Satasahasrika Prajnaparamita, II-2 Based on the ed. by Takayasu Kimura: ÁatasÃhasrikà Praj¤ÃpÃramitÃ, II-2. Tokyo 2010. Input by K. Wille (August 2010) #<...># = BOLD for references Note the Sandhi: n j; n Ó; dÓ ÓÆk«m- for sÆk«m- ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ (#<ÁsP II-2 1>#) शतसाहस्रिका प्रज्ञापारमिता, II-2 athÃyu«mä छारद्वतीपुत्र आयुष्मन्तं सुभूतिम् एतद् अवोचत्: कथम् आयुष्मन् सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् उपपरीक्षते? कतम आयुष्मन् सुभूते बोधिसत्त्वः? कतमा प्रज्ञापारमिता? कतमोपपरीक्षा? एवम् उक्ते आयुष्मान् सुभूतिर् आयुष्मन्तं शारद्वतीपुत्रम् एतद् अवोचत्: यद् आयुष्मञ् छारद्वतीपुत्र एवं वदसि, कतमो बोधिसत्त्व इति, बोधिर् एव सत्त्वस् तेनोच्यते बोधिसत्त्व इति, तया च बोध्या सर्वधर्माणाम् आकारान् जानाति न च तान् धर्मान् अभिनिविशते. कतमेषां धर्माणाम् आकारान् जानाति? रूपस्याकारान् जानाति न च तत्राभिनिविशते, वेदनाया आकारान् जानाति न च तत्राभिनिविशते, संज्ञाया आकारान् जानाति न च तत्राभिनिविशते, संस्काराणाम् आकारान् जानाति न च तत्राभिनिविशते, विज्ञानस्याकारान् जानाति न च तत्राभिनिविशते. चक्षुष आकारान् जानाति न च तत्राभिनिविशते, श्रोत्रस्याकारान् जानाति न च तत्राभिनिविशते, घ्राणस्याकारान् जानाति न च तत्राभिनिविशते, जिह्वाया आकारान् जानाति न च तत्राभिनिविशते, कायस्याकारान् जानाति न च तत्राभिनिविशते, मनस आकारान् जानाति न च तत्राभिनिविशते. रूपस्याकारान् जानाति न च तत्राभिनिविशते, शब्दस्याकारान् जानाति न च तत्राभिनिविशते, गन्धस्याकारान् जानाति न च तत्राभिनिविशते, रसस्याकारान् जानाति न च तत्राभिनिविशते, स्पर्शस्याकारान् जानाति न च तत्राभिनिविशते, धर्माणाम् आकारान् जानाति न च तत्राभिनिविशते. चक्षुर्विज्ञानस्याकारान् जानाति न च तत्राभिनिविशते, श्रोत्रविज्ञानस्याकारान् जानाति न च तत्राभिनिविशते, घ्राणविज्ञानस्याकारान् जानाति न च तत्राभिनिविशते, जिह्वाविज्ञानस्याकारान् जानाति न च तत्राभिनिविशते, कायविज्ञानस्याकारान् जानाति न च तत्राभिनिविशते, मनोविज्ञानस्याकारान् जानाति न च तत्राभिनिविशते. चक्षुःसंस्पर्शस्याकारान् जानाति न च तत्राभिनिविशते, श्रोत्रसंस्पर्शस्याकारान् (#<श्स्प् II-2 2>#) जानाति न च तत्राभिनिविशते, घ्राणसंस्पर्शस्याकारान् जानाति न च तत्राभिनिविशते, जिह्वासंस्पर्शस्याकारान् जानाति न च तत्राभिनिविशते, कायसंस्पर्शस्याकारान् जानाति न च तत्राभिनिविशते, मनःसंस्पर्शस्याकारान् जानाति न च तत्राभिनिविशते. चक्षुःसंस्पर्शप्रत्ययवेदनाया आकारान् जानाति न च तत्राभिनिविशते, श्रोत्रसंस्पर्शप्रत्ययवेदनाया आकारान् जानाति न च तत्राभिनिविशते, घ्राणसंस्पर्शप्रत्ययवेदनाया आकारान् जानाति न च तत्राभिनिविशते, जिह्वासंस्पर्शप्रत्ययवेदनाया आकारान् जानाति न च तत्राभिनिविशते, कायसंस्पर्शप्रत्ययवेदनाया आकारान् जानाति न च तत्राभिनिविशते, मनःसंस्पर्शप्रत्ययवेदनाया आकारान् जानाति न च तत्राभिनिविशते. पृथिवीधातोर् आकारान् जानाति न च तत्राभिनिविशते, अब्धातोर् आकारान् जानाति न च तत्राभिनिविशते, तेजोधातोर् आकारान् जानाति न च तत्राभिनिविशते, वायुधातोर् आकारान् जानाति न च तत्राभिनिविशते, आकाशधातोर् आकारान् जानाति न च तत्राभिनिविशते, विज्ञानधातोर् आकारान् जानाति न च तत्राभिनिविशते. अविद्याया आकारान् जानाति न च तत्राभिनिविशते, संस्काराणाम् आकारान् जानाति न च तत्राभिनिविशते, विज्ञानस्याकारान् जानाति न च तत्राभिनिविशते, नामरूपस्याकारान् जानाति न च तत्राभिनिविशते, षडायतनस्याकारान् जानाति न च तत्राभिनिविशते, स्पर्शस्याकारान् जानाति न च तत्राभिनिविशते, वेदनाया आकारान् जानाति न च तत्राभिनिविशते, तृष्णाया आकारान् जानाति न च तत्राभिनिविशते, उपादानस्याकारान् जानाति न च तत्राभिनिविशते, भवस्याकारान् जानाति न च तत्राभिनिविशते, जातेर् आकारान् जानाति न च तत्राभिनिविशते, जरामरणस्याकारान् जानाति न च तत्राभिनिविशते. दानपारमिताया आकारान् जानाति न च तत्राभिनिविशते, शीलपारमिताया आकारान् जानाति न च तत्राभिनिविशते, क्षान्तिपारमिताया आकारान् जानाति न च तत्राभिनिविशते, वीर्यपारमिताया आकारान् जानाति न च तत्राभिनिविशते, ध्यानपारमिताया आकारान् जानाति न च तत्राभिनिविशते, प्रज्ञापारमिताया आकारान् जानाति न च तत्राभिनिविशते. अध्यात्मशून्यताया आकारान् जानाति न च तत्राभिनिविशते, बहिर्धाशून्यताया आकारान् जानाति न च तत्राभिनिविशते, अध्यात्मबहिर्धाशून्यताया आकारान् जानाति न च तत्राभिनिविशते, शून्यताशून्यताया आकारान् जानाति न च तत्राभिनिविशते, महाशून्यताया आकारान् जानाति न च तत्राभिनिविशते, परमार्थशून्यताया आकारान् जानाति न च तत्राभिनिविशते, संस्कृतशून्यताया आकारान् जानाति न च तत्राभिनिविशते, असंस्कृतशून्यताया आकारान् जानाति न च तत्राभिनिविशते, अत्यन्तशून्यताया आकारान् जानाति न च (#<श्स्प् II-2 3>#) तत्राभिनिविशते, अनवराग्रशून्यताया आकारान् जानाति न च तत्राभिनिविशते, अनवकारशून्यताया आकारान् जानाति न च तत्राभिनिविशते, प्रकृतिशून्यताया आकारान् जानाति न च तत्राभिनिविशते, सर्वधर्मशून्यताया आकारान् जानाति न च तत्राभिनिविशते, स्वलक्षणशून्यताया आकारान् जानाति न च तत्राभिनिविशते, अनुपलम्भशून्यताया आकारान् जानाति न च तत्राभिनिविशते, अभावशून्यताया आकारान् जानाति न च तत्राभिनिविशते, स्वभावशून्यताया आकारान् जानाति न च तत्राभिनिविशते, अभावस्वभावशून्यताया आकारान् जानाति न च तत्राभिनिविशते. स्मृत्युपस्थानानाम् आकारान् जानाति न च तत्राभिनिविशते, सम्यक्प्रहाणानाम् आकारान् जानाति न च तत्राभिनिविशते, ऋद्धिपादानाम् आकारान् जानाति न च तत्राभिनिविशते, इन्द्रियाणाम् आकारान् जानाति न च तत्राभिनिविशते, बलानाम् आकारान् जानाति न च तत्राभिनिविशते, बोध्यङ्गानाम् आकारान् जानाति न च तत्राभिनिविशते, ÃryëÂÃÇgamÃrgasyÃkÃrÃn जानाति न च तत्राभिनिविशते, आर्यसत्यानाम् आकारान् जानाति न च तत्राभिनिविशते. ध्यानानाम् आकारान् जानाति न च तत्राभिनिविशते, अप्रमाणानाम् आकारान् जानाति न च तत्राभिनिविशते, आरूप्यसमापत्तीनाम् आकारान् जानाति न च तत्राभिनिविशते, विमोक्षाणाम् आकारान् जानाति न च तत्राभिनिविशते, अनुपूर्वविहारसमापत्तीनाम् आकारान् जानाति न च तत्राभिनिविशते. शून्यतानिमित्ताप्रणिहितविमोक्षमुखानाम् आकारान् जानाति न च तत्राभिनिविशते, अभिज्ञानाम् आकारान् जानाति न च तत्राभिनिविशते, समाधीनाम् आकारान् जानाति न च तत्राभिनिविशते, धारणीमुखानाम् आकारान् जानाति न च तत्राभिनिविशते, तथागतबलानाम् आकारान् जानाति न च तत्राभिनिविशते, वैशारद्यानाम् आकारान् जानाति न च तत्राभिनिविशते, प्रतिसंविदाम् आकारान् जानाति न च तत्राभिनिविशते, महामैत्र्या आकारान् जानाति न च तत्राभिनिविशते, महाकरुणाया आकारान् जानाति न च तत्राभिनिविशते, अष्टादशावेणिकबुद्धधर्माणाम् आकारान् जानाति न च तत्राभिनिविशते. आह: कतमे आयुष्मन् सुभूते सर्वधर्माणाम् आकाराः? सुभूतिर् आह: यैर् आयुष्मञ् छारद्वतीपुत्राकारैर् यैर् लिङ्गैर् यैर् निमित्तैः सर्वधर्मा आकार्यन्ते, यद् उत रूपैर् वा शब्दैर् वा गन्धैर् वा रसैर् वा स्पर्शैर् वा आध्यात्मिकैर् वा बाह्यैर् वा धर्मैः संस्कृतासंस्कृता धर्मा यैर् आकारैर् यैर् लिङ्गैर् यैर् निमित्तैर् आकार्यन्ते, इम उच्यन्ते सर्वधर्माणाम् आकाराः. (#<श्स्प् II-2 4>#) यत् पुनर् आयुष्मञ् छारद्वतीपुत्रैवं वदसि, कतमा प्रज्ञापारमितेति? आरमितैषायुष्मञ् छारद्वतीपुत्र यद् उच्यते प्रज्ञापारमिता. कस्माद् आरमिता? आरमितायुष्मञ् छारद्वतीपुत्र स्कन्धेभ्यस् तद् उच्यते. आरमिता आरता धातुभ्यस् तद् उच्यते, आरमिता आरता आयतनेभ्यस् तद् उच्यते, आरमिता आरता सर्वक्लेशेभ्यस् तद् उच्यते, आरमिता आरता सर्वदृष्टिगतेभ्यस् तद् उच्यते, आरमिता आरता षड्भ्यो गतिभ्यस् तद् उच्यते. आरमिता आरता दानपारमितायास् तद् उच्यते, आरमिता आरता शीलपारमितायास् तद् उच्यते, आरमिता आरता क्षान्तिपारमितायास् तद् उच्यते, आरमिता आरता वीर्यपारमितायास् तद् उच्यते, आरमिता आरता ध्यानपारमितायास् तद् उच्यते, आरमिता आरता प्रज्ञापारमितायास् तद् उच्यते. आरमिता आरताध्यात्मशून्यतायास् तद् उच्यते, आरमिता आरता बहिर्धाशून्यतायास् तद् उच्यते, आरमिता आरताध्यात्मबहिर्धाशून्यतायास् तद् उच्यते, आरमिता आरता शून्यताशून्यतायास् तद् उच्यते, आरमिता आरता महाशून्यतायास् तद् उच्यते, आरमिता आरता परमार्थशून्यतायास् तद् उच्यते, आरमिता आरता संस्कृतशून्यतायास् तद् उच्यते, आरमिता आरतासंस्कृतशून्यतायास् तद् उच्यते, आरमिता आरतात्यन्तशून्यतायास् तद् उच्यते, आरमिता आरतानवराग्रशून्यतायास् तद् उच्यते, आरमिता आरतानवकारशून्यतायास् तद् उच्यते, आरमिता आरता प्रकृतिशून्यतायास् तद् उच्यते, आरमिता आरता सर्वधर्मशून्यतायास् तद् उच्यते, आरमिता आरता स्वलक्षणशून्यतायास् तद् उच्यते, आरमिता आरतानुपलम्भशून्यतायास् तद् उच्यते, आरमिता आरताभावशून्यतायास् तद् उच्यते, आरमिता आरता स्वभावशून्यतायास् तद् उच्यते, आरमिता आरताभावस्वभावशून्यतायास् तद् उच्यते. आरमिता आरता स्मृत्युपस्थानेभ्यस् तद् उच्यते, आरमिता आरता सम्यक्प्रहाणेभ्यस् तद् उच्यते, आरमिता आरता ऋद्धिपादेभ्यस् तद् उच्यते, आरमिता आरता इन्द्रियेभ्यस् तद् उच्यते, आरमिता आरता बलेभ्यस् तद् उच्यते, आरमिता आरता बोध्यङ्गेभ्यस् तद् उच्यते, आरमिता आरता ÃryëÂÃÇgÃn मार्गात् तद् उच्यते, आरमिता आरता आर्यसत्येभ्यस् तद् उच्यते, आरमिता आरता ध्यानेभ्यस् तद् उच्यते, आरमिता आरता अप्रमाणेभ्यस् तद् उच्यते, आरमिता आरता आरूप्यसमापत्तिभ्यस् तद् उच्यते, आरमिता आरता विमोक्षेभ्यस् तद् उच्यते, आरमिता आरता अनुपूर्वविहारसमापत्तिभ्यस् तद् उच्यते, आरमिता आरता शून्यतानिमित्ताप्रणिहितविमोक्षमुखेभ्यस् तद् उच्यते, आरमिता आरता अभिज्ञाभ्यस् तद् उच्यते, आरमिता आरता समाधिभ्यस् तद् उच्यते, आरमिता आरता धारणीमुखेभ्यस् तद् उच्यते, आरमिता आरता तथागतबलेभ्यस् (#<श्स्प् II-2 5>#) तद् उच्यते, आरमिता आरता वैशारद्येभ्यस् तद् उच्यते, आरमिता आरता प्रतिसंविद्भ्यस् तद् उच्यते, आरमिता आरता महामैत्र्यास् तद् उच्यते, आरमिता आरता महाकरुणायास् तद् उच्यते, आरमिता आरता आवेणिकबुद्धधर्मेभ्यस् तद् उच्यते, आरमिता आरता सर्वज्ञतायास् तद् उच्यते, आरमिता आरता मार्गाकारज्ञतायास् तद् उच्यते, आरमिता आरता सर्वाकारज्ञतायास् तद् उच्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेणारमितैषा यद् उत प्रज्ञापारमिता. यत् पुनर् आयुष्मञ् छारद्वतीपुत्रैवं वदसि, कतमोपपरीक्षणेति, इहायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न रूपं नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, न रूपं सुखम् इत्य् उपपरीक्षते न दुःखम् इति, न रूपम् आत्मेत्य् उपपरीक्षते नानात्मेति, न रूपं शुभम् इत्य् उपपरीक्षते नाशुभम् इति, न रूपं शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, न रूपं निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, न रूपं प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, न रूपं शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, न रूपं विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति. न वेदनां नित्येत्य् उपपरीक्षते नानित्येति, न वेदनां सुखेत्य् उपपरीक्षते न दुःखेति, न वेदनाम् आत्मेत्य् उपपरीक्षते नानात्मेति, न वेदनां शुभेत्य् उपपरीक्षते नाशुभेति, न वेदनां शून्येत्य् उपपरीक्षते नाशून्येति, न वेदनां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न वेदनां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न वेदनां शान्तेत्य् उपपरीक्षते नाशान्तेति, न वेदनां विविक्तेत्य् उपपरीक्षते नाविविक्तेति. न संज्ञां नित्येत्य् उपपरीक्षते नानित्येति, न संज्ञां सुखेत्य् उपपरीक्षते न दुःखेति, न संज्ञाम् आत्मेत्य् उपपरीक्षते नानात्मेति, न संज्ञां शुभेत्य् उपपरीक्षते नाशुभेति, न संज्ञां शून्येत्य् उपपरीक्षते नाशून्येति, न संज्ञां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न संज्ञां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न संज्ञां शान्तेत्य् उपपरीक्षते नाशान्तेति, न संज्ञां विविक्तेत्य् उपपरीक्षते नाविविक्तेति. न संस्कारान् नित्या इत्य् उपपरीक्षते नानित्या इति, न संस्कारान् सुखा इत्य् उपपरीक्षते न दुःखा इति, न संस्कारान् आत्मेत्य् उपपरीक्षते नानात्मान इति, न संस्कारान् शुभा इत्य् उपपरीक्षते नाशुभा इति, न संस्कारान् शून्या (#<श्स्प् II-2 6>#) इत्य् उपपरीक्षते नाशून्या इति, न संस्कारान् निमित्ता इत्य् उपपरीक्षते नानिमित्ता इति, न संस्कारान् प्रणिहिता इत्य् उपपरीक्षते नाप्रणिहिता इति, न संस्कारान् शान्ता इत्य् उपपरीक्षते नाशान्ता इति, न संस्कारान् विविक्ता इत्य् उपपरीक्षते नाविविक्ता इति. न विज्ञानं नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, न विज्ञानं सुखम् इत्य् उपपरीक्षते न दुःखम् इति, न विज्ञानम् आत्मेत्य् उपपरीक्षते नानात्मेति, न विज्ञानं शुभम् इत्य् उपपरीक्षते नाशुभम् इति, न विज्ञानं शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, न विज्ञानं निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, न विज्ञानं प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, न विज्ञानं शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, न विज्ञानं विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति. न चक्षुर् नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, न चक्षुः सुखम् इत्य् उपपरीक्षते न दुःखम् इति, न चक्षुर् आत्मेत्य् उपपरीक्षते नानात्मेति, न चक्षुः शुभम् इत्य् उपपरीक्षते नाशुभम् इति, न चक्षुः शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, न चक्षुर् निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, न चक्षुः प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, न चक्षुः शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, न चक्षुर् विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति. न श्रोत्रं नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, न श्रोत्रं सुखम् इत्य् उपपरीक्षते न दुःखम् इति, न श्रोत्रम् आत्मेत्य् उपपरीक्षते नानात्मेति, न श्रोत्रं शुभम् इत्य् उपपरीक्षते नाशुभम् इति, न श्रोत्रं शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, न श्रोत्रं निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, न श्रोत्रं प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, न श्रोत्रं शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, न श्रोत्रं विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति. न घ्राणं नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, न घ्राणं सुखम् इत्य् उपपरीक्षते न दुःखम् इति, न घ्राणम् आत्मेत्य् उपपरीक्षते नानात्मेति, न घ्राणं शुभम् इत्य् उपपरीक्षते नाशुभम् इति, न घ्राणं शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, न घ्राणं निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, न घ्राणं प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, न घ्राणं शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, न घ्राणं विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति. न जिह्वां नित्येत्य् उपपरीक्षते नानित्येति, न जिह्वां सुखेत्य् उपपरीक्षते न दुःखेति, न जिह्वाम् आत्मेत्य् उपपरीक्षते नानात्मेति, न जिह्वां शुभेत्य् (#<श्स्प् II-2 7>#) उपपरीक्षते नाशुभेति, न जिह्वां शून्येत्य् उपपरीक्षते नाशून्येति, न जिह्वां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न जिह्वां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न जिह्वां शान्तेत्य् उपपरीक्षते नाशान्तेति, न जिह्वां विविक्तेत्य् उपपरीक्षते नाविविक्तेति. न कायं नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, न कायं सुखम् इत्य् उपपरीक्षते न दुःखम् इति, न कायम् आत्मेत्य् उपपरीक्षते नानात्मेति, न कायं शुभम् इत्य् उपपरीक्षते नाशुभम् इति, न कायं शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, न कायं निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, न कायं प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, न कायं शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, न कायं विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति. न मनो नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, न मनः सुखम् इत्य् उपपरीक्षते न दुःखम् इति, न मन आत्मेत्य् उपपरीक्षते नानात्मेति, न मनः शुभम् इत्य् उपपरीक्षते नाशुभम् इति, न मनः शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, न मनो निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, न मनः प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, न मनः शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, न मनो विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति. न रूपं नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, न रूपं सुखम् इत्य् उपपरीक्षते न दुःखम् इति, न रूपम् आत्मेत्य् उपपरीक्षते नानात्मेति, न रूपं शुभम् इत्य् उपपरीक्षते नाशुभम् इति, न रूपं शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, न रूपं निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, न रूपं प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, न रूपं शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, न रूपं विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति. न शब्दं नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, न शब्दं सुखम् इत्य् उपपरीक्षते न दुःखम् इति, न शब्दम् आत्मेत्य् उपपरीक्षते नानात्मेति, न शब्दं शुभम् इत्य् उपपरीक्षते नाशुभम् इति, न शब्दं शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, न शब्दं निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, न शब्दं प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, न शब्दं शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, न शब्दं विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति. न गन्धं नित्य इत्य् उपपरीक्षते नानित्य इति, न गन्धं सुख इत्य् उपपरीक्षते न दुःख इति, न गन्धम् आत्मेत्य् उपपरीक्षते नानात्मेति, (#<श्स्प् II-2 8>#) न गन्धं शुभ इत्य् उपपरीक्षते नाशुभ इति, न गन्धं शून्य इत्य् उपपरीक्षते नाशून्य इति, न गन्धं निमित्त इत्य् उपपरीक्षते नानिमित्त इति, न गन्धं प्रणिहित इत्य् उपपरीक्षते नाप्रणिहित इति, न गन्धं शान्त इत्य् उपपरीक्षते नाशान्त इति, न गन्धं विविक्त इत्य् उपपरीक्षते नाविविक्त इति. न रसं नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, न रसं सुखम् इत्य् उपपरीक्षते न दुःखम् इति, न रसम् आत्मेत्य् उपपरीक्षते नानात्मेति, न रसं शुभम् इत्य् उपपरीक्षते नाशुभम् इति, न रसं शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, न रसं निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, न रसं प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, न रसं शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, न रसं विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति. न स्पर्शं नित्य इत्य् उपपरीक्षते नानित्य इति, न स्पर्शं सुख इत्य् उपपरीक्षते न दुःख इति, न स्पर्शम् आत्मेत्य् उपपरीक्षते नानात्मेति, न स्पर्शं शुभ इत्य् उपपरीक्षते नाशुभ इति, न स्पर्शं शून्य इत्य् उपपरीक्षते नाशून्य इति, न स्पर्शं निमित्त इत्य् उपपरीक्षते नानिमित्त इति, न स्पर्शं प्रणिहित इत्य् उपपरीक्षते नाप्रणिहित इति, न स्पर्शं शान्त इत्य् उपपरीक्षते नाशान्त इति, न स्पर्शं विविक्त इत्य् उपपरीक्षते नाविविक्त इति. न धर्मान् नित्या इत्य् उपपरीक्षते नानित्या इति, न धर्मान् सुखा इत्य् उपपरीक्षते न दुःखा इति, न धर्मान् आत्मान इत्य् उपपरीक्षते नानात्मान इति, न dharmä छुभा इत्य् उपपरीक्षते नाशुभा इति, न dharmä छून्या इत्य् उपपरीक्षते नाशून्या इति, न धर्मान् निमित्ता इत्य् उपपरीक्षते नानिमित्ता इति, न धर्मान् प्रणिहिता इत्य् उपपरीक्षते नाप्रणिहिता इति, न धर्मान् शान्ता इत्य् उपपरीक्षते नाशान्ता इति, न धर्मान् विविक्ता इत्य् उपपरीक्षते नाविविक्ता इति. न चक्षुर्विज्ञानं नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, न चक्षुर्विज्ञानं सुखम् इत्य् उपपरीक्षते न दुःखम् इति, न चक्षुर्विज्ञानम् आत्मेत्य् उपपरीक्षते नानात्मेति, न चक्षुर्विज्ञानं शुभम् इत्य् उपपरीक्षते नाशुभम् इति, न चक्षुर्विज्ञानं शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, न चक्षुर्विज्ञानं निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, न चक्षुर्विज्ञानं प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, न चक्षुर्विज्ञानं शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, न चक्षुर्विज्ञानं विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति. (#<श्स्प् II-2 9>#) न श्रोत्रविज्ञनं नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, न श्रोत्रविज्ञानं सुखम् इत्य् उपपरीक्षते न दुःखम् इति, न श्रोत्रविज्ञानम् आत्मेत्य् उपपरीक्षते नानात्मेति, न श्रोत्रविज्ञानं शुभम् इत्य् उपपरीक्षते नाशुभम् इति, न श्रोत्रविज्ञानं शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, न श्रोत्रविज्ञानं निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, न श्रोत्रविज्ञानं प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, न श्रोत्रविज्ञानं शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, न श्रोत्रविज्ञानं विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति. न घ्राणविज्ञानं नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, न घ्राणविज्ञानं सुखम् इत्य् उपपरीक्षते न दुःखम् इति, न घ्राणविज्ञानम् आत्मेत्य् उपपरीक्षते नानात्मेति, न घ्राणविज्ञानं शुभम् इत्य् उपपरीक्षते नाशुभम् इति, न घ्राणविज्ञानं शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, न घ्राणविज्ञानं निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, न घ्राणविज्ञानं प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, न घ्राणविज्ञानं शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, न घ्राणविज्ञानं विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति. न जिह्वाविज्ञानं नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, न जिह्वाविज्ञानं सुखम् इत्य् उपपरीक्षते न दुःखम् इति, न जिह्वाविज्ञानम् आत्मेत्य् उपपरीक्षते नानात्मेति, न जिह्वाविज्ञानं शुभम् इत्य् उपपरीक्षते नाशुभम् इति, न जिह्वाविज्ञानं शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, न जिह्वाविज्ञानं निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, न जिह्वाविज्ञानं प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, न जिह्वाविज्ञानं शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, न जिह्वाविज्ञानं विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति. न कायविज्ञानं नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, न कायविज्ञानं सुखम् इत्य् उपपरीक्षते न दुःखम् इति, न कायविज्ञानम् आत्मेत्य् उपपरीक्षते नानात्मेति, न कायविज्ञानं शुभम् इत्य् उपपरीक्षते नाशुभम् इति, न कायविज्ञानं शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, न कायविज्ञानं निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, न कायविज्ञानं प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, न कायविज्ञानं शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, न कायविज्ञानं विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति. न मनोविज्ञानं नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, न मनोविज्ञानं सुखम् इत्य् उपपरीक्षते न दुःखम् इति, न मनोविज्ञानम् आत्मेत्य् उपपरीक्षते नानात्मेति, न मनोविज्ञानं शुभम् इत्य् उपपरीक्षते नाशुभम् इति, न मनोविज्ञानं शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, न (#<श्स्प् II-2 10>#) मनोविज्ञानं निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, न मनोविज्ञानं प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, न मनोविज्ञानं शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, न मनोविज्ञानं विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति. न चक्षुःसंस्पर्शं नित्य इत्य् उपपरीक्षते नानित्य इति, न चक्षुःसंस्पर्शं सुख इत्य् उपपरीक्षते न दुःख इति, न चक्षुःसंस्पर्शम् आत्मेत्य् उपपरीक्षते नानात्मेति, न चक्षुःसंस्पर्शं शुभ इत्य् उपपरीक्षते नाशुभ इति, न चक्षुःसंस्पर्शं शून्य इत्य् उपपरीक्षते नाशून्य इति, न चक्षुःसंस्पर्शं निमित्त इत्य् उपपरीक्षते नानिमित्त इति, न चक्षुःसंस्पर्शं प्रणिहित इत्य् उपपरीक्षते नाप्रणिहित इति, न चक्षुःसंस्पर्शं शान्त इत्य् उपपरीक्षते नाशान्त इति, न चक्षुःसंस्पर्शं विविक्त इत्य् उपपरीक्षते नाविविक्त इति. न श्रोत्रसंस्पर्शं नित्य इत्य् उपपरीक्षते नानित्य इति, न श्रोत्रसंस्पर्शं सुख इत्य् उपपरीक्षते न दुःख इति, न श्रोत्रसंस्पर्शम् आत्मेत्य् उपपरीक्षते नानात्मेति, न श्रोत्रसंस्पर्शं शुभ इत्य् उपपरीक्षते नाशुभ इति, न श्रोत्रसंस्पर्शं शून्य इत्य् उपपरीक्षते नाशून्य इति, न श्रोत्रसंस्पर्शं निमित्त इत्य् उपपरीक्षते नानिमित्त इति, न श्रोत्रसंस्पर्शं प्रणिहित इत्य् उपपरीक्षते नाप्रणिहित इति, न श्रोत्रसंस्पर्शं शान्त इत्य् उपपरीक्षते नाशान्त इति, न श्रोत्रसंस्पर्शं विविक्त इत्य् उपपरीक्षते नाविविक्त इति. न घ्राणसंस्पर्शं नित्य इत्य् उपपरीक्षते नानित्य इति, न घ्राणसंस्पर्शं सुख इत्य् उपपरीक्षते न दुःख इति, न घ्राणसंस्पर्शम् आत्मेत्य् उपपरीक्षते नानात्मेति, न घ्राणसंस्पर्शं शुभ इत्य् उपपरीक्षते नाशुभ इति, न घ्राणसंस्पर्शं शून्य इत्य् उपपरीक्षते नाशून्य इति, न घ्राणसंस्पर्शं निमित्त इत्य् उपपरीक्षते नानिमित्त इति, न घ्राणसंस्पर्शं प्रणिहित इत्य् उपपरीक्षते नाप्रणिहित इति, न घ्राणसंस्पर्शं शान्त इत्य् उपपरीक्षते नाशान्त इति, न घ्राणसंस्पर्शं विविक्त इत्य् उपपरीक्षते नाविविक्त इति. न जिह्वासंस्पर्शं नित्य इत्य् उपपरीक्षते नानित्य इति, न जिह्वासंस्पर्शं सुख इत्य् उपपरीक्षते न दुःख इति, न जिह्वासंस्पर्शम् आत्मेत्य् उपपरीक्षते नानात्मेति, न जिह्वासंस्पर्शं शुभ इत्य् उपपरीक्षते नाशुभ इति, न जिह्वासंस्पर्शं शून्य इत्य् उपपरीक्षते नाशून्य इति, न जिह्वासंस्पर्शं निमित्त इत्य् उपपरीक्षते नानिमित्त इति, न जिह्वासंस्पर्शं प्रणिहित इत्य् उपपरीक्षते नाप्रणिहित इति, न जिह्वासंस्पर्शं शान्त इत्य् (#<श्स्प् II-2 11>#) उपपरीक्षते नाशान्त इति, न जिह्वासंस्पर्शं विविक्त इत्य् उपपरीक्षते नाविविक्त इति. न कायसंस्पर्शं नित्य इत्य् उपपरीक्षते नानित्य इति, न कायसंस्पर्शं सुख इत्य् उपपरीक्षते न दुःख इति, न कायसंस्पर्शम् आत्मेत्य् उपपरीक्षते नानात्मेति, न कायसंस्पर्शं शुभ इत्य् उपपरीक्षते नाशुभ इति, न कायसंस्पर्शं शून्य इत्य् उपपरीक्षते नाशून्य इति, न कायसंस्पर्शं निमित्त इत्य् उपपरीक्षते नानिमित्त इति, न कायसंस्पर्शं प्रणिहित इत्य् उपपरीक्षते नाप्रणिहित इति, न कायसंस्पर्शं शान्त इत्य् उपपरीक्षते नाशान्त इति, न कायसंस्पर्शं विविक्त इत्य् उपपरीक्षते नाविविक्त इति. न मनःसंस्पर्शं नित्य इत्य् उपपरीक्षते नानित्य इति, न मनःसंस्पर्शं सुख इत्य् उपपरीक्षते न दुःख इति, न मनःसंस्पर्शम् आत्मेत्य् उपपरीक्षते नानात्मेति, न मनःसंस्पर्शं शुभ इत्य् उपपरीक्षते नाशुभ इति, न मनःसंस्पर्शं शून्य इत्य् उपपरीक्षते नाशून्य इति, न मनःसंस्पर्शं निमित्त इत्य् उपपरीक्षते नानिमित्त इति, न मनःसंस्पर्शं प्रणिहित इत्य् उपपरीक्षते नाप्रणिहित इति, न मनःसंस्पर्शं शान्त इत्य् उपपरीक्षते नाशान्त इति, न मनःसंस्पर्शं विविक्त इत्य् उपपरीक्षते नाविविक्त इति. न चक्षुःसंस्पर्शप्रत्ययवेदनां नित्येत्य् उपपरीक्षते नानित्येति, न चक्षुःसंस्पर्शप्रत्ययवेदनां सुखेत्य् उपपरीक्षते न दुःखेति, न चक्षुःसंस्पर्शप्रत्ययवेदनाम् आत्मेत्य् उपपरीक्षते नानात्मेति, न चक्षुःसंस्पर्शप्रत्ययवेदनां शुभेत्य् उपपरीक्षते नाशुभेति, न चक्षुःसंस्पर्शप्रत्ययवेदनां शून्येत्य् उपपरीक्षते नाशून्येति, न चक्षुःसंस्पर्शप्रत्ययवेदनां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न चक्षुःसंस्पर्शप्रत्ययवेदनां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न चक्षुःसंस्पर्शप्रत्ययवेदनां शान्तेत्य् उपपरीक्षते नाशान्तेति, न चक्षुःसंस्पर्शप्रत्ययवेदनां विविक्तेत्य् उपपरीक्षते नाविविक्तेति. न श्रोत्रसंस्पर्शप्रत्ययवेदनां नित्येत्य् उपपरीक्षते नानित्येति, न श्रोत्रसंस्पर्शप्रत्ययवेदनां सुखेत्य् उपपरीक्षते न दुःखेति, न श्रोत्रसंस्पर्शप्रत्ययवेदनाम् आत्मेत्य् उपपरीक्षते नानात्मेति, न श्रोत्रसंस्पर्शप्रत्ययवेदनां शुभेत्य् उपपरीक्षते नाशुभेति, न श्रोत्रसंस्पर्शप्रत्ययवेदनां शून्येत्य् उपपरीक्षते नाशून्येति, न श्रोत्रसंस्पर्शप्रत्ययवेदनां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न श्रोत्रसंस्पर्शप्रत्ययवेदनां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न श्रोत्रसंस्पर्शप्रत्ययवेदनां (#<श्स्प् II-2 12>#) शान्तेत्य् उपपरीक्षते नाशान्तेति, न श्रोत्रसंस्पर्शप्रत्ययवेदनां विविक्तेत्य् उपपरीक्षते नाविविक्तेति. न घ्राणसंस्पर्शप्रत्ययवेदनां नित्येत्य् उपपरीक्षते नानित्येति, न घ्राणसंस्पर्शप्रत्ययवेदनां सुखेत्य् उपपरीक्षते न दुःखेति, न घ्राणसंस्पर्शप्रत्ययवेदनाम् आत्मेत्य् उपपरीक्षते नानात्मेति, न घ्राणसंस्पर्शप्रत्ययवेदनां शुभेत्य् उपपरीक्षते नाशुभेति, न घ्राणसंस्पर्शप्रत्ययवेदनां शून्येत्य् उपपरीक्षते नाशून्येति, न घ्राणसंस्पर्शप्रत्ययवेदनां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न घ्राणसंस्पर्शप्रत्ययवेदनां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न घ्राणसंस्पर्शप्रत्ययवेदनां शान्तेत्य् उपपरीक्षते नाशान्तेति, न घ्राणसंस्पर्शप्रत्ययवेदनां विविक्तेत्य् उपपरीक्षते नाविविक्तेति. न जिह्वासंस्पर्शप्रत्ययवेदनां नित्येत्य् उपपरीक्षते नानित्येति, न जिह्वासंस्पर्शप्रत्ययवेदनां सुखेत्य् उपपरीक्षते न दुःखेति, न जिह्वासंस्पर्शप्रत्ययवेदनाम् आत्मेत्य् उपपरीक्षते नानात्मेति, न जिह्वासंस्पर्शप्रत्ययवेदनां शुभेत्य् उपपरीक्षते नाशुभेति, न जिह्वासंस्पर्शप्रत्ययवेदनां शून्येत्य् उपपरीक्षते नाशून्येति, न जिह्वासंस्पर्शप्रत्ययवेदनां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न जिह्वासंस्पर्शप्रत्ययवेदनां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न जिह्वासंस्पर्शप्रत्ययवेदनां शान्तेत्य् उपपरीक्षते नाशान्तेति, न जिह्वासंस्पर्शप्रत्ययवेदनां विविक्तेत्य् उपपरीक्षते नाविविक्तेति. न कायसंस्पर्शप्रत्ययवेदनां नित्येत्य् उपपरीक्षते नानित्येति, न कायसंस्पर्शप्रत्ययवेदनां सुखेत्य् उपपरीक्षते न दुःखेति, न कायसंस्पर्शप्रत्ययवेदनाम् आत्मेत्य् उपपरीक्षते नानात्मेति, न कायसंस्पर्शप्रत्ययवेदनां शुभेत्य् उपपरीक्षते नाशुभेति, न कायसंस्पर्शप्रत्ययवेदनां शून्येत्य् उपपरीक्षते नाशून्येति, न कायसंस्पर्शप्रत्ययवेदनां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न कायसंस्पर्शप्रत्ययवेदनां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न कायसंस्पर्शप्रत्ययवेदनां शान्तेत्य् उपपरीक्षते नाशान्तेति, न कायसंस्पर्शप्रत्ययवेदनां विविक्तेत्य् उपपरीक्षते नाविविक्तेति. न मनःसंस्पर्शप्रत्ययवेदनां नित्येत्य् उपपरीक्षते नानित्येति, न मनःसंस्पर्शप्रत्ययवेदनां सुखेत्य् उपपरीक्षते न दुःखेति, न मनःसंस्पर्शप्रत्ययवेदनाम् आत्मेत्य् उपपरीक्षते नानात्मेति, न मनःसंस्पर्शप्रत्ययवेदनां शुभेत्य् उपपरीक्षते नाशुभेति, न मनःसंस्पर्शप्रत्ययवेदनां शून्येत्य् उपपरीक्षते नाशून्येति, न (#<श्स्प् II-2 13>#) मनःसंस्पर्शप्रत्ययवेदनां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न मनःसंस्पर्शप्रत्ययवेदनां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न मनःसंस्पर्शप्रत्ययवेदनां शान्तेत्य् उपपरीक्षते नाशान्तेति, न मनःसंस्पर्शप्रत्ययवेदनां विविक्तेत्य् उपपरीक्षते नाविविक्तेति. न पृथिवीधातुं नित्य इत्य् उपपरीक्षते नानित्य इति, न पृथिवीधातुं सुख इत्य् उपपरीक्षते न दुःख इति, न पृथिवीधातुम् आत्मेत्य् उपपरीक्षते नानात्मेति, न पृथिवीधातुं शुभ इत्य् उपपरीक्षते नाशुभ इति, न पृथिवीधातुं शून्य इत्य् उपपरीक्षते नाशून्य इति, न पृथिवीधातुं निमित्त इत्य् उपपरीक्षते नानिमित्त इति, न पृथिवीधातुं प्रणिहित इत्य् उपपरीक्षते नाप्रणिहित इति, न पृथिवीधातुं शान्त इत्य् उपपरीक्षते नाशान्त इति, न पृथिवीधातुं विविक्त इत्य् उपपरीक्षते नाविविक्त इति. नाब्धातुं नित्य इत्य् उपपरीक्षते नानित्य इति, नाब्धातुं सुख इत्य् उपपरीक्षते न दुःख इति, नाब्धातुम् आत्मेत्य् उपपरीक्षते नानात्मेति, नाब्धातुं शुभ इत्य् उपपरीक्षते नाशुभ इति, नाब्धातुं शून्य इत्य् उपपरीक्षते नाशून्य इति, नाब्धातुं निमित्त इत्य् उपपरीक्षते नानिमित्त इति, नाब्धातुं प्रणिहित इत्य् उपपरीक्षते नाप्रणिहित इति, नाब्धातुं शान्त इत्य् उपपरीक्षते नाशान्त इति, नाब्धातुं विविक्त इत्य् उपपरीक्षते नाविविक्त इति. न तेजोधातुं नित्य इत्य् उपपरीक्षते नानित्य इति, न तेजोधातुं सुख इत्य् उपपरीक्षते न दुःख इति, न तेजोधातुम् आत्मेत्य् उपपरीक्षते नानात्मेति, न तेजोधातुं शुभ इत्य् उपपरीक्षते नाशुभ इति, न तेजोधातुं शून्य इत्य् उपपरीक्षते नाशून्य इति, न तेजोधातुं निमित्त इत्य् उपपरीक्षते नानिमित्त इति, न तेजोधातुं प्रणिहित इत्य् उपपरीक्षते नाप्रणिहित इति, न तेजोधातुं शान्त इत्य् उपपरीक्षते नाशान्त इति, न तेजोधातुं विविक्त इत्य् उपपरीक्षते नाविविक्त इति. न वायुधातुं नित्य इत्य् उपपरीक्षते नानित्य इति, न वायुधातुं सुख इत्य् उपपरीक्षते न दुःख इति, न वायुधातुम् आत्मेत्य् उपपरीक्षते नानात्मेति, न वायुधातुं शुभ इत्य् उपपरीक्षते नाशुभ इति, न वायुधातुं शून्य इत्य् उपपरीक्षते नाशून्य इति, न वायुधातुं निमित्त इत्य् उपपरीक्षते नानिमित्त इति, न वायुधातुं प्रणिहित इत्य् उपपरीक्षते नाप्रणिहित इति, न वायुधातुं शान्त इत्य् उपपरीक्षते नाशान्त इति, न वायुधातुं विविक्त इत्य् उपपरीक्षते नाविविक्त इति. नाकाशधातुं नित्य इत्य् उपपरीक्षते नानित्य इति, नाकाशधातुं (#<श्स्प् II-2 14>#) सुख इत्य् उपपरीक्षते न दुःख इति, नाकाशधातुम् आत्मेत्य् उपपरीक्षते नानात्मेति, नाकाशधातुं शुभ इत्य् उपपरीक्षते नाशुभ इति, नाकाशधातुं शून्य इत्य् उपपरीक्षते नाशून्य इति, नाकाशधातुं निमित्त इत्य् उपपरीक्षते नानिमित्त इति, नाकाशधातुं प्रणिहित इत्य् उपपरीक्षते नाप्रणिहित इति, नाकाशधातुं शान्त इत्य् उपपरीक्षते नाशान्त इति, नाकाशधातुं विविक्त इत्य् उपपरीक्षते नाविविक्त इति. न विज्ञानधातुं नित्य इत्य् उपपरीक्षते नानित्य इति, न विज्ञानधातुं सुख इत्य् उपपरीक्षते न दुःख इति, न विज्ञानधातुम् आत्मेत्य् उपपरीक्षते नानात्मेति, न विज्ञानधातुं शुभ इत्य् उपपरीक्षते नाशुभ इति, न विज्ञानधातुं शून्य इत्य् उपपरीक्षते नाशून्य इति, न विज्ञानधातुं निमित्त इत्य् उपपरीक्षते नानिमित्त इति, न विज्ञानधातुं प्रणिहित इत्य् उपपरीक्षते नाप्रणिहित इति, न विज्ञानधातुं शान्त इत्य् उपपरीक्षते नाशान्त इति, न विज्ञानधातुं विविक्त इत्य् उपपरीक्षते नाविविक्त इति. नाविद्यां नित्येत्य् उपपरीक्षते नानित्येति, नाविद्यां सुखेत्य् उपपरीक्षते न दुःखेति, नाविद्याम् आत्मेत्य् उपपरीक्षते नानात्मेति, नाविद्यां शुभेत्य् उपपरीक्षते नाशुभेति, नाविद्यां शून्येत्य् उपपरीक्षते नाशून्येति नाविद्यां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, नाविद्यां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, नाविद्यां शान्तेत्य् उपपरीक्षते नाशान्तेति नाविद्यां विविक्तेत्य् उपपरीक्षते नाविविक्तेति. न संस्कारान् नित्या इत्य् उपपरीक्षते नानित्या इति, न संस्कारान् सुखा इत्य् उपपरीक्षते न दुःखा इति, न संस्कारान् आत्मा इत्य् उपपरीक्षते नानात्मा इति, न संस्कारान् शुभा इत्य् उपपरीक्षते नाशुभा इति, न संस्कारान् शून्या इत्य् उपपरीक्षते नाशून्या इति, न संस्कारान् निमित्ता इत्य् उपपरीक्षते नानिमित्ता इति, न संस्कारान् प्रणिहिता इत्य् उपपरीक्षते नाप्रणिहिता इति, न संस्कारान् शान्ता इत्य् उपपरीक्षते नाशान्ता इति, न संस्कारान् विविक्ता इत्य् उपपरीक्षते नाविविक्ता इति. न विज्ञानं नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, न विज्ञानं सुखम् इत्य् उपपरीक्षते न दुःखम् इति, न विज्ञानम् आत्मेत्य् उपपरीक्षते नानात्मेति, न विज्ञानं शुभम् इत्य् उपपरीक्षते नाशुभम् इति, न विज्ञानं शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, न विज्ञानं निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, न विज्ञानं प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, न विज्ञानं शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, न विज्ञानं विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति. न नामरूपं नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, न नामरूपं (#<श्स्प् II-2 15>#) सुखम् इत्य् उपपरीक्षते न दुःखम् इति, न नामरूपम् आत्मेत्य् उपपरीक्षते नानात्मेति, न नामरूपं शुभम् इत्य् उपपरीक्षते नाशुभम् इति, न नामरूपं शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, न नामरूपं निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, न नामरूपं प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, न नामरूपं शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, न नामरूपं विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति. न षडायतनं नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, न षडायतनं सुखम् इत्य् उपपरीक्षते न दुःखम् इति, न षडायतनम् आत्मेत्य् उपपरीक्षते नानात्मेति, न षडायतनं शुभम् इत्य् उपपरीक्षते नाशुभम् इति, न षडायतनं शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, न षडायतनं निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, न षडायतनं प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, न षडायतनं शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, न षडायतनं विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति. न स्पर्शं नित्य इत्य् उपपरीक्षते नानित्य इति, न स्पर्शं सुख इत्य् उपपरीक्षते न दुःख इति, न स्पर्शम् आत्मेत्य् उपपरीक्षते नानात्मेति, न स्पर्शं शुभ इत्य् उपपरीक्षते नाशुभ इति, न स्पर्शं शून्य इत्य् उपपरीक्षते नाशून्य इति, न स्पर्शं निमित्त इत्य् उपपरीक्षते नानिमित्त इति, न स्पर्शं प्रणिहित इत्य् उपपरीक्षते नाप्रणिहित इति, न स्पर्शं शान्त इत्य् उपपरीक्षते नाशान्त इति, न स्पर्शं विविक्त इत्य् उपपरीक्षते नाविविक्त इति. न वेदनां नित्येत्य् उपपरीक्षते नानित्येति, न वेदनां सुखेत्य् उपपरीक्षते न दुःखेति, न वेदनाम् आत्मेत्य् उपपरीक्षते नानात्मेति, न वेदनां शुभेत्य् उपपरीक्षते नाशुभेति, न वेदनां शून्येत्य् उपपरीक्षते नाशून्येति, न वेदनां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न वेदनां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न वेदनां शान्तेत्य् उपपरीक्षते नाशान्तेति, न वेदनां विविक्तेत्य् उपपरीक्षते नाविविक्तेति. न तृष्णाम् नित्येत्य् उपपरीक्षते नानित्येति, न तृष्णां सुखेत्य् उपपरीक्षते न दुःखेति, न तृष्णाम् आत्मेत्य् उपपरीक्षते नानात्मेति, न तृष्णां शुभेत्य् उपपरीक्षते नाशुभेति, न तृष्णां शून्येत्य् उपपरीक्षते नाशून्येति, न तृष्णां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न तृष्णां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न तृष्णां शान्तेत्य् उपपरीक्षते नाशान्तेति, न तृष्णां विविक्तेत्य् उपपरीक्षते नाविविक्तेति. नोपादानं नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, नोपादानं सुखम् इत्य् उपपरीक्षते न दुःखम् इति, नोपादानम् आत्मेत्य् उपपरीक्षते नानात्मेति, (#<श्स्प् II-2 16>#) नोपादानं शुभम् इत्य् उपपरीक्षते नाशुभम् इति, नोपादानं शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, नोपादानं निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, नोपादानं प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, नोपादानं शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, नोपादानं विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति. न भवं नित्य इत्य् उपपरीक्षते नानित्य इति, न भवं सुख इत्य् उपपरीक्षते न दुःख इति, न भवम् आत्मेत्य् उपपरीक्षते नानात्मेति, न भवं शुभ इत्य् उपपरीक्षते नाशुभ इति, न भवं शून्य इत्य् उपपरीक्षते नाशून्य इति, न भवं निमित्त इत्य् उपपरीक्षते नानिमित्त इति, न भवं प्रणिहित इत्य् उपपरीक्षते नाप्रणिहित इति, न भवं शान्त इत्य् उपपरीक्षते नाशान्त इति, न भवं विविक्त इत्य् उपपरीक्षते नाविविक्त इति. न जातिं नित्येत्य् उपपरीक्षते नानित्येति, न जातिं सुखेत्य् उपपरीक्षते न दुःखेति, न जातिम् आत्मेत्य् उपपरीक्षते नानात्मेति, न जातिं शुभेत्य् उपपरीक्षते नाशुभेति, न जातिं शून्येत्य् उपपरीक्षते नाशून्येति, न जातिं निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न जातिं प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न जातिं शान्तेत्य् उपपरीक्षते नाशान्तेति, न जातिं विविक्तेत्य् उपपरीक्षते नाविविक्तेति. न जरामरणं नित्यम् इत्य् उपपरीक्षते नानित्यम् इति, न जरामरणं सुखम् इत्य् उपपरीक्षते न दुःखम् इति, न जरामरणम् आत्मेत्य् उपपरीक्षते नानात्मेति, न जरामरणं शुभम् इत्य् उपपरीक्षते नाशुभम् इति, न जरामरणं शून्यम् इत्य् उपपरीक्षते नाशून्यम् इति, न जरामरणं निमित्तम् इत्य् उपपरीक्षते नानिमित्तम् इति, न जरामरणं प्रणिहितम् इत्य् उपपरीक्षते नाप्रणिहितम् इति, न जरामरणं शान्तम् इत्य् उपपरीक्षते नाशान्तम् इति, न जरामरणं विविक्तम् इत्य् उपपरीक्षते नाविविक्तम् इति. न दानपारमितां नित्येत्य् उपपरीक्षते नानित्येति, न दानपारमितां सुखेत्य् उपपरीक्षते न दुःखेति, न दानपारमिताम् आत्मेत्य् उपपरीक्षते नानात्मेति, न दानपारमितां शुभेत्य् उपपरीक्षते नाशुभेति, न दानपारमितां शून्येत्य् उपपरीक्षते नाशून्येति, न दानपारमितां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न दानपारमितां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न दानपारमितां शान्तेत्य् उपपरीक्षते नाशान्तेति, न दानपारमितां विविक्तेत्य् उपपरीक्षते नाविविक्तेति. न शीलपारमितां नित्येत्य् उपपरीक्षते नानित्येति, न शीलपारमितां सुखेत्य् उपपरीक्षते न दुःखेति, न शीलपारमिताम् आत्मेत्य् उपपरीक्षते नानात्मेति, न शीलपारमितां शुभेत्य् उपपरीक्षते नाशुभेति, न शीलपारमितां (#<श्स्प् II-2 17>#) शून्येत्य् उपपरीक्षते नाशून्येति, न शीलपारमितां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न शीलपारमितां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न शीलपारमितां शान्तेत्य् उपपरीक्षते नाशान्तेति, न शीलपारमितां विविक्तेत्य् उपपरीक्षते नाविविक्तेति. न क्षान्तिपारमितां नित्येत्य् उपपरीक्षते नानित्येति, न क्षान्तिपारमितां सुखेत्य् उपपरीक्षते न दुःखेति, न क्षान्तिपारमिताम् आत्मेत्य् उपपरीक्षते नानात्मेति, न क्षान्तिपारमितां शुभेत्य् उपपरीक्षते नाशुभेति, न क्षान्तिपारमितां शून्येत्य् उपपरीक्षते नाशून्येति, न क्षान्तिपारमितां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न क्षान्तिपारमितां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न क्षान्तिपारमितां शान्तेत्य् उपपरीक्षते नाशान्तेति, न क्षान्तिपारमितां विविक्तेत्य् उपपरीक्षते नाविविक्तेति. न वीर्यपारमितां नित्येत्य् उपपरीक्षते नानित्येति, न वीर्यपारमितां सुखेत्य् उपपरीक्षते न दुःखेति, न वीर्यपारमिताम् आत्मेत्य् उपपरीक्षते नानात्मेति, न वीर्यपारमितां शुभेत्य् उपपरीक्षते नाशुभेति, न वीर्यपारमितां शून्येत्य् उपपरीक्षते नाशून्येति, न वीर्यपारमितां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न वीर्यपारमितां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न वीर्यपारमितां शान्तेत्य् उपपरीक्षते नाशान्तेति, न वीर्यपारमितां विविक्तेत्य् उपपरीक्षते नाविविक्तेति. न ध्यानपारमितां नित्येत्य् उपपरीक्षते नानित्येति, न ध्यानपारमितां सुखेत्य् उपपरीक्षते न दुःखेति, न ध्यानपारमिताम् आत्मेत्य् उपपरीक्षते नानात्मेति, न ध्यानपारमितां शुभेत्य् उपपरीक्षते नाशुभेति, न ध्यानपारमितां शून्येत्य् उपपरीक्षते नाशून्येति, न ध्यानपारमितां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न ध्यानपारमितां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न ध्यानपारमितां शान्तेत्य् उपपरीक्षते नाशान्तेति, न ध्यानपारमितां विविक्तेत्य् उपपरीक्षते नाविविक्तेति. न प्रज्ञापारमितां नित्येत्य् उपपरीक्षते नानित्येति, न प्रज्ञापारमितां सुखेत्य् उपपरीक्षते न दुःखेति, न प्रज्ञापारमिताम् आत्मेत्य् उपपरीक्षते नानात्मेति, न प्रज्ञापारमितां शुभेत्य् उपपरीक्षते नाशुभेति, न प्रज्ञापारमितां शून्येत्य् उपपरीक्षते नाशून्येति, न प्रज्ञापारमितां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न प्रज्ञापारमितां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न प्रज्ञापारमितां शान्तेत्य् उपपरीक्षते नाशान्तेति, न प्रज्ञापारमितां विविक्तेत्य् उपपरीक्षते नाविविक्तेति. (#<श्स्प् II-2 18>#) नाध्यात्मशून्यतां नित्येत्य् उपपरीक्षते नानित्येति, नाध्यात्मशून्यतां सुखेत्य् उपपरीक्षते न दुःखेति, नाध्यात्मशून्यताम् आत्मेत्य् उपपरीक्षते नानात्मेति, नाध्यात्मशून्यतां शुभेत्य् उपपरीक्षते नाशुभेति, नाध्यात्मशून्यतां शून्येत्य् उपपरीक्षते नाशून्येति, नाध्यात्मशून्यतां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, नाध्यात्मशून्यतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, नाध्यात्मशून्यतां शान्तेत्य् उपपरीक्षते नाशान्तेति, नाध्यात्मशून्यतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति. न बहिर्धाशून्यतां नित्येत्य् उपपरीक्षते नानित्येति, न बहिर्धाशून्यतां सुखेत्य् उपपरीक्षते न दुःखेति, न बहिर्धाशून्यताम् आत्मेत्य् उपपरीक्षते नानात्मेति, न बहिर्धाशून्यतां शुभेत्य् उपपरीक्षते नाशुभेति, न बहिर्धाशून्यतां शून्येत्य् उपपरीक्षते नाशून्येति, न बहिर्धाशून्यतां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न बहिर्धाशून्यतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न बहिर्धाशून्यतां शान्तेत्य् उपपरीक्षते नाशान्तेति, न बहिर्धाशून्यतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति. नाध्यात्मबहिर्धाशून्यतां नित्येत्य् उपपरीक्षते नानित्येति, नाध्यात्मबहिर्धाशून्यतां सुखेत्य् उपपरीक्षते न दुःखेति, नाध्यात्मबहिर्धाशून्यताम् आत्मेत्य् उपपरीक्षते नानात्मेति, नाध्यात्मबहिर्धाशून्यतां शुभेत्य् उपपरीक्षते नाशुभेति, नाध्यात्मबहिर्धाशून्यतां शून्येत्य् उपपरीक्षते नाशून्येति, नाध्यात्मबहिर्धाशून्यतां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, नाध्यात्मबहिर्धाशून्यतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, नाध्यात्मबहिर्धाशून्यतां शान्तेत्य् उपपरीक्षते नाशान्तेति, नाध्यात्मबहिर्धाशून्यतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति. न शून्यताशून्यतां नित्येत्य् उपपरीक्षते नानित्येति, न शून्यताशून्यतां सुखेत्य् उपपरीक्षते न दुःखेति, न शून्यताशून्यताम् आत्मेत्य् उपपरीक्षते नानात्मेति, न शून्यताशून्यतां शुभेत्य् उपपरीक्षते नाशुभेति, न शून्यताशून्यतां शून्येत्य् उपपरीक्षते नाशून्येति, न शून्यताशून्यतां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न शून्यताशून्यतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न शून्यताशून्यतां शान्तेत्य् उपपरीक्षते नाशान्तेति, न शून्यताशून्यतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति. न महाशून्यतां नित्येत्य् उपपरीक्षते नानित्येति, न महाशून्यतां सुखेत्य् उपपरीक्षते न दुःखेति, न महाशून्यताम् आत्मेत्य् उपपरीक्षते नानात्मेति, न महाशून्यतां शुभेत्य् उपपरीक्षते नाशुभेति, न महाशून्यतां (#<श्स्प् II-2 19>#) शून्येत्य् उपपरीक्षते नाशून्येति, न महाशून्यतां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न महाशून्यतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न महाशून्यतां शान्तेत्य् उपपरीक्षते नाशान्तेति, न महाशून्यतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति. न परमार्थशून्यतां नित्येत्य् उपपरीक्षते नानित्येति, न परमार्थशून्यतां सुखेत्य् उपपरीक्षते न दुःखेति, न परमार्थशून्यताम् आत्मेत्य् उपपरीक्षते नानात्मेति, न परमार्थशून्यतां शुभेत्य् उपपरीक्षते नाशुभेति, न परमार्थशून्यतां शून्येत्य् उपपरीक्षते नाशून्येति, न परमार्थशून्यतां निमित्तेत्य् उपपरीक्षते नानिमित्तेति,न परमार्थशून्यतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न परमार्थशून्यतां शान्तेत्य् उपपरीक्षते नाशान्तेति, न परमार्थशून्यतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति. न संस्कृतशून्यतां नित्येत्य् उपपरीक्षते नानित्येति, न संस्कृतशून्यतां सुखेत्य् उपपरीक्षते न दुःखेति, न संस्कृतशून्यताम् आत्मेत्य् उपपरीक्षते नानात्मेति, न संस्कृतशून्यतां शुभेत्य् उपपरीक्षते नाशुभेति, न संस्कृतशून्यतां शून्येत्य् उपपरीक्षते नाशून्येति, न संस्कृतशून्यतां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न संस्कृतशून्यतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न संस्कृतशून्यतां शान्तेत्य् उपपरीक्षते नाशान्तेति, न संस्कृतशून्यतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति. नासंस्कृतशून्यतां नित्येत्य् उपपरीक्षते नानित्येति, नासंस्कृतशून्यतां सुखेत्य् उपपरीक्षते न दुःखेति, नासंस्कृतशून्यताम् आत्मेत्य् उपपरीक्षते नानात्मेति, नासंस्कृतशून्यतां शुभेत्य् उपपरीक्षते नाशुभेति, नासंस्कृतशून्यतां शून्येत्य् उपपरीक्षते नाशून्येति, नासंस्कृतशून्यतां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, नासंस्कृतशून्यतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, नासंस्कृतशून्यतां शान्तेत्य् उपपरीक्षते नाशान्तेति, नासंस्कृतशून्यतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति. नात्यन्तशून्यतां नित्येत्य् उपपरीक्षते नानित्येति, नात्यन्तशून्यतां सुखेत्य् उपपरीक्षते न दुःखेति, नात्यन्तशून्यताम् आत्मेत्य् उपपरीक्षते नानात्मेति, नात्यन्तशून्यतां शुभेत्य् उपपरीक्षते नाशुभेति, नात्यन्तशून्यतां शून्येत्य् उपपरीक्षते नाशून्येति, नात्यन्तशून्यतां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, नात्यन्तशून्यतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, नात्यन्तशून्यतां शान्तेत्य् उपपरीक्षते नाशान्तेति, नात्यन्तशून्यतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति. (#<श्स्प् II-2 20>#) नानवराग्रशून्यतां नित्येत्य् उपपन्क्षते नानित्येति, नानवराग्रशून्यतां सुखेत्य् उपपरीक्षते न दुःखेति, नानवराग्रशून्यताम् आत्मेत्य् उपपरीक्षते नानात्मेति, नानवराग्रशून्यतां शुभेत्य् उपपरीक्षते नाशुभेति, नानवराग्रशून्यतां शून्येत्य् उपपरीक्षते नाशून्येति, नानवराग्रशून्यतां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, नानवराग्रशून्यतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, नानवराग्रशून्यतां शान्तेत्य् उपपरीक्षते नाशान्तेति, नानवराग्रशून्यतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति. नानवकारशून्यतां नित्येत्य् उपपरीक्षते ञानित्येति, नानवकारशून्यतां सुखेत्य् उपपरीक्षते न दुःखेति, नानवकारशून्यताम् आत्मेत्य् उपपरीक्षते नानात्मेति, नानवकारशून्यतां शुभेत्य् उपपरीक्षते नाशुभेति, नानवकारशून्यतां शून्येत्य् उपपरीक्षते नाशून्येति, नानवकारशून्यतां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, नानवकारशून्यतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, नानवकारशून्यतां शान्तेत्य् उपपरीक्षते नाशान्तेति, नानवकारशून्यतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति. न प्रकृतिशून्यतां नित्येत्य् उपपरीक्षते नानित्येति, न प्रकृतिशून्यतां सुखेत्य् उपपरीक्षते न दुःखेति, न प्रकृतिशून्यताम् आत्मेत्य् उपपरीक्षते नानात्मेति, न प्रकृतिशून्यतां शुभेत्य् उपपरीक्षते नाशुभेति, न प्रकृतिशून्यतां शून्येत्य् उपपरीक्षते नाशून्येति, न प्रकृतिशून्यतां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न प्रकृतिशून्यतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न प्रकृतिशून्यतां शान्तेत्य् उपपरीक्षते नाशान्तेति, न प्रकृतिशून्यतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति. न सर्वधर्मशून्यतां नित्येत्य् उपपरीक्षते नानित्येति, न सर्वधर्मशून्यतां सुखेत्य् उपपरीक्षते न दुःखेति, न सर्वधर्मशून्यताम् आत्मेत्य् उपपरीक्षते नानात्मेति, न सर्वधर्मशून्यतां शुभेत्य् उपपरीक्षते नाशुभेति, न सर्वधर्मशून्यतां शून्येत्य् उपपरीक्षते नाशून्येति, न सर्वधर्मशून्यतां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न सर्वधर्मशून्यतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न सर्वधर्मशून्यतां शान्तेत्य् उपपरीक्षते नाशान्तेति, न सर्वधर्मशून्यतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति. न स्वलक्षणशून्यतां नित्येत्य् उपपरीक्षते नानित्येति, न स्वलक्षणशून्यतां सुखेत्य् उपपरीक्षते न दुःखेति, न स्वलक्षणशून्यताम् आत्मेत्य् उपपरीक्षते नानात्मेति, न स्वलक्षणशून्यतां शुभेत्य् उपपरीक्षते नाशुभेति, न स्वलक्षणशून्यतां शून्येत्य् उपपरीक्षते नाशून्येति, न (#<श्स्प् II-2 21>#) स्वलक्षणशुन्यतं निमित्तेत्य् उपपरीक्षते ननिमित्तेति, न स्वलक्षणशून्यतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न स्वलक्षणशून्यतां शान्तेत्य् उपपरीक्षते नाशान्तेति, न स्वलक्षणशून्यतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति. नानुपलम्भशून्यतां नित्येत्य् उपपरीक्षते नानित्येति, नानुपलम्भशून्यतां सुखेत्य् उपपरीक्षते न दुःखेति, नानुपलम्भशून्यताम् आत्मेत्य् उपपरीक्षते नानात्मेति, नानुपलम्भशून्यतां शुभेत्य् उपपरीक्षते नाशुभेति, नानुपलम्भशून्यतां शून्येत्य् उपपरीक्षते नाशून्येति, नानुपलम्भशून्यतां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, नानुपलम्भशून्यतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, नानुपलम्भशून्यतां शान्तेत्य् उपपरीक्षते नाशान्तेति, नानुपलम्भशून्यतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति. नाभावशून्यतां नित्येत्य् उपपरीक्षते नानित्येति, नाभावशून्यतां सुखेत्य् उपपरीक्षते न दुःखेति, नाभावशून्यताम् आत्मेत्य् उपपरीक्षते नानात्मेति, नाभावशून्यतां शुभेत्य् उपपरीक्षते नाशुभेति, नाभावशून्यतां शून्येत्य् उपपरीक्षते नाशून्येति, नाभावशून्यतां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, नाभावशून्यतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, नाभावशून्यतां शान्तेत्य् उपपरीक्षते नाशान्तेति, नाभावशून्यतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति. न स्वभावशून्यतां नित्येत्य् उपपरीक्षते नानित्येति, न स्वभावशून्यतां सुखेत्य् उपपरीक्षते न दुःखेति, न स्वभावशून्यताम् आत्मेत्य् उपपरीक्षते नानात्मेति, न स्वभावशून्यतां शुभेत्य् उपपरीक्षते नाशुभेति, न स्वभावशून्यतां शून्येत्य् उपपरीक्षते नाशून्येति, न स्वभावशून्यतां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न स्वभावशून्यतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न स्वभावशून्यतां शान्तेत्य् उपपरीक्षते नाशान्तेति, न स्वभावशून्यतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति. नाभावस्वभावशून्यतां नित्येत्य् उपपरीक्षते नानित्येति, नाभावस्वभावशून्यतां सुखेत्य् उपपरीक्षते न दुःखेति, नाभावस्वभावशून्यताम् आत्मेत्य् उपपरीक्षते नानात्मेति, नाभावस्वभावशून्यतां शुभेत्य् उपपरीक्षते नाशुभेति, नाभावस्वभावशून्यतां शून्येत्य् उपपरीक्षते नाशून्येति, नाभावस्वभावशून्यतां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, नाभावस्वभावशून्यतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, नाभावस्वभावशून्यतां शान्तेत्य् उपपरीक्षते नाशान्तेति, (#<श्स्प् II-2 22>#) नाभावस्वभावशून्यतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति. न स्मृत्युपस्थानानि नित्यानीत्य् उपपरीक्षते नानित्यानीति, न स्मृत्य् उपस्थानानि सुखानीत्य् उपपरीक्षते न दुःखानीति, न स्मृत्युपस्थानान्य् आत्मानीत्य् उपपरीक्षते नानात्मानीति, न स्मृत्युपस्थानानि शुभानीत्य् उपपरीक्षते नाशुभानीति, न स्मृत्युपस्थानानि शून्यानीत्य् उपपरीक्षते नाशून्यानीति, न स्मृत्युपस्थानानि निमित्तानीत्य् उपपरीक्षते नानिमित्तानीति न स्मृत्युपस्थानानि प्रणिहितानीत्य् उपपरीक्षते नाप्रणिहितानीति, न स्मृत्युपस्थानानि शान्तानीत्य् उपपरीक्षते नाशान्तानीति, न स्मृत्युपस्थानानि विविक्तानीत्य् उपपरीक्षते नाविविक्तानीति. न सम्यक्प्रहाणानि नित्यानीत्य् उपपरीक्षते नानित्यानीति, न सम्यक्प्रहाणानि सुखानीत्य् उपपरीक्षते न दुःखानीति, न सम्यक्प्रहाणान्य् आत्मानीत्य् उपपरीक्षते नानात्मानीति, न सम्यक्प्रहाणानि शुभानीत्य् उपपरीक्षते नाशुभानीति, न सम्यक्प्रहाणानि शून्यानीत्य् उपपरीक्षते नाशून्यानीति, न सम्यक्प्रहाणानि निमित्तानीत्य् उपपरीक्षते नानिमित्तानीति, न सम्यक्प्रहाणानि प्रणिहितानीत्य् उपपरीक्षते नाप्रणिहितानीति, न सम्यक्प्रहाणानि शान्तानीत्य् उपपरीक्षते नाशान्तानीति, न सम्यक्प्रहाणानि विविक्तानीत्य् उपपरीक्षते नाविविक्तानीति. नर्द्धिपादान् नित्या इत्य् उपपरीक्षते नानित्या इति, नर्द्धिपादान् सुखा इत्य् उपपरीक्षते न दुःखा इति, नर्द्धिपादान् आत्मान इत्य् उपपरीक्षते नात्मान इति, नर्द्धिपादान् शुभा इत्य् उपपरीक्षते नाशुभा इति, नर्द्धिपादान् शून्या इत्य् उपपरीक्षते नाशून्या इति, नर्द्धिपादान् निमित्ता इत्य् उपपरीक्षते नानिमित्ता इति, नर्द्धिपादान् प्रणिहिता इत्य् उपपरीक्षते नाप्रणिहिता इति नर्द्धिपादान् शान्ता इत्य् उपपरीक्षते नाशान्ता इति, नर्द्धिपादान् विविक्ता इत्य् उपपरीक्षते नाविविक्ता इति. नेन्द्रियाणि नित्यानीत्य् उपपरीक्षते