Satasahasrika Prajnaparamita, II-2
Based on the ed. by Takayasu Kimura: Śatasāhasrikā Prajñāpāramitā, II-2. Tokyo 2010.


Input by K. Wille (August 2010)


BOLD for references


Note the Sandhi: n j; n ś; dś
śūkṣm- for sūkṣm-




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








(ŚsP II-2 1)
Śatasāhasrikā Prajñāpāramitā, II-2

athāyuṣmāñ chāradvatīputra āyuṣmantaṃ subhūtim etad avocat: katham āyuṣman subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate? katama āyuṣman subhūte bodhisattvaḥ? katamā prajñāpāramitā? katamopaparīkṣā?

evam ukte āyuṣmān subhūtir āyuṣmantaṃ śāradvatīputram etad avocat: yad āyuṣmañ chāradvatīputra evaṃ vadasi, katamo bodhisattva iti, bodhir eva sattvas tenocyate bodhisattva iti, tayā ca bodhyā sarvadharmāṇām ākārān jānāti na ca tān dharmān abhiniviśate. katameṣāṃ dharmāṇām ākārān jānāti?

rūpasyākārān jānāti na ca tatrābhiniviśate, vedanāyā ākārān jānāti na ca tatrābhiniviśate, saṃjñāyā ākārān jānāti na ca tatrābhiniviśate, saṃskārāṇām ākārān jānāti na ca tatrābhiniviśate, vijñānasyākārān jānāti na ca tatrābhiniviśate.

cakṣuṣa ākārān jānāti na ca tatrābhiniviśate, śrotrasyākārān jānāti na ca tatrābhiniviśate, ghrāṇasyākārān jānāti na ca tatrābhiniviśate, jihvāyā ākārān jānāti na ca tatrābhiniviśate, kāyasyākārān jānāti na ca tatrābhiniviśate, manasa ākārān jānāti na ca tatrābhiniviśate.

rūpasyākārān jānāti na ca tatrābhiniviśate, śabdasyākārān jānāti na ca tatrābhiniviśate, gandhasyākārān jānāti na ca tatrābhiniviśate, rasasyākārān jānāti na ca tatrābhiniviśate, sparśasyākārān jānāti na ca tatrābhiniviśate, dharmāṇām ākārān jānāti na ca tatrābhiniviśate.

cakṣurvijñānasyākārān jānāti na ca tatrābhiniviśate, śrotravijñānasyākārān jānāti na ca tatrābhiniviśate, ghrāṇavijñānasyākārān jānāti na ca tatrābhiniviśate, jihvāvijñānasyākārān jānāti na ca tatrābhiniviśate, kāyavijñānasyākārān jānāti na ca tatrābhiniviśate, manovijñānasyākārān jānāti na ca tatrābhiniviśate.

cakṣuḥsaṃsparśasyākārān jānāti na ca tatrābhiniviśate, śrotrasaṃsparśasyākārān (ŚsP II-2 2) jānāti na ca tatrābhiniviśate, ghrāṇasaṃsparśasyākārān jānāti na ca tatrābhiniviśate, jihvāsaṃsparśasyākārān jānāti na ca tatrābhiniviśate, kāyasaṃsparśasyākārān jānāti na ca tatrābhiniviśate, manaḥsaṃsparśasyākārān jānāti na ca tatrābhiniviśate.

cakṣuḥsaṃsparśapratyayavedanāyā ākārān jānāti na ca tatrābhiniviśate, śrotrasaṃsparśapratyayavedanāyā ākārān jānāti na ca tatrābhiniviśate, ghrāṇasaṃsparśapratyayavedanāyā ākārān jānāti na ca tatrābhiniviśate, jihvāsaṃsparśapratyayavedanāyā ākārān jānāti na ca tatrābhiniviśate, kāyasaṃsparśapratyayavedanāyā ākārān jānāti na ca tatrābhiniviśate, manaḥsaṃsparśapratyayavedanāyā ākārān jānāti na ca tatrābhiniviśate.

pṛthivīdhātor ākārān jānāti na ca tatrābhiniviśate, abdhātor ākārān jānāti na ca tatrābhiniviśate, tejodhātor ākārān jānāti na ca tatrābhiniviśate, vāyudhātor ākārān jānāti na ca tatrābhiniviśate, ākāśadhātor ākārān jānāti na ca tatrābhiniviśate, vijñānadhātor ākārān jānāti na ca tatrābhiniviśate.

avidyāyā ākārān jānāti na ca tatrābhiniviśate, saṃskārāṇām ākārān jānāti na ca tatrābhiniviśate, vijñānasyākārān jānāti na ca tatrābhiniviśate, nāmarūpasyākārān jānāti na ca tatrābhiniviśate, ṣaḍāyatanasyākārān jānāti na ca tatrābhiniviśate, sparśasyākārān jānāti na ca tatrābhiniviśate, vedanāyā ākārān jānāti na ca tatrābhiniviśate, tṛṣṇāyā ākārān jānāti na ca tatrābhiniviśate, upādānasyākārān jānāti na ca tatrābhiniviśate, bhavasyākārān jānāti na ca tatrābhiniviśate, jāter ākārān jānāti na ca tatrābhiniviśate, jarāmaraṇasyākārān jānāti na ca tatrābhiniviśate.

dānapāramitāyā ākārān jānāti na ca tatrābhiniviśate, śīlapāramitāyā ākārān jānāti na ca tatrābhiniviśate, kṣāntipāramitāyā ākārān jānāti na ca tatrābhiniviśate, vīryapāramitāyā ākārān jānāti na ca tatrābhiniviśate, dhyānapāramitāyā ākārān jānāti na ca tatrābhiniviśate, prajñāpāramitāyā ākārān jānāti na ca tatrābhiniviśate.

adhyātmaśūnyatāyā ākārān jānāti na ca tatrābhiniviśate, bahirdhāśūnyatāyā ākārān jānāti na ca tatrābhiniviśate, adhyātmabahirdhāśūnyatāyā ākārān jānāti na ca tatrābhiniviśate, śūnyatāśūnyatāyā ākārān jānāti na ca tatrābhiniviśate, mahāśūnyatāyā ākārān jānāti na ca tatrābhiniviśate, paramārthaśūnyatāyā ākārān jānāti na ca tatrābhiniviśate, saṃskṛtaśūnyatāyā ākārān jānāti na ca tatrābhiniviśate, asaṃskṛtaśūnyatāyā ākārān jānāti na ca tatrābhiniviśate, atyantaśūnyatāyā ākārān jānāti na ca (ŚsP II-2 3) tatrābhiniviśate, anavarāgraśūnyatāyā ākārān jānāti na ca tatrābhiniviśate, anavakāraśūnyatāyā ākārān jānāti na ca tatrābhiniviśate, prakṛtiśūnyatāyā ākārān jānāti na ca tatrābhiniviśate, sarvadharmaśūnyatāyā ākārān jānāti na ca tatrābhiniviśate, svalakṣaṇaśūnyatāyā ākārān jānāti na ca tatrābhiniviśate, anupalambhaśūnyatāyā ākārān jānāti na ca tatrābhiniviśate, abhāvaśūnyatāyā ākārān jānāti na ca tatrābhiniviśate, svabhāvaśūnyatāyā ākārān jānāti na ca tatrābhiniviśate, abhāvasvabhāvaśūnyatāyā ākārān jānāti na ca tatrābhiniviśate.

smṛtyupasthānānām ākārān jānāti na ca tatrābhiniviśate, samyakprahāṇānām ākārān jānāti na ca tatrābhiniviśate, ṛddhipādānām ākārān jānāti na ca tatrābhiniviśate, indriyāṇām ākārān jānāti na ca tatrābhiniviśate, balānām ākārān jānāti na ca tatrābhiniviśate, bodhyaṅgānām ākārān jānāti na ca tatrābhiniviśate, āryāṣṭāṅgamārgasyākārān jānāti na ca tatrābhiniviśate, āryasatyānām ākārān jānāti na ca tatrābhiniviśate.

dhyānānām ākārān jānāti na ca tatrābhiniviśate, apramāṇānām ākārān jānāti na ca tatrābhiniviśate, ārūpyasamāpattīnām ākārān jānāti na ca tatrābhiniviśate, vimokṣāṇām ākārān jānāti na ca tatrābhiniviśate, anupūrvavihārasamāpattīnām ākārān jānāti na ca tatrābhiniviśate.

śūnyatānimittāpraṇihitavimokṣamukhānām ākārān jānāti na ca tatrābhiniviśate, abhijñānām ākārān jānāti na ca tatrābhiniviśate, samādhīnām ākārān jānāti na ca tatrābhiniviśate, dhāraṇīmukhānām ākārān jānāti na ca tatrābhiniviśate, tathāgatabalānām ākārān jānāti na ca tatrābhiniviśate, vaiśāradyānām ākārān jānāti na ca tatrābhiniviśate, pratisaṃvidām ākārān jānāti na ca tatrābhiniviśate, mahāmaitryā ākārān jānāti na ca tatrābhiniviśate, mahākaruṇāyā ākārān jānāti na ca tatrābhiniviśate, aṣṭādaśāveṇikabuddhadharmāṇām ākārān jānāti na ca tatrābhiniviśate.

āha: katame āyuṣman subhūte sarvadharmāṇām ākārāḥ?

subhūtir āha: yair āyuṣmañ chāradvatīputrākārair yair liṅgair yair nimittaiḥ sarvadharmā ākāryante, yad uta rūpair vā śabdair vā gandhair vā rasair vā sparśair vā ādhyātmikair vā bāhyair vā dharmaiḥ saṃskṛtāsaṃskṛtā dharmā yair ākārair yair liṅgair yair nimittair ākāryante, ima ucyante sarvadharmāṇām ākārāḥ.

(ŚsP II-2 4)
yat punar āyuṣmañ chāradvatīputraivaṃ vadasi, katamā prajñāpāramiteti? āramitaiṣāyuṣmañ chāradvatīputra yad ucyate prajñāpāramitā. kasmād āramitā? āramitāyuṣmañ chāradvatīputra skandhebhyas tad ucyate.

āramitā āratā dhātubhyas tad ucyate, āramitā āratā āyatanebhyas tad ucyate, āramitā āratā sarvakleśebhyas tad ucyate, āramitā āratā sarvadṛṣṭigatebhyas tad ucyate, āramitā āratā ṣaḍbhyo gatibhyas tad ucyate.

āramitā āratā dānapāramitāyās tad ucyate, āramitā āratā śīlapāramitāyās tad ucyate, āramitā āratā kṣāntipāramitāyās tad ucyate, āramitā āratā vīryapāramitāyās tad ucyate, āramitā āratā dhyānapāramitāyās tad ucyate, āramitā āratā prajñāpāramitāyās tad ucyate.

āramitā āratādhyātmaśūnyatāyās tad ucyate, āramitā āratā bahirdhāśūnyatāyās tad ucyate, āramitā āratādhyātmabahirdhāśūnyatāyās tad ucyate, āramitā āratā śūnyatāśūnyatāyās tad ucyate, āramitā āratā mahāśūnyatāyās tad ucyate, āramitā āratā paramārthaśūnyatāyās tad ucyate, āramitā āratā saṃskṛtaśūnyatāyās tad ucyate, āramitā āratāsaṃskṛtaśūnyatāyās tad ucyate, āramitā āratātyantaśūnyatāyās tad ucyate, āramitā āratānavarāgraśūnyatāyās tad ucyate, āramitā āratānavakāraśūnyatāyās tad ucyate, āramitā āratā prakṛtiśūnyatāyās tad ucyate, āramitā āratā sarvadharmaśūnyatāyās tad ucyate, āramitā āratā svalakṣaṇaśūnyatāyās tad ucyate, āramitā āratānupalambhaśūnyatāyās tad ucyate, āramitā āratābhāvaśūnyatāyās tad ucyate, āramitā āratā svabhāvaśūnyatāyās tad ucyate, āramitā āratābhāvasvabhāvaśūnyatāyās tad ucyate.

āramitā āratā smṛtyupasthānebhyas tad ucyate, āramitā āratā samyakprahāṇebhyas tad ucyate, āramitā āratā ṛddhipādebhyas tad ucyate, āramitā āratā indriyebhyas tad ucyate, āramitā āratā balebhyas tad ucyate, āramitā āratā bodhyaṅgebhyas tad ucyate, āramitā āratā āryāṣṭāṅgān mārgāt tad ucyate, āramitā āratā āryasatyebhyas tad ucyate, āramitā āratā dhyānebhyas tad ucyate, āramitā āratā apramāṇebhyas tad ucyate, āramitā āratā ārūpyasamāpattibhyas tad ucyate, āramitā āratā vimokṣebhyas tad ucyate, āramitā āratā anupūrvavihārasamāpattibhyas tad ucyate, āramitā āratā śūnyatānimittāpraṇihitavimokṣamukhebhyas tad ucyate, āramitā āratā abhijñābhyas tad ucyate, āramitā āratā samādhibhyas tad ucyate, āramitā āratā dhāraṇīmukhebhyas tad ucyate, āramitā āratā tathāgatabalebhyas (ŚsP II-2 5) tad ucyate, āramitā āratā vaiśāradyebhyas tad ucyate, āramitā āratā pratisaṃvidbhyas tad ucyate, āramitā āratā mahāmaitryās tad ucyate, āramitā āratā mahākaruṇāyās tad ucyate, āramitā āratā āveṇikabuddhadharmebhyas tad ucyate, āramitā āratā sarvajñatāyās tad ucyate, āramitā āratā mārgākārajñatāyās tad ucyate, āramitā āratā sarvākārajñatāyās tad ucyate.

anenāyuṣmañ chāradvatīputra paryāyeṇāramitaiṣā yad uta prajñāpāramitā.

yat punar āyuṣmañ chāradvatīputraivaṃ vadasi, katamopaparīkṣaṇeti, ihāyuṣmañ chāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na rūpaṃ nityam ity upaparīkṣate nānityam iti, na rūpaṃ sukham ity upaparīkṣate na duḥkham iti, na rūpam ātmety upaparīkṣate nānātmeti, na rūpaṃ śubham ity upaparīkṣate nāśubham iti, na rūpaṃ śūnyam ity upaparīkṣate nāśūnyam iti, na rūpaṃ nimittam ity upaparīkṣate nānimittam iti, na rūpaṃ praṇihitam ity upaparīkṣate nāpraṇihitam iti, na rūpaṃ śāntam ity upaparīkṣate nāśāntam iti, na rūpaṃ viviktam ity upaparīkṣate nāviviktam iti.

na vedanāṃ nityety upaparīkṣate nānityeti, na vedanāṃ sukhety upaparīkṣate na duḥkheti, na vedanām ātmety upaparīkṣate nānātmeti, na vedanāṃ śubhety upaparīkṣate nāśubheti, na vedanāṃ śūnyety upaparīkṣate nāśūnyeti, na vedanāṃ nimittety upaparīkṣate nānimitteti, na vedanāṃ praṇihitety upaparīkṣate nāpraṇihiteti, na vedanāṃ śāntety upaparīkṣate nāśānteti, na vedanāṃ viviktety upaparīkṣate nāvivikteti.

na saṃjñāṃ nityety upaparīkṣate nānityeti, na saṃjñāṃ sukhety upaparīkṣate na duḥkheti, na saṃjñām ātmety upaparīkṣate nānātmeti, na saṃjñāṃ śubhety upaparīkṣate nāśubheti, na saṃjñāṃ śūnyety upaparīkṣate nāśūnyeti, na saṃjñāṃ nimittety upaparīkṣate nānimitteti, na saṃjñāṃ praṇihitety upaparīkṣate nāpraṇihiteti, na saṃjñāṃ śāntety upaparīkṣate nāśānteti, na saṃjñāṃ viviktety upaparīkṣate nāvivikteti.

na saṃskārān nityā ity upaparīkṣate nānityā iti, na saṃskārān sukhā ity upaparīkṣate na duḥkhā iti, na saṃskārān ātmety upaparīkṣate nānātmāna iti, na saṃskārān śubhā ity upaparīkṣate nāśubhā iti, na saṃskārān śūnyā (ŚsP II-2 6) ity upaparīkṣate nāśūnyā iti, na saṃskārān nimittā ity upaparīkṣate nānimittā iti, na saṃskārān praṇihitā ity upaparīkṣate nāpraṇihitā iti, na saṃskārān śāntā ity upaparīkṣate nāśāntā iti, na saṃskārān viviktā ity upaparīkṣate nāviviktā iti.

na vijñānaṃ nityam ity upaparīkṣate nānityam iti, na vijñānaṃ sukham ity upaparīkṣate na duḥkham iti, na vijñānam ātmety upaparīkṣate nānātmeti, na vijñānaṃ śubham ity upaparīkṣate nāśubham iti, na vijñānaṃ śūnyam ity upaparīkṣate nāśūnyam iti, na vijñānaṃ nimittam ity upaparīkṣate nānimittam iti, na vijñānaṃ praṇihitam ity upaparīkṣate nāpraṇihitam iti, na vijñānaṃ śāntam ity upaparīkṣate nāśāntam iti, na vijñānaṃ viviktam ity upaparīkṣate nāviviktam iti.

na cakṣur nityam ity upaparīkṣate nānityam iti, na cakṣuḥ sukham ity upaparīkṣate na duḥkham iti, na cakṣur ātmety upaparīkṣate nānātmeti, na cakṣuḥ śubham ity upaparīkṣate nāśubham iti, na cakṣuḥ śūnyam ity upaparīkṣate nāśūnyam iti, na cakṣur nimittam ity upaparīkṣate nānimittam iti, na cakṣuḥ praṇihitam ity upaparīkṣate nāpraṇihitam iti, na cakṣuḥ śāntam ity upaparīkṣate nāśāntam iti, na cakṣur viviktam ity upaparīkṣate nāviviktam iti.

na śrotraṃ nityam ity upaparīkṣate nānityam iti, na śrotraṃ sukham ity upaparīkṣate na duḥkham iti, na śrotram ātmety upaparīkṣate nānātmeti, na śrotraṃ śubham ity upaparīkṣate nāśubham iti, na śrotraṃ śūnyam ity upaparīkṣate nāśūnyam iti, na śrotraṃ nimittam ity upaparīkṣate nānimittam iti, na śrotraṃ praṇihitam ity upaparīkṣate nāpraṇihitam iti, na śrotraṃ śāntam ity upaparīkṣate nāśāntam iti, na śrotraṃ viviktam ity upaparīkṣate nāviviktam iti.

na ghrāṇaṃ nityam ity upaparīkṣate nānityam iti, na ghrāṇaṃ sukham ity upaparīkṣate na duḥkham iti, na ghrāṇam ātmety upaparīkṣate nānātmeti, na ghrāṇaṃ śubham ity upaparīkṣate nāśubham iti, na ghrāṇaṃ śūnyam ity upaparīkṣate nāśūnyam iti, na ghrāṇaṃ nimittam ity upaparīkṣate nānimittam iti, na ghrāṇaṃ praṇihitam ity upaparīkṣate nāpraṇihitam iti, na ghrāṇaṃ śāntam ity upaparīkṣate nāśāntam iti, na ghrāṇaṃ viviktam ity upaparīkṣate nāviviktam iti.

na jihvāṃ nityety upaparīkṣate nānityeti, na jihvāṃ sukhety upaparīkṣate na duḥkheti, na jihvām ātmety upaparīkṣate nānātmeti, na jihvāṃ śubhety (ŚsP II-2 7) upaparīkṣate nāśubheti, na jihvāṃ śūnyety upaparīkṣate nāśūnyeti, na jihvāṃ nimittety upaparīkṣate nānimitteti, na jihvāṃ praṇihitety upaparīkṣate nāpraṇihiteti, na jihvāṃ śāntety upaparīkṣate nāśānteti, na jihvāṃ viviktety upaparīkṣate nāvivikteti.

na kāyaṃ nityam ity upaparīkṣate nānityam iti, na kāyaṃ sukham ity upaparīkṣate na duḥkham iti, na kāyam ātmety upaparīkṣate nānātmeti, na kāyaṃ śubham ity upaparīkṣate nāśubham iti, na kāyaṃ śūnyam ity upaparīkṣate nāśūnyam iti, na kāyaṃ nimittam ity upaparīkṣate nānimittam iti, na kāyaṃ praṇihitam ity upaparīkṣate nāpraṇihitam iti, na kāyaṃ śāntam ity upaparīkṣate nāśāntam iti, na kāyaṃ viviktam ity upaparīkṣate nāviviktam iti.

na mano nityam ity upaparīkṣate nānityam iti, na manaḥ sukham ity upaparīkṣate na duḥkham iti, na mana ātmety upaparīkṣate nānātmeti, na manaḥ śubham ity upaparīkṣate nāśubham iti, na manaḥ śūnyam ity upaparīkṣate nāśūnyam iti, na mano nimittam ity upaparīkṣate nānimittam iti, na manaḥ praṇihitam ity upaparīkṣate nāpraṇihitam iti, na manaḥ śāntam ity upaparīkṣate nāśāntam iti, na mano viviktam ity upaparīkṣate nāviviktam iti.

na rūpaṃ nityam ity upaparīkṣate nānityam iti, na rūpaṃ sukham ity upaparīkṣate na duḥkham iti, na rūpam ātmety upaparīkṣate nānātmeti, na rūpaṃ śubham ity upaparīkṣate nāśubham iti, na rūpaṃ śūnyam ity upaparīkṣate nāśūnyam iti, na rūpaṃ nimittam ity upaparīkṣate nānimittam iti, na rūpaṃ praṇihitam ity upaparīkṣate nāpraṇihitam iti, na rūpaṃ śāntam ity upaparīkṣate nāśāntam iti, na rūpaṃ viviktam ity upaparīkṣate nāviviktam iti.

na śabdaṃ nityam ity upaparīkṣate nānityam iti, na śabdaṃ sukham ity upaparīkṣate na duḥkham iti, na śabdam ātmety upaparīkṣate nānātmeti, na śabdaṃ śubham ity upaparīkṣate nāśubham iti, na śabdaṃ śūnyam ity upaparīkṣate nāśūnyam iti, na śabdaṃ nimittam ity upaparīkṣate nānimittam iti, na śabdaṃ praṇihitam ity upaparīkṣate nāpraṇihitam iti, na śabdaṃ śāntam ity upaparīkṣate nāśāntam iti, na śabdaṃ viviktam ity upaparīkṣate nāviviktam iti.

na gandhaṃ nitya ity upaparīkṣate nānitya iti, na gandhaṃ sukha ity upaparīkṣate na duḥkha iti, na gandham ātmety upaparīkṣate nānātmeti, (ŚsP II-2 8) na gandhaṃ śubha ity upaparīkṣate nāśubha iti, na gandhaṃ śūnya ity upaparīkṣate nāśūnya iti, na gandhaṃ nimitta ity upaparīkṣate nānimitta iti, na gandhaṃ praṇihita ity upaparīkṣate nāpraṇihita iti, na gandhaṃ śānta ity upaparīkṣate nāśānta iti, na gandhaṃ vivikta ity upaparīkṣate nāvivikta iti.

na rasaṃ nityam ity upaparīkṣate nānityam iti, na rasaṃ sukham ity upaparīkṣate na duḥkham iti, na rasam ātmety upaparīkṣate nānātmeti, na rasaṃ śubham ity upaparīkṣate nāśubham iti, na rasaṃ śūnyam ity upaparīkṣate nāśūnyam iti, na rasaṃ nimittam ity upaparīkṣate nānimittam iti, na rasaṃ praṇihitam ity upaparīkṣate nāpraṇihitam iti, na rasaṃ śāntam ity upaparīkṣate nāśāntam iti, na rasaṃ viviktam ity upaparīkṣate nāviviktam iti.

na sparśaṃ nitya ity upaparīkṣate nānitya iti, na sparśaṃ sukha ity upaparīkṣate na duḥkha iti, na sparśam ātmety upaparīkṣate nānātmeti, na sparśaṃ śubha ity upaparīkṣate nāśubha iti, na sparśaṃ śūnya ity upaparīkṣate nāśūnya iti, na sparśaṃ nimitta ity upaparīkṣate nānimitta iti, na sparśaṃ praṇihita ity upaparīkṣate nāpraṇihita iti, na sparśaṃ śānta ity upaparīkṣate nāśānta iti, na sparśaṃ vivikta ity upaparīkṣate nāvivikta iti.

na dharmān nityā ity upaparīkṣate nānityā iti, na dharmān sukhā ity upaparīkṣate na duḥkhā iti, na dharmān ātmāna ity upaparīkṣate nānātmāna iti, na dharmāñ chubhā ity upaparīkṣate nāśubhā iti, na dharmāñ chūnyā ity upaparīkṣate nāśūnyā iti, na dharmān nimittā ity upaparīkṣate nānimittā iti, na dharmān praṇihitā ity upaparīkṣate nāpraṇihitā iti, na dharmān śāntā ity upaparīkṣate nāśāntā iti, na dharmān viviktā ity upaparīkṣate nāviviktā iti.

na cakṣurvijñānaṃ nityam ity upaparīkṣate nānityam iti, na cakṣurvijñānaṃ sukham ity upaparīkṣate na duḥkham iti, na cakṣurvijñānam ātmety upaparīkṣate nānātmeti, na cakṣurvijñānaṃ śubham ity upaparīkṣate nāśubham iti, na cakṣurvijñānaṃ śūnyam ity upaparīkṣate nāśūnyam iti, na cakṣurvijñānaṃ nimittam ity upaparīkṣate nānimittam iti, na cakṣurvijñānaṃ praṇihitam ity upaparīkṣate nāpraṇihitam iti, na cakṣurvijñānaṃ śāntam ity upaparīkṣate nāśāntam iti, na cakṣurvijñānaṃ viviktam ity upaparīkṣate nāviviktam iti.

(ŚsP II-2 9)
na śrotravijñanaṃ nityam ity upaparīkṣate nānityam iti, na śrotravijñānaṃ sukham ity upaparīkṣate na duḥkham iti, na śrotravijñānam ātmety upaparīkṣate nānātmeti, na śrotravijñānaṃ śubham ity upaparīkṣate nāśubham iti, na śrotravijñānaṃ śūnyam ity upaparīkṣate nāśūnyam iti, na śrotravijñānaṃ nimittam ity upaparīkṣate nānimittam iti, na śrotravijñānaṃ praṇihitam ity upaparīkṣate nāpraṇihitam iti, na śrotravijñānaṃ śāntam ity upaparīkṣate nāśāntam iti, na śrotravijñānaṃ viviktam ity upaparīkṣate nāviviktam iti.

na ghrāṇavijñānaṃ nityam ity upaparīkṣate nānityam iti, na ghrāṇavijñānaṃ sukham ity upaparīkṣate na duḥkham iti, na ghrāṇavijñānam ātmety upaparīkṣate nānātmeti, na ghrāṇavijñānaṃ śubham ity upaparīkṣate nāśubham iti, na ghrāṇavijñānaṃ śūnyam ity upaparīkṣate nāśūnyam iti, na ghrāṇavijñānaṃ nimittam ity upaparīkṣate nānimittam iti, na ghrāṇavijñānaṃ praṇihitam ity upaparīkṣate nāpraṇihitam iti, na ghrāṇavijñānaṃ śāntam ity upaparīkṣate nāśāntam iti, na ghrāṇavijñānaṃ viviktam ity upaparīkṣate nāviviktam iti.

na jihvāvijñānaṃ nityam ity upaparīkṣate nānityam iti, na jihvāvijñānaṃ sukham ity upaparīkṣate na duḥkham iti, na jihvāvijñānam ātmety upaparīkṣate nānātmeti, na jihvāvijñānaṃ śubham ity upaparīkṣate nāśubham iti, na jihvāvijñānaṃ śūnyam ity upaparīkṣate nāśūnyam iti, na jihvāvijñānaṃ nimittam ity upaparīkṣate nānimittam iti, na jihvāvijñānaṃ praṇihitam ity upaparīkṣate nāpraṇihitam iti, na jihvāvijñānaṃ śāntam ity upaparīkṣate nāśāntam iti, na jihvāvijñānaṃ viviktam ity upaparīkṣate nāviviktam iti.

na kāyavijñānaṃ nityam ity upaparīkṣate nānityam iti, na kāyavijñānaṃ sukham ity upaparīkṣate na duḥkham iti, na kāyavijñānam ātmety upaparīkṣate nānātmeti, na kāyavijñānaṃ śubham ity upaparīkṣate nāśubham iti, na kāyavijñānaṃ śūnyam ity upaparīkṣate nāśūnyam iti, na kāyavijñānaṃ nimittam ity upaparīkṣate nānimittam iti, na kāyavijñānaṃ praṇihitam ity upaparīkṣate nāpraṇihitam iti, na kāyavijñānaṃ śāntam ity upaparīkṣate nāśāntam iti, na kāyavijñānaṃ viviktam ity upaparīkṣate nāviviktam iti.

na manovijñānaṃ nityam ity upaparīkṣate nānityam iti, na manovijñānaṃ sukham ity upaparīkṣate na duḥkham iti, na manovijñānam ātmety upaparīkṣate nānātmeti, na manovijñānaṃ śubham ity upaparīkṣate nāśubham iti, na manovijñānaṃ śūnyam ity upaparīkṣate nāśūnyam iti, na (ŚsP II-2 10) manovijñānaṃ nimittam ity upaparīkṣate nānimittam iti, na manovijñānaṃ praṇihitam ity upaparīkṣate nāpraṇihitam iti, na manovijñānaṃ śāntam ity upaparīkṣate nāśāntam iti, na manovijñānaṃ viviktam ity upaparīkṣate nāviviktam iti.

na cakṣuḥsaṃsparśaṃ nitya ity upaparīkṣate nānitya iti, na cakṣuḥsaṃsparśaṃ sukha ity upaparīkṣate na duḥkha iti, na cakṣuḥsaṃsparśam ātmety upaparīkṣate nānātmeti, na cakṣuḥsaṃsparśaṃ śubha ity upaparīkṣate nāśubha iti, na cakṣuḥsaṃsparśaṃ śūnya ity upaparīkṣate nāśūnya iti, na cakṣuḥsaṃsparśaṃ nimitta ity upaparīkṣate nānimitta iti, na cakṣuḥsaṃsparśaṃ praṇihita ity upaparīkṣate nāpraṇihita iti, na cakṣuḥsaṃsparśaṃ śānta ity upaparīkṣate nāśānta iti, na cakṣuḥsaṃsparśaṃ vivikta ity upaparīkṣate nāvivikta iti.

na śrotrasaṃsparśaṃ nitya ity upaparīkṣate nānitya iti, na śrotrasaṃsparśaṃ sukha ity upaparīkṣate na duḥkha iti, na śrotrasaṃsparśam ātmety upaparīkṣate nānātmeti, na śrotrasaṃsparśaṃ śubha ity upaparīkṣate nāśubha iti, na śrotrasaṃsparśaṃ śūnya ity upaparīkṣate nāśūnya iti, na śrotrasaṃsparśaṃ nimitta ity upaparīkṣate nānimitta iti, na śrotrasaṃsparśaṃ praṇihita ity upaparīkṣate nāpraṇihita iti, na śrotrasaṃsparśaṃ śānta ity upaparīkṣate nāśānta iti, na śrotrasaṃsparśaṃ vivikta ity upaparīkṣate nāvivikta iti.

na ghrāṇasaṃsparśaṃ nitya ity upaparīkṣate nānitya iti, na ghrāṇasaṃsparśaṃ sukha ity upaparīkṣate na duḥkha iti, na ghrāṇasaṃsparśam ātmety upaparīkṣate nānātmeti, na ghrāṇasaṃsparśaṃ śubha ity upaparīkṣate nāśubha iti, na ghrāṇasaṃsparśaṃ śūnya ity upaparīkṣate nāśūnya iti, na ghrāṇasaṃsparśaṃ nimitta ity upaparīkṣate nānimitta iti, na ghrāṇasaṃsparśaṃ praṇihita ity upaparīkṣate nāpraṇihita iti, na ghrāṇasaṃsparśaṃ śānta ity upaparīkṣate nāśānta iti, na ghrāṇasaṃsparśaṃ vivikta ity upaparīkṣate nāvivikta iti.

na jihvāsaṃsparśaṃ nitya ity upaparīkṣate nānitya iti, na jihvāsaṃsparśaṃ sukha ity upaparīkṣate na duḥkha iti, na jihvāsaṃsparśam ātmety upaparīkṣate nānātmeti, na jihvāsaṃsparśaṃ śubha ity upaparīkṣate nāśubha iti, na jihvāsaṃsparśaṃ śūnya ity upaparīkṣate nāśūnya iti, na jihvāsaṃsparśaṃ nimitta ity upaparīkṣate nānimitta iti, na jihvāsaṃsparśaṃ praṇihita ity upaparīkṣate nāpraṇihita iti, na jihvāsaṃsparśaṃ śānta ity (ŚsP II-2 11) upaparīkṣate nāśānta iti, na jihvāsaṃsparśaṃ vivikta ity upaparīkṣate nāvivikta iti.

na kāyasaṃsparśaṃ nitya ity upaparīkṣate nānitya iti, na kāyasaṃsparśaṃ sukha ity upaparīkṣate na duḥkha iti, na kāyasaṃsparśam ātmety upaparīkṣate nānātmeti, na kāyasaṃsparśaṃ śubha ity upaparīkṣate nāśubha iti, na kāyasaṃsparśaṃ śūnya ity upaparīkṣate nāśūnya iti, na kāyasaṃsparśaṃ nimitta ity upaparīkṣate nānimitta iti, na kāyasaṃsparśaṃ praṇihita ity upaparīkṣate nāpraṇihita iti, na kāyasaṃsparśaṃ śānta ity upaparīkṣate nāśānta iti, na kāyasaṃsparśaṃ vivikta ity upaparīkṣate nāvivikta iti.

na manaḥsaṃsparśaṃ nitya ity upaparīkṣate nānitya iti, na manaḥsaṃsparśaṃ sukha ity upaparīkṣate na duḥkha iti, na manaḥsaṃsparśam ātmety upaparīkṣate nānātmeti, na manaḥsaṃsparśaṃ śubha ity upaparīkṣate nāśubha iti, na manaḥsaṃsparśaṃ śūnya ity upaparīkṣate nāśūnya iti, na manaḥsaṃsparśaṃ nimitta ity upaparīkṣate nānimitta iti, na manaḥsaṃsparśaṃ praṇihita ity upaparīkṣate nāpraṇihita iti, na manaḥsaṃsparśaṃ śānta ity upaparīkṣate nāśānta iti, na manaḥsaṃsparśaṃ vivikta ity upaparīkṣate nāvivikta iti.

na cakṣuḥsaṃsparśapratyayavedanāṃ nityety upaparīkṣate nānityeti, na cakṣuḥsaṃsparśapratyayavedanāṃ sukhety upaparīkṣate na duḥkheti, na cakṣuḥsaṃsparśapratyayavedanām ātmety upaparīkṣate nānātmeti, na cakṣuḥsaṃsparśapratyayavedanāṃ śubhety upaparīkṣate nāśubheti, na cakṣuḥsaṃsparśapratyayavedanāṃ śūnyety upaparīkṣate nāśūnyeti, na cakṣuḥsaṃsparśapratyayavedanāṃ nimittety upaparīkṣate nānimitteti, na cakṣuḥsaṃsparśapratyayavedanāṃ praṇihitety upaparīkṣate nāpraṇihiteti, na cakṣuḥsaṃsparśapratyayavedanāṃ śāntety upaparīkṣate nāśānteti, na cakṣuḥsaṃsparśapratyayavedanāṃ viviktety upaparīkṣate nāvivikteti.

na śrotrasaṃsparśapratyayavedanāṃ nityety upaparīkṣate nānityeti, na śrotrasaṃsparśapratyayavedanāṃ sukhety upaparīkṣate na duḥkheti, na śrotrasaṃsparśapratyayavedanām ātmety upaparīkṣate nānātmeti, na śrotrasaṃsparśapratyayavedanāṃ śubhety upaparīkṣate nāśubheti, na śrotrasaṃsparśapratyayavedanāṃ śūnyety upaparīkṣate nāśūnyeti, na śrotrasaṃsparśapratyayavedanāṃ nimittety upaparīkṣate nānimitteti, na śrotrasaṃsparśapratyayavedanāṃ praṇihitety upaparīkṣate nāpraṇihiteti, na śrotrasaṃsparśapratyayavedanāṃ (ŚsP II-2 12) śāntety upaparīkṣate nāśānteti, na śrotrasaṃsparśapratyayavedanāṃ viviktety upaparīkṣate nāvivikteti.

na ghrāṇasaṃsparśapratyayavedanāṃ nityety upaparīkṣate nānityeti, na ghrāṇasaṃsparśapratyayavedanāṃ sukhety upaparīkṣate na duḥkheti, na ghrāṇasaṃsparśapratyayavedanām ātmety upaparīkṣate nānātmeti, na ghrāṇasaṃsparśapratyayavedanāṃ śubhety upaparīkṣate nāśubheti, na ghrāṇasaṃsparśapratyayavedanāṃ śūnyety upaparīkṣate nāśūnyeti, na ghrāṇasaṃsparśapratyayavedanāṃ nimittety upaparīkṣate nānimitteti, na ghrāṇasaṃsparśapratyayavedanāṃ praṇihitety upaparīkṣate nāpraṇihiteti, na ghrāṇasaṃsparśapratyayavedanāṃ śāntety upaparīkṣate nāśānteti, na ghrāṇasaṃsparśapratyayavedanāṃ viviktety upaparīkṣate nāvivikteti.

na jihvāsaṃsparśapratyayavedanāṃ nityety upaparīkṣate nānityeti, na jihvāsaṃsparśapratyayavedanāṃ sukhety upaparīkṣate na duḥkheti, na jihvāsaṃsparśapratyayavedanām ātmety upaparīkṣate nānātmeti, na jihvāsaṃsparśapratyayavedanāṃ śubhety upaparīkṣate nāśubheti, na jihvāsaṃsparśapratyayavedanāṃ śūnyety upaparīkṣate nāśūnyeti, na jihvāsaṃsparśapratyayavedanāṃ nimittety upaparīkṣate nānimitteti, na jihvāsaṃsparśapratyayavedanāṃ praṇihitety upaparīkṣate nāpraṇihiteti, na jihvāsaṃsparśapratyayavedanāṃ śāntety upaparīkṣate nāśānteti, na jihvāsaṃsparśapratyayavedanāṃ viviktety upaparīkṣate nāvivikteti.

na kāyasaṃsparśapratyayavedanāṃ nityety upaparīkṣate nānityeti, na kāyasaṃsparśapratyayavedanāṃ sukhety upaparīkṣate na duḥkheti, na kāyasaṃsparśapratyayavedanām ātmety upaparīkṣate nānātmeti, na kāyasaṃsparśapratyayavedanāṃ śubhety upaparīkṣate nāśubheti, na kāyasaṃsparśapratyayavedanāṃ śūnyety upaparīkṣate nāśūnyeti, na kāyasaṃsparśapratyayavedanāṃ nimittety upaparīkṣate nānimitteti, na kāyasaṃsparśapratyayavedanāṃ praṇihitety upaparīkṣate nāpraṇihiteti, na kāyasaṃsparśapratyayavedanāṃ śāntety upaparīkṣate nāśānteti, na kāyasaṃsparśapratyayavedanāṃ viviktety upaparīkṣate nāvivikteti.

na manaḥsaṃsparśapratyayavedanāṃ nityety upaparīkṣate nānityeti, na manaḥsaṃsparśapratyayavedanāṃ sukhety upaparīkṣate na duḥkheti, na manaḥsaṃsparśapratyayavedanām ātmety upaparīkṣate nānātmeti, na manaḥsaṃsparśapratyayavedanāṃ śubhety upaparīkṣate nāśubheti, na manaḥsaṃsparśapratyayavedanāṃ śūnyety upaparīkṣate nāśūnyeti, na (ŚsP II-2 13) manaḥsaṃsparśapratyayavedanāṃ nimittety upaparīkṣate nānimitteti, na manaḥsaṃsparśapratyayavedanāṃ praṇihitety upaparīkṣate nāpraṇihiteti, na manaḥsaṃsparśapratyayavedanāṃ śāntety upaparīkṣate nāśānteti, na manaḥsaṃsparśapratyayavedanāṃ viviktety upaparīkṣate nāvivikteti.

na pṛthivīdhātuṃ nitya ity upaparīkṣate nānitya iti, na pṛthivīdhātuṃ sukha ity upaparīkṣate na duḥkha iti, na pṛthivīdhātum ātmety upaparīkṣate nānātmeti, na pṛthivīdhātuṃ śubha ity upaparīkṣate nāśubha iti, na pṛthivīdhātuṃ śūnya ity upaparīkṣate nāśūnya iti, na pṛthivīdhātuṃ nimitta ity upaparīkṣate nānimitta iti, na pṛthivīdhātuṃ praṇihita ity upaparīkṣate nāpraṇihita iti, na pṛthivīdhātuṃ śānta ity upaparīkṣate nāśānta iti, na pṛthivīdhātuṃ vivikta ity upaparīkṣate nāvivikta iti.

nābdhātuṃ nitya ity upaparīkṣate nānitya iti, nābdhātuṃ sukha ity upaparīkṣate na duḥkha iti, nābdhātum ātmety upaparīkṣate nānātmeti, nābdhātuṃ śubha ity upaparīkṣate nāśubha iti, nābdhātuṃ śūnya ity upaparīkṣate nāśūnya iti, nābdhātuṃ nimitta ity upaparīkṣate nānimitta iti, nābdhātuṃ praṇihita ity upaparīkṣate nāpraṇihita iti, nābdhātuṃ śānta ity upaparīkṣate nāśānta iti, nābdhātuṃ vivikta ity upaparīkṣate nāvivikta iti.

na tejodhātuṃ nitya ity upaparīkṣate nānitya iti, na tejodhātuṃ sukha ity upaparīkṣate na duḥkha iti, na tejodhātum ātmety upaparīkṣate nānātmeti, na tejodhātuṃ śubha ity upaparīkṣate nāśubha iti, na tejodhātuṃ śūnya ity upaparīkṣate nāśūnya iti, na tejodhātuṃ nimitta ity upaparīkṣate nānimitta iti, na tejodhātuṃ praṇihita ity upaparīkṣate nāpraṇihita iti, na tejodhātuṃ śānta ity upaparīkṣate nāśānta iti, na tejodhātuṃ vivikta ity upaparīkṣate nāvivikta iti.

na vāyudhātuṃ nitya ity upaparīkṣate nānitya iti, na vāyudhātuṃ sukha ity upaparīkṣate na duḥkha iti, na vāyudhātum ātmety upaparīkṣate nānātmeti, na vāyudhātuṃ śubha ity upaparīkṣate nāśubha iti, na vāyudhātuṃ śūnya ity upaparīkṣate nāśūnya iti, na vāyudhātuṃ nimitta ity upaparīkṣate nānimitta iti, na vāyudhātuṃ praṇihita ity upaparīkṣate nāpraṇihita iti, na vāyudhātuṃ śānta ity upaparīkṣate nāśānta iti, na vāyudhātuṃ vivikta ity upaparīkṣate nāvivikta iti.

nākāśadhātuṃ nitya ity upaparīkṣate nānitya iti, nākāśadhātuṃ (ŚsP II-2 14) sukha ity upaparīkṣate na duḥkha iti, nākāśadhātum ātmety upaparīkṣate nānātmeti, nākāśadhātuṃ śubha ity upaparīkṣate nāśubha iti, nākāśadhātuṃ śūnya ity upaparīkṣate nāśūnya iti, nākāśadhātuṃ nimitta ity upaparīkṣate nānimitta iti, nākāśadhātuṃ praṇihita ity upaparīkṣate nāpraṇihita iti, nākāśadhātuṃ śānta ity upaparīkṣate nāśānta iti, nākāśadhātuṃ vivikta ity upaparīkṣate nāvivikta iti.

na vijñānadhātuṃ nitya ity upaparīkṣate nānitya iti, na vijñānadhātuṃ sukha ity upaparīkṣate na duḥkha iti, na vijñānadhātum ātmety upaparīkṣate nānātmeti, na vijñānadhātuṃ śubha ity upaparīkṣate nāśubha iti, na vijñānadhātuṃ śūnya ity upaparīkṣate nāśūnya iti, na vijñānadhātuṃ nimitta ity upaparīkṣate nānimitta iti, na vijñānadhātuṃ praṇihita ity upaparīkṣate nāpraṇihita iti, na vijñānadhātuṃ śānta ity upaparīkṣate nāśānta iti, na vijñānadhātuṃ vivikta ity upaparīkṣate nāvivikta iti.

nāvidyāṃ nityety upaparīkṣate nānityeti, nāvidyāṃ sukhety upaparīkṣate na duḥkheti, nāvidyām ātmety upaparīkṣate nānātmeti, nāvidyāṃ śubhety upaparīkṣate nāśubheti, nāvidyāṃ śūnyety upaparīkṣate nāśūnyeti nāvidyāṃ nimittety upaparīkṣate nānimitteti, nāvidyāṃ praṇihitety upaparīkṣate nāpraṇihiteti, nāvidyāṃ śāntety upaparīkṣate nāśānteti nāvidyāṃ viviktety upaparīkṣate nāvivikteti.

na saṃskārān nityā ity upaparīkṣate nānityā iti, na saṃskārān sukhā ity upaparīkṣate na duḥkhā iti, na saṃskārān ātmā ity upaparīkṣate nānātmā iti, na saṃskārān śubhā ity upaparīkṣate nāśubhā iti, na saṃskārān śūnyā ity upaparīkṣate nāśūnyā iti, na saṃskārān nimittā ity upaparīkṣate nānimittā iti, na saṃskārān praṇihitā ity upaparīkṣate nāpraṇihitā iti, na saṃskārān śāntā ity upaparīkṣate nāśāntā iti, na saṃskārān viviktā ity upaparīkṣate nāviviktā iti.

na vijñānaṃ nityam ity upaparīkṣate nānityam iti, na vijñānaṃ sukham ity upaparīkṣate na duḥkham iti, na vijñānam ātmety upaparīkṣate nānātmeti, na vijñānaṃ śubham ity upaparīkṣate nāśubham iti, na vijñānaṃ śūnyam ity upaparīkṣate nāśūnyam iti, na vijñānaṃ nimittam ity upaparīkṣate nānimittam iti, na vijñānaṃ praṇihitam ity upaparīkṣate nāpraṇihitam iti, na vijñānaṃ śāntam ity upaparīkṣate nāśāntam iti, na vijñānaṃ viviktam ity upaparīkṣate nāviviktam iti.

na nāmarūpaṃ nityam ity upaparīkṣate nānityam iti, na nāmarūpaṃ (ŚsP II-2 15) sukham ity upaparīkṣate na duḥkham iti, na nāmarūpam ātmety upaparīkṣate nānātmeti, na nāmarūpaṃ śubham ity upaparīkṣate nāśubham iti, na nāmarūpaṃ śūnyam ity upaparīkṣate nāśūnyam iti, na nāmarūpaṃ nimittam ity upaparīkṣate nānimittam iti, na nāmarūpaṃ praṇihitam ity upaparīkṣate nāpraṇihitam iti, na nāmarūpaṃ śāntam ity upaparīkṣate nāśāntam iti, na nāmarūpaṃ viviktam ity upaparīkṣate nāviviktam iti.

na ṣaḍāyatanaṃ nityam ity upaparīkṣate nānityam iti, na ṣaḍāyatanaṃ sukham ity upaparīkṣate na duḥkham iti, na ṣaḍāyatanam ātmety upaparīkṣate nānātmeti, na ṣaḍāyatanaṃ śubham ity upaparīkṣate nāśubham iti, na ṣaḍāyatanaṃ śūnyam ity upaparīkṣate nāśūnyam iti, na ṣaḍāyatanaṃ nimittam ity upaparīkṣate nānimittam iti, na ṣaḍāyatanaṃ praṇihitam ity upaparīkṣate nāpraṇihitam iti, na ṣaḍāyatanaṃ śāntam ity upaparīkṣate nāśāntam iti, na ṣaḍāyatanaṃ viviktam ity upaparīkṣate nāviviktam iti.

na sparśaṃ nitya ity upaparīkṣate nānitya iti, na sparśaṃ sukha ity upaparīkṣate na duḥkha iti, na sparśam ātmety upaparīkṣate nānātmeti, na sparśaṃ śubha ity upaparīkṣate nāśubha iti, na sparśaṃ śūnya ity upaparīkṣate nāśūnya iti, na sparśaṃ nimitta ity upaparīkṣate nānimitta iti, na sparśaṃ praṇihita ity upaparīkṣate nāpraṇihita iti, na sparśaṃ śānta ity upaparīkṣate nāśānta iti, na sparśaṃ vivikta ity upaparīkṣate nāvivikta iti.

na vedanāṃ nityety upaparīkṣate nānityeti, na vedanāṃ sukhety upaparīkṣate na duḥkheti, na vedanām ātmety upaparīkṣate nānātmeti, na vedanāṃ śubhety upaparīkṣate nāśubheti, na vedanāṃ śūnyety upaparīkṣate nāśūnyeti, na vedanāṃ nimittety upaparīkṣate nānimitteti, na vedanāṃ praṇihitety upaparīkṣate nāpraṇihiteti, na vedanāṃ śāntety upaparīkṣate nāśānteti, na vedanāṃ viviktety upaparīkṣate nāvivikteti.

na tṛṣṇām nityety upaparīkṣate nānityeti, na tṛṣṇāṃ sukhety upaparīkṣate na duḥkheti, na tṛṣṇām ātmety upaparīkṣate nānātmeti, na tṛṣṇāṃ śubhety upaparīkṣate nāśubheti, na tṛṣṇāṃ śūnyety upaparīkṣate nāśūnyeti, na tṛṣṇāṃ nimittety upaparīkṣate nānimitteti, na tṛṣṇāṃ praṇihitety upaparīkṣate nāpraṇihiteti, na tṛṣṇāṃ śāntety upaparīkṣate nāśānteti, na tṛṣṇāṃ viviktety upaparīkṣate nāvivikteti.

nopādānaṃ nityam ity upaparīkṣate nānityam iti, nopādānaṃ sukham ity upaparīkṣate na duḥkham iti, nopādānam ātmety upaparīkṣate nānātmeti, (ŚsP II-2 16) nopādānaṃ śubham ity upaparīkṣate nāśubham iti, nopādānaṃ śūnyam ity upaparīkṣate nāśūnyam iti, nopādānaṃ nimittam ity upaparīkṣate nānimittam iti, nopādānaṃ praṇihitam ity upaparīkṣate nāpraṇihitam iti, nopādānaṃ śāntam ity upaparīkṣate nāśāntam iti, nopādānaṃ viviktam ity upaparīkṣate nāviviktam iti.

na bhavaṃ nitya ity upaparīkṣate nānitya iti, na bhavaṃ sukha ity upaparīkṣate na duḥkha iti, na bhavam ātmety upaparīkṣate nānātmeti, na bhavaṃ śubha ity upaparīkṣate nāśubha iti, na bhavaṃ śūnya ity upaparīkṣate nāśūnya iti, na bhavaṃ nimitta ity upaparīkṣate nānimitta iti, na bhavaṃ praṇihita ity upaparīkṣate nāpraṇihita iti, na bhavaṃ śānta ity upaparīkṣate nāśānta iti, na bhavaṃ vivikta ity upaparīkṣate nāvivikta iti.

na jātiṃ nityety upaparīkṣate nānityeti, na jātiṃ sukhety upaparīkṣate na duḥkheti, na jātim ātmety upaparīkṣate nānātmeti, na jātiṃ śubhety upaparīkṣate nāśubheti, na jātiṃ śūnyety upaparīkṣate nāśūnyeti, na jātiṃ nimittety upaparīkṣate nānimitteti, na jātiṃ praṇihitety upaparīkṣate nāpraṇihiteti, na jātiṃ śāntety upaparīkṣate nāśānteti, na jātiṃ viviktety upaparīkṣate nāvivikteti.

na jarāmaraṇaṃ nityam ity upaparīkṣate nānityam iti, na jarāmaraṇaṃ sukham ity upaparīkṣate na duḥkham iti, na jarāmaraṇam ātmety upaparīkṣate nānātmeti, na jarāmaraṇaṃ śubham ity upaparīkṣate nāśubham iti, na jarāmaraṇaṃ śūnyam ity upaparīkṣate nāśūnyam iti, na jarāmaraṇaṃ nimittam ity upaparīkṣate nānimittam iti, na jarāmaraṇaṃ praṇihitam ity upaparīkṣate nāpraṇihitam iti, na jarāmaraṇaṃ śāntam ity upaparīkṣate nāśāntam iti, na jarāmaraṇaṃ viviktam ity upaparīkṣate nāviviktam iti.

na dānapāramitāṃ nityety upaparīkṣate nānityeti, na dānapāramitāṃ sukhety upaparīkṣate na duḥkheti, na dānapāramitām ātmety upaparīkṣate nānātmeti, na dānapāramitāṃ śubhety upaparīkṣate nāśubheti, na dānapāramitāṃ śūnyety upaparīkṣate nāśūnyeti, na dānapāramitāṃ nimittety upaparīkṣate nānimitteti, na dānapāramitāṃ praṇihitety upaparīkṣate nāpraṇihiteti, na dānapāramitāṃ śāntety upaparīkṣate nāśānteti, na dānapāramitāṃ viviktety upaparīkṣate nāvivikteti.

na śīlapāramitāṃ nityety upaparīkṣate nānityeti, na śīlapāramitāṃ sukhety upaparīkṣate na duḥkheti, na śīlapāramitām ātmety upaparīkṣate nānātmeti, na śīlapāramitāṃ śubhety upaparīkṣate nāśubheti, na śīlapāramitāṃ (ŚsP II-2 17) śūnyety upaparīkṣate nāśūnyeti, na śīlapāramitāṃ nimittety upaparīkṣate nānimitteti, na śīlapāramitāṃ praṇihitety upaparīkṣate nāpraṇihiteti, na śīlapāramitāṃ śāntety upaparīkṣate nāśānteti, na śīlapāramitāṃ viviktety upaparīkṣate nāvivikteti.

na kṣāntipāramitāṃ nityety upaparīkṣate nānityeti, na kṣāntipāramitāṃ sukhety upaparīkṣate na duḥkheti, na kṣāntipāramitām ātmety upaparīkṣate nānātmeti, na kṣāntipāramitāṃ śubhety upaparīkṣate nāśubheti, na kṣāntipāramitāṃ śūnyety upaparīkṣate nāśūnyeti, na kṣāntipāramitāṃ nimittety upaparīkṣate nānimitteti, na kṣāntipāramitāṃ praṇihitety upaparīkṣate nāpraṇihiteti, na kṣāntipāramitāṃ śāntety upaparīkṣate nāśānteti, na kṣāntipāramitāṃ viviktety upaparīkṣate nāvivikteti.

na vīryapāramitāṃ nityety upaparīkṣate nānityeti, na vīryapāramitāṃ sukhety upaparīkṣate na duḥkheti, na vīryapāramitām ātmety upaparīkṣate nānātmeti, na vīryapāramitāṃ śubhety upaparīkṣate nāśubheti, na vīryapāramitāṃ śūnyety upaparīkṣate nāśūnyeti, na vīryapāramitāṃ nimittety upaparīkṣate nānimitteti, na vīryapāramitāṃ praṇihitety upaparīkṣate nāpraṇihiteti, na vīryapāramitāṃ śāntety upaparīkṣate nāśānteti, na vīryapāramitāṃ viviktety upaparīkṣate nāvivikteti.

na dhyānapāramitāṃ nityety upaparīkṣate nānityeti, na dhyānapāramitāṃ sukhety upaparīkṣate na duḥkheti, na dhyānapāramitām ātmety upaparīkṣate nānātmeti, na dhyānapāramitāṃ śubhety upaparīkṣate nāśubheti, na dhyānapāramitāṃ śūnyety upaparīkṣate nāśūnyeti, na dhyānapāramitāṃ nimittety upaparīkṣate nānimitteti, na dhyānapāramitāṃ praṇihitety upaparīkṣate nāpraṇihiteti, na dhyānapāramitāṃ śāntety upaparīkṣate nāśānteti, na dhyānapāramitāṃ viviktety upaparīkṣate nāvivikteti.

na prajñāpāramitāṃ nityety upaparīkṣate nānityeti, na prajñāpāramitāṃ sukhety upaparīkṣate na duḥkheti, na prajñāpāramitām ātmety upaparīkṣate nānātmeti, na prajñāpāramitāṃ śubhety upaparīkṣate nāśubheti, na prajñāpāramitāṃ śūnyety upaparīkṣate nāśūnyeti, na prajñāpāramitāṃ nimittety upaparīkṣate nānimitteti, na prajñāpāramitāṃ praṇihitety upaparīkṣate nāpraṇihiteti, na prajñāpāramitāṃ śāntety upaparīkṣate nāśānteti, na prajñāpāramitāṃ viviktety upaparīkṣate nāvivikteti.

(ŚsP II-2 18)
nādhyātmaśūnyatāṃ nityety upaparīkṣate nānityeti, nādhyātmaśūnyatāṃ sukhety upaparīkṣate na duḥkheti, nādhyātmaśūnyatām ātmety upaparīkṣate nānātmeti, nādhyātmaśūnyatāṃ śubhety upaparīkṣate nāśubheti, nādhyātmaśūnyatāṃ śūnyety upaparīkṣate nāśūnyeti, nādhyātmaśūnyatāṃ nimittety upaparīkṣate nānimitteti, nādhyātmaśūnyatāṃ praṇihitety upaparīkṣate nāpraṇihiteti, nādhyātmaśūnyatāṃ śāntety upaparīkṣate nāśānteti, nādhyātmaśūnyatāṃ viviktety upaparīkṣate nāvivikteti.

na bahirdhāśūnyatāṃ nityety upaparīkṣate nānityeti, na bahirdhāśūnyatāṃ sukhety upaparīkṣate na duḥkheti, na bahirdhāśūnyatām ātmety upaparīkṣate nānātmeti, na bahirdhāśūnyatāṃ śubhety upaparīkṣate nāśubheti, na bahirdhāśūnyatāṃ śūnyety upaparīkṣate nāśūnyeti, na bahirdhāśūnyatāṃ nimittety upaparīkṣate nānimitteti, na bahirdhāśūnyatāṃ praṇihitety upaparīkṣate nāpraṇihiteti, na bahirdhāśūnyatāṃ śāntety upaparīkṣate nāśānteti, na bahirdhāśūnyatāṃ viviktety upaparīkṣate nāvivikteti.

nādhyātmabahirdhāśūnyatāṃ nityety upaparīkṣate nānityeti, nādhyātmabahirdhāśūnyatāṃ sukhety upaparīkṣate na duḥkheti, nādhyātmabahirdhāśūnyatām ātmety upaparīkṣate nānātmeti, nādhyātmabahirdhāśūnyatāṃ śubhety upaparīkṣate nāśubheti, nādhyātmabahirdhāśūnyatāṃ śūnyety upaparīkṣate nāśūnyeti, nādhyātmabahirdhāśūnyatāṃ nimittety upaparīkṣate nānimitteti, nādhyātmabahirdhāśūnyatāṃ praṇihitety upaparīkṣate nāpraṇihiteti, nādhyātmabahirdhāśūnyatāṃ śāntety upaparīkṣate nāśānteti, nādhyātmabahirdhāśūnyatāṃ viviktety upaparīkṣate nāvivikteti.

na śūnyatāśūnyatāṃ nityety upaparīkṣate nānityeti, na śūnyatāśūnyatāṃ sukhety upaparīkṣate na duḥkheti, na śūnyatāśūnyatām ātmety upaparīkṣate nānātmeti, na śūnyatāśūnyatāṃ śubhety upaparīkṣate nāśubheti, na śūnyatāśūnyatāṃ śūnyety upaparīkṣate nāśūnyeti, na śūnyatāśūnyatāṃ nimittety upaparīkṣate nānimitteti, na śūnyatāśūnyatāṃ praṇihitety upaparīkṣate nāpraṇihiteti, na śūnyatāśūnyatāṃ śāntety upaparīkṣate nāśānteti, na śūnyatāśūnyatāṃ viviktety upaparīkṣate nāvivikteti.

na mahāśūnyatāṃ nityety upaparīkṣate nānityeti, na mahāśūnyatāṃ sukhety upaparīkṣate na duḥkheti, na mahāśūnyatām ātmety upaparīkṣate nānātmeti, na mahāśūnyatāṃ śubhety upaparīkṣate nāśubheti, na mahāśūnyatāṃ (ŚsP II-2 19) śūnyety upaparīkṣate nāśūnyeti, na mahāśūnyatāṃ nimittety upaparīkṣate nānimitteti, na mahāśūnyatāṃ praṇihitety upaparīkṣate nāpraṇihiteti, na mahāśūnyatāṃ śāntety upaparīkṣate nāśānteti, na mahāśūnyatāṃ viviktety upaparīkṣate nāvivikteti.

na paramārthaśūnyatāṃ nityety upaparīkṣate nānityeti, na paramārthaśūnyatāṃ sukhety upaparīkṣate na duḥkheti, na paramārthaśūnyatām ātmety upaparīkṣate nānātmeti, na paramārthaśūnyatāṃ śubhety upaparīkṣate nāśubheti, na paramārthaśūnyatāṃ śūnyety upaparīkṣate nāśūnyeti, na paramārthaśūnyatāṃ nimittety upaparīkṣate nānimitteti,na paramārthaśūnyatāṃ praṇihitety upaparīkṣate nāpraṇihiteti, na paramārthaśūnyatāṃ śāntety upaparīkṣate nāśānteti, na paramārthaśūnyatāṃ viviktety upaparīkṣate nāvivikteti.

na saṃskṛtaśūnyatāṃ nityety upaparīkṣate nānityeti, na saṃskṛtaśūnyatāṃ sukhety upaparīkṣate na duḥkheti, na saṃskṛtaśūnyatām ātmety upaparīkṣate nānātmeti, na saṃskṛtaśūnyatāṃ śubhety upaparīkṣate nāśubheti, na saṃskṛtaśūnyatāṃ śūnyety upaparīkṣate nāśūnyeti, na saṃskṛtaśūnyatāṃ nimittety upaparīkṣate nānimitteti, na saṃskṛtaśūnyatāṃ praṇihitety upaparīkṣate nāpraṇihiteti, na saṃskṛtaśūnyatāṃ śāntety upaparīkṣate nāśānteti, na saṃskṛtaśūnyatāṃ viviktety upaparīkṣate nāvivikteti.

nāsaṃskṛtaśūnyatāṃ nityety upaparīkṣate nānityeti, nāsaṃskṛtaśūnyatāṃ sukhety upaparīkṣate na duḥkheti, nāsaṃskṛtaśūnyatām ātmety upaparīkṣate nānātmeti, nāsaṃskṛtaśūnyatāṃ śubhety upaparīkṣate nāśubheti, nāsaṃskṛtaśūnyatāṃ śūnyety upaparīkṣate nāśūnyeti, nāsaṃskṛtaśūnyatāṃ nimittety upaparīkṣate nānimitteti, nāsaṃskṛtaśūnyatāṃ praṇihitety upaparīkṣate nāpraṇihiteti, nāsaṃskṛtaśūnyatāṃ śāntety upaparīkṣate nāśānteti, nāsaṃskṛtaśūnyatāṃ viviktety upaparīkṣate nāvivikteti.

nātyantaśūnyatāṃ nityety upaparīkṣate nānityeti, nātyantaśūnyatāṃ sukhety upaparīkṣate na duḥkheti, nātyantaśūnyatām ātmety upaparīkṣate nānātmeti, nātyantaśūnyatāṃ śubhety upaparīkṣate nāśubheti, nātyantaśūnyatāṃ śūnyety upaparīkṣate nāśūnyeti, nātyantaśūnyatāṃ nimittety upaparīkṣate nānimitteti, nātyantaśūnyatāṃ praṇihitety upaparīkṣate nāpraṇihiteti, nātyantaśūnyatāṃ śāntety upaparīkṣate nāśānteti, nātyantaśūnyatāṃ viviktety upaparīkṣate nāvivikteti.

