरुध्यते तां सुभूतिः स्थविर उपदिशति न च विरोधयति. स्रोतआपन्नः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, सकृदागामी कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, अनागामी कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, अर्हत् कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, प्रत्येकबुद्धः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, बोधिसत्त्वः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, सम्यक्संबुद्धः कौशिक प्रज्ञप्तिमात्रं यत् प्रज्ञप्तिमात्रं सा धर्मता तां सुभूतिः स्थविरो ऽविरोधेनोपदिशति, तत् कस्य हेतोः? या कौशिक धर्माणां धर्मता सा न रुध्यते न विरुध्यते, या न रुध्यते न विरुध्यते तां सुभूतिः स्थविर उपदिशति न च विरोधयति. एवं खलु कौशिक सुभूतिः स्थविरः प्रज्ञप्तितो न च विरोधयति. अथ खल्व् आयुष्मन् सुभूतिः शक्रं देवानाम् इन्द्रम् एतद् अवोचत्: एवम् एतत् कौशिक एवम् एतद्, तद् यथा पि नाम भगवता प्रज्ञप्तिमात्रं सर्वधर्मान् उपदिष्टाः. एवं खलु कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञप्तिमात्रं सर्वधर्मान् विदित्वा प्रज्ञापारमितां शिक्षितव्यम्. एवं शिक्षमानः पुनः कौशिक बोधिसत्त्वो महासत्त्वो रूपे न शिक्षते. तत् कस्य हेतोः? तथा हि स रूपं न समनुपश्यति यत्र शिक्षते. वेदनायां न शिक्षते. तत् कस्य हेतोः? तथा हि स वेदनां न समनुपश्यति यत्र शिक्षते. संज्ञायां न शिक्षते. तत् कस्य हेतोः? तथा हि स संज्ञां न समनुपश्यति यत्र शिक्षते. संस्कारेषु न शिक्षते. तत् कस्य हेतोः? तथा हि स संस्कारान् न samanuupaÓyati यत्र शिक्षते. विज्ञाने न शिक्षते. तत् कस्य हेतोः? तथा हि स विज्ञानं न समनुपश्यति (#<ÁsP_II-3_69>#) यत्र शिक्षते. एवं शिक्षमाणो बोधिसत्त्वो महासत्त्वश् चक्षुषि न शिक्षते. तत् कस्य हेतोः? तथा हि स चक्षुर् न समनुपश्यति यत्र शिक्षते. श्रोत्रे न शिक्षते. तत् कस्य हेतोः? तथा हि स श्रोत्रं न समनुपश्यति यत्र शिक्षते. घ्राणे न शिक्षते. तत् कस्य हेतोः? तथा हि स घ्राणं न समनुपश्यति यत्र शिक्षते. जिह्वायां न शिक्षते. तत् कस्य हेतोः? तथा हि स जिह्वां न समनुपश्यति यत्र शिक्षते. काये न शिक्षते. तत् कस्य हेतोः? तथा हि स कायं न समनुपश्यति यत्र शिक्षते. मनसि न शिक्षते. तत् कस्य हेतोः? तथा हि स मनो न समनुपश्यति, यत्र शिक्षते. एवं शिक्षमाणो बोधिसत्त्वो महासत्त्वो रूपे न शिक्षते. तत् कस्य हेतोः? तथा हि स रूपं न समनुपश्यति यत्र शिक्षते. शब्दे न शिक्षते. तत् कस्य हेतोः? तथा हि स शब्दं न समनुपश्यति यत्र शिक्षते. गन्धे न शिक्षते. तत् कस्य हेतोः? तथा हि स गन्धं न समनुपश्यति यत्र शिक्षते. रसे न शिक्षते. तत् कस्य हेतोः? तथा हि स रसं न समनुपश्यति यत्र शिक्षते. स्पर्शे न शिक्षते. तत् कस्य हेतोः? तथा हि स स्पर्शं न समनुपश्यति यत्र शिक्षते. धर्मेषु न शिक्षते. तत् कस्य हेतोः? तथा हि स धर्मान् न समनुपश्यति यत्र शिक्षते. एवं शिक्षमाणो बोधिसत्त्वो महासत्त्वः चक्षुर्विज्ञाने न शिक्षते. तत् कस्य हेतोः? तथा हि स चक्षुर्विज्ञानं न समनुपश्यति यत्र शिक्षते. श्रोत्रविज्ञाने न शिक्षते. तत् कस्य हेतोः? तथा हि स श्रोत्रविज्ञानं न समनुपश्यति यत्र शिक्षते. घ्राणविज्ञाने न शिक्षते. तत् कस्य हेतोः? तथा हि स घ्राणविज्ञानं न समनुपश्यति यत्र शिक्षते. जिह्वाविज्ञाने न शिक्षते. तत् कस्य हेतोः? तथा हि स जिह्वाविज्ञानं न समनुपश्यति यत्र शिक्षते. कायविज्ञाने न शिक्षते. तत् कस्य हेतोः? तथा हि स कायविज्ञानं न समनुपश्यति यत्र शिक्षते. मनोविज्ञाने न शिक्षते. तत् कस्य हेतोः? तथा हि स मनोविज्ञानं न समनुपश्यति यत्र शिक्षते. एवं शिक्षमाणो बोधिसत्त्वो महासत्त्वः चक्षुःसंस्पर्शे न शिक्षते. तत् कस्य हेतोः? तथा हि स चक्षुःसंस्पर्शं न समनुपश्यति यत्र शिक्षते. श्रोत्रसंस्पर्शे न शिक्षते. तत् कस्य हेतोः? तथा हि स श्रोत्रसंस्पर्शं न समनुपश्यति यत्र शिक्षते. घ्राणसंस्पर्शे न शिक्षते. तत् कस्य हेतोः? तथा हि स घ्राणासंस्पर्शं न समनुपश्यति यत्र शिक्षते. जिह्वासंस्पर्शे न शिक्षते. तत् कस्य हेतोः? तथा हि स (#<ÁsP_II-3_70>#) जिह्वासंस्पर्शं न समनुपश्यति यत्र शिक्षते. कायसंस्पर्शे न शिक्षते. तत् कस्य हेतोः? तथा हि स कायसंस्पर्शं न समनुपश्यति यत्र शिक्षते. मनःसंस्पर्शे न शिक्षते. तत् कस्य हेतोः? तथा हि स मनःसंस्पर्शं न समनुपश्यति यत्र शिक्षते. एवं शिक्षमाणो बोधिसत्त्वो महासत्त्वः चक्षुःसंस्पर्शप्रत्ययवेदनायां न शिक्षते. तत् कस्य हेतोः? तथा हि स चक्षुःसंस्पर्शप्रत्यय वेदनां न समनुपश्यति यत्र शिक्षते. श्रोत्रसंस्पर्शप्रत्ययवेदनां न शिक्षते. तत् कस्य हेतोः? तथा हि स श्रोत्रसंस्पर्शप्रत्ययवेदनां न समनुपश्यति यत्र शिक्षते. घ्राणसंस्पर्शप्रत्ययवेदनायां न शिक्षते. तत् कस्य हेतोः? तथा हि स घ्राणासंस्पर्शप्रत्ययवेदनां न समनुपश्यति यत्र शिक्षते. जिह्वासंस्पर्शप्रत्ययवेदनायां न शिक्षते, तत् कस्य हेतोः? तथा हि स जिह्वासंस्पर्शप्रत्ययवेदनां न सममुपश्यति यत्र शिक्षते. कायसंस्पर्शप्रत्ययवेदनायां न शिक्षते. तत् कस्य हेतोः? तथा हि स कायसंस्पर्शप्रत्ययवेदनां न समनुपश्यति यत्र शिक्षते. मनःसंस्पर्शप्रत्ययवेदनायां न शिक्षते. तत् कस्य हेतोः? तथा हि स मनःसंस्पर्शप्रत्ययवेदनां न समनुपश्यति यत्र शिक्षते. एवं शिक्षमाणो बोधिसत्त्वो महासत्त्वः पृथिवीधातौ न शिक्षते. तत् कस्य हेतोः? तथा हि स पृथिवीधातुं न समनुपश्यति यत्र शिक्षते. अब्धातौ न शिक्षते. तत् कस्य हेतोः? तथा हि सो ऽब्धातुं न समनुपश्यति यत्र शिक्षते. तेजोधातौ न शिक्षते. तत् कस्य हेतोः? तथा हि स तेजोधातुं न समनुपश्यति यत्र शिक्षते. वायुधातौ न शिक्षते. तत् कस्य हेतोः? तथा हि स वायुधातुं न समनुपश्यति यत्र शिक्षते. आकाशधातौ न शिक्षते. तत् कस्य हेतोः? तथा हि स आकाशधातुं न समनुपश्यति यत्र शिक्षते. विज्ञानधातौ न शिक्षते. तत् कस्य हेतोः? तथा हि स विज्ञानधातुं न समनुपश्यति यत्र शिक्षते. एवं शिक्षमाणो बोधिसत्त्वो महासत्त्वो ऽविद्यायां न शिक्षते. तत् कस्य हेतोः? तथा हि सो ऽविद्यां न समनुपश्यति यत्र शिक्षते. संस्कारेषु न शिक्षते. तत् कस्य हेतोः? तथा हि स संस्कारान् न समनुपश्यति यत्र शिक्षते. विज्ञाने न शिक्षते. तत् कस्य हेतोः? तथा हि स विज्ञानं न समनुपश्यति यत्र शिक्षते. नामरूपे न शिक्षते. तत् कस्य हेतोः? तथा हि स नामरूपं न समनुपश्यति यत्र शिक्षते. षडायतने न शिक्षते. तत् कस्य हेतोः? तथा हि स षडायतनं न समनुपश्यति यत्र शिक्षते. स्पर्शे न शिक्षते. तत् कस्य हेतोः? तथा हि स स्पर्शं न समनुपश्यति (#<ÁsP_II-3_71>#) यत्र शिक्षते. वेदनायां न शिक्षते. तत् कस्य हेतोः? तथा हि स वेदनां न समनुपश्यति यत्र शिक्षते. तृष्णायां न शिक्षते. तत् कस्य हेतोः? यथा हि स तृष्णां न समनुपश्यति यत्र शिक्षते. उपादाने न शिक्षते. तत् कस्य हेतोः? तथा हि स उपादानं न समनुपश्यति यत्र शिक्षते. भवे न शिक्षते. तत् कस्य हेतोः? तथा हि स भवं न समनुपश्यति यत्र शिक्षते. जातौ न शिक्षते. तत् कस्य हेतोः? तथा हि स जातिं न समनुपश्यति यत्र शिक्षते. जरामरणे न शिक्षते. तत् कस्य हेतोः? तथा हि स जरामरणं न समनुपश्यति यत्र शिक्षते. एवं शिक्षमाणो बोधिसत्त्वो महासत्त्वः दानपारमितायां न शिक्षते. तत् कस्य हेतोः? तथा हि स दानपारमितां न समनुपश्यति यत्र शिक्षते. शीलपारमितायां न शिक्षते. तत् कस्य हेतोः? तथा हि स शीलपारमितां न समनुपश्यति यत्र शिक्षते. क्षान्तिपारमितायां न शिक्षते. तत् कस्य हेतोः? तथा हि स क्षान्तिपारमितां न समनुपश्यति यत्र शिक्षते. वीर्यपारमितायां न शिक्षते. तत् कस्य हेतोः? तथा हि स वीर्यपारमितां न समनुपश्यति यत्र शिक्षते. ध्यानपारमितायां न शिक्षते. तत् कस्य हेतोः? तथा हि स ध्यानपारमितां न समनुपश्यति यत्र शिक्षते. प्रज्ञापारमितायां न शिक्षते. तत् कस्य हेतोः? तथा हि स प्रज्ञापारमितां न समनुपश्यति यत्र शिक्षते. एवं शिक्षमाणो बोधिसत्त्वो महासत्त्वो ऽध्यात्मशून्यतायां न शिक्षते. तत् कस्य हेतोः? तथा हि सो ऽध्यात्मशून्यतां न समनुपश्यति यत्र शिक्षते. बहिर्धाशून्यतायां न शिक्षते. तत् कस्य हेतोः? तथा हि स बहिर्धाशून्यतां न समनुपश्यति यत्र शिक्षते. अध्यात्मबहिर्धाशून्यतायां न शिक्षते. तत् कस्य हेतोः? तथा हि सो ऽध्यात्मबहिर्धाशून्यतां न समनुपश्यति यत्र शिक्षते. शून्यताशून्यतायां न शिक्षते. तत् कस्य हेतोः? तथा हि स शून्यताशून्यतां न समनुपश्यति यत्र शिक्षते. महाशून्यतायां न शिक्षते. तत् कस्य हेतोः? तथा हि स महाशून्यतां न समनुपश्यति यत्र शिक्षते. परमार्थशून्यतायां न शिक्षते. तत् कस्य हेतोः? तथा हि स परमार्थशून्यतां न समनुपश्यति यत्र शिक्षते. संस्कृतशून्यतायां न शिक्षते. तत् कस्य हेतोः? तथा हि स संस्कृतशून्यतां न समनुपश्यति यत्र शिक्षते. असंस्कृतशून्यतायां न शिक्षते. तत् कस्य हेतोः? तथा हि सो ऽसंस्कृतशून्यतां न समनुपश्यति यत्र शिक्षते. अत्यन्तशून्यतायां न शिक्षते. तत् कस्य हेतोः? तथा हि सो ऽत्यन्तशून्यतां न समनुपश्यति यत्र शिक्षते. अनवराग्रशून्यतायां न शिक्षते. तत् कस्य हेतोः? तथा हि सो ऽनवराग्रशून्यतां न समनुपश्यति (#<ÁsP_II-3_72>#) यत्र शिक्षते. अनवकारशून्यतायां न शिक्षते. तत् कस्य हेतोः? तथा हि सो ऽनवकारशून्यतां न समनुपश्यति यत्र शिक्षते. प्रकृतिशून्यतायां न शिक्षते. तत् कस्य हेतोः? तथा हि स प्रकृतिशून्यतां न समनुपश्यति यत्र शिक्षते. सर्वधर्मशून्यतायां न शिक्षते. तत् कस्य हेतोः? तथा हि स सर्वधर्मशून्यतां न समनुपश्यति यत्र शिक्षते. स्वलक्षणशून्यतायां न शिक्षते. तत् कस्य हेतोः? तथा हि स स्वलक्षणशून्यतां न समनुपश्यति यत्र शिक्षते. अनुपलम्भशून्यतायां न शिक्षते. तत् कस्य हेतोः? तथा हि सो ऽनुपलम्भशून्यतां न समनुपश्यति यत्र शिक्षते. अभावशून्यतायां न शिक्षते. तत् कस्य हेतोः? तथा हि सो ऽभावशून्यतां न समनुपश्यति यत्र शिक्षते. स्वभावशून्यतायां न शिक्षते. तत् कस्य हेतोः? तथा हि स स्वभावशून्यतां न समनुपश्यति यत्र शिक्षते. अभावस्वभावशून्यतायां न शिक्षते. तत् कस्य हेतोः? तथा हि सो ऽभावस्वभावशून्यतां न समनुपश्यति यत्र शिक्षते. एवं शिक्षमाणो बोधिसत्त्वो महासत्त्वः चतुर्षु स्मृत्युपस्थानेषु न शिक्षते. तत् कस्य हेतोः? तथा हि स चत्वारि स्मृत्युपस्थानानि न समनुपश्यति यत्र शिक्षते. चतुर्षु सम्यक्प्रहाणेषु न शिक्षते. तत् कस्य हेतोः? तथा हि स सम्यक्प्रहाणानि न समनुपश्यति यत्र शिक्षते. चतुर्षु ऋद्धिपादेषु न शिक्षते. तत् कस्य हेतोः? तथा हि स ऋद्धिपादां न समनुपश्यति यत्र शिक्षते. पञ्चेन्द्रियेषु न शिक्षते. तत् कस्य हेतोः? तथा हि स इन्द्रियाणि न समनुपश्यति यत्र शिक्षते. पञ्चषु बलेषु न शिक्षते. तत् कस्य हेतोः? तथा हि स बलाणि न समनुपश्यति यत्र शिक्षते. सप्तसु बोध्यङ्गेषु न शिक्षते. तत् कस्य हेतोः? तथा हि स बोध्यङ्गानि न समनुपश्यति यत्र शिक्षते. ÃryëÂÃÇge मर्गे न शिक्षते. तत् कस्य हेतोः? तथा हि स ÃryëÂÃÇgaæ मार्गं न समनुपश्यति यत्र शिक्षते. एवं शिक्षमाणो बोधिसत्त्वो महासत्त्वश् चतुर्ष्व् आर्यसत्येषु न शिक्षते. तत् कस्य हेतोः? तथा हि स आर्यसत्यानि न समनुपश्यति यत्र शिक्षते. चतुर्षु ध्यानेषु न शिक्षते. तत् कस्य हेतोः? तथा हि स ध्यानानि न समनुपश्यति यत्र शिक्षते. चतुर्ष्व् अप्रमाणेषु न शिक्षते. तत् कस्य हेतोः? तथा हि स अप्रमाणानि न समनुपश्यति यत्र शिक्षते. चतसृषु आरूप्यसमापत्तिषु न शिक्षते. तत् कस्य हेतोः? तथा हि स आरूप्यसमापत्तिन् न समनुपश्यति यत्र शिक्षते. a«Âëu विमोक्षेषु न शिक्षते. तत् कस्य हेतोः? तथा हि सो ऽष्टौ विमोक्षान् न समनुपश्यति यत्र शिक्षते. (#<ÁsP_II-3_73>#) नवानुपूर्वविहारसमापत्तिषु न शिक्षते. तत् कस्य हेतोः? तथा हि सो ऽनुपूर्वविहारसमापत्तीन् न समनुपश्यति यत्र शिक्षते. शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु न शिक्षते. तत् कस्य हेतोः? तथा हि स शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि न समनुपश्यति यत्र शिक्षते. पञ्चस्व् अभिज्ञासु न शिक्षते. तत् कस्य हेतोः? तथा हि सो ऽभिज्ञा न समनुपश्यति यत्र शिक्षते. सर्वसमाधिषु न शिक्षते. तत् कस्य हेतोः? तथा हि स सर्वसमाधीन् न समनुपश्यति यत्र शिक्षते. धारणीमुखेषु न शिक्षते. तत् कस्य हेतोः? तथा हि स धारणीमुखानि न समनुपश्यति यत्र शिक्षते. दशतथागतबलेषु न शिक्षते. तत् कस्य हेतोः? तथा हि स दशतथागतबलानि न समनुपश्यति यत्र शिक्षते. चतुर्षु वैशारद्येषु न शिक्षते. तत् कस्य हेतोः? तथा हि स वैशारद्यानि न समनुपश्यति यत्र शिक्षते. चतसृषु प्रतिसंवित्सु न शिक्षते. तत् कस्य हेतोः? तथा हि स चतस्रः प्रतिसंविदो न समनुपश्यति यत्र शिक्षते. महामैत्र्या न शिक्षते. तत् कस्य हेतोः? तथा हि स महामैत्रीन् न समनुपश्यति यत्र शिक्षते. महाकरुणायां न शिक्षते. तत् कस्य हेतोः? तथा हि स महाकरुणां न समनुपश्यति यत्र शिक्षते. अष्टादशावेणिकेषु बुद्धधर्मेषु न शिक्षते. तत् कस्य हेतोः? तथा हि सो ऽष्टादशावेणिकबुद्धधर्मान् न समनुपश्यति यत्र शिक्षते. एवं शिक्षमाणो बोधिसत्त्वो महासत्त्वः स्रोतआपत्तिफले न शिक्षते. तत् कस्य हेतोः? तथा हि स स्रोतआपत्तिफलं न समनुपश्यति यत्र शिक्षते. सकृदागामिफले न शिक्षते. तत् कस्य हेतोः? तथा हि स सकृदागामिफलं न समनुपश्यति यत्र शिक्षते. अनागामिफले न शिक्षते. तत् कस्य हेतोः? तथा हि स अनागामिफलं न समनुपश्यति यत्र सिक्षते. अर्हत्त्वे न शिक्षते. तत् कस्य हेतोः? तथा हि सो ऽर्हत्त्वं न समनुपश्यति यत्र शिक्षते. प्रत्येकबोधौ न शिक्षते. तत् कस्य हेतोः? तथा हि स प्रत्येकबोधिं न समनुपश्यति यत्र शिक्षते. मार्गाकारज्ञतायां न शिक्षते. तत् कस्य हेतोः? तथा हि स मार्गाकारज्ञतां न समनुपश्यति यत्र शिक्षते. सर्वाकारज्ञतायां न शिक्षते. तत् कस्य हेतोः? तथा हि स सर्वाकारज्ञतां न समनुपश्यति यत्र शिक्षते. अथ खलु शक्रो देवानाम् इन्द्रः सुभूतिं स्थविरम् एतद् अवोचत्: केन कारणेन भदन्त सुभूते बोधिसत्त्वो महासत्त्वो रूपं न समनुपश्यति, केन कारणेन वेदनां न समनुपश्यति, केन कारणेन संज्ञां न समनुपश्यति, केन कारणेन संस्कारान् न समनुपश्यति, (#<ÁsP_II-3_74>#) केन कारणेन विज्ञानं न समनुपश्यति. केन कारणेन चक्षुर् न समनुपश्यति, केन कारणेन श्रोत्रं न समनुपश्यति, केन कारणेन घ्राणं न समनुपश्यति, केन कारणेन जिह्वां न समनुपश्यति, केन कारणेन कायं न समनुपश्यति, केन कारणेन मनो न समनुपश्यति. केन कारणेन रूपं न समनुपश्यति, केन कारणेन शब्दं न समनुपश्यति, केन कारणेन गन्धं न समनुपश्यति, केन कारणेन रसं न समनुपश्यति, केन कारणेन स्पर्शं न समनुपश्यति, केन कारणेन धर्मान् न समनुपश्यति. केन कारणेन चक्षुर्विज्ञानं न समनुपश्यति, केन कारणेन श्रोत्रविज्ञानं न समनुपश्यति, केन कारणेन घ्राणविज्ञानं न समनुपश्यति, केन कारणेन जिह्वाविज्ञानं न समनुपश्यति, केन कारणेन कायविज्ञानं न समनुपश्यति, केन कारणेन मनोविज्ञानं न समनुपश्यति. केन कारणेन चक्षुःसंस्पर्शं न समनुपश्यति, केन कारणेन श्रोत्रसंस्पर्शं न समनुपश्यति, केन कारणेन घ्राणसंस्पर्श्ं न समनुपश्यति, केन कारणेन जिह्वासंस्पर्शं न समनुपश्यति, केन कारणेन कायसंस्पर्शं न समनुपश्यति, केन कारणेन मनःसंस्पर्शं न समनुपश्यति. केन कारणेन चक्षुःसंस्पर्शप्रत्ययवेदनां न समनुपश्यति, केन कारणेन श्रोत्रसंस्पर्शप्रत्ययवेदनां न समनुपश्यति, केन कारणेन घ्राणसंस्पर्शप्रत्ययवेदनां न समनुपश्यति, केन कारणेन जिह्वासंस्पर्शप्रत्ययवेदनां न समनुपश्यति, केन कारणेन कायसंस्पर्शप्रत्ययवेदनां न समनुपश्यति, केन कारणेन मनःसंस्पर्शप्रत्ययवेदनां न समनुपश्यति. केन कारणेन पृथिवीधातुं न समनुपश्यति, केन कारणेन अब्धातुं न समनुपश्यति, केन कारणेन तेजोधातुं न समनुपश्यति, केन कारणेन वायुधातुं न समनुपश्यति, केन कारणेन आकाशधातुं न समनुपश्यति, केन कारणेन विज्ञानधातुं न समनुपश्यति. केन कारणेनाविद्यां न समनुपश्यति, केन कारणेन संस्कारान् न समनुपश्यति, केन कारणेन विज्ञानं न समनुपश्यति, केन कारणेन नामरूपं न समनुपश्यति, केन कारणेन षडायतनं न समनुपश्यति, केन कारणेन स्पर्शं न समनुपश्यति, केन कारणेन वेदनां न समनुपश्यति, केन कारणेन तृष्णां न समनुपश्यति, केन कारणेनोपादानं (#<ÁsP_II-3_75>#) न समनुपश्यति, केन कारणेन भवं न समनुपश्यति, केन कारणेन जातिं न समनुपश्यति, केन कारणेन जरामरणं न समनुपश्यति. केन कारणेन दानपारमितां न समनुपश्यति, केन कारणेन शीलपारमितां न समनुपश्यति, केन कारणेन क्षान्तिपारमितां न समनुपश्यति, केन कारणेन वीर्यपारमितां न समनुपश्यति, केन कारणेन ध्यानपारमितां न समनुपश्यति, केन कारणेन प्रज्ञापारमितां न समनुपश्यति. केन कारणेनाध्यात्मशून्यतां न समनुपश्यति, केन कारणेन बहिर्धाशून्यतां न समनुपश्यति, केन कारणेनाध्यात्मबहिर्धाशून्यतां न समनुपश्यति, केन कारणेन शून्यताशून्यतां न समनुपश्यति, केन कारणेन महाशून्यतां न समनुपश्यति, केन कारणेन परमार्थशून्यतां न समनुपश्यति, केन कारणेन संस्कृतशून्यतां न समनुपश्यति, केन कारणेनासंस्कृतशून्यतां न समनुपश्यति, केन कारणेनात्यन्तशून्यतां न समनुपश्यति, केन कारणेनानवरग्रशून्यतां न समनुपश्यति, केन कारणेनानवकारशून्यतां न समनुपश्यति, केन कारणेन प्रकृतिशून्यतां न समनुपश्यति, केन कारणेन सर्वधर्मशून्यतां न समनुपश्यति, केन कारणेन स्वलक्षणशून्यतां न समनुपश्यति, केन कारणेनानुपलम्भशून्यतां न समनुपश्यति, केन कारणेनाभावशून्यतां न समनुपश्यति, केन कारणेन स्वभावशून्यतां न समनुपश्यति, केन कारणेनाभावस्वभावशून्यतां न समनुपश्यति. केन कारणेन स्मृत्युपस्थानानि न समनुपश्यति, केन कारणेन सम्यक्प्रहाणानि न समनुपश्यति, केन कारणेन ऋद्धिपादां न समनुपश्यति, केन कारणेनेन्द्रियाणि न समनुपश्यति, केन कारणेन बलानि न समनुपश्यति, केन कारणेन बोध्यङ्गानि न समनुपश्यति, केन kÃraïenÃryëÂÃÇgamÃrgaæ न समनुपश्यति, केन कारणेनार्यसत्यानि न समनुपश्यति, केन कारणेन ध्यानानि न समनुपश्यति, केन कारणेनाप्रमाणानि न समनुपश्यति, केन कारणेनारूप्यसमापत्तीं न समनुपश्यति, केन kÃraïenëÂ;au विमोक्षां न समनुपश्यति, केन कारणेन नवानुपूर्वविहारसमापत्तीं न समनुपश्यति, केन कारणेन शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि न समनुपश्यति, केन कारणेन अभिज्ञा न समनुपश्यति, केन कारणेन समाधीन् न समनुपश्यति, केन कारणेन धारणीमुखानि न समनुपश्यति, केन कारणेन दश (#<ÁsP_II-3_76>#) तथागतबलानि न समनुपश्यति, केन कारणेन चत्वारि वैशारद्यानि न समनुपश्यति, केन कारणेन चतस्रः प्रतिसंविदो न समनुपश्यति, केन कारणेन महामैत्रीं न समनुपश्यति, केन कारणेन महाकरुणां न समनुपश्यति, केन कारणेन अष्टादशावेणिकबुद्धधर्मान् न समनुपश्यति, केन कारणेन सर्वज्ञतां न समनुपश्यति, केन कारणेन मार्गाकारज्ञतां न समनुपश्यति, केन कारणेन सर्वाकारज्ञतां न समनुपश्यति. सुभूतिर् आह: तथा हि कौशिक रूपं रूपेण शून्यं, वेदना वेदनया शून्या, संज्ञा संज्ञया शून्या, संस्काराः संस्कारैः शून्याः, विज्ञानं विज्ञानेन शून्यम्. चक्षुश् चक्षुषा शून्यं, श्रोत्रं श्रोत्रेण शून्यं, घ्राणं घ्राणेन्सि शून्यं, जिह्वा जिह्वया शून्या, कायः कायेन शून्यः, मनो मनसा शून्यम्. रूपं रूपेण शून्यं, शब्दः शब्देन शून्यः, गन्धो गन्धेन शून्यः, रसो रसेन शून्यः, स्पर्शः स्पर्शेन शून्यः, धर्मा धरैः शून्याः. चक्षुर्विज्ञानं चक्षुर्विज्ञानेन शून्यं, श्रोत्रविज्ञानं श्रोत्रविज्ञानेन शून्यं, घ्राणविज्ञानं घ्राणविज्ञानेन शून्यं, जिह्वाविज्ञानं श्रोत्रविज्ञानेन शून्यं, कायविज्ञानं जिह्वाविज्ञानेन शून्यं, मनोविज्ञानं मनोविज्ञानेन शून्यम्. चक्षुःसंस्पर्शः चक्षुःसंस्पर्शेन शून्यः, श्रोत्रसंस्पर्शः श्रोत्रसंस्पर्शेन शून्यः, घ्राणसंस्पर्शः घाणसंस्पर्शेन शून्यः, जिह्वासंस्पर्शः जिह्वासंस्पर्शेन शून्यः, कायसंस्पर्शः कायसंस्पर्शेन शून्यः, मनःसंस्पर्शः मनःसंस्पर्शेन शून्यः. चक्षुःसंस्पर्शजावेदना चक्षुःसंस्पर्शजावेदनया शून्या, श्रोत्रसंस्पर्शजावेदना श्रोत्रसंस्पर्शजावेदनया शून्या, घ्राणसंस्पर्शजावेदना घ्राणसंस्पर्शजावेदनया शून्या, जिह्वासंस्पर्शजावेदना जिह्वासंस्पर्शजावेदनया शून्या, कायसंस्पर्शजावेदना कायसंस्पर्शजावेदनया शून्या, मनःसंस्पर्शजावेदना मनःसंस्पर्शजावेदनया शून्या. पृथिवीधातुः पृथिवीधातुना शून्यः, अब्धातुर् अब्धातुना शून्यः, तेजोधातुः तेजोधातुना शून्यः, वायुधातुर् वायुधातुना शून्यः, आकाशधातुर् आकाशधातुना शून्यः, विज्ञानधातुः पृथिवीधातुना शून्यः. अविद्या अविद्यया शून्या, संस्काराः संस्कारैः शून्याः, विज्ञानं (#<ÁsP_II-3_77>#) विज्ञानेन शून्यं, नामरूपं नामरूपेण शून्यं, षडायतनं षडायतनेन शून्यं, स्पर्शः स्पर्शेन शून्यः, वेदना वेदनया शून्या, तृष्णा तृष्णया शून्या, उपादानम् उपादानेन शून्यं, भवो भवेन शून्यः, जातिर् जात्या शून्या, जरामरणं जरामरणेन शून्यम्. दानपारमिता दानपारमितया शून्या, शीलपारमिता शीलपारमितया शून्या, क्षान्तिपारमिता क्षान्तिपारमितया शून्या, वीर्यपारमिता वीर्यपारमितया शून्या, ध्यानपारमिता ध्यानपारमितया शून्या, प्रज्ञापारमिता प्रज्ञापारमितया शून्या. अध्यात्मशून्यताध्यात्मशून्यतया शून्या, बहिर्धाशून्यता बहिर्धाशून्यतया शून्या, अध्यात्मबहिर्धाशून्यताध्यात्मबहिर्धाशून्यतया शून्या, शून्यताशून्यता शून्यताशून्यतया शून्या, महाशून्यता महाशून्यतया शून्या, परमार्थशून्यता परमार्थशून्यतया शून्या, संस्कृतशून्यता संस्कृतशून्यतया शून्या, असंस्कृतशून्यतासंस्कृतशून्यतया शून्या, अत्यन्तशून्यतात्यन्तशून्यतया शून्या, अनवराग्रशून्यतानवराग्रशून्यतया शून्या, अनवकारशून्यतानवकारशून्यतया शून्या, प्रकृतिशून्यता प्रकृतिशून्यतया शून्यता, सर्वधर्मशून्यता सर्वधर्मशून्यतया शून्या, स्वलक्षणशून्यता स्वलक्षणशून्यतया शून्या, अनुपलम्भशून्यताध्यात्मशून्यतया शून्या, अभावशून्यताध्यात्मशून्यतया शून्या, स्वभावशून्यता स्वभावशून्यतया शून्या, अभावस्वभावशून्यताध्यात्मशून्यतया शून्या. स्मृत्युपस्थानानि स्मृत्युपस्थानैः शून्यानि, सम्यक्प्रहाणानि सम्यक्प्रहाणैः शून्यानि, ऋद्धिपादा ऋद्धिपादैः शून्याः, इन्द्रियाणीन्द्रियैः शून्यानि, बलानि बलैः शून्यानि, बोध्यङ्गानि बोध्यङ्गैः शून्यानि, ÃryëÂÃÇgo मार्ग ÃryëÂÃÇgena मार्गेन शून्यः, आर्यसत्यान्य् आर्यसत्यैः शून्यानि, ध्यानानि ध्यानैः शून्यानि, अप्रमाणान्य् अप्रमाणैः शून्यानि, आरूप्यसमापत्तय आरूप्यसमापत्तिभिः शून्याः, विमोक्षा विमोक्षैः शून्याः, अनुपूर्वविहारसमापत्तयो ऽनुपूर्वविहारसमापत्तिभिः शून्याः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखैः शून्यानि, अभिज्ञा अभिज्ञाभिः शून्याः, समाधयः समाधिभिः शून्यः, धारणीमुखानि धारणीमुखैः शून्यानि, दशतथागतबलानि दशतथागतबलैः शून्यानि, वैशारद्यानि वैशारद्यैः शून्यानि, प्रतिसंविदः प्रतिसंविद्भिः शून्याः, महामैत्री महामैत्र्या शून्या, महाकरुणा महाकरुणया शून्या, आवेणिकबुद्धधर्मा आवेणिकबुद्धधर्मैः शून्याः, सर्वज्ञता सर्वज्ञतया शून्या, मार्गाकारज्ञता मार्गाकारज्ञतया (#<ÁsP_II-3_78>#) शून्या, सर्वाकारज्ञता सर्वाकारज्ञतया शून्या. न हि कौशिक रूपशून्यता रूपशून्यतां समनुपश्यति, न वेदनाशून्यता वेदनाशून्यतां समनुपश्यति, न संज्ञाशून्यता संज्ञाशून्यतां समनुपश्यति, न संस्कारशून्यता संस्कारशून्यतां समनुपश्यति, न विज्ञानशून्यता विज्ञानशून्यतां समनुपश्यति. न चक्षुःशून्यता चक्षुःशून्यतां समनुपश्यति, न श्रोत्रशून्यता श्रोत्रशून्यतां समनुपश्यति, न घ्राणशून्यता घ्राणशून्यतां समनुपश्यति, न जिह्वाशून्यता जिह्वाशून्यतां समनुपश्यति, न कायशून्यता कायशून्यतां समनुपश्यति, न मनःशून्यता मनःशून्यतां समनुपश्यति. न रूपशून्यता रूपशून्यतां समनुपश्यति, न शब्दशून्यता शब्दशून्यतां समनुपश्यति, न गन्धशून्यता गन्धशून्यतां समनुपश्यति, न रसशून्यता रसशून्यतां समनुपश्यति, न स्पर्शशून्यता स्पर्शशून्यतां समनुपश्यति, न धर्मशून्यता धर्मशून्यतां समनुपश्यति. न चक्षुर्विज्ञानशून्यता चक्षुर्विज्ञानशून्यतां समनुपश्यति, न श्रोत्रविज्ञानशून्यता श्रोत्रविज्ञानशून्यतां समनुपश्यति, न घ्राणविज्ञानशून्यता घ्राणविज्ञानशून्यतां समनुपश्यति, न जिह्वाविज्ञानशून्यता जिह्वाविज्ञानशून्यतां समनुपश्यति, न कायविज्ञानशून्यता कायविज्ञानशून्यतां समनुपश्यति, न मनोविज्ञानशून्यता मनोविज्ञानशून्यतां समनुपश्यति. न चक्षुःसंस्पर्शशून्यता संज्ञाशून्यतां समनुपश्यति, न श्रोत्रसंस्पर्शशून्यता संज्ञाशून्यतां समनुपश्यति, न घ्राणसंस्पर्शशून्यता संज्ञाशून्यतां समनुपश्यति, न जिह्वासंस्पर्शशून्यता संज्ञाशून्यतां समनुपश्यति, न कायसंस्पर्शशून्यता संज्ञाशून्यतां समनुपश्यति, न मनःसंस्पर्शशून्यता संज्ञाशून्यतां समनुपश्यति, न चक्षुःसंस्पर्शप्रत्ययवेदनाशून्यता चक्षुःसंस्पर्शप्रत्ययवेदनाशून्यतां समनुपश्यति, न श्रोत्रसंस्पर्शप्रत्ययवेदनाशून्यता श्रोत्रसंस्पर्शप्रत्ययवेदनाशून्यतां समनुपश्यति, न घ्राणसंस्पर्शप्रत्ययवेदनाशून्यता घ्राणसंस्पर्शप्रत्ययवेदनाशून्यतां समनुपश्यति, न जिह्वासंस्पर्शप्रत्ययवेदनाशून्यता जिह्वासंस्पर्शप्रत्ययवेदनाशून्यतां समनुपश्यति, न कायसंस्पर्शप्रत्ययवेदनाशून्यता कायसंस्पर्शप्रत्ययवेदनाशून्यतां समनुपश्यति, न (#<ÁsP_II-3_79>#) मनःसंस्पर्शप्रत्ययवेदनाशून्यता मनःसंस्पर्शप्रत्ययवेदनाशून्यतां समनुपश्यति, न पृथिवीधातुशून्यता पृथिवीधातुशून्यतां समनुपश्यति, नाब्धातुशून्यताब्धातुशून्यतां समनुपश्यति, न तेजोधातुशून्यता तेजोधातुशून्यतां समनुपश्यति, न वायुधातुशून्यता वायुधातुशून्यतां समनुपश्यति, नाकाशधातुशून्यताकाशधातुशून्यतां समनुपश्यति, न विज्ञानधातुशून्यता विज्ञानधातुशून्यतां समनुपश्यति. नाविद्याशून्यताविद्याशून्यतां समनुपश्यति, न संस्कारशून्यता संस्कारशून्यतां समनुपश्यति, न विज्ञानशून्यता विज्ञानशून्यतां समनुपश्यति, न नामरूपशून्यता नामरूपशून्यतां समनुपश्यति, न षडायतनशून्यत षडायतनशून्यतां समनुपश्यति, न स्पर्शशून्यता स्पर्शशून्यतां समनुपश्यति, न वेदनाशून्यता वेदनाशून्यतां समनुपश्यति, न तृष्णाशून्यता तृष्णाशून्यतां समनुपश्यति, नोपादानशून्यता उपादानशून्यतां समनुपश्यति, न भवशून्यता भवशून्यतां समनुपश्यति, न जातिसून्यता जातिशून्यतां समनुपश्यति, न जरामरणशून्यता जरामरणशून्यतां समनुपश्यति. न दानपारमिताशून्यता दानपारमिताशून्यतां समनुपश्यति, न शीलपारमिताशून्यता शीलपारमिताशून्यतां समनुपश्यति, न क्षान्तिपारमिताशून्यता क्षान्तिपारमिताशून्यतां समनुपश्यति, न वीर्यपारमिताशून्यता वीर्यपारमिताशून्यतां समनुपश्यति, न ध्यानपारमिताशून्यता ध्यानपारमिताशून्यतां समनुपश्यति, न प्रज्ञापारमिताशून्यता प्रज्ञापारमिताशून्यतां समनुपश्यति. नाध्यात्मशून्यताशून्यताध्यात्मशून्यताशून्यतां समनुपश्यति, न बहिर्धाशून्यताशून्यता बहिर्धाशून्यताशून्यतां समनुपश्यति, नाध्यात्मबहिर्धाशून्यताशून्यताध्यात्मबहिर्धाशून्यताशून्यतां समनुपश्यति, न शून्यताशून्यताशून्यता शून्यताशून्यताशून्यतां समनुपश्यति, न महाशून्यताशून्यता महाशून्यताशून्यतां समनुपश्यति, न परमार्थशून्यताशून्यता परमार्थशून्यताशून्यतां समनुपश्यति, न संस्कृतशून्यताशून्यता संस्कृतशून्यताशून्यतां समनुपश्यति, नासंस्कृतशून्यताशून्यतासंस्कृतशून्यताशून्यतां समनुपश्यति, नात्यन्तशून्यताशून्यतात्यन्तशून्यताशून्यतां समनुपश्यति, नानवराग्रशून्यताशून्यतानवराग्रशून्यताशून्यतां समनुपश्यति, नानवकारशून्यताशून्यतानवकारशून्यताशून्यतां समनुपश्यति, न प्रकृतिशून्यताशून्यता प्रकृतिशून्यताशून्यतां समनुपश्यति, न सर्वधर्मशून्यताशून्यता (#<ÁsP_II-3_80>#) सर्वधर्मशून्यताशून्यतां समनुपश्यति, न स्वलक्षणशून्यताशून्यता स्वलक्षणशून्यताशून्यतां समनुपश्यति, नानुपलम्भशून्यताशून्यतानुपलम्भशून्यताशून्यतां समनुपश्यति, नाभावशून्यताशून्यताभावशून्यताशून्यतां समनुपश्यति, न स्वभावशून्यताशून्यता स्वभावशून्यताशून्यतां समनुपश्यति, नाभावस्वभावशून्यताशून्यताभावस्वभावशून्यताशून्यतां समनुपश्यति. न स्मृत्युपस्थानशून्यता स्मृत्युपस्थानशून्यतां समनुपश्यति, न सम्यक्प्रहाणशून्यता सम्यक्प्रहाणशून्यतां समनुपश्यति, न ऋद्धिपादशून्यता ऋद्धिपादशून्यतां समनुपश्यति, नेन्द्रियशून्यता इन्द्रियशून्यतां समनुपश्यति, न बलशून्यता बलशून्यतां समनुपश्यति, न बोध्यङ्गशून्यता बोध्यङ्गशून्यतां समनुपश्यति, न मार्गशून्यता मार्गशून्यतां समनुपश्यति, नार्यसत्यसून्यतार्यसत्यशून्यतां समनुपश्यति, न ध्यानशून्यता ध्यानशून्यतां समनुपश्यति, नाप्रमाणशून्यताप्रमाणशून्यतां समनुपश्यति, नारूप्यसमापत्तिशून्यतारूप्यसमापत्तिशून्यतां समनुपश्यति, न विमोक्षशून्यता विमोक्षशून्यतां समनुपश्यति, नानुपूर्वविहारसमापत्तिशून्यतानुपूर्वविहारसमापत्तिशून्यतां समनुपश्यति, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखशून्यता शून्यतानिमित्ताप्रणिहितविमोक्षमुखशून्यतां समनुपश्यति, नाभिज्ञाशून्यताभिज्ञाशून्यतां समनुपश्यति, न समाधिशून्यता समाधिशून्यतां समनुपश्यति, न धारणीमुखशून्यता धारणीमुखशून्यतां समनुपश्यति, न दशतथागतबलशून्यता दशतथागतबलशून्यतां समनुपश्यति, न वैशारद्यशून्यता वैशारद्यशून्यतां समनुपश्यति, न प्रतिसंविच्छून्यता प्रतिसंविच्छून्यतां समनुपश्यति, न महामैत्रीशून्यता महामैत्रीशून्यतां समनुपश्यति, न महाकरुणाशून्यता महाकरुणाशून्यतां समनुपश्यति, नावेणिकबुद्धधर्मशून्यतावेणिकबुद्धधर्मशून्यतां समनुपश्यति, न सर्वधर्मशून्यता सर्वधर्मशून्यतां समनुपश्यति, न सर्वज्ञताशून्यता सर्वज्ञताशून्यतां समनुपश्यति, न मार्गाकारज्ञताशून्यता मार्गाकारज्ञताशून्यतां समनुपश्यति, न सर्वाकारज्ञताशून्यता सर्वाकारज्ञताशून्यतां समनुपश्यति. यः कौशिक इह शून्यतायां न शिक्षते स शून्यतायां शिक्षते ऽद्वैधीकारेण, स रूपशून्यतायां शिक्षते ऽद्वैधीकारेण, स वेदनाशून्यतायां (#<ÁsP_II-3_81>#) शिक्षते ऽद्वैधीकारेण, स संज्ञाशून्यतायां शिक्षते ऽद्वैधीकारेण, स संस्कारशून्यतायां शिक्षते ऽद्वैधीकारेण, स विज्ञानशून्यतायां शिक्षते ऽद्वैधीकारेण. स चक्षुःशून्यतायां शिक्षते ऽद्वैधीकारेण, स श्रोत्रशून्यतायां शिक्षते ऽद्वैधीकारेण, स घ्राणशून्यतायां शिक्षते ऽद्वैधीकारेण, स जिह्वाशून्यतायां शिक्षते ऽद्वैधीकारेण, स कायशून्यतायां शिक्षते ऽद्वैधीकारेण, स मनःशून्यतायां शिक्षते ऽद्वैधीकारेण. स रूपशून्यतायां शिक्षते ऽद्वैधीकारेण, स शब्दशून्यतायां शिक्षते ऽद्वैधीकारेण, स गन्धशून्यतायां शिक्षते ऽद्वैधीकारेण, स रसशून्यतायां शिक्षते ऽद्वैधीकारेण, स स्पर्शशून्यतायां शिक्षते ऽद्वैधीकारेण, स धर्मशून्यतायां शिक्षते ऽद्वैधीकारेण, स चक्षुर्विज्ञानशून्यतायां शिक्षते ऽद्वैधीकारेण, स श्रोत्रविज्ञानशून्यतायां शिक्षते ऽद्वैधीकारेण, स घ्राणविज्ञानशून्यतायां शिक्षते ऽद्वैधीकारेण, स जिह्वाविज्ञानशून्यतायां शिक्षते ऽद्वैधीकारेण, स कायविज्ञानशून्यतायां शिक्षते ऽद्वैधीकारेण, स मनोविज्ञानशून्यतायां शिक्षते ऽद्वैधीकारेण. स चक्षुःसंस्पर्शशून्यतायां शिक्षते ऽद्वैधीकारेण, स श्रोत्रसंस्पर्शशून्यतायां शिक्षते ऽद्वैधीकारेण, स घ्राणसंस्पर्शशून्यतायां शिक्षते ऽद्वैधीकारेण, स जिह्वासंस्पर्शशून्यतायां शिक्षते ऽद्वैधीकारेण, स कायसंस्पर्शशून्यतायां शिक्षते ऽद्वैधीकारेण, स मनःसंस्पर्शशून्यतायां शिक्षते ऽद्वैधीकारेण. स चक्षुःसंस्पर्शप्रत्ययवेदनाशून्यतायां शिक्षते ऽद्वैधीकारेण, स श्रोत्रसंस्पर्शप्रत्ययवेदनाशून्यतायां शिक्षते ऽद्वैधीकारेण, स घ्राणसंस्पर्शप्रत्ययवेदनाशून्यतायां शिक्षते ऽद्वैधीकारेण, स जिह्वासंस्पर्शप्रत्ययवेदनाशून्यतायां शिक्षते ऽद्वैधीकारेण, स कायसंस्पर्शप्रत्ययवेदनाशून्यतायां शिक्षते ऽद्वैधीकारेण, स मनःसंस्पर्शप्रत्ययवेदनाशून्यतायां शिक्षते ऽद्वैधीकारेण. स पृथिवीधातुशून्यतायां शिक्षते ऽद्वैधीकारेण, सो ऽब्धातुशून्यतायां शिक्षते ऽद्वैधीकारेण, स तेजोधातुशून्यतायां शिक्षते ऽद्वैधीकारेण, स वायुधातुशून्यतायां शिक्षते ऽद्वैधीकारेण, स आकाशधातुशून्यतायां शिक्षते ऽद्वैधीकारेण, स विज्ञानधातुशून्यतायां शिक्षते ऽद्वैधीकारेण. सो ऽविद्याशून्यतायां शिक्षते ऽद्वैधीकारेण, स संस्कारशून्यतायां शिक्षते ऽद्वैधीकारेण, स विज्ञानशून्यतायां शिक्षते ऽद्वैधीकारेण, स नामरूपशून्यतायां शिक्षते ऽद्वैधीकारेण, स षडायतनशून्यतायां (#<ÁsP_II-3_82>#) शिक्षते ऽद्वैधीकारेण, स स्पर्शशून्यतायां शिक्षते ऽद्वैधीकारेण, स वेदनाशून्यतायां शिक्षते ऽद्वैधीकारेण, स तृष्णाशून्यतायां शिक्षते ऽद्वैधीकारेण, स उपादानशून्यतायां शिक्षते ऽद्वैधीकारेण, स भवशून्यतायां शिक्षते ऽद्वैधीकारेण, स जातिशून्यतायां शिक्षते ऽद्वैधीकारेण, स जरामरणशून्यतायां शिक्षते ऽद्वैधीकारेण. स दानपारमिताशून्यतायां शिक्षते ऽद्वैधीकारेण, स शीलपारमिताशून्यतायां शिक्षते ऽद्वैधीकारेण, स क्षान्तिपारमिताशून्यतायां शिक्षते ऽद्वैधीकारेण, स वीर्यपारमिताशून्यतायां शिक्षते ऽद्वैधीकारेण, स ध्यानपारमिताशून्यतायां शिक्षते ऽद्वैधीकारेण, स प्रज्ञापारमिताशून्यतायां शिक्षते ऽद्वैधीकरेण. सो ऽध्यात्मशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, स बहिर्धाशून्यताशून्यतायं शिक्षते ऽद्वैधीकारेण, सो ऽध्यात्मबहिर्धाशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, स शून्यताशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, स महाशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, स परमार्थशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, स संस्कृतशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, सो ऽसंस्कृतशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, सो ऽत्यन्तशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, सो ऽनवराग्रशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, सो ऽनवकारशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, स प्रकृतिशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, स सर्वधर्मशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, स स्वलक्षणशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, सो ऽनुपलम्भशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, सो ऽभावशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, स स्वभावशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, सो ऽभावस्वभावशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण. स स्मृत्युपस्थानशून्यतायां शिक्षते ऽद्वैधीकारेण, स सम्यक्प्रहाणशून्यतायां शिक्षते ऽद्वैधीकारेण, स ऋद्धिपादशून्यतायां शिक्षते ऽद्वैधीकारेण, स इन्द्रियशून्यतायां शिक्षते ऽद्वैधीकारेण, स बलशून्यतायां शिक्षते ऽद्वैधीकारेण, स बोध्यङ्गशून्यतायां शिक्षते ऽद्वैधीकारेण, स ÃryëÂÃÇgamÃrgaÓÆnyatÃyÃæ शिक्षते ऽद्वैधीकारेण, स आर्यसत्यशून्यतायां शिक्षते ऽद्वैधीकारेण, स ध्यानशून्यतायां शिक्षते ऽद्वैधीकारेण, सो ऽप्रमाणशून्यतायां शिक्षते ऽद्वैधीकारेण, स आरूप्यसमापत्तिशून्यतायां शिक्षते ऽद्वैधीकारेण, स विमोक्षशून्यतायां शिक्षते ऽद्वैधीकारेण, सो ऽनुपूर्वविहारसमापत्तिशून्यतायां शिक्षते ऽद्वैधीकारेण, स शून्यतानिमित्ताप्रणिहितविमोक्षमुखशून्यतायां शिक्षते ऽद्वैधीकारेण, (#<ÁsP_II-3_83>#) सो ऽभिज्ञाशून्यतायां शिक्षते ऽद्वैधीकारेण, स समाधिशून्यतायां शिक्षते ऽद्वैधीकारेण, स धारणीमुखशून्यतायां शिक्षते द्वैधीकारेण, स तथागतबलशून्यतायां शिक्षते ऽद्वैधीकारेण, स वैशारद्यशून्यतायां शिक्षते ऽद्वैधीकारेण, स प्रतिसंविच्छून्यतायां शिक्षते ऽद्वैधीकारेण, स महामैत्रीशून्यतायां शिक्षते ऽद्वैधीकारेण, स महाकरुणाशून्यतायां शिक्षते ऽद्वैधीकारेण, स आवेणिकबुद्धधर्मशून्यतायां शिक्षते ऽद्वैधीकारेण, स सर्वज्ञताशून्यतायां शिक्षते ऽद्वैधीकारेण, स मार्गाकारज्ञताशून्यतायां शिक्षते ऽद्वैधीकारेण, स सर्वाकारज्ञताशून्यतायां शिक्षते ऽद्वैधीकारेण. यः कौशिक रूपशून्यतायां शिक्षते ऽद्वैधीकारेण, यो वेदनाशून्यतायं शिक्षते ऽद्वैधीकारेण, यः संज्ञाशून्यतायां शिक्षते ऽद्वैधीकारेण, यः संस्कारशून्यतायां शिक्षते ऽद्वैधीकारेण, यो विज्ञानशून्यतायां शिक्षते ऽद्वैधीकारेण. यश् चक्षुःशून्यतायां शिक्षते ऽद्वैधीकारेण, यः श्रोत्रशून्यतायां शिक्षते ऽद्वैधीकारेण, यो घ्राणशून्यतायां शिक्षते ऽद्वैधीकारेण, यो जिह्वाशून्यतायां शिक्षते ऽद्वैधीकारेण, यः कायशून्यतायां शिक्षते ऽद्वैधीकारेण, यो मनःशून्यतायां शिक्षते ऽद्वैधीकारेण. यो रूपशून्यतायां शिक्षते ऽद्वैधीकारेण, यः शब्दशून्यतायां शिक्षते ऽद्वैधीकारेण, यो गन्धशून्यतायां शिक्षते ऽद्वैधीकारेण, यो रसशून्यतायां शिक्षते ऽद्वैधीकारेण, यः स्पर्शशून्यतायां शिक्षते ऽद्वैधीकारेण, यो धर्मशून्यतायां शिक्षते ऽद्वैधीकारेण. यश् चक्षुर्विज्ञानशून्यतायां शिक्षते ऽद्वैधीकारेण, यः श्रोत्रविज्ञानशून्यतायां शिक्षते ऽद्वैधीकारेण, यो घ्राणविज्ञानशून्यतायां शिक्षते ऽद्वैधीकारेण, यो जिह्वाविज्ञानशून्यतायां शिक्षते ऽद्वैधीकारेण, यः कायविज्ञानशून्यतायां शिक्षते ऽद्वैधीकारेण, यो मनोविज्ञानशून्यतायां शिक्षते ऽद्वैधीकारेण. यश् चक्षुःसंस्पर्शशून्यतायां शिक्षते ऽद्वैधीकारेण, यः श्रोत्रसंस्पर्शशून्यतायां शिक्षते ऽद्वैधीकारेण, यो घ्राणसंस्पर्शशून्यतायां शिक्षते ऽद्वैधीकारेण, यो जिह्वासंस्पर्शशून्यतायां शिक्षते ऽद्वैधीकारेण, यः कायसंस्पर्शशून्यतायां शिक्षते ऽद्वैधीकारेण, यो मनःसंस्पर्शशून्यतायां शिक्षते ऽद्वैधीकारेण. यश् चक्षुःसंस्पर्शप्रत्ययवेदनाशून्यतायां शिक्षते ऽद्वैधीकारेण, यः श्रोत्रसंस्पर्शप्रत्ययवेदनाशून्यतायां शिक्षते ऽद्वैधीकारेण, यो (#<ÁsP_II-3_84>#) घ्राणसंस्पर्शप्रत्ययवेदनाशून्यतायां शिक्षते ऽद्वैधीकारेण, यो जिह्वासंस्पर्शप्रत्ययवेदनाशून्यतायां शिक्षते ऽद्वैधीकारेण, यः कायसंस्पर्शप्रत्ययवेदनाशून्यतायां शिक्षते ऽद्वैधीकारेण, यो मनःसंस्पर्शप्रत्ययवेदनाशून्यतायां शिक्षते ऽद्वैधीकारेण. यः पृथिवीधातुशून्यतायां शिक्षते ऽद्वैधीकारेण, यो ऽब्धातुशून्यतायां शिक्षते ऽद्वैधीकारेण, यस् तेजोधातुशून्यतायां शिक्षते ऽद्वैधीकारेण, यो वायुधातुशून्यतायां शिक्षते ऽद्वैधीकारेण, य आकाशधातुशून्यतायां शिक्षते ऽद्वैधीकारेण, यो विज्ञानधातुशून्यतायां शिक्षते ऽद्वैधीकारेण. यो ऽविद्याशून्यतायां शिक्षते ऽद्वैधीकारेण, यः संस्कारशून्यतायां शिक्षते ऽद्वैधीकारेण, यो विज्ञानशून्यतायां शिक्षते ऽद्वैधीकारेण, यो नामरूपशून्यतायां शिक्षते ऽद्वैधीकारेण, यः षडायतनशून्यतायां शिक्षते ऽद्वैधीकारेण, यः स्पर्शशून्यतायां शिक्षते ऽद्वैधीकारेण, यो वेदनाशून्यतायां शिक्षते ऽद्वैधीकारेण, यस् तृष्णाशून्यतायां शिक्षते ऽद्वैधीकारेण, य उपादानशून्यतायां शिक्षते ऽद्वैधीकारेण, यो भवशून्यतायां शिक्षते ऽद्वैधीकारेण, यो जातिशून्यतायां शिक्षते ऽद्वैधीकारेण, यो जरामरणशून्यतायां शिक्षते ऽद्वैधीकारेण. यो दानपारमिताशून्यतायां शिक्षते ऽद्वैधीकारेण, यः शीलपारमिताशून्यतायां शिक्षते ऽद्वैधीकारेण, यः क्षान्तिपारमिताशून्यतायां शिक्षते ऽद्वैधीकारेण, यो वीर्यपारमिताशून्यतायां शिक्षते ऽद्वैधीकारेण, यो ध्यानपारमिताशून्यतायां शिक्षते ऽद्वैधीकारेण, यः प्रज्ञापारमिताशून्यतायां शिक्षते ऽद्वैधीकारेण. यो ऽध्यात्मशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, यो बहिर्धाशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, यो ऽध्यात्मबहिर्धाशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, यः शून्यताशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, यो महाशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, यः परमार्थशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, यः संस्कृतशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, यो ऽसंस्कृतशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, यो ऽत्यन्तशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, यो ऽनवराग्रशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, यो ऽनवकारशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, यः प्रकृतिशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, यः सर्वधर्मशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, यः स्वलक्षणशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, यो ऽनुपलम्भशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, यो ऽभावशून्यताशून्यतायां (#<ÁsP_II-3_85>#) शिक्षते ऽद्वैधीकारेण, यः स्वभावशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, यो ऽभावस्वभावशून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण. यः स्मृत्युपस्थानशून्यतायां शिक्षते ऽद्वैधीकारेण, यः सम्यक्प्रहाणशून्यतायां शिक्षते ऽद्वैधीकारेण, य ऋद्धिपादशून्यतायां शिक्षते ऽद्वैधीकारेण, य इन्द्रियशून्यतायां शिक्षते ऽद्वैधीकारेण, यो बलशून्यतायां शिक्षते ऽद्वैधीकारेण, यो बोध्यङ्गशून्यतायां शिक्षते ऽद्वैधीकारेण, यो मार्गशून्यतायां शिक्षते ऽद्वैधीकारेण, य आर्यसत्यशून्यतायां शिक्षते ऽद्वैधीकारेण, यो ध्यानशून्यतायां शिक्षते ऽद्वैधीकारेण, यो ऽप्रमाणशून्यतायां शिक्षते ऽद्वैधीकारेण, य आरूप्यसमापत्तिशून्यतायां शिक्षते ऽद्वैधीकारेण, यो ऽष्टौ विमोक्षशून्यतायां शिक्षते ऽद्वैधीकारेण, यो ऽनुपूर्वविहारसमापत्तिशून्यतायां शिक्षते ऽद्वैधीकारेण, यः शून्यतानिमित्ताप्रणिहितविमोक्षमुखशून्यतायां शिक्षते ऽद्वैधीकारेण, यो ऽभिज्ञाशून्यतायां शिक्षते ऽद्वैधीकारेण, यः समाधिशून्यतायां शिक्षते ऽद्वैधीकारेण, यो धारणीमुखशून्यतायां शिक्षते ऽद्वैधीकारेण, यो दशतथागतबलशून्यतायां शिक्षते ऽद्वैधीकारेण, यो वैशारद्यशून्यतायां शिक्षते ऽद्वैधीकारेण, यः प्रतिसंविच्छून्यतायां शिक्षते ऽद्वैधीकारेण, यो महामैत्रीशून्यतायां शिक्षते ऽद्वैधीकारेण, यो महाकरुणाशून्यतायां शिक्षते ऽद्वैधीकारेण, य आवेणिकबुद्धधर्मशून्यतायां शिक्षते ऽद्वैधीकारेण, यः सर्वज्ञताशून्यतायां शिक्षते ऽद्वैधीकारेण, यो मार्गाकारज्ञताशून्यतायां शिक्षते ऽद्वैधीकारेण, यः सर्वाकारज्ञताशून्यतायां शिक्षते ऽद्वैधीकारेण. स दानपारमितायां शिक्षते ऽद्वैधीकारेण, स शीलपारमितायां शिक्षते ऽद्वैधीकारेण, स क्षान्तिपारमितायां शिक्षते ऽद्वैधीकारेण, स वीर्यपारमितायां शिक्षते ऽद्वैधीकारेण, स ध्यानपारमितायां शिक्षते ऽद्वैधीकारेण, स प्रज्ञापारमितायां शिक्षते ऽद्वैधीकारेण. सो ऽध्यात्मशून्यतायां शिक्षते ऽद्वैधीकारेण, स बहिर्धाशून्यतायां शिक्षते ऽद्वैधीकारेण, सो ऽध्यात्मबहिर्धाशून्यतायां शिक्षते ऽद्वैधीकारेण, स शून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, स महाशून्यतायां शिक्षते ऽद्वैधीकारेण, स परमार्थशून्यतायां शिक्षते ऽद्वैधीकारेण, स संस्कृतशून्यतायां शिक्षते ऽद्वैधीकारेण, सो ऽसंस्कृतशून्यतायां शिक्षते ऽद्वैधीकारेण, सो ऽत्यन्तशून्यतायां शिक्षते ऽद्वैधीकारेण, सो ऽनवराग्रशून्यतायां शिक्षते ऽद्वैधीकारेण, सो ऽनवकारशून्यतायां शिक्षते ऽद्वैधीकारेण, स प्रकृतिशून्यतायां शिक्षते ऽद्वैधीकारेण, स (#<ÁsP_II-3_86>#) सर्वधर्मशून्यतायां शिक्षते ऽद्वैधीकारेण, स स्वलक्षणशून्यतायां शिक्षते ऽद्वैधीकारेण, सो ऽनुपलम्भशून्यतायां शिक्षते ऽद्वैधीकरेण, सो ऽभावशून्यतायां शिक्षते ऽद्वैधीकारेण, स स्वभावशून्यतायां शिक्षते ऽद्वैधीकारेण, सो ऽभावस्वभावशून्यतायां शिक्षते ऽद्वैधीकारेण. स स्मृत्युपस्थान्नेषु शिक्षते ऽद्वैधीकारेण, स सम्यक्प्रहाणेषु शिक्षते ऽद्वैधीकारेण, स ऋद्धिपादेषु शिक्षते ऽद्वैधीकारेण, स इन्द्रियेषु शिक्षते ऽद्वैधीकारेण, स बलेषु शिक्षते ऽद्वैधीकारेण, स बोध्यङ्गेषु शिक्षते ऽद्वैधीकारेण, स ÃryëÂÃÇgamÃrge शिक्षते ऽद्वैधीकारेण, स आर्यसत्येषु शिक्षते ऽद्वैधीकारेण, स ध्यानेषु शिक्षते ऽद्वैधीकारेण, सो ऽप्रमाणेषु शिक्षते ऽद्वैधीकारेण, स आरूप्यसमापत्तिषु शिक्षते ऽद्वैधीकारेण, सो ऽष्टासु विमोक्षेषु शिक्षते ऽद्वैधीकारेण, सो ऽनुपूर्वविहारसमापत्तिषु शिक्षते ऽद्वैधीकारेण, स शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु शिक्षते ऽद्वैधीकारेण, सो ऽभिज्ञासु शिक्षते ऽद्वैधीकारेण, स समाधिषु शिक्षते ऽद्वैधीकारेण, स धारणीमुखेषु शिक्षते ऽद्वैधीकारेण, स तथागतबलेषु शिक्षते ऽद्वैधीकारेण, स वैशारद्येषु शिक्षते ऽद्वैधीकारेण, स प्रतिसंवित्सु शिक्षते ऽद्वैधीकारेण, स महामैत्र्यां शिक्षते ऽद्वैधीकारेण, स महाकरुणायां शिक्षते ऽद्वैधीकारेण, सो ऽष्टादशावेणिकबुद्धधर्मेषु शिक्षते ऽद्वैधीकारेण, स स्रोतआपत्तिफलेषु शिक्षते ऽद्वैधीकारेण, स सकृदागामिफलेषु शिक्षते ऽद्वैधीकारेण, सो ऽनागामिफलेषु शिक्षते ऽद्वैधीकारेण, सो ऽर्हत्त्वे शिक्षते ऽद्वैधीकारेण, स प्रत्येकबोधौ शिक्षते ऽद्वैधीकारेण, स बुद्धत्वे शिक्षते ऽद्वैधीकारेण, स सर्वज्ञतायां शिक्षते ऽद्वैधीकारेण, स मार्गाकारज्ञतायां शिक्षते ऽद्वैधीकारेण, स सर्वाकारज्ञतायां शिक्षते ऽद्वैधीकारेण. यो दानपारमितायां शिक्षते ऽद्वैधीकारेण, यो दानपारमितायां शिक्षते ऽद्वैधीकारेण, यः शीलपारमितायां शिक्षते ऽद्वैधीकारेण, यः क्षान्तिपारमितायां शिक्षते ऽद्वैधीकारेण, यो वीर्यपारमितायां शिक्षते ऽद्वैधीकारेण, यो ध्यानपारमितायां शिक्षते ऽद्वैधीकारेण, यः प्रज्ञापारमितायां शिक्षते ऽद्वैधीकारेण. यो ऽध्यात्मशून्यतायां शिक्षते ऽद्वैधीकारेण, यो बहिर्धाशून्यतायां शिक्षते ऽद्वैधीकारेण, यो ऽध्यात्मबहिर्धाशून्यतायां शिक्षते ऽद्वैधीकारेण, यः शून्यताशून्यतायां शिक्षते ऽद्वैधीकारेण, यो महाशून्यतायां शिक्षते ऽद्वैधीकारेण, यः