नानित्यानीति, नेन्द्रियाणि सुखानीत्य् उपपरीक्षते न दुःखानीति, नेन्द्रियाण्य् आत्मानीत्य् उपपरीक्षते नानात्मानीति नेन्द्रियाणि शुभानीत्य् उपपरीक्षते नाशुभानीति, नेन्द्रियाणि शून्यानीत्य् उपपरीक्षते नाशून्यानीति, नेन्द्रियाणि निमित्तानीत्य् उपपरीक्षते नानिमित्तानीति नेन्द्रियाणि प्रणिहितानीत्य् उपपरीक्षते नाप्रणिहितानीति, नेन्द्रियाणि शान्तानीत्य् उपपरीक्षते नाशान्तानीति, नेन्द्रियाणि विविक्तानीत्य् उपपरीक्षते नाविविक्तानीति. न बलानि नित्यानीत्य् उपपरीक्षते नानित्यानीति, न बलानि सुखानीत्य् उपपरीक्षते न दुःखानीति, न बलान्य् आत्मानीत्य् उपपरीक्षते नानात्मानीति न बलानि शुभानीत्य् उपपरीक्षते नाशुभानीति, न बलानि शून्यानीत्य् (#<श्स्प् II-2 23>#) उपपरीक्षते नाशून्यानीति, न बलानि निमित्तानीत्य् उपपरीक्षते नानिमित्तानीति, न बलानि प्रणिहितानीत्य् उपपरीक्षते नाप्रणिहितानीति, न बलानि शान्तानीत्य् उपपरीक्षते नाशान्तानीति, न बलानि विविक्तानीत्य् उपपरीक्षते नाविविक्तानीति. न बोध्यङ्गानि नित्यानीत्य् उपपरीक्षते नानित्यानीति, न बोध्यङ्गानि सुखानीत्य् उपपरीक्षते न दुःखानीति, न बलान्य् आत्मानीत्य् उपपरीक्षते नानात्मानीति, न बोध्यङ्गानि शुभानीत्य् उपपरीक्षते नाशुभानीति, न बोध्यङ्गानि शून्यानीत्य् उपपरीक्षते नाशून्यानीति, न बोध्यङ्गानि निमित्तानीत्य् उपपरीक्षते नानिमित्तानीति, न बोध्यङ्गानि प्रणिहितानीत्य् उपपरीक्षते नाप्रणिहितानीति, न बोध्यङ्गानि शान्तानीत्य् उपपरीक्षते नाशान्तानीति, न बोध्यङ्गानि विविक्तानीत्य् उपपरीक्षते नाविविक्तानीति. nÃryëÂÃÇgamÃrgaæ नित्य इत्य् उपपरीक्षते नानित्य इति, nÃryëÂÃÇgamÃrgaæ सुख इत्य् उपपरीक्षते न दुःख इति, nÃryëÂÃÇgamÃrgam आत्मेत्य् उपपरीक्षते नानात्मेति, nÃryëÂÃÇgamÃrgaæ शुभ इत्य् उपपरीक्षते नाशुभ इति, nÃryëÂÃÇgamÃrgaæ शून्य इत्य् उपपरीक्षते नाशून्य इति, nÃryëÂÃÇgamÃrgaæ निमित्त इत्य् उपपरीक्षते नानिमित्त इति, nÃryëÂÃÇgamÃrgaæ प्रणिहित इत्य् उपपरीक्षते नाप्रणिहित इति, nÃryëÂÃÇgamÃrgaæ शान्त इत्य् उपपरीक्षते नाशान्त इति, nÃryëÂÃÇgamÃrgaæ विविक्त इत्य् उपपरीक्षते नाविविक्त इति. नार्यसत्यानि नित्यानीत्य् उपपरीक्षते नानित्यानीति, नार्यसत्यानि सुखानीत्य् उपपरीक्षते न दुःखानीति, नार्यसत्यान्य् आत्मानीत्य् उपपरीक्षते नानात्मानीति, नार्यसत्यानि शुभानीत्य् उपपरीक्षते नाशुभानीति, नार्यसत्यानि शून्यानीत्य् उपपरीक्षते नाशून्यानीति, नार्यसत्यानि निमित्तानीत्य् उपपरीक्षते नानिमित्तानीति, नार्यसत्यानि प्रणिहितानीत्य् उपपरीक्षते नाप्रणिहितानीति, नार्यसत्यानि शान्तानीत्य् उपपरीक्षते नाशान्तानीति, नार्यसत्यानि विविक्तानीत्य् उपपरीक्षते नाविविक्तानीति. न ध्यानानि नित्यानीत्य् उपपरीक्षते नानित्यानीति, न ध्यानानि सुखानीत्य् उपपरीक्षते न दुःखानीति, न ध्यानान्य् आत्मानीत्य् उपपरीक्षते नानात्मानीति, न ध्यानानि शुभानीत्य् उपपरीक्षते नाशुभानीति, न ध्यानानि शून्यानीत्य् उपपरीक्षते नाशून्यानीति, न ध्यानानि निमित्तानीत्य् उपपरीक्षते नानिमित्तानीति, न ध्यानानि प्रणिहितानीत्य् उपपरीक्षते नाप्रणिहितानीति, न ध्यानानि शान्तानीत्य् उपपरीक्षते नाशान्तानीति, न ध्यानानि विविक्तानीत्य् उपपरीक्षते नाविविक्तानीति. नाप्रमाणानि नित्यानीत्य् उपपरीक्षते नानित्यानीति, नाप्रमाणानि सुखानीत्य् उपपरीक्षते न दुःखानीति, नाप्रमाणान्य् आत्मानीत्य् उपपरीक्षते (#<श्स्प् II-2 24>#) नानात्मानीति, नाप्रमाणानि शुभानीत्य् उपपरीक्षते नाशुभानीति, नाप्रमाणानि शून्यानीत्य् उपपरीक्षते नाशून्यानीति, नाप्रमाणानि निमित्तानीत्य् उपपरीक्षते नानिमित्तानीति, नाप्रमाणानि प्रणिहितानीत्य् उपपरीक्षते नाप्रणिहितानीति, नाप्रमाणानि शान्तानीत्य् उपपरीक्षते नाशान्तानीति, नाप्रमाणानि विविक्तानीत्य् उपपरीक्षते नाविविक्तानीति. नारूप्यसमापत्तीर् नित्या इत्य् उपपरीक्षते नानित्या इति, नारूप्यसमापत्तीः सुखा इत्य् उपपरीक्षते न दुःखा इति, नारूप्यसमापत्ती आत्मान इत्य् उपपरीक्षते नानात्मान इति, नारूप्यसमापत्तीः शुभा इत्य् उपपरीक्षते नाशुभा इति, नारूप्यसमापत्तीः शून्या इत्य् उपपरीक्षते नाशून्या इति, नारूप्यसमापत्तीर् निमित्ता इत्य् उपपरीक्षते नानिमित्ता इति, नारूप्यसमापत्तीः प्रणिहिता इत्य् उपपरीक्षते नाप्रणिहिता इति, नारूप्यसमापत्तीः शान्ता इत्य् उपपरीक्षते नाशान्ता इति, नारूप्यसमापत्तीर् विविक्ता इत्य् उपपरीक्षते नाविविक्ता इति. nëÂau विमोक्षान् नित्या इत्य् उपपरीक्षते नानित्या इति, nëÂau विमोक्षान् सुखा इत्य् उपपरीक्षते न दुःखा इति, nëÂau विमोक्षान् आत्मान इत्य् उपपरीक्षते नानात्मान इति, nëÂau विमोक्षान् शुभा इत्य् उपपरीक्षते नाशुभा इति, nëÂau विमोक्षान् शून्या इत्य् उपपरीक्षते नाशून्या इति, nëÂau विमोक्षान् निमित्ता इत्य् उपपरीक्षते नानिमित्ता इति, nëÂau विमोक्षान् प्रणिहिता इत्य् उपपरीक्षते नाप्रणिहिता इति, nëÂau विमोक्षान् शान्ता इत्य् उपपरीक्षते नाशान्ता इति, nëÂau विमोक्षान् विविक्ता इत्य् उपपरीक्षते नाविविक्ता इति. न नवानुपूर्वविहारसमापत्तीर् नित्या इत्य् उपपरीक्षते नानित्या इति न नवानुपूर्वविहारसमापत्तीः सुखा इत्य् उपपरीक्षते न दुःखा इति, न नवानुपूर्वविहारसमापत्तीर् आत्मान इत्य् उपपरीक्षते नानात्मान इति न नवानुपूर्वविहारसमापत्तीः शुभा इत्य् उपपरीक्षते नाशुभा इति, न नवानुपूर्वविहारसमापत्तीः शून्या इत्य् उपपरीक्षते नाशून्या इति, न नवानुपूर्वविहारसमापत्तीर् निमित्ता इत्य् उपपरीक्षते नानिमित्ता इति, न नवानुपूर्वविहारसमापत्तीः प्रणिहिता इत्य् उपपरीक्षते नाप्रणिहिता इति, न नवानुपूर्वविहारसमापत्तीः शान्ता इत्य् उपपरीक्षते नाशान्ता इति, न नवानुपूर्वविहारसमापत्तीर् विविक्ता इत्य् उपपरीक्षते नाविविक्ता इति. न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि नित्यानीत्य् उपपरीक्षते नानित्यानीति, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि सुखानीत्य् उपपरीक्षते न दुःखानीति, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् आत्मानीत्य् उपपरीक्षते नानात्मानीति, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि शुभानीत्य् उपपरीक्षते नाशुभानीति, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि (#<श्स्प् II-2 25>#) शून्यानीत्य् उपपरीक्षते नाशून्यानीति, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि निमित्तानीत्य् उपपरीक्षते नानिमित्तानीति, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रणिहितानीत्य् उपपरीक्षते नाप्रणिहितानीति, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि शान्तानीत्य् उपपरीक्षते नाशान्तानीति, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि विविक्तानीत्य् उपपरीक्षते नाविविक्तानीति. नाभिज्ञा नित्या इत्य् उपपरीक्षते नानित्या इति, नाभिज्ञाः सुखा इत्य् उपपरीक्षते न दुःखा इति, नाभिज्ञा आत्मान इत्य् उपपरीक्षते नानात्मन इति, नाभिज्ञाः शुभा इत्य् उपपरीक्षते नाशुभा इति, नाभिज्ञाः शून्या इत्य् उपपरीक्षते नाशून्या इति, नाभिज्ञा निमित्ता इत्य् उपपरीक्षते नानिमित्ता इति, नाभिज्ञाः प्रणिहिता इत्य् उपपरीक्षते नाप्रणिहिता इति, नाभिज्ञाः शान्ता इत्य् उपपरीक्षते नाशान्ता इति, नाभिज्ञा विविक्ता इत्य् उपपरीक्षते नाविविक्ता इति. न समाधीन् नित्या इत्य् उपपरीक्षते नानित्या इति, न समाधीन् सुखा इत्य् उपपरीक्षते न दुःखा इति, न समाधीन् आत्मान इत्य् उपपरीक्षते नानात्मान इति, न samÃdhŤ छुभा इत्य् उपपरीक्षते नाशुभा इति, न samÃdhŤ छून्या इत्य् उपपरीक्षते नाशून्या इति, न समाधीन् निमित्ता इत्य् उपपरीक्षते नानिमित्ता इति, न समाधीन् प्रणिहिता इत्य् उपपरीक्षते नाप्रणिहिता इति, न samÃdhŤ छान्ता इत्य् उपपरीक्षते नाशान्ता इति, न समाधीन् विविक्ता इत्य् उपपरीक्षते नाविविक्ता इति. न धारणीमुखानि नित्यानीत्य् उपपरीक्षते नानित्यानीति, न धारणीमुखानि सुखानीत्य् उपपरीक्षते न दुःखानीति, न धारणीमुखान्य् आत्मानीत्य् उपपरीक्षते नानात्मानीति, न धारणीमुखानि शुभानीत्य् उपपरीक्षते नाशुभानीति, न धारणीमुखानि शून्यानीत्य् उपपरीक्षते नाशून्यानीति, न धारणीमुखानि निमित्तानीत्य् उपपरीक्षते नानिमित्तानीति, न धारणीमुखानि प्रणिहितानीत्य् उपपरीक्षते नाप्रणिहितानीति, न धारणीमुखानि शान्तानीत्य् उपपरीक्षते नाशान्तानीति, न धारणीमुखानि विविक्तानित्य् उपपरीक्षते नाविविक्तानीति. न तथागतबलानि नित्यानीत्य् उपपरीक्षते नानित्यानीति, न तथागतबलानि सुखानीत्य् उपपरीक्षते न दुःखानीति, न तथागतबलान्य् आत्मानीत्य् उपपरीक्षते नानात्मानीति, न तथागतबलानि शुभानीत्य् उपपरीक्षते नाशुभानीति, न तथागतबलानि शून्यानीत्य् उपपरीक्षते नाशून्यानीति, न तथागतबलानि निमित्तानीत्य् उपपरीक्षते नानिमित्तानीति, न तथागतबलानि प्रणिहितानीत्य् उपपरीक्षते नाप्रणिहितानीति, न तथागतबलानि शान्तानीत्य् (#<श्स्प् II-2 26>#) उपपरीक्षते नाशान्तानीति, न तथागतबलानि विविक्तानीत्य् उपपरीक्षते नाविविक्तानीति. न वैशारद्यानि नित्यानीत्य् उपपरीक्षते नानित्यानीति, न वैशारद्यानि सुखानीत्य् उपपरीक्षते न दुःखानीति, न वैशारद्यान्य् आत्मानीत्य् उपपरीक्षते नानात्मानीति, न वैशारद्यानि शुभानीत्य् उपपरीक्षते नाशुभानीति, न वैशारद्यानि शून्यानीत्य् उपपरीक्षते नाशून्यानीति, न वैशारद्यानि निमित्तानीत्य् उपपरीक्षते नानिमित्तानीति, न वैशारद्यानि प्रणिहितानीत्य् उपपरीक्षते नाप्रणिहितानीति, न वैशारद्यानि शान्तानीत्य् उपपरीक्षते नाशान्तानीति, न वैशारद्यानि विविक्तानीत्य् उपपरीक्षते नाविविक्तानीति. न प्रतिसंविदो नित्या इत्य् उपपरीक्षते नानित्या इति, न प्रतिसंविदः सुखा इत्य् उपपरीक्षते न दुःखा इति, न प्रतिसंविद आत्मानीत्य् उपपरीक्षते नानात्मानीति, न प्रतिसंविदः शुभा इत्य् उपपरीक्षते नाशुभा इति, न प्रतिसंविदः शून्या इत्य् उपपरीक्षते नाशून्या इति, न प्रतिसंविदो निमित्ता इत्य् उपपरीक्षते नानिमित्ता इति, न प्रतिसंविदः प्रणिहिता इत्य् उपपरीक्षते नाप्रणिहिता इति, न प्रतिसंविदः शान्ता इत्य् उपपरीक्षते नाशान्ता इति, न प्रतिसंविदो विविक्ता इत्य् उपपरीक्षते नाविविक्ता इति. न महामैत्रीं नित्येत्य् उपपरीक्षते नानित्येति, न महामैत्रीं सुखेत्य् उपपरीक्षते न दुःखेति, न महामैत्रीम् आत्मेत्य् उपपरीक्षते नानात्मेति, न महामैत्रीं शुभेत्य् उपपरीक्षते नाशुभेति, न महामैत्रीं शून्येत्य् उपपरीक्षते नाशून्येति, न महामैत्रीं निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न महामैत्रीं प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न महामैत्रीं शान्तेत्य् उपपरीक्षते नाशान्तेति, न महामैत्रीं विविक्तेत्य् उपपरीक्षते नाविविक्तेति. न महाकरुणां नित्येत्य् उपपरीक्षते नानित्येति, न महाकरुणां सुखेत्य् उपपरीक्षते न दुःखेति, न महाकरुणाम् आत्मेत्य् उपपरीक्षते नानात्मेति, न महाकरुणां शुभेत्य् उपपरीक्षते नाशुभेति, न महाकरुणां शून्येत्य् उपपरीक्षते नाशून्येति, न महाकरुणां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न महाकरुणां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न महाकरुणां शान्तेत्य् उपपरीक्षते नाशान्तेति, न महाकरुणां विविक्तेत्य् उपपरीक्षते नाविविक्तेति. नावेणिकबुद्धधर्मान् नित्या इत्य् उपपरीक्षते नानित्या इति, नावेणिकबुद्धधर्मान् सुखा इत्य् उपपरीक्षते न दुःखा इति, नावेणिकबुद्धधर्मान् आत्मान इत्य् उपपरीक्षते नानात्मान इति, nÃveïikabuddhadharmä छुभा इत्य् उपपरीक्षते नाशुभा इति, nÃveïikabuddhadharmä छून्या इत्य् (#<श्स्प् II-2 27>#) उपपरीक्षते नाशून्या इति, नावेणिकबुद्धधर्मान् निमित्ता इत्य् उपपरीक्षते नानिमित्ता इति, नावेणिकबुद्धधर्मान् प्रणिहिता इत्य् उपपरीक्षते नाप्रणिहिता इति, nÃveïikabuddhadharmä छान्ता इत्य् उपपरीक्षते नाशान्ता इति, नावेणिकबुद्धधर्मान् विविक्ता इत्य् उपपरीक्षते नाविविक्ता इति. न सर्वज्ञतां नित्येत्य् उपपरीक्षते नानित्येति, न सर्वज्ञतां सुखेत्य् उपपरीक्षते न दुःखेति, न सर्वज्ञताम् आत्मेत्य् उपपरीक्षते नानात्मेति, न सर्वज्ञतां शुभेत्य् उपपरीक्षते नाशुभेति, न सर्वज्ञतां शून्येत्य् उपपरीक्षते नाशून्येति, न सर्वज्ञतां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न सर्वज्ञतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न सर्वज्ञतां शान्तेत्य् उपपरीक्षते नाशान्तेति, न सर्वज्ञतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति. न मार्गाकारज्ञतां नित्येत्य् उपपरीक्षते नानित्येति, न मार्गाकारज्नतां सुखेत्य् उपपरीक्षते न दुःखेति, न मार्गाकारज्ञताम् आत्मेत्य् उपपरीक्षते नानात्मेति, न मार्गाकारज्ञतां शुभेत्य् उपपरीक्षते नाशुभेति, न मार्गाकारज्ञतां शून्येत्य् उपपरीक्षते नाशून्येति, न मार्गाकारज्ञतां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न मार्गाकारज्ञतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न मार्गाकारज्ञतां शान्तेत्य् उपपरीक्षते नाशान्तेति, न मार्गाकारज्ञतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति. न सर्वाकारज्ञतां नित्येत्य् उपपरीक्षते नानित्येति, न सर्वाकारज्ञतां सुखेत्य् उपपरीक्षते न दुःखेति, न सर्वाकारज्ञताम् आत्मेत्य् उपपरीक्षते नानात्मेति, न सर्वाकारज्ञतां शुभेत्य् उपपरीक्षते नाशुभेति, न सर्वाकारज्ञतां शून्येत्य् उपपरीक्षते नाशून्येति, न सर्वाकारज्ञतां निमित्तेत्य् उपपरीक्षते नानिमित्तेति, न सर्वाकारज्ञतां प्रणिहितेत्य् उपपरीक्षते नाप्रणिहितेति, न सर्वाकारज्ञतां शान्तेत्य् उपपरीक्षते नाशान्तेति, न सर्वाकारज्ञतां विविक्तेत्य् उपपरीक्षते नाविविक्तेति. एवं खल्व् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् एवम् उपपरीक्षते. आह: केन कारणेनायुष्मन् सुभूते एवं वदसि? यो रूपस्यानुत्पादो न तद् रूपं, यो वेदनाया अनुत्पादो न सा वेदना, यः संज्ञाया अनुत्पादो न सा संज्ञा, यः संस्काराणाम् अनुत्पादो न ते संस्काराः, यो विज्ञानस्यानुत्पादो न तद् विज्ञानम्. केन कारणेनायुष्मन् सुभूते एवं वदसि, यश् चक्षुषो ऽनुत्पादो (#<श्स्प् II-2 28>#) न तच् चक्षुः, यः श्रोत्रस्यानुत्पादो न तच् छ्रोत्रं, यो घ्राणस्यानुत्पादो न तद् घ्राणं, यो जिह्वाया अनुत्पादो न सा जिह्वा, यः कायस्यानुत्पादो न स कायः, यो मनसो ऽनुत्पादो न तन् मनः. केन कारणेनायुष्मन् सुभूते एवं वदसि, यो रूपस्यानुत्पादो न तद् रूपं, यः शब्दस्यानुत्पादो न सः शब्दः, यो गन्धस्यानुत्पादो न स गन्धः, यो रसस्यानुत्पादो न स रसः, यः स्पर्शस्यानुत्पादो न सः स्पर्शः, यो धर्माणाम् अनुत्पादो न ते धर्माः. केन कारणेनायुष्मन् सुभूते एवं वदसि, यश् चक्षुर्विज्ञानस्यानुत्पादो न तच् चक्षुर्विज्ञानं, यः श्रोत्रविज्ञानस्यानुत्पादो न तच् छ्रोत्रविज्ञानं, यो घ्राणविज्ञानस्यानुत्पादो न तद् घ्राणविज्ञानं, यो जिह्वाविज्ञानस्यानुत्पादो न तज् जिह्वाविज्ञानं, यः कायविज्ञानस्यानुत्पादो न तत् कायविज्ञानं, यो मनोविज्ञानस्यानुत्पादो न तन् मनोविज्ञानम्. केन कारणेनायुष्मन् सुभूते एवं वदसि, यश् चक्षुःसंस्पर्शस्यानुत्पादो न सश् चक्षुःसंस्पर्शः, यः श्रोत्रसंस्पर्शस्यानुत्पादो न सः श्रोत्रसंस्पर्शः, यो घ्राणसंस्पर्शस्यानुत्पादो न सो घ्राणसंस्पर्शः, यो जिह्वासंस्पर्शस्यानुत्पादो न सो जिह्वासंस्पर्शः, यः कायसंस्पर्शस्यानुत्पादो न सः कायसंस्पर्शः, यो मनःसंस्पर्शस्यानुत्पादो न सो मनःसंस्पर्शः. केन कारणेनायुष्मन् सुभूते एवं वदसि, यश् चक्षुःसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा चक्षुःसंस्पर्शप्रत्ययवेदना, यः श्रोत्रसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा श्रोत्रसंस्पर्शप्रत्ययवेदना, यो घ्राणसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा घ्राणसंस्पर्शप्रत्ययवेदना, यो जिह्वासंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा जिह्वासंस्पर्शप्रत्ययवेदना, यः कायसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा कायसंस्पर्शप्रत्ययवेदना, यो मनःसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा मनःसंस्पर्शप्रत्ययवेदना. केन कारणेनायुष्मन् सुभूते एवं वदसि, यः पृथिवीधातोर् अनुत्पादो न स पृथिवीधातुः, यो ऽब्धातोर् अनुत्पादो न सो ऽब्धातुः, यस् तेजोधातोर् अनुत्पादो न स तेजोधातुः, यो वायुधातोर् अनुत्पादो न स वायुधातुः, य आकाशधातोर् अनुत्पादो न स आकाशधातुः, यो विज्ञानधातोर् अनुत्पादो न सो विज्ञानधातुः. केन कारणेनायुष्मन् सुभूते एवं वदसि, यो ऽविद्याया अनुत्पादो न सो ऽविद्या, यः संस्काराणाम् अनुत्पादो न ते संस्काराः, यो विज्ञानस्यानुत्पादो न तद् विज्ञानं, यो नामरूपस्यानुत्पादो न तन् नामरूपं, (#<श्स्प् II-2 29>#) यः षडायतनस्यानुत्पादो न स षडायतनं, यः स्पर्शस्यानुत्पादो न स स्पर्शः, यो वेदनाया अनुत्पादो न सा वेदना, यस् तृष्णाया अनुत्पादो न सा तृष्णा, य उपादानस्यानुत्पादो न तद् उपादानं, यो भवस्यानुत्पादो न स भवः, यो जातेर् अनुत्पादो न सा जातिः, यो जरामरणस्यानुत्पादो न तज् जरामरणम्. केन कारणेनायुष्मन् सुभूते एवं वदसि, यो दानपारमिताया अनुत्पादो न सा दानपारमिता, यः शीलपारमिताया अनुत्पादो न सा शीलपारमिता, यः क्षान्तिपारमिताया अनुत्पादो न सा क्षान्तिपारमिता, यो वीर्यपारमिताया अनुत्पादो न सा वीर्यपारमिता, यो ध्यानपारमिताया अनुत्पादो न सा ध्यानपारमिता, यः प्रज्ञापारमिताया अनुत्पादो न सा प्रज्ञापारमिता. केन कारणेनायुष्मन् सुभूते एवं वदसि, यो ऽध्यात्मशून्यताया अनुत्पादो न साध्यात्मशून्यता, यो बहिर्धाशून्यताया अनुत्पादो न सा बहिर्धाशून्यता, यो ऽध्यात्मबहिर्धाशून्यताया अनुत्पादो न साध्यात्मबहिर्धाशून्यता, यः शून्यताशून्यताया अनुत्पादो न सा शून्यताशून्यता, यो महाशून्यताया अनुत्पादो न सा महाशून्यता, यः परमार्थशून्यताया अनुत्पादो न सा परमार्थशून्यता, यः संस्कृतशून्यताया अनुत्पादो न सा संस्कृतशून्यता, यो ऽसंस्कृतशून्यताया अनुत्पादो न सासंस्कृतशून्यता, यो ऽत्यन्तशून्यताया अनुत्पादो न सात्यन्तशून्यता, यो नवराग्रशून्यताया अनुत्पादो न सा नवराग्रशून्यता, यो ऽनवकारशून्यताया अनुत्पादो न सानवकारशून्यता, यः प्रकृतिशून्यताया अनुत्पादो न सा प्रकृतिशून्यता, यः सर्वधर्मशून्यताया अनुत्पादो न सा सर्वधर्मशून्यता, यः स्वलक्षणशून्यताया अनुत्पादो न सा स्वलक्षणशून्यता, यो ऽनुपलम्भशून्यताया अनुत्पादो न सानुपलम्भशून्यता, यो ऽभावशून्यताया अनुत्पादो न साभावशून्यता, यः स्वभवशून्यताया अनुत्पादो न सा स्वभावशून्यता, यो ऽभावस्वभावशून्यताया अनुत्पादो न साभावस्वभावशून्यता. केन कारणेनायुष्मन् सुभूते एवं वदसि, यः स्मृत्युपस्थानानाम् अनुत्पादो न तानि स्मृत्युपस्थानानि, यः सम्यक्प्रहाणानाम् अनुत्पादो न तानि सम्यक्प्रहाणानि, य ऋद्धिपादानाम् अनुत्पादो न त ऋद्धिपादाः, य इन्द्रियाणाम् अनुत्पादो न तानीन्द्रियाणि, यो बलानाम् अनुत्पादो न तानि बलानि, यो बोध्यङ्गानाम् अनुत्पादो न तानि बोध्यङ्गानि, य ÃryëÂÃÇgasyÃnutpÃdo न स ÃryëÂÃÇgo मार्गः, य आर्यसत्यानाम् अनुत्पादो न तान्य् आर्यसत्यानि, यो ध्यानानाम् अनुत्पादो न तानि ध्यानानि, यो ऽप्रमाणानाम् अनुत्पादो न तान्य् अप्रमाणानि, य आरूप्यसमापत्तीनान् अनुत्पादो न ता आरूप्यसमापत्तयः, (#<श्स्प् II-2 30>#) यो विमोक्षाणाम् अनुत्पादो न ते विमोक्षाः, यो ऽनुपूर्वविहारसमापत्तीनाम् अनुत्पादो न ता अनुपूर्वविहारसमापत्तयः, यः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानाम् अनुत्पादो न तानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, य अभिज्ञानाम् अनुत्पादो न ता अभिज्ञाः, यः समाधीनाम् अनुत्पादो न ते समाधयः, यो धारणीमुखानाम् अनुत्पादो न तानि धारणीमुखानि, यस् तथागतबलानाम् अनुत्पादो न तानि तथागतबलानि, यो वैशारद्यानाम् अन्त्पादो न तानि वैशारद्यानि, यः प्रतिसंविदाम् अनुत्पादो न ता प्रतिसंविदः, यो महामैत्र्या अनुत्पादो न सा महामैत्री, यो महाकरुणाया अनुत्पादो न सा करुणा, य आवेणिकबुद्धधर्माणाम् अनुत्पादो न त आवेणिकबुद्धधर्माः. केन कारणेनायुष्मन् सुभूते एवं वदसि? यः सर्वज्ञताया अनुत्पादो न सा सर्वज्ञता, यो मार्गाकारज्ञताया अनुत्पादो न सा मार्गाकारज्ञता, यः सर्वाकारज्ञताया अनुत्पादो न सा सर्वाकारज्ञता. सुभूतिर् आह: रूपम् आयुष्मञ् छारद्वतीपुत्र शून्यं रूपेण यद् आयुष्मञ् छारद्वतीपुत्र शून्यं न तद् रूपं नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो रूपस्यानुत्पादो न तद् रूपं, वेदनायुष्मञ् छारद्वतीपुत्र शून्या वेदनया यद् आयुष्मञ् छारद्वतीपुत्र शून्या न सा वेदना नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो वेदनाया अनुत्पादो न सा वेदना, संज्ञायुष्मञ् छारद्वतीपुत्र शून्या संज्ञया आयुष्मञ् छारद्वतीपुत्र शून्या न सा संज्ञा नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः संज्ञाया अनुत्पादो न सा संज्ञा, संस्कारा आयुष्मञ् छारद्वतीपुत्र शून्याः संस्कारैर् य आयुष्मञ् छारद्वतीपुत्र शून्या न ते संस्कारा नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः संस्काराणाम् अनुत्पादो न ते संस्काराः, विज्ञानम् आयुष्मञ् छारद्वतीपुत्र शून्यं विज्ञानेण यद् आयुष्मञ् छारद्वतीपुत्र शून्यं न तद् विज्ञानं नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो विज्ञानस्यानुत्पादो न तद् विज्ञानम्. चक्षुर् आयुष्मञ् छारद्वतीपुत्र शून्यं चक्षुषा यद् आयुष्मञ् छारद्वतीपुत्र शून्यं न तच् चक्षुर् नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यच् चक्षुषो ऽनुत्पादो न तच् चक्षुः, श्रोत्रम् आयुष्मञ् छारद्वतीपुत्र शून्यं श्रोत्रेण यद् आयुष्मञ् छारद्वतीपुत्र शून्यं न तच् छ्रोत्रं नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः श्रोत्रस्यानुत्पादो न तच् छ्रोत्रं, घ्राणम् आयुष्मञ् छारद्वतीपुत्र (#<श्स्प् II-2 31>#) शून्यं घ्राणेन यद् आयुष्मञ् छारद्वतीपुत्र शून्यं न तद् घ्राणं नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो घ्राणस्यानुत्पादो न तद् घ्राणं, जिह्वायुष्मञ् छारद्वतीपुत्र शून्या जिह्वया यायुष्मञ् छारद्वतीपुत्र शून्या न सा जिह्वा नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो जिह्वाया अनुत्पादो न सा जिह्वा, काय आयुष्मञ् छारद्वतीपुत्र शून्यं कायेण य आयुष्मञ् छारद्वतीपुत्र शून्यो न स कायो नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः कायस्यानुत्पादो न स कायः, मन आयुष्मञ् छारद्वतीपुत्र शून्यं मनसा यद् आयुष्मञ् छारद्वतीपुत्र शून्यं न तन् मनो नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो मनसो ऽनुत्पादो न तन् मनः. रूपम् आयुष्मञ् छारद्वतीपुत्र शून्यं रूपेण यद् आयुष्मञ् छारद्वतीपुत्र शून्यं न तद् रूपं नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो रूपस्यानुत्पादो न तद् रूपं, शब्द आयुष्मञ् छारद्वतीपुत्र शून्यः शब्देन, यश् च शून्यो न स शब्दो नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः शब्दस्यानुत्पादो न स शब्दः, गन्ध आयुष्मञ् छारद्वतीपुत्र शून्यो गन्धेन यश् च शून्यो न स गन्धो नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो गन्धस्यानुत्पादो न स गन्धः, रस आयुष्मञ् छारद्वतीपुत्र शून्यो रसेन यश् च शून्यो न स रसो नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो रसस्यानुत्पादो न स रसः, स्पर्श आयुष्मञ् छारद्वतीपुत्र शून्यः स्पर्शेन, यश् च शून्यो न स स्पर्शो नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः स्पर्शस्यानुत्पादो न स स्पर्शः, धर्मा आयुष्मञ् छारद्वतीपुत्र शून्या धर्मैर् ये च शून्या न ते धर्मा नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो धर्ंआनाम् अनुत्पादो न ते धर्माः. चक्षुर्विज्ञानम् आयुष्मञ् छारद्वतीपुत्र शून्यं चक्षुर्विज्ञानेन, यच् च शून्यं न तच् चक्षुर्विज्ञानं नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यश् चक्षुर्विज्ञानस्यानुत्पादो न तच् चक्षुर्विज्ञानं, श्रोत्रविज्ञानम् आयुष्मञ् छारद्वतीपुत्र शून्यं श्रोत्रविज्ञानेन, यच् च शून्यं न तच् छ्रोत्रविज्ञानं नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः श्रोत्रविज्ञानस्यानुत्पादो न तच् छ्रोत्रविज्ञानं, घ्राणविज्ञानम् आयुष्मञ् छारद्वतीपुत्र शून्यं घ्राणविज्ञानेन, यच् च शून्यं न तद् घ्राणविज्ञानं नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो घ्राणविज्ञानस्यानुत्पादो न तद् घ्राणविज्ञानं, जिह्वाविज्ञानम् आयुष्मञ् (#<श्स्प् II-2 32>#) छारद्वतीपुत्र शून्यं जिह्वाविज्ञानेन, यच् च शून्यं न तज् जिह्वाविज्ञानं नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो जिह्वाविज्ञानस्यानुत्पादो न तज् जिह्वाविज्ञानं, कायविज्ञानम् आयुष्मञ् छारद्वतीपुत्र शून्यं कायविज्ञानेन, यच् च शून्यं न तत् कायविज्ञानं नोत्पादः अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यत् कायविज्ञानस्यानुत्पादो न तत् कायविज्ञानं, मनोविज्ञानम् आयुष्मञ् छारद्वतीपुत्र शून्यं मनोविज्ञानेन, यच् च शून्यं न तन् मनोविज्ञानं नोत्पादः, अनेन आयुष्मञ् छारद्वतीपुत्र पर्यायेण यो मनोविज्ञानस्यानुत्पादो न तन् मनोविज्ञानम्. चक्षुःसंस्पर्श आयुष्मञ् छारद्वतीपुत्र शून्यश् चक्षुःसंस्पर्शेन यश् च शून्यो न स चक्षुःसंस्पर्शो नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यश् चक्षुःसंस्पर्शस्यानुत्पादो न स चक्षुःसंस्पर्शः, श्रोत्रसंस्पर्श आयुष्मञ् छारद्वतीपुत्र शून्यः श्रोत्रसंस्पर्शेन, यश् च शून्यो न स श्रोत्रसंस्पर्शो नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः श्रोत्रसंस्पर्शस्यानुत्पादो न स श्रोत्रसंस्पर्शः, घ्राणसंस्पर्श आयुष्मञ् छारद्वतीपुत्र शून्यो घ्राणसंस्पर्शेन, यश् च शून्यो न स घ्राणसंस्पर्शो नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो घ्राणसंस्पर्शस्यानुत्पादो न स घ्राणसंस्पर्शः, जिह्वासंस्पर्श आयुष्मञ् छारद्वतीपुत्र शून्यो जिह्वासंस्पर्शेन, यश् च शून्यो न स जिह्वासंस्पर्शो नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो जिह्वासंस्पर्शस्यानुत्पादो न स जिह्वासंस्पर्शः, कायसंस्पर्श आयुष्मञ् छारद्वतीपुत्र शून्यः कायसंस्पर्शेन, यश् च शून्यो न स कायसंस्पर्शो नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः कायसंस्पर्शस्यानुत्पादो न स कायसंस्पर्शः, मनःसंस्पर्श आयुष्मञ् छारद्वतीपुत्र शून्यो मनःसंस्पर्शेन, यश् च शून्यो न स मनःसंस्पर्शो नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो मनःसंस्पर्शस्यानुत्पादो न स मनःसंस्पर्शः. चक्षुःसंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्र शून्या चक्षुःसंस्पर्शप्रत्ययवेदनया, या च शून्या न सा चक्षुःसंस्पर्शप्रत्ययवेदना नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यश् चक्षुःसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा चक्षुःसंस्पर्शप्रत्यय वेदना, श्रोत्रसंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्र शून्या श्रोत्रसंस्पर्शप्रत्ययवेदनया, या च शून्या न सा श्रोत्रसंस्पर्शप्रत्ययवेदना नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः (#<श्स्प् II-2 33>#) श्रोत्रसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा श्रोत्रसंस्पर्शप्रत्ययवेदना, घ्राणसंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्र शून्या घ्राणसंस्पर्शप्रत्ययवेदनया, या च शून्या न सा घ्राणसंस्पर्शप्रत्ययवेदना नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो घ्राणसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा घ्राणसंस्पर्शप्रत्ययवेदना, जिह्वासंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्र शून्या जिह्वासंस्पर्शप्रत्ययवेदनया, या च शून्या न सा जिह्वासंस्पर्शप्रत्ययवेदना नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो जिह्वासंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा जिह्वासंस्पर्शप्रत्ययवेदना, कायसंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्र शून्या कायसंस्पर्शप्रत्ययवेदनया, या च शून्या न सा कायसंस्पर्शप्रत्ययवेदना नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः कायसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा कायसंस्पर्शप्रत्ययवेदना, मनःसंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्र शून्या मनःसंस्पर्शप्रत्ययवेदनया, या च शून्या न सा मनःसंस्पर्शप्रत्ययवेदना नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो मनःसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा मनःसंस्पर्शप्रत्ययवेदना. पृथिवीधातुर् आयुष्मञ् छारद्वतीपुत्र शून्यः पृथिवीधातुना, यश् च शून्यो न स पृथिवीधातुर् नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः पृथिवीधातोर् अनुत्पादो न स पृथिवीधातुः, अब्धातुर् आयुष्मञ् छारद्वतीपुत्र शून्यो ऽब्धातुना, यश् च शून्यो न सो ऽब्धातुर् नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽब्धातोर् अनुत्पादो न सो ऽब्धातुः, तेजोधातुर् आयुष्मञ् छारद्वतीपुत्र शून्यस् तेजोधातुना, यश् च शून्यो न स तेजोधातुर् नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यस् तेजोधातोर् अनुत्पादो न स तेजोधातुः, वायुधातुर् आयुष्मञ् छारद्वतीपुत्र शून्यो वायुधातुना, यश् च शून्यो न स वायुधातुर् नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो वायुधातोर् अनुत्पादो न स वायुधातुः, आकाशधातुर् आयुष्मञ् छारद्वतीपुत्र शून्यो आकाशधातुना, यश् च शून्यो न स आकाशधातुर् नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण य आकाशधातोर् अनुत्पादो न स आकाशधातुः, विज्ञानधातुर् आयुष्मञ् छारद्वतीपुत्र शून्यो विज्ञानधातुना, यश् च शून्यो न स विज्ञानधातुर् नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो विज्ञानधातोर् अनुत्पादो न स विज्ञानधातुः. (#<श्स्प् II-2 34>#) अविद्यायुष्मञ् छारद्वतीपुत्र शून्यो अविद्यया, या च शून्या न साविद्या नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो अविद्याया अनुत्पादो न साविद्या, संस्कारा आयुष्मञ् छारद्वतीपुत्र शून्याः संस्कारैर्, ये च शून्या न ते संस्कारा नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः संस्काराणाम् अनुत्पादो न ते संस्काराः विज्ञानम् आयुष्मञ् छारद्वतीपुत्र शून्यं विज्ञानेन, यच् च शून्यं न तद् विज्ञानं नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो विज्ञानस्यानुत्पादो न तद् विज्ञानं, नामरूपम् आयुष्मञ् छारद्वतीपुत्र शून्यं नामरूपेण, यच् च शून्यं न तन् नामरूपं नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो नामरूपस्यानुत्पादो न तन् नामरूपं, षडायतनम् आयुष्मञ् छारद्वतीपुत्र शून्यं षडायतनेन, यच् च शून्यं न तत् षडायतनं नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः षडायतनस्यानुत्पादो न तत् षडायतनं, स्पर्श आयुष्मञ् छारद्वतीपुत्र शून्यः स्पर्शेन, यश् च शून्यो न स स्पर्शो नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः स्पर्शस्यानुत्पादो न स स्पर्शः, वेदनायुष्मञ् छारद्वतीपुत्र शून्यो वेदनया, या च शून्या न सा वेदना नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो वेदनायाम् अनुत्पादो न सा वेदना, तृष्णायुष्मञ् छारद्वतीपुत्र शून्या तृष्णया, या च शून्या न सा तृष्णा नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यस् तृष्णाया अनुत्पादो न सा तृष्णा, उपादानम् आयुष्मञ् छारद्वतीपुत्र शून्यम् उपादानेन, यच् च शून्यं न तद् उपादानं नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् उपादानस्यानुत्पादो न तद् उपादानं, भव आयुष्मञ् छारद्वतीपुत्र शून्यो भवेन, यश् च शून्यो न स भवो नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो भवस्यानुत्पादो न स भवः, जातिर् आयुष्मञ् छारद्वतीपुत्र शून्या जात्या, या च शून्या न सा जातिर् नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो जातेर् अनुत्पादो न सा जातिः, जरामरणम् आयुष्मञ् छारद्वतीपुत्र शून्या जरामरणेन, यच् च शून्यं न तज् जरामरणं नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो जरामरणस्यानुत्पादो न तज् जरामरणम्. दानपारमितायुष्मञ् छारद्वतीपुत्र शून्या दानपारमितया, या च शून्या न सा दानपारमिता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो दानपारमिताया अनुत्पादो न सा दानपारमिता, शीलपारमितायुष्मञ् छारद्वतीपुत्र शून्या शीलपारमितया, या च शून्या न सा शीलपारमिता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः शीलपारमिताया (#<श्स्प् II-2 35>#) अनुत्पादो न सा शीलपारमिता, क्षान्तिपारमितायुष्मञ् छारद्वतीपुत्र शून्या क्षान्तिपारमितया, या च शून्या न सा क्षान्तिपारमिता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः क्षान्तिपारमिताया अनुत्पादो न सा क्षान्तिपारमिता, वीर्यपारमितायुष्मञ् छारद्वतीपुत्र शून्या वीर्यपारमितया, या च शून्या न सा वीर्यपारमिता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो वीर्यपारमिताया अनुत्पादो न सा वीर्यपारमिता, ध्यानपारमितायुष्मञ् छारद्वतीपुत्र शून्या ध्यानपारमितया, या च शून्या न सा ध्यानपारमिता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ध्यानपारमिताया अनुत्पादो न सा ध्यानपारमिता, प्रज्ञापारमितायुष्मञ् छारद्वतीपुत्र शून्या प्रज्ञापारमितया, या च शून्या न सा प्रज्ञापारमिता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः प्रज्ञापारमिताया अनुत्पादो न सा प्रज्ञापारमिता. अध्यात्मशून्यतायुष्मञ् छारद्वतीपुत्र शून्याध्यात्मशून्यतया, या च शून्या न साध्यात्मशून्यता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽध्यात्मशून्यताया अनुत्पादो न साध्यात्मशून्यता, बहिर्धाशून्यतायुष्मञ् छारद्वतीपुत्र शून्या बहिर्धाशून्यतया, या च शून्या न सा बहिर्धाशून्यता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो बहिर्धाशून्यताया अनुत्पादो न सा बहिर्धाशून्यता, अध्यात्मबहिर्धाशून्यतायुष्मञ् छारद्वतीपुत्र शून्याध्यात्मबहिर्धाशून्यतया, या च शून्या न साध्यात्मबहिर्धाशून्यता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽध्यात्मबहिर्धाशून्यताया अनुत्पादो न साध्यात्मबहिर्धाशून्यता, शून्यताशून्यतायुष्मञ् छारद्वतीपुत्र शून्या शून्यताशून्यतया, या च शून्या न सा शून्यताशून्यता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः शून्यताशून्यताया अनुत्पादो न सा शून्यताशून्यता, महाशून्यतायुष्मञ् छारद्वतीपुत्र शून्या महाशून्यतया, या च शून्या न सा महाशून्यता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो महाशून्यताया अनुत्पादो न सा महाशून्यता, परमार्थशून्यतायुष्मञ् छारद्वतीपुत्र शून्या परमार्थशून्यतया, या च शून्या न सा परमार्थशून्यता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः परमार्थशून्यताया अनुत्पादो न सा परमार्थशून्यता, संस्कृतशून्यतायुष्मञ् छारद्वतीपुत्र शून्या संस्कृतशून्यतया, या च शून्या न सा संस्कृतशून्यता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः संस्कृतशून्यताया अनुत्पादो न सा संस्कृतशून्यता, अत्यन्तशून्यतायुष्मञ् (#<श्स्प् II-2 36>#) छारद्वतीपुत्र शून्यात्यन्तशून्यतया, या च शून्या न सात्यन्तशून्यता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽत्यन्तशून्यताया अनुत्पादो न सात्यन्तशून्यता, अनवराग्रशून्यतायुष्मञ् छारद्वतीपुत्र शून्यानवराग्रशून्यतया, या च शून्या न सानवराग्रशून्यता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽनवराग्रशून्यताया अनुत्पादो न सानवराग्रशून्यता, अनवकारशून्यतायुष्मञ् छारद्वतीपुत्र शून्यानवकारशून्यतया, या च शून्या न सानवकारशून्यता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽनवकारशून्यताया अनुत्पादो न सानवकारशून्यता, प्रकृतिशून्यतायुष्मञ् छारद्वतीपुत्र शून्या प्रकृतिशून्यतया, या च शून्या न सा प्रकृतिशून्यता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः प्रकृतिशून्यताया अनुत्पादो न सा प्रकृतिशून्यता, सर्वधर्मशून्यतायुष्मञ् छारद्वतीपुत्र शून्या सर्वधर्मशून्यतया, या च शून्या न सा सर्वधर्मशून्यता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः सर्वधर्मशून्यताया अनुत्पादो न सा सर्वधर्मशून्यता, स्वलक्षणशून्यतायुष्मञ् छारद्वतीपुत्र शून्या स्वलक्षणशून्यतया, या च शून्या न सा स्वलक्षणशून्यता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः स्वलक्षणशून्यताया अनुत्पादो न सा स्वलक्षणशून्यता, अनुपलम्भशून्यतायुष्मञ् छारद्वतीपुत्र शून्यानुपलम्भशून्यतया, या च शून्या न सानुपलम्भशून्यता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽनुपलम्भशून्यताया अनुत्पादो न सानुपलम्भशून्यता, अभावशून्यतायुष्मञ् छारद्वतीपुत्र शून्याभावशून्यतया, या च शून्या न साभावशून्यता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽभावशून्यताया अनुत्पादो न साभावशून्यता, स्वभावशून्यतायुष्मञ् छारद्वतीपुत्र शून्या स्वभावशून्यतया, या च शून्या न सा स्वभावशून्यता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः स्वभावशून्यताया अनुत्पादो न सा स्वभावशून्यता, अभावस्वभावशून्यतायुष्मन् छारद्वतीपुत्र शून्याभावस्वभावशून्यतया, या च शून्या न साभावस्वभावशून्यता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽभावस्वभावशून्यताया अनुत्पादो न साभावस्वभावशून्यता. स्मृत्युपस्थानान्य् आयुष्मञ् छारद्वतीपुत्र शून्यानि स्मृत्युपस्थानं यानि च शून्यानि न तानि स्मृत्युपस्थानानि नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः स्मृत्युपस्थानानाम् अनुत्पादो न तानि स्मृत्युपस्थानानि, सम्यक्प्रहाणान्य् आयुष्मञ् छारद्वतीपुत्र शून्यानि (#<श्स्प् II-2 37>#) सम्यक्प्रहाणैर् यानि च शून्यानि न तानि सम्यक्प्रहाणानि नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः सम्यक्प्रहाणानाम् अनुत्पादो न तानि सम्यक्प्रहाणानि, ऋद्धिपादा आयुष्मञ् छारद्वतीपुत्र शून्या ऋद्धिपादैर् या च शून्या न ते ऋद्धिपादा नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण य ऋद्धिपादानाम् अनुत्पादो न ते ऋद्धिपादाः, इन्द्रियाणि आयुष्मञ् छारद्वतीपुत्र शून्यानीन्द्रियैर् यानि च शून्यानि न तानीन्द्रियाणि नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण य इन्द्रियाणाम् अनुत्पादो न तानीन्द्रियाणि, बलान्य् आयुष्मञ् छारद्वतीपुत्र शून्यानि बलैर् यानि च शून्यानि न तानि बलानि नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो बलानाम् अनुत्पादो न तानि बलानि, बोध्यङ्गान्य् आयुष्मञ् छारद्वतीपुत्र शून्यानि बोध्यङ्गैर् यानि च शून्यानि न तानि बोध्यङ्गानि नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो बोध्यङ्गानाम् अनुत्पादो न तानि बोध्यङ्गानि, ÃryëÂÃÇgo मार्ग आयुष्मञ् छारद्वतीपुत्र शून्य ÃryëÂÃÇgamÃrgena यश् च शून्यो न स मार्गो नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण य ÃryëÂÃÇgasya मार्गस्यानुत्पादो न स मार्गः, आर्यसत्यान्य् आयुष्मञ् छारद्वतीपुत्र शून्यान्य् आर्यसत्यैः, यानि च शून्यानि न तान्य् आर्यसत्यानि नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण य आर्यसत्यानाम् अनुत्पादो न तान्य् आर्यसत्यानि, ध्यानान्य् आयुष्मञ् छारद्वतीपुत्र शून्यानि ध्यानैः, यानि च शून्यानि न तान्य् ध्यानानि नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ध्यानानाम् अनुत्पादो न तान्य् ध्यानानि, अप्रमाणान्य् आयुष्मञ् छारद्वतीपुत्र शून्यान्य् अप्रमाणैः, यानि च शून्यानि न तान्य् अप्रमाणानि नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो प्रमाणानाम् अनुत्पादो न तान्य् अप्रमाणानि, आरूप्यसमापत्तय आयुष्मञ् छारद्वतीपुत्र शून्या आरूप्यसमापत्तिभिः, याश् च शून्या न ता आरूप्यसमापत्तयो नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण य आरूप्यसमापत्तीनाम् अनुत्पादो न ता आरूप्यसमापत्तयः, विमोक्षा आयुष्मञ् छारद्वतीपुत्र शून्या विमोक्षैः, ये च शून्या न ते विमोक्षा नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो विमोक्षाणाम् अनुत्पादो न ते विमोक्षाः, अनुपूर्वविहारसमापत्तय आयुष्मञ् छारद्वतीपुत्र शून्या अनुपूर्वविहारसमापत्तिभिः, याश् च शून्या न ता अनुपूर्वविहारसमापत्तयो नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽनुपूर्वविहारसमापत्तीनाम् अनुत्पादो न ता अनुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् आयुष्मञ् छारद्वतीपुत्र शून्यतानिमित्ताप्रणिहितविमोक्षमुखैः, (#<श्स्प् II-2 38>#) यानि च शून्यानि न तानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानाम् अनुत्पादो न तानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, अभिज्ञा आयुष्मञ् छारद्वतीपुत्र शून्या अभिज्ञाभिः, याश् च शून्या न ता अभिज्ञा नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽभिज्ञाया अनुत्पादो न ता अभिज्ञाः, समाधय आयुष्मञ् छारद्वतीपुत्र शून्या समाधिभिः, ये च शून्या न ते समाधयो नोत्पादः अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः समाधीनाम् अनुत्पादो न ते समाधयः, धारणीमुखान्य् आयुष्मञ् छारद्वतीपुत्र शून्यानि धारणीमुखैः, यानि च शून्यानि न तानि धारणीमुखानि नोत्पादः, अनेन आयुष्मञ् छारद्वतीपुत्र पर्यायेण यो धारणीमुखानाम् अनुत्पादो न तानि धारणीमुखानि, तथागतबलान्य् आयुष्मञ् छारद्वतीपुत्र शून्यानि तथागतबलैः, यानि च शून्यानि न तानि तथागतबलानि नोत्पादः, अनेन आयुष्मञ् छारद्वतीपुत्र पर्यायेण यः तथागतबलानाम् अनुत्पादो न तानि तथागतबलानि, वैशारद्यान्य् आयुष्मञ् छारद्वतीपुत्र शून्यानि वैशारद्यैः, यानि च शून्यानि न तानि वैशारद्यानि नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो वैशारद्यानाम् अनुत्पादो न तानि वैशारद्यानि प्रतिसंविद आयुष्मञ् छारद्वतीपुत्र शून्याः प्रतिसंविद्भिः, याश् च शून्या न ता प्रतिसंविदो नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः प्रतिसंविदाम् अनुत्पादो न ता प्रतिसंविदः, महामैत्र्य् आयुष्मञ् छारद्वतीपुत्र शून्या महामैत्र्या, या च शून्या न सा महामैत्री नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो महामैत्र्या अनुत्पादो न सा महामैत्री, महाकरुणायुष्मञ् छारद्वतीपुत्र शून्या महाकरुणया, या च शून्या न सा महाकरुणा नोत्पादः अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो महाकरुणाया अनुत्पादो न सा महाकरुणा, आवेणिकबुद्धधर्मा आयुष्मञ् छारद्वतीपुत्र शून्या आवेणिकबुद्धधर्मैः, ये च शून्या न त आवेणिकबुद्धधर्मा नोत्पादः अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण य आवेणिकबुद्धधर्माणाम् अनुत्पादो न त आवेणिकबुद्धधर्माः. सर्वज्ञतायुष्मञ् छारद्वतीपुत्र शून्या सर्वज्ञतया, या च शून्या न सा सर्वज्ञता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः सर्वज्ञताया अनुत्पादो न सा सर्वज्ञता, मार्गाकारज्ञतायुष्मञ् छारद्वतीपुत्र शून्या मार्गाकारज्ञतया, या च शून्या न सा मार्गाकारज्ञता नोत्पादः अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो मार्गाकारज्ञताया अनुत्पादो (#<श्स्प् II-2 39>#) न सा मार्गाकारज्ञता, सर्वाकारज्ञतायुष्मञ् छारद्वतीपुत्र शून्या सर्वाकारज्ञतया, या च शून्या न सा सर्वाकारज्ञता नोत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यः सर्वाकारज्ञताया अनुत्पादो न सा सर्वाकारज्ञता. आह: केन कारणेनायुष्मन् सुभूते एवं वदसि? यो रूपस्य व्ययो न तद् रूपं, यो वेदनाया व्ययो न सा वेदना, यः संज्ञाया व्ययो न सा संज्ञा, यः संस्काराणां व्ययो न ते संस्काराः, यो विज्ञानस्य व्ययो न तद् विज्ञानम्. यश् चक्षुषो व्ययो न तच् चक्षुः, यः श्रोत्रस्य व्ययो न तच् छ्रोत्रं, यो घ्राणस्य व्ययो न तद् घ्राणं, यो जिह्वाया व्ययो न सा जिह्वा, यः कायस्य व्ययो न स कायः, यो मनसो व्ययो न तन् मनः. यो रूपस्य व्ययो न तद् रूपं, यः शब्दस्य व्ययो न स शब्दः, यो गन्धस्य व्ययो न स गन्धः, यो रसस्य व्ययो न स रसः, यः स्पर्शस्य व्ययो न स स्पर्शः, यो धर्माणां व्ययो न ते धर्माः. यश् चक्षुर्विज्ञानस्य व्ययो न तच् चक्षुर्विज्ञानं, यः श्रोत्रविज्ञानस्य व्ययो न तच् छ्रोत्रविज्ञानं, यो घ्राणविज्ञनस्य व्ययो न तद् घ्राणविज्ञानं, यो जिह्वाविज्ञनस्य व्ययो न तज् जिह्वाविज्ञानं, यः कायविज्ञनस्य व्ययो न तत् कायविज्ञानं, यो मनोविज्ञानस्य व्ययो न तन् मनोविज्ञानम्. यश् चक्षुःसंस्पर्शस्य व्ययो न स चक्षुःसंस्पर्शः, यः श्रोत्रसंस्पर्शस्य व्ययो न स छ्रोत्रसंस्पर्शः, यो घ्राणसंस्पर्शस्य व्ययो न स घ्राणसंस्पर्शः, यो जिह्वासंस्पर्शस्य व्ययो न स जिह्वासंस्पर्शः, यः कायसंस्पर्शस्य व्ययो न स कायसंस्पर्शः, यो मनःसंस्पर्शस्य व्ययो न स मनःसंस्पर्शः. यश् चक्षुःसंस्पर्शप्रत्ययवेदनाया व्ययो न सा चक्षुःसंस्पर्शप्रत्ययवेदना, यः श्रोत्रसंस्पर्शप्रत्ययवेदनाया व्ययो न सा श्रोत्रसंस्पर्शप्रत्ययवेदना, यो घ्राणसंस्पर्शप्रत्ययवेदनाया व्ययो न सा घ्राणसंस्पर्शप्रत्ययवेदना, यो जिह्वासंस्पर्शप्रत्ययवेदनाया व्ययो न सा जिह्वासंस्पर्शप्रत्ययवेदना, यः कायसंस्पर्शप्रत्ययवेदनाया व्ययो न सा कायसंस्पर्शप्रत्ययवेदना, यो मनःसंस्पर्शप्रत्ययवेदनाया व्ययो न सा मनःसंस्पर्शप्रत्ययवेदना. यः पृथिवीधातोर् व्ययो न स पृथिवीधातुः, यो ऽब्धातोर् व्ययो न सो ऽब्धातुः, यस् तेजोधातोर् व्ययो न स तेजोधातुः, यो वायुधातोर् व्ययो न स वायुधातुः, य आकाशधातोर् व्ययो न स आकाशधातुः, यो विज्ञानधातोर् व्ययो न स विज्ञानधातुः. (#<श्स्प् II-2 40>#) यो ऽविद्याया व्ययो न साविद्या, यः संस्काराणां व्ययो न ते संस्काराः, यो विज्ञानस्य व्ययो न तद् विज्ञानं, यो नामरूपस्य व्ययो न तन् नामरूपं, यः षडायतनस्य व्ययो न तत् षडायतनं, यः स्पर्शस्य व्ययो न स स्पर्शः, यो वेदनाया व्ययो न सा वेदना, यस् तृष्णाया व्ययो न सा तृष्णा, य उपादानस्य व्ययो न तद् उपादानं, यो भवस्य व्ययो न स भवः, यो जातेर् व्ययो न सा जातिः, यो जरामरणस्य व्ययो न तज् जरामरणम्. यो दानपारमिताया व्ययो न सा दानपारमिता, यः शीलपारमिताया व्ययो न सा शीलपारमिता, यः क्षान्तिपारमिताया व्ययो न सा क्षान्तिपारमिता, यो वीर्यपारमिताया व्ययो न सा वीर्यपारमिता, यो ध्यानपारमिताया व्ययो न सा ध्यानपारमिता, यः प्रज्ञापारमिताया व्ययो न सा प्रज्ञापारमिता. यो ऽध्यात्मशून्यताया व्ययो न साध्यात्मशून्यता, यो बहिर्धाशून्यताया व्ययो न सा बहिर्धाशून्यता, यो ऽध्यात्मबहिर्धाशून्यताया व्ययो न साध्यात्मबहिर्धाशून्यता, यः शून्यताशून्यताया व्ययो न सा शून्यताशून्यता, यो महाशून्यताया व्ययो न सा महाशून्यता, यः परमार्थशून्यताया व्ययो न सा परमार्थशून्यता, यः संस्कृतशून्यताया व्ययो न सा संस्कृतशून्यता, यो ऽसंस्कृतशून्यताया व्ययो न सासंस्कृतशून्यता, यो ऽत्यन्तशून्यताया व्ययो न सात्यन्तशून्यता, यो ऽनवराग्रशून्यताया व्ययो न सानवराग्रशून्यता, यो ऽनवकारशून्यताया व्ययो न सानवकारशून्यता, यः प्रकृतिशून्यताया व्ययो न सा प्रकृतिशून्यता, यः सर्वधर्मशून्यताया व्ययो न सा सर्वधर्मशून्यता, यः स्वलक्षणशून्यताय व्ययो न सा स्वलक्षणशून्यता, यो ऽनुपलम्भशून्यताया व्ययो न सानुपलम्भशून्यता, यो ऽभावशून्यताया व्ययो न साभावशून्यता, यः स्वभावशून्यताया व्ययो न सा स्वभावशून्यता, यो ऽभावस्वभावशून्यताया व्ययो न साभावस्वभावशून्यता. यः स्मृत्युपस्थानानां व्ययो न तानि स्मृत्युपस्थानानि, यः सम्यक्प्रहाणानां व्ययो न तानि सम्यक्प्रहाणानि, य ऋद्धिपादानां व्ययो न ते ऋद्धिपादाः, य इन्द्रियाणां व्ययो न तानीन्द्रियाणि, यो बलानां व्ययो न तानि बलानि, यो बोध्यङ्गानां व्ययो न तानि बोध्यङ्गानि, य ÃryëÂÃÇgasya मार्गस्य व्ययो न स ÃryëÂÃÇgamÃrga÷, य आर्यसत्यानां व्ययो न तान्य् आर्यसत्यानि, यो ध्यानानां व्ययो न तानि ध्यानानि, यो प्रमाणानां व्ययो न तान्य् अप्रमाणानि, य आरूप्यसमापत्तीनां व्ययो न ता आरूप्यसमापत्तयः, यो विमोक्षाणां व्ययो न ते विमोक्षाः, यो ऽनुपूर्वविहारसमापत्तीनां (#<श्स्प् II-2 41>#) व्ययो न ता अनुपूर्वविहारसमापत्तयः, यः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां व्ययो न तानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, यो ऽभिज्ञानां व्ययो न ता अभिज्ञाः, यः समाधीनां व्ययो न ते समाधयः, यो धारणीमुखानां व्ययो न तानि धारणीमुखानि, यस् तथागतबलानां व्ययो न तानि तथागतबलानि, यो वैशारद्यानां व्ययो न तानि वैशारद्यानि, यः प्रतिसंविदां व्ययो न ता प्रतिसंविदः, यो महामैत्र्या व्ययो न सा महामैत्री, यो महाकरुणाया व्ययो न सा महाकरुणा, य आवेणिकबुद्धधर्माणां व्ययो न त आवेणिकबुद्धधर्माः, यः सर्वज्ञताया व्ययो न सा सर्वज्ञता, यो मार्गाकारञताया व्ययो न सा मार्गाकारज्ञता, यः सर्वाकारज्ञताया व्ययो न सा सर्वाकारज्ञता. सुभूतिर् आह: तथा ह्य् आयुष्मञ् छारद्वतीपुत्र यश् च व्ययो यच् च रूपं यच् चाद्वैधीकारं, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः. यश् च व्ययो या च वेदना यच् चाद्वैधीकारं, यश् च व्ययो या च संज्ञा यच् चाद्वैधीकारं, यस् च व्ययो ये च संस्कारा यच् चाद्वैधीकारं, यश् च व्ययो यच् च विज्ञानं यच् चाद्वैधीकारं, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः. यश् च व्ययो यच् च चक्षुर् यच् चाद्वैधीकारं, यश् च व्ययो यच् च श्रोत्रं यच् चाद्वैधीकारं, यश् च व्ययो यच् च घ्राणं यच् चाद्वैधीकारं, यश् च व्ययो या च जिह्वा यच् चाद्वैधीकारं, यश् च व्ययो यश् च कायो यच् चाद्वैधीकारं, यश् च व्ययो यच् च मनो यच् चाद्वैधीकारं, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः. यश् च व्ययो यच् च रूपं यच् चाद्वैधीकारं, यश् च व्ययो यश् च शब्दो यच् चाद्वैधीकारं, यश् च व्ययो यश् च गन्धो यच् चाद्वैधीकारं, यश् च व्ययो यश् च रसो यच् चाद्वैधीकारं, यश् च व्ययो यश् च स्पर्शो यच् चाद्वैधीकारं, यश् च व्ययो ये च धर्मा यच् चाद्वैधीकारं, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः. (#<श्स्प् II-2 42>#) यश् च व्ययो यच् च चक्षुर्विज्ञानं यच् चाद्वैधीकारं, यश् च व्ययो यच् च श्रोत्रविज्ञानं यच् चाद्वैधीकारं, यश् च व्ययो यच् च घ्राणविज्ञानं यच् चाद्वैधीकारं, यश् च व्ययो यच् च जिह्वाविज्ञानं यच् चाद्वैधीकारं, यश् च व्ययो यच् च कायविज्ञानं यच् चाद्वैधीकारं, यश् च व्ययो यच् च मनोविज्ञानं यच् चाद्वैधीकारं, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः. यश् च व्ययो यश् च चक्षुःसंस्पर्शो यच् चाद्वैधीकारं, यश् च व्ययो यश् च श्रोत्रसंस्पर्शो यच् चाद्वैधीकारं, यश् च व्ययो यश् च घ्राणसंस्पर्शो यच् चाद्वैधीकारं, यश् च व्ययो यश् च जिह्वासंस्पर्शो यच् चाद्वैधीकारं, यश् च व्ययो यश् च कायसंस्पर्शो यच् चाद्वैधीकारं, यश् च व्ययो यश् च मनःसंस्पर्शो यच् चाद्वैधीकारं, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः. यश् च व्ययो या च चक्षुःसंस्पर्शप्रत्ययवेदना यच् चाद्वैधीकारं, यश् च व्ययो या च श्रोत्रसंस्पर्शप्रत्ययवेदना यच् चाद्वैधीकारं, यश् च व्ययो या च घ्राणसंस्पर्शप्रत्ययवेदना यच् चाद्वैधीकारं, यश् च व्ययो या च जिह्वासंस्पर्शप्रत्ययवेदना यच् चाद्वैधीकारं, यश् च व्ययो या च कायसंस्पर्शप्रत्ययवेदना यच् चाद्वैधीकारं, यश् च व्ययो या च मनःसंस्पर्शप्रत्ययवेदना यच् चाद्वैधीकारं, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः. यश् च व्ययो यश् च पृथिवीधातुर् यच् चाद्वैधीकारं, यश् च व्ययो यश् चाब्धातुर् यच् चाद्वैधीकारं, यश् च व्ययो यश् च तेजोधातुर् यच् चाद्वैधीकारं, यश् च व्ययो यश् च वायुधातुर् यच् चाद्वैधीकारं, यश् च व्ययो यश् चाकाशधातुर् यच् चाद्वैधीकारं, यश् च व्ययो यश् च विज्ञानधातुर् यच् चाद्वैधीकारं, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः. यश् च व्ययो या चाविद्या यच् चाद्वैधीकारं, यश् च व्ययो ये च संस्कारा यच् चाद्वैधीकारं, यश् च व्ययो यच् च विज्ञानं यच् चाद्वैधीकारं, यश् च व्ययो यच् च नामरूपं यच् चाद्वैधीकारं, यश् च व्ययो यच् च षडायतनं यच् चाद्वैधीकारं, यश् च व्ययो यश् च स्पर्शो यच् चाद्वैधीकारं, यश् च व्ययो या च वेदना यच् चाद्वैधीकारं, यश् च व्ययो या च तृष्णा यच् चाद्वैधीकारं, यश् च व्ययो यच् चोपादानं (#<श्स्प् II-2 43>#) यच् चाद्वैधीकारं, यश् च व्ययो यश् च भवो यच् चाद्वैधीकारं, यश् च व्ययो या च जातिर् यच् चाद्वैधीकारं, यश् च व्ययो यच् च जरामरणं यच् चाद्वैधीकारं, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः. यश् च व्ययो या च दानपारमिता यच् चाद्वैधीकारं, यश् च व्ययो या च शीलपारमिता यच् चाद्वैधीकारं, यश् च व्ययो या च क्षान्तिपारमिता यच् चाद्वैधीकारं, यश् च व्ययो या च वीर्यपारमिता यच् चाद्वैधीकारं, यश् च व्ययो या च ध्यानपारमिता यच् चाद्वैधीकारं, यश् च व्ययो या च प्रज्ञापारमिता यच् चाद्वैधीकारं, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः. यश् च व्ययो या चाध्यात्मशून्यता यच् चाद्वैधीकारं, यश् च व्ययो या च बहिर्धाशून्यता यच् चाद्वैधीकारं, यश् च व्ययो या चाध्यात्मबहिर्धाशून्यता यच् चाद्वैधीकारं, यश् च व्ययो या च शून्यताशून्यता यच् चाद्वैधीकारं, यश् च व्ययो या च महाशून्यता यच् चाद्वैधीकारं, यश् च व्ययो या च परमार्थशून्यता यच् चाद्वैधीकारं, यश् च व्ययो या च संस्कृतशून्यता यच् चाद्वैधीकारं, यश् च व्ययो या चासंस्कृतशून्यता यच् चाद्वैधीकारं, यश् च व्ययो या चात्यन्तशून्यता यच् चाद्वैधीकारं, यश् च व्ययो या चानवराग्रशून्यता यच् चाद्वैधीकारं, यश् च व्ययो या चानवकारशून्यता यच् चाद्वैधीकारं, यश् च व्ययो या च प्रकृतिशून्यता यच् चाद्वैधीकारं, यश् च व्ययो या च सर्वधर्मशून्यता यच् चाद्वैधीकारं, यश् च व्ययो या च स्वलक्षणशून्यता यच् चाद्वैधीकारं, यश् च व्ययो या चानुपलम्भशून्यता यच् चाद्वैधीकारं, यश् च व्ययो या चाभावशून्यता यच् चाद्वैधीकारं, यश् च व्ययो या च स्वभावशून्यता यच् चाद्वैधीकारं, यश् च व्ययो या चाभावस्वभावशून्यता यच् चाद्वैधीकारं, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो निदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः. यश् च व्ययो यानि च स्मृत्युपस्थानानि यच् चाद्वैधीकारं, यश् च व्ययो यानि च सम्यक्प्रहाणानि यच् चाद्वैधीकारं, यश् च व्ययो ये च ऋद्धिपादा यच् चाद्वैधीकारं, यश् च व्ययो यानि चेन्द्रियाणि यच् चाद्वैधीकारं, यश् च व्ययो यानि च बलानि यच् चाद्वैधीकारं, यश् च व्ययो यानि च बोध्यङ्गानि यच् चाद्वैधीकारं, यश् च व्ययो यश् cÃryëÂÃÇgamÃrgo यच् चाद्वैधीकारं, यश् च व्ययो यानि चार्यसत्यानि यच् चाद्वैधीकारं, यश् च व्ययो यानि च ध्यानानि यच् चाद्वैधीकारं, (#<श्स्प् II-2 44>#) यश् च व्ययो यानि चाप्रमाणानि यच् चाद्वैधीकारं, यश् च व्ययो याश् चारूप्यसमापत्तयो यच् चाद्वैधीकारं, यश् च व्ययो ये च विमोक्षा यच् चाद्वैधीकारं, यश् च व्ययो याश् चानुपूर्वविहारसमापत्तयो यच् चाद्वैधीकारं, यश् च व्ययो यानि च शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि यच् चाद्वैधीकारं, यश् च व्ययो याश् चाभिज्ञा यच् चाद्वैधीकारं, यश् च व्ययो ये च समाधयो यच् चाद्वैधीकारं, यश् च व्ययो यानि च धारणीमुखानि यच् चाद्वैधीकारं, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः. यश् च व्ययो यानि च तथागतबलानि यच् चाद्वैधीकारं, यश् च व्ययो यानि च वैशारद्यानि यच् चाद्वैधीकारं, यश् च व्ययो याश् च प्रतिसंविदो यच् चाद्वैधीकारं, यश् च व्ययो या च महामैत्री यच् चाद्वैधीकारं, यश् च व्ययो या च महाकरुणा यच् चाद्वैधीकारं, यश् च व्ययो ये cëÂÃdaÓÃveïikabuddhadharmà यच् चाद्वैधीकारं, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो निदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः. यश् च व्ययो यच् च श्रोतआपत्तिफलं यच् चाद्वैधीकारं, यश् च व्ययो यच् च सकृदागामिफलं यच् चाद्वैधीकारं, यश् च व्ययो यच् चानागामिफलं यच् चाद्वैधीकारं, यश् च व्ययो यच् चार्हत्त्वं यच् चाद्वैधीकारं, यश् च व्ययो या च प्रत्येकबोधिर् यच् चाद्वैधीकारं, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः. यश् च व्ययो या च सर्वज्ञता यच् चाद्वैधीकारं, यश् च व्ययो या च मार्गाकारज्ञता यच् चाद्वैधीकारं, यश् च व्ययो या च सर्वाकारज्ञता यच् चाद्वैधीकारं, सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यद् उतालक्षणाः. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो रूपस्य व्ययो न तद् रूपं, यो वेदनाया व्ययो न सा वेदना, यः संज्ञाया व्ययो न सा संज्ञा, यः संस्काराणां व्ययो न ते संस्काराः, यो विज्ञानस्य व्ययो न तद् विज्ञानम्. यश् चक्षुसो व्ययो न तच् चक्षुः, यः श्रोत्रस्य व्ययो न तच् छ्रोत्रं, यो घ्राणस्य व्ययो न तद् घ्राणं, यो जिह्वाया व्ययो न सा जिह्वा, यः कायस्य व्ययो न स कायः, यो मनसो व्ययो न तन् मनः. यो रूपस्य व्ययो न तद् रूपं, यः शब्दस्य व्ययो न स शब्दः, यो (#<श्स्प् II-2 45>#) गन्धस्य व्ययो न स गन्धः, यो रसस्य व्ययो न स रसः, यः स्पर्शस्य व्ययो न स स्पर्शः, यो धर्माणां व्ययो न ते धर्माः. यश् चक्षुर्विज्ञानस्य व्ययो न तच् चक्षुर्विज्ञानं, यः श्रोत्रविज्ञानस्य व्ययो न तच् छ्रोत्रविज्ञानं, यो घ्राणविज्ञानस्य व्ययो न तद् घ्राणविज्ञानं, यो जिह्वाविज्ञानस्य व्ययो न तज् जिह्वाविज्ञानं, यः कायविज्ञानस्य व्ययो न तत् कायविज्ञानं, यो मनोविज्ञानस्य व्ययो न तन् मनोविज्ञानम्. यश् चक्षुःसंस्पर्शस्य व्ययो न स चक्षुःसंस्पर्शः, यः श्रोत्रसंस्पर्शस्य व्ययो न स श्रोत्रसंस्पर्शः, यो घ्राणसंस्पर्शस्य व्ययो न स घ्राणसंस्पर्शः, यो जिह्वासंस्पर्शस्य व्ययो न स जिह्वासंस्पर्शः, यः कायसंस्पर्शस्य व्ययो न स कायसंस्पर्शः, यो मनःसंस्पर्शस्य व्ययो न स मनःसंस्पर्शः. यश् चक्षुःसंस्पर्शप्रत्ययवेदनाया व्ययो न सा चक्षुःसंस्पर्शप्रत्ययवेदना, यः श्रोत्रसंस्पर्शप्रत्ययवेदनाया व्ययो न सा श्रोत्रसंस्पर्शप्रत्ययवेदना, यो घ्राणसंस्पर्शप्रत्ययवेदनाया व्ययो न सा घ्राणसंस्पर्शप्रत्ययवेदना, यो जिह्वासंस्पर्शप्रत्ययवेदनाया व्ययो न सा जिह्वासंस्पर्शप्रत्ययवेदना, यः कायसंस्पर्शप्रत्ययवेदनाया व्ययो न सा कायसंस्पर्शप्रत्ययवेदना, यो मनःसंस्पर्शप्रत्ययवेदनाया व्ययो न सा मनःसंस्पर्शप्रत्ययवेदना. यः पृथिवीधातोर् व्ययो न स पृथिवीधातुः, यो ऽब्धातोर् व्ययो न सो ऽब्धातुः, यस् तेजोधातोर् व्ययो न स तेजोधातुः, यो वायुधातोर् व्ययो न स वायुधातुः, य आकाशधातोर् व्ययो न स आकाशधातुः, यो विज्ञानधातोर् व्ययो न स विज्ञानधातुः. यो ऽविद्याया व्ययो न सो ऽविद्या, यः संस्काराणां व्ययो न ते संस्काराः, यो विज्ञानस्य व्ययो न तद् विज्ञानं, यो नामरूपस्य व्ययो न तन् नामरूपं, यः षडायतनस्य व्ययो न तत् षडायतनं, यः स्पर्शस्य व्ययो न स स्पर्शः, यो वेदनाया व्ययो न सा वेदना, यस् तृष्णाया व्ययो न सा तृष्णा, य उपादानस्य व्ययो न तद् उपादानं, यो भवस्य व्ययो न स भवः, यो जातेर् व्ययो न सा जातिः, यो जरामरणस्य व्ययो न तज् जरामरणम्. यो दानपारमिताया व्ययो न सा दानपारमिता, यः शीलपारमिताया व्ययो न सा शीलपारमिता, यः क्षान्तिपारमिताया व्ययो न सा क्षान्तिपारमिता, यो वीर्यपारमिताया व्ययो न सा वीर्यपारमिता, यो ध्यानपारमिताया व्ययो न सा ध्यानपारमिता, यः प्रज्ञापारमिताया व्ययो न सा प्रज्ञापारमिता. (#<श्स्प् II-2 46>#) यो ऽध्यात्मशून्यताया व्ययो न साध्यात्मशून्यता, यो बहिर्धाशून्यताया व्ययो न सा बहिर्धाशून्यता, यो ऽध्यात्मबहिर्धाशून्यताया व्ययो न साध्यात्मबहिर्धाशून्यता, यः शून्यताशून्यताया व्ययो न सा शून्यताशून्यता, यो महाशून्यताया व्ययो न सा महाशून्यता, यः परमार्थशून्यताया व्ययो न सा परमार्थशून्यता, यः संस्कृतशून्यताया व्ययो न सा संस्कृतशून्यता, यो ऽसंस्कृतशून्यताया व्ययो न सासंस्कृतशून्यता, यो ऽत्यन्तशून्यताया व्ययो न सात्यन्तशून्यता, यो ऽनवराग्रशून्यताया व्ययो न सानवराग्रशून्यता, यो ऽनवकारशून्यताया व्ययो न सानवकारशून्यता, यः प्रकृतिशून्यताया व्ययो न सा प्रकृतिशून्यता, यः सर्वधर्मशून्यताया व्ययो न सा सर्वधर्मशून्यता, यः स्वलक्षणशून्यताया व्ययो न सा स्वलक्षणशून्यता, यो ऽनुपलम्भशून्यताया व्ययो न सानुपलम्भशून्यता, यो ऽभावशून्यताया व्ययो न साभावशून्यता, यः स्वभवशून्यताया व्ययो न सा स्वभावशून्यता, यो ऽभावस्वभावशून्यताया व्ययो न साभावस्वभावशून्यता. यः स्मृत्युपस्थानानां व्ययो न तानि स्मृत्युपस्थानानि, यः सम्यक्प्रहाणानां व्ययो न तानि सम्यक्प्रहाणानि, य ऋद्धिपादानां व्ययो न त ऋद्धिपादाः, य इन्द्रियाणां व्ययो न तानीन्द्रियाणि, यो बलानां व्ययो न तानि बलानि, यो बोध्यङ्गानां व्ययो न तानि बोध्यङ्गानि, य ÃryëÂÃÇgasya व्ययो न स ÃryëÂÃÇgo मार्गः, य आर्यसत्यानां व्ययो न तान्य् आर्यसत्यानि, यो ध्यानानां व्ययो न तानि ध्यानानि, यो प्रमाणानां व्ययो न तान्य् अप्रमाणानि, य आरूप्यसमापत्तीनां व्ययो न ता आरूप्यसमापत्तयः, यो विमोक्षाणां व्ययो न ते विमोक्षाः, यो ऽनुपूर्वविहारसमापत्तीनां व्ययो न ता अनुपूर्वविहारसमापत्तयः, यः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां व्ययो न तानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, यो ऽभिज्ञानां व्ययो न ता अभिज्ञाः, यः समाधीनां व्ययो न ते समाधयः, यो धारणीमुखानां व्ययो न तानि धारणीमुखानि, यस् तथागतबलानां व्ययो न तानि तथागतबलानि, यो वैशारद्यानाम् अनुत्पादो न तानि वैशारद्यानि, यः प्रतिसंविदां व्ययो न ताः प्रतिसंविदः, यो महामैत्र्या व्ययो न सा महामैत्री, यो महाकरुणाया व्ययो न सा करुणा, य आवेणिकबुद्धधर्माणां व्ययो न त आवेणिकबुद्धधर्माः. यः सर्वज्ञताया व्ययो न सा सर्वज्ञता, यो मार्गाकारज्ञताया व्ययो न सा मार्गाकारज्ञता, यः सर्वकारज्ञताया व्ययो न सा सर्वाकारज्ञता. आह: केन कारणेनायुष्मन् सुभूते एवं वदसि, यद् एतद् उच्यते (#<श्स्प् II-2 47>#) रूपम् इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते वेदनेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते संज्ञेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते संस्कारा इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते विज्ञानम् इत्य् अद्वयस्यैषा गणना कृता. यद् एतद् उच्यते चक्षुर् इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते श्रोत्रम् इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते घ्राणम् इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते जिह्वेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते काय इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते मन इत्य् अद्वयस्यैषा गणना कृता. यद् एतद् उच्यते रूपम् इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते शब्द इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते गन्ध इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते रस इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते स्पर्श इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते धर्मा इत्य् अद्वयस्यैषा गणना कृता. यद् एतद् उच्यते चक्षुर्विज्ञानम् इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते श्रोत्रविज्ञानम् इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते घ्राणविज्ञानम् इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते जिह्वाविज्ञानम् इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते कायविज्ञानम् इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते मनोविज्ञानम् इत्य् अद्वयस्यैषा गणना कृता. यद् एतद् उच्यते चक्षुःसंस्पर्श इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते श्रोत्रसंस्पर्श इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते घ्राणसंस्पर्श इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते जिह्वासंस्पर्श इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते कायसंस्पर्श इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते मनःसंस्पर्श इत्य् अद्वयस्यैषा गणना कृता. यद् एतद् उच्यते चक्षुःसंस्पर्शप्रत्ययवेदनेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते श्रोत्रसंस्पर्शप्रत्ययवेदनेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते घ्राणसंस्पर्शप्रत्ययवेदनेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते जिह्वासंस्पर्शप्रत्ययवेदनेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते कायसंस्पर्शप्रत्ययवेदनेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते मनःसंस्पर्शप्रत्ययवेदनेत्य् अद्वयस्यैषा गणना कृता. यद् एतद् उच्यते पृथिवीधातुर् इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते ऽब्धातुर् इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते तेजोधातुर् (#<श्स्प् II-2 48>#) इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते वायुधातुर् इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते आकाशधातुर् इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते विज्ञानधातुर् इत्य् अद्वयस्यैषा गणना कृता. यद् एतद् उच्यते ऽविद्येत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते संस्कारा इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते विज्ञानम् इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते नामरूपम् इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते षडायतनम् इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते स्पर्श इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते वेदनेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते तृष्णेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते उपादानम् इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते भव इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते जातिर् इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते जरामरणाम् इत्य् अद्वयस्यैषा गणना कृता. यद् एतद् उच्यते दानपारमितेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते शीलपारमितेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते क्षान्तिपारमितेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते वीर्यपारमितेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते ध्यानपारमितेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते प्रज्ञापारमितेत्य् अद्वयस्यैषा गणना कृता. यद् एतद् उच्यते ऽध्यात्मशून्यतेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते बहिर्धाशून्यतेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते ऽध्यात्मबहिर्धाशून्यतेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते शून्यताशून्यतेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते महाशून्यतेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते परमार्थशून्यतेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते संस्कृतशून्यतेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते ऽसंस्कृतशून्यतेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते ऽत्यन्तशून्यतेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते ऽनवराग्रशून्यतेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते ऽनवकारशून्यतेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते प्रकृतिशून्यतेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते सर्वधर्मशून्यतेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते स्वलक्षणशून्यतेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते ऽनुपलम्भशून्यतेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते ऽभावशून्यतेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते स्वभावशून्यतेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते ऽभावस्वभावशून्यतेत्य् अद्वयस्यैषा गणना कृता. (#<श्स्प् II-2 49>#) यद् एतद् उच्यते स्मृत्युपस्थानानीत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते सम्यक्प्रहाणानीत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते ऋद्धिपादा इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते इन्द्रियानीत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते बलानीत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते बोध्यङ्गानीत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते ÃryëÂÃÇgamÃrga इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते आर्यसत्यानीत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते ध्यानानीत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते ऽप्रमाणानीत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते आरूप्यसमापत्तय इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते विमोक्षा इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते ऽनुपूर्वविहारसमापत्तय इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते शून्यतानिमित्ताप्रणिहितविमोक्षमुखानीत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते ऽभिज्ञा इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते समाधय इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते धारणीमुखानीत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते दशतथागतबलानीत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते वैशारद्यानीत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते प्रतिसंविद इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते महामैत्रीत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते महाकरुणेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते आवेणिकबुद्धधर्मा इत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते सर्वज्ञतेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते मार्गाकारज्ञतेत्य् अद्वयस्यैषा गणना कृता, यद् एतद् उच्यते सर्वाकारज्ञतेत्य् अद्वयस्यैषा गणना कृता इति. सुभूतिर् आह: तथा ह्य् आयुष्मञ् छारद्वतीपुत्र नान्यद् रूपम् अन्यो ऽनुत्पादः, अनुत्पाद एव रूपं रूपम् एवानुत्पादः. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते रूपम् इत्य् अद्वयैषा गणना कृता, तथा हि नान्या वेदनान्यो अनुत्पादः, अनुत्पाद एव वेदना वेदनैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते वेदनेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या संज्ञान्यो ऽनुत्पादः, अनुत्पाद एव संज्ञा संज्ञैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयं संज्ञेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्ये संस्कारा अन्यो ऽनुत्पादः, अनुत्पाद एव संस्काराः संस्कारा (#<श्स्प् II-2 50>#) एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण य इम उच्यन्ते संस्कारा इत्य् अद्वयस्यैषा गणना कृताः, तथा हि नान्यद् विज्ञानम् अन्यो ऽनुत्पादः, अनुत्पाद एव विज्ञानं विज्ञानम् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते विज्ञानम् इत्य् अद्वयस्यैषा गणना कृता. तथा हि नान्यच् चक्षुर् अन्यो ऽनुत्पादः, अनुत्पाद एव चक्षुश् चक्षुर् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते चक्षुर् इत्य् अद्वयस्यैषा गणना, तथा हि नान्यच् छ्रोत्रम् अन्यो ऽनुत्पादः, अनुत्पाद एव श्रोत्रं श्रोत्रम् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते श्रोत्रम् इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यद् घ्राणम् अन्यो ऽनुत्पादः, अनुत्पाद एव घ्राणं घ्राणम् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते घ्राणम् इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या जिह्वान्यो ऽनुत्पादः, अनुत्पाद एव जिह्वा जिह्वैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते जिह्वेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यः कायो ऽन्यो ऽनुत्पादः, अनुत्पाद एव कायः काय एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽयम् उच्यते काय इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यं मनो ऽन्यो ऽनुत्पादः, अनुत्पाद एव मनो मन एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते मन इत्य् अद्वयस्यैषा गणना कृता. तथा हि नान्यद् रूपम् अन्यानुत्पादः, अनुत्पाद एव रूपं रूपम् एवानुत्पादः. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते रूप्म् इत्य् अद्वयैषा गणना कृता, तथा हि नान्यः शब्दो ऽन्यो ऽनुत्पादः, अनुत्पाद एव शब्दः शब्द एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽयम् उच्यते शब्द इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यो गन्धो ऽन्यो ऽनुत्पादः, अनुत्पाद एव गन्धो गन्ध एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽयम् उच्यते गन्ध इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यो रसो ऽन्यो ऽनुत्पादः, अनुत्पाद एव रसो रस एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽयम् उच्यते रस इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यः स्पर्शो ऽन्यो ऽनुत्पादः, अनुत्पाद एव स्पर्शः स्पर्श एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽयम् उच्यते स्पर्श इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्ये धर्मा अन्यो ऽनुत्पादः, अनुत्पाद एव धर्मा धर्मा (#<श्स्प् II-2 51>#) एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण य इम उच्यते धर्मा इत्य् अद्वयस्यैषा गणना कृता. तथा हि नान्यच् चक्षुर्विज्ञानम् अन्यो ऽनुत्पादः, अनुत्पाद एव चक्षुर्विज्ञानं चक्षुर्विज्ञानम् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते चक्षुर्विज्ञानम् इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यच् छ्रोत्रविज्ञानम् अन्यो ऽनुत्पादः, अनुत्पाद एव श्रोत्रविज्ञानं श्रोत्रविज्ञानम् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते श्रोत्रविज्ञानम् इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यद् घ्राणविज्ञानम् अन्यो ऽनुत्पादः, अनुत्पाद एव घ्राणविज्ञानं घ्राणविज्ञानम् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते घ्राणविज्ञानम् इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यज् जिह्वाविज्ञानम् अन्यो ऽनुत्पादः, अनुत्पाद एव जिह्वाविज्ञानं जिह्वाविज्ञानम् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते जिह्वाविज्ञानम् इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यत् कायविज्ञानम् अन्यो ऽनुत्पादः, अनुत्पाद एव कायविज्ञानं कायविज्ञानम् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते कायविज्ञानम् इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यद् मनोविज्ञानम् अन्यो ऽनुत्पादः, अनुत्पाद एव मनोविज्ञानं मनोविज्ञानम् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते मनोविज्ञानम् इत्य् अद्वयस्यैषा गणना कृता. तथा हि नान्यश् चक्षुःसंस्पर्शो ऽन्यो ऽनुत्पादः, अनुत्पाद एव चक्षुःसंस्पर्शश् चक्षुःसंस्पर्श एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽयम् उच्यते चक्षुःसंस्पर्श इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यः श्रोत्रसंस्पर्शो ऽन्यो ऽनुत्पादः, अनुत्पाद एव श्रोत्रसंस्पर्शः श्रोत्रसंस्पर्श एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽयम् एतद् उच्यते श्रोत्रसंस्पर्श इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यो घ्राणसंस्पर्शो ऽन्यो ऽनुत्पादः, अनुत्पाद एव घ्राणसंस्पर्शो घ्राणसंस्पर्श एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽयम् उच्यते घ्राणसंस्पर्श इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यो जिह्वासंस्पर्शो ऽन्यो ऽनुत्पादः, अनुत्पाद एव जिह्वासंस्पर्शो जिह्वासंस्पर्श एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽयम् उच्यते जिह्वासंस्पर्श इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यः कायसंस्पर्शो ऽन्यो ऽनुत्पादः, अनुत्पाद एव कायसंस्पर्शः कायसंस्पर्श एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो (#<श्स्प् II-2 52>#) 'यम् उच्यते कायसंस्पर्श इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यो मनःसंस्पर्शो ऽन्यो ऽनुत्पादः, अनुत्पाद एव मनःसंस्पर्श मनःसंस्पर्श एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽयम् उच्यते मनःसंस्पर्श इत्य् अद्वयस्यैषा गणना कृता. तथा हि नान्या चक्षुःसंस्पर्शजावेदनान्यो ऽनुत्पादः, अनुत्पाद एव चक्षुःसंस्पर्शजावेदना चक्षुःसंस्पर्शजावेदनैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते चक्षुःसंस्पर्शजावेदनेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या श्रोत्रसंस्पर्शजावेदनान्यो ऽनुत्पादः, अनुत्पाद एव श्रोत्रसंस्पर्शजावेदना श्रोत्रसंस्पर्शजावेदनैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् एतद् उच्यते श्रोत्रसंस्पर्शजावेदनेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या घ्राणसंस्पर्शजावेदनान्यो ऽनुत्पादः, अनुत्पाद एव घ्राणसंस्पर्शजावेदना घ्राणसंस्पर्शजावेदनैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते घ्राणसंस्पर्शजावेदनेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या जिह्वासंस्पर्शजावेदनान्यो ऽनुत्पादः, अनुत्पाद एव जिह्वासंस्पर्शजावेदना जिह्वासंस्पर्शजावेदनैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते जिह्वासंस्पर्शजावेदनेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या कायसंस्पर्शजावेदनान्यो ऽनुत्पादः, अनुत्पाद एव कायसंस्पर्शजावेदना कायसंस्पर्शजावेदनैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते कायसंस्पर्शजावेदनेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या मनःसंस्पर्शजावेदनान्यो ऽनुत्पादः, अनुत्पाद एव मनःसंस्पर्शजावेदना मनःसंस्पर्शजावेदनैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते मनःसंस्पर्शजावेदनेत्य् अद्वयस्यैषा गणना कृता. तथा हि नान्यः पृथिवीधातुर् अन्यो ऽनुत्पादः, अनुत्पाद एव पृथिवीधातुः पृथिवीधातुर् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽयम् उच्यते पृथिवीधातुर् इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यो ऽब्धातुर् अन्यो ऽनुत्पादः, अनुत्पाद एवाब्धातुर् अब्धातुर् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽयम् उच्यते ऽब्धातुर् इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यस् तेजोधातुर् अन्यो ऽनुत्पादः, अनुत्पाद एव तेजोधातुः तेजोधातुर् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽयम् उच्यते तेजोधातुर् इत्य् अद्वयस्यैषा गणना कृता, तथा हि (#<श्स्प् II-2 53>#) नान्यो वायुधातुर् अन्यो ऽनुत्पादः, अनुत्पाद एव वायुधातुर् वायुधातुर् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽयम् उच्यते वायुधातुर् इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्य आकाशधातुर् अन्यो ऽनुत्पादः, अनुत्पाद एवाकाशधातुर् आकाशधातुर् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽयम् उच्यते आकाशधातुर् इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यो विज्ञानधातुर् अन्यो ऽनुत्पादः, अनुत्पाद एव विज्ञानधातुर् विज्ञानधातुर् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽयम् उच्यते विज्ञानधातुर् इत्य् अद्वयस्यैषा गणना कृता. तथा हि नान्याविद्यान्यो ऽनुत्पादः, अनुत्पाद एवाविद्याविद्यैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते ऽविद्येत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्ये संस्कारा अन्यो ऽनुत्पादः, अनुत्पाद एव संस्काराः संस्कारा एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण य इम उच्यते संस्कारा इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यद् विज्ञानम् अन्यो ऽनुत्पादः, अनुत्पाद एव विज्ञानं विज्ञानम् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते विज्ञानम् इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यन् नामरूपम् अन्यो ऽनुत्पादः, अनुत्पाद एव नामरूपं नामरूपम् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते नामरूपम् इत्य् अद्वयस्यैषा गणना कृता, (तथा हि नान्यः षडायतनम् अन्यो ऽनुत्पादः, अनुत्पाद एव षडायतनं षडायतनम् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते षडायतनम् इत्य् अद्वयस्यैषा गणना कृता.) तथा हि नान्यः स्पर्शो ऽन्यो ऽनुत्पादः, अनुत्पाद एव स्पर्शः स्पर्श एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽयम् उच्यते स्पर्श इत्य् अद्वयस्यैषा गणना कृता. तथा हि नान्या वेदनान्यो ऽनुत्पादः, अनुत्पाद एव वेदना वेदनैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते वेदनेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या तृष्णान्यो ऽनुत्पादः, अनुत्पाद एव तृष्णा तृष्णैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते तृष्णेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यद् उपादानम् अन्यो ऽनुत्पादः, अनुत्पाद एवोपादानम् उपादानम् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते उपादानम् इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यो भवो ऽन्यो ऽनुत्पादः, अनुत्पाद एव भवो भव एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽयम् उच्यते भव इत्य् अद्वयस्यैषा गणना (#<श्स्प् II-2 54>#) कृता, तथा हि नान्या जातिर् अन्यो ऽनुत्पादः, अनुत्पाद एव जातिर् जातिर् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते जातिर् इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यज् जरामरणं 'न्यो ऽनुत्पादः, अनुत्पाद एव जरामरणं जरामरणम् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते जरामरणम् इत्य् अद्वयस्यैषा गणना कृता. तथा हि नान्या दानपारमितान्यो ऽनुत्पादः, अनुत्पाद एव दानपारमिता दानपारमितैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते दानपारमितेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या शीलपारमितान्यो ऽनुत्पादः, अनुत्पाद एव शीलपारमिता शीलपारमितैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते शीलपारमितेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या क्षान्तिपारमितान्यो ऽनुत्पादः, अनुत्पाद एव क्षान्तिपारमिता क्षान्तिपारमितैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते क्षान्तिपारमितेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या वीर्यपारमितान्यो ऽनुत्पादः, अनुत्पाद एव वीर्यपारमिता वीर्यपारमितैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते वीर्यपारमितेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या ध्यानपारमितान्यो ऽनुत्पादः, अनुत्पाद एव ध्यानपारमिता ध्यानपारमितैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते ध्यानपारमितेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या प्रज्ञापारमितान्यो ऽनुत्पादः, अनुत्पाद एव प्रज्ञापारमिता प्रज्ञापारमितैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते प्रज्ञापारमितेत्य् अद्वयस्यैषा गणना कृता. तथा हि नान्याध्यात्मशून्यतान्यो ऽनुत्पादः, अनुत्पाद एवाध्यात्मशून्यताध्यात्मशून्यतैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते ऽध्यात्मशून्यतेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या बहिर्धाशून्यतान्यो ऽनुत्पादः, अनुत्पाद एव बहिर्धाशून्यता बहिर्धाशून्यतैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते बहिर्धाशून्यतेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्याध्यात्मबहिर्धाशून्यतान्यो ऽनुत्पादः, अनुत्पाद एवाध्यात्मबहिर्धाशून्यताध्यात्मबहिर्धाशून्यतैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते अध्यात्मबहिर्धाशून्यतेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या शून्यताशून्यतान्यो ऽनुत्पादः, अनुत्पाद एव शून्यताशून्यता शून्यताशून्यतैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र (#<श्स्प् II-2 55>#) पर्यायेण येयम् उच्यते शून्यताशून्यतेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या महाशून्यतान्यो ऽनुत्पादः, अनुत्पाद एव महाशून्यता महाशून्यतैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते महाशून्यतेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या परमार्थशून्यतान्यो ऽनुत्पादः, अनुत्पाद एव परमार्थशून्यता परमार्थशून्यतैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते परमार्थशून्यतेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या संस्कृतशून्यतान्यो ऽनुत्पादः, अनुत्पाद एव संस्कृतशून्यता संस्कृतशून्यतैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते संस्कृतशून्यतेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यासंस्कृतशून्यतान्यो ऽनुत्पादः, अनुत्पाद एवासंस्कृतशून्यतासंस्कृतशून्यतैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते ऽसंस्कृतशून्यतेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यात्यन्तशून्यतान्यो ऽनुत्पादः, अनुत्पाद एवात्यन्तशून्यतात्यन्तशून्यतैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते ऽत्यन्तशून्यता अद्वयस्यैषा गणना कृता, तथा हि नान्यानवराग्रशून्यतान्यो ऽनुत्पादः, अनुत्पाद एवानवराग्रशून्यता नवराग्रशून्यतैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते अनवराग्रशून्यतेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या अनवकारशून्यतान्यो ऽनुत्पादः, अनुत्पाद एव अनवकारशून्यता अनवकारशून्यतैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते ऽनवकारशून्यतेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या प्रकृतिशून्यतान्यो ऽनुत्पादः, अनुत्पाद एव प्रकृतिशून्यता प्रकृतिशून्यतैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते प्रकृतिशून्यतेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या सर्वधर्मशून्यतान्यो ऽनुत्पादः, अनुत्पाद एव सर्वधर्मशून्यता सर्वधर्मशून्यतैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते सर्वधर्मशून्यतेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या स्वलक्षणशून्यतान्यो ऽनुत्पादः, अनुत्पाद एव स्वलक्षणशून्यता स्वलक्षणशून्यतैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते स्वलक्षणशून्यतेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यानुपलम्भशून्यतान्यो ऽनुत्पादः, अनुत्पाद एवानुपलम्भशून्यतानुपलम्भशून्यतैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते ऽनुपलम्भशून्यतेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्याभावशून्यतान्यो ऽनुत्पादः, अनुत्पाद (#<श्स्प् II-2 56>#) एवाभावशून्यताभावशून्यतैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते ऽभावशून्यतेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या स्वभावशून्यतान्यो ऽनुत्पादः, अनुत्पाद एव स्वभावशून्यता स्वभावशून्यतैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते स्वभावशून्यतेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्याभावस्वभावशून्यतान्यो ऽनुत्पादः, अनुत्पाद एवाभावस्वभावशून्यताभावस्वभावशून्यतैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते ऽभावस्वभावशून्यतेत्य् अद्वयस्यैषा गणना कृता. तथा हि नान्यानि स्मृत्युपस्थानान्य् अन्यो ऽनुत्पादः, अनुत्पाद एव स्मृत्युपस्थानानि स्मृत्युपस्थानान्य् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् इमान्य् उच्यन्ते स्मृत्युपस्थानानीत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यानि सम्यक्प्रहाणान्य् अन्यो ऽनुत्पादः, अनुत्पाद एव सम्यक्प्रहाणानि सम्यक्प्रहाणान्य् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् इमान्य् उच्यन्ते सम्यक्प्रहाणानीत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्य ऋद्धिपादा अन्यो ऽनुत्पादः, अनुत्पादा एव ऋद्धिपादा ऋद्धिपादा एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण य इम उच्यन्ते ऋद्धिपादा इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यानीन्द्रियाण्य् अन्यो ऽनुत्पादः, अनुत्पाद एवेन्द्रियाणीन्द्रियाण्य् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् इमान्य् उच्यन्ते इन्द्रियाणीत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यानि बलान्य् अन्यो ऽनुत्पादः, अनुत्पाद एव बलानि बलान्य् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् इमान्य् उच्यन्ते बलानीत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यानि बोध्यङ्गान्य् अन्यो ऽनुत्पादः, अनुत्पाद एव बोध्यङ्गानि बोध्यङ्गान्य् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् इमान्य् उच्यन्ते बोध्यङ्गानीत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्य ÃryëÂÃÇgo मार्गो ऽन्यो ऽनुत्पादः, अनुत्पाद evÃryëÂÃÇgamÃrga÷ ÃryëÂÃÇgamÃrga एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽयम् उच्यत ÃryëÂÃÇgamÃrga इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यान्य् आर्यसत्यान्य् अन्यो ऽनुत्पादः, अनुत्पाद एवार्यसत्यान्य् आर्यसत्यान्य् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् इमान्य् उच्यन्त आर्यसत्यानीत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यानि ध्यानान्य् अन्यो ऽनुत्पादः, अनुत्पाद एव ध्यानानि ध्यानान्य् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् इमान्य् उच्यन्ते ध्यानानीत्य् अद्वयस्यैषा गणना कृता, (#<श्स्प् II-2 57>#) तथा हि नान्यान्य् अप्रमाणान्य् अन्यो ऽनुत्पादः, अनुत्पाद एवाप्रमाणान्य् अप्रमाणान्य् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् इमान्य् उच्यन्ते प्रमाणानीत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या आरूप्यसमापत्तयो ऽन्यो ऽनुत्पादः, अनुत्पाद एवारूप्यसमापत्तय आरूप्यसमापत्तय एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् इम उच्यन्ते आरूप्यसमापत्तय इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्ये विमोक्षा अन्यो ऽनुत्पादः, अनुत्पाद एव विमोक्षा विमोक्षा एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण य इम उच्यन्ते विमोक्षा इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यानुपूर्वविहारसमापत्तयो ऽन्यो ऽनुत्पादः, अनुत्पाद एवानुपूर्वविहारसमापत्तयो ऽनुपूर्वविहारसमापत्तय एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण य इमा उच्यन्ते ऽनुपूर्वविहारसमापत्तय इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यान्य् शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अन्यो ऽनुत्पादः, अनुत्पाद एव शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् इमान्य् उच्यन्ते शून्यतानिमित्ताप्रणिहितविमोक्षमुखानीत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या अभिज्ञान्यो ऽनुत्पादः, अनुत्पाद एवाभिज्ञा अभिज्ञा एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण या इमा उच्यन्ते अभिज्ञा इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्ये समाधयो ऽन्यो ऽनुत्पादः, अनुत्पाद एव समाधयः समाधय एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण य इमा उच्यन्ते समाधय इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यानि धारणीमुखान्य् अन्यो ऽनुत्पादः, अनुत्पाद एव धारणीमुखानि धारणीमुखान्य् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यानीमान्य् उच्यन्ते धारणीमुखानीत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यानि तथागतबलान्य् अन्यो ऽनुत्पादः, अनुत्पाद एव तथागतबलानि तथागतबलान्य् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यानीमान्य् उच्यन्ते तथागतबलानीत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यानि वैशारद्यान्य् अन्यो ऽनुत्पादः, अनुत्पाद एव वैशारद्यानि वैशारद्यान्य् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यानीमान्य् उच्यन्ते वैशारद्यानीत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यो प्रतिसंविदो ऽन्यो ऽनुत्पादः, अनुत्पाद एव प्रतिसंविदः प्रतिसंविद एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण य इमा उच्यन्ते प्रतिसंविद इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या महामैत्र्य् अन्यो ऽनुत्पादः, अनुत्पाद एव महामैत्री महामैत्र्य् (#<श्स्प् II-2 58>#) एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते महामैत्रीत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या महाकरुणा न्यो ऽनुत्पादः, अनुत्पाद एव महाकरुणा महाकरुणैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते महाकरुणेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्य आवेणिकबुद्धधर्मा अन्यो ऽनुत्पादः, अनुत्पाद एवावेणिकबुद्धधर्मा आवेणिकबुद्धधर्मा एवानुत्पादः. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण य इमा उच्यन्ते आवेणिकबुद्धधर्मा इत्य् अद्वयस्यैषा गणना कृता. तथा हि नान्यत् स्रोतआपत्तिफलम् अन्यो ऽनुत्पादः, अनुत्पाद एव स्रोतआपत्तिफलं स्रोतआपत्तिफलम् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते श्रोत्रआपत्तिफलम् इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यत् सकृदागामिफलम् अन्यो ऽनुत्पादः, अनुत्पाद एव सकृदागामिफलं सकृदागामिफलम् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते सकृदागामिफलम् इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यद् अनागामिफलम् अन्यो ऽनुत्पादः, अनुत्पाद एवानागामिफलम् अनागामिफलम् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते ऽनागामिफलम् इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्यद् अर्हत्त्वम् अन्यो ऽनुत्पादः, अनुत्पाद एवार्हत्त्वम् अर्हत्त्वम् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् एतद् उच्यते ऽर्हत्त्वम् इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या प्रत्येकबोधिर् अन्यो ऽनुत्पादः, अनुत्पाद एव प्रत्येकबोधिः प्रत्येकबोधिर् एवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यो ऽयम् उच्यते प्रत्येकबोधिर् इत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या सर्वज्ञतान्यो ऽनुत्पादः, अनुत्पाद एव सर्वज्ञता सर्वज्ञतैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते सर्वज्ञतेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या मार्गाकारज्ञतान्यो ऽनुत्पादः, अनुत्पाद एव मार्गाकारज्ञता मार्गाकारज्ञतैवानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते मार्गाकारज्ञतेत्य् अद्वयस्यैषा गणना कृता, तथा हि नान्या सर्वाकारज्ञतान्यो ऽनुत्पादः, अनुत्पाद एव सर्वाकारज्ञता सर्वाकारज्ञतैवानुत्पादः. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण येयम् उच्यते सर्वाकारज्ञतेत्य् अद्वयस्यैषा गणना कृता. (#<श्स्प् II-2 59>#) अथायुष्मन् सुभूतिर् भगवन्तम् एतद् अवोचत्: यस्मिन् समये भगवन् बोधिसत्त्वो महसत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् एवम् उपपरीक्षते, तस्मिन् समये भगवन् रूपस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, वेदनाया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, संज्ञाया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, संस्काराणाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, विज्ञानस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय. चक्षुषो ऽनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, श्रोत्रस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, घ्राणस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, जिह्वाया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, कायस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, मनसो ऽनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय. रूपस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, शब्दस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, गन्धस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, रसस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, स्पर्शस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, धर्माणाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय. चक्षुर्विज्ञानस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, श्रोत्रविज्ञानस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, घ्राणविज्ञानस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, जिह्वाविज्ञानस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, कायविज्ञानस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, मनोविज्ञानस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय. चक्षुःसंस्पर्शस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, श्रोत्रसंस्पर्शस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, घ्राणसंस्पर्शस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, जिह्वासंस्पर्शस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, कायसंस्पर्शस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, मनःसंस्पर्शस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय. चक्षुःसंस्पर्शप्रत्ययवेदनाया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, श्रोत्रसंस्पर्शप्रत्ययवेदनाया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, घ्राणसंस्पर्शप्रत्ययवेदनाया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, जिह्वासंस्पर्शप्रत्ययवेदनाया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, कायसंस्पर्शप्रत्ययवेदनाया (#<श्स्प् II-2 60>#) अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, मनःसंस्पर्शप्रत्ययवेदनाया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय. पृथिवीधातोर् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, अब्धातोर् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, तेजोधातोर् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, वायुधातोर् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, आकाशधातोर् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, विज्ञानधातोर् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय. अविद्याया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, संस्काराणाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, विज्ञानस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, नामरूपस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, षडायतनस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, स्पर्शस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, वेदनाया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, तृष्णाया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, उपादानस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, भवस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, जातेर् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, जरामरणस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय. दानपारमिताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, शीलपारमिताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, क्षान्तिपारमिताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, वीर्यपारमिताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, ध्यानपारमिताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, प्रज्ञापारमिताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय. अध्यात्मशून्यताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, बहिर्धाशून्यताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, अध्यात्मबहिर्धाशून्यताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, शून्यताशून्यताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, महाशून्यताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, परमार्थशून्यताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, संस्कृतशून्यताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, असंस्कृतशून्यताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, अत्यन्तशून्यताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, अनवराग्रशून्यताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, अनवकारशून्यताया (#<श्स्प् II-2 61>#) अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, प्रकृतिशून्यताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, सर्वधर्मशून्यताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, स्वलक्षणशून्यताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, अनुपलम्भशून्यताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, अभावशून्यताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, स्वभावशून्यताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, अभावस्वभावशून्यताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय. स्मृत्युपस्थानानाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, सम्यक्प्रहाणानाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, ऋद्धिपादानाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, इन्द्रियाणाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, बलानाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, बोध्यङ्गानाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, ÃryëÂÃÇgamÃrgasyÃnutpÃdaæ पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, आर्यसत्यानाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, ध्यानानाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, अप्रमाणानाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, आरूप्यसमापत्तीनाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, विमोक्षाणाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, अनुपूर्वविहारसमापत्तीनाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय. शून्यतानिमित्तेप्रणिहितविमोक्षमुखानाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, अभिज्ञानाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, समाधीनाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, धारणीमुखानाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, तथागतबलानाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, वैशारद्यानाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, प्रतिसंविदाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, महामैत्र्या अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, महाकरुणाया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, आवेणिकबुद्धधर्माणाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय. सर्वज्ञताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, मार्गाकारज्ञताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, सर्वाकारज्ञताया अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय. (#<श्स्प् II-2 62>#) पृथग्जनस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, पृथग्जनधर्माणाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, स्रोतआपन्नस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, सकृदागामिनो ऽनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, अनागामिनो ऽनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, अर्हतो ऽनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, प्रत्येकबुद्धस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, स्रोतआपन्नधर्माणाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, सकृदागामिधर्माणाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, अनागामिधर्माणाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, प्रत्येकबुद्धधर्माणाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, बोधिसत्त्वस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, बोधिसत्त्वधर्माणाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, बुद्धस्यानुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय, बुद्धधर्माणाम् अनुत्पादं पश्यत्य् अत्यन्तविशुद्धिताम् उपादाय. athÃyu«mä छारद्वतीपुत्र आयुष्मन्तं सुभूतिम् एतद् अवोचत्: यथाहम् आयुष्मतः सुभूतेर् bhëitasyÃrtham आजानामि, रूपम् अनुत्पादः, वेदनाम् अनुत्पादः, संज्ञाम् अनुत्पादः, संस्कारा अनुत्पादः, विज्ञानम् अनुत्पादः. चक्षुर् अनुत्पादः, श्रोत्रम् अनुत्पादः, घ्राणम् अनुत्पादः, जिह्वानुत्पादः, कायो ऽनुत्पादः, मनो ऽनुत्पादः. रूपम् अनुत्पादः, शब्दो ऽनुत्पादः, गन्धो ऽनुत्पादः, रसो ऽनुत्पादः, स्पर्शो ऽनुत्पादः, धर्मा अनुत्पादः. चक्षुर्विज्ञानम् अनुत्पादः, श्रोत्रविज्ञानम् अनुत्पादः, घ्राणविज्ञानम् अनुत्पादः, जिह्वाविज्ञानम् अनुत्पादः, कायविज्ञानम् अनुत्पादः, मनोविज्ञानम् अनुत्पादः. चक्षुःसंस्पर्शो ऽनुत्पादः, श्रोत्रसंस्पर्शो ऽनुत्पादः, घ्राणसंस्पर्शो ऽनुत्पादः, जिह्वासंस्पर्शो ऽनुत्पादः, कायसंस्पर्शो ऽनुत्पादः, मनःसंस्पर्शो ऽनुत्पादः. चक्षुःसंस्पर्शप्रत्ययवेदनानुत्पादः, श्रोत्रसंस्पर्शप्रत्ययवेदनानुत्पादः, घ्राणसंस्पर्शप्रत्ययवेदनानुत्पादः, जिह्वासंस्पर्शप्रत्ययवेदनानुत्पादः (#<श्स्प् II-2 63>#) कायसंस्पर्शप्रत्ययवेदनानुत्पादः, मनःसंस्पर्शप्रत्ययवेदनानुत्पादः. पृथिवीधातुर् अनुत्पादः, अब्धातुर् अनुत्पादः, तेजोधातुर् अनुत्पादः, वायुधातुर् अनुत्पादः, आकाशधातुर् अनुत्पादः, विज्ञानधातुर् अनुत्पादः. अविद्यानुत्पादः, संस्कारा अनुत्पादः, विज्ञानम् अनुत्पादः, नामरूपम् अनुत्पादः, षडायतनम् अनुत्पादः, स्पर्शो ऽनुत्पादः, वेदनानुत्पादः, तृष्णानुत्पादः, उपादानम् अनुत्पादः, भवो ऽनुत्पादः, जातिर् अनुत्पादः, जरामरणम् अनुत्पादः. दानपारमितानुत्पादः, शीलपारमितानुत्पादः, क्षान्तिपारमितानुत्पादः, वीर्यपारमितानुत्पादः, ध्यानपारमितानुत्पादः, प्रज्ञापारमितानुत्पादः. अध्यात्मशून्यतानुत्पादः, बहिर्धाशून्यतानुत्पादः, अध्यात्मबहिर्धाशून्यतानुत्पादः, शून्यताशून्यतानुत्पादः, महाशून्यतानुत्पादः, परमार्थशून्यतानुत्पादः, संस्कृतशून्यतानुत्पादः, असंस्कृतशून्यतानुत्पादः, अत्यन्तशून्यतानुत्पादः, अनवराग्रशून्यतानुत्पादः, अनवकारशून्यतानुत्पादः, प्रकृतिशून्यतानुत्पादः, सर्वधर्मशून्यतानुत्पादः, स्वलक्षणशून्यतानुत्पादः, अनुपलम्भशून्यतानुत्पादः, अभावशून्यतानुत्पादः, स्वभावशून्यतानुत्पादः, अभावस्वभावशून्यतानुत्पादः. स्मृत्युपस्थानान्य् अनुत्पादः, सम्यक्प्रहाणान्य् अनुत्पादः, ऋद्धिपादा अनुत्पादः, इन्द्रियाण्य् अनुत्पादः, बलान्य् अनुत्पादः, बोध्यङ्गान्य् अनुत्पादः, ÃryëÂÃÇgo मार्गो ऽनुत्पादः, आर्यसत्यान्य् अनुत्पादः, चत्वारि ध्यानान्य् अनुत्पादः, चत्वार्य् अप्रमाणान्य् अनुत्पादः, चतस्र आरूप्यसमापत्तयो ऽनुत्पादः, अष्टौ विमोक्षा अनुत्पादः, नवानुपूर्वविहारसमापत्तयो ऽनुत्पादः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अनुत्पादः, अभिज्ञा अनुत्पादः, समाधयो ऽनुत्पादः, धारणीमुखान्य् अनुत्पादः, दशतथागतबलान्य् अनुत्पादः, चत्वारि वैशारद्यान्य् अनुत्पादः, चतस्रः प्रतिसंविदो ऽनुत्पादः, महामैत्र्य् अनुत्पादः, महाकरुणानुत्पादः, अष्टादशावेणिकबुद्धधर्मा अनुत्पादः. सर्वज्ञतानुत्पादः, मार्गाकारज्ञतानुत्पादः, सर्वाकारज्ञतानुत्पादः, पृथग्जनो ऽनुत्पादः, पृथग्जनधर्मा अनुत्पादः, स्रोतआपन्नो ऽनुत्पादः, स्रोतआपन्नधर्मा अनुत्पादः, सकृदागामिनो ऽनुत्पादः, सकृदागामिधर्मा अनुत्पादः, अनागामिनो ऽनुत्पादः, अनागामिधर्मा अनुत्पादः, (#<श्स्प् II-2 64>#) अर्हत्त्वम् अनुत्पादः, अर्हद्धर्मा अनुत्पादः, प्रत्येकबुद्धो ऽनुत्पादः, प्रत्येकबुद्धधर्मा अनुत्पादः, बोधिसत्त्वो ऽनुत्पादः, बोधिसत्त्वधर्मा अनुत्पादः, बुद्धो ऽप्य् अनुत्पादः, बुद्धधर्मा अनुत्पादः. यदि वायुष्मन् सुभूते रूपम् अनुत्पादः, वेदनाम् अनुत्पादः, संज्ञाम् अनुत्पादः, संस्कारा अनुत्पादः, विज्ञानम् अनुत्पादः. चक्षुर् अनुत्पादः श्रोत्रम् अनुत्पादो घ्राणम् अनुत्पादो जिह्वानुत्पादः कायो ऽनुत्पादो मनो ऽनुत्पादः. रूपम् अनुत्पादः शब्दो ऽनुत्पादो गन्धो ऽनुत्पादो रसो ऽनुत्पादः स्पर्शो ऽनुत्पादो धर्मा अनुत्पादः. चक्षुर्विज्ञानम् अनुत्पादः, श्रोत्रविज्ञानम् अनुत्पादो घ्राणविज्ञानम् अनुत्पादो जिह्वाविज्ञानम् अनुत्पादः कायविज्ञानम् अनुत्पादो मनोविज्ञानम् अनुत्पादः. चक्षुःसंस्पर्शो ऽनुत्पादः श्रोत्रसंस्पर्शो ऽनुत्पादो घ्राणसंस्पर्शो ऽनुत्पादो जिह्वासंस्पर्शो ऽनुत्पादः कायसंस्पर्शो ऽनुत्पादो मनःसंस्पर्शो ऽनुत्पादः. चक्षुःसंस्पर्शप्रत्ययवेदनानुत्पादः श्रोत्रसंस्पर्शप्रत्ययवेदनानुत्पादो घ्राणसंस्पर्शप्रत्ययवेदनानुत्पादो जिह्वासंस्पर्शप्रत्ययवेदनानुत्पादः कायसंस्पर्शप्रत्ययवेदनानुत्पादो मनःसंस्पर्शप्रत्ययवेदनानुत्पादः. पृथिवीधातुर् अनुत्पादो ऽब्धातुर् अनुत्पादः तेजोधातुर् अनुत्पादो वायुधातुर् अनुत्पाद आकाशधातुर् अनुत्पादो विज्ञानधातुर् अनुत्पादः. अविद्यानुत्पादः संस्कारा अनुत्पादो विज्ञानम् अनुत्पादो नामरूपम् अनुत्पादः षडायतनम् अनुत्पादः स्पर्शो ऽनुत्पादो वेदनानुत्पादः तृष्णानुत्पाद उपादानम् अनुत्पादो भवो ऽनुत्पादो जातिर् अनुत्पादो जरामरणम् अनुत्पादः. दानपारमितानुत्पादः शीलपारमितानुत्पादः क्षान्तिपारमितानुत्पादो वीर्यपारमितानुत्पादो ध्यानपारमितानुत्पादः प्रज्ञापारमितानुत्पादः. अध्यात्मशून्यतानुत्पादो बहिर्धाशून्यतानुत्पादो ऽध्यात्मबहिर्धाशून्यतानुत्पादः शून्यताशून्यतानुत्पादो महाशून्यतानुत्पादः परमार्थशून्यतानुत्पादः संस्कृतशून्यतानुत्पादो ऽसंस्कृतशून्यतानुत्पादो ऽत्यन्तशून्यतानुत्पादो ऽनवराग्रशून्यतानुत्पादो ऽनवकारशून्यतानुत्पादः प्रकृतिशून्यतानुत्पादः सर्वधर्मशून्यतानुत्पादः स्वलक्षणशून्यतानुत्पादो ऽनुपलम्भशून्यतानुत्पादो (#<श्स्प् II-2 65>#) 'भावशून्यतानुत्पादः स्वभावशून्यतानुत्पादो ऽभावस्वभावशून्यतानुत्पादः. स्मृत्युपस्थानान्य् अनुत्पादः सम्यक्प्रहाणान्य् अनुत्पाद ऋद्धिपादा अनुत्पादः इन्द्रियाण्य् अनुत्पादो बलान्य् अनुत्पादो बोध्यङ्गान्य् अनुत्पाद ÃryëÂÃÇgo मार्गो ऽनुत्पाद आर्यसत्यान्य् अनुत्पादश् चत्वारि ध्यानान्य् अनुत्पादश् चत्वार्य् अप्रमाणान्य् अनुत्पाद चतस्र आरूप्यसमापत्तयो ऽनुत्पादो अष्टौ विमोक्षानुत्पादो नवानुपूर्वविहारसमापत्तयो ऽनुत्पादः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अनुत्पादो ऽभिज्ञानुत्पादः, समाधयो ऽनुत्पादो धारणीमुखान्य् अनुत्पादः दशतथागतबलान्य् अनुत्पादश् चत्वारि वैशारद्यान्य् अनुत्पादश् चतस्रः प्रतिसंविदो ऽनुत्पादो महामैत्र्य् अनुत्पादो महाकरुणानुत्पादो ऽष्टादशावेणिकबुद्धधर्मा अनुत्पादः. सर्वज्ञतानुत्पादः, मार्गाकारज्ञतानुत्पादः, सर्वाकारज्ञतानुत्पादः, पृथग्जनो ऽनुत्पादः, पृथग्जनधर्मा अनुत्पादः, स्रोतआपन्नो ऽनुत्पादः, स्रोतआपन्नधर्मा अनुत्पादः, सकृदागामिनो ऽनुत्पादः, सकृदागामिधर्मा अनुत्पादः, अनागामिनो ऽनुत्पादः, अनागामिधर्मा अनुत्पादः, अर्हत्त्वम् अनुत्पादः, अर्हद्धर्मा अनुत्पादः, प्रत्येकबुद्धो ऽनुत्पादः, प्रत्येकबुद्धधर्मा अनुत्पादः, बोधिसत्त्वो ऽनुत्पादः, बोधिसत्त्वधर्मा अनुत्पादः, बुद्धो ऽप्य् अनुत्पादः, बुद्धधर्मा अप्य् अनुत्पादः. तत् प्राप्तम् एव भवति श्रावकयाणिकैः स्रोतआपत्तिफलं सकृदागामिफलम् अनागामिफलम् अर्हत्त्वं प्राप्तैव भवति, प्रत्येकबुद्धयानिकैः प्रत्येकबोधिः प्राप्तैव भवति, बोधिसत्त्वेन महासत्त्वेन सर्वाकारज्ञता पञ्चानां गतीनां भेदे न भविष्यति प्राप्तैव भवति बोधिसत्त्वेन महसत्त्वेन पञ्चविधा बोधिः. यद्य् आयुष्मन् सुभूते सर्वधर्मा अनुत्पादः, किं कारणं स्रोतआपन्नेन त्रयाणां संयोजनानां प्रहाणाय मार्गो भावितः, सकृदागामिना रागद्वेषमोहानां तनुत्वाय मार्गो भावितः, अनागामिना पञ्चानाम् अवरभागीयाणां संयोजनानां प्रहाणाय मार्गो भावितः, अर्हता पञ्चानां मूर्धभागीयानां संयोजनानां प्रहाणाय मार्गो भावितः, प्रत्येकबुद्धयानिकैः प्रत्येकबोधये मार्गो भावितः? किं कारणं बोधिसत्त्वो महासत्त्वो du«karacaryä चरति यद् दुःखानि सत्त्वानां कृतने प्रत्यनुभवति? किं कारणं तथागतेनानुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा, किं कारणं तथागतेन धर्मचक्रं प्रवर्तितम्? (#<श्स्प् II-2 66>#) एवम् उक्ते आयुष्मान् सुभूतिर् आयुष्मन्तं शारद्वतीपुत्रम् एतद् अवोचत्: नाहम् आयुष्मञ् छारद्वतीपुत्रानुत्पादस्य धर्मस्य प्राप्तिम् इच्छामि न समयं चानुत्पादस्य स्रोतआपत्तित्वम् इच्छामि, स्रोतआपत्तिफलं नानुत्पादस्य सकृदागामित्वम् इच्छामि, सकृदागामिफलं नानुत्पादस्यानागामित्वम् इच्छामि नानागामिफलं नानुत्पादस्यार्हत्त्वम् इच्छामि नार्हत्त्वसाक्षात्क्रियां, नानुत्पादस्य प्रत्येकबुद्धत्वम् इच्छामि न प्रत्येकबोधिर् नाप्य् अहम् आयुष्मञ् छारद्वतीपुत्रेच्छामि यो बोधिसत्त्वो महासत्त्वो दुष्करचर्यां चरन् नापि बोधिसत्त्वो महासत्त्वो दुष्करसंज्ञया चरति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र दुःखसंज्ञां जनयित्वाशक्यम् अप्रमेयाणाम् असंख्येयानां सत्त्वानाम् अर्थं कर्तुम् अपि त्व् आयुष्मञ् छारद्वतीपुत्र सर्वत्त्वेयुमातृसंज्ञा जनयित्वा पितृसंज्ञां जनयित्वा पुत्रसंज्ञा जनयित्वासक्यम् अप्रमेयाणाम् असंख्येयानां सत्त्वानाम् अर्थकर्तुन् तच् चानुपलम्भयोगेन एवं बोधिसत्त्वेन महासत्त्वेन चित्तम् उत्पादयितव्यं, यथात्मात्मेति चोच्यते स च सर्वेण सर्वथा सर्वं न संविद्यते नोपलभ्यते. एवम् अध्यात्मिकबाह्येषु धर्मेषु संज्ञोत्पादयितव्या, सचेद् एवं संज्ञाम् उत्पादयितव्येति दुष्करसंज्ञाम् उत्पदयिष्यति. तत् कस्य हेतोः? तथा हि न स कच्चित् तद् धर्मम् उत्पादयति नोपलभ्यते नाहम् आयुष्मञ् छारद्वतीपुत्रानुत्पादे तथागतम् इच्छामि नानुत्तरा संयक्संबोधिर् यथा तथागतेन धर्मचक्रं प्रवर्तितं न ह्य् अनुत्पन्नेन धर्मेण प्राप्तिः प्राप्यते. आह: किम् पुनस् त्वम् आयुष्मन् सुभूते उत्पन्नेन धर्मेण प्राप्तिम् इच्छसि? अथानुत्पन्नेन धर्मेण प्राप्यमाणम्? सुभूतिर् आह: नाहम् आयुष्मञ् छारद्वतीपुत्रोत्पान्नेन धर्मेण प्राप्तिम् इच्छामि नाप्य् अनुत्पन्नेन धर्मेण प्राप्यमाणाम्. आह: किं पुनर् आयुष्मन् सुभूते नास्ति प्राप्तिर् नास्त्य् अभिसमयः. सुभूतिर् आह: अस्त्य् आयुष्मञ् छारद्वतीपुत्र प्राप्तिर् अस्त्य् अभिसमयो न पुनः परमार्थेन धर्मेण. अपि तु खलु पुनर् आयुष्मञ् छारद्वतीपुत्र लोकव्यवहारेण प्राप्तिर् अभिसमयो वा प्रज्ञाप्यते लोकव्यवहारेण स्रोतआपन्नो वा सकृदागामी वा नागामी वार्हत्त्वं वा प्रत्येकबुद्धो वा बोधिसत्त्वो वा प्रज्ञयते. न पुनः परमार्थेन प्राप्तिर् वाभिसमयो वा स्रोतआपन्नो वा (#<श्स्प् II-2 67>#) सकृदागामी वानागामी वार्हत्त्वं वा प्रत्येकबुद्धो वा बोधिसत्त्वो वा बुद्धो वा प्रज्ञप्यते. आह: किं पुनर् आयुष्मन् सुभूते यथैव लोकव्यवहारेण प्राप्तिश् चाभिसमयश् च तथैव पञ्चानां गतीनां लोकव्यवहारेण भेदो न पुनः परमार्थेन? आह: एवम् एतद् आयुष्मञ् छारद्वतीपुत्र यथैव लोकव्यवहारेण प्राप्तिश् चाभिसमयश् च तथैव पञ्चानां गतीनां लोकव्यवहारेण भेदो न पुनः परमार्थेन. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र परमार्थेण कर्मणः करमविपाकः, नोत्पादो न निरोधो न संक्लेशो न व्यवदानः. आह: किं पुनर् आयुष्मन् सुभूते ऽनुत्पन्नो धर्म उत्पद्यते, अथ वोत्पन्नो धर्म उत्पद्यते? सुभूतिर् आह: नाहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य धर्मस्योत्पादम् इच्छामि. आह: कतमस्यायुष्मन् सुभूते अनुत्पन्नस्य धर्मस्योत्पादं नेच्छसि? सुभूतिर् आह: रूपस्यायुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, वेदनाया आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, संज्ञाया आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, संस्काराणाम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, विज्ञानस्यायुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि. चक्षुषो ऽहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, श्रोत्रस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, घ्राणस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, जिह्वाया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, कायस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, मनसो ऽहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि. रूपस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, शब्दस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, गन्धस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य (#<श्स्प् II-2 68>#) स्वभावशून्यस्योत्पादं नेच्छामि, रसस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, स्पर्शस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, धर्मानाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि. चक्षुर्विज्ञानस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, श्रोत्रविज्ञानस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, घ्राणविज्ञानस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, जिह्वाविज्ञानस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, कायविज्ञानस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, मनोविज्ञानस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि. चक्षुःसंस्पर्शस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, श्रोत्रसंस्पर्शस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, घ्राणसंस्पर्शस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, जिह्वासंस्पर्शस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, कायसंस्पर्शस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, मनःसंस्पर्शस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि. चक्षुःसंस्पर्शप्रत्ययवेदनाया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, श्रोत्रसंस्पर्शप्रत्ययवेदनाया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, घ्राणसंस्पर्शप्रत्ययवेदनाया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, जिह्वासंस्पर्शप्रत्ययवेदनाया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, कायसंस्पर्शप्रत्ययवेदनाया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, मनःसंस्पर्शप्रत्ययवेदनाया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि. पृथिवीधातोर् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, अब्धातोर् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य (#<श्स्प् II-2 69>#) स्वभावशून्यस्योत्पादं नेच्छामि, तेजोधातोर् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, वायुधातोर् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, आकाशधातोर् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, विज्ञानधातोर् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि. अविद्याया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, संस्काराणाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, विज्ञानस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, नामरूपस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, षडायतनस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, स्पर्शस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, वेदनाया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, तृष्णाया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, उपादानस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, भवस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, जातेर् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, जरामरणस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि. दानपारमिताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, शीलपारमिताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, क्षान्तिपारमिताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, वीर्यपारमिताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, ध्यानपारमिताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, प्रज्ञापारमिताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि. अध्यात्मशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, बहिर्धाशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, अध्यात्मबहिर्धाशून्यताया (#<श्स्प् II-2 70>#) अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, शून्यताशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, महाशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, परमार्थशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, संस्कृतशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, असंस्कृतशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, अत्यन्तशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, अनवराग्रशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, अनवकारशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, प्रकृतिशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, सर्वधर्मशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, स्वलक्षणशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, अनुपलम्भशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, अभावशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, स्वभावशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, अभावस्वभावशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि. स्मृत्युपस्थानानाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, सम्यक्प्रहाणानाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, ऋद्धिपादानाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, इन्द्रियाणाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, बलानाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, बोध्यङ्गानाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, ÃryëÂÃÇgamÃrgasyÃham आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, आर्यसत्यानाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् (#<श्स्प् II-2 71>#) उत्पादं नेच्छामि, ध्यानानाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, अप्रमाणानाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, आरूप्यसमापत्तीनाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, विमोक्षाणाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, अनुपूर्वविहारसमापत्त्ल्नाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, अभिज्ञानाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, समाधीनाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, धारणीमुखानाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, तथागतबलानाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, वैशारद्यानाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, प्रतिसंविदाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, महामैत्र्या अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, महाकरुणाया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्यायाम् उत्पादं नेच्छामि, आवेणिकबुद्धधर्माणाम् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, स्रोतआपत्तिफलस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, सकृदागामिफलस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, अनागामिफलस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, अर्हत्त्वस्याहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, प्रत्येकबोधेर् अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, सर्वज्ञताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, मार्गाकारज्ञताया अहम् आयुष्मञ् छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, सर्वाकारज्ञताया अहम् आयुष्मञ् (#<श्स्प् II-2 72>#) छारद्वतीपुत्रानुत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि. आह: कतमस्य त्वम् आयुष्मन् सुभूते उत्पन्नस्य धर्मस्योत्पादं नेच्छसि? आह: रूपस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, वेदनाया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, संज्ञाया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, संस्काराणाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, विज्ञानस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि. चक्षुषो ऽहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, श्रोत्रस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, घ्राणस्याहम् आयुष्मञ् छारद्वति पुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, जिह्वाया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, कायस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, मनसो ऽहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि. रूपस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, शब्दस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, गन्धस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, रसस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, स्पर्शस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, धर्माणाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि. चक्षुर्विज्ञानस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, श्रोत्रविज्ञानस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, घ्राणविज्ञानस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, जिह्वाविज्ञानस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, कायविज्ञानस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य (#<श्स्प् II-2 73>#) स्वभावशून्यस्योत्पादं नेच्छामि, मनोविज्ञानस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि. चक्षुःसंस्पर्शस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, श्रोत्रसंस्पर्शस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, घ्राणसंस्पर्शस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, जिह्वासंस्पर्शस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, कायसंस्पर्शस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, मनःसंस्पर्शस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि. चक्षुःसंस्पर्शप्रत्ययवेदनाया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, श्रोत्रसंस्पर्शप्रत्ययवेदनाया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, घ्राणसंस्पर्शप्रत्ययवेदनाया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, जिह्वासंस्पर्शप्रत्ययवेदनाया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, कायसंस्पर्शप्रत्ययवेदनाया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, मनःसंस्पर्शप्रत्ययवेदनाया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि. पृथिवीधातोर् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, अब्धातोर् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, तेजोधातोर् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, वायुधातोर् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, आकाशधातोर् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, विज्ञानधातोर् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि. अविद्याया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, संस्काराणाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, विज्ञानस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, नामरूपस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, षडायतनस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं (#<श्स्प् II-2 74>#) नेच्छामि, स्पर्शस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, वेदनाया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, तृष्णाया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, उपादानस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, भवस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, जातेर् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, जरामरणस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि. दानपारमिताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, शीलपारमिताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, क्षान्तिपारमिताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, वीर्यपारमिताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, ध्यानपारमिताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, प्रज्ञापारमिताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि. अध्यात्मशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, बहिर्धाशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, अध्यात्मबहिर्धाशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, शून्यताशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, महाशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, परमार्थशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, संस्कृतशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, असंस्कृतशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, अत्यन्तशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, अनवराग्रशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, अनवकारशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, प्रकृतिशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, सर्वधर्मशून्यताया (#<श्स्प् II-2 75>#) अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, स्वलक्षणशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, अनुपलम्भशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, अभावशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, स्वभावशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, अभावस्वभावशून्यताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि. स्मृत्युपस्थानानाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, सम्यक्प्रहाणानाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, ऋद्धिपादानाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, इन्द्रियाणाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, बलानाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, बोध्यङ्गानाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, ÃryëÂÃÇgamÃrgasyÃham आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, आर्यसत्यानाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, ध्यानानाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, अप्रमाणानाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, आरूप्यसमापत्तीनाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, विमोक्षाणाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, अनुपूर्वविहारसमापत्तिनाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, अभिज्ञानाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, समाधीनाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, धारणीमुखानाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, (#<श्स्प् II-2 76>#) तथागतबलानाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, वैशारद्यानाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, प्रतिसंविदाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, महामैत्र्या अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, महाकरुणाया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्यायाम् उत्पादं नेच्छामि, आवेणिकबुद्धधर्माणाम् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, स्रोतआपत्तिफलस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नानां स्वभावशून्यानाम् उत्पादं नेच्छामि, सकृदागामिफलस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, अनागामिफलस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, अर्हत्त्वस्याहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नस्य स्वभावशून्यस्योत्पादं नेच्छामि, प्रत्येकबोधेर् अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, सर्वज्ञताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, मार्गाकारज्ञताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि, सर्वाकारज्ञताया अहम् आयुष्मञ् छारद्वतीपुत्रोत्पन्नायाः स्वभावशून्याया उत्पादं नेच्छामि. शारद्वतीपुत्र आह: किं पुनर् आयुष्मन् सुभूते उत्पाद उत्पद्यते? अथानुत्पाद उत्पद्यते? आह: न ह्य् आयुष्मञ् छारद्वतीपुत्रोत्पाद उत्पद्यते, नानुत्पाद उत्पद्यते. तत् कस्य हेतोः? तथा ह्य् आयुष्मञ् छारद्वतीपुत्र यश् चोत्पादो यश् चानुत्पाद उभाव् एतौ धर्मौ न संयुक्तौ न विसंयुक्ताव् अरूपिणाव् अनिदर्शनाव् अप्रतिघाव् एकलक्षणो यद् उतालक्षणः. तद् अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण नोत्पाद उत्पद्यते, नानुत्पाद उत्पद्यते. शारद्वतीपुत्र आह: अनुत्पन्नो धर्मो ऽनुत्पन्नो धर्म इत्य् आयुष्मन् सुभूते प्रतिभाति ते मन्त्रयितुम्, अनुत्पन्नानां धर्माणाम् अनुत्पादो ह्य् आयुष्मन् सुभूते प्रतिभाति मन्त्रयितुम्. सुभूतिर् आह: अनुत्पन्नो धर्मो ऽनुत्पन्नो धर्म इत्य् आयुष्मञ् (#<श्स्प् II-2 77>#) छारद्वतीपुत्र यच् च प्रतिभाति ते मन्त्रयितुम् इति, अनुत्पन्नो धर्मो ऽनुत्पन्नो धर्म इत्य् आयुष्मञ् छारद्वतीपुत्र न मे प्रतिभाति मन्त्रयितुम्, अनुत्पन्नानां धर्माणाम् अनुत्पादो ऽपि मे आयुष्मञ् छारद्वतीपुत्र न प्रतिभाति मन्त्रयितुम्. तत् कस्य हेतोः? तथा ह्य् आयुष्मञ् छारद्वतीपुत्र यश् चानुत्पन्नो धर्मो यश् चानुत्पादो यच् च प्रतिभानं ये च मन्त्रा या चानुत्पत्तिः सर्वधर्मा एते न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शना अप्रतिघा अविज्ञप्तिका एकलक्षणा यद् उतालक्षणाः. आह: अनुत्पाद इत्य् आयुष्मन् सुभूते मन्त्रः, अनुत्पादं प्रतिभानं, अनुत्पादो धर्मः, ते ऽपि धर्मा अनुत्पादा यांस् तान् आरभ्य प्रतिभाति मन्त्रयितुम्. सुभूतिर् आह: एवम् एतद् आयुष्मञ् छारद्वतीपुत्र अनुत्पादो मन्त्रो ऽनुत्पादः प्रतिभानो ऽनुत्पादो धर्मः, ते ऽपि धर्मा अनुत्पादा यांस् तान् आरभ्य प्रतिभाति मन्त्रयितुम्. तत् कस्य हेतोः? तथा ह्य् आयुष्मञ् छारद्वतीपुत्र रूपम् अनुत्पादो वेदनानुत्पादः संज्ञानुत्पादः संस्कारानुत्पादो विज्ञानम् अनुत्पादः. चक्षुर् अनुत्पादः श्रोत्रम् अनुत्पादो घ्राणम् अनुत्पादो जिह्वानुत्पादः कायो ऽनुत्पादो मनो ऽनुत्पादः. रूपम् अनुत्पादः शब्दो ऽनुत्पादो गन्धो ऽनुत्पादो रसो ऽनुत्पादः स्पर्शो ऽनुत्पादो धर्मा अनुत्पादः. चक्षुर्विज्ञानम् अनुत्पादः, श्रोत्रविज्ञानम् अनुत्पादो घ्राणविज्ञानम् अनुत्पादो जिह्वाविज्ञानम् अनुत्पादः कायविज्ञानम् अनुत्पादो मनोविज्ञानम् अनुत्पादः. चक्षुःसंस्पर्शो ऽनुत्पादः श्रोत्रसंस्पर्शो ऽनुत्पादो घ्राणसंस्पर्शो ऽनुत्पादो जिह्वासंस्पर्शो ऽनुत्पादः कायसंस्पर्शो ऽनुत्पादो मनःसंस्पर्शो ऽनुत्पादः. चक्षुःसंस्पर्शप्रत्ययवेदनानुत्पादः श्रोत्रसंस्पर्शप्रत्ययवेदनानुत्पादो घ्राणसंस्पर्शप्रत्ययवेदनानुत्पादो जिह्वासंस्पर्शप्रत्ययवेदनानुत्पादः कायसंस्पर्शप्रत्ययवेदनानुत्पादो मनःसंस्पर्शप्रत्ययवेदनानुत्पादः. पृथिवीधातुर् अनुत्पादो ऽब्धातुर् अनुत्पादः तेजोधातुर् अनुत्पादो वायुधातुर् अनुत्पाद आकाशधातुर् अनुत्पादो विज्ञानधातुर् अनुत्पादः. (#<श्स्प् II-2 78>#) अविद्यानुत्पादः संस्कारा अनुत्पादो विज्ञानम् अनुत्पादो नामरूपम् अनुत्पादः षडायतनम् अनुत्पादः स्पर्शो ऽनुत्पादो वेदनानुत्पादः तृष्णानुत्पाद उपादानम् अनुत्पादो भवो ऽनुत्पादो जातिर् अनुत्पादो जरामरणम् अनुत्पादः. दानपारमितानुत्पादः शीलपारमितानुत्पादः क्षान्तिपारमितानुत्पादो वीर्यपारमितानुत्पादो ध्यानपारमितानुत्पादः प्रज्ञापारमितानुत्पादः. अध्यात्मशून्यतानुत्पादो बहिर्धाशून्यतानुत्पादो ऽध्यात्मबहिर्धाशून्यतानुत्पादः शून्यताशून्यतानुत्पादो महाशून्यतानुत्पादः परमार्थशून्यतानुत्पादः संस्कृतशून्यतानुत्पादो ऽसंस्कृतशून्यतानुत्पादो ऽत्यन्तशून्यतानुत्पादो ऽनवराग्रशून्यतानुत्पादो ऽनवकारशून्यतानुत्पादः प्रकृतिशून्यतानुत्पादः सर्वधर्मशून्यतानुत्पादः स्वलक्षणशून्यतानुत्पादो ऽनुपलम्भशून्यतानुत्पादो ऽभावशून्यतानुत्पादः स्वभावशून्यतानुत्पादो ऽभावस्वभावशून्यतानुत्पादः. स्मृत्युपस्थानान्य् अनुत्पादः सम्यक्प्रहाणान्य् अनुत्पाद ऋद्धिपादा अनुत्पादः इन्द्रियाण्य् अनुत्पादो बलान्य् अनुत्पादो बोध्यङ्गान्य् अनुत्पाद ÃryëÂÃÇgo मार्गो ऽनुत्पाद आर्यसत्यान्य् अनुत्पादो ध्यानान्य् अनुत्पादो ऽप्रमाणान्य् अनुत्पाद आरूप्यसमापत्तयो ऽनुत्पादो विमोक्षानुत्पादो ऽनुपूर्वविहारसमापत्तयो ऽनुत्पादः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अनुत्पादो ऽभिज्ञानुत्पादः, समाधयो ऽनुत्पादो धारणीमुखान्य् अनुत्पादः तथागतबलान्य् अनुत्पादो वैशारद्यान्य् अनुत्पादः प्रतिसंविदो ऽनुत्पादो महामैत्र्य् अनुत्पादो महाकरुणानुत्पाद आवेणिकबुद्धधर्मा अनुत्पादः. स्रोतआपत्तिफलम् अनुत्पादः सकृदागामिफलम् अनुत्पादो ऽनागामिफलम् अनुत्पादो ऽर्हत्त्वम् अनुत्पादः प्रत्येकबोधिर् अनुत्पादः, सर्वज्ञतानुत्पादो मार्गाकारज्ञतानुत्पादः सर्वाकारज्ञतानुत्पादः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेणानुत्पादो मन्त्रो ऽनुत्पादं प्रतिभानम् अनुत्पादो धर्मः, ते ऽपि धर्मा अनुत्पादा यांस् तान् आरभ्य प्रतिभाति मन्त्रयितुम्. आह: धर्मकथिकानाम् अग्रतायाम् अयम् आयुष्मन् सुभूतिः स्थापयितव्यः. तत् कस्य हेतोः? तथा हि सुभूतिः स्थविरो यतो यत एव परिपृच्छ्यते ततस् तत एव निःसरति. सुभूतिर् आह: धर्मतैषायुष्मञ् छारद्वतीपुत्र भगवतः श्रावकानाम् अनिश्रितानां सर्वधर्मेषु ते यतो यत एव परिपृच्छ्यन्ते (#<श्स्प् II-2 79>#) ततस् तत एव निःसरन्ति. तत् कस्य हेतोः? यथापि तद् अनिश्रितत्वात् सर्वधर्माणाम्. आह: कथम् आयुष्मन् सुभूते ऽनिश्रिताः सर्वधर्माः? सुभूतिर् आह: रूपम् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, वेदनायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, संज्ञायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, संस्कारा आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यास् ते नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्त्रेणोपलभ्यते, विज्ञानम् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तं नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते. चक्षुर् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, श्रोत्रम् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, घ्राणम् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, जिह्वायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, काय आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, मन आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते. रूपम् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, शब्द आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयम् अन्तरेणोपलभ्यते, गन्ध आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयम् अन्तरेणोपलभ्यते, रस आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयम् अन्तरेणोपलभ्यते, स्पर्श आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो (#<श्स्प् II-2 80>#) नोभयम् अन्तरेणोपलभ्यते, धर्मा आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यास् ते नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते. चक्षुर्विज्ञानम् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, श्रोत्रविज्ञानम् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, घ्राणविज्ञानम् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, जिह्वाविज्ञानम् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, कायविज्ञानम् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, मनोविज्ञानम् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते. चक्षुःसंस्पर्श आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयम् अन्तरेणोपलभ्यते, श्रोत्रसंस्पर्श आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयम् अन्तरेणोपलभ्यते, घ्राणसंस्पर्श आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयम् अन्तरेणोपलभ्यते, जिह्वासंस्पर्श आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयम् अन्तरेणोपलभ्यते, कायसंस्पर्श आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिःश्रितो न बहिर्धानिश्रितो नोभयम् अन्तरेणोपलभ्यते, मनःसंस्पर्श आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयम् अन्तरेणोपलभ्यते. चक्षुःसंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, श्रोत्रसंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, घ्राणसंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, जिह्वासंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, कायसंस्पर्शप्रत्ययवेदनायुष्मञ् (#<श्स्प् II-2 81>#) छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, मनःसंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते. पृथिवीधातुर् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयम् अन्तरेणोपलभ्यते, अब्धातुर् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयम् अन्तरेणोपलभ्यते, तेजोधातुर् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयम् अन्तरेणोपलभ्यते, वायुधातुर् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयम् अन्तरेणोपलभ्यते, आकाशधातुर् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयम् अन्तरेणोपलभ्यते, विज्ञानधातुर् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयम् अन्तर् एणोपलभ्य् अते. अविद्यायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, संस्कारा आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यास् ते नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, विज्ञानम् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, नामरूपम् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, षडायतनम् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, स्पर्श आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयम् अन्तरेणोपलभ्यते, वेदनायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, तृष्णायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अतरेणोपलभ्यते, उपादानम् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, भव आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयम् अन्तरेणोपलभ्यते, जातिर् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, जरामरनम् आयुष्मञ् (#<श्स्प् II-2 82>#) छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते. दानपारमितायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, शीलपारमितायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, क्षान्तिपारमितायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, वीर्यपारमितायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, ध्यानपारमितायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, प्रज्ञापारमितायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते. अध्यात्मशून्यतायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, बहिर्धाशून्यतायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, अध्यात्मबहिर्धाशून्यतायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, शून्यताशून्यतायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, महाशून्यतायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, परमार्थशून्यतायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, संस्कृतशून्यतायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, असंस्कृतशून्यतायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, अत्यन्तशून्यतायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, अनवराग्रशून्यतायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, अनवकारशून्यतायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, प्रकृतिशून्यतायुष्मन् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता (#<श्स्प् II-2 83>#) नोभयम् अन्तरेणोपलभ्यते, सर्वधर्मशून्यतायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, स्वलक्षणशून्यतायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, अनुपलम्भशून्यतायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, अभावशून्यतायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, स्वभावशून्यतायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, अभावस्वभावशून्यतायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते. स्मृत्युपस्थानान्य् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यानि तानि नाध्यात्मनिश्रितानि न बहिर्धानिश्रितानि नोभयम् अन्तरेणोपलभ्यते, सम्यक्प्रहाणान्य् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यानि तानि नाध्यात्मनिश्रितानि न बहिर्धानिश्रितानि नोभयम् अन्तरेणोपलभ्यते, ऋद्धिपादा आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यास् ते नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, इन्द्रियाण्य् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यानि तानि नाध्यात्मनिश्रितानि न बहिर्धानिश्रितानि नोभयम् अन्तरेणोपलभ्यते, बलान्य् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यानि तानि नाध्यात्मनिश्रितानि न बहिर्धानिश्रितानि नोभयम् अन्तरेणोपलभ्यते, बोध्यङ्गान्य् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यानि तानि नाध्यात्मनिश्रितानि न बहिर्धानिश्रितानि नोभयम् अन्तरेणोपलभ्यते, ÃryëÂÃÇgo मार्ग आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यः स नाध्यात्मनिश्रितो न बहिर्धानिश्रितो नोभयम् अन्तरेणोपलभ्यते, आर्यसत्यान्य् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यानि तानि नाध्यात्मनिश्रितानि न बहिर्धानिश्रितानि नोभयम् अन्तरेणोपलभ्यते, ध्यानान्य् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यानि तानि नाध्यात्मनिश्रितानि न बहिर्धानिश्रितानि नोभयम् अन्तरेणोपलभ्यते, अप्रमाणान्य् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यानि तानि नाध्यात्मनिश्रितानि न बहिर्धानिश्रितानि नोभयम् अन्तरेणोपलभ्यते, आरूप्यसमापत्तयः आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यास् ता नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, विमोक्षा आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यास् ते नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, अनुपूर्वविहारसमापत्तय आयुष्मञ् (#<श्स्प् II-2 84>#) छारद्वतीपुत्र प्रकृतिशून्यास् ता नाध्यात्मनिश्रितानि न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यानि तानि नाध्यात्मनिश्रितानि न बहिर्धानिश्रितानि नोभयम् अन्तरेणोपलभ्यते, अभिज्ञा आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यास् ता नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, समाधय आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यास् ते नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, धारणीमुखान्य् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यानि तानि नाध्यात्मनिश्रितानि न बहिर्धानिश्रितानि नोभयम् अन्तरेणोपलभ्यते, तथागतबलान्य् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यानि तानि नाध्यात्मनिश्रितानि न बहिर्धानिश्रितानि नोभयम् अन्तरेणोपलभ्यते, वैशारद्यान्य् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यानि तानि नाध्यात्मनिश्रितानि न बहिर्धानिश्रितानि नोभयम् अन्तरेणोपलभ्यते, प्रतिसंविद आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यास् ता नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, महामैत्र्य् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, महाकरुणायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, आवेणिकबुद्धधर्मा आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यास् ते नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते. स्रोतआपत्तिफलम् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, सकृदागामिफलम् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, अनागामिफलम् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, अर्हत्त्वम् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यं तन् नाध्यात्मनिश्रितं न बहिर्धानिश्रितं नोभयम् अन्तरेणोपलभ्यते, प्रत्येकबोधिर् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, सर्वज्ञतायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, मार्गाकारज्ञतायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते, सर्वाकारज्ञतायुष्मञ् (#<श्स्प् II-2 85>#) छारद्वतीपुत्र प्रकृतिशून्या सा नाध्यात्मनिश्रिता न बहिर्धानिश्रिता नोभयम् अन्तरेणोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण सर्वधर्मा अनिश्रिताः प्रकृतिशून्याम् उपादाय. एवं खल्व् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन षट्सु पारमितासु चरित्वा रूपं परिशोधयितव्यं, वेदना परिशोधयितव्या, संज्ञा परिशोधयितव्या, संस्काराः परिशोधयितव्याः, विज्ञानं परिशोधयितव्यम्. चक्षुर् परिशोधयितव्यं, श्रोत्रं परिशोधयितव्यं, घ्राणं परिशोधयितव्यं, जिह्वा परिशोधयितव्या, कायः परिशोधयितव्यः, मनः परिशोधयितव्यम्. रूपं परिशोधयितव्यं, शब्दः परिशोधयितव्यः, गन्धः परिशोधयितव्यः, रसः परिशोधयितव्यः, स्पर्शः परिशोधयितव्यः, धर्माः परिशोधयितव्याः. चक्षुर्विज्ञानं परिशोधयितव्यं, श्रोत्रविज्ञानं परिशोधयितव्यं, घ्राणविज्ञानं परिशोधयितव्यं, जिह्वाविज्ञानं परिशोधयितव्यं, कायविज्ञानं परिशोधयितव्यं, मनोविज्ञानं परिशोधयितव्यम्. चक्षुःसंस्पर्शः परिशोधयितव्यः, श्रोत्रसंस्पर्शः परिशोधयितव्यः, घ्राणसंस्पर्शः परिशोधयितव्यः, जिह्वासंस्पर्शः परिशोधयितव्यः, कायसंस्पर्शः परिशोधयितव्यः, मनःसंस्पर्शः परिशोधयितव्यः. चक्षुःसंस्पर्शप्रत्ययवेदना परिशोधयितव्या, श्रोत्रसंस्पर्शप्रत्ययवेदना परिशोधयितव्या, घ्राणसंस्पर्शप्रत्ययवेदना परिशोधयितव्या, जिह्वासंस्पर्शप्रत्ययवेदना परिशोधयितव्या, कायसंस्पर्शप्रत्ययवेदना परिशोधयितव्या, मनःसंस्पर्शप्रत्ययवेदना परिशोधयितव्या. पृथिवीधातुः परिशोधयितव्यो ऽब्धातुः परिशोधयितव्यः तेजोधातुः परिशोधयितव्यो वायुधातुः परिशोधयितव्य आकाशधातुः परिशोधयितव्यो विज्ञानधातुः परिशोधयितव्यः. अविद्या परिशोधयितव्या, संस्काराः परिशोधयितव्याः, विज्ञानं परिशोधयितव्यं, नामरूपं परिशोधयितव्यं, षडायतनं परिशोधयितव्यं, स्पर्शः परिशोधयितव्यो वेदना परिशोधयितव्या, तृष्णा परिशोधयितव्या, (#<श्स्प् II-2 86>#) उपादानं परिशोधयितव्यं, भवः परिशोधयितव्यो जातिः परिशोधयितव्या, जरामरणं परिशोधयितव्यम्. दानपारमिता परिशोधयितव्या, शीलपारमिता परिशोधयितव्या, क्षान्तिपारमिता परिशोधयितव्या, वीर्यपारमिता परिशोधयितव्या, ध्यानपारमिता परिशोधयितव्या, प्रज्ञापारमिता परिशोधयितव्या. अध्यात्मशून्यता परिशोधयितव्या, बहिर्धाशून्यता परिशोधयितव्या, अध्यात्मबहिर्धाशून्यता परिशोधयितव्या, शून्यताशून्यता परिशोधयितव्या, महाशून्यता परिशोधयितव्या, परमार्थशून्यता परिशोधयितव्या, संस्कृतशून्यता परिशोधयितव्या, असंस्कृतशून्यता परिशोधयितव्या, अत्यन्तशून्यता परिशोधयितव्या, अनवराग्रशून्यता परिशोधयितव्या, अनवकारशून्यता परिशोधयितव्या, प्रकृतिशून्यता परिशोधयितव्या, सर्वधर्मशून्यता परिशोधयितव्या, स्वलक्षणशून्यता परिशोधयितव्या, अनुपलम्भशून्यता परिशोधयितव्या, अभावशून्यता परिशोधयितव्या, स्वभावशून्यता परिशोधयितव्या, अभावस्वभावशून्यता परिशोधयितव्या. स्मृत्युपस्थानानि परिशोधयितव्यानि, सम्यक्प्रहाणानि परिशोधयितव्यानि, ऋद्धिपादाः परिशोधयितव्याः, इन्द्रियाणि परिशोधयितव्यानि, बलानि परिशोधयितव्यानि, बोध्यङ्गानि परिशोधयितव्यानि, ÃryëÂÃÇgo मार्गः परिशोधयितव्यः, आर्यसत्यानि परिशोधयितव्यानि, ध्यानानि परिशोधयितव्यानि, अप्रमाणानि परिशोधयितव्यानि, आरूप्यसमापत्तयः परिशोधयितव्याः, विमोक्षाः परिशोधयितवाः, नवानुपूर्वविहारसमापत्तयः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि परिशोधयितव्यानि, अभिज्ञाः परिशोधयितवाः, समाधयः परिशोधयितवाः, धारणीमुखानि परिशोधयितव्यानि, तथागतबलानि परिशोधयितव्यानि, वैशारद्यानि परिशोधयितव्यानि, प्रतिसंविदः परिशोधयितव्यः, महामैत्री परिशोधयितव्या, महाकरुणा परिशोधयितव्या, आवेणिकबुद्धधर्माः परिशोधयितव्याः, सर्वज्ञता परिशोधयितव्या, मार्गाकारज्ञता परिशोधयितव्या, सर्वाकारज्ञता परिशोधयितव्या. अथायुष्मञ् छारद्वतीपुत्र पुनर् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: कथम् आयुष्मन् सुभूते बोधिसत्त्वो महासत्त्वः षट्सु पारमितासु चरन् बोधिमार्गं परिशोधयति? सुभूतिर् आह: इहायुष्मञ् छारद्वतीपुत्र दानपारमिता लौकिक्य् अस्ति (#<श्स्प् II-2 87>#) लोकोत्तरास्ति, शीलपारमिता लौकिक्य् अस्ति लोकोत्तरास्ति, क्षान्तिपारमिता लौकिक्य् अस्ति लोकोत्तरास्ति, वीर्यपारमिता लौकिक्य् अस्ति लोकोत्तरास्ति, ध्यानपारमिता लौकिक्य् अस्ति लोकोत्तरास्ति, प्रज्ञापारमिता लौकिक्य् अस्ति लोकोत्तरास्ति. आह: कतमायुष्मन् सुभूते दानपारमिता लौकिकी कतमा लोकोत्तरा? सुभूतिर् आह: इहायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो दाता भवति दानपतिः श्रमणब्राह्मणकृपणवनीपकायाचनकेभ्यः, अन्नम् अन्नार्थिकेभ्यः पानं पानार्थिकेभ्यो यानं यानार्थिकेभ्यो वस्त्रं वस्त्रार्थिकेभ्यः पुष्पं पुष्पार्थिकेभ्यो माल्यं माल्यार्थिकेभ्यो गन्धं गन्धार्थिकेभ्यो विलेपनं विलेपनार्थिकेभ्य उपाश्रयम् उपाश्रयार्थिकेभ्य शय्यासनं शय्यासनार्थिकेभ्य उपकरणम् उपकरणार्थिकेभ्यो भैषज्यं भैषज्यार्थिकेभ्यः, यावद् अन्यतरान्यतरा मानुष्यकापरिष्कारान् ददाति पुत्रार्थिकेभ्यः पुत्रं ददाति दुहितृकार्थिकेभ्यो दुहितृन् ददाति भार्यार्थिकेभ्यो भार्यां ददाति राज्यार्थिकेभ्यो राज्यं ददाति, शिरोऽर्थिकेभ्यः शिरो ददाति, नयनार्थिकेभ्यो नयनं ददाति, अङ्गप्रत्यङ्गार्थिकेभ्यो ऽङ्गं ददाति, मांसशोणितमज्जार्थिकेभ्यो मांसशोणितमज्जान् ददाति, तच् च संनिश्रितः परित्यजति तस्यैवं भवति, अहं ददाम्य् एष प्रतिग्र्ह्णाति, इदं दानम् अहं दाता, अहं दानपतिर् अहं सर्वास्तिपरित्यागी, अहं बुद्धाज्ञां करोमि, अहं दानपारमितायां चरामि, तच् च दानं दत्वोपलम्भयोगेन सर्वसत्त्वैः सार्धं साधारणं कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयत्य् अनेन मे दानफलेनैते सत्त्वा दृष्ट एव धर्मे सुखिता भवन्त्व् अनुपादाय च परिनिर्वान्त्व् इति, स त्रिषु संयोगेषु सक्तस् तद् दानं ददाति, कतमेषु त्रिषु? यद् उतात्मसंज्ञायां परसंज्ञायां दानसंज्ञायाम् एषु त्रिषु संयोगेषु सक्तो दानं ददाति. इयम् उच्यते लौकिकी दानपारमिता. केन कारणेनोच्यते लौकिकी दानपारमितेति? तथा हि लोकतो न चरति नोच्चरति, न च संक्रामति तेनोच्यते लौकिकी दानपारमिता. तत्र कतमा लोकोत्तरा दानपारमिता? यद् उत त्रिमण्डलपरिशुद्धिः. तत्र कतमा त्रिमण्डलपरिशुद्धिः? इहायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस् तद् दानं ददन्न् आत्मानं नोपलभ्यते प्रतिग्राहकं नोपलभ्यते दानं नोपलभ्यते विपाकञ् (#<श्स्प् II-2 88>#) च नाभिनन्दति. इयम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य त्रिमण्डलपरिशुद्धिः. पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र दानं ददाति सर्वसत्त्वेभ्यश् च तद् दानं निर्यातयति तांश् च सत्त्वान् नोपलभ्यते, अनुत्तरायां सम्यक्संबोधौ परिणामयत्य् अपि च निमित्तं न समनुपश्यति. इयम् उच्यते आयुष्मञ् छारद्वतीपुत्र लोकोत्तरा दानपारमिता. केन कारणेनोच्यते लोकोत्तरा दानपारमितेति? तथा हि लोकोत्तरेति लोका चरति संक्रामति तेनोच्यते लोकोत्तरा दानपारमितेति. अस्त्य् आयुष्मञ् छारद्वतीपुत्र शीलपारमिता लौकिक्य् अस्ति लोकोत्तरा. तत्र कतमा लौकिकी शीलपारमिता? इहायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्वः शीलं रक्षति तच् च संनिश्रितो भवति तस्यैवं भवत्य् अहम् शीलं रक्षामि सत्त्वानाम् अर्थाय. इदम् शीलम् अहं बुद्धाज्ञां करोमि तच् च शीलं रक्षन्न् उपलम्भयोगेन सर्वसत्त्वैः सार्धं साधारणं कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयत्य् अनेन मे शीलफलेनैते सत्त्वा दृष्ट एव धर्मेषु सुखिनो भवन्त्व् अनुपादाय च परिनिर्वान्त्व् इति. स त्रिषु संज्ञेषु सक्तस् तच् छीलं रक्षति यद् उतात्मसंज्ञायां परसंज्ञायां शीलसंज्ञायाम् इयम् उच्यते लौकिकी शीलपारमितेति. तथा हि लोकतो न चरति नोच्चरति न संक्रामति तद् उच्यते लौकिकीति. तत्र कतमा लोकोत्तरा शीलपारमिता? यद् उत त्रिमण्डलपरिशुद्धिः. तत्र कतमा त्रिमण्डलपरिशुद्धिः? इहायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्वः शीलं रक्षन्न् आत्मानं नोपलभ्यते सत्त्वान् नोपलभ्यते शीलं नोपलभ्यते विपाकं नाभिनन्दति सर्वसत्त्वेभ्यश् च तच् छीलं निर्यातयति. तांश् च सत्त्वान् नोपलभ्यते ऽनुत्तरायां सम्यक्संबोधौ परिणामयत्य् अपि च निमित्तं न समनुपश्यतीयम् उच्यते लोकोत्तरा शीलपारमिता तथा हि लोका चरति उच्चरति संक्रामति तद् उच्यते लोकोत्तरेति. अस्त्य् आयुष्मञ् छारद्वतीपुत्र क्षान्तिपारमिता लौकिक्य् अस्ति लोकोत्तरा. तत्र कतमा लौकिकी क्षान्तिपारमिता? इहायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्वः क्षान्तिं भावयति, tä च संनिश्रितो भवति, तस्यैवं भवत्व् अहं क्षान्तिं भावयामि सर्वसत्त्वानाम् अर्थाय, इयं क्षान्तिर् अहं बुद्धाज्ञां करोति तञ् च क्षान्तिं भावयन्न् उपलम्भयोगेन सर्वसत्त्वैः सार्धं (#<श्स्प् II-2 89>#) साधारणं कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयते, अनेन मे क्षान्तिफलेनैते सत्त्वा दृष्ट एव धर्मसुखिनो भवन्त्व् अनुपादाय च परिनिर्वान्त्व् इति. स त्रिषु संज्ञेषु सक्तस् ता क्षान्तिं भावयति यद् उतात्मसंज्ञायां परसंज्ञायां क्षान्तिसंज्ञायाम् इयम् उच्यते लौकिकी क्षान्तिपारमितेति. तथा हि लोकतो न चरति नोच्चरति न संक्रामति तद् उच्यते लौकिकीति. तत्र कतमा लोकोत्तरा क्षान्तिपारमिता? यद् उत त्रिमण्डलपरिशुद्धिः. तत्र कतमा त्रिमण्डलपरिशुद्धिः? इहायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्वः क्षान्तिं भावयन्न् आत्मानं नोपलभ्यते सत्त्वान् नोपलभ्यते क्षान्तिं नोपलभ्यते, विपाकं नाभिनन्दति, सर्वसत्त्वेभ्यश् च तां क्षान्तिं निर्यातयति तांश् च सत्त्वान् नोपलभ्यते, 'नुत्तरायां सम्यक्संबोधौ परिणामयत्य् अपि च निमित्तं न समनुपश्यति. इयम् उच्यते लोकोत्तरा क्षान्तिपारमिता, तथा हि लोकाच् चरति उच्चरति संक्रामति तद् उच्यते लोकोत्तरेति. अस्त्य् आयुष्मञ् छारद्वतीपुत्र वीर्यपारमिता लौकिक्य् अस्ति लोकोत्तरा. तत्र कतमा लौकिकी वीर्यपारमिता? इहायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्वो वीर्यम् आरभते, तच् च संनिश्रित आरभते तस्यैवं भवत्य् अहं वीर्यम् आरभते सर्वसत्त्वानाम् अर्थाय, अयं काय इदं चित्तम् इदं वीर्यम् अहं बुद्धाज्ञां करोम्य् अहं vÅryapÃramitÃyä चरामि तच् च वीर्यम् उपलम्भयोगेन सर्वसत्त्वैः सार्धं साधारणं कृत्वानुत्तरयां सम्यक्संबोधौ परिणामयति, अनेन मे वीर्यफलेनैते सत्त्वा दृष्ट एव धर्मसुखिनो भवत्व् अनुपादाय च परिनिर्वान्त्व् इति. स त्रिषु संज्ञेषु सक्तस् तं वीर्यम् आरभते, यद् उतात्मसंज्ञायां परसंज्ञायां वीर्यसंज्ञायाम् इयम् उच्यते लौकिकी वीर्यपारमितेति. तथा हि कोकतो न चरति नोच्चरति न संक्रामति तद् उच्यते लौकिकीति. तत्र कतमा लोकोत्तरा वीर्यपारमिता? यद् उत त्रिमण्डलपरिशुद्धिः. तत्र कतमा त्रिमण्डलपरिशुद्धिः? इहायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्वो वीर्यम् आरभमाण आत्मानं नोपलभ्यते सत्त्वान् नोपलभ्यते वीर्यं नोपलभ्यते विपाकं च नाभिनन्दति सर्वसत्त्वेभ्यश् च तद् वीर्यं निर्यतयति तांश् च सत्त्वान् नोपलभते नुत्तरायां सम्यक्संबोधौ परिणामयञ् चापि च निमित्तम् न समनुपश्यतीयम् उच्यते लोकोत्तरा वीर्यपारमिता तथा हि (#<श्स्प् II-2 90>#) लोकाच् चरति उच्चरति संक्रामति तद् उच्यते लोकोत्तरेति. अस्त्य् आयुष्मञ् छारद्वतीपुत्र ध्यानपारमिता लौकिक्य् अस्ति लोकोत्तरा. तत्र कतमा लौकिकी ध्यानपारमिता? इहायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्वो ध्यानं समापद्यते, तच् च संनिश्रितः समापद्यते तस्यैवं भवत्य् अहं ध्यानानि समापद्यते सर्वसत्त्वानाम् अर्थाय, इमानि ध्यानानि, अहं बुद्धाज्ञां करोमि तच् च ध्यानं समापद्यमान उपलम्भयोगेन सर्वसत्त्वैः सार्धं साधारणं कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयत्य् अनेन मे ध्यानफलेनैते सत्त्वा दृष्ट एव धर्मसुखिनो भवन्त्व् अनुपादाय च परिनिर्वान्त्व् इति, स त्रिषु संज्ञेषु सक्तस् तद् ध्यानं समापद्यते, यद् उतात्मसंज्ञायां परसंज्ञायां ध्यानसंज्ञायाम् इयम् उच्यते लौकिकी ध्यानपारमितेति, तथा हि लोकतो न चरति नोच्चरति न संक्रामति, तद् उच्यते लौकिकीति. तत्र कतमा लोकोत्तरा ध्यानपारमिता? यद् उत त्रिमण्डलपरिशुद्धिः. तत्र कतमा त्रिमण्डलपरिशुद्धिः? इहायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्वो ध्यानानि समापद्यमान आत्मानं नोपलभ्यते सत्त्वान् नोपलभ्यते विपाकं च नाभिनन्दति, सर्वसत्त्वेभ्यश् च तानि ध्यानानि निर्यातयति, ताश् च सत्त्वान् नोपलभ्यते, अनुत्तरायां सम्यक्संबोधौ परिणामयत्य् अपि च निमित्तन् न समनुपश्यतीयम् उच्यते लोकोत्तरा ध्यानपारमिता तथा हि लोकाच् चरति उच्चरति संक्रामति तद् उच्यते लोकोत्तरेति. अस्त्य् आयुष्मञ् छारद्वतीपुत्र प्रज्ञापारमिता लौकिक्य् अस्ति लोकोत्तरा. तत्र कतमा लौकिकी प्रज्ञापारमिता? इहायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्वः प्रज्ञां भावयति, tä च संनिश्रितो भावयति सर्वपापं प्रतिदेशयति, आत्मनः परेषां चार्थाय सर्वपुण्यम् अनुमोद्यते सर्वबुद्धान् अध्येषते उपलम्भयोगेन तच् च सर्वकुशलमूलम् अनुत्तरायां सम्यक्संबोधौ परिणामयत्य् अनुपायेन तस्यैवं भवत्य् अहं प्रज्ञां भावयामि सर्वसत्त्वानाम् अर्थाय इयं प्रज्ञा इमां बुद्धाज्ञां करोमि. तां च प्रज्ञां भावयन्न् उपलम्भयोगेन सर्वसत्त्वैः सार्धं साधारणं कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयति अनेन मे प्रज्ञाफलेनैते सत्त्वा दृष्ट एव धर्मे सुखिनो भवन्त्व् अनुत्पादाय च परिनिर्वान्त्व् इति, स त्रिषु संज्ञेषु सक्तस् तां प्रज्ञां भावयन्ति, यद् उतात्मसंज्ञायां परसंज्ञायां प्रज्ञासंज्ञायाम् इयम् उच्यते लौकिकी (#<श्स्प् II-2 91>#) प्रज्ञापारमिता तथा हि लोकान् न चरति नोच्चरति न संक्रामति तद् उच्यते लौकिकीति. तत्र कतमा लोकोत्तरा प्रज्ञापारमिता? यद् उत त्रिमण्डलपरिशुद्धिः. तत्र कतमा त्रिमण्डलपरिशुद्धिः? इहायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्वः प्रज्ञां भावयन्न् आत्मानं नोपलभ्यते सत्त्वान् नोपलभ्यते प्रज्ञान् नोपलभ्यते विपाकश् च नाभिनन्दति, सर्वसत्त्वेभ्यश् च प्रज्ञां निर्यातयति, तांश् च सत्त्वान् नोपलभ्यते, अनुत्तरायां सम्यक्संबोधौ परिणामयत्य् अपि च निमित्तन् न समनुपश्यतीयम् उच्यते लोकोत्तरा प्रज्ञापारमिता तथा हि लोकाच् चरत्य् उच्चरति संक्रामति तद् उच्यते लोकोत्तरा प्रज्ञापारमितेति. एवं खल्व् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः षट्सु पारमितासु चरन् बोधिमार्गं परिशोधयति. आह: कतमायुष्मन् सुभूते बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः? सुभूतिर् आह: दानपारमितायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, शीलपारमिता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, क्षान्तिपारमिता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, वीर्यपारमिता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, ध्यानपारमिता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, प्रज्ञापारमिता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः. अध्यात्मशून्यतायुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, बहिर्धाशून्यता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, अध्यात्मबहिर्धाशून्यता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, शून्यताशून्यता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, महाशून्यता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, परमार्थशून्यता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, संस्कृतशून्यता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, असंस्कृतशून्यता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, अत्यन्तशून्यता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, अनवराग्रशून्यता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, अनवकारशून्यता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, प्रकृतिशून्यता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, सर्वधर्मशून्यता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, स्वलक्षणशून्यता (#<श्स्प् II-2 92>#) बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, अनुपलम्भशून्यता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, अभावशून्यता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, स्वभावशून्यता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, अभावस्वभावशून्यता बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः. चत्वारि स्मृत्युपस्थानान्य् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, चत्वारि सम्यक्प्रहाणानि बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, चत्वारि ऋद्धिपादा बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, पञ्चेन्द्रियाणि बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, पञ्च बलानि बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, सप्त बोध्यङ्गानि बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, ÃryëÂÃÇgo मार्गो बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः. चत्वार्य् आर्यसत्यान्य् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, चत्वारि ध्यानानि बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, चत्वार्य् अप्रमाणानि बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, चतस्र आरूप्यसमापत्तयो बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, अष्टौ विमोक्षा बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, नवानुपूर्वविहारसमापत्तयो बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, पञ्चाभिज्ञा बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, सर्वसमाधयो बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, सर्वधारणीमुखानि बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः. दशतथागतबलान्य् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, चत्वारि वैशारद्यानि बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, चतस्रः प्रतिसंविदो बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, महामैत्री बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, महाकरुणा बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः, अष्टादशावेणिकबुद्धधर्मा आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य बोधिमार्गः. आह: साधु साध्व् आयुष्मन् सुभूते कतमस्या अयं पारमितायाः पुरुषकारः? सुभूतिर् आह: प्रज्ञापारमिताया आयुष्मञ् छारद्वतीपुत्रायं पुरुषकारः. तत् कस्य हेतोः? तथा ह्य् आयुष्मञ् छारद्वतीपुत्र प्रज्ञापारमिता (#<श्स्प् II-2 93>#) जनयित्री सर्वकुशलानां धर्माणां श्रावकधर्माणां प्रत्येकबुद्धधर्माणां बुद्धधर्माणां प्रज्ञापारमितायुष्मञ् छारद्वतीपुत्र परिग्राहिका संग्राहिका सर्वकुशलानां धर्माणां श्रावकधर्माणां बोधिसत्त्वधर्माणां बुद्धधर्माणां प्रज्ञापारमितायाम् आयुष्मञ् छारद्वतीपुत्र चरितैः पूर्वकैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धाः, अनागता अप्य् आयुष्मञ् छारद्वतीपुत्र तथागतार्हतः सम्यक्संबुद्धा अत्रैव praj¤ÃpÃramitÃyä चरित्वानुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते. ये ऽपि ते आयुष्मञ् छारद्वतीपुत्र दशसु दिक्षु लोकधातुषु तथागतार्हन्तः सम्यक्संबुद्धास् तिष्ठन्ति ध्रीयन्ते यापयन्ति, ते ऽपीहैव praj¤ÃpÃramitÃyä चरित्वानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धाः. सचेत् पुनर् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां bhëyamÃïÃyÃæ न भवति काङ्क्षायितत्वं वा धन्वायितत्वं वा वेदितव्यम् आयुष्मञ् छारद्वतीपुत्र विहरत्य् अयं बोधिसत्त्वो महासत्त्वो ऽनेन विहारेण यद् उत सर्वसत्त्वानां त्राणाय सर्वसत्त्वानाम् अपरित्यागतायै तच् चानुपलम्भयोगेन विहरत्य् अयं बोधिसत्त्वो महासत्त्वो ऽनेन मनसिकारेण यद् उत महाकरुणा मनसिकारेन. आह: विहरतुम् आयुष्मन् सुभूते बोधिसत्त्वो महासत्त्वो ऽयम् अनेन विहारेणेच्छसि, अविरहितं चानेन मनसिकारेण यद् उत महाकरुणा मनसिकारेण, एवं सत्य् आयुष्मन् सुभूते सर्वसत्त्वा बोधिसत्त्वा भविष्यन्ति. तत् कस्य हेतोः? सर्वसत्त्वा ह्य् आयुष्मन् सुभूते ऽविरहिता मनसिकारेन. सुभूतिर् आह: साधु साध्व् आयुष्मञ् छारद्वतीपुत्र उपालप्स्ये उपालप्स्य इति. अत एवायुष्मता शारद्वतीपुत्रेण भूतपदाभिधानेन परिगृहीतः. तत् कस्य हेतोः? सत्त्वासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या सत्त्वाभावतया मनसिकाराभावता वेदितव्या सत्त्वास्वभावतया मनसिकारास्वभावता वेदितव्या, सत्त्वशून्यतया मनसिकाराशून्यता वेदितव्या, सत्त्वविविक्ततया मनसिकारविविक्तता वेदितव्या, सत्त्वान् अभिसंबोधनतया मनसिकारान् अभिसंबोधनता वेदितव्या. रूपासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, रूपाभावतया मनसिकाराभावनता वेदितव्या, रूपास्वभावतया मनसिकारास्वभावता (#<श्स्प् II-2 94>#) वेदितव्या, रूपशून्यतया मनसिकारशून्यता वेदितव्या, रूपविविक्ततया मनसिकारविविक्तता वेदितव्या, रूपानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, वेदनासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, वेदनाभावतया मनसिकाराभावता वेदितव्या, वेदनास्वभावतया मनसिकारास्वभावता वेदितव्या, वेदनाशून्यतया मनसिकारशून्यता वेदितव्या, वेदनाविविक्ततया मनसिकारविविक्तता वेदितव्या, वेदनानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, संज्ञासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, संज्ञाभावतया मनसिकाराभावता वेदितव्या, संज्ञास्वभावतया मनसिकारास्वभावता वेदितव्या, संज्ञाशून्यतया मनसिकारशून्यता वेदितव्या, संज्नाविविक्ततया मनसिकारविविक्तता वेदितव्या, संज्ञानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, संस्कारासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, संस्काराभावतया मनसिकाराभावता वेदितव्या, संस्कारास्वभावतया मनसिकारास्वभावता वेदितव्या, संस्काराशून्यतया मनसिकारशून्यता वेदितव्या, संस्काराविविक्ततया मनसिकारविविक्तता वेदितव्या, संस्कारानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, विज्ञानासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, विज्ञानाभावतया मनसिकाराभावता वेदितव्या, विज्ञानास्वभावतया मनसिकारास्वभावता वेदितव्या, विज्ञानशून्यतया मनसिकारशून्यता वेदितव्या, विज्ञानविविक्ततया मनसिकारवि विक्तता वेदितव्या, विज्ञानानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या. चक्षुरसत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, चक्षुरभावतया मनसिकाराभावता वेदितव्या, चक्षुरस्वभावतया मनसिकारास्वभावता वेदितव्या, चक्षुःशून्यतया मनसिकारशून्यता वेदितव्या, चक्षुर्विविक्ततया मनसिकारविविक्तता वेदितव्या, चक्षुरनभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, श्रोत्रासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, श्रोत्राभावतया मनसिकाराभावता वेदितव्या, श्रोत्रास्वभावतया मनसिकारास्वभावता वेदितव्या, श्रोत्रशून्यतया मनसिकारशून्यता वेदितव्या, श्रोत्रविविक्ततया मनसिकारविविक्तता वेदितव्या, श्रोत्रानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, घ्राणासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, (#<श्स्प् II-2 95>#) घ्राणाभावतया मनसिकाराभावता वेदितव्या, घ्राणास्वभावतया मनसिकारास्वभावता वेदितव्या, घ्राणशून्यतया मनसिकारशून्यता वेदितव्या, घ्राणविविक्ततया मनसिकारविविक्तता वेदितव्या, घ्राणानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, जिह्वासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, जिह्वाभावतया मनसिकाराभावता वेदितव्या, जिह्वास्वभावतया मनसिकारास्वभावता वेदितव्या, जिह्वाशून्यतया मनसिकारशून्यता वेदितव्या, जिह्वाविविक्ततया मनसिकारविविक्तता वेदितव्या, जिह्वानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, कायासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, कायाभावतया मनसिकाराभावता वेदितव्या, कायास्वभावतया मनसिकारास्वभावता वेदितव्या, कायशून्यतया मनसिकारशून्यता वेदितव्या, कायविविक्ततया मनसिकारविविक्तता वेदितव्या, कायानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, मनोसत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, मनोभावतया मनसिकाराभावता वेदितव्या, मनोऽस्वभावतया मनसिकारास्वभावता वेदितव्या, मनःशून्यतया मनसिकारशून्यता वेदितव्या, मनोऽविविक्ततया मनसिकारविविक्तता वेदितव्या, मनोऽनभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या. रूपासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, रूपाभावनतया मनसिकाराभावनता वेदितव्या, रूपास्वभावतया मनसिकारास्वभावता वेदितव्या, रूपशून्यतया मनसिकारशून्यता वेदितव्या, रूपविविक्ततया मनसिकारविविक्तता वेदितव्या, रूपानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, शब्दासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, शब्दाभावतया मनसिकाराभावता वेदितव्या, शब्दास्वभावतया मनसिकारास्वभावता वेदितव्या, शब्दशून्यतया मनसिकारशून्यता वेदितव्या, शब्दविविक्ततया मनसिकारविविक्तता वेदितव्या, शब्दानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, गन्धासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, गन्धाभावतया मनसिकाराभावता वेदितव्या, गन्धास्वभावतया मनसिकारास्वभावता वेदितव्या, गन्धशून्यतया मनसिकारशून्यता वेदितव्या, गन्धविविक्ततया मनसिकारविविक्तता वेदितव्या, गन्धानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या. (#<श्स्प् II-2 96>#) रससत्तययुष्मञ् छारद्वतीपुत्र मनसिकरसत्त वेदितव्य, रसाभावतया मनसिकाराभावता वेदितव्या, रसास्वभावतया मनसिकारास्वभावता वेदितव्या, रसशून्यतया मनसिकारशून्यता वेदितव्या, रसविविक्ततया मनसिकारविविक्तता वेदितव्या, रसानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, स्पर्शासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, स्पर्शाभावतया मनसिकाराभावता वेदितव्या, स्पर्शास्वभावतया मनसिकारास्वभावता वेदितव्या, स्पर्शशून्यतया मनसिकारशून्यता वेदितव्या, स्पर्शविविक्ततया मनसिकारविविक्तता