(ŚsP II-2 20)
nānavarāgraśūnyatāṃ nityety upapankṣate nānityeti, nānavarāgraśūnyatāṃ sukhety upaparīkṣate na duḥkheti, nānavarāgraśūnyatām ātmety upaparīkṣate nānātmeti, nānavarāgraśūnyatāṃ śubhety upaparīkṣate nāśubheti, nānavarāgraśūnyatāṃ śūnyety upaparīkṣate nāśūnyeti, nānavarāgraśūnyatāṃ nimittety upaparīkṣate nānimitteti, nānavarāgraśūnyatāṃ praṇihitety upaparīkṣate nāpraṇihiteti, nānavarāgraśūnyatāṃ śāntety upaparīkṣate nāśānteti, nānavarāgraśūnyatāṃ viviktety upaparīkṣate nāvivikteti.

nānavakāraśūnyatāṃ nityety upaparīkṣate ñānityeti, nānavakāraśūnyatāṃ sukhety upaparīkṣate na duḥkheti, nānavakāraśūnyatām ātmety upaparīkṣate nānātmeti, nānavakāraśūnyatāṃ śubhety upaparīkṣate nāśubheti, nānavakāraśūnyatāṃ śūnyety upaparīkṣate nāśūnyeti, nānavakāraśūnyatāṃ nimittety upaparīkṣate nānimitteti, nānavakāraśūnyatāṃ praṇihitety upaparīkṣate nāpraṇihiteti, nānavakāraśūnyatāṃ śāntety upaparīkṣate nāśānteti, nānavakāraśūnyatāṃ viviktety upaparīkṣate nāvivikteti.

na prakṛtiśūnyatāṃ nityety upaparīkṣate nānityeti, na prakṛtiśūnyatāṃ sukhety upaparīkṣate na duḥkheti, na prakṛtiśūnyatām ātmety upaparīkṣate nānātmeti, na prakṛtiśūnyatāṃ śubhety upaparīkṣate nāśubheti, na prakṛtiśūnyatāṃ śūnyety upaparīkṣate nāśūnyeti, na prakṛtiśūnyatāṃ nimittety upaparīkṣate nānimitteti, na prakṛtiśūnyatāṃ praṇihitety upaparīkṣate nāpraṇihiteti, na prakṛtiśūnyatāṃ śāntety upaparīkṣate nāśānteti, na prakṛtiśūnyatāṃ viviktety upaparīkṣate nāvivikteti.

na sarvadharmaśūnyatāṃ nityety upaparīkṣate nānityeti, na sarvadharmaśūnyatāṃ sukhety upaparīkṣate na duḥkheti, na sarvadharmaśūnyatām ātmety upaparīkṣate nānātmeti, na sarvadharmaśūnyatāṃ śubhety upaparīkṣate nāśubheti, na sarvadharmaśūnyatāṃ śūnyety upaparīkṣate nāśūnyeti, na sarvadharmaśūnyatāṃ nimittety upaparīkṣate nānimitteti, na sarvadharmaśūnyatāṃ praṇihitety upaparīkṣate nāpraṇihiteti, na sarvadharmaśūnyatāṃ śāntety upaparīkṣate nāśānteti, na sarvadharmaśūnyatāṃ viviktety upaparīkṣate nāvivikteti.

na svalakṣaṇaśūnyatāṃ nityety upaparīkṣate nānityeti, na svalakṣaṇaśūnyatāṃ sukhety upaparīkṣate na duḥkheti, na svalakṣaṇaśūnyatām ātmety upaparīkṣate nānātmeti, na svalakṣaṇaśūnyatāṃ śubhety upaparīkṣate nāśubheti, na svalakṣaṇaśūnyatāṃ śūnyety upaparīkṣate nāśūnyeti, na (ŚsP II-2 21) svalakṣaṇaśunyataṃ nimittety upaparīkṣate nanimitteti, na svalakṣaṇaśūnyatāṃ praṇihitety upaparīkṣate nāpraṇihiteti, na svalakṣaṇaśūnyatāṃ śāntety upaparīkṣate nāśānteti, na svalakṣaṇaśūnyatāṃ viviktety upaparīkṣate nāvivikteti.

nānupalambhaśūnyatāṃ nityety upaparīkṣate nānityeti, nānupalambhaśūnyatāṃ sukhety upaparīkṣate na duḥkheti, nānupalambhaśūnyatām ātmety upaparīkṣate nānātmeti, nānupalambhaśūnyatāṃ śubhety upaparīkṣate nāśubheti, nānupalambhaśūnyatāṃ śūnyety upaparīkṣate nāśūnyeti, nānupalambhaśūnyatāṃ nimittety upaparīkṣate nānimitteti, nānupalambhaśūnyatāṃ praṇihitety upaparīkṣate nāpraṇihiteti, nānupalambhaśūnyatāṃ śāntety upaparīkṣate nāśānteti, nānupalambhaśūnyatāṃ viviktety upaparīkṣate nāvivikteti.

nābhāvaśūnyatāṃ nityety upaparīkṣate nānityeti, nābhāvaśūnyatāṃ sukhety upaparīkṣate na duḥkheti, nābhāvaśūnyatām ātmety upaparīkṣate nānātmeti, nābhāvaśūnyatāṃ śubhety upaparīkṣate nāśubheti, nābhāvaśūnyatāṃ śūnyety upaparīkṣate nāśūnyeti, nābhāvaśūnyatāṃ nimittety upaparīkṣate nānimitteti, nābhāvaśūnyatāṃ praṇihitety upaparīkṣate nāpraṇihiteti, nābhāvaśūnyatāṃ śāntety upaparīkṣate nāśānteti, nābhāvaśūnyatāṃ viviktety upaparīkṣate nāvivikteti.

na svabhāvaśūnyatāṃ nityety upaparīkṣate nānityeti, na svabhāvaśūnyatāṃ sukhety upaparīkṣate na duḥkheti, na svabhāvaśūnyatām ātmety upaparīkṣate nānātmeti, na svabhāvaśūnyatāṃ śubhety upaparīkṣate nāśubheti, na svabhāvaśūnyatāṃ śūnyety upaparīkṣate nāśūnyeti, na svabhāvaśūnyatāṃ nimittety upaparīkṣate nānimitteti, na svabhāvaśūnyatāṃ praṇihitety upaparīkṣate nāpraṇihiteti, na svabhāvaśūnyatāṃ śāntety upaparīkṣate nāśānteti, na svabhāvaśūnyatāṃ viviktety upaparīkṣate nāvivikteti.

nābhāvasvabhāvaśūnyatāṃ nityety upaparīkṣate nānityeti, nābhāvasvabhāvaśūnyatāṃ sukhety upaparīkṣate na duḥkheti, nābhāvasvabhāvaśūnyatām ātmety upaparīkṣate nānātmeti, nābhāvasvabhāvaśūnyatāṃ śubhety upaparīkṣate nāśubheti, nābhāvasvabhāvaśūnyatāṃ śūnyety upaparīkṣate nāśūnyeti, nābhāvasvabhāvaśūnyatāṃ nimittety upaparīkṣate nānimitteti, nābhāvasvabhāvaśūnyatāṃ praṇihitety upaparīkṣate nāpraṇihiteti, nābhāvasvabhāvaśūnyatāṃ śāntety upaparīkṣate nāśānteti, (ŚsP II-2 22) nābhāvasvabhāvaśūnyatāṃ viviktety upaparīkṣate nāvivikteti.

na smṛtyupasthānāni nityānīty upaparīkṣate nānityānīti, na smṛty upasthānāni sukhānīty upaparīkṣate na duḥkhānīti, na smṛtyupasthānāny ātmānīty upaparīkṣate nānātmānīti, na smṛtyupasthānāni śubhānīty upaparīkṣate nāśubhānīti, na smṛtyupasthānāni śūnyānīty upaparīkṣate nāśūnyānīti, na smṛtyupasthānāni nimittānīty upaparīkṣate nānimittānīti na smṛtyupasthānāni praṇihitānīty upaparīkṣate nāpraṇihitānīti, na smṛtyupasthānāni śāntānīty upaparīkṣate nāśāntānīti, na smṛtyupasthānāni viviktānīty upaparīkṣate nāviviktānīti.

na samyakprahāṇāni nityānīty upaparīkṣate nānityānīti, na samyakprahāṇāni sukhānīty upaparīkṣate na duḥkhānīti, na samyakprahāṇāny ātmānīty upaparīkṣate nānātmānīti, na samyakprahāṇāni śubhānīty upaparīkṣate nāśubhānīti, na samyakprahāṇāni śūnyānīty upaparīkṣate nāśūnyānīti, na samyakprahāṇāni nimittānīty upaparīkṣate nānimittānīti, na samyakprahāṇāni praṇihitānīty upaparīkṣate nāpraṇihitānīti, na samyakprahāṇāni śāntānīty upaparīkṣate nāśāntānīti, na samyakprahāṇāni viviktānīty upaparīkṣate nāviviktānīti.

narddhipādān nityā ity upaparīkṣate nānityā iti, narddhipādān sukhā ity upaparīkṣate na duḥkhā iti, narddhipādān ātmāna ity upaparīkṣate nātmāna iti, narddhipādān śubhā ity upaparīkṣate nāśubhā iti, narddhipādān śūnyā ity upaparīkṣate nāśūnyā iti, narddhipādān nimittā ity upaparīkṣate nānimittā iti, narddhipādān praṇihitā ity upaparīkṣate nāpraṇihitā iti narddhipādān śāntā ity upaparīkṣate nāśāntā iti, narddhipādān viviktā ity upaparīkṣate nāviviktā iti.

nendriyāṇi nityānīty upaparīkṣate nānityānīti, nendriyāṇi sukhānīty upaparīkṣate na duḥkhānīti, nendriyāṇy ātmānīty upaparīkṣate nānātmānīti nendriyāṇi śubhānīty upaparīkṣate nāśubhānīti, nendriyāṇi śūnyānīty upaparīkṣate nāśūnyānīti, nendriyāṇi nimittānīty upaparīkṣate nānimittānīti nendriyāṇi praṇihitānīty upaparīkṣate nāpraṇihitānīti, nendriyāṇi śāntānīty upaparīkṣate nāśāntānīti, nendriyāṇi viviktānīty upaparīkṣate nāviviktānīti.

na balāni nityānīty upaparīkṣate nānityānīti, na balāni sukhānīty upaparīkṣate na duḥkhānīti, na balāny ātmānīty upaparīkṣate nānātmānīti na balāni śubhānīty upaparīkṣate nāśubhānīti, na balāni śūnyānīty (ŚsP II-2 23) upaparīkṣate nāśūnyānīti, na balāni nimittānīty upaparīkṣate nānimittānīti, na balāni praṇihitānīty upaparīkṣate nāpraṇihitānīti, na balāni śāntānīty upaparīkṣate nāśāntānīti, na balāni viviktānīty upaparīkṣate nāviviktānīti.

na bodhyaṅgāni nityānīty upaparīkṣate nānityānīti, na bodhyaṅgāni sukhānīty upaparīkṣate na duḥkhānīti, na balāny ātmānīty upaparīkṣate nānātmānīti, na bodhyaṅgāni śubhānīty upaparīkṣate nāśubhānīti, na bodhyaṅgāni śūnyānīty upaparīkṣate nāśūnyānīti, na bodhyaṅgāni nimittānīty upaparīkṣate nānimittānīti, na bodhyaṅgāni praṇihitānīty upaparīkṣate nāpraṇihitānīti, na bodhyaṅgāni śāntānīty upaparīkṣate nāśāntānīti, na bodhyaṅgāni viviktānīty upaparīkṣate nāviviktānīti.

nāryāṣṭāṅgamārgaṃ nitya ity upaparīkṣate nānitya iti, nāryāṣṭāṅgamārgaṃ sukha ity upaparīkṣate na duḥkha iti, nāryāṣṭāṅgamārgam ātmety upaparīkṣate nānātmeti, nāryāṣṭāṅgamārgaṃ śubha ity upaparīkṣate nāśubha iti, nāryāṣṭāṅgamārgaṃ śūnya ity upaparīkṣate nāśūnya iti, nāryāṣṭāṅgamārgaṃ nimitta ity upaparīkṣate nānimitta iti, nāryāṣṭāṅgamārgaṃ praṇihita ity upaparīkṣate nāpraṇihita iti, nāryāṣṭāṅgamārgaṃ śānta ity upaparīkṣate nāśānta iti, nāryāṣṭāṅgamārgaṃ vivikta ity upaparīkṣate nāvivikta iti.

nāryasatyāni nityānīty upaparīkṣate nānityānīti, nāryasatyāni sukhānīty upaparīkṣate na duḥkhānīti, nāryasatyāny ātmānīty upaparīkṣate nānātmānīti, nāryasatyāni śubhānīty upaparīkṣate nāśubhānīti, nāryasatyāni śūnyānīty upaparīkṣate nāśūnyānīti, nāryasatyāni nimittānīty upaparīkṣate nānimittānīti, nāryasatyāni praṇihitānīty upaparīkṣate nāpraṇihitānīti, nāryasatyāni śāntānīty upaparīkṣate nāśāntānīti, nāryasatyāni viviktānīty upaparīkṣate nāviviktānīti.

na dhyānāni nityānīty upaparīkṣate nānityānīti, na dhyānāni sukhānīty upaparīkṣate na duḥkhānīti, na dhyānāny ātmānīty upaparīkṣate nānātmānīti, na dhyānāni śubhānīty upaparīkṣate nāśubhānīti, na dhyānāni śūnyānīty upaparīkṣate nāśūnyānīti, na dhyānāni nimittānīty upaparīkṣate nānimittānīti, na dhyānāni praṇihitānīty upaparīkṣate nāpraṇihitānīti, na dhyānāni śāntānīty upaparīkṣate nāśāntānīti, na dhyānāni viviktānīty upaparīkṣate nāviviktānīti.

nāpramāṇāni nityānīty upaparīkṣate nānityānīti, nāpramāṇāni sukhānīty upaparīkṣate na duḥkhānīti, nāpramāṇāny ātmānīty upaparīkṣate (ŚsP II-2 24) nānātmānīti, nāpramāṇāni śubhānīty upaparīkṣate nāśubhānīti, nāpramāṇāni śūnyānīty upaparīkṣate nāśūnyānīti, nāpramāṇāni nimittānīty upaparīkṣate nānimittānīti, nāpramāṇāni praṇihitānīty upaparīkṣate nāpraṇihitānīti, nāpramāṇāni śāntānīty upaparīkṣate nāśāntānīti, nāpramāṇāni viviktānīty upaparīkṣate nāviviktānīti.

nārūpyasamāpattīr nityā ity upaparīkṣate nānityā iti, nārūpyasamāpattīḥ sukhā ity upaparīkṣate na duḥkhā iti, nārūpyasamāpattī ātmāna ity upaparīkṣate nānātmāna iti, nārūpyasamāpattīḥ śubhā ity upaparīkṣate nāśubhā iti, nārūpyasamāpattīḥ śūnyā ity upaparīkṣate nāśūnyā iti, nārūpyasamāpattīr nimittā ity upaparīkṣate nānimittā iti, nārūpyasamāpattīḥ praṇihitā ity upaparīkṣate nāpraṇihitā iti, nārūpyasamāpattīḥ śāntā ity upaparīkṣate nāśāntā iti, nārūpyasamāpattīr viviktā ity upaparīkṣate nāviviktā iti.

nāṣṭau vimokṣān nityā ity upaparīkṣate nānityā iti, nāṣṭau vimokṣān sukhā ity upaparīkṣate na duḥkhā iti, nāṣṭau vimokṣān ātmāna ity upaparīkṣate nānātmāna iti, nāṣṭau vimokṣān śubhā ity upaparīkṣate nāśubhā iti, nāṣṭau vimokṣān śūnyā ity upaparīkṣate nāśūnyā iti, nāṣṭau vimokṣān nimittā ity upaparīkṣate nānimittā iti, nāṣṭau vimokṣān praṇihitā ity upaparīkṣate nāpraṇihitā iti, nāṣṭau vimokṣān śāntā ity upaparīkṣate nāśāntā iti, nāṣṭau vimokṣān viviktā ity upaparīkṣate nāviviktā iti.

na navānupūrvavihārasamāpattīr nityā ity upaparīkṣate nānityā iti na navānupūrvavihārasamāpattīḥ sukhā ity upaparīkṣate na duḥkhā iti, na navānupūrvavihārasamāpattīr ātmāna ity upaparīkṣate nānātmāna iti na navānupūrvavihārasamāpattīḥ śubhā ity upaparīkṣate nāśubhā iti, na navānupūrvavihārasamāpattīḥ śūnyā ity upaparīkṣate nāśūnyā iti, na navānupūrvavihārasamāpattīr nimittā ity upaparīkṣate nānimittā iti, na navānupūrvavihārasamāpattīḥ praṇihitā ity upaparīkṣate nāpraṇihitā iti, na navānupūrvavihārasamāpattīḥ śāntā ity upaparīkṣate nāśāntā iti, na navānupūrvavihārasamāpattīr viviktā ity upaparīkṣate nāviviktā iti.

na śūnyatānimittāpraṇihitavimokṣamukhāni nityānīty upaparīkṣate nānityānīti, na śūnyatānimittāpraṇihitavimokṣamukhāni sukhānīty upaparīkṣate na duḥkhānīti, na śūnyatānimittāpraṇihitavimokṣamukhāny ātmānīty upaparīkṣate nānātmānīti, na śūnyatānimittāpraṇihitavimokṣamukhāni śubhānīty upaparīkṣate nāśubhānīti, na śūnyatānimittāpraṇihitavimokṣamukhāni (ŚsP II-2 25) śūnyānīty upaparīkṣate nāśūnyānīti, na śūnyatānimittāpraṇihitavimokṣamukhāni nimittānīty upaparīkṣate nānimittānīti, na śūnyatānimittāpraṇihitavimokṣamukhāni praṇihitānīty upaparīkṣate nāpraṇihitānīti, na śūnyatānimittāpraṇihitavimokṣamukhāni śāntānīty upaparīkṣate nāśāntānīti, na śūnyatānimittāpraṇihitavimokṣamukhāni viviktānīty upaparīkṣate nāviviktānīti.

nābhijñā nityā ity upaparīkṣate nānityā iti, nābhijñāḥ sukhā ity upaparīkṣate na duḥkhā iti, nābhijñā ātmāna ity upaparīkṣate nānātmana iti, nābhijñāḥ śubhā ity upaparīkṣate nāśubhā iti, nābhijñāḥ śūnyā ity upaparīkṣate nāśūnyā iti, nābhijñā nimittā ity upaparīkṣate nānimittā iti, nābhijñāḥ praṇihitā ity upaparīkṣate nāpraṇihitā iti, nābhijñāḥ śāntā ity upaparīkṣate nāśāntā iti, nābhijñā viviktā ity upaparīkṣate nāviviktā iti.

na samādhīn nityā ity upaparīkṣate nānityā iti, na samādhīn sukhā ity upaparīkṣate na duḥkhā iti, na samādhīn ātmāna ity upaparīkṣate nānātmāna iti, na samādhīñ chubhā ity upaparīkṣate nāśubhā iti, na samādhīñ chūnyā ity upaparīkṣate nāśūnyā iti, na samādhīn nimittā ity upaparīkṣate nānimittā iti, na samādhīn praṇihitā ity upaparīkṣate nāpraṇihitā iti, na samādhīñ chāntā ity upaparīkṣate nāśāntā iti, na samādhīn viviktā ity upaparīkṣate nāviviktā iti.
na dhāraṇīmukhāni nityānīty upaparīkṣate nānityānīti, na dhāraṇīmukhāni sukhānīty upaparīkṣate na duḥkhānīti, na dhāraṇīmukhāny ātmānīty upaparīkṣate nānātmānīti, na dhāraṇīmukhāni śubhānīty upaparīkṣate nāśubhānīti, na dhāraṇīmukhāni śūnyānīty upaparīkṣate nāśūnyānīti, na dhāraṇīmukhāni nimittānīty upaparīkṣate nānimittānīti, na dhāraṇīmukhāni praṇihitānīty upaparīkṣate nāpraṇihitānīti, na dhāraṇīmukhāni śāntānīty upaparīkṣate nāśāntānīti, na dhāraṇīmukhāni viviktānity upaparīkṣate nāviviktānīti.

na tathāgatabalāni nityānīty upaparīkṣate nānityānīti, na tathāgatabalāni sukhānīty upaparīkṣate na duḥkhānīti, na tathāgatabalāny ātmānīty upaparīkṣate nānātmānīti, na tathāgatabalāni śubhānīty upaparīkṣate nāśubhānīti, na tathāgatabalāni śūnyānīty upaparīkṣate nāśūnyānīti, na tathāgatabalāni nimittānīty upaparīkṣate nānimittānīti, na tathāgatabalāni praṇihitānīty upaparīkṣate nāpraṇihitānīti, na tathāgatabalāni śāntānīty (ŚsP II-2 26) upaparīkṣate nāśāntānīti, na tathāgatabalāni viviktānīty upaparīkṣate nāviviktānīti.

na vaiśāradyāni nityānīty upaparīkṣate nānityānīti, na vaiśāradyāni sukhānīty upaparīkṣate na duḥkhānīti, na vaiśāradyāny ātmānīty upaparīkṣate nānātmānīti, na vaiśāradyāni śubhānīty upaparīkṣate nāśubhānīti, na vaiśāradyāni śūnyānīty upaparīkṣate nāśūnyānīti, na vaiśāradyāni nimittānīty upaparīkṣate nānimittānīti, na vaiśāradyāni praṇihitānīty upaparīkṣate nāpraṇihitānīti, na vaiśāradyāni śāntānīty upaparīkṣate nāśāntānīti, na vaiśāradyāni viviktānīty upaparīkṣate nāviviktānīti.

na pratisaṃvido nityā ity upaparīkṣate nānityā iti, na pratisaṃvidaḥ sukhā ity upaparīkṣate na duḥkhā iti, na pratisaṃvida ātmānīty upaparīkṣate nānātmānīti, na pratisaṃvidaḥ śubhā ity upaparīkṣate nāśubhā iti, na pratisaṃvidaḥ śūnyā ity upaparīkṣate nāśūnyā iti, na pratisaṃvido nimittā ity upaparīkṣate nānimittā iti, na pratisaṃvidaḥ praṇihitā ity upaparīkṣate nāpraṇihitā iti, na pratisaṃvidaḥ śāntā ity upaparīkṣate nāśāntā iti, na pratisaṃvido viviktā ity upaparīkṣate nāviviktā iti.

na mahāmaitrīṃ nityety upaparīkṣate nānityeti, na mahāmaitrīṃ sukhety upaparīkṣate na duḥkheti, na mahāmaitrīm ātmety upaparīkṣate nānātmeti, na mahāmaitrīṃ śubhety upaparīkṣate nāśubheti, na mahāmaitrīṃ śūnyety upaparīkṣate nāśūnyeti, na mahāmaitrīṃ nimittety upaparīkṣate nānimitteti, na mahāmaitrīṃ praṇihitety upaparīkṣate nāpraṇihiteti, na mahāmaitrīṃ śāntety upaparīkṣate nāśānteti, na mahāmaitrīṃ viviktety upaparīkṣate nāvivikteti.

na mahākaruṇāṃ nityety upaparīkṣate nānityeti, na mahākaruṇāṃ sukhety upaparīkṣate na duḥkheti, na mahākaruṇām ātmety upaparīkṣate nānātmeti, na mahākaruṇāṃ śubhety upaparīkṣate nāśubheti, na mahākaruṇāṃ śūnyety upaparīkṣate nāśūnyeti, na mahākaruṇāṃ nimittety upaparīkṣate nānimitteti, na mahākaruṇāṃ praṇihitety upaparīkṣate nāpraṇihiteti, na mahākaruṇāṃ śāntety upaparīkṣate nāśānteti, na mahākaruṇāṃ viviktety upaparīkṣate nāvivikteti.

nāveṇikabuddhadharmān nityā ity upaparīkṣate nānityā iti, nāveṇikabuddhadharmān sukhā ity upaparīkṣate na duḥkhā iti, nāveṇikabuddhadharmān ātmāna ity upaparīkṣate nānātmāna iti, nāveṇikabuddhadharmāñ chubhā ity upaparīkṣate nāśubhā iti, nāveṇikabuddhadharmāñ chūnyā ity (ŚsP II-2 27) upaparīkṣate nāśūnyā iti, nāveṇikabuddhadharmān nimittā ity upaparīkṣate nānimittā iti, nāveṇikabuddhadharmān praṇihitā ity upaparīkṣate nāpraṇihitā iti, nāveṇikabuddhadharmāñ chāntā ity upaparīkṣate nāśāntā iti, nāveṇikabuddhadharmān viviktā ity upaparīkṣate nāviviktā iti.

na sarvajñatāṃ nityety upaparīkṣate nānityeti, na sarvajñatāṃ sukhety upaparīkṣate na duḥkheti, na sarvajñatām ātmety upaparīkṣate nānātmeti, na sarvajñatāṃ śubhety upaparīkṣate nāśubheti, na sarvajñatāṃ śūnyety upaparīkṣate nāśūnyeti, na sarvajñatāṃ nimittety upaparīkṣate nānimitteti, na sarvajñatāṃ praṇihitety upaparīkṣate nāpraṇihiteti, na sarvajñatāṃ śāntety upaparīkṣate nāśānteti, na sarvajñatāṃ viviktety upaparīkṣate nāvivikteti.

na mārgākārajñatāṃ nityety upaparīkṣate nānityeti, na mārgākārajnatāṃ sukhety upaparīkṣate na duḥkheti, na mārgākārajñatām ātmety upaparīkṣate nānātmeti, na mārgākārajñatāṃ śubhety upaparīkṣate nāśubheti, na mārgākārajñatāṃ śūnyety upaparīkṣate nāśūnyeti, na mārgākārajñatāṃ nimittety upaparīkṣate nānimitteti, na mārgākārajñatāṃ praṇihitety upaparīkṣate nāpraṇihiteti, na mārgākārajñatāṃ śāntety upaparīkṣate nāśānteti, na mārgākārajñatāṃ viviktety upaparīkṣate nāvivikteti.

na sarvākārajñatāṃ nityety upaparīkṣate nānityeti, na sarvākārajñatāṃ sukhety upaparīkṣate na duḥkheti, na sarvākārajñatām ātmety upaparīkṣate nānātmeti, na sarvākārajñatāṃ śubhety upaparīkṣate nāśubheti, na sarvākārajñatāṃ śūnyety upaparīkṣate nāśūnyeti, na sarvākārajñatāṃ nimittety upaparīkṣate nānimitteti, na sarvākārajñatāṃ praṇihitety upaparīkṣate nāpraṇihiteti, na sarvākārajñatāṃ śāntety upaparīkṣate nāśānteti, na sarvākārajñatāṃ viviktety upaparīkṣate nāvivikteti.

evaṃ khalv āyuṣmañ chāradvatīputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān evam upaparīkṣate.

āha: kena kāraṇenāyuṣman subhūte evaṃ vadasi? yo rūpasyānutpādo na tad rūpaṃ, yo vedanāyā anutpādo na sā vedanā, yaḥ saṃjñāyā anutpādo na sā saṃjñā, yaḥ saṃskārāṇām anutpādo na te saṃskārāḥ, yo vijñānasyānutpādo na tad vijñānam.

kena kāraṇenāyuṣman subhūte evaṃ vadasi, yaś cakṣuṣo 'nutpādo (ŚsP II-2 28) na tac cakṣuḥ, yaḥ śrotrasyānutpādo na tac chrotraṃ, yo ghrāṇasyānutpādo na tad ghrāṇaṃ, yo jihvāyā anutpādo na sā jihvā, yaḥ kāyasyānutpādo na sa kāyaḥ, yo manaso 'nutpādo na tan manaḥ.

kena kāraṇenāyuṣman subhūte evaṃ vadasi, yo rūpasyānutpādo na tad rūpaṃ, yaḥ śabdasyānutpādo na saḥ śabdaḥ, yo gandhasyānutpādo na sa gandhaḥ, yo rasasyānutpādo na sa rasaḥ, yaḥ sparśasyānutpādo na saḥ sparśaḥ, yo dharmāṇām anutpādo na te dharmāḥ.

kena kāraṇenāyuṣman subhūte evaṃ vadasi, yaś cakṣurvijñānasyānutpādo na tac cakṣurvijñānaṃ, yaḥ śrotravijñānasyānutpādo na tac chrotravijñānaṃ, yo ghrāṇavijñānasyānutpādo na tad ghrāṇavijñānaṃ, yo jihvāvijñānasyānutpādo na taj jihvāvijñānaṃ, yaḥ kāyavijñānasyānutpādo na tat kāyavijñānaṃ, yo manovijñānasyānutpādo na tan manovijñānam.

kena kāraṇenāyuṣman subhūte evaṃ vadasi, yaś cakṣuḥsaṃsparśasyānutpādo na saś cakṣuḥsaṃsparśaḥ, yaḥ śrotrasaṃsparśasyānutpādo na saḥ śrotrasaṃsparśaḥ, yo ghrāṇasaṃsparśasyānutpādo na so ghrāṇasaṃsparśaḥ, yo jihvāsaṃsparśasyānutpādo na so jihvāsaṃsparśaḥ, yaḥ kāyasaṃsparśasyānutpādo na saḥ kāyasaṃsparśaḥ, yo manaḥsaṃsparśasyānutpādo na so manaḥsaṃsparśaḥ.

kena kāraṇenāyuṣman subhūte evaṃ vadasi, yaś cakṣuḥsaṃsparśapratyayavedanāyā anutpādo na sā cakṣuḥsaṃsparśapratyayavedanā, yaḥ śrotrasaṃsparśapratyayavedanāyā anutpādo na sā śrotrasaṃsparśapratyayavedanā, yo ghrāṇasaṃsparśapratyayavedanāyā anutpādo na sā ghrāṇasaṃsparśapratyayavedanā, yo jihvāsaṃsparśapratyayavedanāyā anutpādo na sā jihvāsaṃsparśapratyayavedanā, yaḥ kāyasaṃsparśapratyayavedanāyā anutpādo na sā kāyasaṃsparśapratyayavedanā, yo manaḥsaṃsparśapratyayavedanāyā anutpādo na sā manaḥsaṃsparśapratyayavedanā.

kena kāraṇenāyuṣman subhūte evaṃ vadasi, yaḥ pṛthivīdhātor anutpādo na sa pṛthivīdhātuḥ, yo 'bdhātor anutpādo na so 'bdhātuḥ, yas tejodhātor anutpādo na sa tejodhātuḥ, yo vāyudhātor anutpādo na sa vāyudhātuḥ, ya ākāśadhātor anutpādo na sa ākāśadhātuḥ, yo vijñānadhātor anutpādo na so vijñānadhātuḥ.

kena kāraṇenāyuṣman subhūte evaṃ vadasi, yo 'vidyāyā anutpādo na so 'vidyā, yaḥ saṃskārāṇām anutpādo na te saṃskārāḥ, yo vijñānasyānutpādo na tad vijñānaṃ, yo nāmarūpasyānutpādo na tan nāmarūpaṃ, (ŚsP II-2 29) yaḥ ṣaḍāyatanasyānutpādo na sa ṣaḍāyatanaṃ, yaḥ sparśasyānutpādo na sa sparśaḥ, yo vedanāyā anutpādo na sā vedanā, yas tṛṣṇāyā anutpādo na sā tṛṣṇā, ya upādānasyānutpādo na tad upādānaṃ, yo bhavasyānutpādo na sa bhavaḥ, yo jāter anutpādo na sā jātiḥ, yo jarāmaraṇasyānutpādo na taj jarāmaraṇam.

kena kāraṇenāyuṣman subhūte evaṃ vadasi, yo dānapāramitāyā anutpādo na sā dānapāramitā, yaḥ śīlapāramitāyā anutpādo na sā śīlapāramitā, yaḥ kṣāntipāramitāyā anutpādo na sā kṣāntipāramitā, yo vīryapāramitāyā anutpādo na sā vīryapāramitā, yo dhyānapāramitāyā anutpādo na sā dhyānapāramitā, yaḥ prajñāpāramitāyā anutpādo na sā prajñāpāramitā.

kena kāraṇenāyuṣman subhūte evaṃ vadasi, yo 'dhyātmaśūnyatāyā anutpādo na sādhyātmaśūnyatā, yo bahirdhāśūnyatāyā anutpādo na sā bahirdhāśūnyatā, yo 'dhyātmabahirdhāśūnyatāyā anutpādo na sādhyātmabahirdhāśūnyatā, yaḥ śūnyatāśūnyatāyā anutpādo na sā śūnyatāśūnyatā, yo mahāśūnyatāyā anutpādo na sā mahāśūnyatā, yaḥ paramārthaśūnyatāyā anutpādo na sā paramārthaśūnyatā, yaḥ saṃskṛtaśūnyatāyā anutpādo na sā saṃskṛtaśūnyatā, yo 'saṃskṛtaśūnyatāyā anutpādo na sāsaṃskṛtaśūnyatā, yo 'tyantaśūnyatāyā anutpādo na sātyantaśūnyatā, yo navarāgraśūnyatāyā anutpādo na sā navarāgraśūnyatā, yo 'navakāraśūnyatāyā anutpādo na sānavakāraśūnyatā, yaḥ prakṛtiśūnyatāyā anutpādo na sā prakṛtiśūnyatā, yaḥ sarvadharmaśūnyatāyā anutpādo na sā sarvadharmaśūnyatā, yaḥ svalakṣaṇaśūnyatāyā anutpādo na sā svalakṣaṇaśūnyatā, yo 'nupalambhaśūnyatāyā anutpādo na sānupalambhaśūnyatā, yo 'bhāvaśūnyatāyā anutpādo na sābhāvaśūnyatā, yaḥ svabhavaśūnyatāyā anutpādo na sā svabhāvaśūnyatā, yo 'bhāvasvabhāvaśūnyatāyā anutpādo na sābhāvasvabhāvaśūnyatā.

kena kāraṇenāyuṣman subhūte evaṃ vadasi, yaḥ smṛtyupasthānānām anutpādo na tāni smṛtyupasthānāni, yaḥ samyakprahāṇānām anutpādo na tāni samyakprahāṇāni, ya ṛddhipādānām anutpādo na ta ṛddhipādāḥ, ya indriyāṇām anutpādo na tānīndriyāṇi, yo balānām anutpādo na tāni balāni, yo bodhyaṅgānām anutpādo na tāni bodhyaṅgāni, ya āryāṣṭāṅgasyānutpādo na sa āryāṣṭāṅgo mārgaḥ, ya āryasatyānām anutpādo na tāny āryasatyāni, yo dhyānānām anutpādo na tāni dhyānāni, yo 'pramāṇānām anutpādo na tāny apramāṇāni, ya ārūpyasamāpattīnān anutpādo na tā ārūpyasamāpattayaḥ, (ŚsP II-2 30) yo vimokṣāṇām anutpādo na te vimokṣāḥ, yo 'nupūrvavihārasamāpattīnām anutpādo na tā anupūrvavihārasamāpattayaḥ, yaḥ śūnyatānimittāpraṇihitavimokṣamukhānām anutpādo na tāni śūnyatānimittāpraṇihitavimokṣamukhāni, ya abhijñānām anutpādo na tā abhijñāḥ, yaḥ samādhīnām anutpādo na te samādhayaḥ, yo dhāraṇīmukhānām anutpādo na tāni dhāraṇīmukhāni, yas tathāgatabalānām anutpādo na tāni tathāgatabalāni, yo vaiśāradyānām antpādo na tāni vaiśāradyāni, yaḥ pratisaṃvidām anutpādo na tā pratisaṃvidaḥ, yo mahāmaitryā anutpādo na sā mahāmaitrī, yo mahākaruṇāyā anutpādo na sā karuṇā, ya āveṇikabuddhadharmāṇām anutpādo na ta āveṇikabuddhadharmāḥ.

kena kāraṇenāyuṣman subhūte evaṃ vadasi? yaḥ sarvajñatāyā anutpādo na sā sarvajñatā, yo mārgākārajñatāyā anutpādo na sā mārgākārajñatā, yaḥ sarvākārajñatāyā anutpādo na sā sarvākārajñatā.

subhūtir āha: rūpam āyuṣmañ chāradvatīputra śūnyaṃ rūpeṇa yad āyuṣmañ chāradvatīputra śūnyaṃ na tad rūpaṃ notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo rūpasyānutpādo na tad rūpaṃ, vedanāyuṣmañ chāradvatīputra śūnyā vedanayā yad āyuṣmañ chāradvatīputra śūnyā na sā vedanā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo vedanāyā anutpādo na sā vedanā, saṃjñāyuṣmañ chāradvatīputra śūnyā saṃjñayā āyuṣmañ chāradvatīputra śūnyā na sā saṃjñā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yaḥ saṃjñāyā anutpādo na sā saṃjñā, saṃskārā āyuṣmañ chāradvatīputra śūnyāḥ saṃskārair ya āyuṣmañ chāradvatīputra śūnyā na te saṃskārā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yaḥ saṃskārāṇām anutpādo na te saṃskārāḥ, vijñānam āyuṣmañ chāradvatīputra śūnyaṃ vijñāneṇa yad āyuṣmañ chāradvatīputra śūnyaṃ na tad vijñānaṃ notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo vijñānasyānutpādo na tad vijñānam.

cakṣur āyuṣmañ chāradvatīputra śūnyaṃ cakṣuṣā yad āyuṣmañ chāradvatīputra śūnyaṃ na tac cakṣur notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yac cakṣuṣo 'nutpādo na tac cakṣuḥ, śrotram āyuṣmañ chāradvatīputra śūnyaṃ śrotreṇa yad āyuṣmañ chāradvatīputra śūnyaṃ na tac chrotraṃ notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yaḥ śrotrasyānutpādo na tac chrotraṃ, ghrāṇam āyuṣmañ chāradvatīputra (ŚsP II-2 31) śūnyaṃ ghrāṇena yad āyuṣmañ chāradvatīputra śūnyaṃ na tad ghrāṇaṃ notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo ghrāṇasyānutpādo na tad ghrāṇaṃ, jihvāyuṣmañ chāradvatīputra śūnyā jihvayā yāyuṣmañ chāradvatīputra śūnyā na sā jihvā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo jihvāyā anutpādo na sā jihvā, kāya āyuṣmañ chāradvatīputra śūnyaṃ kāyeṇa ya āyuṣmañ chāradvatīputra śūnyo na sa kāyo notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yaḥ kāyasyānutpādo na sa kāyaḥ, mana āyuṣmañ chāradvatīputra śūnyaṃ manasā yad āyuṣmañ chāradvatīputra śūnyaṃ na tan mano notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo manaso 'nutpādo na tan manaḥ.

rūpam āyuṣmañ chāradvatīputra śūnyaṃ rūpeṇa yad āyuṣmañ chāradvatīputra śūnyaṃ na tad rūpaṃ notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo rūpasyānutpādo na tad rūpaṃ, śabda āyuṣmañ chāradvatīputra śūnyaḥ śabdena, yaś ca śūnyo na sa śabdo notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yaḥ śabdasyānutpādo na sa śabdaḥ, gandha āyuṣmañ chāradvatīputra śūnyo gandhena yaś ca śūnyo na sa gandho notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo gandhasyānutpādo na sa gandhaḥ, rasa āyuṣmañ chāradvatīputra śūnyo rasena yaś ca śūnyo na sa raso notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo rasasyānutpādo na sa rasaḥ, sparśa āyuṣmañ chāradvatīputra śūnyaḥ sparśena, yaś ca śūnyo na sa sparśo notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yaḥ sparśasyānutpādo na sa sparśaḥ, dharmā āyuṣmañ chāradvatīputra śūnyā dharmair ye ca śūnyā na te dharmā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo dharṃānām anutpādo na te dharmāḥ.

cakṣurvijñānam āyuṣmañ chāradvatīputra śūnyaṃ cakṣurvijñānena, yac ca śūnyaṃ na tac cakṣurvijñānaṃ notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yaś cakṣurvijñānasyānutpādo na tac cakṣurvijñānaṃ, śrotravijñānam āyuṣmañ chāradvatīputra śūnyaṃ śrotravijñānena, yac ca śūnyaṃ na tac chrotravijñānaṃ notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yaḥ śrotravijñānasyānutpādo na tac chrotravijñānaṃ, ghrāṇavijñānam āyuṣmañ chāradvatīputra śūnyaṃ ghrāṇavijñānena, yac ca śūnyaṃ na tad ghrāṇavijñānaṃ notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo ghrāṇavijñānasyānutpādo na tad ghrāṇavijñānaṃ, jihvāvijñānam āyuṣmañ (ŚsP II-2 32) chāradvatīputra śūnyaṃ jihvāvijñānena, yac ca śūnyaṃ na taj jihvāvijñānaṃ notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo jihvāvijñānasyānutpādo na taj jihvāvijñānaṃ, kāyavijñānam āyuṣmañ chāradvatīputra śūnyaṃ kāyavijñānena, yac ca śūnyaṃ na tat kāyavijñānaṃ notpādaḥ anenāyuṣmañ chāradvatīputra paryāyeṇa yat kāyavijñānasyānutpādo na tat kāyavijñānaṃ, manovijñānam āyuṣmañ chāradvatīputra śūnyaṃ manovijñānena, yac ca śūnyaṃ na tan manovijñānaṃ notpādaḥ, anena āyuṣmañ chāradvatīputra paryāyeṇa yo manovijñānasyānutpādo na tan manovijñānam.

cakṣuḥsaṃsparśa āyuṣmañ chāradvatīputra śūnyaś cakṣuḥsaṃsparśena yaś ca śūnyo na sa cakṣuḥsaṃsparśo notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yaś cakṣuḥsaṃsparśasyānutpādo na sa cakṣuḥsaṃsparśaḥ, śrotrasaṃsparśa āyuṣmañ chāradvatīputra śūnyaḥ śrotrasaṃsparśena, yaś ca śūnyo na sa śrotrasaṃsparśo notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yaḥ śrotrasaṃsparśasyānutpādo na sa śrotrasaṃsparśaḥ, ghrāṇasaṃsparśa āyuṣmañ chāradvatīputra śūnyo ghrāṇasaṃsparśena, yaś ca śūnyo na sa ghrāṇasaṃsparśo notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo ghrāṇasaṃsparśasyānutpādo na sa ghrāṇasaṃsparśaḥ, jihvāsaṃsparśa āyuṣmañ chāradvatīputra śūnyo jihvāsaṃsparśena, yaś ca śūnyo na sa jihvāsaṃsparśo notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo jihvāsaṃsparśasyānutpādo na sa jihvāsaṃsparśaḥ, kāyasaṃsparśa āyuṣmañ chāradvatīputra śūnyaḥ kāyasaṃsparśena, yaś ca śūnyo na sa kāyasaṃsparśo notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yaḥ kāyasaṃsparśasyānutpādo na sa kāyasaṃsparśaḥ, manaḥsaṃsparśa āyuṣmañ chāradvatīputra śūnyo manaḥsaṃsparśena, yaś ca śūnyo na sa manaḥsaṃsparśo notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo manaḥsaṃsparśasyānutpādo na sa manaḥsaṃsparśaḥ.

cakṣuḥsaṃsparśapratyayavedanāyuṣmañ chāradvatīputra śūnyā cakṣuḥsaṃsparśapratyayavedanayā, yā ca śūnyā na sā cakṣuḥsaṃsparśapratyayavedanā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yaś cakṣuḥsaṃsparśapratyayavedanāyā anutpādo na sā cakṣuḥsaṃsparśapratyaya vedanā, śrotrasaṃsparśapratyayavedanāyuṣmañ chāradvatīputra śūnyā śrotrasaṃsparśapratyayavedanayā, yā ca śūnyā na sā śrotrasaṃsparśapratyayavedanā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yaḥ (ŚsP II-2 33) śrotrasaṃsparśapratyayavedanāyā anutpādo na sā śrotrasaṃsparśapratyayavedanā, ghrāṇasaṃsparśapratyayavedanāyuṣmañ chāradvatīputra śūnyā ghrāṇasaṃsparśapratyayavedanayā, yā ca śūnyā na sā ghrāṇasaṃsparśapratyayavedanā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo ghrāṇasaṃsparśapratyayavedanāyā anutpādo na sā ghrāṇasaṃsparśapratyayavedanā, jihvāsaṃsparśapratyayavedanāyuṣmañ chāradvatīputra śūnyā jihvāsaṃsparśapratyayavedanayā, yā ca śūnyā na sā jihvāsaṃsparśapratyayavedanā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo jihvāsaṃsparśapratyayavedanāyā anutpādo na sā jihvāsaṃsparśapratyayavedanā, kāyasaṃsparśapratyayavedanāyuṣmañ chāradvatīputra śūnyā kāyasaṃsparśapratyayavedanayā, yā ca śūnyā na sā kāyasaṃsparśapratyayavedanā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yaḥ kāyasaṃsparśapratyayavedanāyā anutpādo na sā kāyasaṃsparśapratyayavedanā, manaḥsaṃsparśapratyayavedanāyuṣmañ chāradvatīputra śūnyā manaḥsaṃsparśapratyayavedanayā, yā ca śūnyā na sā manaḥsaṃsparśapratyayavedanā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo manaḥsaṃsparśapratyayavedanāyā anutpādo na sā manaḥsaṃsparśapratyayavedanā.

pṛthivīdhātur āyuṣmañ chāradvatīputra śūnyaḥ pṛthivīdhātunā, yaś ca śūnyo na sa pṛthivīdhātur notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yaḥ pṛthivīdhātor anutpādo na sa pṛthivīdhātuḥ, abdhātur āyuṣmañ chāradvatīputra śūnyo 'bdhātunā, yaś ca śūnyo na so 'bdhātur notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo 'bdhātor anutpādo na so 'bdhātuḥ, tejodhātur āyuṣmañ chāradvatīputra śūnyas tejodhātunā, yaś ca śūnyo na sa tejodhātur notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yas tejodhātor anutpādo na sa tejodhātuḥ, vāyudhātur āyuṣmañ chāradvatīputra śūnyo vāyudhātunā, yaś ca śūnyo na sa vāyudhātur notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo vāyudhātor anutpādo na sa vāyudhātuḥ, ākāśadhātur āyuṣmañ chāradvatīputra śūnyo ākāśadhātunā, yaś ca śūnyo na sa ākāśadhātur notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa ya ākāśadhātor anutpādo na sa ākāśadhātuḥ, vijñānadhātur āyuṣmañ chāradvatīputra śūnyo vijñānadhātunā, yaś ca śūnyo na sa vijñānadhātur notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo vijñānadhātor anutpādo na sa vijñānadhātuḥ.

(ŚsP II-2 34)
avidyāyuṣmañ chāradvatīputra śūnyo avidyayā, yā ca śūnyā na sāvidyā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo avidyāyā anutpādo na sāvidyā, saṃskārā āyuṣmañ chāradvatīputra śūnyāḥ saṃskārair, ye ca śūnyā na te saṃskārā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yaḥ saṃskārāṇām anutpādo na te saṃskārāḥ vijñānam āyuṣmañ chāradvatīputra śūnyaṃ vijñānena, yac ca śūnyaṃ na tad vijñānaṃ notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo vijñānasyānutpādo na tad vijñānaṃ, nāmarūpam āyuṣmañ chāradvatīputra śūnyaṃ nāmarūpeṇa, yac ca śūnyaṃ na tan nāmarūpaṃ notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo nāmarūpasyānutpādo na tan nāmarūpaṃ, ṣaḍāyatanam āyuṣmañ chāradvatīputra śūnyaṃ ṣaḍāyatanena, yac ca śūnyaṃ na tat ṣaḍāyatanaṃ notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yaḥ ṣaḍāyatanasyānutpādo na tat ṣaḍāyatanaṃ, sparśa āyuṣmañ chāradvatīputra śūnyaḥ sparśena, yaś ca śūnyo na sa sparśo notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yaḥ sparśasyānutpādo na sa sparśaḥ, vedanāyuṣmañ chāradvatīputra śūnyo vedanayā, yā ca śūnyā na sā vedanā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo vedanāyām anutpādo na sā vedanā, tṛṣṇāyuṣmañ chāradvatīputra śūnyā tṛṣṇayā, yā ca śūnyā na sā tṛṣṇā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yas tṛṣṇāyā anutpādo na sā tṛṣṇā, upādānam āyuṣmañ chāradvatīputra śūnyam upādānena, yac ca śūnyaṃ na tad upādānaṃ notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yad upādānasyānutpādo na tad upādānaṃ, bhava āyuṣmañ chāradvatīputra śūnyo bhavena, yaś ca śūnyo na sa bhavo notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo bhavasyānutpādo na sa bhavaḥ, jātir āyuṣmañ chāradvatīputra śūnyā jātyā, yā ca śūnyā na sā jātir notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo jāter anutpādo na sā jātiḥ, jarāmaraṇam āyuṣmañ chāradvatīputra śūnyā jarāmaraṇena, yac ca śūnyaṃ na taj jarāmaraṇaṃ notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo jarāmaraṇasyānutpādo na taj jarāmaraṇam.

dānapāramitāyuṣmañ chāradvatīputra śūnyā dānapāramitayā, yā ca śūnyā na sā dānapāramitā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo dānapāramitāyā anutpādo na sā dānapāramitā, śīlapāramitāyuṣmañ chāradvatīputra śūnyā śīlapāramitayā, yā ca śūnyā na sā śīlapāramitā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yaḥ śīlapāramitāyā (ŚsP II-2 35) anutpādo na sā śīlapāramitā, kṣāntipāramitāyuṣmañ chāradvatīputra śūnyā kṣāntipāramitayā, yā ca śūnyā na sā kṣāntipāramitā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yaḥ kṣāntipāramitāyā anutpādo na sā kṣāntipāramitā, vīryapāramitāyuṣmañ chāradvatīputra śūnyā vīryapāramitayā, yā ca śūnyā na sā vīryapāramitā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo vīryapāramitāyā anutpādo na sā vīryapāramitā, dhyānapāramitāyuṣmañ chāradvatīputra śūnyā dhyānapāramitayā, yā ca śūnyā na sā dhyānapāramitā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo dhyānapāramitāyā anutpādo na sā dhyānapāramitā, prajñāpāramitāyuṣmañ chāradvatīputra śūnyā prajñāpāramitayā, yā ca śūnyā na sā prajñāpāramitā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yaḥ prajñāpāramitāyā anutpādo na sā prajñāpāramitā.

adhyātmaśūnyatāyuṣmañ chāradvatīputra śūnyādhyātmaśūnyatayā, yā ca śūnyā na sādhyātmaśūnyatā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo 'dhyātmaśūnyatāyā anutpādo na sādhyātmaśūnyatā, bahirdhāśūnyatāyuṣmañ chāradvatīputra śūnyā bahirdhāśūnyatayā, yā ca śūnyā na sā bahirdhāśūnyatā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo bahirdhāśūnyatāyā anutpādo na sā bahirdhāśūnyatā, adhyātmabahirdhāśūnyatāyuṣmañ chāradvatīputra śūnyādhyātmabahirdhāśūnyatayā, yā ca śūnyā na sādhyātmabahirdhāśūnyatā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo 'dhyātmabahirdhāśūnyatāyā anutpādo na sādhyātmabahirdhāśūnyatā, śūnyatāśūnyatāyuṣmañ chāradvatīputra śūnyā śūnyatāśūnyatayā, yā ca śūnyā na sā śūnyatāśūnyatā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yaḥ śūnyatāśūnyatāyā anutpādo na sā śūnyatāśūnyatā, mahāśūnyatāyuṣmañ chāradvatīputra śūnyā mahāśūnyatayā, yā ca śūnyā na sā mahāśūnyatā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo mahāśūnyatāyā anutpādo na sā mahāśūnyatā, paramārthaśūnyatāyuṣmañ chāradvatīputra śūnyā paramārthaśūnyatayā, yā ca śūnyā na sā paramārthaśūnyatā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yaḥ paramārthaśūnyatāyā anutpādo na sā paramārthaśūnyatā, saṃskṛtaśūnyatāyuṣmañ chāradvatīputra śūnyā saṃskṛtaśūnyatayā, yā ca śūnyā na sā saṃskṛtaśūnyatā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yaḥ saṃskṛtaśūnyatāyā anutpādo na sā saṃskṛtaśūnyatā, atyantaśūnyatāyuṣmañ (ŚsP II-2 36) chāradvatīputra śūnyātyantaśūnyatayā, yā ca śūnyā na sātyantaśūnyatā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo 'tyantaśūnyatāyā anutpādo na sātyantaśūnyatā, anavarāgraśūnyatāyuṣmañ chāradvatīputra śūnyānavarāgraśūnyatayā, yā ca śūnyā na sānavarāgraśūnyatā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo 'navarāgraśūnyatāyā anutpādo na sānavarāgraśūnyatā, anavakāraśūnyatāyuṣmañ chāradvatīputra śūnyānavakāraśūnyatayā, yā ca śūnyā na sānavakāraśūnyatā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo 'navakāraśūnyatāyā anutpādo na sānavakāraśūnyatā, prakṛtiśūnyatāyuṣmañ chāradvatīputra śūnyā prakṛtiśūnyatayā, yā ca śūnyā na sā prakṛtiśūnyatā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yaḥ prakṛtiśūnyatāyā anutpādo na sā prakṛtiśūnyatā, sarvadharmaśūnyatāyuṣmañ chāradvatīputra śūnyā sarvadharmaśūnyatayā, yā ca śūnyā na sā sarvadharmaśūnyatā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yaḥ sarvadharmaśūnyatāyā anutpādo na sā sarvadharmaśūnyatā, svalakṣaṇaśūnyatāyuṣmañ chāradvatīputra śūnyā svalakṣaṇaśūnyatayā, yā ca śūnyā na sā svalakṣaṇaśūnyatā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yaḥ svalakṣaṇaśūnyatāyā anutpādo na sā svalakṣaṇaśūnyatā, anupalambhaśūnyatāyuṣmañ chāradvatīputra śūnyānupalambhaśūnyatayā, yā ca śūnyā na sānupalambhaśūnyatā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo 'nupalambhaśūnyatāyā anutpādo na sānupalambhaśūnyatā, abhāvaśūnyatāyuṣmañ chāradvatīputra śūnyābhāvaśūnyatayā, yā ca śūnyā na sābhāvaśūnyatā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo 'bhāvaśūnyatāyā anutpādo na sābhāvaśūnyatā, svabhāvaśūnyatāyuṣmañ chāradvatīputra śūnyā svabhāvaśūnyatayā, yā ca śūnyā na sā svabhāvaśūnyatā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yaḥ svabhāvaśūnyatāyā anutpādo na sā svabhāvaśūnyatā, abhāvasvabhāvaśūnyatāyuṣman chāradvatīputra śūnyābhāvasvabhāvaśūnyatayā, yā ca śūnyā na sābhāvasvabhāvaśūnyatā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo 'bhāvasvabhāvaśūnyatāyā anutpādo na sābhāvasvabhāvaśūnyatā.

smṛtyupasthānāny āyuṣmañ chāradvatīputra śūnyāni smṛtyupasthānaṃ yāni ca śūnyāni na tāni smṛtyupasthānāni notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yaḥ smṛtyupasthānānām anutpādo na tāni smṛtyupasthānāni, samyakprahāṇāny āyuṣmañ chāradvatīputra śūnyāni (ŚsP II-2 37) samyakprahāṇair yāni ca śūnyāni na tāni samyakprahāṇāni notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yaḥ samyakprahāṇānām anutpādo na tāni samyakprahāṇāni, ṛddhipādā āyuṣmañ chāradvatīputra śūnyā ṛddhipādair yā ca śūnyā na te ṛddhipādā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa ya ṛddhipādānām anutpādo na te ṛddhipādāḥ, indriyāṇi āyuṣmañ chāradvatīputra śūnyānīndriyair yāni ca śūnyāni na tānīndriyāṇi notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa ya indriyāṇām anutpādo na tānīndriyāṇi, balāny āyuṣmañ chāradvatīputra śūnyāni balair yāni ca śūnyāni na tāni balāni notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo balānām anutpādo na tāni balāni, bodhyaṅgāny āyuṣmañ chāradvatīputra śūnyāni bodhyaṅgair yāni ca śūnyāni na tāni bodhyaṅgāni notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo bodhyaṅgānām anutpādo na tāni bodhyaṅgāni, āryāṣṭāṅgo mārga āyuṣmañ chāradvatīputra śūnya āryāṣṭāṅgamārgena yaś ca śūnyo na sa mārgo notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa ya āryāṣṭāṅgasya mārgasyānutpādo na sa mārgaḥ, āryasatyāny āyuṣmañ chāradvatīputra śūnyāny āryasatyaiḥ, yāni ca śūnyāni na tāny āryasatyāni notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa ya āryasatyānām anutpādo na tāny āryasatyāni, dhyānāny āyuṣmañ chāradvatīputra śūnyāni dhyānaiḥ, yāni ca śūnyāni na tāny dhyānāni notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo dhyānānām anutpādo na tāny dhyānāni, apramāṇāny āyuṣmañ chāradvatīputra śūnyāny apramāṇaiḥ, yāni ca śūnyāni na tāny apramāṇāni notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo pramāṇānām anutpādo na tāny apramāṇāni, ārūpyasamāpattaya āyuṣmañ chāradvatīputra śūnyā ārūpyasamāpattibhiḥ, yāś ca śūnyā na tā ārūpyasamāpattayo notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa ya ārūpyasamāpattīnām anutpādo na tā ārūpyasamāpattayaḥ, vimokṣā āyuṣmañ chāradvatīputra śūnyā vimokṣaiḥ, ye ca śūnyā na te vimokṣā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo vimokṣāṇām anutpādo na te vimokṣāḥ, anupūrvavihārasamāpattaya āyuṣmañ chāradvatīputra śūnyā anupūrvavihārasamāpattibhiḥ, yāś ca śūnyā na tā anupūrvavihārasamāpattayo notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo 'nupūrvavihārasamāpattīnām anutpādo na tā anupūrvavihārasamāpattayaḥ, śūnyatānimittāpraṇihitavimokṣamukhāny āyuṣmañ chāradvatīputra śūnyatānimittāpraṇihitavimokṣamukhaiḥ, (ŚsP II-2 38) yāni ca śūnyāni na tāni śūnyatānimittāpraṇihitavimokṣamukhāni notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yaḥ śūnyatānimittāpraṇihitavimokṣamukhānām anutpādo na tāni śūnyatānimittāpraṇihitavimokṣamukhāni, abhijñā āyuṣmañ chāradvatīputra śūnyā abhijñābhiḥ, yāś ca śūnyā na tā abhijñā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo 'bhijñāyā anutpādo na tā abhijñāḥ, samādhaya āyuṣmañ chāradvatīputra śūnyā samādhibhiḥ, ye ca śūnyā na te samādhayo notpādaḥ anenāyuṣmañ chāradvatīputra paryāyeṇa yaḥ samādhīnām anutpādo na te samādhayaḥ, dhāraṇīmukhāny āyuṣmañ chāradvatīputra śūnyāni dhāraṇīmukhaiḥ, yāni ca śūnyāni na tāni dhāraṇīmukhāni notpādaḥ, anena āyuṣmañ chāradvatīputra paryāyeṇa yo dhāraṇīmukhānām anutpādo na tāni dhāraṇīmukhāni, tathāgatabalāny āyuṣmañ chāradvatīputra śūnyāni tathāgatabalaiḥ, yāni ca śūnyāni na tāni tathāgatabalāni notpādaḥ, anena āyuṣmañ chāradvatīputra paryāyeṇa yaḥ tathāgatabalānām anutpādo na tāni tathāgatabalāni, vaiśāradyāny āyuṣmañ chāradvatīputra śūnyāni vaiśāradyaiḥ, yāni ca śūnyāni na tāni vaiśāradyāni notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo vaiśāradyānām anutpādo na tāni vaiśāradyāni pratisaṃvida āyuṣmañ chāradvatīputra śūnyāḥ pratisaṃvidbhiḥ, yāś ca śūnyā na tā pratisaṃvido notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yaḥ pratisaṃvidām anutpādo na tā pratisaṃvidaḥ, mahāmaitry āyuṣmañ chāradvatīputra śūnyā mahāmaitryā, yā ca śūnyā na sā mahāmaitrī notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo mahāmaitryā anutpādo na sā mahāmaitrī, mahākaruṇāyuṣmañ chāradvatīputra śūnyā mahākaruṇayā, yā ca śūnyā na sā mahākaruṇā notpādaḥ anenāyuṣmañ chāradvatīputra paryāyeṇa yo mahākaruṇāyā anutpādo na sā mahākaruṇā, āveṇikabuddhadharmā āyuṣmañ chāradvatīputra śūnyā āveṇikabuddhadharmaiḥ, ye ca śūnyā na ta āveṇikabuddhadharmā notpādaḥ anenāyuṣmañ chāradvatīputra paryāyeṇa ya āveṇikabuddhadharmāṇām anutpādo na ta āveṇikabuddhadharmāḥ.

sarvajñatāyuṣmañ chāradvatīputra śūnyā sarvajñatayā, yā ca śūnyā na sā sarvajñatā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yaḥ sarvajñatāyā anutpādo na sā sarvajñatā, mārgākārajñatāyuṣmañ chāradvatīputra śūnyā mārgākārajñatayā, yā ca śūnyā na sā mārgākārajñatā notpādaḥ anenāyuṣmañ chāradvatīputra paryāyeṇa yo mārgākārajñatāyā anutpādo (ŚsP II-2 39) na sā mārgākārajñatā, sarvākārajñatāyuṣmañ chāradvatīputra śūnyā sarvākārajñatayā, yā ca śūnyā na sā sarvākārajñatā notpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yaḥ sarvākārajñatāyā anutpādo na sā sarvākārajñatā.

āha: kena kāraṇenāyuṣman subhūte evaṃ vadasi? yo rūpasya vyayo na tad rūpaṃ, yo vedanāyā vyayo na sā vedanā, yaḥ saṃjñāyā vyayo na sā saṃjñā, yaḥ saṃskārāṇāṃ vyayo na te saṃskārāḥ, yo vijñānasya vyayo na tad vijñānam.

yaś cakṣuṣo vyayo na tac cakṣuḥ, yaḥ śrotrasya vyayo na tac chrotraṃ, yo ghrāṇasya vyayo na tad ghrāṇaṃ, yo jihvāyā vyayo na sā jihvā, yaḥ kāyasya vyayo na sa kāyaḥ, yo manaso vyayo na tan manaḥ.

yo rūpasya vyayo na tad rūpaṃ, yaḥ śabdasya vyayo na sa śabdaḥ, yo gandhasya vyayo na sa gandhaḥ, yo rasasya vyayo na sa rasaḥ, yaḥ sparśasya vyayo na sa sparśaḥ, yo dharmāṇāṃ vyayo na te dharmāḥ.

yaś cakṣurvijñānasya vyayo na tac cakṣurvijñānaṃ, yaḥ śrotravijñānasya vyayo na tac chrotravijñānaṃ, yo ghrāṇavijñanasya vyayo na tad ghrāṇavijñānaṃ, yo jihvāvijñanasya vyayo na taj jihvāvijñānaṃ, yaḥ kāyavijñanasya vyayo na tat kāyavijñānaṃ, yo manovijñānasya vyayo na tan manovijñānam.

yaś cakṣuḥsaṃsparśasya vyayo na sa cakṣuḥsaṃsparśaḥ, yaḥ śrotrasaṃsparśasya vyayo na sa chrotrasaṃsparśaḥ, yo ghrāṇasaṃsparśasya vyayo na sa ghrāṇasaṃsparśaḥ, yo jihvāsaṃsparśasya vyayo na sa jihvāsaṃsparśaḥ, yaḥ kāyasaṃsparśasya vyayo na sa kāyasaṃsparśaḥ, yo manaḥsaṃsparśasya vyayo na sa manaḥsaṃsparśaḥ.

yaś cakṣuḥsaṃsparśapratyayavedanāyā vyayo na sā cakṣuḥsaṃsparśapratyayavedanā, yaḥ śrotrasaṃsparśapratyayavedanāyā vyayo na sā śrotrasaṃsparśapratyayavedanā, yo ghrāṇasaṃsparśapratyayavedanāyā vyayo na sā ghrāṇasaṃsparśapratyayavedanā, yo jihvāsaṃsparśapratyayavedanāyā vyayo na sā jihvāsaṃsparśapratyayavedanā, yaḥ kāyasaṃsparśapratyayavedanāyā vyayo na sā kāyasaṃsparśapratyayavedanā, yo manaḥsaṃsparśapratyayavedanāyā vyayo na sā manaḥsaṃsparśapratyayavedanā.

yaḥ pṛthivīdhātor vyayo na sa pṛthivīdhātuḥ, yo 'bdhātor vyayo na so 'bdhātuḥ, yas tejodhātor vyayo na sa tejodhātuḥ, yo vāyudhātor vyayo na sa vāyudhātuḥ, ya ākāśadhātor vyayo na sa ākāśadhātuḥ, yo vijñānadhātor vyayo na sa vijñānadhātuḥ.

(ŚsP II-2 40)
yo 'vidyāyā vyayo na sāvidyā, yaḥ saṃskārāṇāṃ vyayo na te saṃskārāḥ, yo vijñānasya vyayo na tad vijñānaṃ, yo nāmarūpasya vyayo na tan nāmarūpaṃ, yaḥ ṣaḍāyatanasya vyayo na tat ṣaḍāyatanaṃ, yaḥ sparśasya vyayo na sa sparśaḥ, yo vedanāyā vyayo na sā vedanā, yas tṛṣṇāyā vyayo na sā tṛṣṇā, ya upādānasya vyayo na tad upādānaṃ, yo bhavasya vyayo na sa bhavaḥ, yo jāter vyayo na sā jātiḥ, yo jarāmaraṇasya vyayo na taj jarāmaraṇam.

yo dānapāramitāyā vyayo na sā dānapāramitā, yaḥ śīlapāramitāyā vyayo na sā śīlapāramitā, yaḥ kṣāntipāramitāyā vyayo na sā kṣāntipāramitā, yo vīryapāramitāyā vyayo na sā vīryapāramitā, yo dhyānapāramitāyā vyayo na sā dhyānapāramitā, yaḥ prajñāpāramitāyā vyayo na sā prajñāpāramitā.

yo 'dhyātmaśūnyatāyā vyayo na sādhyātmaśūnyatā, yo bahirdhāśūnyatāyā vyayo na sā bahirdhāśūnyatā, yo 'dhyātmabahirdhāśūnyatāyā vyayo na sādhyātmabahirdhāśūnyatā, yaḥ śūnyatāśūnyatāyā vyayo na sā śūnyatāśūnyatā, yo mahāśūnyatāyā vyayo na sā mahāśūnyatā, yaḥ paramārthaśūnyatāyā vyayo na sā paramārthaśūnyatā, yaḥ saṃskṛtaśūnyatāyā vyayo na sā saṃskṛtaśūnyatā, yo 'saṃskṛtaśūnyatāyā vyayo na sāsaṃskṛtaśūnyatā, yo 'tyantaśūnyatāyā vyayo na sātyantaśūnyatā, yo 'navarāgraśūnyatāyā vyayo na sānavarāgraśūnyatā, yo 'navakāraśūnyatāyā vyayo na sānavakāraśūnyatā, yaḥ prakṛtiśūnyatāyā vyayo na sā prakṛtiśūnyatā, yaḥ sarvadharmaśūnyatāyā vyayo na sā sarvadharmaśūnyatā, yaḥ svalakṣaṇaśūnyatāya vyayo na sā svalakṣaṇaśūnyatā, yo 'nupalambhaśūnyatāyā vyayo na sānupalambhaśūnyatā, yo 'bhāvaśūnyatāyā vyayo na sābhāvaśūnyatā, yaḥ svabhāvaśūnyatāyā vyayo na sā svabhāvaśūnyatā, yo 'bhāvasvabhāvaśūnyatāyā vyayo na sābhāvasvabhāvaśūnyatā.

yaḥ smṛtyupasthānānāṃ vyayo na tāni smṛtyupasthānāni, yaḥ samyakprahāṇānāṃ vyayo na tāni samyakprahāṇāni, ya ṛddhipādānāṃ vyayo na te ṛddhipādāḥ, ya indriyāṇāṃ vyayo na tānīndriyāṇi, yo balānāṃ vyayo na tāni balāni, yo bodhyaṅgānāṃ vyayo na tāni bodhyaṅgāni, ya āryāṣṭāṅgasya mārgasya vyayo na sa āryāṣṭāṅgamārgaḥ, ya āryasatyānāṃ vyayo na tāny āryasatyāni, yo dhyānānāṃ vyayo na tāni dhyānāni, yo pramāṇānāṃ vyayo na tāny apramāṇāni, ya ārūpyasamāpattīnāṃ vyayo na tā ārūpyasamāpattayaḥ, yo vimokṣāṇāṃ vyayo na te vimokṣāḥ, yo 'nupūrvavihārasamāpattīnāṃ (ŚsP II-2 41) vyayo na tā anupūrvavihārasamāpattayaḥ, yaḥ śūnyatānimittāpraṇihitavimokṣamukhānāṃ vyayo na tāni śūnyatānimittāpraṇihitavimokṣamukhāni, yo 'bhijñānāṃ vyayo na tā abhijñāḥ, yaḥ samādhīnāṃ vyayo na te samādhayaḥ, yo dhāraṇīmukhānāṃ vyayo na tāni dhāraṇīmukhāni, yas tathāgatabalānāṃ vyayo na tāni tathāgatabalāni, yo vaiśāradyānāṃ vyayo na tāni vaiśāradyāni, yaḥ pratisaṃvidāṃ vyayo na tā pratisaṃvidaḥ, yo mahāmaitryā vyayo na sā mahāmaitrī, yo mahākaruṇāyā vyayo na sā mahākaruṇā, ya āveṇikabuddhadharmāṇāṃ vyayo na ta āveṇikabuddhadharmāḥ, yaḥ sarvajñatāyā vyayo na sā sarvajñatā, yo mārgākārañatāyā vyayo na sā mārgākārajñatā, yaḥ sarvākārajñatāyā vyayo na sā sarvākārajñatā.

subhūtir āha: tathā hy āyuṣmañ chāradvatīputra yaś ca vyayo yac ca rūpaṃ yac cādvaidhīkāraṃ, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ. yaś ca vyayo yā ca vedanā yac cādvaidhīkāraṃ, yaś ca vyayo yā ca saṃjñā yac cādvaidhīkāraṃ, yas ca vyayo ye ca saṃskārā yac cādvaidhīkāraṃ, yaś ca vyayo yac ca vijñānaṃ yac cādvaidhīkāraṃ, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

yaś ca vyayo yac ca cakṣur yac cādvaidhīkāraṃ, yaś ca vyayo yac ca śrotraṃ yac cādvaidhīkāraṃ, yaś ca vyayo yac ca ghrāṇaṃ yac cādvaidhīkāraṃ, yaś ca vyayo yā ca jihvā yac cādvaidhīkāraṃ, yaś ca vyayo yaś ca kāyo yac cādvaidhīkāraṃ, yaś ca vyayo yac ca mano yac cādvaidhīkāraṃ, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

yaś ca vyayo yac ca rūpaṃ yac cādvaidhīkāraṃ, yaś ca vyayo yaś ca śabdo yac cādvaidhīkāraṃ, yaś ca vyayo yaś ca gandho yac cādvaidhīkāraṃ, yaś ca vyayo yaś ca raso yac cādvaidhīkāraṃ, yaś ca vyayo yaś ca sparśo yac cādvaidhīkāraṃ, yaś ca vyayo ye ca dharmā yac cādvaidhīkāraṃ, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

(ŚsP II-2 42)
yaś ca vyayo yac ca cakṣurvijñānaṃ yac cādvaidhīkāraṃ, yaś ca vyayo yac ca śrotravijñānaṃ yac cādvaidhīkāraṃ, yaś ca vyayo yac ca ghrāṇavijñānaṃ yac cādvaidhīkāraṃ, yaś ca vyayo yac ca jihvāvijñānaṃ yac cādvaidhīkāraṃ, yaś ca vyayo yac ca kāyavijñānaṃ yac cādvaidhīkāraṃ, yaś ca vyayo yac ca manovijñānaṃ yac cādvaidhīkāraṃ, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

yaś ca vyayo yaś ca cakṣuḥsaṃsparśo yac cādvaidhīkāraṃ, yaś ca vyayo yaś ca śrotrasaṃsparśo yac cādvaidhīkāraṃ, yaś ca vyayo yaś ca ghrāṇasaṃsparśo yac cādvaidhīkāraṃ, yaś ca vyayo yaś ca jihvāsaṃsparśo yac cādvaidhīkāraṃ, yaś ca vyayo yaś ca kāyasaṃsparśo yac cādvaidhīkāraṃ, yaś ca vyayo yaś ca manaḥsaṃsparśo yac cādvaidhīkāraṃ, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

yaś ca vyayo yā ca cakṣuḥsaṃsparśapratyayavedanā yac cādvaidhīkāraṃ, yaś ca vyayo yā ca śrotrasaṃsparśapratyayavedanā yac cādvaidhīkāraṃ, yaś ca vyayo yā ca ghrāṇasaṃsparśapratyayavedanā yac cādvaidhīkāraṃ, yaś ca vyayo yā ca jihvāsaṃsparśapratyayavedanā yac cādvaidhīkāraṃ, yaś ca vyayo yā ca kāyasaṃsparśapratyayavedanā yac cādvaidhīkāraṃ, yaś ca vyayo yā ca manaḥsaṃsparśapratyayavedanā yac cādvaidhīkāraṃ, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

yaś ca vyayo yaś ca pṛthivīdhātur yac cādvaidhīkāraṃ, yaś ca vyayo yaś cābdhātur yac cādvaidhīkāraṃ, yaś ca vyayo yaś ca tejodhātur yac cādvaidhīkāraṃ, yaś ca vyayo yaś ca vāyudhātur yac cādvaidhīkāraṃ, yaś ca vyayo yaś cākāśadhātur yac cādvaidhīkāraṃ, yaś ca vyayo yaś ca vijñānadhātur yac cādvaidhīkāraṃ, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

yaś ca vyayo yā cāvidyā yac cādvaidhīkāraṃ, yaś ca vyayo ye ca saṃskārā yac cādvaidhīkāraṃ, yaś ca vyayo yac ca vijñānaṃ yac cādvaidhīkāraṃ, yaś ca vyayo yac ca nāmarūpaṃ yac cādvaidhīkāraṃ, yaś ca vyayo yac ca ṣaḍāyatanaṃ yac cādvaidhīkāraṃ, yaś ca vyayo yaś ca sparśo yac cādvaidhīkāraṃ, yaś ca vyayo yā ca vedanā yac cādvaidhīkāraṃ, yaś ca vyayo yā ca tṛṣṇā yac cādvaidhīkāraṃ, yaś ca vyayo yac copādānaṃ (ŚsP II-2 43) yac cādvaidhīkāraṃ, yaś ca vyayo yaś ca bhavo yac cādvaidhīkāraṃ, yaś ca vyayo yā ca jātir yac cādvaidhīkāraṃ, yaś ca vyayo yac ca jarāmaraṇaṃ yac cādvaidhīkāraṃ, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

yaś ca vyayo yā ca dānapāramitā yac cādvaidhīkāraṃ, yaś ca vyayo yā ca śīlapāramitā yac cādvaidhīkāraṃ, yaś ca vyayo yā ca kṣāntipāramitā yac cādvaidhīkāraṃ, yaś ca vyayo yā ca vīryapāramitā yac cādvaidhīkāraṃ, yaś ca vyayo yā ca dhyānapāramitā yac cādvaidhīkāraṃ, yaś ca vyayo yā ca prajñāpāramitā yac cādvaidhīkāraṃ, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

yaś ca vyayo yā cādhyātmaśūnyatā yac cādvaidhīkāraṃ, yaś ca vyayo yā ca bahirdhāśūnyatā yac cādvaidhīkāraṃ, yaś ca vyayo yā cādhyātmabahirdhāśūnyatā yac cādvaidhīkāraṃ, yaś ca vyayo yā ca śūnyatāśūnyatā yac cādvaidhīkāraṃ, yaś ca vyayo yā ca mahāśūnyatā yac cādvaidhīkāraṃ, yaś ca vyayo yā ca paramārthaśūnyatā yac cādvaidhīkāraṃ, yaś ca vyayo yā ca saṃskṛtaśūnyatā yac cādvaidhīkāraṃ, yaś ca vyayo yā cāsaṃskṛtaśūnyatā yac cādvaidhīkāraṃ, yaś ca vyayo yā cātyantaśūnyatā yac cādvaidhīkāraṃ, yaś ca vyayo yā cānavarāgraśūnyatā yac cādvaidhīkāraṃ, yaś ca vyayo yā cānavakāraśūnyatā yac cādvaidhīkāraṃ, yaś ca vyayo yā ca prakṛtiśūnyatā yac cādvaidhīkāraṃ, yaś ca vyayo yā ca sarvadharmaśūnyatā yac cādvaidhīkāraṃ, yaś ca vyayo yā ca svalakṣaṇaśūnyatā yac cādvaidhīkāraṃ, yaś ca vyayo yā cānupalambhaśūnyatā yac cādvaidhīkāraṃ, yaś ca vyayo yā cābhāvaśūnyatā yac cādvaidhīkāraṃ, yaś ca vyayo yā ca svabhāvaśūnyatā yac cādvaidhīkāraṃ, yaś ca vyayo yā cābhāvasvabhāvaśūnyatā yac cādvaidhīkāraṃ, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

yaś ca vyayo yāni ca smṛtyupasthānāni yac cādvaidhīkāraṃ, yaś ca vyayo yāni ca samyakprahāṇāni yac cādvaidhīkāraṃ, yaś ca vyayo ye ca ṛddhipādā yac cādvaidhīkāraṃ, yaś ca vyayo yāni cendriyāṇi yac cādvaidhīkāraṃ, yaś ca vyayo yāni ca balāni yac cādvaidhīkāraṃ, yaś ca vyayo yāni ca bodhyaṅgāni yac cādvaidhīkāraṃ, yaś ca vyayo yaś cāryāṣṭāṅgamārgo yac cādvaidhīkāraṃ, yaś ca vyayo yāni cāryasatyāni yac cādvaidhīkāraṃ, yaś ca vyayo yāni ca dhyānāni yac cādvaidhīkāraṃ, (ŚsP II-2 44) yaś ca vyayo yāni cāpramāṇāni yac cādvaidhīkāraṃ, yaś ca vyayo yāś cārūpyasamāpattayo yac cādvaidhīkāraṃ, yaś ca vyayo ye ca vimokṣā yac cādvaidhīkāraṃ, yaś ca vyayo yāś cānupūrvavihārasamāpattayo yac cādvaidhīkāraṃ, yaś ca vyayo yāni ca śūnyatānimittāpraṇihitavimokṣamukhāni yac cādvaidhīkāraṃ, yaś ca vyayo yāś cābhijñā yac cādvaidhīkāraṃ, yaś ca vyayo ye ca samādhayo yac cādvaidhīkāraṃ, yaś ca vyayo yāni ca dhāraṇīmukhāni yac cādvaidhīkāraṃ, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

yaś ca vyayo yāni ca tathāgatabalāni yac cādvaidhīkāraṃ, yaś ca vyayo yāni ca vaiśāradyāni yac cādvaidhīkāraṃ, yaś ca vyayo yāś ca pratisaṃvido yac cādvaidhīkāraṃ, yaś ca vyayo yā ca mahāmaitrī yac cādvaidhīkāraṃ, yaś ca vyayo yā ca mahākaruṇā yac cādvaidhīkāraṃ, yaś ca vyayo ye cāṣṭādaśāveṇikabuddhadharmā yac cādvaidhīkāraṃ, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

yaś ca vyayo yac ca śrotaāpattiphalaṃ yac cādvaidhīkāraṃ, yaś ca vyayo yac ca sakṛdāgāmiphalaṃ yac cādvaidhīkāraṃ, yaś ca vyayo yac cānāgāmiphalaṃ yac cādvaidhīkāraṃ, yaś ca vyayo yac cārhattvaṃ yac cādvaidhīkāraṃ, yaś ca vyayo yā ca pratyekabodhir yac cādvaidhīkāraṃ, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

yaś ca vyayo yā ca sarvajñatā yac cādvaidhīkāraṃ, yaś ca vyayo yā ca mārgākārajñatā yac cādvaidhīkāraṃ, yaś ca vyayo yā ca sarvākārajñatā yac cādvaidhīkāraṃ, sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ.

anenāyuṣmañ chāradvatīputra paryāyeṇa yo rūpasya vyayo na tad rūpaṃ, yo vedanāyā vyayo na sā vedanā, yaḥ saṃjñāyā vyayo na sā saṃjñā, yaḥ saṃskārāṇāṃ vyayo na te saṃskārāḥ, yo vijñānasya vyayo na tad vijñānam.

yaś cakṣuso vyayo na tac cakṣuḥ, yaḥ śrotrasya vyayo na tac chrotraṃ, yo ghrāṇasya vyayo na tad ghrāṇaṃ, yo jihvāyā vyayo na sā jihvā, yaḥ kāyasya vyayo na sa kāyaḥ, yo manaso vyayo na tan manaḥ.

yo rūpasya vyayo na tad rūpaṃ, yaḥ śabdasya vyayo na sa śabdaḥ, yo (ŚsP II-2 45) gandhasya vyayo na sa gandhaḥ, yo rasasya vyayo na sa rasaḥ, yaḥ sparśasya vyayo na sa sparśaḥ, yo dharmāṇāṃ vyayo na te dharmāḥ.

yaś cakṣurvijñānasya vyayo na tac cakṣurvijñānaṃ, yaḥ śrotravijñānasya vyayo na tac chrotravijñānaṃ, yo ghrāṇavijñānasya vyayo na tad ghrāṇavijñānaṃ, yo jihvāvijñānasya vyayo na taj jihvāvijñānaṃ, yaḥ kāyavijñānasya vyayo na tat kāyavijñānaṃ, yo manovijñānasya vyayo na tan manovijñānam.

yaś cakṣuḥsaṃsparśasya vyayo na sa cakṣuḥsaṃsparśaḥ, yaḥ śrotrasaṃsparśasya vyayo na sa śrotrasaṃsparśaḥ, yo ghrāṇasaṃsparśasya vyayo na sa ghrāṇasaṃsparśaḥ, yo jihvāsaṃsparśasya vyayo na sa jihvāsaṃsparśaḥ, yaḥ kāyasaṃsparśasya vyayo na sa kāyasaṃsparśaḥ, yo manaḥsaṃsparśasya vyayo na sa manaḥsaṃsparśaḥ.

yaś cakṣuḥsaṃsparśapratyayavedanāyā vyayo na sā cakṣuḥsaṃsparśapratyayavedanā, yaḥ śrotrasaṃsparśapratyayavedanāyā vyayo na sā śrotrasaṃsparśapratyayavedanā, yo ghrāṇasaṃsparśapratyayavedanāyā vyayo na sā ghrāṇasaṃsparśapratyayavedanā, yo jihvāsaṃsparśapratyayavedanāyā vyayo na sā jihvāsaṃsparśapratyayavedanā, yaḥ kāyasaṃsparśapratyayavedanāyā vyayo na sā kāyasaṃsparśapratyayavedanā, yo manaḥsaṃsparśapratyayavedanāyā vyayo na sā manaḥsaṃsparśapratyayavedanā.

yaḥ pṛthivīdhātor vyayo na sa pṛthivīdhātuḥ, yo 'bdhātor vyayo na so 'bdhātuḥ, yas tejodhātor vyayo na sa tejodhātuḥ, yo vāyudhātor vyayo na sa vāyudhātuḥ, ya ākāśadhātor vyayo na sa ākāśadhātuḥ, yo vijñānadhātor vyayo na sa vijñānadhātuḥ.

yo 'vidyāyā vyayo na so 'vidyā, yaḥ saṃskārāṇāṃ vyayo na te saṃskārāḥ, yo vijñānasya vyayo na tad vijñānaṃ, yo nāmarūpasya vyayo na tan nāmarūpaṃ, yaḥ ṣaḍāyatanasya vyayo na tat ṣaḍāyatanaṃ, yaḥ sparśasya vyayo na sa sparśaḥ, yo vedanāyā vyayo na sā vedanā, yas tṛṣṇāyā vyayo na sā tṛṣṇā, ya upādānasya vyayo na tad upādānaṃ, yo bhavasya vyayo na sa bhavaḥ, yo jāter vyayo na sā jātiḥ, yo jarāmaraṇasya vyayo na taj jarāmaraṇam.

yo dānapāramitāyā vyayo na sā dānapāramitā, yaḥ śīlapāramitāyā vyayo na sā śīlapāramitā, yaḥ kṣāntipāramitāyā vyayo na sā kṣāntipāramitā, yo vīryapāramitāyā vyayo na sā vīryapāramitā, yo dhyānapāramitāyā vyayo na sā dhyānapāramitā, yaḥ prajñāpāramitāyā vyayo na sā prajñāpāramitā.