परमार्थशून्यतायां शिक्षते ऽद्वैधीकारेण, यः संस्कृतशून्यतायां शिक्षते ऽद्वैधीकारेण, यो ऽसंस्कृतशून्यतायां शिक्षते ऽद्वैधीकारेण, यो ऽत्यन्तशून्यतायां शिक्षते (#<ÁsP_II-3_87>#) 'द्वैधीकारेण, यो ऽनवराग्रशून्यतायां शिक्षते ऽद्वैधीकारेण, यो ऽनवकारशून्यतायां शिक्षते ऽद्वैधीकारेण, यः प्रकृतिशून्यतायां शिक्षते ऽद्वैधीकारेण, यः सर्वधर्मशून्यतायां शिक्षते ऽद्वैधीकारेण, यः स्वलक्षणशून्यतायां शिक्षते ऽद्वैधीकारेण, यो ऽनुपलम्भशून्यतायां शिक्षते ऽद्वैधीकारेण, यो ऽभावशून्यतायां शिक्षते ऽद्वैधीकारेण, यः स्वभावशून्यतायां शिक्षते ऽद्वैधीकारेण, यो ऽभावस्वभावशून्यतायां शिक्षते ऽद्वैधीकारेण. यः स्मृत्युपस्थानेषु शिक्षते ऽद्वैधीकारेण, यः सम्यक्प्रहाणेषु शिक्षते ऽद्वैधीकारेण, य ऋद्धिपादेषु शिक्षते ऽद्वैधीकारेण, य इन्द्रियेषु शिक्षते ऽद्वैधीकारेण, यो बलेषु शिक्षते ऽद्वैधीकारेण, यो बोध्यङ्गेषु शिक्षते ऽद्वैधीकारेण, य ÃryëÂaÇge मार्गे शिक्षते ऽद्वैधीकारेण, य आर्यसत्येषु शिक्षते ऽद्वैधीकारेण, यो ध्यानेषु शिक्षते ऽद्वैधीकारेण, यो ऽप्रमाणेषु शिक्षते ऽद्वैधीकारेण, य आरूप्यसमापत्तिषु शिक्षते ऽद्वैधीकारेण, यो ऽष्टासु विमोक्षेषु शिक्षते ऽद्वैधीकारेण, यो ऽनुपूर्वविहारसमापत्तिषु शिक्षते ऽद्वैधीकारेण, यः शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु शिक्षते ऽद्वैधीकारेण, यो ऽभिज्ञासु शिक्षते ऽद्वैधीकारेण, यः समाधिषु शिक्षते ऽद्वैधीकारेण, यो धारणीमुखेषु शिक्षते ऽद्वैधीकारेण, यस् तथागतबलेषु शिक्षते ऽद्वैधीकारेण, यो वैशारद्येषु शिक्षते ऽद्वैधीकारेण, यः प्रतिसंवित्सु शिक्षते ऽद्वैधीकारेण, यो महामैत्र्यां शिक्षते ऽद्वैधीकारेण, यो महाकरुणायां शिक्षते ऽद्वैधीकारेण, यो ऽष्टादशावेणिकबुद्धधर्मेषु शिक्षते ऽद्वैधीकारेण, यः स्रोतआपत्तिफले शिक्षते ऽद्वैधीकारेण, यः सकृदागामिफले शिक्षते ऽद्वैधीकारेण, यो ऽनागामिफले शिक्षते ऽद्वैधीकारेण, यो ऽर्हत्त्वे शिक्षते ऽद्वैधीकारेण, यः प्रत्येकबोधौ शिक्षते ऽद्वैधीकारेण, यः सर्वज्ञत्वे शिक्षते ऽद्वैधीकारेण, यो मार्गाकारज्ञताशून्यतायां शिक्षते ऽद्वैधीकारेण, यः सर्वाकारज्ञताशून्यतायां शिक्षते ऽद्वैधीकारेण. यो ऽसंख्येयाप्रमेयेषु बुद्धधर्मेषु शिक्षते ऽद्वैधीकारेण, स न रूपस्य वृद्धये न हानये शिक्षते, न वेदनाया वृद्धये न हानये शिक्षते, न संज्ञाया वृद्धये न हानये शिक्षते, न संस्काराणां वृद्धये न हानये शिक्षते, न विज्ञानस्य वृद्धये न हानये शिक्षते. न चक्षुषो वृद्धये न हानये शिक्षते, न श्रोत्रस्य वृद्धये न हानये शिक्षते, न घ्राणस्य वृद्धये न हानये शिक्षते, न जिह्वायां वृद्धये न हानये शिक्षते, न कायस्य वृद्धये न हानये शिक्षते, न (#<ÁsP_II-3_88>#) मनसो वृद्धये न हानये शिक्षते. न रूपस्य वृद्धये न हानये शिक्षते, न शब्दस्य वृद्धये न हानये शिक्षते, न गन्धस्य वृद्धये न हानये शिक्षते, न रसस्य वृद्धये न हानये शिक्षते, न स्पर्शस्य वृद्धये न हानये शिक्षते, न धर्माणां वृद्धये न हानये शिक्षते. न चक्षुर्विज्ञानस्य वृद्धये न हानये शिक्षते, न श्रोत्रविज्ञानस्य वृद्धये न हानये शिक्षते, न घ्राणविज्ञानस्य वृद्धये न हानये शिक्षते, न जिह्वाविज्ञानस्य वृद्धये न हानये शिक्षते, न कायविज्ञानस्य वृद्धये न हानये शिक्षते, न मनोविज्ञानस्य वृद्धये न हानये शिक्षते. न चक्षुःसंस्पर्शस्य वृद्धये न हानये शिक्षते, न श्रोत्रसंस्पर्शस्य वृद्धये न हानये शिक्षते, न घ्राणसंस्पर्शस्य वृद्धये न हानये शिक्षते, न जिह्वासंस्पर्शस्य वृद्धये न हानये शिक्षते, न कायसंस्पर्शस्य वृद्धये न हानये शिक्षते, न मनःसंस्पर्शस्य वृद्धये न हानये शिक्षते, न चक्षुःसंस्पर्शप्रत्ययवेदनाया वृद्धये न हानये शिक्षते, न श्रोत्रसंस्पर्शप्रत्ययवेदनाया वृद्धये न हानये शिक्षते, न घ्राणसंस्पर्शप्रत्ययवेदनाया वृद्धये न हानये शिक्षते, न जिह्वासंस्पर्शप्रत्ययवेदनाया वृद्धये न हानये शिक्षते, न कायसंस्पर्शप्रत्ययवेदनाया वृद्धये न हानये शिक्षते, न मनःसंस्पर्शप्रत्ययवेदनाया वृद्धये न हानये शिक्षते. न पृथिवीधातोर् वृद्धये न हानये शिक्षते, न अब्धातोर् वृद्धये न हानये शिक्षते, न तेजोधातोर् वृद्धये न हानये शिक्षते, न वायुधातोर् वृद्धये न हानये शिक्षते, न आकाशधातोर् वृद्धये न हानये शिक्षते, न विज्ञानधातोर् वृद्धये न हानये शिक्षते. नाविद्याया वृद्धये न हानये शिक्षते, न संस्काराणां वृद्धये न हानये शिक्षते, न विज्ञानस्य वृद्धये न हानये शिक्षते, न नामरूपस्य वृद्धये न हानये शिक्षते, न षडायतनस्य वृद्धये न हानये शिक्षते, न स्पर्शस्य वृद्धये न हानये शिक्षते, न वेदनाया वृद्धये न हानये शिक्षते, न तृष्णाया वृद्धये न हानये शिक्षते, नोपादानस्य वृद्धये न हानये शिक्षते, न भवस्य वृद्धये न हानये शिक्षते, न जातेर् वृद्धये न हानये शिक्षते, न जरामरणस्य वृद्धये न हानये शिक्षते. न दानपारमिताया वृद्धये न हानये शिक्षते, न शीलपारमिताया (#<ÁsP_II-3_89>#) वृद्धये न हानये शिक्षते, न क्षान्तिपारमिताया वृद्धये न हानये शिक्षते, न वीर्यपारमिताया वृद्धये न हानये शिक्षते, न ध्यानपारमिताया वृद्धये न हानये शिक्षते, न प्रज्ञापारमिताया वृद्धये न हानये शिक्षते. नाध्यात्मशून्यताया वृद्धये न हानये शिक्षते, न बहिर्धाशून्यताया वृद्धये न हानये शिक्षते, नाध्यात्मबहिर्धाशून्यताया वृद्धये न हानये शिक्षते, न शून्यताशून्यताया वृद्धये न हानये शिक्षते, न महाशून्यताया वृद्धये न हानये शिक्षते, न परमार्थशून्यताया वृद्धये न हानये शिक्षते, न संस्कृतशून्यताया वृद्धये न हानये शिक्षते, नासंस्कृतशून्यताया वृद्धये न हानये शिक्षते, नात्यन्तशून्यताया वृद्धये न हानये शिक्षते, नानवराग्रशून्यताया वृद्धये न हानये शिक्षते, नानवकारशून्यताया वृद्धये न हानये शिक्षते, न प्रकृतिशून्यताया वृद्धये न हानये शिक्षते, न सर्वधर्मशून्यताया वृद्धये न हानये शिक्षते, न स्वलक्षणशून्यताया वृद्धये न हानये शिक्षते, नानुपलम्भशून्यताया वृद्धये न हानये शिक्षते, नाभावशून्यताया वृद्धये न हानये शिक्षते, न स्वभावशून्यताया वृद्धये न हानये शिक्षते, नाभावस्वभावशून्यताया वृद्धये न हानये शिक्षते. न स्मृत्युपस्थानानां वृद्धये न हानये शिक्षते, न सम्यक्प्रहाणानां वृद्धये न हानये शिक्षते, न ऋद्धिपादानां वृद्धये न हानये शिक्षते, न इन्द्रियाणां वृद्धये न हानये शिक्षते, न बलानां वृद्धये न हानये शिक्षते, न बोध्यङ्गानां वृद्धये न हानये शिक्षते, न ÃryëÂÃÇgasya मार्गस्य वृद्धये न हानये शिक्षते, न आर्यसत्यानां वृद्धये न हानये शिक्षते, न ध्यानानां वृद्धये न हानये शिक्षते, नाप्रमाणानां वृद्धये न हानये शिक्षते, न आरूप्यसमापत्तीनां वृद्धये न हानये शिक्षते, nëÂÃnÃæ विमोक्षाणां वृद्धये न हानये शिक्षते, नानुपूर्वविहारसमापत्तीनां वृद्धये न हानये शिक्षते, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां वृद्धये न हानये शिक्षते, नाभिज्ञानां वृद्धये न हानये शिक्षते, न समाधीनां वृद्धये न हानये शिक्षते, न धारणीमुखानां वृद्धये न हानये शिक्षते, न तथागतबलानां वृद्धये न हानये शिक्षते, न वैशारद्यानां वृद्धये न हानये शिक्षते, न प्रतिसंविदां वृद्धये न हानये शिक्षते, न महामैत्र्या वृद्धये न हानये शिक्षते, न महाकरुणाया वृद्धये न हानये शिक्षते, नावेणिकबुद्धधर्माणां वृद्धये न हानये शिक्षते, न स्रोतआपत्तिफलस्य वृद्धये न हानये शिक्षते, न सकृदागामिफलस्य (#<ÁsP_II-3_90>#) वृद्धये न हानये शिक्षते, नानागामिफलस्य वृद्धये न हानये शिक्षते, नार्हत्त्वस्य वृद्धये न हानये शिक्षते, न प्रत्येकबोधेर् वृद्धये न हानये शिक्षते, न मार्गाकरज्ञताया वृद्धये न हानये शिक्षते, न सर्वाकारज्ञताया वृद्धये न हानये शिक्षते. यो न रूपस्य वृद्धये न हानये शिक्षते, यो न वेदनाया वृद्धये न हानये शिक्षते, यो न संज्ञाया वृद्धये न हानये शिक्षते, यो न संस्काराणां वृद्धये न हानये शिक्षते, यो न विज्ञानस्य वृद्धये न हानये शिक्षते. यो न चक्षुषो वृद्धये न हानये शिक्षते, यो न श्रोत्रस्य वृद्धये न हानये शिक्षते, यो न घ्राणस्य वृद्धये न हानये शिक्षते, यो न जिह्वाया वृद्धये न हानये शिक्षते, यो न कायस्य वृद्धये न हानये शिक्षते, यो न मनसो वृद्धये न हानये शिक्षते. यो न रूपस्य वृद्धये न हानये शिक्षते, यो न शब्दस्य वृद्धये न हानये शिक्षते, यो न गन्धस्य वृद्धये न हानये शिक्षते, यो न रसस्य वृद्धये न हानये शिक्षते, यो न स्पर्शस्य वृद्धये न हानये शिक्षते, यो न धर्माणां वृद्धये न हानये शिक्षते. यो न चक्षुर्विज्ञानस्य वृद्धये न हानये शिक्षते, यो न श्रोत्रविज्ञानस्य वृद्धये न हानये शिक्षते, यो न घ्राणविज्ञानस्य वृद्धये न हानये शिक्षते, यो न जिह्वाविज्ञानस्य वृद्धये न हानये शिक्षते, यो न कायविज्ञानस्य वृद्धये न हानये शिक्षते, यो न मनोविज्ञानस्य वृद्धये न हानये शिक्षते. यो न चक्षुःसंस्पर्शस्य वृद्धये न हानये शिक्षते, यो न श्रोत्रसंस्पर्शस्य वृद्धये न हानये शिक्षते, यो न घ्राणसंस्पर्शस्य वृद्धये न हानये शिक्षते, यो न जिह्वासंस्पर्शस्य वृद्धये न हानये शिक्षते, यो न कायसंस्पर्शस्य वृद्धये न हानये शिक्षते, यो न मनःसंस्पर्शस्य वृद्धये न हानये शिक्षते, यो न चक्षुःसंस्पर्शप्रत्ययवेदनाया वृद्धये न हानये शिक्षते, यो न श्रोत्रसंस्पर्शप्रत्ययवेदनाया वृद्धये न हानये शिक्षते, यो न घ्राणसंस्पर्शप्रत्ययवेदनाया वृद्धये न हानये शिक्षते, यो न जिह्वासंस्पर्शप्रत्ययवेदनाया वृद्धये न हानये शिक्षते, यो न कायसंस्पर्शप्रत्ययवेदनाया वृद्धये न हानये शिक्षते, यो न मनःसंस्पर्शप्रत्ययवेदनाया वृद्धये न हानये शिक्षते. यो न पृथिवीधातोर् वृद्धये न हानये शिक्षते, यो न अब्धातोर् (#<ÁsP_II-3_91>#) वृद्धये न हानये शिक्षते, यो न तेजोधातोर् वृद्धये न हानये शिक्षते, यो न वायुधातोर् वृद्धये न हानये शिक्षते, यो नाकाशधातोर् वृद्धये न हानये शिक्षते, यो न विज्ञानधातोर् वृद्धये न हानये शिक्षते. यो नाविद्याया वृद्धये न हानये शिक्षते, यो न संस्काराणां वृद्धये न हानये शिक्षते, यो न विज्ञानस्य वृद्धये न हानये शिक्षते, यो न नामरूपस्य वृद्धये न हानये शिक्षते, यो न षडायतनस्य वृद्धये न हानये शिक्षते, यो न स्पर्शस्य वृद्धये न हानये शिक्षते, यो न वेदनाया वृद्धये न हानये शिक्षते, यो न तृष्णाया वृद्धये न हानये शिक्षते, यो नोपादानस्य वृद्धये न हानये शिक्षते, यो न भवस्य वृद्धये न हानये शिक्षते, यो न जातेर् वृद्धये न हानये शिक्षते, यो न जरामरणस्य वृद्धये न हानये शिक्षते. यो न दानपारमिताया वृद्धये न हानये शिक्षते, यो न शीलपारमिताया वृद्धये न हानये शिक्षते, यो न क्षान्तिपारमिताया वृद्धये न हानये शिक्षते, यो न वीर्यपारमिताया वृद्धये न हानये शिक्षते, यो न ध्यानपारमिताया वृद्धये न हानये शिक्षते, यो न प्रज्ञापारमिताया वृद्धये न हानये शिक्षते. यो नाध्यात्मशून्यताया वृद्धये न हानये शिक्षते, यो न बहिर्धाशून्यताया वृद्धये न हानये शिक्षते, यो नाध्यात्मबहिर्धाशून्यताया वृद्धये न हानये शिक्षते, यो न शून्यताशून्यताया वृद्धये न हानये शिक्षते, यो न महाशून्यताया वृद्धये न हानये शिक्षते, यो न परमार्थशून्यताया वृद्धये न हानये शिक्षते, यो न संस्कृतशून्यताया वृद्धये न हानये शिक्षते, यो नासंस्कृतशून्यताया वृद्धये न हानये शिक्षते, यो नात्यन्तशून्यताया वृद्धये न हानये शिक्षते, यो नानवराग्रशून्यताया वृद्धये न हानये शिक्षते, यो नानवकारशून्यताया वृद्धये न हानये शिक्षते, यो न प्रकृतिशून्यताया वृद्धये न हानये शिक्षते, यो न सर्वधर्मशून्यताया वृद्धये न हानये शिक्षते, यो न स्वलक्षणशून्यताया वृद्धये न हानये शिक्षते, यो नानुपलम्भशून्यताया वृद्धये न हानये शिक्षते, यो नाभावशून्यताया वृद्धये न हानये शिक्षते, यो न स्वभावशून्यताया वृद्धये न हानये शिक्षते, यो नाभावस्वभावशून्यताया वृद्धये न हानये शिक्षते. यो न स्मृत्युपस्थानानां वृद्धये न हानये शिक्षते, यो न सम्यक्प्रहाणानां वृद्धये न हानये शिक्षते, यो न ऋद्धिपादानां वृद्धये न हानये शिक्षते, यो नेन्द्रियाणां वृद्धये न हानये शिक्षते, यो न बलानां वृद्धये न हानये शिक्षते, यो न बोध्यङ्गानां वृद्धये न हानये (#<ÁsP_II-3_92>#) शिक्षते, यो न ÃryëÂÃÇgasya मार्गस्य वृद्धये न हानये शिक्षते, यो नार्यसत्यानां वृद्धये न हानये शिक्षते, यो न ध्यानानां वृद्धये न हानये शिक्षते, यो नाप्रमाणानां वृद्धये न हानये शिक्षते, यो नारूप्यसमापत्तीनां वृद्धये न हानये शिक्षते, यो nëÂÃnÃæ विमोक्षाणां वृद्धये न हानये शिक्षते, यो नानुपूर्वविहारसमापत्तीनां वृद्धये न हानये शिक्षते, यो न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां वृद्धये न हानये शिक्षते, यो नाभिज्ञानां वृद्धये न हानये शिक्षते, यो न समाधीनां वृद्धये न हानये शिक्षते, यो न धारणीमुखानां वृद्धये न हानये शिक्षते, यो न तथागतबलानां वृद्धये न हानये शिक्षते, यो न वैशारद्यानां वृद्धये न हानये शिक्षते, यो न प्रतिसंविदां वृद्धये न हानये शिक्षते, यो न महामैत्र्या वृद्धये न हानये शिक्षते, यो न महाकरुणाया वृद्धये न हानये शिक्षते, यो nëÂÃdaÓÃnÃm आवेणिकानां बुद्धधर्माणां वृद्धये न हानये शिक्षते, यो न स्रोतआपत्तिफलस्य वृद्धये न हानये शिक्षते, यो न सकृदागामिफलस्य वृद्धये न हानये शिक्षते, यो नानागामिफलस्य वृद्धये न हानये शिक्षते, यो नार्हत्त्वस्य वृद्धये न हानये शिक्षते, यो न प्रत्येकबोधेर् वृद्धये न हानये शिक्षते, यो न मार्गाकारज्ञताया वृद्धये न हानये शिक्षते, यो न सर्वाकारज्ञताया वृद्धये न हानये शिक्षते. स न रूपस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न वेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न संज्ञायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न संस्काराणां परिग्रहाय शिक्षते नान्तर्धानाय, स न विज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय. स न चक्षुषः परिग्रहाय शिक्षते नान्तर्धानाय, स न श्रोत्रस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न घ्राणस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न जिह्वायां परिग्रहाय शिक्षते नान्तर्धानाय, स न कायस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न मनसः परिग्रहाय शिक्षते नान्तर्धानाय. स न रूपस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न शब्दस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न गन्धस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न रसस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न स्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न धर्माणां परिग्रहाय शिक्षते नान्तर्धानाय. स न चक्षुर्विज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न (#<ÁsP_II-3_93>#) श्रोत्रविज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न घ्राणविज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न जिह्वाविज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न कायविज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न मनोविज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय. स न चक्षुःसंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न श्रोत्रसंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न घ्राणसंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न जिह्वासंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न कायसंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न मनःसंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय. स न चक्षुःसंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न श्रोत्रसंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न घ्राणसंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न जिह्वासंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धनाय, स न कायसंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न मनःसंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय. स न पृथिवीधातोः परिग्रहाय शिक्षते नान्तर्धानाय, स न अब्धातोः परिग्रहाय शिक्षते नान्तर्धानाय, स न तेजोधातोः परिग्रहाय शिक्षते नन्तर्धानाय, स न वायुधातोः परिग्रहाय शिक्षते नान्तर्धानाय, स नाकाशधातोः परिग्रहाय शिक्षते नान्तर्धानाय, स न विज्ञानधातोः परिग्रहाय शिक्षते नान्तर्धानाय. स नाविद्यायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न संस्काराणां परिग्रहाय शिक्षते नान्तर्धानाय, स न विज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न नामरूपस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न षडायतनस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न स्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न वेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न तृष्णायाः परिग्रहाय शिक्षते नान्तर्धानाय,स नोपादानस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न भवस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न जातेः परिग्रहाय शिक्षते नान्तर्धानाय, स न जरामरणस्य परिग्रहाय शिक्षते नान्तर्धानाय. स न दानपारमितायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न शीलपारमितायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न क्षान्तिपारमितायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न वीर्यपारमितायाः परिग्रहाय (#<ÁsP_II-3_94>#) शिक्षते नान्तर्धानाय, स न ध्यानपारमितायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न प्रज्ञापारमितायाः परिग्रहाय शिक्षते नान्तर्धानाय. स नाध्यात्मशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न बहिर्धाशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, स नाध्यात्मबहिर्धाशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न शून्यताशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न महाशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न परमार्थशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न संस्कृतशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, स नासंस्कृतशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, स नात्यन्तशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, स नानवराग्रशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, स नानवकारशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न प्रकृतिशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न सर्वधर्मशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, स न स्वलक्षणशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, स नानुपलम्भशून्यतायः परिग्रहाय शिक्षते नान्तर्धानाय, स नाभावशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न स्वभावशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, स नाभावस्वभावशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय. स न स्मृत्युपस्थानानां परिग्रहाय शिक्षते नान्तर्धानाय, स न सम्यक्प्रहाणानां परिग्रहाय शिक्षते नान्तर्धानाय, स न ऋद्धिपादानां परिग्रहाय शिक्षते नान्तर्धानाय, स नेन्द्रियाणां परिग्रहाय शिक्षते नान्तर्धानाय, स न बलानां परिग्रहाय शिक्षते नान्तर्धनाय, स न बोध्यङ्गानां परिग्रहाय शिक्षते नान्तर्धानाय, स न ÃryëÂÃÇgasya मार्गस्य परिग्रहाय शिक्षते नान्तर्धानाय, स नार्यसत्यानां परिग्रहाय शिक्षते नान्तर्धानाय, स न ध्यानानां परिग्रहाय शिक्षते नान्तर्धनाय, स नाप्रमाणानां परिग्रहाय शिक्षते नान्तर्धनाय, स नारूप्यसमापत्तीनां परिग्रहाय शिक्षते नान्तर्धनाय, स nëÂÃnÃæ विमोक्षाणां परिग्रहाय शिक्षते नान्तर्धनाय, स नानुपूर्वविहारसमापत्तीनां परिग्रहाय शिक्षते नान्तर्धनाय, स न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां परिग्रहाय शिक्षते नान्तर्धनाय, स नाभिज्ञानां परिग्रहाय शिक्षते नान्तर्धनाय, स न समाधीनां परिग्रहाय शिक्षते नान्तर्धनाय, स न धारणीमुखानां परिग्रहाय शिक्षते नान्तर्धनाय, स न तथागतबलानां परिग्रहाय शिक्षते नान्तर्धानाय, स न वैशारद्यानां परिग्रहाय शिक्षते नान्तर्धनाय, स न प्रतिसंविदां (#<ÁsP_II-3_95>#) परिग्रहाय शिक्षते नान्तर्धानाय, स न महामैत्र्याः परिग्रहाय शिक्षते नान्तर्धानाय, स न महाकरुणायाः परिग्रहाय शिक्षते नान्तर्धानाय, स nëÂÃdaÓÃnÃm आवेणिकानां बुद्धधर्माणां परिग्रहाय शिक्षते नान्तर्धानाय, स न स्रोतआपत्तिफलस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न सकृदागामिफलस्य परिग्रहाय शिक्षते नान्तर्धानाय, स नानागामिफलस्य परिग्रहाय शिक्षते नान्तर्धानाय, स नार्हत्त्वस्य परिग्रहाय शिक्षते नान्तर्धानाय, स न प्रत्येकबोधेः परिग्रहाय शिक्षते नान्तर्धानाय, स न मार्गाकारज्ञतायाः परिग्रहाय शिक्षते नान्तर्धानाय, स न सर्वाकारज्ञतायाः परिग्रहाय शिक्षते नान्तर्धानाय. अथ खल्व् Ãyu«mä छारद्वतीपुत्र आयुष्मन्तं सुभूतिम् एतद् अवोचत्: एवं शिक्षमाण आयुष्मन् सुभूते बोधिसत्त्वो महासत्त्वो न रूपस्य परिग्रहाय शिक्षते नान्तर्धानाय, न वेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, न संज्ञायाः परिग्रहाय शिक्षते नान्तर्धानाय, न संस्काराणां परिग्रहाय शिक्षते नान्तर्धानाय, न विज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय. न चक्षुषः परिग्रहाय शिक्षते नान्तर्धानाय, न श्रोत्रस्य परिग्रहाय शिक्षते नान्तर्धानाय, न घ्राणस्य परिग्रहाय शिक्षते नान्तर्धानाय, न जिह्वायाः परिग्रहाय शिक्षते नान्तर्धानाय, न कायस्य परिग्रहाय शिक्षते नान्तर्धानाय, न मनसः परिग्रहाय शिक्षते नान्तर्धानाय. न रूपस्य परिग्रहाय शिक्षते नान्तर्धानाय, न शब्दस्य परिग्रहाय शिक्षते नान्तर्धानाय, न गन्धस्य परिग्रहाय शिक्षते नान्तर्धानाय, न रसस्य परिग्रहाय शिक्षते नान्तर्धानाय, न स्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, न धर्माणां परिग्रहाय शिक्षते नान्तर्धानाय. न चक्षुर्विज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, न श्रोत्रविज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, न घ्राणविज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, न जिह्वाविज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, न कायविज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, न मनोविज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय. न चक्षुःसंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, न श्रोत्रसंस्पर्शस्य (#<ÁsP_II-3_96>#) परिग्रहाय शिक्षते नान्तर्धानाय, न घ्राणसंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, न जिह्वासंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, न कायसंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, न मनःसंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय. न चक्षुःसंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, न श्रोत्रसंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, न घ्राणसंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, न जिह्वासंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, न कायसंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, न मनःसंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय. न पृथिवीधातोः परिग्रहाय शिक्षते नान्तर्धानाय, नाब्धातोः परिग्रहाय शिक्षते नान्तर्धानाय, न तेजोधातोः परिग्रहाय शिक्षते नान्तर्धानाय, न वायुधातोः परिग्रहाय शिक्षते नान्तर्धानाय, नाकाशधातोः परिग्रहाय शिक्षते नान्तर्धानाय, न विज्ञानधातोः परिग्रहाय शिक्षते नान्तर्धानाय. नाविद्यायाः परिग्रहाय शिक्षते नान्तर्धानाय, न संस्काराणां परिग्रहाय शिक्षते नान्तर्धानाय, न विज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, न नामरूपस्य परिग्रहाय शिक्षते नान्तर्धानाय, न षडायतनस्य परिग्रहाय शिक्षते नान्तर्धानाय, न स्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, न वेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, न तृष्णायाः परिग्रहाय शिक्षते नान्तर्धानाय, नोपादानस्य परिग्रहाय शिक्षते नान्तर्धानाय, न भवस्य परिग्रहाय शिक्षते नान्तर्धानाय, न जातेः परिग्रहाय शिक्षते नान्तर्धानाय, न जरामरणस्य परिग्रहाय शिक्षते नान्तर्धानाय. न दानपारमितायाः परिग्रहाय शिक्षते नान्तर्धानाय, न शीलपारमितायाः परिग्रहाय शिक्षते नान्तर्धानाय, न क्षान्तिपारमितायाः परिग्रहाय शिक्षते नान्तर्धानाय, न वीर्यपारमितायाः परिग्रहाय शिक्षते नान्तर्धानाय, न ध्यानपारमितायाः परिग्रहाय शिक्षते नान्तर्धानाय, न प्रज्ञापारमितायाः परिग्रहाय शिक्षते नान्तर्धानाय. नाध्यात्मशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, न बहिर्धाशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, नाध्यात्मबहिर्धाशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, न शून्यताशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, न महाशून्यतायाः परिग्रहाय शिक्षते (#<ÁsP_II-3_97>#) नान्तर्धानाय, न परमार्थशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, न संस्कृतशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, न संस्कृतशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, नात्यन्तशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, नानवराग्रशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, नानवकारशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, न प्रकृतिशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, न सर्वधर्मशून्यतायाः परिग्रहाय शिक्षते नान्तर्धारिआय, न स्वलक्षणशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, नानुपलम्भशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, नाभावशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, न स्वभावशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, नाभावस्वभावशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय. न स्मृत्युपस्थानानां परिग्रहाय शिक्षते नान्तर्धानाय, न सम्यक्प्रहाणानां परिग्रहाय शिक्षते नान्तर्धानाय, नर्द्धिपादानां परिग्रहाय शिक्षते नान्तर्धानाय, नेन्द्रियाणां परिग्रहाय शिक्षते नान्तर्धानाय, न बलानां परिग्रहाय शिक्षते नान्तर्धानाय, न बोध्यङ्गानां परिग्रहाय शिक्षते नान्तर्धानाय, nÃryëÂÃÇgasya मार्गस्य परिग्रहाय शिक्षते नान्तर्धानाय, नार्यसत्यान्नां परिग्रहाय शिक्षते नान्तर्धानाय, न ध्यानानां परिग्रहाय शिक्षते नान्तर्धाणाय, नाप्रमाणानां परिग्रहाय शिक्षते नान्तर्धानाय, न आरूप्यसमापत्तीनां परिग्रहाय शिक्षते नान्तर्धानाय, nëÂÃnÃæ विमोक्षाणां परिग्रहाय शिक्षते नान्तर्धानाय, नानुपूर्वविहारसमापत्तीनां परिग्रहाय शिक्षते नान्तर्धानाय, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां परिग्रहाय शिक्षते नान्तर्धानाय, नाभिज्ञानां परिग्रहाय शिक्षते नान्तर्धानाय, न समाधीनां परिग्रहाय शिक्षते नान्तर्धानाय, न धारणीमुखानां परिग्रहाय शिक्षते नान्तर्धानाय, न तथागतबलानां परिग्रहाय शिक्षते नान्तर्धानाय, न वैशारद्यानां परिग्रहाय शिक्षते नान्तर्धानाय, न प्रतिसंविदानां परिग्रहाय शिक्षते नान्तर्धानाय, न महामैत्र्याः परिग्रहाय शिक्षते नान्तर्धानाय, न महाकरुणायाः परिग्रहाय शिक्षते नान्तर्धानाय, nëÂÃdaÓÃnÃm आवेणिकानां बुद्धधर्माणां परिग्रहाय शिक्षते नान्तर्धानाय, न स्रोतआपत्तिफलस्य परिग्रहाय शिक्षते नान्तर्धानाय, न सकृदागामिफलस्य परिग्रहाय शिक्षते नान्तर्धानाय, नानागामिफलस्य परिग्रहाय शिक्षते नान्तर्धानाय, नार्हत्त्वस्य परिग्रहाय शिक्षते नान्तर्धानाय, न प्रत्येकबोधेः परिग्रहाय शिक्षते (#<ÁsP_II-3_98>#) नान्तर्धानाय, न मार्गाकारज्ञतायाः परिग्रहाय शिक्षते नान्तर्धानाय, न सर्वाकारज्ञतायाः परिग्रहाय शिक्षते नान्तर्धानाय. सुभूतिर् आह: एवं शिक्षमाण आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो न रूपस्य परिग्रहाय शिक्षते नान्तर्धानाय, न वेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, न संज्ञायाः परिग्रहाय शिक्षते नान्तर्धानाय, न संस्काराणां परिग्रहाय शिक्षते नान्तर्धानाय, न विज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय. न चक्षुषः परिग्रहाय शिक्षते नान्तर्धानाय, न श्रोत्रस्य परिग्रहाय शिक्षते नान्तर्धानाय, न घ्राणस्य परिग्रहाय शिक्षते नान्तर्धानाय, न जिह्वायाः परिग्रहाय शिक्षते नान्तर्धानाय, न कायस्य परिग्रहाय शिक्षते नान्तर्धानाय, न मनसः परिग्रहाय शिक्षते नान्तर्धानाय. न रूपस्य परिग्रहाय शिक्षते नान्तर्धानाय, न शब्दस्य परिग्रहाय शिक्षते नान्तर्धानाय, न गन्धस्य परिग्रहाय शिक्षते नान्तर्धानाय, न रसस्य परिग्रहाय शिक्षते नान्तर्धानाय, न स्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, न धर्माणां परिग्रहाय शिक्षते नान्तर्धानाय. न चक्षुर्विज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, न श्रोत्रविज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, न घ्राणविज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, न जिह्वाविज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, न कायविज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, न मनोविज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय. न चक्षुःसंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, न श्रोत्रसंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, न घ्राणसंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, न जिह्वासंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, न कायसंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, न मनःसंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय. न चक्षुःसंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, न श्रोत्रसंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, न घ्राणसंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, न जिह्वासंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, न कायसंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, न मनःसंस्पर्शप्रत्ययवेदनायाः परिग्रहाय सिक्षते नान्तर्धानाय. (#<ÁsP_II-3_99>#) न पृथिवीधातोः परिग्रहाय शिक्षते नान्तर्धनाय, नाब्धातोः परिग्रहाय शिक्षते नान्तर्धनाय, न तेजोधातोः परिग्रहाय शिक्षते नान्तर्धनाय, न वायुधातोः परिग्रहाय शिक्षते नान्तर्धनाय, नाकाशधातोः परिग्रहाय शिक्षते नान्तर्धनाय, न विज्ञानधातोः परिग्रहाय शिक्षते नान्तर्धनाय. नाविद्यायाः परिग्रहाय शिक्षते नान्तर्धानाय, न संस्काराणां परिग्रहाय शिक्षते नान्तर्धानाय, न विज्ञानस्य परिग्रहाय शिक्षते नान्तर्धनाय, न नामरूपस्य परिग्रहाय शिक्षते नान्तर्धनाय, न षडायतनस्य परिग्रहाय शिक्षते नान्तर्धनाय, न स्पर्शस्य परिग्रहाय शिक्षते नान्तर्धनाय, न वेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, न तृष्णायाः परिग्रहाय शिक्षते नान्तर्धनाय, नोपादानस्य परिग्रहाय शिक्षते नान्तर्धनाय, न भवस्य परिग्रहाय शिक्षते नान्तर्धनाय, न जातेः परिग्रहाय शिक्षते नान्तर्धनाय, न जरामरणस्य परिग्रहाय शिक्षते नान्तर्धानाय. न दानपारमितायाः परिग्रहाय शिक्षते नान्तर्धनाय, न शीलपारमितायाः परिग्रहाय शिक्षते नान्तर्धानाय, न क्षान्तिपारमितायाः परिग्रहाय शिक्षते नान्तर्धनाय, न वीर्यपारमितायाः परिग्रहाय शिक्षते नान्तर्धनाय, न ध्यानपारमितायाः परिग्रहाय शिक्षते नान्तर्धनाय, न प्रज्ञापारमितायाः परिग्रहाय शिक्षते नान्तर्धनाय. नाध्यात्मशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, न बहिर्धाशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, नाध्यात्मबहिर्धाशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, न शून्यताशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, न महाशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, न परमार्थशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, न संस्कृतशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, नासंस्कृतशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, नात्यन्तशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, नानवराग्रशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, नानवकारशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, न प्रकृतिशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, न सर्वधर्मशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, न स्वलक्षणशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, नानुपलम्भशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, नाभावशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, न स्वभावशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, नाभावस्वभावशून्यतायाः परिग्रहाय शिक्षते (#<ÁsP_II-3_100>#) नान्तर्धानाय. न स्मृत्युपस्थानानां परिग्रहाय शिक्षते नान्तर्धानाय, न सम्यक्प्रहाणानां परिग्रहाय शिक्षते नान्तर्धानाय, नर्द्धिपादानां परिग्रहाय शिक्षते नान्तर्धानाय, नेन्द्रियाणां परिग्रहाय शिक्षते नान्तर्धानाय, न बलानां परिग्रहाय शिक्षते नान्तर्धानाय, न बोध्यङ्गानां परिग्रहाय शिक्षते नान्तर्धानाय, nÃryëÂÃÇgasya मार्गस्य परिग्रहाय शिक्षते नान्तर्धानाय, नार्यसत्यांनां परिग्रहाय शिक्षते नान्तर्धानाय, न ध्यानानां परिग्रहाय शिक्षते नान्तर्धानाय, नाप्रमाणानां परिग्रहाय शिक्षते नान्तर्धानाय, नारूप्यसमापत्तीनां परिग्रहाय शिक्षते नान्तर्धानाय, nëÂÃnÃæ विमोक्षाणां परिग्रहाय शिक्षते नान्तर्धानाय, नानुपूर्वविहारसमापत्तीनां परिग्रहाय शिक्षते नान्तर्धानाय, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां परिग्रहाय शिक्षते नान्तर्धानाय, नाभिज्ञानां परिग्रहाय शिक्षते नान्तर्धानाय, न समाधीनां परिग्रहाय शिक्षते नान्तर्धानाय, न धारणीमुखानां परिग्रहाय शिक्षते नान्तर्धानाय, न तथागतबलानां परिग्रहाय शिक्षते नान्तर्धानाय, न वैशारद्यानां परिग्रहाय शिक्षते नान्तर्धानाय, न प्रतिसंविदानां परिग्रहाय शिक्षते नान्तर्धानाय, न महामैत्र्याः परिग्रहाय शिक्षते नान्तर्धानाय, न महाकरुणायाः परिग्रहाय शिक्षते नान्तर्धानाय, nëÂÃdaÓÃnÃm आवेणिकानां बुद्धधर्माणां परिग्रहाय शिक्षते नान्तर्धानाय, न स्रोतआपत्तिफलस्य परिग्रहाय शिक्षते नान्तर्धानाय, न सकृदागामिफलस्य परिग्रहाय शिक्षते नान्तर्धानाय, नानागामिफलस्य परिग्रहाय शिक्षते नान्तर्धानाय, नार्हत्त्वस्य परिग्रहाय शिक्षते नान्तर्धानाय, न प्रत्येकबोधेः परिग्रहाय शिक्षते नान्तर्धानाय, न मार्गाकारज्ञतायाः परिग्रहाय शिक्षते नान्तर्धानाय, न सर्वाकारज्ञतायाः परिग्रहाय शिक्षते नान्तर्धानाय. आह: किंकारणम् आयुष्मन् सुभूते बोधिसत्त्वो महासत्त्वो न रूपस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न वेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न संज्ञायाः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न संस्कारानं परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न विज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय. किंकारणं न चक्षुषः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न श्रोत्रस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न घ्राणस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न जिह्वायाः (#<ÁsP_II-3_101>#) परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न कायस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न मनसः परिग्रहाय शिक्षते नान्तर्धानाय. किंकारणं न रूपस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न शब्दस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न गन्धस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न रसस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न स्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न धर्माणां परिग्रहाय शिक्षते नान्तर्धानाय. किंकारणं न चक्षुर्विज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न श्रोत्रविज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न घ्राणविज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न जिह्वाविज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न कायविज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न मनोविज्ञानस्य परिग्रहाय शिक्षते नान्तर्धानाय. किंकारणं न चक्षुःसंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न श्रोत्रसंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न घ्राणसंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न जिह्वासंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न कायसंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न मनःसंस्पर्शस्य परिग्रहाय शिक्षते नान्तर्धानाय. किंकारणं न चक्षुःसंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न श्रोत्रसंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न घ्राणसंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न जिह्वासंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न कायसंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न मनःसंस्पर्शप्रत्ययवेदनायाः परिग्रहाय शिक्षते नान्तर्धानाय. किंकारणं न पृथिवीधातोः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं नाब्धातोः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न तेजोधातोः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न वायुधातोः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं नाकाशधातोः परिग्रहाय (#<ÁsP_II-3_102>#) शिक्षते नान्तर्धानाय, किंकारणं न विज्ञानधातोः परिग्रहाय शिक्षते नान्तर्धनाय. किंकारणं नाविद्यायाः परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न संस्काराणां परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न विज्ञानस्य परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न नामरूपस्य परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न षडायतनस्य परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न स्पर्शस्य परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न वेदनायाः परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न तृष्णायाः परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं नोपादानस्य परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न भवस्य परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न जातेः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न जरामरणस्य परिग्रहाय शिक्षते नान्तर्धनाय. किंकारणं न दानपारमितायाः परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न शीलपारमितायाः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न क्षान्तिपारमितायाः परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न वीर्यपारमितायाः परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न ध्यानपारमितायाः परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न प्रज्ञापारमितायाः परिग्रहाय शिक्षते नान्तर्धनाय. किंकारणं नाध्यात्मशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न बहिर्धाशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं नाध्यात्मबहिर्धाशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न शून्यताशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न महाशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न परमार्थशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न संस्कृतशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं नासंस्कृतशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं नात्यन्तशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं नानवराग्रशून्यतायः परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं नानवकारशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न प्रकृतिशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न सर्वधर्मशून्यतायाः परिग्रहाय शिक्षते नान्तर्धनाय, किंकारणं न स्वलक्षणशून्यतायाः परिग्रहाय शिक्षते (#<ÁsP_II-3_103>#) नान्तर्धानाय, किंकारणं नानुपलम्भशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं नाभावशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न स्वभावशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं नाभावस्वभावशून्यतायाः परिग्रहाय शिक्षते नान्तर्धानाय. किंकारणं न स्मृत्युपस्थानानां परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न सम्यक्प्रहाणानां परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं नर्द्धिपादानां परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं नेन्द्रियाणां परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न बलानां परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न बोध्यङ्गानां परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं nÃryëÂÃÇgasya मार्गस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं नार्यसत्यानां परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न ध्यानानां परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं नाप्रमाणानां परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं नारूप्यसमापत्तीनां परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं nëÂÃnÃæ विमोक्षाणां परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं नानुपूर्वविहारसमापत्तीनां परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं नाभिज्ञानां परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न समाधीनां परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न धारणीमुखानां परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न तथागतबलानां परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न वैशारद्यानां परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न प्रतिसंविदानां परिग्रहाय शिक्षते नान्तर्धाणाय, किंकारणं न महामैत्र्याः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न महाकरुणायाः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं nëÂÃdaÓÃnÃm आवेणिकानां बुद्धधर्माणां परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न स्रोतआपत्तिफलस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न सकृदागामिफलस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं ननागामिफलस्य परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं नार्हत्त्वस्य परिग्रहाय शिक्षते नान्तर्धानाय, न प्रत्येकबोधेः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न मार्गाकारज्ञतायाः परिग्रहाय शिक्षते नान्तर्धानाय, किंकारणं न सर्वाकारज्ञतायाः परिग्रहाय शिक्षते नान्तर्धानाय. (#<ÁsP_II-3_104>#) सुभूतिर् आह: तथा ह्य् आयुष्मञ् छारद्वतीपुत्र रूपस्य परिग्रहो नास्ति, न हि रूपं रूपं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि वेदनायाः परिग्रहो नास्ति, न हि वेदना वेदनां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि संज्ञायाः परिग्रहो नास्ति, न हि संज्ञा संज्ञां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि संस्काराणां परिग्रहो नास्ति, न हि संस्काराः संस्कारान् परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि विज्ञानस्य परिग्रहो नास्ति, न हि विज्ञानं विज्ञानं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय. तथा हि चक्षुषः परिग्रहो नास्ति, न हि चक्षुश् चक्षुं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि श्रोत्रस्य परिग्रहो नास्ति, न हि श्रोत्रं श्रोत्रं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि घ्राणस्य परिग्रहो नास्ति, न हि घ्राणं घ्राणं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि जिह्वायाः परिग्रहो नास्ति, न हि जिह्वा जिह्वां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि कायस्य परिग्रहो नास्ति, न हि कायः कायं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि मनसः परिग्रहो नास्ति, न हि मनो मनसं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय. तथा हि रूपस्य परिग्रहो नास्ति, न हि रूपं रूपं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि शब्दस्य परिग्रहो नास्ति, न हि शब्दः शब्दं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि गन्धस्य परिग्रहो नास्ति, न हि गन्धः गन्धं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि रसस्य परिग्रहो नास्ति, न हि रसो