Satasahasrika Prajnaparamita II-1 Based on the edition by Takayasu Kimura, Tokyo 2009 Input by Klaus Wille (G”ttingen, 21.03.10) STRUCTURE OF REFERENCES: øsP_II-1_nn = pagination of Kimura's edition #<...># = BOLD for references ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ शतसाहस्रिका प्रज्ञपरमिता (#<øsP_II-1_1>#) ओं नमः सर्वबुद्धबोधिसत्त्वेभ्यः. पृथिवीधात्वसत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, पृथिवीधातुशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, पृथिवीधातुविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, पृथिवीधात्वस्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, पृथिवीधात्वसत्तयापरान्ततो बोधिसत्त्वो नोपैति, पृथिवीधातुशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, पृथिवीधातुविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, पृथिवीधात्वस्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, पृथिवीधात्वसत्तया मध्यतो बोधिसत्त्वो नोपैति, पृथिवीधातुशून्यतया मध्यतो बोधिसत्त्वो नोपैति, पृथिवीधातुविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, पृथिवीधात्वस्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र पृथिवीधात्वसत्तायां पृथिवीधातुशून्यतायां पृथिवीधातुविविक्ततायां पृथिवीधात्वस्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या पृथिवीधात्वसत्तान्या पृथिवीधातुशून्यतान्या पृथिवीधातुविविक्ततान्या पृथिवीधात्वस्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च पृथिवीधात्वसत्ता या च पृथिवीधातुशून्यता या च पृथिवीधातुविविक्तता या च पृथिवीधात्वस्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्. अब्धात्वसत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति. अब्धातुशून्यतया पूर्वान्तनो बोधिसत्त्वो नोपैति, अब्धातुविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, अब्धात्वस्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, अब्धात्वसत्तयापरान्ततो बोधिसत्त्वो नोपैति, अब्धातुशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, अब्धातुविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, अब्धात्वस्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, अब्धात्वसत्तया मध्यतो बोधिसत्त्वो नोपैति, अब्धातुशून्यतया मध्यतो (#<øsP_II-1_2>#) बोधिसत्त्वो नोपैति, अब्धातुविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, अब्धात्वस्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्राब्धात्वसत्तायाम् अब्धातुशून्यतायाम् अब्धातुविविक्ततायाम् अब्धात्वस्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्याब्धात्वसत्तान्याब्धातुशून्यतान्याब्धातुविविक्ततान्याब्धात्वस्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या चाब्धात्वसत्ता या चाब्धातुशून्यता या चाब्धातुविविक्तता या चाब्धात्वस्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्. तेजोधात्वसत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, तेजोधातुशून्यतया पूर्वान्तनो बोधिसत्त्वो नोपैति, तेजोधातुविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, तेजोधात्वस्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, तेजोधात्वसत्तयापरान्ततो बोधिसत्त्वो नोपैति, तेजोधात्वुशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, तेजोधातुविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, तेजोधात्वस्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, तेजोधात्वसत्तया मध्यतो बोधिसत्त्वो नोपैति, तेजोधातुशून्यतया मध्यतो बोधिसत्त्वो नोपैति, तेजोधातुविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, तेजोधात्वस्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र तेजोधात्वसत्तायां तेजोधातुशून्यतायां तेजोधातुविविक्ततायां तेजोधात्वस्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या तेजोधात्वसत्तान्या तेजोधातुशून्यतान्या तेजोधातुविविक्ततान्या तेजोधात्वस्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च तेजोधात्वसत्ता या च तेजोधातुशून्यता या च तेजोधातुविविक्तता या च तेजोधात्वस्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्. वायुधात्वसत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, वायुधातुशून्यतया पूर्वान्तनो बोधिसत्त्वो नोपैति, वायुधातुविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, वायुधात्वस्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, वायुधात्वसत्तयापरान्ततो बोधिसत्त्वो नोपैति, वायुधात्वुशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, वायुधातुविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, वायुधात्वस्वभावतयापरान्ततो (#<øsP_II-1_3>#) बोधिसत्त्वो नोपैति, वायुधात्वसत्तया मध्यतो बोधिसत्त्वो नोपैति, वायुधातुशून्यतया मध्यतो बोधिसत्त्वो नोपैति, वायुधातुविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, वायुधात्वस्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र वायुधात्वसत्तायां वायुधातुशून्यतायां वायुधातुविविक्ततायां वायुधात्वस्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या वायुधात्वसत्तान्या वायुधातुशून्यतान्या वायुधातुविविक्ततान्या वायुधात्वस्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च वायुधात्वसत्ता या च वायुधातुशून्यता या च वायुधातुविविक्तता या च वायुधात्वस्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्. आकाशधात्वसत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, आकाशधातुशून्यतया पूर्वान्तनो बोधिसत्त्वो नोपैति, आकाशधातुविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, आकाशधात्वस्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, आकाशधात्वसत्तयापरान्ततो बोधिसत्त्वो नोपैति, आकाशधातुशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, आकाशधातुविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, आकाशधात्वस्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, आकाशधात्वसत्तया मध्यतो बोधिसत्त्वो नोपैति, आकाशधातुशून्यतया मध्यतो बोधिसत्त्वो नोपैति, आकाशधातुविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, आकाशधात्वस्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्राकाशधात्वसत्तायाम् आकाशधातुशून्यतायाम् आकाशधातुविविक्ततायाम् आकाशधात्वस्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या आकाशधात्वसत्तान्या आकाशधातुशून्यतान्या आकाशधातुविविक्ततान्या आकाशधात्वस्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या चाकाशधात्वसत्ता या चाकाशधातुशून्यता या चाकाशधातुविविक्तता या चाकाशधात्वस्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्. विज्ञानधात्वसत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, विज्ञानधातुशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, विज्ञानधातुविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, विज्ञानधात्वस्वभावतया (#<øsP_II-1_4>#) पूर्वान्ततो बोधिसत्त्वो नोपैति, विज्ञानधात्वसत्तयापरान्ततो बोधिसत्त्वो नोपैति, विज्ञानधातुशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, विज्ञानधातुविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, विज्ञानधात्वस्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, विज्ञानधात्वसत्तया मध्यतो बोधिसत्त्वो नोपैति, विज्ञानधातुशून्यतया मध्यतो बोधिसत्त्वो नोपैति, विज्ञानधातुविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, विज्ञानधात्वस्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र विज्ञानधात्वसत्तायां विज्ञानधातुशून्यतायां विज्ञानधातुविविक्ततायां विज्ञानधात्वस्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या विज्ञानधात्वसत्तान्या विज्ञानधातुशून्यतान्या विज्ञानधातुविविक्ततान्या विज्ञानधात्वस्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च विज्ञानधात्वसत्ता या च विज्ञानधातुशून्यता या च विज्ञानधातुविविक्तता या च विज्ञानधात्वस्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्. अविद्यासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, अविद्याशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, अविद्याविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, अविद्यास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, अविद्यासत्तयापरान्ततो बोधिसत्त्वो नोपैति, अविद्याशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, अविद्याविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, अविद्यास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, अविद्यासत्तया मध्यतो बोधिसत्त्वो नोपैति, अविद्याशून्यतया मध्यतो बोधिसत्त्वो नोपैति, अविद्याविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, अविद्यास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्राविद्यासत्तायाम् अविद्याशून्यतायाम् अविद्याविविक्ततायाम् अविद्यास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्याविद्याअसत्तान्याविद्याशून्यतान्याविद्याविविक्ततान्याविद्यास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च अविद्यासत्ता या च अविद्याशून्यता या च अविद्याविविक्तता या चाविद्यास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् (#<øsP_II-1_5>#) च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्. संस्कारासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, संस्कारशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, संस्कारविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, संस्कारास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, संस्कारासत्तयापरान्ततो बोधिसत्त्वो नोपैति, संस्कारशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, संस्कारविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, संस्कारास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, संस्कारासत्तया मध्यतो बोधिसत्त्वो नोपैति, संस्कारशून्यतया मध्यतो बोधिसत्त्वो नोपैति, संस्कारविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, संस्कारास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र संस्कारासत्तायां संस्कारशून्यतायां संस्कारविविक्ततायां संस्कारास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या संस्कारासत्तान्या संस्कारशून्यतान्या संस्कारविविक्ततान्या संस्कारास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च संस्कारासत्ता या च संस्कारशून्यता या च संस्कारविविक्तता या च संस्कारास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्. विज्ञानासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, विज्ञानशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, विज्ञानविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, विज्ञानास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, विज्ञानासत्तयापरान्ततो बोधिसत्त्वो नोपैति, विज्ञानशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, विज्ञानविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, विज्ञानास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, विज्ञानासत्तया मध्यतो बोधिसत्त्वो नोपैति, विज्ञानशून्यतया मध्यतो बोधिसत्त्वो नोपैति, विज्ञानविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, विज्ञानास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र विज्ञानासत्तायां च विज्ञानशून्यतायां विज्ञानविविक्ततायां विज्ञानास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या विज्ञानासत्तान्या विज्ञानशून्यतान्या विज्ञानविविक्ततान्या विज्ञानास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च विज्ञानासत्ता या च विज्ञानशून्यता या च विज्ञानविविक्तता या च विज्ञानास्वभावता (#<øsP_II-1_6>#) यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्. नामरूपासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, नामरूपशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, नामरूपविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, नामरूपास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, नामरूपासत्तयापरान्ततो बोधिसत्त्वो नोपैति, नामरूपशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, नामरूपविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, नामरूपास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, नामरूपासत्तया मध्यतो बोधिसत्त्वो नोपैति, नामरूपशून्यतया मध्यतो बोधिसत्त्वो नोपैति, नामरूपविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, नामरूपास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र नामरूपासत्तायां नामरूपशून्यतायां नामरूपविविक्ततायां नामरूपास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या नामरूपासत्तान्या नामरूपशून्यतान्या नामरूपविविक्ततान्या नामरूपास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च नामरूपसत्ता या च नामरूपशून्यता या च नामरूपविविक्तता या च नामरूपास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्. षडायतनासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, षडायतनशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, षडायतनविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, षडायतनास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, षडायतनासत्तयापरान्ततो बोधिसत्त्वो नोपैति, षडायतनशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, षडायतनविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, षडायतनास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, षडायतनासत्तया मध्यतो बोधिसत्त्वो नोपैति, षडायतनशून्यतया मध्यतो बोधिसत्त्वो नोपैति, षडायतनविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, षडायतनास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र षडायतनासत्तायां षडायतनशून्यतायां षडायतनविविक्ततायां षडायतनास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या षडायतनासत्तान्या षडायतनशून्यतान्या षडायतनविविक्ततान्या षडायतनास्वभावतान्यो बोधिसत्त्वो ऽन्यः (#<øsP_II-1_7>#) पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च षडायतनासत्ता या च षडायतनशून्यता या च षडायतनविविक्तता या च षडायतनास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्. स्पर्शासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, स्पर्शशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, स्पर्शविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, स्पर्शास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, स्पर्शासत्तयापरान्ततो बोधिसत्त्वो नोपैति, स्पर्शशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, स्पर्शविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, स्पर्शास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, स्पर्शासत्तया मध्यतो बोधिसत्त्वो नोपैति, स्पर्शशून्यतया मध्यतो बोधिसत्त्वो नोपैति, स्पर्शविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, स्पर्शास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र स्पर्शासत्तायां च स्पर्शशून्यतायां स्पर्शविविक्ततायां स्पर्शास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या स्पर्शासत्तान्या स्पर्शशून्यतान्या स्पर्शविविक्ततान्या स्पर्शास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च स्पर्शासत्ता या च स्पर्शशून्यता या च स्पर्शविविक्तता या च स्पर्शास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्. वेदनासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, वेदनाशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, वेदनाविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, वेदनास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, वेदनासत्तयापरान्ततो बोधिसत्त्वो नोपैति, वेदनाशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, वेदनाविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, वेदनास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, वेदनासत्तया मध्यतो बोधिसत्त्वो नोपैति, वेदनाशून्यतया मध्यतो बोधिसत्त्वो नोपैति, वेदनाविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, वेदनास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र वेदनासत्तायां च वेदनाशून्यतायां वेदनाविविक्ततायां वेदनास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या वेदनासत्तान्या वेदनाशून्यतान्या वेदनाविविक्ततान्या वेदनास्वभावतान्यो बोधिसत्त्वो ऽन्यः (#<øsP_II-1_8>#) पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च वेदनासत्ता या च वेदनाशून्यता या च वेदनाविविक्तता या च वेदनास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्. तृष्णासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, तृष्णाशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, तृष्णाविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, तृष्णास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, तृष्णासत्तयापरान्ततो बोधिसत्त्वो नोपैति, तृष्णाशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, तृष्णाविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, तृष्णास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, तृष्णासत्तया मध्यतो बोधिसत्त्वो नोपैति, तृष्णाशून्यतया मध्यतो बोधिसत्त्वो नोपैति, तृष्णाविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, तृष्णास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र तृष्णासत्तायां च तृष्णाशून्यतायां तृष्णाविविक्ततायां तृष्णास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या तृष्णासत्तान्या तृष्णाशून्यतान्या तृष्णाविविक्ततान्या तृष्णास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च तृष्णासत्ता या च तृष्णाशून्यता या च तृष्णाविविक्तता या च तृष्णास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्. उपादानासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, उपादानशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, उपादानविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, उपादानास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, उपादानासत्तयापरान्ततो बोधिसत्त्वो नोपैति, उपादानशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, उपादानविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, उपादानास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, उपादानासत्तया मध्यतो बोधिसत्त्वो नोपैति, उपादानशून्यतया मध्यतो बोधिसत्त्वो नोपैति, उपादानविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, उपादानास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्रोपादानासत्तायाम् उपादानशून्यतायाम् उपादानविविक्ततायाम् उपादानास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या उपादानासत्तान्या उपादानशून्यतान्या उपादानविविक्ततान्या उपादानास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो (#<øsP_II-1_9>#) 'न्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या चोपादानासत्ता या चोपादानशून्यता या चोपादानविविक्तता या चोपादानास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्. भवासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, भवशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, भवविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, भवास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, भवासत्तयापरान्ततो बोधिसत्त्वो नोपैति, भवशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, भवविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, भवास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, भवासत्तया मध्यतो बोधिसत्त्वो नोपैति, भवशून्यतया मध्यतो बोधिसत्त्वो नोपैति, भवविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, भवास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र भवासत्तायां च भवशून्यतायां भवविविक्ततायां भवास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या भवासत्तान्या भवशून्यतान्या भवविविक्ततान्या भवास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च भवासत्ता या च भवशून्यता या च भवविविक्तता या च भवास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्. जात्यसत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, जातिशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, जातिविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, जात्यस्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, जात्यसत्तयापरान्ततो बोधिसत्त्वो नोपैति, जातिशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, जातिविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, जात्यस्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, जात्यसत्तया मध्यतो बोधिसत्त्वो नोपैति, जातिशून्यतया मध्यतो बोधिसत्त्वो नोपैति, जातिविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, जात्यस्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र जात्यसत्तायां च जातिशून्यतायां जातिविविक्ततायां जात्यस्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या जात्यसत्तान्या जातिशून्यतान्या जातिविविक्ततान्याजात्यस्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् (#<øsP_II-1_10>#) आयुष्मञ् छारद्वतीपुत्र या च जात्यसत्ता या च जातिशून्यता या च जातिविविक्तता या च जात्यस्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्. जरामरणासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, जरामरणशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, जरामरणविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, जरामरणास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, जरामरणासत्तयापरान्ततो बोधिसत्त्वो नोपैति, जरामरणशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, जरामरणविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, जरामरणास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, जरामरणासत्तया मध्यतो बोधिसत्त्वो नोपैति, जरामरणशून्यतया मध्यतो बोधिसत्त्वो नोपैति, जरामरणविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, जरामरणास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र जरामरणाअसत्तायां च जरामरणशून्यतायां जरामरणविविक्ततायां जरामरणस्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या जरामरणासत्तान्या जरामरणशून्यतान्या जरामरणविविक्ततान्या जरामरणास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च जरामरणासत्ता या च जरामरणशून्यता या च जरामरणविविक्तता या च जरामरणास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्. दानपारमितासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, दानपारमिताशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, दानपारमिताविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, दानपारमितास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, दानपारमितासत्तयापरान्ततो बोधिसत्त्वो नोपैति, दानपारमिताशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, दानपारमिताविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, दानपारमितास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, दानपारमितासत्तया मध्यतो बोधिसत्त्वो नोपैति, दानपारमिताशून्यतया मध्यतो बोधिसत्त्वो नोपैति, दानपारमिताविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, दानपारमितास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र दानपारमितासत्तायां दानपारमिताशून्यतायां (#<øsP_II-1_11>#) दानपारमिताविविक्ततायां दानपारमितास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या दानपारमितासत्तान्या दानपारमिताशून्यतान्या दानपारमिताविविक्ततान्या दानपारमितास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च दानपारमितासत्ता या च दानपारमिताशून्यता या च दानपारमिताविविक्तता या च दानपारमितास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्. शीलपारमितासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, शीलपारमिताशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, शीलपारमिताविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, शीलपारमितास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, शीलपारमितासत्तयापरान्ततो बोधिसत्त्वो नोपैति, शीलपारमिताशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, शीलपारमिताविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, शीलपारमितास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, शीलपारमितासत्तया मध्यतो बोधिसत्त्वो