(ŚsP II-2 46)
yo 'dhyātmaśūnyatāyā vyayo na sādhyātmaśūnyatā, yo bahirdhāśūnyatāyā vyayo na sā bahirdhāśūnyatā, yo 'dhyātmabahirdhāśūnyatāyā vyayo na sādhyātmabahirdhāśūnyatā, yaḥ śūnyatāśūnyatāyā vyayo na sā śūnyatāśūnyatā, yo mahāśūnyatāyā vyayo na sā mahāśūnyatā, yaḥ paramārthaśūnyatāyā vyayo na sā paramārthaśūnyatā, yaḥ saṃskṛtaśūnyatāyā vyayo na sā saṃskṛtaśūnyatā, yo 'saṃskṛtaśūnyatāyā vyayo na sāsaṃskṛtaśūnyatā, yo 'tyantaśūnyatāyā vyayo na sātyantaśūnyatā, yo 'navarāgraśūnyatāyā vyayo na sānavarāgraśūnyatā, yo 'navakāraśūnyatāyā vyayo na sānavakāraśūnyatā, yaḥ prakṛtiśūnyatāyā vyayo na sā prakṛtiśūnyatā, yaḥ sarvadharmaśūnyatāyā vyayo na sā sarvadharmaśūnyatā, yaḥ svalakṣaṇaśūnyatāyā vyayo na sā svalakṣaṇaśūnyatā, yo 'nupalambhaśūnyatāyā vyayo na sānupalambhaśūnyatā, yo 'bhāvaśūnyatāyā vyayo na sābhāvaśūnyatā, yaḥ svabhavaśūnyatāyā vyayo na sā svabhāvaśūnyatā, yo 'bhāvasvabhāvaśūnyatāyā vyayo na sābhāvasvabhāvaśūnyatā.

yaḥ smṛtyupasthānānāṃ vyayo na tāni smṛtyupasthānāni, yaḥ samyakprahāṇānāṃ vyayo na tāni samyakprahāṇāni, ya ṛddhipādānāṃ vyayo na ta ṛddhipādāḥ, ya indriyāṇāṃ vyayo na tānīndriyāṇi, yo balānāṃ vyayo na tāni balāni, yo bodhyaṅgānāṃ vyayo na tāni bodhyaṅgāni, ya āryāṣṭāṅgasya vyayo na sa āryāṣṭāṅgo mārgaḥ, ya āryasatyānāṃ vyayo na tāny āryasatyāni, yo dhyānānāṃ vyayo na tāni dhyānāni, yo pramāṇānāṃ vyayo na tāny apramāṇāni, ya ārūpyasamāpattīnāṃ vyayo na tā ārūpyasamāpattayaḥ, yo vimokṣāṇāṃ vyayo na te vimokṣāḥ, yo 'nupūrvavihārasamāpattīnāṃ vyayo na tā anupūrvavihārasamāpattayaḥ, yaḥ śūnyatānimittāpraṇihitavimokṣamukhānāṃ vyayo na tāni śūnyatānimittāpraṇihitavimokṣamukhāni, yo 'bhijñānāṃ vyayo na tā abhijñāḥ, yaḥ samādhīnāṃ vyayo na te samādhayaḥ, yo dhāraṇīmukhānāṃ vyayo na tāni dhāraṇīmukhāni, yas tathāgatabalānāṃ vyayo na tāni tathāgatabalāni, yo vaiśāradyānām anutpādo na tāni vaiśāradyāni, yaḥ pratisaṃvidāṃ vyayo na tāḥ pratisaṃvidaḥ, yo mahāmaitryā vyayo na sā mahāmaitrī, yo mahākaruṇāyā vyayo na sā karuṇā, ya āveṇikabuddhadharmāṇāṃ vyayo na ta āveṇikabuddhadharmāḥ.

yaḥ sarvajñatāyā vyayo na sā sarvajñatā, yo mārgākārajñatāyā vyayo na sā mārgākārajñatā, yaḥ sarvakārajñatāyā vyayo na sā sarvākārajñatā.

āha: kena kāraṇenāyuṣman subhūte evaṃ vadasi, yad etad ucyate (ŚsP II-2 47) rūpam ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate vedanety advayasyaiṣā gaṇanā kṛtā, yad etad ucyate saṃjñety advayasyaiṣā gaṇanā kṛtā, yad etad ucyate saṃskārā ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate vijñānam ity advayasyaiṣā gaṇanā kṛtā.

yad etad ucyate cakṣur ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate śrotram ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate ghrāṇam ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate jihvety advayasyaiṣā gaṇanā kṛtā, yad etad ucyate kāya ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate mana ity advayasyaiṣā gaṇanā kṛtā.

yad etad ucyate rūpam ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate śabda ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate gandha ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate rasa ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate sparśa ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate dharmā ity advayasyaiṣā gaṇanā kṛtā.

yad etad ucyate cakṣurvijñānam ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate śrotravijñānam ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate ghrāṇavijñānam ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate jihvāvijñānam ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate kāyavijñānam ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate manovijñānam ity advayasyaiṣā gaṇanā kṛtā.

yad etad ucyate cakṣuḥsaṃsparśa ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate śrotrasaṃsparśa ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate ghrāṇasaṃsparśa ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate jihvāsaṃsparśa ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate kāyasaṃsparśa ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate manaḥsaṃsparśa ity advayasyaiṣā gaṇanā kṛtā.

yad etad ucyate cakṣuḥsaṃsparśapratyayavedanety advayasyaiṣā gaṇanā kṛtā, yad etad ucyate śrotrasaṃsparśapratyayavedanety advayasyaiṣā gaṇanā kṛtā, yad etad ucyate ghrāṇasaṃsparśapratyayavedanety advayasyaiṣā gaṇanā kṛtā, yad etad ucyate jihvāsaṃsparśapratyayavedanety advayasyaiṣā gaṇanā kṛtā, yad etad ucyate kāyasaṃsparśapratyayavedanety advayasyaiṣā gaṇanā kṛtā, yad etad ucyate manaḥsaṃsparśapratyayavedanety advayasyaiṣā gaṇanā kṛtā.

yad etad ucyate pṛthivīdhātur ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate 'bdhātur ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate tejodhātur (ŚsP II-2 48) ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate vāyudhātur ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate ākāśadhātur ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate vijñānadhātur ity advayasyaiṣā gaṇanā kṛtā.

yad etad ucyate 'vidyety advayasyaiṣā gaṇanā kṛtā, yad etad ucyate saṃskārā ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate vijñānam ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate nāmarūpam ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate ṣaḍāyatanam ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate sparśa ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate vedanety advayasyaiṣā gaṇanā kṛtā, yad etad ucyate tṛṣṇety advayasyaiṣā gaṇanā kṛtā, yad etad ucyate upādānam ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate bhava ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate jātir ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate jarāmaraṇām ity advayasyaiṣā gaṇanā kṛtā.

yad etad ucyate dānapāramitety advayasyaiṣā gaṇanā kṛtā, yad etad ucyate śīlapāramitety advayasyaiṣā gaṇanā kṛtā, yad etad ucyate kṣāntipāramitety advayasyaiṣā gaṇanā kṛtā, yad etad ucyate vīryapāramitety advayasyaiṣā gaṇanā kṛtā, yad etad ucyate dhyānapāramitety advayasyaiṣā gaṇanā kṛtā, yad etad ucyate prajñāpāramitety advayasyaiṣā gaṇanā kṛtā.

yad etad ucyate 'dhyātmaśūnyatety advayasyaiṣā gaṇanā kṛtā, yad etad ucyate bahirdhāśūnyatety advayasyaiṣā gaṇanā kṛtā, yad etad ucyate 'dhyātmabahirdhāśūnyatety advayasyaiṣā gaṇanā kṛtā, yad etad ucyate śūnyatāśūnyatety advayasyaiṣā gaṇanā kṛtā, yad etad ucyate mahāśūnyatety advayasyaiṣā gaṇanā kṛtā, yad etad ucyate paramārthaśūnyatety advayasyaiṣā gaṇanā kṛtā, yad etad ucyate saṃskṛtaśūnyatety advayasyaiṣā gaṇanā kṛtā, yad etad ucyate 'saṃskṛtaśūnyatety advayasyaiṣā gaṇanā kṛtā, yad etad ucyate 'tyantaśūnyatety advayasyaiṣā gaṇanā kṛtā, yad etad ucyate 'navarāgraśūnyatety advayasyaiṣā gaṇanā kṛtā, yad etad ucyate 'navakāraśūnyatety advayasyaiṣā gaṇanā kṛtā, yad etad ucyate prakṛtiśūnyatety advayasyaiṣā gaṇanā kṛtā, yad etad ucyate sarvadharmaśūnyatety advayasyaiṣā gaṇanā kṛtā, yad etad ucyate svalakṣaṇaśūnyatety advayasyaiṣā gaṇanā kṛtā, yad etad ucyate 'nupalambhaśūnyatety advayasyaiṣā gaṇanā kṛtā, yad etad ucyate 'bhāvaśūnyatety advayasyaiṣā gaṇanā kṛtā, yad etad ucyate svabhāvaśūnyatety advayasyaiṣā gaṇanā kṛtā, yad etad ucyate 'bhāvasvabhāvaśūnyatety advayasyaiṣā gaṇanā kṛtā.

(ŚsP II-2 49)
yad etad ucyate smṛtyupasthānānīty advayasyaiṣā gaṇanā kṛtā, yad etad ucyate samyakprahāṇānīty advayasyaiṣā gaṇanā kṛtā, yad etad ucyate ṛddhipādā ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate indriyānīty advayasyaiṣā gaṇanā kṛtā, yad etad ucyate balānīty advayasyaiṣā gaṇanā kṛtā, yad etad ucyate bodhyaṅgānīty advayasyaiṣā gaṇanā kṛtā, yad etad ucyate āryāṣṭāṅgamārga ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate āryasatyānīty advayasyaiṣā gaṇanā kṛtā, yad etad ucyate dhyānānīty advayasyaiṣā gaṇanā kṛtā, yad etad ucyate 'pramāṇānīty advayasyaiṣā gaṇanā kṛtā, yad etad ucyate ārūpyasamāpattaya ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate vimokṣā ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate 'nupūrvavihārasamāpattaya ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate śūnyatānimittāpraṇihitavimokṣamukhānīty advayasyaiṣā gaṇanā kṛtā, yad etad ucyate 'bhijñā ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate samādhaya ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate dhāraṇīmukhānīty advayasyaiṣā gaṇanā kṛtā, yad etad ucyate daśatathāgatabalānīty advayasyaiṣā gaṇanā kṛtā, yad etad ucyate vaiśāradyānīty advayasyaiṣā gaṇanā kṛtā, yad etad ucyate pratisaṃvida ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate mahāmaitrīty advayasyaiṣā gaṇanā kṛtā, yad etad ucyate mahākaruṇety advayasyaiṣā gaṇanā kṛtā, yad etad ucyate āveṇikabuddhadharmā ity advayasyaiṣā gaṇanā kṛtā, yad etad ucyate sarvajñatety advayasyaiṣā gaṇanā kṛtā, yad etad ucyate mārgākārajñatety advayasyaiṣā gaṇanā kṛtā, yad etad ucyate sarvākārajñatety advayasyaiṣā gaṇanā kṛtā iti.

subhūtir āha: tathā hy āyuṣmañ chāradvatīputra nānyad rūpam anyo 'nutpādaḥ, anutpāda eva rūpaṃ rūpam evānutpādaḥ. anenāyuṣmañ chāradvatīputra paryāyeṇa yad etad ucyate rūpam ity advayaiṣā gaṇanā kṛtā, tathā hi nānyā vedanānyo anutpādaḥ, anutpāda eva vedanā vedanaivānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yeyam ucyate vedanety advayasyaiṣā gaṇanā kṛtā, tathā hi nānyā saṃjñānyo 'nutpādaḥ, anutpāda eva saṃjñā saṃjñaivānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yeyaṃ saṃjñety advayasyaiṣā gaṇanā kṛtā, tathā hi nānye saṃskārā anyo 'nutpādaḥ, anutpāda eva saṃskārāḥ saṃskārā (ŚsP II-2 50) evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa ya ima ucyante saṃskārā ity advayasyaiṣā gaṇanā kṛtāḥ, tathā hi nānyad vijñānam anyo 'nutpādaḥ, anutpāda eva vijñānaṃ vijñānam evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yad etad ucyate vijñānam ity advayasyaiṣā gaṇanā kṛtā.

tathā hi nānyac cakṣur anyo 'nutpādaḥ, anutpāda eva cakṣuś cakṣur evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yad etad ucyate cakṣur ity advayasyaiṣā gaṇanā, tathā hi nānyac chrotram anyo 'nutpādaḥ, anutpāda eva śrotraṃ śrotram evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yad etad ucyate śrotram ity advayasyaiṣā gaṇanā kṛtā, tathā hi nānyad ghrāṇam anyo 'nutpādaḥ, anutpāda eva ghrāṇaṃ ghrāṇam evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yad etad ucyate ghrāṇam ity advayasyaiṣā gaṇanā kṛtā, tathā hi nānyā jihvānyo 'nutpādaḥ, anutpāda eva jihvā jihvaivānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yeyam ucyate jihvety advayasyaiṣā gaṇanā kṛtā, tathā hi nānyaḥ kāyo 'nyo 'nutpādaḥ, anutpāda eva kāyaḥ kāya evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo 'yam ucyate kāya ity advayasyaiṣā gaṇanā kṛtā, tathā hi nānyaṃ mano 'nyo 'nutpādaḥ, anutpāda eva mano mana evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yad etad ucyate mana ity advayasyaiṣā gaṇanā kṛtā.

tathā hi nānyad rūpam anyānutpādaḥ, anutpāda eva rūpaṃ rūpam evānutpādaḥ. anenāyuṣmañ chāradvatīputra paryāyeṇa yad etad ucyate rūpm ity advayaiṣā gaṇanā kṛtā, tathā hi nānyaḥ śabdo 'nyo 'nutpādaḥ, anutpāda eva śabdaḥ śabda evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo 'yam ucyate śabda ity advayasyaiṣā gaṇanā kṛtā, tathā hi nānyo gandho 'nyo 'nutpādaḥ, anutpāda eva gandho gandha evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo 'yam ucyate gandha ity advayasyaiṣā gaṇanā kṛtā, tathā hi nānyo raso 'nyo 'nutpādaḥ, anutpāda eva raso rasa evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo 'yam ucyate rasa ity advayasyaiṣā gaṇanā kṛtā, tathā hi nānyaḥ sparśo 'nyo 'nutpādaḥ, anutpāda eva sparśaḥ sparśa evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo 'yam ucyate sparśa ity advayasyaiṣā gaṇanā kṛtā, tathā hi nānye dharmā anyo 'nutpādaḥ, anutpāda eva dharmā dharmā (ŚsP II-2 51) evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa ya ima ucyate dharmā ity advayasyaiṣā gaṇanā kṛtā.

tathā hi nānyac cakṣurvijñānam anyo 'nutpādaḥ, anutpāda eva cakṣurvijñānaṃ cakṣurvijñānam evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yad etad ucyate cakṣurvijñānam ity advayasyaiṣā gaṇanā kṛtā, tathā hi nānyac chrotravijñānam anyo 'nutpādaḥ, anutpāda eva śrotravijñānaṃ śrotravijñānam evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yad etad ucyate śrotravijñānam ity advayasyaiṣā gaṇanā kṛtā, tathā hi nānyad ghrāṇavijñānam anyo 'nutpādaḥ, anutpāda eva ghrāṇavijñānaṃ ghrāṇavijñānam evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yad etad ucyate ghrāṇavijñānam ity advayasyaiṣā gaṇanā kṛtā, tathā hi nānyaj jihvāvijñānam anyo 'nutpādaḥ, anutpāda eva jihvāvijñānaṃ jihvāvijñānam evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yad etad ucyate jihvāvijñānam ity advayasyaiṣā gaṇanā kṛtā, tathā hi nānyat kāyavijñānam anyo 'nutpādaḥ, anutpāda eva kāyavijñānaṃ kāyavijñānam evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yad etad ucyate kāyavijñānam ity advayasyaiṣā gaṇanā kṛtā, tathā hi nānyad manovijñānam anyo 'nutpādaḥ, anutpāda eva manovijñānaṃ manovijñānam evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yad etad ucyate manovijñānam ity advayasyaiṣā gaṇanā kṛtā.

tathā hi nānyaś cakṣuḥsaṃsparśo 'nyo 'nutpādaḥ, anutpāda eva cakṣuḥsaṃsparśaś cakṣuḥsaṃsparśa evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo 'yam ucyate cakṣuḥsaṃsparśa ity advayasyaiṣā gaṇanā kṛtā, tathā hi nānyaḥ śrotrasaṃsparśo 'nyo 'nutpādaḥ, anutpāda eva śrotrasaṃsparśaḥ śrotrasaṃsparśa evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo 'yam etad ucyate śrotrasaṃsparśa ity advayasyaiṣā gaṇanā kṛtā, tathā hi nānyo ghrāṇasaṃsparśo 'nyo 'nutpādaḥ, anutpāda eva ghrāṇasaṃsparśo ghrāṇasaṃsparśa evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo 'yam ucyate ghrāṇasaṃsparśa ity advayasyaiṣā gaṇanā kṛtā, tathā hi nānyo jihvāsaṃsparśo 'nyo 'nutpādaḥ, anutpāda eva jihvāsaṃsparśo jihvāsaṃsparśa evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo 'yam ucyate jihvāsaṃsparśa ity advayasyaiṣā gaṇanā kṛtā, tathā hi nānyaḥ kāyasaṃsparśo 'nyo 'nutpādaḥ, anutpāda eva kāyasaṃsparśaḥ kāyasaṃsparśa evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo (ŚsP II-2 52) 'yam ucyate kāyasaṃsparśa ity advayasyaiṣā gaṇanā kṛtā, tathā hi nānyo manaḥsaṃsparśo 'nyo 'nutpādaḥ, anutpāda eva manaḥsaṃsparśa manaḥsaṃsparśa evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo 'yam ucyate manaḥsaṃsparśa ity advayasyaiṣā gaṇanā kṛtā.

tathā hi nānyā cakṣuḥsaṃsparśajāvedanānyo 'nutpādaḥ, anutpāda eva cakṣuḥsaṃsparśajāvedanā cakṣuḥsaṃsparśajāvedanaivānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yeyam ucyate cakṣuḥsaṃsparśajāvedanety advayasyaiṣā gaṇanā kṛtā, tathā hi nānyā śrotrasaṃsparśajāvedanānyo 'nutpādaḥ, anutpāda eva śrotrasaṃsparśajāvedanā śrotrasaṃsparśajāvedanaivānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yeyam etad ucyate śrotrasaṃsparśajāvedanety advayasyaiṣā gaṇanā kṛtā, tathā hi nānyā ghrāṇasaṃsparśajāvedanānyo 'nutpādaḥ, anutpāda eva ghrāṇasaṃsparśajāvedanā ghrāṇasaṃsparśajāvedanaivānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yeyam ucyate ghrāṇasaṃsparśajāvedanety advayasyaiṣā gaṇanā kṛtā, tathā hi nānyā jihvāsaṃsparśajāvedanānyo 'nutpādaḥ, anutpāda eva jihvāsaṃsparśajāvedanā jihvāsaṃsparśajāvedanaivānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yeyam ucyate jihvāsaṃsparśajāvedanety advayasyaiṣā gaṇanā kṛtā, tathā hi nānyā kāyasaṃsparśajāvedanānyo 'nutpādaḥ, anutpāda eva kāyasaṃsparśajāvedanā kāyasaṃsparśajāvedanaivānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yeyam ucyate kāyasaṃsparśajāvedanety advayasyaiṣā gaṇanā kṛtā, tathā hi nānyā manaḥsaṃsparśajāvedanānyo 'nutpādaḥ, anutpāda eva manaḥsaṃsparśajāvedanā manaḥsaṃsparśajāvedanaivānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yeyam ucyate manaḥsaṃsparśajāvedanety advayasyaiṣā gaṇanā kṛtā.

tathā hi nānyaḥ pṛthivīdhātur anyo 'nutpādaḥ, anutpāda eva pṛthivīdhātuḥ pṛthivīdhātur evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo 'yam ucyate pṛthivīdhātur ity advayasyaiṣā gaṇanā kṛtā, tathā hi nānyo 'bdhātur anyo 'nutpādaḥ, anutpāda evābdhātur abdhātur evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo 'yam ucyate 'bdhātur ity advayasyaiṣā gaṇanā kṛtā, tathā hi nānyas tejodhātur anyo 'nutpādaḥ, anutpāda eva tejodhātuḥ tejodhātur evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo 'yam ucyate tejodhātur ity advayasyaiṣā gaṇanā kṛtā, tathā hi (ŚsP II-2 53) nānyo vāyudhātur anyo 'nutpādaḥ, anutpāda eva vāyudhātur vāyudhātur evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo 'yam ucyate vāyudhātur ity advayasyaiṣā gaṇanā kṛtā, tathā hi nānya ākāśadhātur anyo 'nutpādaḥ, anutpāda evākāśadhātur ākāśadhātur evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo 'yam ucyate ākāśadhātur ity advayasyaiṣā gaṇanā kṛtā, tathā hi nānyo vijñānadhātur anyo 'nutpādaḥ, anutpāda eva vijñānadhātur vijñānadhātur evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo 'yam ucyate vijñānadhātur ity advayasyaiṣā gaṇanā kṛtā.

tathā hi nānyāvidyānyo 'nutpādaḥ, anutpāda evāvidyāvidyaivānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yeyam ucyate 'vidyety advayasyaiṣā gaṇanā kṛtā, tathā hi nānye saṃskārā anyo 'nutpādaḥ, anutpāda eva saṃskārāḥ saṃskārā evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa ya ima ucyate saṃskārā ity advayasyaiṣā gaṇanā kṛtā, tathā hi nānyad vijñānam anyo 'nutpādaḥ, anutpāda eva vijñānaṃ vijñānam evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yad etad ucyate vijñānam ity advayasyaiṣā gaṇanā kṛtā, tathā hi nānyan nāmarūpam anyo 'nutpādaḥ, anutpāda eva nāmarūpaṃ nāmarūpam evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yad etad ucyate nāmarūpam ity advayasyaiṣā gaṇanā kṛtā, (tathā hi nānyaḥ ṣaḍāyatanam anyo 'nutpādaḥ, anutpāda eva ṣaḍāyatanaṃ ṣaḍāyatanam evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yad etad ucyate ṣaḍāyatanam ity advayasyaiṣā gaṇanā kṛtā.) tathā hi nānyaḥ sparśo 'nyo 'nutpādaḥ, anutpāda eva sparśaḥ sparśa evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo 'yam ucyate sparśa ity advayasyaiṣā gaṇanā kṛtā. tathā hi nānyā vedanānyo 'nutpādaḥ, anutpāda eva vedanā vedanaivānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yeyam ucyate vedanety advayasyaiṣā gaṇanā kṛtā, tathā hi nānyā tṛṣṇānyo 'nutpādaḥ, anutpāda eva tṛṣṇā tṛṣṇaivānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yeyam ucyate tṛṣṇety advayasyaiṣā gaṇanā kṛtā, tathā hi nānyad upādānam anyo 'nutpādaḥ, anutpāda evopādānam upādānam evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yad etad ucyate upādānam ity advayasyaiṣā gaṇanā kṛtā, tathā hi nānyo bhavo 'nyo 'nutpādaḥ, anutpāda eva bhavo bhava evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo 'yam ucyate bhava ity advayasyaiṣā gaṇanā (ŚsP II-2 54) kṛtā, tathā hi nānyā jātir anyo 'nutpādaḥ, anutpāda eva jātir jātir evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yeyam ucyate jātir ity advayasyaiṣā gaṇanā kṛtā, tathā hi nānyaj jarāmaraṇaṃ 'nyo 'nutpādaḥ, anutpāda eva jarāmaraṇaṃ jarāmaraṇam evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yad etad ucyate jarāmaraṇam ity advayasyaiṣā gaṇanā kṛtā.

tathā hi nānyā dānapāramitānyo 'nutpādaḥ, anutpāda eva dānapāramitā dānapāramitaivānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yeyam ucyate dānapāramitety advayasyaiṣā gaṇanā kṛtā, tathā hi nānyā śīlapāramitānyo 'nutpādaḥ, anutpāda eva śīlapāramitā śīlapāramitaivānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yeyam ucyate śīlapāramitety advayasyaiṣā gaṇanā kṛtā, tathā hi nānyā kṣāntipāramitānyo 'nutpādaḥ, anutpāda eva kṣāntipāramitā kṣāntipāramitaivānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yeyam ucyate kṣāntipāramitety advayasyaiṣā gaṇanā kṛtā, tathā hi nānyā vīryapāramitānyo 'nutpādaḥ, anutpāda eva vīryapāramitā vīryapāramitaivānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yeyam ucyate vīryapāramitety advayasyaiṣā gaṇanā kṛtā, tathā hi nānyā dhyānapāramitānyo 'nutpādaḥ, anutpāda eva dhyānapāramitā dhyānapāramitaivānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yeyam ucyate dhyānapāramitety advayasyaiṣā gaṇanā kṛtā, tathā hi nānyā prajñāpāramitānyo 'nutpādaḥ, anutpāda eva prajñāpāramitā prajñāpāramitaivānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yeyam ucyate prajñāpāramitety advayasyaiṣā gaṇanā kṛtā.

tathā hi nānyādhyātmaśūnyatānyo 'nutpādaḥ, anutpāda evādhyātmaśūnyatādhyātmaśūnyataivānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yeyam ucyate 'dhyātmaśūnyatety advayasyaiṣā gaṇanā kṛtā, tathā hi nānyā bahirdhāśūnyatānyo 'nutpādaḥ, anutpāda eva bahirdhāśūnyatā bahirdhāśūnyataivānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yeyam ucyate bahirdhāśūnyatety advayasyaiṣā gaṇanā kṛtā, tathā hi nānyādhyātmabahirdhāśūnyatānyo 'nutpādaḥ, anutpāda evādhyātmabahirdhāśūnyatādhyātmabahirdhāśūnyataivānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yeyam ucyate adhyātmabahirdhāśūnyatety advayasyaiṣā gaṇanā kṛtā, tathā hi nānyā śūnyatāśūnyatānyo 'nutpādaḥ, anutpāda eva śūnyatāśūnyatā śūnyatāśūnyataivānutpādaḥ, anenāyuṣmañ chāradvatīputra (ŚsP II-2 55) paryāyeṇa yeyam ucyate śūnyatāśūnyatety advayasyaiṣā gaṇanā kṛtā, tathā hi nānyā mahāśūnyatānyo 'nutpādaḥ, anutpāda eva mahāśūnyatā mahāśūnyataivānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yeyam ucyate mahāśūnyatety advayasyaiṣā gaṇanā kṛtā, tathā hi nānyā paramārthaśūnyatānyo 'nutpādaḥ, anutpāda eva paramārthaśūnyatā paramārthaśūnyataivānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yeyam ucyate paramārthaśūnyatety advayasyaiṣā gaṇanā kṛtā, tathā hi nānyā saṃskṛtaśūnyatānyo 'nutpādaḥ, anutpāda eva saṃskṛtaśūnyatā saṃskṛtaśūnyataivānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yeyam ucyate saṃskṛtaśūnyatety advayasyaiṣā gaṇanā kṛtā, tathā hi nānyāsaṃskṛtaśūnyatānyo 'nutpādaḥ, anutpāda evāsaṃskṛtaśūnyatāsaṃskṛtaśūnyataivānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yeyam ucyate 'saṃskṛtaśūnyatety advayasyaiṣā gaṇanā kṛtā, tathā hi nānyātyantaśūnyatānyo 'nutpādaḥ, anutpāda evātyantaśūnyatātyantaśūnyataivānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yeyam ucyate 'tyantaśūnyatā advayasyaiṣā gaṇanā kṛtā, tathā hi nānyānavarāgraśūnyatānyo 'nutpādaḥ, anutpāda evānavarāgraśūnyatā navarāgraśūnyataivānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yeyam ucyate anavarāgraśūnyatety advayasyaiṣā gaṇanā kṛtā, tathā hi nānyā anavakāraśūnyatānyo 'nutpādaḥ, anutpāda eva anavakāraśūnyatā anavakāraśūnyataivānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yeyam ucyate 'navakāraśūnyatety advayasyaiṣā gaṇanā kṛtā, tathā hi nānyā prakṛtiśūnyatānyo 'nutpādaḥ, anutpāda eva prakṛtiśūnyatā prakṛtiśūnyataivānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yeyam ucyate prakṛtiśūnyatety advayasyaiṣā gaṇanā kṛtā, tathā hi nānyā sarvadharmaśūnyatānyo 'nutpādaḥ, anutpāda eva sarvadharmaśūnyatā sarvadharmaśūnyataivānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yeyam ucyate sarvadharmaśūnyatety advayasyaiṣā gaṇanā kṛtā, tathā hi nānyā svalakṣaṇaśūnyatānyo 'nutpādaḥ, anutpāda eva svalakṣaṇaśūnyatā svalakṣaṇaśūnyataivānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yeyam ucyate svalakṣaṇaśūnyatety advayasyaiṣā gaṇanā kṛtā, tathā hi nānyānupalambhaśūnyatānyo 'nutpādaḥ, anutpāda evānupalambhaśūnyatānupalambhaśūnyataivānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yeyam ucyate 'nupalambhaśūnyatety advayasyaiṣā gaṇanā kṛtā, tathā hi nānyābhāvaśūnyatānyo 'nutpādaḥ, anutpāda (ŚsP II-2 56) evābhāvaśūnyatābhāvaśūnyataivānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yeyam ucyate 'bhāvaśūnyatety advayasyaiṣā gaṇanā kṛtā, tathā hi nānyā svabhāvaśūnyatānyo 'nutpādaḥ, anutpāda eva svabhāvaśūnyatā svabhāvaśūnyataivānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yeyam ucyate svabhāvaśūnyatety advayasyaiṣā gaṇanā kṛtā, tathā hi nānyābhāvasvabhāvaśūnyatānyo 'nutpādaḥ, anutpāda evābhāvasvabhāvaśūnyatābhāvasvabhāvaśūnyataivānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yeyam ucyate 'bhāvasvabhāvaśūnyatety advayasyaiṣā gaṇanā kṛtā.

tathā hi nānyāni smṛtyupasthānāny anyo 'nutpādaḥ, anutpāda eva smṛtyupasthānāni smṛtyupasthānāny evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yad imāny ucyante smṛtyupasthānānīty advayasyaiṣā gaṇanā kṛtā, tathā hi nānyāni samyakprahāṇāny anyo 'nutpādaḥ, anutpāda eva samyakprahāṇāni samyakprahāṇāny evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yad imāny ucyante samyakprahāṇānīty advayasyaiṣā gaṇanā kṛtā, tathā hi nānya ṛddhipādā anyo 'nutpādaḥ, anutpādā eva ṛddhipādā ṛddhipādā evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa ya ima ucyante ṛddhipādā ity advayasyaiṣā gaṇanā kṛtā, tathā hi nānyānīndriyāṇy anyo 'nutpādaḥ, anutpāda evendriyāṇīndriyāṇy evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yad imāny ucyante indriyāṇīty advayasyaiṣā gaṇanā kṛtā, tathā hi nānyāni balāny anyo 'nutpādaḥ, anutpāda eva balāni balāny evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yad imāny ucyante balānīty advayasyaiṣā gaṇanā kṛtā, tathā hi nānyāni bodhyaṅgāny anyo 'nutpādaḥ, anutpāda eva bodhyaṅgāni bodhyaṅgāny evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yad imāny ucyante bodhyaṅgānīty advayasyaiṣā gaṇanā kṛtā, tathā hi nānya āryāṣṭāṅgo mārgo 'nyo 'nutpādaḥ, anutpāda evāryāṣṭāṅgamārgaḥ āryāṣṭāṅgamārga evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo 'yam ucyata āryāṣṭāṅgamārga ity advayasyaiṣā gaṇanā kṛtā, tathā hi nānyāny āryasatyāny anyo 'nutpādaḥ, anutpāda evāryasatyāny āryasatyāny evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yad imāny ucyanta āryasatyānīty advayasyaiṣā gaṇanā kṛtā, tathā hi nānyāni dhyānāny anyo 'nutpādaḥ, anutpāda eva dhyānāni dhyānāny evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yad imāny ucyante dhyānānīty advayasyaiṣā gaṇanā kṛtā, (ŚsP II-2 57) tathā hi nānyāny apramāṇāny anyo 'nutpādaḥ, anutpāda evāpramāṇāny apramāṇāny evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yad imāny ucyante pramāṇānīty advayasyaiṣā gaṇanā kṛtā, tathā hi nānyā ārūpyasamāpattayo 'nyo 'nutpādaḥ, anutpāda evārūpyasamāpattaya ārūpyasamāpattaya evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yad ima ucyante ārūpyasamāpattaya ity advayasyaiṣā gaṇanā kṛtā, tathā hi nānye vimokṣā anyo 'nutpādaḥ, anutpāda eva vimokṣā vimokṣā evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa ya ima ucyante vimokṣā ity advayasyaiṣā gaṇanā kṛtā, tathā hi nānyānupūrvavihārasamāpattayo 'nyo 'nutpādaḥ, anutpāda evānupūrvavihārasamāpattayo 'nupūrvavihārasamāpattaya evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa ya imā ucyante 'nupūrvavihārasamāpattaya ity advayasyaiṣā gaṇanā kṛtā, tathā hi nānyāny śūnyatānimittāpraṇihitavimokṣamukhāny anyo 'nutpādaḥ, anutpāda eva śūnyatānimittāpraṇihitavimokṣamukhāni śūnyatānimittāpraṇihitavimokṣamukhāny evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yad imāny ucyante śūnyatānimittāpraṇihitavimokṣamukhānīty advayasyaiṣā gaṇanā kṛtā, tathā hi nānyā abhijñānyo 'nutpādaḥ, anutpāda evābhijñā abhijñā evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yā imā ucyante abhijñā ity advayasyaiṣā gaṇanā kṛtā, tathā hi nānye samādhayo 'nyo 'nutpādaḥ, anutpāda eva samādhayaḥ samādhaya evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa ya imā ucyante samādhaya ity advayasyaiṣā gaṇanā kṛtā, tathā hi nānyāni dhāraṇīmukhāny anyo 'nutpādaḥ, anutpāda eva dhāraṇīmukhāni dhāraṇīmukhāny evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yānīmāny ucyante dhāraṇīmukhānīty advayasyaiṣā gaṇanā kṛtā, tathā hi nānyāni tathāgatabalāny anyo 'nutpādaḥ, anutpāda eva tathāgatabalāni tathāgatabalāny evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yānīmāny ucyante tathāgatabalānīty advayasyaiṣā gaṇanā kṛtā, tathā hi nānyāni vaiśāradyāny anyo 'nutpādaḥ, anutpāda eva vaiśāradyāni vaiśāradyāny evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yānīmāny ucyante vaiśāradyānīty advayasyaiṣā gaṇanā kṛtā, tathā hi nānyo pratisaṃvido 'nyo 'nutpādaḥ, anutpāda eva pratisaṃvidaḥ pratisaṃvida evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa ya imā ucyante pratisaṃvida ity advayasyaiṣā gaṇanā kṛtā, tathā hi nānyā mahāmaitry anyo 'nutpādaḥ, anutpāda eva mahāmaitrī mahāmaitry (ŚsP II-2 58) evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yeyam ucyate mahāmaitrīty advayasyaiṣā gaṇanā kṛtā, tathā hi nānyā mahākaruṇā nyo 'nutpādaḥ, anutpāda eva mahākaruṇā mahākaruṇaivānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yeyam ucyate mahākaruṇety advayasyaiṣā gaṇanā kṛtā, tathā hi nānya āveṇikabuddhadharmā anyo 'nutpādaḥ, anutpāda evāveṇikabuddhadharmā āveṇikabuddhadharmā evānutpādaḥ.

anenāyuṣmañ chāradvatīputra paryāyeṇa ya imā ucyante āveṇikabuddhadharmā ity advayasyaiṣā gaṇanā kṛtā.

tathā hi nānyat srotaāpattiphalam anyo 'nutpādaḥ, anutpāda eva srotaāpattiphalaṃ srotaāpattiphalam evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yad etad ucyate śrotraāpattiphalam ity advayasyaiṣā gaṇanā kṛtā, tathā hi nānyat sakṛdāgāmiphalam anyo 'nutpādaḥ, anutpāda eva sakṛdāgāmiphalaṃ sakṛdāgāmiphalam evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yad etad ucyate sakṛdāgāmiphalam ity advayasyaiṣā gaṇanā kṛtā, tathā hi nānyad anāgāmiphalam anyo 'nutpādaḥ, anutpāda evānāgāmiphalam anāgāmiphalam evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yad etad ucyate 'nāgāmiphalam ity advayasyaiṣā gaṇanā kṛtā, tathā hi nānyad arhattvam anyo 'nutpādaḥ, anutpāda evārhattvam arhattvam evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yad etad ucyate 'rhattvam ity advayasyaiṣā gaṇanā kṛtā, tathā hi nānyā pratyekabodhir anyo 'nutpādaḥ, anutpāda eva pratyekabodhiḥ pratyekabodhir evānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yo 'yam ucyate pratyekabodhir ity advayasyaiṣā gaṇanā kṛtā, tathā hi nānyā sarvajñatānyo 'nutpādaḥ, anutpāda eva sarvajñatā sarvajñataivānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yeyam ucyate sarvajñatety advayasyaiṣā gaṇanā kṛtā, tathā hi nānyā mārgākārajñatānyo 'nutpādaḥ, anutpāda eva mārgākārajñatā mārgākārajñataivānutpādaḥ, anenāyuṣmañ chāradvatīputra paryāyeṇa yeyam ucyate mārgākārajñatety advayasyaiṣā gaṇanā kṛtā, tathā hi nānyā sarvākārajñatānyo 'nutpādaḥ, anutpāda eva sarvākārajñatā sarvākārajñataivānutpādaḥ.

anenāyuṣmañ chāradvatīputra paryāyeṇa yeyam ucyate sarvākārajñatety advayasyaiṣā gaṇanā kṛtā.

(ŚsP II-2 59)
athāyuṣman subhūtir bhagavantam etad avocat: yasmin samaye bhagavan bodhisattvo mahasattvaḥ prajñāpāramitāyāṃ carann imān dharmān evam upaparīkṣate, tasmin samaye bhagavan rūpasyānutpādaṃ paśyaty atyantaviśuddhitām upādāya, vedanāyā anutpādaṃ paśyaty atyantaviśuddhitām upādāya, saṃjñāyā anutpādaṃ paśyaty atyantaviśuddhitām upādāya, saṃskārāṇām anutpādaṃ paśyaty atyantaviśuddhitām upādāya, vijñānasyānutpādaṃ paśyaty atyantaviśuddhitām upādāya.

cakṣuṣo 'nutpādaṃ paśyaty atyantaviśuddhitām upādāya, śrotrasyānutpādaṃ paśyaty atyantaviśuddhitām upādāya, ghrāṇasyānutpādaṃ paśyaty atyantaviśuddhitām upādāya, jihvāyā anutpādaṃ paśyaty atyantaviśuddhitām upādāya, kāyasyānutpādaṃ paśyaty atyantaviśuddhitām upādāya, manaso 'nutpādaṃ paśyaty atyantaviśuddhitām upādāya.

rūpasyānutpādaṃ paśyaty atyantaviśuddhitām upādāya, śabdasyānutpādaṃ paśyaty atyantaviśuddhitām upādāya, gandhasyānutpādaṃ paśyaty atyantaviśuddhitām upādāya, rasasyānutpādaṃ paśyaty atyantaviśuddhitām upādāya, sparśasyānutpādaṃ paśyaty atyantaviśuddhitām upādāya, dharmāṇām anutpādaṃ paśyaty atyantaviśuddhitām upādāya.

cakṣurvijñānasyānutpādaṃ paśyaty atyantaviśuddhitām upādāya, śrotravijñānasyānutpādaṃ paśyaty atyantaviśuddhitām upādāya, ghrāṇavijñānasyānutpādaṃ paśyaty atyantaviśuddhitām upādāya, jihvāvijñānasyānutpādaṃ paśyaty atyantaviśuddhitām upādāya, kāyavijñānasyānutpādaṃ paśyaty atyantaviśuddhitām upādāya, manovijñānasyānutpādaṃ paśyaty atyantaviśuddhitām upādāya.

cakṣuḥsaṃsparśasyānutpādaṃ paśyaty atyantaviśuddhitām upādāya, śrotrasaṃsparśasyānutpādaṃ paśyaty atyantaviśuddhitām upādāya, ghrāṇasaṃsparśasyānutpādaṃ paśyaty atyantaviśuddhitām upādāya, jihvāsaṃsparśasyānutpādaṃ paśyaty atyantaviśuddhitām upādāya, kāyasaṃsparśasyānutpādaṃ paśyaty atyantaviśuddhitām upādāya, manaḥsaṃsparśasyānutpādaṃ paśyaty atyantaviśuddhitām upādāya.

cakṣuḥsaṃsparśapratyayavedanāyā anutpādaṃ paśyaty atyantaviśuddhitām upādāya, śrotrasaṃsparśapratyayavedanāyā anutpādaṃ paśyaty atyantaviśuddhitām upādāya, ghrāṇasaṃsparśapratyayavedanāyā anutpādaṃ paśyaty atyantaviśuddhitām upādāya, jihvāsaṃsparśapratyayavedanāyā anutpādaṃ paśyaty atyantaviśuddhitām upādāya, kāyasaṃsparśapratyayavedanāyā (ŚsP II-2 60) anutpādaṃ paśyaty atyantaviśuddhitām upādāya, manaḥsaṃsparśapratyayavedanāyā anutpādaṃ paśyaty atyantaviśuddhitām upādāya.

pṛthivīdhātor anutpādaṃ paśyaty atyantaviśuddhitām upādāya, abdhātor anutpādaṃ paśyaty atyantaviśuddhitām upādāya, tejodhātor anutpādaṃ paśyaty atyantaviśuddhitām upādāya, vāyudhātor anutpādaṃ paśyaty atyantaviśuddhitām upādāya, ākāśadhātor anutpādaṃ paśyaty atyantaviśuddhitām upādāya, vijñānadhātor anutpādaṃ paśyaty atyantaviśuddhitām upādāya.

avidyāyā anutpādaṃ paśyaty atyantaviśuddhitām upādāya, saṃskārāṇām anutpādaṃ paśyaty atyantaviśuddhitām upādāya, vijñānasyānutpādaṃ paśyaty atyantaviśuddhitām upādāya, nāmarūpasyānutpādaṃ paśyaty atyantaviśuddhitām upādāya, ṣaḍāyatanasyānutpādaṃ paśyaty atyantaviśuddhitām upādāya, sparśasyānutpādaṃ paśyaty atyantaviśuddhitām upādāya, vedanāyā anutpādaṃ paśyaty atyantaviśuddhitām upādāya, tṛṣṇāyā anutpādaṃ paśyaty atyantaviśuddhitām upādāya, upādānasyānutpādaṃ paśyaty atyantaviśuddhitām upādāya, bhavasyānutpādaṃ paśyaty atyantaviśuddhitām upādāya, jāter anutpādaṃ paśyaty atyantaviśuddhitām upādāya, jarāmaraṇasyānutpādaṃ paśyaty atyantaviśuddhitām upādāya.

dānapāramitāyā anutpādaṃ paśyaty atyantaviśuddhitām upādāya, śīlapāramitāyā anutpādaṃ paśyaty atyantaviśuddhitām upādāya, kṣāntipāramitāyā anutpādaṃ paśyaty atyantaviśuddhitām upādāya, vīryapāramitāyā anutpādaṃ paśyaty atyantaviśuddhitām upādāya, dhyānapāramitāyā anutpādaṃ paśyaty atyantaviśuddhitām upādāya, prajñāpāramitāyā anutpādaṃ paśyaty atyantaviśuddhitām upādāya.

adhyātmaśūnyatāyā anutpādaṃ paśyaty atyantaviśuddhitām upādāya, bahirdhāśūnyatāyā anutpādaṃ paśyaty atyantaviśuddhitām upādāya, adhyātmabahirdhāśūnyatāyā anutpādaṃ paśyaty atyantaviśuddhitām upādāya, śūnyatāśūnyatāyā anutpādaṃ paśyaty atyantaviśuddhitām upādāya, mahāśūnyatāyā anutpādaṃ paśyaty atyantaviśuddhitām upādāya, paramārthaśūnyatāyā anutpādaṃ paśyaty atyantaviśuddhitām upādāya, saṃskṛtaśūnyatāyā anutpādaṃ paśyaty atyantaviśuddhitām upādāya, asaṃskṛtaśūnyatāyā anutpādaṃ paśyaty atyantaviśuddhitām upādāya, atyantaśūnyatāyā anutpādaṃ paśyaty atyantaviśuddhitām upādāya, anavarāgraśūnyatāyā anutpādaṃ paśyaty atyantaviśuddhitām upādāya, anavakāraśūnyatāyā (ŚsP II-2 61) anutpādaṃ paśyaty atyantaviśuddhitām upādāya, prakṛtiśūnyatāyā anutpādaṃ paśyaty atyantaviśuddhitām upādāya, sarvadharmaśūnyatāyā anutpādaṃ paśyaty atyantaviśuddhitām upādāya, svalakṣaṇaśūnyatāyā anutpādaṃ paśyaty atyantaviśuddhitām upādāya, anupalambhaśūnyatāyā anutpādaṃ paśyaty atyantaviśuddhitām upādāya, abhāvaśūnyatāyā anutpādaṃ paśyaty atyantaviśuddhitām upādāya, svabhāvaśūnyatāyā anutpādaṃ paśyaty atyantaviśuddhitām upādāya, abhāvasvabhāvaśūnyatāyā anutpādaṃ paśyaty atyantaviśuddhitām upādāya.

smṛtyupasthānānām anutpādaṃ paśyaty atyantaviśuddhitām upādāya, samyakprahāṇānām anutpādaṃ paśyaty atyantaviśuddhitām upādāya, ṛddhipādānām anutpādaṃ paśyaty atyantaviśuddhitām upādāya, indriyāṇām anutpādaṃ paśyaty atyantaviśuddhitām upādāya, balānām anutpādaṃ paśyaty atyantaviśuddhitām upādāya, bodhyaṅgānām anutpādaṃ paśyaty atyantaviśuddhitām upādāya, āryāṣṭāṅgamārgasyānutpādaṃ paśyaty atyantaviśuddhitām upādāya, āryasatyānām anutpādaṃ paśyaty atyantaviśuddhitām upādāya, dhyānānām anutpādaṃ paśyaty atyantaviśuddhitām upādāya, apramāṇānām anutpādaṃ paśyaty atyantaviśuddhitām upādāya, ārūpyasamāpattīnām anutpādaṃ paśyaty atyantaviśuddhitām upādāya, vimokṣāṇām anutpādaṃ paśyaty atyantaviśuddhitām upādāya, anupūrvavihārasamāpattīnām anutpādaṃ paśyaty atyantaviśuddhitām upādāya.

śūnyatānimittepraṇihitavimokṣamukhānām anutpādaṃ paśyaty atyantaviśuddhitām upādāya, abhijñānām anutpādaṃ paśyaty atyantaviśuddhitām upādāya, samādhīnām anutpādaṃ paśyaty atyantaviśuddhitām upādāya, dhāraṇīmukhānām anutpādaṃ paśyaty atyantaviśuddhitām upādāya, tathāgatabalānām anutpādaṃ paśyaty atyantaviśuddhitām upādāya, vaiśāradyānām anutpādaṃ paśyaty atyantaviśuddhitām upādāya, pratisaṃvidām anutpādaṃ paśyaty atyantaviśuddhitām upādāya, mahāmaitryā anutpādaṃ paśyaty atyantaviśuddhitām upādāya, mahākaruṇāyā anutpādaṃ paśyaty atyantaviśuddhitām upādāya, āveṇikabuddhadharmāṇām anutpādaṃ paśyaty atyantaviśuddhitām upādāya.

sarvajñatāyā anutpādaṃ paśyaty atyantaviśuddhitām upādāya, mārgākārajñatāyā anutpādaṃ paśyaty atyantaviśuddhitām upādāya, sarvākārajñatāyā anutpādaṃ paśyaty atyantaviśuddhitām upādāya.

(ŚsP II-2 62)
pṛthagjanasyānutpādaṃ paśyaty atyantaviśuddhitām upādāya, pṛthagjanadharmāṇām anutpādaṃ paśyaty atyantaviśuddhitām upādāya, srotaāpannasyānutpādaṃ paśyaty atyantaviśuddhitām upādāya, sakṛdāgāmino 'nutpādaṃ paśyaty atyantaviśuddhitām upādāya, anāgāmino 'nutpādaṃ paśyaty atyantaviśuddhitām upādāya, arhato 'nutpādaṃ paśyaty atyantaviśuddhitām upādāya, pratyekabuddhasyānutpādaṃ paśyaty atyantaviśuddhitām upādāya, srotaāpannadharmāṇām anutpādaṃ paśyaty atyantaviśuddhitām upādāya, sakṛdāgāmidharmāṇām anutpādaṃ paśyaty atyantaviśuddhitām upādāya, anāgāmidharmāṇām anutpādaṃ paśyaty atyantaviśuddhitām upādāya, pratyekabuddhadharmāṇām anutpādaṃ paśyaty atyantaviśuddhitām upādāya, bodhisattvasyānutpādaṃ paśyaty atyantaviśuddhitām upādāya, bodhisattvadharmāṇām anutpādaṃ paśyaty atyantaviśuddhitām upādāya, buddhasyānutpādaṃ paśyaty atyantaviśuddhitām upādāya, buddhadharmāṇām anutpādaṃ paśyaty atyantaviśuddhitām upādāya.

athāyuṣmāñ chāradvatīputra āyuṣmantaṃ subhūtim etad avocat: yathāham āyuṣmataḥ subhūter bhāṣitasyārtham ājānāmi,

rūpam anutpādaḥ, vedanām anutpādaḥ, saṃjñām anutpādaḥ, saṃskārā anutpādaḥ, vijñānam anutpādaḥ.

cakṣur anutpādaḥ, śrotram anutpādaḥ, ghrāṇam anutpādaḥ, jihvānutpādaḥ, kāyo 'nutpādaḥ, mano 'nutpādaḥ.

rūpam anutpādaḥ, śabdo 'nutpādaḥ, gandho 'nutpādaḥ, raso 'nutpādaḥ, sparśo 'nutpādaḥ, dharmā anutpādaḥ.

cakṣurvijñānam anutpādaḥ, śrotravijñānam anutpādaḥ, ghrāṇavijñānam anutpādaḥ, jihvāvijñānam anutpādaḥ, kāyavijñānam anutpādaḥ, manovijñānam anutpādaḥ.

cakṣuḥsaṃsparśo 'nutpādaḥ, śrotrasaṃsparśo 'nutpādaḥ, ghrāṇasaṃsparśo 'nutpādaḥ, jihvāsaṃsparśo 'nutpādaḥ, kāyasaṃsparśo 'nutpādaḥ, manaḥsaṃsparśo 'nutpādaḥ.

cakṣuḥsaṃsparśapratyayavedanānutpādaḥ, śrotrasaṃsparśapratyayavedanānutpādaḥ, ghrāṇasaṃsparśapratyayavedanānutpādaḥ, jihvāsaṃsparśapratyayavedanānutpādaḥ (ŚsP II-2 63) kāyasaṃsparśapratyayavedanānutpādaḥ, manaḥsaṃsparśapratyayavedanānutpādaḥ.

pṛthivīdhātur anutpādaḥ, abdhātur anutpādaḥ, tejodhātur anutpādaḥ, vāyudhātur anutpādaḥ, ākāśadhātur anutpādaḥ, vijñānadhātur anutpādaḥ.

avidyānutpādaḥ, saṃskārā anutpādaḥ, vijñānam anutpādaḥ, nāmarūpam anutpādaḥ, ṣaḍāyatanam anutpādaḥ, sparśo 'nutpādaḥ, vedanānutpādaḥ, tṛṣṇānutpādaḥ, upādānam anutpādaḥ, bhavo 'nutpādaḥ, jātir anutpādaḥ, jarāmaraṇam anutpādaḥ.

dānapāramitānutpādaḥ, śīlapāramitānutpādaḥ, kṣāntipāramitānutpādaḥ, vīryapāramitānutpādaḥ, dhyānapāramitānutpādaḥ, prajñāpāramitānutpādaḥ.

adhyātmaśūnyatānutpādaḥ, bahirdhāśūnyatānutpādaḥ, adhyātmabahirdhāśūnyatānutpādaḥ, śūnyatāśūnyatānutpādaḥ, mahāśūnyatānutpādaḥ, paramārthaśūnyatānutpādaḥ, saṃskṛtaśūnyatānutpādaḥ, asaṃskṛtaśūnyatānutpādaḥ, atyantaśūnyatānutpādaḥ, anavarāgraśūnyatānutpādaḥ, anavakāraśūnyatānutpādaḥ, prakṛtiśūnyatānutpādaḥ, sarvadharmaśūnyatānutpādaḥ, svalakṣaṇaśūnyatānutpādaḥ, anupalambhaśūnyatānutpādaḥ, abhāvaśūnyatānutpādaḥ, svabhāvaśūnyatānutpādaḥ, abhāvasvabhāvaśūnyatānutpādaḥ.

smṛtyupasthānāny anutpādaḥ, samyakprahāṇāny anutpādaḥ, ṛddhipādā anutpādaḥ, indriyāṇy anutpādaḥ, balāny anutpādaḥ, bodhyaṅgāny anutpādaḥ, āryāṣṭāṅgo mārgo 'nutpādaḥ, āryasatyāny anutpādaḥ, catvāri dhyānāny anutpādaḥ, catvāry apramāṇāny anutpādaḥ, catasra ārūpyasamāpattayo 'nutpādaḥ, aṣṭau vimokṣā anutpādaḥ, navānupūrvavihārasamāpattayo 'nutpādaḥ,

śūnyatānimittāpraṇihitavimokṣamukhāny anutpādaḥ, abhijñā anutpādaḥ, samādhayo 'nutpādaḥ, dhāraṇīmukhāny anutpādaḥ, daśatathāgatabalāny anutpādaḥ, catvāri vaiśāradyāny anutpādaḥ, catasraḥ pratisaṃvido 'nutpādaḥ, mahāmaitry anutpādaḥ, mahākaruṇānutpādaḥ, aṣṭādaśāveṇikabuddhadharmā anutpādaḥ. sarvajñatānutpādaḥ, mārgākārajñatānutpādaḥ, sarvākārajñatānutpādaḥ,

pṛthagjano 'nutpādaḥ, pṛthagjanadharmā anutpādaḥ, srotaāpanno 'nutpādaḥ, srotaāpannadharmā anutpādaḥ, sakṛdāgāmino 'nutpādaḥ, sakṛdāgāmidharmā anutpādaḥ, anāgāmino 'nutpādaḥ, anāgāmidharmā anutpādaḥ, (ŚsP II-2 64) arhattvam anutpādaḥ, arhaddharmā anutpādaḥ, pratyekabuddho 'nutpādaḥ, pratyekabuddhadharmā anutpādaḥ, bodhisattvo 'nutpādaḥ, bodhisattvadharmā anutpādaḥ, buddho 'py anutpādaḥ, buddhadharmā anutpādaḥ.
yadi vāyuṣman subhūte rūpam anutpādaḥ, vedanām anutpādaḥ, saṃjñām anutpādaḥ, saṃskārā anutpādaḥ, vijñānam anutpādaḥ.

cakṣur anutpādaḥ śrotram anutpādo ghrāṇam anutpādo jihvānutpādaḥ kāyo 'nutpādo mano 'nutpādaḥ.

rūpam anutpādaḥ śabdo 'nutpādo gandho 'nutpādo raso 'nutpādaḥ sparśo 'nutpādo dharmā anutpādaḥ.
cakṣurvijñānam anutpādaḥ, śrotravijñānam anutpādo ghrāṇavijñānam anutpādo jihvāvijñānam anutpādaḥ kāyavijñānam anutpādo manovijñānam anutpādaḥ.

cakṣuḥsaṃsparśo 'nutpādaḥ śrotrasaṃsparśo 'nutpādo ghrāṇasaṃsparśo 'nutpādo jihvāsaṃsparśo 'nutpādaḥ kāyasaṃsparśo 'nutpādo manaḥsaṃsparśo 'nutpādaḥ.

cakṣuḥsaṃsparśapratyayavedanānutpādaḥ śrotrasaṃsparśapratyayavedanānutpādo ghrāṇasaṃsparśapratyayavedanānutpādo jihvāsaṃsparśapratyayavedanānutpādaḥ kāyasaṃsparśapratyayavedanānutpādo manaḥsaṃsparśapratyayavedanānutpādaḥ.

pṛthivīdhātur anutpādo 'bdhātur anutpādaḥ tejodhātur anutpādo vāyudhātur anutpāda ākāśadhātur anutpādo vijñānadhātur anutpādaḥ.

avidyānutpādaḥ saṃskārā anutpādo vijñānam anutpādo nāmarūpam anutpādaḥ ṣaḍāyatanam anutpādaḥ sparśo 'nutpādo vedanānutpādaḥ tṛṣṇānutpāda upādānam anutpādo bhavo 'nutpādo jātir anutpādo jarāmaraṇam anutpādaḥ.

dānapāramitānutpādaḥ śīlapāramitānutpādaḥ kṣāntipāramitānutpādo vīryapāramitānutpādo dhyānapāramitānutpādaḥ prajñāpāramitānutpādaḥ.

adhyātmaśūnyatānutpādo bahirdhāśūnyatānutpādo 'dhyātmabahirdhāśūnyatānutpādaḥ śūnyatāśūnyatānutpādo mahāśūnyatānutpādaḥ paramārthaśūnyatānutpādaḥ saṃskṛtaśūnyatānutpādo 'saṃskṛtaśūnyatānutpādo 'tyantaśūnyatānutpādo 'navarāgraśūnyatānutpādo 'navakāraśūnyatānutpādaḥ prakṛtiśūnyatānutpādaḥ sarvadharmaśūnyatānutpādaḥ svalakṣaṇaśūnyatānutpādo 'nupalambhaśūnyatānutpādo (ŚsP II-2 65) 'bhāvaśūnyatānutpādaḥ svabhāvaśūnyatānutpādo 'bhāvasvabhāvaśūnyatānutpādaḥ.

smṛtyupasthānāny anutpādaḥ samyakprahāṇāny anutpāda ṛddhipādā anutpādaḥ indriyāṇy anutpādo balāny anutpādo bodhyaṅgāny anutpāda āryāṣṭāṅgo mārgo 'nutpāda āryasatyāny anutpādaś catvāri dhyānāny anutpādaś catvāry apramāṇāny anutpāda catasra ārūpyasamāpattayo 'nutpādo aṣṭau vimokṣānutpādo navānupūrvavihārasamāpattayo 'nutpādaḥ,

śūnyatānimittāpraṇihitavimokṣamukhāny anutpādo 'bhijñānutpādaḥ, samādhayo 'nutpādo dhāraṇīmukhāny anutpādaḥ daśatathāgatabalāny anutpādaś catvāri vaiśāradyāny anutpādaś catasraḥ pratisaṃvido 'nutpādo mahāmaitry anutpādo mahākaruṇānutpādo 'ṣṭādaśāveṇikabuddhadharmā anutpādaḥ. sarvajñatānutpādaḥ, mārgākārajñatānutpādaḥ, sarvākārajñatānutpādaḥ,

pṛthagjano 'nutpādaḥ, pṛthagjanadharmā anutpādaḥ, srotaāpanno 'nutpādaḥ, srotaāpannadharmā anutpādaḥ, sakṛdāgāmino 'nutpādaḥ, sakṛdāgāmidharmā anutpādaḥ, anāgāmino 'nutpādaḥ, anāgāmidharmā anutpādaḥ, arhattvam anutpādaḥ, arhaddharmā anutpādaḥ, pratyekabuddho 'nutpādaḥ, pratyekabuddhadharmā anutpādaḥ, bodhisattvo 'nutpādaḥ, bodhisattvadharmā anutpādaḥ, buddho 'py anutpādaḥ, buddhadharmā apy anutpādaḥ. tat prāptam eva bhavati śrāvakayāṇikaiḥ srotaāpattiphalaṃ sakṛdāgāmiphalam anāgāmiphalam arhattvaṃ prāptaiva bhavati, pratyekabuddhayānikaiḥ pratyekabodhiḥ prāptaiva bhavati, bodhisattvena mahāsattvena sarvākārajñatā pañcānāṃ gatīnāṃ bhede na bhaviṣyati prāptaiva bhavati bodhisattvena mahasattvena pañcavidhā bodhiḥ.

yady āyuṣman subhūte sarvadharmā anutpādaḥ, kiṃ kāraṇaṃ srotaāpannena trayāṇāṃ saṃyojanānāṃ prahāṇāya mārgo bhāvitaḥ, sakṛdāgāminā rāgadveṣamohānāṃ tanutvāya mārgo bhāvitaḥ, anāgāminā pañcānām avarabhāgīyāṇāṃ saṃyojanānāṃ prahāṇāya mārgo bhāvitaḥ, arhatā pañcānāṃ mūrdhabhāgīyānāṃ saṃyojanānāṃ prahāṇāya mārgo bhāvitaḥ, pratyekabuddhayānikaiḥ pratyekabodhaye mārgo bhāvitaḥ? kiṃ kāraṇaṃ bodhisattvo mahāsattvo duṣkaracaryāñ carati yad duḥkhāni sattvānāṃ kṛtane pratyanubhavati? kiṃ kāraṇaṃ tathāgatenānuttarā samyaksaṃbodhir abhisaṃbuddhā, kiṃ kāraṇaṃ tathāgatena dharmacakraṃ pravartitam?

(ŚsP II-2 66)
evam ukte āyuṣmān subhūtir āyuṣmantaṃ śāradvatīputram etad avocat: nāham āyuṣmañ chāradvatīputrānutpādasya dharmasya prāptim icchāmi na samayaṃ cānutpādasya srotaāpattitvam icchāmi, srotaāpattiphalaṃ nānutpādasya sakṛdāgāmitvam icchāmi, sakṛdāgāmiphalaṃ nānutpādasyānāgāmitvam icchāmi nānāgāmiphalaṃ nānutpādasyārhattvam icchāmi nārhattvasākṣātkriyāṃ, nānutpādasya pratyekabuddhatvam icchāmi na pratyekabodhir nāpy aham āyuṣmañ chāradvatīputrecchāmi yo bodhisattvo mahāsattvo duṣkaracaryāṃ caran nāpi bodhisattvo mahāsattvo duṣkarasaṃjñayā carati. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra duḥkhasaṃjñāṃ janayitvāśakyam aprameyāṇām asaṃkhyeyānāṃ sattvānām arthaṃ kartum api tv āyuṣmañ chāradvatīputra sarvattveyumātṛsaṃjñā janayitvā pitṛsaṃjñāṃ janayitvā putrasaṃjñā janayitvāsakyam aprameyāṇām asaṃkhyeyānāṃ sattvānām arthakartun tac cānupalambhayogena evaṃ bodhisattvena mahāsattvena cittam utpādayitavyaṃ, yathātmātmeti cocyate sa ca sarveṇa sarvathā sarvaṃ na saṃvidyate nopalabhyate.

evam adhyātmikabāhyeṣu dharmeṣu saṃjñotpādayitavyā, saced evaṃ saṃjñām utpādayitavyeti duṣkarasaṃjñām utpadayiṣyati. tat kasya hetoḥ? tathā hi na sa kaccit tad dharmam utpādayati nopalabhyate nāham āyuṣmañ chāradvatīputrānutpāde tathāgatam icchāmi nānuttarā saṃyaksaṃbodhir yathā tathāgatena dharmacakraṃ pravartitaṃ na hy anutpannena dharmeṇa prāptiḥ prāpyate.

āha: kim punas tvam āyuṣman subhūte utpannena dharmeṇa prāptim icchasi? athānutpannena dharmeṇa prāpyamāṇam?

subhūtir āha: nāham āyuṣmañ chāradvatīputrotpānnena dharmeṇa prāptim icchāmi nāpy anutpannena dharmeṇa prāpyamāṇām.

āha: kiṃ punar āyuṣman subhūte nāsti prāptir nāsty abhisamayaḥ.

subhūtir āha: asty āyuṣmañ chāradvatīputra prāptir asty abhisamayo na punaḥ paramārthena dharmeṇa.

api tu khalu punar āyuṣmañ chāradvatīputra lokavyavahāreṇa prāptir abhisamayo vā prajñāpyate lokavyavahāreṇa srotaāpanno vā sakṛdāgāmī vā nāgāmī vārhattvaṃ vā pratyekabuddho vā bodhisattvo vā prajñayate. na punaḥ paramārthena prāptir vābhisamayo vā srotaāpanno vā (ŚsP II-2 67) sakṛdāgāmī vānāgāmī vārhattvaṃ vā pratyekabuddho vā bodhisattvo vā buddho vā prajñapyate.

āha: kiṃ punar āyuṣman subhūte yathaiva lokavyavahāreṇa prāptiś cābhisamayaś ca tathaiva pañcānāṃ gatīnāṃ lokavyavahāreṇa bhedo na punaḥ paramārthena?

āha: evam etad āyuṣmañ chāradvatīputra yathaiva lokavyavahāreṇa prāptiś cābhisamayaś ca tathaiva pañcānāṃ gatīnāṃ lokavyavahāreṇa bhedo na punaḥ paramārthena. tat kasya hetoḥ? na hy āyuṣmañ chāradvatīputra paramārtheṇa karmaṇaḥ karamavipākaḥ, notpādo na nirodho na saṃkleśo na vyavadānaḥ.

āha: kiṃ punar āyuṣman subhūte 'nutpanno dharma utpadyate, atha votpanno dharma utpadyate?

subhūtir āha: nāham āyuṣmañ chāradvatīputrānutpannasya dharmasyotpādam icchāmi.