रसं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि स्पर्शस्य परिग्रहो नास्ति, न हि स्पर्शः स्पर्शं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि धर्माणां परिग्रहो नास्ति, न हि धर्म धर्मान् परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय. तथा हि चक्षुर्विज्ञानस्य परिग्रहो नास्ति, न हि चक्षुर्विज्ञानं चक्षुर्विज्ञानं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि श्रोत्रविज्ञानस्य परिग्रहो नास्ति, न हि श्रोत्रविज्ञानं श्रोत्रविज्ञाननि परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि घ्राणविज्ञानस्य परिग्रहो नास्ति, न हि घ्राणविज्ञानं घ्राणविज्ञानं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् (#<ÁsP_II-3_105>#) उपादाय, तथा हि जिह्वाविज्ञानस्य परिग्रहो नास्ति, न हि जिह्वाविज्ञानं जिह्वाविज्ञानं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि कायविज्ञानस्य परिग्रहो नास्ति, न हि कायविज्ञानं कायविज्ञानं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि मनोविज्ञानस्य परिग्रहो नास्ति, न हि मनोविज्ञानं मनोविज्ञानं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय. तथा हि चक्षुःसंस्पर्शस्य परिग्रहो नास्ति, न हि चक्षुःसंस्पर्शश् चक्षुःसंस्पर्शं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि श्रोत्रसंस्पर्शस्य परिग्रहो नास्ति, न हि श्रोत्रसंस्पर्शः श्रोत्रसंस्पर्शं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि घ्राणसंस्पर्शस्य परिग्रहो नास्ति, न हि घ्राणसंस्पर्शो घ्राणसंस्पर्शं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि जिह्वासंस्पर्शस्य परिग्रहो नास्ति, न हि जिह्वासंस्पर्शो जिह्वासंस्पर्शं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि कायसंस्पर्शस्य परिग्रहो नास्ति, न हि कायसंस्पर्शः कायसंस्पर्शं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि मनःसंस्पर्शस्य परिग्रहो नास्ति, न हि मनःसंस्पर्शो मनःसंस्पर्शं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय. तथा हि चक्षुःसंस्पर्शप्रत्ययवेदनायाः परिग्रहो नास्ति, न हि चक्षुःसंस्पर्शप्रत्ययवेदना चक्षुःसंस्पर्शप्रत्ययवेदनां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि श्रोत्रसंस्पर्शप्रत्ययवेदनायाः परिग्रहो नास्ति, न हि श्रोत्रसंस्पर्शप्रत्ययवेदना श्रोत्रसंस्पर्शप्रत्ययवेदनां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि घ्राणसंस्पर्शप्रत्ययवेदनायाः परिग्रहो नास्ति, न हि घ्राणसंस्पर्शप्रत्ययवेदना घ्राणसंस्पर्शप्रत्ययवेदनां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि जिह्वासंस्पर्शप्रत्ययवेदनायाः परिग्रहो नास्ति, न हि जिह्वासंस्पर्शप्रत्ययवेदना जिह्वासंस्पर्शप्रत्ययवेदनां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि कायसंस्पर्शप्रत्ययवेदनायाः परिग्रहो नास्ति, न हि कायसंस्पर्शप्रत्ययवेदना कायसंस्पर्शप्रत्ययवेदनां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि मनःसंस्पर्शप्रत्ययवेदनायाः परिग्रहो नास्ति, न हि मनःसंस्पर्शप्रत्ययवेदना मनःसंस्पर्शप्रत्ययवेदनां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय. (#<ÁsP_II-3_106>#) तथा हि पृथिवीधातोः परिग्रहो नास्ति, न हि पृथिवीधातुः पृथिवीधातुं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा ह्य् अब्धातोः परिग्रहो नास्ति, न ह्य् अब्धातुर् अब्धातुं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि तेजोधातोः परिग्रहो नास्ति, न हि तेजोधातुस् तेजोधातुं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि वायुधातोः परिग्रहो नास्ति, न हि वायुधातुर् वायुधातुं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा ह्य् आकाशधातोः परिग्रहो नास्ति, न ह्य् आकाशधातुर् आकाशधातुं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि विज्ञानधातोः परिग्रहो नास्ति, न हि विज्ञानधातुर् विज्ञानधातुं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय. तथा ह्य् अविद्यायाः परिग्रहो नास्ति, न ह्य् अविद्याविद्यां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि संस्काराणां परिग्रहो नास्ति, न हि संस्काराः संस्कारान् परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि विज्ञानस्य परिग्रहो नास्ति, न हि विज्ञानं विज्ञानं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि नामरूपस्य परिग्रहो नास्ति, न हि नामरूपं नामरूपं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि षडायतनस्य परिग्रहो नास्ति, न हि षडायतनं षडायतनं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि स्पर्शस्य परिग्रहो नास्ति, न हि स्पर्शः स्पर्शं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि वेदनायाः परिग्रहो नास्ति, न हि वेदना वेदनां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि तृष्णायाः परिग्रहो नास्ति, न हि तृष्णा तृष्णां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा ह्य् उपादानस्य परिग्रहो नास्ति, न ह्य् उपादानम् उपादानं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि भवस्य परिग्रहो नास्ति, न हि भवो भवं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि जातेः परिग्रहो नास्ति, न हि जातिर् जातिं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि जरामरणस्य परिग्रहो नास्ति, न हि जरामरणं जरामरणं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय. तथा हि दानपारमितायाः परिग्रहो नास्ति, न हि दानपारमिता दानपारमितां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि शीलपारमितायाः परिग्रहो नास्ति, न हि शीलपारमिता शीलपारमितां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि क्षान्तिपारमितायाः परिग्रहो नास्ति, न हि क्षान्तिपारमिता क्षान्तिपारमितां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् (#<ÁsP_II-3_107>#) उपादाय, तथा हि वीर्यपारमितायाः परिग्रहो नास्ति, न हि वीर्यपारमिता वीर्य पारमितां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि ध्यानपारमितायाः परिग्रहो नास्ति, न हि ध्यानपारमिता ध्यानपारमितां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि प्रज्ञापारमितायाः परिग्रहो नास्ति, न हि प्रज्ञापारमिता प्रज्ञापारमितां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय. तथा ह्य् अध्यात्मशून्यतायाः परिग्रहो नास्ति, न ह्य् अध्यात्मशून्यताध्यात्मशून्यतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि बहिर्धाशून्यतायाः परिग्रहो नास्ति, न हि बहिर्धाशून्यता बहिर्धाशून्यतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा ह्य् अध्यात्मबहिर्धाशून्यतायाः परिग्रहो नास्ति, न ह्य् अध्यात्मबहिर्धाशून्यताध्यात्मबहिर्धाशून्यतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि शून्यताशून्यतायाः परिग्रहो नास्ति, न हि शून्यताशून्यता शून्यताशून्यतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि महाशून्यतायाः परिग्रहो नास्ति, न हि महाशून्यता महाशून्यतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि परमार्थशून्यतायाः परिग्रहो नास्ति, न हि परमार्थशून्यता परमार्थशून्यतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि संस्कृतशून्यतायाः परिग्रहो नास्ति, न हि संस्कृतशून्यता संस्कृतशून्यतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा ह्य् असंस्कृतशून्यतायाः परिग्रहो नास्ति, न ह्य् असंस्कृतशून्यतासंस्कृतशून्यतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा ह्य् अत्यन्तशून्यतायाः परिग्रहो नास्ति, न ह्य् अत्यन्तशून्यतात्यन्तशून्यतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा ह्य् अनवराग्रशून्यतायाः परिग्रहो नास्ति, न ह्य् अनवराग्रशून्यतानवराग्रशून्यतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा ह्य् अनवकारशून्यतायाः परिग्रहो नास्ति, न ह्य् अनवकारशून्यतानवकारशून्यतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि प्रकृतिसून्यतायाः परिग्रहो नास्ति, न हि प्रकृतिशून्यत प्रकृतिशून्यतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि सर्वधर्मशून्यतायाः परिग्रहो नास्ति, न हि सर्वधर्मशून्यता सर्वधर्मशून्यतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि स्वलक्षणशून्यतायाः परिग्रहो नास्ति, न हि स्वलक्षणशून्यता स्वलक्षणशून्यतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा ह्य् अनुपलम्भशून्यतायाः परिग्रहो (#<ÁsP_II-3_108>#) नास्ति, न ह्य् अनुपलम्भशून्यतानुपलम्भशून्यतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा ह्य् अभावशून्यतायाः परिग्रहो नास्ति, न ह्य् अभावशून्यताभावशून्यतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि स्वभावशून्यतायाः परिग्रहो नास्ति, न हि स्वभावशून्यता स्वभावशून्यतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा ह्य् अभावस्वभावशून्यतायाः परिग्रहो नास्ति, न ह्य् अभावस्वभावशून्यताभावस्वभावशून्यतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय. तथा हि स्मृत्युपस्थानानां परिग्रहो नास्ति, न हि स्मृत्युपस्थानानि स्मृत्युपस्थानानि परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि सम्यक्प्रहाणानां परिग्रहो नास्ति, न हि सम्यक्प्रहाणानि सम्यक्प्रहाणानि परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा ह्य् ऋद्धिपादानां परिग्रहो नास्ति, न ह्य् ऋद्धिपादा ऋद्धिपादान् परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हीन्द्रियाणां परिग्रहो नास्ति, न हीन्द्रियाणीन्द्रियाणि परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि बलानां परिग्रहो नास्ति, न हि बलानि बलानि परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि बोध्यङ्गानां परिग्रहो नास्ति, न हि बोध्यङ्गानि बोध्यङ्गानि परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा ह्य् ÃryëÂÃÇgasya मार्गस्य परिग्रहो नास्ति, न हि मार्गो मार्गं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा ह्य् आर्यसत्यानां परिग्रहो नास्ति, न ह्य् आर्यसत्यान्य् आर्यसत्यानि परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि ध्यानानां परिग्रहो नास्ति, न हि ध्यानानि ध्यानानि परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा ह्य् अप्रमाणानां परिग्रहो नास्ति, न ह्य् अप्रमाणान्य् अप्रमाणानि परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा ह्य् आरूप्यसमापत्तीनां परिग्रहो नास्ति, न ह्य् आरूप्यसमापत्तय आरूप्यसमापत्तीः परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि विमोक्षाणां परिग्रहो नास्ति, न हि विमोक्षा विमोक्षां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा ह्य् अनुपूर्वविहारसमापत्तीनां परिग्रहो नास्ति, न ह्य् अनुपूर्वविहारसमापत्तय अनुपूर्वविहारसमापत्तीः परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां परिग्रहो नास्ति, न हि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा ह्य् अभिज्ञानां परिग्रहो नास्ति, न ह्य् (#<ÁsP_II-3_109>#) अभिज्ञा अभिज्ञाः परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि समाधीनां परिग्रहो नास्ति, न हि समाधयः समाधीन् परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि धारणीमुखानां परिग्रहो नास्ति, न हि धारणीमुखानि धारणीमुखानि परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि तथागतबलानां परिग्रहो नास्ति, न हि तथागतबलानि तथागतबलानि परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि वैशारद्यानां परिग्रहो नास्ति, न हि वैशारद्यानि वैशारद्यानि परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि प्रतिसंविदां परिग्रहो नास्ति, न हि प्रतिसंविदः प्रतिसंविदः परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि महामैत्र्यां परिग्रहो नास्ति, न हि महामैत्री महामैत्रीं परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि महाकरुणायाः परिग्रहो नास्ति, न हि महाकरुणा महाकरुणां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा ह्य् आवेणिकबुद्धधर्माणां परिग्रहो नास्ति, न ह्य् आवेणिकबुद्धधर्मा आवेणिकबुद्धधर्मान् परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि सर्वज्ञतायाः परिग्रहो नास्ति, न हि सर्वज्ञता सर्वज्ञतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि मार्गाकारज्ञतायाः परिग्रहो नास्ति, न हि मार्गाकारज्ञता मार्गाकरज्ञतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय, तथा हि सर्वाकारज्ञतायाः परिग्रहो नास्ति, न हि सर्वाकारज्ञता सर्वाकारज्ञतां परिगृह्णाति, अध्यात्मबहिर्धाशून्यताम् उपादाय. एवं खल्व् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः सर्वधर्मपरिग्रहयोगेन सर्वाकारज्ञतायां निर्यास्यति. आह: एवं शिक्षमाण आयुष्मन् सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थित्वा सर्वाकारज्ञतायां निर्यास्यति. सुभूतिर् आह: एवं शिक्षमाण आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थित्वा सर्वाकारज्ञतायां निर्यास्यति, सर्वधर्मा परिग्रहयोगेन. आह: एवं शिक्षमाण आयुष्मन् सुभूते बोधिसत्त्वो महासत्त्वः सर्वधर्माणां परिग्रहायान्तर्धानाय शिक्षित्वा कथं सर्वाकारज्ञतायां निर्यास्यति? सुभूतिर् आह: इहायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः praj¤ÃpÃramitÃyä चरन् न रूपस्योत्पादं पश्यति, न निरोधं पश्यति (#<ÁsP_II-3_110>#) नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि रूपं रूपस्वभावे न संविद्यते नोपलभ्यते, न वेदनाया उत्पादं पश्यति न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि वेदना वेदनास्वभावे न संविद्यते नोपलभ्यते, न संज्ञाम् उत्पादं पश्यति न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि संज्ञा संज्ञास्वभावे न संविद्यते नोपलभ्यते, न संस्काराणाम् उत्पादं पश्यति न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि संस्काराः संस्कारस्वभावे न संविद्यते नोपलभ्यते, न विज्ञानस्योत्पादं पश्यति न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि विज्ञानं विज्ञानस्वभावे न संविद्यते नोपलभ्यते. न चक्षुष उत्पादं पश्यति न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि चक्षुश् चक्षुःस्वभावे न संविद्यते नोपलभ्यते, न श्रोत्रस्योत्पादं पश्यति न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि श्रोत्रं श्रोत्रस्वभावे न संविद्यते नोपलभ्यते, न घ्राणस्योत्पादं पश्यति न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि घ्राणं घ्राणस्वभावे न संविद्यते नोपलभ्यते, न जिह्वाया उत्पादं पश्यति न निरोधं पश्यति नाग्रहं पश्यति (#<ÁsP_II-3_111>#) नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि जिह्वा जिह्वास्वभावे न संविद्यते नोपलभ्यते, न कायस्योत्पादं पश्यति न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि कायः कायस्वभावे न संविद्यते नोपलभ्यते, न मनस उत्पादं पश्यति न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि मनो मनःस्वभावे न संविद्यते नोपलभ्यते. न रूपस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि रूपं रूपस्वभावे न संविद्यते नोपलभ्यते, न शब्दस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि शब्दः शब्दस्वभावे न संविद्यते नोपलभ्यते, न गन्धस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि गन्धो गन्धस्वभावे न संविद्यते नोपलभ्यते, न रसस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि रसो रसस्वभावे न संविद्यते नोपलभ्यते, न स्पर्शस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि स्पर्शः स्पर्शस्वभावे न संविद्यते नोपलभ्यते, न धर्माणाम् उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं (#<ÁsP_II-3_112>#) पश्यति. तत् कस्य हेतोः? तथा हि धर्मा धर्मस्वभावे न संविद्यते नोपलभ्यते. न चक्षुर्विज्ञानस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि चक्षुर्विज्ञानं चक्षुर्विज्ञानस्वभावे न संविद्यते नोपलभ्यते, न श्रोत्रविज्ञानस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि श्रोत्रविज्ञानं श्रोत्रविज्ञानस्वभावे न संविद्यते नोपलभ्यते, न घ्राणविज्ञानस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि घ्राणविज्ञानं घ्राणविज्ञानस्वभावे न संविद्यते नोपलभ्यते, न जिह्वाविज्ञानस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि जिह्वाविज्ञानं जिह्वाविज्ञानस्वभावे न संविद्यते नोपलभ्यते, न कायविज्ञानस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि कायविज्ञानं कायविज्ञानस्वभावे न संविद्यते नोपलभ्यते, न मनोविज्ञानस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि मनोविज्ञानं मनोविज्ञानस्वभावे न संविद्यते नोपलभ्यते. न चक्षुःसंस्पर्शस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति (#<ÁsP_II-3_113>#) नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि चक्षुःसंस्पर्शश् चक्षुःसंस्पर्शस्वभावे न संविद्यते नोपलभ्यते, न श्रोत्रसंस्पर्शस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि श्रोत्रसंस्पर्शः श्रोत्रसंस्पर्शस्वभावे न संविद्यते नोपलभ्यते, न घ्राणसंस्पर्शस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि घ्राणसंस्पर्शो घ्राणसंस्पर्शस्वभावे न संविद्यते नोपलभ्यते, न जिह्वासंस्पर्शस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि जिह्वासंस्पर्शो जिह्वासंस्पर्शस्वभावे न संविद्यते नोपलभ्यते, न कायसंस्पर्शस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि कायसंस्पर्शः कायसंस्पर्शस्वभावे न संविद्यते नोपलभ्यते, न मनःसंस्पर्शस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि मनःसंस्पर्शो मनःसंस्पर्शस्वभावे न संविद्यते नोपलभ्यते. न चक्षुःसंस्पर्शप्रत्ययवेदनाया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि चक्षुःसंस्पर्शप्रत्ययवेदना चक्षुःसंस्पर्शप्रत्ययवेदनास्वभावे न संविद्यते नोपलभ्यते, (#<ÁsP_II-3_114>#) न श्रोत्रसंस्पर्शप्रत्ययवेदनाया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि श्रोत्रसंस्पर्शप्रत्ययवेदना श्रोत्रसंस्पर्शप्रत्ययवेदनास्वभावे न संविद्यते नोपलभ्यते, न घ्राणसंस्पर्शप्रत्ययवेदनाया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि घ्राणसंस्पर्शप्रत्ययवेदना घ्राणसंस्पर्शप्रत्ययवेदनास्वभावे न संविद्यते नोपलभ्यते, न जिह्वासंस्पर्शप्रत्ययवेदनाया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि जिह्वसंस्पर्शप्रत्ययवेदना जिह्वासंस्पर्शप्रत्ययवेदनास्वभावे न संविद्यते नोपलभ्यते, न कायसंस्पर्शप्रत्ययवेदनाया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि कायसंस्पर्शप्रत्ययवेदना कायसंस्पर्शप्रत्ययवेदनास्वभावे न संविद्यते नोपलभ्यते, न मनःसंस्पर्शप्रत्ययवेदनाया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि मनःसंस्पर्शप्रत्ययवेदना मनःसंस्पर्शप्रत्ययवेदनास्वभावे न संविद्यते नोपलभ्यते. न पृथिवीधातोर् उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि पृथिवीधातुः पृथिवीधातुस्वभावे न (#<ÁsP_II-3_115>#) संविद्यते नोपलभ्यते, नाब्धातोर् उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति, तत् कस्य हेतोः? तथा ह्य् अब्धातुर् अब्धातुस्वभावे न संविद्यते नोपलभ्यते, न तेजोधातोर् उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि तेजोधातुः तेजोधातुस्वभावे न संविद्यते नोपलभ्यते, न वायुधातोर् उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि पृथिवीधातुः पृथिवीधातुस्वभावे न संविद्यते नोपलभ्यते, नाकाशधातोर् उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा ह्य् आकाशधातुर् आकाशधातुस्वभावे न संविद्यते नोपलभ्यते, न विज्ञानधातोर् उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि विज्ञानधातुर् विज्ञानधातुस्वभावे न संविद्यते नोपलभ्यते. नाविद्याया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा ह्य् अविद्याविद्यास्वभावे न संविद्यते नोपलभ्यते, न संस्काराणाम् उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि संस्काराः संस्कारस्वभावे न संविद्यते (#<ÁsP_II-3_116>#) नोपलभ्यते, न विज्ञानस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि विज्ञानं विज्ञानस्वभावे न संविद्यते नोपलभ्यते, न नामरूपस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि नामरूपं नामरूपस्वभावे न संविद्यते नोपलभ्यते, न षडायतनस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि षडायतनं षडायतनस्वभावे न संविद्यते नोपलभ्यते, न स्पर्शस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि स्पर्शः स्पर्शस्वभावे न संविद्यते नोपलभ्यते, न वेदनाया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि वेदना वेदनास्वभावे न संविद्यते नोपलभ्यते, न तृष्णाया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि तृष्णा तृष्णास्वभावे न संविद्यते नोपलभ्यते, नोपादानस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा ह्य् उपादानम् उपादानस्वभावे न संविद्यते नोपलभ्यते, न भवस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति (#<ÁsP_II-3_117>#) नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि भवो भवस्वभावे न संविद्यते नोपलभ्यते, न जातेर् उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि जातिर् जातिस्वभावे न संविद्यते नोपलभ्यते, न जरामरणस्योत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि जरामरणं जरामरणस्वभावे न संविद्यते नोपलभ्यते. न दानपारमिताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि दानपारमिता दानपारमितास्वभावे न संविद्यते नोपलभ्यते, न शीलपारमिताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि शीलपारमिता शीलपारमितास्वभावे न संविद्यते नोपलभ्यते, न क्षान्तिपारमिताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि क्षन्तिपारमिता क्षान्तिपारमितास्वभावे न संविद्यते नोपलभ्यते, न वीर्यपारमिताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि वीर्यपारमिता वीर्यपारमितास्वभावे न संविद्यते नोपलभ्यते, न ध्यानपारमिताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति (#<ÁsP_II-3_118>#) नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि ध्यानपारमिता ध्यानपारमितास्वभावे न संविद्यते नोपलभ्यते, न प्रज्ञापारमिताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि प्रज्ञापारमिता प्रज्ञापारमितास्वभावे न संविद्यते नोपलभ्यते. नाध्यात्मशून्यताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा ह्य् अध्यात्मशून्यताध्यात्मशून्यतास्वभावे न संविद्यते नोपलभ्यते, न बहिर्धाशून्यताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि बहिर्धाशून्यता बहिर्धाशून्यतास्वभावे न संविद्यते नोपलभ्यते, नाध्यात्मबहिर्धाशून्यताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा ह्य् अध्यात्मबहिर्धाशून्यताध्यात्मबहिर्धाशून्यतास्वभावे न संविद्यते नोपलभ्यते, न शून्यताशून्यताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि शून्यताशून्यता शून्यताशून्यतास्वभावे न संविद्यते नोपलभ्यते, न महाशून्यताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि महाशून्यता महाशून्यतास्वभावे न संविद्यते नोपलभ्यते, न परमार्थशून्यताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं (#<ÁsP_II-3_119>#) पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि परमार्थशून्यता परमार्थशून्यतास्वभावे न संविद्यते नोपलभ्यते, न संस्कृतशून्यताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि संस्कृतशून्यता संस्कृतशून्यतास्वभावे न संविद्यते नोपलभ्यते, नासंस्कृतशून्यताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा ह्य् असंस्कृतशून्यतासंस्कृतशून्यतास्वभावे न संविद्यते नोपलभ्यते, नात्यन्तशून्यताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा ह्य् अत्यन्तशून्यतात्यन्तशून्यतास्वभावे न संविद्यते नोपलभ्यते, नानवराग्रशून्यताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदांअं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा ह्य् अनवराग्रशून्यतानवराग्रशून्यतास्वभावे न संविद्यते नोपलभ्यते, नानवकारशून्यताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा ह्य् अनवकारशून्यतानवकारशून्यतास्वभावे न संविद्यते नोपलभ्यते, न प्रकृतिसून्यताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि प्रकृतिशून्यता प्रकृतिशून्यतास्वभावे न संविद्यते नोपलभ्यते, (#<ÁsP_II-3_120>#) न सर्वधर्मशून्यताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि सर्वधर्मशून्यता सर्वधर्मशून्यतास्वभावे न संविद्यते नोपलभ्यते, न स्वलक्षणशून्यताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि स्वलक्षणशून्यता स्वलक्षणशून्यतास्वभावे न संविद्यते नोपलभ्यते, नानुपलम्भशून्यताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा ह्य् अनुपलम्भशून्यतानुपलम्भशून्यतास्वभावे न संविद्यते नोपलभ्यते, नाभावशून्यताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा ह्य् अभावशून्यताभावशून्यतास्वभावे न संविद्यते नोपलभ्यते, न स्वभावशून्यताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि स्वभावशून्यता स्वभावशून्यतास्वभावे न संविद्यते नोपलभ्यते, नाभावस्वभावशून्यताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा ह्य् अभावस्वभावशून्यताभावस्वभावशून्यतास्वभावे न संविद्यते नोपलभ्यते. न स्मृत्युपस्थानानाम् उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि स्मृत्युपस्थानानि स्मृत्युपस्थानस्वभावे (#<ÁsP_II-3_121>#) न संविद्यते नोपलभ्यते, न सम्यक्प्रहाणानाम् उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि सम्यक्प्रहाणानि सम्यक्प्रहाणस्वभावे न संविद्यते नोपलभ्यते, नर्द्धिपादानाम् उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा ह्य् ऋद्धिपादा ऋद्धिपादस्वभावे न संविद्यते नोपलभ्यते, नेन्द्रियाणाम् उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा ह्य् इन्द्रियानीन्द्रियस्वभावे न संविद्यते नोपलभ्यते, न बलानाम् उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि बलानि बलस्वभावे न संविद्यते नोपलभ्यते, न बोध्यङ्गानाम् उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि बोध्यङ्गानि बोध्यङ्गस्वभावे न संविद्यते नोपलभ्यते, न ÃryëÂÃÇgamÃrgasyotpÃdaæ पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति पाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि मार्गो मार्गस्वभावे न संविद्यते नोपलभ्यते, नार्यसत्यानाम् उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा ह्य् आर्यसत्यान्य् आर्यसत्यस्वभावे न संविद्यते नोपलभ्यते, (#<ÁsP_II-3_122>#) न ध्यानानाम् उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि ध्यानानि ध्यानस्वभावे न संविद्यते नोपलभ्यते, नाप्रमाणानाम् उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा ह्य् अप्रमाणान्य् अप्रमाणस्वभावे न संविद्यते नोपलभ्यते, नारूप्यसमापत्तीनाम् उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा ह्य् आरूप्यसमापत्तय आरूप्यसमापत्तिस्वभावे न संविद्यते नोपलभ्यते, nëÂÃnÃæ विमोक्षाणाम् उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि विमोक्षा विमोक्षस्वभावे न संविद्यते नोपलभ्यते, नानुपूर्वविहारसमापत्तीनाम् उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा ह्य् अनुपूर्वविहारसमापत्तय अनुपूर्वविहारसमापत्तिस्वभावे न संविद्यते नोपलभ्यते, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानाम् उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखस्वभावे न संविद्यते नोपलभ्यते, नाभिज्ञानाम् उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् (#<ÁsP_II-3_123>#) कस्य हेतोः? तथा ह्य् अभिज्ञा अभिज्ञास्वभावे न संविद्यते नोपलभ्यते, न समाधीनाम् उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि समाधयः समाधिस्वभावे न संविद्यते नोपलभ्यते, न धारणीमुखानाम् उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि धारणीमुखानि धारणीमुखस्वभावे न संविद्यते नोपलभ्यते, न तथागतबलानाम् उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि तथागतबलानि तथागतबलस्वभावे न संविद्यते नोपलभ्यते, न वैशारद्यानाम् उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि वैशारद्यानि वैशारद्यस्वभावे न संविद्यते नोपलभ्यते, न प्रतिसंविदाम् उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि प्रतिसंविदः प्रतिसंवित्स्वभावे न संविद्यते नोपलभ्यते, न महामैत्र्या उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि महामैत्री महामैत्रीस्वभावे न संविद्यते नोपलभ्यते, न महाकरुणाया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं (#<ÁsP_II-3_124>#) पश्यति. तत् कस्य हेतोः? तथा हि महाकरुणा महाकरुणास्वभावे न संविद्यते नोपलभ्यते, नावेणिकबुद्धधर्माणाम् उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा ह्य् आवेणिकबुद्धधर्मा आवेणिकबुद्धधर्मस्वभावे न संविद्यते नोपलभ्यते, न सर्वज्ञताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि सर्वज्ञता सर्वज्ञतास्वभावे न संविद्यते नोपलभ्यते, न मार्गाकारज्ञताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि मार्गाकारज्ञता मार्गाकारज्ञतास्वभावे न संविद्यते नोपलभ्यते, न सर्वाकारज्ञताया उत्पादं पश्यति, न निरोधं पश्यति नाग्रहं पश्यति नोत्सर्गं पश्यति न संक्लेशं पश्यति न व्यवदानं पश्यति नाचयं पश्यति नापचयं पश्यति न हानिं पश्यति न वृद्धिं पश्यति. तत् कस्य हेतोः? तथा हि सर्वाकारज्ञता सर्वाकारज्ञतास्वभावे न संविद्यते नोपलभ्यते. एवं खल्व् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः सर्वधर्माणाम् अनुत्पादायानिरोधायानाग्रहायानुत्सर्गायासंक्लेशायाव्यवदानायानाचयायानापचयायाहानये अवृद्धये प्रज्ञापारमितायां शिक्षित्वा सर्वाकारज्ञतायां निर्यास्यत्य् अशिक्षा अनिर्यानयोगेन. अथ खलु शक्रो देवानाम् इन्द्र आयुष्मन्तं छारद्वतीपुत्रम् एतद् अवोचत्: प्रज्ञापारमिता भदन्त शारद्वतीपुत्र बोधिसत्त्वानां महासत्त्वानां कुतो गवेषितव्या? शारद्वतीपुत्र आह: प्रज्ञापारमिता देवानाम् इन्द्र बोधिसत्त्वानां महासत्त्वानां सुभूतिपरिवर्ता गवेषितव्या. अथ खलु शक्रो देवानाम् इन्द्र आयुष्मन्तं सुभूतिम् एतद् अवोचत्: तवैष भदन्त सुभूते ऽनुभावंस् तवैतद् अधिष्ठानं यद् आर्य (#<ÁsP_II-3_125>#) शारद्वतीपुत्र एवम् आह, सुभूतिपरिवर्ता बोधिसत्त्वानां महासत्त्वानां प्रज्ञापारमिता गवेषितव्या. सुभूतिर् आह: न ममैष कौशिकानुहावो न ममैतद् अधिष्ठानम्. शक्र अह: तत् कस्यैष भदन्त सुभूते ऽनुभावः कस्यैतद् अधिष्ठानम्. सुभूतिर् आह: तथागतस्यैष कौशिकानुभावस् तथागतस्यैतद् अधिष्ठानम्. शक्र आह: निरधिष्ठाणेषु भदन्त सुभूते सर्वधर्मेषु कथम् एवं वदसि? तथागतस्यैषानुभावस् तथागतस्यैतद् अधिष्ठानं, न चात्र निरधिष्ठानधर्मतायास् तथागत उपलभ्यते, न चात्र तथागतायास् तथागत उपलभ्यते. सुभूतिर् आह: एवम् एतत् कौशिकैवम् एतत्, नान्यत्र निरधिष्ठानधर्मतायास् तथागत उपलभ्यते, नान्यत्र तथातायास् तथागत उपलभ्यते, न च निरधिष्ठानधर्मतायां तथागत उपलभ्यते, न तथागते निरधिष्ठानधर्मतोपलभ्यते, न च तथतायां तथागत उपलभ्यते, न तथागते तथतोपलभ्यते, न रूपतथतायां तथागत उपलभ्यते, न तथागते रूपतथतोपलभ्यते, न रूपधर्मतायां तथागत उपलभ्यते, न तथागते रूपधर्मतोपलभ्यते, न वेदनातथतायां तथागत उपलभ्यते, न तथागते वेदनातथतोपलभ्यते, न वेदनाधर्मतायां तथागत उपलभ्यते, न तथागते वेदनाधर्मतोपलभ्यते, न संज्ञातथतायां तथागत उपलभ्यते, न तथागते संज्ञातथतोपलभ्यते, न संज्ञाधर्मतायां तथागत उपलभ्यते, न तथागते संज्ञाधर्मतोपलभ्यते, न संस्कारतथतायां तथागत उपलभ्यते, न तथागते संस्कारतथतोपलभ्यते, न संस्कारधर्मतायां तथागत उपलभ्यते, न तथागते संस्कारधर्मतोपलभ्यते, न विज्ञानतथतायां तथागत उपलभ्यते, न तथागते विज्ञानतथतोपलभ्यते, न विज्ञानधर्मतायां तथागत उपलभ्यते, न तथागते विज्ञानधर्मतोपलभ्यते. न चक्षुस्तथतायां तथागत उपलभ्यते, न तथागते चक्षुस्तथतोपलभ्यते, न चक्षुर्धर्मतायां तथागत उपलभ्यते, न तथागते चक्षुर्धर्मतोपलभ्यते, न श्रोत्रतथतायां तथागत उपलभ्यते, न तथागते श्रोत्रतथतोपलभ्यते, न श्रोत्रधर्मतायां (#<ÁsP_II-3_126>#) तथागत उपलभ्यते, न तथागते श्रोत्रधर्मतोपलभ्यते, न घ्राणतथतायां तथागत उपलभ्यते, न तथागते घ्राणतथतोपलभ्यते, न घ्राणधर्मतायां तथागत उपलभ्यते, न तथागते घ्राणधर्मतोपलभ्यते, न जिह्वातथतायां तथागत उपलभ्यते, न तथागते जिह्वातथतोपलभ्यते, न जिह्वाधर्मतायां तथागत उपलभ्यते, न तथागते जिह्वाधर्मतोपलभ्यते, न कायतथतायां तथागत उपलभ्यते, न तथागते कायतथतोपलभ्यते, न कायधर्मतायां तथागत उपलभ्यते, न तथागते कायधर्मतोपलभ्यते, न मनस्तथतायां तथागत उपलभ्यते, न तथागते मनस्तथतोपलभ्यते, न मनोधर्मतायां तथागत उपलभ्यते, न तथागते मनोधर्मतोपलभ्यते. न रूपतथतायां तथागत उपलभ्यते, न तथागते रूपतथतोपलभ्यते, न रूपधर्मतायां तथागत उपलभ्यते, न तथागते रूपधर्मतोपलभ्यते, न शब्दतथतायां तथागत उपलभ्यते, न तथागते शब्दतथतोपलभ्यते, न शब्दधर्मतायां तथागत उपलभ्यते, न तथागते शब्दधर्मतोपलभ्यते, न गन्धतथतायां तथागत उपलभ्यते, न तथागते गन्धतथतोपलभ्यते, न गन्धधर्मतायां तथागत उपलभ्यते, न तथागते गन्धधर्मतोपलभ्यते, न रसतथतायां तथागत उपलभ्यते, न तथागते रसतथतोपलभ्यते, न रसधर्मतायां तथागत उपलभ्यते, न तथागते रसधर्मतोपलभ्यते, न स्पर्शतथतायां तथागत उपलभ्यते, न तथागते स्पर्शतथतोपलभ्यते, न स्पर्शधर्मतायां तथागत उपलभ्यते, न तथागते स्पर्शधर्मतोपलभ्यते, न धर्मतथतायां तथागत उपलभ्यते, न तथागते धर्मतथतोपलभ्यते, न धर्मधर्मतायां तथागत उपलभ्यते, न तथागते धर्मधर्मतोपलभ्यते. न चक्षुर्विज्ञानतथतायां तथागत उपलभ्यते, न तथागते चक्षुर्विज्ञानतथतोपलभ्यते, न चक्षुर्विज्ञानधर्मतायां तथागत उपलभ्यते, न तथागते चक्षुर्विज्ञानधर्मतोपलभ्यते, न श्रोत्रविज्ञानतथतायां तथागत उपलभ्यते, न तथागते श्रोत्रविज्ञानतथतोपलभ्यते, न श्रोत्रविज्ञानधर्मतायां तथागत उपलभ्यते, न तथागते श्रोत्रविज्ञानधर्मतोपलभ्यते, न घ्राणविज्ञानतथतायां तथागत उपलभ्यते, न तथागते घ्राणविज्ञानतथतोपलभ्यते, न घ्राणविज्ञानधर्मतायां तथागत उपलभ्यते, न तथागते घ्राणविज्ञानधर्मतोपलभ्यते, (#<ÁsP_II-3_127>#) न जिह्वाविज्ञानतथतायां तथागत उपलभ्यते, न तथागते जिह्वाविज्ञानतथतोपलभ्यते, न जिह्वाविज्ञानधर्मतायां तथागत उपलभ्यते, न तथागते जिह्वाविज्ञानधर्मतोपलभ्यते, न कायविज्ञानतथतायां तथागत उपलभ्यते, न तथागते कायविज्ञानतथतोपलभ्यते, न कायविज्ञानधर्मतायां तथागत उपलभ्यते, न तथागते कायविज्ञानधर्मतोपलभ्यते, न मनोविज्ञानतथतायां तथागत उपलभ्यते, न तथागते मनोविज्ञानतथतोपलभ्यते, न मनोविज्ञानधर्मतायां तथागत उपलभ्यते, न तथागते मनोविज्ञानधर्मतोपलभ्यते. न चक्षुःसंस्पर्शतथतायां तथागत उपलभ्यते, न तथागते चक्षुःसंस्पर्शतथतोपलभ्यते, न चक्षुःसंस्पर्शधर्मतायां तथागत उपलभ्यते, न तथागते चक्षुःसंस्पर्शधर्मतोपलभ्यते, न श्रोत्रसंस्पर्शतथतायां तथागत उपलभ्यते, न तथागते श्रोत्रसंस्पर्शतथतोपलभ्यते, न श्रोत्रसंस्पर्शधर्मतायां तथागत उपलभ्यते, न तथागते श्रोत्रसंस्पर्शधर्मतोपलभ्यते, न घ्राणसंस्पर्शतथतायां तथागत उपलभ्यते, न तथागते घ्राणसंस्पर्शतथतोपलभ्यते, न घ्राणसंस्पर्शधर्मतायां तथागत उपलभ्यते, न तथागते घ्राणसंस्पर्शधर्मतोपलभ्यते, न जिह्वासंस्पर्शतथतायां तथागत उपलभ्यते, न तथागते जिह्वासंस्पर्शतथतोपलभ्यते, न जिह्वासंस्पर्शधर्मतायां तथागत उपलभ्यते, न तथागते जिह्वासंस्पर्शधर्मतोपलभ्यते, न कायसंस्पर्शतथतायां तथागत उपलभ्यते, न तथागते कायसंस्पर्शतथतोपलभ्यते, न कायसंस्पर्शधर्मतायां तथागत उपलभ्यते, न तथागते कायसंस्पर्शधर्मतोपलभ्यते, न मनःसंस्पर्शतथतायां तथागत उपलभ्यते, न तथागते मनःसंस्पर्शतथतोपलभ्यते, न मनःसंस्पर्शधर्मतायां तथागत उपलभ्यते, न तथागते मनःसंस्पर्शधर्मतोपलभ्यते. न चक्षुःसंस्पर्शप्रत्ययवेदनातथतायां तथागत उपलभ्यते, न तथागते चक्षुःसंस्पर्शप्रत्ययवेदनातथतोपलभ्यते, न चक्षुःसंस्पर्शप्रत्ययवेदनाधर्मतायां तथागत उपलभ्यते, न तथागते चक्षुःसंस्पर्शप्रत्ययवेदनाधर्मतोपलभ्यते, न श्रोत्रसंस्पर्शप्रत्ययवेदनातथतायां तथागत उपलभ्यते, न तथागते श्रोत्रसंस्पर्शप्रत्ययवेदनातथतोपलभ्यते, न श्रोत्रसंस्पर्शप्रत्ययवेदनाधर्मतायां तथागत उपलभ्यते, न तथागते श्रोत्रसंस्पर्शप्रत्ययवेदनाधर्मतोपलभ्यते, (#<ÁsP_II-3_128>#) न घ्राणसंस्पर्शप्रत्ययवेदनातथतायां तथागत उपलभ्यते, न तथागते घ्राणसंस्पर्शप्रत्ययवेदनातथतोपलभ्यते, न घ्राणसंस्पर्शप्रत्ययवेदनाधर्मतायां तथागत उपलभ्यते, न तथागते घ्राणसंस्पर्शप्रत्ययवेदनाधर्मतोपलभ्यते, न जिह्वासंस्पर्शप्रत्ययवेदनातथतायां तथागत उपलभ्यते, न तथागते जिह्वासंस्पर्शप्रत्ययवेदनातथतोपलभ्यते, न जिह्वासंस्पर्शप्रत्ययवेदनाधर्मतायां तथागत उपलभ्यते, न तथागते जिह्वासंस्पर्शप्रत्ययवेदनाधर्मतोपलभ्यते, न कायसंस्पर्शप्रत्ययवेदनातथतायां तथागत उपलभ्यते, न तथागते कायसंस्पर्शप्रत्ययवेदनातथतोपलभ्यते, न कायसंस्पर्शप्रत्ययवेदनाधर्मतायां तथागत उपलभ्यते, न तथागते कायसंस्पर्शप्रत्ययवेदनाधर्मतोपलभ्यते, न मनःसंस्पर्शप्रत्ययवेदनातथतायां तथागत उपलभ्यते, न तथागते मनःसंस्पर्शप्रत्ययवेदनातथतोपलभ्यते, न मनःसंस्पर्शप्रत्ययवेदनाधर्मतायां तथागत उपलभ्यते, न तथागते मनःसंस्पर्शप्रत्ययवेदनाधर्मतोपलभ्यते. न पृथिवीधातुतथतायां तथागत उपलभ्यते, न तथागते पृथिवीधातुतथतोपलभ्यते, न पृथिवीधातुधर्मतायां तथागत उपलभ्यते, न तथागते पृथिवीधातुधर्मतोपलभ्यते, नाब्धातुतथतायां तथागत उपलभ्यते, न तथागते ऽब्धातुतथतोपलभ्यते, नाब्धातुधर्मतायां तथागत उपलभ्यते, न तथागते ऽब्धातुधर्मतोपलभ्यते, न तेजोधातुतथतायां तथागत उपलभ्यते, न तथागते तेजोधातुतथतोपलभ्यते, न तेजोधातुधर्मतायां तथागत उपलभ्यते, न तथागते तेजोधातुधर्मतोपलभ्यते, न वायुधातुतथतायां तथागत उपलभ्यते, न तथागते वायुधातुतथतोपलभ्यते, न वायुधातुधर्मतायां तथागत उपलभ्यते, न तथागते वायुधातुधर्मतोपलभ्यते, नाकाशधातुतथतायां तथागत उपलभ्यते, न तथागत आकाशधातुतथतोपलभ्यते, नाकाशधातुधर्मतायां तथागत उपलभ्यते, न तथागत आकाशधातुधर्मतोपलभ्यते, न विज्ञानधातुतथतायां तथागत उपलभ्यते, न तथागते विज्ञानधातुतथतोपलभ्यते, न विज्ञानधातुधर्मतायां तथागत उपलभ्यते, न तथागते विज्ञानधातुधर्मतोपलभ्यते. नाविद्यातथतायां तथागत उपलभ्यते, न तथागते ऽविद्यातथतोपलभ्यते, नाविद्याधर्मतायां तथागत उपलभ्यते, न तथागते (#<ÁsP_II-3_129>#) 'विद्याधर्मतोपलभ्यते, न संस्कारतथतायां तथागत उपलभ्यते, न तथागते संस्कारतथतोपलभ्यते, न संस्कारधर्मतायां तथागत उपलभ्यते, न तथागते संस्कारधर्मतोपलभ्यते, न विज्ञानतथतायां तथागत उपलभ्यते, न तथागते विज्ञानतथतोपलभ्यते, न विज्ञानधर्मतायां तथागत उपलभ्यते, न तथागते विज्ञानधर्मतोपलभ्यते, न नामरूपतथतायां तथागत उपलभ्यते, न तथागते नामरूपतथतोपलभ्यते, न नामरूपधर्मतायां तथागत उपलभ्यते, न तथागते नामरूपधर्मतोपलभ्यते, न षडायतनतथतायां तथागत उपलभ्यते, न तथागते षडायतनतथतोपलभ्यते, न षडायतनधर्मतायां तथागत उपलभ्यते, न तथागते षडायतनधर्मतोपलभ्यते, न स्पर्शतथतायां तथागत उपलभ्यते, न तथागते स्पर्शतथतोपलभ्यते, न स्पर्शधर्मतायां तथागत उपलभ्यते, न तथागते स्पर्शधर्मतोपलभ्यते, न वेदनातथतायां तथागत उपलभ्यते, न तथागते वेदनातथतोपलभ्यते, न वेदनाधर्मतायां तथागत उपलभ्यते, न तथागते वेदनाधर्मतोपलभ्यते, न तृष्णातथतायां तथागत उपलभ्यते, न तथागते तृष्णातथतोपलभ्यते, न तृष्णाधर्मतायां तथागत उपलभ्यते, न तथागते तृष्णाधर्मतोपलभ्यते, नोपादानतथतायां तथागत उपलभ्यते, न तथागत उपादानतथतोपलभ्यते, नोपादानधर्मतायां तथागत उपलभ्यते, न तथागत उपादानधर्मतोपलभ्यते, न भवतथतायां तथागत उपलभ्यते, न तथागते भवतथतोपलभ्यते, न भवधर्मतायां तथागत उपलभ्यते, न तथागते भवधर्मतोपलभ्यते, न जातितथतायां तथागत उपलभ्यते, न तथागते जातितथतोपलभ्यते, न जातिधर्मतायां तथागत उपलभ्यते, न तथागते जातिधर्मतोपलभ्यते, न जरामरणतथतायां तथागत उपलभ्यते, न तथागते जरामरणतथतोपलभ्यते, न जरामरणधर्मतायां तथागत उपलभ्यते, न तथागते जरामरणधर्मतोपलभ्यते. न दानपारमितातथतायां तथागत उपलभ्यते, न तथागते दानपारमितातथतोपलभ्यते, न दानपारमिताधर्मतायां तथागत उपलभ्यते, न तथागते दानपारमिताधर्मतोपलभ्यते, न शीलपारमितातथतायां तथागत उपलभ्यते, न तथागते शीलपारमितातथतोपलभ्यते, न शीलपारमिताधर्मतायां तथागत उपलभ्यते, न तथागते शीलपारमिताधर्मतोपलभ्यते, न क्षान्तिपारमितातथतायां (#<ÁsP_II-3_130>#) तथागत उपलभ्यते, न तथागते क्षान्तिपारमितातथतोपलभ्यते, न क्षान्तिपारमिताधर्मतायां तथागत उपलभ्यते, न तथागते क्षान्तिपारमिताधर्मतोपलभ्यते, न वीर्यपारमितातथतायां तथागत उपलभ्यते, न तथागते वीर्यपारमितातथतोपलभ्यते, न वीर्यपारमिताधर्मतायां तथागत उपलभ्यते, न तथागते वीर्यपारमिताधर्मतोपलभ्यते, न ध्यानपारमितातथतायां तथागत उपलभ्यते, न तथागते ध्यानपारमितातथतोपलभ्यते, न ध्यानपारमिताधर्मतायां तथागत उपलभ्यते, न तथागते ध्यानपारमिताधर्मतोपलभ्यते, न प्रज्ञापारमितातथतायां तथागत उपलभ्यते, न तथागते प्रज्ञापारमितातथतोपलभ्यते, न प्रज्ञापारमिताधर्मतायां तथागत उपलभ्यते, न तथागते प्रज्ञापारमिताधर्मतोपलभ्यते. नाध्यात्मशून्यतातथतायां तथागत उपलभ्यते, न तथागते ऽध्यात्मशून्यतातथतोपलभ्यते, नाध्यात्मशून्यताधर्मतायां तथागत उपलभ्यते, न तथागते ऽध्यात्मशून्यताधर्मतोपलभ्यते, न बहिर्धशून्यतातथतायां तथागत उपलभ्यते, न तथागते बहिर्धाशून्यतातथतोपलभ्यते, न बहिर्धाशून्यताधर्मतायां तथागत उपलभ्यते, न तथागते बहिर्धाशून्यताधर्मतोपलभ्यते, नाध्यात्मबहिर्धाशून्यतातथतायां तथागत उपलभ्यते, न तथागते ऽध्यात्मबहिर्धाशून्यतातथतोपलभ्यते, नाध्यात्मबहिर्धाशून्यताधर्मतायां तथागत उपलभ्यते, न तथागते ऽध्यात्मबहिर्धाशून्यताधर्मतोपलभ्यते, न शून्यताशून्यतातथतायां तथागत उपलभ्यते, न तथागते शून्यताशून्यतातथतोपलभ्यते, न शून्यताशून्यताधर्मतायां तथागत उपलभ्यते, न तथागते शून्यताशून्यताधर्मतोपलभ्यते, न महाशून्यतातथतायां तथागत उपलभ्यते, न तथागते महाशून्यतातथतोपलभ्यते, न महाशून्यताधर्मतायां तथागत उपलभ्यते, न तथागते महाशून्यताधर्मतोपलभ्यते, न परमार्थशून्यतातथतायां तथागत उपलभ्यते, न तथागते परमार्थशून्यतातथतोपलभ्यते, न परमर्थशून्यताधर्मतायां तथागत उपलभ्यते, न तथागते परमार्थशून्यताधर्मतोपलभ्यते, न संस्कृतशून्यतातथतायां तथागत उपलभ्यते, न तथागते संस्कृतशून्यतातथतोपलभ्यते, न संस्कृतशून्यताधर्मतायां तथागत उपलभ्यते, न तथागते संस्कृतशून्यताधर्मतोपलभ्यते, नासंस्कृतशून्यतातथतायां तथागत उपलभ्यते, (#<ÁsP_II-3_131>#) न तथागते ऽसंस्कृतशून्यतातथतोपलभ्यते, नासंस्कृतशून्यताधर्मतायां तथागत उपलभ्यते, न तथागते ऽसंस्कृतशून्यताधर्मतोपलभ्यते, नात्यन्तशून्यतातथतायां तथागत उपलभ्यते, न तथागते ऽत्यन्तशून्यतातथतोपलभ्यते, नात्यन्तशून्यताधर्मतायां तथागत उपलभ्यते, न तथागते ऽत्यन्तशून्यताधर्मतोपलभ्यते, नानवराग्रशून्यतातथतायां तथागत उपलभ्यते, न तथागते ऽनवराग्रशून्यतातथतोपलभ्यते, नानवराग्रशून्यताधर्मतायां तथागत उपलभ्यते, न तथागते ऽनवराग्रशून्यताधर्मतोपलभ्यते, नानवकारशून्यतातथतायां तथागत उपलभ्यते, न तथागते ऽनवकारशून्यतातथतोपलभ्यते, नानवकारशून्यताधर्मतायां तथागत उपलभ्यते, न तथागते ऽनवकारशून्यताधर्मतोपलभ्यते, न प्रकृतिशून्यतातथतायां तथागत उपलभ्यते, न तथागते प्रकृतिशून्यतातथतोपलभ्यते, न प्रकृतिशून्यताधर्मतायां तथागत उपलभ्यते, न तथागते प्रकृतिशून्यताधर्मतोपलभ्यते, न सर्वधर्मशून्यतातथतायां तथागत उपलभ्यते, न तथागते सर्वधर्मशून्यतातथतोपलभ्यते, न सर्वधर्मशून्यताधर्मतायां तथागत उपलभ्यते, न तथागते सर्वधर्मशून्यताधर्मतोपलभ्यते, न स्वलक्षणशून्यतातथतायां तथागत उपलभ्यते, न तथागते स्वलक्षणशून्यतातथतोपलभ्यते, न स्वलक्षणशून्यताधर्मतायां तथागत उपलभ्यते, न तथागते स्वलक्षणशून्यताधर्मतोपलभ्यते, नाउपलम्भशून्यतातथतायां तथागत उपलभ्यते, न तथागते ऽनुपलम्भशून्यतातथतोपलभ्यते, नानुपलम्भशून्यताधर्मतायां तथागत उपलभ्यते, न तथागते ऽनुपलम्भशून्यताधर्मतोपलभ्यते, नाभावशून्यतातथतायां तथागत उपलभ्यते, न तथागते ऽभावशून्यतातथतोपलभ्यते, नाभावशून्यताधर्मतायां तथागत उपलभ्यते, न तथागते ऽभावशून्यताधर्मतोपलभ्यते, न स्वभावशून्यतातथतायां तथागत उपलभ्यते, न तथागते स्वभावशून्यतातथतोपलभ्यते, न