वेदितव्या, स्पर्शानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, धर्मासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, धर्माभावतया मनसिकाराभावता वेदितव्या, धर्मास्वभावतया मनसिकारास्वभावता वेदितव्या, धर्मशून्यतया मनसिकारशून्यता वेदितव्या, धर्मविविक्ततया मनसिकारविविक्तता वेदितव्या, धर्मानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या. चक्षुर्विज्ञानासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, चक्षुर्विज्ञानाभावतया मनसिकाराभावता वेदितव्या, चक्षुर्विज्ञानास्वभावतया मनसिकारास्वभावता वेदितव्या, चक्षुर्विज्ञान शून्यतया मनसिकारशून्यता वेदितव्या, चक्षुर्विज्ञानविविक्ततया मनसिकारविविक्तता वेदितव्या, चक्षुर्विज्ञानानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, श्रोत्रविज्ञानासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, श्रोत्रविज्ञानाभावतया मनसिकाराभावता वेदितव्या, श्रोत्रविज्ञानास्वभावतया मनसिकारास्वभावता वेदितव्या, श्रोत्रविज्ञान शून्यतया मनसिकारशून्यता वेदितव्या, श्रोत्रविज्ञानविविक्ततया मनसिकारविविक्तता वेदितव्या, श्रोत्रविज्ञानानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, घ्राणविज्ञानासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, घ्राणविज्ञानाभावतया मनसिकाराभावता वेदितव्या, घ्राणविज्ञानास्वभावतया मनसिकारास्वभावता वेदितव्या, घ्राणविज्ञान शून्यतया मनसिकारशून्यता वेदितव्या, घ्राणविज्ञानविविक्ततया मनसिकारविविक्तता वेदितव्या, घ्राणविज्ञानानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, जिह्वाविज्ञानासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, (#<श्स्प् II-2 97>#) जिह्वाविज्ञानाभावतया मनसिकाराभावता वेदितव्या, जिह्वाविज्ञानास्वभावतया मनसिकारास्वभावता वेदितव्या, जिह्वाविज्ञानशून्यतया मनसिकारशून्यता वेदितव्या, जिह्वाविज्ञानविविक्ततया मनसिकारविविक्तता वेदितव्या, जिह्वाविज्ञानानभिसंबोधनतया मनसिकारानभिसंबोधरिअता वेदितव्या, कायविज्ञानासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, कायविज्ञानाभावतया मनसिकाराभावता वेदितव्या, कायविज्ञानास्वभावतया मनसिकारास्वभावता वेदितव्या, कायविज्ञानशून्यतया मनसिकारशून्यता वेदितव्या, कायविज्ञानविविक्ततया मनसिकारविविक्तता वेदितव्या, कायविज्ञानानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, मनोविज्ञानासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, मनोविज्ञानाभावतया मनसिकाराभावता वेदितव्या, मनोविज्ञानास्वभावतया मनसिकारास्वभावता वेदितव्या, मनोविज्ञानशून्यतया मनसिकारशून्यता वेदितव्या, मनोविज्ञानविविक्ततया मनसिकारविविक्तता वेदितव्या, मनोविज्ञानानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या. चक्षुःसंस्पर्शासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, चक्षुःसंस्पर्शाभावतया मनसिकाराभावता वेदितव्या, चक्षुःसंस्पर्शास्वभावतया मनसिकारास्वभावता वेदितव्या, चक्षुःसंस्पर्शशून्यतया मनसिकारशून्यता वेदितव्या, चक्षुःसंस्पर्श विविक्ततया मनसिकारविविक्तता वेदितव्या, चक्षुःसंस्पर्शानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, श्रोत्रसंस्पर्शासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, श्रोत्रसंस्पर्शाभावतया मनसिकाराभावता वेदितव्या, श्रोत्रसंस्पर्शास्वभावतया मनसिकारास्वभावता वेदितव्या, श्रोत्रसंस्पर्श शून्यतया मनसिकारशून्यता वेदितव्या, श्रोत्रसंस्पर्शविविक्ततया मनसिकारविविक्तता वेदितव्या, श्रोत्रसंस्पर्शानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, घ्राणसंस्पर्शासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, घ्राणसंस्पर्शाभावतया मनसिकाराभावता वेदितव्या, घ्राणसंस्पर्शास्वभावतया मनसिकारास्वभावता वेदितव्या, घ्राणसंस्पर्शशून्यतया मनसिकारशून्यता वेदितव्या, घ्राणसंस्पर्शविविक्ततया मनसिकारविविक्तता वेदितव्या, घ्राणसंस्पर्शानभिसंबोधनतया (#<श्स्प् II-2 98>#) मनसिकारानभिसंबोधनता वेदितव्या, जिह्वासंस्पर्शासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, जिह्वासंस्पर्शाभावतया मनसिकाराभावता वेदितव्या, जिह्वासंस्पर्शास्वभावतया मनसिकारास्वभावता वेदितव्या, जिह्वासंस्पर्शशून्यतया मनसिकारशून्यता वेदितव्या, जिह्वासंस्पर्शविविक्ततया मनसिकारविविक्तता वेदितव्या, जिह्वासंस्पर्शानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, कायसंस्पर्शासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, कायसंस्पर्शाभावतया मनसिकाराभावता वेदितव्या, कायसंस्पर्शास्वभावतया मनसिकारास्वभावता वेदितव्या, कायसंस्पर्शशून्यतया मनसिकारशून्यता वेदितव्या, कायसंस्पर्शविविक्ततया मनसिकारविविक्तता वेदितव्या, कायसंस्पर्शानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, मनःसंस्पर्शासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, मनःसंस्पर्शाभावतया मनसिकाराभावता वेदितव्या, मनःसंस्पर्शास्वभावतया मनसिकारास्वभावता वेदितव्या, मनःसंस्पर्शशून्यतया मनसिकारशून्यता वेदितव्या, मनःसंस्पर्शविविक्ततया मनसिकारविविक्तता वेदितव्या, मनःसंस्पर्शानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या. चक्षुःसंस्पर्शप्रत्ययवेदनासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, चक्षुःसंस्पर्शप्रत्ययवेदनाभावतया मनसिकाराभावता वेदितव्या, चक्षुःसंस्पर्शप्रत्ययवेदनास्वभावतया मनसिकारास्वभावता वेदितव्या, चक्षुःसंस्पर्शप्रत्ययवेदनाशून्यतया मनसिकारशून्यता वेदितव्या, चक्षुःसंस्पर्शप्रत्ययवेदनाविविक्ततया मनसिकारविविक्तता वेदितव्या, चक्षुःसंस्पर्शप्रत्ययवेदनानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, श्रोत्रसंस्पर्शप्रत्ययवेदनासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, श्रोत्रसंस्पर्शप्रत्ययवेदनाभावतया मनसिकाराभावता वेदितव्या, श्रोत्रसंस्पर्शप्रत्ययवेदनास्वभावतया मनसिकारास्वभावता वेदितव्या, श्रोत्रसंस्पर्शप्रत्ययवेदनाशून्यतया मनसिकारशून्यता वेदितव्या, श्रोत्रसंस्पर्शप्रत्ययवेदनाविविक्ततया मनसिकारविविक्तता वेदितव्या, श्रोत्रसंस्पर्शप्रत्ययवेदनानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, घ्राणसंस्पर्शप्रत्ययवेदनासत्तयायुष्मञ् छारद्वतीपुत्र (#<श्स्प् II-2 99>#) मनसिकारासत्ता वेदितव्या, घ्राणसंस्पर्शप्रत्ययवेदनाभावतया मनसिकाराभावता वेदितव्या, घ्राणसंस्पर्शप्रत्ययवेदनास्वभावतया मनसिकारास्वभावता वेदितव्या, घ्राणसंस्पर्शप्रत्ययवेदनाशून्यतया मनसिकारशून्यता वेदितव्या, घ्राणसंस्पर्शप्रत्ययवेदनाविविक्ततया मनसिकारविविक्तता वेदितव्या, घ्राणसंस्पर्शप्रत्ययवेदनानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, जिह्वासंस्पर्शप्रत्ययवेदनासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, जिह्वासंस्पर्शप्रत्ययवेदनाभावतया मनसिकाराभावता वेदितव्या, जिह्वासंस्पर्शप्रत्ययवेदनास्वभावतया मनसिकारास्वभावता वेदितव्या, जिह्वासंस्पर्शप्रत्ययवेदनाशून्यतया मनसिकारशून्यता वेदितव्या, जिह्वासंस्पर्शप्रत्ययवेदनाविविक्ततया मनसिकारविविक्तता वेदितव्या, जिह्वासंस्पर्शप्रत्ययवेदनानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, कायसंस्पर्शप्रत्ययवेदनासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, कायसंस्पर्शप्रत्ययवेदनाभावतया मनसिकाराभावता वेदितव्या, कायसंस्पर्शप्रत्ययवेदनास्वभावतया मनसिकारास्वभावता वेदितव्या, कायसंस्पर्शप्रत्ययवेदनाशून्यतया मनसिकारशून्यता वेदितव्या, कायसंस्पर्शप्रत्ययवेदनाविविक्ततया मनसिकारविविक्तता वेदितव्या, कायसंस्पर्शप्रत्ययवेदनानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, मनःसंस्पर्शप्रत्ययवेदनासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, मनःसंस्पर्शप्रत्ययवेदनाभावतया मनसिकाराभावता वेदितव्या, मनःसंस्पर्शप्रत्ययवेदनास्वभावतया मनसिकारास्वभावता वेदितव्या, मनःसंस्पर्शप्रत्ययवेदनाशून्यतया मनसिकारशून्यता वेदितव्या, मनःसंस्पर्शप्रत्ययवेदनाविविक्ततया मनसिकारविविक्तता वेदितव्या, मनःसंस्पर्शप्रत्ययवेदनानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या. पृथिवीधात्वसत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, पृथिवीधात्वभावतया मनसिकाराभावता वेदितव्या, पृथिवीधात्वस्वभावतया मनसिकारास्वभावता वेदितव्या, पृथिवीधातुशून्यतया मनसिकारशून्यता वेदितव्या, पृथिवीधातुविविक्ततया मनसिकारविविक्तता वेदितव्या, पृथिवीधात्वनभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, अब्धात्वसत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, (#<श्स्प् II-2 100>#) अब्धात्वभावतया मनसिकाराभावता वेदितव्या, अब्धात्वस्वभावतया मनसिकारास्वभावता वेदितव्या, अब्धातुशून्यतया मनसिकारशून्यता वेदितव्या, अब्धातुविविक्ततया मनसिकारविविक्तता वेदितव्या, अब्धात्व् अनभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, तेजोधात्वसत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, तेजोधात्वभावतया मनसिकाराभावता वेदितव्या, तेजोधात्वस्वभावतया मनसिकारास्वभावता वेदितव्या, तेजोधातुशून्यतया मनसिकारशून्यता वेदितव्या, तेजोधातुविविक्ततया मनसिकारविविक्तता वेदितव्या, तेजोधात्वनभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, वायुधात्वसत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, वायुधात्वभावतया मनसिकाराभावता वेदितव्या, वायुधात्वस्वभावतया मनसिकारास्वभावता वेदितव्या, वायुधातुशून्यतया मनसिकारशून्यता वेदितव्या, वायुधातुविविक्ततया मनसिकारविविक्तता वेदितव्या, वायुधात्वनभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, आकाशधात्वसत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, आकाशधात्वभावतया मनसिकाराभावता वेदितव्या, आकाशधात्व् अस्वभावतया मनसिकारास्वभावता वेदितव्या, आकाशधातुशून्यतया मनसिकारशून्यता वेदितव्या, आकाशधातुविविक्ततया मनसिकारविविक्तता वेदितव्या, आकाशधात्वनभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, विज्ञानधात्वसत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, विज्ञानधात्वभावतया मनसिकाराभावता वेदितव्या, विज्ञानधात्वस्वभावतया मनसिकारास्वभावता वेदितव्या, विज्ञानधातुशून्यतया मनसिकारशून्यता वेदितव्या, विज्ञानधातुविविक्ततया मनसिकारविविक्तता वेदितव्या, विज्ञानधात्वनभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या. अविद्यासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, अविद्याभावतया मनसिकाराभावता वेदितव्या, अविद्यास्वभावतया मनसिकारास्वभावता वेदितव्या, अविद्याशून्यतया मनसिकारशून्यता वेदितव्या, अविद्याविविक्ततया मनसिकारविविक्तता वेदितव्या, अविद्यानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, संस्कारासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, संस्काराभावतया मनसिकाराभावता वेदितव्या, संस्कारास्वभावतया (#<श्स्प् II-2 101>#) मनसिकारास्वभावता वेदितव्या, संस्कारशून्यतया मनसिकारशून्यता वेदितव्या, संस्कारविविक्ततया मनसिकारविविक्तता वेदितव्या, संस्कारानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, विज्ञानासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, विज्ञानाभावतया मनसिकाराभावता वेदितव्या, विज्ञानास्वभावतया मनसिकारास्वभावता वेदितव्या, विज्ञानशून्यतया मनसिकारशून्यता वेदितव्या, विज्ञानविविक्ततया मनसिकारविविक्तता वेदितव्या, विज्ञानानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, नामरूपासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, नामरूपाभावतया मनसिकाराभावता वेदितव्या, नामरूपास्वभावतया मनसिकारास्वभावता वेदितव्या, नामरूपशून्यतया मनसिकारशून्यता वेदितव्या, नामरूपविविक्ततया मनसिकारविविक्तता वेदितव्या, नामरूपानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, षडायतनासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, षडायतनाभावतया मनसिकाराभावता वेदितव्या, षडायतनास्वभावतया मनसिकारास्वभावता वेदितव्या, षडायतनशून्यतया मनसिकारशून्यता वेदितव्या, षडायतनविविक्ततया मनसिकारविविक्तता वेदितव्या, षडायतनानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, स्पर्शासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, स्पर्शाभावतया मनसिकाराभावता वेदितव्या, स्पर्शास्वभावतया मनसिकारास्वभावता वेदितव्या, स्पर्शशून्यतया मनसिकारशून्यता वेदितव्या, स्पर्शविविक्ततया मनसिकारविविक्तता वेदितव्या, स्पर्शानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, वेदनासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, वेदनाभावतया मनसिकाराभावता वेदितव्या, वेदनास्वभावतया मनसिकारास्वभावता वेदितव्या, वेदनाशून्यतया मनसिकारशून्यता वेदितव्या, वेदनाविविक्ततया मनसिकारविविक्तता वेदितव्या, वेदनानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, तृष्णासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, तृष्णाभावतया मनसिकाराभावता वेदितव्या, तृष्णास्वभावतया मनसिकारास्वभावता वेदितव्या, तृष्णाशून्यतया मनसिकारशून्यता वेदितव्या, तृष्णाविविक्ततया मनसिकारविविक्तता वेदितव्या, तृष्णानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, उपादानासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, (#<श्स्प् II-2 102>#) उपादानाभावतया मनसिकाराभावता वेदितव्या, उपादानास्वभावतया मनसिकारास्वभावता वेदितव्या, उपादानशून्यतया मनसिकारशून्यता वेदितव्या, उपादानविविक्ततया मनसिकारविविक्तता वेदितव्या, उपादानानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, भवासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, भवाभावतया मनसिकाराभावता वेदितव्या, भवास्वभावतया मनसिकारास्वभावता वेदितव्या, भवशून्यतया मनसिकारशून्यता वेदितव्या, भवविविक्ततया मनसिकारविविक्तता वेदितव्या, भवानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, जात्यसत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, जात्यभावतया मनसिकाराभावता वेदितव्या, जात्यस्वभावतया मनसिकारास्वभावता वेदितव्या, जातिशून्यतया मनसिकारशून्यता वेदितव्या, जातिविविक्ततया मनसिकारविविक्तता वेदितव्या, जात्यनभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, जरामरणासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, जरामरणाभावतया मनसिकाराभावता वेदितव्या, जरामरणास्वभावतया मनसिकारास्वभावता वेदितव्या, जरामरणशून्यतया मनसिकारशून्यता वेदितव्या, जरामरणविविक्ततया मनसिकारविविक्तता वेदितव्या, जरामरणानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या. दानपारमितासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, दानपारमिताभावतया मनसिकाराभावता वेदितव्या, दानपारमितास्वभावतया मनसिकारास्वभावता वेदितव्या, दानपारमिता शून्यतया मनसिकारशून्यता वेदितव्या, दानपारमिताविविक्ततया मनसिकारविविक्तता वेदितव्या, दानपारमितानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, शीलपारमितासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, शीलपारमिताभावतया मनसिकाराभावता वेदितव्या, शीलपारमितास्वभावतया मनसिकारास्वभावता वेदितव्या, शीलपारमिताशून्यतया मनसिकारशून्यता वेदितव्या, शीलपारमिताविविक्ततया मनसिकारविविक्तता वेदितव्या, शीलपारमितानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, क्षान्तिपारमिता सत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, क्षान्तिपारमिताभावतया मनसिकाराभावता वेदितव्या, क्षान्तिपारमितास्वभावतया मनसिकारास्वभावता वेदितव्या, क्षान्तिपारमिताशून्यतया (#<श्स्प् II-2 103>#) मनसिकारशून्यता वेदितव्या, क्षान्तिपारमिताविविक्ततया मनसिकारविविक्तता वेदितव्या, क्षान्तिपारमितानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, वीर्यपारमितासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, वीर्यपारमिताभावतया मनसिकाराभावता वेदितव्या, वीर्यपारमितास्वभावतया मनसिकारास्वभावता वेदितव्या, वीर्यपारमिता शून्यतया मनसिकारशून्यता वेदितव्या, वीर्यपारमिताविविक्ततया मनसिकारविविक्तता वेदितव्या, वीर्यपारमितानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, ध्यानपारमितासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, ध्यानपारमिताभावतया मनसिकाराभावता वेदितव्या, ध्यानपारमितास्वभावतया मनसिकारास्वभावता वेदितव्या, ध्यान्पारमिता शून्यतया मनसिकारशून्यता वेदितव्या, ध्यानपारमिताविविक्ततया मनसिकारविविक्तता वेदितव्या, ध्यानपारमितानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, प्रज्ञापारमितासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, प्रज्ञापारमिताभावतया मनसिकाराभावता वेदितव्या, प्रज्ञापारमितास्वभावतया मनसिकारास्वभावता वेदितव्या, प्रज्ञापारमिता शून्यतया मनसिकारशून्यता वेदितव्या, प्रज्ञापारमिताविविक्ततया मनसिकारविविक्तता वेदितव्या, प्रज्ञापारमितानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या. अध्यात्मशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, अध्यात्मशून्यताभावतया मनसिकाराभावता वेदितव्या, अध्यात्मशून्यतास्वभावतया मनसिकारास्वभावता वेदितव्या, अध्यात्मशून्यताशून्यतया मनसिकारशून्यता वेदितव्या, अध्यात्मशून्यता विविक्ततया मनसिकारविविक्तता वेदितव्या, अध्यात्मशून्यतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, बहिर्धाशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, बहिर्धाशून्यताभावतया मनसिकाराभावता वेदितव्या, बहिर्धाशून्यतास्वभावतया मनसिकारास्वभावता वेदितव्या, बहिर्धाशून्यताशून्यतया मनसिकारशून्यता वेदितव्या, बहिर्धाशून्यता विविक्ततया मनसिकारविविक्तता वेदितव्या, बहिर्धाशून्यतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, अध्यात्मबहिर्धाशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता (#<श्स्प् II-2 104>#) वेदितव्या, अध्यात्मबहिर्धाशून्यताभावतया मनसिकाराभावता वेदितव्या, अध्यात्मबहिर्धाशून्यतास्वभावतया मनसिकारास्वभावता वेदितव्या, अध्यात्मबहिर्धाशून्यताशून्यतया मनसिकारशून्यता वेदितव्या, अध्यात्मबहिर्धाशून्यताविविक्ततया मनसिकारविविक्तता वेदितव्या, अध्यात्मबहिर्धाशून्यतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, शून्यताशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, शून्यताशून्यताभावतया मनसिकाराभावता वेदितव्या, शून्यताशून्यतास्वभावतया मनसिकारास्वभावता वेदितव्या, शून्यताशून्यताशून्यतया मनसिकारशून्यता वेदितव्या, शून्यताशून्यताविविक्ततया मनसिकारविविक्तता वेदितव्या, शून्यताशून्यतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, महाशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, महाशून्यताभावतया मनसिकाराभावता वेदितव्या, महाशून्यतास्वभावतया मनसिकारास्वभावता वेदितव्या, महाशून्यताशून्यतया मनसिकारशून्यता वेदितव्या, महाशून्यताविविक्ततया मनसिकारविविक्तता वेदितव्या, महाशून्यतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, परमार्थशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, परमार्थशून्यताभावतया मनसिकाराभावता वेदितव्या, परमार्थशून्यतास्वभावतया मनसिकारास्वभावता वेदितव्या, परमार्थशून्यताशून्यतया मनसिकारशून्यता वेदितव्या, परमार्थशून्यताविविक्ततया मनसिकारविविक्तता वेदितव्या, परमार्थशून्यतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, संस्कृतशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, संस्कृतशून्यताभावतया मनसिकाराभावता वेदितव्या, संस्कृतशून्यतास्वभावतया मनसिकारास्वभावता वेदितव्या, संस्कृतशून्यताशून्यतया मनसिकारशून्यता वेदितव्या, संस्कृतशून्यताविविक्ततया मनसिकारविविक्तता वेदितव्या, संस्कृतशून्यतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, असंस्कृतशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, असंस्कृतशून्यताभावतया मनसिकाराभावता वेदितव्या, असंस्कृतशून्यतास्वभावतया मनसिकारास्वभावता वेदितव्या, असंस्कृतशून्यताशून्यतया मनसिकारशून्यता वेदितव्या, असंस्कृतशून्यताविविक्ततया (#<श्स्प् II-2 105>#) मनसिकारविविक्तता वेदितव्या, असंस्कृतशून्यतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, अत्यन्तशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, अत्यन्तशून्यताभावतया मनसिकाराभावता वेदितव्या, अत्यन्तशून्यतास्वभावतया मनसिकारास्वभावता वेदितव्या, अत्यन्तशून्यताशून्यतया मनसिकारशून्यता वेदितव्या, अत्यन्तशून्यताविविक्ततया मनसिकारविविक्तता वेदितव्या, अत्यन्तशून्यतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, अनवराग्रशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, अनवराग्रशून्यताभावतया मनसिकाराभावता वेदितव्या, अनवराग्रशून्यतास्वभावतया मनसिकारास्वभावता वेदितव्या, अनवराग्रशून्यताशून्यतया मनसिकारशून्यता वेदितव्या, अनवराग्रशून्यताविविक्ततया मनसिकारविविक्तता वेदितव्या, अनवराग्रशून्यतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, अनवकारशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, अनवकारशून्यताभावतया मनसिकाराभावता वेदितव्या, अनवकारशून्यतास्वभावतया मनसिकारास्वभावता वेदितव्या, अनवकारशून्यताशून्यतया मनसिकारशून्यता वेदितव्या, अनवकारशून्यताविविक्ततया मनसिकारविविक्तता वेदितव्या, अनवकारशून्यतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, प्रकृतिशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, प्रकृतिशून्यताभावतया मनसिकाराभावता वेदितव्या, प्रकृतिशून्यतास्वभावतया मनसिकारास्वभावता वेदितव्या, प्रकृतिशून्यताशून्यतया मनसिकारशून्यता वेदितव्या, प्रकृतिशून्यताविविक्ततया मनसिकारविविक्तता वेदितव्या, प्रकृतिशून्यतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, सर्वधर्मशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, सर्वधर्मशून्यताभावतया मनसिकाराभावता वेदितव्या, सर्वधर्मशून्यतास्वभावतया मनसिकारास्वभावता वेदितव्या, सर्वधर्मशून्यताशून्यतया मनसिकारशून्यता वेदितव्या, सर्वधर्मशून्यताविविक्ततया मनसिकारविविक्तता वेदितव्या, सर्वधर्मशून्यतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, स्वलक्षणशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, स्वलक्षणशून्यताभावतया मनसिकाराभावता वेदितव्या, (#<श्स्प् II-2 106>#) स्वलक्षणशून्यतास्वभावतया मनसिकारास्वभावता वेदितव्या, स्वलक्षणशून्यताशून्यतया मनसिकारशून्यता वेदितव्या, स्वलक्षणशून्यताविविक्ततया मनसिकारविविक्तता वेदितव्या, स्वलक्षणशून्यतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, अनुपलम्भशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, अनुपलम्भशून्यताभावतया मनसिकाराभावता वेदितव्या, अनुपलम्भशून्यतास्वभावतया मनसिकारास्वभावता वेदितव्या, अनुपलम्भशून्यताशून्यतया मनसिकारशून्यता वेदितव्या, अनुपलम्भशून्यताविविक्ततया मनसिकारविविक्तता वेदितव्या, अनुपलम्भशून्यतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, अभावशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, अभावशून्यताभावतया मनसिकाराभावता वेदितव्या, अभावशून्यतास्वभावतया मनसिकारास्वभावता वेदितव्या, अभावशून्यताशून्यतया मनसिकारशून्यता वेदितव्या, अभावशून्यताविविक्ततया मनसिकारविविक्तता वेदितव्या, अभावशून्यतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, स्वभावशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, स्वभावशून्यताभावतया मनसिकाराभावता वेदितव्या, स्वभावशून्यतास्वभावतया मनसिकारास्वभावता वेदितव्या, स्वभावशून्यताशून्यतया मनसिकारशून्यता वेदितव्या, स्वभावशून्यताविविक्ततया मनसिकारविविक्तता वेदितव्या, स्वभावशून्यतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, अभावस्वभावशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, अभावस्वभावशून्यताभावतया मनसिकाराभावता वेदितव्या, अभावस्वभावशून्यतास्वभावतया मनसिकारास्वभावता वेदितव्या, अभावस्वभावशून्यताशून्यतया मनसिकारशून्यता वेदितव्या, अभावस्वभावशून्यताविविक्ततया मनसिकारविविक्तता वेदितव्या, अभावस्वभावशून्यतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या. स्मृत्युपस्थानासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, स्मृत्युपस्थानाभावतया मनसिकाराभावता वेदितव्या, स्मृत्युपस्थानास्वभावतया मनसिकारास्वभावता वेदितव्या, स्मृत्युपस्थानशून्यतया मनसिकारशून्यता वेदितव्या, स्मृत्युपस्थानविविक्ततया (#<श्स्प् II-2 107>#) मनसिकारविविक्तता वेदितव्या, स्मृत्युपस्थानानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, सम्यक्प्रहाणासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, सम्यक्प्रहाणाभावतया मनसिकाराभावता वेदितव्या, सम्यक्प्रहाणास्वभावतया मनसिकारास्वभावता वेदितव्या, सम्यक्प्रहाणशून्यतया मनसिकारशून्यता वेदितव्या, सम्यक्प्रहाणविविक्ततया मनसिकारविविक्तता वेदितव्या, सम्यक्प्रहाणानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या. ऋद्धिपादासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, ऋद्धिपादाभावतया मनसिकाराभावता वेदितव्या, ऋद्धिपादास्वभावतया मनसिकारास्वभावता वेदितव्या, ऋद्धिपादशून्यतया मनसिकारशून्यता वेदितव्या, ऋद्धिपादविविक्ततया मनसिकारविविक्तता वेदितव्या, ऋद्धिपादानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या. इन्द्रियासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, इन्द्रियाभावतया मनसिकाराभावता वेदितव्या, इन्द्रियास्वभावतया मनसिकारास्वभावता वेदितव्या, इन्द्रियशून्यतया मनसिकारशून्यता वेदितव्या, इन्द्रियविविक्ततया मनसिकारविविक्तता वेदितव्या, इन्द्रियानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या. बलासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, बलाभावतया मनसिकाराभावता वेदितव्या, बलास्वभावतया मनसिकारास्वभावता वेदितव्या, बलशून्यतया मनसिकारशून्यता वेदितव्या, बलविविक्ततया मनसिकारविविक्तता वेदितव्या, बलानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या. बोध्यङ्गासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, बोध्यङ्गाभावतया मनसिकाराभावता वेदितव्या, बोध्यङ्गास्वभावतया मनसिकारास्वभावता वेदितव्या, बोध्यङ्गशून्यतया मनसिकारशून्यता वेदितव्या, बोध्यङ्गविविक्ततया मनसिकारविविक्तता वेदितव्या, बोध्यङ्गानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या. ÃryëÂÃÇgamÃrgÃsattayÃyu«ma¤ छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, ÃryëÂÃÇgamÃrgÃbhÃvatayà मनसिकाराभावता वेदितव्या, ÃryëÂÃÇgamÃrgÃsvabhÃvatayà मनसिकारास्वभावता वेदितव्या, ÃryëÂÃÇgamÃrgaÓÆnyatayà मनसिकारशून्यता वेदितव्या, ÃryëÂÃÇgamÃrgaviviktatayà मनसिकारविविक्तता वेदितव्या, ÃryëÂÃÇgamÃrgÃnabhisaæbodhanatayà मनसिकारानभिसंबोधनता वेदितव्या, (#<श्स्प् II-2 108>#) आर्यसत्यासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, आर्यसत्याभावतया मनसिकाराभावता वेदितव्या, आर्यसत्यास्वभावतया मनसिकारास्वभावता वेदितव्या, आर्यसत्यशून्यतया मनसिकारशून्यता वेदितव्या, आर्यसत्यविविक्ततया मनसिकारविविक्तता वेदितव्या, आर्यसत्यानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, ध्यानासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, ध्यानाभावतया मनसिकाराभावता वेदितव्या, ध्यानास्वभावतया मनसिकारास्वभावता वेदितव्या, ध्यानशून्यतया मनसिकारशून्यता वेदितव्या, ध्यानविविक्ततया मनसिकारविविक्तता वेदितव्या, ध्यानानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, अप्रमाणासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, अप्रमाणाभावतया मनसिकाराभावता वेदितव्या, अप्रमाणास्वभावतया मनसिकारास्वभावता वेदितव्या, अप्रमाणशून्यतया मनसिकारशून्यता वेदितव्या, अप्रमाणविविक्ततया मनसिकारविविक्तता वेदितव्या, अप्रमाणानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या. आरूप्यसमापत्त्यसत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, आरूप्यसमापत्त्यभावतया मनसिकाराभावता वेदितव्या, आरूप्यसमापत्त्यस्वभावतया मनसिकारास्वभावता वेदितव्या, आरूप्यसमापत्तिशून्यतया मनसिकारशून्यता वेदितव्या, आरूप्यसमापत्तिविविक्ततया मनसिकारविविक्तता वेदितव्या, आरूप्यसमापत्त्यनभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या. विमोक्षासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, विमोक्षाभावतया मनसिकाराभावता वेदितव्या, विमोक्षास्वभावतया मनसिकारास्वभावता वेदितव्या, विमोक्षशून्यतया मनसिकारशून्यता वेदितव्या, विमोक्षविविक्ततया मनसिकारविविक्तता वेदितव्या, विमोक्षानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या. अनुपूर्वविहारसमापत्त्यसत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, अनुपूर्वविहारसमापत्त्यभावतया मनसिकाराभावता वेदितव्या, अनुपूर्वविहारसमापत्त्यस्वभावतया मनसिकारास्वभावता वेदितव्या, अनुपूर्वविहारसमापत्तिशून्यतया मनसिकारशून्यता वेदितव्या, अनुपूर्वविहारसमापत्तिविविक्ततया मनसिकारविविक्तता वेदितव्या, अनुपूर्वविहारसमापत्त्यनभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या. शून्यतासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, (#<श्स्प् II-2 109>#) शून्यताभावतया मनसिकाराभावता वेदितव्या, शून्यतास्वभावतया मनसिकारास्वभावता वेदितव्या, शून्यताशून्यतया मनसिकारशून्यता वेदितव्या, शून्यताविविक्ततया मनसिकारविविक्तता वेदितव्या, शून्यतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या. आनिमित्तासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, आनिमित्ताभावतया मनसिकाराभावता वेदितव्या, आनिमित्तास्वभावतया मनसिकारास्वभावता वेदितव्या, आनिमित्तशून्यतया मनसिकारशून्यता वेदितव्या, आनिमित्तविविक्ततया मनसिकारविविक्तता वेदितव्या, आनिमित्तानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, अप्रणिहितासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, अप्रणिहिताभावतया मनसिकाराभावता वेदितव्या, अप्रणिहितास्वभावतया मनसिकारास्वभावता वेदितव्या, अप्रणिहितशून्यतया मनसिकारशून्यता वेदितव्या, अप्रणिहितविविक्ततया मनसिकारविविक्तता वेदितव्या, अप्रणिहितानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, अभिज्ञासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, अभिज्ञाभावतया मनसिकाराभावता वेदितव्या, अभिज्ञास्वभावतया मनसिकारास्वभावता वेदितव्या, अभिज्ञाशून्यतया मनसिकारशून्यता वेदितव्या, अभिज्ञाविविक्ततया मनसिकारविविक्तता वेदितव्या, अभिज्ञानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, समाध्यसत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, समाध्यभावतया मनसिकाराभावता वेदितव्या, समाध्यस्वभावतया मनसिकारास्वभावता वेदितव्या, समाधिशून्यतया मनसिकारशून्यता वेदितव्या, समाधिविविक्ततया मनसिकारविविक्तता वेदितव्या, समाध्यनभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, धारणीमुखासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, धारणीमुखाभावतया मनसिकाराभावता वेदितव्या, धारणीमुखास्वभावतया मनसिकारास्वभावता वेदितव्या, धारणीमुखशून्यतया मनसिकारशून्यता वेदितव्या, धारणीमुखविविक्ततया मनसिकारविविक्तता वेदितव्या, धारणीमुखानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, तथागतबलासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, तथागतबलाभावतया मनसिकाराभावता वेदितव्या, तथागतबलास्वभावतया मनसिकारास्वभावता वेदितव्या, तथागतबलशून्यतया मनसिकारशून्यता वेदितव्या, तथागतबलविविक्ततया मनसिकारविविक्तता (#<श्स्प् II-2 110>#) वेदितव्या, तथागतबलानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, वैशारद्यासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, वैशारद्याभावतया मनसिकाराभावता वेदितव्या, वैशारद्यास्वभावतया मनसिकारास्वभावता वेदितव्या, वैशारद्यशून्यतया मनसिकारशून्यता वेदितव्या, वैशारद्यविविक्ततया मनसिकारविविक्तता वेदितव्या, वैशारद्यानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, प्रतिसंविदसत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, प्रतिसंविदभावतया मनसिकाराभावता वेदितव्या, प्रतिसंविदस्वभावतया मनसिकारास्वभावता वेदितव्या, प्रतिसंविद्शून्यतया मनसिकारशून्यता वेदितव्या, प्रतिसंविद्विविक्ततया मनसिकारविविक्तता वेदितव्या, प्रतिसंविदनभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, महामैत्र्यसत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, महामैत्र्यभावतया मनसिकाराभावता वेदितव्या, महामैत्र्यस्वभावतया मनसिकारास्वभावता वेदितव्या, महामैत्रीशून्यतया मनसिकारशून्यता वेदितव्या, महामैत्रीविविक्ततया मनसिकारविविक्तता वेदितव्या, महामैत्र्यनभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, महाकरुणासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, महाकरुणाभावतया मनसिकाराभावता वेदितव्या, महाकरुणाऽस्वभावतया मनसिकारास्वभावता वेदितव्या, महाकरुणाशून्यतया मनसिकारशून्यता वेदितव्या, महाकरुणाविविक्ततया मनसिकारविविक्तता वेदितव्या, महाकरुणानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, आवेणिकबुद्धधर्मासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, आवेणिकबुद्धधर्माभावतया मनसिकाराभावता वेदितव्या, आवेणिकबुद्धधर्मास्वभावतया मनसिकारास्वभावता वेदितव्या, आवेणिकबुद्धधर्मशून्यतया मनसिकारशून्यता वेदितव्या, आवेणिकबुद्धधर्मविविक्ततया मनसिकारविविक्तता वेदितव्या, आवेणिकबुद्धधर्मानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, सर्वज्ञतासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, सर्वज्ञताभावतया मनसिकाराभावता  वेदितव्या, सर्वज्ञतास्वभावतया (#<श्स्प् II-2 111>#) मनसिकारास्वभावता वेदितव्या, सर्वज्ञताशून्यतया मनसिकारशून्यता वेदितव्या, सर्वज्ञताविविक्ततया मनसिकारविविक्तता वेदितव्या, सर्वज्ञतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, मार्गाकारज्ञतासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, मार्गाकारज्ञताभावतया मनसिकाराभावता वेदितव्या, मार्गाकारज्ञतास्वभावतया मनसिकारास्वभावता वेदितव्या, मार्गाकारज्ञताशून्यतया मनसिकारशून्यता वेदितव्या, मार्गाकारज्ञताविविक्ततया मनसिकारविविक्तता वेदितव्या, मार्गाकारज्ञतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या, सर्वाकारज्ञतासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, सर्वाकारज्ञताभावतया मनसिकाराभावता वेदितव्या, सर्वाकारज्ञतास्वभावतया मनसिकारास्वभावता वेदितव्या, सर्वाकारज्ञताशून्यतया मनसिकारशून्यता वेदितव्या, सर्वाकारज्ञताविविक्ततया मनसिकारविविक्तता वेदितव्या, सर्वाकारज्ञतानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या. बोध्यङ्गासत्तयायुष्मञ् छारद्वतीपुत्र मनसिकारासत्ता वेदितव्या, बोध्यङ्गाभावत्या मनसिकाराभावता वेदितव्या, बोध्यङ्गास्वभावतया मनसिकारास्वभावता वेदितव्या, बोध्यङ्गशून्यतया मनसिकारशून्यता वेदितव्या, बोध्यङ्गविविक्ततया मनसिकारविविक्तता वेदितव्या, बोध्यङ्गानभिसंबोधनतया मनसिकारानभिसंबोधनता वेदितव्या. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण बोधिसत्त्वो महासत्त्वो ऽविरहित एव तेन मनसिकारेण वेदितव्यः, यद् उत महाकरुणामनसिकारेन. अथ भगवान् आयुष्मते सुभूतये साधुकारम् अदात्: साधु साधु सुभूते, एवं खलु सुभूते बोधिसत्त्वेभ्यो महासत्त्वेभ्यः प्रज्ञापारमितोपदेष्टव्या, यथा त्वम् उपदिशसि यथापि तं तथागतस्यानुभावेन एवं च पुनर् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं, यथा त्वम् उपदिशसि. अस्मिन् खलु पुनः प्रज्ञापारमिता परिवर्ता. आयुष्मता सुभूतिना bhëyamÃne अयम् त्रिसाहस्रमहासाहस्रो लोकधातुः षड् विकारम् अकंपत् प्राकंपत् संप्राकंपत्, अवेधत् प्रावेधत् संप्रावेधत्, अचरत् प्राचरत् संप्राचरत्, अक्षुभ्यत् (#<श्स्प् II-2 112>#) प्राक्षुभ्यत् संप्राक्षुभ्यत्, अगर्जत् प्रागर्जत् संप्रागर्जत्, अरणत् प्रारणत् संप्रारणत्, पूर्वा दिग् अवनमति स्म, पश्चिमा दिग् उन्नमति स्म, पूर्वा दिग् उन्नमति स्म, पश्चिमा दिग् अवनमति स्म, उत्तरा दिग् अवनमति स्म, दक्षिणा दिग् उन्नमति स्म, उत्तरा दिग् उन्नमति स्म, दक्षिणा दिग् अवनमति स्म, मध्येष्व् अवनमति स्म, अन्तेष्व् उन्नमति स्म, अन्तेष्व् अवनमति स्म, मध्येषु उन्नमति स्म. अथ भगवांस् तस्यां वेलायां स्मितं प्रादुर् अकार्षीत्. अथायुष्मां सुभूतिर् भगवन्तम् एतद् अवोचत्: को भगवन् हेतुः कः प्रत्ययः स्मितस्याविष्करणे? एवम् उक्ते भगवान् आयुष्मन्तं सुभूतिम् एतद् अवोचत्: यथैवाहं सुभूते इह सहायां लोकधातौ प्रज्ञापारमितां bhëe तथैव पूर्वस्यां दिश्य् असंख्येयेष्व् अप्रमेयेषु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धा इमाम् एव प्रज्ञापारमितां बोधिसत्त्वानां महासत्त्वानां bhëante, यथैवाहं सुभूते इह सहायां लोकधातौ प्रज्ञापारमितां bhëe तथैव दक्षिणस्यां दिश्य् असंख्येयेष्व् अप्रमेयेषु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धो इमाम् एव प्रज्ञापारमितां बोधिसत्त्वानां महासत्त्वानां bhëante, यथैवाहं सुभूते इह सहायां लोकधातौ प्रज्ञापारमितां bhëe तथैव पश्चिमायां दिश्य् असंख्येयेष्व् अप्रमेयेषु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धा इमाम् एव प्रज्ञापारमितां बोधिसत्त्वानां महासत्त्वानां bhëante. यथैवाहं सुभूते इह सहायां लोकधातौ प्रज्ञापारमितां bhëe तथैवोत्तरायां दिश्य् असंख्येयेष्व् अप्रमेयेषु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धा इमाम् एव प्रज्ञापारमितां बोधिसत्त्वानां महासत्त्वानां bhëante. यथैवाहं सुभूते इह सहायां लोकधातौ प्रज्ञापारमितां bhëe तथैवोत्तरपूर्वस्यां दिश्य् असंख्येयेष्व् अप्रमेयेषु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धा इमाम् एव प्रज्ञापारमितां बोधिसत्त्वानां महासत्त्वानां bhëante. यथैवाहं सुभूते इह सहायां लोकधातौ प्रज्ञापारमितां bhëe तथैव पूर्वदक्षिणस्यां दिश्य् असंख्येयेष्व् अप्रमेयेषु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धा इमाम् एव प्रज्ञापारमितां बोधिसत्त्वानां (#<श्स्प् II-2 113>#) महासत्त्वानां bhëante. यथैवाहं सुभूते इह सहायां लोकधातौ प्रज्ञापारमितां bhëe तथैव दक्षिणपश्चिमायां दिश्य् असंख्येयेष्व् अप्रमेयेषु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धा इमाम् एव प्रज्ञापारमितां बोधिसत्त्वानां महासत्त्वानां bhëante. यथैवाहं सुभूते इह सहायां लोकधातौ प्रज्ञापारमितां bhëe तथैव पश्चिमोत्तरस्यां दिश्य् असंख्येयेष्व् अप्रमेयेषु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धा इमाम् एव प्रज्ञापारमितां बोधिसत्त्वानां महासत्त्वानां bhëante. यथैवाहं सुभूते इह सहायां लोकधातौ प्रज्ञापारमितां bhëe तथैवाधस्ताद् दिश्य् असंख्येयेष्व् अप्रमेयेषु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धा इमाम् एव प्रज्ञापारमितां बोधिसत्त्वानां महासत्त्वानां bhëante. यथैवाहं सुभूते इह सहायां लोकधातौ प्रज्ञापारमितां bhëe तथैवोपरिष्टाद् दिश्य् असंख्येयेष्व् अप्रमेयेषु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धा इमाम् एव प्रज्ञापारमितां बोधिसत्त्वानां महासत्त्वानां bhëante. यस्मिन् खलु पुनः सुभूते प्रज्ञापारमितानिर्देशे bhëyamÃïe द्वादशानाम् अयुतानां देवमाणुष्यकानां प्रज्ञापारमिताया अनुत्पत्तिकेषु धर्मेषु क्षान्तिर् उत्पन्ना, तेषाम् अपि समन्ताद् दशसु दिक्षु लोकधातुषु बुद्धानां भगवतां प्रज्ञापारमितां bhëamÃïÃnÃm असंख्येयानाम् अप्रमेयानां सत्त्वानाम् अनुत्तरायां सम्यक्संबोधौ चित्तान्य् उत्पन्नानि. शतसाहस्र्याः प्रज्ञापारमितायाः सुभूतिपरिवर्तस् त्रयोदशमः (#<श्स्प् II-2 114>#) अथ खलु यावन्तस् त्रिसाहस्रमहासाहस्रे लोकधातौ महाराजानस् ते सर्वे ऽनेकैर् देवपुत्रकोटीनियुतशतसाहस्रैः सार्धं तत्रैव पर्षदि संनिपतिता अभूवन्, यावन्तस् त्रिसाहस्रमहासाहस्रे लोकधातौ शक्रा देवेन्द्रास् ते सर्वे ऽनेकैर् देवपुत्रकोटीनियुतशतसहस्रैः सार्धं तत्रैव पर्षदि संनिपतिता अभूवन्, यावन्तस् त्रिसाहस्रमहासाहस्रे लोकधातौ सुयामा देवपुत्रास् ते सर्वे ऽनेकैर् देवपुत्रकोटीनियुतशतसहस्रैः सार्धं तत्रैव पर्षदि संनिपतिता अभूवन्, यावन्तस् त्रिसाहस्रमहासाहस्रे लोकधातौ संतुषिता देवपुत्रास् ते सर्वे ऽनेकैर् देवपुत्रकोटीनियुतशतसहस्रैः सार्धं तत्रैव पर्षदि संनिपतिता अभूवन्, यावन्तस् त्रिसाहस्रमहासाहस्रे लोकधातौ निर्मिता देवपुत्रास् ते सर्वे ऽनेकैर् देवपुत्रकोटीनियुतशतसहस्रैः सार्धं तत्रैव पर्षदि संनिपतिता अभूवन्, यावन्तस् त्रिसाहस्रमहासाहस्रे लोकधातौ वशवर्तिना देवपुत्रास् ते सर्वे ऽनेकैर् देवपुत्रकोटीनियुतशतसहस्रैः सार्धं तत्रैव पर्षदि संनिपतिता अभूवन्, यावन्तस् त्रिसाहस्रमहासाहस्रे लोकधातौ महाब्रह्माणस् ते सर्वे ऽनेकैर् देवपुत्रकोटीनियुतशतसहस्रैः सार्धं तत्रैव पर्षदि संनिपतिता अभूवन्, यावन्तस् त्रिसाहस्रमहासाहस्रे लोकधातौ आभास्वरा देवपुत्रास् ते सर्वे ऽनेकैर् देवपुत्रकोटीनियुतशतसहस्रैः सार्धं तत्रैव पर्षदि संनिपतिता अभूवन्, यावन्तस् त्रिसाहस्रमहासाहस्रे लोकधातौ शुभकृत्स्ना देवपुत्रास् ते सर्वे ऽनेकैर् देवपुत्रकोटीनियुतशतसहस्रैः सार्धं तत्रैव पर्षदि संनिपतिता अभूवन्, यावन्तस् त्रिसाहस्रमहासाहस्रे लोकधातौ बृहत्फला देवपुत्रास् ते सर्वे ऽनेकैर् देवपुत्रकोटीनियुतशतसहस्रैः सार्धं तत्रैव पर्षदि संनिपतिता अभूवन्, यावन्तस् त्रिसाहस्रमहासाहस्रे लोकधातौ शुद्धावासकायिका देवपुत्रास् ते सर्वे ऽनेकैर् देवपुत्रकोटीनियुतशतसहस्रैः सार्धं तत्रैव पर्षदि संनिपतिता अभूवन्, यावन्तस् त्रिसाहस्रमहासाहस्रे लोकधातौ यश् च तेषां चातुर्महाराजकायिकानां देवाणां कर्मविपाकजः कायावभासः, यश् च तेषां त्रयस्त्रिंशानां देवाणां कर्मविपाकजः कायावभासः, यश् च तेषां यामानां देवाणां कर्मविपाकजः कायावभासः, यश् च तेषां तुषितानां देवाणां कर्मविपाकजः कायावभासः, यश् च तेषां निर्माणरतीनां देवानां कर्मविपाकजः कायावभासः, यश् च तेषां परनिर्मितवशवर्तिनां देवाणां कर्मविपाकजः कायावभासः, यश् च तेषां ब्रह्मकायिकानां देवाणां कर्मविपाकजः कायावभासः, यश् च तेषाम् (#<श्स्प् II-2 115>#) आभास्वराणाम् देवानां कर्मविपाकजः कायावभासः, यश् च तेषाम् शुभकृत्स्नानाम् देवानां कर्मविपाकजः कायावभासः, यश् च तेषां बृहत्फलानां देवानां कर्मविपाकजः कायावभासः, यश् च तेषां शुद्धावासकायिकानां देवानां कर्मविपाकजः कायावभासः, स तथागतस्य प्रकृत्यवभासस्य शततमीम् अपि कलां नोपैति, सहस्रतमीम् अपि कलां नोपैति, शतसहस्रतमीम् अपि कलां नोपैति, कोटीनियुतशतसहस्रतमीम् अपि कलां नोपैति, संख्याम् अपि कलाम् अपि गणनाम् अप्य् उपमाम् अप्य् उपनिशाम् अपि न क्षमते, तथागतस्य प्रकृत्या आभायाः पुरतः सर्वास् ता देवानां कर्मविपाकजा आभा न भासन्ते न तपन्ति न विरोचन्ते, तथागतस्यैषाभा साग्राख्यायते ज्येष्ठाख्यायते विशिष्टाख्यायते वराख्यायते प्रवराख्याते प्रणीताख्यायते अनुत्तराख्यायते निरुत्तराख्यायते. अथ खलु शक्रो देवानाम् इन्द्र आयुष्मन्तं सुभूतिम् एतद् अवोचत्: एते भदन्त सुभूते यावन्तस् त्रिसाहस्रमहासाहस्रे लोकधातौ चातुर्महाराजकायिका देवाः त्रयस्त्रिंशा देवा यामा देवा तुषिता देवा निर्माणरतयो देवाः परनिर्मितवशवर्तिनो देवा ब्रह्मकायिका देवा आभास्वरा देवाः शुभकृत्स्ना देवा बृहत्फला देवाः शुद्धावासकायिका देवास् ते सर्वे संनिपतिता भदन्त सुभूते धर्मश्रवणाय प्रज्ञापारमितोपदेशं श्रोतुकामाः. कथं भदन्त सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्? कतमा च बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता? कथं च बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारैतायां शिक्षितव्यम्? एवम् उक्ते आयुष्मान् सुभूतिः शक्रम् देवानाम् इन्द्रम् एतद् अवोचत्: तेन हि कौशिक शृणु साधु च सुष्ठु च मनसिकुरूपदेश्यामि बुद्धानुभावेन बुद्धाधिष्ठानेन च बोधिसत्त्वेभ्यो महासत्त्वेभ्यः प्रज्ञापारमितायां यथा बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यं यथा च शिक्षितव्यम्. यैश् च देवपुत्रैर् अनुत्तरायै सम्यक्संबोधये चित्तं नोत्पादितम्, तैर् अप्य् अनुत्तरायै सम्यक्संबोधये चित्तम् उत्पादयितव्यम्. ये पुनर् अवक्रान्तसम्यक्त्वन्यामात्, ते प्रतिबला अनुत्तरायै सम्यक्संबोधये चित्तम् उत्पादयितुम्. तत् कस्य हेतोः? (#<श्स्प् II-2 116>#) बद्धसिमा हि ते संसारस्रोतसः. अपि तु खलु पुनस् तेषाम् अप्य् अनुमोदे सचेद् अनुत्तरायै सम्यक्संबोध्यये चित्तम् उत्पादयति, नाहं तेषां कुशलपक्षस्यान्तरायं करोमि विशिष्टेभ्यो हि धर्मेभ्यो विशिष्टतमा धर्मा अध्यालम्बितव्यः. तत्र कतमा कौशिक बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता? इह कौशिक बोधिसत्त्वेन महासत्त्वेन सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, रूपम् अनित्यतो मनसिकर्तव्यं, रूपं दुःखतो मनसिकर्तव्यं, रूपम् अनात्मतो मनसिकर्तव्यं, रूपं शान्ततो मनसिकर्तव्यं, रूपं विविक्ततो मनसिकर्तव्यं, रूपं रोगतो मनसिकर्तव्यं, रूपं गण्डतो मनसिकर्तव्यं, रूपं शल्यतो मनसिकर्तव्यं, रूपम् अघतो मनसिकर्तव्यं, रूपम् आबाधतो मनसिकर्तव्यं, रूपं परतो मनसिकर्तव्यं, रूपं प्रलोपधर्मतो मनसिकर्तव्यं, रूपं चलतो मनसिकर्तव्यं, रूपं प्रभङ्गुलतो मनसिकर्तव्यं, रूपं भयतो मनसिकर्तव्यं, रूपम् उपसर्गतो मनसिकर्तव्यं, रूपं शून्यतो मनसिकर्तव्यं, रूपम् अनात्मीयतो मनसिकर्तव्यं, रूपम् अनाश्वासिकतो मनसिकर्तव्यं, रूपं व्याबाधतो मनसिकर्तव्यं, तच् चानुपलम्भयोगेन. सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, वेदनानित्यतो मनसिकर्तव्या, वेदना दुःखतो मनसिकर्तव्या, वेदनानात्मतो मनसिकर्तव्या, वेदना शान्ततो मनसिकर्तव्या, वेदना विविक्ततो मनसिकर्तव्या, वेदना रोगतो मनसिकर्तव्या, वेदना गण्डतो मनसिकर्तव्या, वेदना शल्यतो मनसिकर्तव्या, वेदनाघतो मनसिकर्तव्या, वेदनाबाधतो मनसिकर्तव्या, वेदना परतो मनसिकर्तव्या, वेदना प्रलोपधर्मतो मनसिकर्तव्या, वेदना चलतो मनसिकर्तव्या, वेदना प्रभङ्गुलतो मनसिकर्तव्या, वेदना भयतो मनसिकर्तव्या, वेदनोपसर्गतो मनसिकर्तव्या, वेदना शून्यतो मनसिकर्तव्या, वेदनानात्मीयतो मनसिकर्तव्या, वेदना नाश्वासिकतो मनसिकर्तव्या, वेदना व्याबाधतो मनसिकर्तव्या, तच् चानुपलम्भयोगेन. सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, संज्ञानित्यतो मनसिकर्तव्या, संज्ञा दुःखतो मनसिकर्तव्या, संज्ञा नात्मतो मनसिकर्तव्या, संज्ञा शान्ततो मनसिकर्तव्या, संज्ञा विविक्ततो मनसिकर्तव्या, संज्ञा रोगतो मनसिकर्तव्या, संज्ञा गण्डतो मनसिकर्तव्या, संज्ञा शल्यतो मनसिकर्तव्या, संज्ञाघतो मनसिकर्तव्या, संज्ञाबाधतो (#<श्स्प् II-2 117>#) मनसिकर्तव्या, संज्ञा परतो मनसिकर्तव्या, संज्ञा प्रलोपधर्मतो मनसिकर्तव्या, संज्ञा चलतो मनसिकर्तव्या, संज्ञा प्रभङ्गुलतो मनसिकर्तव्या, संज्ञा भयतो मनसिकर्तव्या, संज्ञोपसर्गतो मनसिकर्तव्या, संज्ञा शून्यतो मनसिकर्तव्या, संज्ञानात्म्ल्यतो मनसिकर्तव्या, संज्ञा नाश्वासिकतो मनसिकर्तव्या, संज्ञा व्याबाधतो मनसिकर्तव्या, तच् चानुपलम्भयोगेन. सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, संस्कारा अनित्यतो मनसिकर्तव्याः, संस्कारा दुःखतो मनसिकर्तव्याः, संस्कारा अनात्मतो मनसिकर्तव्याः, संस्काराः शान्ततो मनसिकर्तव्याः, संस्कारा विविक्ततो मनसिकर्तव्याः, संस्कारा रोगतो मनसिकर्तव्याः, संस्कारा गण्डतो मनसिकर्तव्याः, संस्काराः शल्यतो मनसिकर्तव्याः, संस्कारा अघतो मनसिकर्तव्याः, संस्कारा आबाधतो मनसिकर्तव्याः, संस्काराः परतो मनसिकर्तव्याः, संस्काराः प्रलोपधर्मतो मनसिकर्तव्याः, संस्काराश् चलतो मनसिकर्तव्याः, संस्काराः प्रभङ्गुलतो मनसिकर्तव्याः, संस्कारा भयतो मनसिकर्तव्याः, संस्कारा उपसर्गतो मनसिकर्तव्याः, संस्काराः शून्यतो मनसिकर्तव्याः, संस्कारा अनात्मीयतो मनसिकर्तव्याः, संस्कारा अनाश्वासिकतो मनसिकर्तव्याः, संस्कारा व्याबाधतो मनसिकर्तव्याः, तच् चानुपलम्भयोगेन. सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, विज्ञानम् अनित्यतो मनसिकर्तव्यं, विज्ञानं दुःखतो मनसिकर्तव्यं, विज्ञानम् अनात्मतो मनसिकर्तव्यं, विज्ञानं शान्ततो मनसिकर्तव्यं, विज्ञानं विविक्ततो मनसिकर्तव्यं, विज्ञानं रोगतो मनसिकर्तव्यं, विज्ञानं गण्डतो मनसिकर्तव्यं, विज्ञानं शल्यतो मनसिकर्तव्यं, विज्ञानम् अघतो मनसिकर्तव्यं, विज्ञानम् आबाधतो मनसिकर्तव्यं, विज्ञानं परतो मनसिकर्तव्यं, विज्ञानं प्रलोपधर्मतो मनसिकर्तव्यं, विज्ञानं चलतो मनसिकर्तव्यं, विज्ञानं प्रभङ्गुलतो मनसिकर्तव्यं, विज्ञानं भयतो मनसिकर्तव्यं, विज्ञानम् उपसर्गतो मनसिकर्तव्यं, विज्ञानं शून्यतो मनसिकर्तव्यं, विज्ञानम् अनात्मीयतो मनसिकर्तव्यं, विज्ञानम् अनाश्वासिकतो मनसिकर्तव्यं, विज्ञानं व्याबाधतो मनसिकर्तव्यं, तच् चानुपलम्भयोगेन. सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, चक्षुर् अनित्यतो मनसिकर्तव्यं, चक्षुर् दुःखतो मनसिकर्तव्यं, चक्षुर् अनात्मतो मनसिकर्तव्यं, चक्षुः शान्ततो मनसिकर्तव्यं, चक्षुर् विविक्ततो मनसिकर्तव्यं, चक्षुर् रोगतो मनसिकर्तव्यं, चक्षुर् गण्डतो मनसिकर्तव्यं, (#<श्स्प् II-2 118>#) चक्षुः शल्यतो मनसिकर्तव्यं, चक्षुर् अघतो मनसिकर्तव्यं, चक्षुर् आबाधतो मनसिकर्तव्यं, चक्षुः परतो मनसिकर्तव्यं, चक्षुः प्रलोपधर्मतो मनसिकर्तव्यं, चक्षुश् चलतो मनसिकर्तव्यं, चक्षुः प्रभङ्गुलतो मनसिकर्तव्यं, चक्षुर् भयतो मनसिकर्तव्यं, चक्षुर् उपसर्गतो मनसिकर्तव्यं, चक्षुः शून्यतो मनसिकर्तव्यं, चक्षुर् अनात्मीयतो मनसिकर्तव्यं, चक्षुर् अनाश्वासिकतो मनसिकर्तव्यं, चक्षुर् व्याबाधतो मनसिकर्तव्यं, तच् चानुपलम्भयोगेन. सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, श्रोत्रम् अनित्यतो मनसिकर्तव्यं, श्रोत्रं दुःखतो मनसिकर्तव्यं, श्रोत्रम् अनात्मतो मनसिकर्तव्यं, श्रोत्रं शान्ततो मनसिकर्तव्यं, श्रोत्रं विविक्ततो मनसिकर्तव्यं, श्रोत्रं रोगतो मनसिकर्तव्यं, श्रोत्रं गण्डतो मनसिकर्तव्यं, श्रोत्रं शल्यतो मनसिकर्तव्यं, श्रोत्रम् अघतो मनसिकर्तव्यं, श्रोत्रम् आबाधतो मनसिकर्तव्यं, श्रोत्रं परतो मनसिकर्तव्यं, श्रोत्रं प्रलोपधर्मतो मनसिकर्तव्यं, श्रोत्रं चलतो मनसिकर्तव्यं, श्रोत्रं प्रभङ्गुलतो मनसिकर्तव्यं, श्रोत्रं भयतो मनसिकर्तव्यं, श्रोत्रम् उपसर्गतो मनसिकर्तव्यं, श्रोत्रं शून्यतो मनसिकर्तव्यं, श्रोत्रम् अनात्मीयतो मनसिकर्तव्यं, श्रोत्रम् अनाश्वासिकतो मनसिकर्तव्यं, श्रोत्रं व्याबाधतो मनसिकर्तव्यं, तच् चानुपलम्भयोगेन. सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, घ्राणम् अनित्यतो मनसिकर्तव्यं, घ्राणं दुःखतो मनसिकर्तव्यं, घ्राणम् अनात्मतो मनसिकर्तव्यं, घ्राणं शान्ततो मनसिकर्तव्यं, घ्राणं विविक्ततो मनसिकर्तव्यं, घ्राणं रोगतो मनसिकर्तव्यं, घ्राणं गण्डतो मनसिकर्तव्यं, घ्राणं शल्यतो मनसिकर्तव्यं, घ्राणम् अघतो मनसिकर्तव्यं, घ्राणम् आबाधतो मनसिकर्तव्यं, घ्राणं परतो मनसिकर्तव्यं, घ्राणं प्रलोपधर्मतो मनसिकर्तव्यं, घ्राणं चलतो मनसिकर्तव्यं, घ्राणं प्रभङ्गुलतो मनसिकर्तव्यं, घ्राणं भयतो मनसिकर्तव्यं, घ्राणम् उपसर्गतो मनसिकर्तव्यं, घ्राणं शून्यतो मनसिकर्तव्यं, घ्राणम् अनात्मीयतो मनसिकर्तव्यं, घ्राणम् अनाश्वासिकतो मनसिकर्तव्यं, घ्राणं व्याबाधतो मनसिकर्तव्यं, तच् चानुपलम्भयोगेन. सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, जिह्वानित्यतो मनसिकर्तव्या, जिह्वा दुःखतो मनसिकर्तव्या, जिह्वानात्मतो मनसिकर्तव्या, (#<श्स्प् II-2 119>#) जिह्वा शान्ततो मनसिकर्तव्या, जिह्वा विविक्ततो मनसिकर्तव्या, जिह्वा रोगतो मनसिकर्तव्या, जिह्वा गण्डतो मनसिकर्तव्या, जिह्वा शल्यतो मनसिकर्तव्या, जिह्वाघतो मनसिकर्तव्या, जिह्वाबाधतो मनसिकर्तव्या, जिह्वा परतो मनसिकर्तव्या, जिह्वा प्रलोपधर्मतो मनसिकर्तव्या, जिह्वा चलतो मनसिकर्तव्या, जिह्वा प्रभङ्गुलतो मनसिकर्तव्या, जिह्वा भयतो मनसिकर्तव्या, जिह्वोपसर्गतो मनसिकर्तव्या, जिह्वा शून्यतो मनसिकर्तव्या, जिह्वानात्मीयतो मनसिकर्तव्या, जिह्वानाश्वासिकतो मनसिकर्तव्या, जिह्वा व्याबाधतो मनसिकर्तव्या, तच् चानुपलम्भयोगेन. सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, कायो ऽनित्यतो मनसिकर्तव्यः, कायो दुःखतो मनसिकर्तव्यः, कायो ऽनात्मतो मनसिकर्तव्यः, कायः शान्ततो मनसिकर्तव्यः, कायो विविक्ततो मनसिकर्तव्यः, कायो रोगतो मनसिकर्तव्यः, कायो गण्डतो मनसिकर्तव्यः, कायः शल्यतो मनसिकर्तव्यः, कायो ऽघतो मनसिकर्तव्यः, काय आबाधतो मनसिकर्तव्यः, कायः परतो मनसिकर्तव्यः, कायः प्रलोपधर्मतो मनसिकर्तव्यः, कायश् चलतो मनसिकर्तव्यः, कायः प्रभङ्गुलतो मनसिकर्तव्यः, कायो भयतो मनसिकर्तव्यः, काय उपसर्गतो मनसिकर्तव्यः, कायः शून्यतो मनसिकर्तव्यः, कायो ऽनात्मीयतो मनसिकर्तव्यः, कायो ऽनाश्वासिकतो मनसिकर्तव्यः, कायो व्याबाधतो मनसिकर्तव्यः, तच् चानुपलम्भयोगेन. सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, मनो ऽनित्यतो मनसिकर्तव्यं, मनो दुःखतो मनसिकर्तव्यं, मनो ऽनात्मतो मनसिकर्तव्यं, मनः शान्ततो मनसिकर्तव्यं, मनो विविक्ततो मनसिकर्तव्यं, मनो रोगतो मनसिकर्तव्यं, मनो गण्डतो मनसिकर्तव्यं, मनः शल्यतो मनसिकर्तव्यं, मनो ऽघतो मनसिकर्तव्यं, मन आबाधतो मनसिकर्तव्यं, मनः परतो मनसिकर्तव्यं, मनः प्रलोपधर्मतो मनसिकर्तव्यं, मनश् चलतो मनसिकर्तव्यं, मनः प्रभङ्गुलतो मनसिकर्तव्यं, मनो भयतो मनसिकर्तव्यं, मन उपसर्गतो मनसिकर्तव्यं, मनः शून्यतो मनसिकर्तव्यं, मनो ऽनात्मीयतो मनसिकर्तव्यं, मनो ऽनाश्वासिकतो मनसिकर्तव्यं, मनो व्याबाधतो मनसिकर्तव्यं, तच् चानुपलम्भयोगेन. सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, रूपम् अनित्यतो मनसिकर्तव्यं, रूपं दुःखतो मनसिकर्तव्यं, रूपम् अनात्मतो मनसिकर्तव्यं, रूपं शान्ततो मनसिकर्तव्यं, रूपं विविक्ततो मनसिकर्तव्यं, रूपं रोगतो मनसिकर्तव्यं, रूपं गण्डतो मनसिकर्तव्यं, (#<श्स्प् II-2 120>#) रूपं शल्यतो मनसिकर्तव्यं, रूपम् अघतो मनसिकर्तव्यं, रूपम् आबाधतो मनसिकर्तव्यं, रूपं परतो मनसिकर्तव्यं, रूपं प्रलोपधर्मतो मनसिकर्तव्यं, रूपं चलतो मनसिकर्तव्यं, रूपं प्रभङ्गुलतो मनसिकर्तव्यं, रूपं भयतो मनसिकर्तव्यं, रूपम् उपसर्गतो मनसिकर्तव्यं, रूपं शून्यतो मनसिकर्तव्यं, रूपम् अनात्मीयतो मनसिकर्तव्यं, रूपम् अनाश्वासिकतो मनसिकर्तव्यं, रूपं व्याबाधतो मनसिकर्तव्यं, तच् चानुपलम्भयोगेन. सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, शब्दो ऽनित्यतो मनसिकर्तव्यः, शब्दो दुःखतो मनसिकर्तव्यः, शब्दो ऽनात्मतो मनसिकर्तव्यः, शब्दः शान्ततो मनसिकर्तव्यः, शब्दो विविक्ततो मनसिकर्तव्यः, शब्दो रोगतो मनसिकर्तव्यः, शब्दो गण्डतो मनसिकर्तव्यः, शब्दः शल्यतो मनसिकर्तव्यः, शब्दो ऽघतो मनसिकर्तव्यः, शब्द आबाधतो मनसिकर्तव्यः, शब्दः परतो मनसिकर्तव्यः, शब्दः प्रलोपधर्मतो मनसिकर्तव्यः, शब्दश् चलतो मनसिकर्तव्यः, शब्दः प्रभङ्गुलतो मनसिकर्तव्यः, शब्दो भयतो मनसिकर्तव्यः, शब्द उपसर्गतो मनसिकर्तव्यः, शब्दः शून्यतो मनसिकर्तव्यः, शब्दो ऽनात्मीयतो मनसिकर्तव्यः, शब्दो ऽनाश्वासिकतो मनसिकर्तव्यः, शब्दो व्याबाधतो मनसिकर्तव्यः, तच् चानुपलम्भयोगेन. सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, गन्धो ऽनित्यतो मनसिकर्तव्यः, गन्धो दुःखतो मनसिकर्तव्यः, गन्धो नात्मतो मनसिकर्तव्यः, गन्धः शान्ततो मनसिकर्तव्यः, गन्धो विविक्ततो मनसिकर्तव्यः, गन्धो रोगतो मनसिकर्तव्यः, गन्धो गण्डतो मनसिकर्तव्यः, गन्धः शल्यतो मनसिकर्तव्यः, गन्धो घतो मनसिकर्तव्यः, गन्ध आबाधतो मनसिकर्तव्यः, गन्धः परतो मनसिकर्तव्यः, गन्धः प्रलोपधर्मतो मनसिकर्तव्यः, गन्धश् चलतो मनसिकर्तव्यः, गन्धः प्रभङ्गुलतो मनसिकर्तव्यः, गन्धो भयतो मनसिकर्तव्यः, गन्ध उपसर्गतो मनसिकर्तव्यः, गन्धः शून्यतो मनसिकर्तव्यः, गन्धो नात्मीयतो मनसिकर्तव्यः, गन्धो ऽनाश्वासिकतो मनसिकर्तव्यः, गन्धो व्याबाधतो मनसिकर्तव्यः, तच् चानुपलम्भयोगेन. सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, रसो नित्यतो मनसिकर्तव्यः, रसो दुःखतो मनसिकर्तव्यः, रसो ऽनात्मतो मनसिकर्तव्यः, रसः शान्ततो मनसिकर्तव्यः, रसो विविक्ततो मनसिकर्तव्यः, रसो रोगतो (#<श्स्प् II-2 121>#) मनसिकर्तव्यः, रसो गण्डतो मनसिकर्तव्यः, रसः शल्यतो मनसिकर्तव्यः, रसो ऽघतो मनसिकर्तव्यः, रस आबाधतो मनसिकर्तव्यः, रसः परतो मनसिकर्तव्यः, रसः प्रलोपधर्मतो मनसिकर्तव्यः, रसश् चलतो मनसिकर्तव्यः, रसः प्रभङ्गुलतो मनसिकर्तव्यः, रसो भयतो मनसिकर्तव्यः, रस उपसर्गतो मनसिकर्तव्यः, रसः शून्यतो मनसिकर्तव्यः, रसो ऽनात्मीयतो मनसिकर्तव्यः, रसो ऽनाश्वासिकतो मनसिकर्तव्यः, रसो व्याबाधतो मनसिकर्तव्यः, तच् चानुपलम्भयोगेन. सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, स्पर्शो ऽनित्यतो मनसिकर्तव्यः, स्पर्शो दुःखतो मनसिकर्तव्यः, स्पर्शो ऽनात्मतो मनसिकर्तव्यः, स्पर्शः शान्ततो मनसिकर्तव्यः, स्पर्शो विविक्ततो मनसिकर्तव्यः, स्पर्शो रोगतो मनसिकर्तव्यः, स्पर्शो गण्डतो मनसिकर्तव्यः, स्पर्शः शल्यतो मनसिकर्तव्यः, स्पर्शो ऽघतो मनसिकर्तव्यः, स्पर्श आबाधतो मनसिकर्तव्यः, स्पर्शः परतो मनसिकर्तव्यः, स्पर्शः प्रलोपधर्मतो मनसिकर्तव्यः, स्पर्शश् चलतो मनसिकर्तव्यः, स्पर्शः प्रभङ्गुलतो मनसिकर्तव्यः, स्पर्शो भयतो मनसिकर्तव्यः, स्पर्श उपसर्गतो मनसिकर्तव्यः, स्पर्शः शून्यतो मनसिकर्तव्यः, स्पर्शो ऽनात्मीयतो मनसिकर्तव्यः, स्पर्शो ऽनाश्वासिकतो मनसिकर्तव्यः, स्पर्शो व्याबाधतो मनसिकर्तव्यः, तच् चानुपलम्भयोगेन. सर्वकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, धर्मा अनित्यतो मनसिकर्तव्याः, धर्मा दुःखतो मनसिकर्तव्याः, धर्मा अनात्मतो मनसिकर्तव्याः, धर्माः शान्ततो मनसिकर्तव्याः, धर्मा विविक्ततो मनसिकर्तव्याः, धर्मा रोगतो मनसिकर्तव्याः, धर्मा गण्डतो मनसिकर्तव्याः, धर्माः शल्यतो मनसिकर्तव्याः, धर्मा अघतो मनसिकर्तव्याः, धर्मा आबाधतो मनसिकर्तव्याः, धर्माः परतो मनसिकर्तव्याः, धर्माः प्रलोपधर्मतो मनसिकर्तव्याः, धर्माश् चलतो मनसिकर्तव्याः, धर्माः प्रभङ्गुलतो मनसिकर्तव्याः, धर्मा भयतो मनसिकर्तव्याः, धर्मा उपसर्गतो मनसिकर्तव्याः, धर्माः शून्यतो मनसिकर्तव्याः, धर्मा अनात्मीयतो मनसिकर्तव्याः, धर्मा अनाश्वासिकतो मनसिकर्तव्याः, धर्मा व्याबाधतो मनसिकर्तव्याः, तच् चानुपलम्भयोगेन. सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, चक्षुर्विज्ञानम् अनित्यतो मनसिकर्तव्यं, चक्षुर्विज्ञानं दुःखतो मनसिकर्तव्यं, चक्षुर्विज्ञानम् अनात्मतो मनसिकर्तव्यं, चक्षुर्विज्ञानं शान्ततो मनसिकर्तव्यं, (#<श्स्प् II-2 122>#) चक्षुर्विज्ञानं विविक्ततो मनसिकर्तव्यं, चक्षुर्विज्ञानं रोगतो मनसिकर्तव्यं, चक्षुर्विज्ञानं गण्डतो मनसिकर्तव्यं, चक्षुर्विज्ञानं शल्यतो