āha: katamasyāyuṣman subhūte anutpannasya dharmasyotpādaṃ necchasi?

subhūtir āha: rūpasyāyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, vedanāyā āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, saṃjñāyā āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, saṃskārāṇām āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, vijñānasyāyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi.

cakṣuṣo 'ham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, śrotrasyāham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, ghrāṇasyāham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, jihvāyā aham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, kāyasyāham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, manaso 'ham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi.

rūpasyāham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, śabdasyāham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, gandhasyāham āyuṣmañ chāradvatīputrānutpannasya (ŚsP II-2 68) svabhāvaśūnyasyotpādaṃ necchāmi, rasasyāham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, sparśasyāham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, dharmānām aham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi.

cakṣurvijñānasyāham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, śrotravijñānasyāham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, ghrāṇavijñānasyāham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, jihvāvijñānasyāham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, kāyavijñānasyāham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, manovijñānasyāham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi.

cakṣuḥsaṃsparśasyāham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, śrotrasaṃsparśasyāham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, ghrāṇasaṃsparśasyāham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, jihvāsaṃsparśasyāham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, kāyasaṃsparśasyāham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, manaḥsaṃsparśasyāham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi.

cakṣuḥsaṃsparśapratyayavedanāyā aham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, śrotrasaṃsparśapratyayavedanāyā aham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, ghrāṇasaṃsparśapratyayavedanāyā aham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, jihvāsaṃsparśapratyayavedanāyā aham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, kāyasaṃsparśapratyayavedanāyā aham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, manaḥsaṃsparśapratyayavedanāyā aham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi.

pṛthivīdhātor aham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, abdhātor aham āyuṣmañ chāradvatīputrānutpannasya (ŚsP II-2 69) svabhāvaśūnyasyotpādaṃ necchāmi, tejodhātor aham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, vāyudhātor aham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, ākāśadhātor aham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, vijñānadhātor aham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi.

avidyāyā aham āyuṣmañ chāradvatīputrānutpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, saṃskārāṇām aham āyuṣmañ chāradvatīputrānutpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi, vijñānasyāham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, nāmarūpasyāham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, ṣaḍāyatanasyāham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, sparśasyāham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, vedanāyā aham āyuṣmañ chāradvatīputrānutpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, tṛṣṇāyā aham āyuṣmañ chāradvatīputrānutpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, upādānasyāham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, bhavasyāham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, jāter aham āyuṣmañ chāradvatīputrānutpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, jarāmaraṇasyāham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi.

dānapāramitāyā aham āyuṣmañ chāradvatīputrānutpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, śīlapāramitāyā aham āyuṣmañ chāradvatīputrānutpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, kṣāntipāramitāyā aham āyuṣmañ chāradvatīputrānutpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, vīryapāramitāyā aham āyuṣmañ chāradvatīputrānutpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, dhyānapāramitāyā aham āyuṣmañ chāradvatīputrānutpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, prajñāpāramitāyā aham āyuṣmañ chāradvatīputrānutpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi.

adhyātmaśūnyatāyā aham āyuṣmañ chāradvatīputrānutpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, bahirdhāśūnyatāyā aham āyuṣmañ chāradvatīputrānutpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, adhyātmabahirdhāśūnyatāyā (ŚsP II-2 70) aham āyuṣmañ chāradvatīputrānutpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, śūnyatāśūnyatāyā aham āyuṣmañ chāradvatīputrānutpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, mahāśūnyatāyā aham āyuṣmañ chāradvatīputrānutpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, paramārthaśūnyatāyā aham āyuṣmañ chāradvatīputrānutpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, saṃskṛtaśūnyatāyā aham āyuṣmañ chāradvatīputrānutpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, asaṃskṛtaśūnyatāyā aham āyuṣmañ chāradvatīputrānutpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, atyantaśūnyatāyā aham āyuṣmañ chāradvatīputrānutpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, anavarāgraśūnyatāyā aham āyuṣmañ chāradvatīputrānutpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, anavakāraśūnyatāyā aham āyuṣmañ chāradvatīputrānutpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, prakṛtiśūnyatāyā aham āyuṣmañ chāradvatīputrānutpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, sarvadharmaśūnyatāyā aham āyuṣmañ chāradvatīputrānutpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, svalakṣaṇaśūnyatāyā aham āyuṣmañ chāradvatīputrānutpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, anupalambhaśūnyatāyā aham āyuṣmañ chāradvatīputrānutpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, abhāvaśūnyatāyā aham āyuṣmañ chāradvatīputrānutpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, svabhāvaśūnyatāyā aham āyuṣmañ chāradvatīputrānutpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, abhāvasvabhāvaśūnyatāyā aham āyuṣmañ chāradvatīputrānutpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi.

smṛtyupasthānānām aham āyuṣmañ chāradvatīputrānutpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi, samyakprahāṇānām aham āyuṣmañ chāradvatīputrānutpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi, ṛddhipādānām aham āyuṣmañ chāradvatīputrānutpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi, indriyāṇām aham āyuṣmañ chāradvatīputrānutpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi, balānām aham āyuṣmañ chāradvatīputrānutpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi, bodhyaṅgānām aham āyuṣmañ chāradvatīputrānutpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi, āryāṣṭāṅgamārgasyāham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, āryasatyānām aham āyuṣmañ chāradvatīputrānutpannānāṃ svabhāvaśūnyānām (ŚsP II-2 71) utpādaṃ necchāmi, dhyānānām aham āyuṣmañ chāradvatīputrānutpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi, apramāṇānām aham āyuṣmañ chāradvatīputrānutpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi, ārūpyasamāpattīnām aham āyuṣmañ chāradvatīputrānutpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi, vimokṣāṇām aham āyuṣmañ chāradvatīputrānutpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi, anupūrvavihārasamāpattlnām aham āyuṣmañ chāradvatīputrānutpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi,

śūnyatānimittāpraṇihitavimokṣamukhānām aham āyuṣmañ chāradvatīputrānutpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi, abhijñānām aham āyuṣmañ chāradvatīputrānutpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi, samādhīnām aham āyuṣmañ chāradvatīputrānutpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi, dhāraṇīmukhānām aham āyuṣmañ chāradvatīputrānutpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi,

tathāgatabalānām aham āyuṣmañ chāradvatīputrānutpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi, vaiśāradyānām aham āyuṣmañ chāradvatīputrānutpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi, pratisaṃvidām aham āyuṣmañ chāradvatīputrānutpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi, mahāmaitryā aham āyuṣmañ chāradvatīputrānutpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi, mahākaruṇāyā aham āyuṣmañ chāradvatīputrānutpannāyāḥ svabhāvaśūnyāyām utpādaṃ necchāmi, āveṇikabuddhadharmāṇām aham āyuṣmañ chāradvatīputrānutpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi,

srotaāpattiphalasyāham āyuṣmañ chāradvatīputrānutpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi, sakṛdāgāmiphalasyāham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, anāgāmiphalasyāham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, arhattvasyāham āyuṣmañ chāradvatīputrānutpannasya svabhāvaśūnyasyotpādaṃ necchāmi, pratyekabodher aham āyuṣmañ chāradvatīputrānutpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, sarvajñatāyā aham āyuṣmañ chāradvatīputrānutpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, mārgākārajñatāyā aham āyuṣmañ chāradvatīputrānutpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, sarvākārajñatāyā aham āyuṣmañ (ŚsP II-2 72) chāradvatīputrānutpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi.

āha: katamasya tvam āyuṣman subhūte utpannasya dharmasyotpādaṃ necchasi?

āha: rūpasyāham āyuṣmañ chāradvatīputrotpannasya svabhāvaśūnyasyotpādaṃ necchāmi, vedanāyā aham āyuṣmañ chāradvatīputrotpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, saṃjñāyā aham āyuṣmañ chāradvatīputrotpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, saṃskārāṇām aham āyuṣmañ chāradvatīputrotpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi, vijñānasyāham āyuṣmañ chāradvatīputrotpannasya svabhāvaśūnyasyotpādaṃ necchāmi.

cakṣuṣo 'ham āyuṣmañ chāradvatīputrotpannasya svabhāvaśūnyasyotpādaṃ necchāmi, śrotrasyāham āyuṣmañ chāradvatīputrotpannasya svabhāvaśūnyasyotpādaṃ necchāmi, ghrāṇasyāham āyuṣmañ chāradvati putrotpannasya svabhāvaśūnyasyotpādaṃ necchāmi, jihvāyā aham āyuṣmañ chāradvatīputrotpannasya svabhāvaśūnyasyotpādaṃ necchāmi, kāyasyāham āyuṣmañ chāradvatīputrotpannasya svabhāvaśūnyasyotpādaṃ necchāmi, manaso 'ham āyuṣmañ chāradvatīputrotpannasya svabhāvaśūnyasyotpādaṃ necchāmi.

rūpasyāham āyuṣmañ chāradvatīputrotpannasya svabhāvaśūnyasyotpādaṃ necchāmi, śabdasyāham āyuṣmañ chāradvatīputrotpannasya svabhāvaśūnyasyotpādaṃ necchāmi, gandhasyāham āyuṣmañ chāradvatīputrotpannasya svabhāvaśūnyasyotpādaṃ necchāmi, rasasyāham āyuṣmañ chāradvatīputrotpannasya svabhāvaśūnyasyotpādaṃ necchāmi, sparśasyāham āyuṣmañ chāradvatīputrotpannasya svabhāvaśūnyasyotpādaṃ necchāmi, dharmāṇām aham āyuṣmañ chāradvatīputrotpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi.

cakṣurvijñānasyāham āyuṣmañ chāradvatīputrotpannasya svabhāvaśūnyasyotpādaṃ necchāmi, śrotravijñānasyāham āyuṣmañ chāradvatīputrotpannasya svabhāvaśūnyasyotpādaṃ necchāmi, ghrāṇavijñānasyāham āyuṣmañ chāradvatīputrotpannasya svabhāvaśūnyasyotpādaṃ necchāmi, jihvāvijñānasyāham āyuṣmañ chāradvatīputrotpannasya svabhāvaśūnyasyotpādaṃ necchāmi, kāyavijñānasyāham āyuṣmañ chāradvatīputrotpannasya (ŚsP II-2 73) svabhāvaśūnyasyotpādaṃ necchāmi, manovijñānasyāham āyuṣmañ chāradvatīputrotpannasya svabhāvaśūnyasyotpādaṃ necchāmi.

cakṣuḥsaṃsparśasyāham āyuṣmañ chāradvatīputrotpannasya svabhāvaśūnyasyotpādaṃ necchāmi, śrotrasaṃsparśasyāham āyuṣmañ chāradvatīputrotpannasya svabhāvaśūnyasyotpādaṃ necchāmi, ghrāṇasaṃsparśasyāham āyuṣmañ chāradvatīputrotpannasya svabhāvaśūnyasyotpādaṃ necchāmi, jihvāsaṃsparśasyāham āyuṣmañ chāradvatīputrotpannasya svabhāvaśūnyasyotpādaṃ necchāmi, kāyasaṃsparśasyāham āyuṣmañ chāradvatīputrotpannasya svabhāvaśūnyasyotpādaṃ necchāmi, manaḥsaṃsparśasyāham āyuṣmañ chāradvatīputrotpannasya svabhāvaśūnyasyotpādaṃ necchāmi.

cakṣuḥsaṃsparśapratyayavedanāyā aham āyuṣmañ chāradvatīputrotpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, śrotrasaṃsparśapratyayavedanāyā aham āyuṣmañ chāradvatīputrotpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, ghrāṇasaṃsparśapratyayavedanāyā aham āyuṣmañ chāradvatīputrotpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, jihvāsaṃsparśapratyayavedanāyā aham āyuṣmañ chāradvatīputrotpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, kāyasaṃsparśapratyayavedanāyā aham āyuṣmañ chāradvatīputrotpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, manaḥsaṃsparśapratyayavedanāyā aham āyuṣmañ chāradvatīputrotpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi.

pṛthivīdhātor aham āyuṣmañ chāradvatīputrotpannasya svabhāvaśūnyasyotpādaṃ necchāmi, abdhātor aham āyuṣmañ chāradvatīputrotpannasya svabhāvaśūnyasyotpādaṃ necchāmi, tejodhātor aham āyuṣmañ chāradvatīputrotpannasya svabhāvaśūnyasyotpādaṃ necchāmi, vāyudhātor aham āyuṣmañ chāradvatīputrotpannasya svabhāvaśūnyasyotpādaṃ necchāmi, ākāśadhātor aham āyuṣmañ chāradvatīputrotpannasya svabhāvaśūnyasyotpādaṃ necchāmi, vijñānadhātor aham āyuṣmañ chāradvatīputrotpannasya svabhāvaśūnyasyotpādaṃ necchāmi.

avidyāyā aham āyuṣmañ chāradvatīputrotpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, saṃskārāṇām aham āyuṣmañ chāradvatīputrotpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi, vijñānasyāham āyuṣmañ chāradvatīputrotpannasya svabhāvaśūnyasyotpādaṃ necchāmi, nāmarūpasyāham āyuṣmañ chāradvatīputrotpannasya svabhāvaśūnyasyotpādaṃ necchāmi, ṣaḍāyatanasyāham āyuṣmañ chāradvatīputrotpannasya svabhāvaśūnyasyotpādaṃ (ŚsP II-2 74) necchāmi, sparśasyāham āyuṣmañ chāradvatīputrotpannasya svabhāvaśūnyasyotpādaṃ necchāmi, vedanāyā aham āyuṣmañ chāradvatīputrotpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, tṛṣṇāyā aham āyuṣmañ chāradvatīputrotpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, upādānasyāham āyuṣmañ chāradvatīputrotpannasya svabhāvaśūnyasyotpādaṃ necchāmi, bhavasyāham āyuṣmañ chāradvatīputrotpannasya svabhāvaśūnyasyotpādaṃ necchāmi, jāter aham āyuṣmañ chāradvatīputrotpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, jarāmaraṇasyāham āyuṣmañ chāradvatīputrotpannasya svabhāvaśūnyasyotpādaṃ necchāmi.

dānapāramitāyā aham āyuṣmañ chāradvatīputrotpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, śīlapāramitāyā aham āyuṣmañ chāradvatīputrotpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, kṣāntipāramitāyā aham āyuṣmañ chāradvatīputrotpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, vīryapāramitāyā aham āyuṣmañ chāradvatīputrotpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, dhyānapāramitāyā aham āyuṣmañ chāradvatīputrotpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, prajñāpāramitāyā aham āyuṣmañ chāradvatīputrotpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi.

adhyātmaśūnyatāyā aham āyuṣmañ chāradvatīputrotpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, bahirdhāśūnyatāyā aham āyuṣmañ chāradvatīputrotpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, adhyātmabahirdhāśūnyatāyā aham āyuṣmañ chāradvatīputrotpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, śūnyatāśūnyatāyā aham āyuṣmañ chāradvatīputrotpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, mahāśūnyatāyā aham āyuṣmañ chāradvatīputrotpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, paramārthaśūnyatāyā aham āyuṣmañ chāradvatīputrotpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, saṃskṛtaśūnyatāyā aham āyuṣmañ chāradvatīputrotpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, asaṃskṛtaśūnyatāyā aham āyuṣmañ chāradvatīputrotpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, atyantaśūnyatāyā aham āyuṣmañ chāradvatīputrotpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, anavarāgraśūnyatāyā aham āyuṣmañ
chāradvatīputrotpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, anavakāraśūnyatāyā aham āyuṣmañ chāradvatīputrotpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, prakṛtiśūnyatāyā aham āyuṣmañ chāradvatīputrotpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, sarvadharmaśūnyatāyā (ŚsP II-2 75) aham āyuṣmañ chāradvatīputrotpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, svalakṣaṇaśūnyatāyā aham āyuṣmañ chāradvatīputrotpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, anupalambhaśūnyatāyā aham āyuṣmañ chāradvatīputrotpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, abhāvaśūnyatāyā aham āyuṣmañ chāradvatīputrotpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, svabhāvaśūnyatāyā aham āyuṣmañ chāradvatīputrotpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, abhāvasvabhāvaśūnyatāyā aham āyuṣmañ chāradvatīputrotpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi.

smṛtyupasthānānām aham āyuṣmañ chāradvatīputrotpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi, samyakprahāṇānām aham āyuṣmañ chāradvatīputrotpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi, ṛddhipādānām aham āyuṣmañ chāradvatīputrotpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi, indriyāṇām aham āyuṣmañ chāradvatīputrotpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi, balānām aham āyuṣmañ chāradvatīputrotpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi, bodhyaṅgānām aham āyuṣmañ chāradvatīputrotpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi, āryāṣṭāṅgamārgasyāham āyuṣmañ chāradvatīputrotpannasya svabhāvaśūnyasyotpādaṃ necchāmi, āryasatyānām aham āyuṣmañ chāradvatīputrotpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi, dhyānānām aham āyuṣmañ chāradvatīputrotpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi, apramāṇānām aham āyuṣmañ chāradvatīputrotpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi, ārūpyasamāpattīnām aham āyuṣmañ chāradvatīputrotpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi, vimokṣāṇām aham āyuṣmañ chāradvatīputrotpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi, anupūrvavihārasamāpattinām aham āyuṣmañ chāradvatīputrotpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi,

śūnyatānimittāpraṇihitavimokṣamukhānām aham āyuṣmañ chāradvatīputrotpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi, abhijñānām aham āyuṣmañ chāradvatīputrotpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi, samādhīnām aham āyuṣmañ chāradvatīputrotpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi, dhāraṇīmukhānām aham āyuṣmañ chāradvatīputrotpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi,

(ŚsP II-2 76)
tathāgatabalānām aham āyuṣmañ chāradvatīputrotpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi, vaiśāradyānām aham āyuṣmañ chāradvatīputrotpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi, pratisaṃvidām aham āyuṣmañ chāradvatīputrotpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi, mahāmaitryā aham āyuṣmañ chāradvatīputrotpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi, mahākaruṇāyā aham āyuṣmañ chāradvatīputrotpannāyāḥ svabhāvaśūnyāyām utpādaṃ necchāmi, āveṇikabuddhadharmāṇām aham āyuṣmañ chāradvatīputrotpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi,

srotaāpattiphalasyāham āyuṣmañ chāradvatīputrotpannānāṃ svabhāvaśūnyānām utpādaṃ necchāmi, sakṛdāgāmiphalasyāham āyuṣmañ chāradvatīputrotpannasya svabhāvaśūnyasyotpādaṃ necchāmi, anāgāmiphalasyāham āyuṣmañ chāradvatīputrotpannasya svabhāvaśūnyasyotpādaṃ necchāmi, arhattvasyāham āyuṣmañ chāradvatīputrotpannasya svabhāvaśūnyasyotpādaṃ necchāmi, pratyekabodher aham āyuṣmañ chāradvatīputrotpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi,

sarvajñatāyā aham āyuṣmañ chāradvatīputrotpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, mārgākārajñatāyā aham āyuṣmañ chāradvatīputrotpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi, sarvākārajñatāyā aham āyuṣmañ chāradvatīputrotpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi.

śāradvatīputra āha: kiṃ punar āyuṣman subhūte utpāda utpadyate? athānutpāda utpadyate?

āha: na hy āyuṣmañ chāradvatīputrotpāda utpadyate, nānutpāda utpadyate. tat kasya hetoḥ? tathā hy āyuṣmañ chāradvatīputra yaś cotpādo yaś cānutpāda ubhāv etau dharmau na saṃyuktau na visaṃyuktāv arūpiṇāv anidarśanāv apratighāv ekalakṣaṇo yad utālakṣaṇaḥ. tad anenāyuṣmañ chāradvatīputra paryāyeṇa notpāda utpadyate, nānutpāda utpadyate.

śāradvatīputra āha: anutpanno dharmo 'nutpanno dharma ity āyuṣman subhūte pratibhāti te mantrayitum, anutpannānāṃ dharmāṇām anutpādo hy āyuṣman subhūte pratibhāti mantrayitum.

subhūtir āha: anutpanno dharmo 'nutpanno dharma ity āyuṣmañ (ŚsP II-2 77) chāradvatīputra yac ca pratibhāti te mantrayitum iti, anutpanno dharmo 'nutpanno dharma ity āyuṣmañ chāradvatīputra na me pratibhāti mantrayitum, anutpannānāṃ dharmāṇām anutpādo 'pi me āyuṣmañ chāradvatīputra na pratibhāti mantrayitum. tat kasya hetoḥ? tathā hy āyuṣmañ chāradvatīputra yaś cānutpanno dharmo yaś cānutpādo yac ca pratibhānaṃ ye ca mantrā yā cānutpattiḥ sarvadharmā ete na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā avijñaptikā ekalakṣaṇā yad utālakṣaṇāḥ.

āha: anutpāda ity āyuṣman subhūte mantraḥ, anutpādaṃ pratibhānaṃ, anutpādo dharmaḥ, te 'pi dharmā anutpādā yāṃs tān ārabhya pratibhāti mantrayitum.

subhūtir āha: evam etad āyuṣmañ chāradvatīputra anutpādo mantro 'nutpādaḥ pratibhāno 'nutpādo dharmaḥ, te 'pi dharmā anutpādā yāṃs tān ārabhya pratibhāti mantrayitum. tat kasya hetoḥ? tathā hy āyuṣmañ chāradvatīputra rūpam anutpādo vedanānutpādaḥ saṃjñānutpādaḥ saṃskārānutpādo vijñānam anutpādaḥ.

cakṣur anutpādaḥ śrotram anutpādo ghrāṇam anutpādo jihvānutpādaḥ kāyo 'nutpādo mano 'nutpādaḥ.

rūpam anutpādaḥ śabdo 'nutpādo gandho 'nutpādo raso 'nutpādaḥ sparśo 'nutpādo dharmā anutpādaḥ.

cakṣurvijñānam anutpādaḥ, śrotravijñānam anutpādo ghrāṇavijñānam anutpādo jihvāvijñānam anutpādaḥ kāyavijñānam anutpādo manovijñānam anutpādaḥ.

cakṣuḥsaṃsparśo 'nutpādaḥ śrotrasaṃsparśo 'nutpādo ghrāṇasaṃsparśo 'nutpādo jihvāsaṃsparśo 'nutpādaḥ kāyasaṃsparśo 'nutpādo manaḥsaṃsparśo 'nutpādaḥ.

cakṣuḥsaṃsparśapratyayavedanānutpādaḥ śrotrasaṃsparśapratyayavedanānutpādo ghrāṇasaṃsparśapratyayavedanānutpādo jihvāsaṃsparśapratyayavedanānutpādaḥ kāyasaṃsparśapratyayavedanānutpādo manaḥsaṃsparśapratyayavedanānutpādaḥ.

pṛthivīdhātur anutpādo 'bdhātur anutpādaḥ tejodhātur anutpādo vāyudhātur anutpāda ākāśadhātur anutpādo vijñānadhātur anutpādaḥ.

(ŚsP II-2 78)
avidyānutpādaḥ saṃskārā anutpādo vijñānam anutpādo nāmarūpam anutpādaḥ ṣaḍāyatanam anutpādaḥ sparśo 'nutpādo vedanānutpādaḥ tṛṣṇānutpāda upādānam anutpādo bhavo 'nutpādo jātir anutpādo jarāmaraṇam anutpādaḥ.

dānapāramitānutpādaḥ śīlapāramitānutpādaḥ kṣāntipāramitānutpādo vīryapāramitānutpādo dhyānapāramitānutpādaḥ prajñāpāramitānutpādaḥ.

adhyātmaśūnyatānutpādo bahirdhāśūnyatānutpādo 'dhyātmabahirdhāśūnyatānutpādaḥ śūnyatāśūnyatānutpādo mahāśūnyatānutpādaḥ paramārthaśūnyatānutpādaḥ saṃskṛtaśūnyatānutpādo 'saṃskṛtaśūnyatānutpādo 'tyantaśūnyatānutpādo 'navarāgraśūnyatānutpādo 'navakāraśūnyatānutpādaḥ prakṛtiśūnyatānutpādaḥ sarvadharmaśūnyatānutpādaḥ svalakṣaṇaśūnyatānutpādo 'nupalambhaśūnyatānutpādo 'bhāvaśūnyatānutpādaḥ svabhāvaśūnyatānutpādo 'bhāvasvabhāvaśūnyatānutpādaḥ.

smṛtyupasthānāny anutpādaḥ samyakprahāṇāny anutpāda ṛddhipādā anutpādaḥ indriyāṇy anutpādo balāny anutpādo bodhyaṅgāny anutpāda āryāṣṭāṅgo mārgo 'nutpāda āryasatyāny anutpādo dhyānāny anutpādo 'pramāṇāny anutpāda ārūpyasamāpattayo 'nutpādo vimokṣānutpādo 'nupūrvavihārasamāpattayo 'nutpādaḥ,

śūnyatānimittāpraṇihitavimokṣamukhāny anutpādo 'bhijñānutpādaḥ, samādhayo 'nutpādo dhāraṇīmukhāny anutpādaḥ tathāgatabalāny anutpādo vaiśāradyāny anutpādaḥ pratisaṃvido 'nutpādo mahāmaitry anutpādo mahākaruṇānutpāda āveṇikabuddhadharmā anutpādaḥ.

srotaāpattiphalam anutpādaḥ sakṛdāgāmiphalam anutpādo 'nāgāmiphalam anutpādo 'rhattvam anutpādaḥ pratyekabodhir anutpādaḥ, sarvajñatānutpādo mārgākārajñatānutpādaḥ sarvākārajñatānutpādaḥ,

anenāyuṣmañ chāradvatīputra paryāyeṇānutpādo mantro 'nutpādaṃ pratibhānam anutpādo dharmaḥ, te 'pi dharmā anutpādā yāṃs tān ārabhya pratibhāti mantrayitum.

āha: dharmakathikānām agratāyām ayam āyuṣman subhūtiḥ sthāpayitavyaḥ. tat kasya hetoḥ? tathā hi subhūtiḥ sthaviro yato yata eva paripṛcchyate tatas tata eva niḥsarati.

subhūtir āha: dharmataiṣāyuṣmañ chāradvatīputra bhagavataḥ śrāvakānām aniśritānāṃ sarvadharmeṣu te yato yata eva paripṛcchyante (ŚsP II-2 79) tatas tata eva niḥsaranti. tat kasya hetoḥ? yathāpi tad aniśritatvāt sarvadharmāṇām.

āha: katham āyuṣman subhūte 'niśritāḥ sarvadharmāḥ?

subhūtir āha: rūpam āyuṣmañ chāradvatīputra prakṛtiśūnyaṃ tan nādhyātmaniśritaṃ na bahirdhāniśritaṃ nobhayam antareṇopalabhyate, vedanāyuṣmañ chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, saṃjñāyuṣmañ chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, saṃskārā āyuṣmañ chāradvatīputra prakṛtiśūnyās te nādhyātmaniśritā na bahirdhāniśritā nobhayam antreṇopalabhyate, vijñānam āyuṣmañ chāradvatīputra prakṛtiśūnyaṃ taṃ nādhyātmaniśritaṃ na bahirdhāniśritaṃ nobhayam antareṇopalabhyate.

cakṣur āyuṣmañ chāradvatīputra prakṛtiśūnyaṃ tan nādhyātmaniśritaṃ na
bahirdhāniśritaṃ nobhayam antareṇopalabhyate, śrotram āyuṣmañ chāradvatīputra prakṛtiśūnyaṃ tan nādhyātmaniśritaṃ na bahirdhāniśritaṃ nobhayam antareṇopalabhyate, ghrāṇam āyuṣmañ chāradvatīputra prakṛtiśūnyaṃ tan nādhyātmaniśritaṃ na bahirdhāniśritaṃ nobhayam antareṇopalabhyate, jihvāyuṣmañ chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, kāya āyuṣmañ chāradvatīputra prakṛtiśūnyaṃ tan nādhyātmaniśritaṃ na bahirdhāniśritaṃ nobhayam antareṇopalabhyate, mana āyuṣmañ chāradvatīputra prakṛtiśūnyaṃ tan nādhyātmaniśritaṃ na bahirdhāniśritaṃ nobhayam antareṇopalabhyate.

rūpam āyuṣmañ chāradvatīputra prakṛtiśūnyaṃ tan nādhyātmaniśritaṃ na bahirdhāniśritaṃ nobhayam antareṇopalabhyate, śabda āyuṣmañ chāradvatīputra prakṛtiśūnyaḥ sa nādhyātmaniśrito na bahirdhāniśrito nobhayam antareṇopalabhyate, gandha āyuṣmañ chāradvatīputra prakṛtiśūnyaḥ sa nādhyātmaniśrito na bahirdhāniśrito nobhayam antareṇopalabhyate, rasa āyuṣmañ chāradvatīputra prakṛtiśūnyaḥ sa nādhyātmaniśrito na bahirdhāniśrito nobhayam antareṇopalabhyate, sparśa āyuṣmañ chāradvatīputra prakṛtiśūnyaḥ sa nādhyātmaniśrito na bahirdhāniśrito (ŚsP II-2 80) nobhayam antareṇopalabhyate, dharmā āyuṣmañ chāradvatīputra prakṛtiśūnyās te nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate.

cakṣurvijñānam āyuṣmañ chāradvatīputra prakṛtiśūnyaṃ tan nādhyātmaniśritaṃ na bahirdhāniśritaṃ nobhayam antareṇopalabhyate, śrotravijñānam āyuṣmañ chāradvatīputra prakṛtiśūnyaṃ tan nādhyātmaniśritaṃ na bahirdhāniśritaṃ nobhayam antareṇopalabhyate, ghrāṇavijñānam āyuṣmañ chāradvatīputra prakṛtiśūnyaṃ tan nādhyātmaniśritaṃ na bahirdhāniśritaṃ nobhayam antareṇopalabhyate, jihvāvijñānam āyuṣmañ chāradvatīputra prakṛtiśūnyaṃ tan nādhyātmaniśritaṃ na bahirdhāniśritaṃ nobhayam antareṇopalabhyate, kāyavijñānam āyuṣmañ chāradvatīputra prakṛtiśūnyaṃ tan nādhyātmaniśritaṃ na bahirdhāniśritaṃ nobhayam antareṇopalabhyate, manovijñānam āyuṣmañ chāradvatīputra prakṛtiśūnyaṃ tan nādhyātmaniśritaṃ na bahirdhāniśritaṃ nobhayam antareṇopalabhyate.

cakṣuḥsaṃsparśa āyuṣmañ chāradvatīputra prakṛtiśūnyaḥ sa nādhyātmaniśrito na bahirdhāniśrito nobhayam antareṇopalabhyate, śrotrasaṃsparśa āyuṣmañ chāradvatīputra prakṛtiśūnyaḥ sa nādhyātmaniśrito na bahirdhāniśrito nobhayam antareṇopalabhyate, ghrāṇasaṃsparśa āyuṣmañ chāradvatīputra prakṛtiśūnyaḥ sa nādhyātmaniśrito na bahirdhāniśrito nobhayam antareṇopalabhyate, jihvāsaṃsparśa āyuṣmañ chāradvatīputra prakṛtiśūnyaḥ sa nādhyātmaniśrito na bahirdhāniśrito nobhayam antareṇopalabhyate, kāyasaṃsparśa āyuṣmañ chāradvatīputra prakṛtiśūnyaḥ sa nādhyātmaniḥśrito na bahirdhāniśrito nobhayam antareṇopalabhyate, manaḥsaṃsparśa āyuṣmañ chāradvatīputra prakṛtiśūnyaḥ sa nādhyātmaniśrito na bahirdhāniśrito nobhayam antareṇopalabhyate.

cakṣuḥsaṃsparśapratyayavedanāyuṣmañ chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, śrotrasaṃsparśapratyayavedanāyuṣmañ chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, ghrāṇasaṃsparśapratyayavedanāyuṣmañ chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, jihvāsaṃsparśapratyayavedanāyuṣmañ chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, kāyasaṃsparśapratyayavedanāyuṣmañ (ŚsP II-2 81) chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, manaḥsaṃsparśapratyayavedanāyuṣmañ chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate.

pṛthivīdhātur āyuṣmañ chāradvatīputra prakṛtiśūnyaḥ sa nādhyātmaniśrito na bahirdhāniśrito nobhayam antareṇopalabhyate, abdhātur āyuṣmañ chāradvatīputra prakṛtiśūnyaḥ sa nādhyātmaniśrito na bahirdhāniśrito nobhayam antareṇopalabhyate, tejodhātur āyuṣmañ chāradvatīputra prakṛtiśūnyaḥ sa nādhyātmaniśrito na bahirdhāniśrito nobhayam antareṇopalabhyate, vāyudhātur āyuṣmañ chāradvatīputra prakṛtiśūnyaḥ sa nādhyātmaniśrito na bahirdhāniśrito nobhayam antareṇopalabhyate, ākāśadhātur āyuṣmañ chāradvatīputra prakṛtiśūnyaḥ sa nādhyātmaniśrito na bahirdhāniśrito nobhayam antareṇopalabhyate, vijñānadhātur āyuṣmañ chāradvatīputra prakṛtiśūnyaḥ sa nādhyātmaniśrito na bahirdhāniśrito nobhayam antar eṇopalabhy ate.

avidyāyuṣmañ chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, saṃskārā āyuṣmañ chāradvatīputra prakṛtiśūnyās te nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, vijñānam āyuṣmañ chāradvatīputra prakṛtiśūnyaṃ tan nādhyātmaniśritaṃ na bahirdhāniśritaṃ nobhayam antareṇopalabhyate, nāmarūpam āyuṣmañ chāradvatīputra prakṛtiśūnyaṃ tan nādhyātmaniśritaṃ na bahirdhāniśritaṃ nobhayam antareṇopalabhyate, ṣaḍāyatanam āyuṣmañ chāradvatīputra prakṛtiśūnyaṃ tan nādhyātmaniśritaṃ na bahirdhāniśritaṃ nobhayam antareṇopalabhyate, sparśa āyuṣmañ chāradvatīputra prakṛtiśūnyaḥ sa nādhyātmaniśrito na bahirdhāniśrito nobhayam antareṇopalabhyate, vedanāyuṣmañ chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, tṛṣṇāyuṣmañ chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam atareṇopalabhyate, upādānam āyuṣmañ chāradvatīputra prakṛtiśūnyaṃ tan nādhyātmaniśritaṃ na bahirdhāniśritaṃ nobhayam antareṇopalabhyate, bhava āyuṣmañ chāradvatīputra prakṛtiśūnyaḥ sa nādhyātmaniśrito na bahirdhāniśrito nobhayam antareṇopalabhyate, jātir āyuṣmañ chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, jarāmaranam āyuṣmañ (ŚsP II-2 82) chāradvatīputra prakṛtiśūnyaṃ tan nādhyātmaniśritaṃ na bahirdhāniśritaṃ nobhayam antareṇopalabhyate.

dānapāramitāyuṣmañ chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, śīlapāramitāyuṣmañ chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, kṣāntipāramitāyuṣmañ chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, vīryapāramitāyuṣmañ chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, dhyānapāramitāyuṣmañ chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, prajñāpāramitāyuṣmañ chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate.

adhyātmaśūnyatāyuṣmañ chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, bahirdhāśūnyatāyuṣmañ chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, adhyātmabahirdhāśūnyatāyuṣmañ chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, śūnyatāśūnyatāyuṣmañ chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, mahāśūnyatāyuṣmañ chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, paramārthaśūnyatāyuṣmañ chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, saṃskṛtaśūnyatāyuṣmañ chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, asaṃskṛtaśūnyatāyuṣmañ chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, atyantaśūnyatāyuṣmañ chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, anavarāgraśūnyatāyuṣmañ chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, anavakāraśūnyatāyuṣmañ chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, prakṛtiśūnyatāyuṣman chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā (ŚsP II-2 83) nobhayam antareṇopalabhyate, sarvadharmaśūnyatāyuṣmañ chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, svalakṣaṇaśūnyatāyuṣmañ chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, anupalambhaśūnyatāyuṣmañ chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, abhāvaśūnyatāyuṣmañ chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, svabhāvaśūnyatāyuṣmañ chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, abhāvasvabhāvaśūnyatāyuṣmañ chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate.

smṛtyupasthānāny āyuṣmañ chāradvatīputra prakṛtiśūnyāni tāni nādhyātmaniśritāni na bahirdhāniśritāni nobhayam antareṇopalabhyate, samyakprahāṇāny āyuṣmañ chāradvatīputra prakṛtiśūnyāni tāni nādhyātmaniśritāni na bahirdhāniśritāni nobhayam antareṇopalabhyate, ṛddhipādā āyuṣmañ chāradvatīputra prakṛtiśūnyās te nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, indriyāṇy āyuṣmañ chāradvatīputra prakṛtiśūnyāni tāni nādhyātmaniśritāni na bahirdhāniśritāni nobhayam antareṇopalabhyate, balāny āyuṣmañ chāradvatīputra prakṛtiśūnyāni tāni nādhyātmaniśritāni na bahirdhāniśritāni nobhayam antareṇopalabhyate, bodhyaṅgāny āyuṣmañ chāradvatīputra prakṛtiśūnyāni tāni nādhyātmaniśritāni na bahirdhāniśritāni nobhayam antareṇopalabhyate, āryāṣṭāṅgo mārga āyuṣmañ chāradvatīputra prakṛtiśūnyaḥ sa nādhyātmaniśrito na bahirdhāniśrito nobhayam antareṇopalabhyate, āryasatyāny āyuṣmañ chāradvatīputra prakṛtiśūnyāni tāni nādhyātmaniśritāni na bahirdhāniśritāni nobhayam antareṇopalabhyate, dhyānāny āyuṣmañ chāradvatīputra prakṛtiśūnyāni tāni nādhyātmaniśritāni na bahirdhāniśritāni nobhayam antareṇopalabhyate, apramāṇāny āyuṣmañ chāradvatīputra prakṛtiśūnyāni tāni nādhyātmaniśritāni na bahirdhāniśritāni nobhayam antareṇopalabhyate, ārūpyasamāpattayaḥ āyuṣmañ chāradvatīputra prakṛtiśūnyās tā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, vimokṣā āyuṣmañ chāradvatīputra prakṛtiśūnyās te nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, anupūrvavihārasamāpattaya āyuṣmañ (ŚsP II-2 84) chāradvatīputra prakṛtiśūnyās tā nādhyātmaniśritāni na bahirdhāniśritā nobhayam antareṇopalabhyate, śūnyatānimittāpraṇihitavimokṣamukhāny āyuṣmañ chāradvatīputra prakṛtiśūnyāni tāni nādhyātmaniśritāni na bahirdhāniśritāni nobhayam antareṇopalabhyate, abhijñā āyuṣmañ chāradvatīputra prakṛtiśūnyās tā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, samādhaya āyuṣmañ chāradvatīputra prakṛtiśūnyās te nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, dhāraṇīmukhāny āyuṣmañ chāradvatīputra prakṛtiśūnyāni tāni nādhyātmaniśritāni na bahirdhāniśritāni nobhayam antareṇopalabhyate, tathāgatabalāny āyuṣmañ chāradvatīputra prakṛtiśūnyāni tāni nādhyātmaniśritāni na bahirdhāniśritāni nobhayam antareṇopalabhyate, vaiśāradyāny āyuṣmañ chāradvatīputra prakṛtiśūnyāni tāni nādhyātmaniśritāni na bahirdhāniśritāni nobhayam antareṇopalabhyate, pratisaṃvida āyuṣmañ chāradvatīputra prakṛtiśūnyās tā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, mahāmaitry āyuṣmañ chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, mahākaruṇāyuṣmañ chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, āveṇikabuddhadharmā āyuṣmañ chāradvatīputra prakṛtiśūnyās te nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate.

srotaāpattiphalam āyuṣmañ chāradvatīputra prakṛtiśūnyaṃ tan nādhyātmaniśritaṃ na bahirdhāniśritaṃ nobhayam antareṇopalabhyate, sakṛdāgāmiphalam āyuṣmañ chāradvatīputra prakṛtiśūnyaṃ tan nādhyātmaniśritaṃ na bahirdhāniśritaṃ nobhayam antareṇopalabhyate, anāgāmiphalam āyuṣmañ chāradvatīputra prakṛtiśūnyaṃ tan nādhyātmaniśritaṃ na bahirdhāniśritaṃ nobhayam antareṇopalabhyate, arhattvam āyuṣmañ chāradvatīputra prakṛtiśūnyaṃ tan nādhyātmaniśritaṃ na bahirdhāniśritaṃ nobhayam antareṇopalabhyate, pratyekabodhir āyuṣmañ chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, sarvajñatāyuṣmañ chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, mārgākārajñatāyuṣmañ chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate, sarvākārajñatāyuṣmañ (ŚsP II-2 85) chāradvatīputra prakṛtiśūnyā sā nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyate.

anenāyuṣmañ chāradvatīputra paryāyeṇa sarvadharmā aniśritāḥ prakṛtiśūnyām upādāya.

evaṃ khalv āyuṣmañ chāradvatīputra bodhisattvena mahāsattvena ṣaṭsu pāramitāsu caritvā rūpaṃ pariśodhayitavyaṃ, vedanā pariśodhayitavyā, saṃjñā pariśodhayitavyā, saṃskārāḥ pariśodhayitavyāḥ, vijñānaṃ pariśodhayitavyam.

cakṣur pariśodhayitavyaṃ, śrotraṃ pariśodhayitavyaṃ, ghrāṇaṃ pariśodhayitavyaṃ, jihvā pariśodhayitavyā, kāyaḥ pariśodhayitavyaḥ, manaḥ pariśodhayitavyam.

rūpaṃ pariśodhayitavyaṃ, śabdaḥ pariśodhayitavyaḥ, gandhaḥ pariśodhayitavyaḥ, rasaḥ pariśodhayitavyaḥ, sparśaḥ pariśodhayitavyaḥ, dharmāḥ pariśodhayitavyāḥ.

cakṣurvijñānaṃ pariśodhayitavyaṃ, śrotravijñānaṃ pariśodhayitavyaṃ, ghrāṇavijñānaṃ pariśodhayitavyaṃ, jihvāvijñānaṃ pariśodhayitavyaṃ, kāyavijñānaṃ pariśodhayitavyaṃ, manovijñānaṃ pariśodhayitavyam.

cakṣuḥsaṃsparśaḥ pariśodhayitavyaḥ, śrotrasaṃsparśaḥ pariśodhayitavyaḥ, ghrāṇasaṃsparśaḥ pariśodhayitavyaḥ, jihvāsaṃsparśaḥ pariśodhayitavyaḥ, kāyasaṃsparśaḥ pariśodhayitavyaḥ, manaḥsaṃsparśaḥ pariśodhayitavyaḥ.

cakṣuḥsaṃsparśapratyayavedanā pariśodhayitavyā, śrotrasaṃsparśapratyayavedanā pariśodhayitavyā, ghrāṇasaṃsparśapratyayavedanā pariśodhayitavyā, jihvāsaṃsparśapratyayavedanā pariśodhayitavyā, kāyasaṃsparśapratyayavedanā pariśodhayitavyā, manaḥsaṃsparśapratyayavedanā pariśodhayitavyā.

pṛthivīdhātuḥ pariśodhayitavyo 'bdhātuḥ pariśodhayitavyaḥ tejodhātuḥ pariśodhayitavyo vāyudhātuḥ pariśodhayitavya ākāśadhātuḥ pariśodhayitavyo vijñānadhātuḥ pariśodhayitavyaḥ.

avidyā pariśodhayitavyā, saṃskārāḥ pariśodhayitavyāḥ, vijñānaṃ pariśodhayitavyaṃ, nāmarūpaṃ pariśodhayitavyaṃ, ṣaḍāyatanaṃ pariśodhayitavyaṃ, sparśaḥ pariśodhayitavyo vedanā pariśodhayitavyā, tṛṣṇā pariśodhayitavyā, (ŚsP II-2 86) upādānaṃ pariśodhayitavyaṃ, bhavaḥ pariśodhayitavyo jātiḥ pariśodhayitavyā, jarāmaraṇaṃ pariśodhayitavyam.

dānapāramitā pariśodhayitavyā, śīlapāramitā pariśodhayitavyā, kṣāntipāramitā pariśodhayitavyā, vīryapāramitā pariśodhayitavyā, dhyānapāramitā pariśodhayitavyā, prajñāpāramitā pariśodhayitavyā.

adhyātmaśūnyatā pariśodhayitavyā, bahirdhāśūnyatā pariśodhayitavyā, adhyātmabahirdhāśūnyatā pariśodhayitavyā, śūnyatāśūnyatā pariśodhayitavyā, mahāśūnyatā pariśodhayitavyā, paramārthaśūnyatā pariśodhayitavyā, saṃskṛtaśūnyatā pariśodhayitavyā, asaṃskṛtaśūnyatā pariśodhayitavyā, atyantaśūnyatā pariśodhayitavyā, anavarāgraśūnyatā pariśodhayitavyā, anavakāraśūnyatā pariśodhayitavyā, prakṛtiśūnyatā pariśodhayitavyā, sarvadharmaśūnyatā pariśodhayitavyā, svalakṣaṇaśūnyatā pariśodhayitavyā, anupalambhaśūnyatā pariśodhayitavyā, abhāvaśūnyatā pariśodhayitavyā, svabhāvaśūnyatā pariśodhayitavyā, abhāvasvabhāvaśūnyatā pariśodhayitavyā.

smṛtyupasthānāni pariśodhayitavyāni, samyakprahāṇāni pariśodhayitavyāni, ṛddhipādāḥ pariśodhayitavyāḥ, indriyāṇi pariśodhayitavyāni, balāni pariśodhayitavyāni, bodhyaṅgāni pariśodhayitavyāni, āryāṣṭāṅgo mārgaḥ pariśodhayitavyaḥ, āryasatyāni pariśodhayitavyāni, dhyānāni pariśodhayitavyāni, apramāṇāni pariśodhayitavyāni, ārūpyasamāpattayaḥ pariśodhayitavyāḥ, vimokṣāḥ pariśodhayitavāḥ, navānupūrvavihārasamāpattayaḥ, śūnyatānimittāpraṇihitavimokṣamukhāni pariśodhayitavyāni, abhijñāḥ pariśodhayitavāḥ, samādhayaḥ pariśodhayitavāḥ, dhāraṇīmukhāni pariśodhayitavyāni, tathāgatabalāni pariśodhayitavyāni, vaiśāradyāni pariśodhayitavyāni, pratisaṃvidaḥ pariśodhayitavyaḥ, mahāmaitrī pariśodhayitavyā, mahākaruṇā pariśodhayitavyā, āveṇikabuddhadharmāḥ pariśodhayitavyāḥ, sarvajñatā pariśodhayitavyā, mārgākārajñatā pariśodhayitavyā, sarvākārajñatā pariśodhayitavyā.

athāyuṣmañ chāradvatīputra punar āyuṣmantaṃ subhūtim etad avocat: katham āyuṣman subhūte bodhisattvo mahāsattvaḥ ṣaṭsu pāramitāsu caran bodhimārgaṃ pariśodhayati?

subhūtir āha: ihāyuṣmañ chāradvatīputra dānapāramitā laukiky asti (ŚsP II-2 87) lokottarāsti, śīlapāramitā laukiky asti lokottarāsti, kṣāntipāramitā laukiky asti lokottarāsti, vīryapāramitā laukiky asti lokottarāsti, dhyānapāramitā laukiky asti lokottarāsti, prajñāpāramitā laukiky asti lokottarāsti.

āha: katamāyuṣman subhūte dānapāramitā laukikī katamā lokottarā?

subhūtir āha: ihāyuṣmañ chāradvatīputra bodhisattvo mahāsattvo dātā bhavati dānapatiḥ śramaṇabrāhmaṇakṛpaṇavanīpakāyācanakebhyaḥ, annam annārthikebhyaḥ pānaṃ pānārthikebhyo yānaṃ yānārthikebhyo vastraṃ vastrārthikebhyaḥ puṣpaṃ puṣpārthikebhyo mālyaṃ mālyārthikebhyo gandhaṃ gandhārthikebhyo vilepanaṃ vilepanārthikebhya upāśrayam upāśrayārthikebhya śayyāsanaṃ śayyāsanārthikebhya upakaraṇam upakaraṇārthikebhyo bhaiṣajyaṃ bhaiṣajyārthikebhyaḥ, yāvad anyatarānyatarā mānuṣyakāpariṣkārān dadāti putrārthikebhyaḥ putraṃ dadāti duhitṛkārthikebhyo duhitṛn dadāti bhāryārthikebhyo bhāryāṃ dadāti rājyārthikebhyo rājyaṃ dadāti, śiro'rthikebhyaḥ śiro dadāti, nayanārthikebhyo nayanaṃ dadāti, aṅgapratyaṅgārthikebhyo 'ṅgaṃ dadāti, māṃsaśoṇitamajjārthikebhyo māṃsaśoṇitamajjān dadāti, tac ca saṃniśritaḥ parityajati tasyaivaṃ bhavati, ahaṃ dadāmy eṣa pratigrhṇāti, idaṃ dānam ahaṃ dātā, ahaṃ dānapatir ahaṃ sarvāstiparityāgī, ahaṃ buddhājñāṃ karomi, ahaṃ dānapāramitāyāṃ carāmi, tac ca dānaṃ datvopalambhayogena sarvasattvaiḥ sārdhaṃ sādhāraṇaṃ kṛtvānuttarāyāṃ samyaksaṃbodhau pariṇāmayaty anena me dānaphalenaite sattvā dṛṣṭa eva dharme sukhitā bhavantv anupādāya ca parinirvāntv iti, sa triṣu saṃyogeṣu saktas tad dānaṃ dadāti, katameṣu triṣu? yad utātmasaṃjñāyāṃ parasaṃjñāyāṃ dānasaṃjñāyām eṣu triṣu saṃyogeṣu sakto dānaṃ dadāti. iyam ucyate laukikī dānapāramitā. kena kāraṇenocyate laukikī dānapāramiteti? tathā hi lokato na carati noccarati, na ca saṃkrāmati tenocyate laukikī dānapāramitā.

tatra katamā lokottarā dānapāramitā? yad uta trimaṇḍalapariśuddhiḥ.

tatra katamā trimaṇḍalapariśuddhiḥ?

ihāyuṣmañ chāradvatīputra bodhisattvas tad dānaṃ dadann ātmānaṃ nopalabhyate pratigrāhakaṃ nopalabhyate dānaṃ nopalabhyate vipākañ (ŚsP II-2 88) ca nābhinandati. iyam āyuṣmañ chāradvatīputra bodhisattvasya mahāsattvasya trimaṇḍalapariśuddhiḥ.

punar aparam āyuṣmañ chāradvatīputra dānaṃ dadāti sarvasattvebhyaś ca tad dānaṃ niryātayati tāṃś ca sattvān nopalabhyate, anuttarāyāṃ samyaksaṃbodhau pariṇāmayaty api ca nimittaṃ na samanupaśyati. iyam ucyate āyuṣmañ chāradvatīputra lokottarā dānapāramitā. kena kāraṇenocyate lokottarā dānapāramiteti? tathā hi lokottareti lokā carati saṃkrāmati tenocyate lokottarā dānapāramiteti.

asty āyuṣmañ chāradvatīputra śīlapāramitā laukiky asti lokottarā.

tatra katamā laukikī śīlapāramitā?

ihāyuṣmañ chāradvatīputra bodhisattvo mahāsatvaḥ śīlaṃ rakṣati tac ca saṃniśrito bhavati tasyaivaṃ bhavaty aham śīlaṃ rakṣāmi sattvānām arthāya. idam śīlam ahaṃ buddhājñāṃ karomi tac ca śīlaṃ rakṣann upalambhayogena sarvasattvaiḥ sārdhaṃ sādhāraṇaṃ kṛtvānuttarāyāṃ samyaksaṃbodhau pariṇāmayaty anena me śīlaphalenaite sattvā dṛṣṭa eva dharmeṣu sukhino bhavantv anupādāya ca parinirvāntv iti. sa triṣu saṃjñeṣu saktas tac chīlaṃ rakṣati yad utātmasaṃjñāyāṃ parasaṃjñāyāṃ śīlasaṃjñāyām iyam ucyate laukikī śīlapāramiteti. tathā hi lokato na carati noccarati na saṃkrāmati tad ucyate laukikīti.

tatra katamā lokottarā śīlapāramitā? yad uta trimaṇḍalapariśuddhiḥ.

tatra katamā trimaṇḍalapariśuddhiḥ?

ihāyuṣmañ chāradvatīputra bodhisattvo mahāsatvaḥ śīlaṃ rakṣann ātmānaṃ nopalabhyate sattvān nopalabhyate śīlaṃ nopalabhyate vipākaṃ nābhinandati sarvasattvebhyaś ca tac chīlaṃ niryātayati. tāṃś ca sattvān nopalabhyate 'nuttarāyāṃ samyaksaṃbodhau pariṇāmayaty api ca nimittaṃ na samanupaśyatīyam ucyate lokottarā śīlapāramitā tathā hi lokā carati uccarati saṃkrāmati tad ucyate lokottareti.

asty āyuṣmañ chāradvatīputra kṣāntipāramitā laukiky asti lokottarā.

tatra katamā laukikī kṣāntipāramitā?

ihāyuṣmañ chāradvatīputra bodhisattvo mahāsatvaḥ kṣāntiṃ bhāvayati, tāñ ca saṃniśrito bhavati, tasyaivaṃ bhavatv ahaṃ kṣāntiṃ bhāvayāmi sarvasattvānām arthāya, iyaṃ kṣāntir ahaṃ buddhājñāṃ karoti tañ ca kṣāntiṃ bhāvayann upalambhayogena sarvasattvaiḥ sārdhaṃ (ŚsP II-2 89) sādhāraṇaṃ kṛtvānuttarāyāṃ samyaksaṃbodhau pariṇāmayate, anena me kṣāntiphalenaite sattvā dṛṣṭa eva dharmasukhino bhavantv anupādāya ca parinirvāntv iti. sa triṣu saṃjñeṣu saktas tā kṣāntiṃ bhāvayati yad utātmasaṃjñāyāṃ parasaṃjñāyāṃ kṣāntisaṃjñāyām iyam ucyate laukikī kṣāntipāramiteti. tathā hi lokato na carati noccarati na saṃkrāmati tad ucyate laukikīti.

tatra katamā lokottarā kṣāntipāramitā? yad uta trimaṇḍalapariśuddhiḥ.

tatra katamā trimaṇḍalapariśuddhiḥ?

ihāyuṣmañ chāradvatīputra bodhisattvo mahāsatvaḥ kṣāntiṃ bhāvayann ātmānaṃ nopalabhyate sattvān nopalabhyate kṣāntiṃ nopalabhyate, vipākaṃ nābhinandati, sarvasattvebhyaś ca tāṃ kṣāntiṃ niryātayati tāṃś ca sattvān nopalabhyate, 'nuttarāyāṃ samyaksaṃbodhau pariṇāmayaty api ca nimittaṃ na samanupaśyati. iyam ucyate lokottarā kṣāntipāramitā, tathā hi lokāc carati uccarati saṃkrāmati tad ucyate lokottareti.

asty āyuṣmañ chāradvatīputra vīryapāramitā laukiky asti lokottarā.

tatra katamā laukikī vīryapāramitā?

ihāyuṣmañ chāradvatīputra bodhisattvo mahāsatvo vīryam ārabhate, tac ca saṃniśrita ārabhate tasyaivaṃ bhavaty ahaṃ vīryam ārabhate sarvasattvānām arthāya, ayaṃ kāya idaṃ cittam idaṃ vīryam ahaṃ buddhājñāṃ karomy ahaṃ vīryapāramitāyāñ carāmi tac ca vīryam upalambhayogena sarvasattvaiḥ sārdhaṃ sādhāraṇaṃ kṛtvānuttarayāṃ samyaksaṃbodhau pariṇāmayati, anena me vīryaphalenaite sattvā dṛṣṭa eva dharmasukhino bhavatv anupādāya ca parinirvāntv iti. sa triṣu saṃjñeṣu saktas taṃ vīryam ārabhate, yad utātmasaṃjñāyāṃ parasaṃjñāyāṃ vīryasaṃjñāyām iyam ucyate laukikī vīryapāramiteti. tathā hi kokato na carati noccarati na saṃkrāmati tad ucyate laukikīti.

tatra katamā lokottarā vīryapāramitā? yad uta trimaṇḍalapariśuddhiḥ.

tatra katamā trimaṇḍalapariśuddhiḥ?

ihāyuṣmañ chāradvatīputra bodhisattvo mahāsatvo vīryam ārabhamāṇa ātmānaṃ nopalabhyate sattvān nopalabhyate vīryaṃ nopalabhyate vipākaṃ ca nābhinandati sarvasattvebhyaś ca tad vīryaṃ niryatayati tāṃś ca sattvān nopalabhate nuttarāyāṃ samyaksaṃbodhau pariṇāmayañ cāpi ca nimittam na samanupaśyatīyam ucyate lokottarā vīryapāramitā tathā hi (ŚsP II-2 90) lokāc carati uccarati saṃkrāmati tad ucyate lokottareti.

asty āyuṣmañ chāradvatīputra dhyānapāramitā laukiky asti lokottarā.

tatra katamā laukikī dhyānapāramitā?

ihāyuṣmañ chāradvatīputra bodhisattvo mahāsatvo dhyānaṃ samāpadyate, tac ca saṃniśritaḥ samāpadyate tasyaivaṃ bhavaty ahaṃ dhyānāni samāpadyate sarvasattvānām arthāya, imāni dhyānāni, ahaṃ buddhājñāṃ karomi tac ca dhyānaṃ samāpadyamāna upalambhayogena sarvasattvaiḥ sārdhaṃ sādhāraṇaṃ kṛtvānuttarāyāṃ samyaksaṃbodhau pariṇāmayaty anena me dhyānaphalenaite sattvā dṛṣṭa eva dharmasukhino bhavantv anupādāya ca parinirvāntv iti, sa triṣu saṃjñeṣu saktas tad dhyānaṃ samāpadyate, yad utātmasaṃjñāyāṃ parasaṃjñāyāṃ dhyānasaṃjñāyām iyam ucyate laukikī dhyānapāramiteti, tathā hi lokato na carati noccarati na saṃkrāmati, tad ucyate laukikīti.

tatra katamā lokottarā dhyānapāramitā? yad uta trimaṇḍalapariśuddhiḥ.

tatra katamā trimaṇḍalapariśuddhiḥ?

ihāyuṣmañ chāradvatīputra bodhisattvo mahāsatvo dhyānāni samāpadyamāna ātmānaṃ nopalabhyate sattvān nopalabhyate vipākaṃ ca nābhinandati, sarvasattvebhyaś ca tāni dhyānāni niryātayati, tāś ca sattvān nopalabhyate, anuttarāyāṃ samyaksaṃbodhau pariṇāmayaty api ca nimittan na samanupaśyatīyam ucyate lokottarā dhyānapāramitā tathā hi lokāc carati uccarati saṃkrāmati tad ucyate lokottareti.

asty āyuṣmañ chāradvatīputra prajñāpāramitā laukiky asti lokottarā.

tatra katamā laukikī prajñāpāramitā?

ihāyuṣmañ chāradvatīputra bodhisattvo mahāsatvaḥ prajñāṃ bhāvayati, tāñ ca saṃniśrito bhāvayati sarvapāpaṃ pratideśayati, ātmanaḥ pareṣāṃ cārthāya sarvapuṇyam anumodyate sarvabuddhān adhyeṣate upalambhayogena tac ca sarvakuśalamūlam anuttarāyāṃ samyaksaṃbodhau pariṇāmayaty anupāyena tasyaivaṃ bhavaty ahaṃ prajñāṃ bhāvayāmi sarvasattvānām arthāya iyaṃ prajñā imāṃ buddhājñāṃ karomi. tāṃ ca prajñāṃ bhāvayann upalambhayogena sarvasattvaiḥ sārdhaṃ sādhāraṇaṃ kṛtvānuttarāyāṃ samyaksaṃbodhau pariṇāmayati anena me prajñāphalenaite sattvā dṛṣṭa eva dharme sukhino bhavantv anutpādāya ca parinirvāntv iti, sa triṣu saṃjñeṣu saktas tāṃ prajñāṃ bhāvayanti, yad utātmasaṃjñāyāṃ parasaṃjñāyāṃ prajñāsaṃjñāyām iyam ucyate laukikī (ŚsP II-2 91) prajñāpāramitā tathā hi lokān na carati noccarati na saṃkrāmati tad ucyate laukikīti.

tatra katamā lokottarā prajñāpāramitā? yad uta trimaṇḍalapariśuddhiḥ.

tatra katamā trimaṇḍalapariśuddhiḥ?

ihāyuṣmañ chāradvatīputra bodhisattvo mahāsatvaḥ prajñāṃ bhāvayann ātmānaṃ nopalabhyate sattvān nopalabhyate prajñān nopalabhyate vipākaś ca nābhinandati, sarvasattvebhyaś ca prajñāṃ niryātayati, tāṃś ca sattvān nopalabhyate, anuttarāyāṃ samyaksaṃbodhau pariṇāmayaty api ca nimittan na samanupaśyatīyam ucyate lokottarā prajñāpāramitā tathā hi lokāc caraty uccarati saṃkrāmati tad ucyate lokottarā prajñāpāramiteti.

evaṃ khalv āyuṣmañ chāradvatīputra bodhisattvo mahāsattvaḥ ṣaṭsu pāramitāsu caran bodhimārgaṃ pariśodhayati.

āha: katamāyuṣman subhūte bodhisattvasya mahāsattvasya bodhimārgaḥ?

subhūtir āha: dānapāramitāyuṣmañ chāradvatīputra bodhisattvasya mahāsattvasya bodhimārgaḥ, śīlapāramitā bodhisattvasya mahāsattvasya bodhimārgaḥ, kṣāntipāramitā bodhisattvasya mahāsattvasya bodhimārgaḥ, vīryapāramitā bodhisattvasya mahāsattvasya bodhimārgaḥ, dhyānapāramitā bodhisattvasya mahāsattvasya bodhimārgaḥ, prajñāpāramitā bodhisattvasya mahāsattvasya bodhimārgaḥ.

adhyātmaśūnyatāyuṣmañ chāradvatīputra bodhisattvasya mahāsattvasya bodhimārgaḥ, bahirdhāśūnyatā bodhisattvasya mahāsattvasya bodhimārgaḥ, adhyātmabahirdhāśūnyatā bodhisattvasya mahāsattvasya bodhimārgaḥ, śūnyatāśūnyatā bodhisattvasya mahāsattvasya bodhimārgaḥ, mahāśūnyatā bodhisattvasya mahāsattvasya bodhimārgaḥ, paramārthaśūnyatā bodhisattvasya mahāsattvasya bodhimārgaḥ, saṃskṛtaśūnyatā bodhisattvasya mahāsattvasya bodhimārgaḥ, asaṃskṛtaśūnyatā bodhisattvasya mahāsattvasya bodhimārgaḥ, atyantaśūnyatā bodhisattvasya mahāsattvasya bodhimārgaḥ, anavarāgraśūnyatā bodhisattvasya mahāsattvasya bodhimārgaḥ, anavakāraśūnyatā bodhisattvasya mahāsattvasya bodhimārgaḥ, prakṛtiśūnyatā bodhisattvasya mahāsattvasya bodhimārgaḥ, sarvadharmaśūnyatā bodhisattvasya mahāsattvasya bodhimārgaḥ, svalakṣaṇaśūnyatā (ŚsP II-2 92) bodhisattvasya mahāsattvasya bodhimārgaḥ, anupalambhaśūnyatā bodhisattvasya mahāsattvasya bodhimārgaḥ, abhāvaśūnyatā bodhisattvasya mahāsattvasya bodhimārgaḥ, svabhāvaśūnyatā bodhisattvasya mahāsattvasya bodhimārgaḥ, abhāvasvabhāvaśūnyatā bodhisattvasya mahāsattvasya bodhimārgaḥ.

catvāri smṛtyupasthānāny āyuṣmañ chāradvatīputra bodhisattvasya mahāsattvasya bodhimārgaḥ, catvāri samyakprahāṇāni bodhisattvasya mahāsattvasya bodhimārgaḥ, catvāri ṛddhipādā bodhisattvasya mahāsattvasya bodhimārgaḥ, pañcendriyāṇi bodhisattvasya mahāsattvasya bodhimārgaḥ, pañca balāni bodhisattvasya mahāsattvasya bodhimārgaḥ, sapta bodhyaṅgāni bodhisattvasya mahāsattvasya bodhimārgaḥ, āryāṣṭāṅgo mārgo bodhisattvasya mahāsattvasya bodhimārgaḥ.

catvāry āryasatyāny āyuṣmañ chāradvatīputra bodhisattvasya mahāsattvasya bodhimārgaḥ, catvāri dhyānāni bodhisattvasya mahāsattvasya bodhimārgaḥ, catvāry apramāṇāni bodhisattvasya mahāsattvasya bodhimārgaḥ, catasra ārūpyasamāpattayo bodhisattvasya mahāsattvasya bodhimārgaḥ, aṣṭau vimokṣā bodhisattvasya mahāsattvasya bodhimārgaḥ, navānupūrvavihārasamāpattayo bodhisattvasya mahāsattvasya bodhimārgaḥ, śūnyatānimittāpraṇihitavimokṣamukhāni bodhisattvasya mahāsattvasya bodhimārgaḥ, pañcābhijñā bodhisattvasya mahāsattvasya bodhimārgaḥ, sarvasamādhayo bodhisattvasya mahāsattvasya bodhimārgaḥ, sarvadhāraṇīmukhāni bodhisattvasya mahāsattvasya bodhimārgaḥ.

daśatathāgatabalāny āyuṣmañ chāradvatīputra bodhisattvasya mahāsattvasya bodhimārgaḥ, catvāri vaiśāradyāni bodhisattvasya mahāsattvasya bodhimārgaḥ, catasraḥ pratisaṃvido bodhisattvasya mahāsattvasya bodhimārgaḥ, mahāmaitrī bodhisattvasya mahāsattvasya bodhimārgaḥ, mahākaruṇā bodhisattvasya mahāsattvasya bodhimārgaḥ, aṣṭādaśāveṇikabuddhadharmā āyuṣmañ chāradvatīputra bodhisattvasya mahāsattvasya bodhimārgaḥ.

āha: sādhu sādhv āyuṣman subhūte katamasyā ayaṃ pāramitāyāḥ puruṣakāraḥ?

subhūtir āha: prajñāpāramitāyā āyuṣmañ chāradvatīputrāyaṃ puruṣakāraḥ. tat kasya hetoḥ? tathā hy āyuṣmañ chāradvatīputra prajñāpāramitā (ŚsP II-2 93) janayitrī sarvakuśalānāṃ dharmāṇāṃ śrāvakadharmāṇāṃ pratyekabuddhadharmāṇāṃ buddhadharmāṇāṃ prajñāpāramitāyuṣmañ chāradvatīputra parigrāhikā saṃgrāhikā sarvakuśalānāṃ dharmāṇāṃ śrāvakadharmāṇāṃ bodhisattvadharmāṇāṃ buddhadharmāṇāṃ prajñāpāramitāyām āyuṣmañ chāradvatīputra caritaiḥ pūrvakais tathāgatair arhadbhiḥ samyaksaṃbuddhair anuttarā samyaksaṃbodhir abhisaṃbuddhāḥ, anāgatā apy āyuṣmañ chāradvatīputra tathāgatārhataḥ samyaksaṃbuddhā atraiva prajñāpāramitāyāñ caritvānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate. ye 'pi te āyuṣmañ chāradvatīputra daśasu dikṣu lokadhātuṣu tathāgatārhantaḥ samyaksaṃbuddhās tiṣṭhanti dhrīyante yāpayanti, te 'pīhaiva prajñāpāramitāyāñ caritvānuttarāṃ samyaksaṃbodhim abhisaṃbuddhāḥ.

sacet punar āyuṣmañ chāradvatīputra bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ na bhavati kāṅkṣāyitatvaṃ vā dhanvāyitatvaṃ vā veditavyam āyuṣmañ chāradvatīputra viharaty ayaṃ bodhisattvo mahāsattvo 'nena vihāreṇa yad uta sarvasattvānāṃ trāṇāya sarvasattvānām aparityāgatāyai tac cānupalambhayogena viharaty ayaṃ bodhisattvo mahāsattvo 'nena manasikāreṇa yad uta mahākaruṇā manasikārena.

āha: viharatum āyuṣman subhūte bodhisattvo mahāsattvo 'yam anena vihāreṇecchasi, avirahitaṃ cānena manasikāreṇa yad uta mahākaruṇā manasikāreṇa, evaṃ saty āyuṣman subhūte sarvasattvā bodhisattvā bhaviṣyanti. tat kasya hetoḥ? sarvasattvā hy āyuṣman subhūte 'virahitā manasikārena.

subhūtir āha: sādhu sādhv āyuṣmañ chāradvatīputra upālapsye upālapsya iti. ata evāyuṣmatā śāradvatīputreṇa bhūtapadābhidhānena parigṛhītaḥ. tat kasya hetoḥ? sattvāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā sattvābhāvatayā manasikārābhāvatā veditavyā sattvāsvabhāvatayā manasikārāsvabhāvatā veditavyā, sattvaśūnyatayā manasikārāśūnyatā veditavyā, sattvaviviktatayā manasikāraviviktatā veditavyā, sattvān abhisaṃbodhanatayā manasikārān abhisaṃbodhanatā veditavyā.

rūpāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, rūpābhāvatayā manasikārābhāvanatā veditavyā, rūpāsvabhāvatayā manasikārāsvabhāvatā (ŚsP II-2 94) veditavyā, rūpaśūnyatayā manasikāraśūnyatā veditavyā, rūpaviviktatayā manasikāraviviktatā veditavyā, rūpānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

vedanāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, vedanābhāvatayā manasikārābhāvatā veditavyā, vedanāsvabhāvatayā manasikārāsvabhāvatā veditavyā, vedanāśūnyatayā manasikāraśūnyatā veditavyā, vedanāviviktatayā manasikāraviviktatā veditavyā, vedanānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

saṃjñāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, saṃjñābhāvatayā manasikārābhāvatā veditavyā, saṃjñāsvabhāvatayā manasikārāsvabhāvatā veditavyā, saṃjñāśūnyatayā manasikāraśūnyatā veditavyā, saṃjnāviviktatayā manasikāraviviktatā veditavyā, saṃjñānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

saṃskārāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, saṃskārābhāvatayā manasikārābhāvatā veditavyā, saṃskārāsvabhāvatayā manasikārāsvabhāvatā veditavyā, saṃskārāśūnyatayā manasikāraśūnyatā veditavyā, saṃskārāviviktatayā manasikāraviviktatā veditavyā, saṃskārānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

vijñānāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, vijñānābhāvatayā manasikārābhāvatā veditavyā, vijñānāsvabhāvatayā manasikārāsvabhāvatā veditavyā, vijñānaśūnyatayā manasikāraśūnyatā veditavyā, vijñānaviviktatayā manasikāravi viktatā veditavyā, vijñānānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā.

cakṣurasattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, cakṣurabhāvatayā manasikārābhāvatā veditavyā, cakṣurasvabhāvatayā manasikārāsvabhāvatā veditavyā, cakṣuḥśūnyatayā manasikāraśūnyatā veditavyā, cakṣurviviktatayā manasikāraviviktatā veditavyā, cakṣuranabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

śrotrāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, śrotrābhāvatayā manasikārābhāvatā veditavyā, śrotrāsvabhāvatayā manasikārāsvabhāvatā veditavyā, śrotraśūnyatayā manasikāraśūnyatā veditavyā, śrotraviviktatayā manasikāraviviktatā veditavyā, śrotrānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

ghrāṇāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, (ŚsP II-2 95) ghrāṇābhāvatayā manasikārābhāvatā veditavyā, ghrāṇāsvabhāvatayā manasikārāsvabhāvatā veditavyā, ghrāṇaśūnyatayā manasikāraśūnyatā veditavyā, ghrāṇaviviktatayā manasikāraviviktatā veditavyā, ghrāṇānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

jihvāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, jihvābhāvatayā manasikārābhāvatā veditavyā, jihvāsvabhāvatayā manasikārāsvabhāvatā veditavyā, jihvāśūnyatayā manasikāraśūnyatā veditavyā, jihvāviviktatayā manasikāraviviktatā veditavyā, jihvānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

kāyāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, kāyābhāvatayā manasikārābhāvatā veditavyā, kāyāsvabhāvatayā manasikārāsvabhāvatā veditavyā, kāyaśūnyatayā manasikāraśūnyatā veditavyā, kāyaviviktatayā manasikāraviviktatā veditavyā, kāyānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

manosattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, manobhāvatayā manasikārābhāvatā veditavyā, mano'svabhāvatayā manasikārāsvabhāvatā veditavyā, manaḥśūnyatayā manasikāraśūnyatā veditavyā, mano'viviktatayā manasikāraviviktatā veditavyā, mano'nabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā.

rūpāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, rūpābhāvanatayā manasikārābhāvanatā veditavyā, rūpāsvabhāvatayā manasikārāsvabhāvatā veditavyā, rūpaśūnyatayā manasikāraśūnyatā veditavyā, rūpaviviktatayā manasikāraviviktatā veditavyā, rūpānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

śabdāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, śabdābhāvatayā manasikārābhāvatā veditavyā, śabdāsvabhāvatayā manasikārāsvabhāvatā veditavyā, śabdaśūnyatayā manasikāraśūnyatā veditavyā, śabdaviviktatayā manasikāraviviktatā veditavyā, śabdānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

gandhāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, gandhābhāvatayā manasikārābhāvatā veditavyā, gandhāsvabhāvatayā manasikārāsvabhāvatā veditavyā, gandhaśūnyatayā manasikāraśūnyatā veditavyā, gandhaviviktatayā manasikāraviviktatā veditavyā, gandhānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā.