स्वभावशून्यताधर्मतायां तथागत उपलभ्यते, न तथागते स्वभावशून्यताधर्मतोपलभ्यते, नाभावस्वभावशून्यतातथतायां तथागत उपलभ्यते, न तथागते ऽभावस्वभावशून्यतातथतोपलभ्यते, नाभावस्वभावशून्यताधर्मतायां तथागत उपलभ्यते, न तथागते ऽभावस्वभावशून्यताधर्मतोपलभ्यते. न स्मृत्युपस्थानतथतायां तथागत उपलभ्यते, न तथागते स्मृत्युपस्थानतथतोपलभ्यते, न स्मृत्युपस्थानधर्मतायां तथागत उपलभ्यते, न तथागते स्मृत्युपस्थानधर्मतोपलभ्यते, न (#<ÁsP_II-3_132>#) सम्यक्प्रहाणतथतायां तथागत उपलभ्यते, न तथागते सम्यक्प्रहाणतथतोपलभ्यते, न सम्यक्प्रहाणधर्मतायां तथागत उपलभ्यते, न तथागते सम्यक्प्रहाणधर्मतोपलभ्यते, नर्द्धिपादतथतायां तथागत उपलभ्यते, न तथागत ऋद्धिपादतथतोपलभ्यते, नर्द्धिपादधर्मतायां तथागत उपलभ्यते, न तथागत ऋद्धिपादधर्मतोपलभ्यते, नेन्द्रियतथतायां तथागत उपलभ्यते, न तथागत इन्द्रियतथतोपलभ्यते, नेन्द्रियधर्मतायां तथागत उपलभ्यते, न तथागत इन्द्रियधर्मतोपलभ्यते, न बलतथतायां तथागत उपलभ्यते, न तथागते बलतथतोपलभ्यते, न बल धर्मतायां तथागत उपलभ्यते, न तथागते बलधर्मतोपलभ्यते, न बोध्यङ्गतथतायां तथागत उपलभ्यते, न तथागते बोध्यङ्गतथतोपलभ्यते, न बोध्यङ्गधर्मतायां तथागत उपलभ्यते, न तथागते बोध्यङ्गधर्मतोपलभ्यते, nÃryëÂÃÇgamÃrgatathatÃyÃæ तथागत उपलभ्यते, न तथागत ÃryëÂÃÇgamÃrgatathatopalabhyate, nÃryëÂÃÇgamÃrgadharmatÃyÃæ तथागत उपलभ्यते, न तथागत ÃryëÂÃÇgamÃrgadharmatopalabhyate, नार्यसत्यतथतायां तथागत उपलभ्यते, न तथागत आर्यसत्यतथतोपलभ्यते, नार्यसत्यधर्मतायां तथागत उपलभ्यते, न तथागत आर्यसत्यधर्मतोपलभ्यते, न ध्यानतथतायां तथागत उपलभ्यते, न तथागते ध्यानतथतोपलभ्यते, न ध्यानधर्मतायां तथागत उपलभ्यते, न तथागते ध्यानधर्मतोपलभ्यते, नाप्रमाणतथतायां तथागत उपलभ्यते, न तथागते ऽप्रमाणतथतोपलभ्यते, नाप्रमाणधर्म तायां तथागत उपलभ्यते, न तथागते ऽप्रमाणधर्मतोपलभ्यते, नारूप्यसमापत्तितथतायां तथागत उपलभ्यते, न तथागत आरूप्यसमापत्तितथतोपलभ्यते, नारूप्यसमापत्तिधर्मतायां तथागत उपलभ्यते, न तथागत आरूप्यसमापत्तिधर्मतोपलभ्यते, न विमोक्षतथतायां तथागत उपलभ्यते, न तथागते विमोक्षतथतोपलभ्यते, न विमोक्षधर्मतायां तथागत उपलभ्यते, न तथागते विमोक्षधर्मतोपलभ्यते, नानुपूर्वविहारसमापत्तितथतायां तथागत उपलभ्यते, न तथागते ऽनुपूर्वविहारसमापत्तितथतोपलभ्यते, नानुपूर्वविहारसमापत्तिधर्मतायां तथागत उपलभ्यते, न तथागते ऽनुपूर्वविहारसमापत्तिधर्मतोपलभ्यते, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखतथतायां तथागत उपलभ्यते, न तथागते शून्यतानिमित्ताप्रणिहितविमोक्षमुखतथतोपलभ्यते, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखधर्मतायां (#<ÁsP_II-3_133>#) तथागत उपलभ्यते, न तथागते शून्यतानिमित्ताप्रणिहितविमोक्षमुखधर्मतोपलभ्यते, नाभिज्ञातथतायां तथागत उपलभ्यते, न तथागते ऽभिज्ञातथतोपलभ्यते, नाभिज्ञाधर्मतायां तथागत उपलभ्यते, न तथागते ऽभिज्ञाधर्मतोपलभ्यते, न समाधितथतायां तथागत उपलभ्यते, न तथागते समाधितथतोपलभ्यते, न समाधिधर्मतायां तथागत उपलभ्यते, न तथागते समाधिधर्मतोपलभ्यते, न धारणीमुखतथतायां तथागत उपलभ्यते, न तथागते धारणीमुखतथतोपलभ्यते, न धारणीमुखधर्मतायां तथागत उपलभ्यते, न तथागते धारणीमुखधर्मतोपलभ्यते, न तथागतबलतथतायां तथागत उपलभ्यते, न तथागते तथागतबलतथतोपलभ्यते, न तथागतबलधर्मतायां तथागत उपलभ्यते, न तथागते तथागतबलधर्मतोपलभ्यते, न वैशारद्यतथतायां तथागत उपलभ्यते, न तथागते वैशारद्यतथतोपलभ्यते, न वैशारद्यधर्म तायां तथागत उपलभ्यते, न तथागते वैशारद्यधर्मतोपलभ्यते, न प्रतिसंवित्तथतायां तथागत उपलभ्यते, न तथागते प्रतिसंवित्तथतोपलभ्यते, न प्रतिसंविद्धर्मतायां तथागत उपलभ्यते, न तथागते प्रतिसंविद्धर्मतोपलभ्यते, न महामैत्रीतथतायां तथागत उपलभ्यते, न तथागते महामैत्रीतथतोपलभ्यते, न महामैत्री धर्मतायां तथागत उपलभ्यते, न तथागते महामैत्रीधर्मतोपलभ्यते, न महाकरुणातथतायां तथागत उपलभ्यते, न तथागते महाकरुणातथतोपलभ्यते, न महाकरुणाधर्मतायां तथागत उपलभ्यते, न तथागते महाकरुणाधर्मतोपलभ्यते, नावेणिकबुद्धधर्मतथतायां तथागत उपलभ्यते, न तथागत आवेणिकबुद्धधर्मतथतोपलभ्यते, नावेणिकबुद्धधर्मधर्मतायां तथागत उपलभ्यते, न तथागत आवेणिकबुद्धधर्मधर्मतोपलभ्यते, न सर्वज्ञतातथतायां तथागत उपलभ्यते, न तथागते सर्वज्ञतातथतोपलभ्यते, न सर्वज्ञताधर्मतायां तथागत उपलभ्यते, न तथागते सर्वज्ञताधर्मतोपलभ्यते, न मार्गाकारज्ञतातथतायां तथागत उपलभ्यते, न तथागते मार्गाकारज्ञतातथतोपलभ्यते, न मार्गाकारज्ञताधर्मतायां तथागत उपलभ्यते, न तथागते मार्गाकारज्ञताधर्मतोपलभ्यते, न सर्वाकारज्ञतातथतायां तथागत उपलभ्यते, न तथागते सर्वाकारज्ञतातथतोपलभ्यते, न सर्वाकारज्ञताधर्मतायां तथागत उपलभ्यते, (#<ÁsP_II-3_134>#) न तथागते सर्वाकारज्ञताधर्मतोपलभ्यते. यः कौशिक तथागतः स न रूपतथायां संयुक्तो न विसंयुक्तः, न रूपधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र रूपतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र रूपधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न वेदनातथायां संयुक्तो न विसंयुक्तः, न वेदनातथतायां संयुक्तो न विसंयुक्तः, नान्यत्र वेदनाधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र वेदनाधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न संज्ञातथायां संयुक्तो न विसंयुक्तः, न संज्ञाधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र संज्ञातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र संज्ञाधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न संस्कारतथायां संयुक्तो न विसंयुक्तः, न संस्कारधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र संस्कारतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र संस्कारधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न विज्ञानतथायां संयुक्तो न विसंयुक्तः, न विज्ञानधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र विज्ञानतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र विज्ञानधर्मतायाः संयुक्तो न विसंयुक्तः. यः कौशिक तथागतः स न चक्षुस्तथायां संयुक्तो न विसंयुक्तः, न चक्षुर्धर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र चक्षुस्तथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र चक्षुर्धर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न श्रोत्रतथायां संयुक्तो न विसंयुक्तः, न श्रोत्रतथतायां संयुक्तो न विसंयुक्तः, नान्यत्र श्रोत्रधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र श्रोत्रधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न घ्राणतथायां संयुक्तो न विसंयुक्तः, न घ्राणधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र घ्राणतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र घ्राणधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न जिह्वातथायां संयुक्तो न विसंयुक्तः, न जिह्वाधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र जिह्वातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र जिह्वाधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न कायतथायां संयुक्तो न विसंयुक्तः, न कायधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र कायतथतायाः संयुक्तो (#<ÁsP_II-3_135>#) न विसंयुक्तः, नान्यत्र कायधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न मनस्तथायां संयुक्तो न विसंयुक्तः, न मनोधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र मनस्तथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र मनोधर्मतायाः संयुक्तो न विसंयुक्तः. यः कौशिक तथागतः स न रूपतथायां संयुक्तो न विसंयुक्तः, न रूपधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र रूपतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र रूपधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न शब्दतथायां संयुक्तो न विसंयुक्तः, न शब्दतथतायां संयुक्तो न विसंयुक्तः, नान्यत्र शब्दधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र शब्दधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न गन्धतथायां संयुक्तो न विसंयुक्तः, न गन्धधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र गन्धतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र गन्धधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न रसतथायां संयुक्तो न विसंयुक्तः, न रसधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र रसतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र रसधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न स्पर्शतथायां संयुक्तो न विसंयुक्तः, न स्पर्शधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र स्पर्शतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र स्पर्शधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न धर्मतथायां संयुक्तो न विसंयुक्तः, न धर्मधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र धर्मतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र धर्मधर्मतायाः संयुक्तो न विसंयुक्तः. यः कौशिक तथागतः स न चक्षुर्विज्ञानतथायां संयुक्तो न विसंयुक्तः, न चक्षुर्विज्ञानधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र चक्षुर्विज्ञानतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र चक्षुर्विज्ञानधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न श्रोत्रविज्ञानतथायां संयुक्तो न विसंयुक्तः, न श्रोत्रविज्ञानतथतायां संयुक्तो न विसंयुक्तः, नान्यत्र श्रोत्रविज्ञानधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र श्रोत्रविज्ञानधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न घ्राणविज्ञानतथायां संयुक्तो न विसंयुक्तः, न घ्राणविज्ञानधर्मतायां (#<ÁsP_II-3_136>#) संयुक्तो न विसंयुक्तः, नान्यत्र घ्राणविज्ञानतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र घ्राणविज्ञानधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न जिह्वाविज्ञानतथायां संयुक्तो न विसंयुक्तः, न जिह्वाविज्ञानधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र जिह्वाविज्ञानतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र जिह्वाविज्ञानधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न कायविज्ञानतथायां संयुक्तो न विसंयुक्तः, न कायविज्ञानधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र कायविज्ञानतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र कायविज्ञानधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न मनोविज्ञानतथायां संयुक्तो न विसंयुक्तः, न मनोविज्ञानधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र मनोविज्ञानतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र मनोविज्ञानधर्मतायाः संयुक्तो न विसंयुक्तः. यः कौशिक तथागतः स न चक्षुःसंस्पर्शतथायां संयुक्तो न विसंयुक्तः, न चक्षुःसंस्पर्शधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र चक्षुःसंस्पर्शतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र चक्षुःसंस्पर्शधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न श्रोत्रसंस्पर्शतथायां संयुक्तो न विसंयुक्तः, न श्रोत्रसंस्पर्शतथतायां संयुक्तो न विसंयुक्तः, नान्यत्र श्रोत्रसंस्पर्शधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र श्रोत्रसंस्पर्शधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न घ्राणसंस्पर्शतथायां संयुक्तो न विसंयुक्तः, न घ्राणसंस्पर्शधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र घ्राणसंस्पर्शतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र घ्राणसंस्पर्शधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न जिह्वासंस्पर्शतथायां संयुक्तो न विसंयुक्तः, न जिह्वासंस्पर्शधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र जिह्वासंस्पर्शतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र जिह्वासंस्पर्शधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न कायसंस्पर्शतथायां संयुक्तो न विसंयुक्तः, न कायसंस्पर्शधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र कायसंस्पर्शतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र कायसंस्पर्शधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न मनःसंस्पर्शतथायां संयुक्तो न विसंयुक्तः, न मनःसंस्पर्शधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र मनःसंस्पर्शतथतायाः (#<ÁsP_II-3_137>#) संयुक्तो न विसंयुक्तः, नान्यत्र मनःसंस्पर्शधर्मतायाः संयुक्तो न विसंयुक्तः. यः कौशिक तथागतः स न चक्षुःसंस्पर्शप्रत्ययवेदनातथायां संयुक्तो न विसंयुक्तः, न cak«utaaæsparÓapratyayavedanÃdharmatÃyÃæ संयुक्तो न विसंयुक्तः, नान्यत्र चक्षुःसंस्पर्शप्रत्ययवेदनातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र चक्षुःसंस्पर्शप्रत्ययवेदनाधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न श्रोत्रसंस्पर्शप्रत्ययवेदनातथायां संयुक्तो न विसंयुक्तः, न श्रोत्रसंस्पर्शप्रत्ययवेदनातथतायां संयुक्तो न विसंयुक्तः, नान्यत्र श्रोत्रसंस्पर्शप्रत्ययवेदनाधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र श्रोत्रसंस्पर्शप्रत्ययवेदनाधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न घ्राणसंस्पर्शप्रत्ययवेदनातथायां संयुक्तो न विसंयुक्तः, न घ्राणसंस्पर्शप्रत्ययवेदनाधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र घ्राणसंस्पर्शप्रत्ययवेदनातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र घ्राणसंस्पर्शप्रत्ययवेदनाधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न जिह्वासंस्पर्शप्रत्ययवेदनातथायां संयुक्तो न विसंयुक्तः, न जिह्वासंस्पर्शप्रत्ययवेदनाधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र जिह्वासंस्पर्शप्रत्ययवेदनातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र जिह्वासंस्पर्शप्रत्ययवेदनाधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न कायसंस्पर्शप्रत्ययवेदनातथायां संयुक्तो न विसंयुक्तः, न कायसंस्पर्शप्रत्ययवेदनाधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र कायसंस्पर्शप्रत्ययवेदनातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र कायसंस्पर्शप्रत्ययवेदनाधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न मनःसंस्पर्शप्रत्ययवेदनातथायां संयुक्तो न विसंयुक्तः, न मनःसंस्पर्शप्रत्ययवेदनाधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र मनःसंस्पर्शप्रत्ययवेदनातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र मनःसंस्पर्शप्रत्ययवेदनाधर्मतायाः संयुक्तो न विसंयुक्तः. यः कौशिक तथागतः स न पृथिवीधातुतथायां संयुक्तो न विसंयुक्तः, न पृथिवीधातुधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र पृथिवीधातुतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र पृथिवीधातुधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः (#<ÁsP_II-3_138>#) स नाब्धातुतथायां संयुक्तो न विसंयुक्तः, नाब्धातुतथतायां संयुक्तो न विसंयुक्तः, नान्यत्राब्धातुधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्राब्धातुधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न तेजोधातुतथायां संयुक्तो न विसंयुक्तः, न तेजोधातुधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र तेजोधातुतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र तेजोधातुधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न वायुधातुतथायां संयुक्तो न विसंयुक्तः, न वायुधातुधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र वायुधातुतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र वायुधातुधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स नाकाशधातुतथायां संयुक्तो न विसंयुक्तः, नाकाशधातुधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्राकाशधातुतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्राकाशधातुधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न विज्ञानधातुतथायां संयुक्तो न विसंयुक्तः, न विज्ञानधातुधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र विज्ञानधातुतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र विज्ञानधातुधर्मतायाः संयुक्तो न विसंयुक्तः. यः कौशिक तथागतः स नाविद्यातथायां संयुक्तो न विसंयुक्तः, नाविद्याधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्राविद्यातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्राविद्याधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न संस्कारतथायां संयुक्तो न विसंयुक्तः, न संस्कारतथतायां संयुक्तो न विसंयुक्तः, नान्यत्र संस्कारधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र संस्कारधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न विज्ञानतथायां संयुक्तो न विसंयुक्तः, न विज्ञानधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र विज्ञानतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र विज्ञानधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न नामरूपतथायां संयुक्तो न विसंयुक्तः, न नामरूपधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र नामरूपतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र नामरूपधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न षडायतनतथायां संयुक्तो न विसंयुक्तः, न षडायतनधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र षडायतनतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र षडायतनधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक (#<ÁsP_II-3_139>#) तथागतः स न स्पर्शतथायां संयुक्तो न विसंयुक्तः, न स्पर्शधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र स्पर्शतथतायां संयुक्तो न विसंयुक्तः, नान्यत्र स्पर्शधर्मतायाः संयुक्तो न विसंयुक्तः. यः कौशिक तथागतः स न वेदनातथायां संयुक्तो न विसंयुक्तः, न वेदनाधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र वेदनातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र वेदनाधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न तृष्णातथायां संयुक्तो न विसंयुक्तः, न तृष्णातथतायां संयुक्तो न विसंयुक्तः, नान्यत्र तृष्णाधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र तृष्णाधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स नोपादानतथायां संयुक्तो न विसंयुक्तः, नोपादानधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्रोपादानतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्रोपादानधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न भवतथायां संयुक्तो न विसंयुक्तः, न भवधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र भवतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र भवधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न जातितथायां संयुक्तो न विसंयुक्तः, न जातिधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र जातितथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र जातिधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न जरामरणतथायां संयुक्तो न विसंयुक्तः, न जरामरणधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र जरामरणतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र जरामरणधर्मतायाः संयुक्तो न विसंयुक्तः. यः कौशिक तथागतः स न दानपारमितातथायां संयुक्तो न विसंयुक्तः, न दानपारमिताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र दानपारमितातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र दानपारमिताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न शीलपारमितातथायां संयुक्तो न विसंयुक्तः, न शीलपारमितातथतायां संयुक्तो न विसंयुक्तः, नान्यत्र शीलपारमिताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र शीलपारमिताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न क्षान्तिपारमितातथायां संयुक्तो न विसंयुक्तः, न क्षान्तिपारमिताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र न क्षान्तिपारमितातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र न क्षान्तिपारमिताधर्मतायाः संयुक्तो न (#<ÁsP_II-3_140>#) विसंयुक्तः, यः कौशिक तथागतः स न वीर्यपारमितातथायां संयुक्तो न विसंयुक्तः, न वीर्यपारमिताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र वीर्यपारमितातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र वीर्यपारमिताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न ध्यानपारमितातथायां संयुक्तो न विसंयुक्तः, न ध्यानपारमिताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र ध्यानपारमितातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र ध्यानपारमिताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न प्रज्ञापारमितातथायां संयुक्तो न विसंयुक्तः, न प्रज्ञापारमिताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र प्रज्ञापारमितातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र प्रज्ञापारमिताधर्मतायाः संयुक्तो न विसंयुक्तः. यः कौशिक तथागतः स नाध्यात्मशून्यतातथायां संयुक्तो न विसंयुक्तः, नाध्यात्मशून्यताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्राध्यात्मशून्यतातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्राध्यात्मशून्यताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न बहिर्धाशून्यतातथायां संयुक्तो न विसंयुक्तः, न बहिर्धाशून्यतातथतायां संयुक्तो न विसंयुक्तः, नान्यत्र बहिर्धाशून्यताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र बहिर्धाशून्यताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स नाध्यात्मबहिर्धाशून्यतातथायां संयुक्तो न विसंयुक्तः, नाध्यात्मबहिर्धाशून्यताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र नाध्यात्मबहिर्धाशून्यतातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र नाध्यात्मबहिर्धाशून्यताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न शून्यताशून्यतातथायां संयुक्तो न विसंयुक्तः, न शून्यताशून्यताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र शून्यताशून्यतातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र शून्यताशून्यताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न महाशून्यतातथायां संयुक्तो न विसंयुक्तः, न महाशून्यताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र महाशून्यतातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र महाशून्यताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न परमार्थशून्यतातथायां संयुक्तो न विसंयुक्तः, न परमार्थशून्यताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र परमार्थशून्यतातथतायाः संयुक्तो (#<ÁsP_II-3_141>#) न विसंयुक्तः, नान्यत्र परमार्थशून्यताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न संस्कृतशून्यतातथायां संयुक्तो न विसंयुक्तः, न संस्कृतशून्यतातथतायां संयुक्तो न विसंयुक्तः, नान्यत्र संस्कृतशून्यताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र संस्कृतशून्यताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स नासंस्कृतशून्यतातथायां संयुक्तो न विसंयुक्तः, नासंस्कृतशून्यताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र नासंस्कृतशून्यतातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र नासंस्कृतशून्यताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स नात्यन्तशून्यतातथायां संयुक्तो न विसंयुक्तः, नात्यन्तशून्यताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्रात्यन्तशून्यतातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्रात्यन्तशून्यताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स नानवराग्रशून्यतातथायां संयुक्तो न विसंयुक्तः, नानवराग्रशून्यताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्रानवराग्रशून्यतातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्रानवराग्रशून्यताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स नानवकारशून्यतातथायां संयुक्तो न विसंयुक्तः, नानवकारशून्यताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्रानवकारशून्यतातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्रानवकारशून्यताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न प्रकृतिशून्यतातथायां संयुक्तो न विसंयुक्तः, न प्रकृतिशून्यताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र प्रकृतिशून्यतातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र प्रकृतिशून्यताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न सर्वधर्मशून्यतातथायां संयुक्तो न विसंयुक्तः, न सर्वधर्मशून्यतातथतायां संयुक्तो न विसंयुक्तः, नान्यत्र सर्वधर्मशून्यताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र सर्वधर्मशून्यताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न स्वलक्षणशून्यतातथायां संयुक्तो न विसंयुक्तः, न स्वलक्षणशून्यताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र न स्वलक्षणशून्यतातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र न स्वलक्षणशून्यताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स नानुपलम्भशून्यतातथायां संयुक्तो न विसंयुक्तः, नानुपलम्भशून्यताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्रानुपलम्भशून्यतातथतायाः (#<ÁsP_II-3_142>#) संयुक्तो न विसंयुक्तः, नान्यत्रानुपलम्भशून्यताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स नाभावशून्यतातथायां संयुक्तो न विसंयुक्तः, नाभावशून्यताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्राभावशून्यतातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्राभावशून्यताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न स्वभावशून्यतातथायां संयुक्तो न विसंयुक्तः, न स्वभावशून्यताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र स्वभावशून्यतातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र स्वभावशून्यताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स नाभावस्वभावशून्यतातथायां संयुक्तो न विसंयुक्तः, नाभावस्वभावशून्यताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्राभावस्वभावशून्यतातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्राभावस्वभावशून्यताधर्मतायाः संयुक्तो न विसंयुक्तः. यः कौशिक तथागतः स न स्मृत्युपस्थानानतथतायां संयुक्तो न विसंयुक्तः, न स्मृत्युपस्थानानधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र स्मृत्युपस्थानानतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र स्मृत्युपस्थाननधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न सम्यक्प्रहाणतथतायां संयुक्तो न विसंयुक्तः, न सम्यक्प्रहाणधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र सम्यक्प्रहाणतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र सम्यक्प्रहाणधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न ऋद्धिपादतथतायां संयुक्तो न विसंयुक्तः, न ऋद्धिपादधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र ऋद्धिपादतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र ऋद्धिपादधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स नेन्द्रियतथतायां संयुक्तो न विसंयुक्तः, नेन्द्रियधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्रेन्द्रियतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्रेन्द्रियधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न बलतथतायां संयुक्तो न विसंयुक्तः, न बलधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र बलतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र बलधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न बोध्यङ्गतथतायां संयुक्तो न विसंयुक्तः, न बोध्यङ्गधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र बोध्यङ्गतथतायाः संयुक्तो न विसंयुक्तः, (#<ÁsP_II-3_143>#) नान्यत्र बोध्यङ्गधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स nÃryëÂÃÇgamÃrgatathatÃyÃæ संयुक्तो न विसंयुक्तः, nÃryëÂÃÇgamÃrgadharmatÃyÃæ संयुक्तो न विसंयुक्तः, nÃnyatrÃryëÂÃÇgamÃrgatathatÃyÃ÷ संयुक्तो न विसंयुक्तः, nÃnyatrÃryëÂÃÇgamÃrgadharmatÃyÃ÷ संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स नार्यसत्यतथतायां संयुक्तो न विसंयुक्तः, नार्यसत्यधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्रार्यसत्यतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्रार्यसत्यधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न ध्यानतथतायां संयुक्तो न विसंयुक्तः, न ध्यानधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र ध्यानतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र ध्यानधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स नाप्रमाणतथतायां संयुक्तो न विसंयुक्तः, नाप्रमाणधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्राप्रमाणतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्राप्रमाणधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स नारूप्यसमापत्तितथतायां संयुक्तो न विसंयुक्तः, नारूप्यसमापत्तिधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्रारूप्यसमापत्तितथतायाः संयुक्तो न विसंयुक्तः, नान्यत्रारूप्यसमापत्तिधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न विमोक्षतथतायां संयुक्तो न विसंयुक्तः, न विमोक्षधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र विमोक्षतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र विमोक्षधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स नानुपूर्वविहारसमापत्तितथतायां संयुक्तो न विसंयुक्तः, नानुपूर्वविहारसमापत्तिधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्रानुपूर्वविहारसमापत्तितथतायाः संयुक्तो न विसंयुक्तः, नान्यत्रानुपूर्वविहारसमापत्तिधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न शून्यतानिमित्ताप्रणिहितविमोक्षमुखतथतायां संयुक्तो न विसंयुक्तः, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र शून्यतानिमित्ताप्रणिहितविमोक्षमुखतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र शून्यतानिमित्ताप्रणिहितविमोक्षमुखधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स नाभिज्ञातथतायां संयुक्तो न विसंयुक्तः, नाभिज्ञाधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्राभिज्ञातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्राभिज्ञाधर्मतायाः (#<ÁsP_II-3_144>#) संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न समाधितथतायां संयुक्तो न विसंयुक्तः, न समाधिधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र समाधितथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र समाधिधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न धारणीमुखतथतायां संयुक्तो न विसंयुक्तः, न धारणीमुखधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र धारणीमुखतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र धारणीमुखधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न तथागतबलतथतायां संयुक्तो न विसंयुक्तः, न तथागतबलधर्मतायां संयुक्तो न विसंयुक्तः, न तथागतबलतथतायाः संयुक्तो न विसंयुक्तः, न तथागतबलधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न वैशारद्यतथतायां संयुक्तो न विसंयुक्तः, न वैशारद्यधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र वैशारद्यतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र वैशारद्यधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न प्रतिसंवित्तथतायां संयुक्तो न विसंयुक्तः, न प्रतिसंविद्धर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र प्रतिसंवित्तथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र प्रतिसंविद्धर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स नानुपूर्वविहारसमापत्तितथतायां संयुक्तो न विसंयुक्तः, नानुपूर्वविहारसमापत्तिधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्रानुपूर्वविहारसमापत्तितथतायाः संयुक्तो न विसंयुक्तः, नान्यत्रानुपूर्वविहारसमापत्तिधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न शून्यतानिमित्ताप्रणिहितविमोक्षमुखतथतायां संयुक्तो न विसंयुक्तः, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र शून्यतानिमित्ताप्रणिहितविमोक्षमुखतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र शून्यतानिमित्ताप्रणिहितविमोक्षमुखधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स नाभिज्ञातथतायां संयुक्तो न विसंयुक्तः, नाभिज्ञाधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्राभिज्ञातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्राभिज्ञाधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न समाधितथतायां संयुक्तो न विसंयुक्तः, न समाधिधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र समाधितथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र समाधिधर्मतायाः (#<ÁsP_II-3_145>#) संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न धारणीमुखतथतायां संयुक्तो न विसंयुक्तः, न धारणीमुखधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र धारणीमुखतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र धारणीमुखधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न तथागतबलतथतायां संयुक्तो न विसंयुक्तः, न तथागतबलधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र तथागतबलतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र तथागतबलधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न वैशारद्यतथतायां संयुक्तो न विसंयुक्तः, न वैशारद्यधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र वैशारद्यतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र वैशारद्यधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न प्रतिसंवित्तथतायां संयुक्तो न विसंयुक्तः, न प्रतिसंविद्धर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र प्रतिसंवित्तथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र प्रतिसंविद्धर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न महामैत्रीतथतायां संयुक्तो न विसंयुक्तः, न महामैत्रीधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र महामैत्रीतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र महामैत्रीधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न महाकरुणातथतायां संयुक्तो न विसंयुक्तः, न महाकरुणाधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र महाकरुणातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र महाकरुणाधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स नावेणिकबुद्धधर्मतथतायां संयुक्तो न विसंयुक्तः, नावेणिकबुद्धधर्मधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्रावेणिकबुद्धधर्मतथतायाः संयुक्तो न विसंयुक्तः, नान्यत्रावेणिकबुद्धधर्मधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न सर्वज्ञतातथतायां संयुक्तो न विसंयुक्तः, न सर्वज्ञताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र सर्वज्ञतातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र सर्वज्ञताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न मार्गाकारज्ञतातथतायां संयुक्तो न विसंयुक्तः, न मार्गाकारज्ञताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र मार्गाकारज्ञतातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र मार्गाकारज्ञताधर्मतायाः संयुक्तो न विसंयुक्तः, यः कौशिक तथागतः स न सर्वाकारज्ञतातथतायां (#<ÁsP_II-3_146>#) संयुक्तो न विसंयुक्तः, न सर्वाकारज्ञताधर्मतायां संयुक्तो न विसंयुक्तः, नान्यत्र सर्वाकारज्ञतातथतायाः संयुक्तो न विसंयुक्तः, नान्यत्र सर्वाकारज्ञताधर्मतायाः संयुक्तो न विसंयुक्तः. यः कौशिक तथागत एभिः सर्वधर्मैर् न संयुक्तो न विसंयुक्तः, तस्यैषो ऽनुभावस् तस्यैतद् अधिष्ठानम् अनधिष्ठानयोगेन. यत् पुनः कौशिकैवं वदसि, कुतो बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता गवेषितव्येति? न कौशिक रूपतो गवेषितव्या नान्यत्र रूपतो गवेषितव्या, न वेदनातो गवेषितव्या नान्यत्र वेदनातो गवेषितव्या, न संज्ञातो गवेषितव्या नान्यत्र संज्ञातो गवेषितव्या, न संस्कारेभ्यो गवेषितव्या नान्यत्र संस्कारेभ्यो गवेषितव्या, न विज्ञानतो गवेषितव्या नान्यत्र विज्ञानतो गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक यच् च रूपं या च वेदना या च संज्ञा ये च संस्कारा यच् च विज्ञानं, यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च महाकरुणा या च गवेषणा सर्वम् एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः. पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न चक्षुषो गवेषितव्या नान्यत्र चक्षुषो गवेषितव्या, न श्रोत्राद् गवेषितव्या नान्यत्र श्रोत्राद् गवेषितव्या, न घ्राणाद् गवेषितव्या नान्यत्र घ्राणाद् गवेषितव्या, न जिह्वाया गवेषितव्या नान्यत्र जिह्वाया गवेषितव्या, न कायाद् गवेषितव्या नान्यत्र कायाद् गवेषितव्या, न मनसो गवेषितव्या नान्यत्र मनसो गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक यच् च चक्षुर् यच् च श्रोत्रं यच् च घ्राणं या च जिह्वा यश् च कायो यच् च मनो यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः. पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न रूपाद् गवेषितव्या नान्यत्र रूपाद् गवेषितव्या, न शब्दाद् गवेषितव्या नान्यत्र शब्दाद् गवेषितव्या, न गन्धाद् गवेषितव्या नान्यत्र गन्धाद् गवेषितव्या, न रसाद् गवेषितव्या नान्यत्र रसाद् गवेषितव्या, न स्पर्शाद् गवेषितव्या नान्यत्र स्पर्शाद् गवेषितव्या, न धर्मेभ्यो गवेषितव्या (#<ÁsP_II-3_147>#) नान्यत्र धर्मेभ्यो गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक यच् च रूपं यश् च शब्दो यश् च गन्धो यश् च रसो यश् च स्पर्शो ये च धर्मा यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः. पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न चक्षुर्विज्ञानाद् गवेषितव्या नान्यत्र चक्षुर्विज्ञानाद् गवेषितव्या, न श्रोत्रविज्ञानाद् गवेषितव्या नान्यत्र श्रोत्रविज्ञानाद् गवेषितव्या, न घ्राणविज्ञानाद् गवेषितव्या नान्यत्र घ्राणविज्ञानाद् गवेषितव्या, न जिह्वाविज्ञानाद् गवेषितव्या नान्यत्र जिह्वाविज्ञानाद् गवेषितव्या, न कायविज्ञानाद् गवेषितव्या नान्यत्र कायविज्ञानाद् गवेषितव्या, न मनोविज्ञानाद् गवेषितव्या नान्यत्र मनोविज्ञानाद् गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक यच् च चक्षुर्विज्ञानं यच् च श्रोत्रविज्ञानं यच् च घ्राणविज्ञानं यच् च जिह्वाविज्ञानं यच् च कायविज्ञानं यच् च मनोविज्ञानं यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः. पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न चक्षुःसंस्पर्शाद् गवेषितव्या नान्यत्र चक्षुःसंस्पर्शाद् गवेषितव्या, न श्रोत्रसंस्पर्शाद् गवेषितव्या नान्यत्र श्रोत्रसंस्पर्शाद् गवेषितव्या, न घ्राणसंस्पर्शाद् गवेषितव्या नान्यत्र घ्राणसंस्पर्शाद् गवेषितव्या, न जिह्वासंस्पर्शाद् गवेषितव्या नान्यत्र जिह्वासंस्पर्शाद् गवेषितव्या, न कायसंस्पर्शाद् गवेषितव्या नान्यत्र कायसंस्पर्शाद् गवेषितव्या, न मनःसंस्पर्शाद् गवेषितव्या नान्यत्र मनःसंस्पर्शाद् गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक यश् च चक्षुःसंस्पर्शो यश् च श्रोत्रसंस्पर्शो यश् च घ्राणसंस्पर्शो यश् च जिह्वासंस्पर्शो यश् च कायसंस्पर्शो यश् च मनःसंस्पर्शो यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः. पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न चक्षुःसंस्पर्शप्रत्ययवेदनाया गवेषितव्या नान्यत्र चक्षुःसंस्पर्शप्रत्ययवेदनाया गवेषितव्या, न श्रोत्रसंस्पर्शप्रत्ययवेदनाया गवेषितव्या नान्यत्र श्रोत्रसंस्पर्शप्रत्ययवेदनाया गवेषितव्या, न घ्राणसंस्पर्शप्रत्ययवेदनाया गवेषितव्या नान्यत्र घ्राणसंस्पर्शप्रत्ययवेदनाया (#<ÁsP_II-3_148>#) गवेषितव्या, न जिह्वासंस्पर्शप्रत्ययवेदनाया गवेषितव्या नान्यत्र जिह्वासंस्पर्शप्रत्ययवेदनाया गवेषितव्या, न कायसंस्पर्शप्रत्ययवेदनाया गवेषितव्या नान्यत्र कायसंस्पर्शप्रत्ययवेदनाया गवेषितव्या, न मनःसंस्पर्शप्रत्ययवेदनाया गवेषितव्या नान्यत्र मनःसंस्पर्शप्रत्ययवेदनाया गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक या च चक्षुःसंस्पर्शप्रत्ययवेदना या च श्रोत्रसंस्पर्शप्रत्ययवेदना या च घ्राणसंस्पर्शप्रत्ययवेदना या च जिह्वासंस्पर्शप्रत्ययवेदना या च कायसंस्पर्शप्रत्ययवेदना या च मनःसंस्पर्शप्रत्ययवेदना यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः. पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न पृथिवीधातोर् गवेषितव्या नान्यत्र पृथिवीधातोर् गवेषितव्या, नाब्धातोर् गवेषितव्या नान्यत्राब्धातोर् गवेषितव्या, न तेजोधातोर् गवेषितव्या नान्यत्र तेजोधातोर् गवेषितव्या, न वायुधातोर् गवेषितव्या नान्यत्र वायुधातोर् गवेषितव्या, नाकाशधातोर् गवेषितव्या नान्यत्राकाशधातोर् गवेषितव्या, न विज्ञानधातोर् गवेषितव्या नान्यत्र विज्ञानधातोर् गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक यश् च पृथिवीधातुर् यश् चाब्धातुर् यश् च तेजोधातुर् यश् च वायुधातुर् यश् चाकाशधातुर् यश् च विज्ञानधातुर् यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः. पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता नाविद्याया गवेषितव्या नान्यत्राविद्याया गवेषितव्या, न संस्कारेभ्यो गवेषितव्या नान्यत्र संस्कारेभ्यो गवेषितव्या, न विज्ञानाद् गवेषितव्या नान्यत्र विज्ञानाद् गवेषितव्या, न नामरूपाद् गवेषितव्या नान्यत्र नामरूपाद् गवेषितव्या, न षडायतनाद् गवेषितव्या नान्यत्र षडायतनाद् गवेषितव्या, न स्पर्शाद् गवेषितव्या नान्यत्र स्पर्शाद् गवेषितव्या, न वेदनाया गवेषितव्या नान्यत्र वेदनाया गवेषितव्या, न तृष्णाया गवेषितव्या नान्यत्र तृष्णाया गवेषितव्या, नोपादानाद् गवेषितव्या नान्यत्रोपादानाद् गवेषितव्या, न भवाद् गवेषितव्या नान्यत्र भवाद् गवेषितव्या, न जातेर् गवेषितव्या नान्यत्र जातेर् गवेषितव्या, न जरामरणाद् गवेषितव्या नान्यत्र जरामरणाद् गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक या चाविद्या ये च संस्कारा यच् च विज्ञानं यच् च नामरूपं यच् च षडायतनं यश् (#<ÁsP_II-3_149>#) च स्पर्शो या च वेदना या च तृष्णा यच् चोपादानं यश् च भवो या च जातिर् यच् च जरामरणं यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः. पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न दानपारमिताया गवेषितव्या नान्यत्र दानपारमिताया गवेषितव्या, न शीलपारमिताया गवेषितव्या नान्यत्र शीलपारमिताया गवेषितव्या, न क्षान्तिपारमिताया गवेषितव्या नान्यत्र क्षान्तिपारमिताया गवेषितव्या, न वीर्यपारमिताया गवेषितव्या नान्यत्र वीर्यपारमिताया गवेषितव्या, न ध्यानपारमिताया गवेषितव्या नान्यत्र ध्यानपारमिताया गवेषितव्या, न प्रज्ञापारमिताया गवेषितव्या नान्यत्र प्रज्ञापारमिताया गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक या च दानपारमिता या च शीलपारमिता या च क्षान्तिपारमिता या च वीर्यपारमिता या च ध्यानपारमिता या च प्रज्ञापारमिता यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः. पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता नाध्यात्मशून्यताया गवेषितव्या नान्यत्राध्यात्मशून्यताया गवेषितव्या, न बहिर्धाशून्यताया गवेषितव्या नान्यत्र बहिर्धाशून्यताया गवेषितव्या, नाध्यात्मबहिर्धाशून्यताया गवेषितव्या नान्यत्राध्यात्मबहिर्धाशून्यताया गवेषितव्या, न शून्यताशून्यताया गवेषितव्या नान्यत्र शून्यताशून्यताया गवेषितव्या, न महाशून्यताया गवेषितव्या नान्यत्र महाशून्यताया गवेषितव्या, न परमार्थशून्यताया गवेषितव्या नान्यत्र परमार्थशून्यताया गवेषितव्या, न संस्कृतशून्यताया गवेषितव्या नान्यत्र संस्कृतशून्यताया