नोपैति, शीलपारमिताशून्यतया मध्यतो बोधिसत्त्वो नोपैति, शीलपारमिताविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, शीलपारमितास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र शीलपारमितासत्तायां शीलपारमिताशून्यतायां शीलपारमिताविविक्ततायां शीलपारमितास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या शीलपारमितासत्तान्या शीलपारमिताशून्यतान्या शीलपारमिताविविक्ततान्या शीलपारमितास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च शीलपारमितासत्ता या च शीलपारमिताशून्यता या च शीलपारमिताविविक्तता या च शीलपारमितास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्. क्षान्तिपारमितासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, क्षान्तिपारमिताशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, क्षान्तिपारमिताविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, क्षान्तिपारमितास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, क्षान्तिपारमितासत्तयापरान्ततो बोधिसत्त्वो नोपैति, क्षान्तिपारमिताशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, क्षान्तिपारमिताविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, क्षान्तिपारमितास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, (#<øsP_II-1_12>#) क्षान्तिपारमितासत्तया मध्यतो बोधिसत्त्वो नोपैति, क्षान्तिपारमिताशून्यतया मध्यतो बोधिसत्त्वो नोपैति, क्षान्तिपारमिताविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, क्षान्तिपारमितास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र क्षान्तिपारमितासत्तायां क्षान्तिपारमिताशून्यतायां क्षान्तिपारमिताविविक्ततायां क्षान्तिपारमितास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या क्षान्तिपारमितासत्तान्या क्षान्तिपारमिताशून्यतान्या क्षान्तिपारमिताविविक्ततान्या क्षान्तिपारमितास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च क्षान्तिपारमितासत्ता या च क्षान्तिपारमिताशून्यता या च क्षान्तिपारमिताविविक्तता या च क्षान्तिपारमितास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्. वीर्यपारमितासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, वीर्यपारमिताशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, वीर्यपारमिताविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, वीर्यपारमितास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, वीर्यपारमितासत्तयापरान्ततो बोधिसत्त्वो नोपैति, वीर्यपारमिताशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, वीर्यपारमिताविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, वीर्यपारमितास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, वीर्यपारमितासत्तया मध्यतो बोधिसत्त्वो नोपैति, वीर्यपारमिताशून्यतया मध्यतो बोधिसत्त्वो नोपैति, वीर्यपारमिताविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, वीर्यपारमितास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र वीर्यपारमितासत्तायां वीर्यपारमिताशून्यतायां वीर्यपारमिताविविक्ततायां वीर्यपारमितास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या वीर्यपारमितासत्तान्या वीर्यपारमिताशून्यतान्या वीर्यपारमिताविविक्ततान्या वीर्यपारमितास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च वीर्यपारमितासत्ता या च वीर्यपारमिताशून्यता या च वीर्यपारमिताविविक्तता या च वीर्यपारमितास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्. ध्यानपारमितासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, ध्यानपारमिताशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, ध्यानपारमिताविविक्ततया (#<øsP_II-1_13>#) पूर्वान्ततो बोधिसत्त्वो नोपैति, ध्यानपारमितास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, ध्यानपारमितासत्तयापरान्ततो बोधिसत्त्वो नोपैति, ध्यानपारमिताशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, ध्यानपारमिताविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, ध्यानपारमितास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, ध्यानपारमितासत्तया मध्यतो बोधिसत्त्वो नोपैति, ध्यानपारमिताशून्यतया मध्यतो बोधिसत्त्वो नोपैति, ध्यानपारमिताविविक्ततया मध्यतो बोधिसत्त्वो नोपैति. ध्यानपारमितास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र ध्यानपारमितासत्तायां ध्यानपारमिताशून्यतायां ध्यानपारमिताविविक्ततायां ध्यानपारमितास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या ध्यानपारमितासत्तान्या ध्यानपारमिताशून्यतान्या ध्यानपारमिताविविक्ततान्या ध्यानपारमितास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च ध्यानपारमितासत्ता या च ध्यानपारमिताशून्यता या च ध्यानपारमिताविविक्तता या च ध्यानपारमितास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्. प्रज्ञापारमितासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, प्रज्ञापारमिताशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, प्रज्ञापारमिताविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, प्रज्ञापारमितास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, प्रज्ञापारमितासत्तयापरान्ततो बोधिसत्त्वो नोपैति, प्रज्ञापारमिताशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, प्रज्ञापारमिताविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, प्रज्ञापारमितास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, प्रज्ञापारमितासत्तया मध्यतो बोधिसत्त्वो नोपैति, प्रज्ञापारमिताशून्यतया मध्यतो बोधिसत्त्वो नोपैति, प्रज्ञापारमिताविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, प्रज्ञापारमितास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र प्रज्ञापारमितासत्तायां प्रज्ञापारमिताशून्यतायां प्रज्ञापारमिताविविक्ततायां प्रज्ञापारमितास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या प्रज्ञापारमितासत्तान्या प्रज्ञापारमिताशून्यतान्या प्रज्ञापारमिताविविक्ततान्या प्रज्ञापारमितास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् (#<øsP_II-1_14>#) छारद्वतीपुत्र या च प्रज्ञापारमितासत्ता या च प्रज्ञापारमिताशून्यता या च प्रज्ञापारमिताविविक्तता या च प्रज्ञापारमितास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्. अध्यात्मशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, अध्यात्मशून्यताशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, अध्यात्मशून्यताविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, अध्यात्मशून्यतास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, अध्यात्मशून्यतासत्तयापरान्ततो बोधिसत्त्वो नोपैति, अध्यात्मशून्यताशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, अध्यात्मशून्यताविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, अध्यात्मशून्यतास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, अध्यात्मशून्यतासत्तया मध्यतो बोधिसत्त्वो नोपैति, अध्यात्मशून्यताशून्यतया मध्यतो बोधिसत्त्वो नोपैति, अध्यात्मशून्यताविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, अध्यात्मशून्यतास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्राध्यात्मशून्यतासत्तायाम् अध्यात्मशून्यताशून्यतायाम् अध्यात्मशून्यताविविक्ततायाम् अध्यात्मशून्यतास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्याध्यात्मशून्यतासत्तान्याध्यात्मशून्यताशून्यतान्याध्यात्मशून्यताविविक्ततान्याध्यात्मशून्यतास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या चाध्यात्मशून्यतासत्ता या चाध्यात्मशून्यताशून्यता या चाध्यात्मशून्यताविविक्तता या चाध्यात्मशून्यतास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्. बहिर्धाशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, बहिर्धाशून्यताशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, बहिर्धाशून्यताविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, बहिर्धाशून्यतास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, बहिर्धाशून्यतासत्तयापरान्ततो बोधिसत्त्वो नोपैति, बहिर्धाशून्यताशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, बहिर्धाशून्यताविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, बहिर्धाशून्यतास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, बहिर्धाशून्यतासत्तया मध्यतो बोधिसत्त्वो नोपैति, बहिर्धाशून्यताशून्यतया (#<øsP_II-1_15>#) मध्यतो बोधिसत्त्वो नोपैति, बहिर्धाशून्यताविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, बहिर्धाशून्यतास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र बहिर्धाशून्यतासत्तायां बहिर्धाशून्यताशून्यतायां बहिर्धाशून्यताविविक्ततायां बहिर्धाशून्यतास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या बहिर्धाशून्यतासत्तान्या बहिर्धाशून्यताशून्यतान्या बहिर्धाशून्यताविविक्ततान्या बहिर्धाशून्यतास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च बहिर्धाशून्यतासत्ता या च बहिर्धाशून्यताशून्यता या च बहिर्धाशून्यताविविक्तता या च बहिर्धाशून्यतास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्. अध्यात्मबहिर्धाशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, अध्यात्मबहिर्धाशून्यताशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, अध्यात्मबहिर्धाशून्यताविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, अध्यात्मबहिर्धाशून्यतास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, अध्यात्मबहिर्धाशून्यतासत्तयापरान्ततो बोधिसत्त्वो नोपैति, अध्यात्मबहिर्धाशून्यताशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, अध्यात्मबहिर्धाशून्यताविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, अध्यात्मबहिर्धाशून्यतास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, अध्यात्मबहिर्धाशून्यतासत्तया मध्यतो बोधिसत्त्वो नोपैति, अध्यात्मबहिर्धाशून्यताशून्यतया मध्यतो बोधिसत्त्वो नोपैति, अध्यात्मबहिर्धाशून्यताविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, अध्यात्मबहिर्धाशून्यतास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र अध्यात्मबहिर्धाशून्यतासत्तायाम् अध्यात्मबहिर्धाशून्यताशून्यतायाम् अध्यात्मबहिर्धाशून्यताविविक्ततायाम् अध्यात्मबहिर्धाशून्यतास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्याध्यात्मबहिर्धाशून्यतासत्तान्याध्यात्मबहिर्धाशून्यताशून्यतान्याध्यात्मबहिर्धाशून्यताविविक्ततान्याध्यात्मबहिर्धाशून्यतास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या चाध्यात्मबहिर्धाशून्यतासत्ता या चाध्यात्मबहिर्धाशून्यताशून्यता या चाध्यात्मबहिर्धाशून्यताविविक्तता या चाध्यात्मबहिर्धाशून्यतास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् (#<øsP_II-1_16>#) च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्. शून्यताशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, शून्यताशून्यताशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, शून्यताशून्यताविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, शून्यताशून्यतास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, शून्यताशून्यतासत्तयापरान्ततो बोधिसत्त्वो नोपैति, शून्यताशून्यताशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, शून्यताशून्यताविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, शून्यताशून्यतास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, शून्यताशून्यतासत्तया मध्यतो बोधिसत्त्वो नोपैति, शून्यताशून्यताशून्यतया मध्यतो बोधिसत्त्वो नोपैति, शून्यताशून्यताविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, शून्यताशून्यतास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र शून्यताशून्यतासत्तायां शून्यताशून्यताशून्यतायां शून्यताशून्यताविविक्ततायां शून्यताशून्यतास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या शून्यताशून्यतासत्तान्या शून्यताशून्यताशून्यतान्या शून्यताशून्यताविविक्ततान्या शून्यताशून्यतास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च शून्यताशून्यतासत्ता या च शून्यताशून्यताशून्यता या च शून्यताशून्यताविविक्तता या च शून्यताशून्यतास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्. महाशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, महाशून्यताशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, महाशून्यताविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, महाशून्यतास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, महाशून्यतासत्तयापरान्ततो बोधिसत्त्वो नोपैति, महाशून्यताशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, महाशून्यताविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, महाशून्यतास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, महाशून्यतासत्तया मध्यतो बोधिसत्त्वो नोपैति, महाशून्यताशून्यतया मध्यतो बोधिसत्त्वो नोपैति, महाशून्यताविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, महाशून्यतास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र महाशून्यतासत्तायां महाशून्यताशून्यतायां महाशून्यताविविक्ततायां महाशून्यतास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या महाशून्यतासत्तान्या (#<øsP_II-1_17>#) महाशून्यताशून्यतान्या महाशून्यताविविक्ततान्या महाशून्यतास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च महाशून्यतासत्ता या च महाशून्यताशून्यता या च महाशून्यताविविक्तता या च महाशून्यतास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्. परमार्थशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, परमार्थशून्यताशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, परमार्थशून्यताविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, परमार्थशून्यतास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, परमार्थशून्यतासत्तयापरान्ततो बोधिसत्त्वो नोपैति, परमार्थशून्यताशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, परमार्थशून्यताविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, परमार्थशून्यतास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, परमार्थशून्यतासत्तया मध्यतो बोधिसत्त्वो नोपैति, परमार्थशून्यताशून्यतया मध्यतो बोधिसत्त्वो नोपैति, परमार्थशून्यताविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, परमार्थशून्यतास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र परमार्थशून्यतासत्तायां परमार्थशून्यताशून्यतायां परमार्थशून्यताविविक्ततायां परमार्थशून्यतास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या परमार्थशून्यतासत्तान्या परमार्थशून्यताशून्यतान्या परमार्थशून्यताविविक्ततान्या परमार्थशून्यतास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च परमार्थशून्यतासत्ता या च परमार्थशून्यताशून्यता या च परमार्थशून्यताविविक्तता या च परमार्थशून्यतास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्. संस्कृतशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, संस्कृतशून्यताशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, संस्कृतशून्यताविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, संस्कृतशून्यतास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, संस्कृतशून्यतासत्तयापरान्ततो बोधिसत्त्वो नोपैति, संस्कृतशून्यताशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, संस्कृतशून्यताविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, संस्कृतशून्यतास्वभावतयापरान्ततो बोधिसत्त्वो (#<øsP_II-1_18>#) नोपैति, संस्कृतशून्यतासत्तया मध्यतो बोधिसत्त्वो नोपैति, संस्कृतशून्यताशून्यतया मध्यतो बोधिसत्त्वो नोपैति, संस्कृतशून्यताविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, संस्कृतशून्यतास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र संस्कृतशून्यतासत्तायां संस्कृतशून्यताशून्यतायां संस्कृतशून्यताविविक्ततायां संस्कृतशून्यतास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या संस्कृतशून्यतासत्तान्या संस्कृतशून्यताशून्यतान्या संस्कृतशून्यताविविक्ततान्या संस्कृतशून्यतास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च संस्कृतशून्यतासत्ता या च संस्कृतशून्यताशून्यता या च संस्कृतशून्यताविविक्तता या च संस्कृतशून्यतास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्. असंस्कृतशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, असंस्कृतशून्यताशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, असंस्कृतशून्यताविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, असंस्कृतशून्यतास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, असंस्कृत शून्यतासत्तयापरान्ततो बोधिसत्त्वो नोपैति, असंस्कृतशून्यताशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, असंस्कृतशून्यताविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, असंस्कृतशून्यतास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, असंस्कृतशून्यतासत्तया मध्यतो बोधिसत्त्वो नोपैति, असंस्कृतशून्यताशून्यतया मध्यतो बोधिसत्त्वो नोपैति, असंस्कृतशून्यताविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, असंस्कृतशून्यतास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्रासंस्कृतशून्यतासत्तायाम् असंस्कृतशून्यताशून्यतायाम् असंस्कृतशून्यताविविक्ततायाम् असंस्कृतशून्यतास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्यासंस्कृतशून्यतासत्तान्यासंस्कृतशून्यताशून्यतान्यासंस्कृतशून्यताविविक्ततान्यासंस्कृतशून्यतास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या चासंस्कृतशून्यतासत्ता या चासंस्कृतशून्यताशून्यता या चासंस्कृतशून्यताविविक्तता या चासंस्कृतशून्यतास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् (#<øsP_II-1_19>#) अद्वैधीकारम्. अत्यन्तशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, अत्यन्तशून्यताशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति. अत्यन्तशून्यताविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, अत्यन्तशून्यतास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, अत्यन्तशून्यतासत्तयापरान्ततो बोधिसत्त्वो नोपैति, अत्यन्तशून्यताशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, अत्यन्तशून्यताविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, अत्यन्तशून्यतास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, अत्यन्तशून्यतासत्तया मध्यतो बोधिसत्त्वो नोपैति, अत्यन्तशून्यताशून्यतया मध्यतो बोधिसत्त्वो नोपैति, अत्यन्तशून्यताविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, अत्यन्तशून्यतास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्रात्यन्तशून्यतासत्तायाम् अत्यन्तशून्यताशून्यतायाम् अत्यन्तशून्यताविविक्ततायाम् अत्यन्तशून्यतास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्यात्यन्तशून्यतासत्तान्यात्यन्तशून्यताशून्यतान्यात्यन्तशून्यताविविक्ततान्यात्यन्तशून्यतास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या चात्यन्तशून्यतासत्ता या चात्यन्तशून्यताशून्यता या चात्यन्तशून्यताविविक्तता या चात्यन्तशून्यतास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्. अनवराग्रशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, अनवराग्रशून्यताशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, अनवराग्रशून्यताविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, अनवराग्रशून्यतास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति. अनवराग्रशून्यतासत्तयापरान्ततो बोधिसत्त्वो नोपैति. अनवराग्रशून्यताशून्यतयापरान्ततो बोधिसत्त्वो नोपैति. अनवराग्रशून्यताविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति. अनवराग्रशून्यतास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति. अनवराग्रशून्यतासत्तया मध्यतो बोधिसत्त्वो नोपैति. अनवराग्रशून्यताशून्यतया मध्यतो बोधिसत्त्वो नोपैति. अनवराग्रशून्यताविविक्ततया मध्यतो बोधिसत्त्वो नोपैति. अनवराग्रशून्यतास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्रानवराग्रशून्यतासत्तायाम् अनवराग्रशून्यताशून्यतायाम् अनवराग्रशून्यताविविक्ततायाम् अनवराग्रशून्यताशून्यतान्यानवराग्रशून्यताविविक्ततान्यानवराग्रशून्यतास्वभावतान्यो (#<øsP_II-1_20>#) बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या चानवराग्रशून्यतासत्ता या चानवराग्रशून्यताशून्यता या चानवराग्रशून्यताविविक्तता या चानवराग्रशुन्यतास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्. अनवकारशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, अनवकारशून्यताशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, अनवकारशून्यताविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, अनवकारशून्यतास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, अनवकार शून्यतासत्तयापरान्ततो बोधिसत्त्वो नोपैति, अनवकारशून्यताशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, अनवकारशून्यताविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, अनवकारशून्यतास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, अनवकारशून्यतासत्तया मध्यतो बोधिसत्त्वो नोपैति, अनवकारशून्यताशून्यतया मध्यतो बोधिसत्त्वो नोपैति, अनवकारशून्यताविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, अनवकारशून्यतास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्रानवकारशून्यतासत्तायाम् अनवकारशून्यताशून्यतायाम् अनवकारशून्यताविविक्ततायाम् अनवकारशून्यतास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्यानवकारशून्यतासत्तान्यानवकारशून्यताशून्यतान्यानवकारशून्यताविविक्ततान्यानवकारशून्यतास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या चानवकारशून्यतासत्ता या चानवकारशून्यताशून्यता या चानवकारशून्यताविविक्तता या चानवकारशून्यतास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्. प्रकृतिशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, प्रकृतिशून्यताशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, प्रकृतिशून्यताविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, प्रकृतिशून्यतास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, प्रकृतिशून्यतासत्तयापरान्ततो बोधिसत्त्वो नोपैति, प्रकृतिशून्यताशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, प्रकृतिशून्यताविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, प्रकृतिशून्यतास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, प्रकृतिशून्यतासत्त्वो (#<øsP_II-1_21>#) नोपैति, प्रकृतिशून्यताविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, प्रकृतिशून्यतास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, प्रकृतिशून्यतासत्तया मध्यतो बोधिसत्त्वो नोपैति, प्रकृतिशून्यताशून्यतया मध्यतो बोधिसत्त्वो नोपैति, प्रकृतिशून्यताविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, प्रकृतिशून्यतास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यतासत्तायां प्रकृतिशून्यताशून्यतायां प्रकृतिशून्यताविविक्ततायां प्रकृतिशून्यतास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या प्रकृतिशून्यतासत्तान्या प्रकृतिशून्यताशून्यतान्या प्रकृतिशून्यताविविक्ततान्या प्रकृतिशून्यतास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च प्रकृतिशून्यतासत्ता या च प्रकृतिशून्यताशून्यता या च प्रकृतिशून्यताविविक्तता या च प्रकृतिशून्यतास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्. सर्वधर्मशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, सर्वधर्मशून्यताशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, सर्वधर्मशून्यताविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, सर्वधर्मशून्यतास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, सर्वधर्मशून्यतासत्तयापरान्ततो बोधिसत्त्वो नोपैति, सर्वधर्मशून्यताशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, सर्वधर्मशून्यताविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, सर्वधर्मशून्यतास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, सर्वधर्मशून्यतासत्तया मध्यतो बोधिसत्त्वो नोपैति, सर्वधर्मशून्यताशून्यतया मध्यतो बोधिसत्त्वो नोपैति, सर्वधर्मशून्यताविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, सर्वधर्मशून्यतास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र सर्वधर्मशून्यतासत्तायां सर्वधर्मशून्यताशून्यतायां सर्वधर्मशून्यताविविक्ततायां सर्वधर्मशून्यतास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या सर्वधर्मशून्यतासत्तान्या सर्वधर्मशून्यताशून्यतान्या सर्वधर्मशून्यताविविक्ततान्या