(ŚsP II-2 96)
rasasattayayuṣmañ chāradvatīputra manasikarasatta veditavya, rasābhāvatayā manasikārābhāvatā veditavyā, rasāsvabhāvatayā manasikārāsvabhāvatā veditavyā, rasaśūnyatayā manasikāraśūnyatā veditavyā, rasaviviktatayā manasikāraviviktatā veditavyā, rasānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

sparśāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, sparśābhāvatayā manasikārābhāvatā veditavyā, sparśāsvabhāvatayā manasikārāsvabhāvatā veditavyā, sparśaśūnyatayā manasikāraśūnyatā veditavyā, sparśaviviktatayā manasikāraviviktatā veditavyā, sparśānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

dharmāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, dharmābhāvatayā manasikārābhāvatā veditavyā, dharmāsvabhāvatayā manasikārāsvabhāvatā veditavyā, dharmaśūnyatayā manasikāraśūnyatā veditavyā, dharmaviviktatayā manasikāraviviktatā veditavyā, dharmānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā.

cakṣurvijñānāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, cakṣurvijñānābhāvatayā manasikārābhāvatā veditavyā, cakṣurvijñānāsvabhāvatayā manasikārāsvabhāvatā veditavyā, cakṣurvijñāna śūnyatayā manasikāraśūnyatā veditavyā, cakṣurvijñānaviviktatayā manasikāraviviktatā veditavyā, cakṣurvijñānānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

śrotravijñānāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, śrotravijñānābhāvatayā manasikārābhāvatā veditavyā, śrotravijñānāsvabhāvatayā manasikārāsvabhāvatā veditavyā, śrotravijñāna śūnyatayā manasikāraśūnyatā veditavyā, śrotravijñānaviviktatayā manasikāraviviktatā veditavyā, śrotravijñānānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

ghrāṇavijñānāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, ghrāṇavijñānābhāvatayā manasikārābhāvatā veditavyā, ghrāṇavijñānāsvabhāvatayā manasikārāsvabhāvatā veditavyā, ghrāṇavijñāna śūnyatayā manasikāraśūnyatā veditavyā, ghrāṇavijñānaviviktatayā manasikāraviviktatā veditavyā, ghrāṇavijñānānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

jihvāvijñānāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, (ŚsP II-2 97) jihvāvijñānābhāvatayā manasikārābhāvatā veditavyā, jihvāvijñānāsvabhāvatayā manasikārāsvabhāvatā veditavyā, jihvāvijñānaśūnyatayā manasikāraśūnyatā veditavyā, jihvāvijñānaviviktatayā manasikāraviviktatā veditavyā, jihvāvijñānānabhisaṃbodhanatayā manasikārānabhisaṃbodhariatā veditavyā,

kāyavijñānāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, kāyavijñānābhāvatayā manasikārābhāvatā veditavyā, kāyavijñānāsvabhāvatayā manasikārāsvabhāvatā veditavyā, kāyavijñānaśūnyatayā manasikāraśūnyatā veditavyā, kāyavijñānaviviktatayā manasikāraviviktatā veditavyā, kāyavijñānānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

manovijñānāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, manovijñānābhāvatayā manasikārābhāvatā veditavyā, manovijñānāsvabhāvatayā manasikārāsvabhāvatā veditavyā, manovijñānaśūnyatayā manasikāraśūnyatā veditavyā, manovijñānaviviktatayā manasikāraviviktatā veditavyā, manovijñānānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā.

cakṣuḥsaṃsparśāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, cakṣuḥsaṃsparśābhāvatayā manasikārābhāvatā veditavyā, cakṣuḥsaṃsparśāsvabhāvatayā manasikārāsvabhāvatā veditavyā, cakṣuḥsaṃsparśaśūnyatayā manasikāraśūnyatā veditavyā, cakṣuḥsaṃsparśa viviktatayā manasikāraviviktatā veditavyā, cakṣuḥsaṃsparśānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

śrotrasaṃsparśāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, śrotrasaṃsparśābhāvatayā manasikārābhāvatā veditavyā, śrotrasaṃsparśāsvabhāvatayā manasikārāsvabhāvatā veditavyā, śrotrasaṃsparśa śūnyatayā manasikāraśūnyatā veditavyā, śrotrasaṃsparśaviviktatayā manasikāraviviktatā veditavyā, śrotrasaṃsparśānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

ghrāṇasaṃsparśāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, ghrāṇasaṃsparśābhāvatayā manasikārābhāvatā veditavyā, ghrāṇasaṃsparśāsvabhāvatayā manasikārāsvabhāvatā veditavyā, ghrāṇasaṃsparśaśūnyatayā manasikāraśūnyatā veditavyā, ghrāṇasaṃsparśaviviktatayā manasikāraviviktatā veditavyā, ghrāṇasaṃsparśānabhisaṃbodhanatayā (ŚsP II-2 98) manasikārānabhisaṃbodhanatā veditavyā,

jihvāsaṃsparśāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, jihvāsaṃsparśābhāvatayā manasikārābhāvatā veditavyā, jihvāsaṃsparśāsvabhāvatayā manasikārāsvabhāvatā veditavyā, jihvāsaṃsparśaśūnyatayā manasikāraśūnyatā veditavyā, jihvāsaṃsparśaviviktatayā manasikāraviviktatā veditavyā, jihvāsaṃsparśānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

kāyasaṃsparśāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, kāyasaṃsparśābhāvatayā manasikārābhāvatā veditavyā, kāyasaṃsparśāsvabhāvatayā manasikārāsvabhāvatā veditavyā, kāyasaṃsparśaśūnyatayā manasikāraśūnyatā veditavyā, kāyasaṃsparśaviviktatayā manasikāraviviktatā veditavyā, kāyasaṃsparśānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

manaḥsaṃsparśāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, manaḥsaṃsparśābhāvatayā manasikārābhāvatā veditavyā, manaḥsaṃsparśāsvabhāvatayā manasikārāsvabhāvatā veditavyā, manaḥsaṃsparśaśūnyatayā manasikāraśūnyatā veditavyā, manaḥsaṃsparśaviviktatayā manasikāraviviktatā veditavyā, manaḥsaṃsparśānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā.

cakṣuḥsaṃsparśapratyayavedanāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, cakṣuḥsaṃsparśapratyayavedanābhāvatayā manasikārābhāvatā veditavyā, cakṣuḥsaṃsparśapratyayavedanāsvabhāvatayā manasikārāsvabhāvatā veditavyā, cakṣuḥsaṃsparśapratyayavedanāśūnyatayā manasikāraśūnyatā veditavyā, cakṣuḥsaṃsparśapratyayavedanāviviktatayā manasikāraviviktatā veditavyā, cakṣuḥsaṃsparśapratyayavedanānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

śrotrasaṃsparśapratyayavedanāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, śrotrasaṃsparśapratyayavedanābhāvatayā manasikārābhāvatā veditavyā, śrotrasaṃsparśapratyayavedanāsvabhāvatayā manasikārāsvabhāvatā veditavyā, śrotrasaṃsparśapratyayavedanāśūnyatayā manasikāraśūnyatā veditavyā, śrotrasaṃsparśapratyayavedanāviviktatayā manasikāraviviktatā veditavyā, śrotrasaṃsparśapratyayavedanānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

ghrāṇasaṃsparśapratyayavedanāsattayāyuṣmañ chāradvatīputra (ŚsP II-2 99) manasikārāsattā veditavyā, ghrāṇasaṃsparśapratyayavedanābhāvatayā manasikārābhāvatā veditavyā, ghrāṇasaṃsparśapratyayavedanāsvabhāvatayā manasikārāsvabhāvatā veditavyā, ghrāṇasaṃsparśapratyayavedanāśūnyatayā manasikāraśūnyatā veditavyā, ghrāṇasaṃsparśapratyayavedanāviviktatayā manasikāraviviktatā veditavyā, ghrāṇasaṃsparśapratyayavedanānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

jihvāsaṃsparśapratyayavedanāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, jihvāsaṃsparśapratyayavedanābhāvatayā manasikārābhāvatā veditavyā, jihvāsaṃsparśapratyayavedanāsvabhāvatayā manasikārāsvabhāvatā veditavyā, jihvāsaṃsparśapratyayavedanāśūnyatayā manasikāraśūnyatā veditavyā, jihvāsaṃsparśapratyayavedanāviviktatayā manasikāraviviktatā veditavyā, jihvāsaṃsparśapratyayavedanānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

kāyasaṃsparśapratyayavedanāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, kāyasaṃsparśapratyayavedanābhāvatayā manasikārābhāvatā veditavyā, kāyasaṃsparśapratyayavedanāsvabhāvatayā manasikārāsvabhāvatā veditavyā, kāyasaṃsparśapratyayavedanāśūnyatayā manasikāraśūnyatā veditavyā, kāyasaṃsparśapratyayavedanāviviktatayā manasikāraviviktatā veditavyā, kāyasaṃsparśapratyayavedanānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

manaḥsaṃsparśapratyayavedanāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, manaḥsaṃsparśapratyayavedanābhāvatayā manasikārābhāvatā veditavyā, manaḥsaṃsparśapratyayavedanāsvabhāvatayā manasikārāsvabhāvatā veditavyā, manaḥsaṃsparśapratyayavedanāśūnyatayā manasikāraśūnyatā veditavyā, manaḥsaṃsparśapratyayavedanāviviktatayā manasikāraviviktatā veditavyā, manaḥsaṃsparśapratyayavedanānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā.

pṛthivīdhātvasattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, pṛthivīdhātvabhāvatayā manasikārābhāvatā veditavyā, pṛthivīdhātvasvabhāvatayā manasikārāsvabhāvatā veditavyā, pṛthivīdhātuśūnyatayā manasikāraśūnyatā veditavyā, pṛthivīdhātuviviktatayā manasikāraviviktatā veditavyā, pṛthivīdhātvanabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

abdhātvasattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, (ŚsP II-2 100) abdhātvabhāvatayā manasikārābhāvatā veditavyā, abdhātvasvabhāvatayā manasikārāsvabhāvatā veditavyā, abdhātuśūnyatayā manasikāraśūnyatā veditavyā, abdhātuviviktatayā manasikāraviviktatā veditavyā, abdhātv anabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

tejodhātvasattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, tejodhātvabhāvatayā manasikārābhāvatā veditavyā, tejodhātvasvabhāvatayā manasikārāsvabhāvatā veditavyā, tejodhātuśūnyatayā manasikāraśūnyatā veditavyā, tejodhātuviviktatayā manasikāraviviktatā veditavyā, tejodhātvanabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

vāyudhātvasattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, vāyudhātvabhāvatayā manasikārābhāvatā veditavyā, vāyudhātvasvabhāvatayā manasikārāsvabhāvatā veditavyā, vāyudhātuśūnyatayā manasikāraśūnyatā veditavyā, vāyudhātuviviktatayā manasikāraviviktatā veditavyā, vāyudhātvanabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

ākāśadhātvasattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, ākāśadhātvabhāvatayā manasikārābhāvatā veditavyā, ākāśadhātv asvabhāvatayā manasikārāsvabhāvatā veditavyā, ākāśadhātuśūnyatayā manasikāraśūnyatā veditavyā, ākāśadhātuviviktatayā manasikāraviviktatā veditavyā, ākāśadhātvanabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

vijñānadhātvasattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, vijñānadhātvabhāvatayā manasikārābhāvatā veditavyā, vijñānadhātvasvabhāvatayā manasikārāsvabhāvatā veditavyā, vijñānadhātuśūnyatayā manasikāraśūnyatā veditavyā, vijñānadhātuviviktatayā manasikāraviviktatā veditavyā, vijñānadhātvanabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā.

avidyāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, avidyābhāvatayā manasikārābhāvatā veditavyā, avidyāsvabhāvatayā manasikārāsvabhāvatā veditavyā, avidyāśūnyatayā manasikāraśūnyatā veditavyā, avidyāviviktatayā manasikāraviviktatā veditavyā, avidyānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

saṃskārāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, saṃskārābhāvatayā manasikārābhāvatā veditavyā, saṃskārāsvabhāvatayā (ŚsP II-2 101) manasikārāsvabhāvatā veditavyā, saṃskāraśūnyatayā manasikāraśūnyatā veditavyā, saṃskāraviviktatayā manasikāraviviktatā veditavyā, saṃskārānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

vijñānāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, vijñānābhāvatayā manasikārābhāvatā veditavyā, vijñānāsvabhāvatayā manasikārāsvabhāvatā veditavyā, vijñānaśūnyatayā manasikāraśūnyatā veditavyā, vijñānaviviktatayā manasikāraviviktatā veditavyā, vijñānānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

nāmarūpāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, nāmarūpābhāvatayā manasikārābhāvatā veditavyā, nāmarūpāsvabhāvatayā manasikārāsvabhāvatā veditavyā, nāmarūpaśūnyatayā manasikāraśūnyatā veditavyā, nāmarūpaviviktatayā manasikāraviviktatā veditavyā, nāmarūpānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

ṣaḍāyatanāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, ṣaḍāyatanābhāvatayā manasikārābhāvatā veditavyā, ṣaḍāyatanāsvabhāvatayā manasikārāsvabhāvatā veditavyā, ṣaḍāyatanaśūnyatayā manasikāraśūnyatā veditavyā, ṣaḍāyatanaviviktatayā manasikāraviviktatā veditavyā, ṣaḍāyatanānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

sparśāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, sparśābhāvatayā manasikārābhāvatā veditavyā, sparśāsvabhāvatayā manasikārāsvabhāvatā veditavyā, sparśaśūnyatayā manasikāraśūnyatā veditavyā, sparśaviviktatayā manasikāraviviktatā veditavyā, sparśānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

vedanāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, vedanābhāvatayā manasikārābhāvatā veditavyā, vedanāsvabhāvatayā manasikārāsvabhāvatā veditavyā, vedanāśūnyatayā manasikāraśūnyatā veditavyā, vedanāviviktatayā manasikāraviviktatā veditavyā, vedanānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

tṛṣṇāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, tṛṣṇābhāvatayā manasikārābhāvatā veditavyā, tṛṣṇāsvabhāvatayā manasikārāsvabhāvatā veditavyā, tṛṣṇāśūnyatayā manasikāraśūnyatā veditavyā, tṛṣṇāviviktatayā manasikāraviviktatā veditavyā, tṛṣṇānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

upādānāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, (ŚsP II-2 102) upādānābhāvatayā manasikārābhāvatā veditavyā, upādānāsvabhāvatayā manasikārāsvabhāvatā veditavyā, upādānaśūnyatayā manasikāraśūnyatā veditavyā, upādānaviviktatayā manasikāraviviktatā veditavyā, upādānānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

bhavāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, bhavābhāvatayā manasikārābhāvatā veditavyā, bhavāsvabhāvatayā manasikārāsvabhāvatā veditavyā, bhavaśūnyatayā manasikāraśūnyatā veditavyā, bhavaviviktatayā manasikāraviviktatā veditavyā, bhavānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

jātyasattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, jātyabhāvatayā manasikārābhāvatā veditavyā, jātyasvabhāvatayā manasikārāsvabhāvatā veditavyā, jātiśūnyatayā manasikāraśūnyatā veditavyā, jātiviviktatayā manasikāraviviktatā veditavyā, jātyanabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

jarāmaraṇāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, jarāmaraṇābhāvatayā manasikārābhāvatā veditavyā, jarāmaraṇāsvabhāvatayā manasikārāsvabhāvatā veditavyā, jarāmaraṇaśūnyatayā manasikāraśūnyatā veditavyā, jarāmaraṇaviviktatayā manasikāraviviktatā veditavyā, jarāmaraṇānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā.

dānapāramitāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, dānapāramitābhāvatayā manasikārābhāvatā veditavyā, dānapāramitāsvabhāvatayā manasikārāsvabhāvatā veditavyā, dānapāramitā śūnyatayā manasikāraśūnyatā veditavyā, dānapāramitāviviktatayā manasikāraviviktatā veditavyā, dānapāramitānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

śīlapāramitāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, śīlapāramitābhāvatayā manasikārābhāvatā veditavyā, śīlapāramitāsvabhāvatayā manasikārāsvabhāvatā veditavyā, śīlapāramitāśūnyatayā manasikāraśūnyatā veditavyā, śīlapāramitāviviktatayā manasikāraviviktatā veditavyā, śīlapāramitānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

kṣāntipāramitā sattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, kṣāntipāramitābhāvatayā manasikārābhāvatā veditavyā, kṣāntipāramitāsvabhāvatayā manasikārāsvabhāvatā veditavyā, kṣāntipāramitāśūnyatayā (ŚsP II-2 103) manasikāraśūnyatā veditavyā, kṣāntipāramitāviviktatayā manasikāraviviktatā veditavyā, kṣāntipāramitānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

vīryapāramitāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, vīryapāramitābhāvatayā manasikārābhāvatā veditavyā, vīryapāramitāsvabhāvatayā manasikārāsvabhāvatā veditavyā, vīryapāramitā śūnyatayā manasikāraśūnyatā veditavyā, vīryapāramitāviviktatayā manasikāraviviktatā veditavyā, vīryapāramitānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

dhyānapāramitāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, dhyānapāramitābhāvatayā manasikārābhāvatā veditavyā, dhyānapāramitāsvabhāvatayā manasikārāsvabhāvatā veditavyā, dhyānpāramitā śūnyatayā manasikāraśūnyatā veditavyā, dhyānapāramitāviviktatayā manasikāraviviktatā veditavyā, dhyānapāramitānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

prajñāpāramitāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, prajñāpāramitābhāvatayā manasikārābhāvatā veditavyā, prajñāpāramitāsvabhāvatayā manasikārāsvabhāvatā veditavyā, prajñāpāramitā śūnyatayā manasikāraśūnyatā veditavyā, prajñāpāramitāviviktatayā manasikāraviviktatā veditavyā, prajñāpāramitānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā.

adhyātmaśūnyatāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, adhyātmaśūnyatābhāvatayā manasikārābhāvatā veditavyā, adhyātmaśūnyatāsvabhāvatayā manasikārāsvabhāvatā veditavyā, adhyātmaśūnyatāśūnyatayā manasikāraśūnyatā veditavyā, adhyātmaśūnyatā viviktatayā manasikāraviviktatā veditavyā, adhyātmaśūnyatānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

bahirdhāśūnyatāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, bahirdhāśūnyatābhāvatayā manasikārābhāvatā veditavyā, bahirdhāśūnyatāsvabhāvatayā manasikārāsvabhāvatā veditavyā, bahirdhāśūnyatāśūnyatayā manasikāraśūnyatā veditavyā, bahirdhāśūnyatā viviktatayā manasikāraviviktatā veditavyā, bahirdhāśūnyatānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

adhyātmabahirdhāśūnyatāsattayāyuṣmañ chāradvatīputra manasikārāsattā (ŚsP II-2 104) veditavyā, adhyātmabahirdhāśūnyatābhāvatayā manasikārābhāvatā veditavyā, adhyātmabahirdhāśūnyatāsvabhāvatayā manasikārāsvabhāvatā veditavyā, adhyātmabahirdhāśūnyatāśūnyatayā manasikāraśūnyatā veditavyā, adhyātmabahirdhāśūnyatāviviktatayā manasikāraviviktatā veditavyā, adhyātmabahirdhāśūnyatānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

śūnyatāśūnyatāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, śūnyatāśūnyatābhāvatayā manasikārābhāvatā veditavyā, śūnyatāśūnyatāsvabhāvatayā manasikārāsvabhāvatā veditavyā, śūnyatāśūnyatāśūnyatayā manasikāraśūnyatā veditavyā, śūnyatāśūnyatāviviktatayā manasikāraviviktatā veditavyā, śūnyatāśūnyatānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

mahāśūnyatāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, mahāśūnyatābhāvatayā manasikārābhāvatā veditavyā, mahāśūnyatāsvabhāvatayā manasikārāsvabhāvatā veditavyā, mahāśūnyatāśūnyatayā manasikāraśūnyatā veditavyā, mahāśūnyatāviviktatayā manasikāraviviktatā veditavyā, mahāśūnyatānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

paramārthaśūnyatāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, paramārthaśūnyatābhāvatayā manasikārābhāvatā veditavyā, paramārthaśūnyatāsvabhāvatayā manasikārāsvabhāvatā veditavyā, paramārthaśūnyatāśūnyatayā manasikāraśūnyatā veditavyā, paramārthaśūnyatāviviktatayā manasikāraviviktatā veditavyā, paramārthaśūnyatānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

saṃskṛtaśūnyatāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, saṃskṛtaśūnyatābhāvatayā manasikārābhāvatā veditavyā, saṃskṛtaśūnyatāsvabhāvatayā manasikārāsvabhāvatā veditavyā, saṃskṛtaśūnyatāśūnyatayā manasikāraśūnyatā veditavyā, saṃskṛtaśūnyatāviviktatayā manasikāraviviktatā veditavyā, saṃskṛtaśūnyatānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

asaṃskṛtaśūnyatāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, asaṃskṛtaśūnyatābhāvatayā manasikārābhāvatā veditavyā, asaṃskṛtaśūnyatāsvabhāvatayā manasikārāsvabhāvatā veditavyā, asaṃskṛtaśūnyatāśūnyatayā manasikāraśūnyatā veditavyā, asaṃskṛtaśūnyatāviviktatayā (ŚsP II-2 105) manasikāraviviktatā veditavyā, asaṃskṛtaśūnyatānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

atyantaśūnyatāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, atyantaśūnyatābhāvatayā manasikārābhāvatā veditavyā, atyantaśūnyatāsvabhāvatayā manasikārāsvabhāvatā veditavyā, atyantaśūnyatāśūnyatayā manasikāraśūnyatā veditavyā, atyantaśūnyatāviviktatayā manasikāraviviktatā veditavyā, atyantaśūnyatānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

anavarāgraśūnyatāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, anavarāgraśūnyatābhāvatayā manasikārābhāvatā veditavyā, anavarāgraśūnyatāsvabhāvatayā manasikārāsvabhāvatā veditavyā, anavarāgraśūnyatāśūnyatayā manasikāraśūnyatā veditavyā, anavarāgraśūnyatāviviktatayā manasikāraviviktatā veditavyā, anavarāgraśūnyatānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

anavakāraśūnyatāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, anavakāraśūnyatābhāvatayā manasikārābhāvatā veditavyā, anavakāraśūnyatāsvabhāvatayā manasikārāsvabhāvatā veditavyā, anavakāraśūnyatāśūnyatayā manasikāraśūnyatā veditavyā, anavakāraśūnyatāviviktatayā manasikāraviviktatā veditavyā, anavakāraśūnyatānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

prakṛtiśūnyatāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, prakṛtiśūnyatābhāvatayā manasikārābhāvatā veditavyā, prakṛtiśūnyatāsvabhāvatayā manasikārāsvabhāvatā veditavyā, prakṛtiśūnyatāśūnyatayā manasikāraśūnyatā veditavyā, prakṛtiśūnyatāviviktatayā manasikāraviviktatā veditavyā, prakṛtiśūnyatānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

sarvadharmaśūnyatāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, sarvadharmaśūnyatābhāvatayā manasikārābhāvatā veditavyā, sarvadharmaśūnyatāsvabhāvatayā manasikārāsvabhāvatā veditavyā, sarvadharmaśūnyatāśūnyatayā manasikāraśūnyatā veditavyā, sarvadharmaśūnyatāviviktatayā manasikāraviviktatā veditavyā, sarvadharmaśūnyatānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

svalakṣaṇaśūnyatāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, svalakṣaṇaśūnyatābhāvatayā manasikārābhāvatā veditavyā, (ŚsP II-2 106) svalakṣaṇaśūnyatāsvabhāvatayā manasikārāsvabhāvatā veditavyā, svalakṣaṇaśūnyatāśūnyatayā manasikāraśūnyatā veditavyā, svalakṣaṇaśūnyatāviviktatayā manasikāraviviktatā veditavyā, svalakṣaṇaśūnyatānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

anupalambhaśūnyatāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, anupalambhaśūnyatābhāvatayā manasikārābhāvatā veditavyā, anupalambhaśūnyatāsvabhāvatayā manasikārāsvabhāvatā veditavyā, anupalambhaśūnyatāśūnyatayā manasikāraśūnyatā veditavyā, anupalambhaśūnyatāviviktatayā manasikāraviviktatā veditavyā, anupalambhaśūnyatānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

abhāvaśūnyatāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, abhāvaśūnyatābhāvatayā manasikārābhāvatā veditavyā, abhāvaśūnyatāsvabhāvatayā manasikārāsvabhāvatā veditavyā, abhāvaśūnyatāśūnyatayā manasikāraśūnyatā veditavyā, abhāvaśūnyatāviviktatayā manasikāraviviktatā veditavyā, abhāvaśūnyatānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

svabhāvaśūnyatāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, svabhāvaśūnyatābhāvatayā manasikārābhāvatā veditavyā, svabhāvaśūnyatāsvabhāvatayā manasikārāsvabhāvatā veditavyā, svabhāvaśūnyatāśūnyatayā manasikāraśūnyatā veditavyā, svabhāvaśūnyatāviviktatayā manasikāraviviktatā veditavyā, svabhāvaśūnyatānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

abhāvasvabhāvaśūnyatāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, abhāvasvabhāvaśūnyatābhāvatayā manasikārābhāvatā veditavyā, abhāvasvabhāvaśūnyatāsvabhāvatayā manasikārāsvabhāvatā veditavyā, abhāvasvabhāvaśūnyatāśūnyatayā manasikāraśūnyatā veditavyā, abhāvasvabhāvaśūnyatāviviktatayā manasikāraviviktatā veditavyā, abhāvasvabhāvaśūnyatānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā.

smṛtyupasthānāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, smṛtyupasthānābhāvatayā manasikārābhāvatā veditavyā, smṛtyupasthānāsvabhāvatayā manasikārāsvabhāvatā veditavyā, smṛtyupasthānaśūnyatayā manasikāraśūnyatā veditavyā, smṛtyupasthānaviviktatayā (ŚsP II-2 107) manasikāraviviktatā veditavyā, smṛtyupasthānānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

samyakprahāṇāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, samyakprahāṇābhāvatayā manasikārābhāvatā veditavyā, samyakprahāṇāsvabhāvatayā manasikārāsvabhāvatā veditavyā, samyakprahāṇaśūnyatayā manasikāraśūnyatā veditavyā, samyakprahāṇaviviktatayā manasikāraviviktatā veditavyā, samyakprahāṇānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā.

ṛddhipādāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, ṛddhipādābhāvatayā manasikārābhāvatā veditavyā, ṛddhipādāsvabhāvatayā manasikārāsvabhāvatā veditavyā, ṛddhipādaśūnyatayā manasikāraśūnyatā veditavyā, ṛddhipādaviviktatayā manasikāraviviktatā veditavyā, ṛddhipādānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā.

indriyāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, indriyābhāvatayā manasikārābhāvatā veditavyā, indriyāsvabhāvatayā manasikārāsvabhāvatā veditavyā, indriyaśūnyatayā manasikāraśūnyatā veditavyā, indriyaviviktatayā manasikāraviviktatā veditavyā, indriyānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā.

balāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, balābhāvatayā manasikārābhāvatā veditavyā, balāsvabhāvatayā manasikārāsvabhāvatā veditavyā, balaśūnyatayā manasikāraśūnyatā veditavyā, balaviviktatayā manasikāraviviktatā veditavyā, balānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā.

bodhyaṅgāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, bodhyaṅgābhāvatayā manasikārābhāvatā veditavyā, bodhyaṅgāsvabhāvatayā manasikārāsvabhāvatā veditavyā, bodhyaṅgaśūnyatayā manasikāraśūnyatā veditavyā, bodhyaṅgaviviktatayā manasikāraviviktatā veditavyā, bodhyaṅgānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā.

āryāṣṭāṅgamārgāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, āryāṣṭāṅgamārgābhāvatayā manasikārābhāvatā veditavyā, āryāṣṭāṅgamārgāsvabhāvatayā manasikārāsvabhāvatā veditavyā, āryāṣṭāṅgamārgaśūnyatayā manasikāraśūnyatā veditavyā, āryāṣṭāṅgamārgaviviktatayā manasikāraviviktatā veditavyā, āryāṣṭāṅgamārgānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

(ŚsP II-2 108)
āryasatyāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, āryasatyābhāvatayā manasikārābhāvatā veditavyā, āryasatyāsvabhāvatayā manasikārāsvabhāvatā veditavyā, āryasatyaśūnyatayā manasikāraśūnyatā veditavyā, āryasatyaviviktatayā manasikāraviviktatā veditavyā, āryasatyānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

dhyānāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, dhyānābhāvatayā manasikārābhāvatā veditavyā, dhyānāsvabhāvatayā manasikārāsvabhāvatā veditavyā, dhyānaśūnyatayā manasikāraśūnyatā veditavyā, dhyānaviviktatayā manasikāraviviktatā veditavyā, dhyānānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

apramāṇāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, apramāṇābhāvatayā manasikārābhāvatā veditavyā, apramāṇāsvabhāvatayā manasikārāsvabhāvatā veditavyā, apramāṇaśūnyatayā manasikāraśūnyatā veditavyā, apramāṇaviviktatayā manasikāraviviktatā veditavyā, apramāṇānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā.

ārūpyasamāpattyasattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, ārūpyasamāpattyabhāvatayā manasikārābhāvatā veditavyā, ārūpyasamāpattyasvabhāvatayā manasikārāsvabhāvatā veditavyā, ārūpyasamāpattiśūnyatayā manasikāraśūnyatā veditavyā, ārūpyasamāpattiviviktatayā manasikāraviviktatā veditavyā, ārūpyasamāpattyanabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā.

vimokṣāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, vimokṣābhāvatayā manasikārābhāvatā veditavyā, vimokṣāsvabhāvatayā manasikārāsvabhāvatā veditavyā, vimokṣaśūnyatayā manasikāraśūnyatā veditavyā, vimokṣaviviktatayā manasikāraviviktatā veditavyā, vimokṣānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā.

anupūrvavihārasamāpattyasattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, anupūrvavihārasamāpattyabhāvatayā manasikārābhāvatā veditavyā, anupūrvavihārasamāpattyasvabhāvatayā manasikārāsvabhāvatā veditavyā, anupūrvavihārasamāpattiśūnyatayā manasikāraśūnyatā veditavyā, anupūrvavihārasamāpattiviviktatayā manasikāraviviktatā veditavyā, anupūrvavihārasamāpattyanabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā.

śūnyatāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, (ŚsP II-2 109) śūnyatābhāvatayā manasikārābhāvatā veditavyā, śūnyatāsvabhāvatayā manasikārāsvabhāvatā veditavyā, śūnyatāśūnyatayā manasikāraśūnyatā veditavyā, śūnyatāviviktatayā manasikāraviviktatā veditavyā, śūnyatānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā.

ānimittāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, ānimittābhāvatayā manasikārābhāvatā veditavyā, ānimittāsvabhāvatayā manasikārāsvabhāvatā veditavyā, ānimittaśūnyatayā manasikāraśūnyatā veditavyā, ānimittaviviktatayā manasikāraviviktatā veditavyā, ānimittānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

apraṇihitāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, apraṇihitābhāvatayā manasikārābhāvatā veditavyā, apraṇihitāsvabhāvatayā manasikārāsvabhāvatā veditavyā, apraṇihitaśūnyatayā manasikāraśūnyatā veditavyā, apraṇihitaviviktatayā manasikāraviviktatā veditavyā, apraṇihitānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

abhijñāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, abhijñābhāvatayā manasikārābhāvatā veditavyā, abhijñāsvabhāvatayā manasikārāsvabhāvatā veditavyā, abhijñāśūnyatayā manasikāraśūnyatā veditavyā, abhijñāviviktatayā manasikāraviviktatā veditavyā, abhijñānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

samādhyasattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, samādhyabhāvatayā manasikārābhāvatā veditavyā, samādhyasvabhāvatayā manasikārāsvabhāvatā veditavyā, samādhiśūnyatayā manasikāraśūnyatā veditavyā, samādhiviviktatayā manasikāraviviktatā veditavyā, samādhyanabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

dhāraṇīmukhāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, dhāraṇīmukhābhāvatayā manasikārābhāvatā veditavyā, dhāraṇīmukhāsvabhāvatayā manasikārāsvabhāvatā veditavyā, dhāraṇīmukhaśūnyatayā manasikāraśūnyatā veditavyā, dhāraṇīmukhaviviktatayā manasikāraviviktatā veditavyā, dhāraṇīmukhānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

tathāgatabalāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, tathāgatabalābhāvatayā manasikārābhāvatā veditavyā, tathāgatabalāsvabhāvatayā manasikārāsvabhāvatā veditavyā, tathāgatabalaśūnyatayā manasikāraśūnyatā veditavyā, tathāgatabalaviviktatayā manasikāraviviktatā (ŚsP II-2 110) veditavyā, tathāgatabalānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

vaiśāradyāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, vaiśāradyābhāvatayā manasikārābhāvatā veditavyā, vaiśāradyāsvabhāvatayā manasikārāsvabhāvatā veditavyā, vaiśāradyaśūnyatayā manasikāraśūnyatā veditavyā, vaiśāradyaviviktatayā manasikāraviviktatā veditavyā, vaiśāradyānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

pratisaṃvidasattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, pratisaṃvidabhāvatayā manasikārābhāvatā veditavyā, pratisaṃvidasvabhāvatayā manasikārāsvabhāvatā veditavyā, pratisaṃvidśūnyatayā manasikāraśūnyatā veditavyā, pratisaṃvidviviktatayā manasikāraviviktatā veditavyā, pratisaṃvidanabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

mahāmaitryasattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, mahāmaitryabhāvatayā manasikārābhāvatā veditavyā, mahāmaitryasvabhāvatayā manasikārāsvabhāvatā veditavyā, mahāmaitrīśūnyatayā manasikāraśūnyatā veditavyā, mahāmaitrīviviktatayā manasikāraviviktatā veditavyā, mahāmaitryanabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

mahākaruṇāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, mahākaruṇābhāvatayā manasikārābhāvatā veditavyā, mahākaruṇā'svabhāvatayā manasikārāsvabhāvatā veditavyā, mahākaruṇāśūnyatayā manasikāraśūnyatā veditavyā, mahākaruṇāviviktatayā manasikāraviviktatā veditavyā, mahākaruṇānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

āveṇikabuddhadharmāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, āveṇikabuddhadharmābhāvatayā manasikārābhāvatā veditavyā, āveṇikabuddhadharmāsvabhāvatayā manasikārāsvabhāvatā veditavyā, āveṇikabuddhadharmaśūnyatayā manasikāraśūnyatā veditavyā, āveṇikabuddhadharmaviviktatayā manasikāraviviktatā veditavyā, āveṇikabuddhadharmānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

sarvajñatāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, sarvajñatābhāvatayā manasikārābhāvatā veditavyā, sarvajñatāsvabhāvatayā (ŚsP II-2 111) manasikārāsvabhāvatā veditavyā, sarvajñatāśūnyatayā manasikāraśūnyatā veditavyā, sarvajñatāviviktatayā manasikāraviviktatā veditavyā, sarvajñatānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

mārgākārajñatāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, mārgākārajñatābhāvatayā manasikārābhāvatā veditavyā, mārgākārajñatāsvabhāvatayā manasikārāsvabhāvatā veditavyā, mārgākārajñatāśūnyatayā manasikāraśūnyatā veditavyā, mārgākārajñatāviviktatayā manasikāraviviktatā veditavyā, mārgākārajñatānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā,

sarvākārajñatāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, sarvākārajñatābhāvatayā manasikārābhāvatā veditavyā, sarvākārajñatāsvabhāvatayā manasikārāsvabhāvatā veditavyā, sarvākārajñatāśūnyatayā manasikāraśūnyatā veditavyā, sarvākārajñatāviviktatayā manasikāraviviktatā veditavyā, sarvākārajñatānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā.

bodhyaṅgāsattayāyuṣmañ chāradvatīputra manasikārāsattā veditavyā, bodhyaṅgābhāvatyā manasikārābhāvatā veditavyā, bodhyaṅgāsvabhāvatayā manasikārāsvabhāvatā veditavyā, bodhyaṅgaśūnyatayā manasikāraśūnyatā veditavyā, bodhyaṅgaviviktatayā manasikāraviviktatā veditavyā, bodhyaṅgānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā.

anenāyuṣmañ chāradvatīputra paryāyeṇa bodhisattvo mahāsattvo 'virahita eva tena manasikāreṇa veditavyaḥ, yad uta mahākaruṇāmanasikārena.

atha bhagavān āyuṣmate subhūtaye sādhukāram adāt: sādhu sādhu subhūte, evaṃ khalu subhūte bodhisattvebhyo mahāsattvebhyaḥ prajñāpāramitopadeṣṭavyā, yathā tvam upadiśasi yathāpi taṃ tathāgatasyānubhāvena evaṃ ca punar bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ, yathā tvam upadiśasi. asmin khalu punaḥ prajñāpāramitā parivartā.

āyuṣmatā subhūtinā bhāṣyamāne ayam trisāhasramahāsāhasro lokadhātuḥ ṣaḍ vikāram akaṃpat prākaṃpat saṃprākaṃpat, avedhat prāvedhat saṃprāvedhat, acarat prācarat saṃprācarat, akṣubhyat (ŚsP II-2 112) prākṣubhyat saṃprākṣubhyat, agarjat prāgarjat saṃprāgarjat, araṇat prāraṇat saṃprāraṇat, pūrvā dig avanamati sma, paścimā dig unnamati sma, pūrvā dig unnamati sma, paścimā dig avanamati sma, uttarā dig avanamati sma, dakṣiṇā dig unnamati sma, uttarā dig unnamati sma, dakṣiṇā dig avanamati sma, madhyeṣv avanamati sma, anteṣv unnamati sma, anteṣv avanamati sma, madhyeṣu unnamati sma.

atha bhagavāṃs tasyāṃ velāyāṃ smitaṃ prādur akārṣīt.

athāyuṣmāṃ subhūtir bhagavantam etad avocat: ko bhagavan hetuḥ kaḥ pratyayaḥ smitasyāviṣkaraṇe?

evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat: yathaivāhaṃ subhūte iha sahāyāṃ lokadhātau prajñāpāramitāṃ bhāṣe tathaiva pūrvasyāṃ diśy asaṃkhyeyeṣv aprameyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā imām eva prajñāpāramitāṃ bodhisattvānāṃ mahāsattvānāṃ bhāṣante,

yathaivāhaṃ subhūte iha sahāyāṃ lokadhātau prajñāpāramitāṃ bhāṣe tathaiva dakṣiṇasyāṃ diśy asaṃkhyeyeṣv aprameyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddho imām eva prajñāpāramitāṃ bodhisattvānāṃ mahāsattvānāṃ bhāṣante,

yathaivāhaṃ subhūte iha sahāyāṃ lokadhātau prajñāpāramitāṃ bhāṣe tathaiva paścimāyāṃ diśy asaṃkhyeyeṣv aprameyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā imām eva prajñāpāramitāṃ bodhisattvānāṃ mahāsattvānāṃ bhāṣante.

yathaivāhaṃ subhūte iha sahāyāṃ lokadhātau prajñāpāramitāṃ bhāṣe tathaivottarāyāṃ diśy asaṃkhyeyeṣv aprameyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā imām eva prajñāpāramitāṃ bodhisattvānāṃ mahāsattvānāṃ bhāṣante.

yathaivāhaṃ subhūte iha sahāyāṃ lokadhātau prajñāpāramitāṃ bhāṣe tathaivottarapūrvasyāṃ diśy asaṃkhyeyeṣv aprameyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā imām eva prajñāpāramitāṃ bodhisattvānāṃ mahāsattvānāṃ bhāṣante.

yathaivāhaṃ subhūte iha sahāyāṃ lokadhātau prajñāpāramitāṃ bhāṣe tathaiva pūrvadakṣiṇasyāṃ diśy asaṃkhyeyeṣv aprameyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā imām eva prajñāpāramitāṃ bodhisattvānāṃ (ŚsP II-2 113) mahāsattvānāṃ bhāṣante.

yathaivāhaṃ subhūte iha sahāyāṃ lokadhātau prajñāpāramitāṃ bhāṣe tathaiva dakṣiṇapaścimāyāṃ diśy asaṃkhyeyeṣv aprameyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā imām eva prajñāpāramitāṃ bodhisattvānāṃ mahāsattvānāṃ bhāṣante.

yathaivāhaṃ subhūte iha sahāyāṃ lokadhātau prajñāpāramitāṃ bhāṣe tathaiva paścimottarasyāṃ diśy asaṃkhyeyeṣv aprameyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā imām eva prajñāpāramitāṃ bodhisattvānāṃ mahāsattvānāṃ bhāṣante.

yathaivāhaṃ subhūte iha sahāyāṃ lokadhātau prajñāpāramitāṃ bhāṣe tathaivādhastād diśy asaṃkhyeyeṣv aprameyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā imām eva prajñāpāramitāṃ bodhisattvānāṃ mahāsattvānāṃ bhāṣante.

yathaivāhaṃ subhūte iha sahāyāṃ lokadhātau prajñāpāramitāṃ bhāṣe tathaivopariṣṭād diśy asaṃkhyeyeṣv aprameyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā imām eva prajñāpāramitāṃ bodhisattvānāṃ mahāsattvānāṃ bhāṣante.

yasmin khalu punaḥ subhūte prajñāpāramitānirdeśe bhāṣyamāṇe dvādaśānām ayutānāṃ devamāṇuṣyakānāṃ prajñāpāramitāyā anutpattikeṣu dharmeṣu kṣāntir utpannā, teṣām api samantād daśasu dikṣu lokadhātuṣu buddhānāṃ bhagavatāṃ prajñāpāramitāṃ bhāṣamāṇānām asaṃkhyeyānām aprameyānāṃ sattvānām anuttarāyāṃ samyaksaṃbodhau cittāny utpannāni.

śatasāhasryāḥ prajñāpāramitāyāḥ subhūtiparivartas trayodaśamaḥ


(ŚsP II-2 114)
atha khalu yāvantas trisāhasramahāsāhasre lokadhātau mahārājānas te sarve 'nekair devaputrakoṭīniyutaśatasāhasraiḥ sārdhaṃ tatraiva parṣadi saṃnipatitā abhūvan, yāvantas trisāhasramahāsāhasre lokadhātau śakrā devendrās te sarve 'nekair devaputrakoṭīniyutaśatasahasraiḥ sārdhaṃ tatraiva parṣadi saṃnipatitā abhūvan, yāvantas trisāhasramahāsāhasre lokadhātau suyāmā devaputrās te sarve 'nekair devaputrakoṭīniyutaśatasahasraiḥ sārdhaṃ tatraiva parṣadi saṃnipatitā abhūvan, yāvantas trisāhasramahāsāhasre lokadhātau saṃtuṣitā devaputrās te sarve 'nekair devaputrakoṭīniyutaśatasahasraiḥ sārdhaṃ tatraiva parṣadi saṃnipatitā abhūvan, yāvantas trisāhasramahāsāhasre lokadhātau nirmitā devaputrās te sarve 'nekair devaputrakoṭīniyutaśatasahasraiḥ sārdhaṃ tatraiva parṣadi saṃnipatitā abhūvan, yāvantas trisāhasramahāsāhasre lokadhātau vaśavartinā devaputrās te sarve 'nekair devaputrakoṭīniyutaśatasahasraiḥ sārdhaṃ tatraiva parṣadi saṃnipatitā abhūvan, yāvantas trisāhasramahāsāhasre lokadhātau mahābrahmāṇas te sarve 'nekair devaputrakoṭīniyutaśatasahasraiḥ sārdhaṃ tatraiva parṣadi saṃnipatitā abhūvan, yāvantas trisāhasramahāsāhasre lokadhātau ābhāsvarā devaputrās te sarve 'nekair devaputrakoṭīniyutaśatasahasraiḥ sārdhaṃ tatraiva parṣadi saṃnipatitā abhūvan, yāvantas trisāhasramahāsāhasre lokadhātau śubhakṛtsnā devaputrās te sarve 'nekair devaputrakoṭīniyutaśatasahasraiḥ sārdhaṃ tatraiva parṣadi saṃnipatitā abhūvan, yāvantas trisāhasramahāsāhasre lokadhātau bṛhatphalā devaputrās te sarve 'nekair devaputrakoṭīniyutaśatasahasraiḥ sārdhaṃ tatraiva parṣadi saṃnipatitā abhūvan, yāvantas trisāhasramahāsāhasre lokadhātau śuddhāvāsakāyikā devaputrās te sarve 'nekair devaputrakoṭīniyutaśatasahasraiḥ sārdhaṃ tatraiva parṣadi saṃnipatitā abhūvan, yāvantas trisāhasramahāsāhasre lokadhātau yaś ca teṣāṃ cāturmahārājakāyikānāṃ devāṇāṃ karmavipākajaḥ kāyāvabhāsaḥ, yaś ca teṣāṃ trayastriṃśānāṃ devāṇāṃ karmavipākajaḥ kāyāvabhāsaḥ, yaś ca teṣāṃ yāmānāṃ devāṇāṃ karmavipākajaḥ kāyāvabhāsaḥ, yaś ca teṣāṃ tuṣitānāṃ devāṇāṃ karmavipākajaḥ kāyāvabhāsaḥ, yaś ca teṣāṃ nirmāṇaratīnāṃ devānāṃ karmavipākajaḥ kāyāvabhāsaḥ, yaś ca teṣāṃ paranirmitavaśavartināṃ devāṇāṃ karmavipākajaḥ kāyāvabhāsaḥ, yaś ca teṣāṃ brahmakāyikānāṃ devāṇāṃ karmavipākajaḥ kāyāvabhāsaḥ, yaś ca teṣām (ŚsP II-2 115) ābhāsvarāṇām devānāṃ karmavipākajaḥ kāyāvabhāsaḥ, yaś ca teṣām śubhakṛtsnānām devānāṃ karmavipākajaḥ kāyāvabhāsaḥ, yaś ca teṣāṃ bṛhatphalānāṃ devānāṃ karmavipākajaḥ kāyāvabhāsaḥ, yaś ca teṣāṃ śuddhāvāsakāyikānāṃ devānāṃ karmavipākajaḥ kāyāvabhāsaḥ, sa tathāgatasya prakṛtyavabhāsasya śatatamīm api kalāṃ nopaiti, sahasratamīm api kalāṃ nopaiti, śatasahasratamīm api kalāṃ nopaiti, koṭīniyutaśatasahasratamīm api kalāṃ nopaiti, saṃkhyām api kalām api gaṇanām apy upamām apy upaniśām api na kṣamate, tathāgatasya prakṛtyā ābhāyāḥ purataḥ sarvās tā devānāṃ karmavipākajā ābhā na bhāsante na tapanti na virocante, tathāgatasyaiṣābhā sāgrākhyāyate jyeṣṭhākhyāyate viśiṣṭākhyāyate varākhyāyate pravarākhyāte praṇītākhyāyate anuttarākhyāyate niruttarākhyāyate.

atha khalu śakro devānām indra āyuṣmantaṃ subhūtim etad avocat: ete bhadanta subhūte yāvantas trisāhasramahāsāhasre lokadhātau cāturmahārājakāyikā devāḥ trayastriṃśā devā yāmā devā tuṣitā devā nirmāṇaratayo devāḥ paranirmitavaśavartino devā brahmakāyikā devā ābhāsvarā devāḥ śubhakṛtsnā devā bṛhatphalā devāḥ śuddhāvāsakāyikā devās te sarve saṃnipatitā bhadanta subhūte dharmaśravaṇāya prajñāpāramitopadeśaṃ śrotukāmāḥ.

kathaṃ bhadanta subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam?

katamā ca bodhisattvasya mahāsattvasya prajñāpāramitā?

kathaṃ ca bodhisattvena mahāsattvena prajñāpāraitāyāṃ śikṣitavyam?

evam ukte āyuṣmān subhūtiḥ śakram devānām indram etad avocat: tena hi kauśika śṛṇu sādhu ca suṣṭhu ca manasikurūpadeśyāmi buddhānubhāvena buddhādhiṣṭhānena ca bodhisattvebhyo mahāsattvebhyaḥ prajñāpāramitāyāṃ yathā bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyaṃ yathā ca śikṣitavyam. yaiś ca devaputrair anuttarāyai samyaksaṃbodhaye cittaṃ notpāditam, tair apy anuttarāyai samyaksaṃbodhaye cittam utpādayitavyam. ye punar avakrāntasamyaktvanyāmāt, te pratibalā anuttarāyai samyaksaṃbodhaye cittam utpādayitum. tat kasya hetoḥ?

(ŚsP II-2 116)
baddhasimā hi te saṃsārasrotasaḥ.

api tu khalu punas teṣām apy anumode saced anuttarāyai samyaksaṃbodhyaye cittam utpādayati, nāhaṃ teṣāṃ kuśalapakṣasyāntarāyaṃ karomi viśiṣṭebhyo hi dharmebhyo viśiṣṭatamā dharmā adhyālambitavyaḥ.

tatra katamā kauśika bodhisattvasya mahāsattvasya prajñāpāramitā?

iha kauśika bodhisattvena mahāsattvena sarvākārajñatāpratisaṃyuktena cittotpādena, rūpam anityato manasikartavyaṃ, rūpaṃ duḥkhato manasikartavyaṃ, rūpam anātmato manasikartavyaṃ, rūpaṃ śāntato manasikartavyaṃ, rūpaṃ viviktato manasikartavyaṃ, rūpaṃ rogato manasikartavyaṃ, rūpaṃ gaṇḍato manasikartavyaṃ, rūpaṃ śalyato manasikartavyaṃ, rūpam aghato manasikartavyaṃ, rūpam ābādhato manasikartavyaṃ, rūpaṃ parato manasikartavyaṃ, rūpaṃ pralopadharmato manasikartavyaṃ, rūpaṃ calato manasikartavyaṃ, rūpaṃ prabhaṅgulato manasikartavyaṃ, rūpaṃ bhayato manasikartavyaṃ, rūpam upasargato manasikartavyaṃ, rūpaṃ śūnyato manasikartavyaṃ, rūpam anātmīyato manasikartavyaṃ, rūpam anāśvāsikato manasikartavyaṃ, rūpaṃ vyābādhato manasikartavyaṃ, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, vedanānityato manasikartavyā, vedanā duḥkhato manasikartavyā, vedanānātmato manasikartavyā, vedanā śāntato manasikartavyā, vedanā viviktato manasikartavyā, vedanā rogato manasikartavyā, vedanā gaṇḍato manasikartavyā, vedanā śalyato manasikartavyā, vedanāghato manasikartavyā, vedanābādhato manasikartavyā, vedanā parato manasikartavyā, vedanā pralopadharmato manasikartavyā, vedanā calato manasikartavyā, vedanā prabhaṅgulato manasikartavyā, vedanā bhayato manasikartavyā, vedanopasargato manasikartavyā, vedanā śūnyato manasikartavyā, vedanānātmīyato manasikartavyā, vedanā nāśvāsikato manasikartavyā, vedanā vyābādhato manasikartavyā, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, saṃjñānityato manasikartavyā, saṃjñā duḥkhato manasikartavyā, saṃjñā nātmato manasikartavyā, saṃjñā śāntato manasikartavyā, saṃjñā viviktato manasikartavyā, saṃjñā rogato manasikartavyā, saṃjñā gaṇḍato manasikartavyā, saṃjñā śalyato manasikartavyā, saṃjñāghato manasikartavyā, saṃjñābādhato (ŚsP II-2 117) manasikartavyā, saṃjñā parato manasikartavyā, saṃjñā pralopadharmato manasikartavyā, saṃjñā calato manasikartavyā, saṃjñā prabhaṅgulato manasikartavyā, saṃjñā bhayato manasikartavyā, saṃjñopasargato manasikartavyā, saṃjñā śūnyato manasikartavyā, saṃjñānātmlyato manasikartavyā, saṃjñā nāśvāsikato manasikartavyā, saṃjñā vyābādhato manasikartavyā, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, saṃskārā anityato manasikartavyāḥ, saṃskārā duḥkhato manasikartavyāḥ, saṃskārā anātmato manasikartavyāḥ, saṃskārāḥ śāntato manasikartavyāḥ, saṃskārā viviktato manasikartavyāḥ, saṃskārā rogato manasikartavyāḥ, saṃskārā gaṇḍato manasikartavyāḥ, saṃskārāḥ śalyato manasikartavyāḥ, saṃskārā aghato manasikartavyāḥ, saṃskārā ābādhato manasikartavyāḥ, saṃskārāḥ parato manasikartavyāḥ, saṃskārāḥ pralopadharmato manasikartavyāḥ, saṃskārāś calato manasikartavyāḥ, saṃskārāḥ prabhaṅgulato manasikartavyāḥ, saṃskārā bhayato manasikartavyāḥ, saṃskārā upasargato manasikartavyāḥ, saṃskārāḥ śūnyato manasikartavyāḥ, saṃskārā anātmīyato manasikartavyāḥ, saṃskārā anāśvāsikato manasikartavyāḥ, saṃskārā vyābādhato manasikartavyāḥ, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, vijñānam anityato manasikartavyaṃ, vijñānaṃ duḥkhato manasikartavyaṃ, vijñānam anātmato manasikartavyaṃ, vijñānaṃ śāntato manasikartavyaṃ, vijñānaṃ viviktato manasikartavyaṃ, vijñānaṃ rogato manasikartavyaṃ, vijñānaṃ gaṇḍato manasikartavyaṃ, vijñānaṃ śalyato manasikartavyaṃ, vijñānam aghato manasikartavyaṃ, vijñānam ābādhato manasikartavyaṃ, vijñānaṃ parato manasikartavyaṃ, vijñānaṃ pralopadharmato manasikartavyaṃ, vijñānaṃ calato manasikartavyaṃ, vijñānaṃ prabhaṅgulato manasikartavyaṃ, vijñānaṃ bhayato manasikartavyaṃ, vijñānam upasargato manasikartavyaṃ, vijñānaṃ śūnyato manasikartavyaṃ, vijñānam anātmīyato manasikartavyaṃ, vijñānam anāśvāsikato manasikartavyaṃ, vijñānaṃ vyābādhato manasikartavyaṃ, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, cakṣur anityato manasikartavyaṃ, cakṣur duḥkhato manasikartavyaṃ, cakṣur anātmato manasikartavyaṃ, cakṣuḥ śāntato manasikartavyaṃ, cakṣur viviktato manasikartavyaṃ, cakṣur rogato manasikartavyaṃ, cakṣur gaṇḍato manasikartavyaṃ, (ŚsP II-2 118) cakṣuḥ śalyato manasikartavyaṃ, cakṣur aghato manasikartavyaṃ, cakṣur ābādhato manasikartavyaṃ, cakṣuḥ parato manasikartavyaṃ, cakṣuḥ pralopadharmato manasikartavyaṃ, cakṣuś calato manasikartavyaṃ, cakṣuḥ prabhaṅgulato manasikartavyaṃ, cakṣur bhayato manasikartavyaṃ, cakṣur upasargato manasikartavyaṃ, cakṣuḥ śūnyato manasikartavyaṃ, cakṣur anātmīyato manasikartavyaṃ, cakṣur anāśvāsikato manasikartavyaṃ, cakṣur vyābādhato manasikartavyaṃ, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, śrotram anityato manasikartavyaṃ, śrotraṃ duḥkhato manasikartavyaṃ, śrotram anātmato manasikartavyaṃ, śrotraṃ śāntato manasikartavyaṃ, śrotraṃ viviktato manasikartavyaṃ, śrotraṃ rogato manasikartavyaṃ, śrotraṃ gaṇḍato manasikartavyaṃ, śrotraṃ śalyato manasikartavyaṃ, śrotram aghato manasikartavyaṃ, śrotram ābādhato manasikartavyaṃ, śrotraṃ parato manasikartavyaṃ, śrotraṃ pralopadharmato manasikartavyaṃ, śrotraṃ calato manasikartavyaṃ, śrotraṃ prabhaṅgulato manasikartavyaṃ, śrotraṃ bhayato manasikartavyaṃ, śrotram upasargato manasikartavyaṃ, śrotraṃ śūnyato manasikartavyaṃ, śrotram anātmīyato manasikartavyaṃ, śrotram anāśvāsikato manasikartavyaṃ, śrotraṃ vyābādhato manasikartavyaṃ, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, ghrāṇam anityato manasikartavyaṃ, ghrāṇaṃ duḥkhato manasikartavyaṃ, ghrāṇam anātmato manasikartavyaṃ, ghrāṇaṃ śāntato manasikartavyaṃ, ghrāṇaṃ viviktato manasikartavyaṃ, ghrāṇaṃ rogato manasikartavyaṃ, ghrāṇaṃ gaṇḍato manasikartavyaṃ, ghrāṇaṃ śalyato manasikartavyaṃ, ghrāṇam aghato manasikartavyaṃ, ghrāṇam ābādhato manasikartavyaṃ, ghrāṇaṃ parato manasikartavyaṃ, ghrāṇaṃ pralopadharmato manasikartavyaṃ, ghrāṇaṃ calato manasikartavyaṃ, ghrāṇaṃ prabhaṅgulato manasikartavyaṃ, ghrāṇaṃ bhayato manasikartavyaṃ, ghrāṇam upasargato manasikartavyaṃ, ghrāṇaṃ śūnyato manasikartavyaṃ, ghrāṇam anātmīyato manasikartavyaṃ, ghrāṇam anāśvāsikato manasikartavyaṃ, ghrāṇaṃ vyābādhato manasikartavyaṃ, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, jihvānityato manasikartavyā, jihvā duḥkhato manasikartavyā, jihvānātmato manasikartavyā, (ŚsP II-2 119) jihvā śāntato manasikartavyā, jihvā viviktato manasikartavyā, jihvā rogato manasikartavyā, jihvā gaṇḍato manasikartavyā, jihvā śalyato manasikartavyā, jihvāghato manasikartavyā, jihvābādhato manasikartavyā, jihvā parato manasikartavyā, jihvā pralopadharmato manasikartavyā, jihvā calato manasikartavyā, jihvā prabhaṅgulato manasikartavyā, jihvā bhayato manasikartavyā, jihvopasargato manasikartavyā, jihvā śūnyato manasikartavyā, jihvānātmīyato manasikartavyā, jihvānāśvāsikato manasikartavyā, jihvā vyābādhato manasikartavyā, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, kāyo 'nityato manasikartavyaḥ, kāyo duḥkhato manasikartavyaḥ, kāyo 'nātmato manasikartavyaḥ, kāyaḥ śāntato manasikartavyaḥ, kāyo viviktato manasikartavyaḥ, kāyo rogato manasikartavyaḥ, kāyo gaṇḍato manasikartavyaḥ, kāyaḥ śalyato manasikartavyaḥ, kāyo 'ghato manasikartavyaḥ, kāya ābādhato manasikartavyaḥ, kāyaḥ parato manasikartavyaḥ, kāyaḥ pralopadharmato manasikartavyaḥ, kāyaś calato manasikartavyaḥ, kāyaḥ prabhaṅgulato manasikartavyaḥ, kāyo bhayato manasikartavyaḥ, kāya upasargato manasikartavyaḥ, kāyaḥ śūnyato manasikartavyaḥ, kāyo 'nātmīyato manasikartavyaḥ, kāyo 'nāśvāsikato manasikartavyaḥ, kāyo vyābādhato manasikartavyaḥ, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, mano 'nityato manasikartavyaṃ, mano duḥkhato manasikartavyaṃ, mano 'nātmato manasikartavyaṃ, manaḥ śāntato manasikartavyaṃ, mano viviktato manasikartavyaṃ, mano rogato manasikartavyaṃ, mano gaṇḍato manasikartavyaṃ, manaḥ śalyato manasikartavyaṃ, mano 'ghato manasikartavyaṃ, mana ābādhato manasikartavyaṃ, manaḥ parato manasikartavyaṃ, manaḥ pralopadharmato manasikartavyaṃ, manaś calato manasikartavyaṃ, manaḥ prabhaṅgulato manasikartavyaṃ, mano bhayato manasikartavyaṃ, mana upasargato manasikartavyaṃ, manaḥ śūnyato manasikartavyaṃ, mano 'nātmīyato manasikartavyaṃ, mano 'nāśvāsikato manasikartavyaṃ, mano vyābādhato manasikartavyaṃ, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, rūpam anityato manasikartavyaṃ, rūpaṃ duḥkhato manasikartavyaṃ, rūpam anātmato manasikartavyaṃ, rūpaṃ śāntato manasikartavyaṃ, rūpaṃ viviktato manasikartavyaṃ, rūpaṃ rogato manasikartavyaṃ, rūpaṃ gaṇḍato manasikartavyaṃ, (ŚsP II-2 120) rūpaṃ śalyato manasikartavyaṃ, rūpam aghato manasikartavyaṃ, rūpam ābādhato manasikartavyaṃ, rūpaṃ parato manasikartavyaṃ, rūpaṃ pralopadharmato manasikartavyaṃ, rūpaṃ calato manasikartavyaṃ, rūpaṃ prabhaṅgulato manasikartavyaṃ, rūpaṃ bhayato manasikartavyaṃ, rūpam upasargato manasikartavyaṃ, rūpaṃ śūnyato manasikartavyaṃ, rūpam anātmīyato manasikartavyaṃ, rūpam anāśvāsikato manasikartavyaṃ, rūpaṃ vyābādhato manasikartavyaṃ, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, śabdo 'nityato manasikartavyaḥ, śabdo duḥkhato manasikartavyaḥ, śabdo 'nātmato manasikartavyaḥ, śabdaḥ śāntato manasikartavyaḥ, śabdo viviktato manasikartavyaḥ, śabdo rogato manasikartavyaḥ, śabdo gaṇḍato manasikartavyaḥ, śabdaḥ śalyato manasikartavyaḥ, śabdo 'ghato manasikartavyaḥ, śabda ābādhato manasikartavyaḥ, śabdaḥ parato manasikartavyaḥ, śabdaḥ pralopadharmato manasikartavyaḥ, śabdaś calato manasikartavyaḥ, śabdaḥ prabhaṅgulato manasikartavyaḥ, śabdo bhayato manasikartavyaḥ, śabda upasargato manasikartavyaḥ, śabdaḥ śūnyato manasikartavyaḥ, śabdo 'nātmīyato manasikartavyaḥ, śabdo 'nāśvāsikato manasikartavyaḥ, śabdo vyābādhato manasikartavyaḥ, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, gandho 'nityato manasikartavyaḥ, gandho duḥkhato manasikartavyaḥ, gandho nātmato manasikartavyaḥ, gandhaḥ śāntato manasikartavyaḥ, gandho viviktato manasikartavyaḥ, gandho rogato manasikartavyaḥ, gandho gaṇḍato manasikartavyaḥ, gandhaḥ śalyato manasikartavyaḥ, gandho ghato manasikartavyaḥ, gandha ābādhato manasikartavyaḥ, gandhaḥ parato manasikartavyaḥ, gandhaḥ pralopadharmato manasikartavyaḥ, gandhaś calato manasikartavyaḥ, gandhaḥ prabhaṅgulato manasikartavyaḥ, gandho bhayato manasikartavyaḥ, gandha upasargato manasikartavyaḥ, gandhaḥ śūnyato manasikartavyaḥ, gandho nātmīyato manasikartavyaḥ, gandho 'nāśvāsikato manasikartavyaḥ, gandho vyābādhato manasikartavyaḥ, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, raso nityato manasikartavyaḥ, raso duḥkhato manasikartavyaḥ, raso 'nātmato manasikartavyaḥ, rasaḥ śāntato manasikartavyaḥ, raso viviktato manasikartavyaḥ, raso rogato (ŚsP II-2 121) manasikartavyaḥ, raso gaṇḍato manasikartavyaḥ, rasaḥ śalyato manasikartavyaḥ, raso 'ghato manasikartavyaḥ, rasa ābādhato manasikartavyaḥ, rasaḥ parato manasikartavyaḥ, rasaḥ pralopadharmato manasikartavyaḥ, rasaś calato manasikartavyaḥ, rasaḥ prabhaṅgulato manasikartavyaḥ, raso bhayato manasikartavyaḥ, rasa upasargato manasikartavyaḥ, rasaḥ śūnyato manasikartavyaḥ, raso 'nātmīyato manasikartavyaḥ, raso 'nāśvāsikato manasikartavyaḥ, raso vyābādhato manasikartavyaḥ, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, sparśo 'nityato manasikartavyaḥ, sparśo duḥkhato manasikartavyaḥ, sparśo 'nātmato manasikartavyaḥ, sparśaḥ śāntato manasikartavyaḥ, sparśo viviktato manasikartavyaḥ, sparśo rogato manasikartavyaḥ, sparśo gaṇḍato manasikartavyaḥ, sparśaḥ śalyato manasikartavyaḥ, sparśo 'ghato manasikartavyaḥ, sparśa ābādhato manasikartavyaḥ, sparśaḥ parato manasikartavyaḥ, sparśaḥ pralopadharmato manasikartavyaḥ, sparśaś calato manasikartavyaḥ, sparśaḥ prabhaṅgulato manasikartavyaḥ, sparśo bhayato manasikartavyaḥ, sparśa upasargato manasikartavyaḥ, sparśaḥ śūnyato manasikartavyaḥ, sparśo 'nātmīyato manasikartavyaḥ, sparśo 'nāśvāsikato manasikartavyaḥ, sparśo vyābādhato manasikartavyaḥ, tac cānupalambhayogena.