गवेषितव्या, नासंस्कृतशून्यताया गवेषितव्या नान्यत्रासंस्कृतशून्यताया गवेषितव्या, नात्यन्तशून्यताया गवेषितव्या नान्यत्रात्यन्तशून्यताया गवेषितव्या, नानवराग्रशून्यताया गवेषितव्या नान्यत्रानवराग्रशून्यताया गवेषितव्या, नानवकारशून्यताया गवेषितव्या नान्यत्रानवकारशून्यताया गवेषितव्या, न प्रकृतिशून्यताया गवेषितव्या नान्यत्र प्रकृतिशून्यताया गवेषितव्या, न सर्वधर्मशून्यताया गवेषितव्या नान्यत्र सर्वधर्मशून्यताया गवेषितव्या, न स्वलक्षणशून्यताया गवेषितव्या नान्यत्र स्वलक्षणशून्यताया गवेषितव्या, नानुपलम्भशून्यताया गवेषितव्या नन्यत्रानुपलम्भशून्यताया गवेषितव्या, नाभावशून्यताया गवेषितव्या नान्यत्राभावशून्यताया गवेषितव्या, न (#<ÁsP_II-3_150>#) स्वभावशून्यताया गवेषितव्या नान्यत्र स्वभावशून्यताया गवेषितव्या, नाभावस्वभावशून्यताया गवेषितव्या नान्यत्राभावस्वभावशून्यताया गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक या चाध्यात्मशून्यता या च बहिर्धाशून्यता या चाध्यात्मबहिर्धाशून्यता या च शून्यताशून्यता या च महाशून्यता या च परमार्थशून्यता या च संस्कृतशून्यता या चासंस्कृतशून्यता या चात्यन्तशून्यता या चानवराग्रशून्यता या चानवकारशून्यता या च प्रकृतिशून्यता या च सर्वधर्मशून्यता या च स्वलक्षणशून्यता या चानुपलम्भशून्यता या चाभावशून्यता या च स्वभावशून्यता या चाभावस्वभावशून्यता यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः. पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न स्मृत्युपस्थानेभ्यो गवेषितव्या नान्यत्र स्मृत्युपस्थानेभ्यो गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक यानि च स्मृत्युपस्थानानि यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः. पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न सम्यक्प्रहाणानेभ्यो गवेषितव्या नान्यत्र सम्यक्प्रहाणानेभ्यो गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक यानि च सम्यक्प्रहाणानि यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः. पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता नर्द्धिपादेभ्यो गवेषितव्या नान्यत्रर्द्धिपादेभ्यो गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक ये चर्द्धिपादाः यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः. पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता नेन्द्रियेभ्यो गवेषितव्या नान्यत्रेन्द्रियेभ्यो गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक यानि चेन्द्रियानि यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः. पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता (#<ÁsP_II-3_151>#) न बलेभ्यो गवेषितव्या नान्यत्र बलेभ्यो गवेसितव्या. तत् कस्य हेतोः? तथा हि कौशिक यानि च बलानि यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः. पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न बोध्यङ्गेभ्यो गवेषितव्या नान्यत्र बोध्यङ्गेभ्यो गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक यानि च बोध्यङ्गानि यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः. पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता nÃryëÂÃÇgamÃrgÃd गवेषितव्या nÃnyatrÃryëÂÃÇgamÃrgÃd गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक यश् cÃryëÂÃÇgamÃrgo यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः. पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता नार्यसत्येभ्यो गवेषितव्या नान्यत्रार्यसत्येभ्यो गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक यानि चार्यसत्यानि यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः. पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न ध्यानेभ्यो गवेषितव्या नान्यत्र ध्यानेभ्यो गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक यानि च ध्यानानि यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः. पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता नाप्रमाणेभ्यो गवेषितव्या नान्यत्राप्रमाणेभ्यो गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक यानि चाप्रमाणानि यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः. पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता नारूप्यसमापत्तिभ्यो गवेषितव्या नारूप्यसमापत्तिभ्यो गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक याश् चारूप्यसमापत्तयो यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः. (#<ÁsP_II-3_152>#) पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न विमोक्षेभ्यो गवेषितव्या न विमोक्षेभ्यो गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक ये च विमोक्षा यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो निदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः. पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता नानुपूर्वविहारसमापत्तिभ्यो गवेषितव्या नान्यत्रानुपूर्वविहारसमापत्तिभ्यो गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक याश् चानुपूर्वविहारसमापत्तयो यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः. पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न शून्यतानिमित्ताप्रणिहितविमोक्षमुखेभ्यो गवेषितव्या नान्यत्र शून्यतानिमित्ताप्रणिहितविमोक्षमुखेभ्यो गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक यानि च शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः. पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता नाभिज्ञाया गवेषितव्या नान्यत्राभिज्ञाया गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक याश् चाभिज्ञा यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः. पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न समाधिभ्यो गवेषितव्या नान्यत्र समाधिभ्यो गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक याश् च समाधयो यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः. पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न धारणीमुखेभ्यो गवेषितव्या नान्यत्र धारणीमुखेभ्यो गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक यानि च धारणीमुखानि यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः. (#<ÁsP_II-3_153>#) पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न तथागतबलेभ्यो गवेषितव्या नान्यत्र तथागतबलेभ्यो गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक यानि च तथागतबलानि यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः. पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न वैशारद्येभ्यो गवेषितव्या नान्यत्र वैशारद्येभ्यो गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक यानि च वैशारद्यानि यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः. पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न प्रतिसंविद्भ्यो गवेषितव्या न प्रतिसंविद्भ्यो गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक याश् च प्रतिसंविदो यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः. पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न महामैत्र्या गवेषितव्या नान्यत्र महामैत्र्या गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक या च महामैत्री यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः. पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न महाकरुणाया गवेषितव्या नान्यत्र महाकरुणाया गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक या च महाकरुणा यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः. पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता नावेणिकबुद्धधर्मेभ्यो गवेषितव्या नान्यत्रावेणिकबुद्धधर्मेभ्यो गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक ये चावेणिकबुद्धधर्मा यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः. पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न सर्वज्ञताया गवेषितव्या नान्यत्र सर्वज्ञताया गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक या च सर्वज्ञता यश् च बोधिसत्त्वो या च (#<ÁsP_II-3_154>#) प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः. पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न मार्गाकारज्ञताया गवेषितव्या नान्यत्र मार्गाकारज्ञताया गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक या च मार्गाकारज्ञता यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः. पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमिता न सर्वाकारज्ञताया गवेषितव्या नान्यत्र सर्वाकारज्ञताया गवेषितव्या. तत् कस्य हेतोः? तथा हि कौशिक या च सर्वाकारज्ञता यश् च बोधिसत्त्वो या च प्रज्ञापारमिता या च गवेषणा, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः. तत् कस्य हेतोः? तथा हि न रूपं प्रज्ञापारमिता नान्यत्र रूपात् प्रज्ञापारमिता, न रूपतथता प्रज्ञापारमिता नान्यत्र रूपतथतायाः प्रज्ञापारमिता, न रूपधर्मता प्रज्ञापारमिता नान्यत्र रूपधर्मतायाः प्रज्ञापारमिता, न वेदना प्रज्ञापारमिता नान्यत्र वेदनाया प्रज्ञापारमिता, न वेदनातथता प्रज्ञापारमिता नान्यत्र वेदनातथतायाः प्रज्ञापारमिता, न वेदनाधर्मता प्रज्ञापारमिता नान्यत्र वेदनाधर्मतायाः प्रज्ञापारमिता, न संज्ञा प्रज्ञापारमिता नान्यत्र संज्ञाया प्रज्ञापारमिता, न संज्ञातथता प्रज्ञापारमिता नान्यत्र संज्ञातथतायाः प्रज्ञापारमिता, न संज्ञाधर्मता प्रज्ञापारमिता नान्यत्र संज्ञाधर्मतायाः प्रज्ञापारमिता, न संस्काराः प्रज्ञापारमिता नान्यत्र संस्कारेभ्यः प्रज्ञापारमिता, न संस्कारतथता प्रज्ञापारमिता नान्यत्र संस्कारतथतायाः प्रज्ञापारमिता, न संस्कारधर्मता प्रज्ञापारमिता नान्यत्र संस्कारधर्मतायाः प्रज्ञापारमिता, न विज्ञानं प्रज्ञापारमिता नान्यत्र विज्ञानात् प्रज्ञापारमिता, न विज्ञानतथता प्रज्ञापारमिता नान्यत्र विज्ञानतथतायाः प्रज्ञापारमिता, न विज्ञानधर्मता प्रज्ञापारमिता नान्यत्र विज्ञानधर्मतायाः प्रज्ञापारमिता. न चक्षुः प्रज्ञापारमिता नान्यत्र चक्षुषः प्रज्ञापारमिता, न चक्षुस्तथता प्रज्ञापारमिता नान्यत्र चक्षुस्तथतायाः प्रज्ञापारमिता, न चक्षुर्धर्मता प्रज्ञापारमिता नान्यत्र चक्षुर्धर्मतायाः प्रज्ञापारमिता, न श्रोत्रं प्रज्ञापारमिता नान्यत्र श्रोत्रात् प्रज्ञापारमिता, न (#<ÁsP_II-3_155>#) श्रोत्रतथता प्रज्ञापारमिता नान्यत्र श्रोत्रतथतायाः प्रज्ञापारमिता, न श्रोत्रधर्मता प्रज्ञापारमिता नान्यत्र श्रोत्रधर्मतायाः प्रज्ञापारमिता, न घ्राणं प्रज्ञापारमिता नान्यत्र घ्राणात् प्रज्ञापारमिता, न घ्राणतथता प्रज्ञापारमिता नान्यत्र घ्राणतथतायाः प्रज्ञापारमिता, न घ्राणधर्मता प्रज्ञापारमिता नान्यत्र घ्राणधर्मतायाः प्रज्ञापारमिता, न जिह्वा प्रज्ञापारमिता नान्यत्र जिह्वायाः प्रज्ञापारमिता, न जिह्वातथता प्रज्ञापारमिता नान्यत्र जिह्वातथतायाः प्रज्ञापारमिता, न जिह्वाधर्मता प्रज्ञापारमिता नान्यत्र जिह्वाधर्मतायाः प्रज्ञापारमिता, न कायः प्रज्ञापारमिता नान्यत्र कायात् प्रज्ञापारमिता, न कायतथता प्रज्ञापारमिता नान्यत्र कायतथतायाः प्रज्ञापारमिता, न कायधर्मता प्रज्ञापारमिता नान्यत्र कायधर्मतायाः प्रज्ञापारमिता, न मनः प्रज्ञापारमिता नान्यत्र मनसः प्रज्ञापारमिता, न मनस्तथता प्रज्ञापारमिता नान्यत्र मनस्तथतायाः प्रज्ञापारमिता, न मनोधर्मता प्रज्ञापारमिता नान्यत्र मनोधर्मतायाः प्रज्ञापारमिता. न रूपं प्रज्ञापारमिता नान्यत्र रूपात् प्रज्ञापारमिता, न रूपतथता प्रज्ञापारमिता नान्यत्र रूपतथतायाः प्रज्ञापारमिता, न रूपधर्मता प्रज्ञापारमिता नान्यत्र रूपधर्मतायाः प्रज्ञापारमिता, न शब्दः प्रज्ञापारमिता नान्यत्र शब्दात् प्रज्ञापारमिता, न शब्दतथता प्रज्ञापारमिता नान्यत्र शब्दतथतायाः प्रज्ञापारमिता, न शब्दधर्मता प्रज्ञापारमिता नान्यत्र शब्दधर्मतायाः प्रज्ञापारमिता, न गन्धः प्रज्ञापारमिता नान्यत्र गन्धात् प्रज्ञापारमिता, न गन्धतथता प्रज्ञापारमिता नान्यत्र गन्धतथतायाः प्रज्ञापारमिता, न गन्धधर्मता प्रज्ञापारमिता नान्यत्र गन्धधर्मतायाः प्रज्ञापारमिता, न रसः प्रज्ञापारमिता नान्यत्र रसात् प्रज्ञापारमिता, न रसतथता प्रज्ञापारमिता नान्यत्र रसतथतायाः प्रज्ञापारमिता, न रसधर्मता प्रज्ञापारमिता नान्यत्र रसधर्मतायाः प्रज्ञापारमिता, न स्पर्शः प्रज्ञापारमिता नान्यत्र स्पर्शात् प्रज्ञापारमिता, न स्पर्शतथता प्रज्ञापारमिता नान्यत्र स्पर्शतथतायाः प्रज्ञापारमिता, न स्पर्शधर्मता प्रज्ञापारमिता नान्यत्र स्पर्शधर्मतायाः प्रज्ञापारमिता, न धर्माः प्रज्ञापारमिता नान्यत्र धर्मेभ्यः प्रज्ञापारमिता, न धर्मतथता प्रज्ञापारमिता नान्यत्र धर्मतथतायः प्रज्ञापारमिता, न धर्मधर्मता प्रज्ञापारमिता नान्यत्र धर्मधर्मतायाः प्रज्ञापारमिता. न चक्षुर्विज्ञानं प्रज्ञापारमिता नान्यत्र चक्षुर्विज्ञानात् प्रज्ञापारमिता, न चक्षुर्विज्ञानतथता प्रज्ञापारमिता नान्यत्र चक्षुर्विज्ञानतथतायाः (#<ÁsP_II-3_156>#) प्रज्ञापारमिता, न चक्षुर्विज्ञानधर्मता प्रज्ञापारमिता नान्यत्र चक्षुर्विज्ञानधर्मतायाः प्रज्ञापारमिता, न श्रोत्रविज्ञानं प्रज्ञापारमिता नान्यत्र श्रोत्रविज्ञानात् प्रज्ञापारमिता, न श्रोत्रविज्ञानतथता प्रज्ञापारमिता नान्यत्र श्रोत्रविज्ञानतथतायाः प्रज्ञापारमिता, न श्रोत्रविज्ञानधर्मता प्रज्ञापारमिता नान्यत्र श्रोत्रविज्ञानधर्मतायाः प्रज्ञापारमिता, न घ्राणविज्ञानं प्रज्ञापारमिता नान्यत्र घ्राणविज्ञानात् प्रज्ञापारमिता, न घ्राणविज्ञानतथता प्रज्ञापारमिता नान्यत्र घ्राणविज्ञानतथतायाः प्रज्ञापारमिता, न घ्राणविज्ञानधर्मता प्रज्ञापारमिता नान्यत्र घ्राणविज्ञानधर्मतायाः प्रज्ञापारमिता, न जिह्वाविज्ञानं प्रज्ञापारमिता नान्यत्र जिह्वाविज्ञानात् प्रज्ञापारमिता, न जिह्वाविज्ञानतथता प्रज्ञापारमिता नान्यत्र जिह्वाविज्ञानतथतायाः प्रज्ञापारमिता, न जिह्वाविज्ञानधर्मता प्रज्ञापारमिता नान्यत्र जिह्वाविज्ञानधर्मतायाः प्रज्ञापारमिता, न कायविज्ञानं प्रज्ञापारमिता नान्यत्र कायविज्ञानात् प्रज्ञापारमिता, न कायविज्ञानतथता प्रज्ञापारमिता नान्यत्र कायविज्ञानतथतायाः प्रज्ञापारमिता, न कायविज्ञानधर्मता प्रज्ञापारमिता नान्यत्र कायविज्ञानधर्मतायाः प्रज्ञापारमिता, न मनोविज्ञानं प्रज्ञापारमिता नान्यत्र मनोविज्ञानात् प्रज्ञापारमिता, न मनोविज्ञानतथता प्रज्ञापारमिता नान्यत्र मनोविज्ञानतथतायाः प्रज्ञापारमिता, न मनोविज्ञानधर्मता प्रज्ञापारमिता नान्यत्र मनोविज्ञानधर्मतायाः प्रज्ञापारमिता. न चक्षुःसंस्पर्शः प्रज्ञापारमिता नान्यत्र चक्षुःसंस्पर्शात् प्रज्ञापारमिता, न चक्षुःसंस्पर्शतथता प्रज्ञापारमिता नान्यत्र चक्षुःसंस्पर्शतथतायाः प्रज्ञापारमिता, न चक्षुःसंस्पर्शधर्मता प्रज्ञापारमिता नान्यत्र चक्षुःसंस्पर्शधर्मतायाः प्रज्ञापारमिता, न श्रोत्रसंस्पर्शः प्रज्ञापारमिता नान्यत्र श्रोत्रसंस्पर्शात् प्रज्ञापारमिता, न श्रोत्रसंस्पर्शतथता प्रज्ञापारमिता नान्यत्र श्रोत्रसंस्पर्शतथतायाः प्रज्ञापारमिता, न श्रोत्रसंस्पर्शधर्मता प्रज्ञापारमिता नान्यत्र श्रोत्रसंस्पर्शधर्मतायाः प्रज्ञापारमिता, न घ्राणसंस्पर्शः प्रज्ञापारमिता नान्यत्र घ्राणसंस्पर्शात् प्रज्ञापारमिता, न घ्राणसंस्पर्शतथता प्रज्ञापारमिता नान्यत्र घ्राणसंस्पर्शतथतायाः प्रज्ञापारमिता, न घ्राणसंस्पर्शधर्मता प्रज्ञापारमिता नान्यत्र घ्राणसंस्पर्शधर्मतायाः प्रज्ञापारमिता, न जिह्वासंस्पर्शः प्रज्ञापारमिता नान्यत्र जिह्वासंस्पर्शात् प्रज्ञापारमिता, न जिह्वासंस्पर्शतथता प्रज्ञापारमिता नान्यत्र जिह्वासंस्पर्शतथतायाः प्रज्ञापारमिता (#<ÁsP_II-3_157>#) न जिह्वासंस्पर्शधर्मता प्रज्ञापारमिता नान्यत्र जिह्वासंस्पर्शधर्मतायाः प्रज्ञापारमिता, न कायसंस्पर्शः प्रज्ञापारमिता नान्यत्र कायसंस्पर्शात् प्रज्ञापारमिता, न कायसंस्पर्शतथता प्रज्ञापारमिता नन्यत्र कायसंस्पर्शतथतायाः प्रज्ञापारमिता, न कायसंस्पर्शधर्मता प्रज्ञापारमिता नान्यत्र कायसंस्पर्शधर्मतायाः प्रज्ञापारमिता, न मनःसंस्पर्शः प्रज्ञापारमिता नान्यत्र मनःसंस्पर्शात् प्रज्ञापारमिता, न मनःसंस्पर्शतथता प्रज्ञापारमिता नान्यत्र मनःसंस्पर्शतथतायाः प्रज्ञापारमिता, न मनःसंस्पर्शधर्मता प्रज्ञापारमिता नान्यत्र मनःसंस्पर्शधर्मतायाः प्रज्ञापारमिता. न चक्षुःसंस्पर्शप्रत्ययवेदना प्रज्ञापारमिता नान्यत्र चक्षुःसंस्पर्शप्रत्ययवेदनायाः प्रज्ञापारमिता, न चक्षुःसंस्पर्शप्रत्ययवेदनातथता प्रज्ञापारमिता नान्यत्र चक्षुःसंस्पर्शप्रत्ययवेदनातथतायाः प्रज्ञापारमिता, न चक्षुःसंस्पर्शप्रत्ययवेदनाधर्मता प्रज्ञापारमिता नान्यत्र चक्षुःसंस्पर्शप्रत्ययवेदनाधर्मतायाः प्रज्ञापारमिता, न श्रोत्रसंस्पर्शप्रत्ययवेदना प्रज्ञापारमिता नान्यत्र श्रोत्रसंस्पर्शप्रत्ययवेदनायाः प्रज्ञापारमिता, न श्रोत्रसंस्पर्शप्रत्ययवेदनातथता प्रज्ञापारमिता नान्यत्र श्रोत्रसंस्पर्शप्रत्ययवेदनातथतायाः प्रज्ञापारमिता, न श्रोत्रसंस्पर्शप्रत्ययवेदनाधर्मता प्रज्ञापारमिता नान्यत्र श्रोत्रसंस्पर्शप्रत्ययवेदनाधर्मतायाः प्रज्ञापारमिता, न घ्राणसंस्पर्शप्रत्ययवेदना प्रज्ञापारमिता नान्यत्र घ्राणसंस्पर्शप्रत्ययवेदनायाः प्रज्ञापारमिता, न घ्राणसंस्पर्शप्रत्ययवेदनातथता प्रज्ञापारमिता नान्यत्र घ्राणसंस्पर्शप्रत्ययवेदनातथतायाः प्रज्ञापारमिता, न घ्राणसंस्पर्शप्रत्ययवेदनाधर्मता प्रज्ञापारमिता नान्यत्र घ्राणसंस्पर्शप्रत्ययवेदनाधर्मतायाः प्रज्ञापारमिता, न जिह्वासंस्पर्शप्रत्ययवेदना प्रज्ञापारमिता नान्यत्र जिह्वासंस्पर्शप्रत्ययवेदनायाः प्रज्ञापारमिता, न जिह्वासंस्पर्शप्रत्ययवेदनातथता प्रज्ञापारमिता नान्यत्र जिह्वासंस्पर्शप्रत्ययवेदनातथतायाः प्रज्ञापारमिता, न जिह्वासंस्पर्शप्रत्ययवेदनाधर्मता प्रज्ञापारमिता नान्यत्र जिह्वासंस्पर्शप्रत्ययवेदनाधर्मतायाः प्रज्ञापारमिता, न कायसंस्पर्शप्रत्ययवेदना प्रज्ञापारमिता नान्यत्र कायसंस्पर्शप्रत्ययवेदनायाः प्रज्ञापारमिता, न कायसंस्पर्शप्रत्ययवेदनातथता प्रज्ञापारमिता नान्यत्र कायसंस्पर्शप्रत्ययवेदनातथतायाः प्रज्ञापारमिता, न कायसंस्पर्शप्रत्ययवेदनाधर्मता (#<ÁsP_II-3_158>#) प्रज्ञापारमिता नान्यत्र कायसंस्पर्शप्रत्ययवेदनाधर्मतायाः प्रज्ञापारमिता, न मनःसंस्पर्शप्रत्ययवेदना प्रज्ञापारमिता नान्यत्र मनःसंस्पर्शप्रत्ययवेदनायाः प्रज्ञापारमिता, न मनःसंस्पर्शप्रत्ययवेदनातथता प्रज्ञापारमिता नान्यत्र मनःसंस्पर्शप्रत्ययवेदनातथतायाः प्रज्ञापारमिता, न मनःसंस्पर्शप्रत्ययवेदनाधर्मता प्रज्ञापारमिता नान्यत्र मनःसंस्पर्शप्रत्ययवेदनाधर्मतायाः प्रज्ञापारमिता. न पृथिवीधातुः प्रज्ञापारमिता नान्यत्र पृथिवीधातोः प्रज्ञापारमिता, न पृथिवीधातुतथता प्रज्ञापारमिता नान्यत्र पृथिवीधातुतथतायाः प्रज्ञापारमिता, न पृथिवीधातुधर्मता प्रज्ञापारमिता नान्यत्र पृथिवीधातुधर्मतायाः प्रज्ञापारमिता, नाब्धातुः प्रज्ञापारमिता नान्यत्राब्धातोः प्रज्ञापारमिता, नाब्धातुतथता प्रज्ञापारमिता नान्यत्राब्धातुतथतायाः प्रज्ञापारमिता, नाब्धातुधर्मता प्रज्ञापारमिता नान्यत्राब्धातुधर्मतायाः प्रज्ञापारमिता, न तेजोधातुः प्रज्ञापारमिता नन्यत्र तेजोधातोः प्रज्ञापारमिता, न तेजोधातुतथता प्रज्ञापारमिता नान्यत्र तेजोधातुतथतायाः प्रज्ञापारमिता, न तेजोधातुधर्मता प्रज्ञापारमिता नान्यत्र तेजोधातुधर्मतायाः प्रज्ञापारमिता, न वारुधातुः प्रज्ञापारमिता नान्यत्र वायुधातोः प्रज्ञापारमिता, न वायुधातुतथता प्रज्ञापारमिता नान्यत्र वायुधातुतथतायाः प्रज्ञापारमिता, न वायुधातुधर्मता प्रज्ञापारमिता नान्यत्र पृथिवीधातुधर्मतायाः प्रज्ञापारमिता, नाकाशधातुः प्रज्ञापारमिता नान्यत्राकाशधातोः प्रज्ञापारमिता, नाकाशधातुतथता प्रज्ञापारमिता नान्यत्राकाशधातुतथतायाः प्रज्ञापारमिता, नाकाशधातुधर्मता प्रज्ञापारमिता नान्यत्राकाशवीधातुधर्मतायाः प्रज्ञापारमिता, न विज्ञानधातुः प्रज्ञापारमिता नान्यत्र विज्ञानधातोः प्रज्ञापारमिता, न विज्ञानधातुतथता प्रज्ञापारमिता नान्यत्र विज्ञानधातुतथतायाः प्रज्ञापारमिता, न विज्ञानधातुधर्मता प्रज्ञापारमिता नान्यत्र विज्ञानधातुधर्मतायाः प्रज्ञापारमिता. नाविद्या प्रज्ञापारमिता नान्यत्राविद्यायाः प्रज्ञापारमिता, नाविद्यातथता प्रज्ञापारमिता नान्यत्राविद्यातथतायाः प्रज्ञापारमिता, नाविद्याधर्मता प्रज्ञापारमिता नान्यत्राविद्याधर्मतायाः प्रज्ञापारमिता, न संस्काराः प्रज्ञापारमिता नान्यत्र संस्कारेभ्यः प्रज्ञापारमिता, न संस्कारतथता प्रज्ञापारमिता नान्यत्र संस्कारतथतायाः प्रज्ञापारमिता, (#<ÁsP_II-3_159>#) न संस्कारधर्मता प्रज्ञापारमिता नान्यत्र संस्कारधर्मतायाः प्रज्ञापारमिता, न विज्ञानं प्रज्ञापारमिता नान्यत्र विज्ञानात् प्रज्ञापारमिता, न विज्ञानतथता प्रज्ञापारमिता नान्यत्र विज्ञानतथतायाः प्रज्ञापारमिता, न विज्ञानधर्मता प्रज्ञापारमिता नान्यत्र विज्ञानधर्मतायाः प्रज्ञापारमिता, न नामरूपं प्रज्ञापारमिता नान्यत्र नामरूपात् प्रज्ञापारमिता, न नामरूपतथता प्रज्ञापारमिता नान्यत्र नामरूपतथतायाः प्रज्ञापारमिता, न नामरूपधर्मता प्रज्ञापारमिता नान्यत्र नामरूपधर्मतायाः प्रज्ञापारमिता, न षडायतनं प्रज्ञापारमिता नान्यत्र षडायतनात् प्रज्ञापारमिता, न षडायतनतथता प्रज्ञापारमिता नान्यत्र षडायतनतथतायाः प्रज्ञापारमिता, न षडायतनधर्मता प्रज्ञापारमिता नान्यत्र षडायतनधर्मतायाः प्रज्ञापारमिता, न स्पर्शः प्रज्ञापारमिता नान्यत्र स्पर्शात् प्रज्ञापारमिता, न स्पर्शतथता प्रज्ञापारमिता नान्यत्र स्पर्शतथतायाः प्रज्ञापारमिता, न स्पर्शधर्मता प्रज्ञापारमिता नान्यत्र स्पर्शधर्मतायाः प्रज्ञापारमिता, न वेदना प्रज्ञापारमिता नान्यत्र वेदनायाः प्रज्ञापारमिता, न वेदनातथता प्रज्ञापारमिता नान्यत्र वेदनातथतायाः प्रज्ञापारमिता, न वेदनाधर्मता प्रज्ञापारमिता नान्यत्र वेदनाधर्मतायां प्रज्ञापारमिता, न तृष्णा प्रज्ञापारमिता नान्यत्र तृष्णायाः प्रज्ञापारमिता, न तृष्णातथता प्रज्ञापारमिता नान्यत्र तृष्णातथतायाः प्रज्ञापारमिता, न तृष्णाधर्मता प्रज्ञापारमिता नान्यत्र तृष्णाधर्मतायाः प्रज्ञापारमिता, नोपादानं प्रज्ञापारमिता नान्यत्र ओपादानात् प्रज्ञापारमिता, नोपादानतथता प्रज्ञापारमिता नान्यत्रोपादानतथतायाः प्रज्ञापारमिता, नोपादानधर्मता प्रज्ञापारमिता नान्यत्रोपादानधर्मतायाः प्रज्ञापारमिता, न भवः प्रज्ञापारमिता नान्यत्र भवात् प्रज्ञापारमिता, न भवतथता प्रज्ञापारमिता नान्यत्र भवतथतायाः प्रज्ञापारमिता, न भवधर्मता प्रज्ञापारमिता नान्यत्र भवधर्मतायां प्रज्ञापारमिता, न जातिः प्रज्ञापारमिता नान्यत्र जातेः प्रज्ञापारमिता, न जातितथता प्रज्ञापारमिता नान्यत्र जातितथतायाः प्रज्ञापारमिता, न जातिधर्मता प्रज्ञापारमिता नान्यत्र जातिधर्मतायाः प्रज्ञापारमिता, न जरामरणं प्रज्ञापारमिता नान्यत्र जरामरणात् प्रज्ञापारमिता, न जरामरणतथता प्रज्ञापारमिता नान्यत्र जरामरणतथतायाः प्रज्ञापारमिता, न जरामरणधर्मता प्रज्ञापारमिता नान्यत्र जरामरणधर्मतायाः प्रज्ञापारमिता. न दानपारमिता प्रज्ञापारमिता नान्यत्र दानपारमितायाः प्रज्ञापारमिता, (#<ÁsP_II-3_160>#) न दानपारमितातथता प्रज्ञापारमिता नान्यत्र दानपारमितातथतायाः प्रज्ञापारमिता, न दानपारमिताधर्मता प्रज्ञापारमिता नान्यत्र दानपारमिताधर्मतायाः प्रज्ञापारमिता, न शीलपारमिता प्रज्ञापारमिता नान्यत्र शीलपारमितायाः प्रज्ञापारमिता, न शीलपारमितातथता प्रज्ञापारमिता नान्यत्र शीलपारमितातथतायाः प्रज्ञापारमिता, न शीलपारमिताधर्मता प्रज्ञापारमिता नान्यत्र शीलपारमिताधर्मतायाः प्रज्ञापारमिता, न क्षान्तिपारमिता प्रज्ञापारमिता नान्यत्र क्षान्तिपारमितायाः प्रज्ञापारमिता, न क्षान्तिपारमितातथता प्रज्ञापारमिता नान्यत्र क्षान्तिपारमितातथतायाः प्रज्ञापारमिता, न क्षान्तिपारमिताधर्मता प्रज्ञापारमिता नान्यत्र क्षान्तिपारमिताधर्मतायाः प्रज्ञापारमिता, न वीर्यपारमिता प्रज्ञापारमिता नान्यत्र वीर्यपारमितायाः प्रज्ञापारमिता, न वीर्यपारमितातथता प्रज्ञापारमिता नान्यत्र वीर्यपारमितातथतायाः प्रज्ञापारमिता, न वीर्यपारमिताधर्मता प्रज्ञापारमिता नान्यत्र वीर्यपारमिताधर्मतायाः प्रज्ञापारमिता, न ध्यानपारमिता प्रज्ञापारमिता नान्यत्र ध्यानपारमितायाः प्रज्ञापारमिता, न ध्यानपारमितातथता प्रज्ञापारमिता नान्यत्र ध्यानपारमितातथतायाः प्रज्ञापारमिता, न ध्यानपारमिताधर्मता प्रज्ञापारमिता नान्यत्र ध्यानपारमिताधर्मतायाः प्रज्ञापारमिता, न प्रज्ञापारमिता प्रज्ञापारमिता नान्यत्र प्रज्ञापारमितायाः प्रज्ञापारमिता, न प्रज्ञापारमितातथता प्रज्ञापारमिता नान्यत्र प्रज्ञापारमितातथतायाः प्रज्ञापारमिता, न प्रज्ञापारमिताधर्मता प्रज्ञापारमिता नान्यत्र प्रज्ञापारमिताधर्मतायाः प्रज्ञापारमिता. नाध्यात्मशून्यता प्रज्ञापारमिता नान्यत्राध्यात्मशून्यतायाः प्रज्ञापारमिता, नाध्यात्मशून्यतातथता प्रज्ञापारमिता नान्यत्राध्यात्मशून्यतातथतायाः प्रज्ञापारमिता, नाध्यात्मशून्यताधर्मता प्रज्ञापारमिता नान्यत्राध्यात्मशून्यताधर्मतायाः प्रज्ञापारमिता, न बहिर्धाशून्यता प्रज्ञापारमिता नान्यत्र बहिर्धाशून्यतायाः प्रज्ञापारमिता, न बहिर्धाशून्यतातथता प्रज्ञापारमिता नान्यत्र बहिर्धाशून्यतातथतायाः प्रज्ञापारमिता, न बहिर्धाशून्यताधर्मता प्रज्ञापारमिता नान्यत्र बहिर्धाशून्यताधर्मतायाः प्रज्ञापारमिता, नाध्यात्मबहिर्धाशून्यता प्रज्ञापारमिता नान्यत्राध्यात्मबहिर्धाशून्यतायाः प्रज्ञापारमिता, नाध्यात्मबहिर्धाशून्यतातथता प्रज्ञापारमिता नान्यत्राध्यात्मबहिर्धाशून्यतातथतायाः प्रज्ञापारमिता, नाध्यात्मबहिर्धाशून्यताधर्मता प्रज्ञापारमिता नान्यत्राध्यात्मबहिर्धाशून्यताधर्मतायाः (#<ÁsP_II-3_161>#) प्रज्ञापारमिता, न शून्यतासून्यता प्रज्ञापारमिता नान्यत्र शून्यताशून्यतायाः प्रज्ञापारमिता, न शून्यताशून्यतातथता प्रज्ञापारमिता नान्यत्र शून्यताशून्यतातथतायाः प्रज्ञापारमिता, न शून्यताशून्यताधर्मता प्रज्ञापारमिता नान्यत्र शून्यताशून्यताधर्मतायाः प्रज्ञापारमिता, न महाशून्यता प्रज्ञापारमिता नान्यत्र महाशून्यतायाः प्रज्ञापारमिता, न महाशून्यतातथता प्रज्ञापारमिता नान्यत्र महाशून्यतातथतायाः प्रज्ञापारमिता, न महाशून्यताधर्मता प्रज्ञापारमिता नान्यत्र महाशून्यताधर्मतायाः प्रज्ञापारमिता, न परमार्थशून्यता प्रज्ञापारमिता नान्यत्र परमार्थशून्यतायाः प्रज्ञापारमिता, न परमार्थशून्यतातथता प्रज्ञापारमिता नान्यत्र परमार्थशून्यतातथतायाः प्रज्ञापारमिता, न परमार्थशून्यताधर्मता प्रज्ञापारमिता नान्यत्र परमार्थशून्यताधर्मतायाः प्रज्ञापारमिता, न संस्कृतशून्यता प्रज्ञापारमिता नान्यत्र संस्कृतशून्यतायाः प्रज्ञापारमिता, न संस्कृतशून्यतातथता प्रज्ञापारमिता नान्यत्र संस्कृतशून्यतातथतायाः प्रज्ञापारमिता, न संस्कृतशून्यताधर्मता प्रज्ञापारमिता नान्यत्र संस्कृतशून्यताधर्मतायाः प्रज्ञापारमिता, नासंस्कृतशून्यता प्रज्ञापारमिता नान्यत्रासंस्कृतशून्यतायाः प्रज्ञापारमिता, नासंस्कृतशून्यतातथता प्रज्ञापारमिता नान्यत्रासंस्कृतशून्यतातथतायाः प्रज्ञापारमिता, नासंस्कृतशून्यताधर्मता प्रज्ञापारमिता नान्यत्रासंस्कृतशून्यताधर्मतायाः प्रज्ञापारमिता, नात्यन्तशून्यता प्रज्ञापारमिता नान्यत्रात्यन्तशून्यतायाः प्रज्ञापारमिता, नात्यन्तशून्यतातथता प्रज्ञापारमिता नान्यत्रात्यन्तशून्यतातथतायाः प्रज्ञापारमिता, नात्यन्तशून्यताधर्मता प्रज्ञापारमिता नान्यत्रात्यन्तशून्यताधर्मतायाः प्रज्ञापारमिता, नानवराग्रशून्यता प्रज्ञापारमिता नान्यत्रानवराग्रशून्यतायाः प्रज्ञापारमिता, नानवराग्रशून्यतातथता प्रज्ञापारमिता नान्यत्रानवराग्रशून्यतातथतायाः प्रज्ञापारमिता, नानवराग्रशून्यताधर्मता प्रज्ञापारमिता नान्यत्रानवराग्रशून्यताधर्मतायाः प्रज्ञापारमिता, नानवकारशून्यता प्रज्ञापारमिता नान्यत्रानवकारशून्यतायाः प्रज्ञापारमिता, नानवकारशून्यतातथता प्रज्ञापारमिता नान्यत्रानवकारशून्यतातथतायाः प्रज्ञापारमिता, नानवकारशून्यताधर्मता प्रज्ञापारमिता नान्यत्रानवकारशून्यताधर्मतायाः प्रज्ञापारमिता, न प्रकृतिशून्यता प्रज्ञापारमिता नान्यत्र प्रकृतिशून्यतायाः प्रज्ञापारमिता, (#<ÁsP_II-3_162>#) न प्रकृतिशून्यतातथता प्रज्ञापारमिता नान्यत्र प्रकृतिशून्यतातथतायाः प्रज्ञापारमिता, न प्रकृतिशून्यताधर्मता प्रज्ञापारमिता नान्यत्र प्रकृतिशून्यताधर्मतायाः प्रज्ञापारमिता, न सर्वधर्मशून्यता प्रज्ञापारमिता नान्यत्र सर्वधर्मशून्यतायाः प्रज्ञापारमिता, न सर्वधर्मशून्यतातथता प्रज्ञापारमिता नान्यत्र सर्वधर्मशून्यतातथतायाः प्रज्ञापारमिता, न सर्वधर्मशून्यताधर्मता प्रज्ञापारमिता नान्यत्र सर्वधर्मशून्यताधर्मतायाः प्रज्ञापारमिता, न स्वलक्षणशून्यता प्रज्ञापारमिता नान्यत्र स्वलक्षणशून्यतायाः प्रज्ञापारमिता, न स्वलक्षणशून्यतातथता प्रज्ञापारमिता नान्यत्र स्वलक्षणशून्यतातथतायाः प्रज्ञापारमिता, न स्वलक्षणशून्यताधर्मता प्रज्ञापारमिता नान्यत्र स्वलक्षणशून्यताधर्मतायाः प्रज्ञापारमिता, नानुपलम्भशून्यता प्रज्ञापारमिता नान्यत्रानुपलम्भशून्यतायाः प्रज्ञापारमिता, नानुपलम्भशून्यतातथता प्रज्ञापारमिता नान्यत्रानुपलम्भशून्यतातथतायाः प्रज्ञापारमिता, नानुपलम्भशून्यताधर्मता प्रज्ञापारमिता नान्यत्रानुपलम्भशून्यताधर्मतायाः प्रज्ञापारमिता, नाभावशून्यता प्रज्ञापारमिता नान्यत्राभावशून्यतायाः प्रज्ञापारमिता, नाभावशून्यतातथता प्रज्ञापारमिता नान्यत्राभावशून्यतातथतायाः प्रज्ञापारमिता, नाभावशून्यताधर्मता प्रज्ञापारमिता नान्यत्राभावशून्यताधर्मतायाः प्रज्ञापारमिता, न स्वभावशून्यता प्रज्ञापारमिता नान्यत्र स्वभावशून्यतायाः प्रज्ञापारमिता, न स्वभावशून्यतातथता प्रज्ञापारमिता नान्यत्र स्वभावशून्यतातथतायाः प्रज्ञापारमिता, न स्वभावशून्यताधर्मता प्रज्ञापारमिता नान्यत्र स्वभावशून्यताधर्मतायाः प्रज्ञापारमिता, नाभावस्वभावशून्यता प्रज्ञापारमिता नान्यत्राभावस्वभावशून्यतायाः प्रज्ञापारमिता, नाभावस्वभावशून्यतातथता प्रज्ञापारमिता नान्यत्राभावस्वभावशून्यतातथतायाः प्रज्ञापारमिता, नाभावस्वभावशून्यताधर्मता प्रज्ञापारमिता नान्यत्राभावस्वभावशून्यताधर्मतायाः प्रज्ञापारमिता. न स्मृत्युपस्थानानि प्रज्ञापारमिता नान्यत्र स्मृत्युपस्थानेभ्यः प्रज्ञापारमिता, न स्मृत्युपस्थानतथता प्रज्ञापारमिता नान्यत्र स्मृत्युपस्थानतथतायाः (#<ÁsP_II-3_163>#) प्रज्ञापारमिता, न स्मृत्युपस्थानधर्मता प्रज्ञापारमिता नान्यत्र स्मृत्युपस्थानधर्मतायाः प्रज्ञापारमिता, न सम्यक्प्रहाणानि प्रज्ञापारमिता नान्यत्र सम्यक्प्रहाणेभ्यः प्रज्ञापारमिता, न सम्यक्प्रहाणतथता प्रज्ञापारमिता नान्यत्र सम्यक्प्रहाणतथतायाः प्रज्ञापारमिता, न सम्यक्प्रहाणधर्मता प्रज्ञापारमिता नान्यत्र सम्यक्प्रहाणधर्मतायाः प्रज्ञापारमिता, नर्द्धिपादाः प्रज्ञापारमिता नान्यत्रर्द्धिपादेभ्यः प्रज्ञापारमिता, नर्द्धिपादतथता प्रज्ञापारमिता नान्यत्रर्द्धिपादतथतायाः प्रज्ञापारमिता, नर्द्धिपादधर्मता प्रज्ञापारमिता नान्यत्रर्द्धिपादहर्मतायाः प्रज्ञापारमिता, नेन्द्रियाणि प्रज्ञापारमिता नान्यत्रेन्द्रियेभ्यः प्रज्ञापारमिता, नेन्द्रियतथता प्रज्ञापारमिता नान्यत्रेन्द्रियतथतायाः प्रज्ञापारमिता, नेन्द्रियधर्मता प्रज्ञापारमिता नान्यत्रेन्द्रियधर्मतायाः प्रज्ञापारमिता, न बलानि प्रज्ञापारमिता नान्यत्र बलेभ्यः प्रज्ञापारमिता, न बलतथता प्रज्ञापारमिता नान्यत्र बलतथतायाः प्रज्ञापारमिता, न बलधर्मता प्रज्ञापारमिता नान्यत्र बलधर्मतायाः प्रज्ञापारमिता, न बोध्यङ्गानि प्रज्ञापारमिता नान्यत्र बोध्यङ्गेभ्यः प्रज्ञापारमिता, न बोध्यङ्गतथता प्रज्ञापारमिता नान्यत्र बोध्यङ्गतथतायाः प्रज्ञापारमिता, न बोध्यङ्गधर्मता प्रज्ञापारमिता नान्यत्र बोध्यङ्गधर्मतायाः प्रज्ञापारमिता, nÃryëÂÃÇgamÃrga÷ प्रज्ञापारमिता nÃnyatrÃryëÂÃÇgamÃrgÃt प्रज्ञापारमिता, nÃryëÂÃÇgamÃrgatathatà प्रज्ञापारमिता nÃnyatrÃryëÂÃÇgamÃrgatathatÃyÃ÷ प्रज्ञापारमिता, nÃryëÂÃÇgamÃrgadharmatà प्रज्ञापारमिता nÃnyatrÃryëÂÃÇgamÃrgadharmatÃyÃ÷ प्रज्ञापारमिता, नार्यसत्यानि प्रज्ञापारमिता नान्यत्रार्यसत्येभ्यः प्रज्ञापारमिता, नार्यसत्यतथता प्रज्ञापारमिता नान्यत्रार्यसत्यतथतायाः प्रज्ञापारमिता, नार्यसत्यधर्मता प्रज्ञापारमिता नान्यत्रार्यसत्यधर्मतायाः प्रज्ञापारमिता, न ध्यानानि प्रज्ञापारमिता नान्यत्र ध्यानेभ्यः प्रज्ञापारमिता, न ध्यानतथता प्रज्ञापारमिता नान्यत्र ध्यानतथतायाः प्रज्ञापारमिता, न ध्यानधर्मता प्रज्ञापारमिता नान्यत्र ध्यानधर्मतायाः प्रज्ञापारमिता, नाप्रमाणानि प्रज्ञापारमिता नान्यत्राप्रमाणेभ्यः प्रज्ञापारमिता, (#<ÁsP_II-3_164>#) नाप्रमाणतथता प्रज्ञापारमिता नान्यत्राप्रमाणतथतायाः प्रज्ञापारमिता, नाप्रमाणधर्मता प्रज्ञापारमिता नान्यत्राप्रमाणधर्मतायाः प्रज्ञापारमिता, नारूप्यसमापत्तयः प्रज्ञापारमिता नान्यत्रारूप्यसमापत्तिभ्यः प्रज्ञापारमिता, नारूप्यसमापत्तितथता प्रज्ञापारमिता नान्यत्रारूप्यसमापत्तितथतायाः प्रज्ञापारमिता, नारूप्यसमापत्तिधर्मता प्रज्ञापारमिता नान्यत्रारूप्यसमापत्तिधर्मतायाः प्रज्ञापारमिता, न विमोक्षाः प्रज्ञापारमिता नान्यत्र विमोक्षेभ्यः प्रज्ञापारमिता, न विमोक्षतथता प्रज्ञापारमिता नान्यत्र विमोक्षतथतायाः प्रज्ञापारमिता, न विमोक्षधर्मता प्रज्ञापारमिता नान्यत्र विमोक्षधर्मतायाः प्रज्ञापारमिता, नानुपूर्वविहारसमापत्तयः प्रज्ञापारमिता नान्यत्रानुपूर्वविहारसमापत्तिभ्यः प्रज्ञापारमिता, नानुपूर्वविहारसमापत्तितथता प्रज्ञापारमिता नान्यत्रानुपूर्वविहारसमापत्तितथतायाः प्रज्ञापारमिता, नानुपूर्वविहारसमापत्तिधर्मता प्रज्ञापारमिता नान्यत्रानुपूर्वविहारसमापत्तिधर्मतायाः प्रज्ञापारमिता, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञापारमिता नान्यत्र शून्यतानिमित्ताप्रणिहितविमोक्षमुखेभ्यः प्रज्ञापारमिता, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखतथता प्रज्ञापारमिता नान्यत्र शून्यतानिमित्ताप्रणिहितविमोक्षमुखतथतायाः प्रज्ञापारमिता, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखधर्मता प्रज्ञापारमिता नान्यत्र शून्यतानिमित्ताप्रणिहितविमोक्षमुखधर्मतायाः प्रज्ञापारमिता, नाभिज्ञाः प्रज्ञापारमिता नान्यत्राभिज्ञायाः प्रज्ञापारमिता, नाभिज्ञातथता प्रज्ञापारमिता नान्यत्राभिज्ञातथतायाः प्रज्ञापारमिता, नाभिज्ञाधर्मता प्रज्ञापारमिता नान्यत्राभिज्ञाधर्मतायाः प्रज्ञापाइअमिता, न समाधयः प्रज्ञापारमिता नान्यत्र समाधिभ्यः प्रज्ञापारमिता, न समाधितथता प्रज्ञापारमिता नान्यत्र समाधितथतायाः प्रज्ञापारमिता, न समाधिधर्मता प्रज्ञापारमिता नान्यत्र समाधिधर्मतायाः प्रज्ञापारमिता, न धारणीमुखानि प्रज्ञापारमिता नान्यत्र धारणीमुखेभ्यः प्रज्ञापारमिता, न धारणीमुखतथता प्रज्ञापारमिता नान्यत्र धारणीमुखतथतायाः प्रज्ञापारमिता, न धारणीमुखधर्मता प्रज्ञापारमिता नान्यत्र धारणीमुखधर्मतायाः प्रज्ञापारमिता, (#<ÁsP_II-3_165>#) न तथागतबलानि प्रज्ञापारमिता नान्यत्र तथागतबलेभ्यः प्रज्ञापारमिता, न तथागतबलतथता प्रज्ञापारमिता नान्यत्र तथागतबलतथतायाः प्रज्ञापारमिता, न तथागतबलधर्मता प्रज्ञापारमिता नान्यत्र तथागतबलधर्मतायाः प्रज्ञापारमिता, न वैशारद्यानि प्रज्ञापारमिता नान्यत्र वैशारद्येभ्यः प्रज्ञापारमिता, न वैशारद्यतथता प्रज्ञापारमिता नान्यत्र वैशारद्यतथतायाः प्रज्ञापारमिता, न वैशारद्यधर्मता प्रज्ञापारमिता नान्यत्र वैशारद्यधर्मतायाः प्रज्ञापारमिता, न प्रतिसंविदः प्रज्ञापारमिता नान्यत्र प्रतिसंविद्भ्यः प्रज्ञापारमिता, न प्रतिसंवित्तथता प्रज्ञापारमिता नान्यत्र प्रतिसंवित्तथतायाः प्रज्ञापारमिता, न प्रतिसंविद्धर्मता प्रज्ञापारमिता नान्यत्र प्रतिसंविद्धर्मतायाः प्रज्ञापारमिता, न महामैत्री प्रज्ञापारमिता नान्यत्र महामैत्र्याः प्रज्ञापारमिता, न महामैत्रीतथता प्रज्ञापारमिता नान्यत्र महामैत्रीतथतायाः प्रज्ञापारमिता, न महामैत्रीधर्मता प्रज्ञापारमिता नान्यत्र महामैत्रीधर्मतायाः प्रज्ञापारमिता, न महाकरुणा प्रज्ञापारमिता नान्यत्र महाकरुणायाः प्रज्ञापारमिता, न महाकरुणातथता प्रज्ञापारमिता नान्यत्र महाकरुणातथतायाः प्रज्ञापारमिता, न महाकरुणाधर्मता प्रज्ञापारमिता नान्यत्र महाकरुणाधर्मतायाः प्रज्ञापारमिता, नावेणिकबुद्धधर्माः प्रज्ञापारमिता नान्यत्रावेणिकबुद्धधर्मेभ्यः प्रज्ञापारमिता, नावेणिकबुद्धधर्मतथता प्रज्ञापारमिता नान्यत्रावेणिकबुद्धधर्मतथतायाः प्रज्ञापारमिता, नावेणिकबुद्धधर्मधर्मता प्रज्ञापारमिता नान्यत्रावेणिकबुद्धधर्मधर्मतायाः प्रज्ञापारमिता, न सर्वज्ञता प्रज्ञापारमिता नान्यत्र सर्वज्ञतायाः प्रज्ञापारमिता, न सर्वज्ञतातथता प्रज्ञापारमिता नान्यत्र सर्वज्ञतातथतायाः प्रज्ञापारमिता, न सर्वज्ञताधर्मता प्रज्ञापारमिता नान्यत्र सर्वज्ञताधर्मतायाः प्रज्ञापारमिता, न मार्गाकारज्ञता प्रज्ञापारमिता नान्यत्र मार्गाकारज्ञतायाः प्रज्ञापारमिता, न मार्गाकारज्ञतातथता प्रज्ञापारमिता नान्यत्र मार्गाकारज्ञतातथतायाः प्रज्ञापारमिता, न मार्गाकारज्ञताधर्मता प्रज्ञापारमिता नान्यत्र मार्गाकारज्ञताधर्मतायाः प्रज्ञापारमिता, न सर्वाकारज्ञता प्रज्ञापारमिता नान्यत्र सर्वाकारज्ञतायाः प्रज्ञापारमिता, (#<ÁsP_II-3_166>#) न सर्वाकारज्ञतातथता प्रज्ञापारमिता नान्यत्र सर्वाकारज्ञतातथतायाः प्रज्ञापारमिता, न सर्वाकारज्ञताधर्मता प्रज्ञापारमिता नान्यत्र सर्वाकारज्ञताधर्मतायाः प्रज्ञापारमिता. तत् कस्य हेतोः? तथा हि कौशिक सर्व एते धर्मा न संविद्यन्ते नोपलभ्यन्ते. एवं सर्वधर्मेष्व् असंविद्यमानेष्व् अनुपलम्भमानेषु न रूपं प्रज्ञापारमिता नान्यत्र रूपात् प्रज्ञापारमिता, न रूपतथता प्रज्ञापारमिता नान्यत्र रूपतथतायाः प्रज्ञापारमिता, न रूपधर्मता प्रज्ञापारमिता नान्यत्र रूपधर्मतायाः प्रज्ञापारमिता, न वेदना प्रज्ञापारमिता नान्यत्र वेदनाया प्रज्ञापारमिता, न वेदनातथता प्रज्ञापारमिता नान्यत्र वेदनातथतायाः प्रज्ञापारमिता, न वेदनाधर्मता प्रज्ञापारमिता नान्यत्र वेदनाधर्मतायाः प्रज्ञापारमिता, न संज्ञा प्रज्ञापारमिता नान्यत्र संज्ञाया प्रज्ञापारमिता, न संज्ञातथता प्रज्ञापारमिता नान्यत्र संज्ञातथतायाः प्रज्ञापारमिता, न संज्ञाधर्मता प्रज्ञापारमिता नान्यत्र संज्ञाधर्मतायाः प्रज्ञापारमिता, न संस्काराः प्रज्ञापारमिता नान्यत्र संस्कारेभ्यः प्रज्ञापारमिता, न संस्कारतथता प्रज्ञापारमिता नान्यत्र संस्कारतथतायाः प्रज्ञापारमिता, न संस्कारधर्मता प्रज्ञापारमिता नान्यत्र संस्कारधर्मतायाः प्रज्ञापारमिता, न विज्ञानं प्रज्ञापारमिता नान्यत्र विज्ञानात् प्रज्ञापारमिता, न विज्ञानतथता प्रज्ञापारमिता नान्यत्र विज्ञानतथतायाः प्रज्ञापारमिता, न विज्ञानधर्मता प्रज्ञापारमिता नान्यत्र विज्ञानधर्मतायाः प्रज्ञापारमिता. न चक्षुः प्रज्ञापारमिता नान्यत्र चक्षुषः प्रज्ञापारमिता, न चक्षुस्तथता प्रज्ञापारमिता नान्यत्र चक्षुस्तथतायाः प्रज्ञापारमिता, न चक्षुर्धर्मता प्रज्ञापारमिता नान्यत्र चक्षुर्धर्मतायाः प्रज्ञापारमिता, न श्रोत्रं प्रज्ञापारमिता नान्यत्र श्रोत्रात् प्रज्ञापारमिता, न श्रोत्रतथता प्रज्ञापारमिता नान्यत्र श्रोत्रतथतायाः प्रज्ञापारमिता, न श्रोत्रधर्मता प्रज्ञापारमिता नान्यत्र श्रोत्रधर्मतायाः प्रज्ञापारमिता, न घ्राणं प्रज्ञापारमिता नान्यत्र घ्राणात् प्रज्ञापारमिता, न घ्राणतथता प्रज्ञापारमिता नान्यत्र घ्राणतथतायाः प्रज्ञापारमिता, न घ्राणधर्मता प्रज्ञापारमिता नान्यत्र घ्राणधर्मतायाः प्रज्ञापारमिता, न जिह्वा प्रज्ञापारमिता नान्यत्र जिह्वायाः प्रज्ञापारमिता, न जिह्वातथता प्रज्ञापारमिता नान्यत्र जिह्वातथतायाः प्रज्ञापारमिता, (#<ÁsP_II-3_167>#) न जिह्वाधर्मता प्रज्ञापारमिता नान्यत्र जिह्वाधर्मतायाः प्रज्ञापारमिता, न कायः प्रज्ञापारमिता नान्यत्र कायात् प्रज्ञापारमिता, न कायतथता प्रज्ञापारमिता नान्यत्र कायतथतायाः प्रज्ञापारमिता, न कायधर्मता प्रज्ञापारमिता नान्यत्र कायधर्मतायाः प्रज्ञापारमिता, न मनः प्रज्ञापारमिता नान्यत्र मनसः प्रज्ञापारमिता, न मनस्तथता प्रज्ञापारमिता नान्यत्र मनस्तथतायाः प्रज्ञापारमिता, न मनोधर्मता प्रज्ञापारमिता नान्यत्र मनोधर्मतायाः प्रज्ञापारमिता. न रूपं प्रज्ञापारमिता नान्यत्र रूपात् प्रज्ञापारमिता, न रूपतथता प्रज्ञापारमिता नान्यत्र रूपतथतायाः प्रज्ञापारमिता, न रूपधर्मता प्रज्ञापारमिता नान्यत्र रूपधर्मतायाः प्रज्ञापारमिता, न शब्दः प्रज्ञापारमिता नान्यत्र शब्दात् प्रज्ञापारमिता, न शब्दतथता प्रज्ञापारमिता नान्यत्र शब्दतथतायाः प्रज्ञापारमिता, न शब्दधर्मता प्रज्ञापारमिता नान्यत्र शब्दधर्मतायाः प्रज्ञापारमिता, न गन्धः प्रज्ञापारमिता नान्यत्र गन्धात् प्रज्ञापारमिता, न गन्धतथता प्रज्ञापारमिता नान्यत्र गन्धतथतायाः प्रज्ञापारमिता, न गन्धधर्मता प्रज्ञापारमिता नान्यत्र गन्धधर्मतायाः प्रज्ञापारमिता, न रसः प्रज्ञापारमिता नान्यत्र रसात् प्रज्ञापारमिता, न रसतथता प्रज्ञापारमिता नान्यत्र रसतथतायाः प्रज्ञापारमिता, न रसधर्मता प्रज्ञापारमिता नान्यत्र रसधर्मतायाः प्रज्ञापारमिता, न स्पर्शः प्रज्ञापारमिता नान्यत्र स्पर्शात् प्रज्ञापारमिता, न स्पर्शतथता प्रज्ञापारमिता नान्यत्र स्पर्शतथतायाः प्रज्ञापारमिता, न स्पर्शधर्मता प्रज्ञापारमिता नान्यत्र स्पर्शधर्मतायाः प्रज्ञापारमिता, न धर्माः प्रज्ञापारमिता नान्यत्र धर्मेभ्यः प्रज्ञापारमिता, न धर्मतथता प्रज्ञापारमिता नान्यत्र धर्मतथतायाः प्रज्ञापारमिता, न धर्मधर्मता प्रज्ञापारमिता नान्यत्र धर्मधर्मतायाः प्रज्ञापारमिता. न चक्षुर्विज्ञानं प्रज्ञापारमिता नान्यत्र चक्षुर्विज्ञानात् प्रज्ञापारमिता, न चक्षुर्विज्ञानतथता प्रज्ञापारमिता नान्यत्र चक्षुर्विज्ञानतथतायाः प्रज्ञापारमिता, न चक्षुर्विज्ञानधर्मता प्रज्ञापारमिता नान्यत्र चक्षुर्विज्ञानधर्मतायः प्रज्ञापारमिता, न श्रोत्रविज्ञानं प्रज्ञापारमिता नान्यत्र श्रोत्रविज्ञानात् प्रज्ञापारमिता, न श्रोत्रविज्ञानतथता प्रज्ञापारमिता नान्यत्र श्रोत्रविज्ञानतथतायाः प्रज्ञापारमिता, न श्रोत्रविज्ञानधर्मता प्रज्ञापारमिता नान्यत्र श्रोत्रविज्ञानधर्मतायाः प्रज्ञापारमिता, न घ्राणविज्ञानं प्रज्ञापारमिता नान्यत्र घ्राणविज्ञानात् प्रज्ञापारमिता, न घ्राणविज्ञानतथता प्रज्ञापारमिता नान्यत्र (#<ÁsP_II-3_168>#) घ्राणविज्ञानतथतायाः प्रज्ञापारमिता, न घ्राणविज्ञानधर्मता प्रज्ञापारमिता नान्यत्र घ्राणविज्ञानधर्मतायाः प्रज्ञापारमिता, न जिह्वाविज्ञानं प्रज्ञापारमिता नान्यत्र जिह्वाविज्ञानात् प्रज्ञापारमिता, न जिह्वाविज्ञानतथता प्रज्ञापारमिता नान्यत्र जिह्वाविज्ञानतथतायाः प्रज्ञापारमिता, न जिह्वाविज्ञानधर्मता प्रज्ञापारमिता नान्यत्र जिह्वाविज्ञानधर्मतायाः प्रज्ञापारमिता, न कायविज्ञानं प्रज्ञापारमिता नान्यत्र कायविज्ञानात् प्रज्ञापारमिता, न कायविज्ञानतथता प्रज्ञापारमिता नान्यत्र कायविज्ञानतथतायाः प्रज्ञापारमिता, न कायविज्ञानधर्मता प्रज्ञापारमिता नान्यत्र कायविज्ञानधर्मतायाः प्रज्ञापारमिता, न मनोविज्ञानं प्रज्ञापारमिता नान्यत्र मनोविज्ञानात् प्रज्ञापारमिता, न मनोविज्ञानतथता प्रज्ञापारमिता नान्यत्र मनोविज्ञानतथतायाः प्रज्ञापारमिता, न मनोविज्ञानधर्मता प्रज्ञापारमिता नान्यत्र मनोविज्ञानधर्मतायाः प्रज्ञापारमिता. न चक्षुःसंस्पर्शः प्रज्ञापारमिता नान्यत्र चक्षुःसंस्पर्शात् प्रज्ञापारमिता, न चक्षुःसंस्पर्शतथता प्रज्ञापारमिता नान्यत्र चक्षुःसंस्पर्शतथतायाः प्रज्ञापारमिता, न चक्षुःसंस्पर्शधर्मता प्रज्ञापारमिता नान्यत्र चक्षुःसंस्पर्शधर्मतायाः प्रज्ञापारमिता, न श्रोत्रसंस्पर्शः प्रज्ञापारमिता नान्यत्र श्रोत्रसंस्पर्शात् प्रज्ञापारमिता, न श्रोत्रसंस्पर्शतथता प्रज्ञापारमिता नान्यत्र श्रोत्रसंस्पर्शतथतायाः प्रज्ञापारमिता, न श्रोत्रसंस्पर्शधर्मता प्रज्ञापारमिता नान्यत्र श्रोत्रसंस्पर्शधर्मतायाः प्रज्ञापारमिता, न घ्राणसंस्पर्शः प्रज्ञापारमिता नान्यत्र घ्राणसंस्पर्शात् प्रज्ञापारमिता, न घ्राणसंस्पर्शतथता प्रज्ञापारमिता नान्यत्र घ्राणसंस्पर्शतथतायाः प्रज्ञापारमिता, न घ्राणसंस्पर्शधर्मता प्रज्ञापारमिता नान्यत्र घ्राणसंस्पर्शधर्मतायाः प्रज्ञापारमिता, न जिह्वासंस्पर्शः प्रज्ञापारमिता नान्यत्र जिह्वासंस्पर्शात् प्रज्ञापारमिता, न जिह्वासंस्पर्शतथता प्रज्ञापारमिता नान्यत्र जिह्वासंस्पर्शतथतायाः प्रज्ञापारमिता, न जिह्वासंस्पर्शधर्मता प्रज्ञापारमिता नान्यत्र जिह्वासंस्पर्शधर्मतायाः प्रज्ञापारमिता, न कायसंस्पर्शः प्रज्ञापारमिता नान्यत्र कायसंस्पर्शात् प्रज्ञापारमिता, न कायसंस्पर्शतथता प्रज्ञापारमिता नान्यत्र कायसंस्पर्शतथतायाः प्रज्ञापारमिता, न कायसंस्पर्शधर्मता प्रज्ञापारमिता नान्यत्र कायसंस्पर्शधर्मतायाः प्रज्ञापारमिता, न मनःसंस्पर्शः प्रज्ञापारमिता नान्यत्र मनःसंस्पर्शात् प्रज्ञापारमिता, न मनःसंस्पर्शतथता प्रज्ञापारमिता (#<ÁsP_II-3_169>#) नान्यत्र मनःसंस्पर्शतथतायाः प्रज्ञापारमिता, न मनःसंस्पर्शधर्मता प्रज्ञापारमिता नान्यत्र मनःसंस्पर्शधर्मतायाः प्रज्ञापारमिता. न चक्षुःसंस्पर्शप्रत्ययवेदना प्रज्ञापारमिता नान्यत्र चक्षुःसंस्पर्शप्रत्ययवेदनायाः प्रज्ञापारमिता, न चक्षुःसंस्पर्शप्रत्ययवेदनातथता प्रज्ञापारमिता नान्यत्र