मनसिकर्तव्यं, चक्षुर्विज्ञानम् अघतो मनसिकर्तव्यं, चक्षुर्विज्ञानम् आबाधतो मनसिकर्तव्यं, चक्षुर्विज्ञानं परतो मनसिकर्तव्यं, चक्षुर्विज्ञानं प्रलोपधर्मतो मनसिकर्तव्यं, चक्षुर्विज्ञानं चलतो मनसिकर्तव्यं, चक्षुर्विज्ञानं प्रभङ्गुलतो मनसिकर्तव्यं, चक्षुर्विज्ञानं भयतो मनसिकर्तव्यं, चक्षुर्विज्ञानम् उपसर्गतो मनसिकर्तव्यं, चक्षुर्विज्ञानं शून्यतो मनसिकर्तव्यं, चक्षुर्विज्ञानम् अनात्मीयतो मनसिकर्तव्यं, चक्षुर्विज्ञानम् अनाश्वासिकतो मनसिकर्तव्यं, चक्षुर्विज्ञानं व्याबाधतो मनसिकर्तव्यं, तच् चानुपलम्भयोगेन. सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, श्रोत्रविज्ञानम् अनित्यतो मनसिकर्तव्यं, श्रोत्रविज्ञानं दुःखतो मनसिकर्तव्यं, श्रोत्रविज्ञानम् अनात्मतो मनसिकर्तव्यं, श्रोत्रविज्ञानं शान्ततो मनसिकर्तव्यं, श्रोत्रविज्ञानं विविक्ततो मनसिकर्तव्यं, श्रोत्रविज्ञानं रोगतो मनसिकर्तव्यं, श्रोत्रविज्ञानं गण्डतो मनसिकर्तव्यं, श्रोत्रविज्ञानं शल्यतो मनसिकर्तव्यं, श्रोत्रविज्ञानम् अघतो मनसिकर्तव्यं, श्रोत्रविज्ञानम् आबाधतो मनसिकर्तव्यं, श्रोत्रविज्ञानं परतो मनसिकर्तव्यं, श्रोत्रविज्ञानं प्रलोपधर्मतो मनसिकर्तव्यं, श्रोत्रविज्ञानं चलतो मनसिकर्तव्यं, श्रोत्रविज्ञानं प्रभङ्गुलतो मनसिकर्तव्यं, श्रोत्रविज्ञानं भयतो मनसिकर्तव्यं, श्रोत्रविज्ञानम् उपसर्गतो मनसिकर्तव्यं, श्रोत्रविज्ञानं शून्यतो मनसिकर्तव्यं, श्रोत्रविज्ञानम् अनात्मीयतो मनसिकर्तव्यं, श्रोत्रविज्ञानम् अनाश्वासिकतो मनसिकर्तव्यं, श्रोत्रविज्ञानं व्याबाधतो मनसिकर्तव्यं, तच् चानुपलम्भयोगेन. सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, घ्राणविज्ञानम् अनित्यतो मनसिकर्तव्यं, घ्राणविज्ञानं दुःखतो मनसिकर्तव्यं, घ्राणविज्ञानम् अनात्मतो मनसिकर्तव्यं, घ्राणविज्ञानं शान्ततो मनसिकर्तव्यं, घ्राणविज्ञानं विविक्ततो मनसिकर्तव्यं, घ्राणविज्ञानं रोगतो मनसिकर्तव्यं, घ्राणविज्ञानं गण्डतो मनसिकर्तव्यं, घ्राणविज्ञानं शल्यतो मनसिकर्तव्यं, घ्राणविज्ञानम् अघतो मनसिकर्तव्यं, घ्राणविज्ञानम् आबाधतो मनसिकर्तव्यं, घ्राणविज्ञानं परतो मनसिकर्तव्यं, घ्राणविज्ञानं प्रलोपधर्मतो मनसिकर्तव्यं, घ्राणविज्ञानं चलतो मनसिकर्तव्यं, घ्राणविज्ञानं (#<श्स्प् II-2 123>#) प्रभङ्गुलतो मनसिकर्तव्यं, घ्राणविज्ञानं भयतो मनसिकर्तव्यं, घ्राणविज्ञानम् उपसर्गतो मनसिकर्तव्यं, घ्राणविज्ञानं शून्यतो मनसिकर्तव्यं, घ्राणविज्ञानम् अनात्मीयतो मनसिकर्तव्यं, घ्राणविज्ञानम् अनाश्वासिकतो मनसिकर्तव्यं, घ्राणविज्ञानं व्याबाधतो मनसिकर्तव्यं, तच् चानुपलम्भयोगेन. सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, जिह्वाविज्ञानम् अनित्यतो मनसिकर्तव्यं, जिह्वाविज्ञानं दुःखतो मनसिकर्तव्यं, जिह्वाविज्ञानम् अनात्मतो मनसिकर्तव्यं, जिह्वाविज्ञानं शान्ततो मनसिकर्तव्यं, जिह्वाविज्ञानं विविक्ततो मनसिकर्तव्यं, जिह्वाविज्ञानं रोगतो मनसिकर्तव्यं, जिह्वाविज्ञानं गण्डतो मनसिकर्तव्यं, जिह्वाविज्ञानं शल्यतो मनसिकर्तव्यं, जिह्वाविज्ञानम् अघतो मनसिकर्तव्यं, जिह्वाविज्ञानम् आबाधतो मनसिकर्तव्यं, जिह्वाविज्ञानं परतो मनसिकर्तव्यं, जिह्वाविज्ञानं प्रलोपधर्मतो मनसिकर्तव्यं, जिह्वाविज्ञानं चलतो मनसिकर्तव्यं, जिह्वाविज्ञानं प्रभङ्गुलतो मनसिकर्तव्यं, जिह्वाविज्ञानं भयतो मनसिकर्तव्यं, जिह्वाविज्ञानम् उपसर्गतो मनसिकर्तव्यं, जिह्वाविज्ञानं शून्यतो मनसिकर्तव्यं, जिह्वाविज्ञानम् अनात्मीयतो मनसिकर्तव्यं, जिह्वाविज्ञानम् अनाश्वासिकतो मनसिकर्तव्यं, जिह्वाविज्ञानं व्याबाधतो मनसिकर्तव्यं, तच् चानुपलम्भयोगेन. सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, कायविज्ञानम् अनित्यतो मनसिकर्तव्यं, कायविज्ञानं दुःखतो मनसिकर्तव्यं, कायविज्ञानम् अनात्मतो मनसिकर्तव्यं, कायविज्ञानं शान्ततो मनसिकर्तव्यं, कायविज्ञानं विविक्ततो मनसिकर्तव्यं, कायविज्ञानं रोगतो मनसिकर्तव्यं, कायविज्ञानं गण्डतो मनसिकर्तव्यं, कायविज्ञानं शल्यतो मनसिकर्तव्यं, कायविज्ञानम् अघतो मनसिकर्तव्यं, कायविज्ञानम् आबाधतो मनसिकर्तव्यं, कायविज्ञानं परतो मनसिकर्तव्यं, कायविज्ञानं प्रलोपधर्मतो मनसिकर्तव्यं, कायविज्ञानं चलतो मनसिकर्तव्यं, कायविज्ञानं प्रभङ्गुलतो मनसिकर्तव्यं, कायविज्ञानं भयतो मनसिकर्तव्यं, कायविज्ञानम् उपसर्गतो मनसिकर्तव्यं, कायविज्ञानं शून्यतो मनसिकर्तव्यं, कायविज्ञानम् अनात्मीयतो मनसिकर्तव्यं, कायविज्ञानम् अनाश्वासिकतो मनसिकर्तव्यं, कायविज्ञानं व्याबाधतो मनसिकर्तव्यं, तच् चानुपलम्भयोगेन. सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, मनोविज्ञानम् अनित्यतो मनसिकर्तव्यं, मनोविज्ञानं दुःखतो मनसिकर्तव्यं, मनोविज्ञानम् अनात्मतो मनसिकर्तव्यं, मनोविज्ञानं शान्ततो मनसिकर्तव्यं, (#<श्स्प् II-2 124>#) मनोविज्ञानं विविक्ततो मनसिकर्तव्यं, मनोविज्ञानं रोगतो मनसिकर्तव्यं, मनोविज्ञानं गण्डतो मनसिकर्तव्यं, मनोविज्ञानं शल्यतो मनसिकर्तव्यं, मनोविज्ञानम् अघतो मनसिकर्तव्यं, मनोविज्ञानम् आबाधतो मनसिकर्तव्यं, मनोविज्ञानं परतो मनसिकर्तव्यं, मनोविज्ञानं प्रलोपधर्मतो मनसिकर्तव्यं, मनोविज्ञानं चलतो मनसिकर्तव्यं, मनोविज्ञानं प्रभङ्गुलतो मनसिकर्तव्यं, मनोविज्ञानं भयतो मनसिकर्तव्यं, मनोविज्ञानम् उपसर्गतो मनसिकर्तव्यं, मनोविज्ञानं शून्यतो मनसिकर्तव्यं, मनोविज्ञानम् अनात्मीयतो मनसिकर्तव्यं, मनोविज्ञानम् अनाश्वासिकतो मनसिकर्तव्यं, मनोविज्ञानं व्याबाधतो मनसिकर्तव्यं, तच् चानुपलम्भयोगेन. सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, चक्षुःसंस्पर्शो ऽनित्यतो मनसिकर्तव्यः, चक्षुःसंस्पर्शो दुःखतो मनसिकर्तव्यः, चक्षुःसंस्पर्शो ऽनात्मतो मनसिकर्तव्यः, चक्षुःसंस्पर्शः शान्ततो मनसिकर्तव्यः, चक्षुःसंस्पर्शो विविक्ततो मनसिकर्तव्यः, चक्षुःसंस्पर्शो रोगतो मनसिकर्तव्यः, चक्षुःसंस्पर्शो गण्डतो मनसिकर्तव्यः, चक्षुःसंस्पर्शः शल्यतो मनसिकर्तव्यः, चक्षुःसंस्पर्शो ऽघतो मनसिकर्तव्यः, चक्षुःसंस्पर्श आबाधतो मनसिकर्तव्यः, चक्षुःसंस्पर्शः परतो मनसिकर्तव्यः, चक्षुःसंस्पर्शः प्रलोपधर्मतो मनसिकर्तव्यः, चक्षुःसंस्पर्शश् चलतो मनसिकर्तव्यः, चक्षुःसंस्पर्शः प्रभङ्गुलतो मनसिकर्तव्यः, चक्षुःसंस्पर्शो भयतो मनसिकर्तव्यः, चक्षुःसंस्पर्श उपसर्गतो मनसिकर्तव्यः, चक्षुःसंस्पर्शः शून्यतो मनसिकर्तव्यः, चक्षुःसंस्पर्शो ऽनात्मीयतो मनसिकर्तव्यः, चक्षुःसंस्पर्शो ऽनाश्वासिकतो मनसिकर्तव्यः, चक्षुःसंस्पर्शो व्याबाधतो मनसिकर्तव्यः, तच् चानुपलम्भयोगेन. सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, श्रोत्रसंस्पर्शो ऽनित्यतो मनसिकर्तव्यः, श्रोत्रसंस्पर्शो दुःखतो मनसिकर्तव्यः, श्रोत्रसंस्पर्शो ऽनात्मतो मनसिकर्तव्यः, श्रोत्रसंस्पर्शः शान्ततो मनसिकर्तव्यः, श्रोत्रसंस्पर्शो विविक्ततो मनसिकर्तव्यः, श्रोत्रसंस्पर्शो रोगतो मनसिकर्तव्यः, श्रोत्रसंस्पर्शो गण्डतो मनसिकर्तव्यः, श्रोत्रसंस्पर्शः शल्यतो मनसिकर्तव्यः, श्रोत्रसंस्पर्शो ऽघतो मनसिकर्तव्यः, श्रोत्रसंस्पर्श आबाधतो मनसिकर्तव्यः, श्रोत्रसंस्पर्शः परतो मनसिकर्तव्यः, श्रोत्रसंस्पर्शः प्रलोपधर्मतो मनसिकर्तव्यः, श्रोत्रसंस्पर्शश् चलतो मनसिकर्तव्यः, श्रोत्रसंस्पर्शः (#<श्स्प् II-2 125>#) प्रभङ्गुलतो मनसिकर्तव्यः, श्रोत्रसंस्पर्शो भयतो मनसिकर्तव्यः, श्रोत्रसंस्पर्श उपसर्गतो मनसिकर्तव्यः, श्रोत्रसंस्पर्शः शून्यतो मनसिकर्तव्यः, श्रोत्रसंस्पर्शो ऽनात्मीयतो मनसिकर्तव्यः, श्रोत्रसंस्पर्शो ऽनाश्वासिकतो मनसिकर्तव्यः, श्रोत्रसंस्पर्शो व्याबाधतो मनसिकर्तव्यः, तच् चानुपलम्भयोगेन. सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, घ्राणसंस्पर्शो ऽनित्यतो मनसिकर्तव्यः, घ्राणसंस्पर्शो दुःखतो मनसिकर्तव्यः, घ्राणसंस्पर्शो ऽनात्मतो मनसिकर्तव्यः, घ्राणसंस्पर्शः शान्ततो मनसिकर्तव्यः, घ्राणसंस्पर्शो विविक्ततो मनसिकर्तव्यः, घ्राणसंस्पर्शो रोगतो मनसिकर्तव्यः, घ्राणसंस्पर्शो गण्डतो मनसिकर्तव्यः, घ्राणसंस्पर्शः शल्यतो मनसिकर्तव्यः, घ्राणसंस्पर्शो ऽघतो मनसिकर्तव्यः, घ्राणसंस्पर्श आबाधतो मनसिकर्तव्यः, घ्राणसंस्पर्शः परतो मनसिकर्तव्यः, घ्राणसंस्पर्शः प्रलोपधर्मतो मनसिकर्तव्यः, घ्राणसंस्पर्शश् चलतो मनसिकर्तव्यः, घ्राणसंस्पर्शः प्रभङ्गुलतो मनसिकर्तव्यः, घ्राणसंस्पर्शो भयतो मनसिकर्तव्यः, घ्राणसंस्पर्श उपसर्गतो मनसिकर्तव्यः, घ्राणसंस्पर्शः शून्यतो मनसिकर्तव्यः, घ्राणसंस्पर्शो नात्मीयतो मनसिकर्तव्यः, घ्राणसंस्पर्शो ऽनाश्वासिकतो मनसिकर्तव्यः, घ्राणसंस्पर्शो व्याबाधतो मनसिकर्तव्यः, तच् चानुपलम्भयोगेन. सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, जिह्वासंस्पर्शो ऽनित्यतो मनसिकर्तव्यः, जिह्वासंस्पर्शो दुःखतो मनसिकर्तव्यः, जिह्वासंस्पर्शो ऽनात्मतो मनसिकर्तव्यः, जिह्वासंस्पर्शः शान्ततो मनसिकर्तव्यः, जिह्वासंस्पर्शो विविक्ततो मनसिकर्तव्यः, जिह्वासंस्पर्शो रोगतो मनसिकर्तव्यः, जिह्वासंस्पर्शो गण्डतो मनसिकर्तव्यः, जिह्वासंस्पर्शः शल्यतो मनसिकर्तव्यः, जिह्वासंस्पर्शो ऽघतो मनसिकर्तव्यः, जिह्वासंस्पर्श आबाधतो मनसिकर्तव्यः, जिह्वासंस्पर्शः परतो मनसिकर्तव्यः, जिह्वासंस्पर्शः प्रलोपधर्मतो मनसिकर्तव्यः, जिह्वासंस्पर्शश् चलतो मनसिकर्तव्यः, जिह्वासंस्पर्शः प्रभङ्गुलतो मनसिकर्तव्यः, जिह्वासंस्पर्शो भयतो मनसिकर्तव्यः, जिह्वासंस्पर्श उपसर्गतो मनसिकर्तव्यः, जिह्वासंस्पर्शः शून्यतो मनसिकर्तव्यः, जिह्वासंस्पर्शो ऽनात्मीयतो मनसिकर्तव्यः, जिह्वासंस्पर्शो ऽनाश्वासिकतो मनसिकर्तव्यः, जिह्वासंस्पर्शो व्याबाधतो मनसिकर्तव्यः, तच् चानुपलम्भयोगेन. सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, कायसंस्पर्शो ऽनित्यतो (#<श्स्प् II-2 126>#) मनसिकर्तव्यः, कायसंस्पर्शो दुःखतो मनसिकर्तव्यः, कायसंस्पर्शो ऽनात्मतो मनसिकर्तव्यः, कायसंस्पर्शः शान्ततो मनसिकर्तव्यः, कायसंस्पर्शो विविक्ततो मनसिकर्तव्यः, कायसंस्पर्शो रोगतो मनसिकर्तव्यः, कायसंस्पर्शो गण्डतो मनसिकर्तव्यः, कायसंस्पर्शः शल्यतो मनसिकर्तव्यः, कायसंस्पर्शो ऽघतो मनसिकर्तव्यः, कायसंस्पर्श आबाधतो मनसिकर्तव्यः, कायसंस्पर्शः परतो मनसिकर्तव्यः, कायसंस्पर्शः प्रलोपधर्मतो मनसिकर्तव्यः, कायसंस्पर्शश् चलतो मनसिकर्तव्यः, कायसंस्पर्शः प्रभङ्गुलतो मनसिकर्तव्यः, कायसंस्पर्शो भयतो मनसिकर्तव्यः, कायसंस्पर्श उपसर्गतो मनसिकर्तव्यः, कायसंस्पर्शः शून्यतो मनसिकर्तव्यः, कायसंस्पर्शो ऽनात्मीयतो मनसिकर्तव्यः, कायसंस्पर्शो ऽनाश्वासिकतो मनसिकर्तव्यः, कायसंस्पर्शो व्याबाधतो मनसिकर्तव्यः, तच् चानुपलम्भयोगेन. सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, मनःसंस्पर्शो ऽनित्यतो मनसिकर्तव्यः, मनःसंस्पर्शो दुःखतो मनसिकर्तव्यः, मनःसंस्पर्शो ऽनात्मतो मनसिकर्तव्यः, मनःसंस्पर्शः शान्ततो मनसिकर्तव्यः, मनःसंस्पर्शो विविक्ततो मनसिकर्तव्यः, मनःसंस्पर्शो रोगतो मनसिकर्तव्यः, मनःसंस्पर्शो गण्डतो मनसिकर्तव्यः, मनःसंस्पर्शः शल्यतो मनसिकर्तव्यः, मनःसंस्पर्शो ऽघतो मनसिकर्तव्यः, मनःसंस्पर्श आबाधतो मनसिकर्तव्यः, मनःसंस्पर्शः परतो मनसिकर्तव्यः, मनःसंस्पर्शः प्रलोपधर्मतो मनसिकर्तव्यः, मनःसंस्पर्शश् चलतो मनसिकर्तव्यः, मनःसंस्पर्शः प्रभङ्गुलतो मनसिकर्तव्यः, मनःसंस्पर्शो भयतो मनसिकर्तव्यः, मनःसंस्पर्श उपसर्गतो मनसिकर्तव्यः, मनःसंस्पर्शः शून्यतो मनसिकर्तव्यः, मनःसंस्पर्शो ऽनात्मीयतो मनसिकर्तव्यः, मनःसंस्पर्शो ऽनाश्वासिकतो मनसिकर्तव्यः, मनःसंस्पर्शो व्याबाधतो मनसिकर्तव्यः, तच् चानुपलम्भयोगेन. सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, चक्षुःसंस्पर्शप्रत्ययवेदनानित्यतो मनसिकर्तव्या, चक्षुःसंस्पर्शप्रत्ययवेदना दुःखतो मनसिकर्तव्या, चक्षुःसंस्पर्शप्रत्ययवेदनानात्मतो मनसिकर्तव्या, चक्षुःसंस्पर्शप्रत्ययवेदना शान्ततो मनसिकर्तव्या, चक्षुःसंस्पर्शप्रत्ययवेदना विविक्ततो मनसिकर्तव्या, चक्षुःसंस्पर्शप्रत्ययवेदना रोगतो मनसिकर्तव्या, चक्षुःसंस्पर्शप्रत्ययवेदना गण्डतो मनसिकर्तव्या, चक्षुःसंस्पर्शप्रत्ययवेदना शल्यतो मनसिकर्तव्या, चक्षुःसंस्पर्शप्रत्ययवेदनाघतो मनसिकर्तव्या, (#<श्स्प् II-2 127>#) चक्षुःसंस्पर्शप्रत्ययवेदनाबाधतो मनसिकर्तव्या, चक्षुःसंस्पर्शप्रत्ययवेदना परतो मनसिकर्तव्या, चक्षुःसंस्पर्शप्रत्ययवेदना प्रलोपधर्मतो मनसिकर्तव्या, चक्षुःसंस्पर्शप्रत्ययवेदना चलतो मनसिकर्तव्या, चक्षुःसंस्पर्शप्रत्ययवेदना प्रभङ्गुलतो मनसिकर्तव्या, चक्षुःसंस्पर्शप्रत्ययवेदना भयतो मनसिकर्तव्या, चक्षुःसंस्पर्शप्रत्ययवेदनोपसर्गतो मनसिकर्तव्या, चक्षुःसंस्पर्शप्रत्ययवेदना शून्यतो मनसिकर्तव्या, चक्षुःसंस्पर्शप्रत्ययवेदनानात्मीयतो मनसिकर्तव्या, चक्षुःसंस्पर्शप्रत्ययवेदनानाश्वासिकतो मनसिकर्तव्या, चक्षुःसंस्पर्शप्रत्ययवेदना व्याबाधतो मनसिकर्तव्या, तच् चानुपलम्भयोगेन. सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, श्रोत्रसंस्पर्शप्रत्ययवेदनानित्यतो मनसिकर्तव्या, श्रोत्रसंस्पर्शप्रत्ययवेदना दुःखतो मनसिकर्तव्या, श्रोत्रसंस्पर्शप्रत्ययवेदनानात्मतो मनसिकर्तव्या, श्रोत्रसंस्पर्शप्रत्ययवेदना शान्ततो मनसिकर्तव्या, श्रोत्रसंस्पर्शप्रत्ययवेदना विविक्ततो मनसिकर्तव्या, श्रोत्रसंस्पर्शप्रत्ययवेदना रोगतो मनसिकर्तव्या, श्रोत्रसंस्पर्शप्रत्ययवेदना गण्डतो मनसिकर्तव्या, श्रोत्रसंस्पर्शप्रत्ययवेदना शल्यतो मनसिकर्तव्या, श्रोत्रसंस्पर्शप्रत्ययवेदनाघतो मनसिकर्तव्या, श्रोत्रसंस्पर्शप्रत्ययवेदनाबाधतो मनसिकर्तव्या, श्रोत्रसंस्पर्शप्रत्ययवेदना परतो मनसिकर्तव्या, श्रोत्रसंस्पर्शप्रत्ययवेदना प्रलोपधर्मतो मनसिकर्तव्या, श्रोत्रसंस्पर्शप्रत्ययवेदना चलतो मनसिकर्तव्या, श्रोत्रसंस्पर्शप्रत्ययवेदना प्रभङ्गुलतो मनसिकर्तव्या, श्रोत्रसंस्पर्शप्रत्ययवेदना भयतो मनसिकर्तव्या, श्रोत्रसंस्पर्शप्रत्ययवेदनोपसर्गतो मनसिकर्तव्या, श्रोत्रसंस्पर्शप्रत्ययवेदना शून्यतो मनसिकर्तव्या, श्रोत्रसंस्पर्शप्रत्ययवेदना नात्मीयतो मनसिकर्तव्या, श्रोत्रसंस्पर्शप्रत्ययवेदनानाश्वासिकतो मनसिकर्तव्या, श्रोत्रसंस्पर्शप्रत्ययवेदना व्याबाधतो मनसिकर्तव्या, तच् चानुपलम्भयोगेन. सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, घ्राणसंस्पर्शप्रत्ययवेदनानित्यतो मनसिकर्तव्या, घ्राणसंस्पर्शप्रत्ययवेदना दुःखतो मनसिकर्तव्या, घ्राणसंस्पर्शप्रत्ययवेदनानात्मतो मनसिकर्तव्या, घ्राणसंस्पर्शप्रत्ययवेदना शान्ततो मनसिकर्तव्या, घ्राणसंस्पर्शप्रत्ययवेदना विविक्ततो मनसिकर्तव्या, घ्राणसंस्पर्शप्रत्ययवेदना रोगतो मनसिकर्तव्या, घ्राणसंस्पर्शप्रत्ययवेदना (#<श्स्प् II-2 128>#) गण्डतो मनसिकर्तव्या, घ्राणसंस्पर्शप्रत्ययवेदना शल्यतो मनसिकर्तव्या, घ्राणसंस्पर्शप्रत्ययवेदनाघतो मनसिकर्तव्या, घ्राणसंस्पर्शप्रत्ययवेदनाबाधतो मनसिकर्तव्या, घ्राणसंस्पर्शप्रत्ययवेदना परतो मनसिकर्तव्या, घ्राणसंस्पर्शप्रत्ययवेदना प्रलोपधर्मतो मनसिकर्तव्या, घ्राणसंस्पर्शप्रत्ययवेदना चलतो मनसिकर्तव्या, घ्राणसंस्पर्शप्रत्ययवेदना प्रभङ्गुलतो मनसिकर्तव्या, घ्राणसंस्पर्शप्रत्ययवेदना भयतो मनसिकर्तव्या, घ्राणसंस्पर्शप्रत्ययवेदनोपसर्गतो मनसिकर्तव्या, घ्राणसंस्पर्शप्रत्ययवेदना शून्यतो मनसिकर्तव्या, घ्राणसंस्पर्शप्रत्ययवेदनानात्मीयतो मनसिकर्तव्या, घ्राणसंस्पर्शप्रत्ययवेदनानाश्वासिकतो मनसिकर्तव्या, घ्राणसंस्पर्शप्रत्ययवेदना व्याबाधतो मनसिकर्तव्या, तच् चानुपलम्भयोगेन. सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, जिह्वासंस्पर्शप्रत्ययवेदनानित्यतो मनसिकर्तव्या, जिह्वासंस्पर्शप्रत्ययवेदना दुःखतो मनसिकर्तव्या, जिह्वासंस्पर्शप्रत्ययवेदनानात्मतो मनसिकर्तव्या, जिह्वासंस्पर्शप्रत्ययवेदना शान्ततो मनसिकर्तव्या, जिह्वासंस्पर्शप्रत्ययवेदना विविक्ततो मनसिकर्तव्या, जिह्वासंस्पर्शप्रत्ययवेदना रोगतो मनसिकर्तव्या, जिह्वासंस्पर्शप्रत्ययवेदना गण्डतो मनसिकर्तव्या, जिह्वासंस्पर्शप्रत्ययवेदना शल्यतो मनसिकर्तव्या, जिह्वासंस्पर्शप्रत्ययवेदनाघतो मनसिकर्तव्या, जिह्वासंस्पर्शप्रत्ययवेदनाबाधतो मनसिकर्तव्या, जिह्वासंस्पर्शप्रत्ययवेदना परतो मनसिकर्तव्या, जिह्वासंस्पर्शप्रत्ययवेदना प्रलोपधर्मतो मनसिकर्तव्या, जिह्वासंस्पर्शप्रत्ययवेदना चलतो मनसिकर्तव्या, जिह्वासंस्पर्शप्रत्ययवेदना प्रभङ्गुलतो मनसिकर्तव्या, जिह्वासंस्पर्शप्रत्ययवेदना भयतो मनसिकर्तव्या, जिह्वासंस्पर्शप्रत्ययवेदनोपसर्गतो मनसिकर्तव्या, जिह्वासंस्पर्शप्रत्ययवेदना शून्यतो मनसिकर्तव्या, जिह्वासंस्पर्शप्रत्ययवेदनानात्मीयतो मनसिकर्तव्या, जिह्वासंस्पर्शप्रत्ययवेदनानाश्वासिकतो मनसिकर्तव्या, जिह्वासंस्पर्शप्रत्ययवेदना व्याबाधतो मनसिकर्तव्या, तच् चानुपलम्भयोगेन. सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, कायसंस्पर्शप्रत्ययवेदनानित्यतो मनसिकर्तव्या, कायसंस्पर्शप्रत्ययवेदना दुःखतो मनसिकर्तव्या, कायसंस्पर्शप्रत्ययवेदनानात्मतो मनसिकर्तव्या, कायसंस्पर्शप्रत्ययवेदना शान्ततो मनसिकर्तव्या, कायसंस्पर्शप्रत्ययवेदना विविक्ततो मनसिकर्तव्या, कायसंस्पर्शप्रत्ययवेदना (#<श्स्प् II-2 129>#) रोगतो मनसिकर्तव्या, कायसंस्पर्शप्रत्ययवेदना गण्डतो मनसिकर्तव्या, कायसंस्पर्शप्रत्ययवेदना शल्यतो मनसिकर्तव्या, कायसंस्पर्शप्रत्ययवेदनाघतो मनसिकर्तव्या, कायसंस्पर्शप्रत्ययवेदनाबाधतो मनसिकर्तव्या, कायसंस्पर्शप्रत्ययवेदना परतो मनसिकर्तव्या, कायसंस्पर्शप्रत्ययवेदना प्रलोपधर्मतो मनसिकर्तव्या, कायसंस्पर्शप्रत्ययवेदना चलतो मनसिकर्तव्या, कायसंस्पर्शप्रत्ययवेदना प्रभङ्गुलतो मनसिकर्तव्या, कायसंस्पर्शप्रत्ययवेदना भयतो मनसिकर्तव्या, कायसंस्पर्शप्रत्ययवेदनोपसर्गतो मनसिकर्तव्या, कायसंस्पर्शप्रत्ययवेदना शून्यतो मनसिकर्तव्या, कायसंस्पर्शप्रत्ययवेदनानात्मीयतो मनसिकर्तव्या, कायसंस्पर्शप्रत्ययवेदनानाश्वासिकतो मनसिकर्तव्या, कायसंस्पर्शप्रत्ययवेदना व्याबाधतो मनसिकर्तव्या, तच् चानुपलम्भयोगेन. सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, मनःसंस्पर्शप्रत्ययवेदनानित्यतो मनसिकर्तव्या, मनःसंस्पर्शप्रत्ययवेदना दुःखतो मनसिकर्तव्या, मनःसंस्पर्शप्रत्ययवेदनानात्मतो मनसिकर्तव्या, मनःसंस्पर्शप्रत्ययवेदना शान्ततो मनसिकर्तव्या, मनःसंस्पर्शप्रत्ययवेदना विविक्ततो मनसिकर्तव्या, मनःसंस्पर्शप्रत्ययवेदना रोगतो मनसिकर्तव्या, मनःसंस्पर्शप्रत्ययवेदना गण्डतो मनसिकर्तव्या, मनःसंस्पर्शप्रत्ययवेदना शल्यतो मनसिकर्तव्या, मनःसंस्पर्शप्रत्ययवेदनाघतो मनसिकर्तव्या, मनःसंस्पर्शप्रत्ययवेदनाबाधतो मनसिकर्तव्या, मनःसंस्पर्शप्रत्ययवेदना परतो मनसिकर्तव्या, मनःसंस्पर्शप्रत्ययवेदना प्रलोपधर्मतो मनसिकर्तव्या, मनःसंस्पर्शप्रत्ययवेदना चलतो मनसिकर्तव्या, मनःसंस्पर्शप्रत्ययवेदना प्रभङ्गुलतो मनसिकर्तव्या, मनःसंस्पर्शप्रत्ययवेदना भयतो मनसिकर्तव्या, मनःसंस्पर्शप्रत्ययवेदनोपसर्गतो मनसिकर्तव्या, मनःसंस्पर्शप्रत्ययवेदना शून्यतो मनसिकर्तव्या, मनःसंस्पर्शप्रत्ययवेदना नात्मीयतो मनसिकर्तव्या, मनःसंस्पर्शप्रत्ययवेदनानाश्वासिकतो मनसिकर्तव्या, मनःसंस्पर्शप्रत्ययवेदना व्याबाधतो मनसिकर्तव्या, तच् चानुपलम्भयोगेन. सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, पृथिवीधातुर् अनित्यतो मनसिकर्तव्यः, पृथिवीधातुर् दुःखतो मनसिकर्तव्यः, पृथिवीधातुर् अनात्मतो मनसिकर्तव्यः, पृथिवीधातुः शान्ततो मनसिकर्तव्यः, पृथिवीधातुर् (#<श्स्प् II-2 130>#) विविक्ततो मनसिकर्तव्यः, पृथिवीधातू रोगतो मनसिकर्तव्यः, पृथिवीधातुर् गण्डतो मनसिकर्तव्यः, पृथिवीधातुः शल्यतो मनसिकर्तव्यः, पृथिवीधातुर् अघतो मनसिकर्तव्यः, पृथिवीधातुर् आबाधतो मनसिकर्तव्यः, पृथिवीधातुः परतो मनसिकर्तव्यः, पृथिवीधातुः प्रलोपधर्मतो मनसिकर्तव्यः, पृथिवीधातुश् चलतो मनसिकर्तव्यः, पृथिवीधातुः प्रभङ्गुलतो मनसिकर्तव्यः, पृथिवीधातुर् भयतो मनसिकर्तव्यः, पृथिवीधातुर् उपसर्गतो मनसिकर्तव्यः, पृथिवीधातुः शून्यतो मनसिकर्तव्यः, पृथिवीधातुर् अनात्मीयतो मनसिकर्तव्यः, पृथिवीधातुर् अनाश्वासिकतो मनसिकर्तव्यः, पृथिवीधातुर् व्याबाधतो मनसिकर्तव्यः, तच् चानुपलम्भयोगेन. सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, अब्धातुर् अनित्यतो मनसिकर्तव्यः, अब्धातुर् दुःखतो मनसिकर्तव्यः, अब्धातुर् अनात्मतो मनसिकर्तव्यः, अब्धातुः शान्ततो मनसिकर्तव्यः, अब्धातुर् विविक्ततो मनसिकर्तव्यः, अब्धातू रोगतो मनसिकर्तव्यः, अब्धातुर् गण्डतो मनसिकर्तव्यः, अब्धातुः शल्यतो मनसिकर्तव्यः, अब्धातुर् अघतो मनसिकर्तव्यः, अब्धातुर् आबाधतो मनसिकर्तव्यः, अब्धातुः परतो मनसिकर्तव्यः, अब्धातुः प्रलोपधर्मतो मनसिकर्तव्यः, अब्धातुश् चलतो मनसिकर्तव्यः, अब्धातुः प्रभङ्गुलतो मनसिकर्तव्यः, अब्धातुर् भयतो मनसिकर्तव्यः, अब्धातुर् उपसर्गतो मनसिकर्तव्यः, अब्धातुः शून्यतो मनसिकर्तव्यः, अब्धातुर् अनात्मीयतो मनसिकर्तव्यः, अब्धातुर् अनाश्वासिकतो मनसिकर्तव्यः, अब्धातुर् व्याबाधतो मनसिकर्तव्यः, तच् चानुपलम्भयोगेन. सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, तेजोधातुर् अनित्यतो मनसिकर्तव्यः, तेजोधातुर् दुःखतो मनसिकर्तव्यः, तेजोधातुर् अनात्मतो मनसिकर्तव्यः, तेजोधातुः शान्ततो मनसिकर्तव्यः, तेजोधातुर् विविक्ततो मनसिकर्तव्यः, तेजोधातू रोगतो मनसिकर्तव्यः, तेजोधातुर् गण्डतो मनसिकर्तव्यः, तेजोधातुः शल्यतो मनसिकर्तव्यः, तेजोधातुर् अघतो मनसिकर्तव्यः, तेजोधातुर् आबाधतो मनसिकर्तव्यः, तेजोधातुः परतो मनसिकर्तव्यः, तेजोधातुः प्रलोपधर्मतो मनसिकर्तव्यः, तेजोधातुश् चलतो मनसिकर्तव्यः, तेजोधातुः प्रभङ्गुलतो मनसिकर्तव्यः, तेजोधातुर् भयतो मनसिकर्तव्यः, तेजोधातुर् उपसर्गतो मनसिकर्तव्यः, तेजोधातुः शून्यतो मनसिकर्तव्यः, तेजोधातुर् अनात्मीयतो मनसिकर्तव्यः, तेजोधातुर् अनाश्वासिकतो मनसिकर्तव्यः, तेजोधातुर् व्याबाधतो मनसिकर्तव्यः, तच् चानुपलम्भयोगेन. (#<श्स्प् II-2 131>#) सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, वायुधातुर् अनित्यतो मनसिकर्तव्यः, वायुधातुर् दुःखतो मनसिकर्तव्यः, वायुधातुर् अनात्मतो मनसिकर्तव्यः, वायुधातुः शान्ततो मनसिकर्तव्यः, वायुधातुर् विविक्ततो मनसिकर्तव्यः, वायुधातू रोगतो मनसिकर्तव्यः, वायुधातुर् गण्डतो मनसिकर्तव्यः, वायुधातुः शल्यतो मनसिकर्तव्यः, वायुधातुर् अघतो मनसिकर्तव्यः, वायुधातुर् आबाधतो मनसिकर्तव्यः, वायुधातुः परतो मनसिकर्तव्यः, वायुधातुः प्रलोपधर्मतो मनसिकर्तव्यः, वायुधातुश् चलतो मनसिकर्तव्यः, वायुधातुः प्रभङ्गुलतो मनसिकर्तव्यः, वायुधातुर् भयतो मनसिकर्तव्यः, वायुधातुर् उपसर्गतो मनसिकर्तव्यः, वायुधातुः शून्यतो मनसिकर्तव्यः, वायुधातुर् अनात्मीयतो मनसिकर्तव्यः, वायुधातुर् अनाश्वासिकतो मनसिकर्तव्यः, वायुधातुर् व्याबाधतो मनसिकर्तव्यः, तच् चानुपलम्भयोगेन. सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, आकाशधातुर् अनित्यतो मनसिकर्तव्यः, आकाशधातुर् दुःखतो मनसिकर्तव्यः, आकाशधातुर् अनात्मतो मनसिकर्तव्यः, आकाशधातुः शान्ततो मनसिकर्तव्यः, आकाशधातुर् विविक्ततो मनसिकर्तव्यः, आकाशधातू रोगतो मनसिकर्तव्यः, आकाशधातुर् गण्डतो मनसिकर्तव्यः, आकाशधातुः शल्यतो मनसिकर्तव्यः, आकाशधातुर् अघतो मनसिकर्तव्यः, आकाशधातुर् आबाधतो मनसिकर्तव्यः, आकाशधातुः परतो मनसिकर्तव्यः, आकाशधातुः प्रलोपधर्मतो मनसिकर्तव्यः, आकाशधातुश् चलतो मनसिकर्तव्यः, आकाशधातुः प्रभङ्गुलतो मनसिकर्तव्यः, आकाशधातुर् भयतो मनसिकर्तव्यः, आकाशधातुर् उपसर्गतो मनसिकर्तव्यः, आकाशधातुः शून्यतो मनसिकर्तव्यः, आकाशधातुर् अनात्मीयतो मनसिकर्तव्यः, आकाशधातुर् अनाश्वासिकतो मनसिकर्तव्यः, आकाशधातुर् व्याबाधतो मनसिकर्तव्यः, तच् चानुपलम्भयोगेन. सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, विज्ञानधातुर् अनित्यतो मनसिकर्तव्यः, विज्ञानधातुर् दुःखतो मनसिकर्तव्यः, विज्ञानधातुर् अनात्मतो मनसिकर्तव्यः, विज्ञानधातुः शान्ततो मनसिकर्तव्यः, विज्ञानधातुर् विविक्ततो मनसिकर्तव्यः, विज्ञानधातू रोगतो मनसिकर्तव्यः, विज्ञानधातुर् गण्डतो मनसिकर्तव्यः, विज्ञानधातुः शल्यतो मनसिकर्तव्यः, विज्ञानधातुर् अघतो मनसिकर्तव्यः, विज्ञानधातुर् आबाधतो मनसिकर्तव्यः, विज्ञानधातुः परतो मनसिकर्तव्यः, विज्ञानधातुः प्रलोपधर्मतो मनसिकर्तव्यः, विज्ञानधातुश् चलतो मनसिकर्तव्यः, (#<श्स्प् II-2 132>#) विज्ञानधातुः प्रभङ्गुलतो मनसिकर्तव्यः, विज्ञानधातुर् भयतो मनसिकर्तव्यः, विज्ञानधातुर् उपसर्गतो मनसिकर्तव्यः, विज्ञानधातुः शून्यतो मनसिकर्तव्यः, विज्ञानधातुर् अनात्मीयतो मनसिकर्तव्यः, विज्ञानधातुर् अनाश्वासिकतो मनसिकर्तव्यः, विज्ञानधातुर् व्याबाधतो मनसिकर्तव्यः, तच् चानुपलम्भयोगेन. सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, अविद्यानित्यतो मनसिकर्तव्या, अविद्या दुःखतो मनसिकर्तव्या, अविद्यानात्मतो मनसिकर्तव्या, अविद्या शान्ततो मनसिकर्तव्या, अविद्या विविक्ततो मनसिकर्तव्या, अविद्या रोगतो मनसिकर्तव्या, अविद्या गण्डतो मनसिकर्तव्या, अविद्या शल्यतो मनसिकर्तव्या, अविद्याघतो मनसिकर्तव्या, अविद्याबाधतो मनसिकर्तव्या, अविद्या परतो मनसिकर्तव्या, अविद्या प्रलोपधर्मतो मनसिकर्तव्या, अविद्या चलतो मनसिकर्तव्या, अविद्या प्रभङ्गुलतो मनसिकर्तव्या, अविद्या भयतो मनसिकर्तव्या, अविद्योपसर्गतो मनसिकर्तव्या, अविद्या शून्यतो मनसिकर्तव्या, अविद्यानात्मीयतो मनसिकर्तव्या, अविद्यानाश्वासिकतो मनसिकर्तव्या, अविद्या व्याबाधतो मनसिकर्तव्या, तच् चानुपलम्भयोगेन. सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, संस्कारा अनित्यतो मनसिकर्तव्याः, संस्कारा दुःखतो मनसिकर्तव्याः, संस्कारा अनात्मतो मनसिकर्तव्याः, संस्काराः शान्ततो मनसिकर्तव्याः, संस्कारा विविक्ततो मनसिकर्तव्याः, संस्कारा रोगतो मनसिकर्तव्याः, संस्कारा गण्डतो मनसिकर्तव्याः, संस्काराः शल्यतो मनसिकर्तव्याः, संस्कारा अघतो मनसिकर्तव्याः, संस्कारा आबाधतो मनसिकर्तव्याः, संस्काराः परतो मनसिकर्तव्याः, संस्काराः प्रलोपधर्मतो मनसिकर्तव्याः, संस्काराश् चलतो मनसिकर्तव्याः, संस्काराः प्रभङ्गुलतो मनसिकर्तव्याः, संस्कारा भयतो मनसिकर्तव्याः, संस्कारा उपसर्गतो मनसिकर्तव्याः, संस्काराः शून्यतो मनसिकर्तव्याः, संस्कारा अनात्मीयतो मनसिकर्तव्याः, संस्कारा अनाश्वासिकतो मनसिकर्तव्याः, संस्कारा व्याबाधतो मनसिकर्तव्याः, तच् चानुपलम्भयोगेन. सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, विज्ञानम् अनित्यतो मनसिकर्तव्यं, विज्ञानं दुःखतो मनसिकर्तव्यं, विज्ञानम् अनात्मतो मनसिकर्तव्यं, विज्ञानं शान्ततो मनसिकर्तव्यं, विज्ञानं विविक्ततो मनसिकर्तव्यं, विज्ञानं रोगतो मनसिकर्तव्यं, विज्ञानं गण्डतो मनसिकर्तव्यं, विज्ञानं शल्यतो मनसिकर्तव्यं, विज्ञानम् अघतो मनसिकर्तव्यम्, विज्ञानम् आबाधतो मनसिकर्तव्यम्, विज्ञानम् परतो (#<श्स्प् II-2 133>#) मनसिकर्तव्यं, विज्ञानं प्रलोपधर्मतो मनसिकर्तव्यं, विज्ञानं चलतो मनसिकर्तव्यं, विज्ञानं प्रभङ्गुलतो मनसिकर्तव्यं, विज्ञानं भयतो मनसिकर्तव्यं, विज्ञानम् उपसर्गतो मनसिकर्तव्यं, विज्ञानं शून्यतो मनसिकर्तव्यं, विज्ञानम् अनात्मीयतो मनसिकर्तव्यं, विज्ञानम् अनाश्वासिकतो मनसिकर्तव्यं, विज्ञानं व्याबाधतो मनसिकर्तव्यं, तच् चानुपलम्भयोगेन. सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, नामरूपम् अनित्यतो मनसिकर्तव्यं, नामरूपं दुःखतो मनसिकर्तव्यं, नामरूपम् अनात्मतो मनसिकर्तव्यं, नामरूपं शान्ततो मनसिकर्तव्यं, नामरूपं विविक्ततो मनसिकर्तव्यं, नामरूपं रोगतो मनसिकर्तव्यं, नामरूपं गण्डतो मनसिकर्तव्यं, नामरूपं शल्यतो मनसिकर्तव्यं, नामरूपम् अघतो मनसिकर्तव्यं, नामरूपम् आबाधतो मनसिकर्तव्यं, नामरूपं परतो मनसिकर्तव्यं, नामरूपं प्रलोपधर्मतो मनसिकर्तव्यं, नामरूपं चलतो मनसिकर्तव्यं, नामरूपं प्रभङ्गुलतो मनसिकर्तव्यं, नामरूपं भयतो मनसिकर्तव्यं, नामरूपम् उपसर्गतो मनसिकर्तव्यं, नामरूपं शून्यतो मनसिकर्तव्यं, नामरूपम् अनात्मीयतो मनसिकर्तव्यं, नामरूपम् अनाश्वासिकतो मनसिकर्तव्यं, नामरूपं व्याबाधतो मनसिकर्तव्यं, तच् चानुपलम्भयोगेन. सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, षडायतनम् अनित्यतो मनसिकर्तव्यम्, सदायतनम् दुह्खतो मनसिकर्तव्यम्, सदायतनम् अनात्मतो मनसिकर्तव्यं, षडायतनं शान्ततो मनसिकर्तव्यं, षडायतनं विविक्ततो मनसिकर्तव्यं, षडायतनं रोगतो मनसिकर्तव्यं, षडायतनं गण्डतो मनसिकर्तव्यं, षडायतनं शल्यतो मनसिकर्तव्यं, षडायतनम् अघतो मनसिकर्तव्यं, षडायतनम् आबाधतो मनसिकर्तव्यं, षडायतनं परतो मनसिकर्तव्यं, षडायतनं प्रलोपधर्मतो मनसिकर्तव्यं, षडायतनं चलतो मनसिकर्तव्यं, षडायतनं प्रभङ्गुलतो मनसिकर्तव्यं, षडायतनं भयतो मनसिकर्तव्यं, षडायतनम् उपसर्गतो मनसिकर्तव्यं, षडायतनं शून्यतो मनसिकर्तव्यं, षडायतनम् अनात्मीयतो मनसिकर्तव्यं, षडायतनम् अनाश्वासिकतो मनसिकर्तव्यं, षडायतनं व्याबाधतो मनसिकर्तव्यं, तच् चानुपलम्भयोगेन. सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, संस्पर्शो ऽनित्यतो मनसिकर्तव्यः, संस्पर्शो दुःखतो मनसिकर्तव्यः, संस्पर्शो ऽनात्मतो (#<श्स्प् II-2 134>#) मनसिकर्तव्यः, संस्पर्शः शान्ततो मनसिकर्तव्यः, संस्पर्शो विविक्ततो मनसिकर्तव्यः, संस्पर्शो रोगतो मनसिकर्तव्यः, संस्पर्शो गण्डतो मनसिकर्तव्यः, संस्पर्शः शल्यतो मनसिकर्तव्यः, संस्पर्शो ऽघतो मनसिकर्तव्यः, संस्पर्श आबाधतो मनसिकर्तव्यः, संस्पर्शः परतो मनसिकर्तव्यः, संस्पर्शः प्रलोपधर्मतो मनसिकर्तव्यः, संस्पर्शश् चलतो मनसिकर्तव्यः, संस्पर्शः प्रभङ्गुलतो मनसिकर्तव्यः, संस्पर्शो भयतो मनसिकर्तव्यः, संस्पर्श उपसर्गतो मनसिकर्तव्यः, संस्पर्शः शून्यतो मनसिकर्तव्यः, संस्पर्शो ऽनात्मीयतो मनसिकर्तव्यः, संस्पर्शो ऽनाश्वासिकतो मनसिकर्तव्यः, संस्पर्शो व्याबाधतो मनसिकर्तव्यः, तच् चानुपलम्भयोगेन. सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, वेदनानित्यतो मनसिकर्तव्या, वेदना दुःखतो मनसिकर्तव्या, वेदनानात्मतो मनसिकर्तव्या, वेदना शान्ततो मनसिकर्तव्या, वेदना विविक्ततो मनसिकर्तव्या, वेदना रोगतो मनसिकर्तव्या, वेदना गण्डतो मनसिकर्तव्या, वेदना शल्यतो मनसिकर्तव्या, वेदनाघतो मनसिकर्तव्या, वेदनाबाधतो मनसिकर्तव्या, वेदना परतो मनसिकर्तव्या, वेदना प्रलोपधर्मतो मनसिकर्तव्या, वेदना चलतो मनसिकर्तव्या, वेदना प्रभङ्गुलतो मनसिकर्तव्या, वेदना भयतो मनसिकर्तव्या, वेदनोपसर्गतो मनसिकर्तव्या, वेदना शून्यतो मनसिकर्तव्या, वेदनानात्मीयतो मनसिकर्तव्या, वेदनानाश्वासिकतो मनसिकर्तव्या, वेदना व्याबाधतो मनसिकर्तव्या, तच् चानुपलम्भयोगेन. सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, तृष्णानित्यतो मनसिकर्तव्या, तृष्णा दुःखतो मनसिकर्तव्या, तृष्णानात्मतो मनसिकर्तव्या, तृष्णा शान्ततो मनसिकर्तव्या, तृष्णा विविक्ततो मनसिकर्तव्या, तृष्णा रोगतो मनसिकर्तव्या, तृस्णा गण्डतो मनसिकर्तव्या, तृष्णा शल्यतो मनसिकर्तव्या, तृष्णाघतो मनसिकर्तव्या, तृष्णाबाधतो मनसिकर्तव्या, तृष्णा परतो मनसिकर्तव्या, तृष्णा प्रलोपधर्मतो मनसिकर्तव्या, तृष्णा चलतो मनसिकर्तव्या, तृष्णा प्रभङ्गुलतो मनसिकर्तव्या, तृष्णा भयतो मनसिकर्तव्या, तृष्णोपसर्गतो मनसिकर्तव्या, तृष्णा शून्यतो मनसिकर्तव्या, तृष्णानात्मीयतो मनसिकर्तव्या, तृष्णानाश्वासिकतो मनसिकर्तव्या, तृष्णा व्याबाधतो मनसिकर्तव्या, तच् चानुपलम्भयोगेन. सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, उपादानम् अनित्यतो मनसिकर्तव्यं, उपादानं दुःखतो मनसिकर्तव्यं, उपादानम् अनात्मतो मनसिकर्तव्यं, उपादानं शान्ततो मनसिकर्तव्यं, उपादानं (#<श्स्प् II-2 135>#) विविक्ततो मनसिकर्तव्यं, उपादानं रोगतो मनसिकर्तव्यं, उपादानं गण्डतो मनसिकर्तव्यं, उपादानं शल्यतो मनसिकर्तव्यं, उपादानम् अघतो मनसिकर्तव्यं, उपादानम् आबाधतो मनसिकर्तव्यं, उपादानं परतो मनसिकर्तव्यं, उपादानं प्रलोपधर्मतो मनसिकर्तव्यं, उपादानं चलतो मनसिकर्तव्यं, उपादानं प्रभङ्गुलतो मनसिकर्तव्यं, उपादानं भयतो मनसिकर्तव्यं, उपादानम् उपसर्गतो मनसिकर्तव्यं, उपादानं शून्यतो मनसिकर्तव्यं, उपादानम् अनात्मीयतो मनसिकर्तव्यं, उपादानम् अनाश्वासिकतो मनसिकर्तव्यं, उपादानं व्याबाधतो मनसिकर्तव्यं, तच् चानुपलम्भयोगेन. सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, भवो ऽनित्यतो मनसिकर्तव्यः, भवो दुःखतो मनसिकर्तव्यः, भव अनात्मतो मनसिकर्तव्यः, भवः शान्ततो मनसिकर्तव्यः, भवो विविक्ततो मनसिकर्तव्यः, भवो रोगतो मनसिकर्तव्यः, भवो गण्डतो मनसिकर्तव्यः, भवः शल्यतो मनसिकर्तव्यः, भवो ऽघतो मनसिकर्तव्यः, भव आबाधतो मनसिकर्तव्यः, भवः परतो मनसिकर्तव्यः, भवः प्रलोपधर्मतो मनसिकर्तव्यः, भवश् चलतो मनसिकर्तव्यः, भवः प्रभङ्गुलतो मनसिकर्तव्यः, भवो भयतो मनसिकर्तव्यः, भव उपसर्गतो मनसिकर्तव्यः, भवः शून्यतो मनसिकर्तव्यः, भवो ऽनात्मीयतो मनसिकर्तव्यः, भवो ऽनाश्वासिकतो मनसिकर्तव्यः, भवो व्याबाधतो मनसिकर्तव्यः, तच् चानुपलम्भयोगेन. सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, जातिर् अनित्यतो मनसिकर्तव्या, जातिर् दुःखतो मनसिकर्तव्या, जातिर् अनात्मतो मनसिकर्तव्या, जातिः शान्ततो मनसिकर्तव्या, जातिर् विविक्ततो मनसिकर्तव्या, जाती रोगतो मनसिकर्तव्या, जातिर् गण्डतो मनसिकर्तव्या, जातिः शल्यतो मनसिकर्तव्या, जातिर् अघतो मनसिकर्तव्या, जातिर् आबाधतो मनसिकर्तव्या, जातिः परतो मनसिकर्तव्या, जातिः प्रलोपधर्मतो मनसिकर्तव्या, जातिश् चलतो मनसिकर्तव्या, जातिः प्रभङ्गुलतो मनसिकर्तव्या, जातिर् भयतो मनसिकर्तव्या, जातिर् उपसर्गतो मनसिकर्तव्या, जातिः शून्यतो मनसिकर्तव्या, जातिर् अनात्मीयतो मनसिकर्तव्या, जातिर् अनाश्वासिकतो मनसिकर्तव्या, जातिर् व्याबाधतो मनसिकर्तव्या, तच् चानुपलम्भयोगेन. सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तोत्पादेन, जरामरणम् अनित्यतो मनसिकर्तव्यं, जरामरणं दुःखतो मनसिकर्तव्यं, जरामरणम् अनात्मतो मनसिकर्तव्यं, जरामरणं शान्ततो मनसिकर्तव्यं, जरामरणं विविक्ततो मनसिकर्तव्यं, जरामरणं रोगतो मनसिकर्तव्यं, (#<श्स्प् II-2 136>#) जरामरणं गण्डतो मनसिकर्तव्यं, जरामरणं शल्यतो मनसिकर्तव्यं, जरामरणम् अघतो मनसिकर्तव्यं, जरामरणम् आबाधतो मनसिकर्तव्यं, जरामरणं परतो मनसिकर्तव्यं, जरामरणं प्रलोपधर्मतो मनसिकर्तव्यं, जरामरणं चलतो मनसिकर्तव्यं, जरामरणं प्रभङ्गुलतो मनसिकर्तव्यं, जरामरणं भयतो मनसिकर्तव्यं, जरामरणम् उपसर्गतो मनसिकर्तव्यं, जरामरणं शून्यतो मनसिकर्तव्यं, जरामरणम् अनात्मीयतो मनसिकर्तव्यं, जरामरणम् अनाश्वासिकतो मनसिकर्तव्यं, जरामरणं व्याबाधतो मनसिकर्तव्यं, तच् चानुपलम्भयोगेन. पुनर् अपरं कौशिक बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैर् दानपारमितायां चरत्य् अनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैः शीलपारमितायां चरत्य् अनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैः क्षान्तिपारमितायां चरत्य् अनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैर् वीर्यपारमितायां चरत्य् अनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैर् ध्यानपारमितायां चरत्य् अनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैः प्रज्ञापारमितायां चरत्य् अनुपलम्भयोगेन. पुनर् अपरं कौशिक बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैश् चत्वारि स्मृत्युपस्थानानि भावयत्य् अनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैश् चत्वारि सम्यक्प्रहाणानि भावयत्य् अनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैश् चत्वार ऋद्धिपादं भावयत्य् अनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैः पञ्चेन्द्रियाणि भावयत्य् अनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैः पञ्च बलानि भावयत्य् अनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैः सप्त बोध्यङ्गानि भावयत्य् अनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैर् अष्टाङ्गमार्गानि भावयत्य् अनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैश् चत्वार्य् आर्यसत्यानि भावयत्य् अनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैश् चत्वारि ध्यानानि भावयत्य् अनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैश् चत्वार्य् अप्रमाणानि भावयत्य् अनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश् (#<श्स्प् II-2 137>#) चित्तोत्पादैश् चतस्र आरूप्यसमापत्तीर् भावयत्य् अनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैर् अष्टौ विमोक्षां भावयत्य् अनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैर् अनुपूर्वविहारसमापत्तीर् भावयत्य् अनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि भावयत्य् अनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैर् अभिज्ञां भावयत्य् अनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैः समाधीं भावयत्य् अनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैर् धारणीमुखानि भावयत्य् अनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैर् दशतथागतबलानि भावयत्य् अनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैश् चत्वारि वैशारद्यानि भावयत्य् अनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैश् चतस्रः प्रतिसंविदो भावयत्य् अनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैर् महामैत्रीं भावयन्त्य् अनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैर् महाकरुणां भावयत्य् अनुपलम्भयोगेन, सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैर् अष्टा दशावेणिकबुद्धधर्मान् भावयत्य् अनुपलम्भयोगेन. पुनर् अपरं कौशिक बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् एवं प्रतिसंशिक्षते धर्मा एवैते धर्मान् अभिष्यन्दयन्ति परिष्यन्दयन्ति परिपूरयन्ति परिस्फरयन्ति परिमीमांस्यन्ते, नास्त्य् अत्रात्मा वा आत्मीयं व. तत् कस्य हेतोः? तथा हि यद् बोधिसत्त्वस्य महासत्त्वस्य परिणामनाचित्तं तद् बोधिचित्ते न समवहितं, यद् बोधिचित्तं तत् परिणामनाचित्ते न समवहितं, यत् कौशिक परिणामनाचित्तं तद् बोधिचित्ते न संविद्यते नोपलभ्यते, यद् बोधिचित्तं तत् परिणामनाचित्ते न संविद्यते नोपलभ्यते. इयं कौसिक बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता यद् एवं सर्वधर्माश् च प्रत्यवेक्षते न क्वचिद् धर्मेषु परिचरति. एवम् उक्ते शक्रो देवानाम् इन्द्रः सुभूतिस्थविरम् एतद् अवोचत्: कथं भदन्त सुभूत्ते परिणामनाचित्तं बोधिचित्ते न समवहितम्? कथं बोधिचित्तं परिणामनाचित्ते न समवहितम्? कथं परिणामनाचित्तं बोधिचित्ते न संविद्यते नोपलभ्यते? (#<श्स्प् II-2 138>#) कथं बोधिचित्तं परिणामनाचित्ते न संविद्यते नोपलभ्यते? सुभूतिर् आह: यत् कौशिक परिणामनाचित्तं तद् अचित्तं, यद् बोधिचित्तं तद् अचित्तम्, इति हि यद् अचित्तं तद् अचिन्त्यं, यद् अचिन्त्यं तद् अचित्तं न ह्य् अचित्तता अचित्ततायां परिणामयति, नाचिन्त्यता अचिन्त्यतायां परिणामयति, इति हि या अचित्तता सा अचिन्त्यता या अचिन्त्यता सा अचित्तता, इयं कौशिक बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता. अथ खलु भगवान् आयुष्मन्तं सुभूतिम् आमन्त्रयते स्म: साधु साधु सुभूते साधु खलु पुनस् त्वं बोधिसत्त्वेभ्यो महासत्त्वेभ्यः प्रज्ञापारमिताम् उपदिशस्य् उत्साहं ददासि. सुभूतिर् आह: कृतज्ञेन मया भगवन् भवितव्यं नाकृतज्ञेन, तथा हि पौर्वकानां तथागतानाम् अर्हम् अर्हन्तां सम्यक्संबुद्धानाम् अन्तिके तैः श्रावकैस् तथागतो ऽर्हन् सम्यक्संबुद्धः पूर्वं बोधिसत्त्वभूतः षट्सु पारमितासु चोदितो ऽनुशिष्टाः संदर्शितः समादायितः समुत्तेजितः संप्रहर्षितः निवेशितः प्रतिष्ठापितः यतो भगवं पूर्वं बोधिसत्त्वभूतः षट्सु पारमितासु शिक्षितः. अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धः एवम् एव भगवन्न् अस्माभिर् बोधिसत्त्वा महासत्त्वाः षट्सु पारमितास्व् अववदितव्या अनुशिक्षितव्याः संहर्षितव्या, समादापयितव्याः, समुत्तरे ज्ञयितव्या, संप्रहर्षयितव्याः निवेशयितव्या, प्रतिष्ठापयितव्या, अस्माभिर् अपि बोधिसत्त्वा महासत्त्वाः षट्सु पारमितास्व् अववदिता अनुशिष्टाः संहर्षिताः समादापितः समुत्तेजिताः संप्रहर्षितः निवेशिताः प्रतिष्ठापिता अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते. अथायुष्मान् सुभूतिः शक्रम् देवानाम् इन्द्रम् एतद् अवोचत्: तेन हि कौशिक शृणु साधु च सुष्ठु च मनसिकुरु bhëi«ye यथा बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यं, यथा च न स्थातव्यं रूपं कौशिक रूपेण शून्यं, वेदना वेदनया शून्या, संज्ञा संज्ञया शून्या, संस्काराः संस्कारैः शून्याः, विज्ञानं विज्ञानेन शून्यं, बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि कौशिक रूपशून्यता च वेदनाशून्यता च संज्ञाशून्यता च संस्कारशून्यता च विज्ञानशून्यता च बोधिसत्त्वशून्यता चाद्वयम् एतद् अद्वैधीकारम्. एवं खलु कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्. पुनर् अपरं कौशिक चक्षुश् चक्षुषा शून्यं, श्रोत्रं श्रोत्रेण (#<श्स्प् II-2 139>#) शून्यं, घ्राणं घ्राणेन शून्यं, जिह्वा जिह्वया शून्या, कायः कायेन शून्यः, मनो मनसा शून्यं, बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि कौशिक चक्षुःशून्यता च श्रोत्रशून्यता च घ्राणशून्यता च जिह्वाशून्यता च कायशून्यता च मनःशून्यता च बोदिसत्त्वशून्यता चाद्वयम् एतद् अद्वैधीकारम्. एवं खलु कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्. पुनर् अपरं कौशिक रूपं रूपेण शून्यं, शब्दः शब्देन शून्यः, गन्धो गन्धेन शून्यः, रसो रसेन शून्यः, स्पर्शः स्पर्शेन शून्यः, धर्मा धर्मैः शून्याः, बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि कौशिक रूपशून्यता च शब्दशून्यता च गन्धशून्यता च रसशून्यता च स्पर्शशून्यता च धर्मशून्यता च बोधिसत्त्वशून्यता चाद्वयम् एतद् अद्वैधीकारम्. एवं खलु कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्. पुनर् अपरं कौशिक चक्षुर्विज्नानं चक्षुर्विज्ञानेन शून्यं, श्रोत्रविज्ञानं श्रोत्रविज्ञानेन शून्यं, घ्राणविज्ञानं घ्राणविज्ञानेन शून्यं, जिह्वाविज्ञानं जिह्वाविज्ञानेन शून्यं, कायविज्ञानं कायविज्ञानेन शून्यं, मनोविज्ञानं मनोविज्ञानेन शून्यं, बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि कौशिक चक्षुर्विज्ञानशून्यता च श्रोत्रविज्ञानशून्यता च घ्राणविज्ञानशून्यता च जिह्वाविज्ञानशून्यता च कायविज्ञानशून्यता च मनोविज्नानशून्यता च बोधिसत्त्वशून्यता चाद्वयम् एतद् अद्वैधीकारम्. एवं खलु कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्. पुनर् अपरं कौशिक चक्षुःसंस्पर्शश् चक्षुःसंस्पर्शेन शून्यः, श्रोत्रसंस्पर्शः श्रोत्रसंस्पर्शेन शून्यः, घ्राणसंस्पर्शो घ्राणसंस्पर्शेन शून्यः, जिह्वासंस्पर्शो जिह्वासंस्पर्शेन शून्यः, कायसंस्पर्शः कायसंस्पर्शेन शून्यः, मनःसंस्पर्शो मनःसंस्पर्शेन शून्यः, बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि कौशिक चक्षुःसंस्पर्शशून्यता च श्रोत्रसंस्पर्शशून्यता च घ्राणसंस्पर्शशून्यता च जिह्वासंस्पर्शशून्यता च कायसंस्पर्शशून्यता च मनःसंस्पर्शशून्यता च बोधिसत्त्वशून्यता चाद्वयम् एतद् अद्वैधीकारम्. एवं खलु कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्. पुनर् अपरं कौशिक चक्षुःसंस्पर्शजावेदना चक्षुःसंस्पर्शजावेदनया शून्या, श्रोत्रसंस्पर्शजावेदना श्रोत्रसंस्पर्शजावेदनया शून्या, घ्राणसंस्पर्शजावेदना घ्राणसंस्पर्शजावेदनया शून्या, जिह्वासंस्पर्शजावेदना (#<श्स्प् II-2 140>#) जिह्वासंस्पर्शजावेदनया शून्या, कायसंस्पर्शजावेदना कायसंस्पर्शजावेदनया शून्या, मनःसंस्पर्श्जावेदना मनःसंस्पर्शजावेदनया शून्या, बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि कौशिक चक्षुःसंस्पर्शजावेदनाशून्यता च श्रोत्रसंस्पर्शजावेदनाशून्यता च घ्राणसंस्पर्शजावेदनाशून्यता च जिह्वासंस्पर्शजावेदनाशून्यता च कायसंस्पर्शजावेदनाशून्यता च मनःसंस्पर्शजावेदनाशून्यता च बोधिसत्त्वशून्यता चाद्वयम् एतद् अद्वैधीकारम्. एवं क्लिअलु कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्. पुनर् अपरं कौशिक पृथिवीधातुः पृथिवीधातुना शून्यः, अब्धातुर् अब्धातुना शून्यः, तेजोधातुस् तेजोधातुना शून्यः, वायुधातुर् वायुधातुना शून्यः, आकाशधातुर् आकाशधातुना शून्यः, विज्ञानधातुर् विज्ञानधातुना शून्यः, बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि कौशिक पृथिवीधातुशून्यता चाब्धातुशून्यता च तेजोधातुशून्यता च वायुधातुशून्यता c आकाशधातुशून्यता च विज्ञानधातुशून्यता च बोधिसत्त्वशून्यता चाद्वयम् एतद् अद्वैधीकारम्. एवं खलु कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्. पुनर् अपरं कौशिक अविद्याविद्यया शून्या, संस्काराः संस्कारैः शून्याः, विज्ञानं विज्ञानेन शून्यं, नामरूपं नामरूपेण शून्यं, षडायतनं षडायतनेन शून्यं, स्पर्शः स्पर्शेन शून्यः, वेदना वेदनया शून्या, तृष्णा तृष्णया शून्या, उपादानम् उपादानेन शून्यं, भवो भवेन शून्यः, जातिर् जात्या शून्या, जरामरणं जरामरणेन शून्यं, बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि कौशिकाविद्याशून्यता च संस्कारशून्यता च विज्ञानशून्यता च नामरूपशून्यता च षडायतनशून्यता च स्पर्शशून्यता च वेदनाशून्यता च तृष्णाशून्यता चोपादानशून्यता च भवशून्यता च जातिशून्यता च जरामरणशून्यता च बोधिसत्त्वशून्यता चाद्वयम् एतद् अद्वैधीकारम्. एवं खलु कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्. पुनर् अपरं कौशिक दानपारमिता दानपारमितया शून्या, शीलपारमिता शीलपारमितया शून्या, क्षान्तिपारमिता क्षान्तिपारमितया शून्या, वीर्यपारमिता वीर्यपारमितया शून्या, ध्यानपारमिता ध्यानपारमितया शून्या, प्रज्ञापारमिता प्रज्ञापारमितया शून्या, बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि कौशिक दानपारमिताशून्यता च शीलपारमिताशून्यता च क्षान्तिपारमिताशून्यता च वीर्यपारमिताशून्यता च ध्यानपारमिताशून्यता च प्रज्ञापारमिताशून्यता च बोधिसत्त्वशून्यता चाद्वयम् एतद् अद्वैधीकारम्. (#<श्स्प् II-2 141>#) एवं खलु कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्. पुनर् अपरं कौशिकाध्यात्मशून्यताध्यात्मशून्यतया शून्या, बहिर्धाशून्यता बहिर्धाशून्यतया शून्या, अध्यात्मबहिर्धाशून्यताध्यात्मबहिर्धाशून्यतया शून्या, शून्यताशून्यता शून्यताशून्यतया शून्या, महाशून्यता महाशून्यतया शून्या, परमार्थशून्यता परमार्थशून्यतया शून्या, संस्कृतशून्यता संस्कृतशून्यतया शून्या, असंस्कृतशून्यतासंस्कृतशून्यतया शून्या, अत्यन्तशून्यतात्यन्तशून्यतया शून्या, अनवराग्रशून्यतानवराग्रशून्यतया शून्या, अनवकारशून्यतानवकारशून्यतया शून्या, प्रकृतिशून्यता प्रकृतिशून्यतया शून्या, सर्वधर्मशून्यता सर्वधर्मशून्यतया शून्या, स्वलक्षणशून्यता स्वलक्षणशून्यतया शून्या, अनुपलम्भशून्यतानुपलम्भशून्यतया शून्या, अभावशून्यताभावशून्यतया शून्या, स्वभावशून्यता स्वभावशून्यतया शून्या, अभावस्वभावशून्यताभावस्वभावशून्यतया शून्या, बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि कौशिकाध्यात्मशून्यता च बहिर्धाशून्यता चाध्यात्मबहिर्धाशून्यता च शून्यताशून्यता च महाशून्यता च परमार्थशून्यता च संस्कृतशून्यता चासंस्कृतशून्यता चात्यन्तशून्यता चानवराग्रशून्यता चानवकारशून्यता च प्रकृतिशून्यता च सर्वधर्मशून्यता च स्वलक्षणशून्यता चानुपलम्भशून्यता चाभावशून्यता च स्वभावशून्यता चाभावस्वभावशून्यता च बोधिसत्त्वशून्यता चाद्वयम् एतद् अद्वैधीकारम्. एवं खलु कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्. पुनर् अपरं कौशिक स्मृत्युपस्थानानि स्मृत्युपस्थानैः शून्यानि, सम्यक्प्रहाणानि सम्यक्प्रहाणैः शून्यानि, ऋद्धिपादा ऋद्धिपादैः शून्याः, इन्द्रियाणीन्द्रियैः शून्यानि, बलानि बलैः शून्यानि, बोध्यङ्गानि बोध्यङ्गैः शून्यानि, ÃryëÂÃÇgamÃrga ÃryëÂÃÇgamÃrgena शून्यः, बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि कौशिक स्मृत्युपस्थानशून्यता च सम्यक्प्रहाणशून्यता च ऋद्धिपादशून्यता चेन्द्रियशून्यता च बलशून्यता च बोध्यङ्गशून्यता च मार्गशून्यता च बोधिसत्त्वशून्यता चाद्वयम् एतद् अद्वैधीकारम्. एवं खलु कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्. पुनर् अपरं कौशिक आर्यसत्यान्य् आर्यसत्यैः शून्यानि, ध्यानानि ध्यानैः शून्यानि, अप्रमाणान्य् अप्रमाणैः शून्यानि, आरूप्यसमापत्तय (#<श्स्प् II-2 142>#) आरूप्यसमापत्तिभिः शून्याः, विमोक्षाः विमोक्षैः शून्याः, अनुपूर्वविहारसमापत्तयो ऽनुपूर्वविहारसमापत्तिभिः शून्याः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखैः शून्यानि, अभिज्ञा अभिज्ञाभिः शून्याः, समाधयः समाधयः शून्याः, धारणीमुखानि धारणीमुखैः शून्यानि, तथागतबलानि तथागतबलैः शून्यानि, वैशारद्यानि वैशारद्यैः शून्यानि, प्रतिसंविदः प्रतिसंविद्भिः शून्या, महामैत्री महामैत्र्या शून्या, महाकरुणा महाकरुणया शून्या, आवेणिकबुद्धधर्मा आवेणिकबुद्धधर्मैः शून्याः, बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि कौशिकार्यसत्यशून्यता च ध्यानशून्यता चाप्रमाणशून्यता चारूप्यसमापत्तिशून्यता च विमोक्षशून्यता चानुपूर्वविहारसमापत्तिशून्यता च शून्यतानिमित्ताप्रणिहितविमोक्षमुखशून्यता चाभिज्ञाशून्यता च समाधिशून्यता च धारणीमुखशून्यता च तथागतबलशून्यता च वैशारद्यशून्यता च प्रतिसंविद्शून्यता च महामैत्रीशून्यता च महाकरुणाशून्यता चावेणिकबुद्धधर्मशून्यता च बोधिसत्त्वशून्यता चाद्वयम् एतद् अद्वैधीकारम्. एवं खलु कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्. पुनर् अपरं कौशिक श्रावकयानं श्रावकयानेन शून्यं, प्रत्येकबुद्धयानं प्रत्येकबुद्धयानेन शून्यं बुद्धयानं बुद्धयानेन शून्यं, बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि श्रावकयानशून्यता च प्रत्येकबुद्धयानशून्यता च बुद्धयानशून्यता च बोधिसत्त्वशून्यता चाद्वयम् एतद् अद्वैधीकारम्. एवं खलु कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्. पुनर् अपरं कौशिक श्रावकः श्रावकेन शून्यः, प्रत्येकबुद्धः प्रत्येकबुद्धेन शून्यः, बुद्धो बुद्धेन शून्यः, बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि श्रावकशून्यता च प्रत्येकबुद्धशून्यता च बुद्धशून्यता च बोधिसत्त्वशून्यता चाद्वयम् एतद् अद्वैधीकारम्. एवं खलु कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्. पुनर् अपरं कौशिक स्रोतआपत्तिफलं स्रोतआपत्तिफलेन शून्यं, सकृदागामिफलं सकृदागामिफलेन शून्यं, अनागामिफलम् अनागामिफलेन शून्यं, अर्हत्त्वम् अर्हत्त्वेन शून्य्ं, प्रत्येकबोधिः प्रत्येकबोध्या शून्या, मार्गाकारज्ञता मार्गाकारज्ञतया शून्या, सर्वाकारज्ञता सर्वाकारज्ञतया शून्या, बोधिसत्त्वो बोधिसत्त्वेन शून्यः, इति हि श्रोत्रआपत्तिफलशून्यता च सकृदागामिफलशून्यता चानागामिफलशून्यता चार्हत्फलशून्यता च प्रत्येकबोधिशून्यता च मार्गाकारज्ञताशून्यता (#<श्स्प् II-2 143>#) च सर्वाकारज्ञताशून्यता च बोधिसत्त्वशून्यता चाद्वयम् एतद् अद्वैधीकारम्. एवं खलु कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्. अथ खलु शक्रो देवानाम् इन्द्रः सुभूतिं स्थविरम् एतद् अवोचत्: कथं भदन्त सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां न स्थातव्यम्? सुभूतिर् आह: इति हि कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता रूपे न स्थातव्यम् उपलम्भयोगेन, वेदनायां न स्थातव्यम् उपलम्भयोगेन, संज्ञायां न स्थातव्यम् उपलम्भयोगेन, संस्कारेषु न स्थातव्यम् उपलम्भयोगेन, विज्ञाने न स्थातव्यम् उपलम्भयोगेन. चक्षुषि न स्थातव्यम् उपलम्भयोगेन, श्रोत्रे न स्थातव्यम् उपलम्भयोगेन, घ्राणे न स्थातव्यम् उपलम्भयोगेन, जिह्वायां न स्थातव्यम् उपलम्भयोगेन, काये न स्थातव्यम् उपलम्भयोगेन, मनसि न स्थातव्यम् उपलम्भयोगेन. रूपे न स्थातव्यम् उपलम्भयोगेन, शब्दे न स्थातव्यम् उपलम्भयोगेन, गन्धे न स्थातव्यम् उपलम्भयोगेन, रसे न स्थातव्यम् उपलम्भयोगेन, स्पर्शे न स्थातव्यम् उपलम्भयोगेन, धर्मेषु न स्थातव्यम् उपलम्भयोगेन. चक्षुर्विज्ञाने न स्थातव्यम् उपलम्भयोगेन, श्रोत्रविज्ञाने न स्थातव्यम् उपलम्भयोगेन, घ्राणविज्ञाने न स्थातव्यम् उपलम्भयोगेन, जिह्वाविज्ञाने न स्थातव्यम् उपलम्भयोगेन, कायविज्ञाने न स्थातव्यम् उपलम्भयोगेन, मनोविज्ञाने न स्थातव्यम् उपलम्भयोगेन. चक्षुःसंस्पर्शे न स्थातव्यम् उपलम्भयोगेन, श्रोत्रसंस्पर्शे न स्थातव्यम् उपलम्भयोगेन, घ्राणसंस्पर्शे न स्थातव्यम् उपलम्भयोगेन, जिह्वासंस्पर्शे न स्थातव्यम् उपलम्भयोगेन, कायसंस्पर्शे न स्थातव्यम् उपलम्भयोगेन, मनःसंस्पर्शे न स्थातव्यम् उपलम्भयोगेन. चक्षुःसंस्पर्शजायां वेदनायां न स्थातव्यम् उपलम्भयोगेन, श्रोत्रसंस्पर्शजायां वेदनायां न स्थातव्यम् उपलम्भयोगेन, घ्राणसंस्पर्शजायां वेदनायां न स्थातव्यम् उपलम्भयोगेन, जिह्वासंस्पर्शजायां वेदनायां न स्थातव्यम् उपलम्भयोगेन, कायसंस्पर्शजायां वेदनायां न स्थातव्यम् उपलम्भयोगेन, मनःसंस्पर्शजायां (#<श्स्प् II-2 144>#) वेदनायां न स्थातव्यम् उपलम्भयोगेन. पृथिवीधातौ न स्थातव्यम् उपलम्भयोगेन, अब्धातौ न स्थातव्यम् उपलम्भयोगेन, तेजोधातौ न स्थातव्यम् उपलम्भयोगेन, वायुधातौ न स्थातव्यम् उपलम्भयोगेन, आकाशधातौ न स्थातव्यम् उपलम्भयोगेन, विज्ञानधातौ न स्थातव्यम् उपलम्भयोगेन. अविद्यायां न स्थातव्यम् उपलम्भयोगेन, संस्कारेषु न स्थातव्यम् उपलम्भयोगेन, विज्ञाने न स्थातव्यम् उपलम्भयोगेन, नामरूपे न स्थातव्यम् उपलम्भयोगेन, षडायतने न स्थातव्यम् उपलम्भयोगेन, स्पर्शे न स्थातव्यम् उपलम्भयोगेन, वेदनायां न स्थातव्यम् उपलम्भयोगेन, तृष्णायां न स्थातव्यम् उपलम्भयोगेन, उपदाने न स्थातव्यम् उपलम्भयोगेन, भवे न स्थातव्यम् उपलम्भयोगेन, जातौ न स्थातव्यम् उपलम्भयोगेन, जरामरणे न स्थातव्यम् उपलम्भयोगेन. दानपारमितायां न स्थातव्यम् उपलम्भयोगेन, शीलपारमितायां न स्थातव्यम् उपलम्भयोगेन, क्षान्तिपारमितायां न स्थातव्यम् उपलम्भयोगेन, वीर्यपारमितायां न स्थातव्यम् उपलम्भयोगेन, ध्यानपारमितायां न स्थातव्यम् उपलम्भयोगेन, प्रज्ञापारमितायां न स्थातव्यम् उपलम्भयोगेन. अध्यात्मशून्यतायां न स्थातव्यम् उपलम्भयोगेन, बहिर्धाशून्यतायां न स्थातव्यम् उपलम्भयोगेन, अध्यात्मबहिर्धाशून्यतायां न स्थातव्यम् उपलम्भयोगेन, शून्यताशून्यतायां न स्थातव्यम् उपलम्भयोगेन, महाशून्यतायां न स्थातव्यम् उपलम्भयोगेन, परमार्थशून्यतायां न स्थातव्यम् उपलम्भयोगेन, संस्कृतशून्यतायां न स्थातव्यम् उपलम्भयोगेन, असंस्कृतशून्यतायां न स्थातव्यम् उपलम्भयोगेन, अत्यन्तशून्यतायां न स्थातव्यम् उपलम्भयोगेन, अनवराग्रशून्यतायां न स्थातव्यम् उपलम्भयोगेन, अनवकारशून्यतायां न स्थातव्यम् उपलम्भयोगेन, प्रकृतिशून्यतायां न स्थातव्यम् उपलम्भयोगेन, सर्वधर्मशून्यतायां न स्थातव्यम् उपलम्भयोगेन, स्वलक्षणशून्यतायां न स्थातव्यम् उपलम्भयोगेन, अनुपलम्भशून्यतायां न स्थातव्यम् उपलम्भयोगेन, अभावशून्यतायां न स्थातव्यम् उपलम्भयोगेन, स्वभावशून्यतायां न स्थातव्यम् उपलम्भयोगेन, अभावस्वभावशून्यतायां न स्थातव्यम् उपलम्भयोगेन. (#<श्स्प् II-2 145>#) स्मृत्युपस्थानेषु न स्थातव्यम् उपलम्भयोगेन, सम्यक्प्रहाणेषु न स्थातव्यम् उपलम्भयोगेन, ऋद्धिपादेषु न स्थातव्यम् उपलम्भयोगेन, इन्द्रियेषु न स्थातव्यम् उपलम्भयोगेन, बलेषु न स्थातव्यम् उपलम्भयोगेन, बोध्यङ्गेषु न स्थातव्यम् उपलम्भयोगेन, ÃryëÂÃÇge मर्गे न स्थातव्यम् उपलम्भयोगेन, आर्यसत्येषु न स्थातव्यम् उपलम्भयोगेन, ध्यानेषु न स्थातव्यम् उपलम्भयोगेन, अप्रमाणेषु न स्थातव्यम् उपलम्भयोगेन, आरूप्यसमापत्तिषु न स्थातव्यम् उपलम्भयोगेन, विमोक्षेषु न स्थातव्यम् उपलम्भयोगेन, नवानुपूर्वविहारसमापत्तिषु न स्थातव्यम् उपलम्भयोगेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु न स्थातव्यम् उपलम्भयोगेन, अभिज्ञासु न स्थातव्यम् उपलम्भयोगेन, समाधिषु न स्थातव्यम् उपलम्भयोगेन, धारणीमुखेषु न स्थातव्यम् उपलम्भयोगेन, तथागतबलेषु न स्थातव्यम् उपलम्भयोगेन, वैशारद्येषु न स्थातव्यम् उपलम्भयोगेन, प्रतिसंवित्सु न स्थातव्यम् उपलम्भयोगेन, महामैत्र्यां न स्थातव्यम् उपलम्भयोगेन, महाकरुणायां न स्थातव्यम् उपलम्भयोगेन, आवेणिकबुद्धधर्मेषु न स्थातव्यम् उपलम्भयोगेन, श्रावकयाने न स्थातव्यम् उपलम्भयोगेन, प्रत्येकबुद्धयाने न स्थातव्यम् उपलम्भयोगेन, बुद्धयाने न स्थातव्यम् उपलम्भयोगेन, स्रोतआपत्तिफले न स्थातव्यम् उपलम्भयोगेन, सकृदागामिफले न स्थातव्यम् उपलम्भयोगेन, अनागामिफले न स्थातव्यम् उपलम्भयोगेन, अर्हत्फले न स्थातव्यम् उपलम्भयोगेन, प्रत्येकबुद्धत्वे न स्थातव्यम् उपलम्भयोगेन, सर्वज्ञतायां न स्थातव्यम् उपलम्भयोगेन, मार्गाकारज्ञतायां न स्थातव्यम् उपलम्भयोगेन, सर्वाकारज्ञतायां न स्थातव्यम् उपलम्भयोगेन. रूपम् इति न स्थातव्यम् उपलम्भयोगेन, वेदनेति न स्थातव्यम् उपलम्भयोगेन, संज्ञेति न स्थातव्यम् उपलम्भयोगेन, संस्कारा इति न स्थातव्यम् उपलम्भयोगेन, विज्ञानम् इति न स्थातव्यम् उपलम्भयोगेन. चक्षुर् इति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रम् इति न स्थातव्यम् उपलम्भयोगेन, घ्राणम् इति न स्थातव्यम् उपलम्भयोगेन, जिह्वेति न स्थातव्यम् उपलम्भयोगेन, काय इति न स्थातव्यम् उपलम्भयोगेन, (#<श्स्प् II-2 146>#) मन इति न स्थातव्यम् उपलम्भयोगेन. रूपम् इति न स्थातव्यम् उपलम्भयोगेन, शब्द इति न स्थातव्यम् उपलम्भयोगेन, गन्ध इति न स्थातव्यम् उपलम्भयोगेन, रस इति न स्थातव्यम् उपलम्भयोगेन, स्पर्श इति न स्थातव्यम् उपलम्भयोगेन, धर्मा इति न स्थातव्यम् उपलम्भयोगेन. चक्षुर्विज्ञानम् इति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रविज्ञानम् इति न स्थातव्यम् उपलम्भयोगेन, घ्राणविज्ञानम् इति न स्थातव्यम् उपलम्भयोगेन, जिह्वाविज्ञानम् इति न स्थातव्यम् उपलम्भयोगेन, कायविज्ञानम् इति न स्थातव्यम् उपलम्भयोगेन, मनोविज्ञानम् इति न स्थातव्यम् उपलम्भयोगेन. चक्षुःसंस्पर्श इति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रसंस्पर्श इति न स्थातव्यम् उपलम्भयोगेन, घ्राणसंस्पर्श इति न स्थातव्यम् उपलम्भयोगेन, जिह्वासंस्पर्श इति न स्थातव्यम् उपलम्भयोगेन, कायसंस्पर्श इति न स्थातव्यम् उपलम्भयोगेन, मनःसंस्पर्श इति न स्थातव्यम् उपलम्भयोगेन. चक्षुःसंस्पर्शप्रत्ययवेदनेति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रसंस्पर्शप्रत्ययवेदनेति न स्थातव्यम् उपलम्भयोगेन, घ्राणसंस्पर्शप्रत्ययवेदनेति न स्थातव्यम् उपलम्भयोगेन, जिह्वासंस्पर्शप्रत्ययवेदनेति न स्थातव्यम् उपलम्भयोगेन, कायसंस्पर्शप्रत्ययवेदनेति न स्थातव्यम् उपलम्भयोगेन, मनःसंस्पर्शप्रत्ययवेदनेति न स्थातव्यम् उपलम्भयोगेन. पृथिवीधाताव् इति न स्थातव्यम् उपलम्भयोगेन, अब्धाताव् इति न स्थातव्यम् उपलम्भयोगेन, तेजोधाताव् इति न स्थातव्यम् उपलम्भयोगेन, वायुधाताव् इति न स्थातव्यम् उपलम्भयोगेन, आकाशधाताव् इति न स्थातव्यम् उपलम्भयोगेन, विज्ञानधाताव् इति न स्थातव्यम् उपलम्भयोगेन. अविद्येति न स्थातव्यम् उपलम्भयोगेन, संस्कारा इति न स्थातव्यम् उपलम्भयोगेन, विज्ञानम् इति न स्थातव्यम् उपलम्भयोगेन, नामरूपम् इति न स्थातव्यम् उपलम्भयोगेन, षडायतनम् इति न स्थातव्यम् उपलम्भयोगेन, स्पर्श इति न स्थातव्यम् उपलम्भयोगेन, वेदनेति न स्थातव्यम् उपलम्भयोगेन, तृष्णेति न स्थातव्यम् उपलम्भयोगेन, उपादानम् इति न स्थातव्यम् उपलम्भयोगेन, भव इति न स्थातव्यम् उपलम्भयोगेन, जातिर् इति न स्थातव्यम् उपलम्भयोगेन, जरामरणम् इति न स्थातव्यम् उपलम्भयोगेन. (#<श्स्प् II-2 147>#) दानपारमितेति न स्थातव्यम् उपलम्भयोगेन, शीलपारमितेति