sarvakārajñatāpratisaṃyuktena cittotpādena, dharmā anityato manasikartavyāḥ, dharmā duḥkhato manasikartavyāḥ, dharmā anātmato manasikartavyāḥ, dharmāḥ śāntato manasikartavyāḥ, dharmā viviktato manasikartavyāḥ, dharmā rogato manasikartavyāḥ, dharmā gaṇḍato manasikartavyāḥ, dharmāḥ śalyato manasikartavyāḥ, dharmā aghato manasikartavyāḥ, dharmā ābādhato manasikartavyāḥ, dharmāḥ parato manasikartavyāḥ, dharmāḥ pralopadharmato manasikartavyāḥ, dharmāś calato manasikartavyāḥ, dharmāḥ prabhaṅgulato manasikartavyāḥ, dharmā bhayato manasikartavyāḥ, dharmā upasargato manasikartavyāḥ, dharmāḥ śūnyato manasikartavyāḥ, dharmā anātmīyato manasikartavyāḥ, dharmā anāśvāsikato manasikartavyāḥ, dharmā vyābādhato manasikartavyāḥ, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, cakṣurvijñānam anityato manasikartavyaṃ, cakṣurvijñānaṃ duḥkhato manasikartavyaṃ, cakṣurvijñānam anātmato manasikartavyaṃ, cakṣurvijñānaṃ śāntato manasikartavyaṃ, (ŚsP II-2 122) cakṣurvijñānaṃ viviktato manasikartavyaṃ, cakṣurvijñānaṃ rogato manasikartavyaṃ, cakṣurvijñānaṃ gaṇḍato manasikartavyaṃ, cakṣurvijñānaṃ śalyato manasikartavyaṃ, cakṣurvijñānam aghato manasikartavyaṃ, cakṣurvijñānam ābādhato manasikartavyaṃ, cakṣurvijñānaṃ parato manasikartavyaṃ, cakṣurvijñānaṃ pralopadharmato manasikartavyaṃ, cakṣurvijñānaṃ calato manasikartavyaṃ, cakṣurvijñānaṃ prabhaṅgulato manasikartavyaṃ, cakṣurvijñānaṃ bhayato manasikartavyaṃ, cakṣurvijñānam upasargato manasikartavyaṃ, cakṣurvijñānaṃ śūnyato manasikartavyaṃ, cakṣurvijñānam anātmīyato manasikartavyaṃ, cakṣurvijñānam anāśvāsikato manasikartavyaṃ, cakṣurvijñānaṃ vyābādhato manasikartavyaṃ, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, śrotravijñānam anityato manasikartavyaṃ, śrotravijñānaṃ duḥkhato manasikartavyaṃ, śrotravijñānam anātmato manasikartavyaṃ, śrotravijñānaṃ śāntato manasikartavyaṃ, śrotravijñānaṃ viviktato manasikartavyaṃ, śrotravijñānaṃ rogato manasikartavyaṃ, śrotravijñānaṃ gaṇḍato manasikartavyaṃ, śrotravijñānaṃ śalyato manasikartavyaṃ, śrotravijñānam aghato manasikartavyaṃ, śrotravijñānam ābādhato manasikartavyaṃ, śrotravijñānaṃ parato manasikartavyaṃ, śrotravijñānaṃ pralopadharmato manasikartavyaṃ, śrotravijñānaṃ calato manasikartavyaṃ, śrotravijñānaṃ prabhaṅgulato manasikartavyaṃ, śrotravijñānaṃ bhayato manasikartavyaṃ, śrotravijñānam upasargato manasikartavyaṃ, śrotravijñānaṃ śūnyato manasikartavyaṃ, śrotravijñānam anātmīyato manasikartavyaṃ, śrotravijñānam anāśvāsikato manasikartavyaṃ, śrotravijñānaṃ vyābādhato manasikartavyaṃ, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, ghrāṇavijñānam anityato manasikartavyaṃ, ghrāṇavijñānaṃ duḥkhato manasikartavyaṃ, ghrāṇavijñānam anātmato manasikartavyaṃ, ghrāṇavijñānaṃ śāntato manasikartavyaṃ, ghrāṇavijñānaṃ viviktato manasikartavyaṃ, ghrāṇavijñānaṃ rogato manasikartavyaṃ, ghrāṇavijñānaṃ gaṇḍato manasikartavyaṃ, ghrāṇavijñānaṃ śalyato manasikartavyaṃ, ghrāṇavijñānam aghato manasikartavyaṃ, ghrāṇavijñānam ābādhato manasikartavyaṃ, ghrāṇavijñānaṃ parato manasikartavyaṃ, ghrāṇavijñānaṃ pralopadharmato manasikartavyaṃ, ghrāṇavijñānaṃ calato manasikartavyaṃ, ghrāṇavijñānaṃ (ŚsP II-2 123) prabhaṅgulato manasikartavyaṃ, ghrāṇavijñānaṃ bhayato manasikartavyaṃ, ghrāṇavijñānam upasargato manasikartavyaṃ, ghrāṇavijñānaṃ śūnyato manasikartavyaṃ, ghrāṇavijñānam anātmīyato manasikartavyaṃ, ghrāṇavijñānam anāśvāsikato manasikartavyaṃ, ghrāṇavijñānaṃ vyābādhato manasikartavyaṃ, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, jihvāvijñānam anityato manasikartavyaṃ, jihvāvijñānaṃ duḥkhato manasikartavyaṃ, jihvāvijñānam anātmato manasikartavyaṃ, jihvāvijñānaṃ śāntato manasikartavyaṃ, jihvāvijñānaṃ viviktato manasikartavyaṃ, jihvāvijñānaṃ rogato manasikartavyaṃ, jihvāvijñānaṃ gaṇḍato manasikartavyaṃ, jihvāvijñānaṃ śalyato manasikartavyaṃ, jihvāvijñānam aghato manasikartavyaṃ, jihvāvijñānam ābādhato manasikartavyaṃ, jihvāvijñānaṃ parato manasikartavyaṃ, jihvāvijñānaṃ pralopadharmato manasikartavyaṃ, jihvāvijñānaṃ calato manasikartavyaṃ, jihvāvijñānaṃ prabhaṅgulato manasikartavyaṃ, jihvāvijñānaṃ bhayato manasikartavyaṃ, jihvāvijñānam upasargato manasikartavyaṃ, jihvāvijñānaṃ śūnyato manasikartavyaṃ, jihvāvijñānam anātmīyato manasikartavyaṃ, jihvāvijñānam anāśvāsikato manasikartavyaṃ, jihvāvijñānaṃ vyābādhato manasikartavyaṃ, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, kāyavijñānam anityato manasikartavyaṃ, kāyavijñānaṃ duḥkhato manasikartavyaṃ, kāyavijñānam anātmato manasikartavyaṃ, kāyavijñānaṃ śāntato manasikartavyaṃ, kāyavijñānaṃ viviktato manasikartavyaṃ, kāyavijñānaṃ rogato manasikartavyaṃ, kāyavijñānaṃ gaṇḍato manasikartavyaṃ, kāyavijñānaṃ śalyato manasikartavyaṃ, kāyavijñānam aghato manasikartavyaṃ, kāyavijñānam ābādhato manasikartavyaṃ, kāyavijñānaṃ parato manasikartavyaṃ, kāyavijñānaṃ pralopadharmato manasikartavyaṃ, kāyavijñānaṃ calato manasikartavyaṃ, kāyavijñānaṃ prabhaṅgulato manasikartavyaṃ, kāyavijñānaṃ bhayato manasikartavyaṃ, kāyavijñānam upasargato manasikartavyaṃ, kāyavijñānaṃ śūnyato manasikartavyaṃ, kāyavijñānam anātmīyato manasikartavyaṃ, kāyavijñānam anāśvāsikato manasikartavyaṃ, kāyavijñānaṃ vyābādhato manasikartavyaṃ, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, manovijñānam anityato manasikartavyaṃ, manovijñānaṃ duḥkhato manasikartavyaṃ, manovijñānam anātmato manasikartavyaṃ, manovijñānaṃ śāntato manasikartavyaṃ, (ŚsP II-2 124) manovijñānaṃ viviktato manasikartavyaṃ, manovijñānaṃ rogato manasikartavyaṃ, manovijñānaṃ gaṇḍato manasikartavyaṃ, manovijñānaṃ śalyato manasikartavyaṃ, manovijñānam aghato manasikartavyaṃ, manovijñānam ābādhato manasikartavyaṃ, manovijñānaṃ parato manasikartavyaṃ, manovijñānaṃ pralopadharmato manasikartavyaṃ, manovijñānaṃ calato manasikartavyaṃ, manovijñānaṃ prabhaṅgulato manasikartavyaṃ, manovijñānaṃ bhayato manasikartavyaṃ, manovijñānam upasargato manasikartavyaṃ, manovijñānaṃ śūnyato manasikartavyaṃ, manovijñānam anātmīyato manasikartavyaṃ, manovijñānam anāśvāsikato manasikartavyaṃ, manovijñānaṃ vyābādhato manasikartavyaṃ, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, cakṣuḥsaṃsparśo 'nityato manasikartavyaḥ, cakṣuḥsaṃsparśo duḥkhato manasikartavyaḥ, cakṣuḥsaṃsparśo 'nātmato manasikartavyaḥ, cakṣuḥsaṃsparśaḥ śāntato manasikartavyaḥ, cakṣuḥsaṃsparśo viviktato manasikartavyaḥ, cakṣuḥsaṃsparśo rogato manasikartavyaḥ, cakṣuḥsaṃsparśo gaṇḍato manasikartavyaḥ, cakṣuḥsaṃsparśaḥ śalyato manasikartavyaḥ, cakṣuḥsaṃsparśo 'ghato manasikartavyaḥ, cakṣuḥsaṃsparśa ābādhato manasikartavyaḥ, cakṣuḥsaṃsparśaḥ parato manasikartavyaḥ, cakṣuḥsaṃsparśaḥ pralopadharmato manasikartavyaḥ, cakṣuḥsaṃsparśaś calato manasikartavyaḥ, cakṣuḥsaṃsparśaḥ prabhaṅgulato manasikartavyaḥ, cakṣuḥsaṃsparśo bhayato manasikartavyaḥ, cakṣuḥsaṃsparśa upasargato manasikartavyaḥ, cakṣuḥsaṃsparśaḥ śūnyato manasikartavyaḥ, cakṣuḥsaṃsparśo 'nātmīyato manasikartavyaḥ, cakṣuḥsaṃsparśo 'nāśvāsikato manasikartavyaḥ, cakṣuḥsaṃsparśo vyābādhato manasikartavyaḥ, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, śrotrasaṃsparśo 'nityato manasikartavyaḥ, śrotrasaṃsparśo duḥkhato manasikartavyaḥ, śrotrasaṃsparśo 'nātmato manasikartavyaḥ, śrotrasaṃsparśaḥ śāntato manasikartavyaḥ, śrotrasaṃsparśo viviktato manasikartavyaḥ, śrotrasaṃsparśo rogato manasikartavyaḥ, śrotrasaṃsparśo gaṇḍato manasikartavyaḥ, śrotrasaṃsparśaḥ śalyato manasikartavyaḥ, śrotrasaṃsparśo 'ghato manasikartavyaḥ, śrotrasaṃsparśa ābādhato manasikartavyaḥ, śrotrasaṃsparśaḥ parato manasikartavyaḥ, śrotrasaṃsparśaḥ pralopadharmato manasikartavyaḥ, śrotrasaṃsparśaś calato manasikartavyaḥ, śrotrasaṃsparśaḥ (ŚsP II-2 125) prabhaṅgulato manasikartavyaḥ, śrotrasaṃsparśo bhayato manasikartavyaḥ, śrotrasaṃsparśa upasargato manasikartavyaḥ, śrotrasaṃsparśaḥ śūnyato manasikartavyaḥ, śrotrasaṃsparśo 'nātmīyato manasikartavyaḥ, śrotrasaṃsparśo 'nāśvāsikato manasikartavyaḥ, śrotrasaṃsparśo vyābādhato manasikartavyaḥ, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, ghrāṇasaṃsparśo 'nityato manasikartavyaḥ, ghrāṇasaṃsparśo duḥkhato manasikartavyaḥ, ghrāṇasaṃsparśo 'nātmato manasikartavyaḥ, ghrāṇasaṃsparśaḥ śāntato manasikartavyaḥ, ghrāṇasaṃsparśo viviktato manasikartavyaḥ, ghrāṇasaṃsparśo rogato manasikartavyaḥ, ghrāṇasaṃsparśo gaṇḍato manasikartavyaḥ, ghrāṇasaṃsparśaḥ śalyato manasikartavyaḥ, ghrāṇasaṃsparśo 'ghato manasikartavyaḥ, ghrāṇasaṃsparśa ābādhato manasikartavyaḥ, ghrāṇasaṃsparśaḥ parato manasikartavyaḥ, ghrāṇasaṃsparśaḥ pralopadharmato manasikartavyaḥ, ghrāṇasaṃsparśaś calato manasikartavyaḥ, ghrāṇasaṃsparśaḥ prabhaṅgulato manasikartavyaḥ, ghrāṇasaṃsparśo bhayato manasikartavyaḥ, ghrāṇasaṃsparśa upasargato manasikartavyaḥ, ghrāṇasaṃsparśaḥ śūnyato manasikartavyaḥ, ghrāṇasaṃsparśo nātmīyato manasikartavyaḥ, ghrāṇasaṃsparśo 'nāśvāsikato manasikartavyaḥ, ghrāṇasaṃsparśo vyābādhato manasikartavyaḥ, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, jihvāsaṃsparśo 'nityato manasikartavyaḥ, jihvāsaṃsparśo duḥkhato manasikartavyaḥ, jihvāsaṃsparśo 'nātmato manasikartavyaḥ, jihvāsaṃsparśaḥ śāntato manasikartavyaḥ, jihvāsaṃsparśo viviktato manasikartavyaḥ, jihvāsaṃsparśo rogato manasikartavyaḥ, jihvāsaṃsparśo gaṇḍato manasikartavyaḥ, jihvāsaṃsparśaḥ śalyato manasikartavyaḥ, jihvāsaṃsparśo 'ghato manasikartavyaḥ, jihvāsaṃsparśa ābādhato manasikartavyaḥ, jihvāsaṃsparśaḥ parato manasikartavyaḥ, jihvāsaṃsparśaḥ pralopadharmato manasikartavyaḥ, jihvāsaṃsparśaś calato manasikartavyaḥ, jihvāsaṃsparśaḥ prabhaṅgulato manasikartavyaḥ, jihvāsaṃsparśo bhayato manasikartavyaḥ, jihvāsaṃsparśa upasargato manasikartavyaḥ, jihvāsaṃsparśaḥ śūnyato manasikartavyaḥ, jihvāsaṃsparśo 'nātmīyato manasikartavyaḥ, jihvāsaṃsparśo 'nāśvāsikato manasikartavyaḥ, jihvāsaṃsparśo vyābādhato manasikartavyaḥ, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, kāyasaṃsparśo 'nityato (ŚsP II-2 126) manasikartavyaḥ, kāyasaṃsparśo duḥkhato manasikartavyaḥ, kāyasaṃsparśo 'nātmato manasikartavyaḥ, kāyasaṃsparśaḥ śāntato manasikartavyaḥ, kāyasaṃsparśo viviktato manasikartavyaḥ, kāyasaṃsparśo rogato manasikartavyaḥ, kāyasaṃsparśo gaṇḍato manasikartavyaḥ, kāyasaṃsparśaḥ śalyato manasikartavyaḥ, kāyasaṃsparśo 'ghato manasikartavyaḥ, kāyasaṃsparśa ābādhato manasikartavyaḥ, kāyasaṃsparśaḥ parato manasikartavyaḥ, kāyasaṃsparśaḥ pralopadharmato manasikartavyaḥ, kāyasaṃsparśaś calato manasikartavyaḥ, kāyasaṃsparśaḥ prabhaṅgulato manasikartavyaḥ, kāyasaṃsparśo bhayato manasikartavyaḥ, kāyasaṃsparśa upasargato manasikartavyaḥ, kāyasaṃsparśaḥ śūnyato manasikartavyaḥ, kāyasaṃsparśo 'nātmīyato manasikartavyaḥ, kāyasaṃsparśo 'nāśvāsikato manasikartavyaḥ, kāyasaṃsparśo vyābādhato manasikartavyaḥ, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, manaḥsaṃsparśo 'nityato manasikartavyaḥ, manaḥsaṃsparśo duḥkhato manasikartavyaḥ, manaḥsaṃsparśo 'nātmato manasikartavyaḥ, manaḥsaṃsparśaḥ śāntato manasikartavyaḥ, manaḥsaṃsparśo viviktato manasikartavyaḥ, manaḥsaṃsparśo rogato manasikartavyaḥ, manaḥsaṃsparśo gaṇḍato manasikartavyaḥ, manaḥsaṃsparśaḥ śalyato manasikartavyaḥ, manaḥsaṃsparśo 'ghato manasikartavyaḥ, manaḥsaṃsparśa ābādhato manasikartavyaḥ, manaḥsaṃsparśaḥ parato manasikartavyaḥ, manaḥsaṃsparśaḥ pralopadharmato manasikartavyaḥ, manaḥsaṃsparśaś calato manasikartavyaḥ, manaḥsaṃsparśaḥ prabhaṅgulato manasikartavyaḥ, manaḥsaṃsparśo bhayato manasikartavyaḥ, manaḥsaṃsparśa upasargato manasikartavyaḥ, manaḥsaṃsparśaḥ śūnyato manasikartavyaḥ, manaḥsaṃsparśo 'nātmīyato manasikartavyaḥ, manaḥsaṃsparśo 'nāśvāsikato manasikartavyaḥ, manaḥsaṃsparśo vyābādhato manasikartavyaḥ, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, cakṣuḥsaṃsparśapratyayavedanānityato manasikartavyā, cakṣuḥsaṃsparśapratyayavedanā duḥkhato manasikartavyā, cakṣuḥsaṃsparśapratyayavedanānātmato manasikartavyā, cakṣuḥsaṃsparśapratyayavedanā śāntato manasikartavyā, cakṣuḥsaṃsparśapratyayavedanā viviktato manasikartavyā, cakṣuḥsaṃsparśapratyayavedanā rogato manasikartavyā, cakṣuḥsaṃsparśapratyayavedanā gaṇḍato manasikartavyā, cakṣuḥsaṃsparśapratyayavedanā śalyato manasikartavyā, cakṣuḥsaṃsparśapratyayavedanāghato manasikartavyā, (ŚsP II-2 127) cakṣuḥsaṃsparśapratyayavedanābādhato manasikartavyā, cakṣuḥsaṃsparśapratyayavedanā parato manasikartavyā, cakṣuḥsaṃsparśapratyayavedanā pralopadharmato manasikartavyā, cakṣuḥsaṃsparśapratyayavedanā calato manasikartavyā, cakṣuḥsaṃsparśapratyayavedanā prabhaṅgulato manasikartavyā, cakṣuḥsaṃsparśapratyayavedanā bhayato manasikartavyā, cakṣuḥsaṃsparśapratyayavedanopasargato manasikartavyā, cakṣuḥsaṃsparśapratyayavedanā śūnyato manasikartavyā, cakṣuḥsaṃsparśapratyayavedanānātmīyato manasikartavyā, cakṣuḥsaṃsparśapratyayavedanānāśvāsikato manasikartavyā, cakṣuḥsaṃsparśapratyayavedanā vyābādhato manasikartavyā, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, śrotrasaṃsparśapratyayavedanānityato manasikartavyā, śrotrasaṃsparśapratyayavedanā duḥkhato manasikartavyā, śrotrasaṃsparśapratyayavedanānātmato manasikartavyā, śrotrasaṃsparśapratyayavedanā śāntato manasikartavyā, śrotrasaṃsparśapratyayavedanā viviktato manasikartavyā, śrotrasaṃsparśapratyayavedanā rogato manasikartavyā, śrotrasaṃsparśapratyayavedanā gaṇḍato manasikartavyā, śrotrasaṃsparśapratyayavedanā śalyato manasikartavyā, śrotrasaṃsparśapratyayavedanāghato manasikartavyā, śrotrasaṃsparśapratyayavedanābādhato manasikartavyā, śrotrasaṃsparśapratyayavedanā parato manasikartavyā, śrotrasaṃsparśapratyayavedanā pralopadharmato manasikartavyā, śrotrasaṃsparśapratyayavedanā calato manasikartavyā, śrotrasaṃsparśapratyayavedanā prabhaṅgulato manasikartavyā, śrotrasaṃsparśapratyayavedanā bhayato manasikartavyā, śrotrasaṃsparśapratyayavedanopasargato manasikartavyā, śrotrasaṃsparśapratyayavedanā śūnyato manasikartavyā, śrotrasaṃsparśapratyayavedanā nātmīyato manasikartavyā, śrotrasaṃsparśapratyayavedanānāśvāsikato manasikartavyā, śrotrasaṃsparśapratyayavedanā vyābādhato manasikartavyā, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, ghrāṇasaṃsparśapratyayavedanānityato manasikartavyā, ghrāṇasaṃsparśapratyayavedanā duḥkhato manasikartavyā, ghrāṇasaṃsparśapratyayavedanānātmato manasikartavyā, ghrāṇasaṃsparśapratyayavedanā śāntato manasikartavyā, ghrāṇasaṃsparśapratyayavedanā viviktato manasikartavyā, ghrāṇasaṃsparśapratyayavedanā rogato manasikartavyā, ghrāṇasaṃsparśapratyayavedanā (ŚsP II-2 128) gaṇḍato manasikartavyā, ghrāṇasaṃsparśapratyayavedanā śalyato manasikartavyā, ghrāṇasaṃsparśapratyayavedanāghato manasikartavyā, ghrāṇasaṃsparśapratyayavedanābādhato manasikartavyā, ghrāṇasaṃsparśapratyayavedanā parato manasikartavyā, ghrāṇasaṃsparśapratyayavedanā pralopadharmato manasikartavyā, ghrāṇasaṃsparśapratyayavedanā calato manasikartavyā, ghrāṇasaṃsparśapratyayavedanā prabhaṅgulato manasikartavyā, ghrāṇasaṃsparśapratyayavedanā bhayato manasikartavyā, ghrāṇasaṃsparśapratyayavedanopasargato manasikartavyā, ghrāṇasaṃsparśapratyayavedanā śūnyato manasikartavyā, ghrāṇasaṃsparśapratyayavedanānātmīyato manasikartavyā, ghrāṇasaṃsparśapratyayavedanānāśvāsikato manasikartavyā, ghrāṇasaṃsparśapratyayavedanā vyābādhato manasikartavyā, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, jihvāsaṃsparśapratyayavedanānityato manasikartavyā, jihvāsaṃsparśapratyayavedanā duḥkhato manasikartavyā, jihvāsaṃsparśapratyayavedanānātmato manasikartavyā, jihvāsaṃsparśapratyayavedanā śāntato manasikartavyā, jihvāsaṃsparśapratyayavedanā viviktato manasikartavyā, jihvāsaṃsparśapratyayavedanā rogato manasikartavyā, jihvāsaṃsparśapratyayavedanā gaṇḍato manasikartavyā, jihvāsaṃsparśapratyayavedanā śalyato manasikartavyā, jihvāsaṃsparśapratyayavedanāghato manasikartavyā, jihvāsaṃsparśapratyayavedanābādhato manasikartavyā, jihvāsaṃsparśapratyayavedanā parato manasikartavyā, jihvāsaṃsparśapratyayavedanā pralopadharmato manasikartavyā, jihvāsaṃsparśapratyayavedanā calato manasikartavyā, jihvāsaṃsparśapratyayavedanā prabhaṅgulato manasikartavyā, jihvāsaṃsparśapratyayavedanā bhayato manasikartavyā, jihvāsaṃsparśapratyayavedanopasargato manasikartavyā, jihvāsaṃsparśapratyayavedanā śūnyato manasikartavyā, jihvāsaṃsparśapratyayavedanānātmīyato manasikartavyā, jihvāsaṃsparśapratyayavedanānāśvāsikato manasikartavyā, jihvāsaṃsparśapratyayavedanā vyābādhato manasikartavyā, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, kāyasaṃsparśapratyayavedanānityato manasikartavyā, kāyasaṃsparśapratyayavedanā duḥkhato manasikartavyā, kāyasaṃsparśapratyayavedanānātmato manasikartavyā, kāyasaṃsparśapratyayavedanā śāntato manasikartavyā, kāyasaṃsparśapratyayavedanā viviktato manasikartavyā, kāyasaṃsparśapratyayavedanā (ŚsP II-2 129) rogato manasikartavyā, kāyasaṃsparśapratyayavedanā gaṇḍato manasikartavyā, kāyasaṃsparśapratyayavedanā śalyato manasikartavyā, kāyasaṃsparśapratyayavedanāghato manasikartavyā, kāyasaṃsparśapratyayavedanābādhato manasikartavyā, kāyasaṃsparśapratyayavedanā parato manasikartavyā, kāyasaṃsparśapratyayavedanā pralopadharmato manasikartavyā, kāyasaṃsparśapratyayavedanā calato manasikartavyā, kāyasaṃsparśapratyayavedanā prabhaṅgulato manasikartavyā, kāyasaṃsparśapratyayavedanā bhayato manasikartavyā, kāyasaṃsparśapratyayavedanopasargato manasikartavyā, kāyasaṃsparśapratyayavedanā śūnyato manasikartavyā, kāyasaṃsparśapratyayavedanānātmīyato manasikartavyā, kāyasaṃsparśapratyayavedanānāśvāsikato manasikartavyā, kāyasaṃsparśapratyayavedanā vyābādhato manasikartavyā, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, manaḥsaṃsparśapratyayavedanānityato manasikartavyā, manaḥsaṃsparśapratyayavedanā duḥkhato manasikartavyā, manaḥsaṃsparśapratyayavedanānātmato manasikartavyā, manaḥsaṃsparśapratyayavedanā śāntato manasikartavyā, manaḥsaṃsparśapratyayavedanā viviktato manasikartavyā, manaḥsaṃsparśapratyayavedanā rogato manasikartavyā, manaḥsaṃsparśapratyayavedanā gaṇḍato manasikartavyā, manaḥsaṃsparśapratyayavedanā śalyato manasikartavyā, manaḥsaṃsparśapratyayavedanāghato manasikartavyā, manaḥsaṃsparśapratyayavedanābādhato manasikartavyā, manaḥsaṃsparśapratyayavedanā parato manasikartavyā, manaḥsaṃsparśapratyayavedanā pralopadharmato manasikartavyā, manaḥsaṃsparśapratyayavedanā calato manasikartavyā, manaḥsaṃsparśapratyayavedanā prabhaṅgulato manasikartavyā, manaḥsaṃsparśapratyayavedanā bhayato manasikartavyā, manaḥsaṃsparśapratyayavedanopasargato manasikartavyā, manaḥsaṃsparśapratyayavedanā śūnyato manasikartavyā, manaḥsaṃsparśapratyayavedanā nātmīyato manasikartavyā, manaḥsaṃsparśapratyayavedanānāśvāsikato manasikartavyā, manaḥsaṃsparśapratyayavedanā vyābādhato manasikartavyā, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, pṛthivīdhātur anityato manasikartavyaḥ, pṛthivīdhātur duḥkhato manasikartavyaḥ, pṛthivīdhātur anātmato manasikartavyaḥ, pṛthivīdhātuḥ śāntato manasikartavyaḥ, pṛthivīdhātur (ŚsP II-2 130) viviktato manasikartavyaḥ, pṛthivīdhātū rogato manasikartavyaḥ, pṛthivīdhātur gaṇḍato manasikartavyaḥ, pṛthivīdhātuḥ śalyato manasikartavyaḥ, pṛthivīdhātur aghato manasikartavyaḥ, pṛthivīdhātur ābādhato manasikartavyaḥ, pṛthivīdhātuḥ parato manasikartavyaḥ, pṛthivīdhātuḥ pralopadharmato manasikartavyaḥ, pṛthivīdhātuś calato manasikartavyaḥ, pṛthivīdhātuḥ prabhaṅgulato manasikartavyaḥ, pṛthivīdhātur bhayato manasikartavyaḥ, pṛthivīdhātur upasargato manasikartavyaḥ, pṛthivīdhātuḥ śūnyato manasikartavyaḥ, pṛthivīdhātur anātmīyato manasikartavyaḥ, pṛthivīdhātur anāśvāsikato manasikartavyaḥ, pṛthivīdhātur vyābādhato manasikartavyaḥ, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, abdhātur anityato manasikartavyaḥ, abdhātur duḥkhato manasikartavyaḥ, abdhātur anātmato manasikartavyaḥ, abdhātuḥ śāntato manasikartavyaḥ, abdhātur viviktato manasikartavyaḥ, abdhātū rogato manasikartavyaḥ, abdhātur gaṇḍato manasikartavyaḥ, abdhātuḥ śalyato manasikartavyaḥ, abdhātur aghato manasikartavyaḥ, abdhātur ābādhato manasikartavyaḥ, abdhātuḥ parato manasikartavyaḥ, abdhātuḥ pralopadharmato manasikartavyaḥ, abdhātuś calato manasikartavyaḥ, abdhātuḥ prabhaṅgulato manasikartavyaḥ, abdhātur bhayato manasikartavyaḥ, abdhātur upasargato manasikartavyaḥ, abdhātuḥ śūnyato manasikartavyaḥ, abdhātur anātmīyato manasikartavyaḥ, abdhātur anāśvāsikato manasikartavyaḥ, abdhātur vyābādhato manasikartavyaḥ, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, tejodhātur anityato manasikartavyaḥ, tejodhātur duḥkhato manasikartavyaḥ, tejodhātur anātmato manasikartavyaḥ, tejodhātuḥ śāntato manasikartavyaḥ, tejodhātur viviktato manasikartavyaḥ, tejodhātū rogato manasikartavyaḥ, tejodhātur gaṇḍato manasikartavyaḥ, tejodhātuḥ śalyato manasikartavyaḥ, tejodhātur aghato manasikartavyaḥ, tejodhātur ābādhato manasikartavyaḥ, tejodhātuḥ parato manasikartavyaḥ, tejodhātuḥ pralopadharmato manasikartavyaḥ, tejodhātuś calato manasikartavyaḥ, tejodhātuḥ prabhaṅgulato manasikartavyaḥ, tejodhātur bhayato manasikartavyaḥ, tejodhātur upasargato manasikartavyaḥ, tejodhātuḥ śūnyato manasikartavyaḥ, tejodhātur anātmīyato manasikartavyaḥ, tejodhātur anāśvāsikato manasikartavyaḥ, tejodhātur vyābādhato manasikartavyaḥ, tac cānupalambhayogena.

(ŚsP II-2 131)
sarvākārajñatāpratisaṃyuktena cittotpādena, vāyudhātur anityato manasikartavyaḥ, vāyudhātur duḥkhato manasikartavyaḥ, vāyudhātur anātmato manasikartavyaḥ, vāyudhātuḥ śāntato manasikartavyaḥ, vāyudhātur viviktato manasikartavyaḥ, vāyudhātū rogato manasikartavyaḥ, vāyudhātur gaṇḍato manasikartavyaḥ, vāyudhātuḥ śalyato manasikartavyaḥ, vāyudhātur aghato manasikartavyaḥ, vāyudhātur ābādhato manasikartavyaḥ, vāyudhātuḥ parato manasikartavyaḥ, vāyudhātuḥ pralopadharmato manasikartavyaḥ, vāyudhātuś calato manasikartavyaḥ, vāyudhātuḥ prabhaṅgulato manasikartavyaḥ, vāyudhātur bhayato manasikartavyaḥ, vāyudhātur upasargato manasikartavyaḥ, vāyudhātuḥ śūnyato manasikartavyaḥ, vāyudhātur anātmīyato manasikartavyaḥ, vāyudhātur anāśvāsikato manasikartavyaḥ, vāyudhātur vyābādhato manasikartavyaḥ, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, ākāśadhātur anityato manasikartavyaḥ, ākāśadhātur duḥkhato manasikartavyaḥ, ākāśadhātur anātmato manasikartavyaḥ, ākāśadhātuḥ śāntato manasikartavyaḥ, ākāśadhātur viviktato manasikartavyaḥ, ākāśadhātū rogato manasikartavyaḥ, ākāśadhātur gaṇḍato manasikartavyaḥ, ākāśadhātuḥ śalyato manasikartavyaḥ, ākāśadhātur aghato manasikartavyaḥ, ākāśadhātur ābādhato manasikartavyaḥ, ākāśadhātuḥ parato manasikartavyaḥ, ākāśadhātuḥ pralopadharmato manasikartavyaḥ, ākāśadhātuś calato manasikartavyaḥ, ākāśadhātuḥ prabhaṅgulato manasikartavyaḥ, ākāśadhātur bhayato manasikartavyaḥ, ākāśadhātur upasargato manasikartavyaḥ, ākāśadhātuḥ śūnyato manasikartavyaḥ, ākāśadhātur anātmīyato manasikartavyaḥ, ākāśadhātur anāśvāsikato manasikartavyaḥ, ākāśadhātur vyābādhato manasikartavyaḥ, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, vijñānadhātur anityato manasikartavyaḥ, vijñānadhātur duḥkhato manasikartavyaḥ, vijñānadhātur anātmato manasikartavyaḥ, vijñānadhātuḥ śāntato manasikartavyaḥ, vijñānadhātur viviktato manasikartavyaḥ, vijñānadhātū rogato manasikartavyaḥ, vijñānadhātur gaṇḍato manasikartavyaḥ, vijñānadhātuḥ śalyato manasikartavyaḥ, vijñānadhātur aghato manasikartavyaḥ, vijñānadhātur ābādhato manasikartavyaḥ, vijñānadhātuḥ parato manasikartavyaḥ, vijñānadhātuḥ pralopadharmato manasikartavyaḥ, vijñānadhātuś calato manasikartavyaḥ, (ŚsP II-2 132) vijñānadhātuḥ prabhaṅgulato manasikartavyaḥ, vijñānadhātur bhayato manasikartavyaḥ, vijñānadhātur upasargato manasikartavyaḥ, vijñānadhātuḥ śūnyato manasikartavyaḥ, vijñānadhātur anātmīyato manasikartavyaḥ, vijñānadhātur anāśvāsikato manasikartavyaḥ, vijñānadhātur vyābādhato manasikartavyaḥ, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, avidyānityato manasikartavyā, avidyā duḥkhato manasikartavyā, avidyānātmato manasikartavyā, avidyā śāntato manasikartavyā, avidyā viviktato manasikartavyā, avidyā rogato manasikartavyā, avidyā gaṇḍato manasikartavyā, avidyā śalyato manasikartavyā, avidyāghato manasikartavyā, avidyābādhato manasikartavyā, avidyā parato manasikartavyā, avidyā pralopadharmato manasikartavyā, avidyā calato manasikartavyā, avidyā prabhaṅgulato manasikartavyā, avidyā bhayato manasikartavyā, avidyopasargato manasikartavyā, avidyā śūnyato manasikartavyā, avidyānātmīyato manasikartavyā, avidyānāśvāsikato manasikartavyā, avidyā vyābādhato manasikartavyā, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, saṃskārā anityato manasikartavyāḥ, saṃskārā duḥkhato manasikartavyāḥ, saṃskārā anātmato manasikartavyāḥ, saṃskārāḥ śāntato manasikartavyāḥ, saṃskārā viviktato manasikartavyāḥ, saṃskārā rogato manasikartavyāḥ, saṃskārā gaṇḍato manasikartavyāḥ, saṃskārāḥ śalyato manasikartavyāḥ, saṃskārā aghato manasikartavyāḥ, saṃskārā ābādhato manasikartavyāḥ, saṃskārāḥ parato manasikartavyāḥ, saṃskārāḥ pralopadharmato manasikartavyāḥ, saṃskārāś calato manasikartavyāḥ, saṃskārāḥ prabhaṅgulato manasikartavyāḥ, saṃskārā bhayato manasikartavyāḥ, saṃskārā upasargato manasikartavyāḥ, saṃskārāḥ śūnyato manasikartavyāḥ, saṃskārā anātmīyato manasikartavyāḥ, saṃskārā anāśvāsikato manasikartavyāḥ, saṃskārā vyābādhato manasikartavyāḥ, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, vijñānam anityato manasikartavyaṃ, vijñānaṃ duḥkhato manasikartavyaṃ, vijñānam anātmato manasikartavyaṃ, vijñānaṃ śāntato manasikartavyaṃ, vijñānaṃ viviktato manasikartavyaṃ, vijñānaṃ rogato manasikartavyaṃ, vijñānaṃ gaṇḍato manasikartavyaṃ, vijñānaṃ śalyato manasikartavyaṃ, vijñānam aghato manasikartavyam, vijñānam ābādhato manasikartavyam, vijñānam parato (ŚsP II-2 133) manasikartavyaṃ, vijñānaṃ pralopadharmato manasikartavyaṃ, vijñānaṃ calato manasikartavyaṃ, vijñānaṃ prabhaṅgulato manasikartavyaṃ, vijñānaṃ bhayato manasikartavyaṃ, vijñānam upasargato manasikartavyaṃ, vijñānaṃ śūnyato manasikartavyaṃ, vijñānam anātmīyato manasikartavyaṃ, vijñānam anāśvāsikato manasikartavyaṃ, vijñānaṃ vyābādhato manasikartavyaṃ, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, nāmarūpam anityato manasikartavyaṃ, nāmarūpaṃ duḥkhato manasikartavyaṃ, nāmarūpam anātmato manasikartavyaṃ, nāmarūpaṃ śāntato manasikartavyaṃ, nāmarūpaṃ viviktato manasikartavyaṃ, nāmarūpaṃ rogato manasikartavyaṃ, nāmarūpaṃ gaṇḍato manasikartavyaṃ, nāmarūpaṃ śalyato manasikartavyaṃ, nāmarūpam aghato manasikartavyaṃ, nāmarūpam ābādhato manasikartavyaṃ, nāmarūpaṃ parato manasikartavyaṃ, nāmarūpaṃ pralopadharmato manasikartavyaṃ, nāmarūpaṃ calato manasikartavyaṃ, nāmarūpaṃ prabhaṅgulato manasikartavyaṃ, nāmarūpaṃ bhayato manasikartavyaṃ, nāmarūpam upasargato manasikartavyaṃ, nāmarūpaṃ śūnyato manasikartavyaṃ, nāmarūpam anātmīyato manasikartavyaṃ, nāmarūpam anāśvāsikato manasikartavyaṃ, nāmarūpaṃ vyābādhato manasikartavyaṃ, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, ṣaḍāyatanam anityato manasikartavyam, sadāyatanam duhkhato manasikartavyam, sadāyatanam anātmato manasikartavyaṃ, ṣaḍāyatanaṃ śāntato manasikartavyaṃ, ṣaḍāyatanaṃ viviktato manasikartavyaṃ, ṣaḍāyatanaṃ rogato manasikartavyaṃ, ṣaḍāyatanaṃ gaṇḍato manasikartavyaṃ, ṣaḍāyatanaṃ śalyato manasikartavyaṃ, ṣaḍāyatanam aghato manasikartavyaṃ, ṣaḍāyatanam ābādhato manasikartavyaṃ, ṣaḍāyatanaṃ parato manasikartavyaṃ, ṣaḍāyatanaṃ pralopadharmato manasikartavyaṃ, ṣaḍāyatanaṃ calato manasikartavyaṃ, ṣaḍāyatanaṃ prabhaṅgulato manasikartavyaṃ, ṣaḍāyatanaṃ bhayato manasikartavyaṃ, ṣaḍāyatanam upasargato manasikartavyaṃ, ṣaḍāyatanaṃ śūnyato manasikartavyaṃ, ṣaḍāyatanam anātmīyato manasikartavyaṃ, ṣaḍāyatanam anāśvāsikato manasikartavyaṃ, ṣaḍāyatanaṃ vyābādhato manasikartavyaṃ, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, saṃsparśo 'nityato manasikartavyaḥ, saṃsparśo duḥkhato manasikartavyaḥ, saṃsparśo 'nātmato (ŚsP II-2 134) manasikartavyaḥ, saṃsparśaḥ śāntato manasikartavyaḥ, saṃsparśo viviktato manasikartavyaḥ, saṃsparśo rogato manasikartavyaḥ, saṃsparśo gaṇḍato manasikartavyaḥ, saṃsparśaḥ śalyato manasikartavyaḥ, saṃsparśo 'ghato manasikartavyaḥ, saṃsparśa ābādhato manasikartavyaḥ, saṃsparśaḥ parato manasikartavyaḥ, saṃsparśaḥ pralopadharmato manasikartavyaḥ, saṃsparśaś calato manasikartavyaḥ, saṃsparśaḥ prabhaṅgulato manasikartavyaḥ, saṃsparśo bhayato manasikartavyaḥ, saṃsparśa upasargato manasikartavyaḥ, saṃsparśaḥ śūnyato manasikartavyaḥ, saṃsparśo 'nātmīyato manasikartavyaḥ, saṃsparśo 'nāśvāsikato manasikartavyaḥ, saṃsparśo vyābādhato manasikartavyaḥ, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, vedanānityato manasikartavyā, vedanā duḥkhato manasikartavyā, vedanānātmato manasikartavyā, vedanā śāntato manasikartavyā, vedanā viviktato manasikartavyā, vedanā rogato manasikartavyā, vedanā gaṇḍato manasikartavyā, vedanā śalyato manasikartavyā, vedanāghato manasikartavyā, vedanābādhato manasikartavyā, vedanā parato manasikartavyā, vedanā pralopadharmato manasikartavyā, vedanā calato manasikartavyā, vedanā prabhaṅgulato manasikartavyā, vedanā bhayato manasikartavyā, vedanopasargato manasikartavyā, vedanā śūnyato manasikartavyā, vedanānātmīyato manasikartavyā, vedanānāśvāsikato manasikartavyā, vedanā vyābādhato manasikartavyā, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, tṛṣṇānityato manasikartavyā, tṛṣṇā duḥkhato manasikartavyā, tṛṣṇānātmato manasikartavyā, tṛṣṇā śāntato manasikartavyā, tṛṣṇā viviktato manasikartavyā, tṛṣṇā rogato manasikartavyā, tṛsṇā gaṇḍato manasikartavyā, tṛṣṇā śalyato manasikartavyā, tṛṣṇāghato manasikartavyā, tṛṣṇābādhato manasikartavyā, tṛṣṇā parato manasikartavyā, tṛṣṇā pralopadharmato manasikartavyā, tṛṣṇā calato manasikartavyā, tṛṣṇā prabhaṅgulato manasikartavyā, tṛṣṇā bhayato manasikartavyā, tṛṣṇopasargato manasikartavyā, tṛṣṇā śūnyato manasikartavyā, tṛṣṇānātmīyato manasikartavyā, tṛṣṇānāśvāsikato manasikartavyā, tṛṣṇā vyābādhato manasikartavyā, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, upādānam anityato manasikartavyaṃ, upādānaṃ duḥkhato manasikartavyaṃ, upādānam anātmato manasikartavyaṃ, upādānaṃ śāntato manasikartavyaṃ, upādānaṃ (ŚsP II-2 135) viviktato manasikartavyaṃ, upādānaṃ rogato manasikartavyaṃ, upādānaṃ gaṇḍato manasikartavyaṃ, upādānaṃ śalyato manasikartavyaṃ, upādānam aghato manasikartavyaṃ, upādānam ābādhato manasikartavyaṃ, upādānaṃ parato manasikartavyaṃ, upādānaṃ pralopadharmato manasikartavyaṃ, upādānaṃ calato manasikartavyaṃ, upādānaṃ prabhaṅgulato manasikartavyaṃ, upādānaṃ bhayato manasikartavyaṃ, upādānam upasargato manasikartavyaṃ, upādānaṃ śūnyato manasikartavyaṃ, upādānam anātmīyato manasikartavyaṃ, upādānam anāśvāsikato manasikartavyaṃ, upādānaṃ vyābādhato manasikartavyaṃ, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, bhavo 'nityato manasikartavyaḥ, bhavo duḥkhato manasikartavyaḥ, bhava anātmato manasikartavyaḥ, bhavaḥ śāntato manasikartavyaḥ, bhavo viviktato manasikartavyaḥ, bhavo rogato manasikartavyaḥ, bhavo gaṇḍato manasikartavyaḥ, bhavaḥ śalyato manasikartavyaḥ, bhavo 'ghato manasikartavyaḥ, bhava ābādhato manasikartavyaḥ, bhavaḥ parato manasikartavyaḥ, bhavaḥ pralopadharmato manasikartavyaḥ, bhavaś calato manasikartavyaḥ, bhavaḥ prabhaṅgulato manasikartavyaḥ, bhavo bhayato manasikartavyaḥ, bhava upasargato manasikartavyaḥ, bhavaḥ śūnyato manasikartavyaḥ, bhavo 'nātmīyato manasikartavyaḥ, bhavo 'nāśvāsikato manasikartavyaḥ, bhavo vyābādhato manasikartavyaḥ, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, jātir anityato manasikartavyā, jātir duḥkhato manasikartavyā, jātir anātmato manasikartavyā, jātiḥ śāntato manasikartavyā, jātir viviktato manasikartavyā, jātī rogato manasikartavyā, jātir gaṇḍato manasikartavyā, jātiḥ śalyato manasikartavyā, jātir aghato manasikartavyā, jātir ābādhato manasikartavyā, jātiḥ parato manasikartavyā, jātiḥ pralopadharmato manasikartavyā, jātiś calato manasikartavyā, jātiḥ prabhaṅgulato manasikartavyā, jātir bhayato manasikartavyā, jātir upasargato manasikartavyā, jātiḥ śūnyato manasikartavyā, jātir anātmīyato manasikartavyā, jātir anāśvāsikato manasikartavyā, jātir vyābādhato manasikartavyā, tac cānupalambhayogena.

sarvākārajñatāpratisaṃyuktena cittotpādena, jarāmaraṇam anityato manasikartavyaṃ, jarāmaraṇaṃ duḥkhato manasikartavyaṃ, jarāmaraṇam anātmato manasikartavyaṃ, jarāmaraṇaṃ śāntato manasikartavyaṃ, jarāmaraṇaṃ viviktato manasikartavyaṃ, jarāmaraṇaṃ rogato manasikartavyaṃ, (ŚsP II-2 136) jarāmaraṇaṃ gaṇḍato manasikartavyaṃ, jarāmaraṇaṃ śalyato manasikartavyaṃ, jarāmaraṇam aghato manasikartavyaṃ, jarāmaraṇam ābādhato manasikartavyaṃ, jarāmaraṇaṃ parato manasikartavyaṃ, jarāmaraṇaṃ pralopadharmato manasikartavyaṃ, jarāmaraṇaṃ calato manasikartavyaṃ, jarāmaraṇaṃ prabhaṅgulato manasikartavyaṃ, jarāmaraṇaṃ bhayato manasikartavyaṃ, jarāmaraṇam upasargato manasikartavyaṃ, jarāmaraṇaṃ śūnyato manasikartavyaṃ, jarāmaraṇam anātmīyato manasikartavyaṃ, jarāmaraṇam anāśvāsikato manasikartavyaṃ, jarāmaraṇaṃ vyābādhato manasikartavyaṃ, tac cānupalambhayogena.

punar aparaṃ kauśika bodhisattvo mahāsattvaḥ sarvākārajñatāpratisaṃyuktaiś cittotpādair dānapāramitāyāṃ caraty anupalambhayogena, sarvākārajñatāpratisaṃyuktaiś cittotpādaiḥ śīlapāramitāyāṃ caraty anupalambhayogena, sarvākārajñatāpratisaṃyuktaiś cittotpādaiḥ kṣāntipāramitāyāṃ caraty anupalambhayogena, sarvākārajñatāpratisaṃyuktaiś cittotpādair vīryapāramitāyāṃ caraty anupalambhayogena, sarvākārajñatāpratisaṃyuktaiś cittotpādair dhyānapāramitāyāṃ caraty anupalambhayogena, sarvākārajñatāpratisaṃyuktaiś cittotpādaiḥ prajñāpāramitāyāṃ caraty anupalambhayogena.

punar aparaṃ kauśika bodhisattvo mahāsattvaḥ sarvākārajñatāpratisaṃyuktaiś cittotpādaiś catvāri smṛtyupasthānāni bhāvayaty anupalambhayogena, sarvākārajñatāpratisaṃyuktaiś cittotpādaiś catvāri samyakprahāṇāni bhāvayaty anupalambhayogena, sarvākārajñatāpratisaṃyuktaiś cittotpādaiś catvāra ṛddhipādaṃ bhāvayaty anupalambhayogena, sarvākārajñatāpratisaṃyuktaiś cittotpādaiḥ pañcendriyāṇi bhāvayaty anupalambhayogena, sarvākārajñatāpratisaṃyuktaiś cittotpādaiḥ pañca balāni bhāvayaty anupalambhayogena, sarvākārajñatāpratisaṃyuktaiś cittotpādaiḥ sapta bodhyaṅgāni bhāvayaty anupalambhayogena, sarvākārajñatāpratisaṃyuktaiś cittotpādair aṣṭāṅgamārgāni bhāvayaty anupalambhayogena, sarvākārajñatāpratisaṃyuktaiś cittotpādaiś catvāry āryasatyāni bhāvayaty anupalambhayogena, sarvākārajñatāpratisaṃyuktaiś cittotpādaiś catvāri dhyānāni bhāvayaty anupalambhayogena, sarvākārajñatāpratisaṃyuktaiś cittotpādaiś catvāry apramāṇāni bhāvayaty anupalambhayogena, sarvākārajñatāpratisaṃyuktaiś (ŚsP II-2 137) cittotpādaiś catasra ārūpyasamāpattīr bhāvayaty anupalambhayogena, sarvākārajñatāpratisaṃyuktaiś cittotpādair aṣṭau vimokṣāṃ bhāvayaty anupalambhayogena, sarvākārajñatāpratisaṃyuktaiś cittotpādair anupūrvavihārasamāpattīr bhāvayaty anupalambhayogena, sarvākārajñatāpratisaṃyuktaiś cittotpādaiḥ śūnyatānimittāpraṇihitavimokṣamukhāni bhāvayaty anupalambhayogena, sarvākārajñatāpratisaṃyuktaiś cittotpādair abhijñāṃ bhāvayaty anupalambhayogena, sarvākārajñatāpratisaṃyuktaiś cittotpādaiḥ samādhīṃ bhāvayaty anupalambhayogena, sarvākārajñatāpratisaṃyuktaiś cittotpādair dhāraṇīmukhāni bhāvayaty anupalambhayogena, sarvākārajñatāpratisaṃyuktaiś cittotpādair daśatathāgatabalāni bhāvayaty anupalambhayogena, sarvākārajñatāpratisaṃyuktaiś cittotpādaiś catvāri vaiśāradyāni bhāvayaty anupalambhayogena, sarvākārajñatāpratisaṃyuktaiś cittotpādaiś catasraḥ pratisaṃvido bhāvayaty anupalambhayogena, sarvākārajñatāpratisaṃyuktaiś cittotpādair mahāmaitrīṃ bhāvayanty anupalambhayogena, sarvākārajñatāpratisaṃyuktaiś cittotpādair mahākaruṇāṃ bhāvayaty anupalambhayogena, sarvākārajñatāpratisaṃyuktaiś cittotpādair aṣṭā daśāveṇikabuddhadharmān bhāvayaty anupalambhayogena.

punar aparaṃ kauśika bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann evaṃ pratisaṃśikṣate dharmā evaite dharmān abhiṣyandayanti pariṣyandayanti paripūrayanti parispharayanti parimīmāṃsyante, nāsty atrātmā vā ātmīyaṃ va. tat kasya hetoḥ? tathā hi yad bodhisattvasya mahāsattvasya pariṇāmanācittaṃ tad bodhicitte na samavahitaṃ, yad bodhicittaṃ tat pariṇāmanācitte na samavahitaṃ, yat kauśika pariṇāmanācittaṃ tad bodhicitte na saṃvidyate nopalabhyate, yad bodhicittaṃ tat pariṇāmanācitte na saṃvidyate nopalabhyate. iyaṃ kausika bodhisattvasya mahāsattvasya prajñāpāramitā yad evaṃ sarvadharmāś ca pratyavekṣate na kvacid dharmeṣu paricarati.

evam ukte śakro devānām indraḥ subhūtisthaviram etad avocat:

kathaṃ bhadanta subhūtte pariṇāmanācittaṃ bodhicitte na samavahitam?

kathaṃ bodhicittaṃ pariṇāmanācitte na samavahitam?

kathaṃ pariṇāmanācittaṃ bodhicitte na saṃvidyate nopalabhyate?

(ŚsP II-2 138)
kathaṃ bodhicittaṃ pariṇāmanācitte na saṃvidyate nopalabhyate?

subhūtir āha: yat kauśika pariṇāmanācittaṃ tad acittaṃ, yad bodhicittaṃ tad acittam, iti hi yad acittaṃ tad acintyaṃ, yad acintyaṃ tad acittaṃ na hy acittatā acittatāyāṃ pariṇāmayati, nācintyatā acintyatāyāṃ pariṇāmayati, iti hi yā acittatā sā acintyatā yā acintyatā sā acittatā, iyaṃ kauśika bodhisattvasya mahāsattvasya prajñāpāramitā.

atha khalu bhagavān āyuṣmantaṃ subhūtim āmantrayate sma: sādhu sādhu subhūte sādhu khalu punas tvaṃ bodhisattvebhyo mahāsattvebhyaḥ prajñāpāramitām upadiśasy utsāhaṃ dadāsi.

subhūtir āha: kṛtajñena mayā bhagavan bhavitavyaṃ nākṛtajñena, tathā hi paurvakānāṃ tathāgatānām arham arhantāṃ samyaksaṃbuddhānām antike taiḥ śrāvakais tathāgato 'rhan samyaksaṃbuddhaḥ pūrvaṃ bodhisattvabhūtaḥ ṣaṭsu pāramitāsu codito 'nuśiṣṭāḥ saṃdarśitaḥ samādāyitaḥ samuttejitaḥ saṃpraharṣitaḥ niveśitaḥ pratiṣṭhāpitaḥ yato bhagavaṃ pūrvaṃ bodhisattvabhūtaḥ ṣaṭsu pāramitāsu śikṣitaḥ. anuttarāṃ samyaksaṃbodhim abhisaṃbuddhaḥ evam eva bhagavann asmābhir bodhisattvā mahāsattvāḥ ṣaṭsu pāramitāsv avavaditavyā anuśikṣitavyāḥ saṃharṣitavyā, samādāpayitavyāḥ, samuttare jñayitavyā, saṃpraharṣayitavyāḥ niveśayitavyā, pratiṣṭhāpayitavyā, asmābhir api bodhisattvā mahāsattvāḥ ṣaṭsu pāramitāsv avavaditā anuśiṣṭāḥ saṃharṣitāḥ samādāpitaḥ samuttejitāḥ saṃpraharṣitaḥ niveśitāḥ pratiṣṭhāpitā anuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate.

athāyuṣmān subhūtiḥ śakram devānām indram etad avocat: tena hi kauśika śṛṇu sādhu ca suṣṭhu ca manasikuru bhāṣiṣye yathā bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyaṃ, yathā ca na sthātavyaṃ rūpaṃ kauśika rūpeṇa śūnyaṃ, vedanā vedanayā śūnyā, saṃjñā saṃjñayā śūnyā, saṃskārāḥ saṃskāraiḥ śūnyāḥ, vijñānaṃ vijñānena śūnyaṃ, bodhisattvo bodhisattvena śūnyaḥ, iti hi kauśika rūpaśūnyatā ca vedanāśūnyatā ca saṃjñāśūnyatā ca saṃskāraśūnyatā ca vijñānaśūnyatā ca bodhisattvaśūnyatā cādvayam etad advaidhīkāram. evaṃ khalu kauśika bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam.

punar aparaṃ kauśika cakṣuś cakṣuṣā śūnyaṃ, śrotraṃ śrotreṇa (ŚsP II-2 139) śūnyaṃ, ghrāṇaṃ ghrāṇena śūnyaṃ, jihvā jihvayā śūnyā, kāyaḥ kāyena śūnyaḥ, mano manasā śūnyaṃ, bodhisattvo bodhisattvena śūnyaḥ, iti hi kauśika cakṣuḥśūnyatā ca śrotraśūnyatā ca ghrāṇaśūnyatā ca jihvāśūnyatā ca kāyaśūnyatā ca manaḥśūnyatā ca bodisattvaśūnyatā cādvayam etad advaidhīkāram. evaṃ khalu kauśika bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam.

punar aparaṃ kauśika rūpaṃ rūpeṇa śūnyaṃ, śabdaḥ śabdena śūnyaḥ, gandho gandhena śūnyaḥ, raso rasena śūnyaḥ, sparśaḥ sparśena śūnyaḥ, dharmā dharmaiḥ śūnyāḥ, bodhisattvo bodhisattvena śūnyaḥ, iti hi kauśika rūpaśūnyatā ca śabdaśūnyatā ca gandhaśūnyatā ca rasaśūnyatā ca sparśaśūnyatā ca dharmaśūnyatā ca bodhisattvaśūnyatā cādvayam etad advaidhīkāram. evaṃ khalu kauśika bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam.

punar aparaṃ kauśika cakṣurvijnānaṃ cakṣurvijñānena śūnyaṃ, śrotravijñānaṃ śrotravijñānena śūnyaṃ, ghrāṇavijñānaṃ ghrāṇavijñānena śūnyaṃ, jihvāvijñānaṃ jihvāvijñānena śūnyaṃ, kāyavijñānaṃ kāyavijñānena śūnyaṃ, manovijñānaṃ manovijñānena śūnyaṃ, bodhisattvo bodhisattvena śūnyaḥ, iti hi kauśika cakṣurvijñānaśūnyatā ca śrotravijñānaśūnyatā ca ghrāṇavijñānaśūnyatā ca jihvāvijñānaśūnyatā ca kāyavijñānaśūnyatā ca manovijnānaśūnyatā ca bodhisattvaśūnyatā cādvayam etad advaidhīkāram. evaṃ khalu kauśika bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam.

punar aparaṃ kauśika cakṣuḥsaṃsparśaś cakṣuḥsaṃsparśena śūnyaḥ, śrotrasaṃsparśaḥ śrotrasaṃsparśena śūnyaḥ, ghrāṇasaṃsparśo ghrāṇasaṃsparśena śūnyaḥ, jihvāsaṃsparśo jihvāsaṃsparśena śūnyaḥ, kāyasaṃsparśaḥ kāyasaṃsparśena śūnyaḥ, manaḥsaṃsparśo manaḥsaṃsparśena śūnyaḥ, bodhisattvo bodhisattvena śūnyaḥ, iti hi kauśika cakṣuḥsaṃsparśaśūnyatā ca śrotrasaṃsparśaśūnyatā ca ghrāṇasaṃsparśaśūnyatā ca jihvāsaṃsparśaśūnyatā ca kāyasaṃsparśaśūnyatā ca manaḥsaṃsparśaśūnyatā ca bodhisattvaśūnyatā cādvayam etad advaidhīkāram. evaṃ khalu kauśika bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam.

punar aparaṃ kauśika cakṣuḥsaṃsparśajāvedanā cakṣuḥsaṃsparśajāvedanayā śūnyā, śrotrasaṃsparśajāvedanā śrotrasaṃsparśajāvedanayā śūnyā, ghrāṇasaṃsparśajāvedanā ghrāṇasaṃsparśajāvedanayā śūnyā, jihvāsaṃsparśajāvedanā (ŚsP II-2 140) jihvāsaṃsparśajāvedanayā śūnyā, kāyasaṃsparśajāvedanā kāyasaṃsparśajāvedanayā śūnyā, manaḥsaṃsparśjāvedanā manaḥsaṃsparśajāvedanayā śūnyā, bodhisattvo bodhisattvena śūnyaḥ, iti hi kauśika cakṣuḥsaṃsparśajāvedanāśūnyatā ca śrotrasaṃsparśajāvedanāśūnyatā ca ghrāṇasaṃsparśajāvedanāśūnyatā ca jihvāsaṃsparśajāvedanāśūnyatā ca kāyasaṃsparśajāvedanāśūnyatā ca manaḥsaṃsparśajāvedanāśūnyatā ca bodhisattvaśūnyatā cādvayam etad advaidhīkāram. evaṃ klialu kauśika bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam.

punar aparaṃ kauśika pṛthivīdhātuḥ pṛthivīdhātunā śūnyaḥ, abdhātur abdhātunā śūnyaḥ, tejodhātus tejodhātunā śūnyaḥ, vāyudhātur vāyudhātunā śūnyaḥ, ākāśadhātur ākāśadhātunā śūnyaḥ, vijñānadhātur vijñānadhātunā śūnyaḥ, bodhisattvo bodhisattvena śūnyaḥ, iti hi kauśika pṛthivīdhātuśūnyatā cābdhātuśūnyatā ca tejodhātuśūnyatā ca vāyudhātuśūnyatā c ākāśadhātuśūnyatā ca vijñānadhātuśūnyatā ca bodhisattvaśūnyatā cādvayam etad advaidhīkāram. evaṃ khalu kauśika bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam.

punar aparaṃ kauśika avidyāvidyayā śūnyā, saṃskārāḥ saṃskāraiḥ śūnyāḥ, vijñānaṃ vijñānena śūnyaṃ, nāmarūpaṃ nāmarūpeṇa śūnyaṃ, ṣaḍāyatanaṃ ṣaḍāyatanena śūnyaṃ, sparśaḥ sparśena śūnyaḥ, vedanā vedanayā śūnyā, tṛṣṇā tṛṣṇayā śūnyā, upādānam upādānena śūnyaṃ, bhavo bhavena śūnyaḥ, jātir jātyā śūnyā, jarāmaraṇaṃ jarāmaraṇena śūnyaṃ, bodhisattvo bodhisattvena śūnyaḥ, iti hi kauśikāvidyāśūnyatā ca saṃskāraśūnyatā ca vijñānaśūnyatā ca nāmarūpaśūnyatā ca ṣaḍāyatanaśūnyatā ca sparśaśūnyatā ca vedanāśūnyatā ca tṛṣṇāśūnyatā copādānaśūnyatā ca bhavaśūnyatā ca jātiśūnyatā ca jarāmaraṇaśūnyatā ca bodhisattvaśūnyatā cādvayam etad advaidhīkāram. evaṃ khalu kauśika bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam.

punar aparaṃ kauśika dānapāramitā dānapāramitayā śūnyā, śīlapāramitā śīlapāramitayā śūnyā, kṣāntipāramitā kṣāntipāramitayā śūnyā, vīryapāramitā vīryapāramitayā śūnyā, dhyānapāramitā dhyānapāramitayā śūnyā, prajñāpāramitā prajñāpāramitayā śūnyā, bodhisattvo bodhisattvena śūnyaḥ, iti hi kauśika dānapāramitāśūnyatā ca śīlapāramitāśūnyatā ca kṣāntipāramitāśūnyatā ca vīryapāramitāśūnyatā ca dhyānapāramitāśūnyatā ca prajñāpāramitāśūnyatā ca bodhisattvaśūnyatā cādvayam etad advaidhīkāram. (ŚsP II-2 141) evaṃ khalu kauśika bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam.

punar aparaṃ kauśikādhyātmaśūnyatādhyātmaśūnyatayā śūnyā, bahirdhāśūnyatā bahirdhāśūnyatayā śūnyā, adhyātmabahirdhāśūnyatādhyātmabahirdhāśūnyatayā śūnyā, śūnyatāśūnyatā śūnyatāśūnyatayā śūnyā, mahāśūnyatā mahāśūnyatayā śūnyā, paramārthaśūnyatā paramārthaśūnyatayā śūnyā, saṃskṛtaśūnyatā saṃskṛtaśūnyatayā śūnyā, asaṃskṛtaśūnyatāsaṃskṛtaśūnyatayā śūnyā, atyantaśūnyatātyantaśūnyatayā śūnyā, anavarāgraśūnyatānavarāgraśūnyatayā śūnyā, anavakāraśūnyatānavakāraśūnyatayā śūnyā, prakṛtiśūnyatā prakṛtiśūnyatayā śūnyā, sarvadharmaśūnyatā sarvadharmaśūnyatayā śūnyā, svalakṣaṇaśūnyatā svalakṣaṇaśūnyatayā śūnyā, anupalambhaśūnyatānupalambhaśūnyatayā śūnyā, abhāvaśūnyatābhāvaśūnyatayā śūnyā, svabhāvaśūnyatā svabhāvaśūnyatayā śūnyā, abhāvasvabhāvaśūnyatābhāvasvabhāvaśūnyatayā śūnyā, bodhisattvo bodhisattvena śūnyaḥ, iti hi kauśikādhyātmaśūnyatā ca bahirdhāśūnyatā cādhyātmabahirdhāśūnyatā ca śūnyatāśūnyatā ca mahāśūnyatā ca paramārthaśūnyatā ca saṃskṛtaśūnyatā cāsaṃskṛtaśūnyatā cātyantaśūnyatā cānavarāgraśūnyatā cānavakāraśūnyatā ca prakṛtiśūnyatā ca sarvadharmaśūnyatā ca svalakṣaṇaśūnyatā cānupalambhaśūnyatā cābhāvaśūnyatā ca svabhāvaśūnyatā cābhāvasvabhāvaśūnyatā ca bodhisattvaśūnyatā cādvayam etad advaidhīkāram. evaṃ khalu kauśika bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam.

punar aparaṃ kauśika smṛtyupasthānāni smṛtyupasthānaiḥ śūnyāni, samyakprahāṇāni samyakprahāṇaiḥ śūnyāni, ṛddhipādā ṛddhipādaiḥ śūnyāḥ, indriyāṇīndriyaiḥ śūnyāni, balāni balaiḥ śūnyāni, bodhyaṅgāni bodhyaṅgaiḥ śūnyāni, āryāṣṭāṅgamārga āryāṣṭāṅgamārgena śūnyaḥ, bodhisattvo bodhisattvena śūnyaḥ, iti hi kauśika smṛtyupasthānaśūnyatā ca samyakprahāṇaśūnyatā ca ṛddhipādaśūnyatā cendriyaśūnyatā ca balaśūnyatā ca bodhyaṅgaśūnyatā ca mārgaśūnyatā ca bodhisattvaśūnyatā cādvayam etad advaidhīkāram. evaṃ khalu kauśika bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam.

punar aparaṃ kauśika āryasatyāny āryasatyaiḥ śūnyāni, dhyānāni dhyānaiḥ śūnyāni, apramāṇāny apramāṇaiḥ śūnyāni, ārūpyasamāpattaya (ŚsP II-2 142) ārūpyasamāpattibhiḥ śūnyāḥ, vimokṣāḥ vimokṣaiḥ śūnyāḥ, anupūrvavihārasamāpattayo 'nupūrvavihārasamāpattibhiḥ śūnyāḥ, śūnyatānimittāpraṇihitavimokṣamukhāni śūnyatānimittāpraṇihitavimokṣamukhaiḥ śūnyāni, abhijñā abhijñābhiḥ śūnyāḥ, samādhayaḥ samādhayaḥ śūnyāḥ, dhāraṇīmukhāni dhāraṇīmukhaiḥ śūnyāni, tathāgatabalāni tathāgatabalaiḥ śūnyāni, vaiśāradyāni vaiśāradyaiḥ śūnyāni, pratisaṃvidaḥ pratisaṃvidbhiḥ śūnyā, mahāmaitrī mahāmaitryā śūnyā, mahākaruṇā mahākaruṇayā śūnyā, āveṇikabuddhadharmā āveṇikabuddhadharmaiḥ śūnyāḥ, bodhisattvo bodhisattvena śūnyaḥ, iti hi kauśikāryasatyaśūnyatā ca dhyānaśūnyatā cāpramāṇaśūnyatā cārūpyasamāpattiśūnyatā ca vimokṣaśūnyatā cānupūrvavihārasamāpattiśūnyatā ca śūnyatānimittāpraṇihitavimokṣamukhaśūnyatā cābhijñāśūnyatā ca samādhiśūnyatā ca dhāraṇīmukhaśūnyatā ca tathāgatabalaśūnyatā ca vaiśāradyaśūnyatā ca pratisaṃvidśūnyatā ca mahāmaitrīśūnyatā ca mahākaruṇāśūnyatā cāveṇikabuddhadharmaśūnyatā ca bodhisattvaśūnyatā cādvayam etad advaidhīkāram. evaṃ khalu kauśika bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam.

punar aparaṃ kauśika śrāvakayānaṃ śrāvakayānena śūnyaṃ, pratyekabuddhayānaṃ pratyekabuddhayānena śūnyaṃ buddhayānaṃ buddhayānena śūnyaṃ, bodhisattvo bodhisattvena śūnyaḥ, iti hi śrāvakayānaśūnyatā ca pratyekabuddhayānaśūnyatā ca buddhayānaśūnyatā ca bodhisattvaśūnyatā cādvayam etad advaidhīkāram. evaṃ khalu kauśika bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam.

punar aparaṃ kauśika śrāvakaḥ śrāvakena śūnyaḥ, pratyekabuddhaḥ pratyekabuddhena śūnyaḥ, buddho buddhena śūnyaḥ, bodhisattvo bodhisattvena śūnyaḥ, iti hi śrāvakaśūnyatā ca pratyekabuddhaśūnyatā ca buddhaśūnyatā ca bodhisattvaśūnyatā cādvayam etad advaidhīkāram. evaṃ khalu kauśika bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam.

punar aparaṃ kauśika srotaāpattiphalaṃ srotaāpattiphalena śūnyaṃ, sakṛdāgāmiphalaṃ sakṛdāgāmiphalena śūnyaṃ, anāgāmiphalam anāgāmiphalena śūnyaṃ, arhattvam arhattvena śūnyṃ, pratyekabodhiḥ pratyekabodhyā śūnyā, mārgākārajñatā mārgākārajñatayā śūnyā, sarvākārajñatā sarvākārajñatayā śūnyā, bodhisattvo bodhisattvena śūnyaḥ, iti hi śrotraāpattiphalaśūnyatā ca sakṛdāgāmiphalaśūnyatā cānāgāmiphalaśūnyatā cārhatphalaśūnyatā ca pratyekabodhiśūnyatā ca mārgākārajñatāśūnyatā (ŚsP II-2 143) ca sarvākārajñatāśūnyatā ca bodhisattvaśūnyatā cādvayam etad advaidhīkāram. evaṃ khalu kauśika bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam.

atha khalu śakro devānām indraḥ subhūtiṃ sthaviram etad avocat: kathaṃ bhadanta subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ na sthātavyam?

subhūtir āha: iti hi kauśika bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā rūpe na sthātavyam upalambhayogena, vedanāyāṃ na sthātavyam upalambhayogena, saṃjñāyāṃ na sthātavyam upalambhayogena, saṃskāreṣu na sthātavyam upalambhayogena, vijñāne na sthātavyam upalambhayogena.

cakṣuṣi na sthātavyam upalambhayogena, śrotre na sthātavyam upalambhayogena, ghrāṇe na sthātavyam upalambhayogena, jihvāyāṃ na sthātavyam upalambhayogena, kāye na sthātavyam upalambhayogena, manasi na sthātavyam upalambhayogena.

rūpe na sthātavyam upalambhayogena, śabde na sthātavyam upalambhayogena, gandhe na sthātavyam upalambhayogena, rase na sthātavyam upalambhayogena, sparśe na sthātavyam upalambhayogena, dharmeṣu na sthātavyam upalambhayogena.

cakṣurvijñāne na sthātavyam upalambhayogena, śrotravijñāne na sthātavyam upalambhayogena, ghrāṇavijñāne na sthātavyam upalambhayogena, jihvāvijñāne na sthātavyam upalambhayogena, kāyavijñāne na sthātavyam upalambhayogena, manovijñāne na sthātavyam upalambhayogena.

cakṣuḥsaṃsparśe na sthātavyam upalambhayogena, śrotrasaṃsparśe na sthātavyam upalambhayogena, ghrāṇasaṃsparśe na sthātavyam upalambhayogena, jihvāsaṃsparśe na sthātavyam upalambhayogena, kāyasaṃsparśe na sthātavyam upalambhayogena, manaḥsaṃsparśe na sthātavyam upalambhayogena.

cakṣuḥsaṃsparśajāyāṃ vedanāyāṃ na sthātavyam upalambhayogena, śrotrasaṃsparśajāyāṃ vedanāyāṃ na sthātavyam upalambhayogena, ghrāṇasaṃsparśajāyāṃ vedanāyāṃ na sthātavyam upalambhayogena, jihvāsaṃsparśajāyāṃ vedanāyāṃ na sthātavyam upalambhayogena, kāyasaṃsparśajāyāṃ vedanāyāṃ na sthātavyam upalambhayogena, manaḥsaṃsparśajāyāṃ (ŚsP II-2 144) vedanāyāṃ na sthātavyam upalambhayogena.

pṛthivīdhātau na sthātavyam upalambhayogena, abdhātau na sthātavyam upalambhayogena, tejodhātau na sthātavyam upalambhayogena, vāyudhātau na sthātavyam upalambhayogena, ākāśadhātau na sthātavyam upalambhayogena, vijñānadhātau na sthātavyam upalambhayogena.

avidyāyāṃ na sthātavyam upalambhayogena, saṃskāreṣu na sthātavyam upalambhayogena, vijñāne na sthātavyam upalambhayogena, nāmarūpe na sthātavyam upalambhayogena, ṣaḍāyatane na sthātavyam upalambhayogena, sparśe na sthātavyam upalambhayogena, vedanāyāṃ na sthātavyam upalambhayogena, tṛṣṇāyāṃ na sthātavyam upalambhayogena, upadāne na sthātavyam upalambhayogena, bhave na sthātavyam upalambhayogena, jātau na sthātavyam upalambhayogena, jarāmaraṇe na sthātavyam upalambhayogena.

dānapāramitāyāṃ na sthātavyam upalambhayogena, śīlapāramitāyāṃ na sthātavyam upalambhayogena, kṣāntipāramitāyāṃ na sthātavyam upalambhayogena, vīryapāramitāyāṃ na sthātavyam upalambhayogena, dhyānapāramitāyāṃ na sthātavyam upalambhayogena, prajñāpāramitāyāṃ na sthātavyam upalambhayogena.

adhyātmaśūnyatāyāṃ na sthātavyam upalambhayogena, bahirdhāśūnyatāyāṃ na sthātavyam upalambhayogena, adhyātmabahirdhāśūnyatāyāṃ na sthātavyam upalambhayogena, śūnyatāśūnyatāyāṃ na sthātavyam upalambhayogena, mahāśūnyatāyāṃ na sthātavyam upalambhayogena, paramārthaśūnyatāyāṃ na sthātavyam upalambhayogena, saṃskṛtaśūnyatāyāṃ na sthātavyam upalambhayogena, asaṃskṛtaśūnyatāyāṃ na sthātavyam upalambhayogena, atyantaśūnyatāyāṃ na sthātavyam upalambhayogena, anavarāgraśūnyatāyāṃ na sthātavyam upalambhayogena, anavakāraśūnyatāyāṃ na sthātavyam upalambhayogena, prakṛtiśūnyatāyāṃ na sthātavyam upalambhayogena, sarvadharmaśūnyatāyāṃ na sthātavyam upalambhayogena, svalakṣaṇaśūnyatāyāṃ na sthātavyam upalambhayogena, anupalambhaśūnyatāyāṃ na sthātavyam upalambhayogena, abhāvaśūnyatāyāṃ na sthātavyam upalambhayogena, svabhāvaśūnyatāyāṃ na sthātavyam upalambhayogena, abhāvasvabhāvaśūnyatāyāṃ na sthātavyam upalambhayogena.

(ŚsP II-2 145)
smṛtyupasthāneṣu na sthātavyam upalambhayogena, samyakprahāṇeṣu na sthātavyam upalambhayogena, ṛddhipādeṣu na sthātavyam upalambhayogena, indriyeṣu na sthātavyam upalambhayogena, baleṣu na sthātavyam upalambhayogena, bodhyaṅgeṣu na sthātavyam upalambhayogena, āryāṣṭāṅge marge na sthātavyam upalambhayogena, āryasatyeṣu na sthātavyam upalambhayogena, dhyāneṣu na sthātavyam upalambhayogena, apramāṇeṣu na sthātavyam upalambhayogena, ārūpyasamāpattiṣu na sthātavyam upalambhayogena, vimokṣeṣu na sthātavyam upalambhayogena, navānupūrvavihārasamāpattiṣu na sthātavyam upalambhayogena, śūnyatānimittāpraṇihitavimokṣamukheṣu na sthātavyam upalambhayogena, abhijñāsu na sthātavyam upalambhayogena, samādhiṣu na sthātavyam upalambhayogena, dhāraṇīmukheṣu na sthātavyam upalambhayogena, tathāgatabaleṣu na sthātavyam upalambhayogena, vaiśāradyeṣu na sthātavyam upalambhayogena, pratisaṃvitsu na sthātavyam upalambhayogena, mahāmaitryāṃ na sthātavyam upalambhayogena, mahākaruṇāyāṃ na sthātavyam upalambhayogena, āveṇikabuddhadharmeṣu na sthātavyam upalambhayogena, śrāvakayāne na sthātavyam upalambhayogena, pratyekabuddhayāne na sthātavyam upalambhayogena, buddhayāne na sthātavyam upalambhayogena, srotaāpattiphale na sthātavyam upalambhayogena, sakṛdāgāmiphale na sthātavyam upalambhayogena, anāgāmiphale na sthātavyam upalambhayogena, arhatphale na sthātavyam upalambhayogena, pratyekabuddhatve na sthātavyam upalambhayogena, sarvajñatāyāṃ na sthātavyam upalambhayogena, mārgākārajñatāyāṃ na sthātavyam upalambhayogena, sarvākārajñatāyāṃ na sthātavyam upalambhayogena.

rūpam iti na sthātavyam upalambhayogena, vedaneti na sthātavyam upalambhayogena, saṃjñeti na sthātavyam upalambhayogena, saṃskārā iti na sthātavyam upalambhayogena, vijñānam iti na sthātavyam upalambhayogena.

cakṣur iti na sthātavyam upalambhayogena, śrotram iti na sthātavyam upalambhayogena, ghrāṇam iti na sthātavyam upalambhayogena, jihveti na sthātavyam upalambhayogena, kāya iti na sthātavyam upalambhayogena, (ŚsP II-2 146) mana iti na sthātavyam upalambhayogena.

rūpam iti na sthātavyam upalambhayogena, śabda iti na sthātavyam upalambhayogena, gandha iti na sthātavyam upalambhayogena, rasa iti na sthātavyam upalambhayogena, sparśa iti na sthātavyam upalambhayogena, dharmā iti na sthātavyam upalambhayogena.

cakṣurvijñānam iti na sthātavyam upalambhayogena, śrotravijñānam iti na sthātavyam upalambhayogena, ghrāṇavijñānam iti na sthātavyam upalambhayogena, jihvāvijñānam iti na sthātavyam upalambhayogena, kāyavijñānam iti na sthātavyam upalambhayogena, manovijñānam iti na sthātavyam upalambhayogena.

cakṣuḥsaṃsparśa iti na sthātavyam upalambhayogena, śrotrasaṃsparśa iti na sthātavyam upalambhayogena, ghrāṇasaṃsparśa iti na sthātavyam upalambhayogena, jihvāsaṃsparśa iti na sthātavyam upalambhayogena, kāyasaṃsparśa iti na sthātavyam upalambhayogena, manaḥsaṃsparśa iti na sthātavyam upalambhayogena.

cakṣuḥsaṃsparśapratyayavedaneti na sthātavyam upalambhayogena, śrotrasaṃsparśapratyayavedaneti na sthātavyam upalambhayogena, ghrāṇasaṃsparśapratyayavedaneti na sthātavyam upalambhayogena, jihvāsaṃsparśapratyayavedaneti na sthātavyam upalambhayogena, kāyasaṃsparśapratyayavedaneti na sthātavyam upalambhayogena, manaḥsaṃsparśapratyayavedaneti na sthātavyam upalambhayogena.

pṛthivīdhātāv iti na sthātavyam upalambhayogena, abdhātāv iti na sthātavyam upalambhayogena, tejodhātāv iti na sthātavyam upalambhayogena, vāyudhātāv iti na sthātavyam upalambhayogena, ākāśadhātāv iti na sthātavyam upalambhayogena, vijñānadhātāv iti na sthātavyam upalambhayogena.

avidyeti na sthātavyam upalambhayogena, saṃskārā iti na sthātavyam upalambhayogena, vijñānam iti na sthātavyam upalambhayogena, nāmarūpam iti na sthātavyam upalambhayogena, ṣaḍāyatanam iti na sthātavyam upalambhayogena, sparśa iti na sthātavyam upalambhayogena, vedaneti na sthātavyam upalambhayogena, tṛṣṇeti na sthātavyam upalambhayogena, upādānam iti na sthātavyam upalambhayogena, bhava iti na sthātavyam upalambhayogena, jātir iti na sthātavyam upalambhayogena, jarāmaraṇam iti na sthātavyam upalambhayogena.