चक्षुःसंस्पर्शप्रत्ययवेदनातथतायाः प्रज्ञापारमिता, न चक्षुःसंस्पर्शप्रत्ययवेदनाधर्मता प्रज्ञापारमिता नान्यत्र चक्षुःसंस्पर्शप्रत्ययवेदनाधर्मतायाः प्रज्ञापारमिता, न श्रोत्रसंस्पर्शप्रत्ययवेदना प्रज्ञापारमिता नान्यत्र श्रोत्रसंस्पर्शप्रत्ययवेदनायाः प्रज्ञापारमिता, न श्रोत्रसंस्पर्शप्रत्ययवेदनातथता प्रज्ञापारमिता नान्यत्र श्रोत्रसंस्पर्शप्रत्ययवेदनातथतायाः प्रज्ञापारमिता, न श्रोत्रसंस्पर्शप्रत्ययवेदनाधर्मता प्रज्ञापारमिता नान्यत्र श्रोत्रसंस्पर्शप्रत्ययवेदनाधर्मतायाः प्रज्ञापारमिता, न घ्राणसंस्पर्शप्रत्ययवेदना प्रज्ञापारमिता नान्यत्र घ्राणसंस्पर्शप्रत्ययवेदनायाः प्रज्ञापारमिता, न घ्राणसंस्पर्शप्रत्ययवेदनातथता प्रज्ञापारमिता नान्यत्र घ्राणसंस्पर्शप्रत्ययवेदनातथतायाः प्रज्ञापारमिता, न घ्राणसंस्पर्शप्रत्ययवेदनाधर्मता प्रज्ञापारमिता नान्यत्र घ्राणसंस्पर्शप्रत्ययवेदनाधर्मतायाः प्रज्ञापारमिता, न जिह्वासंस्पर्शप्रत्ययवेदना प्रज्ञापारमिता नान्यत्र जिह्वासंस्पर्शप्रत्ययवेदनायाः प्रज्ञापारमिता, न जिह्वासंस्पर्शप्रत्ययवेदनातथता प्रज्ञापारमिता नान्यत्र जिह्वासंस्पर्शप्रत्ययवेदनातथतायाः प्रज्ञापारमिता, न जिह्वासंस्पर्शप्रत्ययवेदनाधर्मता प्रज्ञापारमिता नान्यत्र जिह्वासंस्पर्शप्रत्ययवेदनाधर्मतायाः प्रज्ञापारमिता, न कायसंस्पर्शप्रत्ययवेदना प्रज्ञापारमिता नान्यत्र कायसंस्पर्शप्रत्ययवेदनायाः प्रज्ञापारमिता, न कायसंस्पर्शप्रत्ययवेदनातथता प्रज्ञापारमिता नान्यत्र कायसंस्पर्शप्रत्ययवेदनातथतायाः प्रज्ञापारमिता, न कायसंस्पर्शप्रत्ययवेदनाधर्मता प्रज्ञापारमिता नान्यत्र कायसंस्पर्शप्रत्ययवेदनाधर्मतायाः प्रज्ञापारमिता, न मनःसंस्पर्शप्रत्ययवेदना प्रज्ञापारमिता नान्यत्र मनःसंस्पर्शप्रत्ययवेदनायाः प्रज्ञापारमिता, न मनःसंस्पर्शप्रत्ययवेदनातथता प्रज्ञापारमिता नान्यत्र मनःसंस्पर्शप्रत्ययवेदनातथतायाः प्रज्ञापारमिता, न मनःसंस्पर्शप्रत्ययवेदनाधर्मता प्रज्ञापारमिता नान्यत्र मनःसंस्पर्शप्रत्ययवेदनाधर्मतायाः प्रज्ञापारमिता. (#<ÁsP_II-3_170>#) न पृथिवीधातुः प्रज्ञापारमिता नान्यत्र पृथिवीधातोः प्रज्ञापारमिता, न पृथिवीधातुतथता प्रज्ञापारमिता नान्यत्र पृथिवीधातुतथतायाः प्रज्ञापारमिता, न पृथिवीधातुधर्मता प्रज्ञापारमिता नान्यत्र पृथिवीधातुधर्मतायाः प्रज्ञापारमिता, नाब्धातुः प्रज्ञापारमिता नान्यत्राब्धातोः प्रज्ञापारमिता, नाब्धातुतथता प्रज्ञापारमिता नान्यत्राब्धातुतथतायाः प्रज्ञापारमिता, नाब्धातुधर्मता प्रज्ञापारमिता नान्यत्राब्धातुधर्मतायाः प्रज्ञापारमिता, न तेजोधातुः प्रज्ञापारमिता नान्यत्र तेजोधातोः प्रज्ञापारमिता, न तेजोधातुतथता प्रज्ञापारमिता नान्यत्र तेजोधातुतथतायाः प्रज्ञापारमिता, न तेजोधातुधर्मता प्रज्ञापारमिता नान्यत्र तेजोधातुधर्मतायाः प्रज्ञापारमिता, न वायुधातुः प्रज्ञापारमिता नान्यत्र वायुधातोः प्रज्ञापारमिता, न वायुधातुतथता प्रज्ञापारमिता नान्यत्र वायुधातुतथतायाः प्रज्ञापारमिता, न वायुधातुधर्मता प्रज्ञापारमिता नान्यत्र वायुधातुधर्मतायाः प्रज्ञापारमिता, नाकाशधातुः प्रज्ञापारमिता नान्यत्राकाशधातोः प्रज्ञापारमिता, नाकाशधातुतथता प्रज्ञापारमिता नान्यत्राकाशधातुतथतायाः प्रज्ञापारमिता, नाकाशधातुधर्मता प्रज्ञापारमिता नान्यत्राकाशवीधातुधर्मतायाः प्रज्ञापारमिता, न विज्ञानधातुः प्रज्ञापारमिता नान्यत्र विज्ञानधातोः प्रज्ञापारमिता, न विज्ञानधातुतथता प्रज्ञापारमिता नान्यत्र विज्ञानधातुतथतायाः प्रज्ञापारमिता, न विज्ञानधातुधर्मता प्रज्ञापारमिता नान्यत्र विज्ञानधातुधर्मतायाः प्रज्ञापारमिता. नाविद्या प्रज्ञापारमिता नान्यत्राविद्यायाः प्रज्ञापारमिता, नाविद्यातथता प्रज्ञापारमिता नान्यत्राविद्यातथतायाः प्रज्ञापारमिता, नाविद्याधर्मता प्रज्ञापारमिता नान्यत्राविद्याधर्मतायाः प्रज्ञापारमिता, न संस्काराः प्रज्ञापारमिता नान्यत्र संस्कारेभ्यः प्रज्ञापारमिता, न संस्कारतथता प्रज्ञापारमिता नान्यत्र संस्कारतथतायाः प्रज्ञापारमिता, न संस्कारधर्मता प्रज्ञापारमिता नान्यत्र संस्कारधर्मतायाः प्रज्ञापारमिता, न विज्ञानं प्रज्ञापारमिता नान्यत्र विज्ञानात् प्रज्ञापारमिता, न विज्ञानतथता प्रज्ञापारमिता नान्यत्र विज्ञानतथतायाः प्रज्ञापारमिता, न विज्ञानधर्मता प्रज्ञापारमिता नान्यत्र विज्ञानधर्मतायाः प्रज्ञापारमिता, न नामरूपं प्रज्ञापारमिता नान्यत्र नामरूपात् प्रज्ञापारमिता, न नामरूपतथता प्रज्ञापारमिता नान्यत्र नामरूपतथतायाः प्रज्ञापारमिता, न नामरूपधर्मता (#<ÁsP_II-3_171>#) प्रज्ञापारमिता नान्यत्र नामरूपधर्मतायाः प्रज्ञापारमिता, न षडायतनं प्रज्ञापारमिता नान्यत्र षडायतनात् प्रज्ञापारमिता, न षडायतनतथता प्रज्ञापारमिता नान्यत्र षडायतनतथतायाः प्रज्ञापारमिता, न षडायतनधर्मता प्रज्ञापारमिता नान्यत्र षडायतनधर्मतायाः प्रज्ञापारमिता, न स्पर्शः प्रज्ञापारमिता नान्यत्र स्पर्शात् प्रज्ञापारमिता, न स्पर्शतथता प्रज्ञापारमिता नान्यत्र स्पर्शतथतायाः प्रज्ञापारमिता, न स्पर्शधर्मता प्रज्ञापारमिता नान्यत्र स्पर्शधर्मतायाः प्रज्ञापारमिता, न वेदना प्रज्ञापारमिता नान्यत्र वेदनायाः प्रज्ञापारमिता, न वेदनातथता प्रज्ञापारमिता नान्यत्र वेदनातथतायाः प्रज्ञापारमिता, न वेदनाधर्मता प्रज्ञापारमिता नान्यत्र वेदनाधर्मतायाः प्रज्ञापारमिता, न तृष्णा प्रज्ञापारमिता नान्यत्र तृष्णायाः प्रज्ञापारमिता, न तृष्णातथता प्रज्ञापारमिता नान्यत्र तृष्णातथतायाः प्रज्ञापारमिता, न तृष्णाधर्मता प्रज्ञापारमिता नान्यत्र तृष्णाधर्मतायाः प्रज्ञापारमिता, नोपादानं प्रज्ञापारमिता नान्यत्रोपादानात् प्रज्ञापारमिता, नोपादानतथता प्रज्ञापारमिता नान्यत्रोपादानतथतायाः प्रज्ञापारमिता, नोपादानधर्मता प्रज्ञापारमिता नान्यत्रोपादानधर्मतायाः प्रज्ञापारमिता, न भवः प्रज्ञापारमिता नान्यत्र भवात् प्रज्ञापारमिता, न भवतथता प्रज्ञापारमिता नान्यत्र भवतथतायाः प्रज्ञापारमिता, न भवधर्मता प्रज्ञापारमिता नान्यत्र भवधर्मतायाः प्रज्ञापारमिता, न जातिः प्रज्ञापारमिता नान्यत्र जातेः प्रज्ञापारमिता, न जातितथता प्रज्ञापारमिता नान्यत्र जातितथतायाः प्रज्ञापारमिता, न जातिधर्मता प्रज्ञापारमिता नान्यत्र जातिधर्मतायाः प्रज्ञापारमिता, न जरामरणं प्रज्ञापारमिता नान्यत्र जरामरणात् प्रज्ञापारमिता, न जरामरणतथता प्रज्ञापारमिता नान्यत्र जरामरणतथतायाः प्रज्ञापारमिता, न जरामरणधर्मता प्रज्ञापारमिता नान्यत्र जरामरणधर्मतायाः प्रज्ञापारमिता. न दानपारमिता प्रज्ञापारमिता नान्यत्र दानपारमितायाः प्रज्ञापारमिता, न दानपारमितातथता प्रज्ञापारमिता नान्यत्र दानपारमितातथतायाः प्रज्ञापारमिता, न दानपारमिताधर्मता प्रज्ञापारमिता नान्यत्र दानपारमिताधर्मतायाः प्रज्ञापारमिता, न शीलपारमिता प्रज्ञापारमिता नान्यत्र शीलपारमितायाः प्रज्ञापारमिता, न शीलपारमितातथता प्रज्ञापारमिता नान्यत्र शीलपारमितातथतायाः प्रज्ञापारमिता, न शीलपारमिताधर्मता प्रज्ञापारमिता नान्यत्र शीलपारमिताधर्मतायाः प्रज्ञापारमिता, न क्षान्तिपारमिता प्रज्ञापारमिता नान्यत्र क्षान्तिपारमितायाः (#<ÁsP_II-3_172>#) पारमिता, न क्षान्तिपारमितातथता प्रज्ञापारमिता नान्यत्र क्षान्तिपारमितातथतायाः प्रज्ञापारमिता, न क्षान्तिपारमिताधर्मता प्रज्ञापारमिता नान्यत्र क्षान्तिपारमिताधर्मतायाः प्रज्ञापारमिता, न वीर्यपारमिता प्रज्ञापारमिता नान्यत्र वीर्यपारमितायाः प्रज्ञापारमिता, न वीर्यपारमितातथता प्रज्ञापारमिता नान्यत्र वीर्यपारमितातथतायाः प्रज्ञापारमिता, न वीर्यपारमिताधर्मता प्रज्ञापारमिता नान्यत्र वीर्यपारमिताधर्मतायाः प्रज्ञापारमिता, न ध्यानपारमिता प्रज्ञापारमिता नान्यत्र ध्यानपारमितायाः प्रज्ञापारमिता, न ध्यानपारमितातथता प्रज्ञापारमिता नान्यत्र ध्यानपारमितातथतायाः प्रज्ञापारमिता, न ध्यानपारमिताधर्मता प्रज्ञापारमिता नान्यत्र ध्यानपारमिताधर्मतायाः प्रज्ञापारमिता, न प्रज्ञापारमिता प्रज्ञापारमिता नान्यत्र प्रज्ञापारमितायाः प्रज्ञापारमिता, न प्रज्ञापारमितातथता प्रज्ञापारमिता नान्यत्र प्रज्ञापारमितातथतायाः प्रज्ञापारमिता, न प्रज्ञापारमिताधर्मता प्रज्ञापारमिता नान्यत्र प्रज्ञापारमिताधर्मतायाः प्रज्ञापारमिता. नाध्यात्मशून्यता प्रज्ञापारमिता नान्यत्राध्यात्मशून्यतायाः प्रज्ञापारमिता, नाध्यात्मशून्यतातथता प्रज्ञापारमिता नान्यत्राध्यात्मशून्यतातथतायाः प्रज्ञापारमिता, नाध्यात्मशून्यताधर्मता प्रज्ञापारमिता नान्यत्राध्यात्मशून्यताधर्मतायाः प्रज्ञापारमिता, न बहिर्धाशून्यता प्रज्ञापारमिता नान्यत्र बहिर्धाशून्यतायाः प्रज्ञापारमिता, न बहिर्धाशून्यतातथता प्रज्ञापारमिता नान्यत्र बहिर्धाशून्यतातथतायाः प्रज्ञापारमिता, न बहिर्धाशून्यताधर्मता प्रज्ञापारमिता नान्यत्र बहिर्धाशून्यताधर्मतायाः प्रज्ञापारमिता, नाध्यात्मबहिर्धाशून्यता प्रज्ञापारमिता नान्यत्राध्यात्मबहिर्धाशून्यतायाः प्रज्ञापारमिता, नाध्यात्मबहिर्धाशून्यतातथता प्रज्ञापारमिता नान्यत्राध्यात्मबहिर्धाशून्यतातथतायाः प्रज्ञापारमिता, नाध्यात्मबहिर्धाशून्यताधर्मता प्रज्ञापारमिता नान्यत्राध्यात्मबहिर्धाशून्यताधर्मतायाः प्रज्ञापारमिता, न शून्यताशून्यता प्रज्ञापारमिता नान्यत्र शून्यताशून्यतायाः प्रज्ञापारमिता, न शून्यताशून्यतातथता प्रज्ञापारमिता नान्यत्र शून्यताशून्यतातथतायाः प्रज्ञापारमिता, न शून्यताशून्यताधर्मता प्रज्ञापारमिता नान्यत्र शून्यताशून्यताधर्मतायाः प्रज्ञापारमिता, न महाशून्यता प्रज्ञापारमिता नान्यत्र महाशून्यतायाः प्रज्ञापारमिता, न महाशून्यतातथता प्रज्ञापारमिता नान्यत्र महाशून्यतातथतायाः (#<ÁsP_II-3_173>#) प्रज्ञापारमिता, न महाशून्यताधर्मता प्रज्ञापारमिता नान्यत्र महाशून्यताधर्मतायाः प्रज्ञापारमिता, न परमार्थशून्यता प्रज्ञापारमिता नान्यत्र परमार्थशून्यतायाः प्रज्ञापारमिता, न परमार्थशून्यतातथता प्रज्ञापारमिता नान्यत्र परमार्थशून्यतातथतायाः प्रज्ञापारमिता, न परमार्थशून्यताधर्मता प्रज्ञापारमिता नान्यत्र परमार्थशून्यताधर्मतायाः प्रज्ञापारमिता, न संस्कृतशून्यता प्रज्ञापारमिता नान्यत्र संस्कृतशून्यतायाः प्रज्ञापारमिता, न संस्कृतशून्यतातथता प्रज्ञापारमिता नान्यत्र संस्कृतशून्यतातथतायाः प्रज्ञापारमिता, न संस्कृतशून्यताधर्मता प्रज्ञापारमिता नान्यत्र संस्कृतशून्यताधर्मतायाः प्रज्ञापारमिता, नासंस्कृतशून्यता प्रज्ञापारमिता नान्यत्रासंस्कृतशून्यतायाः प्रज्ञापारमिता, नासंस्कृतशून्यतातथता प्रज्ञापारमिता नान्यत्रासंस्कृतशून्यतातथतायाः प्रज्ञापारमिता, नासंस्कृतशून्यताधर्मता प्रज्ञापारमिता नान्यत्रासंस्कृतशून्यताधर्मतायाः प्रज्ञापारमिता, नात्यन्तशून्यता प्रज्ञापारमिता नान्यत्रात्यन्तशून्यतायाः प्रज्ञापारमिता, नात्यन्तशून्यतातथता प्रज्ञापारमिता नान्यत्रात्यन्तशून्यतातथतायाः प्रज्ञापारमिता, नात्यन्तशून्यताधर्मता प्रज्ञापारमिता नान्यत्रात्यन्तशून्यताधर्मतायाः प्रज्ञापारमिता, नानवराग्रशून्यता प्रज्ञापारमिता नान्यत्रानवराग्रशून्यतायाः प्रज्ञापारमिता, नानवराग्रशून्यतातथता प्रज्ञापारमिता नान्यत्रानवराग्रशून्यतातथतायाः प्रज्ञापारमिता, नानवराग्रशून्यताधर्मता प्रज्ञापारमिता नान्यत्रानवराग्रशून्यताधर्मतायाः प्रज्ञापारमिता, नानवकारशून्यता प्रज्ञापारमिता नान्यत्रानवकारशून्यतायाः प्रज्ञापारमिता, नानवकारशून्यतातथता प्रज्ञापारमिता नान्यत्रानवकारशून्यतातथतायाः प्रज्ञापारमिता, नानवकारशून्यताधर्मता प्रज्ञापारमिता नान्यत्रानवकारशून्यताधर्मतायाः प्रज्ञापारमिता, न प्रकृतिशून्यता प्रज्ञापारमिता नान्यत्र प्रकृतिशून्यतायाः प्रज्ञापारमिता, न प्रकृतिशून्यतातथता प्रज्ञापारमिता नान्यत्र प्रकृतिशून्यतातथतायाः प्रज्ञापारमिता, न प्रकृतिशून्यताधर्मता प्रज्ञापारमिता नान्यत्र प्रकृतिशून्यताधर्मतायाः प्रज्ञापारमिता, न सर्वधर्मशून्यता प्रज्ञापारमिता नान्यत्र सर्वधर्मशून्यतायाः प्रज्ञापारमिता, न सर्वधर्मशून्यतातथता प्रज्ञापारमिता नान्यत्र सर्वधर्मशून्यतातथतायाः प्रज्ञापारमिता, न सर्वधर्मशून्यताधर्मता (#<ÁsP_II-3_174>#) प्रज्ञापारमिता नान्यत्र सर्वधर्मशून्यताधर्मतायाः प्रज्ञापारमिता, न स्वलक्षणशून्यता प्रज्ञापारमिता नान्यत्र स्वलक्षणशून्यतायाः प्रज्ञापारमिता, न स्वलक्षणशून्यतातथता प्रज्ञापारमिता नान्यत्र स्वलक्षणशून्यतातथतायाः प्रज्ञापारमिता, न स्वलक्षणशून्यताधर्मता प्रज्ञापारमिता नान्यत्र स्वलक्षणशून्यताधर्मतायाः प्रज्ञापारमिता, नानुपलम्भशून्यता प्रज्ञापारमिता नान्यत्रानुपलम्भशून्यतायाः प्रज्ञापारमिता, नानुपलम्भशून्यतातथता प्रज्ञापारमिता नान्यत्रानुपलम्भशून्यतातथतायाः प्रज्ञापारमिता, नानुपलम्भशून्यताधर्मता प्रज्ञापारमिता नान्यत्रानुपलम्भशून्यताधर्मतायाः प्रज्ञापारमिता, नाभावशून्यता प्रज्ञापारमिता नान्यत्राभावशून्यतायाः प्रज्ञापारमिता, नाभावशून्यतातथता प्रज्ञापारमिता नान्यत्राभावशून्यतातथतायाः प्रज्ञापारमिता, नाभावशून्यताधर्मता प्रज्ञापारमिता नान्यत्राभावशून्यताधर्मतायाः प्रज्ञापारमिता, न स्वभावशून्यता प्रज्ञापारमिता नान्यत्र स्वभावशून्यतायाः प्रज्ञापारमिता, न स्वभावशून्यतातथता प्रज्ञापारमिता नान्यत्र स्वभावशून्यतातथतायाः प्रज्ञापारमिता, न स्वभावशून्यताधर्मता प्रज्ञापारमिता नान्यत्र स्वभावशून्यताधर्मतायाः प्रज्ञापारमिता, नाभावस्वभावशून्यता प्रज्ञापारमिता नान्यत्राभावस्वभावशून्यतायाः प्रज्ञापारमिता, नाभावस्वभावशून्यतातथता प्रज्ञापारमिता नान्यत्राभावस्वभावशून्यतातथतायाः प्रज्ञापारमिता, नाभावस्वभावशून्यताधर्मता प्रज्ञापारमिता नान्यत्राभावस्वभावशून्यताधर्मतायाः प्रज्ञापारमिता. न स्मृत्युपस्थानानि प्रज्ञापारमिता नान्यत्र स्मृत्युपस्थानेभ्यः प्रज्ञापारमिता, न स्मृत्युपस्थानतथता प्रज्ञापारमिता नान्यत्र स्मृत्युपस्थानतथतायाः प्रज्ञापारमिता, न स्मृत्युपस्थानधर्मता प्रज्ञापारमिता नान्यत्र स्मृत्युपस्थानधर्मतायाः प्रज्ञापारमिता, न सम्यक्प्रहाणानि प्रज्ञापारमिता नान्यत्र सम्यक्प्रहाणेभ्यः प्रज्ञापारमिता, न सम्यक्प्रहाणतथता प्रज्ञापारमिता नान्यत्र सम्यक्प्रहाणतथतायाः प्रज्ञापारमिता, न सम्यक्प्रहाणधर्मता प्रज्ञापारमिता नान्यत्र सम्यक्प्रहाणधर्मतायाः प्रज्ञापारमिता, नर्द्धिपादाः प्रज्ञापारमिता नान्यत्रर्द्धिपादेभ्यः प्रज्ञापारमिता, (#<ÁsP_II-3_175>#) नर्द्धिपादतथता प्रज्ञापारमिता नान्यत्रर्द्धिपादतथतायाः प्रज्ञापारमिता, नर्द्धिपादधर्मता प्रज्ञापारमिता नान्यत्रर्द्धिपादधर्मतायाः प्रज्ञापारमिता, नेन्द्रियाणि प्रज्ञापारमिता नान्यत्रेन्द्रियेभ्यः प्रज्ञापारमिता, नेन्द्रियतथता प्रज्ञापारमिता नान्यत्रेन्द्रियतथतायाः प्रज्ञापारमिता, नेन्द्रियधर्मता प्रज्ञापारमिता नान्यत्रेन्द्रियधर्मतायाः प्रज्ञापारमिता, न बलानि प्रज्ञापारमिता नान्यत्र बलेभ्यः प्रज्ञापारमिता, न बलतथता प्रज्ञापारमिता नान्यत्र बलतथतायाः प्रज्ञापारमिता, न बलधर्मता प्रज्ञापारमिता नान्यत्र बलधर्मतायाः प्रज्ञापारमिता, न बोध्यङ्गानि प्रज्ञापारमिता नान्यत्र बोध्यङ्गेभ्यः प्रज्ञापारमिता, न बोध्यङ्गतथता प्रज्ञापारमिता नान्यत्र बोध्यङ्गतथतायाः प्रज्ञापारमिता, न बोध्यङ्गधर्मता प्रज्ञापारमिता नान्यत्र बोध्यङ्गधर्मतायाः प्रज्ञापारमिता, nÃryëÂÃÇgamÃrga÷ प्रज्ञापारमिता nÃnyatrÃryëÂÃÇgamÃrgÃt प्रज्ञापारमिता, nÃryëÂÃÇgamÃrgatathatà प्रज्ञापारमिता nÃnyatrÃryëÂÃÇgamÃrgatathatÃyÃ÷ प्रज्ञापारमिता, nÃryëÂÃÇgamÃrgadharmatà प्रज्ञापारमिता nÃnyatrÃryëÂÃÇgamÃrgadharmatÃyÃ÷ प्रज्ञापारमिता, नार्यसत्यानि प्रज्ञापारमिता नान्यत्रार्यसत्येभ्यः प्रज्ञापारमिता, नार्यसत्यतथता प्रज्ञापारमिता नान्यत्रार्यसत्यतथतायाः प्रज्ञापारमिता, नार्यसत्यधर्मता प्रज्ञापारमिता नान्यत्रार्यसत्यधर्मतायाः प्रज्ञापारमिता, न ध्यानानि प्रज्ञापारमिता नान्यत्र ध्यानेभ्यः प्रज्ञापारमिता, न ध्यानतथता प्रज्ञापारमिता नान्यत्र ध्यानतथतायाः प्रज्ञापारमिता, न ध्यानधर्मता प्रज्ञापारमिता नान्यत्र ध्यानधर्मतायाः प्रज्ञापारमिता, नाप्रमाणानि प्रज्ञापारमिता नान्यत्राप्रमाणेभ्यः प्रज्ञापारमिता, नाप्रमाणतथता प्रज्ञापारमिता नान्यत्राप्रमाणतथतायाः प्रज्ञापारमिता, नाप्रमाणधर्मता प्रज्ञापारमिता नान्यत्राप्रमाणधर्मतायाः प्रज्ञापारमिता, नारूप्यसमापत्तयः प्रज्ञापारमिता नान्यत्रारूप्यसमापत्तिभ्यः प्रज्ञापारमिता, नारूप्यसमापत्तितथता प्रज्ञापारमिता नान्यत्रारूप्यसमापत्तितथतायाः प्रज्ञापारमिता, नारूप्यसमापत्तिधर्मता प्रज्ञापारमिता नान्यत्रारूप्यसमापत्तिधर्मतायाः प्रज्ञापारमिता, (#<ÁsP_II-3_176>#) nëÂau विमोक्षाः प्रज्ञापारमिता नान्यत्र विमोक्षेभ्यः प्रज्ञापारमिता, न विमोक्षतथता प्रज्ञापारमिता नान्यत्र विमोक्षतथतायाः प्रज्ञापारमिता, न विमोक्षधर्मता प्रज्ञापारमिता नान्यत्र विमोक्षधर्मतायाः प्रज्ञापारमिता, नानुपूर्वविहारसमापत्तयः प्रज्ञापारमिता नान्यत्रानुपूर्वविहारसमापत्तिभ्यः प्रज्ञापारमिता, नानुपूर्वविहारसमापत्तितथता प्रज्ञापारमिता नान्यत्रानुपूर्वविहारसमापत्तितथतायाः प्रज्ञापारमिता, नानुपूर्वविहारसमापत्तिधर्मता प्रज्ञापारमिता नान्यत्रानुपूर्वविहारसमापत्तिधर्मतायाः प्रज्ञापारमिता, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञापारमिता नान्यत्र शून्यतानिमित्ताप्रणिहितविमोक्षमुखेभ्यः प्रज्ञापारमिता, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखतथता प्रज्ञापारमिता नान्यत्र शून्यतानिमित्ताप्रणिहितविमोक्षमुखतथतायाः प्रज्ञापारमिता, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखधर्मता प्रज्ञापारमिता नान्यत्र शून्यतानिमित्ताप्रणिहितविमोक्षमुखधर्मतायाः प्रज्ञापारमिता, नाभिज्ञाः प्रज्ञापारमिता नान्यत्राभिज्ञायाः प्रज्ञापारमिता, नाभिज्ञातथता प्रज्ञापारमिता नान्यत्राभिज्ञातथतायाः प्रज्ञापारमिता, नाभिज्ञाधर्मता प्रज्ञापारमिता नान्यत्राभिज्ञाधर्मतायाः प्रज्ञापारमिता, न समाधयः प्रज्ञापारमिता नान्यत्र समाधिभ्यः प्रज्ञापारमिता, न समाधितथता प्रज्ञापारमिता नान्यत्र समाधितथतायाः प्रज्ञापारमिता, न समाधिधर्मता प्रज्ञापारमिता नान्यत्र समाधिधर्मतायाः प्रज्ञापारमिता, न धारणीमुखानि प्रज्ञापारमिता नान्यत्र धारणीमुखेभ्यः प्रज्ञापारमिता, न धारणीमुखतथता प्रज्ञापारमिता नान्यत्र धारणीमुखतथतायाः प्रज्ञापारमिता, न धारणीमुखधर्मता प्रज्ञापारमिता नान्यत्र धारणीमुखधर्मतायाः प्रज्ञापारमिता, न तथागतबलानि प्रज्ञापारमिता नान्यत्र तथागतबलेभ्यः प्रज्ञापारमिता, न तथागतबलतथता प्रज्ञापारमिता नान्यत्र तथागतबलतथतायाः प्रज्ञापारमिता, न तथागतबलधर्मता प्रज्ञापारमिता नान्यत्र तथागतबलधर्मतायाः प्रज्ञापारमिता, न वैशारद्यानि प्रज्ञापारमिता नान्यत्र वैशारद्येभ्यः प्रज्ञापारमिता, न वैशारद्यतथता प्रज्ञापारमिता नान्यत्र वैशारद्यतथतायाः प्रज्ञापारमिता, न वैशारद्यधर्मता प्रज्ञापारमिता नान्यत्र वैशारद्यधर्मतायाः प्रज्ञापारमिता, (#<ÁsP_II-3_177>#) न प्रतिसंविदः प्रज्ञापारमिता नान्यत्र प्रतिसंविद्भ्यः प्रज्ञापारमिता, न प्रतिसंवित्तथता प्रज्ञापारमिता नान्यत्र प्रतिसंवित्तथतायाः प्रज्ञापारमिता, न प्रतिसंविद्धर्मता प्रज्ञापारमिता नान्यत्र प्रतिसंविद्धर्मतायाः प्रज्ञापारमिता, न महामैत्री प्रज्ञापारमिता नान्यत्र महामैत्र्याः प्रज्ञापारमिता, न महामैत्रीतथता प्रज्ञापारमिता नान्यत्र महामैत्रीतथतायाः प्रज्ञापारमिता, न महामैत्रीधर्मता प्रज्ञापारमिता नान्यत्र महामैत्रीधर्मतायाः प्रज्ञापारमिता, न महाकरुणा प्रज्ञापारमिता नान्यत्र महाकरुणायाः प्रज्ञापारमिता, न महाकरुणातथता प्रज्ञापारमिता नान्यत्र महाकरुणातथतायाः प्रज्ञापारमिता, न महाकरुणाधर्मता प्रज्ञापारमिता नान्यत्र महाकरुणाधर्मतायाः प्रज्ञापारमिता, नावेणिकबुद्धधर्माः प्रज्ञापारमिता नान्यत्रावेणिकबुद्धधर्मेभ्यः प्रज्ञापारमिता, नावेणिकबुद्धधर्मतथता प्रज्ञापारमिता नान्यत्रावेणिकबुद्धधर्मतथतायाः प्रज्ञापारमिता, नावेणिकबुद्धधर्मधर्मता प्रज्ञापारमिता नान्यत्रावेणिकबुद्धधर्मधर्मतायाः प्रज्ञापारमिता, न सर्वज्ञता प्रज्ञापारमिता नान्यत्र सर्वज्ञतायाः प्रज्ञापारमिता, न सर्वज्ञतातथता प्रज्ञापारमिता नान्यत्र सर्वज्ञतातथतायाः प्रज्ञापारमिता, न सर्वज्ञताधर्मता प्रज्ञापारमिता नान्यत्र सर्वज्ञताधर्मतायाः प्रज्ञापारमिता, न मार्गाकारज्ञता प्रज्ञापारमिता नान्यत्र मार्गाकारज्ञतायाः प्रज्ञापारमिता, न मार्गाकारज्ञतातथता प्रज्ञापारमिता नान्यत्र मार्गाकारज्ञतातथतायाः प्रज्ञापारमिता, न मार्गाकारज्ञताधर्मता प्रज्ञापारमिता नान्यत्र मार्गाकारज्ञताधर्मतायाः प्रज्ञापारमिता, न सर्वाकारज्ञता प्रज्ञापारमिता नान्यत्र सर्वाकारज्ञतायाः प्रज्ञापारमिता, न सर्वाकारज्ञतातथता प्रज्ञापारमिता नान्यत्र सर्वाकारज्ञतातथतायः प्रज्ञापारमिता, न सर्वाकारज्ञताधर्मता प्रज्ञापारमिता नान्यत्र सर्वाकारज्ञताधर्मतायाः प्रज्ञापारमिता. अथ खलु शक्रो देवानाम् इन्द्रः स्थविरं सुभूतिम् एतद् अवोचत्: महापारमितेयं भदन्त सुभूते बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता, अप्रमाणपारमितेयं भदन्त सुभूते बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता, अनन्तपारमितेयं भदन्त (#<ÁsP_II-3_178>#) सुभूते बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता, यत्र शिक्षमाणैः, स्रोतआपन्नैः स्रोतआपत्तिफलं प्राप्तं प्राप्यते प्राप्स्यते च, सकृदागामिभिः सकृदागामिफलं प्राप्तं प्राप्यते प्राप्स्यते च, अनागामिभिर् अनागामिफलं प्राप्तं प्राप्यते प्राप्स्यते च, अर्हद्भिर् अर्हत्त्वं प्राप्तं प्राप्यते प्राप्स्यते च, प्रत्येकबुद्धैः प्रत्येकबोधिर् अभिसंबुद्धा अभिसंबुध्यते अभिसंभोत्स्यते च, यत्र शिक्षमाणो बोधिसत्त्वैर् महासत्त्वैः सत्त्वान् परिपाच्य बुद्धक्षेत्रं परिसोध्यानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुद्ध्यते ऽभिसंभोत्स्यते च. सुभूतिर् आह: एवम् एतत् कौशिकैवम् एतत्, महापारमितेयं कौशिक बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता, अप्रमाणपारमितेयं कौशिक बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता, अनन्तपारमितेयं कौशिक बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता, यत्र शिक्षमाणैः स्रोतआपन्नैः स्रोतआपत्तिफलं प्राप्तं प्राप्यते प्राप्स्यते च, सकृदागामिभिः सकृदागामिफलं प्राप्तं प्राप्यते प्राप्स्यते च, अनागामिभिर् अनागामिफलं प्राप्तं प्राप्यते प्राप्स्यते च, अर्हद्भिर् अर्हत्त्वं प्राप्तं प्राप्यते प्राप्स्यते च, प्रत्येकबुद्धैः प्रत्येकबोधिर् अभिसंबुद्धा अभिसंबुध्यते अभिसंभोत्स्यते च, यत्र शिक्षमाणैर् बोधिसत्त्वैर् महासत्त्वैः सत्त्वान् परिपाच्य बुद्धक्षेत्रं परिसोध्यानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा अभिसंबुद्ध्यते ऽभिसंभोत्स्यते च. रूपमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक रूपस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, वेदनामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक वेदनाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, संज्ञामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक संज्ञाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, संस्कारमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक संस्काराणां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, विज्ञानमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक विज्ञानस्य (#<ÁsP_II-3_179>#) न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. चक्षुर्महद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक चक्षुषो न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, श्रोत्रमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक श्रोत्रस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, घ्राणमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक घ्राणस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, जिह्वामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक जिह्वाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, कायमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक कायस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, मनोमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक मनसो न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. रूपमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक रूपस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, शब्दमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक शब्दस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, गन्धमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक गन्धस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, रसमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक रसस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, स्पर्शमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक स्पर्शस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, धर्ममहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक धर्माणां न पूर्वान्त उपलभ्यते, (#<ÁsP_II-3_180>#) नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. चक्षुर्विज्ञानमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक चक्षुर्विज्ञानस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, श्रोत्रविज्ञानमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक श्रोत्रविज्ञानस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, घ्राणविज्ञानमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक घ्राणविज्ञानस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, जिह्वाविज्ञानमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक जिह्वाविज्ञानस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, कायविज्ञानमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक कायविज्ञानस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, मनोविज्ञानमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक मनोविज्ञानस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. चक्षुःसंस्पर्शमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक चक्षुःसंस्पर्शस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, श्रोत्रसंस्पर्शमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक श्रोत्रसंस्पर्शस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, घ्राणसंस्पर्शमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक घ्राणसंस्पर्शस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, जिह्वासंस्पर्शमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक जिह्वासंस्पर्शस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, कायसंस्पर्शमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक कायसंस्पर्शस्य न पूर्वान्त उपलभ्यते, नापरान्त (#<ÁsP_II-3_181>#) उपलभ्यते न मध्यम् उपलभ्यते, मनःसंस्पर्शमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक मनःसंस्पर्शस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. चक्षुःसंस्पर्शप्रत्ययवेदनामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक चक्षुःसंस्पर्शप्रत्ययवेदनाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, श्रोत्रसर्न्स्पर्शप्रत्ययवेदनामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक श्रोत्रसंस्पर्शप्रत्ययवेदनाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, घ्राणसंस्पर्शप्रत्ययवेदनामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक घ्राणसंस्पर्शप्रत्ययवेदनाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, जिह्वासंस्पर्शप्रत्ययवेदनामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक जिह्वासंस्पर्शप्रत्ययवेदनाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, कायसंस्पर्शप्रत्ययवेदनामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक कायसंस्पर्शप्रत्ययवेदनाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, मनःसंस्पर्शप्रत्ययवेदनामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक मनःसंस्पर्शप्रत्ययवेदनाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. पृथिवीधातुमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक पृथिवीधातोर् न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अब्धातुमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाब्धातोर् न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, तेजोधातुमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक तेजोधातोर् न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, वायुधातुमहद्गततया कौशिक महापारमितेयं (#<ÁsP_II-3_182>#) बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक वायुधातोर् न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, आकाशधातुमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाकाशधातोर् न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, विज्ञानधातुमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक विज्ञानधातोर् न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. अविद्यामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकविद्याया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, संस्कारमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक संस्काराणां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, विज्ञानमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक विज्ञानस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, नामरूपमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक नामरूपस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, षडायतनमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक षडायतनस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, स्पर्शमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक स्पर्शस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, वेदनामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक वेदनाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, तृष्णामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक तृष्णाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, उपादानमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकोपादानस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, भवमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. (#<ÁsP_II-3_183>#) तत् कस्य हेतोः? तथा हि कौशिक भ्वस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, जातिमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक जातेर् न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, जरामरणमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक जरामरणस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. दानपारमितामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक दानपारमिताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, शीलपारमितामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक शीलपारमिताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, क्षान्तिपारमितामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक क्षान्तिपारमिताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, वीर्यपारमितामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक वीर्यपारमिताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, ध्यानपारमितामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक ध्यानपारमिताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, प्रज्ञापारमितामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक प्रज्ञापारमिताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. अध्यात्मशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाध्यात्मशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, बहिर्धाशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक बहिर्धाशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अध्यात्मबहिर्धाशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाध्यात्मबहिर्धाशून्यताया (#<ÁsP_II-3_184>#) न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, शून्यताशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक शून्यताशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, महाशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक महाशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, परमार्थशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक परमार्थशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, संस्कृतशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक संस्कृतशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, असंस्कृतशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकासंस्कृतशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अत्यन्तशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकात्यन्तशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनवराग्रशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकानवराग्रशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनवकारशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकानवकारशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, प्रकृतिशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक प्रकृतिशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, सर्वधर्मशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक सर्वधर्मशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, स्वलक्षणशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक स्वलक्षणशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते (#<ÁsP_II-3_185>#) न मध्यम् उपलभ्यते, अनुपलम्भशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकानुपलम्भशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अभावशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाभावशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, स्वभावशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक स्वभावशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अभावस्वभावशून्यतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाभावस्वभावशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. स्मृत्युपस्थानमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक स्मृत्युपस्थानानां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, सम्यक्प्रहाणमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक सम्यक्प्रहाणानां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, ऋद्धिपादमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकर्द्धिपादानां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, इन्द्रियमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकेन्द्रियाणां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, बलमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक बलानां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, बोध्यङ्गमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक बोध्यङ्गानां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, ÃryëÂÃÇgamÃrgamahadgatatayà कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि kauÓikÃryëÂÃÇgamÃrgasya न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, आर्यसत्यमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां (#<ÁsP_II-3_186>#) महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकार्यसत्यानां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, ध्यानमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक ध्यानानां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अप्रमाणमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाप्रमाणानां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, आरूप्यसमापत्तिमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकारूप्यसमापत्तीनां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, विमोक्षमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक विमोक्षाणां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनुपूर्वविहारसमापत्तिमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकानुपूर्वविहारसमापत्तीनां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अभिज्ञामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाभिज्ञानां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, समाधिमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक समाधीनां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, धारणीमुखमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक धारणीमुखानां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, तथागतबलमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक तथागतबलानां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, वैशारद्यमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक (#<ÁsP_II-3_187>#) वैशारद्यानां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, प्रतिसंविद्महद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक प्रतिसंविदां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, महामैत्रीमहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानम्. तत् कस्य हेतोः? तथा हि कौशिक महामैत्र्या न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, महाकरुणामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक महाकरुणाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, आवेणिकबुद्धधर्ममहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकावेणिकबुद्धधर्माणां न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, सर्वज्ञतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक सर्वज्ञताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, मार्गाकारज्ञतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक मार्गाकारज्ञताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, सर्वाकारज्ञतामहद्गततया कौशिक महापारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक सर्वाकारज्ञताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. अनेन कौशिक पर्यायेण महापारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता. रूपाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक रूपस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक रूपस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया रूपापरिमाणता रूपापरिमाणतया प्रज्ञापारमितापरिमाणता, वेदनापरिमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक वेदनायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक वेदनायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया वेदनापरिमाणता (#<ÁsP_II-3_188>#) वेदनापरिमाणतया प्रज्ञापारमितापरिमाणता, संज्ञापरिमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक संज्ञायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक संज्ञायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया संज्ञापरिमाणता संज्ञापरिमाणतया प्रज्ञापारमितापरिमाणता, संस्काराप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक संस्काराणाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक संस्काराणां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया संस्कारापरिमाणता संस्कारापरिमाणतया प्रज्ञापारमितापरिमाणता, विज्ञानाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक विज्ञानस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक विज्ञानस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया विज्ञानापरिमाणता विज्ञानापरिमाणतया प्रज्ञापारमितापरिमाणता. चक्षुरप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक चक्षुषः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक चक्षुषः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया चक्षुरपरिमाणता चक्षुरपरिमाणतया प्रज्ञापारमितापरिमाणता, श्रोत्राप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक श्रोत्रस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक श्रोत्रस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया श्रोत्रापरिमाणता श्रोत्रापरिमाणतया प्रज्ञापारमितापरिमाणता, घ्राणाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक घ्राणस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक घ्राणस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया घ्राणापरिमाणता घ्राणापरिमाणतया प्रज्ञापारमितापरिमाणता, जिह्वाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक घ्राणस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक जिह्वायाः (#<ÁsP_II-3_189>#) प्रमाणं नोपलभ्यते, आकाशापरिमाणतया जिह्वापरिमाणता जिह्वापरिमाणतया प्रज्ञापारमितापरिमाणता, कायाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक कायस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक कायस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया कायापरिमाणता कायापरिमाणतया प्रज्ञापारमितापरिमाणता, मनोप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक मनसः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक मनसः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया मनोपरिमाणता मनोपरिमाणतया प्रज्ञापारमितापरिमाणता, रूपाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक रूपस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक रूपस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया रूपापरिमाणता रूपापरिमाणतया प्रज्ञापारमितापरिमाणता, शब्दाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक शब्दस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक शब्दस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया शब्दापरिमाणता शब्दापरिमाणतया प्रज्ञापारमितापरिमाणता, गन्धाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक गन्धस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक गन्धस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया गन्धापरिमाणता गन्धापरिमाणतया प्रज्ञापारमितापरिमाणता, रसाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक रसस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक रसस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया रसापरिमाणता रसापरिमाणतया प्रज्ञापारमितापरिमाणता, स्पर्शाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक स्पर्शस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं (#<ÁsP_II-3_190>#) नोपलभ्यते, एवम् एव कौशिक स्पर्शस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया स्पर्शापरिमाणता स्पर्शापरिमाणतया प्रज्ञापारमितापरिमाणता, धर्माप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक धर्माणां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक धर्माणां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया धर्मापरिमाणता धर्मापरिमाणतया प्रज्ञापारमितापरिमाणता. चक्षुर्विज्ञानाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक चक्षुर्विज्ञानस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक चक्षुर्विज्ञानस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया चक्षुर्विज्ञानापरिमाणता चक्षुर्विज्ञानापरिमाणतया प्रज्ञापारमितापरिमाणता, श्रोत्रविज्ञानाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक श्रोत्रविज्ञानस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक श्रोत्रविज्ञानस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया श्रोत्रविज्ञानापरिमाणता श्रोत्रविज्ञानापरिमाणतया प्रज्ञापारमितापरिमाणता, घ्राणविज्ञानाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक घ्राणविज्ञानस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक घ्राणविज्ञानस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया घ्राणविज्ञानापरिमाणता घ्राणविज्ञानापरिमाणतया