न स्थातव्यम् उपलम्भयोगेन, क्षान्तिपारमितेति न स्थातव्यम् उपलम्भयोगेन, वीर्यपारमितेति न स्थातव्यम् उपलम्भयोगेन, ध्यानपारमितेति न स्थातव्यम् उपलम्भयोगेन, प्रज्ञापारमितेति न स्थातव्यम् उपलम्भयोगेन. अध्यात्मशून्यतेति न स्थातव्यम् उपलम्भयोगेन, बहिर्धाशून्यतेति न स्थातव्यम् उपलम्भयोगेन, अध्यात्मबहिर्धाशून्यतेति न स्थातव्यम् उपलम्भयोगेन, शून्यताशून्यतेति न स्थातव्यम् उपलम्भयोगेन, महाशून्यतेति न स्थातव्यम् उपलम्भयोगेन, परमार्थशून्यतेति न स्थातव्यम् उपलम्भयोगेन, संस्कृतशून्यतेति न स्थातव्यम् उपलम्भयोगेन, असंस्कृतशून्यतेति न स्थातव्यम् उपलम्भयोगेन, अत्यन्तशून्यतेति न स्थातव्यम् उपलम्भयोगेन, अनवराग्रशून्यतेति न स्थातव्यम् उपलम्भयोगेन, अनवकारशून्यतेति न स्थातव्यम् उपलम्भयोगेन, प्रकृतिशून्यतेति न स्थातव्यम् उपलम्भयोगेन, सर्वधर्मशून्यतेति न स्थातव्यम् उपलम्भयोगेन, स्वलक्षणशून्यतेति न स्थातव्यम् उपलम्भयोगेन, अनुपलम्भशून्यतेति न स्थातव्यम् उपलम्भयोगेन, अभावशून्यतेति न स्थातव्यम् उपलम्भयोगेन, स्वभावशून्यतेति न स्थातव्यम् उपलम्भयोगेन, अभावस्वभावशून्यतेति न स्थातव्यम् उपलम्भयोगेन. स्मृत्युपस्थानानीति न स्थातव्यम् उपलम्भयोगेन, सम्यक्प्रहाणानीति न स्थातव्यम् उपलम्भयोगेन, ऋद्धिपादा इति न स्थातव्यम् उपलम्भयोगेन, इन्द्रियाणीति न स्थातव्यम् उपलम्भयोगेन, बलानीति न स्थातव्यम् उपलम्भयोगेन, बोध्यङ्गानीति न स्थातव्यम् उपलम्भयोगेन, ÃryëÂÃÇgamÃrga इति न स्थातव्यम् उपलम्भयोगेन, आर्यसत्यानीति न स्थातव्यम् उपलम्भयोगेन, ध्यानानीति न स्थातव्यम् उपलम्भयोगेन, अप्रमाणानीति न स्थातव्यम् उपलम्भयोगेन, आरूप्यसमापत्तय इति न स्थातव्यम् उपलम्भयोगेन, विमोक्षा इति न स्थातव्यम् उपलम्भयोगेन, नवानुपूर्वविहारसमापत्तय इति न स्थातव्यम् उपलम्भयोगेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानीति न स्थातव्यम् उपलम्भयोगेन, अभिज्ञा इति न स्थातव्यम् उपलम्भयोगेन, समाधय इति न स्थातव्यम् उपलम्भयोगेन, धारणीमुखानीति न स्थातव्यम् उपलम्भयोगेन, तथागतबलानीति न स्थातव्यम् उपलम्भयोगेन, वैशारद्यानीति न स्थातव्यम् उपलम्भयोगेन, प्रतिसंविद इति न स्थातव्यम् उपलम्भयोगेन, (#<श्स्प् II-2 148>#) महामैत्रीति न स्थातव्यम् उपलम्भयोगेन, महाकरुणेति न स्थातव्यम् उपलम्भयोगेन, आवेणिकबुद्धधर्मा इति न स्थातव्यम् उपलम्भयोगेन, श्रावकयानम् इति न स्थातव्यम् उपलम्भयोगेन, प्रत्येकबुद्धयानम् इति न स्थातव्यम् उपलम्भयोगेन, बुद्धयानम् इति न स्थातव्यम् उपलम्भयोगेन, स्रोतआपत्तिफलम् इति न स्थातव्यम् उपलम्भयोगेन, सकृदागामिफलम् इति न स्थातव्यम् उपलम्भयोगेन, अनागामिफलम् इति न स्थातव्यम् उपलम्भयोगेन, अर्हत्त्वम् इति न स्थातव्यम् उपलम्भयोगेन, प्रत्येकबुद्धत्वम् इति न स्थातव्यम् उपलम्भयोगेन, सर्वज्ञतेति न स्थातव्यम् उपलम्भयोगेन, मार्गाकारज्ञतेति न स्थातव्यम् उपलम्भयोगेन, सर्वाकारज्ञतेति न स्थातव्यम् उपलम्भयोगेन. रूपं नित्यम् इति न स्थातव्यम् उपलम्भयोगेन, रूपम् अनित्यम् इति न स्थातव्यम् उपलम्भयोगेन, रूपं सुखम् इति न स्थातव्यम् उपलम्भयोगेन, रूपं दुःखम् इति न स्थातव्यम् उपलम्भयोगेन, रूपम् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, रूपं शुभम् इत्य् अशुभम् इति न स्थातव्यम् उपलम्भयोगेन, रूपं शान्तम् इत्य् अशान्तम् इति न स्थातव्यम् उपलम्भयोगेन, रूपं विविक्तम् इत्य् अविविक्तम् इति न स्थातव्यम् उपलम्भयोगेन, रूपं शून्यम् इत्य् अशून्यम् इति न स्थातव्यम् उपलम्भयोगेन, रूपं निमित्तम् इत्य् अनिमित्तम् इति न स्थातव्यम् उपलम्भयोगेन, रूपं प्रणिहितम् इत्य् अप्रणिहितम् इति न स्थातव्यम् उपलम्भयोगेन. वेदना नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन. वेदना सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, वेदना आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, वेदना शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, वेदना शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, वेदना विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, वेदना शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, वेदना निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, वेदना प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन. संज्ञा नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, संज्ञा सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, संज्ञा आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, संज्ञा शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, संज्ञा शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, (#<श्स्प् II-2 149>#) संज्ञा विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, संज्ञा शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, संज्ञा निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, संज्ञा प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन. संस्कारा नित्या इत्य् अनित्या इति न स्थातव्यम् उपलम्भयोगेन, संस्काराः सुखा इति दुःखा इति न स्थातव्यम् उपलम्भयोगेन, संस्कारा आत्मान इत्य् अनात्मान इति न स्थातव्यम् उपलम्भयोगेन, संस्काराः शुभा इत्य् अशुभा इति न स्थातव्यम् उपलम्भयोगेन, संस्काराः शान्ता इत्य् अशान्ता इति न स्थातव्यम् उपलम्भयोगेन, संस्कारा विविक्ता इत्य् अविविक्ता इति न स्थातव्यम् उपलम्भयोगेन, संस्काराः शून्या इत्य् अशून्या इति न स्थातव्यम् उपलम्भयोगेन, संस्कारा निमित्ता इत्य् अनिमित्ता इति न स्थातव्यम् उपलम्भयोगेन, संस्काराः प्रणिहिता इत्य् अप्रणिहिता इति न स्थातव्यम् उपलम्भयोगेन. विज्ञानं नित्यम् इत्य् अनित्यम् इति न स्थातव्यम् उपलम्भयोगेन, विज्ञानं सुखम् इति दुःखम् इति न स्थातव्यम् उपलम्भयोगेन, विज्ञानम् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, विज्ञानं शुभम् इत्य् अशुभम् इति न स्थातव्यम् उपलम्भयोगेन, विज्ञानं शान्तम् इत्य् अशान्तम् इति न स्थातव्यम् उपलम्भयोगेन, विज्ञानं विविक्तम् इत्य् अविविक्तम् इति न स्थातव्यम् उपलम्भयोगेन, विज्ञानं शून्यम् इत्य् अशून्यम् इति न स्थातव्यम् उपलम्भयोगेन, विज्ञानं निमित्तम् इत्य् अनिमित्तम् इति न स्थातव्यम् उपलम्भयोगेन, विज्ञानं प्रणिहितम् इत्य् अप्रणिहितम् इति न स्थातव्यम् उपलम्भयोगेन. चक्षुर् नित्यम् इत्य् अनित्यम् इति न स्थातव्यम् उपलम्भयोगेन, चक्षुः सुखम् इति दुःखम् इति न स्थातव्यम् उपलम्भयोगेन, चक्षुर् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, चक्षुः शुभम् इत्य् अशुभम् इति न स्थातव्यम् उपलम्भयोगेन, चक्षुः शान्तम् इत्य् अशान्तम् इति न स्थातव्यम् उपलम्भयोगेन, चक्षुर् विविक्तम् इत्य् अविविक्तम् इति न स्थातव्यम् उपलम्भयोगेन, चक्षुः शून्यम् इत्य् अशून्यम् इति न स्थातव्यम् उपलम्भयोगेन, चक्षुर् निमित्तम् इत्य् अनिमित्तम् इति न स्थातव्यम् उपलम्भयोगेन, चक्षुः प्रणिहितम् इत्य् अप्रणिहितम् इति न स्थातव्यम् उपलम्भयोगेन. श्रोत्रं नित्यम् इत्य् अनित्यम् इति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रं सुखम् इति दुःखम् इति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रम् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रं शुभम् इत्य् (#<श्स्प् II-2 150>#) अशुभम् इति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रं शान्तम् इत्य् अशान्तम् इति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रं विविक्तम् इत्य् अविविक्तम् इति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रं शून्यम् इत्य् अशून्यम् इति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रं निमित्तम् इत्य् अनिमित्तम् इति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रं प्रणिहितम् इत्य् अप्रणिहितम् इति न स्थातव्यम् उपलम्भयोगेन. घ्राणं नित्यम् इत्य् अनित्यम् इति न स्थातव्यम् उपलम्भयोगेन, घ्राणं सुखम् इति दुःखम् इति न स्थातव्यम् उपलम्भयोगेन, घ्राणम् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, घ्राणं शुभम् इत्य् अशुभम् इति न स्थातव्यम् उपलम्भयोगेन, घ्राणं शान्तम् इत्य् अशान्तम् इति न स्थातव्यम् उपलम्भयोगेन, घ्राणं विविक्तम् इत्य् अविविक्तम् इति न स्थातव्यम् उपलम्भयोगेन, घ्राणं शून्यम् इत्य् अशून्यम् इति न स्थातव्यम् उपलम्भयोगेन, घ्राणं निमित्तम् इत्य् अनिमित्तम् इति न स्थातव्यम् उपलम्भयोगेन, घ्राणं प्रणिहितम् इत्य् अप्रणिहितम् इति न स्थातव्यम् उपलम्भयोगेन. जिह्वा नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, जिह्वा सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, जिह्वा आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, जिह्वा शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, जिह्वा शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, जिह्वा विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, जिह्वा शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, जिह्वा निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, जिह्वा प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन. कायो नित्य इत्य् अनित्य इति न स्थातव्यम् उपलम्भयोगेन, कायः सुख इति दुःख इति न स्थातव्यम् उपलम्भयोगेन, काय आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, कायः शुभ इत्य् अशुभ इति न स्थातव्यम् उपलम्भयोगेन, कायः शान्त इत्य् अशान्त इति न स्थातव्यम् उपलम्भयोगेन, कायो विविक्त इत्य् अविविक्त इति न स्थातव्यम् उपलम्भयोगेन, कायः शून्य इत्य् अशून्य इति न स्थातव्यम् उपलम्भयोगेन, कायो निमित्त इत्य् अनिमित्त इति न स्थातव्यम् उपलम्भयोगेन, कायः प्रणिहित इत्य् अप्रणिहित इति न स्थातव्यम् उपलम्भयोगेन. मनो नित्यम् इत्य् अनित्यम् इति न स्थातव्यम् उपलम्भयोगेन, मनः सुखम् इति दुःखम् इति न स्थातव्यम् उपलम्भयोगेन, मन आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, मनः शुभम् इत्य् अशुभम् इति (#<श्स्प् II-2 151>#) न स्थातव्यम् उपलम्भयोगेन, मनः शान्तम् इत्य् अशान्तम् इति न स्थातव्यम् उपलम्भयोगेन, मनो विविक्तम् इत्य् अविविक्तम् इति न स्थातव्यम् उपलम्भयोगेन, मनः शून्यम् इत्य् अशून्यम् इति न स्थातव्यम् उपलम्भयोगेन, मनो निमित्तम् इत्य् अनिमित्तम् इति न स्थातव्यम् उपलम्भयोगेन, मनः प्रणिहितम् इत्य् अप्रणिहितम् इति न स्थातव्यम् उपलम्भयोगेन. रूपं नित्यम् इत्य् अनित्यम् इति न स्थातव्यम् उपलम्भयोगेन, रूपं सुखम् इति दुःखम् इति न स्थातव्यम् उपलम्भयोगेन, रूपम् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, रूपं शुभम् इत्य् अशुभम् इति न स्थातव्यम् उपलम्भयोगेन, रूपं शान्तम् इत्य् अशान्तम् इति न स्थातव्यम् उपलम्भयोगेन, रूपं विविक्तम् इत्य् अविविक्तम् इति न स्थातव्यम् उपलम्भयोगेन, रूपं शून्यम् इत्य् अशून्यम् इति न स्थातव्यम् उपलम्भयोगेन, रूपं निमित्तम् इत्य् अनिमित्तम् इति न स्थातव्यम् उपलम्भयोगेन, रूपं प्रणिहितम् इत्य् अप्रणिहितम् इति न स्थातव्यम् उपलम्भयोगेन. शब्दो नित्य इत्य् अनित्य इति न स्थातव्यम् उपलम्भयोगेन, शब्दः सुख इति दुःख इति न स्थातव्यम् उपलम्भयोगेन, शब्द आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, शब्दः शुभ इत्य् अशुभ इति न स्थातव्यम् उपलम्भयोगेन, शब्दः शान्त इत्य् अशान्त इति न स्थातव्यम् उपलम्भयोगेन, शब्दो विविक्त इत्य् अविविक्त इति न स्थातव्यम् उपलम्भयोगेन, शब्दः शून्य इत्य् अशून्य इति न स्थातव्यम् उपलम्भयोगेन, शब्दो निमित्त इत्य् अनिमित्त इति न स्थातव्यम् उपलम्भयोगेन, शब्दः प्रणिहित इत्य् अप्रणिहित इति न स्थातव्यम् उपलम्भयोगेन. गन्धो नित्य इत्य् अनित्य इति न स्थातव्यम् उपलम्भयोगेन, गन्धः सुख इति दुःख इति न स्थातव्यम् उपलम्भयोगेन, गन्ध आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, गन्धः शुभ इत्य् अशुभ इति न स्थातव्यम् उपलम्भयोगेन, गन्धः शान्त इत्य् अशान्त इति न स्थातव्यम् उपलम्भयोगेन, गन्धो विविक्त इत्य् अविविक्त इति न स्थातव्यम् उपलम्भयोगेन, गन्धः शून्य इत्य् अशून्य इति न स्थातव्यम् उपलम्भयोगेन, गन्धो निमित्त इत्य् अनिमित्त इति न स्थातव्यम् उपलम्भयोगेन, गन्धः प्रणिहित इत्य् अप्रणिहित इति न स्थातव्यम् उपलम्भयोगेन. रसो नित्य इत्य् अनित्य इति न स्थातव्यम् उपलम्भयोगेन, रसः सुख इति दुःख इति न स्थातव्यम् उपलम्भयोगेन, रस आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, रसः शुभ इत्य् अशुभ इति न स्थातव्यम् (#<श्स्प् II-2 152>#) उपलम्भयोगेन, रसः शान्त इत्य् अशान्त इति न स्थातव्यम् उपलम्भयोगेन, रसो विविक्त इत्य् अविविक्त इति न स्थातव्यम् उपलम्भयोगेन, रसः शून्य इत्य् अशून्य इति न स्थातव्यम् उपलम्भयोगेन, रसो निमित्त इत्य् अनिमित्त इति न स्थातव्यम् उपलम्भयोगेन, रसः प्रणिहित इत्य् अप्रणिहित इति न स्थातव्यम् उपलम्भयोगेन. स्पर्शो नित्य इत्य् अनित्य इति न स्थातव्यम् उपलम्भयोगेन, स्पर्शः सुख इति दुःख इति न स्थातव्यम् उपलम्भयोगेन, स्पर्श आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, स्पर्शः शुभ इत्य् अशुभ इति न स्थातव्यम् उपलम्भयोगेन, स्पर्शः शान्त इत्य् अशान्त इति न स्थातव्यम् उपलम्भयोगेन, स्पर्शो विविक्त इत्य् अविविक्त इति न स्थातव्यम् उपलम्भयोगेन, स्पर्शः शून्य इत्य् अशून्य इति न स्थातव्यम् उपलम्भयोगेन, स्पर्शो निमित्त इत्य् अनिमित्त इति न स्थातव्यम् उपलम्भयोगेन, स्पर्शः प्रणिहित इत्य् अप्रणिहित इति न स्थातव्यम् उपलम्भयोगेन. धर्मा नित्या इत्य् अनित्य इति न स्थातव्यम् उपलम्भयोगेन, धर्माः सुखा इति दुःखा इति न स्थातव्यम् उपलम्भयोगेन, धर्मा आत्मान इत्य् अनात्मान इति न स्थातव्यम् उपलम्भयोगेन, धर्माः शुभा इत्य् अशुभा इति न स्थातव्यम् उपलम्भयोगेन, धर्माः शान्ता इत्य् अशान्ता इति न स्थातव्यम् उपलम्भयोगेन, धर्मा विविक्ता इत्य् अविविक्ता इति न स्थातव्यम् उपलम्भयोगेन, धर्माः शून्या इत्य् अशून्या इति न स्थातव्यम् उपलम्भयोगेन, धर्मा निमित्ता इत्य् अनिमित्ता इति न स्थातव्यम् उपलम्भयोगेन, धर्माः प्रणिहिता इत्य् अप्रणिहिता इति न स्थातव्यम् उपलम्भयोगेन. चक्षुर्विज्ञानं नित्यम् इत्य् अनित्यम् इति न स्थातव्यम् उपलम्भयोगेन, चक्षुर्विज्ञानं सुखम् इति दुःखम् इति न स्थातव्यम् उपलम्भयोगेन, चक्षुर्विज्ञानम् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, चक्षुर्विज्ञानं शुभम् इत्य् अशुभम् इति न स्थातव्यम् उपलम्भयोगेन, चक्षुर्विज्ञानं शान्तम् इत्य् अशान्तम् इति न स्थातव्यम् उपलम्भयोगेन, चक्षुर्विज्ञानं विविक्तम् इत्य् अविविक्तम् इति न स्थातव्यम् उपलम्भयोगेन, चक्षुर्विज्ञानं शून्यम् इत्य् अशून्यम् इति न स्थातव्यम् उपलम्भयोगेन, चक्षुर्विज्ञानं निमित्तम् इत्य् अनिमित्तम् इति न स्थातव्यम् उपलम्भयोगेन, चक्षुर्विज्ञानं प्रणिहितम् इत्य् अप्रणिहितम् इति न स्थातव्यम् उपलम्भयोगेन. श्रोत्रविज्ञानं नित्यम् इत्य् अनित्यम् इति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रविज्ञानं सुखम् इति दुःखम् इति न स्थातव्यम् उपलम्भयोगेन, (#<श्स्प् II-2 153>#) श्रोत्रविज्ञानम् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रविज्ञानं शुभम् इत्य् अशुभम् इति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रविज्ञानं शान्तम् इत्य् अशान्तम् इति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रविज्ञानं विविक्तम् इत्य् अविविक्तम् इति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रविज्ञानं शून्यम् इत्य् अशून्यम् इति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रविज्ञानं निमित्तम् इत्य् अनिमित्तम् इति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रविज्ञानं प्रणिहितम् इत्य् अप्रणिहितम् इति न स्थातव्यम् उपलम्भयोगेन. घ्राणविज्ञानं नित्यम् इत्य् अनित्यम् इति न स्थातव्यम् उपलम्भयोगेन, घ्राणविज्ञानं सुखम् इति दुःखम् इति न स्थातव्यम् उपलम्भयोगेन, घ्राणविज्ञानम् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, घ्राणविज्ञानं शुभम् इत्य् अशुभम् इति न स्थातव्यम् उपलम्भयोगेन, घ्राणविज्ञानं शान्तम् इत्य् अशान्तम् इति न स्थातव्यम् उपलम्भयोगेन, घ्राणविज्ञानं विविक्तम् इत्य् अविविक्तम् इति न स्थातव्यम् उपलम्भयोगेन, घ्राणविज्ञानं शून्यम् इत्य् अशून्यम् इति न स्थातव्यम् उपलम्भयोगेन, घ्राणविज्ञानं निमित्तम् इत्य् अनिमित्तम् इति न स्थातव्यम् उपलम्भयोगेन, घ्राणविज्ञानं प्रणिहितम् इत्य् अप्रणिहितम् इति न स्थातव्यम् उपलम्भयोगेन. जिह्वाविज्ञानं नित्यम् इत्य् अनित्यम् इति न स्थातव्यम् उपलम्भयोगेन, जिह्वाविज्ञानं सुखम् इति दुःखम् इति न स्थातव्यम् उपलम्भयोगेन, जिह्वाविज्ञानम् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, जिह्वाविज्ञानं शुभम् इत्य् अशुभम् इति न स्थातव्यम् उपलम्भयोगेन, जिह्वाविज्ञानं शान्तम् इत्य् अशान्तम् इति न स्थातव्यम् उपलम्भयोगेन, जिह्वाविज्ञानं विविक्तम् इत्य् अविविक्तम् इति न स्थातव्यम् उपलम्भयोगेन, जिह्वाविज्ञानं शून्यम् इत्य् अशून्यम् इति न स्थातव्यम् उपलम्भयोगेन, जिह्वाविज्ञानं निमित्तम् इत्य् अनिमित्तम् इति न स्थातव्यम् उपलम्भयोगेन., जिह्वाविज्ञानं प्रणिहितम् इत्य् अप्रणिहितम् इति न स्थातव्यम् उपलम्भयोगेन. कायविज्ञानं नित्यम् इत्य् अनित्यम् इति न स्थातव्यम् उपलम्भयोगेन, कायविज्ञानं सुखम् इति दुःखम् इति न स्थातव्यम् उपलम्भयोगेन, कायविज्ञानम् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, कायविज्ञानं शुभम् इत्य् अशुभम् इति न स्थातव्यम् उपलम्भयोगेन, कायविज्ञानं शान्तम् इत्य् अशान्तम् इति न स्थातव्यम् उपलम्भयोगेन, कायविज्ञानं विविक्तम् इत्य् अविविक्तम् इति न स्थातव्यम् उपलम्भयोगेन, (#<श्स्प् II-2 154>#) कायविज्ञानं शून्यम् इत्य् अशून्यम् इति न स्थातव्यम् उपलम्भयोगेन, कायविज्ञानं निमित्तम् इत्य् अनिमित्तम् इति न स्थातव्यम् उपलम्भयोगेन, कायविज्ञानं प्रणिहितम् इत्य् अप्रणिहितम् इति न स्थातव्यम् उपलम्भयोगेन. मनोविज्ञानं नित्यम् इत्य् अनित्यम् इति न स्थातव्यम् उपलम्भयोगेन, मनोविज्ञानं सुखम् इति दुःखम् इति न स्थातव्यम् उपलम्भयोगेन, मनोविज्ञानम् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, मनोविज्ञानं शुभम् इत्य् अशुभम् इति न स्थातव्यम् उपलम्भयोगेन, मनोविज्ञानं शान्तम् इत्य् अशान्तम् इति न स्थातव्यम् उपलम्भयोगेन, मनोविज्ञानं विविक्तम् इत्य् अविविक्तम् इति न स्थातव्यम् उपलम्भयोगेन, मनोविज्ञानं शून्यम् इत्य् अशून्यम् इति न स्थातव्यम् उपलम्भयोगेन, मनोविज्ञानं निमित्तम् इत्य् अनिमित्तम् इति न स्थातव्यम् उपलम्भयोगेन, मनोविज्ञानं प्रणिहितम् इत्य् अप्रणिहितम् इति न स्थातव्यम् उपलम्भयोगेन. चक्षुःसंस्पर्शो नित्य इत्य् अनित्य इति न स्थातव्यम् उपलम्भयोगेन, चक्षुःसंस्पर्शः सुख इति दुःख इति न स्थातव्यम् उपलम्भयोगेन, चक्षुःसंस्पर्श आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, चक्षुःसंस्पर्शः शुभ इत्य् अशुभ इति न स्थातव्यम् उपलम्भयोगेन, चक्षुःसंस्पर्शः शान्त इत्य् अशान्त इति न स्थातव्यम् उपलम्भयोगेन, चक्षुःसंस्पर्शो विविक्त इत्य् अविविक्त इति न स्थातव्यम् उपलम्भयोगेन, चक्षुःसंस्पर्शः शून्य इत्य् अशून्य इति न स्थातव्यम् उपलम्भयोगेन, चक्षुःसंस्पर्शो निमित्त इत्य् अनिमित्त इति न स्थातव्यम् उपलम्भयोगेन, चक्षुःसंस्पर्शः प्रणिहित इत्य् अप्रणिहित इति न स्थातव्यम् उपलम्भयोगेन. श्रोत्रसंस्पर्शो नित्य इत्य् अनित्य इति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रसंस्पर्शः सुख इति दुःख इति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रसंस्पर्श आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रसंस्पर्शः शुभ इत्य् अशुभ इति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रसंस्पर्शः शान्त इत्य् अशान्त इति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रसंस्पर्शो विविक्त इत्य् अविविक्त इति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रसंस्पर्शः शून्य इत्य् अशून्य इति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रसंस्पर्शो निमित्त इत्य् अनिमित्त इति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रसंस्पर्शः प्रणिहित इत्य् अप्रणिहित इति न स्थातव्यम् उपलम्भयोगेन. (#<श्स्प् II-2 155>#) घ्राणसंस्पर्शो नित्य इत्य् अनित्य इति न स्थातव्यम् उपलम्भयोगेन, घ्राणसंस्पर्शः सुख इति दुःख इति न स्थातव्यम् उपलम्भयोगेन, घ्राणसंस्पर्श आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, घ्राणसंस्पर्शः शुभ इत्य् अशुभ इति न स्थातव्यम् उपलम्भयोगेन, घ्राणसंस्पर्शः शान्त इत्य् अशान्त इति न स्थातव्यम् उपलम्भयोगेन, घ्राणसंस्पर्शो विविक्त इत्य् अविविक्त इति न स्थातव्यम् उपलम्भयोगेन, घ्राणसंस्पर्शः शून्य इत्य् अशून्य इति न स्थातव्यम् उपलम्भयोगेन, घ्राणसंस्पर्शो निमित्त इत्य् अनिमित्त इति न स्थातव्यम् उपलम्भयोगेन, घ्राणसंस्पर्शः प्रणिहित इत्य् अप्रणिहित इति न स्थातव्यम् उपलम्भयोगेन. जिह्वासंस्पर्शो नित्य इत्य् अनित्य इति न स्थातव्यम् उपलम्भयोगेन, जिह्वासंस्पर्शः सुख इति दुःख इति न स्थातव्यम् उपलम्भयोगेन, जिह्वासंस्पर्श आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, जिह्वासंस्पर्शः शुभ इत्य् अशुभ इति न स्थातव्यम् उपलम्भयोगेन, जिह्वासंस्पर्शः शान्त इत्य् अशान्त इति न स्थातव्यम् उपलम्भयोगेन, जिह्वासंस्पर्शो विविक्त इत्य् अविविक्त इति न स्थातव्यम् उपलम्भयोगेन, जिह्वासंस्पर्शः शून्य इत्य् अशून्य इति न स्थातव्यम् उपलम्भयोगेन, जिह्वासंस्पर्शो निमित्त इत्य् अनिमित्त इति न स्थातव्यम् उपलम्भयोगेन, जिह्वासंस्पर्शः प्रणिहित इत्य् अप्रणिहित इति न स्थातव्यम् उपलम्भयोगेन. कायसंस्पर्शो नित्य इत्य् अनित्य इति न स्थातव्यम् उपलम्भयोगेन, कायसंस्पर्शः सुख इति दुःख इति न स्थातव्यम् उपलम्भयोगेन, कायसंस्पर्श आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, कायसंस्पर्शः शुभ इत्य् अशुभ इति न स्थातव्यम् उपलम्भयोगेन, कायसंस्पर्शः शान्त इत्य् अशान्त इति न स्थातव्यम् उपलम्भयोगेन, कायसंस्पर्शो विविक्त इत्य् अविविक्त इति न स्थातव्यम् उपलम्भयोगेन, कायसंस्पर्शः शून्य इत्य् अशून्य इति न स्थातव्यम् उपलम्भयोगेन, कायसंस्पर्शो निमित्त इत्य् अनिमित्त इति न स्थातव्यम् उपलम्भयोगेन, कायसंस्पर्शः प्रणिहित इत्य् अप्रणिहित इति न स्थातव्यम् उपलम्भयोगेन. मनःसंस्पर्शो नित्य इत्य् अनित्य इति न स्थातव्यम् उपलम्भयोगेन, मनःसंस्पर्शः सुख इति दुःख इति न स्थातव्यम् उपलम्भयोगेन, मनःसंस्पर्श आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, मनःसंस्पर्शः शुभ इत्य् अशुभ इति न स्थातव्यम् उपलम्भयोगेन, मनःसंस्पर्शः शान्त इत्य् अशान्त इति न स्थातव्यम् उपलम्भयोगेन, मनःसंस्पर्शो विविक्त इत्य् अविविक्त इति न स्थातव्यम् उपलम्भयोगेन, (#<श्स्प् II-2 156>#) मनःसंस्पर्शः शून्य इत्य् अशून्य इति न स्थातव्यम् उपलम्भयोगेन, मनःसंस्पर्शो निमित्त इत्य् अनिमित्त इति न स्थातव्यम् उपलम्भयोगेन, मनःसंस्पर्शः प्रणिहित इत्य् अप्रणिहित इति न स्थातव्यम् उपलम्भयोगेन. चक्षुःसंस्पर्शप्रत्ययवेदना नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, चक्षुःसंस्पर्शप्रत्ययवेदना सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, चक्षुःसंस्पर्शप्रत्ययवेदना आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, चक्षुःसंस्पर्शप्रत्ययवेदना शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, चक्षुःसंस्पर्शप्रत्ययवेदना शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, चक्षुःसंस्पर्शप्रत्ययवेदना विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, चक्षुःसंस्पर्शप्रत्ययवेदना शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, चक्षुःसंस्पर्शप्रत्ययवेदना निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, चक्षुःसंस्पर्शप्रत्ययवेदना प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन. श्रोत्रसंस्पर्शप्रत्ययवेदना नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रसंस्पर्शप्रत्ययवेदना सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रसंस्पर्शप्रत्ययवेदना आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रसंस्पर्शप्रत्ययवेदना शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रसंस्पर्शप्रत्ययवेदना शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रसंस्पर्शप्रत्ययवेदना विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रसंस्पर्शप्रत्ययवेदना शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रसंस्पर्शप्रत्ययवेदना निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, श्रोत्रसंस्पर्शप्रत्ययवेदना प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन. घ्राणसंस्पर्शप्रत्ययवेदना नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, घ्राणसंस्पर्शप्रत्ययवेदना सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, घ्राणसंस्पर्शप्रत्ययवेदना आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, घ्राणसंस्पर्शप्रत्ययवेदना शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, घ्राणसंस्पर्शप्रत्ययवेदना शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, घ्राणसंस्पर्शप्रत्ययवेदना विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, घ्राणसंस्पर्शप्रत्ययवेदना शून्येत्य् अशून्येति न स्थातव्यम् (#<श्स्प् II-2 157>#) उपलम्भयोगेन, घ्राणसंस्पर्शप्रत्ययवेदना निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, घ्राणसंस्पर्शप्रत्ययवेदना प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन. जिह्वासंस्पर्शप्रत्ययवेदना नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, जिह्वासंस्पर्शप्रत्ययवेदना सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, जिह्वासंस्पर्शप्रत्ययवेदना आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, जिह्वासंस्पर्शप्रत्ययवेदना शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, जिह्वासंस्पर्शप्रत्ययवेदना शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, जिह्वासंस्पर्शप्रत्ययवेदना विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, जिह्वासंस्पर्शप्रत्ययवेदना शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, जिह्वासंस्पर्शप्रत्ययवेदना निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, जिह्वासंस्पर्शप्रत्ययवेदना प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन. कायसंस्पर्शप्रत्ययवेदना नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, कायसंस्पर्शप्रत्ययवेदना सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, कायसंस्पर्शप्रत्ययवेदना आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, कायसंस्पर्शप्रत्ययवेदना शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, कायसंस्पर्शप्रत्ययवेदना शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, कायसंस्पर्शप्रत्ययवेदना विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, कायसंस्पर्शप्रत्ययवेदना शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, कायसंस्पर्शप्रत्ययवेदना निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, कायसंस्पर्शप्रत्ययवेदना प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन. मनःसंस्पर्शप्रत्ययवेदना नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, मनःसंस्पर्शप्रत्ययवेदना सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, मनःसंस्पर्शप्रत्ययवेदना आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, मनःसंस्पर्शप्रत्ययवेदना शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, मनःसंस्पर्शप्रत्ययवेदना शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, मनःसंस्पर्शप्रत्ययवेदना विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, मनःसंस्पर्शप्रत्ययवेदना शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, मनःसंस्पर्शप्रत्ययवेदना निमित्तेत्य् अनिमित्तेति न (#<श्स्प् II-2 158>#) स्थातव्यम् उपलम्भयोगेन, मनःसंस्पर्शप्रत्ययवेदना प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन. पृथिवीधातुर् नित्य इत्य् अनित्य इति न स्थातव्यम् उपलम्भयोगेन, पृथिवीधातुः सुख इति दुःख इति न स्थातव्यम् उपलम्भयोगेन, पृथिवीधातुर् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, पृथिवीधातुः शुभ इत्य् अशुभ इति न स्थातव्यम् उपलम्भयोगेन, पृथिवीधातुः शान्त इत्य् अशान्त इति न स्थातव्यम् उपलम्भयोगेन, पृथिवीधातुर् विविक्त इत्य् अविविक्त इति न स्थातव्यम् उपलम्भयोगेन, पृथिवीधातुः शून्य इत्य् अशून्य इति न स्थातव्यम् उपलम्भयोगेन, पृथिवीधातुर् निमित्त इत्य् अनिमित्त इति न स्थातव्यम् उपलम्भयोगेन, पृथिवीधातुः प्रणिहित इत्य् अप्रणिहित इति न स्थातव्यम् उपलम्भयोगेन. अब्धातुर् नित्य इत्य् अनित्य इति न स्थातव्यम् उपलम्भयोगेन, अब्धातुः सुख इति दुःख इति न स्थातव्यम् उपलम्भयोगेन, अब्धातुर् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, अब्धातुः शुभ इत्य् अशुभ इति न स्थातव्यम् उपलम्भयोगेन, अब्धातुः शान्त इत्य् अशान्त इति न स्थातव्यम् उपलम्भयोगेन, अब्धातुर् विविक्त इत्य् अविविक्त इति न स्थातव्यम् उपलम्भयोगेन, अब्धातुः शून्य इत्य् अशून्य इति न स्थातव्यम् उपलम्भयोगेन, अब्धातुर् निमित्त इत्य् अनिमित्त इति न स्थातव्यम् उपलम्भयोगेन, अब्धातुः प्रणिहित इत्य् अप्रणिहित इति न स्थातव्यम् उपलम्भयोगेन. तेजोधातुर् नित्य इत्य् अनित्य इति न स्थातव्यम् उपलम्भयोगेन, तेजोधातुः सुख इति दुःख इति न स्थातव्यम् उपलम्भयोगेन, तेजोधातुर् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, तेजोधातुः शुभ इत्य् अशुभ इति न स्थातव्यम् उपलम्भयोगेन, तेजोधातुः शान्त इत्य् अशान्त इति न स्थातव्यम् उपलम्भयोगेन, तेजोधातुर् विविक्त इत्य् अविविक्त इति न स्थातव्यम् उपलम्भयोगेन, तेजोधातुः शून्य इत्य् अशून्य इति न स्थातव्यम् उपलम्भयोगेन, तेजोधातुर् निमित्त इत्य् अनिमित्त इति न स्थातव्यम् उपलम्भयोगेन, तेजोधातुः प्रणिहित इत्य् अप्रणिहित इति न स्थातव्यम् उपलम्भयोगेन. वायुधातुर् नित्य इत्य् अनित्य इति न स्थातव्यम् उपलम्भयोगेन, वायुधातुः सुख इति दुःख इति न स्थातव्यम् उपलम्भयोगेन, वायुधातुर् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, वायुधातुः शुभ इत्य् अशुभ इति न स्थातव्यम् उपलम्भयोगेन, वायुधातुः शान्त इत्य् अशान्त (#<श्स्प् II-2 159>#) इति न स्थातव्यम् उपलम्भयोगेन, वायुधातुर् विविक्त इत्य् अविविक्त इति न स्थातव्यम् उपलम्भयोगेन, वायुधातुः शून्य इत्य् अशून्य इति न स्थातव्यम् उपलम्भयोगेन, वायुधातुर् निमित्त इत्य् अनिमित्त इति न स्थातव्यम् उपलम्भयोगेन, वायुधातुः प्रणिहित इत्य् अप्रणिहित इति न स्थातव्यम् उपलम्भयोगेन. आकाशधातुर् नित्य इत्य् अनित्य इति न स्थातव्यम् उपलम्भयोगेन, आकाशधातुः सुख इति दुःख इति न स्थातव्यम् उपलम्भयोगेन, आकाशधातुर् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, आकाशधातुः शुभ इत्य् अशुभ इति न स्थातव्यम् उपलम्भयोगेन, आकाशधातुः शान्त इत्य् अशान्त इति न स्थातव्यम् उपलम्भयोगेन, आकाशधातुर् विविक्त इत्य् अविविक्त इति न स्थातव्यम् उपलम्भयोगेन, आकाशधातुः शून्य इत्य् अशून्य इति न स्थातव्यम् उपलम्भयोगेन, आकाशधातुर् निमित्त इत्य् अनिमित्त इति न स्थातव्यम् उपलम्भयोगेन, आकाशधातुः प्रणिहित इत्य् अप्रणिहित इति न स्थातव्यम् उपलम्भयोगेन. विज्ञानधातुर् नित्य इत्य् अनित्य इति न स्थातव्यम् उपलम्भयोगेन, विज्ञानधातुः सुख इति दुह्ख इति न स्थातव्यम् उपलम्भयोगेन, विज्ञानधातुर् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, विज्ञानधातुः शुभ इत्य् अशुभ इति न स्थातव्यम् उपलम्भयोगेन, विज्ञानधातुः शान्त इत्य् अशान्त इति न स्थातव्यम् उपलम्भयोगेन, विज्ञानधातुर् विविक्त इत्य् अविविक्त इति न स्थातव्यम् उपलम्भयोगेन, विज्ञानधातुः शून्य इत्य् अशून्य इति न स्थातव्यम् उपलम्भयोगेन, विज्ञानधातुर् निमित्त इत्य् अनिमित्त इति न स्थातव्यम् उपलम्भयोगेन, विज्ञानधातुः प्रणिहित इत्य् अप्रणिहित इति न स्थातव्यम् उपलम्भयोगेन. अविद्या नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, अविद्या सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, अविद्या आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, अविद्या शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, अविद्या शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, अविद्या विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, अविद्या शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, अविद्या निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, अविद्या प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन. संस्कारा नित्या इत्य् अनित्या इति न स्थातव्यम् उपलम्भयोगेन, संस्काराः सुखा इति दुःखा इति न स्थातव्यम् उपलम्भयोगेन, संस्कारा आत्मान इत्य् अनात्मान इति न स्थातव्यम् उपलम्भयोगेन, संस्काराः (#<श्स्प् II-2 160>#) शुभा इत्य् अशुभा इति न स्थातव्यम् उपलम्भयोगेन, संस्काराः शान्ता इत्य् अशान्ता इति न स्थातव्यम् उपलम्भयोगेन, संस्कारा विविक्ता इत्य् अविविक्त इति न स्थातव्यम् उपलम्भयोगेन, संस्काराः शून्या इत्य् अशून्या इति न स्थातव्यम् उपलम्भयोगेन, संस्कारा निमित्ता इत्य् अनिमित्त इति न स्थातव्यम् उपलम्भयोगेन, संस्काराः प्रणिहिता इत्य् अप्रणिहिता इति न स्थातव्यम् उपलम्भयोगेन. विज्ञानं नित्यम् इत्य् अनित्यम् इति न स्थातव्यम् उपलम्भयोगेन, विज्ञानं सुखम् इति दुःखम् इति न स्थातव्यम् उपलम्भयोगेन, विज्ञानम् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, विज्ञानं शुभम् इत्य् अशुभम् इति न स्थातव्यम् उपलम्भयोगेन, विज्ञानं शान्तम् इत्य् अशान्तम् इति न स्थातव्यम् उपलम्भयोगेन, विज्ञानं विविक्तम् इत्य् अविविक्तम् इति न स्थातव्यम् उपलम्भयोगेन, विज्ञानं शून्यम् इत्य् अशून्यम् इति न स्थातव्यम् उपलम्भयोगेन, विज्ञानं निमित्तम् इत्य् अनिमित्तम् इति न स्थातव्यम् उपलम्भयोगेन, विज्ञानं प्रणिहितम् इत्य् अप्रणिहितम् इति न स्थातव्यम् उपलम्भयोगेन. नामरूपं नित्यम् इत्य् अनित्यम् इति न स्थातव्यम् उपलम्भयोगेन, नामरूपं सुखम् इति दुःखम् इति न स्थातव्यम् उपलम्भयोगेन, नामरूपम् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, नामरूपं शुभम् इत्य् अशुभम् इति न स्थातव्यम् उपलम्भयोगेन, नामरूपं शान्तम् इत्य् अशान्तम् इति न स्थातव्यम् उपलम्भयोगेन, नामरूपं विविक्तम् इत्य् अविविक्तम् इति न स्थातव्यम् उपलम्भयोगेन, नामरूपं शून्यम् इत्य् अशून्यम् इति न स्थातव्यम् उपलम्भयोगेन, नामरूपं निमित्तम् इत्य् अनिमित्तम् इति न स्थातव्यम् उपलम्भयोगेन, नामरूपं प्रणिहितम् इत्य् अप्रणिहितम् इति न स्थातव्यम् उपलम्भयोगेन. षडायतनं नित्यम् इत्य् अनित्यम् इति न स्थातव्यम् उपलम्भयोगेन, षडायतनं सुखम् इति दुःखम् इति न स्थातव्यम् उपलम्भयोगेन, षडायतनम् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, षडायतनं शुभम् इत्य् अशुभम् इति न स्थातव्यम् उपलम्भयोगेन, षडायतनं शान्तम् इत्य् अशान्तम् इति न स्थातव्यम् उपलम्भयोगेन, षडायतनं विविक्तम् इत्य् अविविक्तम् इति न स्थातव्यम् उपलम्भयोगेन, षडायतनं शून्यम् इत्य् अशून्यम् इति न स्थातव्यम् उपलम्भयोगेन, षडायतनं निमित्तम् इत्य् अनिमित्तम् इति न स्थातव्यम् उपलम्भयोगेन, षडायतनं प्रणिहितम् इत्य् अप्रणिहितम् इति न स्थातव्यम् उपलम्भयोगेन. स्पर्शो नित्य इत्य् अनित्य इति न स्थातव्यम् उपलम्भयोगेन, स्पर्शः (#<श्स्प् II-2 161>#) सुख इति दुःख इति न स्थातव्यम् उपलम्भयोगेन, स्पर्श आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, स्पर्शः शुभ इत्य् अशुभ इति न स्थातव्यम् उपलम्भयोगेन, स्पर्शः शान्त इत्य् अशान्त इति न स्थातव्यम् उपलम्भयोगेन, स्पर्शो विविक्त इत्य् अविविक्त इति न स्थातव्यम् उपलम्भयोगेन, स्पर्शः शून्य इत्य् अशून्य इति न स्थातव्यम् उपलम्भयोगेन, स्पर्शो निमित्त इत्य् अनिमित्त इति न स्थातव्यम् उपलम्भयोगेन, स्पर्शः प्रणिहित इत्य् अप्रणिहित इति न स्थातव्यम् उपलम्भयोगेन. वेदना नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, वेदना सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, वेदना आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, वेदना शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, वेदना शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, वेदना विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, वेदना शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, वेदना निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, वेदना प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन. तृष्णा नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, तृष्णा सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, तृष्णा आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, तृष्णा शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, तृष्णा शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, तृष्णा विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, तृष्णा शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, तृष्णा निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, तृष्णा प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन. उपादानं नित्यम् इत्य् अनित्यम् इति न स्थातव्यम् उपलम्भयोगेन, उपादानं सुखम् इति दुःखम् इति न स्थातव्यम् उपलम्भयोगेन, उपादानम् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, उपादानं शुभम् इत्य् अशुभम् इति न स्थातव्यम् उपलम्भयोगेन, उपादानं शान्तम् इत्य् अशान्तम् इति न स्थातव्यम् उपलम्भयोगेन, उपादानं विविक्तम् इत्य् अविविक्तम् इति न स्थातव्यम् उपलम्भयोगेन, उपादानं शून्यम् इत्य् अशून्यम् इति न स्थातव्यम् उपलम्भयोगेन, उपादानं निमित्तम् इत्य् अनिमित्तम् इति न स्थातव्यम् उपलम्भयोगेन, उपादानं प्रणिहितम् इत्य् अप्रणिहितम् इति न स्थातव्यम् उपलम्भयोगेन. भवो नित्य इत्य् अनित्य इति न स्थातव्यम् उपलम्भयोगेन, भवः सुख इति दुःख इति न स्थातव्यम् उपलम्भयोगेन, भव आत्मेत्य् अनात्मेति (#<श्स्प् II-2 162>#) न स्थातव्यम् उपलम्भयोगेन, भवः शुभ इत्य् अशुभ इति न स्थातव्यम् उपलम्भयोगेन, भवः शान्त इत्य् अशान्त इति न स्थातव्यम् उपलम्भयोगेन, भवो विविक्त इत्य् अविविक्त इति न स्थातव्यम् उपलम्भयोगेन, भवः शून्य इत्य् अशून्य इति न स्थातव्यम् उपलम्भयोगेन, भवो निमित्त इत्य् अनिमित्त इति न स्थातव्यम् उपलम्भयोगेन, भवः प्रणिहित इत्य् अप्रणिहित इति न स्थातव्यम् उपलम्भयोगेन. जातिर् नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, जातिः सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, जातिर् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, जातिः शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, जातिः शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, जातिर् विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, जातिः शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, जातिर् निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, जातिः प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन. जरामरणं नित्यम् इत्य् अनित्यम् इति न स्थातव्यम् उपलम्भयोगेन, जरामरणं सुखम् इति दुःखम् इति न स्थातव्यम् उपलम्भयोगेन, जरामरणम् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, जरामरणं शुभम् इत्य् अशुभम् इति न स्थातव्यम् उपलम्भयोगेन, जरामरणं शान्तम् इत्य् अशान्तम् इति न स्थातव्यम् उपलम्भयोगेन, जरामरणं विविक्तम् इत्य् अविविक्तम् इति न स्थातव्यम् उपलम्भयोगेन, जरामरणं शून्यम् इत्य् अशून्यम् इति न स्थातव्यम् उपलम्भयोगेन, जरामरणं निमित्तम् इत्य् अनिमित्तम् इति न स्थातव्यम् उपलम्भयोगेन, जरामरणं प्रणिहितम् इत्य् अप्रणिहितम् इति न स्थातव्यम् उपलम्भयोगेन. दानपारमिता नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, दानपारमिता सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, दानपारमिता आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, दानपारमिता शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, दानपारमिता शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, दानपारमिता विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, दानपारमिता शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, दानपारमिता निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, दानपारमिता प्रणिहितेत्य् अप्रनिहितेति न स्थातव्यम् उपलम्भयोगेन. शीलपारमिता नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, शीलपारमिता सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, शीलपारमिता (#<श्स्प् II-2 163>#) आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, शीलपारमिता शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, शीलपारमिता शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, शीलपारमिता विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, शीलपारमिता शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, शीलपारमिता निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, शीलपारमिता प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन. क्षान्तिपारमिता नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, क्षान्तिपारमिता सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, क्षान्तिपारमिता आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, क्षान्तिपारमिता शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, क्षान्तिपारमिता शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, क्षान्तिपारमिता विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, क्षान्तिपारमिता शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, क्षान्तिपारमिता निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, क्षान्तिपारमिता प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन. वीर्यपारमिता नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, वीर्यपारमिता सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, वीर्यपारमिता आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, वीर्यपारमिता शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, वीर्यपारमिता शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, वीर्यपारमिता विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, वीर्यपारमिता शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, वीर्यपारमिता निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, वीर्यपारमिता प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन. ध्यानपारमिता नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, ध्यानपारमिता सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, ध्यानपारमिता आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, ध्यानपारमिता शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, ध्यानपारमिता शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, ध्यानपारमिता विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, ध्यानपारमिता शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, ध्यानपारमिता निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, ध्यानपारमिता प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन. (#<श्स्प् II-2 164>#) प्रज्ञापारमिता नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, प्रज्ञापारमिता सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, प्रज्ञापारमिता आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, प्रज्ञापारमिता शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, प्रज्ञापारमिता शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, प्रज्ञापारमिता विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, प्रज्ञापारमिता शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, प्रज्ञापारमिता निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, प्रज्ञापारमिता प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन. अध्यात्मशून्यता नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, अध्यात्मशून्यता सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, अध्यात्मशून्यता आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, अध्यात्मशून्यता शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, अध्यात्मशून्यता शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, अध्यात्मशून्यता विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, अध्यात्मशून्यता शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, अध्यात्मशून्यता निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, अध्यात्मशून्यता प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन. बहिर्धाशून्यता नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, बहिर्धाशून्यता सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, बहिर्धाशून्यता आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, बहिर्धाशून्यता शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, बहिर्धाशून्यता शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, बहिर्धाशून्यता विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, बहिर्धाशून्यता शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, बहिर्धाशून्यता निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, बहिर्धाशून्यता प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन. अध्यात्मबहिर्धाशून्यता नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, अध्यात्मबहिर्धाशून्यता सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, अध्यात्मबहिर्धाशून्यता आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, अध्यात्मबहिर्धाशून्यता शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, अध्यात्मबहिर्धाशून्यता शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, अध्यात्मबहिर्धाशून्यता विविक्तेत्य् अविविक्तेति न (#<श्स्प् II-2 165>#) स्थातव्यम् उपलम्भयोगेन, अध्यात्मबहिर्धाशून्यता शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, अध्यात्मबहिर्धाशून्यता निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, अध्यात्मबहिर्धाशून्यता प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन. शून्यताशून्यता नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, शून्यताशून्यता सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, शून्यताशून्यता आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, शून्यताशून्यता शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, शून्यताशून्यता शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, शून्यताशून्यता विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, शून्यताशून्यता शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, शून्यताशून्यता निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, शून्यताशून्यता प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन. महाशून्यता नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, महाशून्यता सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, महाशून्यता आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, महाशून्यता शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, महाशून्यता शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, महाशून्यता विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, महाशून्यता शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, महाशून्यता निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, महाशून्यता प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन. परमार्थशून्यता नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, परमार्थशून्यता सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, परमार्थशून्यता आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, परमार्थशून्यता शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, परमार्थशून्यता शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, परमार्थशून्यता विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, परमार्थशून्यता शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, परमार्थशून्यता निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, परमार्थशून्यता प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन. संस्कृतशून्यता नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, संस्कृतशून्यता सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, संस्कृतशून्यता आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, (#<श्स्प् II-2 166>#) संस्कृतशून्यता शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, संस्कृतशून्यता शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, संस्कृतशून्यता विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, संस्कृतशून्यता शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, संस्कृतशून्यता निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, संस्कृतशून्यता प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन. असंस्कृतशून्यता नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, असंस्कृतशून्यता सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, असंस्कृतशून्यता आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, असंस्कृतशून्यता शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, असंस्कृतशून्यता शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, असंस्कृतशून्यता विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, असंस्कृतशून्यता शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, असंस्कृतशून्यता निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, असंस्कृतशून्यता प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन. अत्यन्तशून्यता नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, अत्यन्तशून्यता सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, अत्यन्तशून्यता आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, अत्यन्तशून्यता शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, अत्यन्तशून्यता शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, अत्यन्तशून्यता विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, अत्यन्तशून्यता शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, अत्यन्तशून्यता निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, अत्यन्तशून्यता प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन. अनवराग्रशून्यता नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, अनवराग्रशून्यता सुखेति दुह्खेति न स्थातव्यम् उपलम्भयोगेन, अनवराग्रशून्यता आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, अनवराग्रशून्यता शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, अनवराग्रशून्यता शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, अनवराग्रशून्यता विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, अनवराग्रशून्यता शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, अनवराग्रशून्यता निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, अनवराग्रशून्यता प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन. अनवकारशून्यता नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, (#<श्स्प् II-2 167>#) अनवकारशून्यता सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, अनवकारशून्यता आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, अनवकारशून्यता शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, अनवकारशून्यता शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, अनवकारशून्यता विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, अनवकारशून्यता शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, अनवकारशून्यता निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, अनवकारशून्यता प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन. प्रकृतिशून्यता नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, प्रकृतिशून्यता सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, प्रकृतिशून्यता आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, प्रकृतिशून्यता शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, प्रकृतिशून्यता शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, प्रकृतिशून्यता विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, प्रकृतिशून्यता शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, प्रकृतिशून्यता निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, प्रकृतिशून्यता प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन. सर्वधर्मशून्यता नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, सर्वधर्मशून्यता सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, सर्वधर्मशून्यता आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, सर्वधर्मशून्यता शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, सर्वधर्मशून्यता शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, सर्वधर्मशून्यता विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, सर्वधर्मशून्यता शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, सर्वधर्मशून्यता निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, सर्वधर्मशून्यता प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन. स्वलक्षणशून्यता नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, स्वलक्षणशून्यता सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, स्वलक्षणशून्यता आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, स्वलक्षणशून्यता शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, स्वलक्षणशून्यता शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, स्वलक्षणशून्यता विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, स्वलक्षणशून्यता शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, (#<श्स्प् II-2 168>#) स्वलक्षणशून्यता निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, स्वलक्षणशून्यता प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन. अनुपलम्भशून्यता नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, अनुपलम्भशून्यता सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, अनुपलम्भशून्यता आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, अनुपलम्भशून्यता शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, अनुपलम्भशून्यता शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, अनुपलम्भशून्यता विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, अनुपलम्भशून्यता शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, अनुपलम्भशून्यता निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, अनुपलम्भशून्यता प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन. अभावशून्यता नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, अभावशून्यता सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, अभावशून्यता आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, अभावशून्यता शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, अभावशून्यता शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, अभावशून्यता विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, अभावशून्यता शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, अभावशून्यता निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, अभावशून्यता प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन. स्वभावशून्यता नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, स्वभावशून्यता सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, स्वभावशून्यता आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, स्वभावशून्यता शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, स्वभावशून्यता शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, स्वभावशून्यता विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, स्वभावशून्यता शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, स्वभावशून्यता निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, स्वभावशून्यता प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन. अभावस्वभावशून्यता नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, अभावस्वभावशून्यता सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, अभावस्वभावशून्यता आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, अभावस्वभावशून्यता शुभेत्य् अशुभेति न स्थातव्यम् (#<श्स्प् II-2 169>#) उपलम्भयोगेन, अभावस्वभावशून्यता शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, अभावस्वभावशून्यता विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, अभावस्वभावशून्यता शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, अभावस्वभावशून्यता निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, अभावस्वभावशून्यता प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन. स्मृत्युपस्थानानि नित्यानीत्य् अनित्यानीति न स्थातव्यम् उपलम्भयोगेन, स्मृत्युपस्थानानि सुखानीति दुःखानीति न