(ŚsP II-2 147)
dānapāramiteti na sthātavyam upalambhayogena, śīlapāramiteti na sthātavyam upalambhayogena, kṣāntipāramiteti na sthātavyam upalambhayogena, vīryapāramiteti na sthātavyam upalambhayogena, dhyānapāramiteti na sthātavyam upalambhayogena, prajñāpāramiteti na sthātavyam upalambhayogena.

adhyātmaśūnyateti na sthātavyam upalambhayogena, bahirdhāśūnyateti na sthātavyam upalambhayogena, adhyātmabahirdhāśūnyateti na sthātavyam upalambhayogena, śūnyatāśūnyateti na sthātavyam upalambhayogena, mahāśūnyateti na sthātavyam upalambhayogena, paramārthaśūnyateti na sthātavyam upalambhayogena, saṃskṛtaśūnyateti na sthātavyam upalambhayogena, asaṃskṛtaśūnyateti na sthātavyam upalambhayogena, atyantaśūnyateti na sthātavyam upalambhayogena, anavarāgraśūnyateti na sthātavyam upalambhayogena, anavakāraśūnyateti na sthātavyam upalambhayogena, prakṛtiśūnyateti na sthātavyam upalambhayogena, sarvadharmaśūnyateti na sthātavyam upalambhayogena, svalakṣaṇaśūnyateti na sthātavyam upalambhayogena, anupalambhaśūnyateti na sthātavyam upalambhayogena, abhāvaśūnyateti na sthātavyam upalambhayogena, svabhāvaśūnyateti na sthātavyam upalambhayogena, abhāvasvabhāvaśūnyateti na sthātavyam upalambhayogena.

smṛtyupasthānānīti na sthātavyam upalambhayogena, samyakprahāṇānīti na sthātavyam upalambhayogena, ṛddhipādā iti na sthātavyam upalambhayogena, indriyāṇīti na sthātavyam upalambhayogena, balānīti na sthātavyam upalambhayogena, bodhyaṅgānīti na sthātavyam upalambhayogena, āryāṣṭāṅgamārga iti na sthātavyam upalambhayogena, āryasatyānīti na sthātavyam upalambhayogena, dhyānānīti na sthātavyam upalambhayogena, apramāṇānīti na sthātavyam upalambhayogena, ārūpyasamāpattaya iti na sthātavyam upalambhayogena, vimokṣā iti na sthātavyam upalambhayogena, navānupūrvavihārasamāpattaya iti na sthātavyam upalambhayogena, śūnyatānimittāpraṇihitavimokṣamukhānīti na sthātavyam upalambhayogena, abhijñā iti na sthātavyam upalambhayogena, samādhaya iti na sthātavyam upalambhayogena, dhāraṇīmukhānīti na sthātavyam upalambhayogena, tathāgatabalānīti na sthātavyam upalambhayogena, vaiśāradyānīti na sthātavyam upalambhayogena, pratisaṃvida iti na sthātavyam upalambhayogena, (ŚsP II-2 148) mahāmaitrīti na sthātavyam upalambhayogena, mahākaruṇeti na sthātavyam upalambhayogena, āveṇikabuddhadharmā iti na sthātavyam upalambhayogena, śrāvakayānam iti na sthātavyam upalambhayogena, pratyekabuddhayānam iti na sthātavyam upalambhayogena, buddhayānam iti na sthātavyam upalambhayogena, srotaāpattiphalam iti na sthātavyam upalambhayogena, sakṛdāgāmiphalam iti na sthātavyam upalambhayogena, anāgāmiphalam iti na sthātavyam upalambhayogena, arhattvam iti na sthātavyam upalambhayogena, pratyekabuddhatvam iti na sthātavyam upalambhayogena, sarvajñateti na sthātavyam upalambhayogena, mārgākārajñateti na sthātavyam upalambhayogena, sarvākārajñateti na sthātavyam upalambhayogena.

rūpaṃ nityam iti na sthātavyam upalambhayogena, rūpam anityam iti na sthātavyam upalambhayogena, rūpaṃ sukham iti na sthātavyam upalambhayogena, rūpaṃ duḥkham iti na sthātavyam upalambhayogena, rūpam ātmety anātmeti na sthātavyam upalambhayogena, rūpaṃ śubham ity aśubham iti na sthātavyam upalambhayogena, rūpaṃ śāntam ity aśāntam iti na sthātavyam upalambhayogena, rūpaṃ viviktam ity aviviktam iti na sthātavyam upalambhayogena, rūpaṃ śūnyam ity aśūnyam iti na sthātavyam upalambhayogena, rūpaṃ nimittam ity animittam iti na sthātavyam upalambhayogena, rūpaṃ praṇihitam ity apraṇihitam iti na sthātavyam upalambhayogena.

vedanā nityety anityeti na sthātavyam upalambhayogena. vedanā sukheti duḥkheti na sthātavyam upalambhayogena, vedanā ātmety anātmeti na sthātavyam upalambhayogena, vedanā śubhety aśubheti na sthātavyam upalambhayogena, vedanā śāntety aśānteti na sthātavyam upalambhayogena, vedanā viviktety avivikteti na sthātavyam upalambhayogena, vedanā śūnyety aśūnyeti na sthātavyam upalambhayogena, vedanā nimittety animitteti na sthātavyam upalambhayogena, vedanā praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

saṃjñā nityety anityeti na sthātavyam upalambhayogena, saṃjñā sukheti duḥkheti na sthātavyam upalambhayogena, saṃjñā ātmety anātmeti na sthātavyam upalambhayogena, saṃjñā śubhety aśubheti na sthātavyam upalambhayogena, saṃjñā śāntety aśānteti na sthātavyam upalambhayogena, (ŚsP II-2 149) saṃjñā viviktety avivikteti na sthātavyam upalambhayogena, saṃjñā śūnyety aśūnyeti na sthātavyam upalambhayogena, saṃjñā nimittety animitteti na sthātavyam upalambhayogena, saṃjñā praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

saṃskārā nityā ity anityā iti na sthātavyam upalambhayogena, saṃskārāḥ sukhā iti duḥkhā iti na sthātavyam upalambhayogena, saṃskārā ātmāna ity anātmāna iti na sthātavyam upalambhayogena, saṃskārāḥ śubhā ity aśubhā iti na sthātavyam upalambhayogena, saṃskārāḥ śāntā ity aśāntā iti na sthātavyam upalambhayogena, saṃskārā viviktā ity aviviktā iti na sthātavyam upalambhayogena, saṃskārāḥ śūnyā ity aśūnyā iti na sthātavyam upalambhayogena, saṃskārā nimittā ity animittā iti na sthātavyam upalambhayogena, saṃskārāḥ praṇihitā ity apraṇihitā iti na sthātavyam upalambhayogena.
vijñānaṃ nityam ity anityam iti na sthātavyam upalambhayogena, vijñānaṃ sukham iti duḥkham iti na sthātavyam upalambhayogena, vijñānam ātmety anātmeti na sthātavyam upalambhayogena, vijñānaṃ śubham ity aśubham iti na sthātavyam upalambhayogena, vijñānaṃ śāntam ity aśāntam iti na sthātavyam upalambhayogena, vijñānaṃ viviktam ity aviviktam iti na sthātavyam upalambhayogena, vijñānaṃ śūnyam ity aśūnyam iti na sthātavyam upalambhayogena, vijñānaṃ nimittam ity animittam iti na sthātavyam upalambhayogena, vijñānaṃ praṇihitam ity apraṇihitam iti na sthātavyam upalambhayogena.

cakṣur nityam ity anityam iti na sthātavyam upalambhayogena, cakṣuḥ sukham iti duḥkham iti na sthātavyam upalambhayogena, cakṣur ātmety anātmeti na sthātavyam upalambhayogena, cakṣuḥ śubham ity aśubham iti na sthātavyam upalambhayogena, cakṣuḥ śāntam ity aśāntam iti na sthātavyam upalambhayogena, cakṣur viviktam ity aviviktam iti na sthātavyam upalambhayogena, cakṣuḥ śūnyam ity aśūnyam iti na sthātavyam upalambhayogena, cakṣur nimittam ity animittam iti na sthātavyam upalambhayogena, cakṣuḥ praṇihitam ity apraṇihitam iti na sthātavyam upalambhayogena.

śrotraṃ nityam ity anityam iti na sthātavyam upalambhayogena, śrotraṃ sukham iti duḥkham iti na sthātavyam upalambhayogena, śrotram ātmety anātmeti na sthātavyam upalambhayogena, śrotraṃ śubham ity (ŚsP II-2 150) aśubham iti na sthātavyam upalambhayogena, śrotraṃ śāntam ity aśāntam iti na sthātavyam upalambhayogena, śrotraṃ viviktam ity aviviktam iti na sthātavyam upalambhayogena, śrotraṃ śūnyam ity aśūnyam iti na sthātavyam upalambhayogena, śrotraṃ nimittam ity animittam iti na sthātavyam upalambhayogena, śrotraṃ praṇihitam ity apraṇihitam iti na sthātavyam upalambhayogena.

ghrāṇaṃ nityam ity anityam iti na sthātavyam upalambhayogena, ghrāṇaṃ sukham iti duḥkham iti na sthātavyam upalambhayogena, ghrāṇam ātmety anātmeti na sthātavyam upalambhayogena, ghrāṇaṃ śubham ity aśubham iti na sthātavyam upalambhayogena, ghrāṇaṃ śāntam ity aśāntam iti na sthātavyam upalambhayogena, ghrāṇaṃ viviktam ity aviviktam iti na sthātavyam upalambhayogena, ghrāṇaṃ śūnyam ity aśūnyam iti na sthātavyam upalambhayogena, ghrāṇaṃ nimittam ity animittam iti na sthātavyam upalambhayogena, ghrāṇaṃ praṇihitam ity apraṇihitam iti na sthātavyam upalambhayogena.

jihvā nityety anityeti na sthātavyam upalambhayogena, jihvā sukheti duḥkheti na sthātavyam upalambhayogena, jihvā ātmety anātmeti na sthātavyam upalambhayogena, jihvā śubhety aśubheti na sthātavyam upalambhayogena, jihvā śāntety aśānteti na sthātavyam upalambhayogena, jihvā viviktety avivikteti na sthātavyam upalambhayogena, jihvā śūnyety aśūnyeti na sthātavyam upalambhayogena, jihvā nimittety animitteti na sthātavyam upalambhayogena, jihvā praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

kāyo nitya ity anitya iti na sthātavyam upalambhayogena, kāyaḥ sukha iti duḥkha iti na sthātavyam upalambhayogena, kāya ātmety anātmeti na sthātavyam upalambhayogena, kāyaḥ śubha ity aśubha iti na sthātavyam upalambhayogena, kāyaḥ śānta ity aśānta iti na sthātavyam upalambhayogena, kāyo vivikta ity avivikta iti na sthātavyam upalambhayogena, kāyaḥ śūnya ity aśūnya iti na sthātavyam upalambhayogena, kāyo nimitta ity animitta iti na sthātavyam upalambhayogena, kāyaḥ praṇihita ity apraṇihita iti na sthātavyam upalambhayogena.

mano nityam ity anityam iti na sthātavyam upalambhayogena, manaḥ sukham iti duḥkham iti na sthātavyam upalambhayogena, mana ātmety anātmeti na sthātavyam upalambhayogena, manaḥ śubham ity aśubham iti (ŚsP II-2 151) na sthātavyam upalambhayogena, manaḥ śāntam ity aśāntam iti na sthātavyam upalambhayogena, mano viviktam ity aviviktam iti na sthātavyam upalambhayogena, manaḥ śūnyam ity aśūnyam iti na sthātavyam upalambhayogena, mano nimittam ity animittam iti na sthātavyam upalambhayogena, manaḥ praṇihitam ity apraṇihitam iti na sthātavyam upalambhayogena.

rūpaṃ nityam ity anityam iti na sthātavyam upalambhayogena, rūpaṃ sukham iti duḥkham iti na sthātavyam upalambhayogena, rūpam ātmety anātmeti na sthātavyam upalambhayogena, rūpaṃ śubham ity aśubham iti na sthātavyam upalambhayogena, rūpaṃ śāntam ity aśāntam iti na sthātavyam upalambhayogena, rūpaṃ viviktam ity aviviktam iti na sthātavyam upalambhayogena, rūpaṃ śūnyam ity aśūnyam iti na sthātavyam upalambhayogena, rūpaṃ nimittam ity animittam iti na sthātavyam upalambhayogena, rūpaṃ praṇihitam ity apraṇihitam iti na sthātavyam upalambhayogena.

śabdo nitya ity anitya iti na sthātavyam upalambhayogena, śabdaḥ sukha iti duḥkha iti na sthātavyam upalambhayogena, śabda ātmety anātmeti na sthātavyam upalambhayogena, śabdaḥ śubha ity aśubha iti na sthātavyam upalambhayogena, śabdaḥ śānta ity aśānta iti na sthātavyam upalambhayogena, śabdo vivikta ity avivikta iti na sthātavyam upalambhayogena, śabdaḥ śūnya ity aśūnya iti na sthātavyam upalambhayogena, śabdo nimitta ity animitta iti na sthātavyam upalambhayogena, śabdaḥ praṇihita ity apraṇihita iti na sthātavyam upalambhayogena.

gandho nitya ity anitya iti na sthātavyam upalambhayogena, gandhaḥ sukha iti duḥkha iti na sthātavyam upalambhayogena, gandha ātmety anātmeti na sthātavyam upalambhayogena, gandhaḥ śubha ity aśubha iti na sthātavyam upalambhayogena, gandhaḥ śānta ity aśānta iti na sthātavyam upalambhayogena, gandho vivikta ity avivikta iti na sthātavyam upalambhayogena, gandhaḥ śūnya ity aśūnya iti na sthātavyam upalambhayogena, gandho nimitta ity animitta iti na sthātavyam upalambhayogena, gandhaḥ praṇihita ity apraṇihita iti na sthātavyam upalambhayogena.

raso nitya ity anitya iti na sthātavyam upalambhayogena, rasaḥ sukha iti duḥkha iti na sthātavyam upalambhayogena, rasa ātmety anātmeti na sthātavyam upalambhayogena, rasaḥ śubha ity aśubha iti na sthātavyam (ŚsP II-2 152) upalambhayogena, rasaḥ śānta ity aśānta iti na sthātavyam upalambhayogena, raso vivikta ity avivikta iti na sthātavyam upalambhayogena, rasaḥ śūnya ity aśūnya iti na sthātavyam upalambhayogena, raso nimitta ity animitta iti na sthātavyam upalambhayogena, rasaḥ praṇihita ity apraṇihita iti na sthātavyam upalambhayogena.

sparśo nitya ity anitya iti na sthātavyam upalambhayogena, sparśaḥ sukha iti duḥkha iti na sthātavyam upalambhayogena, sparśa ātmety anātmeti na sthātavyam upalambhayogena, sparśaḥ śubha ity aśubha iti na sthātavyam upalambhayogena, sparśaḥ śānta ity aśānta iti na sthātavyam upalambhayogena, sparśo vivikta ity avivikta iti na sthātavyam upalambhayogena, sparśaḥ śūnya ity aśūnya iti na sthātavyam upalambhayogena, sparśo nimitta ity animitta iti na sthātavyam upalambhayogena, sparśaḥ praṇihita ity apraṇihita iti na sthātavyam upalambhayogena.

dharmā nityā ity anitya iti na sthātavyam upalambhayogena, dharmāḥ sukhā iti duḥkhā iti na sthātavyam upalambhayogena, dharmā ātmāna ity anātmāna iti na sthātavyam upalambhayogena, dharmāḥ śubhā ity aśubhā iti na sthātavyam upalambhayogena, dharmāḥ śāntā ity aśāntā iti na sthātavyam upalambhayogena, dharmā viviktā ity aviviktā iti na sthātavyam upalambhayogena, dharmāḥ śūnyā ity aśūnyā iti na sthātavyam upalambhayogena, dharmā nimittā ity animittā iti na sthātavyam upalambhayogena, dharmāḥ praṇihitā ity apraṇihitā iti na sthātavyam upalambhayogena.

cakṣurvijñānaṃ nityam ity anityam iti na sthātavyam upalambhayogena, cakṣurvijñānaṃ sukham iti duḥkham iti na sthātavyam upalambhayogena, cakṣurvijñānam ātmety anātmeti na sthātavyam upalambhayogena, cakṣurvijñānaṃ śubham ity aśubham iti na sthātavyam upalambhayogena, cakṣurvijñānaṃ śāntam ity aśāntam iti na sthātavyam upalambhayogena, cakṣurvijñānaṃ viviktam ity aviviktam iti na sthātavyam upalambhayogena, cakṣurvijñānaṃ śūnyam ity aśūnyam iti na sthātavyam upalambhayogena, cakṣurvijñānaṃ nimittam ity animittam iti na sthātavyam upalambhayogena, cakṣurvijñānaṃ praṇihitam ity apraṇihitam iti na sthātavyam upalambhayogena.

śrotravijñānaṃ nityam ity anityam iti na sthātavyam upalambhayogena, śrotravijñānaṃ sukham iti duḥkham iti na sthātavyam upalambhayogena, (ŚsP II-2 153) śrotravijñānam ātmety anātmeti na sthātavyam upalambhayogena, śrotravijñānaṃ śubham ity aśubham iti na sthātavyam upalambhayogena, śrotravijñānaṃ śāntam ity aśāntam iti na sthātavyam upalambhayogena, śrotravijñānaṃ viviktam ity aviviktam iti na sthātavyam upalambhayogena, śrotravijñānaṃ śūnyam ity aśūnyam iti na sthātavyam upalambhayogena, śrotravijñānaṃ nimittam ity animittam iti na sthātavyam upalambhayogena, śrotravijñānaṃ praṇihitam ity apraṇihitam iti na sthātavyam upalambhayogena.

ghrāṇavijñānaṃ nityam ity anityam iti na sthātavyam upalambhayogena, ghrāṇavijñānaṃ sukham iti duḥkham iti na sthātavyam upalambhayogena, ghrāṇavijñānam ātmety anātmeti na sthātavyam upalambhayogena, ghrāṇavijñānaṃ śubham ity aśubham iti na sthātavyam upalambhayogena, ghrāṇavijñānaṃ śāntam ity aśāntam iti na sthātavyam upalambhayogena, ghrāṇavijñānaṃ viviktam ity aviviktam iti na sthātavyam upalambhayogena, ghrāṇavijñānaṃ śūnyam ity aśūnyam iti na sthātavyam upalambhayogena, ghrāṇavijñānaṃ nimittam ity animittam iti na sthātavyam upalambhayogena, ghrāṇavijñānaṃ praṇihitam ity apraṇihitam iti na sthātavyam upalambhayogena.

jihvāvijñānaṃ nityam ity anityam iti na sthātavyam upalambhayogena, jihvāvijñānaṃ sukham iti duḥkham iti na sthātavyam upalambhayogena, jihvāvijñānam ātmety anātmeti na sthātavyam upalambhayogena, jihvāvijñānaṃ śubham ity aśubham iti na sthātavyam upalambhayogena, jihvāvijñānaṃ śāntam ity aśāntam iti na sthātavyam upalambhayogena, jihvāvijñānaṃ viviktam ity aviviktam iti na sthātavyam upalambhayogena, jihvāvijñānaṃ śūnyam ity aśūnyam iti na sthātavyam upalambhayogena, jihvāvijñānaṃ nimittam ity animittam iti na sthātavyam upalambhayogena., jihvāvijñānaṃ praṇihitam ity apraṇihitam iti na sthātavyam upalambhayogena.

kāyavijñānaṃ nityam ity anityam iti na sthātavyam upalambhayogena, kāyavijñānaṃ sukham iti duḥkham iti na sthātavyam upalambhayogena, kāyavijñānam ātmety anātmeti na sthātavyam upalambhayogena, kāyavijñānaṃ śubham ity aśubham iti na sthātavyam upalambhayogena, kāyavijñānaṃ śāntam ity aśāntam iti na sthātavyam upalambhayogena, kāyavijñānaṃ viviktam ity aviviktam iti na sthātavyam upalambhayogena, (ŚsP II-2 154) kāyavijñānaṃ śūnyam ity aśūnyam iti na sthātavyam upalambhayogena, kāyavijñānaṃ nimittam ity animittam iti na sthātavyam upalambhayogena, kāyavijñānaṃ praṇihitam ity apraṇihitam iti na sthātavyam upalambhayogena.

manovijñānaṃ nityam ity anityam iti na sthātavyam upalambhayogena, manovijñānaṃ sukham iti duḥkham iti na sthātavyam upalambhayogena, manovijñānam ātmety anātmeti na sthātavyam upalambhayogena, manovijñānaṃ śubham ity aśubham iti na sthātavyam upalambhayogena, manovijñānaṃ śāntam ity aśāntam iti na sthātavyam upalambhayogena, manovijñānaṃ viviktam ity aviviktam iti na sthātavyam upalambhayogena, manovijñānaṃ śūnyam ity aśūnyam iti na sthātavyam upalambhayogena, manovijñānaṃ nimittam ity animittam iti na sthātavyam upalambhayogena, manovijñānaṃ praṇihitam ity apraṇihitam iti na sthātavyam upalambhayogena.

cakṣuḥsaṃsparśo nitya ity anitya iti na sthātavyam upalambhayogena, cakṣuḥsaṃsparśaḥ sukha iti duḥkha iti na sthātavyam upalambhayogena, cakṣuḥsaṃsparśa ātmety anātmeti na sthātavyam upalambhayogena, cakṣuḥsaṃsparśaḥ śubha ity aśubha iti na sthātavyam upalambhayogena, cakṣuḥsaṃsparśaḥ śānta ity aśānta iti na sthātavyam upalambhayogena, cakṣuḥsaṃsparśo vivikta ity avivikta iti na sthātavyam upalambhayogena, cakṣuḥsaṃsparśaḥ śūnya ity aśūnya iti na sthātavyam upalambhayogena, cakṣuḥsaṃsparśo nimitta ity animitta iti na sthātavyam upalambhayogena, cakṣuḥsaṃsparśaḥ praṇihita ity apraṇihita iti na sthātavyam upalambhayogena.

śrotrasaṃsparśo nitya ity anitya iti na sthātavyam upalambhayogena, śrotrasaṃsparśaḥ sukha iti duḥkha iti na sthātavyam upalambhayogena, śrotrasaṃsparśa ātmety anātmeti na sthātavyam upalambhayogena, śrotrasaṃsparśaḥ śubha ity aśubha iti na sthātavyam upalambhayogena, śrotrasaṃsparśaḥ śānta ity aśānta iti na sthātavyam upalambhayogena, śrotrasaṃsparśo vivikta ity avivikta iti na sthātavyam upalambhayogena, śrotrasaṃsparśaḥ śūnya ity aśūnya iti na sthātavyam upalambhayogena, śrotrasaṃsparśo nimitta ity animitta iti na sthātavyam upalambhayogena, śrotrasaṃsparśaḥ praṇihita ity apraṇihita iti na sthātavyam upalambhayogena.

(ŚsP II-2 155)
ghrāṇasaṃsparśo nitya ity anitya iti na sthātavyam upalambhayogena, ghrāṇasaṃsparśaḥ sukha iti duḥkha iti na sthātavyam upalambhayogena, ghrāṇasaṃsparśa ātmety anātmeti na sthātavyam upalambhayogena, ghrāṇasaṃsparśaḥ śubha ity aśubha iti na sthātavyam upalambhayogena, ghrāṇasaṃsparśaḥ śānta ity aśānta iti na sthātavyam upalambhayogena, ghrāṇasaṃsparśo vivikta ity avivikta iti na sthātavyam upalambhayogena, ghrāṇasaṃsparśaḥ śūnya ity aśūnya iti na sthātavyam upalambhayogena, ghrāṇasaṃsparśo nimitta ity animitta iti na sthātavyam upalambhayogena, ghrāṇasaṃsparśaḥ praṇihita ity apraṇihita iti na sthātavyam upalambhayogena.

jihvāsaṃsparśo nitya ity anitya iti na sthātavyam upalambhayogena, jihvāsaṃsparśaḥ sukha iti duḥkha iti na sthātavyam upalambhayogena, jihvāsaṃsparśa ātmety anātmeti na sthātavyam upalambhayogena, jihvāsaṃsparśaḥ śubha ity aśubha iti na sthātavyam upalambhayogena, jihvāsaṃsparśaḥ śānta ity aśānta iti na sthātavyam upalambhayogena, jihvāsaṃsparśo vivikta ity avivikta iti na sthātavyam upalambhayogena, jihvāsaṃsparśaḥ śūnya ity aśūnya iti na sthātavyam upalambhayogena, jihvāsaṃsparśo nimitta ity animitta iti na sthātavyam upalambhayogena, jihvāsaṃsparśaḥ praṇihita ity apraṇihita iti na sthātavyam upalambhayogena.

kāyasaṃsparśo nitya ity anitya iti na sthātavyam upalambhayogena, kāyasaṃsparśaḥ sukha iti duḥkha iti na sthātavyam upalambhayogena, kāyasaṃsparśa ātmety anātmeti na sthātavyam upalambhayogena, kāyasaṃsparśaḥ śubha ity aśubha iti na sthātavyam upalambhayogena, kāyasaṃsparśaḥ śānta ity aśānta iti na sthātavyam upalambhayogena, kāyasaṃsparśo vivikta ity avivikta iti na sthātavyam upalambhayogena, kāyasaṃsparśaḥ śūnya ity aśūnya iti na sthātavyam upalambhayogena, kāyasaṃsparśo nimitta ity animitta iti na sthātavyam upalambhayogena, kāyasaṃsparśaḥ praṇihita ity apraṇihita iti na sthātavyam upalambhayogena.

manaḥsaṃsparśo nitya ity anitya iti na sthātavyam upalambhayogena, manaḥsaṃsparśaḥ sukha iti duḥkha iti na sthātavyam upalambhayogena, manaḥsaṃsparśa ātmety anātmeti na sthātavyam upalambhayogena, manaḥsaṃsparśaḥ śubha ity aśubha iti na sthātavyam upalambhayogena, manaḥsaṃsparśaḥ śānta ity aśānta iti na sthātavyam upalambhayogena, manaḥsaṃsparśo vivikta ity avivikta iti na sthātavyam upalambhayogena, (ŚsP II-2 156) manaḥsaṃsparśaḥ śūnya ity aśūnya iti na sthātavyam upalambhayogena, manaḥsaṃsparśo nimitta ity animitta iti na sthātavyam upalambhayogena, manaḥsaṃsparśaḥ praṇihita ity apraṇihita iti na sthātavyam upalambhayogena.

cakṣuḥsaṃsparśapratyayavedanā nityety anityeti na sthātavyam upalambhayogena, cakṣuḥsaṃsparśapratyayavedanā sukheti duḥkheti na sthātavyam upalambhayogena, cakṣuḥsaṃsparśapratyayavedanā ātmety anātmeti na sthātavyam upalambhayogena, cakṣuḥsaṃsparśapratyayavedanā śubhety aśubheti na sthātavyam upalambhayogena, cakṣuḥsaṃsparśapratyayavedanā śāntety aśānteti na sthātavyam upalambhayogena, cakṣuḥsaṃsparśapratyayavedanā viviktety avivikteti na sthātavyam upalambhayogena, cakṣuḥsaṃsparśapratyayavedanā śūnyety aśūnyeti na sthātavyam upalambhayogena, cakṣuḥsaṃsparśapratyayavedanā nimittety animitteti na sthātavyam upalambhayogena, cakṣuḥsaṃsparśapratyayavedanā praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

śrotrasaṃsparśapratyayavedanā nityety anityeti na sthātavyam upalambhayogena, śrotrasaṃsparśapratyayavedanā sukheti duḥkheti na sthātavyam upalambhayogena, śrotrasaṃsparśapratyayavedanā ātmety anātmeti na sthātavyam upalambhayogena, śrotrasaṃsparśapratyayavedanā śubhety aśubheti na sthātavyam upalambhayogena, śrotrasaṃsparśapratyayavedanā śāntety aśānteti na sthātavyam upalambhayogena, śrotrasaṃsparśapratyayavedanā viviktety avivikteti na sthātavyam upalambhayogena, śrotrasaṃsparśapratyayavedanā śūnyety aśūnyeti na sthātavyam upalambhayogena, śrotrasaṃsparśapratyayavedanā nimittety animitteti na sthātavyam upalambhayogena, śrotrasaṃsparśapratyayavedanā praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

ghrāṇasaṃsparśapratyayavedanā nityety anityeti na sthātavyam upalambhayogena, ghrāṇasaṃsparśapratyayavedanā sukheti duḥkheti na sthātavyam upalambhayogena, ghrāṇasaṃsparśapratyayavedanā ātmety anātmeti na sthātavyam upalambhayogena, ghrāṇasaṃsparśapratyayavedanā śubhety aśubheti na sthātavyam upalambhayogena, ghrāṇasaṃsparśapratyayavedanā śāntety aśānteti na sthātavyam upalambhayogena, ghrāṇasaṃsparśapratyayavedanā viviktety avivikteti na sthātavyam upalambhayogena, ghrāṇasaṃsparśapratyayavedanā śūnyety aśūnyeti na sthātavyam (ŚsP II-2 157) upalambhayogena, ghrāṇasaṃsparśapratyayavedanā nimittety animitteti na sthātavyam upalambhayogena, ghrāṇasaṃsparśapratyayavedanā praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

jihvāsaṃsparśapratyayavedanā nityety anityeti na sthātavyam upalambhayogena, jihvāsaṃsparśapratyayavedanā sukheti duḥkheti na sthātavyam upalambhayogena, jihvāsaṃsparśapratyayavedanā ātmety anātmeti na sthātavyam upalambhayogena, jihvāsaṃsparśapratyayavedanā śubhety aśubheti na sthātavyam upalambhayogena, jihvāsaṃsparśapratyayavedanā śāntety aśānteti na sthātavyam upalambhayogena, jihvāsaṃsparśapratyayavedanā viviktety avivikteti na sthātavyam upalambhayogena, jihvāsaṃsparśapratyayavedanā śūnyety aśūnyeti na sthātavyam upalambhayogena, jihvāsaṃsparśapratyayavedanā nimittety animitteti na sthātavyam upalambhayogena, jihvāsaṃsparśapratyayavedanā praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

kāyasaṃsparśapratyayavedanā nityety anityeti na sthātavyam upalambhayogena, kāyasaṃsparśapratyayavedanā sukheti duḥkheti na sthātavyam upalambhayogena, kāyasaṃsparśapratyayavedanā ātmety anātmeti na sthātavyam upalambhayogena, kāyasaṃsparśapratyayavedanā śubhety aśubheti na sthātavyam upalambhayogena, kāyasaṃsparśapratyayavedanā śāntety aśānteti na sthātavyam upalambhayogena, kāyasaṃsparśapratyayavedanā viviktety avivikteti na sthātavyam upalambhayogena, kāyasaṃsparśapratyayavedanā śūnyety aśūnyeti na sthātavyam upalambhayogena, kāyasaṃsparśapratyayavedanā nimittety animitteti na sthātavyam upalambhayogena, kāyasaṃsparśapratyayavedanā praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

manaḥsaṃsparśapratyayavedanā nityety anityeti na sthātavyam upalambhayogena, manaḥsaṃsparśapratyayavedanā sukheti duḥkheti na sthātavyam upalambhayogena, manaḥsaṃsparśapratyayavedanā ātmety anātmeti na sthātavyam upalambhayogena, manaḥsaṃsparśapratyayavedanā śubhety aśubheti na sthātavyam upalambhayogena, manaḥsaṃsparśapratyayavedanā śāntety aśānteti na sthātavyam upalambhayogena, manaḥsaṃsparśapratyayavedanā viviktety avivikteti na sthātavyam upalambhayogena, manaḥsaṃsparśapratyayavedanā śūnyety aśūnyeti na sthātavyam upalambhayogena, manaḥsaṃsparśapratyayavedanā nimittety animitteti na (ŚsP II-2 158) sthātavyam upalambhayogena, manaḥsaṃsparśapratyayavedanā praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

pṛthivīdhātur nitya ity anitya iti na sthātavyam upalambhayogena, pṛthivīdhātuḥ sukha iti duḥkha iti na sthātavyam upalambhayogena, pṛthivīdhātur ātmety anātmeti na sthātavyam upalambhayogena, pṛthivīdhātuḥ śubha ity aśubha iti na sthātavyam upalambhayogena, pṛthivīdhātuḥ śānta ity aśānta iti na sthātavyam upalambhayogena, pṛthivīdhātur vivikta ity avivikta iti na sthātavyam upalambhayogena, pṛthivīdhātuḥ śūnya ity aśūnya iti na sthātavyam upalambhayogena, pṛthivīdhātur nimitta ity animitta iti na sthātavyam upalambhayogena, pṛthivīdhātuḥ praṇihita ity apraṇihita iti na sthātavyam upalambhayogena.

abdhātur nitya ity anitya iti na sthātavyam upalambhayogena, abdhātuḥ sukha iti duḥkha iti na sthātavyam upalambhayogena, abdhātur ātmety anātmeti na sthātavyam upalambhayogena, abdhātuḥ śubha ity aśubha iti na sthātavyam upalambhayogena, abdhātuḥ śānta ity aśānta iti na sthātavyam upalambhayogena, abdhātur vivikta ity avivikta iti na sthātavyam upalambhayogena, abdhātuḥ śūnya ity aśūnya iti na sthātavyam upalambhayogena, abdhātur nimitta ity animitta iti na sthātavyam upalambhayogena, abdhātuḥ praṇihita ity apraṇihita iti na sthātavyam upalambhayogena.

tejodhātur nitya ity anitya iti na sthātavyam upalambhayogena, tejodhātuḥ sukha iti duḥkha iti na sthātavyam upalambhayogena, tejodhātur ātmety anātmeti na sthātavyam upalambhayogena, tejodhātuḥ śubha ity aśubha iti na sthātavyam upalambhayogena, tejodhātuḥ śānta ity aśānta iti na sthātavyam upalambhayogena, tejodhātur vivikta ity avivikta iti na sthātavyam upalambhayogena, tejodhātuḥ śūnya ity aśūnya iti na sthātavyam upalambhayogena, tejodhātur nimitta ity animitta iti na sthātavyam upalambhayogena, tejodhātuḥ praṇihita ity apraṇihita iti na sthātavyam upalambhayogena.

vāyudhātur nitya ity anitya iti na sthātavyam upalambhayogena, vāyudhātuḥ sukha iti duḥkha iti na sthātavyam upalambhayogena, vāyudhātur ātmety anātmeti na sthātavyam upalambhayogena, vāyudhātuḥ śubha ity aśubha iti na sthātavyam upalambhayogena, vāyudhātuḥ śānta ity aśānta (ŚsP II-2 159) iti na sthātavyam upalambhayogena, vāyudhātur vivikta ity avivikta iti na sthātavyam upalambhayogena, vāyudhātuḥ śūnya ity aśūnya iti na sthātavyam upalambhayogena, vāyudhātur nimitta ity animitta iti na sthātavyam upalambhayogena, vāyudhātuḥ praṇihita ity apraṇihita iti na sthātavyam upalambhayogena.

ākāśadhātur nitya ity anitya iti na sthātavyam upalambhayogena, ākāśadhātuḥ sukha iti duḥkha iti na sthātavyam upalambhayogena, ākāśadhātur ātmety anātmeti na sthātavyam upalambhayogena, ākāśadhātuḥ śubha ity aśubha iti na sthātavyam upalambhayogena, ākāśadhātuḥ śānta ity aśānta iti na sthātavyam upalambhayogena, ākāśadhātur vivikta ity avivikta iti na sthātavyam upalambhayogena, ākāśadhātuḥ śūnya ity aśūnya iti na sthātavyam upalambhayogena, ākāśadhātur nimitta ity animitta iti na sthātavyam upalambhayogena, ākāśadhātuḥ praṇihita ity apraṇihita iti na sthātavyam upalambhayogena.

vijñānadhātur nitya ity anitya iti na sthātavyam upalambhayogena, vijñānadhātuḥ sukha iti duhkha iti na sthātavyam upalambhayogena, vijñānadhātur ātmety anātmeti na sthātavyam upalambhayogena, vijñānadhātuḥ śubha ity aśubha iti na sthātavyam upalambhayogena, vijñānadhātuḥ śānta ity aśānta iti na sthātavyam upalambhayogena, vijñānadhātur vivikta ity avivikta iti na sthātavyam upalambhayogena, vijñānadhātuḥ śūnya ity aśūnya iti na sthātavyam upalambhayogena, vijñānadhātur nimitta ity animitta iti na sthātavyam upalambhayogena, vijñānadhātuḥ praṇihita ity apraṇihita iti na sthātavyam upalambhayogena.

avidyā nityety anityeti na sthātavyam upalambhayogena, avidyā sukheti duḥkheti na sthātavyam upalambhayogena, avidyā ātmety anātmeti na sthātavyam upalambhayogena, avidyā śubhety aśubheti na sthātavyam upalambhayogena, avidyā śāntety aśānteti na sthātavyam upalambhayogena, avidyā viviktety avivikteti na sthātavyam upalambhayogena, avidyā śūnyety aśūnyeti na sthātavyam upalambhayogena, avidyā nimittety animitteti na sthātavyam upalambhayogena, avidyā praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

saṃskārā nityā ity anityā iti na sthātavyam upalambhayogena, saṃskārāḥ sukhā iti duḥkhā iti na sthātavyam upalambhayogena, saṃskārā ātmāna ity anātmāna iti na sthātavyam upalambhayogena, saṃskārāḥ (ŚsP II-2 160) śubhā ity aśubhā iti na sthātavyam upalambhayogena, saṃskārāḥ śāntā ity aśāntā iti na sthātavyam upalambhayogena, saṃskārā viviktā ity avivikta iti na sthātavyam upalambhayogena, saṃskārāḥ śūnyā ity aśūnyā iti na sthātavyam upalambhayogena, saṃskārā nimittā ity animitta iti na sthātavyam upalambhayogena, saṃskārāḥ praṇihitā ity apraṇihitā iti na sthātavyam upalambhayogena.

vijñānaṃ nityam ity anityam iti na sthātavyam upalambhayogena, vijñānaṃ sukham iti duḥkham iti na sthātavyam upalambhayogena, vijñānam ātmety anātmeti na sthātavyam upalambhayogena, vijñānaṃ śubham ity aśubham iti na sthātavyam upalambhayogena, vijñānaṃ śāntam ity aśāntam iti na sthātavyam upalambhayogena, vijñānaṃ viviktam ity aviviktam iti na sthātavyam upalambhayogena, vijñānaṃ śūnyam ity aśūnyam iti na sthātavyam upalambhayogena, vijñānaṃ nimittam ity animittam iti na sthātavyam upalambhayogena, vijñānaṃ praṇihitam ity apraṇihitam iti na sthātavyam upalambhayogena.

nāmarūpaṃ nityam ity anityam iti na sthātavyam upalambhayogena, nāmarūpaṃ sukham iti duḥkham iti na sthātavyam upalambhayogena, nāmarūpam ātmety anātmeti na sthātavyam upalambhayogena, nāmarūpaṃ śubham ity aśubham iti na sthātavyam upalambhayogena, nāmarūpaṃ śāntam ity aśāntam iti na sthātavyam upalambhayogena, nāmarūpaṃ viviktam ity aviviktam iti na sthātavyam upalambhayogena, nāmarūpaṃ śūnyam ity aśūnyam iti na sthātavyam upalambhayogena, nāmarūpaṃ nimittam ity animittam iti na sthātavyam upalambhayogena, nāmarūpaṃ praṇihitam ity apraṇihitam iti na sthātavyam upalambhayogena.

ṣaḍāyatanaṃ nityam ity anityam iti na sthātavyam upalambhayogena, ṣaḍāyatanaṃ sukham iti duḥkham iti na sthātavyam upalambhayogena, ṣaḍāyatanam ātmety anātmeti na sthātavyam upalambhayogena, ṣaḍāyatanaṃ śubham ity aśubham iti na sthātavyam upalambhayogena, ṣaḍāyatanaṃ śāntam ity aśāntam iti na sthātavyam upalambhayogena, ṣaḍāyatanaṃ viviktam ity aviviktam iti na sthātavyam upalambhayogena, ṣaḍāyatanaṃ śūnyam ity aśūnyam iti na sthātavyam upalambhayogena, ṣaḍāyatanaṃ nimittam ity animittam iti na sthātavyam upalambhayogena, ṣaḍāyatanaṃ praṇihitam ity apraṇihitam iti na sthātavyam upalambhayogena.

sparśo nitya ity anitya iti na sthātavyam upalambhayogena, sparśaḥ (ŚsP II-2 161) sukha iti duḥkha iti na sthātavyam upalambhayogena, sparśa ātmety anātmeti na sthātavyam upalambhayogena, sparśaḥ śubha ity aśubha iti na sthātavyam upalambhayogena, sparśaḥ śānta ity aśānta iti na sthātavyam upalambhayogena, sparśo vivikta ity avivikta iti na sthātavyam upalambhayogena, sparśaḥ śūnya ity aśūnya iti na sthātavyam upalambhayogena, sparśo nimitta ity animitta iti na sthātavyam upalambhayogena, sparśaḥ praṇihita ity apraṇihita iti na sthātavyam upalambhayogena.

vedanā nityety anityeti na sthātavyam upalambhayogena, vedanā sukheti duḥkheti na sthātavyam upalambhayogena, vedanā ātmety anātmeti na sthātavyam upalambhayogena, vedanā śubhety aśubheti na sthātavyam upalambhayogena, vedanā śāntety aśānteti na sthātavyam upalambhayogena, vedanā viviktety avivikteti na sthātavyam upalambhayogena, vedanā śūnyety aśūnyeti na sthātavyam upalambhayogena, vedanā nimittety animitteti na sthātavyam upalambhayogena, vedanā praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

tṛṣṇā nityety anityeti na sthātavyam upalambhayogena, tṛṣṇā sukheti duḥkheti na sthātavyam upalambhayogena, tṛṣṇā ātmety anātmeti na sthātavyam upalambhayogena, tṛṣṇā śubhety aśubheti na sthātavyam upalambhayogena, tṛṣṇā śāntety aśānteti na sthātavyam upalambhayogena, tṛṣṇā viviktety avivikteti na sthātavyam upalambhayogena, tṛṣṇā śūnyety aśūnyeti na sthātavyam upalambhayogena, tṛṣṇā nimittety animitteti na sthātavyam upalambhayogena, tṛṣṇā praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

upādānaṃ nityam ity anityam iti na sthātavyam upalambhayogena, upādānaṃ sukham iti duḥkham iti na sthātavyam upalambhayogena, upādānam ātmety anātmeti na sthātavyam upalambhayogena, upādānaṃ śubham ity aśubham iti na sthātavyam upalambhayogena, upādānaṃ śāntam ity aśāntam iti na sthātavyam upalambhayogena, upādānaṃ viviktam ity aviviktam iti na sthātavyam upalambhayogena, upādānaṃ śūnyam ity aśūnyam iti na sthātavyam upalambhayogena, upādānaṃ nimittam ity animittam iti na sthātavyam upalambhayogena, upādānaṃ praṇihitam ity apraṇihitam iti na sthātavyam upalambhayogena.

bhavo nitya ity anitya iti na sthātavyam upalambhayogena, bhavaḥ sukha iti duḥkha iti na sthātavyam upalambhayogena, bhava ātmety anātmeti (ŚsP II-2 162) na sthātavyam upalambhayogena, bhavaḥ śubha ity aśubha iti na sthātavyam upalambhayogena, bhavaḥ śānta ity aśānta iti na sthātavyam upalambhayogena, bhavo vivikta ity avivikta iti na sthātavyam upalambhayogena, bhavaḥ śūnya ity aśūnya iti na sthātavyam upalambhayogena, bhavo nimitta ity animitta iti na sthātavyam upalambhayogena, bhavaḥ praṇihita ity apraṇihita iti na sthātavyam upalambhayogena.

jātir nityety anityeti na sthātavyam upalambhayogena, jātiḥ sukheti duḥkheti na sthātavyam upalambhayogena, jātir ātmety anātmeti na sthātavyam upalambhayogena, jātiḥ śubhety aśubheti na sthātavyam upalambhayogena, jātiḥ śāntety aśānteti na sthātavyam upalambhayogena, jātir viviktety avivikteti na sthātavyam upalambhayogena, jātiḥ śūnyety aśūnyeti na sthātavyam upalambhayogena, jātir nimittety animitteti na sthātavyam upalambhayogena, jātiḥ praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

jarāmaraṇaṃ nityam ity anityam iti na sthātavyam upalambhayogena, jarāmaraṇaṃ sukham iti duḥkham iti na sthātavyam upalambhayogena, jarāmaraṇam ātmety anātmeti na sthātavyam upalambhayogena, jarāmaraṇaṃ śubham ity aśubham iti na sthātavyam upalambhayogena, jarāmaraṇaṃ śāntam ity aśāntam iti na sthātavyam upalambhayogena, jarāmaraṇaṃ viviktam ity aviviktam iti na sthātavyam upalambhayogena, jarāmaraṇaṃ śūnyam ity aśūnyam iti na sthātavyam upalambhayogena, jarāmaraṇaṃ nimittam ity animittam iti na sthātavyam upalambhayogena, jarāmaraṇaṃ praṇihitam ity apraṇihitam iti na sthātavyam upalambhayogena.

dānapāramitā nityety anityeti na sthātavyam upalambhayogena, dānapāramitā sukheti duḥkheti na sthātavyam upalambhayogena, dānapāramitā ātmety anātmeti na sthātavyam upalambhayogena, dānapāramitā śubhety aśubheti na sthātavyam upalambhayogena, dānapāramitā śāntety aśānteti na sthātavyam upalambhayogena, dānapāramitā viviktety avivikteti na sthātavyam upalambhayogena, dānapāramitā śūnyety aśūnyeti na sthātavyam upalambhayogena, dānapāramitā nimittety animitteti na sthātavyam upalambhayogena, dānapāramitā praṇihitety apranihiteti na sthātavyam upalambhayogena.

śīlapāramitā nityety anityeti na sthātavyam upalambhayogena, śīlapāramitā sukheti duḥkheti na sthātavyam upalambhayogena, śīlapāramitā (ŚsP II-2 163) ātmety anātmeti na sthātavyam upalambhayogena, śīlapāramitā śubhety aśubheti na sthātavyam upalambhayogena, śīlapāramitā śāntety aśānteti na sthātavyam upalambhayogena, śīlapāramitā viviktety avivikteti na sthātavyam upalambhayogena, śīlapāramitā śūnyety aśūnyeti na sthātavyam upalambhayogena, śīlapāramitā nimittety animitteti na sthātavyam upalambhayogena, śīlapāramitā praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

kṣāntipāramitā nityety anityeti na sthātavyam upalambhayogena, kṣāntipāramitā sukheti duḥkheti na sthātavyam upalambhayogena, kṣāntipāramitā ātmety anātmeti na sthātavyam upalambhayogena, kṣāntipāramitā śubhety aśubheti na sthātavyam upalambhayogena, kṣāntipāramitā śāntety aśānteti na sthātavyam upalambhayogena, kṣāntipāramitā viviktety avivikteti na sthātavyam upalambhayogena, kṣāntipāramitā śūnyety aśūnyeti na sthātavyam upalambhayogena, kṣāntipāramitā nimittety animitteti na sthātavyam upalambhayogena, kṣāntipāramitā praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

vīryapāramitā nityety anityeti na sthātavyam upalambhayogena, vīryapāramitā sukheti duḥkheti na sthātavyam upalambhayogena, vīryapāramitā ātmety anātmeti na sthātavyam upalambhayogena, vīryapāramitā śubhety aśubheti na sthātavyam upalambhayogena, vīryapāramitā śāntety aśānteti na sthātavyam upalambhayogena, vīryapāramitā viviktety avivikteti na sthātavyam upalambhayogena, vīryapāramitā śūnyety aśūnyeti na sthātavyam upalambhayogena, vīryapāramitā nimittety animitteti na sthātavyam upalambhayogena, vīryapāramitā praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

dhyānapāramitā nityety anityeti na sthātavyam upalambhayogena, dhyānapāramitā sukheti duḥkheti na sthātavyam upalambhayogena, dhyānapāramitā ātmety anātmeti na sthātavyam upalambhayogena, dhyānapāramitā śubhety aśubheti na sthātavyam upalambhayogena, dhyānapāramitā śāntety aśānteti na sthātavyam upalambhayogena, dhyānapāramitā viviktety avivikteti na sthātavyam upalambhayogena, dhyānapāramitā śūnyety aśūnyeti na sthātavyam upalambhayogena, dhyānapāramitā nimittety animitteti na sthātavyam upalambhayogena, dhyānapāramitā praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

(ŚsP II-2 164)
prajñāpāramitā nityety anityeti na sthātavyam upalambhayogena, prajñāpāramitā sukheti duḥkheti na sthātavyam upalambhayogena, prajñāpāramitā ātmety anātmeti na sthātavyam upalambhayogena, prajñāpāramitā śubhety aśubheti na sthātavyam upalambhayogena, prajñāpāramitā śāntety aśānteti na sthātavyam upalambhayogena, prajñāpāramitā viviktety avivikteti na sthātavyam upalambhayogena, prajñāpāramitā śūnyety aśūnyeti na sthātavyam upalambhayogena, prajñāpāramitā nimittety animitteti na sthātavyam upalambhayogena, prajñāpāramitā praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

adhyātmaśūnyatā nityety anityeti na sthātavyam upalambhayogena, adhyātmaśūnyatā sukheti duḥkheti na sthātavyam upalambhayogena, adhyātmaśūnyatā ātmety anātmeti na sthātavyam upalambhayogena, adhyātmaśūnyatā śubhety aśubheti na sthātavyam upalambhayogena, adhyātmaśūnyatā śāntety aśānteti na sthātavyam upalambhayogena, adhyātmaśūnyatā viviktety avivikteti na sthātavyam upalambhayogena, adhyātmaśūnyatā śūnyety aśūnyeti na sthātavyam upalambhayogena, adhyātmaśūnyatā nimittety animitteti na sthātavyam upalambhayogena, adhyātmaśūnyatā praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

bahirdhāśūnyatā nityety anityeti na sthātavyam upalambhayogena, bahirdhāśūnyatā sukheti duḥkheti na sthātavyam upalambhayogena, bahirdhāśūnyatā ātmety anātmeti na sthātavyam upalambhayogena, bahirdhāśūnyatā śubhety aśubheti na sthātavyam upalambhayogena, bahirdhāśūnyatā śāntety aśānteti na sthātavyam upalambhayogena, bahirdhāśūnyatā viviktety avivikteti na sthātavyam upalambhayogena, bahirdhāśūnyatā śūnyety aśūnyeti na sthātavyam upalambhayogena, bahirdhāśūnyatā nimittety animitteti na sthātavyam upalambhayogena, bahirdhāśūnyatā praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

adhyātmabahirdhāśūnyatā nityety anityeti na sthātavyam upalambhayogena, adhyātmabahirdhāśūnyatā sukheti duḥkheti na sthātavyam upalambhayogena, adhyātmabahirdhāśūnyatā ātmety anātmeti na sthātavyam upalambhayogena, adhyātmabahirdhāśūnyatā śubhety aśubheti na sthātavyam upalambhayogena, adhyātmabahirdhāśūnyatā śāntety aśānteti na sthātavyam upalambhayogena, adhyātmabahirdhāśūnyatā viviktety avivikteti na (ŚsP II-2 165) sthātavyam upalambhayogena, adhyātmabahirdhāśūnyatā śūnyety aśūnyeti na sthātavyam upalambhayogena, adhyātmabahirdhāśūnyatā nimittety animitteti na sthātavyam upalambhayogena, adhyātmabahirdhāśūnyatā praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

śūnyatāśūnyatā nityety anityeti na sthātavyam upalambhayogena, śūnyatāśūnyatā sukheti duḥkheti na sthātavyam upalambhayogena, śūnyatāśūnyatā ātmety anātmeti na sthātavyam upalambhayogena, śūnyatāśūnyatā śubhety aśubheti na sthātavyam upalambhayogena, śūnyatāśūnyatā śāntety aśānteti na sthātavyam upalambhayogena, śūnyatāśūnyatā viviktety avivikteti na sthātavyam upalambhayogena, śūnyatāśūnyatā śūnyety aśūnyeti na sthātavyam upalambhayogena, śūnyatāśūnyatā nimittety animitteti na sthātavyam upalambhayogena, śūnyatāśūnyatā praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

mahāśūnyatā nityety anityeti na sthātavyam upalambhayogena, mahāśūnyatā sukheti duḥkheti na sthātavyam upalambhayogena, mahāśūnyatā ātmety anātmeti na sthātavyam upalambhayogena, mahāśūnyatā śubhety aśubheti na sthātavyam upalambhayogena, mahāśūnyatā śāntety aśānteti na sthātavyam upalambhayogena, mahāśūnyatā viviktety avivikteti na sthātavyam upalambhayogena, mahāśūnyatā śūnyety aśūnyeti na sthātavyam upalambhayogena, mahāśūnyatā nimittety animitteti na sthātavyam upalambhayogena, mahāśūnyatā praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

paramārthaśūnyatā nityety anityeti na sthātavyam upalambhayogena, paramārthaśūnyatā sukheti duḥkheti na sthātavyam upalambhayogena, paramārthaśūnyatā ātmety anātmeti na sthātavyam upalambhayogena, paramārthaśūnyatā śubhety aśubheti na sthātavyam upalambhayogena, paramārthaśūnyatā śāntety aśānteti na sthātavyam upalambhayogena, paramārthaśūnyatā viviktety avivikteti na sthātavyam upalambhayogena, paramārthaśūnyatā śūnyety aśūnyeti na sthātavyam upalambhayogena, paramārthaśūnyatā nimittety animitteti na sthātavyam upalambhayogena, paramārthaśūnyatā praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

saṃskṛtaśūnyatā nityety anityeti na sthātavyam upalambhayogena, saṃskṛtaśūnyatā sukheti duḥkheti na sthātavyam upalambhayogena, saṃskṛtaśūnyatā ātmety anātmeti na sthātavyam upalambhayogena, (ŚsP II-2 166) saṃskṛtaśūnyatā śubhety aśubheti na sthātavyam upalambhayogena, saṃskṛtaśūnyatā śāntety aśānteti na sthātavyam upalambhayogena, saṃskṛtaśūnyatā viviktety avivikteti na sthātavyam upalambhayogena, saṃskṛtaśūnyatā śūnyety aśūnyeti na sthātavyam upalambhayogena, saṃskṛtaśūnyatā nimittety animitteti na sthātavyam upalambhayogena, saṃskṛtaśūnyatā praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

asaṃskṛtaśūnyatā nityety anityeti na sthātavyam upalambhayogena, asaṃskṛtaśūnyatā sukheti duḥkheti na sthātavyam upalambhayogena, asaṃskṛtaśūnyatā ātmety anātmeti na sthātavyam upalambhayogena, asaṃskṛtaśūnyatā śubhety aśubheti na sthātavyam upalambhayogena, asaṃskṛtaśūnyatā śāntety aśānteti na sthātavyam upalambhayogena, asaṃskṛtaśūnyatā viviktety avivikteti na sthātavyam upalambhayogena, asaṃskṛtaśūnyatā śūnyety aśūnyeti na sthātavyam upalambhayogena, asaṃskṛtaśūnyatā nimittety animitteti na sthātavyam upalambhayogena, asaṃskṛtaśūnyatā praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

atyantaśūnyatā nityety anityeti na sthātavyam upalambhayogena, atyantaśūnyatā sukheti duḥkheti na sthātavyam upalambhayogena, atyantaśūnyatā ātmety anātmeti na sthātavyam upalambhayogena, atyantaśūnyatā śubhety aśubheti na sthātavyam upalambhayogena, atyantaśūnyatā śāntety aśānteti na sthātavyam upalambhayogena, atyantaśūnyatā viviktety avivikteti na sthātavyam upalambhayogena, atyantaśūnyatā śūnyety aśūnyeti na sthātavyam upalambhayogena, atyantaśūnyatā nimittety animitteti na sthātavyam upalambhayogena, atyantaśūnyatā praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

anavarāgraśūnyatā nityety anityeti na sthātavyam upalambhayogena, anavarāgraśūnyatā sukheti duhkheti na sthātavyam upalambhayogena, anavarāgraśūnyatā ātmety anātmeti na sthātavyam upalambhayogena, anavarāgraśūnyatā śubhety aśubheti na sthātavyam upalambhayogena, anavarāgraśūnyatā śāntety aśānteti na sthātavyam upalambhayogena, anavarāgraśūnyatā viviktety avivikteti na sthātavyam upalambhayogena, anavarāgraśūnyatā śūnyety aśūnyeti na sthātavyam upalambhayogena, anavarāgraśūnyatā nimittety animitteti na sthātavyam upalambhayogena, anavarāgraśūnyatā praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

anavakāraśūnyatā nityety anityeti na sthātavyam upalambhayogena, (ŚsP II-2 167) anavakāraśūnyatā sukheti duḥkheti na sthātavyam upalambhayogena, anavakāraśūnyatā ātmety anātmeti na sthātavyam upalambhayogena, anavakāraśūnyatā śubhety aśubheti na sthātavyam upalambhayogena, anavakāraśūnyatā śāntety aśānteti na sthātavyam upalambhayogena, anavakāraśūnyatā viviktety avivikteti na sthātavyam upalambhayogena, anavakāraśūnyatā śūnyety aśūnyeti na sthātavyam upalambhayogena, anavakāraśūnyatā nimittety animitteti na sthātavyam upalambhayogena, anavakāraśūnyatā praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

prakṛtiśūnyatā nityety anityeti na sthātavyam upalambhayogena, prakṛtiśūnyatā sukheti duḥkheti na sthātavyam upalambhayogena, prakṛtiśūnyatā ātmety anātmeti na sthātavyam upalambhayogena, prakṛtiśūnyatā śubhety aśubheti na sthātavyam upalambhayogena, prakṛtiśūnyatā śāntety aśānteti na sthātavyam upalambhayogena, prakṛtiśūnyatā viviktety avivikteti na sthātavyam upalambhayogena, prakṛtiśūnyatā śūnyety aśūnyeti na sthātavyam upalambhayogena, prakṛtiśūnyatā nimittety animitteti na sthātavyam upalambhayogena, prakṛtiśūnyatā praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

sarvadharmaśūnyatā nityety anityeti na sthātavyam upalambhayogena, sarvadharmaśūnyatā sukheti duḥkheti na sthātavyam upalambhayogena, sarvadharmaśūnyatā ātmety anātmeti na sthātavyam upalambhayogena, sarvadharmaśūnyatā śubhety aśubheti na sthātavyam upalambhayogena, sarvadharmaśūnyatā śāntety aśānteti na sthātavyam upalambhayogena, sarvadharmaśūnyatā viviktety avivikteti na sthātavyam upalambhayogena, sarvadharmaśūnyatā śūnyety aśūnyeti na sthātavyam upalambhayogena, sarvadharmaśūnyatā nimittety animitteti na sthātavyam upalambhayogena, sarvadharmaśūnyatā praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

svalakṣaṇaśūnyatā nityety anityeti na sthātavyam upalambhayogena, svalakṣaṇaśūnyatā sukheti duḥkheti na sthātavyam upalambhayogena, svalakṣaṇaśūnyatā ātmety anātmeti na sthātavyam upalambhayogena, svalakṣaṇaśūnyatā śubhety aśubheti na sthātavyam upalambhayogena, svalakṣaṇaśūnyatā śāntety aśānteti na sthātavyam upalambhayogena, svalakṣaṇaśūnyatā viviktety avivikteti na sthātavyam upalambhayogena, svalakṣaṇaśūnyatā śūnyety aśūnyeti na sthātavyam upalambhayogena, (ŚsP II-2 168) svalakṣaṇaśūnyatā nimittety animitteti na sthātavyam upalambhayogena, svalakṣaṇaśūnyatā praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

anupalambhaśūnyatā nityety anityeti na sthātavyam upalambhayogena, anupalambhaśūnyatā sukheti duḥkheti na sthātavyam upalambhayogena, anupalambhaśūnyatā ātmety anātmeti na sthātavyam upalambhayogena, anupalambhaśūnyatā śubhety aśubheti na sthātavyam upalambhayogena, anupalambhaśūnyatā śāntety aśānteti na sthātavyam upalambhayogena, anupalambhaśūnyatā viviktety avivikteti na sthātavyam upalambhayogena, anupalambhaśūnyatā śūnyety aśūnyeti na sthātavyam upalambhayogena, anupalambhaśūnyatā nimittety animitteti na sthātavyam upalambhayogena, anupalambhaśūnyatā praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

abhāvaśūnyatā nityety anityeti na sthātavyam upalambhayogena, abhāvaśūnyatā sukheti duḥkheti na sthātavyam upalambhayogena, abhāvaśūnyatā ātmety anātmeti na sthātavyam upalambhayogena, abhāvaśūnyatā śubhety aśubheti na sthātavyam upalambhayogena, abhāvaśūnyatā śāntety aśānteti na sthātavyam upalambhayogena, abhāvaśūnyatā viviktety avivikteti na sthātavyam upalambhayogena, abhāvaśūnyatā śūnyety aśūnyeti na sthātavyam upalambhayogena, abhāvaśūnyatā nimittety animitteti na sthātavyam upalambhayogena, abhāvaśūnyatā praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

svabhāvaśūnyatā nityety anityeti na sthātavyam upalambhayogena, svabhāvaśūnyatā sukheti duḥkheti na sthātavyam upalambhayogena, svabhāvaśūnyatā ātmety anātmeti na sthātavyam upalambhayogena, svabhāvaśūnyatā śubhety aśubheti na sthātavyam upalambhayogena, svabhāvaśūnyatā śāntety aśānteti na sthātavyam upalambhayogena, svabhāvaśūnyatā viviktety avivikteti na sthātavyam upalambhayogena, svabhāvaśūnyatā śūnyety aśūnyeti na sthātavyam upalambhayogena, svabhāvaśūnyatā nimittety animitteti na sthātavyam upalambhayogena, svabhāvaśūnyatā praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

abhāvasvabhāvaśūnyatā nityety anityeti na sthātavyam upalambhayogena, abhāvasvabhāvaśūnyatā sukheti duḥkheti na sthātavyam upalambhayogena, abhāvasvabhāvaśūnyatā ātmety anātmeti na sthātavyam upalambhayogena, abhāvasvabhāvaśūnyatā śubhety aśubheti na sthātavyam (ŚsP II-2 169) upalambhayogena, abhāvasvabhāvaśūnyatā śāntety aśānteti na sthātavyam upalambhayogena, abhāvasvabhāvaśūnyatā viviktety avivikteti na sthātavyam upalambhayogena, abhāvasvabhāvaśūnyatā śūnyety aśūnyeti na sthātavyam upalambhayogena, abhāvasvabhāvaśūnyatā nimittety animitteti na sthātavyam upalambhayogena, abhāvasvabhāvaśūnyatā praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

smṛtyupasthānāni nityānīty anityānīti na sthātavyam upalambhayogena, smṛtyupasthānāni sukhānīti duḥkhānīti na sthātavyam upalambhayogena, smṛtyupasthānāny ātmānīty anātmānīti na sthātavyam upalambhayogena, smṛtyupasthānāni śubhānīty aśubhānīti na sthātavyam upalambhayogena, smṛtyupasthānāni śāntānīty aśāntānīti na sthātavyam upalambhayogena, smṛtyupasthānāni viviktānīty aviviktānīti na sthātavyam upalambhayogena, smṛtyupasthānāni śūnyānīty aśūnyānīti na sthātavyam upalambhayogena, smṛtyupasthānāni nimittānīty animittānīti na sthātavyam upalambhayogena, smṛtyupasthānāni praṇihitānīty apraṇihitānīti na sthātavyam upalambhayogena.

samyakprahāṇāni nityānīty anityānīti na sthātavyam upalambhayogena, samyakprahāṇāni sukhānīti duḥkhānīti na sthātavyam upalambhayogena, samyakprahāṇāny ātmānīty anātmānīti na sthātavyam upalambhayogena, samyakprahāṇāni śubhānīty aśubhānīti na sthātavyam upalambhayogena, samyakprahāṇāni śāntānīty aśāntānīti na sthātavyam upalambhayogena, samyakprahāṇāni viviktānīty aviviktānīti na sthātavyam upalambhayogena, samyakprahāṇāni śūnyānīty aśūnyānīti na sthātavyam upalambhayogena, samyakprahāṇāni nimittānīty animittānīti na sthātavyam upalambhayogena, samyakprahāṇāni praṇihitānīty apraṇihitānīti na sthātavyam upalambhayogena.

ṛddhipādā nityā ity anitya iti na sthātavyam upalambhayogena, ṛddhipādāḥ sukhā iti duḥkhā iti na sthātavyam upalambhayogena, ṛddhipādā ātmāna ity anātmāna iti na sthātavyam upalambhayogena, ṛddhipādāḥ śubhā ity aśubhā iti na sthātavyam upalambhayogena, ṛddhipādāḥ śāntā ity aśāntā iti na sthātavyam upalambhayogena, ṛddhipādā vivikta ity avivikta iti na sthātavyam upalambhayogena, ṛddhipādāḥ śūnyā ity aśūnyā iti na sthātavyam upalambhayogena, ṛddhipādā nimittā ity animitta iti na (ŚsP II-2 170) sthātavyam upalambhayogena, ṛddhipādāḥ praṇihitā ity apraṇihitā iti na sthātavyam upalambhayogena.

indriyāṇi nityānīty anityānīti na sthātavyam upalambhayogena, indriyāṇi sukhānīti duḥkhānīti na sthātavyam upalambhayogena, indriyāṇy ātmānīty anātmānīti na sthātavyam upalambhayogena, indriyāṇi śubhānīty aśubhānīti na sthātavyam upalambhayogena, indriyāṇi śāntānīty aśāntānīti na sthātavyam upalambhayogena, indriyāṇi viviktānīty aviviktānīti na sthātavyam upalambhayogena, indriyāṇi śūnyānīty aśūnyānīti na sthātavyam upalambhayogena, indriyāṇi nimittānīty animittānīti na sthātavyam upalambhayogena, indriyāṇi praṇihitānīty apraṇihitānīti na sthātavyam upalambhayogena.

balāni nityānīty anityānīti na sthātavyam upalambhayogena, balāni sukhānīti duḥkhānīti na sthātavyam upalambhayogena, balāny ātmānīty anātmānīti na sthātavyam upalambhayogena, balāni śubhānīty aśubhānīti na sthātavyam upalambhayogena, balāni śāntānīty aśāntānīti na sthātavyam upalambhayogena, balāni viviktānīty aviviktānīti na sthātavyam upalambhayogena, balāni śūnyānīty aśūnyānīti na sthātavyam upalambhayogena, balāni nimittānīty animittānīti na sthātavyam upalambhayogena, balāni praṇihitānīty apraṇihitānīti na sthātavyam upalambhayogena.

bodhyaṅgāni nityānīty anityānīti na sthātavyam upalambhayogena, bodhyaṅgāni sukhānīti duḥkhānīti na sthātavyam upalambhayogena, bodhyaṅgāny ātmānīty anātmānīti na sthātavyam upalambhayogena, bodhyaṅgāni śubhānīty aśubhānīti na sthātavyam upalambhayogena, bodhyaṅgāni śāntānīty aśāntānīti na sthātavyam upalambhayogena, bodhyaṅgāni viviktānīty aviviktānīti na sthātavyam upalambhayogena, bodhyaṅgāni śūnyānīty aśūnyānīti na sthātavyam upalambhayogena, bodhyaṅgāni nimittānīty animittānīti na sthātavyam upalambhayogena, bodhyaṅgāni praṇihitānīty apraṇihitānīti na sthātavyam upalambhayogena.

āryāṣṭāṅgamārgo nitya ity anitya iti na sthātavyam upalambhayogena, āryāṣṭāṅgamārgaḥ sukha iti duḥkha iti na sthātavyam upalambhayogena, āryāṣṭāṅgamārga ātmā ity anātmā iti na sthātavyam upalambhayogena, āryāṣṭāṅgamārgaḥ śubha ity aśubha iti na sthātavyam upalambhayogena, āryāṣṭāṅgamārgaḥ śānta ity aśānta iti na sthātavyam upalambhayogena, āryāṣṭāṅgamārgo vivikta ity avivikta iti na sthātavyam upalambhayogena, (ŚsP II-2 171) āryāṣṭāṅgamārgaḥ śūnya ity aśūnya iti na sthātavyam upalambhayogena, āryāṣṭāṅgamārgo nimitta ity animitta iti na sthātavyam upalambhayogena, āryāṣṭāṅgamārgaḥ praṇihita ity apraṇihita iti na sthātavyam upalambhayogena.

āryasatyāni nityānīty anityānīti na sthātavyam upalambhayogena, āryasatyāni sukhāniti duḥkhānīti na sthātavyam upalambhayogena, āryasatyāny ātmānīty anātmānīti na sthātavyam upalambhayogena, āryasatyāni śubhānīty aśubhānīti na sthātavyam upalambhayogena, āryasatyāni śāntānīty aśāntānīti na sthātavyam upalambhayogena, āryasatyāni viviktānīty aviviktānīti na sthātavyam upalambhayogena, āryasatyāni śūnyānīty aśūnyānīti na sthātavyam upalambhayogena, āryasatyāni nimittānīty animittānīti na sthātavyam upalambhayogena, āryasatyāni praṇihitānīty apraṇihitānīti na sthātavyam upalambhayogena.

dhyānāni nityānīty anityānīti na sthātavyam upalambhayogena, dhyānāni sukhānīti duḥkhānīti na sthātavyam upalambhayogena, dhyānāny ātmānīty anātmānīti na sthātavyam upalambhayogena, dhyānāni śubhānīty aśubhānīti na sthātavyam upalambhayogena, dhyānāni śāntānīty aśāntānīti na sthātavyam upalambhayogena, dhyānāni viviktānīty aviviktānīti na sthātavyam upalambhayogena, dhyānāni śūnyānīty aśūnyānīti na sthātavyam upalambhayogena, dhyānāni nimittānīty animittānīti na sthātavyam upalambhayogena, dhyānāni praṇihitānīty apraṇihitānīti na sthātavyam upalambhayogena.

apramāṇāni nityānīty anityānīti na sthātavyam upalambhayogena, apramāṇāni sukhānīti duḥkhānīti na sthātavyam upalambhayogena, apramāṇāny ātmānīty anātmānīti na sthātavyam upalambhayogena, apramāṇāni śubhānīty aśubhānīti na sthātavyam upalambhayogena, apramāṇāni śāntānīty aśāntānīti na sthātavyam upalambhayogena, apramāṇāni viviktānīty aviviktānīti na sthātavyam upalambhayogena, apramāṇāni śūnyānīty aśūnyānīti na sthātavyam upalambhayogena, apramāṇāni nimittānīty animittānīti na sthātavyam upalambhayogena, apramāṇāni praṇihitānīty apraṇihitānīti na sthātavyam upalambhayogena.