प्रज्ञापारमितापरिमाणता, जिह्वाविज्ञानाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक जिह्वाविज्ञानस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक जिह्वाविज्ञानस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया जिह्वाविज्ञानापरिमाणता जिह्वाविज्ञानापरिमाणतया प्रज्ञापारमितापरिमाणता, कायविज्ञानाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक कायविज्ञानस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक कायविज्ञानस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया कायविज्ञानापरिमाणता (#<ÁsP_II-3_191>#) कायविज्ञानापरिमाणतया प्रज्ञापारमितापरिमाणता, मनोविज्ञानाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक मनोविज्ञानस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक मनोविज्ञानस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया मनोविज्ञानापरिमाणता मनोविज्ञानापरिमाणतया प्रज्ञापारमितापरिमाणता. चक्षुःसंस्पर्शाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक चक्षुःसंस्पर्शस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक चक्षुःसंस्पर्शस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया चक्षुःसंस्पर्शापरिमाणता चक्षुःसंस्पर्शापरिमाणतया प्रज्ञापारमितापरिमाणता, श्रोत्रसंस्पर्शाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक श्रोत्रसंस्पर्शस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक श्रोत्रसंस्पर्शस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया श्रोत्रसंस्पर्शापरिमाणता श्रोत्रसंस्पर्शापरिमाणतया प्रज्ञापारमितापरिमाणता, घ्राणसंस्पर्शाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक घ्राणसंस्पर्शस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक घ्राणसंस्पर्शस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया घ्राणसंस्पर्शापरिमाणता घ्राणसंस्पर्शापरिमाणतया प्रज्ञापारमितापरिमाणता, जिह्वासंस्पर्शाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक जिह्वासंस्पर्शस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक जिह्वासंस्पर्शस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया जिह्वासंस्पर्शापरिमाणता जिह्वासंस्पर्शापरिमाणतया प्रज्ञापारमितापरिमाणता, कायसंस्पर्शाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक कायसंस्पर्शस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक कायसंस्पर्शस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया कायसंस्पर्शापरिमाणता कायसंस्पर्शापरिमाणतया (#<ÁsP_II-3_192>#) प्रज्ञापारमितापरिमाणता, मनःसंस्पर्शाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक मनःसंस्पर्शस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक मनःसंस्पर्शस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया मनःसंस्पर्शापरिमाणता मनःसंस्पर्शापरिमाणतया प्रज्ञापारमितापरिमाणता. चक्षुःसंस्पर्शप्रत्ययवेदनाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक चक्षुःसंस्पर्शप्रत्ययवेदनायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक चक्षुःसंस्पर्शप्रत्ययवेदनायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया चक्षुःसंस्पर्शप्रत्ययवेदनापरिमाणता चक्षुःसंस्पर्शप्रत्ययवेदनापरिमाणतया प्रज्ञापारमितापरिमाणता, श्रोत्रसंस्पर्शप्रत्ययवेदनाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक श्रोत्रसंस्पर्शप्रत्ययवेदनायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक श्रोत्रसंस्पर्शप्रत्ययवेदनायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया श्रोत्रसंस्पर्शप्रत्ययवेदनापरिमाणता श्रोत्रसंस्पर्शप्रत्ययवेदनापरिमाणतया प्रज्ञापारमितापरिमाणता, घ्राणसंस्पर्शप्रत्ययवेदनाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक घ्राणसंस्पर्शप्रत्ययवेदनायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक घ्राणसंस्पर्शप्रत्ययवेदनायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया घ्राणसंस्पर्शप्रत्ययवेदनापरिमाणता घ्राणसंस्पर्शप्रत्ययवेदनापरिमाणतया प्रज्ञापारमितापरिमाणता, जिह्वासंस्पर्शप्रत्ययवेदनाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक जिह्वासंस्पर्शप्रत्ययवेदनायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक जिह्वासंस्पर्शप्रत्ययवेदनायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया जिह्वासंस्पर्शप्रत्ययवेदनापरिमाणता जिह्वासंस्पर्शप्रत्ययवेदनापरिमाणतया प्रज्ञापारमितापरिमाणता, कायसंस्पर्शप्रत्ययवेदनाप्रमाणतया (#<ÁsP_II-3_193>#) कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक कायसंस्पर्शप्रत्ययवेदनायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक कायसंस्पर्शप्रत्ययवेदनायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया कायसंस्पर्शप्रत्ययवेदनापरिमाणता कायसंस्पर्शप्रत्ययवेदनापरिमाणतया प्रज्ञापारमितापरिमाणता, मनःसंस्पर्शप्रत्ययवेदनाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक चक्षुःसंस्पर्शप्रत्ययवेदनायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक चक्षुःसंस्पर्शप्रत्ययवेदनायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया चक्षुःसंस्पर्शप्रत्ययवेदनापरिमाणता चक्षुःसंस्पर्शप्रत्ययवेदनापरिमाणतया प्रज्ञापारमितापरिमाणता. पृथिवीधात्वप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक पृथिवीधातोः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक पृथिवीधातोः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया पृथिवीधात्वपरिमाणता पृथिवीधात्वपरिमाणतया प्रज्ञापारमितापरिमाणता, अब्धात्वप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाब्धातोः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिकाब्धातोः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया अब्धात्वपरिमाणता अब्धात्वपरिमाणतया प्रज्ञापारमितापरिमाणता, तेजोधात्वप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक तेजोधातोः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक तेजोधातोः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया तेजोधात्वपरिमाणता तेजोधात्वपरिमाणतया प्रज्ञापारमितापरिमाणता, वायुधात्वप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक वायुधातोः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक वायुधातोः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया वायुधात्वपरिमाणता वायुधात्वपरिमाणतया प्रज्ञापारमितापरिमाणता, आकाशधात्वप्रमाणतया कौशिकाप्रमाणपारमितेयं (#<ÁsP_II-3_194>#) बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक आकाशधातोः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिकाकाशधातोः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया आकाशधात्वपरिमाणता आकाशधात्वपरिमाणतया प्रज्ञापारमितापरिमाणता, विज्ञानधात्वप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक विज्ञानधातोः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक विज्ञानधातोः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया विज्ञानधात्वपरिमाणता विज्ञानधात्वपरिमाणतया प्रज्ञापारमितापरिमाणता. अविद्याप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाविद्यायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिकाविद्यायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया अविद्यापरिमाणता अविद्यापरिमाणतया प्रज्ञापारमितापरिमाणता, संस्काराप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक संस्काराणां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक संस्काराणां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया संस्कारापरिमाणता संस्कारापरिमाणतया प्रज्ञापारमितापरिमाणता, विज्ञानाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक विज्ञानस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक विज्ञानस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया विज्ञानापरिमाणता विज्ञानापरिमाणतया प्रज्ञापारमितापरिमाणता, नामरूपाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानम्. तत् कस्य हेतोः? तथा हि कौशिक नामरूपस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक नामरूपस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया नामरूपापरिमाणता नामरूपापरिमाणतया प्रज्ञापारमितापरिमाणता, षडायतनाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक षडायतनस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक षडायतनस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया (#<ÁsP_II-3_195>#) षडायतनापरिमाणता षडायतनापरिमाणतया प्रज्ञापारमितापरिमाणता, स्पर्शाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक स्पर्शस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक स्पर्शस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया स्पर्शापरिमाणता स्पर्शापरिमाणतया प्रज्ञापारमितापरिमाणता, वेदनाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक वेदनायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक वेदनायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया वेदनापरिमाणता वेदनापरिमाणतया प्रज्ञापारमितापरिमाणता, तृष्णाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक तृष्णायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक तृष्णायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया तृष्णापरिमाणता तृष्णापरिमाणतया प्रज्ञापारमितापरिमाणता, उपादानाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकोपादानस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिकोपादानस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया उपादानापरिमाणता उपादानापरिमाणतया प्रज्ञापारमितापरिमाणता, भवाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक भवस्य प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक भवस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया भवापरिमाणता भवापरिमाणतया प्रज्ञापारमितापरिमाणता, जात्यप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक जातेः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक जातेः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया जात्यपरिमाणता जात्यपरिमाणतया प्रज्ञापारमितापरिमाणता, जरामरणाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक जरामरनस्य प्रमाणं (#<ÁsP_II-3_196>#) नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक जरामरणस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया जरामरणापरिमाणता जरामरणापरिमाणतया प्रज्ञापारमितापरिमाणता. दानपारमिताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक दानपारमितायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक दानपारमितायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया दानपारमितापरिमाणता दानपारमितापरिमाणतया प्रज्ञापारमितापरिमाणता, शीलपारमिताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक शीलपारमितायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक शीलपारमितायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया शीलपारमितापरिमाणता शीलपारमितापरिमाणतया प्रज्ञापारमितापरिमाणता, क्षान्तिपारमिताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक क्षान्तिपारमितायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक क्षान्तिपारमितायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया क्षान्तिपारमितापरिमाणता क्षान्तिपारमितापरिमाणतया प्रज्ञापारमितापरिमाणता, वीर्यपारमिताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक वीर्यपारमितायः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक वीर्यपारमितायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया वीर्यपारमितापरिमाणता वीर्यपारमितापरिमाणतया प्रज्ञापारमितापरिमाणता, ध्यानपारमिताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक ध्यानपारमितायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक ध्यानपारमितायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया ध्यानपारमितापरिमाणता ध्यानपारमितापरिमाणतया प्रज्ञापारमितापरिमाणता, (#<ÁsP_II-3_197>#) प्रज्ञापारमिताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक प्रज्ञापारमितायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक प्रज्ञापारमितायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया प्रज्ञापारमितापरिमाणता प्रज्ञापारमितापरिमाणतया प्रज्ञापारमितापरिमाणता. अध्यात्मशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाध्यात्मशून्यतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिकाध्यात्मशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया अध्यात्मशून्यतापरिमाणता अध्यात्मशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता, बहिर्धाशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक बहिर्धाशून्यतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक बहिर्धाशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया बहिर्धाशून्यतापरिमाणता बहिर्धाशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता, अध्यात्मबहिर्धाशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाध्यात्मबहिर्धाशून्यतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिकाध्यात्मबहिर्धाशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया अध्यात्मबहिर्धाशून्यतापरिमाणता अध्यात्मबहिर्धाशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता, शून्यताशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक शून्यताशून्यतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक शून्यताशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया शून्यताशून्यतापरिमाणता शून्यताशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता, महाशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक महाशून्यतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं (#<ÁsP_II-3_198>#) नोपलभ्यते, एवम् एव कौशिक महाशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया महाशून्यतापरिमाणता महाशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता, परमार्थशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक परमार्थशून्यतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक परमार्थशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया परमार्थशून्यतापरिमाणता परमार्थशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता, संस्कृतशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक संस्कृतशून्यतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक संस्कृतशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया संस्कृतशून्यतापरिमाणता संस्कृतशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता, असंस्कृतशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकासंस्कृतशून्यतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिकासंस्कृतशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया असंस्कृतशून्यतापरिमाणता असंस्कृतशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता, अत्यन्तशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकात्यन्तशून्यतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिकात्यन्तशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमणतया अत्यन्तशून्यतापरिमाणता अत्यन्तशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता, अनवराग्रशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकानवराग्रशून्यतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिकानवराग्रशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया अनवराग्रशून्यतापरिमाणता अनवराग्रशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता, (#<ÁsP_II-3_199>#) अनवकारशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकानवकारशून्यतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिकानवकारशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया अनवकारशून्यतापरिमाणता अनवकारशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता, प्रकृतिशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक प्रकृतिशून्यतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक प्रकृतिशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया प्रकृतिशून्यतापरिमाणता प्रकृतिशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता, सर्वधर्मशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक सर्वधर्मशून्यतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक सर्वधर्मशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया सर्वधर्मशून्यतापरिमाणता सर्वधर्मशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता, स्वलक्षणशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक स्वलक्षणशून्यतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक स्वलक्षणशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया स्वलक्षणशून्यतापरिमाणता स्वलक्षणशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता, अनुपलम्भशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकानुपलम्भशून्यतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिकानुपलम्भशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया अनुपलम्भशून्यतापरिमाणता अनुपलम्भशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता, अभावशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाअभावशून्यतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिकाभावशून्यतायाः प्रमाणं नोपलभ्यते, (#<ÁsP_II-3_200>#) आकाशापरिमाणतया अभावशून्यतापरिमाणता अभावशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता, स्वभावशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक स्वभावशून्यतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक स्वभावशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया स्वभावशून्यतापरिमाणता स्वभावशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता, अभावस्वभावशून्यताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाभावस्वभावशून्यतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिकाभावस्वभावशून्यतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया अभावस्वभावशून्यतापरिमाणता अध्यात्मशून्यतापरिमाणतया प्रज्ञापारमितापरिमाणता. स्मृत्युपस्थानाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक स्मृत्युपस्थानानां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक स्मृत्युपस्थानानां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया स्मृत्युपस्थानापरिमाणता स्मृत्युपस्थानापरिमाणतया प्रज्ञापारमितापरिमाणता, सम्यक्प्रहाणाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक सम्यक्प्रहाणानां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक सम्यक्प्रहाणानां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया सम्यक्प्रहाणापरिमाणता सम्यक्प्रहाणापरिमाणतया प्रज्ञापारमितापरिमाणता, ऋद्धिपादाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक ऋद्धिपादां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक ऋद्धिपादानां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया ऋद्धिपादापरिमाणता ऋद्धिपादापरिमाणतया प्रज्ञापारमितापरिमाणता, इन्द्रियाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां (#<ÁsP_II-3_201>#) महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकेन्द्रियाणां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिकेन्द्रियाणां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया इन्द्रियापरिमाणता इन्द्रियापरिमाणतया प्रज्ञापारमितापरिमाणता, बलाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक बलानां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक बलानां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया बलापरिमाणता बलापरिमाणतया प्रज्ञापारमितापरिमाणता, बोध्यङ्गाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक बोध्यङ्गानां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक बोध्यङ्गानां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया बोध्यङ्गापरिमाणता बोध्यङ्गापरिमाणतया प्रज्ञापारमितापरिमाणता, ÃryëÂÃÇgamÃrgÃpramÃïatayà कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि kauÓikÃryëÂÃÇgamÃrgasya प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव kauÓikÃryëÂÃÇgasya मार्गस्य प्रमाणं नोपलभ्यते, आकाशापरिमाणतया ÃryëÂÃÇgamÃrgÃparimÃïatà ÃryëÂÃÇgamÃrgÃparimÃïatayà प्रज्ञापारमितापरिमाणता, आर्यसत्याप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकार्यसत्यानां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिकार्यसत्यानां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया आर्यसत्यापरिमाणता आर्यसत्यापरिमाणतया प्रज्ञापारमितापरिमाणता, ध्यानाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक ध्यानानां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक ध्यानानां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया ध्यानापरिमाणता ध्यानापरिमाणतया प्रज्ञापारमितापरिमाणता, अप्रमाणाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाप्रमाणानां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, (#<ÁsP_II-3_202>#) एवम् एव कौशिकाप्रमाणानां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया अप्रमाणापरिमाणता अप्रमाणापरिमाणतया प्रज्ञापारमितापरिमाणता, आरूप्यसमापत्त्यप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकारूप्यसमापत्तीनां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिकारूप्यसमापत्तीनां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया आरूप्यसमापत्त्यापरिमाणता आरूप्यसमापत्त्यपरिमाणतया प्रज्ञापारमितापरिमाणता, अष्टविमोक्षाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि kauÓikëÂavimok«ÃïÃæ प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव kauÓikëÂavimok«ÃïÃæ प्रमाणं नोपलभ्यते, आकाशापरिमाणतया विमोक्षापरिमाणता विमोक्षापरिमाणतया प्रज्ञापारमितापरिमाणता, अनुपूर्वविहारसमापत्त्यप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकानुपूर्वविहारसमापत्तीनां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिकानुपूर्वविहारसमापत्तीनां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया अनुपूर्वविहारसमापत्त्यापरिमाणता अनुपूर्वविहारसमापत्त्यपरिमाणतया प्रज्ञापारमितापरिमाणता, शून्यतानिमित्ताप्रणिहितविमोक्षमुखाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया शून्यतानिमित्ताप्रणिहितविमोक्षमुखापरिमाणता शून्यतानिमित्ताप्रणिहितविमोक्षमुखापरिमाणतया प्रज्ञापारमितापरिमाणता, अभिज्ञाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाभिज्ञानां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिकाभिज्ञानां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया अभिज्ञापरिमाणता अभिज्ञापरिमाणतया प्रज्ञापारमितापरिमाणता, (#<ÁsP_II-3_203>#) समाध्यप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक समाधीनां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक समाधीनां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया समाध्यपरिमाणता समाध्यापरिमाणतया प्रज्ञापारमितापरिमाणता, धारणीमुखाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक धारणीमुखानां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक धारणीमुखानां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया धारणीमुखापरिमाणता धारणीमुखापरिमाणतया प्रज्ञापारमितापरिमाणता, तथागतबलाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक तथागतबलानां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक तथागतबलानां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया तथागतबलापरिमाणता तथागतबलापरिमाणतया प्रज्ञापारमितापरिमाणता, वैशारद्याप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक वैशारद्यानां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक वैशारद्यानां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया वैशारद्यापरिमाणता वैशारद्यापरिमाणतया प्रज्ञापारमितापरिमाणता, प्रतिसंविदप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक प्रतिसंविदां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक प्रतिसंविदां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया प्रतिसंविदपरिमाणता प्रतिसंविदपरिमाणतया प्रज्ञापारमितापरिमाणता, महामैत्र्यप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक महामैत्र्याः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक महामैत्र्याः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया महामैत्र्यपरिमाणता महामैत्र्यपरिमाणतया (#<ÁsP_II-3_204>#) प्रज्ञापारमितापरिमाणता, महाकरुणाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक महाकरुणायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक महाकरुणायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया महाकरुणापरिमाणता महाकरुणापरिमाणतया प्रज्ञापारमितापरिमाणता, मुदिताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक मुदितायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक मुदितायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया मुदितापरिमाणता मुदितापरिमाणतया प्रज्ञापारमितापरिमाणता, उपेक्षाप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक उपेक्षायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक उपेक्षायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया उपेक्षापरिमाणता उपेक्षापरिमाणतया प्रज्ञापारमितापरिमाणता, आवेणिकबुद्धधर्माप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकावेणिकबुद्धधर्माणां प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिकावेणिकबुद्धधर्माणां प्रमाणं नोपलभ्यते, आकाशापरिमाणतया आवेणिकबुद्धधर्मापरिमाणता आवेणिकबुद्धधर्मापरिमाणतया प्रज्ञापारमितापरिमाणता, सर्वज्ञताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक सर्वज्ञतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक सर्वज्ञतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया सर्वज्ञतापरिमाणता सर्वज्ञतापरिमाणतया प्रज्ञापारमितापरिमाणता, मार्गाकारज्ञताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक मार्गाकारज्ञतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक मार्गाकारज्ञतायाः प्रमाणं (#<ÁsP_II-3_205>#) नोपलभ्यते, आकाशापरिमाणतया मार्गाकारज्ञतापरिमाणता मार्गाकारज्ञतापरिमाणतया प्रज्ञापारमितापरिमाणता, सर्वाकारज्ञताप्रमाणतया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्, तत् कस्य हेतोः? तथा हि कौशिक सर्वाकारज्ञतायाः प्रमाणं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य प्रमाणं नोपलभ्यते, एवम् एव कौशिक सर्वाकारज्ञतायाः प्रमाणं नोपलभ्यते, आकाशापरिमाणतया सर्वाकारज्ञतापरिमाणता सर्वाकारज्ञतापरिमाणतया प्रज्ञापारमितापरिमाणता. अनेन कौशिक पर्यायेणापरिमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता. रूपानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक रूपस्य नान्तो न मध्यम् उपलभ्यते, वेदनानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक वेदनाया नान्तो न मध्यम् उपलभ्यते, संज्ञापरिमाणतया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक संज्ञाया नान्तो न मध्यम् उपलभ्यते, संस्कारानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक संस्काराणां नान्तो न मध्यम् उपलभ्यते, विज्ञानानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक विज्ञानस्य नान्तो न मध्यम् उपलभ्यते. चक्षुरनन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक चक्षुषो नान्तो न मध्यम् उपलभ्यते, श्रोत्रानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक श्रोत्रस्य नान्तो न मध्यम् उपलभ्यते, घ्राणानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक घ्राणस्य नान्तो न मध्यम् उपलभ्यते, जिह्वानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक घ्राणस्य नान्तो न मध्यम् उपलभ्यते, कायानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक कायस्य नान्तो न मध्यम् उपलभ्यते, मनोऽनन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक मनसः (#<ÁsP_II-3_206>#) नान्तो न मध्यम् उपलभ्यते. रूपानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक रूपस्य नान्तो न मध्यम् उपलभ्यते, शब्दानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक शब्दस्य नान्तो न मध्यम् उपलभ्यते, गन्धानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक गन्धस्य नान्तो न मध्यम् उपलभ्यते, रसानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक रसस्य नान्तो न मध्यम् उपलभ्यते, स्पर्शानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक स्पर्शस्य नान्तो न मध्यम् उपलभ्यते, धर्मानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक धर्माणां नान्तो न मध्यम् उपलभ्यते. चक्षुर्विज्ञानानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक चक्षुर्विज्ञानस्य नान्तो न मध्यम् उपलभ्यते, श्रोत्रविज्ञानानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक श्रोत्रविज्ञानस्य नान्तो न मध्यम् उपलभ्यते, घ्राणविज्ञानानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक घ्राणविज्ञानस्य नान्तो न मध्यम् उपलभ्यते, जिह्वाविज्ञानानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक जिह्वाविज्ञानस्य नान्तो न मध्यम् उपलभ्यते, कायविज्ञानानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक कायविज्ञानस्य नान्तो न मध्यम् उपलभ्यते, मनोविज्ञानानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक मनोविज्ञानस्य नान्तो न मध्यम् उपलभ्यते. चक्षुःसंस्पर्शानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक चक्षुःसंस्पर्शस्य नान्तो न मध्यम् उपलभ्यते, श्रोत्रसंस्पर्शानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक श्रोत्रसंस्पर्शस्य नान्तो न मध्यम् उपलभ्यते, घ्राणसंस्पर्शानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. (#<ÁsP_II-3_207>#) तत् कस्य हेतोः? तथा हि कौशिक घ्राणसंस्पर्शस्य नान्तो न मध्यम् उपलभ्यते, जिह्वासंस्पर्शानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक जिह्वासंस्पर्शस्य नान्तो न मध्यम् उपलभ्यते, कायसंस्पर्शानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक कायसंस्पर्शस्य नान्तो न मध्यम् उपलभ्यते, मनःसंस्पर्शानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक मनःसंस्पर्शस्य नान्तो न मध्यम् उपलभ्यते. चक्षुःसंस्पर्शप्रत्ययवेदनानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक चक्षुःसंस्पर्शप्रत्ययवेदनाया नान्तो न मध्यम् उपलभ्यते, श्रोत्रसंस्पर्शप्रत्ययवेदनानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक श्रोत्रसंस्पर्शप्रत्ययवेदनाया नान्तो न मध्यम् उपलभ्यते, घ्राणसंस्पर्शप्रत्ययवेदनानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक घ्राणसंस्पर्शप्रत्ययवेदनाया नान्तो न मध्यम् उपलभ्यते, जिह्वासंस्पर्शप्रत्ययवेदनानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक जिह्वासंस्पर्शप्रत्ययवेदनाया नान्तो न मध्यम् उपलभ्यते, कायसंस्पर्शप्रत्ययवेदनानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक कायसंस्पर्शप्रत्ययवेदनाया नान्तो न मध्यम् उपलभ्यते, मनःसंस्पर्शप्रत्ययवेदनानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक चक्षुःसंस्पर्शप्रत्ययवेदनाया नान्तो न मध्यम् उपलभ्यते. पृथिवीधात्वनन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक पृथिवीधातोर् नान्तं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य नान्तो न मध्यम् उपलभ्यते, अब्धात्वनन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाब्धातोर् नान्तं नोपलभ्यते, तद् यथापि नाम कौशिकाकाशस्य नान्तो न मध्यम् उपलभ्यते, तेजोधात्वनन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक तेजोधातोर् नान्तो न मध्यम् (#<ÁsP_II-3_208>#) उपलभ्यते, वायुधात्वनन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक वायुधातोर् नान्तो न मध्यम् उपलभ्यते, आकाशधात्वनन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक आकाशधातोर् नान्तो न मध्यम् उपलभ्यते, विज्ञानधात्वनन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक विज्ञानधातोर् नान्तो न मध्यम् उपलभ्यते. अविद्यानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाविद्याया नान्तो न मध्यम् उपलभ्यते, संस्कारानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक संस्काराणां नान्तो न मध्यम् उपलभ्यते, विज्ञानानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक विज्ञानस्य नान्तो न मध्यम् उपलभ्यते, नामरूपानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक नामरूपस्य नान्तो न मध्यम् उपलभ्यते, षडायतनानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक षडायतनस्य नान्तो न मध्यम् उपलभ्यते, स्पर्शानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक स्पर्शस्य नान्तो न मध्यम् उपलभ्यते, वेदनानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक वेदनाया नान्तो न मध्यम् उपलभ्यते, तृष्णानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक तृष्णाया नान्तो न मध्यम् उपलभ्यते, उपादानानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकोपादानस्य नान्तो न मध्यम् उपलभ्यते, भवानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक भवस्य नान्तो न मध्यम् उपलभ्यते, जात्यनन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक जातेर् नान्तो न मध्यम् उपलभ्यते, जरामरणानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक जरामरणस्य नान्तो न मध्यम् उपलभ्यते. दानपारमितानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां (#<ÁsP_II-3_209>#) महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक दानपारमिताया नान्तो न मध्यम् उपलभ्यते, शीलपारमितानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक शीलपारमिताया नान्तो न मध्यम् उपलभ्यते, क्षान्तिपारमितानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक क्षान्तिपारमिताया नान्तो न मध्यम् उपलभ्यते, वीर्यपारमितानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक विर्यपारमिताया नान्तो न मध्यम् उपलभ्यते, ध्यानपारमितानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक ध्यानपारमिताया नान्तो न मध्यम् उपलभ्यते, प्रज्ञापारमितानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक प्रज्ञापारमिताया नान्तो न मध्यम् उपलभ्यते. अध्यात्मशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाध्यात्मशून्यताया नान्तो न मध्यम् उपलभ्यते, बहिर्धाशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक बहिर्धाशून्यताया नान्तो न मध्यम् उपलभ्यते, अध्यात्मबहिर्धाशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाध्यात्मबहिर्धाशून्यताया नान्तो न मध्यम् उपलभ्यते, शून्यताशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक शून्यताशून्यताया नान्तो न मध्यम् उपलभ्यते, महाशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक महाशून्यताया नान्तो न मध्यम् उपलभ्यते, परमार्थशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक परमार्थशून्यताया नान्तो न मध्यम् उपलभ्यते, संस्कृतशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक संस्कृतशून्यताया नान्तो न मध्यम् उपलभ्यते, असंस्कृतशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकासंस्कृतशून्यताया नान्तो न मध्यम् उपलभ्यते, अत्यन्तशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकात्यन्तशून्यताया (#<ÁsP_II-3_210>#) नान्तो न मध्यम् उपलभ्यते, अनवराग्रशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकानवराग्रशून्यताया नान्तो न मध्यम् उपलभ्यते, अनवकारशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकानवकारशून्यताया नान्तो न मध्यम् उपलभ्यते, प्रकृतिशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक प्रकृतिशून्यताया नान्तो न मध्यम् उपलभ्यते, सर्वधर्मशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक सर्वधर्मशून्यताया नान्तो न मध्यम् उपलभ्यते, स्वलक्षणशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक स्वलक्षणशून्यताया नान्तो न मध्यम् उपलभ्यते, अनुपलम्भशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकानुपलम्भशून्यताया नान्तो न मध्यम् उपलभ्यते, अभावशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाभावशून्यताया नान्तो न मध्यम् उपलभ्यते, स्वभावशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक स्वभावशून्यताया नान्तो न मध्यम् उपलभ्यते, अभावस्वभावशून्यतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वनां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाभावस्वभावशून्यताया नान्तो न मध्यम् उपलभ्यते. स्मृत्युपस्थानानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक स्मृत्युपस्थानानां नान्तो न मध्यम् उपलभ्यते, सम्यक्प्रहाणानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक सम्यक्प्रहाणानां नान्तो न मध्यम् उपलभ्यते, ऋद्धिपादानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक ऋद्धिपादां नान्तो न मध्यम् उपलभ्यते, इन्द्रियानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकेन्द्रियाणां नान्तो न मध्यम् उपलभ्यते, बलानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानानि महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक बलानां नान्तो न (#<ÁsP_II-3_211>#) मध्यम् उपलभ्यते, बोध्यङ्गानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक बोध्यङ्गानां नान्तो न मध्यम् उपलभ्यते, ÃryëÂÃÇgamÃrgÃnantatayà कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि kauÓikÃryëÂÃÇgamÃrgasya नान्तो न मध्यम् उपलभ्यते, आर्यसत्यानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकार्यसत्यानां नान्तो न मध्यम् उपलभ्यते, ध्यानानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक ध्यानानां नान्तो न मध्यम् उपलभ्यते, अप्रमाणानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाप्रमाणानां नान्तो न मध्यम् उपलभ्यते, आरूप्यसमापत्त्यनन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकारूप्यसमापत्तीनां नान्तो न मध्यम् उपलभ्यते, अष्टविमोक्षानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि kauÓikëÂavimok«ÃïÃæ नान्तो न मध्यम् उपलभ्यते, अनुपूर्वविहारसमापत्त्यनन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकानुपूर्वविहारसमापत्तीनां नान्तो न मध्यम् उपलभ्यते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानन्ततया कौशिकाप्रमाणपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां नान्तो न मध्यम् उपलभ्यते, अभिज्ञानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकाभिज्ञानां नान्तं नोपलभ्यते, तद् यथापि नम कौशिकाकाशस्य नान्तो न मध्यम् उपलभ्यते, समाध्यनन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक समाधीनां नान्तो न मध्यम् उपलभ्यते, धारणीमुखानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक धारणीमुखानां नान्तो न मध्यम् उपलभ्यते, तथागतबलानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक तथागतबलानां नान्तो न मध्यम् उपलभ्यते, वैशारद्यानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक वैशारद्यानां नान्तो न मध्यम् उपलभ्यते, प्रतिसंविदनन्ततया (#<ÁsP_II-3_212>#) कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक प्रतिसंविदां नान्तो न मध्यम् उपलभ्यते, महामैत्र्यनन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक महामैत्र्याः नान्तो न मध्यम् उपलभ्यते, महाकरुणानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक महाकरुणाया नान्तो न मध्यम् उपलभ्यते, आवेणिकबुद्धधर्मानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिकावेणिकबुद्धधर्माणां नान्तो न मध्यम् उपलभ्यते, सर्वज्ञतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक सर्वज्ञताया नान्तो न मध्यम् उपलभ्यते, मार्गाकारज्ञतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक मार्गाकारज्ञताया नान्तो न मध्यम् उपलभ्यते, सर्वाकारज्ञतानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. तत् कस्य हेतोः? तथा हि कौशिक सर्वाकारज्ञताया नान्तो न मध्यम् उपलभ्यते. अनेन कौशिक पर्यायेणानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता. रूपानन्तताम् उपादाय, वेदनानन्तताम् उपादाय, संज्ञानन्तताम् उपादाय, संस्कारानन्तताम् उपादाय, विज्ञानानन्तताम् उपादाय. चक्षुरनन्तताम् उपादाय, श्रोत्रानन्तताम् उपादाय, घ्राणानन्तताम् उपादाय, जिह्वानन्तताम् उपादाय, कायानन्तताम् उपादाय, मनोनन्तताम् उपादाय. रूपानन्तताम् उपादाय, शब्दानन्तताम् उपादाय, गन्धानन्तताम् उपादाय, रसानन्तताम् उपादाय, स्पर्शानन्तताम् उपादाय, धर्मानन्तताम् उपादाय. चक्षुर्विज्ञानानन्तताम् उपादाय, श्रोत्रविज्ञानानन्तताम् उपादाय, घ्राणविज्ञानानन्तताम् उपादाय, जिह्वाविज्ञानानन्तताम् उपादाय, कायविज्ञानानन्तताम् उपादाय, मनोविज्ञानानन्तताम् उपादाय. चक्षुःसंस्पर्शानन्तताम् उपादाय, श्रोत्रसंस्पर्शानन्तताम् उपादाय, घ्राणसंस्पर्शानन्तताम् उपादाय, जिह्वासंस्पर्शानन्तताम् उपादाय, कायसंस्पर्शानन्तताम् उपादाय, मनःसंस्पर्शानन्तताम् उपादाय. (#<ÁsP_II-3_213>#) चक्षुःसंस्पर्शप्रत्ययवेदनानन्तताम् उपादाय, श्रोत्रसंस्पर्शप्रत्ययवेदनानन्तताम् उपादाय, घ्राणसंस्पर्शप्रत्ययवेदनानन्तताम् उपादाय, जिह्वासंस्पर्शप्रत्ययवेदनानन्तताम् उपादाय, कायसंस्पर्शप्रत्ययवेदनानन्तताम् उपादाय, मनःसंस्पर्शप्रत्ययवेदनानन्तताम् उपादाय. पृथिवीधात्वनन्तताम् उपादाय, अब्धात्वनन्तताम् उपादाय, तेजोधात्वनन्तताम् उपादाय, वायुधात्वनन्तताम् उपादाय, आकाशधात्वनन्तताम् उपादाय, विज्ञानधात्वनन्तताम् उपादाय, अविद्यानन्तताम् उपादाय, संस्कारानन्तताम् उपादाय, विज्ञानानन्तताम् उपादाय, नामरूपानन्तताम् उपादाय, षडायतनानन्तताम् उपादाय, स्पर्शानन्तताम् उपादाय, वेदनानन्तताम् उपादाय, तृष्णानन्तताम् उपादाय, उपादानानन्तताम् उपादाय, भवानन्तताम् उपादाय, जात्यनन्तताम् उपादाय, जरामरणानन्तताम् उपादाय. दानपारमितानन्तताम् उपादाय, शीलपारमितानन्तताम् उपादाय, क्षान्तिपारमितानन्तताम् उपादाय, वीर्यपारमितानन्तताम् उपादाय, ध्यानपारमितानन्तताम् उपादाय, प्रज्ञापारमितानन्तताम् उपादाय. अध्यात्मशून्यतानन्तताम् उपादाय, बहिर्धाशून्यतानन्तताम् उपादाय, अध्यात्मबहिर्धाशून्यतानन्तताम् उपादाय, शून्यताशून्यतानन्तताम् उपादाय, महाशून्यतानन्तताम् उपादाय, परमार्थशून्यतानन्तताम् उपादाय, संस्कृतशून्यतानन्तताम् उपादाय, असंस्कृतशून्यतानन्तताम् उपादाय, अत्यन्तशून्यतानन्तताम् उपादाय, अनवराग्रशून्यतानन्तताम् उपादाय, अनवकारशून्यतानन्तताम् उपादाय, प्रकृतिशून्यतानन्तताम् उपादाय, सर्वधर्मशून्यतानन्तताम् उपादाय, स्वलक्षणशून्यतानन्तताम् उपादाय, अनुपलम्भशून्यतानन्तताम् उपादाय, अभावशून्यतानन्तताम् उपादाय, स्वभावशून्यतानन्तताम् उपादाय, अभावस्वभावशून्यतानन्तताम् उपादाय. स्मृत्युपस्थानानन्तताम् उपादाय, सम्यक्प्रहाणानन्तताम् उपादाय, ऋद्धिपादानन्तताम् उपादाय, इन्द्रियानन्तताम् उपादाय, बलानन्तताम् उपादाय, बोध्यङ्गानन्तताम् उपादाय, ÃryëÂÃÇgamÃrgÃnantatÃm