स्थातव्यम् उपलम्भयोगेन, स्मृत्युपस्थानान्य् आत्मानीत्य् अनात्मानीति न स्थातव्यम् उपलम्भयोगेन, स्मृत्युपस्थानानि शुभानीत्य् अशुभानीति न स्थातव्यम् उपलम्भयोगेन, स्मृत्युपस्थानानि शान्तानीत्य् अशान्तानीति न स्थातव्यम् उपलम्भयोगेन, स्मृत्युपस्थानानि विविक्तानीत्य् अविविक्तानीति न स्थातव्यम् उपलम्भयोगेन, स्मृत्युपस्थानानि शून्यानीत्य् अशून्यानीति न स्थातव्यम् उपलम्भयोगेन, स्मृत्युपस्थानानि निमित्तानीत्य् अनिमित्तानीति न स्थातव्यम् उपलम्भयोगेन, स्मृत्युपस्थानानि प्रणिहितानीत्य् अप्रणिहितानीति न स्थातव्यम् उपलम्भयोगेन. सम्यक्प्रहाणानि नित्यानीत्य् अनित्यानीति न स्थातव्यम् उपलम्भयोगेन, सम्यक्प्रहाणानि सुखानीति दुःखानीति न स्थातव्यम् उपलम्भयोगेन, सम्यक्प्रहाणान्य् आत्मानीत्य् अनात्मानीति न स्थातव्यम् उपलम्भयोगेन, सम्यक्प्रहाणानि शुभानीत्य् अशुभानीति न स्थातव्यम् उपलम्भयोगेन, सम्यक्प्रहाणानि शान्तानीत्य् अशान्तानीति न स्थातव्यम् उपलम्भयोगेन, सम्यक्प्रहाणानि विविक्तानीत्य् अविविक्तानीति न स्थातव्यम् उपलम्भयोगेन, सम्यक्प्रहाणानि शून्यानीत्य् अशून्यानीति न स्थातव्यम् उपलम्भयोगेन, सम्यक्प्रहाणानि निमित्तानीत्य् अनिमित्तानीति न स्थातव्यम् उपलम्भयोगेन, सम्यक्प्रहाणानि प्रणिहितानीत्य् अप्रणिहितानीति न स्थातव्यम् उपलम्भयोगेन. ऋद्धिपादा नित्या इत्य् अनित्य इति न स्थातव्यम् उपलम्भयोगेन, ऋद्धिपादाः सुखा इति दुःखा इति न स्थातव्यम् उपलम्भयोगेन, ऋद्धिपादा आत्मान इत्य् अनात्मान इति न स्थातव्यम् उपलम्भयोगेन, ऋद्धिपादाः शुभा इत्य् अशुभा इति न स्थातव्यम् उपलम्भयोगेन, ऋद्धिपादाः शान्ता इत्य् अशान्ता इति न स्थातव्यम् उपलम्भयोगेन, ऋद्धिपादा विविक्त इत्य् अविविक्त इति न स्थातव्यम् उपलम्भयोगेन, ऋद्धिपादाः शून्या इत्य् अशून्या इति न स्थातव्यम् उपलम्भयोगेन, ऋद्धिपादा निमित्ता इत्य् अनिमित्त इति न (#<श्स्प् II-2 170>#) स्थातव्यम् उपलम्भयोगेन, ऋद्धिपादाः प्रणिहिता इत्य् अप्रणिहिता इति न स्थातव्यम् उपलम्भयोगेन. इन्द्रियाणि नित्यानीत्य् अनित्यानीति न स्थातव्यम् उपलम्भयोगेन, इन्द्रियाणि सुखानीति दुःखानीति न स्थातव्यम् उपलम्भयोगेन, इन्द्रियाण्य् आत्मानीत्य् अनात्मानीति न स्थातव्यम् उपलम्भयोगेन, इन्द्रियाणि शुभानीत्य् अशुभानीति न स्थातव्यम् उपलम्भयोगेन, इन्द्रियाणि शान्तानीत्य् अशान्तानीति न स्थातव्यम् उपलम्भयोगेन, इन्द्रियाणि विविक्तानीत्य् अविविक्तानीति न स्थातव्यम् उपलम्भयोगेन, इन्द्रियाणि शून्यानीत्य् अशून्यानीति न स्थातव्यम् उपलम्भयोगेन, इन्द्रियाणि निमित्तानीत्य् अनिमित्तानीति न स्थातव्यम् उपलम्भयोगेन, इन्द्रियाणि प्रणिहितानीत्य् अप्रणिहितानीति न स्थातव्यम् उपलम्भयोगेन. बलानि नित्यानीत्य् अनित्यानीति न स्थातव्यम् उपलम्भयोगेन, बलानि सुखानीति दुःखानीति न स्थातव्यम् उपलम्भयोगेन, बलान्य् आत्मानीत्य् अनात्मानीति न स्थातव्यम् उपलम्भयोगेन, बलानि शुभानीत्य् अशुभानीति न स्थातव्यम् उपलम्भयोगेन, बलानि शान्तानीत्य् अशान्तानीति न स्थातव्यम् उपलम्भयोगेन, बलानि विविक्तानीत्य् अविविक्तानीति न स्थातव्यम् उपलम्भयोगेन, बलानि शून्यानीत्य् अशून्यानीति न स्थातव्यम् उपलम्भयोगेन, बलानि निमित्तानीत्य् अनिमित्तानीति न स्थातव्यम् उपलम्भयोगेन, बलानि प्रणिहितानीत्य् अप्रणिहितानीति न स्थातव्यम् उपलम्भयोगेन. बोध्यङ्गानि नित्यानीत्य् अनित्यानीति न स्थातव्यम् उपलम्भयोगेन, बोध्यङ्गानि सुखानीति दुःखानीति न स्थातव्यम् उपलम्भयोगेन, बोध्यङ्गान्य् आत्मानीत्य् अनात्मानीति न स्थातव्यम् उपलम्भयोगेन, बोध्यङ्गानि शुभानीत्य् अशुभानीति न स्थातव्यम् उपलम्भयोगेन, बोध्यङ्गानि शान्तानीत्य् अशान्तानीति न स्थातव्यम् उपलम्भयोगेन, बोध्यङ्गानि विविक्तानीत्य् अविविक्तानीति न स्थातव्यम् उपलम्भयोगेन, बोध्यङ्गानि शून्यानीत्य् अशून्यानीति न स्थातव्यम् उपलम्भयोगेन, बोध्यङ्गानि निमित्तानीत्य् अनिमित्तानीति न स्थातव्यम् उपलम्भयोगेन, बोध्यङ्गानि प्रणिहितानीत्य् अप्रणिहितानीति न स्थातव्यम् उपलम्भयोगेन. ÃryëÂÃÇgamÃrgo नित्य इत्य् अनित्य इति न स्थातव्यम् उपलम्भयोगेन, ÃryëÂÃÇgamÃrga÷ सुख इति दुःख इति न स्थातव्यम् उपलम्भयोगेन, ÃryëÂÃÇgamÃrga आत्मा इत्य् अनात्मा इति न स्थातव्यम् उपलम्भयोगेन, ÃryëÂÃÇgamÃrga÷ शुभ इत्य् अशुभ इति न स्थातव्यम् उपलम्भयोगेन, ÃryëÂÃÇgamÃrga÷ शान्त इत्य् अशान्त इति न स्थातव्यम् उपलम्भयोगेन, ÃryëÂÃÇgamÃrgo विविक्त इत्य् अविविक्त इति न स्थातव्यम् उपलम्भयोगेन, (#<श्स्प् II-2 171>#) ÃryëÂÃÇgamÃrga÷ शून्य इत्य् अशून्य इति न स्थातव्यम् उपलम्भयोगेन, ÃryëÂÃÇgamÃrgo निमित्त इत्य् अनिमित्त इति न स्थातव्यम् उपलम्भयोगेन, ÃryëÂÃÇgamÃrga÷ प्रणिहित इत्य् अप्रणिहित इति न स्थातव्यम् उपलम्भयोगेन. आर्यसत्यानि नित्यानीत्य् अनित्यानीति न स्थातव्यम् उपलम्भयोगेन, आर्यसत्यानि सुखानिति दुःखानीति न स्थातव्यम् उपलम्भयोगेन, आर्यसत्यान्य् आत्मानीत्य् अनात्मानीति न स्थातव्यम् उपलम्भयोगेन, आर्यसत्यानि शुभानीत्य् अशुभानीति न स्थातव्यम् उपलम्भयोगेन, आर्यसत्यानि शान्तानीत्य् अशान्तानीति न स्थातव्यम् उपलम्भयोगेन, आर्यसत्यानि विविक्तानीत्य् अविविक्तानीति न स्थातव्यम् उपलम्भयोगेन, आर्यसत्यानि शून्यानीत्य् अशून्यानीति न स्थातव्यम् उपलम्भयोगेन, आर्यसत्यानि निमित्तानीत्य् अनिमित्तानीति न स्थातव्यम् उपलम्भयोगेन, आर्यसत्यानि प्रणिहितानीत्य् अप्रणिहितानीति न स्थातव्यम् उपलम्भयोगेन. ध्यानानि नित्यानीत्य् अनित्यानीति न स्थातव्यम् उपलम्भयोगेन, ध्यानानि सुखानीति दुःखानीति न स्थातव्यम् उपलम्भयोगेन, ध्यानान्य् आत्मानीत्य् अनात्मानीति न स्थातव्यम् उपलम्भयोगेन, ध्यानानि शुभानीत्य् अशुभानीति न स्थातव्यम् उपलम्भयोगेन, ध्यानानि शान्तानीत्य् अशान्तानीति न स्थातव्यम् उपलम्भयोगेन, ध्यानानि विविक्तानीत्य् अविविक्तानीति न स्थातव्यम् उपलम्भयोगेन, ध्यानानि शून्यानीत्य् अशून्यानीति न स्थातव्यम् उपलम्भयोगेन, ध्यानानि निमित्तानीत्य् अनिमित्तानीति न स्थातव्यम् उपलम्भयोगेन, ध्यानानि प्रणिहितानीत्य् अप्रणिहितानीति न स्थातव्यम् उपलम्भयोगेन. अप्रमाणानि नित्यानीत्य् अनित्यानीति न स्थातव्यम् उपलम्भयोगेन, अप्रमाणानि सुखानीति दुःखानीति न स्थातव्यम् उपलम्भयोगेन, अप्रमाणान्य् आत्मानीत्य् अनात्मानीति न स्थातव्यम् उपलम्भयोगेन, अप्रमाणानि शुभानीत्य् अशुभानीति न स्थातव्यम् उपलम्भयोगेन, अप्रमाणानि शान्तानीत्य् अशान्तानीति न स्थातव्यम् उपलम्भयोगेन, अप्रमाणानि विविक्तानीत्य् अविविक्तानीति न स्थातव्यम् उपलम्भयोगेन, अप्रमाणानि शून्यानीत्य् अशून्यानीति न स्थातव्यम् उपलम्भयोगेन, अप्रमाणानि निमित्तानीत्य् अनिमित्तानीति न स्थातव्यम् उपलम्भयोगेन, अप्रमाणानि प्रणिहितानीत्य् अप्रणिहितानीति न स्थातव्यम् उपलम्भयोगेन. आरूप्यसमापत्तयो नित्या इत्य् अनित्या इति न स्थातव्यम् उपलम्भयोगेन, आरूप्यसमापत्तयः सुखा इति दुःखा इति न स्थातव्यम् उपलम्भयोगेन, आरूप्यसमापत्तय आत्मान इत्य् अनात्मान इति न स्थातव्यम् उपलम्भयोगेन, (#<श्स्प् II-2 172>#) आरूप्यसमापत्तयः शुभा इत्य् अशुभा इति न स्थातव्यम् उपलम्भयोगेन, आरूप्यसमापत्तयः शान्ता इत्य् अशान्ता इति न स्थातव्यम् उपलम्भयोगेन, आरूप्यसमापत्तयो विविक्ता इत्य् अविविक्त इति न स्थातव्यम् उपलम्भयोगेन, आरूप्यसमापत्तयः शून्या इत्य् अशून्या इति न स्थातव्यम् उपलम्भयोगेन, आरूप्यसमापत्तयो निमित्ता इत्य् अनिमित्त इति न स्थातव्यम् उपलम्भयोगेन, आरूप्यसमापत्तयः प्रणिहिता इत्य् अप्रणिहिता इति न स्थातव्यम् उपलम्भयोगेन. अष्टौ विमोक्षा नित्या इत्य् अनित्या इति न स्थातव्यम् उपलम्भयोगेन, अष्टौ विमोक्षाः सुखा इति दुःखा इति न स्थातव्यम् उपलम्भयोगेन, अष्टौ विमोक्षा आत्मान इत्य् अनात्मान इति न स्थातव्यम् उपलम्भयोगेन, अष्टौ विमोक्षाः शुभा इत्य् अशुभा इति न स्थातव्यम् उपलम्भयोगेन, अष्टौ विमोक्षाः शान्ता इत्य् अशान्ता इति न स्थातव्यम् उपलम्भयोगेन, अष्टौ विमोक्षा विविक्ता इत्य् अविविक्ता इति न स्थातव्यम् उपलम्भयोगेन, अष्टौ विमोक्षाः शून्या इत्य् अशून्या इति न स्थातव्यम् उपलम्भयोगेन, अष्टौ विमोक्षा निमित्ता इत्य् अनिमित्ता इति न स्थातव्यम् उपलम्भयोगेन, अष्टौ विमोक्षाः प्रणिहिता इत्य् अप्रणिहिता इति न स्थातव्यम् उपलम्भयोगेन. अनुपूर्वविहारसमापत्तयो नित्या इत्य् अनित्या इति न स्थातव्यम् उपलम्भयोगेन, अनुपूर्वविहारसमापत्तयः सुखा इति दुःखा इति न स्थातव्यम् उपलम्भयोगेन, अनुपूर्वविहारसमापत्तय आत्मान इत्य् अनात्मान इति न स्थातव्यम् उपलम्भयोगेन, अनुपूर्वविहारसमापत्तयः शुभा इत्य् अशुभा इति न स्थातव्यम् उपलम्भयोगेन, अनुपूर्वविहारसमापत्तयः शान्ता इत्य् अशान्ता इति न स्थातव्यम् उपलम्भयोगेन, अनुपूर्वविहारसमापत्तयो विविक्ता इत्य् अविविक्ता इति न स्थातव्यम् उपलम्भयोगेन, अनुपूर्वविहारसमापत्तयः शून्या इत्य् अशून्या इति न स्थातव्यम् उपलम्भयोगेन, अनुपूर्वविहारसमापत्तयो निमित्ता इत्य् अनिमित्त इति न स्थातव्यम् उपलम्भयोगेन, अनुपूर्वविहारसमापत्तयः प्रणिहिता इत्य् अप्रणिहिता इति न स्थातव्यम् उपलम्भयोगेन. शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि नित्यानीत्य् अनित्यानीति न स्थातव्यम् उपलम्भयोगेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि सुखानीति दुःखानीति न स्थातव्यम् उपलम्भयोगेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् आत्मानीत्य् अनात्मानीति न स्थातव्यम् उपलम्भयोगेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि शुभानीत्य् अशुभानीति न स्थातव्यम् उपलम्भयोगेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि शान्तानीत्य् अशान्तानीति न स्थातव्यम् उपलम्भयोगेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि (#<श्स्प् II-2 173>#) विविक्तानीत्य् अविविक्तानीति न स्थातव्यम् उपलम्भयोगेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि शून्यानीत्य् अशून्यानीति न स्थातव्यम् उपलम्भयोगेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि निमित्तानीत्य् अनिमित्तानीति न स्थातव्यम् उपलम्भयोगेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रणिहितानीत्य् अप्रणिहितानीति न स्थातव्यम् उपलम्भयोगेन. अभिज्ञा नित्या इत्य् अनित्या इति न स्थातव्यम् उपलम्भयोगेन, अभिज्ञाः सुखा इति दुःखा इति न स्थातव्यम् उपलम्भयोगेन, अभिज्ञा आत्मान इत्य् अनात्मान इति न स्थातव्यम् उपलम्भयोगेन, अभिज्ञाः शुभा इत्य् अशुभा इति न स्थातव्यम् उपलम्भयोगेन, अभिज्ञाः शान्ता इत्य् अशान्ता इति न स्थातव्यम् उपलम्भयोगेन, अभिज्ञा विविक्ता इत्य् अविविक्ता इति न स्थातव्यम् उपलम्भयोगेन, अभिज्ञाः शून्या इत्य् अशून्या इति न स्थातव्यम् उपलम्भयोगेन, अभिज्ञा निमित्ता इत्य् अनिमित्ता इति न स्थातव्यम् उपलम्भयोगेन, अभिज्ञाः प्रणिहिता इत्य् अप्रणिहिता इति न स्थातव्यम् उपलम्भयोगेन. समाधयो नित्या इत्य् अनित्या इति न स्थातव्यम् उपलम्भयोगेन, समाधयः सुखा इति दुःखा इति न स्थातव्यम् उपलम्भयोगेन, समाधय आत्मान इत्य् अनात्मान इति न स्थातव्यम् उपलम्भयोगेन, समाधयः शुभा इत्य् अशुभा इति न स्थातव्यम् उपलम्भयोगेन, समाधयः शान्ता इत्य् अशान्ता इति न स्थातव्यम् उपलम्भयोगेन, समाधयो विविक्ता इत्य् अविविक्ता इति न स्थातव्यम् उपलम्भयोगेन, समाधयः शून्या इत्य् अशून्या इति न स्थातव्यम् उपलम्भयोगेन, समाधयो निमित्ता इत्य् अनिमित्ता इति न स्थातव्यम् उपलम्भयोगेन, समाधयः प्रणिहिता इत्य् अप्रणिहिता इति न स्थातव्यम् उपलम्भयोगेन. धारणीमुखानि नित्यानीत्य् अनित्यानीति न स्थातव्यम् उपलम्भयोगेन, धारणीमुखानि सुखानीति दुःखानीति न स्थातव्यम् उपलम्भयोगेन, धारणीमुखान्य् आत्मानीत्य् अनात्मानीति न स्थातव्यम् उपलम्भयोगेन, धारणीमुखानि शुभानीत्य् अशुभानीति न स्थातव्यम् उपलम्भयोगेन, धारणीमुखानि शान्तानीत्य् अशान्तानीति न स्थातव्यम् उपलम्भयोगेन, धारणीमुखानि विविक्तानीत्य् अविविक्तानीति न स्थातव्यम् उपलम्भयोगेन, धारणीमुखानि शून्यानीत्य् अशून्यानीति न स्थातव्यम् उपलम्भयोगेन, धारणीमुखानि निमित्तानीत्य् अनिमित्तानीति न स्थातव्यम् उपलम्भयोगेन, धारणीमुखानि प्रणिहितानीत्य् अप्रणिहितानीति न स्थातव्यम् उपलम्भयोगेन. तथागतबलानि नित्यानीत्य् अनित्यानीति न स्थातव्यम् उपलम्भयोगेन, (#<श्स्प् II-2 174>#) तथागतबलानि सुखानीति दुःखानीति न स्थातव्यम् उपलम्भयोगेन, तथागतबलान्य् आत्मानीत्य् अनात्मानीति न स्थातव्यम् उपलम्भयोगेन, तथागतबलानि शुभानीत्य् अशुभानीति न स्थातव्यम् उपलम्भयोगेन, तथागतबलानि शान्तानीत्य् अशान्तानीति न स्थातव्यम् उपलम्भयोगेन, तथागतबलानि विविक्तानीत्य् अविविक्तानीति न स्थातव्यम् उपलम्भयोगेन, तथागतबलानि शून्यानीत्य् अशून्यानीति न स्थातव्यम् उपलम्भयोगेन, तथागतबलानि निमित्तानीत्य् अनिमित्तानीति न स्थातव्यम् उपलम्भयोगेन, तथागतबलानि प्रणिहितानीत्य् अप्रणिहितानीति न स्थातव्यम् उपलम्भयोगेन. वैशारद्यानि नित्यानीत्य् अनित्यानीति न स्थातव्यम् उपलम्भयोगेन, वैशारद्यानि सुखानीति दुःखानीति न स्थातव्यम् उपलम्भयोगेन, वैशारद्यान्य् आत्मानीत्य् अनात्मानीति न स्थातव्यम् उपलम्भयोगेन, वैशारद्यानि शुभानीत्य् अशुभानीति न स्थातव्यम् उपलम्भयोगेन, वैशारद्यानि शान्तानीत्य् अशान्तानीति न स्थातव्यम् उपलम्भयोगेन, वैशारद्यानि विविक्तानीत्य् अविविक्तानीति न स्थातव्यम् उपलम्भयोगेन, वैशारद्यानि शून्यानीत्य् अशून्यानीति न स्थातव्यम् उपलम्भयोगेन, वैशारद्यानि निमित्तानीत्य् अनिमित्तानीति न स्थातव्यम् उपलम्भयोगेन, वैशारद्यानि प्रणिहितानीत्य् अप्रणिहितानीति न स्थातव्यम् उपलम्भयोगेन. प्रतिसंविदो नित्या इत्य् अनित्या इति न स्थातव्यम् उपलम्भयोगेन, प्रतिसंविदः सुखा इति दुःखा इति न स्थातव्यम् उपलम्भयोगेन, प्रतिसंविद आत्मान इत्य् अनात्मान इति न स्थातव्यम् उपलम्भयोगेन, प्रतिसंविदः शुभा इत्य् अशुभा इति न स्थातव्यम् उपलम्भयोगेन, प्रतिसंविदः शान्ता इत्य् अशान्ता इति न स्थातव्यम् उपलम्भयोगेन, प्रतिसंविदो विविक्ता इत्य् अविविक्ता इति न स्थातव्यम् उपलम्भयोगेन, प्रतिसंविदः शून्या इत्य् अशून्या इति न स्थातव्यम् उपलम्भयोगेन, प्रतिसंविदो निमित्ता इत्य् अनिमित्त इति न स्थातव्यम् उपलम्भयोगेन, प्रतिसंविदः प्रणिहिता इत्य् अप्रणिहिता इति न स्थातव्यम् उपलम्भयोगेन. महामैत्री नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, महामैत्री सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, महामैत्र्य् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, महामैत्री शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, महामैत्री शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, महामैत्री विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, महामैत्री शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, महामैत्री निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, (#<श्स्प् II-2 175>#) महामैत्री प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन. महाकरुणा नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, महाकरुणा सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, महाकरुणात्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, महाकरुणा शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, महाकरुणा शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, महाकरुणा विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, महाकरुणा शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, महाकरुणा निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, महाकरुणा प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन. आवेणिकबुद्धधर्मा नित्या इत्य् अनित्या इति न स्थातव्यम् उपलम्भयोगेन, आवेणिकबुद्धधर्माः सुखा इति दुःखा इति न स्थातव्यम् उपलम्भयोगेन, आवेणिकबुद्धधर्मा आत्मान इत्य् अनात्मान इति न स्थातव्यम् उपलम्भयोगेन, आवेणिकबुद्धधर्माः शुभा इत्य् अशुभा इति न स्थातव्यम् उपलम्भयोगेन, आवेणिकबुद्धधर्माः शान्ता इत्य् अशान्ता इति न स्थातव्यम् उपलम्भयोगेन, आवेणिकबुद्धधर्मा विविक्ता इत्य् अविविक्ता इति न स्थातव्यम् उपलम्भयोगेन, आवेणिकबुद्धधर्माः शून्या इत्य् अशून्या इति न स्थातव्यम् उपलम्भयोगेन, आवेणिकबुद्धधर्मा निमित्ता इत्य् अनिमित्ता इति न स्थातव्यम् उपलम्भयोगेन, आवेणिकबुद्धधर्माः प्रणिहिता इत्य् अप्रणिहिता इति न स्थातव्यम् उपलम्भयोगेन. स्रोतआपत्तिफलं नित्यम् इत्य् अनित्यम् इति न स्थातव्यम् उपलम्भयोगेन, स्रोतआपत्तिफलं सुखम् इति दुःखम् इति न स्थातव्यम् उपलम्भयोगेन, स्रोतआपत्तिफलम् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, स्रोतआपत्तिफलं शुभम् इत्य् अशुभम् इति न स्थातव्यम् उपलम्भयोगेन, स्रोतआपत्तिफलं शान्तम् इत्य् अशान्तम् इति न स्थातव्यम् उपलम्भयोगेन, स्रोतआपत्तिफलं विविक्तम् इत्य् अविविक्तम् इति न स्थातव्यम् उपलम्भयोगेन, स्रोतआपत्तिफलं शून्यम् इत्य् अशून्यम् इति न स्थातव्यम् उपलम्भयोगेन, स्रोतआपत्तिफलं निमित्तम् इत्य् अनिमित्तम् इति न स्थातव्यम् उपलम्भयोगेन, स्रोतआपत्तिफलं प्रणिहितम् इत्य् अप्रणिहितम् इति न स्थातव्यम् उपलम्भयोगेन. सकृदागामिफलं नित्यम् इत्य् अनित्यम् इति न स्थातव्यम् उपलम्भयोगेन, सकृदागामिफलं सुखम् इति दुःखम् इति न स्थातव्यम् उपलम्भयोगेन, सकृदागामिफलम् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, सकृदागामिफलं शुभम् इत्य् अशुभम् इति न स्थातव्यम् (#<श्स्प् II-2 176>#) उपलम्भयोगेन, सकृदागामिफलं शान्तम् इत्य् अशान्तम् इति न स्थातव्यम् उपलम्भयोगेन, सकृदागामिफलं विविक्तम् इत्य् अविविक्तम् इति न स्थातव्यम् उपलम्भयोगेन, सकृदागामिफलं शून्यम् इत्य् अशून्यम् इति न स्थातव्यम् उपलम्भयोगेन, सकृदागामिफलं निमित्तम् इत्य् अनिमित्तम् इति न स्थातव्यम् उपलम्भयोगेन. अनागामिफलं नित्यम् इत्य् अनित्यम् इति न स्थातव्यम् उपलम्भयोगेन, अनागामिफलं सुखम् इति दुःखम् इति न स्थातव्यम् उपलम्भयोगेन, अनागामिफलम् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, अनागामिफलं शुभम् इत्य् अशुभम् इति न स्थातव्यम् उपलम्भयोगेन, अनागामिफलं शान्तम् इत्य् अशान्तम् इति न स्थातव्यम् उपलम्भयोगेन, अनागामिफलं विविक्तम् इत्य् अविविक्तम् इति न स्थातव्यम् उपलम्भयोगेन, अनागामिफलं शून्यम् इत्य् अशून्यम् इति न स्थातव्यम् उपलम्भयोगेन, अनागामिफलं निमित्तम् इत्य् अनिमित्तम् इति न स्थातव्यम् उपलम्भयोगेन, अनागामिफलं प्रणिहितम् इत्य् अप्रणिहितम् इति न स्थातव्यम् उपलम्भयोगेन. अर्हत्त्वं नित्यम् इत्य् अनित्यम् इति न स्थातव्यम् उपलम्भयोगेन, अर्हत्त्वं सुखम् इति दुःखम् इति न स्थातव्यम् उपलम्भयोगेन, अर्हत्त्वम् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, अर्हत्त्वं शुभम् इत्य् अशुभम् इति न स्थातव्यम् उपलम्भयोगेन, अर्हत्त्वं शान्तम् इत्य् अशान्तम् इति न स्थातव्यम् उपलम्भयोगेन, अर्हत्त्वं विविक्तम् इत्य् अविविक्तम् इति न स्थातव्यम् उपलम्भयोगेन, अर्हत्त्वं शून्यम् इत्य् अशून्यम् इति न स्थातव्यम् उपलम्भयोगेन, अर्हत्त्वं निमित्तम् इत्य् अनिमित्तम् इति न स्थातव्यम् उपलम्भयोगेन, अर्हत्त्वं प्रणिहितम् इत्य् अप्रणिहितम् इति न स्थातव्यम् उपलम्भयोगेन. प्रत्येकबोधिर् नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, प्रत्येकबोधिः सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, प्रत्येकबोधिर् आत्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, प्रत्येकबोधिः शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, प्रत्येकबोधिः शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, प्रत्येकबोधिर् विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, प्रत्येकबोधिः शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, प्रत्येकबोधिर् निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, प्रत्येकबोधिः प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन. (#<श्स्प् II-2 177>#) सर्वज्ञता नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, सर्वज्ञता सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, सर्वज्ञतात्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, सर्वज्ञता शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, सर्वज्ञता शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, सर्वज्ञता विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, सर्वज्ञता शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, सर्वज्ञता निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, सर्वज्ञता प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन. मार्गाकारज्ञता नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, मार्गाकारज्ञता सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, मार्गाकारज्ञतात्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, मार्गाकारज्ञता शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, मार्गाकारज्ञता शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, मार्गाकारज्ञता विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, मार्गाकारज्ञता शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, मार्गाकारज्ञता निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, मार्गाकारज्ञता प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन. सर्वाकारज्ञता नित्येत्य् अनित्येति न स्थातव्यम् उपलम्भयोगेन, सर्वाकारज्ञता सुखेति दुःखेति न स्थातव्यम् उपलम्भयोगेन, सर्वाकारज्ञतात्मेत्य् अनात्मेति न स्थातव्यम् उपलम्भयोगेन, सर्वाकारज्ञता शुभेत्य् अशुभेति न स्थातव्यम् उपलम्भयोगेन, सर्वाकारज्ञता शान्तेत्य् अशान्तेति न स्थातव्यम् उपलम्भयोगेन, सर्वाकारज्ञता विविक्तेत्य् अविविक्तेति न स्थातव्यम् उपलम्भयोगेन, सर्वाकारज्ञता शून्येत्य् अशून्येति न स्थातव्यम् उपलम्भयोगेन, सर्वाकारज्ञता निमित्तेत्य् अनिमित्तेति न स्थातव्यम् उपलम्भयोगेन, सर्वाकारज्ञता प्रणिहितेत्य् अप्रणिहितेति न स्थातव्यम् उपलम्भयोगेन. पुनर् अपरं कौशिक स्रोतआपत्तिफलम् असंस्कृतप्रभावितम् इति न स्थातव्यम् उपलम्भयोगेन, सकृदागामिफलम् असंस्कृतप्रभावितम् इति न स्थातव्यम् उपलम्भयोगेन, अनागामिफलम् असंस्कृतप्रभावितम् इति न स्थातव्यम् उपलम्भयोगेन, अर्हत्त्वम् असंस्कृतप्रभावितम् इति न स्थातव्यम् उपलम्भयोगेन, प्रत्येकबोधिर् असंस्कृतप्रभावितम् इति न स्थातव्यम् उपलम्भयोगेन, अनुत्तरायाः सम्यक्संबोधिर् असंस्कृतप्रभावितम् (#<श्स्प् II-2 178>#) इति न स्थातव्यम् उपलम्भयोगेन, स्रोतआपन्ना दक्षिणीयम् असंस्कृतप्रभावितम् इति न स्थातव्यम् उपलम्भयोगेन, सकृदागामी दक्षिणीयम् असंस्कृतप्रभावितम् इति न स्थातव्यम् उपलम्भयोगेन, अनागामी दक्षिणीयम् असंस्कृतप्रभावितम् इति न स्थातव्यम् उपलम्भयोगेन, अर्हन् दक्षिणीयम् असंस्कृतप्रभावितम् इति न स्थातव्यम् उपलम्भयोगेन, प्रत्येकबुद्धो दक्षिणीय इति न स्थातव्यम् उपलम्भयोगेन, तथागतो ऽर्हन् सम्यक्संबुद्धो दक्षिणीय इति न स्थातव्यम् उपलम्भयोगेन. पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रथमायां भूमौ न स्थातव्यम् उपलम्भयोगेन, द्वितीयायां भूमौ न स्थातव्यम् उपलम्भयोगेन, तृतीयायां भूमौ न स्थातव्यम् उपलम्भयोगेन, चतुर्थायां भूमौ न स्थातव्यम् उपलम्भयोगेन, पञ्चम्यां भूमौ न स्थातव्यम् उपलम्भयोगेन, षष्टम्यां भूमौ न स्थातव्यम् उपलम्भयोगेन, सप्तम्यां भूमौ न स्थातव्यम् उपलम्भयोगेन, अष्टम्यां भूमौ न स्थातव्यम् उपलम्भयोगेन, नवम्यां भूमौ न स्थातव्यम् उपलम्भयोगेन, दशम्यां भूमौ न स्थातव्यम् उपलम्भयोगेन. पुनर् अपरं कौशिक बोधिसत्त्वेन महासत्त्वेन प्रथमचित्तोत्पादे स्थित्वा दानपारमितां परिपूरयिष्यामीति न स्थातव्यम् उपलम्भयोगेन, शीलपारमितां परिपूरयिष्यामीति न स्थातव्यम् उपलम्भयोगेन, क्षान्तिपारमितां परिपूरयिष्यामीति न स्थातव्यम् उपलम्भयोगेन, वीर्यपारमितां परिपूरयिष्यामीति न स्थातव्यम् उपलम्भयोगेन, ध्यानपारमितां परिपूरयिष्यामीति न स्थातव्यम् उपलम्भयोगेन, प्रज्ञापारमितां परिपूरयिष्यामीति न स्थातव्यम् उपलम्भयोगेन. स्मृत्युपस्थानानि परिपूरयिष्यामीति न स्थातव्यम् उपलम्भयोगेन, सम्यक्प्रहाणानि परिपूरयिष्यामीति न स्थातव्यम् उपलम्भयोगेन, ऋद्धिपादां परिपूरयिष्यामीति न स्थातव्यम् उपलम्भयोगेन, इन्द्रियाणि परिपूरयिष्यामीति न स्थातव्यम् उपलम्भयोगेन, बलानि परिपूरयिष्यामीति न स्थातव्यम् उपलम्भयोगेन, बोध्यङ्गानि परिपूरयिष्यामीति न स्थातव्यम् उपलम्भयोगेन, ÃryëÂÃÇgamÃrgaæ परिपूरयिष्यामीति न स्थातव्यम् उपलम्भयोगेन, बोधिसत्त्वनियामम् अवक्रमिष्यामीति न स्थातव्यम् उपलम्भयोगेन, बोधिसत्त्वनियामम् अवक्रम्य बुद्धभूमौ स्थास्यामीति बोधिसत्त्वेन महासत्त्वेन न स्थातव्यम् उपलम्भयोगेन. (#<श्स्प् II-2 179>#) पञ्चबोधिसत्त्वाभिज्ञाः परिपूरयिष्यामीति न स्थातव्यम् उपलम्भयोगेन, पञ्चसु बोधिसत्त्वाभिज्ञासु स्थित्वा अप्रमेयान्य् असंख्येयानि बुद्धक्षेत्राण्य् उपसंक्रमिष्यामि बुद्धानां भगवतां दर्शनाय वन्दनाय पर्युपासनाय धर्मश्रवणाय श्रुत्वा च तथत्वाय परेभ्यो देशयिष्यामीति बोधिसत्त्वेन महासत्त्वेन स्थातव्यम् उपलम्भयोगेन. यादृशानि च तेषां बुद्धानां भगवतां बुद्धक्षेत्रानि तदृशानि एव परिनिष्पादयिष्यामीति बोधिसत्त्वेन महासत्त्वेन न स्थातव्यम् उपलम्भयोगेन, सत्त्वान् बोधौ परिपाचयिष्यामीति बोधिसत्त्वेन महासत्त्वेन स्थातव्यम् उपलम्भयोगेन. अप्रमेयासंख्येयांश् च लोकधातुं गत्वा तान् तथागतान् अर्हतः सम्यक्संबुद्धान् सत्करिष्यामीति गुरुकरिष्यामीति मानयिष्यामीति पूजयिष्यामीति, पुष्पमाल्यगन्धविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः कोटीनियुतशतसहस्रैश् च तांस् तथागतां पूजयिष्यामीत्य् एवम् अपि न स्थातव्यम् उपलम्भयोगेन, अप्रमेयासंख्येयां सत्त्वान् अनुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयिष्यामीति बोधिसत्त्वेन महासत्त्वेन स्थातव्यम् उपलम्भयोगेन. पञ्चचक्षुष्य् उत्पादयिष्यामीति न स्थातव्यम् उपलम्भयोगेन. कतमानि पञ्च? मांसचक्षुर् दिव्यचक्षुः प्रज्ञाचक्षुर् धर्मचक्षुर् बुद्धचक्षुर् उत्पादयिष्यामीति न स्थातव्यम् उपलम्भयोगेन, सर्वसमाधीं परिपूरयिष्यामीति न स्थातव्यम् उपलम्भयोगेन, येन येन पुनः समाधीन् आकाङ्क्षयिष्यामि vikrŬituæ तेन तेन समाधिना vikrŬi«yÃmÅti न स्थातव्यम् उपलम्भयोगेम, सर्वधारणीमुखानि परिनिष्पादयिष्यामीति न स्थातव्यम् उपलम्भयोगेन. दशतथागतबलानि परिनिष्पादयिष्यामीति न स्थातव्यम् उपलम्भयोगेन, चत्वारि वैशारद्यानि परिनिष्पादयिष्यामीति न स्थातव्यम् उपलम्भयोगेन, चतस्रः प्रतिसंविदः परिनिष्पादयिष्यामीति न स्थातव्यम् उपलम्भयोगेन, महामैत्रीं परिनिष्पादयिष्यामीति न स्थातव्यम् उपलम्भयोगेन, महाकरुणां परिनिष्पादयिष्यामीति न स्थातव्यम् उपलम्भयोगेन, अष्टादशावेणिकान् बुद्धधर्मान् परिनिष्पादयिष्यामीति एवम् अपि बोधिसत्त्वेन महासत्त्वेन न स्थातव्यम् उपलम्भयोगेन, द्वात्रिंशतानि महापुरुषलक्षणानि काये परिनिष्पादयिष्यामीति न स्थातव्यम् (#<श्स्प् II-2 180>#) उपलम्भयोगेन, अशीत्य् अनुव्यञ्जनानि काये परिनिष्पादयिष्यामीति बोधिसत्त्वेन महासत्त्वेन न स्थातव्यम् उपलम्भयोगेन. शुद्धानुसारीनि न स्थातव्यम् उपलम्भयोगेन, धर्मानुसारीनि न स्थातव्यम् उपलम्भयोगेन, अष्टमक इति न स्थातव्यम् उपलम्भयोगेन, स्रोतआपन्न इति न स्थातव्यम् उपलम्भयोगेन, सप्तकृत्वभवपरमम् इति न स्थातव्यम् उपलम्भयोगेन, कुलंकुल इत्य् एकवीचिक इति न स्थातव्यम् उपलम्भयोगेन, समशीर्षपुद्गल इति न स्थातव्यम् उपलम्भयोगेन, आयुःक्षये क्लेशक्षये चेति न स्थातव्यम् उपलम्भयोगेन, अविनिपातधर्मा इति न स्थातव्यम् उपलम्भयोगेन, सकृदागामि सकृद् इमं लोकम् आगम्य दुःखस्यां तं करिष्यामीति न स्थातव्यम् उपलम्भयोगेन, अनागगामिफलसाक्षात्क्रियायै प्रतिकन्नक इति न स्थातव्यम् उपलम्भयोगेन, अनागामि तत्रैव निर्वास्यतीति न स्थातव्यम् उपलम्भयोगेन, अर्हत्फलसाक्षात्क्रियायैः प्रतिपन्नक इति न स्थातव्यम् उपलम्भयोगेन, अर्हन्न् इहैवानुपधिशेषनिर्वाणधातौ परिनिर्वापयिष्यतीति न स्थातव्यम् उपलम्भयोगेन, प्रत्येकबुद्ध इति न स्थातव्यम् उपलम्भयोगेन, अतिक्रम्य श्रावकभूमिं प्रत्येकबुद्धभूमिं च बोधिसत्त्वभूमौ स्थास्यामीति इति न स्थातव्यम् उपलम्भयोगेन. मार्गाकारज्ञताज्ञाने सर्वाकारज्ञतायां च न स्थातव्यम् उपलम्भयोगेन, सर्वाकारैः सर्वधर्मान् अभिसंबुद्धा सर्वावासना न संविक्ते शक्षयायां न स्थातव्यम् उपलम्भयोगेन, अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य धर्मचक्रप्रवर्तयिष्यामीति न स्थातव्यम् उपलम्भयोगेन, बुद्धकार्ये कृत्वा अप्रमेयान् असंख्येयान् लोकधातून् परिनिर्वापयिष्यामीति, एवम् अपि न स्थातव्यम् उपलम्भयोगेन. चतुर्षु ऋद्धिपादेषु स्थित्वा तथारूपं समाधिं समापत्स्ये यथारूपं समाधिं समापद्य गङ्गानदीवालुकोपमान् कल्पान् तिष्ठेयम् इति न स्थातव्यम् उपलम्भयोगेन, अपरिमितश् च मे आयुर् भवेद् इति न स्थातव्यम् उपलम्भयोगेन. द्वात्रिंशतां मे महापुरुषलक्षणानाम् एकैकलक्षणं शतपुण्यपरिनिष्पन्नं भवेद् इति न स्थातव्यम् उपलम्भयोगेन, यावन्तो गङ्गानदीवालुकोपमा लोकधातवः पूर्वेण, यावन्तो गङ्गानदीवालुकोपमा लोकधातवो दक्षिणेन, यावन्तो गङ्गानदीवालुकोपमा लोकधातवः पश्चिमेन, यावन्तो गङ्गानदीवालुकोपमा लोकधातव उत्तरेण, यावन्तो गङ्गानदीवालुकोपमा लोकधातवः उत्तरपूर्वेण, यावन्तो गङ्गानदीवालुकोपमा (#<श्स्प् II-2 181>#) लोकधातवः पूर्वदक्षिणेन, यावन्तो गङ्गानदीवालुकोपमा लोकधातवो दक्षिणपश्चिमेन, यावन्तो गङ्गानदीवालुकोपमा लोकधातवः पश्चिमोत्तरेण, तावन्त एकं मे बुद्धक्षेत्रं भवेद् इति न स्थातव्यम् उपलम्भयोगेन, वज्रोपमो मे त्रिसाहस्रमहासाहस्रो लोकधातुर् भवेद् इति न स्थातव्यम् उपलम्भयोगेन. बोधिवृक्षाश् च मे तादृशो गन्धो निश्चरेत्, ये सत्त्वास् तं गन्धम् आजिघ्रेयुस् तेषाम् न रागद्वेषमोहाश् च व्याबाधेयुर् इति न स्थातव्यम् उपलम्भयोगेन, न श्रावकचित्तं न प्रत्येकबुद्धचित्तम् उत्पद्येयुर् इति न स्थातव्यम् उपलम्भयोगेन, सर्वे च ते नियता भवेयुर् अनुत्तराया सम्यक्संबुद्धाव् इति न स्थातव्यम् उपलम्भयोगेन, ये च सत्त्वास् तं बोधिवृक्षगन्धम् आजिघ्रेयुस् तेषां न कश्चिद् व्याधिर् भवेद् काये वा चित्ते वेति न स्थातव्यम् उपलम्भयोगेन. तत्र च मे बुद्धक्षेत्रे न रूपशब्दो भवेद् इति न स्थातव्यम् उपलम्भयोगेन, न वेदनाशब्दो भवेन् न संज्ञाशब्दो भवेन् न संस्कारशब्दो भवेन् न विज्ञानशब्दो भवेद् इति न स्थातव्यम् उपलम्भयोगेन, न धातुशब्दो नायतनशब्दो न प्रतीत्यसमुत्पादशब्दो भवेद् इति स्थातव्यम् उपलम्भयोगेन, न दानपारमिताशब्दो भवेन् न शीलपारमिताशब्दो भवेन् न क्षान्तिपारमिताशब्दो भवेन् न वीर्यपारमिताशब्दो भवेन् न ध्यानपारमिताशब्दो भवेन् न प्रज्ञापारमिताशब्दो भवेद् इति न स्थातव्यम् उपलम्भयोगेन, नाध्यात्मशून्यताशब्दो भवेन् न बहिर्धाशून्यताशब्दो भवेन् नाध्यात्मबहिर्धाशून्यताशब्दो भवेद् इति न स्थातव्यम् उपलम्भयोगेन, न शून्यताशून्यताशब्दो भवेन् न महाशून्यताशब्दो भवेन् न परमार्थशून्यताशब्दो भवेन् न संस्र्तशून्यताशब्दो भवेन् नासंस्कृतशून्यताशब्दो भवेद् इति न स्थातव्यम् उपलम्भयोगेन, नात्यन्तशून्यताशब्दो भवेन् नानवराग्रशून्यताशब्दो भवेन् नानवकारशून्यताशब्दो भवेन् न प्रकृतिशून्यताशब्दो भवेद् इति न स्थातव्यम् उपलम्भयोगेन, न सर्वधर्मशून्यताशब्दो भवेन् न स्वलक्षणशून्यताशब्दो भवेन् नानुपलम्भशून्यताशब्दो भवेद् इति न स्थातव्यम् उपलम्भयोगेन, नाभावशून्यताशब्दो भवेन् न स्वभावशून्यताशब्दो भवेन् नाभावस्वभावशून्यताशब्दो भवेद् इति न स्थातव्यम् उपलम्भयोगेन, (#<श्स्प् II-2 182>#) न स्मृत्युपस्थानशब्दो भवेन् न सम्यक्प्रहाणशब्दो भवेन् न ऋद्धिपादशब्दो भवेद् इति न स्थातव्यम् उपलम्भयोगेन, नेन्द्रियशब्दो भवेन् न बलशब्दो भवेन् न बोध्यङ्गशब्दो भवेन् nÃryëÂÃÇgamÃrgaÓabdo भवेन् नार्यसत्यशब्दो भवेद् इति न स्थातवय्म् उपलम्भयोगेन, न ध्यानशब्दो भवेन् नाप्रमाणशब्दो भवेन् नारूप्यसमापत्तिशब्दो भवेन् न विमोक्षशब्दो भवेद् इति न स्थातव्यम् उपलम्भयोगेन, नानुपूर्वविहारसमापत्तिशब्दो भवेन् न शून्यतानिमित्ताप्रणिहितविमोक्षमुखशब्दो भवेन् नाभिज्ञाशब्दो भवेन् न समाधिशब्दो भवेन् न धारणीमुखशब्दो भवेद् इति न स्थातव्यम् उपलम्भयोगेन, न तथागतबलशब्दो भवेन् न वैशारद्यशब्दो भवेन् न प्रतिसंविद्शब्दो भवेद् इति न स्थातव्यम् उपलम्भयोगेन, न महामैत्रीशब्दो भवेन् न महाकरुणाशब्दो भवेन् नावेणिकबुद्धधर्मशब्दो भवेद् इति न स्थातव्यम् उपलम्भयोगेन, न स्रोतआपत्तिशब्दो भवेन् न सकृदागामिशब्दो भवेन् नानागामिशब्दो भवेन् नार्हत्त्वशब्दो भवेद् इति न स्थातव्यम् उपलम्भयोगेन, न प्रत्येकबुद्धशब्दो भवेन् न बुद्धशब्दो भवेद् इति न स्थातव्यम् उपलम्भयोगेन. तत् कस्य हेतोः? तथा हि तथागतेनार्हता सम्यक्संबुद्धेनानुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्य सर्वधर्मा नोपलब्धाः. एवं खलु कौशिक बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां न स्थातव्यम् उपलम्भयोगेन. अथायुष्मतः शारद्वतीपुतस्यैतद् अभूत्: कथं पुनर् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यम्? अथायुष्मतः सुभूतिर् आयुष्मतः शारद्वतीपुत्रस्य चेतस्यैव चेतःपरिवितर्कम् आज्ञायायुष्मतं शारद्वतीपुत्रम् आमन्त्रयति स्म. तत् किं मन्यसे? आयुष्मञ् छारद्वतीपुत्र क्व तथागतो ऽर्हन् सम्यक्संबुद्धः स्थितः. आह: न क्वचिद् आयुष्मन् सुभूते तथागतो ऽर्हन् सम्यक्संबुद्धः स्थित इति अप्रतिस्थितमानसः खलु पुनर् आयुष्मन् सुभूते तथागतो ऽर्हन् सम्यक्संबुद्धः स रूपे न स्थितो वेदनायां न स्थितः संज्ञायां न स्थितः संस्कारेषु न स्थितो विज्ञाने न स्थितः. न चक्षुषि स्थितो न श्रोत्रे स्थितो न घ्राणे स्थितो न जिह्वायां स्थितो न काये स्थितो न मनसि स्थितः. (#<श्स्प् II-2 183>#) न रूपे स्थितो न शब्दे स्थितो न गन्धे स्थितो न रसे स्थितो न स्पर्शे स्थितो न धर्मेषु स्थितः. न चक्षुर्विज्ञाने स्थितो न श्रोत्रविज्ञाने स्थितो न घ्राणविज्ञाने स्थितो न जिह्वाविज्ञाने स्थितो न कायविज्ञाने स्थितो न मनोविज्ञाने स्थितः. न चक्षुःसंस्पर्शे स्थितो न श्रोत्रसंस्पर्शे स्थितो न घ्राणसंस्पर्शे स्थितो न जिह्वासंस्पर्शे स्थितो न कायसंस्पर्शे स्थितो न मनःसंस्पर्शे स्थितः. न चक्षुःसंस्पर्शप्रत्ययवेदनायां स्थितो न श्रोत्रसंस्पर्शप्रत्ययवेदनायां स्थितो न घ्राणसंस्पर्शप्रत्ययवेदनायां स्थितो न जिह्वासंस्पर्शप्रत्ययवेदनायां स्थितो न कायसंस्पर्शप्रत्ययवेदनायां स्थितो न मनःसंस्पर्शप्रत्ययवेदनायां स्थितः. न पृथिवीधातौ स्थितो नाब्धातौ स्थितो न तेजोधातौ स्थितो न वायुधातौ स्थितो नाकाशधातौ स्थितो न विज्ञानधातौ स्थितः. नाविद्यायां स्थितो न संस्कारेषु स्थितो न विज्ञाने स्थितो न नामरूपे स्थितो न षडायतने स्थितो न स्पर्शे स्थितो न वेदनायां स्थितो न तृष्णायां स्थितो नोपादाने स्थितो न भवे स्थितो न जातौ स्थितो न जरामरणे स्थितः. न दानपारमितायां स्थितो न शीलपारमितायां स्थितो न क्षान्तिपारमितायां स्थितो न वीर्यपारमितायां स्थितो न ध्यानपारमितायां स्थितो न प्रज्ञापारमितायां स्थितः. नाध्यात्मशून्यतायां स्थितो न बहिर्धाशून्यतायां स्थितो नाध्यात्मबहिर्धाशून्यतायां स्थितो न शून्यताशून्यतायां स्थितो न महाशून्यतायां स्थितो न परमार्थशून्यतायां स्थितो न संस्कृतशून्यतायां स्थितो नासंस्कृतशून्यतायां स्थितो नात्यन्तशून्यतायां स्थितो नानवराग्रशून्यतायां स्थितो नानवकारशून्यतायां स्थितो न प्रकृतिशून्यतायां स्थितो न सर्वधर्मशून्यतायां स्थितो न स्वलक्षणशून्यतायां स्थितो नानुपलम्भशून्यतायां स्थितो नाभावशून्यतायां स्थितो न स्वभावशून्यतायां स्थितो नाभावस्वभावशून्यतायां स्थितः. न स्मृत्युपस्थानेषु स्थितो न सम्यक्प्रहाणेषु स्थितो न ऋद्धिपादेषु स्थितो नेन्द्रियेषु स्थितो न बलेषु स्थितो न बोध्यङ्गेषु स्थितो nÃryëÂÃÇge मर्गे स्थितो नार्यसत्येषु स्थितो न ध्यानेषु स्थितो नाप्रमाणेषु स्थितो नारूप्यसमापत्तिषु स्थितो न विमोक्षेषु स्थितो नानुपूर्वविहारसमापत्तिषु स्थितो न शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु स्थितो नाभिज्ञासु स्थितो न समाधिषु स्थितो न धारणीमुखेषु (#<श्स्प् II-2 184>#) स्थितो न तथागतबलेषु स्थितो न वैशारद्येषु स्थितो न प्रतिसंवित्सु स्थितो न महामैत्र्या स्थितो न महाकरुणायां स्थितो नावेणिकबुद्धधर्मेषु स्थितो न सर्वज्ञतायां स्थितो न मार्गाकारज्ञतायां स्थितो न सर्वाकारज्ञतायां स्थितः. सुभूतिर् आह: एवं खल्व् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां स्थातव्यं, यथा तथागतो ऽर्हन् सम्यक्संबुद्धो रूपे नैव स्थितो नास्थितो वेदनायां नैव स्थितो नास्थितः सम्ज्ञायाम् नैव स्थितो नास्थितः संस्कारेषु नैव स्थितो नास्थितो विज्ञाने नैव स्थितो नास्थितः. चक्षुषि नैव स्थितो नास्थितः श्रोत्रे नैव स्थितो नास्थितो घ्राणे नैव स्थितो नास्थितो जिह्वायां नैव स्थितो नास्थितः काये नैव स्थितो नास्थितो मनसि नैव स्थितो नास्थितः. रूपे नैव स्थितो नास्थितः शब्दे नैव स्थितो नास्थितो गन्धे नैव स्थितो नास्थितो रसे नैव स्थितो नास्थितः स्पर्शे नैव स्थितो नास्थितो धर्मेषु नैव स्थितो नास्थितः. चक्षुर्विज्ञाने नैव स्थितो नास्थितः श्रोत्रविज्ञाने नैव स्थितो नास्थितो घ्राणविज्ञाने नैव स्थितो नास्थितो जिह्वाविज्ञाने नैव स्थितो नास्थितः कायविज्ञाने नैव स्थितो नास्थितो मनोविज्ञाने नैव स्थितो नास्थितः. चक्षुःसंस्पर्शे नैव स्थितो नास्थितः श्रोत्रसंस्पर्शे नैव स्थितो नास्थितो घ्राणसंस्पर्शे नैव स्थितो नास्थितो जिह्वासंस्पर्शे नैव स्थितो नास्थितः कायसंस्पर्शे नैव स्थितो नास्थितो मनःसंस्पर्शे नैव स्थितो नास्थितः. चक्षुःसंस्पर्शप्रत्ययवेदनायां नैव स्थितो नास्थितः श्रोत्रसंस्पर्शप्रत्ययवेदनायां नैव स्थितो नास्थितो घ्राणसंस्पर्शप्रत्ययवेदनायां नैव स्थितो नास्थितो जिह्वासंस्पर्शप्रत्ययवेदनायां नैव स्थितो नास्थितः कायसंस्पर्शप्रत्ययवेदनायां नैव स्थितो नास्थितो मनःसंस्पर्शप्रत्ययवेदनायां नैव स्थितो नास्थितः पृथिवीधातौ नैव स्थितो नास्थितो ऽब्धातौ नैव स्थितो नास्थितः तेजोधातौ नैव स्थितो नास्थितो वायुधातौ नैव स्थितो नास्थित आकाशधातौ नैव स्थितो नास्थितो विज्ञानधातौ नैव स्थितो नास्थितः. अविद्यायां नैव स्थितो नास्थितः संस्कारेषु नैव स्थितो नास्थितो विज्ञाने नैव स्थितो नास्थितो नामरूपे नैव स्थितो नास्थितः षडायतने नैव स्थितो नास्थितः स्पर्शे नैव स्थितो नास्थितो वेदनायां नैव स्थितो (#<श्स्प् II-2 185>#) नास्थितः तृष्णायां नैव स्थितो नास्थित उपादाने नैव स्थितो नास्थितो भवे नैव स्थितो नास्थितो जातौ नैव स्थितो नास्थितो जरामरणे नैव स्थितो नास्थितः. दानपारमितायां नैव स्थितो नास्थितः शीलपारमितायां नैव स्थितो नास्थितः क्षान्तिपारमितायां नैव स्थितो नास्थितो वीर्यपारमितायां नैव स्थितो नास्थितो ध्यानपारमितायां नैव स्थितो नास्थितः प्रज्ञापारमितायां नैव स्थितो नास्थितः. अध्यात्मशून्यतायां नैव स्थितो नास्थितो बहिर्धाशून्यतायां नैव स्थितो नास्थितो ऽध्यात्मबहिर्धाशून्यतायां नैव स्थितो नास्थितः शून्यताशून्यतायां नैव स्थितो नास्थितो महाशून्यतायां नैव स्थितो नास्थितः परमार्थशून्यतायां नैव स्थितो नास्थितः संस्कृतशून्यतायां नैव स्थितो नास्थितो ऽसंस्कृतशून्यतायां नैव स्थितो नास्थितो ऽत्यन्तशून्यतायां नैव स्थितो नास्थितो नवराग्रशून्यतायां नैव स्थितो नास्थितो ऽनवकारशून्यतायां नैव स्थितो नास्थितः प्रकृतिशून्यतायां नैव स्थितो नास्थितः सर्वधर्मशून्यतायां नैव स्थितो नास्थितः स्वलक्षणशून्यतायां नैव स्थितो नास्थितो ऽनुपलम्भशून्यतायां नैव स्थितो नास्थितो ऽभावशून्यतायां नैव स्थितो नास्थितः स्वभावशून्यतायां नैव स्थितो नास्थितो ऽभावस्वभावशून्यतायां नैव स्थितो नास्थितः. स्मृत्युपस्थानेषु नैव स्थितो नास्थितः, सम्यक्प्रहाणेषु नैव स्थितो नास्थितः, ऋद्धिपादेषु नैव स्थितो नास्थितः, इन्द्रियेषु नैव स्थितो नास्थितः, बलेषु नैव स्थितो नास्थितः, बोध्यङ्गेषु नैव स्थितो नास्थितः, ÃryëÂÃÇge मर्गे नैव स्थितो नास्थितः, आर्यसत्येषु नैव स्थितो नास्थितः, ध्यानेषु नैव स्थितो नास्थितः, अप्रमाणेषु नैव स्थितो नास्थितः, आरूप्यसमापत्तिषु नैव स्थितो नास्थितः, विमोक्षेषु नैव स्थितो नास्थितः, अनुपूर्वविहारसमापत्तिषु नैव स्थितो नास्थितः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखेषु नैव स्थितो नास्थितः, अभिज्ञासु नैव स्थितो नास्थितः, समाधिषु नैव स्थितो नास्थितः, धारणीमुखेषु नैव स्थितो नास्थितः, तथागतबलेषु नैव स्थितो नास्थितः, वैशारद्येषु नैव स्थितो नास्थितः, प्रतिसंवित्सु नैव स्थितो नास्थितः, महामैत्र्यां नैव स्थितो नास्थितः, महाकरुणायां नैव स्थितो नास्थितः, आवेणिकबुद्धधर्मेषु नैव स्थितो नास्थितः, सर्वज्ञतायां नैव स्थितो नास्थितः, मार्गाकारज्ञतायां नैव स्थितो नास्थितः, सर्वाकारज्ञतायां नैव स्थितो नास्थितः. एवं खल्व् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षितव्यं स्थातव्यम् इत्य् अस्थानयोगेन. (#<श्स्प् II-2 186>#) अथ खलु तत्र पर्षदि केषाञ्चिद् देवपुत्राणाम् एतद् अभवत्: यानि तानि यक्षाणां यक्षपदानि यक्षमन्त्रितानि यक्षरुतानि यक्षप्रव्याहृतानि विज्ञायन्ते, तानि मन्त्रयमाणानि, इदं पुनर् अपि न विज्ञायते यद् आर्यसुभूतिः प्रज्ञापारमितां bhëate प्रव्याहरति देशयति विभजत्य् उत्तानीकरोति उपदिशति. अथायुष्मान् सुभूतिस् तेषां देवपुत्राणां चेतसैव चेतःपरिवितर्कम् आज्ञाय तान् देवपुत्रान् आमन्त्रयते स्म, न विज्ञायते देवपुत्राणाम् आमन्त्रयते. देवपुत्रा आहुः: न विज्ञायते आर्यसुभूते. सुभूतिर् आह: तथा हि देवपुत्रा एकाक्षरम् अपि न प्रव्याह्रिते तन् न श्रुयते यन् न श्रुयते तन् न विज्ञायते. तत् कस्य हेतोः? न ह्य् अक्षराणि प्रज्ञापारमिता न चात्र कश्चिद् देशयिता न श्रोता न विज्ञाता. तत् कस्य हेतोः? अनक्षरा हि देवपुत्रास् तथागतानाम् अर्हतां सम्यक्संबुद्धानां बोधिः तद् यथापि नाम देवपुत्रास् तथागतो ऽर्हन् सम्यक्संबुद्धो बुद्धनिर्मितं निर्मिमीते. स च पुनर् निर्मितश् चतस्रपर्षदो निर्मिमीतः भिक्षुभिक्षुण्युपासकोपासिकाः. अथ स निर्मितः ताभ्यो निर्मिताभ्यश् चतसृभ्यः पर्षद्भ्यो धर्मं देशयेत्. तत् किं मन्यध्वे? देवपुत्राः. अपि तु तत्र पर्षदि केनचिद् देशितं भवेत्? केनचिच् छ्रुतम् आज्ञातं च भवेत्? आहुः: नो हीदं भदन्त सुभूते. सुभूतिर् आह: एवम् एव देवपुत्राः सर्वधर्मा निर्मितोपमास् तत्र केनचिद् देशितं न केनचिच् छ्रुतं न केनचिद् आज्ञातं, तद् यथापि नाम देवपुत्राः स्वप्नान्तरगतः पुरुषस् तथागतम् अर्हन्तं सम्यक्संबुद्धधर्मं देशयन्तं पश्येत्. तत् किं मन्यध्वे? देवपुत्राः. अपि नु तत्र देशितं वा श्रुतं वा आज्ञातं वा भवेत्. आहुः: नो हीदं भदन्त सुभूते. सुभूतिर् आह: एवम् एव देवपुत्राः स्वप्नोपमाः सर्वधर्मास् तत्र न केनचिद् देशितं न केनचिद् श्रुतं न केनचिद् आज्ञातं तद् यथापि नाम देवपुत्राः द्वौ पुरुषौ पर्वतकन्दरे स्थित्वा बुद्धस्य वर्णं bhëeyÃtÃæ धर्मस्य वर्णं bhëeyÃtÃæ संघस्य वर्णं bhëeyÃtÃæ, तत्र उभयतः प्रतिश्रुत्कात् स्वरो निश्चतेत्. तत् किं मन्यध्वे? (#<श्स्प् II-2 187>#) देवपुत्राः. अपि नु तेनैकेन प्रतिश्रुत्काशब्देन द्वितीयप्रतिश्रुत्काशब्दो विज्ञापितो भवेत्. आहुः: नो हीदं भदन्त सुभूते. सुभूतिर् आह: एवम् एव देवपुत्राः सर्वधर्माः प्रतिश्रुत्कोपमाः, तत्र न केनचिद् देशितं न केनचिच् छ्रुतं न केनचिद् आज्ञातं, तद् यथापि नाम देवपुत्रा दक्षो मायाकारो वा मायाकारान्तेवासी वा चतुर्महापथे तथागतम् अर्हन्तं सम्यक्संबुद्धम् अभिनिर्मिमीते. चतस्रश् च पर्षदो ऽबिनिर्मिमीतो भिक्षुभिक्षुण्युपासकोपाशिकाः स च निर्मितस् ताभ्यो निर्मिताभ्यः पर्षद्भ्यो धर्मं देशयेत्. तत् किं मन्यध्वे? देवपुत्राः, अपि नु तत्र केनचिद् देशितं वा श्रुतं वा आज्ञातं वा भवेत्. आहुः: नो हीदं भदन्त सुभूते. सुभूतिर् आह: एवम् एव देवपुत्रा मायोपमाः सर्वधर्मास् तत्र न केनचिच् छ्रुतं न केनचिद् देशितं न केनचिद् आज्ञातम्. अथ तेषाम् देवपुत्राणाम् एतद् अभूत्: उत्तरीकरिष्यति बतायम् आर्यस्थविरः सुभूतिर् उत्तानीकरिष्यति बतायम् आर्यस्थविरः सुभूतिः प्रज्ञापारमिताम् इति, अथ च पुनर् गम्भीराद् गम्भीरतरं देशयति, शूक्ष्मात् शूक्ष्मतरं प्रविशति. अथायुष्मान् सुभूतिस् तेषाम् देवपुत्राणाम् चेतसैव चेतःपरिवितर्कम् आज्ञाय तान् देवपुत्रान् एतद् अवोचत्: न खलु देवपुत्रा रूपं गम्भीरं न शूक्ष्मं, न वेदना गम्भीरा न शूक्ष्मा, न संज्ञा गम्भीरा न शूक्ष्मा, न संस्कारा गम्भीरा न शूक्ष्माः, न विज्ञानं गम्भीरं न शूक्ष्मम्. तत् कस्य हेतोः? न रूपस्वभावो गम्भीरो न शूक्ष्मः, न वेदनास्वभावो गम्भीरो न शूक्ष्मः, न संज्ञास्वभावो गम्भीरो न शूक्ष्मः, न संस्कारस्वभावो गम्भीरो न शूक्ष्मः, न विज्ञानस्वभावो गम्भीरो न शूक्ष्मः. न चक्षुर् गम्भीरं न शूक्ष्मं, न श्रोत्रं गम्भीरं न शूक्ष्मं, न घ्राणं गम्भीरं न शूक्ष्मं, न जिह्वा गम्भीरा न शूक्ष्मा, न कायो गम्भीरो न शूक्ष्मः, न मनो गम्भीरं न शूक्ष्मम्. तत् कस्य हेतोः? न चक्षुःस्वभावो गम्भीरो न शूक्ष्मः, न श्रोत्रस्वभावो गम्भीरो न शूक्ष्मः, न घ्राणस्वभावो गम्भीरो न शूक्ष्मः, न जिह्वास्वभावो (#<श्स्प् II-2 188>#) गम्भीरो न शूक्ष्मः, न कायस्वभावो गम्भीरो न शूक्ष्मः, न मनःस्वभावो गम्भीरो न शूक्ष्मः. न रूपं गम्भीरं न शूक्ष्मं, न शब्दो गम्भीरो न शूक्ष्मः, न गन्धो गम्भीरो न शूक्ष्मः, न रसो गम्भीरो न शूक्ष्मः, न स्पर्शो गम्भीरो न शूक्ष्मः, न धर्मा गम्भीरा न शूक्ष्माः. तत् कस्य हेतोः? न रूपस्वभावो गम्भीरो न शूक्ष्मः, न शब्दस्वभावो गम्भीरो न शूक्ष्मः, न गन्धस्वभावो गम्भीरो न शूक्ष्मः, न रसस्वभावो गम्भीरो न शूक्ष्मः, न स्पर्शस्वभावो गम्भीरो न शूक्ष्मः, न धर्मस्वभावो गम्भीरो न शूक्ष्मः. न चक्षुर्विज्ञानं गम्भीरं न शूक्ष्मं, न श्रोत्रविज्ञानं गम्भीरं न शूक्ष्मं, न घ्राणविज्ञानं गम्भीरं न शूक्ष्मं, न जिह्वाविज्ञानं गम्भीरं न शूक्ष्मं, न कायविज्ञानं गम्भीरं न शूक्ष्मं, न मनोविज्ञानं गम्भीरं न शूक्ष्मम्. तत् कस्य हेतोः? न चक्षुर्विज्ञानस्वभावो गम्भीरो न शूक्ष्मः, न श्रोत्रविज्ञानस्वभावो गम्भीरो न शूक्ष्मः, न घ्राणविज्ञानस्वभावो गम्भीरो न शूक्ष्मः, न जिह्वाविज्ञानस्वभावो गम्भीरो न शूक्ष्मः, न कायविज्ञानस्वभावो गम्भीरो न शूक्ष्मः, न मनोविज्ञानस्वभावो गम्भीरो न शूक्ष्मः. न चक्षुःसंस्पर्शो गम्भीरो न शूक्ष्मः, न श्रोत्रसंस्पर्शो गम्भीरो न शूक्ष्मः, न घ्राणसंस्पर्शो गम्भीरो न शूक्ष्मः, न जिह्वासंस्पर्शो गम्भीरो न शूक्ष्मः, न कायसंस्पर्शो गम्भीरो न शूक्ष्मः, न मनःसंस्पर्शो गम्भीरो न शूक्ष्मः. तत् कस्य हेतोः? न चक्षुःसंस्पर्शस्वभावो गम्भीरो न शूक्ष्मः, न श्रोत्रसंस्पर्शस्वभावो गम्भीरो न शूक्ष्मः, न घ्राणसंस्पर्शस्वभावो गम्भीरो न शूक्ष्मः, न जिह्वासंस्पर्शस्वभावो गम्भीरो न शूक्ष्मः, न कायसंस्पर्शस्वभावो गम्भीरो न शूक्ष्मः, न मनःसंस्पर्शस्वभावो गम्भीरो न शूक्ष्मः. न चक्षुःसंस्पर्शप्रत्ययवेदना गम्भीरा न शूक्ष्माः, न श्रोत्रसंस्पर्शप्रत्ययवेदना गम्भीरा न शूक्ष्माः, न घ्राणसंस्पर्शप्रत्ययवेदना गम्भीरा न शूक्ष्माः, न जिह्वासंस्पर्शप्रत्ययवेदना गम्भीरा न शूक्ष्माः, न कायसंस्पर्शप्रत्ययवेदना गम्भीरा न शूक्ष्माः, न मनःसंस्पर्शप्रत्ययवेदना गम्भीरा न शूक्ष्माः. तत् कस्य हेतोः? न चक्षुःसंस्पर्शप्रत्ययवेदनास्वभावो गम्भीरो न शूक्ष्मः, न श्रोत्रसंस्पर्शप्रत्ययवेदनास्वभावो गम्भीरो न शूक्ष्मः, न घ्राणसंस्पर्शप्रत्ययवेदनास्वभावो गम्भीरो न शूक्ष्मः, न जिह्वासंस्पर्शप्रत्ययवेदनास्वभावो गम्भीरो न शूक्ष्मः, न कायसंस्पर्शप्रत्ययवेदनास्वभावो (#<श्स्प् II-2 189>#) गम्भीरो न शूक्ष्मः, न मनःसंस्पर्शप्रत्ययवेदनास्वभावो गम्भीरो न शूक्ष्मः. न पृथिवीधातुर् गम्भीरो न शूक्ष्मः, नाब्धातुर् गम्भीरो न शूक्ष्मः, न तेजोधातुर् गम्भीरो न शूक्ष्मः, न वायुधातुर् गम्भीरो न शूक्ष्मः, नाकाशधातुर् गम्भीरो न शूक्ष्मः, न विज्ञानधातुर् गम्भीरो न शूक्ष्मः. तत् कस्य हेतोः? न पृथिवीधातुस्वभावो गम्भीरो न शूक्ष्मः, नाब्धातुस्वभावो गम्भीरो न शूक्ष्मः, न तेजोधातुस्वभावो गम्भीरो न शूक्ष्मः, न वायुधातुस्वभावो गम्भीरो न शूक्ष्मः, नाकाशधातुस्वभावो गम्भीरो न शूक्ष्मः, न विज्ञानधातुस्वभावो गम्भीरो न शूक्ष्मः. नाविद्या गम्भीरा न शूक्ष्मा, न संस्कारा गम्भीरा न शूक्ष्माः, न विज्ञानं गम्भीरं न शूक्ष्मं, न नामरूपं गम्भीरं न शूक्ष्मं, न षडायतनं गम्भीरं न शूक्ष्मं, न स्पर्शो गम्भिरो न शूक्ष्मः, न वेदना गम्भीरा न शूक्ष्मा, न तृष्णा गम्भीरा न शूक्ष्मा, नोपादानं गम्भीरं न शूक्ष्मं, न भवो गम्भीरो न शूक्ष्मः, न जातिर् गम्भीरा न शूक्ष्मा, न जरामरणं गम्भीरं न शूक्ष्मम्. तत् कस्य हेतोः? नाविद्यास्वभावो गम्भीरो न शूक्ष्मः, न संस्कारस्वभावो गम्भीरो न शूक्ष्मः, न विज्ञानस्वभावो गम्भीरो न शूक्ष्मः, न नामरूपस्वभावो गम्भीरो न शूक्ष्मः, न षडायतनस्वभावो गम्भीरो न शूक्ष्मः, न स्पर्शस्वभावो गम्भीरो न शूक्ष्मः, न वेदनास्वभावो गम्भीरो न शूक्ष्मः, न तृष्णास्वभावो गम्भीरो न शूक्ष्मः, नोपादानस्वभावो गम्भीरो न शूक्ष्मः, न भवस्वभावो गम्भीरो न शूक्ष्मः, न जातिस्वभावो गम्भीरो न शूक्ष्मः, न जरामरणस्वभावो गम्भीरो न शूक्ष्मः. न दानपारमिता गम्भीरा न शूक्ष्मा, न शीलपारमिता गम्भीरा न शूक्ष्मा, न क्षान्तिपारमिता गम्भीरा न शूक्ष्मा, न वीर्यपारमिता गम्भीरा न शूक्ष्मा, न ध्यानपारमिता गम्भीरा न शूक्ष्मा, न प्रज्ञापारमिता गम्भीरा न शूक्ष्मा. तत् कस्य हेतोः? न दानपारमितास्वभावो गम्भीरो न शूक्ष्मः, न शीलपारमितास्वभावो गम्भीरो न शूक्ष्मः, न क्षान्तिपारमितास्वभावो गम्भीरो न शूक्ष्मः, न वीर्यपारमितास्वभावो गम्भीरो न शूक्ष्मः, न ध्यानपारमितास्वभावो गम्भीरो न शूक्ष्मः, न प्रज्ञापारमितास्वभावो गम्भीरो न शूक्ष्मः. नाध्यात्मशून्यता गम्भीरा न शूक्ष्मा, न बहिर्धाशून्यता गम्भीरा न शूक्ष्मा, नाध्यात्मबहिर्धाशून्यता गम्भीरा न शूक्ष्मा, न शून्यताशून्यता (#<श्स्प् II-2 190>#) गम्भीरा न शूक्ष्मा, न महाशून्यता गम्भीरा न शूक्ष्मा, न परमार्थशून्यता गम्भीरा न शूक्ष्मा, न संस्कृतशून्यता गम्भीरा न शूक्ष्मा, नासंस्कृतशून्यता गम्भीरा न शूक्ष्मा, नात्यन्तशून्यता गम्भीरा न शूक्ष्मा, नानवराग्रशून्यता गम्भीरा न शूक्ष्मा, नानवकारशून्यता गम्भीरा न शूक्ष्मा, न प्रकृतिशून्यता गम्भीरा न शूक्ष्मा, न सर्वधर्मशून्यता गम्भीरा न शूक्ष्मा, न स्वलक्षणशून्यता गम्भीरा न शूक्ष्मा, नानुपलम्भशून्यता गम्भीरा न शूक्ष्मा, नाभावशून्यता गम्भीरा न शूक्ष्मा, न स्वभावशून्यता गम्भीरा न शूक्ष्मा, नाभावस्वभावशून्यता गम्भीरा न शूक्ष्मा. तत् कस्य हेतोः? नाध्यात्मशून्यतास्वभावो गम्भीरो न शूक्ष्मः, न बहिर्धाशून्यतास्वभावो गम्भीरो न शूक्ष्मः, नाध्यात्मबहिर्धाशून्यतास्वभावो गम्भीरो न शूक्ष्मः, न शून्यताशून्यतास्वभावो गम्भीरो न शूक्ष्मः, न महाशून्यतास्वभावो गम्भीरो न शूक्ष्मः, न परमार्थशून्यतास्वभावो गम्भीरो न शूक्ष्मः, न संस्कृतशून्यतास्वभावो गम्भीरो न शूक्ष्मः, नासंस्कृतशून्यतास्वभावो गम्भीरो न शूक्ष्मः, नात्यन्तशून्यतास्वभावो गम्भीरो न शूक्ष्मः, नानवराग्रशून्यतास्वभावो गम्भीरो न शूक्ष्मः नानवकारशून्यतास्वभावो गम्भीरो न शूक्ष्मः, न प्रकृतिशून्यतास्वभावो गम्भीरो न शूक्ष्मः, न सर्वधर्मशून्यतास्वभावो गम्भीरो न शूक्ष्मः, न स्वलक्षणशून्यतास्वभावो गम्भीरो न शूक्ष्मः, नानुपलम्भशून्यतास्वभावो गम्भीरो न शूक्ष्मः, नाभावशून्यतास्वभावो गम्भीरो न शूक्ष्मः, न स्वभावशून्यतास्वभावो गम्भीरो न शूक्ष्मः, नाभावस्वभावशून्यतास्वभावो गम्भीरो न शूक्ष्मः. न स्मृत्युपस्थानानि गम्भीराणि न शूक्ष्माणि, न सम्यक्प्रहाणानि गम्भीराणि न शूक्ष्माणि, न ऋद्धिपादा गम्भीरा न शूक्ष्माः, नेन्द्रियाणि गम्भीराणि न शूक्ष्माणि, न बलानि गम्भीराणि न शूक्ष्माणि, बोध्यङ्गानि गम्भीराणि न शूक्ष्माणि, nÃryëÂÃÇgo मार्गो गम्भीरो न शूक्ष्मः, नार्यसत्यानि गम्भीराणि न शूक्ष्माणि, न ध्यानानि गम्भीराणि न शूक्ष्माणि, नाप्रमाणानि गम्भीराणि न शूक्ष्माणि, नारूप्यसमापत्तयो गम्भीरा न शूक्ष्माः, न विमोक्षा गम्भीरा न शूक्ष्माः, नानुपूर्वविहारसमापत्तयो गम्भीरा न शूक्ष्माः, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि गम्भीराणि न शूक्ष्माणि, नाभिज्ञा गम्भीरा न शूक्ष्माः, न समाधयो गम्भीरा न शूक्ष्माः, न धारणीमुखानि गम्भीराणि न शूक्ष्माणि, न तथागतबलानि गम्भीराणि न शूक्ष्माणि, न वैशारद्यानि गम्भीराणि न (#<श्स्प् II-2 191>#) शूक्ष्माणि, न प्रतिसंविदो गम्भीरा न शूक्ष्माः, न महामैत्री गम्भीरा न शूक्ष्मा, न महाकरुणा गम्भीरा न शूक्ष्मा, नावेणिकबुद्धधर्मा गम्भीरा न शूक्ष्माः. तत् कस्य हेतोः? न स्मृत्युपस्थानस्वभावो गम्भीरो न शूक्ष्मः, न सम्यक्प्रहाणस्वभावो गम्भीरो न शूक्ष्मः, न ऋद्धिपादस्वभावो गम्भीरो न शूक्ष्मः, नेन्द्रियस्वभावो गम्भीरो न शूक्ष्मः, न बलस्वभावो गम्भीरो न शूक्ष्मः, बोध्यङ्गस्वभावो गम्भीरो न शूक्ष्मः, nÃryëÂÃÇgo मार्गस्वभावो गम्भीरो न शूक्ष्मः, नार्यसत्यस्वभावो गम्भीरो न शूक्ष्मः, न ध्यानस्वभावो गम्भीरो न शूक्ष्मः, नाप्रमाणस्वभावो गम्भीरो न शूक्ष्मः, नारूप्यसमापत्तिस्वभावो गम्भिरो न शूक्ष्मः, न विमोक्षस्वभावो गम्भीरो न शूक्ष्मः, नानुपूर्वविहारसमापत्तिस्वभावो गम्भीरो न शूक्ष्मः, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखस्वभावो गम्भीरो न शूक्ष्मः, नाभिज्ञास्वभावो गम्भीरो न शूक्ष्मः, न समाधिस्वभावो गम्भीरो न शूक्ष्मः, न धारणीमुखस्वभावो गम्भीरो न शूक्ष्मः, न तथागतबलस्वभावो गम्भीरो न शूक्ष्मः, न वैशारद्यस्वभावो गम्भीरो न शूक्ष्मः, न प्रतिसंवित्स्वभावो गम्भीरो न शूक्ष्मः, न महामैत्रीस्वभावो गम्भीरो न शूक्ष्मः, न महाकरुणास्वभावो गम्भीरो न शूक्ष्मः, नावेणिकबुद्धधर्मस्वभावो गम्भीरो न शूक्ष्मः. न सर्वज्ञता गम्भीरा न शूक्ष्मा, न मार्गाकारज्ञता गम्भीरा न शूक्ष्मा, न सर्वाकारज्ञता गम्भीरा न शूक्ष्मा. तत् कस्य हेतोः? न सर्वज्ञतास्वभावो गम्भीरो न शूक्ष्मः, न मार्गाकारज्ञतास्वभावो गम्भीरो न शूक्ष्मः, न सर्वाकारज्ञतास्वभावो गम्भीरो न शूक्ष्मः. अथ तेषां देवपुत्राणाम् एतद् अभूत्: न खलु पुनर् इह धर्मदेशनायां रूपं प्रज्ञपितं, न वेदना प्रज्ञपिता, न संज्ञा प्रज्ञपिता, न संस्कारा प्रज्ञपिताः, न विज्ञानं प्रज्ञपितम्. न खलु पुनर् इह धर्मदेशनायां चक्षुः प्रज्ञपितं, न श्रोत्रं प्रज्ञपितं, न घ्राणं प्रज्ञपितं, न जिह्वा प्रज्ञपिता, न कायः प्रज्ञपितः, न मनः प्रज्ञपितम्. न खलु पुनर् इह धर्मदेशनायां रूपं प्रज्ञपितं, न शब्दः प्रज्ञपितः, न गन्धः प्रज्ञपितः, न रसः प्रज्ञपितः, न स्पर्शः प्रज्ञपितः, न धर्माः प्रज्ञपिताः, न खलु पुनर् इह धर्मदेशनायां चक्षुर्विज्ञानं प्रज्ञपितं, न श्रोत्रविज्ञानं प्रज्ञपितं, न घ्राणविज्ञानं प्रज्ञपितं, न जिह्वाविज्ञानं (#<श्स्प् II-2 192>#) प्रज्ञपितं, न कायविज्ञानं प्रज्ञपितं, न मनोविज्ञानं प्रज्ञपितम्. न खलु पुनर् इह धर्मदेशनायां चक्षुःसंस्पर्शः प्रज्ञपितः, न श्रोत्रसंस्पर्शः प्रज्ञपितः, न घ्राणसंस्पर्शः प्रज्ञपितः, न जिह्वासंस्पर्शः प्रज्ञपितः, न कायसंस्पर्शः प्रज्ञपितः, न मनःसंस्पर्शः प्रज्ञपितः. न चक्षुःसंस्पर्शप्रत्ययवेदना प्रज्ञपिता, न श्रोत्रसंस्पर्शप्रत्ययवेदना प्रज्ञपिता, न घ्राणसंस्पर्शप्रत्ययवेदना प्रज्ञपिता, न जिह्वासंस्पर्शप्रत्ययवेदना प्रज्ञपिता, न कायसंस्पर्शप्रत्ययवेदना प्रज्ञपिता, न मनःसंस्पर्शप्रत्ययवेदना प्रज्ञपिता. न पृथिवीधातुः प्रज्ञपितः, नाब्धातुः प्रज्ञपितः, न तेजोधातुः प्रज्ञपितः, न वायुधातुः प्रज्ञपितः, नाकाशधातुः प्रज्ञपितः, न विज्ञानधातुः प्रज्ञपितः. नाविद्या प्रज्ञपिता, न संस्कारा प्रज्ञपिताः, न विज्ञानं प्रज्ञपितं, न नामरूपं प्रज्ञपितं, न षडायतनं प्रज्ञपितं, न स्पर्शः प्रज्ञपितः, न वेदना प्रज्ञपिता, न तृष्णा प्रज्ञपिता, नोपादानं प्रज्ञपितं, न भवः प्रज्ञपितः, न जातिः प्रज्ञपिता, न जरामरणं प्रज्ञपितम्. दानपारमिता प्रज्ञपिता, शीलपारमिता प्रज्ञपिता, क्षान्तिपारमिता प्रज्ञपिता, वीर्यपारमिता प्रज्ञपिता, ध्यानपारमिता प्रज्ञपिता, प्रज्ञापारमिता प्रज्ञपिता. नाध्यात्मशून्यता प्रज्ञपिता, न बहिर्धाशून्यता प्रज्ञपिता, नाध्यात्मबहिर्धाशून्यता प्रज्ञपिता, न शून्यताशून्यता प्रज्ञपिता, न महाशून्यता प्रज्ञपिता, न परमार्थशून्यता प्रज्ञपिता, न संस्कृतशून्यता प्रज्ञपिता, नासंस्कृतशून्यता प्रज्ञपिता, नात्यन्तशून्यता प्रज्ञपिता, नानवराग्रशून्यता प्रज्ञपिता, नानवकारशून्यता प्रज्ञपिता, न प्रकृतिशून्यता प्रज्ञपिता, न सर्वधर्मशून्यता प्रज्ञपिता, न स्वलक्षणशून्यता प्रज्ञपिता, नानुपलम्भशून्यता प्रज्ञपिता, नाभावशून्यता प्रज्ञपिता, न स्वभावशून्यता प्रज्ञपिता, नाभावस्वभावशून्यता प्रज्ञपिता. न खलु पुनर् इह धर्मदेशनायां स्मृत्युपस्थानानि प्रज्ञपितानि, न सम्यक्प्रहाणानि प्रज्ञपितानि, न ऋद्धिपादाः प्रज्ञपिताः, नेन्द्रियाणि प्रज्ञपितानि, न बलानि प्रज्ञपितानि, न बोध्यङ्गानि प्रज्ञपितानि, nÃryëÂÃÇgo मार्गः प्रज्ञपितः, नार्यसत्यानि प्रज्ञपितानि, न ध्यानानि प्रज्ञपितानि, नाप्रमाणानि प्रज्ञपितानि, नारूप्यसमापत्तयः प्रज्ञपिताः, (#<श्स्प् II-2 193>#) nëÂau विमोक्षाः प्रज्ञपिताः, न नवानुपूर्वविहारसमापत्तयः प्रज्ञपिताः, न शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रज्ञपितानि, नाभिज्ञाः प्रज्ञपिताः, न समाधयः प्रज्ञपिताः, न धारणीमुखानि प्रज्ञपितानि, न तथागतबलानि प्रज्ञपितानि, न वैशारद्यानि प्रज्ञपितानि, न प्रतिसंविदः प्रज्ञपिताः, न महामैत्री प्रज्ञपिता, न महाकरुणा प्रज्ञपिता, nëÂÃdaÓÃveïikabuddhadharmÃ÷ प्रज्ञपिताः. न खलु पुनर् इह धर्मदेशनायां स्रोतआपन्नः प्रज्ञपितो न स्रोतआपत्तिफलं प्रज्ञपितं, न सकृदागामी प्रज्ञपितो न सकृदागामिफलं प्रज्ञपितं, नानागामी प्रज्ञपितो नानागामीफलं प्रज्ञपितं, नार्हत् प्रज्ञपितो नार्हत्त्वं न प्रज्ञपितं, न प्रत्येकबुद्धः प्रज्ञपितो न प्रत्येकबोधिः प्रज्ञपिता, न बोधिसत्त्वः प्रज्ञपितो न बोधिसत्त्वभूमयः प्रज्ञपिताः, न बुद्धः प्रज्ञपितो न बोधिः प्रज्ञपिता, नाक्षराणि प्रज्ञपितानि. अथायुष्मान् सुभूतिस् तान् देवपुत्रान् एतद् अवोचत्: एवम् एतद् देवपुत्रा एवम् एतद् इति तद् अनभिलाप्या तथागतानाम् अर्हतां सम्यक्संबुद्दानां बोधिः, अप्रव्याहारा सा न केनचिद् छ्रुता न विज्ञाता. तेन हि देवपुत्रा ये स्रोतआपत्तिफले स्थातुकामाः स्रोतआपत्तिफलं साक्षात्कर्तुकामा नेमां क्षान्तिम् अनागम्य, ये सकृदागामिफले स्थातुकामाः सकृदागामिफलं साक्षात्कर्तुकामा नेमां क्षान्तिम् अनागम्य, ये ऽनागामीफले स्थातुकामा अनागामिफलं साक्षात्कर्तुकामा नेमां क्षान्तिम् अनागम्य, ये ऽर्हत्त्वे स्थातुकामा अर्हत्त्वं साक्षात्कर्तुकामा नेमां क्षान्तिम् अनागम्य, ये प्रत्येकबोधौ स्थातुकामाः प्रत्येकबोधिं साक्षात्कर्तुकमा नेमां क्षान्तिम् अनागम्य, ये ऽनुत्तरायां सम्यक्संबोधौ स्थातुकामा अनुत्तरां सम्यक्संबोधिं साक्षात्कर्तुकामा नेमां क्षान्तिम् अनागम्य. एवं खलु देवपुत्रा बोधिसत्त्वेन महासत्त्वेन प्रथमचित्तोत्पादम् उपादाय प्रज्ञापारमितायां स्थातव्यं, अप्रव्याहारा श्रवणताम् उपादाय. शतसाहस्र्याः प्रज्ञापारमिताया द्वितीयखण्डे चतुर्दशमः परिवर्तः समाप्तः.