सर्वधर्मशून्यतास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च सर्वधर्मशून्यतासत्ता या च सर्वधर्मशून्यताशून्यता या च सर्वधर्मशून्यताविविक्तता या च सर्वधर्मशून्यतास्वभावता यश् च बोधिसत्त्वो यश् च (#<øsP_II-1_22>#) पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्. स्वलक्षणशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, स्वलक्षणशून्यताशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, स्वलक्षणशून्यताविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, स्वलक्षणशून्यतास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, स्वलक्षणशून्यतासत्तयापरान्ततो बोधिसत्त्वो नोपैति, स्वलक्षणशून्यताशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, स्वलक्षणशून्यताविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, स्वलक्षणशून्यतास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, स्वलक्षणशून्यतासत्तया मध्यतो बोधिसत्त्वो नोपैति, स्वलक्षणशून्यताशून्यतया मध्यतो बोधिसत्त्वो नोपैति, स्वलक्षणशून्यताविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, स्वलक्षणशून्यतास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र स्वलक्षणशून्यतासत्तायां स्वलक्षणशून्यताशून्यतायां स्वलक्षणशून्यताविविक्ततायां स्वलक्षणशून्यतास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या स्वलक्षणशून्यतासत्तान्या स्वलक्षणशून्यताशून्यतान्या स्वलक्षणशून्यताविविक्ततान्या स्वलक्षणशून्यतास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च स्वलक्षणशून्यतासत्ता या च स्वलक्षणशून्यताशून्यता या च स्वलक्षणशून्यताविविक्तता या च स्वलक्षणशून्यतास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्. अनुपलम्भशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, अनुपलम्भशून्यताशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, अनुपलम्भशून्यताविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, अनुपलम्भशून्यतास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, अनुपलम्भशून्यतासत्तयापरान्ततो बोधिसत्त्वो नोपैति, अनुपलम्भशून्यताशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, अनुपलम्भशून्यताविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, अनुपलम्भशून्यतास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, अनुपलम्भशून्यतासत्तया मध्यतो बोधिसत्त्वो नोपैति, अनुपलम्भशून्यताशून्यतया मध्यतो बोधिसत्त्वो नोपैति, अनुपलम्भशून्यताविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, अनुपलम्भशून्यतास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्रानुपलम्भशून्यतासत्तायाम् (#<øsP_II-1_23>#) अनुपलम्भशून्यताशून्यतायाम् अनुपलम्भशून्यताविविक्ततायाम् अनुपलम्भशून्यतास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्यानुपलम्भशून्यतासत्तान्यानुपलम्भशून्यताशून्यतान्यानुपलम्भशून्यताविविक्ततान्यानुपलम्भशून्यतास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या चानुपलम्भशून्यतासत्ता या चानुपलम्भशून्यताशून्यता या चानुपलम्भशून्यताविविक्तता या चानुपलम्भशून्यतास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्. अभावशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, अभावशून्यताशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, अभावशून्यताविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, अभावशून्यतास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, अभावशून्यतासत्तयापरान्ततो बोधिसत्त्वो नोपैति, अभावशून्यताशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, अभावशून्यताविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, अभावशून्यतास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति. अभावशून्यतासत्तया मध्यतो बोधिसत्त्वो नोपैति, अभावशून्यताशून्यतया मध्यतो बोधिसत्त्वो नोपैति, अभावशून्यताविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, अभावशून्यतास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्राभावशून्यतासत्तायां अभावशून्यताशून्यतायां अभावशून्यताविविक्ततायां अभावशून्यतास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्याभावशून्यतासत्तान्याभावशून्यताशून्यतान्याभावशून्यताविविक्ततान्याभावशून्यतास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या चाभावशून्यतासत्ता या चाभावशून्यताशून्यता या चाभावशून्यताविविक्तता या चाभावशून्यतास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्. स्वभावशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, स्वभावशून्यताशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, स्वभावशून्यताविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, स्वभावशून्यतास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, स्वभावशून्यतासत्तयापरान्ततो बोधिसत्त्वो नोपैति, स्वभावशून्यताशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, स्वभावशून्यताविविक्ततयापरान्ततो बोधिशून्यतया (#<øsP_II-1_24>#) मध्यतो बोधिसत्त्वो नोपैति, स्वभावशून्यताविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, स्वभावशून्यतास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र स्वभावशून्यतासत्तायां स्वभावशून्यताशून्यतायां स्वभावशून्यताविविक्ततायां स्वभावशून्यतास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या स्वभावशून्यतासत्तान्या स्वभावशून्यताशून्यतान्या स्वभावशून्यताविविक्ततान्या स्वभावशून्यतास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च स्वभावशून्यतासत्ता या च स्वभावशून्यताशून्यता या च स्वभावशून्यताविविक्तता या च स्वभावशून्यतास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्. अभावस्वभावशून्यतासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, अभावस्वभावशून्यताशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, अभावस्वभावशून्यताविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, अभावस्वभावशून्यतास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, अभावस्वभावशून्यतासत्तयापरान्ततो बोधिसत्त्वो नोपैति, अभावस्वभावशून्यताशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, अभावस्वभावशून्यताविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, अभावस्वभावशून्यतास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, अभावस्वभावशून्यतासत्तया मध्यतो बोधिसत्त्वो नोपैति, अभावस्वभावशून्यताशून्यतया मध्यतो बोधिसत्त्वो नोपैति, अभावस्वभावशून्यताविविक्ततया मध्यतो बोधिसत्त्वो नोपैति. अभावस्वभावशून्यतास्वभावतया मध्यतो बोधिसत्त्वो नोपैति, तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्राभावस्वभावशून्यतासत्तायाम् अभावस्वभावशून्यताशून्यतायाम् अभावस्वभावशून्यताविविक्ततायाम् अभावस्वभावशून्यतास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्याभावस्वभावशून्यतासत्तान्याभावस्वभावशून्यताशून्यतान्याभावस्वभावशून्यताविविक्ततान्याभावस्वभावशून्यतास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या चाभावस्वभावशून्यतासत्ता या चाभावस्वभावशून्यताशून्यता या चाभावस्वभावशून्यताविविक्तता या चाभावस्वभावशून्यतास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् (#<øsP_II-1_25>#) अद्वयम् अद्वैधीकारम्. स्मृत्युपस्थानासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, स्मृत्युपस्थानशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, स्मृत्युपस्थानविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, स्मृत्युपस्थानास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, स्मृत्युपस्थानासत्तयापरान्ततो बोधिसत्त्वो नोपैति, स्मृत्युपस्थानशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, स्मृत्युपस्थानविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, स्मृत्युपस्थानास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, स्मृत्युपस्थानासत्तया मध्यतो बोधिसत्त्वो नोपैति, स्मृत्युपस्थानशून्यतया मध्यतो बोधिसत्त्वो नोपैति, स्मृत्युपस्थानविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, स्मृत्युपस्थानास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र स्मृत्युपस्थानासत्तायां स्मृत्युपस्थानशून्यतायां स्मृत्युपस्थानविविक्ततायां स्मृत्युपस्थानास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या स्मृत्युपस्थानासत्तान्या स्मृत्युपस्थानशून्यतान्या स्मृत्युपस्थानविविक्ततान्या स्मृत्युपस्थानास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च स्मृत्युपस्थानासत्ता या च स्मृत्युपस्थानशून्यता या च स्मृत्युपस्थानविविक्तता या च स्मृत्युपस्थानास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्. सम्यक्प्रहाणासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, सम्यक्प्रहाणशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, सम्यक्प्रहाणविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, सम्यक्प्रहाणास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, सम्यक्प्रहाणासत्तयापरान्ततो बोधिसत्त्वो नोपैति, सम्यक्प्रहाणशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, सम्यक्प्रहाणविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, सम्यक्प्रहाणास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, सम्यक्प्रहाणासत्तया मध्यतो बोधिसत्त्वो नोपैति, सम्यक्प्रहाणशून्यतया मध्यतो बोधिसत्त्वो नोपैति, सम्यक्प्रहाणविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, सम्यक्प्रहाणास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र सम्यक्प्रहाणासत्तायां सम्यक्प्रहाणशून्यतायां सम्यक्प्रहाणविविक्ततायां सम्यक्प्रहाणास्वभावतायां (#<øsP_II-1_26>#) पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या सम्यक्प्रहाणासत्तान्या सम्यक्प्रहाणशून्यतान्या सम्यक्प्रहाणविविक्ततान्या सम्यक्प्रहाणास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च सम्यक्प्रहाणासत्ता या च सम्यक्प्रहाणशून्यता या च सम्यक्प्रहाणविविक्तता या च सम्यक्प्रहाणास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्. ऋद्धिपादासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, ऋद्धिपादशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, ऋद्धिपादविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, ऋद्धिपादास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, ऋद्धिपादासत्तयापरान्ततो बोधिसत्त्वो नोपैति, ऋद्धिपादशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, ऋद्धिपादविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति. ऋद्धिपादास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, ऋद्धिपादासत्तया मध्यतो बोधिसत्त्वो नोपैति, ऋद्धिपादशून्यतया मध्यतो बोधिसत्त्वो नोपैति, ऋद्धिपादविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, ऋद्धिपादास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्रर्द्धिपादासत्तायाम् ऋद्धिपादशून्यतायाम् ऋद्धिपादविविक्ततायाम् ऋद्धिपादास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या ऋद्धिपादासत्तान्या ऋद्धिपादशून्यतान्या ऋद्धिपादविविक्ततान्या ऋद्धिपादास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या चर्द्धिपादासत्ता या चर्द्धिपादशून्यता या चर्द्धिपादविविक्तता या चर्द्धिपादास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्. इन्द्रियासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, इन्द्रियशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, इन्द्रियविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, इन्द्रियास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, इन्द्रियासत्तयापरान्ततो बोधिसत्त्वो नोपैति, इन्द्रियशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, इन्द्रियविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, इन्द्रियास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, इन्द्रियासत्तया मध्यतो बोधिसत्त्वो नोपैति, इन्द्रियशून्यतया मध्यतो बोधिसत्त्वो नोपैति, इन्द्रियविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, इन्द्रियास्वभावतया (#<øsP_II-1_27>#) मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्रेन्द्रियासत्तायाम् इन्द्रियशून्यतायाम् इन्द्रियविविक्ततायाम् इन्द्रियास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या इन्द्रियासत्तान्या इन्द्रियशून्यतान्या इन्द्रियविविक्ततान्या इन्द्रियास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या चेन्द्रियासत्ता या चेन्द्रियशून्यता या चेन्द्रियविविक्तता या चेन्द्रियास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्. बलासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, बलशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, बलविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, बलास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, बलासत्तयापरान्ततो बोधिसत्त्वो नोपैति, बलशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, बलविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, बलास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, बलासत्तया मध्यतो बोधिसत्त्वो नोपैति, बलशून्यतया मध्यतो बोधिसत्त्वो नोपैति, बलविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, बलास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र बलासत्तायां बलशून्यतायां बलविविक्ततायां बलास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या बलासत्तान्या बलशून्यतान्या बलविविक्ततान्या बलास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च बलासत्ता या च बलशून्यता या च बलविविक्तता या च बलास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्. बोध्यङ्गासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, बोध्यङ्गशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, बोध्यङ्गविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, बोध्यङ्गास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, बोध्यङ्गासत्तयापरान्ततो बोधिसत्त्वो नोपैति, बोध्यङ्गशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, बोध्यङ्गविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, बोध्यङ्गास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, बोध्यङ्गासत्तया मध्यतो बोधिसत्त्वो नोपैति, बोध्यङ्गशून्यतया मध्यतो बोधिसत्त्वो नोपैति, बोध्यङ्गविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, बोध्यङ्गास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. (#<øsP_II-1_28>#) तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र बोध्यङ्गासत्तायां बोध्यङ्गशून्यतायां बोध्यङ्गविविक्ततायां बोध्यङ्गास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या बोध्यङ्गासत्तान्या बोध्यङ्गशून्यतान्या बोध्यङ्गविविक्ततान्या बोध्यङ्गास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च बोध्यङ्गासत्ता या च बोध्यङ्गशून्यता या च बोध्यङ्गविविक्तता या च बोध्यङ्गास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्. आर्याष्टाङ्गमार्गासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, आर्याष्टाङ्गमार्गशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, आर्याष्टाङ्गमार्गविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, आर्याष्टाङ्गमार्गास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, आर्याष्टाङ्गमार्गासत्तयापरान्ततो बोधिसत्त्वो नोपैति, आर्याष्टाङ्गमार्गशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, आर्याष्टाङ्गमार्गविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, आर्याष्टाङ्गमार्गास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, आर्यास्ताङ्गमार्गासत्तया मध्यतो बोधिसत्त्वो नोपैति, आर्यास्ताङ्गमार्गशून्यतया मध्यतो बोधिसत्त्वो नोपैति, आर्याष्टाङ्गमार्गविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, आर्याष्टाङ्गमार्गास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र आर्याष्टाङ्गमार्गासत्तायाम् आर्याष्टाङ्गमार्गशून्यतायाम् आर्याष्टाङ्गमार्गविविक्ततायाम् आर्याष्टाङ्गमार्गास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या आर्याष्टाङ्गमार्गासत्तान्या आर्याष्टाङ्गमार्गशून्यतान्या आर्याष्टाङ्गमार्गविविक्ततान्या आर्याष्टाङ्गमार्गास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या चार्याष्टाङ्गमार्गासत्ता या चार्यष्टाङ्गमार्गशून्यता या चार्याष्टाङ्गमार्गविविक्तता या चार्याष्टाङ्गमार्गास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्. आर्यसत्यासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, आर्यसत्यशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, आर्यसत्यविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, आर्यसत्यास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, आर्यसत्यासत्तयापरान्ततो बोधिसत्त्वो (#<øsP_II-1_29>#) नोपैति, आर्यसत्यशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, आर्यसत्यविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, आर्यसत्यास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, आर्यसत्यासत्तया मध्यतो बोधिसत्त्वो नोपैति, आर्यसत्यशून्यतया मध्यतो बोधिसत्त्वो नोपैति, आर्यसत्यविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, आर्यसत्यास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्रार्यसत्यासत्तायाम् आर्यसत्यशून्यतायाम् आर्यसत्यविविक्ततायाम् आर्यसत्यास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्यार्यसत्यासत्तान्यार्यसत्यशून्यतान्यार्यसत्यविविक्ततान्यार्यसत्यास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या चार्यसत्यासत्ता या चार्यसत्यशून्यता या चार्यसत्यविविक्तता या चार्यसत्यास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्. ध्यानासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, ध्यानशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, ध्यानविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, ध्यानास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, ध्यानासत्तयापरान्ततो बोधिसत्त्वो नोपैति, ध्यानशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, ध्यानविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, ध्यानास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, ध्यानासत्तया मध्यतो बोधिसत्त्वो नोपैति, ध्यानशून्यतया मध्यतो बोधिसत्त्वो नोपैति, ध्यानविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, ध्यानास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र ध्यानासत्तायां ध्यानशून्यतायां ध्यानविविक्ततायां ध्यानास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या ध्यानासत्तान्या ध्यानशून्यतान्या ध्यानविविक्ततान्या ध्यानास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च ध्यानासत्ता या च ध्यानशून्यता या च ध्यानविविक्तता या च ध्यानास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्. अप्रमाणासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, अप्रमाणशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, अप्रमानविविक्ततया (#<øsP_II-1_30>#) पूर्वान्ततो बोधिसत्त्वो नोपैति, अप्रमाणास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, अप्रमाणासत्तयापरान्ततो बोधिसत्त्वो नोपैति, अप्रमाणशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, अप्रमाणविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, अप्रमाणास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, अप्रमाणासत्तया मध्यतो बोधिसत्त्वो नोपैति, अप्रमाणशून्यतया मध्यतो बोधिसत्त्वो नोपैति, अप्रमाणविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, अप्रमाणास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्राप्रमाणासत्तायाम् अप्रमाणशून्यतायाम् अप्रमाणविविक्ततायाम् अप्रमाणास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्याप्रमाणासत्तान्याप्रमाणशून्यतान्याप्रमाणविविक्ततान्याप्रमाणास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या चाप्रमाणासत्ता या चाप्रमाणशून्यता या चाप्रमाणविविक्तता या चाप्रमाणास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्. आरूप्यसमापत्त्यसत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, आरूप्यसमापत्तिशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, आरूप्यसमापत्तिविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, आरूप्यसमापत्त्यस्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, आरूप्यसमापत्त्यसत्तयापरान्ततो बोधिसत्त्वो नोपैति, आरूप्यसमापत्तिशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, आरूप्यसमापत्तिविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, आरूप्यसमापत्त्यस्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, आरूप्यसमापत्त्यसत्तया मध्यतो बोधिसत्त्वो नोपैति, आरूप्यसमापत्तिशून्यतया मध्यतो बोधिसत्त्वो नोपैति, आरूप्यसमापत्तिविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, आरूप्यसमापत्त्यस्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्रारूप्यसमापत्त्यसत्तायाम् आरूप्यसमापत्तिशून्यतायाम् आरूप्यसमापत्ति विविक्ततायाम् आरूप्यसमापत्त्यस्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या आरूप्यसमापत्त्यसत्तान्या आरूप्यसमापत्तिशून्यतान्या आरूप्यसमापत्तिविविक्ततान्या आरूप्यसमापत्त्यस्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या चारूप्यसमापत्त्यसत्ता या चारूप्यसमापत्तिशून्यता या चारूप्यसमापत्तिविविक्तता (#<øsP_II-1_31>#) या चारूप्यसमापत्त्यस्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्. विमोक्षासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, विमोक्षशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति. विमोक्षविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, विमोक्षास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, विमोक्षासत्तयापरान्ततो बोधिसत्त्वो नोपैति, विमोक्षशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, विमोक्षविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, विमोक्षास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, विमोक्षासत्तया मध्यतो बोधिसत्त्वो नोपैति, विमोक्षशून्यतया मध्यतो बोधिसत्त्वो नोपैति, विमोक्षविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, विमोक्षास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र विमोक्षासत्तायां विमोक्षशून्यतायां विमोक्षविविक्ततायां विमोक्षास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या विमोक्षासत्तान्या विमोक्षशून्यतान्या विमोक्षविविक्ततान्या विमोक्षास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च विमोक्षासत्ता या च विमोक्षशून्यता या च विमोक्षविविक्तता या च विमोक्षास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्. अनुपूर्वविहारसमापत्त्यसत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, अनुपूर्वविहारसमापत्तिशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, अनुपूर्वविहारसमापत्तिविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, अनुपूर्वविहारसमापत्त्यस्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, अनुपूर्वविहारसमापत्त्यसत्तयापरान्ततो बोधिसत्त्वो नोपैति, अनुपूर्वविहारसमापत्तिशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, अनुपूर्वविहारसमापत्तिविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, अनुपूर्वविहारसमापत्त्यस्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, अनुपूर्वविहारसमापत्त्यसत्तया मध्यतो बोधिसत्त्वो नोपैति, अनुपूर्वविहारसमापत्तिशून्यतया मध्यतो बोधिसत्त्वो नोपैति, अनुपूर्वविहारसमापत्तिविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, अनुपूर्वविहारसमापत्त्यस्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्रानुपूर्वविहारसमापत्त्यसत्तायाम् अनुपूर्वविहारसमापत्तिशून्यतायाम् अनुपूर्वविहारसमापत्तिविविक्ततायाम् अनुपूर्वविहारसमापत्त्यस्वभावतायां पूर्वान्त उपलभ्यते नापरान्त (#<øsP_II-1_32>#) उपलभ्यते न मध्यम् उपलभ्यते. न चान्यानुपूर्वविहारसमापत्त्यसत्तान्यानुपूर्वविहारसमापत्तिशून्यतान्यानुपूर्वविहारसमापत्तिविविक्ततान्यानुपूर्वविहारसमापत्त्यस्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या चानुपूर्वविहारसमापत्त्यसत्ता या चानुपूर्वविहारसमापत्तिशून्यता या चानुपूर्वविहारसमापत्तिविविक्तता या चानुपूर्वविहारसमापत्त्यस्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्. शून्यतानिमित्ताप्रणिहितविमोक्षमुखासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखासत्तयापरान्ततो