उपादाय, आर्यसत्यानन्तताम् उपादाय, ध्यानानन्तताम् उपादाय, अप्रमाणानन्तताम् उपादाय, आरूप्यसमापत्त्यनन्तताम् उपादाय, अष्टौ विमोक्षानन्तताम् उपादाय, नवानुपूर्वविहारसमापत्त्यनन्तताम् उपादाय, शून्यतासमाध्यनन्तताम् उपादाय, आनिमित्तसमाध्यनन्तताम् उपादाय, अप्रणिहितसमाध्यनन्तताम् उपादाय, अभिज्ञानन्तताम् उपादाय, समाध्यनन्तताम् (#<ÁsP_II-3_214>#) उपादाय, धारणीमुखानन्तताम् उपादाय, दशतथागतबलानन्तताम् उपादाय, चतुर्वैशारद्यानन्तताम् उपादाय, चतुःप्रतिसंविदनन्तताम् उपादाय, महामैत्र्यनन्तताम् उपादाय, महाकरुणानन्तताम् उपादाय, अष्टादशावेणिकबुद्धधर्मानन्तताम् उपादाय, स्रोतआपत्तिफलानन्तताम् उपादाय, सकृदागामिफलानन्तताम् उपादाय, अनागामिफलानन्तताम् उपादाय, अर्हत्त्वानन्तताम् उपादाय, प्रत्येकबोध्यनन्तताम् उपादाय, मार्गाकारज्ञतानन्तताम् उपादाय, सर्वाकारज्ञतानन्तताम् उपादाय. पुनर् अपरं कौशिकालम्बनानन्ततयानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता. शक्र आह: यथा कथं पुनर् भदन्त सुभूते आलम्बनानन्ततयानन्ततपारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता? सुभूतिर् आह: सर्वाकारज्ञतालम्बनानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता. पुनर् अपरं कौशिक धर्मालम्बनानन्ततयानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता. शक्र आह: यथा कथं पुनर् भदन्त सुभूते धर्मालम्बनानन्ततयानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता? सुभूतिर् आह: धर्मधात्वनन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता. पुनर् अपरं कौशिक तथतालम्बनानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता. शक्र आह: यथा कथं पुनर् भदन्त सुभूते तथतालम्बनानन्ततया अनन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता? सुभूतिर् आह: कौशिक तथतालम्बनानन्ततया आलम्बनानन्तता आलम्बनानन्ततया तथतानन्तता तथतालम्बनानन्ततया कौशिकानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता. पुनर् अपरं कौशिक सत्त्वानन्ततया अनन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानाम्. शक्र आह: यथा कथं पुनर् भदनत सुभूते सत्त्वानन्ततयानन्तपारमितेयं बोधिसत्त्वानां महासत्त्वानां यद् उत प्रज्ञापारमिता? सुभूतिर् आह: तत् किं मन्यसे? कौशिक कतमस्यैतद् धर्मस्याधिवचनं (#<ÁsP_II-3_215>#) यद् उत सत्त्वः सत्त्व इति. शक्र आह: नेदं भदन्त सुभूते धर्माधिवचनं नाधर्माधिवचनम् आगन्तुकम् एतन् नामधेयं प्रक्षिप्तम् अवस्तुकम् एतन् नामधेयं प्रक्षिप्तम् अनारम्बणम् एतन् नामधेयं प्रक्षिप्तं यद् उत सत्त्वः सत्त्व इति. सुभूतिर् आह: तत् किं मन्यसे? कौशिक काचिद् इह प्रज्ञापारमितायां सत्त्वपरिदीपना कृता. शक्र अह: नो हीदं भदन्त सुभूते. सुभूतिर् आह: यत्र कौशिक न सत्त्वपरिदीपना कृता काचित् तत्र सत्त्वानन्तता सचेत् कौशिक तथागतो ऽर्हन् सम्यक्संबुद्धो गङ्गानदीवालुकोपमान् कल्पान् तिष्ठ च सत्त्वः सत्त्व इति वाचं bhëeta, तत् किं मन्यसे? कौशिकापि नु तत्र कश्चित् सत्त्व उत्पद्यते वा निरुद्ध्यते वा. शक्र आह: नो हीदं भदन्त सुभूते. तत् कस्य हेतोः? आदि विशुद्धत्वा सत्त्वस्य. सुभूतिर् आह: तद् अनेन ते कौशिक पर्यायेण सत्त्वानन्तत्या प्रज्ञापारमितानन्तता वेदितव्या. अथ सेन्द्रका देवाः सब्रह्मका देवाः सप्रज्ञापतिका देवाः सनारीनरगणास् त्रिस्कृत्वा उदानम् उदानयति स्म, अहो स्वाख्यातो धर्मः अहो स्वाख्यातो धर्मा अहो स्वाख्यातो धर्मस्य धर्मता येयं सुभूतिना स्थविरेण bhëyate यद् उत तथागतप्रादुर्भावो य तथागतस्याधिष्ठानेन तथागतस्यानुभावेन सूच्यते देश्यते प्रकास्यते. अपि नु तथागतम् एव वयं भगवन् बोधिसत्त्वं महासत्त्वं धारयिष्यामः. यो न या प्रज्ञापारमितया अविरहिता भविष्यति, न च नाम कश्चिद् धर्म उपलभ्यते. रूपं वा वेदना वा संज्ञा वा संस्कारा वा विज्ञानं वा. चक्षुर् वा श्रोत्रं वा घ्राणं वा जिह्वा वा कायो वा मनो वा. रूपं वा शब्दो वा गन्धो वा रसो वा स्पर्शो वा धर्मा वा. चक्षुर्विज्ञानं वा, श्रोत्रविज्ञानं वा, घ्राणविज्ञानं वा, जिह्वाविज्ञानं वा, कायविज्ञानं वा, मनोविज्ञानं वा. (#<ÁsP_II-3_216>#) चक्षुःसंस्पर्शो वा श्रोत्रसंस्पर्शो वा घ्राणसंस्पर्शो वा जिह्वासंस्पर्शो वा कायसंस्पर्शो वा मनःसंस्पर्शो वा. चक्षुःसंस्पर्शप्रत्ययवेदना वा श्रोत्रसंस्पर्शप्रत्ययवेदना वा घ्राणसंस्पर्शप्रत्ययवेदना वा जिह्वासंस्पर्शप्रत्ययवेदना वा कायसंस्पर्शप्रत्ययवेदना वा मनःसंस्पर्शप्रत्ययवेदना वा. पृथिवीधातुर् वा अब्धातुर् वा तेजोधातुर् वा वायुधातुर् वा आकाशधातुर् वा विज्ञानधातुर् वा. अविद्या वा संस्कारा वा विज्ञानं वा नामरूपं वा षडायतनं वा स्पर्शो वा वेदना वा तृष्णा वा उपादानं वा भवो वा जातिर् वा जरामरणं वा. दानपारमिता वा शीलपारमिता वा क्षान्तिपारमिता वा वीर्यपारमिता वा ध्यानपारमिता वा प्रज्ञापारमिता वा. अध्यात्मसून्यता वा बहिर्धाशून्यता वा अध्यात्मबहिर्धाशून्यता वा शून्यताशून्यता वा महाशून्यता वा परमार्थशून्यता वा संस्कृतशून्यता वा असंस्कृतशून्यता वा अत्यन्तशून्यता वा अनवराग्रशून्यता वा अनवकारशून्यता वा प्रकृतिशून्यता वा सर्वधर्मशून्यता वा स्वलक्षणशून्यता वा अनुपलम्भशून्यता वा अभावशून्यता वा स्वभावशून्यता वा अभावस्वभावशून्यता वा. स्मृत्युपस्थानानि वा सम्यक्प्रहाणानि वा ऋद्धिपादा वा इन्द्रियाणि वा बलानि वा बोध्यङ्गानि वा ÃryëÂÃÇgo मार्गो वा आर्यसत्यानि वा ध्यानानि वा अप्रमाणानि वा आरूप्यसमापत्तयो वा अष्टौ विमोक्षा वा अनुपूर्वविहारसमापत्तयो वा शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि वा अभिज्ञा वा समाधयो वा धारणीमुखानि वा तथागतबलानि वा वैशारद्यानि वा प्रतिसंविदो वा महामैत्री वा महाकरुणा वा आवेणिकबुद्धधर्मा वा स्रोतआपत्तिफलं वा सकृदागामिफलं वा अनागामिफलं वा अर्हत्त्वं वा प्रत्येकबोधिर् वा मार्गाकारज्ञता वा सर्वाकारज्ञता वा. त्रयाणां च यानानां व्यवस्थानं प्रज्ञायते. कतमेषां त्रयाणां? यद् उत श्रावकयानस्य प्रत्येकबुद्धयानस्य सम्यक्संबुद्धयानस्य. अथ भगवांस् तान् सेन्द्रकान् देवपुत्रान् आमन्त्रयते, एवम् एतत् तथा यथा वाचं bhëadhve न च नाम कश्चिद् धर्म उपलभ्यते. रूपं वा वेदना वा संज्ञा वा संस्कारा वा विज्ञानं वा. चक्षुर् वा श्रोत्रं वा घ्राणं वा जिह्वा वा कायो वा मनो वा. रूपं वा शब्दो वा गन्धो वा रसो वा स्पर्शो वा धर्मा वा. चक्षुर्विज्ञानं वा, श्रोत्रविज्ञानं वा, घ्राणविज्ञानं वा, जिह्वाविज्ञानं वा, कायविज्ञानं वा, मनोविज्ञानं वा. चक्षुःसंस्पर्शो वा श्रोत्रसंस्पर्शो वा घ्राणसंस्पर्शो वा जिह्वासंस्पर्शो (#<ÁsP_II-3_217>#) वा कायसंस्पर्शो वा मनःसंस्पर्शो वा. चक्षुःसंस्पर्शप्रत्ययवेदना वा श्रोत्रसंस्पर्शप्रत्ययवेदना वा घ्राणसंस्पर्शप्रत्ययवेदना वा जिह्वासंस्पर्शप्रत्ययवेदना वा कायसंस्पर्शप्रत्ययवेदना वा मनःसंस्पर्शप्रत्ययवेदना वा. पृथिवीधातुर् वा अब्धातुर् वा तेजोधातुर् वा वायुधातुर् वा आकाशधातुर् वा विज्ञानधातुर् वा. अविद्या वा संस्कारा वा विज्ञानं वा नामरूपं वा षडायतनं वा स्पर्शो वा वेदना वा तृष्णा वा उपादानं वा भवो वा जातिर् वा जरामरणं वा. दानपारमिता वा शीलपारमिता वा क्षान्तिपारमिता वा वीर्यपारमिता वा ध्यानपारमिता वा प्रज्ञापारमिता वा. अध्यात्मशून्यता वा बहिर्धाशून्यता वा अध्यात्मबहिर्धाशून्यता वा शून्यताशून्यता वा महाशून्यता वा परमार्थशून्यता वा संस्कृतशून्यता वा असंस्कृतशून्यता वा अत्यन्तशून्यता वा अनवराग्रशून्यता वा अनवकारशून्यता वा प्रकृतिशून्यता वा सर्वधर्मशून्यता वा स्वलक्षणशून्यता वा अनुपलम्भशून्यता वा अभावशून्यता वा स्वभावशून्यता वा अभावस्वभावशून्यता वा. स्मृत्युपस्थानानि वा सम्यक्प्रहाणानि वा ऋद्धिपादा वा इन्द्रियाणि वा बलानि वा बोध्यङ्गानि वा ÃryëÂÃÇgo मार्गो वा आर्यसत्यानि वा ध्यानानि वा अप्रमाणानि वा आरूप्यसमापत्तयो वा अष्टौ विमोक्षा वा अनुपूर्वविहारसमापत्तयो वा शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि वा अभिज्ञा वा समाधयो वा धारणीमुखानि वा तथागतबलानि वा वैशारद्यानि वा प्रतिसंविदो वा महामैत्री वा महाकरुणा वा आवेणिकबुद्धधर्मा वा स्रोतआपत्तिफलं वा सकृदगामिफलं वा अनागामिफलं वा अर्हत्त्वं वा प्रत्येकबोधिर् वा मार्गाकारज्ञता वा सर्वाकारज्ञता वा. त्रयाणां च यानानां व्यवस्थानं प्रज्ञायते. कतमेषं त्रयाणाम्? यद् उत श्रावकयानस्य प्रत्येकबुद्धयानस्य सम्यक्संबुद्धयानस्य. तथागत एव सदेवपुत्रा बोधिसत्त्वो महासत्त्वो धारयितव्यः. यो ऽनया प्रज्ञापारमितया अविरहितो भविष्यत्य् अनुपलम्भयोगेन. तत् कस्य हेतोः? तथा ह्य् अत्र प्रज्ञापारमितायां त्रीणि यानानि विस्तरेणोपदिष्टानि. कतमाणि त्रीणि? यद् उत श्रावकयानं प्रत्येकबुद्धयानं सम्यक्संबुद्धयानं, न चान्यत्र दानपारमितयास् तथागत उपलभ्यते, न चान्यत्र शीलपारमितायास् तथागत उपलभ्यते, न चान्यत्र क्षान्तिपारमितायास् (#<ÁsP_II-3_218>#) तथागत उपलभ्यते, न चान्यत्र वीर्यपारमितायास् तथागत उपलभ्यते, न चान्यत्र ध्यानपारमितायास् तथागत उपलभ्यते, न चान्यत्र प्रज्ञापारमितायास् तथागत उपलभ्यते. न चान्यत्राध्यात्मशून्यतायास् तथागत उपलभ्यते, न चान्यत्र बहिर्धाशून्यतायास् तथागत उपलभ्यते, न चान्यत्राध्यात्मबहिर्धाशून्यतायास् तथागत उपलभ्यते, न चान्यत्र शून्यताशून्यतायास् तथागत उपलभ्यते, न चान्यत्र महाशून्यतायास् तथागत उपलभ्यते, न चान्यत्र परमार्थशून्यतायास् तथागत उपलभ्यते, न चान्यत्र संस्कृतशून्यतायास् तथागत उपलभ्यते, न चान्यत्रासंस्कृतशून्यतायास् तथागत उपलभ्यते, न चान्यत्रात्यन्तशून्यतायास् तथागत उपलभ्यते, न चान्यत्रानवराग्रशून्यतायास् तथागत उपलभ्यते, न चान्यत्रानवकारशून्यतायास् तथागत उपलभ्यते, न चान्यत्र प्रकृतिशून्यतायास् तथागत उपलभ्यते, न चान्यत्र सर्वधर्मशून्यतायास् तथागत उपलभ्यते, न चान्यत्र स्वलक्षणशून्यतायास् तथागत उपलभ्यते, न चान्यत्रानुपलम्भशून्यतायास् तथागत उपलभ्यते, न चान्यत्राभावशून्यतायास् तथागत उपलभ्यते, न चान्यत्र स्वभावशून्यतायास् तथागत उपलभ्यते, न चान्यत्राभावस्वभावशून्यतायास् तथागत उपलभ्यते. न चान्यत्र स्मृत्युपस्थानेभ्यस् तथागत उपलभ्यते, न चान्यत्र सम्यक्प्रहाणेभ्यस् तथागत उपलभ्यते, न चान्यत्र ऋद्धिपादेभ्यस् तथागत उपलभ्यते, न चान्यत्रेन्द्रियेभ्यस् तथागत उपलभ्यते, न चान्यत्र बलेभ्यस् तथागत उपलभ्यते, न चान्यत्र बोध्यङ्गेभ्यस् तथागत उपलभ्यते, न cÃnyatrÃryëÂÃÇgamÃrgebhyas तथागत उपलभ्यते, न चान्यत्र आर्यसत्येभ्यस् तथागत उपलभ्यते, न चान्यत्र ध्यानेभ्यस् तथागत उपलभ्यते, न चान्यत्राप्रमाणेभ्यस् तथागत उपलभ्यते, न चान्यत्रारूप्यसमापत्तिभ्यस् तथागत उपलभ्यते, न चान्यत्र विमोक्षेभ्यस् तथागत उपलभ्यते, न चान्यत्रानुपूर्वविहारसमापत्तिभ्यस् तथागत उपलभ्यते, न चान्यत्र शून्यतानिमित्ताप्रणिहितविमोक्षमुखेभ्यस् तथागत उपलभ्यते, न चान्यत्राभिज्ञाभ्यस् तथागत उपलभ्यते, न चान्यत्र समाधिभ्यस् तथागत उपलभ्यते, न चान्यत्र धारणीमुखेभ्यस् तथागत उपलभ्यते, न चान्यत्र तथागतबलेभ्यस् तथागत उपलभ्यते, न चान्यत्र वैशारद्येभ्यस् तथागत उपलभ्यते, न चान्यत्र प्रतिसंविद्भ्यस् तथागत उपलभ्यते, न चान्यत्र महामैत्र्यास् तथागत उपलभ्यते, न चान्यत्र महाकरुणायास् (#<ÁsP_II-3_219>#) तथागत उपलभ्यते, न चान्यत्रावेणिकबुद्धधर्मेभ्यस् तथागत उपलभ्यते, न चान्यत्र सर्वज्ञतायास् तथागत उपलभ्यते, न चान्यत्र मार्गाकारज्ञतायास् तथागत उपलभ्यते, न चान्यत्र सर्वाकारज्ञतायस् तथागत उपलभ्यते. बोधिसत्त्वाश् च देवपुत्रा महासत्त्वाः सर्वत्रात्र धर्मेषु शिक्षते, दानपारमितायां शिक्षते, शीलपारमितायां शिक्षते, क्षान्तिपारमितायां शिक्षते, वीर्यपारमितायां शिक्षते, ध्यानपारमितायां शिक्षते, प्रज्ञापारमितायां शिक्षते. अध्यात्मशून्यतायां शिक्षते, बहिर्धाशून्यतायां शिक्षते, अध्यात्मबहिर्धाशून्यतायां शिक्षते, शून्यताशून्यतायां शिक्षते, महाशून्यतायां शिक्षते, परमार्थशून्यतायां शिक्षते, संस्कृतशून्यतायां शिक्षते, असंस्कृतशून्यतायां शिक्षते, अत्यन्तशून्यतायां शिक्षते, अनवराग्रशून्यतायां शिक्षते, अनवकारशून्यतायां शिक्षते, प्रकृतिशून्यतायां शिक्षते, सर्वधर्मशून्यतायां शिक्षते, स्वलक्षणशून्यतायां शिक्षते, अनुपलम्भशून्यतायां शिक्षते, अभावशून्यतायां शिक्षते, स्वभावशून्यतायां शिक्षते, अभावस्वभावशून्यतायां शिक्षते. स्मृत्युपस्थानेषु शिक्षते, सम्यक्प्रहाणेषु शिक्षते, ऋद्धिपादेषु शिक्षते, इन्द्रियेषु शिक्षते, बलेषु शिक्षते, बोध्यङ्गेषु शिक्षते, ÃryëÂÃÇgamÃrge शिक्षते, आर्यसत्येषु शिक्षते, ध्यानेषु शिक्षते, अप्रमाणेषु शिक्षते, आरूप्यसमापत्तिषु शिक्षते, अष्टौ विमोक्षेषु शिक्षते, नवानुपूर्वविहारसमापत्तिषु शिक्षते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु शिक्षते, अभिज्ञासु शिक्षते, समाधिषु शिक्षते, धारणीमुखेषु शिक्षते, तथागतबलेषु शिक्षते, वैशारद्येषु शिक्षते, प्रतिसंवित्सु शिक्षते, महामैत्र्यां शिक्षते, महाकरुणायां शिक्षते, आवेणिकबुद्धधर्मेषु शिक्षते, स्रोतआपत्तिफले शिक्षते, सकृदागामिफले शिक्षते, अनागामिफले शिक्षते, अर्हत्त्वे शिक्षते, प्रत्येकबोधौ शिक्षते, मार्गाकारज्ञतायां शिक्षते, सर्वाकारज्ञतायां शिक्षते. तस्मात् तर्हि देवपुत्रास् तथागत एव बोधिसत्त्वो महासत्त्वो वक्तव्यः, यो ऽनया प्रज्ञापारमितया अविरहितश् च भविष्यति. यदाहं देवपुत्रा दीपंकरस्य तथागतस्यार्हतः सम्यक्संबुद्धस्यानिके पद्मावत्यां राजधान्याम् अन्तरापणमध्यगतो दानपारमितया अविरहितो ऽभूवन्, शीलपारमितया अविरहितो ऽभूवन्, क्षान्तिपारमितया अविरहितो ऽभूवन्, वीर्यपारमितया अविरहितो ऽभूवन्, (#<ÁsP_II-3_220>#) ध्यानपारमितया अविरहितो ऽभूवन्, प्रज्ञापारमितया अविरहितो ऽभूवन्. अध्यात्मशून्यतया अविरहितो ऽभूवन्, बहिर्धाशून्यतया अविरहितो ऽभूवन्, अध्यात्मबहिर्धाशून्यतया अविरहितो ऽभूवन्, शून्यताशून्यतया अविरहितो ऽभूवन्, महाशून्यतया अविरहितो ऽभूवन्, परमार्थशून्यतया अविरहितो ऽभूवन्, संस्कृतशून्यतया अविरहितो ऽभूवन्, असंस्कृतशून्यतया अविरहितो ऽभूवन्, अत्यन्तशून्यतया अविरहितो ऽभूवन्, अनवराग्रशून्यतया अविरहितो ऽभूवन्, अनवकारशून्यतया अविरहितो ऽभूवन्, प्रकृतिशून्यतया अविरहितो ऽभूवन्, सर्वधर्मशून्यतया अविरहितो ऽभूवन्, स्वलक्षणशून्यतया अविरहितो ऽभूवन्, अनुपलम्भशून्यतया अविरहितो ऽभूवन्, अभावशून्यतया अविरहितो ऽभूवन्, स्वभावशून्यतया अविरहितो ऽभूवन्, अभावस्वभावशून्यतया अविरहितो ऽभूवन्. स्मृत्युपस्थानैर् अविरहितो ऽभूवन्, सम्यक्प्रहाणैर् अविरहितो ऽभूवन्, ऋद्धिपादैर् अविरहितो ऽभूवन्, इन्द्रियैर् अविरहितो ऽभूवन्, बलैर् अविरहितो ऽभूवन्, बोध्यङ्गैर् अविरहितो ऽभूवन्, ÃryëÂÃÇgena मार्गेणाविरहितो ऽभूवन्, आर्यसत्यैर् अविरहितो ऽभूवन्, ध्यानैर् अविरहितो ऽभूवन्, अप्रमाणैर् अविरहितो ऽभूवन्, आरूप्यसमापतिभिर् अविरहितो ऽभूवन्, अष्टौ विमोक्षैर् अविरहितो ऽभूवन्, नवानुपूर्वविहारसमापत्तिभिर् अविरहितो ऽभूवन्, शून्यतानिमित्ताप्रणिहितविमोक्षमुखैर् अविरहितो ऽभूवन्, अभिज्ञाभिर् अविरहितो ऽभूवन्, समाधिभिर् अविरहितो ऽभूवन्, धारणीमुखैर् अविरहितो ऽभूवन्, तथागतबलैर् अविरहितो ऽभूवन्, वैशारद्यैर् अविरहितो ऽभूवन्, चतस्रः प्रतिसंविद्भिर् अविरहितो ऽभूवन्, महामैत्र्याविरहितो ऽभूवन्, महाकरुणाया अविरहितो ऽभूवन्, आवेणिकबुद्धधर्मैर् अविरहितो ऽभूवन्. अन्यैर् अन्यैश् चापरिमाणैर् बुद्धधर्मैर् अविरहितो ऽभूवन् तच् चानुपलम्भयोगेन. तदाहं देवपुत्रास् तेन दीपंकरेण तथागतेनार्हता सम्यक्संबुद्धेन व्याकृतानुत्तरां सम्यक्संबोधौ भविष्यसि त्वं मानवानागते ऽध्वनि भद्रकल्पे, अस्मिन्न् एव लोकधाताव् असंख्येयैः कल्पैः शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः सास्ता देवानां च मणुष्याणां बुद्धो बुद्धो भगवान्. अथ देवपुत्रा भगवन्तम् एतद् अवोचन्: आश्चर्य भगवन् यावद् इयं प्रज्ञापारमिता बोधिसत्त्वानां महासत्त्वानां सर्वाकारज्ञताया अनुपरिग्राहिका, (#<ÁsP_II-3_221>#) रूपस्यापरिग्रहानुत्सर्गयोगेन, वेदनाया अपरिग्रहानुत्सर्गयोगेन, संज्ञाया अपरिग्रहानुत्सर्गयोगेन, संस्काराणाम् अपरिग्रहानुत्सर्गयोगेन, विज्ञानस्यापरिग्रहनुत्सर्गयोगेन. चक्षुषो ऽपरिग्रहानुत्सर्गयोगेन, श्रोत्रस्यापरिग्रहानुत्सर्गयोगेन, घ्राणस्यापरिग्रहानुत्सर्गयोगेन, जिह्वाया अपरिग्रहानुत्सर्गयोगेन, कायस्यापरिग्रहानुत्सर्गयोगेन, मनसो ऽपरिग्रहानुत्सर्गयोगेन. रूपस्यापरिग्रहानुत्सर्गयोगेन, शब्दस्यापरिग्रहानुत्सर्गयोगेन, गन्धस्यापरिग्रहानुत्सर्गयोगेन, रसस्यापरिग्रहानुत्सर्गयोगेन, स्पर्शस्यापरिग्रहानुत्सर्गयोगेन, धर्माणाम् अपरिग्रहानुत्सर्गयोगेन. चक्षुर्विज्ञानस्यापरिग्रहानुत्सर्गयोगेन, श्रोत्रविज्ञानस्यापरिग्रहानुत्सर्गयोगेन, घ्राणविज्ञानस्यापरिग्रहानुत्सर्गयोगेन, जिह्वाविज्ञानस्यापरिग्रहानुत्सर्गयोगेन, कायविज्ञानस्यापरिग्रहानुत्सर्गयोगेन, मनोविज्ञानस्यापरिग्रहानुत्सर्गयोगेन. चक्षुःसंस्पर्शस्यापरिग्रहारिउत्सर्गयोगेन, श्रोत्रसंस्पर्शस्यापरिग्रहानुत्सर्गयोगेन, घ्राणसंस्पर्शस्यापरिग्रहानुत्सर्गयोगेन, जिह्वासंस्पर्शस्यापरिग्रहानुत्सर्गयोगेन, कायसंस्पर्शस्यापरिग्रहानुत्सर्गयोगेन, मनःसंस्पर्शस्यापरिग्रहानुत्सर्गयोगेन. चक्षुःसंस्पर्शप्रत्ययवेदनाया अपरिग्रहानुत्सर्गयोगेन, श्रोत्रसंस्पर्शप्रत्ययवेदनाया अपरिग्रहानुत्सर्गयोगेन, घ्राणसंस्पर्शप्रत्ययवेदनाया अपरिग्रहानुत्सर्गयोगेन, जिह्वासंस्पर्शप्रत्ययवेदनाया अपरिग्रहानुत्सर्गयोगेन, कायसंस्पर्शप्रत्ययवेदनाया अपरिग्रहानुत्सर्गयोगेन, मनःसंस्पर्शप्रत्ययवेदनाया अपरिग्रहानुत्सर्गयोगेन. पृथिवीधातोर् अपरिग्रहानुत्सर्गयोगेन, अब्धातोर् अपरिग्रहानुत्सर्गयोगेन, तेजोधातोर् अपरिग्रहानुत्सर्गयोगेन, वायुधातोर् अपरिग्रहानुत्सर्गयोगेन, आकाशधातोर् अपरिग्रहानुत्सर्गयोगेन, विज्ञानधातोर् अपरिग्रहानुत्सर्गयोगेन, अविद्याया अपरिग्रहानुत्सर्गयोगेन, संस्काराणाम् अपरिग्रहानुत्सर्गयोगेन, विज्ञानस्यापरिग्रहानुत्सर्गयोगेन, नामरूपस्यापरिग्रहानुत्सर्गयोगेन, षडायतनस्यापरिग्रहानुत्सर्गयोगेन, स्पर्शस्यापरिग्रहानुत्सर्गयोगेन, वेदनाया अपरिग्रहानुत्सर्गयोगेन, तृष्णाया अपरिग्रहानुत्सर्गयोगेन, उपादानस्यापरिग्रहानुत्सर्गयोगेन, भवस्यापरिग्रहानुत्सर्गयोगेन, जातेर् अपरिग्रहानुत्सर्गयोगेन, जरामरणस्यापरिग्रहानुत्सर्गयोगेन. (#<ÁsP_II-3_222>#) दानपारमिताया अपरिग्रहानुत्सर्गयोगेन, शीलपारमिताया अपरिग्रहानुत्सर्गयोगेन, क्षान्तिपारमिताया अपरिग्रहानुत्सर्गयोगेन, वीर्यपारमिताया अपरिग्रहानुत्सर्गयोगेन, ध्यानपारमिताया अपरिग्रहानुत्सर्गयोगेन, प्रज्ञापारमिताया अपरिग्रहानुत्सर्गयोगेन. अध्यात्मशून्यताया अपरिग्रहानुत्सर्गयोगेन, बहिर्धाशून्यताया अपरिग्रहानुत्सर्गयोगेन, अध्यात्मबहिर्धाशून्यताया अपरिग्रहानुत्सर्गयोगेन, सून्यताशून्यताया अपरिग्रहानुत्सर्गयोगेन, महाशून्यताया अपरिग्रहानुत्सर्गयोगेन, परमार्थशून्यताया अपरिग्रहानुत्सर्गयोगेन, संस्कृतशून्यताया अपरिग्रहानुत्सर्गयोगेन, असंस्कृतशून्यताया अपरिग्रहानुत्सर्गयोगेन, अत्यन्तशून्यताया अपरिग्रहानुत्सर्गयोगेन, अनवराग्रशून्यताया अपरिग्रहानुत्सर्गयोगेन, अनवकारशून्यताया अपरिग्रहानुत्सर्गयोगेन, प्रकृतिशून्यताया अपरिग्रहानुत्सर्गयोगेन, सर्वधर्मशून्यताया अपरिग्रहानुत्सर्गयोगेन, स्वलक्षणशून्यताया अपरिग्रहानुत्सर्गयोगेन, अनुपलम्भशून्यताया अपरिग्रहानुत्सर्गयोगेन, अभावशून्यताया अपरिग्रहानुत्सर्गयोगेन, स्वभावशून्यताया अपरिग्रहानुत्सर्गयोगेन, अभावस्वभावशून्यताया अपरिग्रहानुत्सर्गयोगेन. स्मृत्युपस्थानानाम् अपरिग्रहानुत्सर्गयोगेन, सम्यक्प्रहाणानाम् अपरिग्रहानुत्सर्गयोगेन, ऋद्धिपादानाम् अपरिग्रहानुत्सर्गयोगेन, इन्द्रियाणाम् अपरिग्रहानुत्सर्गयोगेन, बलानाम् अपरिग्रहानुत्सर्गयोगेन, बोध्यङ्गानाम् अपरिग्रहानुत्सर्गयोगेन, ÃryëÂÃÇgasya मार्गस्यापरिग्रहानुत्सर्गयोगेन, आर्यसत्यानाम् अपरिग्रहानुत्सर्गयोगेन, ध्यानानाम् अपरिग्रहानुत्सर्गयोगेन, अप्रमाणानाम् अपरिग्रहानुत्सर्गयोगेन, आरूप्यसमापत्तीनाम् अपरिग्रहानुत्सर्गयोगेन, अष्टौ विमोक्षाणाम् अपरिग्रहानुत्सर्गयोगेन, नवानुपूर्वविहारसमापत्तीनाम् अपरिग्रहानुत्सर्गयोगेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानाम् अपरिग्रहानुत्सर्गयोगेन, अभिज्ञानाम् अपरिग्रहानुत्सर्गयोगेन, समाधीनाम् अपरिग्रहानुत्सर्गयोगेन, धारणीमुखानाम् अपरिग्रहानुत्सर्गयोगेन, तथागतबलानाम् अपरिग्रहानुत्सर्गयोगेन, वैशारद्यानाम् अपरिग्रहानुत्सर्गयोगेन, प्रतिसंविदाम् अपरिग्रहानुत्सर्गयोगेन, महामैत्र्या अपरिग्रहानुत्सर्गयोगेन, महाकरुणानाम् अपरिग्रहानुत्सर्गयोगेन, अष्टादशावेणिकबुद्धधर्माणाम् अपरिग्रहानुत्सर्गयोगेन, सर्वज्ञतानाम् अपरिग्रहानुत्सर्गयोगेन, मार्गाकारज्ञतानाम् अपरिग्रहानुत्सर्गयोगेन, सर्वाकारज्ञतानाम् अपरिग्रहानुत्सर्गयोगेन. (#<ÁsP_II-3_223>#) अथ भगवांश् चतस्रः पर्षदो भिक्षुभिक्षुण्युपासकोपासिकान् बोधिसत्त्वान् महासत्त्वांश् चातुर्महाराजकायिकांश् च देवपुत्रां त्रायस्त्रिंशांश् च देवपुत्रान् उपमांश् च देवपुत्रांस् तुषितांश् च देवपुत्रान् निर्माणरतिश् च देवपुत्राश् च देवपुत्रान् परनिर्मितवशवर्तिश् च देवपुत्रा ब्रह्मकायिकाश् च देवपुत्रा ब्रह्मपुरोहितांश् च देवपुत्रान् ब्रह्मपार्षद्याश् च देवपुत्रान् महाब्रह्माणश् च देवपुत्रान् आभाश् च देवपुत्रान् परीत्ताभांश् च देवपुत्रान् अप्रमाणाभांश् च देवान् आभास्वरांश् च देवान् शुभांश् च देवान् परीत्तशुभांश् च देवान् प्रमाणशुभांश् च देवान् शुभकृत्ष्णांश् च देवान् बृहाश् च देवान् परीत्तबृहाश् च देवान् प्रमाणबृहांश् च देवान् बृहत्फलांश् च देवान् अवृहाश् च देवान् अतपांश् च देवान् सदृशाश् च देवान् सुदर्शनांश् च देवान् अकनिष्ठांश् च देवान् संनिपतितां संनिषण्णां विदित्वा तान् सर्वां साक्षिणं कृत्वा शक्रदेवानाम् इन्द्रम् आमन्त्रयते स्म. ये केचित् कौशिक बोधिसत्त्वा महासत्त्वाः भिक्षुभिक्षुण्युपासकोपसिकाः कुलपुत्राः कुलदुहितरो वा देवपुत्रा देवकन्या वा इमां प्रज्ञापारमिताम् उद्ग्रहीष्यन्ति धारयिष्यन्ति पर्यवाप्स्यन्ति भावयिष्यन्ति परेभ्यश् च विस्तरेण संप्रकाशयिष्यन्ति, सर्वाकारज्ञताचित्तेन चाविरहिता भविष्यन्ति. न तेषां मारपापीयां मारकायिका देवता अवतारं लप्स्यते. तत् कस्य हेतोः? तथा हि तैः कुलपुत्रैः कुलदुहितृभिश् च रूपशून्यतैव स्वधिष्ठिता भविष्यति, वेदनाशून्यतैव स्वधिष्ठिता भविष्यति, संज्ञाशून्यतैव स्वधिष्ठिता भविष्यति, संस्काराशून्यतैव स्वधिष्ठिता भविष्यति, विज्ञानशून्यतैव स्वधिष्ठिता भविष्यति. तत् कस्य हेतोः? तथा हि न शून्यता शून्यताया अवतारं लभते, नानिमित्तम् आनिमित्तस्यावतारं लभते, नाप्रणिहितम् अप्रणिहितस्यावतारं लभते. तथा हि तैः कुलपुत्रैः कुलदुहितृभिर् वा चक्षुःशून्यतैव स्वधिष्ठिता भविष्यति, श्रोत्रशून्यतैव स्वधिष्ठिता भविष्यति, घ्राणशून्यतैव स्वधिष्ठिता भविष्यति, जिह्वाशून्यतैव स्वधिष्ठिता भविष्यति, कायशून्यतैव स्वधिष्ठिता भविष्यति, मनःशून्यतैव स्वधिष्ठिता भविष्यति. तत् कस्य हेतोः? तथा हि न शून्यता शून्यताया अवतारं लभते, नानिमित्तम् आनिमित्तस्यावतारं लभते, नाप्रणिहितम् अप्रणिहितस्यावतारं लभते. तथा हि तैः कुलपुत्रैः कुलदुहितृभिर् वा रूपशून्यतैव स्वधिष्ठिता (#<ÁsP_II-3_224>#) भविष्यति, शब्दशून्यतैव स्वधिष्ठिता भविष्यति, गन्धशून्यतैव स्वधिष्ठिता भविष्यति, रससून्यतैव स्वधिष्ठिता भविष्यति, स्पर्शशून्यतैव स्वधिष्ठिता भविष्यति, धर्मशून्यतैव स्वधिष्ठिता भविष्यति. तत् कस्य हेतोः? तथा हि न शून्यता शून्यताया अवतारं लभते, नानिमित्तम् आनिमित्तस्यावतारं लभते, नाप्रणिहितम् अप्रणिहितस्यावतारं लभते. तथा हि तैः कुलपुत्रैः कुलदुहितृभिर् वा चक्षुर्विज्ञानसून्यतैव स्वधिष्ठिता भविष्यति, श्रोत्रविज्ञानशून्यतैव स्वधिष्ठिता भविष्यति, घ्राणविज्ञानशून्यतैव स्वधिष्ठिता भविष्यति, जिह्वाविज्ञानशून्यतैव स्वधिष्ठिता भविष्यति, कायविज्ञानशून्यतैव स्वधिष्ठिता भविष्यति, मनोविज्ञानशून्यतैव स्वधिष्ठिता भविष्यति. तत् कस्य हेतोः? तथा हि न सून्यता शून्यताया अवतारं लभते, नानिमित्तम् आनिमित्तस्यावतारं लभते, नाप्रणिहितम् अप्रणिहितस्यावतारं लभते. तथा हि तैः कुलपुत्रैः कुलदुहितृभिर् वा चक्षुःसंस्पर्शशून्यतैव स्वधिष्ठिता भविष्यति, श्रोत्रसंस्पर्शशून्यतैव स्वधिष्ठिता भविष्यति, घ्राणसंस्पर्शशून्यतैव स्वधिष्ठिता भविष्यति, जिह्वाविज्ञानशून्यतैव स्वधिष्ठिता भविष्यति, कायसंस्पर्शशून्यतैव स्वधिष्ठिता भविष्यति, मनःसंस्पर्शशून्यतैव स्वधिष्ठिता भविष्यति. तत् कस्य हेतोः? तथा हि न शून्यता शून्यताया अवतारं लभते, नानिमित्तम् आनिमित्तस्यावतारं लभते, नाप्रणिहितम् अप्रणिहितस्यावतारं लभते. तथा हि तैः कुलपुत्रैः कुलदुहितृभिर् वा चक्षुःसंस्पर्शप्रत्ययवेदनाशून्यतैव स्वधिष्ठिता भविष्यति, श्रोत्रसंस्पर्शप्रत्ययवेदनाशून्यतैव स्वधिष्ठिता भविष्यति, घ्राणसंस्पर्शप्रत्ययवेदनाशून्यतैव स्वधिष्ठिता भविष्यति, जिह्वासंस्पर्शप्रत्ययवेदना सून्यतैव स्वधिष्ठिता भविष्यति, कायसंस्पर्शप्रत्ययवेदनाशून्यतैव स्वधिष्ठिता भविष्यति, मनःसंस्पर्शप्रत्ययवेदनासून्यतैव स्वधिष्ठिता भविष्यति, तत् कस्य हेतोः? तथा हि न शून्यता शून्यताया अवतारं लभते, नानिमित्तम् आनिमित्तस्यावतारं लभते, नाप्रणिहितम् अप्रणिहितस्यावतारं लभते. तथा हि तैः कुलपुत्रैः कुलदुहितृभिर् वा पृथिवीधातुशून्यतैव स्वधिष्ठिता भविष्यति, अब्धातुशून्यतैव स्वधिष्ठिता भविष्यति, तेजोधातुशून्यतैव स्वधिष्ठिता भविष्यति, वायुधातुशून्यतैव स्वधिष्ठिता भविष्यति, आकाशधातुशून्यतैव स्वधिष्ठिता भविष्यति, विज्ञानधातुशून्यतैव स्वधिष्ठिता भविष्यति. तत् कस्य हेतोः? तथा हि न शून्यता (#<ÁsP_II-3_225>#) शून्यताया अवतारं लभते, नानिमित्तम् आनिमित्तस्यावतारं लभते, नाप्रणिहितम् अप्रणिहितस्यावतारं लभते. तथा हि तैः कुलपुत्रैः कुलदुहितृभिर् वाविद्याशून्यतैव स्वधिष्ठिता भविष्यति, संस्काराशून्यतैव स्वधिष्ठिता भविष्यति, विज्ञानशून्यतैव स्वधिष्ठिता भविष्यति, नामरूपशून्यतैव स्वधिष्ठिता भविष्यति, षडायतनशून्यतैव स्वधिष्ठिता भविष्यति, स्पर्शशून्यतैव स्वधिष्ठिता भविष्यति, वेदनाशून्यतैव स्वधिष्ठिता भविष्यति, तृष्णाशून्यतैव स्वधिष्ठिता भविष्यति, उपादानशून्यतैव स्वधिष्ठिता भविष्यति, भवशून्यतैव स्वधिष्ठिता भविष्यति, जातिशून्यतैव स्वधिष्ठिता भविष्यति, जरामरणशून्यतैव स्वधिष्ठिता भविष्यति, तत् कस्य हेतोः? तथा हि न शून्यता शून्यताया अवतारं लभते, नानिमित्तम् आनिमित्तस्यावतारं लभते, नाप्रणिहितम् अप्रणिहितस्यावतारं लभते. तथा हि तैः कुलपुत्रैः कुलदुहितृभिर् वा दानपारमिताशून्यतैव स्वधिष्ठिता भविष्यति, शीलपारमिताशून्यतैव स्वधिष्ठिता भविष्यति, क्षान्तिपारमिताशून्यतैव स्वधिष्ठिता भविष्यति, वीर्यपारमिताशून्यतैव स्वधिष्ठिता भविष्यति, ध्यानपारमिताशून्यतैव स्वधिष्ठिता भविष्यति, प्रज्ञापारमिताशून्यतैव स्वधिष्ठिता भविष्यति, तत् कस्य हेतोः? तथा हि न शून्यता शून्यताया अवतारं लभते, नानिमित्तम् आनिमित्तस्यावतारं लभते, नाप्रणिहितम् अप्रणिहितस्यावतारं लभते. तथा हि तैः कुलपुत्रैः कुलदुहितृभिर् वा अध्यात्मशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, बहिर्धाशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, अध्यात्मबहिर्धाशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, शून्यताशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, महाशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, परमार्थशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, संस्कृतशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, असंस्कृतशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, अत्यन्तशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, अनवराग्रशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, अनवकारशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, प्रकृतिशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, सर्वधर्मशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, स्वलक्षणशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, अनुपलम्भशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, अभावशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, स्वभावशून्यताशून्यतैव स्वधिष्ठिता भविष्यति, अभावस्वभावशून्यताशून्यतैव स्वधिष्ठिता भविष्यति. तत् कस्य हेतोः? तथा हि न शून्यता शून्यताया अवतारं लभते, नानिमित्तम् आनिमित्तस्यावतारं (#<ÁsP_II-3_226>#) लभते, नाप्रणिहितम् अप्रणिहितस्यावतारं लभते. तथा हि तैः कुलपुत्रैः कुलदुहितृभिर् वा स्मृत्युपस्थानशून्यतैव स्वधिष्ठिता भविष्यति, सम्यक्प्रहाणशून्यतैव स्वधिष्ठिता भविष्यति, ऋद्धिपादशून्यतैव स्वधिष्ठिता भविष्यति, इन्द्रियशून्यतैव स्वधिष्ठिता भविष्यति, बलशून्यतैव स्वधिष्ठिता भविष्यति, बोध्यङ्गशून्यतैव स्वधिष्ठिता भविष्यति, ÃryëÂÃÇgamÃrgaÓÆnyataiva स्वधिष्ठिता भविष्यति, तत् कस्य हेतोः? तथा हि न शून्यता शून्यताया अवतारं लभते, नानिमित्तम् आनिमित्तस्यावतारं लभते, नाप्रणिहितम् अप्रणिहितस्यावतारं लभते. तथा हि तैः कुलपुत्रैः कुलदुहितृभिर् वार्यसत्यशून्यतैव स्वधिष्ठिता भविष्यति, ध्यानशून्यतैव स्वधिष्ठिता भविष्यति, अप्रमाणशून्यतैव स्वधिष्ठिता भविष्यति, आरूप्यसमापत्तिशून्यतैव स्वधिष्ठिता भविष्यति, विमोक्षशून्यतैव स्वधिष्ठिता भविष्यति, अनुपूर्वविहारसमापत्तिशून्यतैव स्वधिष्ठिता भविष्यति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखशून्यतैव स्वधिष्ठिता भविष्यति, अभिज्ञाशून्यतैव स्वधिष्ठिता भविष्यति, समाधिशून्यतैव स्वधिष्ठिता भविष्यति, धारणीमुखशून्यतैव स्वधिष्ठिता भविष्यति. तत् कस्य हेतोः? तथा हि न शून्यता शून्यताया अवतारं लभते, नानिमित्तम् आनिमित्तस्यावतारं लभते, नाप्रणिहितम् अप्रणिहितस्यावतारं लभते. तथा हि तैः कुलपुत्रैः कुलदुहितृभिर् वा तथागतबलशून्यतैव स्वधिष्ठिता भविष्यति, वैशारद्यशून्यतैव स्वधिष्ठिता भविष्यति, प्रतिसंविच्छून्यतैव स्वधिष्ठिता भविष्यति, महामैत्रीशून्यतैव स्वधिष्ठिता भविष्यति, महाकरुणाशून्यतैव स्वधिष्ठिता भविष्यति, आवेणिकबुद्धधर्मशून्यतैव स्वधिष्ठिता भविष्यति. तत् कस्य हेतोः? तथा हि न शून्यता शून्यताया अवतारं लभते, नानिमित्तम् आनिमित्तस्यावतारं लभते, नाप्रणिहितम् अप्रणिहितस्यावतारं लभते. तथा हि तैः कुलपुत्रैः कुलदुहितृभिर् वा सर्वज्ञताशून्यतैव स्वधिष्ठिता भविष्यति, मार्गाकारज्ञताशून्यतैव स्वधिष्ठिता भविष्यति, सर्वाकारज्ञताशून्यतैव स्वधिष्ठिता भविष्यति. तत् कस्य हेतोः? तथा हि तेषां स्वभावो न संविद्यते, येन चावतारं लभे चरन्, यत्र चावतारं लभेरम्, यस्य चावतारं लभेरन्. न खलु पुनः कौशिक तेषां कुलपुत्राणां कुलदुहितॄणां मनुस्या वामनुष्या वावतारं प्रेक्षावतारगवेष्य् अवतारं लप्स्यते. तत् कस्य हेतोः? तथा हि तैः कुलपुत्रैः कुलदुहितृभिर् वा सर्वसत्त्वानाम् अन्तिके (#<ÁsP_II-3_227>#) मैत्रीकरुणामुदितोपेक्षासु भाविता तच् चानुपलम्भयोगेन. न च स कुलपुत्रो वा कुलदुहितरो वा विषमा परिहारेण कालं भविष्यति. तत् कस्य हेतोः? तथा हि तैः कुलपुत्रैर् वा कुलदुहितृभिर् वा दानपारमितायां चरद्भिः सर्वसत्त्वा सम्यक्परिहारेण नोपस्थिता यो वा कौशिक त्रिसाहस्रमहासाहस्रे लोकधातौ, चातुर्महाराजकायिका देवाः त्रायस्त्रिंशा देवा यामा देवास् तुषिता देवा निर्माणरतयो देवाः परनिर्मितवशवर्तिनो देवाः ब्रह्मकायिका देवा ब्रह्मपार्षद्या देवा ब्रह्मपुरोहिता देवा महाब्रह्मा देवा आभास्वरा देवाः शुभकृत्स्ना देवा बृहत्फला देवा अनुत्तरायै सम्यक्संबोधये संप्रस्थिताः, यैश् च देवपुत्रैर् इयं प्रज्ञापारमिता न स्रुता नोद्गृहीता न धारिता पर्यवाप्ता तैर् देवपुत्रैर् इयं प्रज्ञापारमिता श्रोतव्योद्गृहीतव्या धारयितव्या पर्यवाप्तव्या योनिसो मनसिकर्तव्या सर्वाकारज्ञताचित्तेन चाविरहितेन भवितव्यम्. पुनर् अपरं कौशिक ये कुलपुत्राः कुलदुहितरश् चेमां प्रज्ञापारमिताम् उद्गृहीष्यन्ति धारयिष्यन्ति पर्यवाप्स्यन्ति योनिसश् च मनसिकरिष्यन्ति सर्वाकारज्ञताचित्तेन चाविरहितो भविष्यन्ति. न खलु पुनस् तेषां कुलपुत्राणां कुलदुहितॄणां च शून्यागारगतानां वाभ्यवकाशगतानां चोत्पथगतानां वा भयं वा स्तम्भितत्वं वा भविष्यन्ति. तत् कस्य हेतोः? तथा हि तैः कुलपुत्रैः कुलदुहितृभिश् चाध्यात्मशून्यतासु भाविता तच् चानुपलम्भयोगेन, बहिर्धाशून्यतासु भाविता तच् चानुपलम्भयोगेन, अध्यात्मबहिर्धाशून्यतासु भाविता तच् चानुपलम्भयोगेन, शून्यताशून्यतासु भाविता तच् चानुपलम्भयोगेन, महाशून्यतासु भाविता तच् चानुपलम्भयोगेन, परमार्थशून्यतासु भाविता तच् चानुपलम्भयोगेन, संस्कृतशून्यतासु भाविता तच् चानुपलम्भयोगेन, असंस्कृतशून्यतासु भाविता तच् चानुपलम्भयोगेन, अत्यन्तशून्यतासु भाविता तच् चानुपलम्भयोगेन, अनवराग्रशून्यतासु भाविता तच् चानुपलम्भयोगेन, अनवकारशून्यतासु भाविता तच् चानुपलम्भयोगेन, प्रकृतिशून्यतासु भाविता तच् चानुपलम्भयोगेन, सर्वधर्मशून्यतासु भाविता तच् चानुपलम्भयोगेन, स्वलक्षणशून्यतासु भाविता तच् चानुपलम्भयोगेन, अनुपलम्भशून्यतासु भाविता तच् चानुपलम्भयोगेन, अभावशून्यतासु भाविता तच् चानुपलम्भयोगेन, स्वभावशून्यतासु भाविता तच् चानुपलम्भयोगेन, अभावस्वभावशून्यतासु भाविता तच् चानुपलम्भयोगेन. (#<ÁsP_II-3_228>#) अथ खलु तस्यां वेलायां यावन्तस् त्रिसाहस्रमहासाहस्रे लोकधातौ चातुर्महाराजकायिका देवा त्रायस्त्रिंशा देवा यामा देवास् तुषिता देवा निर्माणरतयो देवाः परनिर्मितवशवर्तिनो देवा ब्रह्मकायिका देवा आभास्वरा देवाः शुभकृत्स्ना देवा बृहत्फला देवाः शुद्धावासकायिका देवास् ते सर्वे भगवन्तम् एतद् अवोचन्: वयं भगवन् तेषां कुलपुत्राणां कुलदुहितॄणां च सततसमितं रक्षावरणगुप्तिं संविधास्यामो य इमां गंभीरां प्रज्ञापारमिताम् अधिमोक्षन्ते उद्ग्रहीष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति पर्यवाप्स्यन्ति योनिसश् च मनसिकरिष्यन्ति, परेभ्यश् च विस्तरेण संप्रकाशयिष्यन्ति, अविरहितश् च भविष्यन्ति सर्वाकारज्ञता मनसिकारेण. तत् कस्य हेतोः? बोधिसत्त्वं हि भगवन् महासत्त्वम् आगम्य नरका उच्छिद्यन्ते, यमलोक उच्छिद्यन्ते देवदारिद्यम् उच्छिद्यन्ते मनुष्यदारिद्यम् उच्छिद्यन्ते, इत्युपद्रवोपसर्गा सर्व उच्छिद्यन्ते विनस्यन्ति, न भवन्ति दुर्भिक्षकान्ताराः सर्व उच्छिद्यन्ते बोधिसत्त्वं महासत्त्वम् आगम्य दशानां कुशलानां कर्मपथानां लोके प्रादुर्भावो भवति, चतुर्णां ध्यानानां लोके पुरादुर्भावो भवति, चतुर्णाम् अप्रमाणानां लोके प्रादुर्भावो भवति, चतसृणाम् आरूप्यसमापत्तीनां लोके प्रादुर्भावो भवति, पञ्चानाम् अभिज्ञानां लोके प्रादुर्भावो भवति. दानपारमिताया लोके प्रादुर्भावो भवति, शीलपारमिताया लोके प्रादुर्भावो भवति, क्षान्तिपारमिताया लोके प्रादुर्भावो भवति, वीर्यपारमिताया लोके प्रादुर्भावो भवति, ध्यानपारमिताया लोके प्रादुर्भावो भवति, प्रज्ञापारमिताया लोके प्रादुर्भावो भवति. अध्यात्मशून्यताया लोके प्रादुर्भावो भवति, बहिर्धाशून्यताया लोके प्रादुर्भावो भवति, अध्यात्मबहिर्धाशून्यताया लोके प्रादुर्भावो भवति, शून्यताशून्यताया लोके प्रादुर्भावो भवति, महाशून्यताया लोके प्रादुर्भावो भवति, परमार्थशून्यताया लोके प्रादुर्भावो भवति, संस्कृतशून्यताया लोके प्रादुर्भावो भवति, असंस्कृतशून्यताया लोके प्रादुर्भावो भवति, अत्यन्तशून्यताया लोके प्रादुर्भावो भवति, अनवराग्रशून्यताया लोके प्रादुर्भावो भवति, अनवकारशून्यताया लोके प्रादुर्भावो भवति, प्रकृतिशून्यताया लोके प्रादुर्भावो भवति, सर्वधर्मशून्यताया लोके प्रादुर्भावो भवति, स्वलक्षणशून्यताया लोके प्रादुर्भावो भवति, अनुपलम्भशून्यताया लोके प्रादुर्भावो भवति, अभावशून्यताया लोके प्रादुर्भावो भवति, स्वभावशून्यताया लोके प्रादुर्भावो भवति, अभावस्वभावशून्यताया लोके प्रादुर्भावो भवति. (#<ÁsP_II-3_229>#) चतुर्णां स्मृत्युपस्थानानां लोके प्रादुर्भावो भवति, चतुर्णां सम्यक्प्रहाणानां लोके प्रादुर्भावो भवति, चतुर्णाम् ऋद्धिपादानां लोके प्रादुर्भावो भवति, पञ्चानाम् इन्द्रियानां लोके प्रादुर्भावो भवति, पञ्चानां बलानां लोके प्रादुर्भावो भवति, सप्तानां बोध्यङ्गानां लोके प्रादुर्भावो भवति, ÃryëÂÃÇgasya मार्गस्य लोके प्रादुर्भावो भवति, चतुर्णाम् आर्यसत्यानां लोके प्रादुर्भावो भवति, चतुर्णां ध्यानानां लोके प्रादुर्भावो भवति, चतुर्णाम् अप्रमाणानां लोके प्रादुर्भावो भवति, चतुर्णाम् आरूप्यसमापत्तीनां लोके प्रादुर्भावो भवति, अष्टानां विमोक्षाणां लोके प्रादुर्भावो भवति, नवानाम् अनुपूर्वविहारसमापत्तीनां लोके प्रादुर्भावो भवति, त्रयाणां विमोक्षमुखानां लोके प्रादुर्भावो भवति, पञ्चानाम् अभिज्ञानां लोके प्रादुर्भावो भवति, सर्वसमाधीनां लोके प्रादुर्भावो भवति, सर्वधारणीमुखानां लोके प्रादुर्भावो भवति, दशानां तथागतबलानां लोके प्रादुर्भावो भवति, चतुर्णां वैशारद्यानां लोके प्रादुर्भावो भवति, चतसृणां प्रतिसंविदां लोके प्रादुर्भावो भवति, महामैत्र्या लोके प्रादुर्भावो भवति, महाकरुणाया लोके प्रादुर्भावो भवति, अष्टादशानाम् आवेणिकबुद्धधर्माणां लोके प्रादुर्भावो भवति, सर्वज्ञताया लोके प्रादुर्भावो भवति, मार्गाकारज्ञताया लोके प्रादुर्भावो भवति, सर्वाकारज्ञताया लोके प्रादुर्भावो भवति. बोधिसत्त्वं महासत्त्वम् आगम्य क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते, राजानश् चक्रवर्तिनः प्रज्ञायन्ते, चातुर्महारजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंशा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभास्वर देवाः प्रज्ञायन्ते, परीत्ताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीत्तशुभा देवाः प्रज्ञायन्ते, अप्रमाशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीत्तबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, (#<ÁsP_II-3_230>#) अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते, बोधिसत्त्वं महासत्त्वम् आगम्य स्रोतआपत्तिफलं प्रज्ञायते, स्रोतआपन्नो प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, सकृदागामी प्रज्ञायते, अनागामिफलं प्रज्ञायते, अनागामी प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, अर्हन् प्रज्ञायते, प्रत्येकबोधिः प्रज्ञायते, प्रत्येकबुद्धः प्रज्ञायते, बोधिसत्त्वं महासत्त्वम् आगम्य सत्त्वः परिपाकः प्रज्ञायते, बुद्धक्षेत्रपरिशुद्धिं प्रज्ञायते, तथागता अर्हत सम्यक्संबुद्धा लोके प्रज्ञायन्ते, धर्मचक्रप्रवर्तं प्रज्ञायते, बुद्धरत्नं प्रज्ञायते, धर्मरत्नं प्रज्ञायते, संघरत्नं प्रज्ञायते. अनेन च भगवन् पर्यायेण बोधिसत्त्वस्य महासत्त्वस्य सदेवमानुषासुरेण लोकेन रक्षावरणगुप्तिः संविध्यतव्या. एवम् उक्ते भगवांच् छक्रं देवानाम् इन्द्रम् एतद् अवोचत्: एवम् एतद् कौशिक एवम् एतद्, बोधिसत्त्वं महासत्त्वम् आगम्य दशानां कुशलानां कर्मपथानां लोके प्रादुर्भावो भवति, चतुर्णां ध्यानानां लोके प्रादुर्भावो भवति, चतुर्णाम् अप्रमाणानां लोके प्रादुर्भावो भवति, चतसृणाम् आरूप्यसमापत्तीनां लोके प्रादुर्भावो भवति, पञ्चानाम् अभिज्ञानां लोके प्रादुर्भावो भवति. दानपारमिताया लोके प्रादुर्भावो भवति, शीलपारमिताया लोके प्रादुर्भावो भवति, क्षान्तिपारमिताया लोके प्रादुर्भावो भवति, वीर्यपारमिताया लोके प्रादुर्भावो भवति, ध्यानपारमिताया लोके प्रादुर्भावो भवति, प्रज्ञापारमिताया लोके प्रादुर्भावो भवति. अध्यात्मसून्यताया लोके प्रादुर्भावो भवति, बहिर्धाशून्यताया लोके प्रादुर्भावो भवति, अध्यात्मबहिर्धाशून्यताया लोके प्रादुर्भावो भवति, शून्यताशून्यताया लोके प्रादुर्भावो भवति, महाशून्यताया लोके प्रादुर्भावो भवति, परमार्थशून्यताया लोके प्रादुर्भावो भवति, संस्कृतशून्यताया लोके प्रादुर्भावो भवति, असंस्कृतशून्यताया लोके प्रादुर्भावो भवति, अत्यन्तशून्यताया लोके प्रादुर्भावो भवति, अनवराग्रशून्यताया लोके प्रादुर्भावो भवति, अनवकारशून्यताया लोके प्रादुर्भावो भवति, प्रकृतिशून्यताया लोके प्रादुर्भावो भवति, सर्वधर्मशून्यताया लोके प्रादुर्भावो भवति, स्वलक्षणशून्यताया लोके प्रादुर्भावो भवति, अनुपलम्भशून्यताया लोके प्रादुर्भावो भवति, अभावशून्यताया लोके प्रादुर्भावो भवति, स्वभावशून्यताया लोके प्रादुर्भावो भवति, अभावस्वभावशून्यताया (#<ÁsP_II-3_231>#) लोके प्रादुर्भावो भवति. चतुर्णां स्मृत्युपस्थानानां लोके प्रादुर्भावो भवति, चतुर्णां सम्यक्प्रहाणानां लोके प्रादुर्भावो भवति, चतुर्णाम् ऋद्धिपादानां लोके प्रादुर्भावो भवति, पञ्चानाम् इन्द्रियानां लोके प्रादुर्भावो भवति, पञ्चानां बलानां लोके प्रादुर्भावो भवति, सप्तानां बोध्यङ्गानां लोके प्रादुर्भावो भवति, ÃryëÂÃÇgasya मार्गस्य लोके प्रादुर्भावो भवति, चतुर्णाम् आर्यसत्यानां लोके प्रादुर्भावो भवति, चतुर्णां ध्यानानां लोके प्रादुर्भावो भवति, चतुर्णाम् अप्रमाणानां लोके प्रादुर्भावो भवति, चतसृणम् आरूप्यसमापत्तीनां लोके प्रादुर्भावो भवति, अष्टानां विमोक्षाणां लोके प्रादुर्भावो भवति, नवानाम् अनुपूर्वविहारसमापत्तीनां लोके प्रादुर्भावो भवति, त्रयाणां विमोक्षमुखानां लोके प्रादुर्भावो भवति, पञ्चानाम् अभिज्ञानां लोके प्रादुर्भावो भवति, सर्वसमाधीनां लोके प्रादुर्भावो भवति, सर्वधारणीमुखानां लोके प्रादुर्भावो भवति, दशानां तथागतबलानां लोके प्रादुर्भावो भवति, चतुर्णां वैशारद्यानां लोके प्रादुर्भावो भवति, चतसृणां प्रतिसंविदां लोके प्रादुर्भावो भवति, महामैत्र्या लोके प्रादुर्भावो भवति, महाकरुणाया लोके प्रादुर्भावो भवति, अष्टादशानाम् आवेणिकबुद्धधर्माणां लोके प्रादुर्भावो भवति, सर्वज्ञताया लोके प्रादुर्भावो भवति, मार्गाकारज्ञताया लोके प्रादुर्भावो भवति, सर्वाकारज्ञताया लोके प्रादुर्भावो भवति. बोधिसत्त्वं महासत्त्वम् आगम्य क्षत्रियमहाशालकुलानि प्रज्ञायन्ते, ब्राह्मणमहाशालकुलानि प्रज्ञायन्ते, गृहपतिमहाशालकुलानि प्रज्ञायन्ते, राजानश् चक्रवर्तिनः प्रज्ञायन्ते, चातुर्महाराजकायिका देवाः प्रज्ञायन्ते, त्रायस्त्रिंशा देवाः प्रज्ञायन्ते, यामा देवाः प्रज्ञायन्ते, तुषिता देवाः प्रज्ञायन्ते, निर्माणरतयो देवाः प्रज्ञायन्ते, परनिर्मितवशवर्तिनो देवाः प्रज्ञायन्ते, ब्रह्मकायिका देवाः प्रज्ञायन्ते, ब्रह्मपुरोहिता देवाः प्रज्ञायन्ते, ब्रह्मपार्षद्या देवाः प्रज्ञायन्ते, महाब्रह्मणो देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, परीताभा देवाः प्रज्ञायन्ते, अप्रमाणाभा देवाः प्रज्ञायन्ते, आभास्वरा देवाः प्रज्ञायन्ते, शुभा देवाः प्रज्ञायन्ते, परीतशुभा देवाः प्रज्ञायन्ते, अप्रमाणशुभा देवाः प्रज्ञायन्ते, शुभकृत्स्ना देवाः प्रज्ञायन्ते, बृहा देवाः प्रज्ञायन्ते, परीतबृहा देवाः प्रज्ञायन्ते, अप्रमाणबृहा देवाः (#<ÁsP_II-3_232>#) प्रज्ञायन्ते, बृहत्फला देवाः प्रज्ञायन्ते, अबृहा देवाः प्रज्ञायन्ते, अतपा देवाः प्रज्ञायन्ते, सुदृशा देवाः प्रज्ञायन्ते, सुदर्शना देवाः प्रज्ञायन्ते, अकनिष्ठा देवाः प्रज्ञायन्ते. बोधिसत्त्वं महासत्त्वम् आगम्य स्रोतआपत्तिफलं प्रज्ञायते, स्रोतआपन्नः प्रज्ञायते, सकृदागामिफलं प्रज्ञायते, सकृदागामी प्रज्ञायते, अनागामिफलं प्रज्ञायते, अनागामी प्रज्ञायते, अर्हत्त्वं प्रज्ञायते, अर्हन् प्रज्ञायते, प्रत्येकबोधिः प्रज्ञायते, प्रत्येकबुद्धः प्रज्ञायते. बोधिसत्त्वं महासत्त्वम् आगम्य सत्त्वः परिपाकः प्रज्ञायते, बुद्धक्षेत्रपरिशुद्धिः प्रज्ञायते, तथागता अर्हन्त सम्यक्संबुद्धा लोके प्रज्ञायन्ते, धर्मचक्रप्रवर्तनं प्रज्ञायते, बुद्धरत्नं प्रज्ञायते, धर्मरत्नं प्रज्ञायते, संघरत्नं प्रज्ञायते. तस्माद् बोधिसत्त्वा महासत्त्वाः सदेवमानुषासुरेण लोकेन सत्कर्तव्या गुरुकर्तव्या मानयितव्याः पूजयितव्याः, सततसमितं चास्य रक्षावरणगुप्तिः संविधातव्या, मान्स कौशिक सत्कर्तव्यं गुरुकर्तव्यं मानयितव्यं मन्यते, बोधिसत्त्वं महासत्त्वं सत्कर्तव्यं गुरुकर्तव्यं मानयितव्यं पूजयितव्यं मन्येत्. तस्माद् बोधिसत्त्वो महासत्त्वः सदेवमानुषासुरेण लोकेन सत्कर्तव्यो गुरुकर्तव्यो मानयितव्यः पूजयीतव्यः सततसमितं चास्य रक्षावरणगुप्तिः संविधातव्या, यच् च कौशिकायं त्रिसाहस्रमहासाहस्रो लोकधातुः परिपूर्णे भवेच् छ्रावकप्रत्येकबुद्धैस् तद् यथा पि नाम नडवनं वा इक्ष्वनं वा शरवनं वा शारवनं वा शारिवनं वा तिलवनं वा तन् कश्चिद् एव कुलपुत्रो वा कुलदुहिता वा यवज्जीवं सत्कुर्यात् मानयेत् पूजयेत् सर्वोपकरणैर् यश् चैकं बोधिसत्त्वं महासत्त्वं प्रथमचित्तोत्पादिकं षड्भिः पारमिताभिर् अविरहितं सत्कुर्याद् गुरुकुर्यात् मानयेत् पूजयेद् अयम् अयम् एव ततो बहुततो बहुतरं पुण्यं प्रसवेत्. तत् कस्य हेतोः? न खलु पुनः कौशिक तांच् छ्रावकप्रत्येकबुद्धान् आगम्य बोधिसत्त्वो महासत्त्वो लोके प्रज्ञायते, न तथागतो ऽर्हन् सम्यक्संबुद्धो लोके प्रज्ञायते. बोधिसत्त्वं पुनः कौशिक महासत्त्वम् आगम्य सर्वश्रावकप्रत्येकबुद्धो लोके प्रज्ञायते, तथागता अर्हन्तः सम्यक्संबुद्धा लोके प्रज्ञायते. तस्मात् तर्हि कौशिक सदेवमानुषासुरेण लोकेन बोधिसत्त्वो महासत्त्वः सत्कर्तव्यो गुरुकर्तव्यो मानयितव्यः पूजयितव्यः सततसमितं चास्या रक्षावरणगुप्तिः संविधातव्या. शतसाहस्र्याः प्रज्ञापारमितायाः परिवर्तः षोडशमः