ārūpyasamāpattayo nityā ity anityā iti na sthātavyam upalambhayogena, ārūpyasamāpattayaḥ sukhā iti duḥkhā iti na sthātavyam upalambhayogena, ārūpyasamāpattaya ātmāna ity anātmāna iti na sthātavyam upalambhayogena, (ŚsP II-2 172) ārūpyasamāpattayaḥ śubhā ity aśubhā iti na sthātavyam upalambhayogena, ārūpyasamāpattayaḥ śāntā ity aśāntā iti na sthātavyam upalambhayogena, ārūpyasamāpattayo viviktā ity avivikta iti na sthātavyam upalambhayogena, ārūpyasamāpattayaḥ śūnyā ity aśūnyā iti na sthātavyam upalambhayogena, ārūpyasamāpattayo nimittā ity animitta iti na sthātavyam upalambhayogena, ārūpyasamāpattayaḥ praṇihitā ity apraṇihitā iti na sthātavyam upalambhayogena.

aṣṭau vimokṣā nityā ity anityā iti na sthātavyam upalambhayogena, aṣṭau vimokṣāḥ sukhā iti duḥkhā iti na sthātavyam upalambhayogena, aṣṭau vimokṣā ātmāna ity anātmāna iti na sthātavyam upalambhayogena, aṣṭau vimokṣāḥ śubhā ity aśubhā iti na sthātavyam upalambhayogena, aṣṭau vimokṣāḥ śāntā ity aśāntā iti na sthātavyam upalambhayogena, aṣṭau vimokṣā viviktā ity aviviktā iti na sthātavyam upalambhayogena, aṣṭau vimokṣāḥ śūnyā ity aśūnyā iti na sthātavyam upalambhayogena, aṣṭau vimokṣā nimittā ity animittā iti na sthātavyam upalambhayogena, aṣṭau vimokṣāḥ praṇihitā ity apraṇihitā iti na sthātavyam upalambhayogena.

anupūrvavihārasamāpattayo nityā ity anityā iti na sthātavyam upalambhayogena, anupūrvavihārasamāpattayaḥ sukhā iti duḥkhā iti na sthātavyam upalambhayogena, anupūrvavihārasamāpattaya ātmāna ity anātmāna iti na sthātavyam upalambhayogena, anupūrvavihārasamāpattayaḥ śubhā ity aśubhā iti na sthātavyam upalambhayogena, anupūrvavihārasamāpattayaḥ śāntā ity aśāntā iti na sthātavyam upalambhayogena, anupūrvavihārasamāpattayo viviktā ity aviviktā iti na sthātavyam upalambhayogena, anupūrvavihārasamāpattayaḥ śūnyā ity aśūnyā iti na sthātavyam upalambhayogena, anupūrvavihārasamāpattayo nimittā ity animitta iti na sthātavyam upalambhayogena, anupūrvavihārasamāpattayaḥ praṇihitā ity apraṇihitā iti na sthātavyam upalambhayogena.

śūnyatānimittāpraṇihitavimokṣamukhāni nityānīty anityānīti na sthātavyam upalambhayogena, śūnyatānimittāpraṇihitavimokṣamukhāni sukhānīti duḥkhānīti na sthātavyam upalambhayogena, śūnyatānimittāpraṇihitavimokṣamukhāny ātmānīty anātmānīti na sthātavyam upalambhayogena, śūnyatānimittāpraṇihitavimokṣamukhāni śubhānīty aśubhānīti na sthātavyam upalambhayogena, śūnyatānimittāpraṇihitavimokṣamukhāni śāntānīty aśāntānīti na sthātavyam upalambhayogena, śūnyatānimittāpraṇihitavimokṣamukhāni (ŚsP II-2 173) viviktānīty aviviktānīti na sthātavyam upalambhayogena, śūnyatānimittāpraṇihitavimokṣamukhāni śūnyānīty aśūnyānīti na sthātavyam upalambhayogena, śūnyatānimittāpraṇihitavimokṣamukhāni nimittānīty animittānīti na sthātavyam upalambhayogena, śūnyatānimittāpraṇihitavimokṣamukhāni praṇihitānīty apraṇihitānīti na sthātavyam upalambhayogena.

abhijñā nityā ity anityā iti na sthātavyam upalambhayogena, abhijñāḥ sukhā iti duḥkhā iti na sthātavyam upalambhayogena, abhijñā ātmāna ity anātmāna iti na sthātavyam upalambhayogena, abhijñāḥ śubhā ity aśubhā iti na sthātavyam upalambhayogena, abhijñāḥ śāntā ity aśāntā iti na sthātavyam upalambhayogena, abhijñā viviktā ity aviviktā iti na sthātavyam upalambhayogena, abhijñāḥ śūnyā ity aśūnyā iti na sthātavyam upalambhayogena, abhijñā nimittā ity animittā iti na sthātavyam upalambhayogena, abhijñāḥ praṇihitā ity apraṇihitā iti na sthātavyam upalambhayogena.

samādhayo nityā ity anityā iti na sthātavyam upalambhayogena, samādhayaḥ sukhā iti duḥkhā iti na sthātavyam upalambhayogena, samādhaya ātmāna ity anātmāna iti na sthātavyam upalambhayogena, samādhayaḥ śubhā ity aśubhā iti na sthātavyam upalambhayogena, samādhayaḥ śāntā ity aśāntā iti na sthātavyam upalambhayogena, samādhayo viviktā ity aviviktā iti na sthātavyam upalambhayogena, samādhayaḥ śūnyā ity aśūnyā iti na sthātavyam upalambhayogena, samādhayo nimittā ity animittā iti na sthātavyam upalambhayogena, samādhayaḥ praṇihitā ity apraṇihitā iti na sthātavyam upalambhayogena.

dhāraṇīmukhāni nityānīty anityānīti na sthātavyam upalambhayogena, dhāraṇīmukhāni sukhānīti duḥkhānīti na sthātavyam upalambhayogena, dhāraṇīmukhāny ātmānīty anātmānīti na sthātavyam upalambhayogena, dhāraṇīmukhāni śubhānīty aśubhānīti na sthātavyam upalambhayogena, dhāraṇīmukhāni śāntānīty aśāntānīti na sthātavyam upalambhayogena, dhāraṇīmukhāni viviktānīty aviviktānīti na sthātavyam upalambhayogena, dhāraṇīmukhāni śūnyānīty aśūnyānīti na sthātavyam upalambhayogena, dhāraṇīmukhāni nimittānīty animittānīti na sthātavyam upalambhayogena, dhāraṇīmukhāni praṇihitānīty apraṇihitānīti na sthātavyam upalambhayogena.

tathāgatabalāni nityānīty anityānīti na sthātavyam upalambhayogena, (ŚsP II-2 174) tathāgatabalāni sukhānīti duḥkhānīti na sthātavyam upalambhayogena, tathāgatabalāny ātmānīty anātmānīti na sthātavyam upalambhayogena, tathāgatabalāni śubhānīty aśubhānīti na sthātavyam upalambhayogena, tathāgatabalāni śāntānīty aśāntānīti na sthātavyam upalambhayogena, tathāgatabalāni viviktānīty aviviktānīti na sthātavyam upalambhayogena, tathāgatabalāni śūnyānīty aśūnyānīti na sthātavyam upalambhayogena, tathāgatabalāni nimittānīty animittānīti na sthātavyam upalambhayogena, tathāgatabalāni praṇihitānīty apraṇihitānīti na sthātavyam upalambhayogena.

vaiśāradyāni nityānīty anityānīti na sthātavyam upalambhayogena, vaiśāradyāni sukhānīti duḥkhānīti na sthātavyam upalambhayogena, vaiśāradyāny ātmānīty anātmānīti na sthātavyam upalambhayogena, vaiśāradyāni śubhānīty aśubhānīti na sthātavyam upalambhayogena, vaiśāradyāni śāntānīty aśāntānīti na sthātavyam upalambhayogena, vaiśāradyāni viviktānīty aviviktānīti na sthātavyam upalambhayogena, vaiśāradyāni śūnyānīty aśūnyānīti na sthātavyam upalambhayogena, vaiśāradyāni nimittānīty animittānīti na sthātavyam upalambhayogena, vaiśāradyāni praṇihitānīty apraṇihitānīti na sthātavyam upalambhayogena.

pratisaṃvido nityā ity anityā iti na sthātavyam upalambhayogena, pratisaṃvidaḥ sukhā iti duḥkhā iti na sthātavyam upalambhayogena, pratisaṃvida ātmāna ity anātmāna iti na sthātavyam upalambhayogena, pratisaṃvidaḥ śubhā ity aśubhā iti na sthātavyam upalambhayogena, pratisaṃvidaḥ śāntā ity aśāntā iti na sthātavyam upalambhayogena, pratisaṃvido viviktā ity aviviktā iti na sthātavyam upalambhayogena, pratisaṃvidaḥ śūnyā ity aśūnyā iti na sthātavyam upalambhayogena, pratisaṃvido nimittā ity animitta iti na sthātavyam upalambhayogena, pratisaṃvidaḥ praṇihitā ity apraṇihitā iti na sthātavyam upalambhayogena.

mahāmaitrī nityety anityeti na sthātavyam upalambhayogena, mahāmaitrī sukheti duḥkheti na sthātavyam upalambhayogena, mahāmaitry ātmety anātmeti na sthātavyam upalambhayogena, mahāmaitrī śubhety aśubheti na sthātavyam upalambhayogena, mahāmaitrī śāntety aśānteti na sthātavyam upalambhayogena, mahāmaitrī viviktety avivikteti na sthātavyam upalambhayogena, mahāmaitrī śūnyety aśūnyeti na sthātavyam upalambhayogena, mahāmaitrī nimittety animitteti na sthātavyam upalambhayogena, (ŚsP II-2 175) mahāmaitrī praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

mahākaruṇā nityety anityeti na sthātavyam upalambhayogena, mahākaruṇā sukheti duḥkheti na sthātavyam upalambhayogena, mahākaruṇātmety anātmeti na sthātavyam upalambhayogena, mahākaruṇā śubhety aśubheti na sthātavyam upalambhayogena, mahākaruṇā śāntety aśānteti na sthātavyam upalambhayogena, mahākaruṇā viviktety avivikteti na sthātavyam upalambhayogena, mahākaruṇā śūnyety aśūnyeti na sthātavyam upalambhayogena, mahākaruṇā nimittety animitteti na sthātavyam upalambhayogena, mahākaruṇā praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

āveṇikabuddhadharmā nityā ity anityā iti na sthātavyam upalambhayogena, āveṇikabuddhadharmāḥ sukhā iti duḥkhā iti na sthātavyam upalambhayogena, āveṇikabuddhadharmā ātmāna ity anātmāna iti na sthātavyam upalambhayogena, āveṇikabuddhadharmāḥ śubhā ity aśubhā iti na sthātavyam upalambhayogena, āveṇikabuddhadharmāḥ śāntā ity aśāntā iti na sthātavyam upalambhayogena, āveṇikabuddhadharmā viviktā ity aviviktā iti na sthātavyam upalambhayogena, āveṇikabuddhadharmāḥ śūnyā ity aśūnyā iti na sthātavyam upalambhayogena, āveṇikabuddhadharmā nimittā ity animittā iti na sthātavyam upalambhayogena, āveṇikabuddhadharmāḥ praṇihitā ity apraṇihitā iti na sthātavyam upalambhayogena.

srotaāpattiphalaṃ nityam ity anityam iti na sthātavyam upalambhayogena, srotaāpattiphalaṃ sukham iti duḥkham iti na sthātavyam upalambhayogena, srotaāpattiphalam ātmety anātmeti na sthātavyam upalambhayogena, srotaāpattiphalaṃ śubham ity aśubham iti na sthātavyam upalambhayogena, srotaāpattiphalaṃ śāntam ity aśāntam iti na sthātavyam upalambhayogena, srotaāpattiphalaṃ viviktam ity aviviktam iti na sthātavyam upalambhayogena, srotaāpattiphalaṃ śūnyam ity aśūnyam iti na sthātavyam upalambhayogena, srotaāpattiphalaṃ nimittam ity animittam iti na sthātavyam upalambhayogena, srotaāpattiphalaṃ praṇihitam ity apraṇihitam iti na sthātavyam upalambhayogena.

sakṛdāgāmiphalaṃ nityam ity anityam iti na sthātavyam upalambhayogena, sakṛdāgāmiphalaṃ sukham iti duḥkham iti na sthātavyam upalambhayogena, sakṛdāgāmiphalam ātmety anātmeti na sthātavyam upalambhayogena, sakṛdāgāmiphalaṃ śubham ity aśubham iti na sthātavyam (ŚsP II-2 176) upalambhayogena, sakṛdāgāmiphalaṃ śāntam ity aśāntam iti na sthātavyam upalambhayogena, sakṛdāgāmiphalaṃ viviktam ity aviviktam iti na sthātavyam upalambhayogena, sakṛdāgāmiphalaṃ śūnyam ity aśūnyam iti na sthātavyam upalambhayogena, sakṛdāgāmiphalaṃ nimittam ity animittam iti na sthātavyam upalambhayogena.

anāgāmiphalaṃ nityam ity anityam iti na sthātavyam upalambhayogena, anāgāmiphalaṃ sukham iti duḥkham iti na sthātavyam upalambhayogena, anāgāmiphalam ātmety anātmeti na sthātavyam upalambhayogena, anāgāmiphalaṃ śubham ity aśubham iti na sthātavyam upalambhayogena, anāgāmiphalaṃ śāntam ity aśāntam iti na sthātavyam upalambhayogena, anāgāmiphalaṃ viviktam ity aviviktam iti na sthātavyam upalambhayogena, anāgāmiphalaṃ śūnyam ity aśūnyam iti na sthātavyam upalambhayogena, anāgāmiphalaṃ nimittam ity animittam iti na sthātavyam upalambhayogena, anāgāmiphalaṃ praṇihitam ity apraṇihitam iti na sthātavyam upalambhayogena.

arhattvaṃ nityam ity anityam iti na sthātavyam upalambhayogena, arhattvaṃ sukham iti duḥkham iti na sthātavyam upalambhayogena, arhattvam ātmety anātmeti na sthātavyam upalambhayogena, arhattvaṃ śubham ity aśubham iti na sthātavyam upalambhayogena, arhattvaṃ śāntam ity aśāntam iti na sthātavyam upalambhayogena, arhattvaṃ viviktam ity aviviktam iti na sthātavyam upalambhayogena, arhattvaṃ śūnyam ity aśūnyam iti na sthātavyam upalambhayogena, arhattvaṃ nimittam ity animittam iti na sthātavyam upalambhayogena, arhattvaṃ praṇihitam ity apraṇihitam iti na sthātavyam upalambhayogena.

pratyekabodhir nityety anityeti na sthātavyam upalambhayogena, pratyekabodhiḥ sukheti duḥkheti na sthātavyam upalambhayogena, pratyekabodhir ātmety anātmeti na sthātavyam upalambhayogena, pratyekabodhiḥ śubhety aśubheti na sthātavyam upalambhayogena, pratyekabodhiḥ śāntety aśānteti na sthātavyam upalambhayogena, pratyekabodhir viviktety avivikteti na sthātavyam upalambhayogena, pratyekabodhiḥ śūnyety aśūnyeti na sthātavyam upalambhayogena, pratyekabodhir nimittety animitteti na sthātavyam upalambhayogena, pratyekabodhiḥ praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

(ŚsP II-2 177)
sarvajñatā nityety anityeti na sthātavyam upalambhayogena, sarvajñatā sukheti duḥkheti na sthātavyam upalambhayogena, sarvajñatātmety anātmeti na sthātavyam upalambhayogena, sarvajñatā śubhety aśubheti na sthātavyam upalambhayogena, sarvajñatā śāntety aśānteti na sthātavyam upalambhayogena, sarvajñatā viviktety avivikteti na sthātavyam upalambhayogena, sarvajñatā śūnyety aśūnyeti na sthātavyam upalambhayogena, sarvajñatā nimittety animitteti na sthātavyam upalambhayogena, sarvajñatā praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

mārgākārajñatā nityety anityeti na sthātavyam upalambhayogena, mārgākārajñatā sukheti duḥkheti na sthātavyam upalambhayogena, mārgākārajñatātmety anātmeti na sthātavyam upalambhayogena, mārgākārajñatā śubhety aśubheti na sthātavyam upalambhayogena, mārgākārajñatā śāntety aśānteti na sthātavyam upalambhayogena, mārgākārajñatā viviktety avivikteti na sthātavyam upalambhayogena, mārgākārajñatā śūnyety aśūnyeti na sthātavyam upalambhayogena, mārgākārajñatā nimittety animitteti na sthātavyam upalambhayogena, mārgākārajñatā praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

sarvākārajñatā nityety anityeti na sthātavyam upalambhayogena, sarvākārajñatā sukheti duḥkheti na sthātavyam upalambhayogena, sarvākārajñatātmety anātmeti na sthātavyam upalambhayogena, sarvākārajñatā śubhety aśubheti na sthātavyam upalambhayogena, sarvākārajñatā śāntety aśānteti na sthātavyam upalambhayogena, sarvākārajñatā viviktety avivikteti na sthātavyam upalambhayogena, sarvākārajñatā śūnyety aśūnyeti na sthātavyam upalambhayogena, sarvākārajñatā nimittety animitteti na sthātavyam upalambhayogena, sarvākārajñatā praṇihitety apraṇihiteti na sthātavyam upalambhayogena.

punar aparaṃ kauśika srotaāpattiphalam asaṃskṛtaprabhāvitam iti na sthātavyam upalambhayogena, sakṛdāgāmiphalam asaṃskṛtaprabhāvitam iti na sthātavyam upalambhayogena, anāgāmiphalam asaṃskṛtaprabhāvitam iti na sthātavyam upalambhayogena, arhattvam asaṃskṛtaprabhāvitam iti na sthātavyam upalambhayogena, pratyekabodhir asaṃskṛtaprabhāvitam iti na sthātavyam upalambhayogena, anuttarāyāḥ samyaksaṃbodhir asaṃskṛtaprabhāvitam (ŚsP II-2 178) iti na sthātavyam upalambhayogena, srotaāpannā dakṣiṇīyam asaṃskṛtaprabhāvitam iti na sthātavyam upalambhayogena, sakṛdāgāmī dakṣiṇīyam asaṃskṛtaprabhāvitam iti na sthātavyam upalambhayogena, anāgāmī dakṣiṇīyam asaṃskṛtaprabhāvitam iti na sthātavyam upalambhayogena, arhan dakṣiṇīyam asaṃskṛtaprabhāvitam iti na sthātavyam upalambhayogena, pratyekabuddho dakṣiṇīya iti na sthātavyam upalambhayogena, tathāgato 'rhan samyaksaṃbuddho dakṣiṇīya iti na sthātavyam upalambhayogena.

punar aparaṃ kauśika bodhisattvena mahāsattvena prathamāyāṃ bhūmau na sthātavyam upalambhayogena, dvitīyāyāṃ bhūmau na sthātavyam upalambhayogena, tṛtīyāyāṃ bhūmau na sthātavyam upalambhayogena, caturthāyāṃ bhūmau na sthātavyam upalambhayogena, pañcamyāṃ bhūmau na sthātavyam upalambhayogena, ṣaṣṭamyāṃ bhūmau na sthātavyam upalambhayogena, saptamyāṃ bhūmau na sthātavyam upalambhayogena, aṣṭamyāṃ bhūmau na sthātavyam upalambhayogena, navamyāṃ bhūmau na sthātavyam upalambhayogena, daśamyāṃ bhūmau na sthātavyam upalambhayogena.

punar aparaṃ kauśika bodhisattvena mahāsattvena prathamacittotpāde sthitvā dānapāramitāṃ paripūrayiṣyāmīti na sthātavyam upalambhayogena, śīlapāramitāṃ paripūrayiṣyāmīti na sthātavyam upalambhayogena, kṣāntipāramitāṃ paripūrayiṣyāmīti na sthātavyam upalambhayogena, vīryapāramitāṃ paripūrayiṣyāmīti na sthātavyam upalambhayogena, dhyānapāramitāṃ paripūrayiṣyāmīti na sthātavyam upalambhayogena, prajñāpāramitāṃ paripūrayiṣyāmīti na sthātavyam upalambhayogena.

smṛtyupasthānāni paripūrayiṣyāmīti na sthātavyam upalambhayogena, samyakprahāṇāni paripūrayiṣyāmīti na sthātavyam upalambhayogena, ṛddhipādāṃ paripūrayiṣyāmīti na sthātavyam upalambhayogena, indriyāṇi paripūrayiṣyāmīti na sthātavyam upalambhayogena, balāni paripūrayiṣyāmīti na sthātavyam upalambhayogena, bodhyaṅgāni paripūrayiṣyāmīti na sthātavyam upalambhayogena, āryāṣṭāṅgamārgaṃ paripūrayiṣyāmīti na sthātavyam upalambhayogena, bodhisattvaniyāmam avakramiṣyāmīti na sthātavyam upalambhayogena, bodhisattvaniyāmam avakramya buddhabhūmau sthāsyāmīti bodhisattvena mahāsattvena na sthātavyam upalambhayogena.

(ŚsP II-2 179)
pañcabodhisattvābhijñāḥ paripūrayiṣyāmīti na sthātavyam upalambhayogena, pañcasu bodhisattvābhijñāsu sthitvā aprameyāny asaṃkhyeyāni buddhakṣetrāṇy upasaṃkramiṣyāmi buddhānāṃ bhagavatāṃ darśanāya vandanāya paryupāsanāya dharmaśravaṇāya śrutvā ca tathatvāya parebhyo deśayiṣyāmīti bodhisattvena mahāsattvena sthātavyam upalambhayogena.

yādṛśāni ca teṣāṃ buddhānāṃ bhagavatāṃ buddhakṣetrāni tadṛśāni eva pariniṣpādayiṣyāmīti bodhisattvena mahāsattvena na sthātavyam upalambhayogena, sattvān bodhau paripācayiṣyāmīti bodhisattvena mahāsattvena sthātavyam upalambhayogena.

aprameyāsaṃkhyeyāṃś ca lokadhātuṃ gatvā tān tathāgatān arhataḥ samyaksaṃbuddhān satkariṣyāmīti gurukariṣyāmīti mānayiṣyāmīti pūjayiṣyāmīti, puṣpamālyagandhavilepanacūrṇacīvaracchatradhvajapatākābhiḥ koṭīniyutaśatasahasraiś ca tāṃs tathāgatāṃ pūjayiṣyāmīty evam api na sthātavyam upalambhayogena, aprameyāsaṃkhyeyāṃ sattvān anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayiṣyāmīti bodhisattvena mahāsattvena sthātavyam upalambhayogena.

pañcacakṣuṣy utpādayiṣyāmīti na sthātavyam upalambhayogena. katamāni pañca? māṃsacakṣur divyacakṣuḥ prajñācakṣur dharmacakṣur buddhacakṣur utpādayiṣyāmīti na sthātavyam upalambhayogena, sarvasamādhīṃ paripūrayiṣyāmīti na sthātavyam upalambhayogena, yena yena punaḥ samādhīn ākāṅkṣayiṣyāmi vikrīḍituṃ tena tena samādhinā vikrīḍiṣyāmīti na sthātavyam upalambhayogema, sarvadhāraṇīmukhāni pariniṣpādayiṣyāmīti na sthātavyam upalambhayogena.

daśatathāgatabalāni pariniṣpādayiṣyāmīti na sthātavyam upalambhayogena, catvāri vaiśāradyāni pariniṣpādayiṣyāmīti na sthātavyam upalambhayogena, catasraḥ pratisaṃvidaḥ pariniṣpādayiṣyāmīti na sthātavyam upalambhayogena, mahāmaitrīṃ pariniṣpādayiṣyāmīti na sthātavyam upalambhayogena, mahākaruṇāṃ pariniṣpādayiṣyāmīti na sthātavyam upalambhayogena, aṣṭādaśāveṇikān buddhadharmān pariniṣpādayiṣyāmīti evam api bodhisattvena mahāsattvena na sthātavyam upalambhayogena, dvātriṃśatāni mahāpuruṣalakṣaṇāni kāye pariniṣpādayiṣyāmīti na sthātavyam (ŚsP II-2 180) upalambhayogena, aśīty anuvyañjanāni kāye pariniṣpādayiṣyāmīti bodhisattvena mahāsattvena na sthātavyam upalambhayogena.

śuddhānusārīni na sthātavyam upalambhayogena, dharmānusārīni na sthātavyam upalambhayogena, aṣṭamaka iti na sthātavyam upalambhayogena, srotaāpanna iti na sthātavyam upalambhayogena, saptakṛtvabhavaparamam iti na sthātavyam upalambhayogena, kulaṃkula ity ekavīcika iti na sthātavyam upalambhayogena, samaśīrṣapudgala iti na sthātavyam upalambhayogena, āyuḥkṣaye kleśakṣaye ceti na sthātavyam upalambhayogena, avinipātadharmā iti na sthātavyam upalambhayogena, sakṛdāgāmi sakṛd imaṃ lokam āgamya duḥkhasyāṃ taṃ kariṣyāmīti na sthātavyam upalambhayogena, anāgagāmiphalasākṣātkriyāyai pratikannaka iti na sthātavyam upalambhayogena, anāgāmi tatraiva nirvāsyatīti na sthātavyam upalambhayogena, arhatphalasākṣātkriyāyaiḥ pratipannaka iti na sthātavyam upalambhayogena, arhann ihaivānupadhiśeṣanirvāṇadhātau parinirvāpayiṣyatīti na sthātavyam upalambhayogena, pratyekabuddha iti na sthātavyam upalambhayogena, atikramya śrāvakabhūmiṃ pratyekabuddhabhūmiṃ ca bodhisattvabhūmau sthāsyāmīti iti na sthātavyam upalambhayogena.

mārgākārajñatājñāne sarvākārajñatāyāṃ ca na sthātavyam upalambhayogena, sarvākāraiḥ sarvadharmān abhisaṃbuddhā sarvāvāsanā na saṃvikte śakṣayāyāṃ na sthātavyam upalambhayogena, anuttarāṃ samyaksaṃbodhim abhisaṃbudhya dharmacakrapravartayiṣyāmīti na sthātavyam upalambhayogena, buddhakārye kṛtvā aprameyān asaṃkhyeyān lokadhātūn parinirvāpayiṣyāmīti, evam api na sthātavyam upalambhayogena.

caturṣu ṛddhipādeṣu sthitvā tathārūpaṃ samādhiṃ samāpatsye yathārūpaṃ samādhiṃ samāpadya gaṅgānadīvālukopamān kalpān tiṣṭheyam iti na sthātavyam upalambhayogena, aparimitaś ca me āyur bhaved iti na sthātavyam upalambhayogena.

dvātriṃśatāṃ me mahāpuruṣalakṣaṇānām ekaikalakṣaṇaṃ śatapuṇyapariniṣpannaṃ bhaved iti na sthātavyam upalambhayogena, yāvanto gaṅgānadīvālukopamā lokadhātavaḥ pūrveṇa, yāvanto gaṅgānadīvālukopamā lokadhātavo dakṣiṇena, yāvanto gaṅgānadīvālukopamā lokadhātavaḥ paścimena, yāvanto gaṅgānadīvālukopamā lokadhātava uttareṇa, yāvanto gaṅgānadīvālukopamā lokadhātavaḥ uttarapūrveṇa, yāvanto gaṅgānadīvālukopamā (ŚsP II-2 181) lokadhātavaḥ pūrvadakṣiṇena, yāvanto gaṅgānadīvālukopamā lokadhātavo dakṣiṇapaścimena, yāvanto gaṅgānadīvālukopamā lokadhātavaḥ paścimottareṇa, tāvanta ekaṃ me buddhakṣetraṃ bhaved iti na sthātavyam upalambhayogena, vajropamo me trisāhasramahāsāhasro lokadhātur bhaved iti na sthātavyam upalambhayogena.

bodhivṛkṣāś ca me tādṛśo gandho niścaret, ye sattvās taṃ gandham ājighreyus teṣām na rāgadveṣamohāś ca vyābādheyur iti na sthātavyam upalambhayogena, na śrāvakacittaṃ na pratyekabuddhacittam utpadyeyur iti na sthātavyam upalambhayogena, sarve ca te niyatā bhaveyur anuttarāyā samyaksaṃbuddhāv iti na sthātavyam upalambhayogena, ye ca sattvās taṃ bodhivṛkṣagandham ājighreyus teṣāṃ na kaścid vyādhir bhaved kāye vā citte veti na sthātavyam upalambhayogena.

tatra ca me buddhakṣetre na rūpaśabdo bhaved iti na sthātavyam upalambhayogena, na vedanāśabdo bhaven na saṃjñāśabdo bhaven na saṃskāraśabdo bhaven na vijñānaśabdo bhaved iti na sthātavyam upalambhayogena,

na dhātuśabdo nāyatanaśabdo na pratītyasamutpādaśabdo bhaved iti sthātavyam upalambhayogena,

na dānapāramitāśabdo bhaven na śīlapāramitāśabdo bhaven na kṣāntipāramitāśabdo bhaven na vīryapāramitāśabdo bhaven na dhyānapāramitāśabdo bhaven na prajñāpāramitāśabdo bhaved iti na sthātavyam upalambhayogena,

nādhyātmaśūnyatāśabdo bhaven na bahirdhāśūnyatāśabdo bhaven nādhyātmabahirdhāśūnyatāśabdo bhaved iti na sthātavyam upalambhayogena, na śūnyatāśūnyatāśabdo bhaven na mahāśūnyatāśabdo bhaven na paramārthaśūnyatāśabdo bhaven na saṃsrtaśūnyatāśabdo bhaven nāsaṃskṛtaśūnyatāśabdo bhaved iti na sthātavyam upalambhayogena, nātyantaśūnyatāśabdo bhaven nānavarāgraśūnyatāśabdo bhaven nānavakāraśūnyatāśabdo bhaven na prakṛtiśūnyatāśabdo bhaved iti na sthātavyam upalambhayogena, na sarvadharmaśūnyatāśabdo bhaven na svalakṣaṇaśūnyatāśabdo bhaven nānupalambhaśūnyatāśabdo bhaved iti na sthātavyam upalambhayogena, nābhāvaśūnyatāśabdo bhaven na svabhāvaśūnyatāśabdo bhaven nābhāvasvabhāvaśūnyatāśabdo bhaved iti na sthātavyam upalambhayogena, (ŚsP II-2 182) na smṛtyupasthānaśabdo bhaven na samyakprahāṇaśabdo bhaven na ṛddhipādaśabdo bhaved iti na sthātavyam upalambhayogena, nendriyaśabdo bhaven na balaśabdo bhaven na bodhyaṅgaśabdo bhaven nāryāṣṭāṅgamārgaśabdo bhaven nāryasatyaśabdo bhaved iti na sthātavaym upalambhayogena, na dhyānaśabdo bhaven nāpramāṇaśabdo bhaven nārūpyasamāpattiśabdo bhaven na vimokṣaśabdo bhaved iti na sthātavyam upalambhayogena, nānupūrvavihārasamāpattiśabdo bhaven na śūnyatānimittāpraṇihitavimokṣamukhaśabdo bhaven nābhijñāśabdo bhaven na samādhiśabdo bhaven na dhāraṇīmukhaśabdo bhaved iti na sthātavyam upalambhayogena, na tathāgatabalaśabdo bhaven na vaiśāradyaśabdo bhaven na pratisaṃvidśabdo bhaved iti na sthātavyam upalambhayogena, na mahāmaitrīśabdo bhaven na mahākaruṇāśabdo bhaven nāveṇikabuddhadharmaśabdo bhaved iti na sthātavyam upalambhayogena, na srotaāpattiśabdo bhaven na sakṛdāgāmiśabdo bhaven nānāgāmiśabdo bhaven nārhattvaśabdo bhaved iti na sthātavyam upalambhayogena, na pratyekabuddhaśabdo bhaven na buddhaśabdo bhaved iti na sthātavyam upalambhayogena. tat kasya hetoḥ? tathā hi tathāgatenārhatā samyaksaṃbuddhenānuttarāṃ samyaksaṃbodhim abhisaṃbuddhya sarvadharmā nopalabdhāḥ.

evaṃ khalu kauśika bodhisattvena mahāsattvena prajñāpāramitāyāṃ na sthātavyam upalambhayogena.

athāyuṣmataḥ śāradvatīputasyaitad abhūt: kathaṃ punar bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyam?

athāyuṣmataḥ subhūtir āyuṣmataḥ śāradvatīputrasya cetasyaiva cetaḥparivitarkam ājñāyāyuṣmataṃ śāradvatīputram āmantrayati sma. tat kiṃ manyase? āyuṣmañ chāradvatīputra kva tathāgato 'rhan samyaksaṃbuddhaḥ sthitaḥ.

āha: na kvacid āyuṣman subhūte tathāgato 'rhan samyaksaṃbuddhaḥ sthita iti apratisthitamānasaḥ khalu punar āyuṣman subhūte tathāgato 'rhan samyaksaṃbuddhaḥ sa rūpe na sthito vedanāyāṃ na sthitaḥ saṃjñāyāṃ na sthitaḥ saṃskāreṣu na sthito vijñāne na sthitaḥ.

na cakṣuṣi sthito na śrotre sthito na ghrāṇe sthito na jihvāyāṃ sthito na kāye sthito na manasi sthitaḥ.

(ŚsP II-2 183)
na rūpe sthito na śabde sthito na gandhe sthito na rase sthito na sparśe sthito na dharmeṣu sthitaḥ.

na cakṣurvijñāne sthito na śrotravijñāne sthito na ghrāṇavijñāne sthito na jihvāvijñāne sthito na kāyavijñāne sthito na manovijñāne sthitaḥ.

na cakṣuḥsaṃsparśe sthito na śrotrasaṃsparśe sthito na ghrāṇasaṃsparśe sthito na jihvāsaṃsparśe sthito na kāyasaṃsparśe sthito na manaḥsaṃsparśe sthitaḥ.

na cakṣuḥsaṃsparśapratyayavedanāyāṃ sthito na śrotrasaṃsparśapratyayavedanāyāṃ sthito na ghrāṇasaṃsparśapratyayavedanāyāṃ sthito na jihvāsaṃsparśapratyayavedanāyāṃ sthito na kāyasaṃsparśapratyayavedanāyāṃ sthito na manaḥsaṃsparśapratyayavedanāyāṃ sthitaḥ.
na pṛthivīdhātau sthito nābdhātau sthito na tejodhātau sthito na vāyudhātau sthito nākāśadhātau sthito na vijñānadhātau sthitaḥ.

nāvidyāyāṃ sthito na saṃskāreṣu sthito na vijñāne sthito na nāmarūpe sthito na ṣaḍāyatane sthito na sparśe sthito na vedanāyāṃ sthito na tṛṣṇāyāṃ sthito nopādāne sthito na bhave sthito na jātau sthito na jarāmaraṇe sthitaḥ.

na dānapāramitāyāṃ sthito na śīlapāramitāyāṃ sthito na kṣāntipāramitāyāṃ sthito na vīryapāramitāyāṃ sthito na dhyānapāramitāyāṃ sthito na prajñāpāramitāyāṃ sthitaḥ.

nādhyātmaśūnyatāyāṃ sthito na bahirdhāśūnyatāyāṃ sthito nādhyātmabahirdhāśūnyatāyāṃ sthito na śūnyatāśūnyatāyāṃ sthito na mahāśūnyatāyāṃ sthito na paramārthaśūnyatāyāṃ sthito na saṃskṛtaśūnyatāyāṃ sthito nāsaṃskṛtaśūnyatāyāṃ sthito nātyantaśūnyatāyāṃ sthito nānavarāgraśūnyatāyāṃ sthito nānavakāraśūnyatāyāṃ sthito na prakṛtiśūnyatāyāṃ sthito na sarvadharmaśūnyatāyāṃ sthito na svalakṣaṇaśūnyatāyāṃ sthito nānupalambhaśūnyatāyāṃ sthito nābhāvaśūnyatāyāṃ sthito na svabhāvaśūnyatāyāṃ sthito nābhāvasvabhāvaśūnyatāyāṃ sthitaḥ.
na smṛtyupasthāneṣu sthito na samyakprahāṇeṣu sthito na ṛddhipādeṣu sthito nendriyeṣu sthito na baleṣu sthito na bodhyaṅgeṣu sthito nāryāṣṭāṅge marge sthito nāryasatyeṣu sthito na dhyāneṣu sthito nāpramāṇeṣu sthito nārūpyasamāpattiṣu sthito na vimokṣeṣu sthito nānupūrvavihārasamāpattiṣu sthito na śūnyatānimittāpraṇihitavimokṣamukheṣu sthito nābhijñāsu sthito na samādhiṣu sthito na dhāraṇīmukheṣu (ŚsP II-2 184) sthito na tathāgatabaleṣu sthito na vaiśāradyeṣu sthito na pratisaṃvitsu sthito na mahāmaitryā sthito na mahākaruṇāyāṃ sthito nāveṇikabuddhadharmeṣu sthito na sarvajñatāyāṃ sthito na mārgākārajñatāyāṃ sthito na sarvākārajñatāyāṃ sthitaḥ.

subhūtir āha: evaṃ khalv āyuṣmañ chāradvatīputra bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthātavyaṃ, yathā tathāgato 'rhan samyaksaṃbuddho rūpe naiva sthito nāsthito vedanāyāṃ naiva sthito nāsthitaḥ samjñāyām naiva sthito nāsthitaḥ saṃskāreṣu naiva sthito nāsthito vijñāne naiva sthito nāsthitaḥ.

cakṣuṣi naiva sthito nāsthitaḥ śrotre naiva sthito nāsthito ghrāṇe naiva sthito nāsthito jihvāyāṃ naiva sthito nāsthitaḥ kāye naiva sthito nāsthito manasi naiva sthito nāsthitaḥ.

rūpe naiva sthito nāsthitaḥ śabde naiva sthito nāsthito gandhe naiva sthito nāsthito rase naiva sthito nāsthitaḥ sparśe naiva sthito nāsthito dharmeṣu naiva sthito nāsthitaḥ.

cakṣurvijñāne naiva sthito nāsthitaḥ śrotravijñāne naiva sthito nāsthito ghrāṇavijñāne naiva sthito nāsthito jihvāvijñāne naiva sthito nāsthitaḥ kāyavijñāne naiva sthito nāsthito manovijñāne naiva sthito nāsthitaḥ.

cakṣuḥsaṃsparśe naiva sthito nāsthitaḥ śrotrasaṃsparśe naiva sthito nāsthito ghrāṇasaṃsparśe naiva sthito nāsthito jihvāsaṃsparśe naiva sthito nāsthitaḥ kāyasaṃsparśe naiva sthito nāsthito manaḥsaṃsparśe naiva sthito nāsthitaḥ.

cakṣuḥsaṃsparśapratyayavedanāyāṃ naiva sthito nāsthitaḥ śrotrasaṃsparśapratyayavedanāyāṃ naiva sthito nāsthito ghrāṇasaṃsparśapratyayavedanāyāṃ naiva sthito nāsthito jihvāsaṃsparśapratyayavedanāyāṃ naiva sthito nāsthitaḥ kāyasaṃsparśapratyayavedanāyāṃ naiva sthito nāsthito manaḥsaṃsparśapratyayavedanāyāṃ naiva sthito nāsthitaḥ

pṛthivīdhātau naiva sthito nāsthito 'bdhātau naiva sthito nāsthitaḥ tejodhātau naiva sthito nāsthito vāyudhātau naiva sthito nāsthita ākāśadhātau naiva sthito nāsthito vijñānadhātau naiva sthito nāsthitaḥ.

avidyāyāṃ naiva sthito nāsthitaḥ saṃskāreṣu naiva sthito nāsthito vijñāne naiva sthito nāsthito nāmarūpe naiva sthito nāsthitaḥ ṣaḍāyatane naiva sthito nāsthitaḥ sparśe naiva sthito nāsthito vedanāyāṃ naiva sthito (ŚsP II-2 185) nāsthitaḥ tṛṣṇāyāṃ naiva sthito nāsthita upādāne naiva sthito nāsthito bhave naiva sthito nāsthito jātau naiva sthito nāsthito jarāmaraṇe naiva sthito nāsthitaḥ.

dānapāramitāyāṃ naiva sthito nāsthitaḥ śīlapāramitāyāṃ naiva sthito nāsthitaḥ kṣāntipāramitāyāṃ naiva sthito nāsthito vīryapāramitāyāṃ naiva sthito nāsthito dhyānapāramitāyāṃ naiva sthito nāsthitaḥ prajñāpāramitāyāṃ naiva sthito nāsthitaḥ.

adhyātmaśūnyatāyāṃ naiva sthito nāsthito bahirdhāśūnyatāyāṃ naiva sthito nāsthito 'dhyātmabahirdhāśūnyatāyāṃ naiva sthito nāsthitaḥ śūnyatāśūnyatāyāṃ naiva sthito nāsthito mahāśūnyatāyāṃ naiva sthito nāsthitaḥ paramārthaśūnyatāyāṃ naiva sthito nāsthitaḥ saṃskṛtaśūnyatāyāṃ naiva sthito nāsthito 'saṃskṛtaśūnyatāyāṃ naiva sthito nāsthito 'tyantaśūnyatāyāṃ naiva sthito nāsthito navarāgraśūnyatāyāṃ naiva sthito nāsthito 'navakāraśūnyatāyāṃ naiva sthito nāsthitaḥ prakṛtiśūnyatāyāṃ naiva sthito nāsthitaḥ sarvadharmaśūnyatāyāṃ naiva sthito nāsthitaḥ svalakṣaṇaśūnyatāyāṃ naiva sthito nāsthito 'nupalambhaśūnyatāyāṃ naiva sthito nāsthito 'bhāvaśūnyatāyāṃ naiva sthito nāsthitaḥ svabhāvaśūnyatāyāṃ naiva sthito nāsthito 'bhāvasvabhāvaśūnyatāyāṃ naiva sthito nāsthitaḥ.

smṛtyupasthāneṣu naiva sthito nāsthitaḥ, samyakprahāṇeṣu naiva sthito nāsthitaḥ, ṛddhipādeṣu naiva sthito nāsthitaḥ, indriyeṣu naiva sthito nāsthitaḥ, baleṣu naiva sthito nāsthitaḥ, bodhyaṅgeṣu naiva sthito nāsthitaḥ, āryāṣṭāṅge marge naiva sthito nāsthitaḥ, āryasatyeṣu naiva sthito nāsthitaḥ, dhyāneṣu naiva sthito nāsthitaḥ, apramāṇeṣu naiva sthito nāsthitaḥ, ārūpyasamāpattiṣu naiva sthito nāsthitaḥ, vimokṣeṣu naiva sthito nāsthitaḥ, anupūrvavihārasamāpattiṣu naiva sthito nāsthitaḥ, śūnyatānimittāpraṇihitavimokṣamukheṣu naiva sthito nāsthitaḥ, abhijñāsu naiva sthito nāsthitaḥ, samādhiṣu naiva sthito nāsthitaḥ, dhāraṇīmukheṣu naiva sthito nāsthitaḥ, tathāgatabaleṣu naiva sthito nāsthitaḥ, vaiśāradyeṣu naiva sthito nāsthitaḥ, pratisaṃvitsu naiva sthito nāsthitaḥ, mahāmaitryāṃ naiva sthito nāsthitaḥ, mahākaruṇāyāṃ naiva sthito nāsthitaḥ, āveṇikabuddhadharmeṣu naiva sthito nāsthitaḥ, sarvajñatāyāṃ naiva sthito nāsthitaḥ, mārgākārajñatāyāṃ naiva sthito nāsthitaḥ, sarvākārajñatāyāṃ naiva sthito nāsthitaḥ.

evaṃ khalv āyuṣmañ chāradvatīputra bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ sthātavyam ity asthānayogena.

(ŚsP II-2 186)
atha khalu tatra parṣadi keṣāñcid devaputrāṇām etad abhavat: yāni tāni yakṣāṇāṃ yakṣapadāni yakṣamantritāni yakṣarutāni yakṣapravyāhṛtāni vijñāyante, tāni mantrayamāṇāni, idaṃ punar api na vijñāyate yad āryasubhūtiḥ prajñāpāramitāṃ bhāṣate pravyāharati deśayati vibhajaty uttānīkaroti upadiśati.

athāyuṣmān subhūtis teṣāṃ devaputrāṇāṃ cetasaiva cetaḥparivitarkam ājñāya tān devaputrān āmantrayate sma, na vijñāyate devaputrāṇām āmantrayate.

devaputrā āhuḥ: na vijñāyate āryasubhūte.

subhūtir āha: tathā hi devaputrā ekākṣaram api na pravyāhrite tan na śruyate yan na śruyate tan na vijñāyate. tat kasya hetoḥ? na hy akṣarāṇi prajñāpāramitā na cātra kaścid deśayitā na śrotā na vijñātā. tat kasya hetoḥ? anakṣarā hi devaputrās tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ bodhiḥ tad yathāpi nāma devaputrās tathāgato 'rhan samyaksaṃbuddho buddhanirmitaṃ nirmimīte. sa ca punar nirmitaś catasraparṣado nirmimītaḥ bhikṣubhikṣuṇyupāsakopāsikāḥ.

atha sa nirmitaḥ tābhyo nirmitābhyaś catasṛbhyaḥ parṣadbhyo dharmaṃ deśayet. tat kiṃ manyadhve? devaputrāḥ. api tu tatra parṣadi kenacid deśitaṃ bhavet? kenacic chrutam ājñātaṃ ca bhavet?

āhuḥ: no hīdaṃ bhadanta subhūte.

subhūtir āha: evam eva devaputrāḥ sarvadharmā nirmitopamās tatra kenacid deśitaṃ na kenacic chrutaṃ na kenacid ājñātaṃ, tad yathāpi nāma devaputrāḥ svapnāntaragataḥ puruṣas tathāgatam arhantaṃ samyaksaṃbuddhadharmaṃ deśayantaṃ paśyet. tat kiṃ manyadhve? devaputrāḥ. api nu tatra deśitaṃ vā śrutaṃ vā ājñātaṃ vā bhavet.

āhuḥ: no hīdaṃ bhadanta subhūte.

subhūtir āha: evam eva devaputrāḥ svapnopamāḥ sarvadharmās tatra na kenacid deśitaṃ na kenacid śrutaṃ na kenacid ājñātaṃ tad yathāpi nāma devaputrāḥ dvau puruṣau parvatakandare sthitvā buddhasya varṇaṃ bhāṣeyātāṃ dharmasya varṇaṃ bhāṣeyātāṃ saṃghasya varṇaṃ bhāṣeyātāṃ, tatra ubhayataḥ pratiśrutkāt svaro niścatet. tat kiṃ manyadhve? (ŚsP II-2 187) devaputrāḥ. api nu tenaikena pratiśrutkāśabdena dvitīyapratiśrutkāśabdo vijñāpito bhavet.

āhuh: no hīdaṃ bhadanta subhūte.

subhūtir āha: evam eva devaputrāḥ sarvadharmāḥ pratiśrutkopamāḥ, tatra na kenacid deśitaṃ na kenacic chrutaṃ na kenacid ājñātaṃ, tad yathāpi nāma devaputrā dakṣo māyākāro vā māyākārāntevāsī vā caturmahāpathe tathāgatam arhantaṃ samyaksaṃbuddham abhinirmimīte. catasraś ca parṣado 'binirmimīto bhikṣubhikṣuṇyupāsakopāśikāḥ sa ca nirmitas tābhyo nirmitābhyaḥ parṣadbhyo dharmaṃ deśayet. tat kiṃ manyadhve? devaputrāḥ, api nu tatra kenacid deśitaṃ vā śrutaṃ vā ājñātaṃ vā bhavet.

āhuh: no hīdaṃ bhadanta subhūte.

subhūtir āha: evam eva devaputrā māyopamāḥ sarvadharmās tatra na kenacic chrutaṃ na kenacid deśitaṃ na kenacid ājñātam.

atha teṣām devaputrāṇām etad abhūt: uttarīkariṣyati batāyam āryasthaviraḥ subhūtir uttānīkariṣyati batāyam āryasthaviraḥ subhūtiḥ prajñāpāramitām iti, atha ca punar gambhīrād gambhīrataraṃ deśayati, śūkṣmāt śūkṣmataraṃ praviśati.

athāyuṣmān subhūtis teṣām devaputrāṇām cetasaiva cetaḥparivitarkam ājñāya tān devaputrān etad avocat: na khalu devaputrā rūpaṃ gambhīraṃ na śūkṣmaṃ, na vedanā gambhīrā na śūkṣmā, na saṃjñā gambhīrā na śūkṣmā, na saṃskārā gambhīrā na śūkṣmāḥ, na vijñānaṃ gambhīraṃ na śūkṣmam. tat kasya hetoḥ? na rūpasvabhāvo gambhīro na śūkṣmaḥ, na vedanāsvabhāvo gambhīro na śūkṣmaḥ, na saṃjñāsvabhāvo gambhīro na śūkṣmaḥ, na saṃskārasvabhāvo gambhīro na śūkṣmaḥ, na vijñānasvabhāvo gambhīro na śūkṣmaḥ.

na cakṣur gambhīraṃ na śūkṣmaṃ, na śrotraṃ gambhīraṃ na śūkṣmaṃ, na ghrāṇaṃ gambhīraṃ na śūkṣmaṃ, na jihvā gambhīrā na śūkṣmā, na kāyo gambhīro na śūkṣmaḥ, na mano gambhīraṃ na śūkṣmam. tat kasya hetoḥ? na cakṣuḥsvabhāvo gambhīro na śūkṣmaḥ, na śrotrasvabhāvo gambhīro na śūkṣmaḥ, na ghrāṇasvabhāvo gambhīro na śūkṣmaḥ, na jihvāsvabhāvo (ŚsP II-2 188) gambhīro na śūkṣmaḥ, na kāyasvabhāvo gambhīro na śūkṣmaḥ, na manaḥsvabhāvo gambhīro na śūkṣmaḥ.

na rūpaṃ gambhīraṃ na śūkṣmaṃ, na śabdo gambhīro na śūkṣmaḥ, na gandho gambhīro na śūkṣmaḥ, na raso gambhīro na śūkṣmaḥ, na sparśo gambhīro na śūkṣmaḥ, na dharmā gambhīrā na śūkṣmāḥ. tat kasya hetoḥ? na rūpasvabhāvo gambhīro na śūkṣmaḥ, na śabdasvabhāvo gambhīro na śūkṣmaḥ, na gandhasvabhāvo gambhīro na śūkṣmaḥ, na rasasvabhāvo gambhīro na śūkṣmaḥ, na sparśasvabhāvo gambhīro na śūkṣmaḥ, na dharmasvabhāvo gambhīro na śūkṣmaḥ.

na cakṣurvijñānaṃ gambhīraṃ na śūkṣmaṃ, na śrotravijñānaṃ gambhīraṃ na śūkṣmaṃ, na ghrāṇavijñānaṃ gambhīraṃ na śūkṣmaṃ, na jihvāvijñānaṃ gambhīraṃ na śūkṣmaṃ, na kāyavijñānaṃ gambhīraṃ na śūkṣmaṃ, na manovijñānaṃ gambhīraṃ na śūkṣmam. tat kasya hetoḥ? na cakṣurvijñānasvabhāvo gambhīro na śūkṣmaḥ, na śrotravijñānasvabhāvo gambhīro na śūkṣmaḥ, na ghrāṇavijñānasvabhāvo gambhīro na śūkṣmaḥ, na jihvāvijñānasvabhāvo gambhīro na śūkṣmaḥ, na kāyavijñānasvabhāvo gambhīro na śūkṣmaḥ, na manovijñānasvabhāvo gambhīro na śūkṣmaḥ.

na cakṣuḥsaṃsparśo gambhīro na śūkṣmaḥ, na śrotrasaṃsparśo gambhīro na śūkṣmaḥ, na ghrāṇasaṃsparśo gambhīro na śūkṣmaḥ, na jihvāsaṃsparśo gambhīro na śūkṣmaḥ, na kāyasaṃsparśo gambhīro na śūkṣmaḥ, na manaḥsaṃsparśo gambhīro na śūkṣmaḥ. tat kasya hetoḥ? na cakṣuḥsaṃsparśasvabhāvo gambhīro na śūkṣmaḥ, na śrotrasaṃsparśasvabhāvo gambhīro na śūkṣmaḥ, na ghrāṇasaṃsparśasvabhāvo gambhīro na śūkṣmaḥ, na jihvāsaṃsparśasvabhāvo gambhīro na śūkṣmaḥ, na kāyasaṃsparśasvabhāvo gambhīro na śūkṣmaḥ, na manaḥsaṃsparśasvabhāvo gambhīro na śūkṣmaḥ.

na cakṣuḥsaṃsparśapratyayavedanā gambhīrā na śūkṣmāḥ, na śrotrasaṃsparśapratyayavedanā gambhīrā na śūkṣmāḥ, na ghrāṇasaṃsparśapratyayavedanā gambhīrā na śūkṣmāḥ, na jihvāsaṃsparśapratyayavedanā gambhīrā na śūkṣmāḥ, na kāyasaṃsparśapratyayavedanā gambhīrā na śūkṣmāḥ, na manaḥsaṃsparśapratyayavedanā gambhīrā na śūkṣmāḥ. tat kasya hetoḥ? na cakṣuḥsaṃsparśapratyayavedanāsvabhāvo gambhīro na śūkṣmaḥ, na śrotrasaṃsparśapratyayavedanāsvabhāvo gambhīro na śūkṣmaḥ, na ghrāṇasaṃsparśapratyayavedanāsvabhāvo gambhīro na śūkṣmaḥ, na jihvāsaṃsparśapratyayavedanāsvabhāvo gambhīro na śūkṣmaḥ, na kāyasaṃsparśapratyayavedanāsvabhāvo (ŚsP II-2 189) gambhīro na śūkṣmaḥ, na manaḥsaṃsparśapratyayavedanāsvabhāvo gambhīro na śūkṣmaḥ.

na pṛthivīdhātur gambhīro na śūkṣmaḥ, nābdhātur gambhīro na śūkṣmaḥ, na tejodhātur gambhīro na śūkṣmaḥ, na vāyudhātur gambhīro na śūkṣmaḥ, nākāśadhātur gambhīro na śūkṣmaḥ, na vijñānadhātur gambhīro na śūkṣmaḥ. tat kasya hetoḥ? na pṛthivīdhātusvabhāvo gambhīro na śūkṣmaḥ, nābdhātusvabhāvo gambhīro na śūkṣmaḥ, na tejodhātusvabhāvo gambhīro na śūkṣmaḥ, na vāyudhātusvabhāvo gambhīro na śūkṣmaḥ, nākāśadhātusvabhāvo gambhīro na śūkṣmaḥ, na vijñānadhātusvabhāvo gambhīro na śūkṣmaḥ.

nāvidyā gambhīrā na śūkṣmā, na saṃskārā gambhīrā na śūkṣmāḥ, na vijñānaṃ gambhīraṃ na śūkṣmaṃ, na nāmarūpaṃ gambhīraṃ na śūkṣmaṃ, na ṣaḍāyatanaṃ gambhīraṃ na śūkṣmaṃ, na sparśo gambhiro na śūkṣmaḥ, na vedanā gambhīrā na śūkṣmā, na tṛṣṇā gambhīrā na śūkṣmā, nopādānaṃ gambhīraṃ na śūkṣmaṃ, na bhavo gambhīro na śūkṣmaḥ, na jātir gambhīrā na śūkṣmā, na jarāmaraṇaṃ gambhīraṃ na śūkṣmam. tat kasya hetoḥ? nāvidyāsvabhāvo gambhīro na śūkṣmaḥ, na saṃskārasvabhāvo gambhīro na śūkṣmaḥ, na vijñānasvabhāvo gambhīro na śūkṣmaḥ, na nāmarūpasvabhāvo gambhīro na śūkṣmaḥ, na ṣaḍāyatanasvabhāvo gambhīro na śūkṣmaḥ, na sparśasvabhāvo gambhīro na śūkṣmaḥ, na vedanāsvabhāvo gambhīro na śūkṣmaḥ, na tṛṣṇāsvabhāvo gambhīro na śūkṣmaḥ, nopādānasvabhāvo gambhīro na śūkṣmaḥ, na bhavasvabhāvo gambhīro na śūkṣmaḥ, na jātisvabhāvo gambhīro na śūkṣmaḥ, na jarāmaraṇasvabhāvo gambhīro na śūkṣmaḥ.

na dānapāramitā gambhīrā na śūkṣmā, na śīlapāramitā gambhīrā na śūkṣmā, na kṣāntipāramitā gambhīrā na śūkṣmā, na vīryapāramitā gambhīrā na śūkṣmā, na dhyānapāramitā gambhīrā na śūkṣmā, na prajñāpāramitā gambhīrā na śūkṣmā. tat kasya hetoḥ? na dānapāramitāsvabhāvo gambhīro na śūkṣmaḥ, na śīlapāramitāsvabhāvo gambhīro na śūkṣmaḥ, na kṣāntipāramitāsvabhāvo gambhīro na śūkṣmaḥ, na vīryapāramitāsvabhāvo gambhīro na śūkṣmaḥ, na dhyānapāramitāsvabhāvo gambhīro na śūkṣmaḥ, na prajñāpāramitāsvabhāvo gambhīro na śūkṣmaḥ.

nādhyātmaśūnyatā gambhīrā na śūkṣmā, na bahirdhāśūnyatā gambhīrā na śūkṣmā, nādhyātmabahirdhāśūnyatā gambhīrā na śūkṣmā, na śūnyatāśūnyatā (ŚsP II-2 190) gambhīrā na śūkṣmā, na mahāśūnyatā gambhīrā na śūkṣmā, na paramārthaśūnyatā gambhīrā na śūkṣmā, na saṃskṛtaśūnyatā gambhīrā na śūkṣmā, nāsaṃskṛtaśūnyatā gambhīrā na śūkṣmā, nātyantaśūnyatā gambhīrā na śūkṣmā, nānavarāgraśūnyatā gambhīrā na śūkṣmā, nānavakāraśūnyatā gambhīrā na śūkṣmā, na prakṛtiśūnyatā gambhīrā na śūkṣmā, na sarvadharmaśūnyatā gambhīrā na śūkṣmā, na svalakṣaṇaśūnyatā gambhīrā na śūkṣmā, nānupalambhaśūnyatā gambhīrā na śūkṣmā, nābhāvaśūnyatā gambhīrā na śūkṣmā, na svabhāvaśūnyatā gambhīrā na śūkṣmā, nābhāvasvabhāvaśūnyatā gambhīrā na śūkṣmā. tat kasya hetoḥ? nādhyātmaśūnyatāsvabhāvo gambhīro na śūkṣmaḥ, na bahirdhāśūnyatāsvabhāvo gambhīro na śūkṣmaḥ, nādhyātmabahirdhāśūnyatāsvabhāvo gambhīro na śūkṣmaḥ, na śūnyatāśūnyatāsvabhāvo gambhīro na śūkṣmaḥ, na mahāśūnyatāsvabhāvo gambhīro na śūkṣmaḥ, na paramārthaśūnyatāsvabhāvo gambhīro na śūkṣmaḥ, na saṃskṛtaśūnyatāsvabhāvo gambhīro na śūkṣmaḥ, nāsaṃskṛtaśūnyatāsvabhāvo gambhīro na śūkṣmaḥ, nātyantaśūnyatāsvabhāvo gambhīro na śūkṣmaḥ, nānavarāgraśūnyatāsvabhāvo gambhīro na śūkṣmaḥ nānavakāraśūnyatāsvabhāvo gambhīro na śūkṣmaḥ, na prakṛtiśūnyatāsvabhāvo gambhīro na śūkṣmaḥ, na sarvadharmaśūnyatāsvabhāvo gambhīro na śūkṣmaḥ, na svalakṣaṇaśūnyatāsvabhāvo gambhīro na śūkṣmaḥ, nānupalambhaśūnyatāsvabhāvo gambhīro na śūkṣmaḥ, nābhāvaśūnyatāsvabhāvo gambhīro na śūkṣmaḥ, na svabhāvaśūnyatāsvabhāvo gambhīro na śūkṣmaḥ, nābhāvasvabhāvaśūnyatāsvabhāvo gambhīro na śūkṣmaḥ.

na smṛtyupasthānāni gambhīrāṇi na śūkṣmāṇi, na samyakprahāṇāni gambhīrāṇi na śūkṣmāṇi, na ṛddhipādā gambhīrā na śūkṣmāḥ, nendriyāṇi gambhīrāṇi na śūkṣmāṇi, na balāni gambhīrāṇi na śūkṣmāṇi, bodhyaṅgāni gambhīrāṇi na śūkṣmāṇi, nāryāṣṭāṅgo mārgo gambhīro na śūkṣmaḥ, nāryasatyāni gambhīrāṇi na śūkṣmāṇi, na dhyānāni gambhīrāṇi na śūkṣmāṇi, nāpramāṇāni gambhīrāṇi na śūkṣmāṇi, nārūpyasamāpattayo gambhīrā na śūkṣmāḥ, na vimokṣā gambhīrā na śūkṣmāḥ, nānupūrvavihārasamāpattayo gambhīrā na śūkṣmāḥ, na śūnyatānimittāpraṇihitavimokṣamukhāni gambhīrāṇi na śūkṣmāṇi, nābhijñā gambhīrā na śūkṣmāḥ, na samādhayo gambhīrā na śūkṣmāḥ, na dhāraṇīmukhāni gambhīrāṇi na śūkṣmāṇi, na tathāgatabalāni gambhīrāṇi na śūkṣmāṇi, na vaiśāradyāni gambhīrāṇi na (ŚsP II-2 191) śūkṣmāṇi, na pratisaṃvido gambhīrā na śūkṣmāḥ, na mahāmaitrī gambhīrā na śūkṣmā, na mahākaruṇā gambhīrā na śūkṣmā, nāveṇikabuddhadharmā gambhīrā na śūkṣmāḥ. tat kasya hetoḥ? na smṛtyupasthānasvabhāvo gambhīro na śūkṣmaḥ, na samyakprahāṇasvabhāvo gambhīro na śūkṣmaḥ, na ṛddhipādasvabhāvo gambhīro na śūkṣmaḥ, nendriyasvabhāvo gambhīro na śūkṣmaḥ, na balasvabhāvo gambhīro na śūkṣmaḥ, bodhyaṅgasvabhāvo gambhīro na śūkṣmaḥ, nāryāṣṭāṅgo mārgasvabhāvo gambhīro na śūkṣmaḥ, nāryasatyasvabhāvo gambhīro na śūkṣmaḥ, na dhyānasvabhāvo gambhīro na śūkṣmaḥ, nāpramāṇasvabhāvo gambhīro na śūkṣmaḥ, nārūpyasamāpattisvabhāvo gambhiro na śūkṣmaḥ, na vimokṣasvabhāvo gambhīro na śūkṣmaḥ, nānupūrvavihārasamāpattisvabhāvo gambhīro na śūkṣmaḥ, na śūnyatānimittāpraṇihitavimokṣamukhasvabhāvo gambhīro na śūkṣmaḥ, nābhijñāsvabhāvo gambhīro na śūkṣmaḥ, na samādhisvabhāvo gambhīro na śūkṣmaḥ, na dhāraṇīmukhasvabhāvo gambhīro na śūkṣmaḥ, na tathāgatabalasvabhāvo gambhīro na śūkṣmaḥ, na vaiśāradyasvabhāvo gambhīro na śūkṣmaḥ, na pratisaṃvitsvabhāvo gambhīro na śūkṣmaḥ, na mahāmaitrīsvabhāvo gambhīro na śūkṣmaḥ, na mahākaruṇāsvabhāvo gambhīro na śūkṣmaḥ, nāveṇikabuddhadharmasvabhāvo gambhīro na śūkṣmaḥ.

na sarvajñatā gambhīrā na śūkṣmā, na mārgākārajñatā gambhīrā na śūkṣmā, na sarvākārajñatā gambhīrā na śūkṣmā. tat kasya hetoḥ? na sarvajñatāsvabhāvo gambhīro na śūkṣmaḥ, na mārgākārajñatāsvabhāvo gambhīro na śūkṣmaḥ, na sarvākārajñatāsvabhāvo gambhīro na śūkṣmaḥ.

atha teṣāṃ devaputrāṇām etad abhūt: na khalu punar iha dharmadeśanāyāṃ rūpaṃ prajñapitaṃ, na vedanā prajñapitā, na saṃjñā prajñapitā, na saṃskārā prajñapitāḥ, na vijñānaṃ prajñapitam.

na khalu punar iha dharmadeśanāyāṃ cakṣuḥ prajñapitaṃ, na śrotraṃ prajñapitaṃ, na ghrāṇaṃ prajñapitaṃ, na jihvā prajñapitā, na kāyaḥ prajñapitaḥ, na manaḥ prajñapitam.

na khalu punar iha dharmadeśanāyāṃ rūpaṃ prajñapitaṃ, na śabdaḥ prajñapitaḥ, na gandhaḥ prajñapitaḥ, na rasaḥ prajñapitaḥ, na sparśaḥ prajñapitaḥ, na dharmāḥ prajñapitāḥ,

na khalu punar iha dharmadeśanāyāṃ cakṣurvijñānaṃ prajñapitaṃ, na śrotravijñānaṃ prajñapitaṃ, na ghrāṇavijñānaṃ prajñapitaṃ, na jihvāvijñānaṃ (ŚsP II-2 192) prajñapitaṃ, na kāyavijñānaṃ prajñapitaṃ, na manovijñānaṃ prajñapitam.

na khalu punar iha dharmadeśanāyāṃ cakṣuḥsaṃsparśaḥ prajñapitaḥ, na śrotrasaṃsparśaḥ prajñapitaḥ, na ghrāṇasaṃsparśaḥ prajñapitaḥ, na jihvāsaṃsparśaḥ prajñapitaḥ, na kāyasaṃsparśaḥ prajñapitaḥ, na manaḥsaṃsparśaḥ prajñapitaḥ.

na cakṣuḥsaṃsparśapratyayavedanā prajñapitā, na śrotrasaṃsparśapratyayavedanā prajñapitā, na ghrāṇasaṃsparśapratyayavedanā prajñapitā, na jihvāsaṃsparśapratyayavedanā prajñapitā, na kāyasaṃsparśapratyayavedanā prajñapitā, na manaḥsaṃsparśapratyayavedanā prajñapitā.

na pṛthivīdhātuḥ prajñapitaḥ, nābdhātuḥ prajñapitaḥ, na tejodhātuḥ prajñapitaḥ, na vāyudhātuḥ prajñapitaḥ, nākāśadhātuḥ prajñapitaḥ, na vijñānadhātuḥ prajñapitaḥ.

nāvidyā prajñapitā, na saṃskārā prajñapitāḥ, na vijñānaṃ prajñapitaṃ, na nāmarūpaṃ prajñapitaṃ, na ṣaḍāyatanaṃ prajñapitaṃ, na sparśaḥ prajñapitaḥ, na vedanā prajñapitā, na tṛṣṇā prajñapitā, nopādānaṃ prajñapitaṃ, na bhavaḥ prajñapitaḥ, na jātiḥ prajñapitā, na jarāmaraṇaṃ prajñapitam.

dānapāramitā prajñapitā, śīlapāramitā prajñapitā, kṣāntipāramitā prajñapitā, vīryapāramitā prajñapitā, dhyānapāramitā prajñapitā, prajñāpāramitā prajñapitā.

nādhyātmaśūnyatā prajñapitā, na bahirdhāśūnyatā prajñapitā, nādhyātmabahirdhāśūnyatā prajñapitā, na śūnyatāśūnyatā prajñapitā, na mahāśūnyatā prajñapitā, na paramārthaśūnyatā prajñapitā, na saṃskṛtaśūnyatā prajñapitā, nāsaṃskṛtaśūnyatā prajñapitā, nātyantaśūnyatā prajñapitā, nānavarāgraśūnyatā prajñapitā, nānavakāraśūnyatā prajñapitā, na prakṛtiśūnyatā prajñapitā, na sarvadharmaśūnyatā prajñapitā, na svalakṣaṇaśūnyatā prajñapitā, nānupalambhaśūnyatā prajñapitā, nābhāvaśūnyatā prajñapitā, na svabhāvaśūnyatā prajñapitā, nābhāvasvabhāvaśūnyatā prajñapitā.

na khalu punar iha dharmadeśanāyāṃ smṛtyupasthānāni prajñapitāni, na samyakprahāṇāni prajñapitāni, na ṛddhipādāḥ prajñapitāḥ, nendriyāṇi prajñapitāni, na balāni prajñapitāni, na bodhyaṅgāni prajñapitāni, nāryāṣṭāṅgo mārgaḥ prajñapitaḥ, nāryasatyāni prajñapitāni, na dhyānāni prajñapitāni, nāpramāṇāni prajñapitāni, nārūpyasamāpattayaḥ prajñapitāḥ, (ŚsP II-2 193) nāṣṭau vimokṣāḥ prajñapitāḥ, na navānupūrvavihārasamāpattayaḥ prajñapitāḥ, na śūnyatānimittāpraṇihitavimokṣamukhāni prajñapitāni, nābhijñāḥ prajñapitāḥ, na samādhayaḥ prajñapitāḥ, na dhāraṇīmukhāni prajñapitāni, na tathāgatabalāni prajñapitāni, na vaiśāradyāni prajñapitāni, na pratisaṃvidaḥ prajñapitāḥ, na mahāmaitrī prajñapitā, na mahākaruṇā prajñapitā, nāṣṭādaśāveṇikabuddhadharmāḥ prajñapitāḥ.

na khalu punar iha dharmadeśanāyāṃ srotaāpannaḥ prajñapito na srotaāpattiphalaṃ prajñapitaṃ, na sakṛdāgāmī prajñapito na sakṛdāgāmiphalaṃ prajñapitaṃ, nānāgāmī prajñapito nānāgāmīphalaṃ prajñapitaṃ, nārhat prajñapito nārhattvaṃ na prajñapitaṃ, na pratyekabuddhaḥ prajñapito na pratyekabodhiḥ prajñapitā, na bodhisattvaḥ prajñapito na bodhisattvabhūmayaḥ prajñapitāḥ, na buddhaḥ prajñapito na bodhiḥ prajñapitā, nākṣarāṇi prajñapitāni.

athāyuṣmān subhūtis tān devaputrān etad avocat: evam etad devaputrā evam etad iti tad anabhilāpyā tathāgatānām arhatāṃ samyaksaṃbuddānāṃ bodhiḥ, apravyāhārā sā na kenacid chrutā na vijñātā.

tena hi devaputrā ye srotaāpattiphale sthātukāmāḥ srotaāpattiphalaṃ sākṣātkartukāmā nemāṃ kṣāntim anāgamya, ye sakṛdāgāmiphale sthātukāmāḥ sakṛdāgāmiphalaṃ sākṣātkartukāmā nemāṃ kṣāntim anāgamya, ye 'nāgāmīphale sthātukāmā anāgāmiphalaṃ sākṣātkartukāmā nemāṃ kṣāntim anāgamya, ye 'rhattve sthātukāmā arhattvaṃ sākṣātkartukāmā nemāṃ kṣāntim anāgamya, ye pratyekabodhau sthātukāmāḥ pratyekabodhiṃ sākṣātkartukamā nemāṃ kṣāntim anāgamya, ye 'nuttarāyāṃ samyaksaṃbodhau sthātukāmā anuttarāṃ samyaksaṃbodhiṃ sākṣātkartukāmā nemāṃ kṣāntim anāgamya.

evaṃ khalu devaputrā bodhisattvena mahāsattvena prathamacittotpādam upādāya prajñāpāramitāyāṃ sthātavyaṃ, apravyāhārā śravaṇatām upādāya.

śatasāhasryāḥ prajñāpāramitāyā dvitīyakhaṇḍe caturdaśamaḥ parivartaḥ samāptaḥ.