बोधिसत्त्वो नोपैति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखासत्तया मध्यतो बोधिसत्त्वो नोपैति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखशून्यतया मध्यतो बोधिसत्त्वो नोपैति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र शून्यतानिमित्ताप्रणिहितविमोक्षमुखासत्तायां शून्यतानिमित्ताप्रणिहितविमोक्षमुखशून्यतायां शून्यतानिमित्ताप्रणिहितविमोक्षमुखविविक्ततायां शून्यतानिमित्ताप्रणिहितविमोक्षमुखास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या शून्यतानिमित्ताप्रणिहितविमोक्षमुखासत्तान्या शून्यतानिमित्ताप्रणिहितविमोक्षमुखशून्यतान्या शून्यतानिमित्ताप्रणिहितविमोक्षमुखविविक्ततान्या शून्यतानिमित्ताप्रणिहितविमोक्षमुखास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च शून्यतानिमित्ताप्रणिहितविमोक्षमुखासत्ता या च शून्यतानिमित्ताप्रणिहितविमोक्षमुखशून्यता या च शून्यतानिमित्ताप्रणिहितविमोक्षमुखविविक्तता या च (#<øsP_II-1_33>#) शून्यतानिमित्ताप्रणिहितविमोक्षमुखास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्. अभिज्ञासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, अभिज्ञाशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, अभिज्ञाविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, अभिज्ञास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, अभिज्ञासत्तयापरान्ततो बोधिसत्त्वो नोपैति, अभिज्ञाशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, अभिज्ञाविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, अभिज्ञास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, अभिज्नासत्तया मध्यतो बोधिसत्त्वो नोपैति, अभिज्ञाशून्यतया मध्यतो बोधिसत्त्वो नोपैति, अभिज्ञाविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, अभिज्ञास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्राभिज्ञासत्तायाम् अभिज्ञाशून्यतायाम् अभिज्ञाविविक्ततायाम् अभिज्ञास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्याभिज्ञासत्तान्याभिज्ञाशून्यतान्याभिज्ञाविविक्ततान्याभिज्ञास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या चाभिज्ञासत्ता या चाभिज्ञाशून्यता या चाभिज्ञाविविक्तता या चाभिज्ञास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्. समाध्यसत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, समाधिशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, समाधिविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, समाध्यस्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, समाध्यसत्तयापरान्ततो बोधिसत्त्वो नोपैति, समाधिशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, समाधिविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, समाध्यस्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, समाध्यसत्तया मध्यतो बोधिसत्त्वो नोपैति, समाधिशून्यतया मध्यतो बोधिसत्त्वो नोपैति, समाधिविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, समाध्यस्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र समाध्यसत्तायां समाधिशून्यतायां समाधिविविक्ततायां समाध्यस्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या समाध्यसत्तान्या समाधिशून्यतान्या समाधिविविक्ततान्या समाध्यस्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो (#<øsP_II-1_34>#) 'न्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च समाध्यसत्ता या च समाधिशून्यता या च समाधिविविक्तता या च समाध्यस्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्. धारणीमुखासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, धारणीमुखशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, धारणीमुखविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, धारणीमुखास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, धारणीमुखासत्तयापरान्ततो बोधिसत्त्वो नोपैति, धारणीमुखशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, धारणीमुखविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, धारणीमुखास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, धारणीमुखासत्तया मध्यतो बोधिसत्त्वो नोपैति, धारणीमुखशून्यतया मध्यतो बोधिसत्त्वो नोपैति, धारणीमुखविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, धारणीमुखास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र धारणीमुखासत्तायां धारणीमुखशून्यतायां धारणीमुखविविक्ततायां धारणीमुखास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या धारणीमुखासत्तान्या धारणीमुखशून्यतान्या धारणीमुखविविक्ततान्या धारणीमुखास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च धारणीमुखासत्ता या च धारणीमुखशून्यता या च धारणीमुखविविक्तता या च धारणीमुखास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्. तथागतबलासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, तथागतबलशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, तथागतबलविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, तथागतबलास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, तथागतबलासत्तयापरान्ततो बोधिसत्त्वो नोपैति, तथागतबलशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, तथागतबलविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, तथागतबलास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, तथागतबलासत्तया मध्यतो बोधिसत्त्वो नोपैति, तथागतबलशून्यतया मध्यतो बोधिसत्त्वो नोपैति, तथागतबलविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, तथागतबलास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् (#<øsP_II-1_35>#) छारद्वतीपुत्र तथागतबलासत्तायां तथागतबलशून्यतायां तथागतबलविविक्ततायां तथागतबलास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या तथागतबलासत्तान्या तथागतबलशून्यतान्या तथागतबलविविक्ततान्या तथागतबलास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च तथागतबलासत्ता या च तथागतबलशून्यता या च तथागतबलविविक्तता या च तथागतबलास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्. वैशारद्यासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, वैशारद्यशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, वैशारद्यविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, वैशारद्यास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, वैशारद्यासत्तयापरान्ततो बोधिसत्त्वो नोपैति, वैशारद्यशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, वैशारद्यविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, वैशारद्यास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, वैशारद्यासत्तया मध्यतो बोधिसत्त्वो नोपैति, वैशारद्यशून्यतया मध्यतो बोधिसत्त्वो नोपैति, वैशारद्यविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, वैशारद्यास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र वैशारद्यासत्तायां वैशारद्यशून्यतायां वैशारद्यविविक्ततायां वैशारद्यास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या वैशारद्यासत्तान्या वैशारद्यशून्यतान्या वैशारद्यविविक्ततान्या वैशारद्यास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च वैशारद्यासत्ता या च वैशारद्यशून्यता या च वैशारद्यविविक्तता या च वैशारद्यास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्. प्रतिसंविदसत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, प्रतिसंविद्शून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, प्रतिसंविद्विविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, प्रतिसंविदस्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, प्रतिसंविदसत्तयापरान्ततो बोधिसत्त्वो नोपैति, प्रतिसंविद्शून्यतयापरान्ततो बोधिसत्त्वो नोपैति, प्रतिसंविद्विविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, प्रतिसंविदस्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, प्रतिसंविदसत्तया मध्यतो (#<øsP_II-1_36>#) बोधिसत्त्वो नोपैति, प्रतिसंविद्शून्यतया मध्यतो बोधिसत्त्वो नोपैति, प्रतिसंविद्विविक्ततया मध्यतो बोधिसत्त्वो नोपैति, प्रतिसंविदस्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र प्रतिसंविदसत्तायां प्रतिसंविद्शून्यतायां प्रतिसंविद्विविक्ततायां प्रतिसंविदस्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या प्रतिसंविदसत्तान्या प्रतिसंविद्शून्यतान्या प्रतिसंविद्विविक्ततान्या प्रतिसंविदस्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च प्रतिसंविदसत्ता या च प्रतिसंविद्शून्यता या च प्रतिसंविद्विविक्तता या च प्रतिसंविदस्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्. महाकरुणासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति, महाकरुणाशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, महाकरुणाविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, महाकरुणास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, महाकरुणासत्तयापरान्ततो बोधिसत्त्वो नोपैति, महाकरुणाशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, महाकरुणाविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, महाकरुणास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, महाकरुणासत्तया मध्यतो बोधिसत्त्वो नोपैति, महाकरुणाशून्यतया मध्यतो बोधिसत्त्वो नोपैति, महाकरुणाविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, महाकरुणास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र महाकरुणासत्तायां महाकरुणाशून्यतायां महाकरुणाविविक्ततायां महाकरुणास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्या महाकरुणासत्तान्या महाकरुणाशून्यतान्या महाकरुणाविविक्ततान्या महाकरुणास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च महाकरुणासत्ता या च महाकरुणाशून्यता या च महाकरुणाविविक्तता या च महाकरुणास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्. आवेणिकबुद्धधर्मासत्तयायुष्मञ् छारद्वतीपुत्र पूर्वान्ततो बोधिसत्त्वो नोपैति. आवेणिकबुद्धधर्मशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, आवेणिकबुद्धधर्मविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, (#<øsP_II-1_37>#) आवेणिकबुद्धधर्मास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, आवेणिकबुद्धधर्मासत्तयापरान्ततो बोधिसत्त्वो नोपैति, आवेणिकबुद्धधर्मशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, आवेणिकबुद्धधर्मविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, आवेणिकबुद्धधर्मास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, आवेणिकबुद्धधर्मासत्तया मध्यतो बोधिसत्त्वो नोपैति, आवेणिकबुद्धधर्मशून्यतया मध्यतो बोधिसत्त्वो नोपैति, आवेणिकबुद्धधर्मविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, आवेणिकबुद्धधर्मास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्रावेणिकबुद्धधर्मासत्तायाम् आवेणिकबुद्धधर्मशून्यतायाम् आवेणिकबुद्धधर्मविविक्ततायाम् आवेणिकबुद्धधर्मास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. न चान्यावेणिकबुद्धधर्मासत्तान्यावेणिकबुद्धधर्मशून्यतान्यावेणिकबुद्धधर्मविविक्ततान्यावेणिकबुद्धधर्मास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या चावेणिकबुद्धधर्मासत्ता या चावेणिकबुद्धधर्मशून्यता या चावेणिकबुद्धधर्मविविक्तता या चावेणिकबुद्धधर्मास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्. पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र धर्मधात्वसत्तया पूर्वान्ततो बोधिसत्त्वो नोपैति, धर्मधातुशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, धर्मधातुविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, धर्मधात्वस्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, धर्मधात्वसत्तयापरान्ततो बोधिसत्त्वो नोपैति, धर्मधातुशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, धर्मधातुविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, धर्मधात्वस्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, धर्मधात्वसत्तया मध्यतो बोधिसत्त्वो नोपैति, धर्मधातुशून्यतया मध्यतो बोधिसत्त्वो नोपैति, धर्मधातुविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, धर्मधात्वस्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र धर्मधात्वसत्तायां धर्मधातुशून्यतायां धर्मधातुविविक्ततायां धर्मधात्वस्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलब्यते. न चान्या धर्मधात्वसत्तान्या धर्मधात्व्शून्यतान्या धर्मधातुविविक्तान्या धर्मधात्वस्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो (#<øsP_II-1_38>#) 'न्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च धर्मधात्वसत्ता य च धर्मधातुशून्यता या च धर्मधातुविविक्तता या च धर्मधात्वस्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्. पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र तथतासत्तया पूर्वान्ततो बोधिसत्त्वो नोपैति, तथताशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, तथताविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, तथतास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, तथतासत्तयापरान्ततो बोधिसत्त्वो नोपैति, तथताशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, तथताविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, तथतास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, तथतासत्तया मध्यतो बोधिसत्त्वो नोपैति, तथताशून्यतया मध्यतो बोधिसत्त्वो नोपैति, तथताविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, तथतास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र तथतासत्तायां तथताशून्यतायां तथताविविक्ततायां तथतास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलब्यते. न चान्या तथतासत्तान्या तथताशून्यतान्या तथताविविक्तान्या तथतास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च तथतासत्ता या च तथताशून्यता या च तथताविविक्तता या च तथतास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्. पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र भूतकोट्यसत्तया पूर्वान्ततो बोधिसत्त्वो नोपैति, भूतकोटिशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, भूतकोटिविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, भूतकोट्यस्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, भूतकोत्यसत्तयापरान्ततो बोधिसत्त्वो नोपैति, भूतकोटिशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, भूतकोटिविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, भूतकोट्यस्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, भूतकोट्यसत्तया मध्यतो बोधिसत्त्वो नोपैति, भूतकोटिशून्यतया मध्यतो बोधिसत्त्वो नोपैति, भूतकोटिविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, भूतकोट्यस्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र (#<øsP_II-1_39>#) भूतकोट्यसत्तायां भूतकोटिशून्यतायां भूतकोटिविविक्ततायां भूतकोट्यस्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलब्यते. न चान्या भूतकोट्यसत्तान्या भूतकोटिशून्यतान्या भूतकोटिविविक्तान्या भूतकोट्यस्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च भूतकोट्यसत्ता या च भूतकोटिशून्यता या च भूतकोटिविविक्तता या च भूतकोट्यस्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्. पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्राचिन्त्यधात्वसत्तया पूर्वान्ततो बोधिसत्त्वो नोपैति, अचिन्त्यधातुशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, अचिन्त्यधातुविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, अचिन्त्यधात्वस्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, अचिन्त्यधात्वसत्तयापरान्ततो बोधिसत्त्वो नोपैति, अचिन्त्यधातुशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, अचिन्त्यधातुविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, अचिन्त्यधात्वस्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, अचिन्त्यधात्वसत्तया मध्यतो बोधिसत्त्वो नोपैति, अचिन्त्यधातुशून्यतया मध्यतो बोधिसत्त्वो नोपैति, अचिन्त्यधातुविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, अचिन्त्यधात्वस्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्राचिन्त्यधात्वसत्तायाम् अचिन्त्यधातुशून्यतायाम् अचिन्त्यधातुविविक्ततायाम् अचिन्त्यधात्वस्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलब्यते. न चान्याचिन्त्यधात्वसत्तान्याचिन्त्यधातुशून्यतान्याचिन्त्यधातुविविक्ततान्याचिन्त्यधात्वस्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या चाचिन्त्यधात्वसत्ता या चाचिन्त्यधातुशून्यता या चाचिन्त्यधातुविविक्तता या चाचिन्त्यधात्व् अस्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्. पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र श्रावकासत्तया पूर्वान्ततो बोधिसत्त्वो नोपैति, श्रावकशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, श्रावकविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, श्रावकास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, श्रावकासत्तयापरान्ततो बोधिसत्त्वो नोपैति, श्रावकशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, श्रावकविविक्ततयापरान्ततो (#<øsP_II-1_40>#) बोधिसत्त्वो नोपैति, श्रावकास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, श्रावकासत्तया मध्यतो बोधिसत्त्वो नोपैति, श्रावकशून्यतया मध्यतो बोधिसत्त्वो नोपैति, श्रावकविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, श्रावकास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र श्रावकासत्तायां श्रावकशून्यतायां श्रावकविविक्ततायां श्रावकास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलब्यते. न चान्या श्रावकासत्तान्या श्रावकशून्यतान्या श्रावकविविक्तान्या श्रावकास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च श्रावकासत्ता या च श्रावकशून्यता या च श्रावकविविक्तता या च श्रावकास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्. पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र प्रत्येकबुद्धासत्तया पूर्वान्ततो बोधिसत्त्वो नोपैति, प्रत्येकबुद्धशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, प्रत्येकबुद्धविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, प्रत्येकबुद्धास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, प्रत्येकबुद्धासत्तयापरान्ततो बोधिसत्त्वो नोपैति, प्रत्येकबुद्धशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, प्रत्येकबुद्धविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, प्रत्येकबुद्धास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, प्रत्येकबुद्धासत्तया मध्यतो बोधिसत्त्वो नोपैति, प्रत्येकबुद्धशून्यतया मध्यतो बोधिसत्त्वो नोपैति, प्रत्येकबुद्धविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, प्रत्येकबुद्धास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र प्रत्येकबुद्धासत्तायां प्रत्येकबुद्धशून्यतायां प्रत्येकबुद्धविविक्ततायां प्रत्येकबुद्धास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलब्यते. न चान्या प्रत्येकबुद्धासत्तान्या प्रत्येकबुद्धशून्यतान्या प्रत्येकबुद्धविविक्तान्या प्रत्येकबुद्धास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च प्रत्येकबुद्धासत्ता या च प्रत्येकबुद्धशून्यता या च प्रत्येकबुद्धविविक्तता या च प्रत्येकबुद्धास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्. (#<øsP_II-1_41>#) पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वासत्तया पूर्वान्ततो बोधिसत्त्वो नोपैति, बोधिसत्त्वशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, बोधिसत्त्वविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, बोधिसत्त्वास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, बोधिसत्त्वासत्तयापरान्ततो बोधिसत्त्वो नोपैति, बोधिसत्त्वशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, बोधिसत्त्वविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, बोधिसत्त्वास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, बोधिसत्त्वासत्तया मध्यतो बोधिसत्त्वो नोपैति, बोधिसत्त्वशून्यतया मध्यतो बोधिसत्त्वो नोपैति, बोधिसत्त्वविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, बोधिसत्त्वास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वासत्तायां बोधिसत्त्वशून्यतायां बोधिसत्त्वविविक्ततायां बोधिसत्त्वास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलब्यते. न चान्या बोधिसत्त्वासत्तान्या बोधिसत्त्वशून्यतान्या बोधिसत्त्वविविक्तान्या बोधिसत्त्वास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च बोधिसत्त्वासत्ता या च बोधिसत्त्वशून्यता या च बोधिसत्त्वविविक्तता या च बोधिसत्त्वास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्. पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र सर्वज्ञासत्तया पूर्वान्ततो बोधिसत्त्वो नोपैति, सर्वज्ञशून्यतया पूर्वान्ततो बोधिसत्त्वो नोपैति, सर्वज्ञविविक्ततया पूर्वान्ततो बोधिसत्त्वो नोपैति, सर्वज्ञास्वभावतया पूर्वान्ततो बोधिसत्त्वो नोपैति, सर्वज्ञासत्तयापरान्ततो बोधिसत्त्वो नोपैति, सर्वज्ञशून्यतयापरान्ततो बोधिसत्त्वो नोपैति, सर्वज्ञविविक्ततयापरान्ततो बोधिसत्त्वो नोपैति, सर्वज्ञास्वभावतयापरान्ततो बोधिसत्त्वो नोपैति, सर्वज्ञासत्तया मध्यतो बोधिसत्त्वो नोपैति, सर्वज्ञशून्यतया मध्यतो बोधिसत्त्वो नोपैति, सर्वज्ञविविक्ततया मध्यतो बोधिसत्त्वो नोपैति, सर्वज्ञास्वभावतया मध्यतो बोधिसत्त्वो नोपैति. तत् कस्य हेतोः? न ह्य् आयुष्मञ् छारद्वतीपुत्र सर्वज्ञासत्तायां सर्वज्ञशून्यतायां सर्वज्ञविविक्ततायां सर्वज्ञास्वभावतायां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलब्यते. न चान्या सर्वज्ञासत्तान्या सर्वज्ञशून्यतान्या सर्वज्ञविविक्तान्या सर्वज्ञास्वभावतान्यो बोधिसत्त्वो ऽन्यः पूर्वान्तो ऽन्यो ऽपरान्तो ऽन्यन् मध्यम् (#<øsP_II-1_42>#) इति ह्य् आयुष्मञ् छारद्वतीपुत्र या च सर्वज्ञासत्ता या च सर्वज्ञशून्यता या च सर्वज्ञविविक्तता या च सर्वज्ञास्वभावता यश् च बोधिसत्त्वो यश् च पूर्वान्तो यश् चापरान्तो यच् च मध्यं सर्वम् एतद् अद्वयम् अद्वैधीकारम्. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण पूर्वान्ततो बोधिसत्त्वो नोपैति, अपरान्ततो बोधिसत्त्वो नोपैति, मध्यतो बोधिसत्त्वो नोपैति. यत् पुनर् आयुष्मञ् छारद्वतीपुत्रैवं वदसि, केन कारणेन रूपापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति. रूपम् आयुष्मञ् छारद्वतीपुत्राकाशसमम्. तत् कस्य हेतोः? तद्यथापि नामायुष्मञ् छारद्वतीपुत्राकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते. अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते. एवम् एवायुष्मञ् छारद्वतीपुत्र न रूपस्य पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते रूपशून्यताम् उपादाय. न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण रूपापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेन वेदनापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति. वेदना आयुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र वेदनाया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते वेदनाशून्यताम् उपादाय. न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण वेदनापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेन संज्ञापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, संज्ञा आयुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र संज्ञाया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते संज्ञाशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण (#<øsP_II-1_43>#) संज्ञापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेन संस्कारापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, संस्कारा आयुष्मञ् छारद्वतीपुत्राकाशसमाः. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र संस्काराणां न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते संस्कारशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण संस्कारापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेन विज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, विज्ञानम् आयुष्मञ् छारद्वतीपुत्राकाशसमम्. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र विज्ञानस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते विज्ञानशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण विज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेन चक्षुषो ऽपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, चक्षुर् आयुष्मञ् छारद्वतीपुत्राकाशसमम्. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र चक्षुषो न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते चक्षुर्शून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण चक्षुषो ऽपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेन श्रोत्रापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, श्रोत्रम् आयुष्मञ् छारद्वतीपुत्राकाशसमम्. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र न श्रोत्रस्य पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते श्रोत्रशून्यताम् (#<øsP_II-1_44>#) उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण श्रोत्रापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेन घ्राणापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, घ्राणम् आयुष्मञ् छारद्वतीपुत्राकाशसमम्. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र घ्राणस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते घ्राणशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण घ्राणापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेन जिह्वापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, जिह्वा आयुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र जिह्वाया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते जिह्वाशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण जिह्वापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेन कायापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, काय आयुष्मञ् छारद्वतीपुत्राकाशसमः. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र कायस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते कायशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण कायापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेन मनोऽपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, मन आयुष्मञ् छारद्वतीपुत्राकाशसमम्. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति (#<øsP_II-1_45>#) नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र मनसो न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते मनःशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण मनोऽपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेन रूपापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, रूपम् आयुष्मञ् छारद्वतीपुत्राकाशसमम्. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र रूपस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते रूपशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण रूपापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेन शब्दापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, शब्द आयुष्मञ् छारद्वतीपुत्राकाशसमः. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र शब्दस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते शब्दशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण शब्दापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेन गन्धापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, गन्ध आयुष्मञ् छारद्वतीपुत्राकाशसमः. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र न गन्धस्य पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते गन्धशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण गन्धापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. (#<øsP_II-1_46>#) यत् पुनर् एवं वदसि, केन कारणेन रसोऽपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, रस आयुष्मञ् छारद्वतीपुत्राकाशसमः. तत् कस्य हेतोः? तद् यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र रसस्य न पूर्वान्त उपलभ्यते नापरन्त उपलभ्यते न मध्यम् उपलभ्यते रसोशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण रसापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेन स्पर्शापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, श्पर्श आयुष्मञ् छारद्वतीपुत्राकाशसमः. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र स्पर्शस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते स्पर्शशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण स्पर्शापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेन धर्मापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, धर्मा आयुष्मञ् छारद्वतीपुत्राकाशसमाः. तत् कस्य हेतोः? तद् यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र धर्माणां न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते, धर्मशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण धर्मापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेन चक्षुर्विज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, चक्षुर्विज्ञानम् आयुष्मञ् छारद्वतीपुत्राकाशसमम्. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र न चक्षुर्विज्ञानस्य पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते, धर्मशून्यताम् उपादाय, न च शून्यताया अन्तो (#<øsP_II-1_47>#) वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण चक्षुर्विज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेन श्रोत्रविज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, श्रोत्रविज्ञानम् आयुष्मञ् छारद्वतीपुत्राकाशसमम्. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतिपुत्र न श्रोत्रविज्ञानस्य पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते, श्रोत्रविज्ञानशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण श्रोत्रविज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेन घ्राणविज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, घ्राणविज्ञानम् आयुष्मञ् छारद्वतीपुत्राकाशसमम्. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र न घ्राणविज्ञानस्य पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते, घ्राणविज्ञानशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण घ्राणविज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेन जिह्वाविज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, जिह्वाविज्ञानम् आयुष्मञ् छारद्वतीपुत्राकाशसमम्. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र न जिह्वाविज्ञानस्य पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते, जिह्वाविज्ञानशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण जिह्वाविज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेन कायविज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, कायविज्ञानम् आयुष्मञ् छारद्वतीपुत्राकाशसमम्. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् (#<øsP_II-1_48>#) छारद्वतीपुत्र न कायविज्ञानस्य पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते कायविज्ञानशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण कायविज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेन मनोविज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, मनोविज्ञानम् आयुष्मञ् छारद्वतीपुत्राकाशसमम्. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र न मनोविज्ञानस्य पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते मनोविज्ञानशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण मनोविज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेन चक्षुःसंस्पर्शापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, चक्षुस्संस्पर्श आयुष्मञ् छारद्वतीपुत्राकाशसमः. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र न चक्षुःसंस्पर्शस्य पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते चक्षुःसंस्पर्शशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण चक्षुःसंस्पर्शापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेन श्रोत्रसंस्पर्शापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, श्रोत्रसंस्पर्श आयुष्मञ् छारद्वतीपुत्राकाशसमः. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र न श्रोत्रसंस्पर्शस्य पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते श्रोत्रसंस्पर्शशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण श्रोत्रसंस्पर्शापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेन घ्राणसंस्पर्शापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, घ्राणसंस्पर्श आयुष्मञ् छारद्वतीपुत्राकाशसमः. (#<øsP_II-1_49>#) तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र न घ्राणसंस्पर्शस्य पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते घ्राणसंस्पर्शशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण घ्राणसंस्पर्शापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेन जिह्वासंस्पर्शापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, जिह्वासंस्पर्श आयुष्मञ् छारद्वतीपुत्राकाशसमः. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र न जिह्वासंस्पर्शस्य पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते, जिह्वासंस्पर्शशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण जिह्वासंस्पर्शापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेन कायसंस्पर्शापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, कायसंस्पर्श आयुष्मञ् छारद्वतीपुत्राकाशसमः. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र न कायसंस्पर्शस्य पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते, कायसंस्पर्शशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण कायसंस्पर्शापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेन मनःसंस्पर्शापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, मनःसंस्पर्श आयुष्मञ् छारद्वतीपुत्राकाशसमः. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र न मनःसंस्पर्शस्य पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते, मनःसंस्पर्शशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण मनःसंस्पर्शापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. (#<øsP_II-1_50>#) यत् पुनर् एवं वदसि, केन कारणेन चक्षुःसंस्पर्शप्रत्ययवेदनापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, चक्षुःसंस्पर्शप्रत्ययवेदना आयुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र न चक्षुःसंस्पर्शप्रत्ययवेदनाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते, चक्षुःसंस्पर्शप्रत्ययवेदनाशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण चक्षुःसंस्पर्शप्रत्ययवेदनापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेन श्रोत्रसंस्पर्शप्रत्ययवेदनापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, श्रोत्रसंस्पर्शप्रत्ययवेदना आयुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र श्रोत्रसंस्पर्शप्रत्ययवेदनाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते, श्रोत्रसंस्पर्शप्रत्ययवेदनाशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण श्रोत्रसंस्पर्शप्रत्ययवेदनापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेन घ्राणसंस्पर्शप्रत्ययवेदनापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, घ्राणसंस्पर्शप्रत्ययवेदना आयुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र घ्राणसंस्पर्शप्रत्ययवेदनाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते, धर्मशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण घ्राणसंस्पर्शप्रत्ययवेदनापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेन जिह्वासंस्पर्शप्रत्ययवेदनापर्यन्ततया (#<øsP_II-1_51>#) बोधिसत्त्वापर्यन्तता वेदितव्येति, जिह्वासंस्पर्शप्रत्ययवेदना आयुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र जिह्वासंस्पर्शप्रत्ययवेदनाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते, धर्मशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण जिह्वासंस्पर्शप्रत्ययवेदनापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेन कायसंस्पर्शप्रत्ययवेदनापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, कायसंस्पर्शप्रत्ययवेदना आयुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र कायसंस्पर्शप्रत्ययवेदनाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते, धर्मशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण कायसंस्पर्शप्रत्ययवेदनापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेन मनःसंस्पर्शप्रत्ययवेदनापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, मनःसंस्पर्शप्रत्ययवेदना आयुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र मनःसंस्पर्शप्रत्ययवेदनाया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते मनःसंस्पर्शप्रत्ययवेदनाशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण मनस्संस्पर्शप्रत्ययवेदनापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेन पृथिवीधात्वपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, पृथिवीधातुर् आयुष्मञ् छारद्वतीपुत्राकाशसमः. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त (#<øsP_II-1_52>#) उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र पृथिवीधातोर् न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते पृथिवीधातुशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण पृथिवीधात्वपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेनाब्धात्वपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, अब्धातुर् आयुष्मञ् छारद्वतीपुत्राकाशसमः. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्राब्धातोर् न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अब्धातुशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेणाब्धात्वपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेन तेजोधात्वपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, तेजोधातुर् आयुष्मञ् छारद्वतीपुत्राकाशसमः. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र तेजोधातोर् न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, तेजोधातुशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण तेजोधात्वपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेन वायुधात्वपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, वायुधातुर् आयुष्मञ् छारद्वतीपुत्राकाशसमः. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया अकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र वायुधातोर् न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते वायुधातुशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण वायुधात्वपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेनाकाशधात्वपर्यन्ततया बोधिसत्त्वापर्यन्तता (#<øsP_II-1_53>#) वेदितव्येति, आकाशधातुर् आयुष्मञ् छारद्वतीपुत्राकाशसमः. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र आकाशधातोर् न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, आकाशधातुशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेणाकाशधात्वपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेन विज्ञानधात्वपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, विज्ञानधातुर् आयुष्मञ् छारद्वतीपुत्राकाशसमः. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र विज्ञानधातोर् न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते, विज्ञानधातुशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण विज्ञानधात्वपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेनाविद्यापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, अविद्या आयुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र अविद्याया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते, अविद्याशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण विज्द्यापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेन संस्कारापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, संस्कारा आयुष्मञ् छारद्वत्ःपुत्राकाशसमाः. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र न संस्काराणां पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते संस्कारशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं (#<øsP_II-1_54>#) वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण संस्कारापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेन विज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, विज्ञानम् आयुष्मञ् छारद्वतीपुत्राकाशसमम्. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र न विज्ञानस्य पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते विज्ञानशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण विज्ञानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेन नामरूपापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, नामरूपम् आयुष्मञ् छारद्वतीपुत्राकाशसमम्. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र न नामरूपस्य पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते नामरूपशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण नामरूपापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेन षडायतनापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, षडायतनम् आयुष्मञ् छारद्वतीपुत्राकाशसमम्. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र न षडायतनस्य पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते षडायतनशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण षडायतनापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेन स्पर्शापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, स्पर्श आयुष्मञ् छारद्वतीपुत्राकाशसमः. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र स्पर्शस्य न पूर्वान्त (#<øsP_II-1_55>#) उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते स्पर्शशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण स्पर्शापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेन वेदनापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, वेदना आयुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र वेदनाया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते, वेदनाशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण वेदनापर्यन्ततया बोधिसत्त्वो ऽपर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेन तृष्णापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, तृष्णा आयुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र तृष्णाया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते तृष्णाशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण तृष्णापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेनोपादानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, उपादानम् आयुष्मञ् छारद्वतिपुत्राकाशसमम्. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र उपादानस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, उपादानशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेणोपादानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेन भवापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, भव आयुष्मञ् छारद्वतीपुत्राकाशसमः. तत् कस्य हेतोः? तद्यथापि नामाकशस्य न पूर्वान्त उपलभ्यते नापरान्त (#<øsP_II-1_56>#) उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र भवस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते भवशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण भवापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेन जात्यपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, जातिर् आयुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र जातेर् न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते जातिशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण जात्यपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेन जरामरणापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, जरामरणम् आयुष्मञ् छारद्वतीपुत्राकाशसमम्. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र न जरामरणस्य पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते जरामरणशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण जरामरणापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेन दानपारमितापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, दानपारमितायुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र दानपारमिताया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते दानपारमिताशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण दानपारमितापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेन शीलपारमितापर्यन्ततया (#<øsP_II-1_57>#) बोधिसत्त्वापर्यन्तता वेदितव्येति, शीलपारमितायुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र शीलपारमिताया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते शीलपारमिताशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण शीलपारमितापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेन क्षान्तिपारमितापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, क्षान्तिपारमितायुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र क्षान्तिपारमिताया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते क्षान्तिपारमिताशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण क्षान्तिपारमितापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेन वीर्यपारमितापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, वीर्यपारमितायुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र वीर्यपारमिताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते, वीर्यपारमिताशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण वीर्यपारमितापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेन ध्यानपारमितापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, ध्यानपारमितायुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र ध्यानपारमिताया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते ध्यानपारमिताशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र (#<øsP_II-1_58>#) पर्यायेण ध्यानपारमितापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेन प्रज्ञापारमितापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, प्रज्ञापारमितायुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र प्रज्ञापारमिताया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते प्रज्ञापारमिताशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण प्रज्ञापारमितापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेनाध्यात्मशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, अध्यात्मशून्यतायुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्राध्यात्मशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते, अध्यात्मशून्यताशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेणाध्यात्मशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेन बहिर्धाशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, बहिर्धाशून्यतायुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र बहिर्धाशून्यताया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते बहिर्धाशून्यताशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण बहिर्धाशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेनाध्यात्मबहिर्धाशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, अध्यात्मबहिर्धाशून्यता आयुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् (#<øsP_II-1_59>#) उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र अध्यात्मबहिर्धाशून्यताया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अध्यात्मबहिर्धाशून्यताशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेणाध्यात्मबहिर्धाशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेन शून्यताशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, शून्यताशून्यता आयुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र शून्यताशून्यताया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते शून्यताशून्यताशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण शून्यताशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेन महाशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, महाशून्यता आयुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र महाशून्यताया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते महाशून्यताशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण महाशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेन परमार्थशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, परमार्थशून्यता आयुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र परमार्थशून्यताया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते परमार्थशून्यताशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण परमार्थशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. (#<øsP_II-1_60>#) यत् पुनर् एवं वदसि, केन कारणेन संस्कृतशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, संस्कृतशून्यता आयुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र संस्कृतशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते संस्कृतशून्यताशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण संस्कृतशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेनासंस्कृतशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, असंस्कृतशून्यता आयुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र असंस्कृतशून्यताया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, असंस्कृतशून्यताशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेणासंस्कृतशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेनात्यन्तशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, अत्यन्तशून्यतायुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र अत्यन्तशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते, अत्यन्तशून्यताशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेणात्यन्तशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेनानवराग्रशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, अनवराग्रशून्यतायुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्रानवराग्रशून्यताया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनवराग्रशून्यताशून्यताम् उपादाय, न च (#<øsP_II-1_61>#) शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेणानवराग्रशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेनानवकारशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, अनवकारशून्यतायुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र अनवकारशून्यताया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनवकारशून्यताशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेणानवकारशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेन प्रकृतिशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, प्रकृतिशून्यतायुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र प्रकृतिशून्यताया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते प्रकृतिशून्यताशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण प्रकृतिशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेन सर्वधर्मशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, सर्वधर्मशून्यता आयुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र सर्वधर्मशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते सर्वधर्मशून्यताशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण सर्वधर्मशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेन स्वलक्षणशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, स्वलक्षणशून्यतायुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया (#<øsP_II-1_62>#) आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र स्वलक्षणशून्यताया न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते, स्वलक्षणशून्यताशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण स्वलक्षणशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेनानुपलम्भशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, अनुपलम्भशून्यतायुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्रानुपलम्भशून्यताया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनुपलम्भशून्यताशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेणानुपलम्भशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेनाभावशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, अभावशून्यतायुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र अभावशून्यताया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अभावशून्यताशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेणाभावशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेन स्वभावशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, स्वभावशून्यतायुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र स्वभावशून्यताया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते स्वभावशून्यताशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण स्वभावशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेनाभावस्वभावशून्यतापर्यन्ततया (#<øsP_II-1_63>#) बोधिसत्त्वापर्यन्तता वेदितव्येति, अभावस्वभावशून्यतायुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्राभावस्वभावशून्यताया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अभावस्वभावशून्यताशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेणाभावस्वभावशून्यतापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेन स्मृत्युपस्थानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, स्मृत्युपस्थानान्य् आयुष्मञ् छारद्वतीपुत्राकाशसमानि. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततयाकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र स्मृत्युपस्थानानां न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते स्मृत्युपस्थानशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण स्मृत्युपस्थानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेन सम्यक्प्रहाणापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, सम्यक्प्रहाणान्य् आयुष्मञ् छारद्वतीपुत्राकाशसमानि. तत् कस्य हेतोः? तद्यथापि नामायुष्मञ् छारद्वतीपुत्राकशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र सम्यक्प्रहाणानां न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते सम्यक्प्रहाणशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण सम्यक्प्रहाणापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेन ऋद्धिपादापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, ऋद्धिपादा आयुष्मञ् छारद्वतीपुत्राकाशसमाः. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र ऋद्धिपादानां (#<øsP_II-1_64>#) न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, ऋद्धिपादशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण ऋद्धिपादापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेनेन्द्रियापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, इन्द्रियान्य् आयुष्मञ् छारद्वतीपुत्राकाशसमानि. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्रेन्द्रियाणां न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, इन्द्रियाशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेणेन्द्रियापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेन बलापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, बलान्य् आयुष्मञ् छारद्वतीपुत्राकाशसमानि. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र बलानां न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते बलशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण बलापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेन बोध्यङ्गापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, बोध्यङ्गान्य् आयुष्मञ् छारद्वतीपुत्राकाशसमानि. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र बोध्यङ्गानां न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते बोध्यङ्गशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण बोध्यङ्गापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेनार्याष्टाङ्गमार्गापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, आर्याष्टाङ्गमार्ग आयुष्मञ् छारद्वतीपुत्राकाशसमः. (#<øsP_II-1_65>#) तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र आर्याष्टाङ्गमार्गस्य न पूर्वान्त उपलभ्यते, नापरान्त उपलभ्यते, न मध्यम् उपलभ्यते, आर्याष्टाङ्गमार्गशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेणार्याष्टाङ्गमार्गापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेनार्यसत्यापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, आर्यसत्यान्य् आयुष्मञ् छारद्वतीपुत्राकाशसमानि. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्रार्यसत्यानां न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, आर्यसत्यशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेणार्यसत्यापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेन ध्यानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, ध्यानान्य् आयुष्मञ् छारद्वतीपुत्राकाशसमानि. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र ध्यानानां न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते ध्यानशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण ध्यानापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेनाप्रमाणापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, अप्रमाणान्य् आयुष्मञ् छारद्वतीपुत्राकाशसमानि. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्राप्रमाणानां न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अप्रमाणशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेणाप्रमाणापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. (#<øsP_II-1_66>#) यत् पुनर् एवं वदसि, केन कारणेनारूप्यसमापत्त्यपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, आरूप्यसमापत्तय आयुष्मञ् छारद्वतीपुत्राकाशसमाः. तत् कस्य हेतोः? तद्यथापि नामाकशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्रारूप्यसमापत्तीनार्प् न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, आरूप्यसमापत्तिशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेणारूप्यसमापत्त्यपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेनाष्टविमोक्षापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, अष्टविमोक्षा आयुष्मञ् छारद्वतीपुत्राकाशसमाः. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र विमोक्षाणां न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, विमोक्षशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण विमोक्षापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेनानुपूर्वविहारसमापत्त्यपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, अनुपूर्वविहारसमापत्तय आयुष्मञ् छारद्वतीपुत्राकाशसमाः. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् evàyiiùma¤ छारद्वतीपुत्रानुपूर्वविहारसमापत्तीनां न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनुपूर्वविहारसमापत्तिशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेणानुपूर्वविहारसमापत्त्यपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेन शून्यतानिमित्ताप्रणिहितविमोक्षमुखापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् आयुष्मञ् छारद्वतीपुत्राकाशसमानि. तत् कस्य हेतोः? तद्यथापि नामायुष्मञ् छारद्वतीपुत्र आकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र (#<øsP_II-1_67>#) शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते शून्यतानिमित्ताप्रणिहितविमोक्षमुखशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण शून्यतानिमित्ताप्रणिहितविमोक्षमुखापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेनाभिज्ञापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, अभिज्ञा आयुष्मञ् छारद्वतीपुत्राकाशसमाः. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्राभिज्ञाया न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अभिज्ञाशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेणाभिज्ञापर्यन्ततया बोधिसत्त्वो ऽपर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेन समाध्यपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, समाधय आयुष्मञ् छारद्वतीपुत्राकाशसमाः. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र समाधीनां न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते समाधिशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण समाध्यपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेन धारणीमुखापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, धारणीमुखान्य् आयुष्मञ् छारद्वतीपुत्राकाशसमानि. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र धारणीमुखानां न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते धारणीमुखशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण धारणीमुखापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेन तथागतबलापर्यन्ततया (#<øsP_II-1_68>#) बोधिसत्त्वापर्यन्तता वेदितव्येति, तथागतबलान्य् आयुष्मञ् छारद्वतीपुत्राकाशसमानि. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र तथागतबलानां न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते तथागतबलशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण तथागतबलापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेन वैशारद्यापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, वैशारद्यान्य् आयुष्मञ् छारद्वतीपुत्राकाशसमानि. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र वैशारद्यानां न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते वैशारद्यशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण वैशारद्यापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेन प्रतिसंविदपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, प्रतिसंविद आयुष्मञ् छारद्वतीपुत्राकाशसमाः. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र प्रतिसंविदां न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते प्रतिसंविद्शून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण प्रतिसंविदपर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेन महाकरुणापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, महाकरुणायुष्मञ् छारद्वतीपुत्राकाशसमा. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्र महाकरुणानां न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते महाकरुणाशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण (#<øsP_II-1_69>#) महाकरुणापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् एवं वदसि, केन कारणेनावेणिकबुद्धधर्मापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्येति, आवेणिकबुद्धधर्मा आयुष्मञ् छारद्वतीपुत्राकाशसमाः. तत् कस्य हेतोः? तद्यथापि नामाकाशस्य न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, अनन्तापर्यन्ततया आकाशम् इति नाम व्यवह्रियते, एवम् एवायुष्मञ् छारद्वतीपुत्रावेणिकबुद्धधर्मानां न पूर्वान्त उपलभ्यते नापरान्त उपलभ्यते न मध्यम् उपलभ्यते, आवेणिकबुद्धधर्मशून्यताम् उपादाय, न च शून्यताया अन्तो वा मध्यं वोपलभ्यते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेणावेणिकबुद्धधर्मापर्यन्ततया बोधिसत्त्वापर्यन्तता वेदितव्या. यत् पुनर् आयुष्मञ् छारद्वतीपुत्र एवं वदसि, केन कारणेन रूपं बोधिसत्त्व इत्य् एवम् अपि न संविद्यते नोपलभत इति, केन कारणेन वेदना बोधिसत्त्व इत्य् एवम् अपि न संविद्यते नोपलभ्यत इति, संज्ञा बोधिसत्त्व इत्य् एवम् अपि न संविद्यते नोपलभ्यत इति, संस्कारा बोधिसत्त्व इत्य् एवम् अपि न संविद्यते नोपलभ्यत इति, विज्ञानं बोधिसत्त्व इत्य् एवम् अपि न संविद्यते नोपलभ्यत इति. रूपम् आयुष्मञ् छारद्वतीपुत्र रूपेन शून्यम्. तत् कस्य हेतोः? न हि शून्यतायां रूपं संविद्यते न बोधिसत्त्वः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण रूपं बोधिसत्त्व इत्य् एवम् अपि न संविद्यते नोपलभ्यते. वेदना वेदनया शून्या. तत् कस्य हेतोः? न हि शून्यतायां रूपं संविद्यते न बोधिसत्त्वः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण वेदना बोधिसत्त्व इत्य् एवम् अपि न संविद्यते नोपलभ्यते. संज्ञा संज्ञया शून्या. तत् कस्य हेतोः? न हि शून्यतायां संज्ञा संविद्यते न बोधिसत्त्वः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण संज्ञा बोधिसत्त्व इत्य् एवम् अपि न संविद्यते नोपलभ्यते. संस्काराः संस्कारैः शून्याः. तत् कस्य हेतोः? न हि शून्यतायां संस्काराः संविद्यते न बोधिसत्त्वः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण संस्कारा बोधिसत्त्व इत्य् एवम् अपि न संविद्यते नोपलभ्यते. विज्ञानं विज्ञानेन शून्यम्. तत् कस्य हेतोः? न हि शून्यतायां विज्ञानं संविद्यते न बोधिसत्त्वः, अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण विज्ञानं बोधिसत्त्व इत्य् एवम् अपि न संविद्यते नोपलभ्यते. (#<øsP_II-1_70>#) पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र दानपारमिता दानपारमितया शून्या. तत् कस्य हेतोः? न हि शून्यतायां दानपारमिता संविद्यते न बोधिसत्त्वः. शीलपारमिता शीलपारमितया शून्या. तत् कस्य हेतोः? न हि शून्यतायां शीलपारमिता संविद्यते न बोधिसत्त्वः. क्षान्तिपारमिता क्षान्तिपारमितया शून्या. तत् कस्य हेतोः? न हि शून्यतायां क्षान्तिपारमितां संविद्यते न बोधिसत्त्वः. वीर्यपारमिता वीर्यपारमितया शून्या. तत् कस्य हेतोः? न हि शून्यतायां वीर्यपारमिता संविद्यते न बोधिसत्त्वः. ध्यानपारमिता ध्यानपारमितया शून्या. तत् कस्य हेतोः? न हि शून्यतायां ध्यानपारमिता संविद्यते न बोधिसत्त्वः. प्रज्ञापारमिता प्रज्ञापारमितया शून्या. तत् कस्य हेतोः? न हि शून्यतायां प्रज्ञापारमिता संविद्यते न बोधिसत्त्वः. पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्राध्यात्मशून्यताध्यात्मशून्यतया शून्या. तत् कस्य हेतोः? न हि शून्यतायाम् अध्यात्मशून्यता संविद्यते न बोधिसत्त्वः, बहिर्धाशून्यता बहिर्धाशून्यतया शून्या. तत् कस्य हेतोः? न हि शून्यतायां बहिर्धाशून्यता संविद्यते न बोधिसत्त्वः, अध्यात्मबहिर्धाशून्यता अध्यात्मबहिर्धाशून्यतया शून्या. तत् कस्य हेतोः? न हि शून्यतायाम् अध्यात्मबहिर्धाशून्यता संविद्यते न बोधिसत्त्वः, शून्यताशून्यता शून्यताशून्यतया शून्या. तत् कस्य हेतोः? न हि शून्यतायां शून्यताशून्यता संविद्यते न बोधिसत्त्वः, महाशून्यता महाशून्यतया शून्या. तत् कस्य हेतोः? न हि शून्यतायां महाशून्यता संविद्यते न बोधिसत्त्वः,परमार्थशून्यता परमार्थशून्यतया शून्या. तत् कस्य हेतोः? न हि शून्यतायां परमार्थशून्यता संविद्यते न बोधिसत्त्वः, संस्कृतशून्यता संस्कृतशून्यतया शून्या. तत् कस्य हेतोः? न हि शून्यतायां संस्कृतशून्यता संविद्यते न बोधिसत्त्वः, असंस्कृतशून्यतासंस्कृतशून्यतया शून्या. तत् कस्य हेतोः? न हि शून्यतायाम् असंस्कृतशून्यता संविद्यते न बोधिसत्त्वः, अत्यन्तशून्यतात्यन्तशून्यतया शून्या. तत् कस्य हेतोः? न हि शून्यतायाम् अत्यन्तशून्यता संविद्यते न बोधिसत्त्वः, अनवराग्रशून्यतानवराग्रशून्यतया शून्या. तत् कस्य हेतोः? न हि शून्यतायाम् अनवराग्रशून्यता संविद्यते न बोधिसत्त्वः, अनवकारशून्यतानवकारशून्यतया शून्या. तत् कस्य हेतोः? न हि शून्यतायाम् अनवकारशून्यता संविद्यते न बोधिसत्त्वः, प्रकृतिशून्यता प्रकृतिशून्यतया शून्या. तत् कस्य हेतोः? न हि शून्यतायां प्रकृतिशून्यता संविद्यते न बोधिसत्त्वः, सर्वधर्मशून्यता सर्वधर्मशून्यतया (#<øsP_II-1_71>#) शून्या. तत् कस्य हेतोः? न हि शून्यतायां सर्वधर्मशून्यता संविद्यते न बोधिसत्त्वः, स्वलक्षनशून्यता स्वलक्षनशून्यतया शून्या. तत् कस्य हेतोः? न हि शून्यतायां स्वलक्षनशून्यता संविद्यते न बोधिसत्त्वः, अनुपलम्भशून्यतानुपलम्भशून्यतया शून्या. तत् कस्य हेतोः? न हि शून्यतायाम् अनुपलम्भशून्यता संविद्यते न बोधिसत्त्वः, अभावशून्यताभावशून्यतया शून्या. तत् कस्य हेतोः? न हि शून्यतायाम् अभावशून्यता संविद्यते न बोधिसत्त्वः, भावशून्यता भावशून्यतया शून्या. तत् कस्य हेतोः? न हि शून्यतायां भावशून्यता संविद्यते न बोधिसत्त्वः, अभावस्वभावशून्यताभावस्वभावशून्यतया शून्या. तत् कस्य हेतोः? न हि शून्यतायाम् अभावस्वभावशून्यता संविद्यते न बोधिसत्त्वः. पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र स्मृत्युपस्थानानि स्मृत्युपस्थानैः शून्यानि. तत् कस्य हेतोः? न हि शून्यतायां स्मृत्युपस्थानानि संविद्यन्ते न बोधिसत्त्वः. सम्यक्प्रहाणानि सम्यक्प्रहाणैः शून्यानि. तत् कस्य हेतोः? न हि शून्यतायां सम्यक्प्रहाणानि संविद्यन्ते न बोधिसत्त्वः. ऋद्धिपादा ऋद्धिपादैः शून्याः. तत् कस्य हेतोः? न हि शून्यतायां सम्यक्प्रहाणानि संविद्यन्ते न बोधिसत्त्वः. इन्द्रियाणीन्द्रियैः शून्यानि. तत् कस्य हेतोः? न हि शून्यतायाम् इन्द्रियानि संविद्यन्ते न बोधिसत्त्वः. बलानि बलैः शून्यानि. तत् कस्य हेतोः? न हि शून्यतायां बलानि संविद्यन्ते न बोधिसत्त्वः. बोध्यङ्गानि बोध्यङ्गैः शून्यानि. तत् कस्य हेतोः? न हि शून्यतायां बोध्यङ्गानि संविद्यन्ते न बोधिसत्त्वः. आर्याष्टाङ्गो मार्ग आर्याष्टाङ्गेन मार्गेन शून्यः. तत् कस्य हेतोः? न हि शून्यतायाम् आर्याष्टाङ्गो मार्गः संविद्यते न बोधिसत्त्वः. आर्यसत्यान्य् आर्यसत्यैः शून्यानि. तत् कस्य हेतोः? न हि शून्यतायां आर्यसत्यानि संविद्यन्ते न बोधिसत्त्वः. ध्यानानि ध्यानैः शून्यानि. तत् कस्य हेतोः? न हि शून्यतायां ध्यानानि संविद्यन्ते न बोधिसत्त्वः. अप्रमाणान्य् अप्रमाणैः शून्यानि. तत् कस्य हेतोः? न हि शून्यतायां अप्रमाणानि संविद्यन्ते न बोधिसत्त्वः. आरूप्यसमापत्तय आरूप्यसमापत्तिभिः शून्याः. तत् कस्य हेतोः? न हि शून्यतायां आरूप्यसमापत्तयः संविद्यन्ते न बोधिसत्त्वः. अष्टौ विमोक्षा विमोक्षैः शून्याः. तत् कस्य हेतोः? न हि शून्यतायाम् अष्टौ विमोक्षाः संविद्यन्ते न बोधिसत्त्वः. नवानुपूर्वविहारसमापत्तय नवानुपूर्वविहारसमापत्तिभिः शून्याः. तत् कस्य हेतोः? न हि शून्यतायां नवानुपूर्वविहारसमापत्तयः संविद्यन्ते न (#<øsP_II-1_72>#) बोधिसत्त्वः. शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि शून्यतानिमित्ताप्रणिहितविमोक्ष मुखैः शून्यानि. तत् कस्य हेतोः? न हि शून्यतायां शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि संविद्यन्ते न बोधिसत्त्वः. अभिज्ञा अभिज्ञाभिः शून्याः. तत् कस्य हेतोः? न हि शून्यतायाम् अभिज्ञाः संविद्यन्ते न बोधिसत्त्वः. समाधयः समाधिभिः शून्याः. तत् कस्य हेतोः? न हि शून्यतायां समाधयः संविद्यन्ते न बोधिसत्त्वः. धारणीमुखानि धारणीमुखैः शून्याः. तत् कस्य हेतोः? न हि शून्यतायां धारणीमुखानि संविद्यन्ते न बोधिसत्त्वः. तथागतबलानि तथागतबलैः शून्यानि. तत् कस्य हेतोः? न हि शून्यतायां तथागतबलानि संविद्यन्ते न बोधिसत्त्वः. वैशारद्यानि वैशारद्यैः शून्यानि. तत् कस्य हेतोः? न हि शून्यतायां वैशारद्यानि संविद्यन्ते न बोधिसत्त्वः. प्रतिसंविदः प्रतिसंविद्भिः शून्याः. तत् कस्य हेतोः? न हि शून्यतायां प्रतिसंविदः संविद्यन्ते न बोधिसत्त्वः. महाकरुणा महाकरुणया शून्या. तत् कस्य हेतोः? न हि शून्यतायां महाकरुणा संविद्यते न बोधिसत्त्वः. आवेणिकबुद्धधर्मा आवेणिकबुद्धधर्मैः शून्याः. तत् कस्य हेतोः? न हि शून्यतायाम् आवेणिकबुद्धधर्माः संविद्यन्ते न बोधिसत्त्वः. धर्मधातुर् धर्मधातुना शून्यः. तत् कस्य हेतोः? न हि शून्यतायां धर्मधातुः संविद्यते न बोधिसत्त्वः. तथता तथतया शून्या. तत् कस्य हेतोः? न हि शून्यतायां तथता संविद्यते न बोधिसत्त्वः. भूतकोटिर् भूतकोट्या शून्या. तत् कस्य हेतोः? न हि शून्यतायां भूतकोटिः संविद्यते न बोधिसत्त्वः. अचिन्त्यधातुर् अचिन्त्यधातुना शून्यः. तत् कस्य हेतोः? न हि शून्यतायाम् अचिन्त्यधातुः संविद्यते न बोधिसत्त्वः. सर्वज्ञता सर्वज्ञतया शून्या. तत् कस्य हेतोः? न हि शून्यतायां सर्वज्ञता संविद्यते न बोधिसत्त्वः. मार्गाकारज्ञता मार्गाकारज्ञतया शून्या. तत् कस्य हेतोः? न हि शून्यतायां मार्गाकारज्ञता संविद्यते न बोधिसत्त्वः. सर्वाकारज्ञता सर्वाकारज्ञतया शून्या. तत् कस्य हेतोः? न हि शून्यतायां सर्वाकारज्ञता संविद्यते न बोधिसत्त्वः. श्रावकयानं श्रावकयानेन शून्यम्. तत् कस्य हेतोः? न हि शून्यतायां श्रावकयानं संविद्यते न बोधिसत्त्वः. प्रत्येकबुद्धयानं प्रत्येकबुद्धयानेन शून्यम्. तत् कस्य हेतोः? न हि शून्यतायां प्रत्येकबुद्धयानं संविद्यते न बोधिसत्त्वः. बुद्धयानं बुद्धयानेन शून्यम्. तत् कस्य हेतोः? न हि शून्यतायां बुद्धयानं संविद्यते न बोधिसत्त्वः. श्रावकः श्रावकेन शून्यः. तत् (#<øsP_II-1_73>#) कस्य हेतोः? न हि शून्यतायां श्रावकः संविद्यते न बोधिसत्त्वः. प्रत्येकबुद्धः प्रत्येकबुद्धेन शून्यः. तत् कस्य हेतोः? न हि शून्यतायां प्रत्येकबुद्धः संविद्यते न बोधिसत्त्वः. तथागतस् तथागतेन शून्यः. तत् कस्य हेतोः? न हि शून्यतायां तथागतः संविद्यते न बोधिसत्त्वः. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण रूपं बोधिसत्त्व इत्य् एवम् अपि न संविद्यते नोपलभ्यते, वेदना बोधिसत्त्व इत्य् एवम् अपि न संविद्यते नोपलभ्यते, संज्ञा बोधिसत्त्व इत्य् एवम् अपि न संविद्यते नोपलभ्यते, संस्कारा बोधिसत्त्व इत्य् एवम् अपि न संविद्यते नोपलभ्यते, विज्ञानं बोधिसत्त्व इत्य् एवम् अपि न संविद्यते नोपलभ्यते. यद् अप्य् आयुष्मञ् छारद्वतीपुत्र एवम् आह केन कारणेन वदसि, एवम् आह सर्वेण सर्वं बोधिसत्त्वम् अनुपलम्भमानः कतमं बोधिसत्त्वं कतमस्यां प्रज्ञापारमितायाम् एवं वदिष्याम्य् अनुशासिष्यामीति. रूपम् आयुष्मञ् छारद्वतीपुत्र रूपे न संविद्यते नोपलभ्यते, रूपं वेदनायां न संविद्यते नोपलभ्यते, वेदना वेदनायां न संविद्यते नोपलभ्यते, वेदना रूपे न संविद्यते नोपलभ्यते, रूपवेदना संज्ञायां न संविद्यते नोपलभ्यते, संज्ञा संज्ञायां न संविद्यते नोपलभ्यते, संज्ञा रूपवेदनयो न संविद्यते नोपलभ्यते, रूपवेदनासंज्ञा संस्कारेषु न संविद्यते नोपलभ्यते, संस्काराः संस्कारेषु न संविद्यन्ते नोपलभ्यते, संस्कारा रूपवेदनासंज्ञासु न संविद्यते नोपलभ्यते, रूपवेदनासंज्ञासंस्कारा विज्ञाने न संविद्यते नोपलभ्यते, विज्ञानं विज्ञाने न संविद्यते नोपलभ्यते, विज्ञानं रूपवेदनासंज्ञासंस्कारेषु न संविद्यते नोपलभ्यते. चक्षुर् आयुष्मञ् छारद्वतीपुत्र चक्षुषि न संविद्यते नोपलभ्यते, चक्षुः श्रोत्रे न संविद्यते नोपलभ्यते, श्रोत्रं श्रोत्रे न संविद्यते नोपलभ्यते, श्रोत्रं चक्षुषि न संविद्यते नोपलभ्यते, चक्षुः श्रोत्रश् च घ्राणे न संविद्यते नोपलभ्यते, (#<øsP_II-1_74>#) घ्राणं घ्राणे न संविद्यते नोपलभ्यते, घ्रानं चक्षुःश्रोत्रयो न संविद्यते नोपलभ्यते, चक्षुःश्रोत्रघ्राणं जिह्वायां न संविद्यते नोपलभ्यते, जिह्वा जिह्वायां न संविद्यते नोपलभ्यते, जिह्वा चक्षुःश्रोत्रघ्राणेषु न संविद्यते नोपलभ्यते, चक्षुःश्रोत्रघ्राणजिह्वाः काये न संविद्यते नोपलभ्यते, कायः काये न संविद्यते नोपलभ्यते, कायश् चक्षुःश्रोत्रघ्राणजिह्वासु न संविद्यते नोपलभ्यते, चक्षुःश्रोत्रघ्राणजिह्वाकाया मनसि न संविद्यते नोपलभ्यते, मनो मनसि न संविद्यते नोपलभ्यते, मनश् चक्षुःश्रोत्रघ्राणजिह्वाकायेषु न संविद्यते नोपलभ्यते. रूपं रूपे न संविद्यते नोपलभ्यते, रूपं शब्दे न संविद्यते नोपलभ्यते, शब्दः शब्दे न संविद्यते नोपलभ्यते, शब्दो रूपे न संविद्यते नोपलभ्यते, रूपशब्दो गन्धे न संविद्यते नोपलभ्यते, गन्धो गन्धे न संविद्यते नोपलभ्यते, गन्धो रूपशब्दयो न संविद्यते नोपलभ्यते, रूपशब्दोगन्धो रसे न संविद्यते नोपलभ्यते, रसो रसे न संविद्यते नोपलभ्यते, रसो रूपशब्दगन्धेषु न संविद्यते नोपलभ्यते, रूपशब्दगन्धरसः स्पर्शे न संविद्यते नोपलभ्यते, स्पर्शः स्पर्से न संविद्यते नोपलभ्यते, स्पर्शो रूपशब्दगन्धरसेषु न संविद्यते नोपलभ्यते, रूपशब्दगन्धरसस्पर्शो धर्मेषु न संविद्यते नोपलभ्यते, धर्मा धर्मेषु न संविद्यते नोपलभ्यते, धर्मा रूपशब्दगन्धरसस्पर्शेषु न संविद्यते नोपलभ्यते. चक्षुर्विज्ञानं चक्षुर्विज्ञाने न संविद्यते नोपलभ्यते, चक्षुर्विज्ञानं श्रोत्रविज्ञाने न संविद्यते नोपलभ्यते, श्रोत्रविज्ञानं श्रोत्रविज्ञाने न संविद्यते नोपलभ्यते, श्रोत्रविज्ञानं चक्षुर्विज्ञाने न संविद्यते नोपलभ्यते, चक्षुर्विज्ञानं श्रोत्रविज्ञानञ् च घ्राणविज्ञाने न संविद्यते नोपलभ्यते, (#<øsP_II-1_75>#) घ्राणविज्ञानं घ्राणविज्ञाने न संविद्यते नोपलभ्यते, घ्राणविज्ञानं चक्षुर्विज्ञानश्रोत्रविज्ञानयो न संविद्यते नोपलभ्यते, चक्षुर्विज्ञानश्रोत्रविज्ञानघ्राणविज्ञानानि जिह्वाविज्ञाने न संविद्यन्ते नोपलभ्यन्ते, जिह्वाविज्ञानं जिह्वाविज्ञाने न संविद्यते नोपलभ्यते, जिह्वाविज्ञानं चक्षुर्विज्ञानश्रोत्रविज्ञानघ्राणविज्ञानेषु न संविद्यते नोपलभ्यते, चक्षुर्विज्ञानश्रोत्रविज्ञानघ्राणविज्ञानजिह्वाविज्ञानानि कायविज्ञाने न संविद्यन्ते नोपलभ्यन्ते, कायविज्ञानं कायविज्ञाने न संविद्यते नोपलभ्यते, कायविज्ञानं चक्षुर्विज्ञानश्रोत्रविज्ञानघ्राणविज्ञानजिह्वाविज्ञानेषु न संविद्यते नोपलभ्यते, चक्षुर्विज्ञानश्रोत्रविज्ञानघ्राणविज्ञानजिह्वाविज्ञानकायविज्ञानानि मनोविज्ञाने न संविद्यन्ते नोपलभ्यन्ते, मनोविज्ञानं मनोविज्ञाने न संविद्यते नोपलभ्यते, मनोविज्ञानं चक्षुर्विज्ञानश्रोत्रविज्ञानघ्राणविज्ञानजिह्वाविज्ञानकायविज्ञानेषु न संविद्यते नोपलभ्यते. चक्षुःसंस्पर्शश् चक्षुःसंस्पर्शे न संविद्यते नोपलभ्यते, चक्षुःसंस्पर्शः श्रोत्रसंस्पर्शे न संविद्यते नोपलभ्यते, श्रोत्रसंस्पर्शः श्रोत्रसंस्पर्शे न संविद्यते नोपलभ्यते, श्रोत्रसंस्पर्शश् चक्षुःसंस्पर्शे न संविद्यते नोपलभ्यते, चक्षुःसंस्पर्शः श्रोत्रसंस्पर्शो घ्राणसंस्पर्शे न संविद्यते नोपलभ्यते, घ्राणसंस्पर्शो घ्राणसंस्पर्शे न संविद्यते नोपलभ्यते, घ्राणसंस्पर्शश् चक्षुःसंस्पर्शश्रोत्रसंस्पर्शयो न संविद्यते नोपलभ्यते, चक्षुःसंस्पर्शः श्रोत्रसंस्पर्शो घ्राणसंस्पर्शो जिह्वासंस्पर्शे न संविद्यते नोपलभ्यते, जिह्वासंस्पर्शो जिह्वासंस्पर्शे न संविद्यते नोपलभ्यते, जिह्वासंस्पर्शश् चक्षुःसंस्पर्शश्रोत्रसंस्पर्शघ्राणसंस्पर्शजिह्वासंस्पर्शेषु न संविद्यते नोपलभ्यते, चक्षुःसंस्पर्शः श्रोत्रसंस्पर्शो घ्राणसंस्पर्शो जिह्वासंस्पर्शः कायसंस्पर्शे न संविद्यते नोपलभ्यते, (#<øsP_II-1_76>#) कायसंस्पर्शः कायसंस्पर्शे न संविद्यते नोपलभ्यते, कायसंस्पर्शश् चक्षुःसंस्पर्शश्रोत्रसंस्पर्शघ्राणसंस्पर्सजिह्वासंस्पर्शेषु न संविद्यते नोपलभ्यते, चक्षुःसंस्पर्शश्रोत्रसंस्पर्शघ्राणसंस्पर्शजिह्वासंस्पर्शकायसंस्पर्शा मनःसंस्पर्शे न संविद्यन्ते नोपलभ्यन्ते, मनःसंस्पर्शो मनःसंस्पर्शे न संविद्यते नोपलभ्यते, मनःसंस्पर्शश् चक्षुःसंस्पर्शश्रोत्रसंस्पर्शघ्राणसंस्पर्शजिह्वासंस्पर्शकायसंस्पर्शेषु न संविद्यते नोपलभ्यते. चक्षुःसंस्पर्शजावेदना चक्षुःसंस्पर्शजावेदनायां न संविद्यते नोपलभ्यते, चक्षुःसंस्पर्शजावेदना श्रोत्रसंस्पर्शजावेदनायां न संविद्यते नोपलभ्यते, श्रोत्रसंस्पर्शजावेदना श्रोत्रसंस्पर्शजावेदनायां न संविद्यते नोपलभ्यते, श्रोत्रसंस्पर्शजावेदना चक्षुःसंस्पर्शजावेदनायां न संविद्यते नोपलभ्यते, चक्षुःसंस्पर्शजावेदनाश्रोत्रसंस्पर्शजावेदना घ्राणसंस्पर्शजावेदनायां न संविद्यते नोपलभ्यते, घ्राणसंस्पर्शजावेदना घ्राणसंस्पर्शजावेदनायां न संविद्यते नोपलभ्यते, घ्राणसंस्पर्शजावेदना चक्षुःसंस्पशजावेदनाश्रोत्रसंस्पर्शजावेदनयोर् न संविद्यते नोपलभ्यते, चक्षुःसंस्पर्शजावेदनाश्रोत्रसंस्पर्शजावेदनाघ्राणसंस्पर्शजावेदना जिह्वासंस्पर्शजावेदनायां न संविद्यन्ते नोपलभ्यन्ते, जिह्वासंस्पर्शजावेदना जिह्वासंस्पर्शजावेदनायां न संविद्यते नोपलभ्यते, जिह्वासंस्पर्शजावेदना चक्षुःसंस्पर्शजावेदनाश्रोत्रसंस्पर्शजावेदनाघ्राणसंस्पर्शजावेदनासु न संविद्यते नोपलभ्यते, चक्षुःसंस्पर्शजावेदनाश्रोत्रसंस्पर्शजावेदनाघ्राणसंस्पर्शजावेदनाजिह्वासंस्पर्शजावेदनाः कायसंस्पर्शजावेदनायां न संविद्यन्ते नोपलभ्यन्ते, कायसंस्पर्शजावेदना कायसंस्पर्शजावेदनायां न संविद्यते नोपलभ्यते, कायसंस्पर्शजावेदना चक्षुःसंस्पर्शजावेदनाश्रोत्रसंस्पर्शजावेदनाघ्राणसंस्पर्शजावेदनाजिह्वासंस्पर्शजावेदनासु (#<øsP_II-1_77>#) न संविद्यते नोपलभ्यते, चक्षुःसंस्पर्शजावेदनाश्रोत्रसंस्पर्शजावेदनाघ्राणसंस्पर्शजावेदनाजिह्वासंस्पर्शजावेदनाकायसंस्पर्शजावेदना मनःसंस्पर्शजावेदनायां न संविद्यन्ते नोपलभ्यन्ते, मनःसंस्पर्शजावेदना मनःसंस्पर्शजावेदनायां न संविद्यते नोपलभ्यते, मनःसंस्पर्शजावेदना चक्षुःसंस्पर्शजावेदनाश्रोत्रसंस्पर्शजावेदनाघ्राणसंस्पर्शजावेदनाजिह्वासंस्पर्शजावेदनाकायसंसर्शजावेदनासु न संविद्यते नोपलभ्यते. पृथिवीधातु पृथिवीधातौ न संविद्यते नोपलभ्यते, पृथिवीधातुर् अब्धातौ न संविद्यते नोपलभ्यते, अब्धातुर् अब्धातौ न संविद्यते नोपलभ्यते, अब्धातुः पृथिवीधातौ न संविद्यते नोपलभ्यते, पृथिवीधातुर् अब्धातुश् च तेजोधातौ न संविद्यते नोपलभ्यते, तेजोधातुः तेजोधातौ न संविद्यते नोपलभ्यते, तेजोधातुः पृथिवीधाताव् अब्धातौ च न संविद्यते नोपलभ्यते, पृथिवीधातुर् अब्धातुः तेजोधातुर् वायुधातौ न संविद्यते नोपलभ्यते, वायुधातुर् वायुधातौ न संविद्यते नोपलभ्यते, वायुधातुः पृथिवीधात्वब्धातुतेजोधातुषु न संविद्यते नोपलभ्यते, पृथिवीधातुर् अब्धातुतेजोधातुवायुधातुर् आकाशधातौ न संविद्यते नोपलभ्यते, आकाशधातुर् आकाशधातौ न संविद्यते नोपलभ्यते, आकाशधातुः पृथिवीधात्वब्धातुतेजोधातुवायुधातुषु न संविद्यते नोपलभ्यते, पृथिवीधातुर् अब्धातुतेजोधातुवायुधातुर् आकाशधातुर् वा विज्ञानधातौ न संविद्यते नोपलभ्यते, विज्ञानधातुर् विज्ञानधातौ न संविद्यते नोपलभ्यते, विज्ञानधातुः पृथिवीधात्वब्धातुतेजोधातुवायुधात्वाकाशधातुषु न संविद्यते नोपलभ्यते. अविद्या अविद्यायां न संविद्यते नोपलभ्यते, (#<øsP_II-1_78>#) अविद्या संस्कारेषु न संविद्यते नोपलभ्यते, संस्काराः संस्कारेषु न संविद्यन्ते नोपलभ्यन्ते, संस्कारा अविद्यायां न संविद्यन्ते नोपलभ्यन्ते, अविद्या संस्काराश् च विज्ञाने न संविद्यते नोपलभ्यते, विज्ञानं विज्ञाने न संविद्यते नोपलभ्यते, विज्ञानम् अविद्यायां संस्कारेषु च न संविद्यते नोपलभ्यते, अविद्यासंस्कारविज्ञानानि नामरूपे न संविद्यन्ते नोपलभ्यन्ते, नामरूपं नामरूपे न संविद्यते नोपलभ्यते, नामरूपम् अविद्यासंस्कारविज्ञानेषु न संविद्यते नोपलभ्यते, अविद्यासंस्कारविज्ञाननामरूपाणि षडायतने न संविद्यन्ते नोपलभ्यन्ते, षडायतनं षडायतने न संविद्यते नोपलभ्यते, षडायतनम् अविद्यासंस्कारविज्ञाननामरूपेषु न संविद्यते नोपलभ्यते, अविद्यासंस्कारविज्ञाननामरूपषडायतनानि स्पर्से न संविद्यन्ते नोपलभ्यन्ते, स्पर्शः स्पर्से न संविद्यते नोपलभ्यते, स्पर्शो ऽविद्यासंस्कारविज्ञाननामरूपषडायतनेषु न संविद्यते नोपलभ्यते, अविद्यासंस्कारविज्ञाननामरूपषडायतनस्पर्शा वेदनायां न संविद्यन्ते नोपलभ्यन्ते, वेदना वेदनायां न संविद्यते नोपलभ्यते, वेदनाविद्यासंस्कारविज्ञाननामरूपषडायतनस्पर्शेषु न संविद्यते नोपलभ्यते, अविद्यासंस्कारविज्ञाननामरूपषडायतनस्पर्शवेदनास् तृष्णायां न संविद्यते नोपलभ्यते, तृष्णा तृष्णायां न संविद्यते नोपलभ्यते, तृष्णाविद्यासंस्कारविज्ञाननामरूपषडायतनस्पर्शवेदनासु न संविद्यते नोपलभ्यते, अविद्यासंस्कारविज्ञाननामरूपषडायतनस्पर्शवेदनातृष्णा उपादाने न संविद्यन्ते नोपलभ्यन्ते, उपादानम् उपादाने न संविद्यते नोपलभ्यते, उपादानम् अविद्यासंस्कारविज्ञाननामरूपषडायतनस्पर्शवेदनातृष्णासु न संविद्यते नोपलभ्यते, (#<øsP_II-1_79>#) अविद्यासंस्कारविज्ञाननामरूपषडायतनस्पर्शवेदनातृष्णोपादानानि भवे न संविद्यन्ते नोपलभ्यन्ते, भवो भवे न संविद्यते नोपलभ्यते, भवो ऽविद्यासंस्कारविज्ञाननामरूपषडायतनस्पर्शवेदनातृष्णोपादानेषु न संविद्यते नोपलभ्यते, अविद्यासंस्कारविज्ञाननामरूपषडायतनस्पर्शवेदनातृष्णोपादानभवा जातौ न संविद्यन्ते नोपलभ्यन्ते, जातिर् जातौ न संविद्यते नोपलभ्यते, जातिर् अविद्यासंस्कारविज्ञाननामरूपषडायतनस्पर्शवेदनातृष्णोपदानभवेषु न संविद्यते नोपलभ्यते, अविद्यासंस्कारविज्ञाननामरूपषडायतनस्पर्शवेदनातृष्णोपादानभवजातयो जरामरणे न संविद्यन्ते नोपलभ्यन्ते, जरामरणं जरामरणे न संविद्यते नोपलभ्यते, जरामरणम् अविद्यासंस्कारविज्ञाननामरूपषडायतनस्पर्शवेदनातृष्णोपादानभवजातिषु न संविद्यते नोपलभ्यते. दानपारमिता दानपारमितायां न संविद्यते नोपलभ्यते, दानपारमिता शीलपारमितायां न संविद्यते नोपलभ्यते, शीलपारमिता शीलपारमितायां न संविद्यते नोपलभ्यते, शीलपारमिता दानपारमितायां न संविद्यते नोपलभ्यते, दानपारमिता शीलपारमिता क्षान्तिपारमितायां न संविद्यते नोपलभ्यते, क्षान्तिपारमिता क्षान्तिपारमितायां न संविद्यते नोपलभ्यते, क्षान्तिपारमिता दानपारमिताशीलपारमितयो न संविद्यते नोपलभ्यते, दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमितायां न संविद्यते नोपलभ्यते, वीर्यपारमिता वीर्यपारमितायां न संविद्यते नोपलभ्यते, वीर्यपारमिता दानपारमिताशीलपारमिताक्षान्तिपारमितासु न संविद्यते नोपलभ्यते, दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमितायां न संविद्यते नोपलभ्यते, ध्यानपारमिता ध्यानपारमितायां न संविद्यते नोपलभ्यते, ध्यानपारमिता दानपारमिताशीलपारमिताक्षान्तिपारमितावीर्यपारमितासु न संविद्यते नोपलभ्यते, (#<øsP_II-1_80>#) दानपारमिता शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमितायां न संविद्यते नोपलभ्यते, प्रज्ञापारमिता प्रज्ञापारमितायां न संविद्यते नोपलभ्यते, प्रज्ञापारमिता दानपारमिताशीलपारमिताक्षान्तिपारमितावीर्यपारमिताध्यानपारमितासु न संविद्यते नोपलभ्यते. अध्यात्मशून्यताध्यात्मशून्यतायां न संविद्यते नोपलभ्यते, अध्यात्मशून्यता बहिर्धाशून्यतायां न संविद्यते नोपलभ्यते, बहिर्धाशून्यता बहिर्धाशून्यतायां न संविद्यते नोपलभ्यते, बहिर्धाशून्यताध्यात्मशून्यतायां न संविद्यते नोपलभ्यते, अध्यात्मशून्यता बहिर्धाशून्यताध्यात्मबहिर्धाशून्यतायां न संविद्यते नोपलभ्यते, अध्यात्मबहिर्धाशून्यताध्यात्मबहिर्धाशून्यतायां न संविद्यते नोपलभ्यते, अध्यात्मबहिर्धाशून्यताध्यात्मशून्यताबहिर्धाशून्यतयो न संविद्यते नोपलभ्यते, अध्यात्मशून्यता बहिर्धाशून्यता शून्यताशून्यतायां न संविद्यते नोपलभ्यते, शून्यताशून्यता शून्यताशून्यतायां न संविद्यते नोपलभ्यते, शून्यताशून्यताध्यात्मशून्यताबहिर्धाशून्यतयो न संविद्यते नोपलभ्यते, अध्यात्मशून्यता बहिर्धाशून्यताध्यात्मबहिर्धाशून्यता शून्यताशून्यता महाशून्यतायां न संविद्यते नोपलभ्यते, महाशून्यता महाशून्यतायां न संविद्यते नोपलभ्यते, महाशून्यताध्यात्मशून्यताबहिर्धाशून्यताध्यात्मबहिर्धाशून्यताशून्यताशून्यतासु न संविद्यते नोपलभ्यते, अध्यात्मशून्यता बहिर्धाशून्यताध्यात्मबहिर्धाशून्यता शून्यताशून्यता महाशून्यता परमार्थशून्यतायां न संविद्यते नोपलभ्यते, परमार्थशून्यता परमार्थशून्यतायां न संविद्यते नोपलभ्यते, परमार्थशून्यताध्यात्मशून्यताबहिर्धाशून्यताध्यात्मबहिर्धाशून्यताशून्यताशून्यतामहाशून्यतासु न संविद्यते नोपलभ्यते, अध्यात्मशून्यताबहिर्धाशून्यताध्यात्मबहिर्धाशून्यताशून्यताशून्यतामहाशून्यतापरमार्थशून्यताः संस्कृतशून्यतायां न (#<øsP_II-1_81>#) संविद्यन्ते नोपलभ्यन्ते, संस्कृतशून्यता संस्कृतशून्यतायां न संविद्यते नोपलभ्यते, संस्कृतशून्यताध्यात्मशून्यताबहिर्धाशून्यताध्यात्मबहिर्धाशून्यताशून्यताशून्यतामहाशून्यतापरमार्थशून्यतासु न संविद्यते नोपलभ्यते, अध्यात्मशून्यताबहिर्धाशून्यताध्यात्मबहिर्धाशून्यताशून्यताशून्यतामहाशून्यतापरमार्थशून्यतासंस्कृतशून्यता असंस्कृतशून्यतायां न संविद्यन्ते नोपलभ्यन्ते, असंस्कृतशून्यतासंस्कृतशून्यतायां न संविद्यते नोपलभ्यते, असंस्कृतशून्यताध्यात्मशून्यताबहिर्धाशून्यताध्यात्मबहिर्धाशून्यताशून्यताशून्यतामहाशून्यतापरमार्थशून्यतासंस्कृतशून्यतासु न संविद्यते नोपलभ्यते, अध्यात्मशून्यताबहिर्धाशून्यताध्यात्मबहिर्धाशून्यताशून्यताशून्यतामहाशून्यतापरमार्थशून्यतासंस्कृतशून्यतासंस्कृतशून्यता अत्यन्तसून्यतायां न संविद्यन्ते नोपलभ्यन्ते, अत्यन्तशून्यतात्यन्तशून्यतायां न संविद्यते नोपलभ्यते, अत्यन्तशून्यताध्यात्मशून्यताबहिर्धाशून्यताध्यात्मबहिर्धाशून्यताशून्यताशून्यतामहाशून्यतापरमार्थशून्यतासंस्कृतशून्यतासंस्कृतशून्यताषु न संविद्यते नोपलभ्यते, अध्यात्मशून्यताबहिर्धाशून्यताध्यात्मबहिर्धाशून्यताशून्यताशून्यतामहाशून्यतापरमार्थशून्यतासंस्कृतशून्यतासंस्कृतशून्यतात्यन्तशून्यता अनवराग्रशून्यतायां न संविद्यन्ते नोपलभ्यन्ते, अनवराग्रशून्यतानवराग्रशून्यतायां न संविद्यते नोपलभ्यते, अनवराग्रशून्यताध्यात्मशून्यताबहिर्धाशून्यताध्यात्मबहिर् धाशून्यताशून्यताशून्यतामहाशून्यतापरमार्थशून्यतासंस्कृतशून्यतासंस्कृतशून्यतात्यन्तशून्यतासु न संविद्यते नोपलभ्यते, अध्यात्मशून्यताबहिर्धाशून्यताध्यात्मबहिर्धाशून्यताशून्यताशून्यतामहाशून्यतापरमार्थशून्यतासंस्कृतशून्यतासंस्कृतशून्यतात्यन्तशून्यतानवराग्रशून्यता अनवकारशून्यतायां न संविद्यन्ते नोपलभ्यन्ते, अनवकारशून्यतानवकारशून्यतायां न संविद्यते नोपलभ्यते, अनवकारशून्यताध्यात्मशून्यताबहिर्धाशून्यताध्यात्मबहिर्धाशून्यताशून्यताशून्यतामहाशून्यतापरमार्थशून्यतासंस्कृतशून्यतासंस्कृतशून्यतानवराग्रशून्यतासु न संविद्यते नोपलभ्यते, अध्यात्मशून्यताबहिर्धाशून्यताध्यात्मबहिर्धाशून्यताशून्यताशून्यतामहाशून्यतापरमार्थशून्यतासंस्कृतशून्यतासंस्कृतशून्यतानवराग्रशून्यतानवकारशून्यताः प्रकृतिशून्यतायां न संविद्यन्ते नोपलभ्यन्ते, प्रकृतिशून्यता प्रकृतिशून्यतायां न संविद्यते नोपलभ्यते, प्रकृतिशून्यताध्यात्मशून्यताबहिर्धाशून्यताध्यात्मबहिर्धाशून्यताशून्यताशून्यतामहाशून्यतापरमार्थ्शून्यतासंस्कृतशून्यतासंस्कृतशून्यतानवराग्रशून्यतानवकारशून्यतासु न संविद्यते नोपलभ्यते, अध्यात्मशून्यताबहिर्धाशून्यताध्यात्मबहिर्धाशून्यताध्यात्मबहिर्धाशून्यताशून्यताशून्यतामहाशून्यतासंस्कृतशून्यतासंस्कृतशून्यतात्यन्तशून्यतानवराग्रशून्यतानवकारशून्यताप्रकृतिशून्यताः सर्वधर्मशून्यतायां न संविद्यन्ते नोपलभ्यन्ते, सर्वधर्मशून्यता सर्वधर्मशून्यतायां न संविद्यते नोपलभ्यते, सर्वधर्मशून्यताध्यात्मशून्यताबहिर्धाशून्यताध्यात्मबहिर्धाशून्यताशून्यताशून्यतामहाशून्यतापरमार्थशून्यतासंस्कृतशून्यतासंस्कृतशून्यतानवराग्रशून्यतानवकारशून्यताप्रकृतिशून्यतासु न संविद्यते नोपलभ्यते, अध्यात्मशून्यताबहिर्धाशून्यताध्यात्मबहिर्धाशून्यताशून्यताशून्यतामहाशून्यतापरमार्थशून्यतासंस्कृतशून्यतासंस्कृतशून्यतानवराग्रशून्यतानवकारशून्यताप्रकृतिशून्यतासर्वधर्मशून्यताः स्वलक्षणशून्यतायां न संविद्यन्ते नोपलभ्यन्ते, स्वलक्षणशून्यता स्वलक्षणशून्यतायां न संविद्यते नोपलभ्यते, स्वलक्षणशून्यताध्यात्मशून्यताबहिर्धाशून्यताध्यात्मबहिर्धाशून्यताशून्यताशून्यतामहाशून्यतापरमार्थशून्यतासंस्कृतशून्यतासंस्कृतशून्यतात्यन्तशून्यतानवराग्रशून्यतानवकारशून्यताप्रकृतिशून्यतासर्वधर्मशून्यतासु न संविद्यते नोपलभ्यते, अध्यात्मशून्यताबहिर्धाशून्यताध्यात्मबहिर्धाशून्यताशून्यताशून्यतामहाशून्यतापरमार्थशून्यतासंस्कृतशून्यतासंस्कृतशून्यतात्यन्तशून्यतानवराग्रशून्यतानवकारशून्यताप्रकृतिशून्यतासर्वधर्मशून्यतास्वलक्षणशून्यता अनुपलम्भशून्यतायां न संविद्यन्ते (#<øsP_II-1_83>#) नोपलभ्यन्ते, अनुपलम्भशून्यतानुपलम्भशून्यतायां न संविद्यते नोपलभ्यते, अनुपलम्भशून्यताध्यात्मशून्यताबहिर्धाशून्यताध्यात्मबहिर्धाशून्यताशून्यताशून्यतामहाशून्यताप्रमार्थश्न्यतासंस्कृतशून्यतासंस्कृतशून्यतात्यन्तशून्यतानवराग्रशून्यतानवकारशून्यताप्रकृतिशून्यतासर्वधर्मशून्यतास्वलक्षणशून्यतासु न संविद्यते नोपलभ्यते, अध्यात्मशून्यताबहिर्धाशून्यताध्यात्मबहिर्धाशून्यताशून्यताशून्यतामहाशून्यतापरमार्थशून्यतासंस्कृतशून्यतासंस्कृतशून्यतात्यन्तशून्यतानवराग्रशून्यतानवकारशून्यताप्रकृतिशून्यतासर्वधर्मशून्यतास्वलक्षणशून्यतानुपलम्भशून्यता अभावशून्यतायां न संविद्यन्ते नोपलभ्यन्ते, अभावशून्यताभावशून्यतायां न संविद्यते नोपलभ्यते, अभावशून्यताध्यात्मशून्यताबहिर्धाशून्यताध्यात्मबहिर्धाशून्यताशून्यताशून्यतामहाशून्यतापरमार्थशून्यतासंस्कृतशून्यतासंस्कृतशून्यतात्यन्तशून्यतानवराग्रशून्यतानवकारशून्यताप्रकृतिशून्यतासर्वधर्मशून्यतास्वलक्षणशून्यतानुपलम्भशून्यतासु न संविद्यते नोपलभ्यते, अध्यात्मशून्यताबहिर्धाशून्यताध्यात्मबहिर्धाशून्यताशून्यताशून्यतामहाशून्यतापरमार्थशून्यतासंस्कृतशून्यतासंस्कृतशून्यतात्यन्तशून्यतानवराग्रशून्यतानवकारशून्यताप्रकृतिशून्यतासर्वधर्मशून्यतास्वलक्षणशून्यतानुपलम्भशून्यताभावशून्यताः स्वभावशून्यतायां न संविद्यन्ते नोपलभ्यन्ते, स्वभावशून्यता स्वभावशून्यतायां न संविद्यते नोपलभ्यते, स्वभावशून्यताध्यात्मशून्यताबहिर्धाशून्यताध्यात्मबहिर्धाशून्यताशून्यताशून्यतामहाशून्यतापरमार्थशून्यतासंस्कृतशून्यतासंस्कृतशून्यतात्यन्तशून्यतानवराग्रशून्यतानवकारशून्यताप्रकृतिशून्यतासर्वधर्मशून्यतास्वलक्षणशून्यतानुपलम्भशून्यताभावशून्यतासु न संविद्यते नोपलभ्यते, अध्यात्मशून्यताबहिर्धाशून्यताध्यात्मबहिर्धाशून्यताशून्यतासून्यतामहाशून्यतापरमार्थशून्यतासंस्कृतशून्यतासंस्कृतशून्यतात्यन्तशून्यतानवराग्रशून्यतानवकारशून्यताप्रकृतिशून्यतासर्वधर्मशून्यतास्वलक्षाणशून्यतानुपलम्भशून्यतास्वभावशून्यता (#<øsP_II-1_84>#) अभावस्वभावशून्यतायां न संविद्यन्ते नोपलभ्यन्ते, अभावस्वभावशून्यताभावस्वभावशून्यतायां न संविद्यते नोपलभ्यते, अभावस्वभावशून्यताध्यात्मशून्यताबहिर्धाशून्यताध्यात्मबहिर्धाशून्यताशून्यताशून्यतामहाशून्यतापरमार्थशून्यतासंस्कृतशून्यतासंस्कृतशून्यतात्यन्तशून्यतानवराग्रशून्यतानवकारशून्यताप्रकृतिशून्यतासर्वधर्मशून्यतास्वलक्षाणशून्यतानुपलम्भशून्यताभावशून्यतास्वभावशून्यतासु न संविद्यते नोपलभ्यते. स्मृत्युपस्थानानि स्मृत्युपस्थानेषु न संविद्यन्ते नोपलभ्यन्ते, स्मृत्युपस्थानानि सम्यक्प्रहाणेषु न संविद्यन्ते नोपलभ्यन्ते, सम्यक्प्रहाणानि सम्यक्प्रहाणेषु न संविद्यन्ते नोपलभ्यन्ते, सम्यक्प्रहाणानि स्मृत्युपस्थानेषु न संविद्यन्ते नोपलभ्यन्ते, स्मृत्युपस्थानानि सम्यक्प्रहाणान्य् ऋद्धिपादेषु न संविद्यन्ते नोपलभ्यन्ते, ऋद्धिपादा ऋद्धिपादेषु न संविद्यन्ते नोपलभ्यन्ते, ऋद्धिपादाः स्मृत्युपस्थानेषु सम्यक्प्रहाणेषु च न संविद्यन्ते नोपलभ्यन्ते, स्मृत्युपस्थानसम्यक्प्रहाणऋद्धिपादा इन्द्रियेषु न संविद्यन्ते नोपलभ्यन्ते, इन्द्रियाणीन्द्रियेषु न संविद्यन्ते नोपलभ्यन्ते, इन्द्रियाणि स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेषु न संविद्यन्ते नोपलभ्यन्ते, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियाणि बलेषु न संविद्यन्ते नोपलभ्यन्ते, बलानि बलेषु न संविद्यन्ते नोपलभ्यन्ते, बलानि स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियेषु न संविद्यन्ते नोपलभ्यन्ते, स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलानि बोध्यङ्गेषु न संविद्यन्ते नोपलभ्यन्ते, बोध्यङ्गानि बोध्यङ्गेषु न संविद्यन्ते नोपलभ्यन्ते, बोध्यङ्गानि स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियेषु न संविद्यन्ते नोपलभ्यन्ते, (#<øsP_II-1_85>#) स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गानि मर्गे न संविद्यन्ते नोपलभ्यन्ते, मार्गो मर्गे न संविद्यते नोपलभ्यते, मार्गः स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गेषु न संविद्यते नोपलभ्यते. आर्यसत्यान्य् आर्यसत्येषु न संविद्यन्ते नोपलभ्यन्ते, आर्यसत्यानि ध्यानेषु न संविद्यन्ते नोपलभ्यन्ते, ध्यानानि ध्यानेषु न संविद्यन्ते नोपलभ्यन्ते, ध्यानान्य् आर्यसत्येषु न संविद्यन्ते नोपलभ्यन्ते, आर्यसत्यानि ध्यानानि चाप्रमाणेषु न संविद्यन्ते नोपलभ्यन्ते, अप्रमाणान्य् अप्रमाणेषु न संविद्यन्ते नोपलभ्यन्ते, अप्रमाणान्य् आर्यसत्येषु ध्यानेषु च न संविद्यन्ते नोपलभ्यन्ते, आर्यसत्यध्यानाप्रमाणान्य् आरूप्यसमापत्तिषु न संविद्यन्ते नोपलभ्यन्ते, आरूप्यसमापतय आरूप्यसमापत्तिषु न संविद्यन्ते नोपलभ्यन्ते, आरूप्यसमापत्तय आर्यसत्यध्यानाप्रमाणेषु न संविद्यन्ते नोपलभ्यन्ते, आर्यसत्यध्यानाप्रमाणारूप्यसमापत्त्यो विमोक्षेषु न संविद्यन्ते नोपलभ्यन्ते, विमोक्षा विमोक्षेषु न संविद्यन्ते नोपलभ्यन्ते, विमोक्षा आर्यसत्यध्यानाप्रमाणारूप्यसमापत्तिषु न संविद्यन्ते नोपलभ्यन्ते, आर्यसत्यध्यानाप्रमाणारूप्यसमापत्तिविमोक्षा अनुपूर्वविहारसमापत्तिषु न संविद्यन्ते नोपलभ्यन्ते. अनुपूर्वविहारसमापत्तयो ऽनुपूर्वविहारसमापत्तिषु न संविद्यन्ते नोपलभ्यन्ते, अनुपूर्वविहारसमापत्तय आर्यसत्यध्यानाप्रमाणारूप्यसमापत्तिविमोक्षेषु न संविद्यन्ते नोपलभ्यन्ते. आर्यसत्यध्यानाप्रमाणारूप्यसमापत्तिविमोक्षानुपूर्वविहारसमापत्तयो विमोक्षमुखेषु न संविद्यन्ते नोपलभ्यन्ते, विमोक्षमुखानि विमोक्षमुखेषु न संविद्यन्ते नोपलभ्यन्ते. विमोक्षमुखान्य् आर्यसत्यध्यानाप्रमाणारूप्यसमापत्तिविमोक्षानुपूर्वविहारसमापत्तिषु न संविद्यन्ते नोपलभ्यन्ते, (#<øsP_II-1_86>#) आर्यसत्यध्यानाप्रमाणारूप्यसमापत्तिविमोक्षानुपूर्वविहारसमापत्तिविमोक्षान्य् अभिज्ञासु न संविद्यन्ते नोपलभ्यन्ते, अभिज्ञा अभिज्ञासु न संविद्यन्ते नोपलभ्यन्ते. अभिज्ञा आर्यसत्यध्यानाप्रमाणारूप्यसमापत्तिविमोक्षानुपूर्वविहारसमापत्तिविमोक्षमुखेषु न संविद्यन्ते नोपलभ्यन्ते, आर्यसत्यध्यानाप्रमाणारूप्यसमापत्तिविमोक्षानुपूर्वविहारसमापत्तिविमोक्षमुखाभिज्ञाः समाधिषु न संविद्यन्ते नोपलभ्यन्ते, समाधयः समाधिषु न संविद्यन्ते नोपलभ्यन्ते, समाधय आर्यसत्यध्यानाप्रमाणारूप्यसमापत्तिविमोक्षानुपूर्वविहारसमापत्तिविमोक्षमुखाभिज्ञासु न संविद्यन्ते नोपलभ्यन्ते, आर्यसत्यध्यानाप्रमाणारूप्यसमापतिविमोक्षानुपूर्वविहारसमपत्तिविमोक्षमुखाभिज्ञासमाधयो धारणीमुखेषु न संविद्यन्ते नोपलभ्यन्ते, धारणीमुखानि धारणीमुखेषु न संविद्यन्ते नोपलभ्यन्ते, धारणीमुखान्य् आर्यसत्यध्यानाप्रमाणारूप्यसमापत्तिविमोक्षानुपूर्वविहारसमापत्तिविमोक्षमुखाभिज्ञासमाधिषु न संविद्यन्ते नोपलभ्यन्ते. तथागतबलानि तथागतबलेषु न संविद्यन्ते नोपलभ्यन्ते, तथागतबलानि वैशारद्येषु न संविद्यन्ते नोपलभ्यन्ते, वैशारद्यानि वैशारद्येषु न संविद्यन्ते नोपलभ्यन्ते, वैशारद्यानि तथागतबलेषु न संविद्यन्ते नोपलभ्यन्ते, तथागतबलानि वैशारद्यानि च प्रतिसंवित्सु न संविद्यन्ते नोपलभ्यन्ते, प्रतिसंविदः प्रतिसंवित्सु न संविद्यन्ते नोपलभ्यन्ते, प्रतिसंविदस् तथागतबलवैशारद्येषु न संविद्यन्ते नोपलभ्यन्ते, तथागतबलवैशारद्यप्रतिसंविद आवेणिकबुद्धधर्मेषु न संविद्यन्ते नोपलभ्यन्ते, आवेणिकबुद्धधर्मा आवेणिकबुद्धधर्मेषु न संविद्यन्ते नोपलभ्यन्ते, आवेणिकबुद्धधर्मास् तथागतबलवैशारद्यप्रतिसंवित्सु न संविद्यन्ते नोपलभ्यन्ते. गोत्रभूधर्मा गोत्रभूधर्मेषु न संविद्यन्ते नोपलभ्यन्ते, गोत्रभूधर्मा अष्टमकधर्मेषु न संविद्यन्ते नोपलभ्यन्ते, (#<øsP_II-1_87>#) अष्टमकधर्मा अष्टमकधर्मेषु न संविद्यन्ते नोपलभ्यन्ते, अष्टमकधर्मा गोत्रभूधर्मेषु न संविद्यन्ते नोपलभ्यन्ते, गोत्रभूधर्मा अष्टमकधर्माश् च स्रोतआपत्तिधर्मेषु न संविद्यन्ते नोपलभ्यन्ते, स्रोतआपत्तिधर्माः स्रोतआपत्तिधर्मेषु न संविद्यन्ते नोपलभ्यन्ते, स्रोतआपत्तिधर्मा गोत्रभूधर्माष्टमकधर्मेषु न संविद्यन्ते नोपलभ्यन्ते. गोत्रभूधर्मा अष्टकधर्माः स्रोतआपत्तिधर्माः सकृदागामिधर्मेषु न संविद्यन्ते नोपलभ्यन्ते, सकृदागामिधर्माः सकृदागामिधर्मेषु न संविद्यन्ते नोपलभ्यन्ते, सकृदागामिधर्मा गोत्रभूधर्माष्ट्मकधर्मस्रोतआपन्नधर्मेषु न संविद्यन्ते नोपलभ्यन्ते, गोत्रभूधर्मा अष्टमकधर्माः स्रोतआपन्नधर्माः सकृदागामिधर्मा अनागामिधर्मा अर्हत्त्वधर्मेषु न संविद्यन्ते नोपलभ्यन्ते, अनागामिधर्मा अनागामिधर्मेषु न संविद्यन्ते नोपलभ्यन्ते, अनागामिधर्मा गोत्रभूधर्माष्टमकधर्मस्रोतआपन्नधर्मसकृदागामिधर्मेषु न संविद्यन्ते नोपलभ्यन्ते, गोत्रभूधर्मा अष्टमकधर्माः स्रोतआपन्नधर्माः सकृदागामिधर्मा अनागामिधर्मा अर्हद्धर्मेषु न संविद्यन्ते नोपलभ्यन्ते, अर्हद्धर्मा अर्हद्धर्मेषु न संविद्यन्ते नोपलभ्यन्ते, अर्हद्धर्मा गोत्रभूधर्माष्टमकधर्मश्रोतआपन्नधर्मसकृदागामिधर्मेषु न संविद्यन्ते नोपलभ्यन्ते, गोत्रभूधर्मा अष्टमकधर्माः स्रोतआपन्नधर्माः सकृदागामिधर्मा अर्हद्धर्माः प्रत्येकबुद्धधर्मेषु न संविद्यन्ते नोपलभ्यन्ते, प्रत्येकबुद्धधर्माः प्रत्येकबुद्धधर्मेषु न संविद्यन्ते नोपलभ्यन्ते, प्रत्येकबुद्धधर्मा गोत्रभूधर्माष्टमकधर्मस्रोतआपन्नधर्मसकृदागामिधर्मानागामिधर्मार्हद्धर्मेषु न संविद्यन्ते नोपलभ्यन्ते. पृथग्जनभूमिः पृथग्जनभूमौ न संविद्यते नोपलभ्यते, (#<øsP_II-1_88>#) पृथग्जनभूमिर् गोत्रभूमौ न संविद्यते नोपलभ्यते, गोत्रभूमिर् गोत्रभूमौ न संविद्यते नोपलभ्यते, गोत्रभूमिः पृथग्जनभूमौ न संविद्यते नोपलभ्यते, पृथग्जनभूमिर् गोत्रभूमिश् चाष्टमकभूमौ न संविद्यते नोपलभ्यते, अष्टमकभूमिर् अष्टमकभूमौ न संविद्यते नोपलभ्यते. अष्टमकभूमिः पृथग्जनभूमिगोत्रभूमौ न संविद्यते नोपलभ्यते, पृथग्जनभूमिगोत्रभूम्यष्टमकभूमयो दर्शनभूमौ न संविद्यन्ते नोपलभ्यन्ते, दर्शनभूमिर् दर्शनभूमौ न संविद्यते नोपलभ्यते, दर्शनभूमिः पृथग्जनभूमिगोत्रभूम्यष्टमकभूमिषु न संविद्यते नोपलभ्यते, पृथग्जनभूमिगोत्रभूम्यष्टमकभूमिदर्शनभूमयस् तनुभूमौ न संविद्यन्ते नोपलभ्यन्ते, तनुभूमिस् तनुभूमौ न संविद्यते नोपलभ्यते, तनुभूमिः पृथग्जनभूमिगोत्रभूम्यष्टमकभूमिदर्शनभूमिषु न संविद्यते नोपलभ्यते, पृथग्जनभूमिगोत्रभूम्यष्टमकभूमिदर्शनभूमितनुभूमयो वीतरागभूमौ न संविद्यन्ते नोपलभ्यन्ते, वीतरागभूमिर् वीतरागभूमौ न संविद्यते नोपलभ्यते, वीतरागभूमिः पृथग्जनभूमिगोत्रभूम्यष्टमकभूमिदर्शनभूमितनुभूमिषु न संविद्यते नोपलभ्यते, पृथग्जनभूमिगोत्रभूम्यष्टमकभूमिदर्शनभूमितनुभूमिवीतरागभूमयः कृताविभूमौ न संविद्यन्ते नोपलभ्यन्ते, कृताविभूमिः कृताविभूमौ न संविद्यते नोपलभ्यते, कृताविभूमिः पृथग्जनभूमिगोत्रभूम्यष्टमकभूमिदर्शनभूमितनुभूमिवीतरागभूमिषु न संविद्यते नोपलभ्यते, पृथग्जनभूमिगोत्रभूम्यष्टमकभूमिदर्शनभूमितनुभूमिवीतरागभूमिकृताविभूमयः प्रत्यकबुद्धभूमौ न संविद्यन्ते नोपलभ्यन्ते, प्रत्येकबुद्धभूमिः प्रत्येकबुद्धभूमौ न संविद्यते नोपलभ्यते, प्रत्येकबुद्धभूमिः पृथग्जनभूमिगोत्रभूम्यष्टमकभूमिदर्शनभूमितनुभूमिवीतरागभूमिकृताविभूमिषु (#<øsP_II-1_89>#) न संविद्यते नोपलभ्यते, पृथग्जनभूमिगोत्रभूम्यष्टमकभूमिदर्शनभूमितनुभूमिवीतरागभूमिकृताविभूमिप्रत्येकबुद्धभूमयो बोधिसत्त्वभूमौ न संविद्यन्ते नोपलभ्यन्ते, बोधिसत्त्वभूमिर् बोधिसत्त्वभूमौ न संविद्यते नोपलभ्यते. बोधिसत्त्वभूमिः पृथग्जनभूमिगोत्रभूम्यष्टमकभूमिदर्शनभूमितनुभूमिवीतरागभूमिकृताविभूमिप्रत्येकबुद्धभूमिषु न संविद्यते नोपलभ्यते, पृथग्जनभूमिगोत्रभूम्यष्टमकभूमिदर्शनभूमितनुभूमिवीतरागभूमिकृताविभूमिप्रत्येकबुद्धभूमिबोधिसत्त्वभूमयः सम्यक्षंबुद्धभूमौ न संविद्यन्ते नोपलभ्यन्ते, सम्यक्षंबुद्धभूमिः सम्यक्षंबुद्धभूमौ न संविद्यते नोपलभ्यते, सम्यक्षंबुद्धभूमिः पृथग्जनभूमिगोत्रभूम्यष्टमकभूमिदर्शनभूमितनुभूमिवीतरागभूमिकृताविभूमिप्रत्येकबुद्धभूमिबोधिसत्त्वभूमिषु न संविद्यते नोपलभ्यते. सर्वज्ञता सर्वज्ञतायां न संविद्यते नोपलभ्यते, सर्वज्ञता मार्गाकारज्ञतायां न संविद्यते नोपलभ्यते, मार्गाकारज्ञता मार्गाकारज्ञतायां न संविद्यते नोपलभ्यते, मार्गाकारज्ञता सर्वाकारज्ञतायां न संविद्यते नोपलभ्यते, सर्वज्ञता मार्गाकारज्ञता च सर्वाकारज्ञतायां न संविद्यते नोपलभ्यते, सर्वाकारज्ञता सर्वाकारज्ञतायां न संविद्यते नोपलभ्यते, सर्वाकारज्ञता सर्वज्ञतामार्गाकारज्ञतयोर् न संविद्यते नोपलभ्यते. स्रोतआपन्नः स्रोतआपन्ने न संविद्यते नोपलभ्यते, स्रोतआपन्नः सकृदागामिनि न संविद्यते नोपलभ्यते, सकृदागामी सकृदागामिनि न संविद्यते नोपलभ्यते, सकृदागामी स्रोतआपन्ने न संविद्यते नोपलभ्यते, स्रोतआपन्नः सकृदागामी चानागामिनि न संविद्यते नोपलभ्यते, अनागाम्य् अनागामिनि न संविद्यते नोपलभ्यते, अनागामी स्रोतआपन्नसकृदागामिनि च न संविद्यते नोपलभ्यते, (#<øsP_II-1_90>#) स्रोतआपन्नसकृदागाम्यनागामिनो ऽर्हति न संविद्यन्ते नोपलभ्यन्ते, अर्हन् अर्हति न संविद्यते नोपलभ्यते, अर्हन् स्रोतआपन्नसकृदागाम्यनागामिषु न संविद्यते नोपलभ्यते, स्रोतआपन्नसकृदागाम्यनागाम्यर्हन्तः प्रत्येकबुद्धे न संविद्यन्ते नोपलभ्यन्ते, प्रत्येकबुद्धः प्रत्येकबुद्धे न संविद्यते नोपलभ्यते, प्रत्येकबुद्धः स्रोतआपन्नसकृदागाम्यनागाम्यर्हत्सु न संविद्यते नोपलभ्यते, श्रोतआपन्नसकृदागाम्यनागाम्यर्हत्प्रत्येकबुद्धा बोधिसत्त्वे न संविद्यन्ते नोपलभ्यन्ते, बोधिसत्त्वो बोधिसत्त्वे न संविद्यते नोपलभ्यते, बोधिसत्त्वः स्रोतआपन्नसकृदागाम्यनागाम्यर्हत्प्रत्येकबुद्धेषु न संविद्यते नोपलभ्यते, स्रोतआपन्नसकृदागाम्यनागाम्यर्हत्प्रत्येकबुद्धबोधिसत्त्वास् तथागते न संविद्यन्ते नोपलभ्यन्ते, तथागतस् तथागते न संविद्यते नोपलभ्यते, तथागतः स्रोतआपन्नसकृदागाम्यनागाम्यर्हत्प्रत्येकबुद्धबोधिसत्त्वेषु न संविद्यते नोपलभ्यते. बोधिसत्त्वो बोधिसत्त्वे न संविद्यते नोपलभ्यते, बोधिसत्त्वः प्रज्ञापारमितायां न संविद्यते नोपलभ्यते, प्रज्ञापारमिता प्रज्ञापारमितायां न संविद्यते नोपलभ्यते, प्रज्ञापारमिता बोधिसत्त्वे न संविद्यते नोपलभ्यते, बोधिसत्त्वप्रज्ञापारमिता चाववादानुशासन्यां न संविद्यते नोपलभ्यते, अववादानुशासन्य् अववादानुशासन्यां न संविद्यते नोपलभ्यते, अववादानुशासनी बोधिसत्त्वप्रज्ञापारमितयोर् न संविद्यते नोप लभ्यते. एवम् आयुष्मञ् छारद्वतीपुत्र सर्वधर्मेष्व् असंविद्यमानेष्व् अनुपलभमानेषु बोधिसत्त्वो न संविद्यते नोपलभ्यते. यत् पुनर् आयुष्मञ् छारद्वतीपुत्रैवं वदसि केन कारणेन नामधेयमात्रम् एतद् यद् उत पुनर् बोधिसत्त्व इति. (#<øsP_II-1_91>#) आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उत बोधिसत्त्व इति, तेन कारणेनोच्यते नामधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति. आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उत रूपम् इति वेदनेति संज्ञेति संस्कारा इति विज्ञानम् इति, तथा हि नाम न कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, यच् च नामधेयमात्रञ् च न तद् रूपं न सा वेदना न सा संज्ञा न ते संस्कारा न तद् विज्ञानम्. तत् कस्य हेतोः? तथा हि नाम शून्यं नाम स्वभावेन यच् च शून्यं न तन् नाम तेन कारणेनोच्यते नामधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति. आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उत चक्षुर् इति श्रोत्रम् इति घ्राणम् इति जिह्वेति काय इति मन इति, तथा हि नाम न कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, यच् च नामधेयमात्रं न तच् चक्षुर् न श्रोत्रं न तद् घ्राणं न सा जिह्वा न स कायो न तन् मनः. तत् कस्य हेतोः? तथा हि नाम शून्यं नाम स्वभावेन यच् च शून्यं न तन् नाम तेन कारणेनोच्यते नामधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति. आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उत रूपम् इति शब्द इति गन्ध इति रस इति स्पर्श इति धर्मा इति, तथा हि नाम न कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, यच् च नामधेयमात्रं न तद् रूपं न स शब्दो न गन्धो न स रसो न स स्पर्शो न ते धर्माः. तत् कस्य हेतोः? तथा हि नाम शून्यं नाम स्वभावेन यच् च शून्यं न तन् नाम तेन कारणेनोच्यते नामधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति. आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उत चक्षुर्विज्ञाम् इति श्रोत्रविज्ञानम् इति घ्राणविज्ञानम् इति जिह्वाविज्ञानम् इति कायविज्ञानम् इति मनोविज्ञानम् इति, तथा हि नाम न कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, यच् च नामधेयमात्रं न तच् चक्षुर्विज्ञानं न तच् छ्रोत्रविज्ञानं न तद् घ्राणविज्ञानं न तज् जिह्वाविज्ञानं न तत् कायविज्ञानं न तन् मनोविज्ञानम्. तत् कस्य हेतोः? तथा हि नाम शून्यं नाम स्वभावेन यच् च शून्यं न तन् नाम तेन कारणेनोच्यते नामधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति. आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उत चक्षुःसंस्पर्श इति श्रोत्रसंस्पर्श इति घ्राणसंस्पर्श इति जिह्वासंस्पर्श (#<øsP_II-1_92>#) इति कायसंस्पर्श इति मनःसंस्पर्श इति, तथा हि नाम न कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, यच् च नामधेयमात्रं न स चक्षुःसंस्पर्शो न स श्रोत्रसंस्पर्शो न घ्राणसंस्पर्शो न स जिह्वासंस्पर्शो न स कायसंस्पर्शो न स मनःसंस्पर्शः. तत् कस्य हेतोः? तथा हि नाम शून्यं नाम स्वभावेन यच् च शून्यं न तन् नाम तेन कारणेनोच्यते नामधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति. आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उत चक्षुःसंस्पर्शप्रत्ययवेदनेति श्रोत्रसंस्पर्शप्रत्ययवेदनेति घ्राणसंस्पर्शप्रत्ययवेदनेति जिह्वासंस्पर्शप्रत्ययवेदनेति कायसंस्पर्शप्रत्ययवेदनेति मनःसंस्पर्शप्रत्ययवेदनेति, तथा हि नाम न कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, यच् च नामधेयमात्रं न सा चक्षुःसंस्पर्शप्रत्ययवेदना न सा श्रोत्रसंस्पर्शप्रत्ययवेदना न सा घ्राणसंस्पर्शप्रत्ययवेदना न सा जिह्वासंस्पर्शप्रत्ययवेदना न सा कायसंस्पर्शप्रत्ययवेदना न सा मनःसंस्पर्शप्रत्ययवेदना. तत् कस्य हेतोः? तथा हि नाम शून्यं नाम स्वभावेन यच् च शून्यं न तन् नामं तेन कारणेनोच्यते नामधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति. आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उत पृथिवीधातुर् इत्य् अब्धातुर् इति तेजोधातुर् इति वायुधातुर् इत्य् आकाशधातुर् इति विज्ञानधातुर् इति, तथा हि नाम न कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, यच् च नामधेयमात्रं न स पृथिवीधातुर् न सो ऽब्धातुर् न स तेजोधातुर् न स वायुधातुर् न स आकाशधातुर् न स विज्ञानधातुः. तत् कस्य हेतोः? तथा हि नाम शून्यं नाम स्वभावेन यच् च शून्यं न तन् नाम तेन कारणेनोच्यते नामधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति. आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उताविद्येति संस्कारा इति विज्ञानम् इति नामरूपम् इति षडायतनम् इति स्पर्शम् इति वेदनेति तृष्णेत्य् उपादानम् इति भव इति जातिर् इति जरामरणम् इति, तथा हि न नाम कुतश्चिद् आगच्छति न क्वचिद् गच्छति न क्वचित् तिष्ठति, यच् च नामधेयमात्रं न साविद्या न ते संस्कारा न तद् विज्ञानं न तन् नामरूपं न तत् षडायतनं न स स्पर्शो न सा वेदना न सा तृष्णा न तद् उपादानं न स भवो न सा जातिर् न तज् जरामरणम्. तत् कस्य हेतोः? तथा हि नाम शून्यं न नाम स्वभावेन (#<øsP_II-1_93>#) यच् च शून्यं न तन् नाम तेनोच्यते नामधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति. पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र नामधेयमात्रम् एतद् यद् उत दानपारमिता न च नाम्नि दानपारमिता न च दानपारमितायां नाम. तत् कस्य हेतोः? तथा हि यच् च नाम या च दानपारमिता उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नामधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति. नमधेयमात्रम् एतद् यद् उत शीलपारमिता न च नाम्नि शीलपारमिता न च शीलपारमितायां नाम. तत् कस्य हेतोः? तथा हि यच् च नाम या च शीलपारमिता उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नामधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति. नामधेयमात्रम् एतद् यद् उत क्षान्तिपारमिता न च नाम्नि क्षान्तिपारमिता न च क्षान्तिपारमितायां नाम. तत् कस्य हेतोः? तथा हि यच् च नाम या च क्षान्तिपारमिता उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नामधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति. नमधेयमात्रम् एतद् यद् उत वीर्यपारमिता न च नाम्नि वीर्यपारमिता न च वीर्यपारमितायां नाम. तत् कस्य हेतोः? तथा हि यच् च नाम या च वीर्यपारमिता उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति. नमधेयमात्रम् एतद् यद् उत ध्यानपारमिता न च नाम्नि ध्यानपारमिता न च ध्यानपारमितायां नाम. तत् कस्य हेतोः? तथा हि यच् च नाम या च ध्यानपारमिता उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति. नमधेयमात्रम् एतद् यद् उत प्रज्ञापारमिता न च नाम्नि प्रज्ञापारमिता न च प्रज्ञापारमितायां नाम. तत् कस्य हेतोः? तथा हि यच् च नाम या च प्रज्ञापारमिता उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति. नमधेयमात्रम् एतद् यद् उताध्यात्मशून्यता न चाध्यात्मशून्यतायां नाम न च नाम्न्य् अध्यात्मबहिर्धाशून्यता. तत् कस्य हेतोः? तथा हि यच् च नाम या चाध्यात्मशून्यता उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति, नमधेयमात्रम् एतद् यद् उत बहिर्धाशून्यता न च बहिर्धाशून्यतायां (#<øsP_II-1_94>#) नाम न च नाम्नि बहिर्धाशून्यता. तत् कस्य हेतोः? तथा हि यच् च नाम या च बहिर्धाशून्यता उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति, नमधेयमात्रम् एतद् यद् उताध्यात्मबहिर्धाशून्यता न चाध्यात्मबहिर्धाशून्यतायां नाम न च नाम्न्य् अध्यात्मबहिर्धाशून्यता. तत् कस्य हेतोः? तथा हि यच् च नाम या चाध्यात्मबहिर्धाशून्यता उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति, नमधेयमात्रम् एतद् यद् उत शून्यताशून्यता न च शून्यताशून्यतायां नाम न च नाम्नि शून्यताशून्यता. तत् कस्य हेतोः? तथा हि यच् च नाम या च शून्यताशून्यता उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति, नमधेयमात्रम् एतद् यद् उत महाशून्यता न च महाशून्यतायां नाम न च नाम्नि महाशून्यता. तत् कस्य हेतोः? तथा हि यच् च नाम या च महाशून्यता उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति, नमधेयमात्रम् एतद् यद् उत परमार्थशून्यता न च परमार्थशून्यतायां नाम न च नाम्नि परमार्थशून्यता. तत् कस्य हेतोः? तथा हि यच् च नाम या च परमार्थशून्यता उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति, नमधेयमात्रम् एतद् यद् उत संस्कृतशून्यता न च संस्कृतशून्यतायां नाम न च नाम्नि संस्कृतशून्यता. तत् कस्य हेतोः? तथा हि यच् च नाम या च संस्कृतशून्यता उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति, नमधेयमात्रम् एतद् यद् उतासंस्कृतशून्यता न चासंस्कृतसुन्यतायां नाम न च नाम्न्य् असंस्कृतशून्यता. तत् कस्य हेतोः? तथा हि यच् च नाम या चासंस्कृतशुन्यता उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति, नमधेयमात्रम् एतद् यद् उतात्यन्तशून्यता न चात्यन्तशून्यतायां नाम न च नाम्न्य् अत्यन्तशून्यता. तत् कस्य हेतोः? तथा हि यच् च नाम या चात्यन्तशून्यता उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति, नामधेयमात्रम् एतद् यद् उतानवराग्रशून्यता न चानवराग्रशून्यतायां नाम न च नाम्न्य् अनवराग्रशून्यता. तत् कस्य हेतोः? तथा (#<øsP_II-1_95>#) हि यच् च नाम या चानवराग्रशून्यता उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति, नमधेयमात्रम् एतद् यद् उतानवकारशून्यता न चानवकारशून्यतायां नाम न च नाम्न्य् अनवकारशून्यता. तत् कस्य हेतोः? तथा हि यच् च नाम या चानवकारशून्यता उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति, नमधेयमात्रम् एतद् यद् उत प्रकृतिशून्यता न च प्रकृतिशून्यतायां नाम न च नाम्नि प्रकृतिशून्यता. तत् कस्य हेतोः? तथा हि यच् च नाम या च प्रकृतिशून्यता उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति, नमधेयमात्रम् एतद् यद् उत सर्वधर्मशून्यता न च सर्वधर्मशून्यतायां नाम न च नाम्नि सर्वधर्मशून्यता. तत् कस्य हेतोः? तथा हि यच् च नाम या च सर्वधर्मशून्यता उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति, नमधेयमात्रम् एतद् यद् उत स्वलक्षणशून्यता न च स्वलक्षणशून्यतायां नाम न च नाम्नि स्वलक्षणशून्यता. तत् कस्य हेतोः? तथा हि यच् च नाम या च स्वलक्षणशून्यता उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति, नमधेयमात्रम् एतद् यद् उतानुपलम्भशून्यता न चानुपलम्भशून्यतायां नाम न च नाम्न्य् अनुपलम्भशून्यता. तत् कस्य हेतोः? तथा हि यच् च नाम या चानुपलम्भशून्यता उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति, नमधेयमात्रम् एतद् यद् उताभावशून्यता न चाभावशून्यतायां नाम न च नाम्न्य् अभावशून्यता. तत् कस्य हेतोः? तथा हि यच् च नाम या चाभावशून्यता उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति, नमधेयमात्रम् एतद् यद् उत स्वभावशून्यता न च स्वभावशून्यतायां नाम न च नाम्नि स्वभावशून्यता. तत् कस्य हेतोः? तथा हि यच् च नाम या च स्वभावशून्यता उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति, नमधेयमात्रम् एतद् यद् उताभावस्वभावशून्यता न चभवस्वभावशून्यतायां नाम न च नाम्न्य् अभावस्वभावशून्यता. तत् कस्य हेतोः? तथा हि यच् च नाम या चाभावस्वभावशून्यता उभयम् एतन् न (#<øsP_II-1_96>#) संविद्यते नोपलभ्यते, तस्मान् नामधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति. आगन्तुकम् एतन् नामधेयं प्रक्षिप्तं यद् उत स्मृत्युपस्थानानीति न च स्मृत्युपस्थानेषु नाम न च नाम्नि स्मृत्युपस्थानानि. तत् कस्य हेतोः? तथा हि यच् च नाम यानि च स्मृत्युपस्थानान्य् उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नामधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति. आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उत सम्यक्प्रहाणानीति न च सम्यक्प्रहानेषु नाम न च नाम्नि सम्यक्प्रहाणानि. तत् कस्य हेतोः? तथा हि यच् च नाम यानि च सम्यक्प्रहाणान्य् उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नामधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति. आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उतर्द्धिपादा इति न चर्द्धिपादेषु नाम न च नाम्न्य् ऋद्धिपादाः. तत् कस्य हेतोः? तथा हि यच् च नाम ये चर्द्धिपादा उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति. आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उतेन्द्रियानीति न चेन्द्रियेषु नाम न च नाम्नीन्द्रियानि. तत् कस्य हेतोः? तथा हि यच् च नाम यानि चेन्द्रियान्य् उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति. आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उत बलानीति न च बलेषु नाम न च नाम्नि बलानि. तत् कस्य हेतोः? तथा हि यच् च नाम यानि च बलान्य् उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नामधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति. आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उत बोध्यङ्गानीति न च बोध्यङ्गेषु नाम न च नाम्नि बोध्यङ्गानि. तत् कस्य हेतोः? तथा हि यच् च नाम यानि च बोध्यङ्गान्य् उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति. आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं (#<øsP_II-1_97>#) यद् उतार्याष्टाङ्गो मार्ग इति न चार्याष्टाङ्गे मर्गे नाम न च नाम्न्य् आर्याष्टाङ्गो मार्गः. तत् कस्य हेतोः? तथा हि यच् च नाम यश् चार्याष्टाङ्गो मार्ग उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति. आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उतार्यसत्यानीति न चार्यासत्येषु नाम न च नाम्न्य् आर्य्सत्यानि. तत् कस्य हेतोः? तथा हि यच् च नाम यानि चार्यसत्यान्य् उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति. आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उत ध्यानानीति न च ध्यानेषु नाम न च नाम्नि ध्यानानि. तत् कस्य हेतोः? तथा हि यच् च नाम यानि च ध्यानान्य् उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति. आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उताप्रमाणानीति न चाप्रमाणेषु नाम न च नाम्न्य् अप्रमाणानि. तत् कस्य हेतोः? तथा हि यच् च नाम यानि चाप्रमाणान्य् उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति. आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उतारूप्यसमापत्तय इति न चारूप्यसमापत्तिषु नाम न च नाम्न्य् आरूप्यसमापत्तयः. तत् कस्य हेतोः? तथा हि यच् च नाम ये चारूप्यसमापत्तय उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नामधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति. आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उत विमोक्षा इति न च विमोक्षेषु नाम न च नाम्नि विमोक्षाः. तत् कस्य हेतोः? तथा हि यच् च नाम ये च विमोक्षा उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति. आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उत नवानुपूर्वविहारसमापत्तय इति न च नवानुपूर्वविहारसमापत्तिषु नाम न च नाम्न्य् अनुपूर्वविहारसमापत्तयः. तत् कस्य हेतोः? तथा हि यच् च नाम ये चानुपूर्वविहारसमापत्तय उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति. (#<øsP_II-1_98>#) आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उत शून्य्तानिमित्ताप्रणिहितविमोक्षमुखानीति न च विमोक्षमुखेषु नाम न च नाम्नि विमोक्षमुखानि. तत् कस्य हेतोः? तथा हि यच् च नाम यानि च विमोक्षमुखान्य् उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति. आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उताभिज्ञा इति न चाभिज्ञाषु नाम न च नाम्न्य् अभिज्ञाः. तत् कस्य हेतोः? तथा हि यच् च नाम याश् चाभिज्ञा उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति. आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उत समाधय इति न च समाधिषु नाम न च नाम्नि समाधयः. तत् कस्य हेतोः? तथा हि यच् च नाम ये च समाधय उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति. आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उत धारणीमुखानीति न च धारणीमुखेषु नाम न च नाम्नि धारणीमुखानि. तत् कस्य हेतोः? तथा हि यच् च नाम यानि च धारणीमुखान्य् उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नामधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति. आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उत दशतथागतबलानीति न च तथागतबलेषु नाम न च नाम्नि तथागतबलानि. तत् कस्य हेतोः? तथा हि यच् च नाम यानि च तथागतबलान्य् उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति. आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उत चत्वारि वैशारद्यानीति न च वैशारद्येषु नाम न च नाम्नि वैशारद्यानि. तत् कस्य हेतोः? तथा हि यच् च नाम यानि च वैशारद्यान्य् उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति. आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उत चतस्रः प्रतिसंविद इति न च प्रतिसंवित्षु नाम न च नाम्नि प्रतिसंविदः. तत् कस्य हेतोः? तथा हि यच् च नाम याश् च प्रतिसंविद उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति. (#<øsP_II-1_99>#) आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उत महामैत्रीति न च महामैत्र्यां नाम न च नाम्नि महामैत्री. तत् कस्य हेतोः? तथा हि यच् च नाम या च महामैत्र्य् उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति. आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उत महाकरुणेति न च महाकरुणायां नाम न च नाम्नि महाकरुणा. तत् कस्य हेतोः? तथा हि यच् च नाम या च महाकरुणा उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति. आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उताष्टादशावेणिका बुद्धधर्मा इति न चावेणिकेषु बुद्धधर्मेषु नाम न च नाम्न्य् आवेणिकबुद्धधर्माः. तत् कस्य हेतोः? तथा हि यच् च नाम ये चावेणिकबुद्धधर्मा उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति. आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उत सर्वज्ञतेति न च सर्वज्ञतायां नाम न च नाम्नि सर्वज्ञता. तत् कस्य हेतोः? तथा हि यच् च नाम या च सर्वज्ञता उभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नामधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति. आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उत मार्गाकारज्ञतेति न च मार्गाकारज्ञतायां नाम न च नाम्नि मार्गाकारज्ञता. तत् कस्य हेतोः? तथा हि यच् च नाम या च मार्गाकारज्ञतोभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति. आगन्तुकम् एतद् आयुष्मञ् छारद्वतीपुत्र नामधेयं प्रक्षिप्तं यद् उत सर्वाकारज्ञतेति न च सर्वाकारज्ञतायां नाम न च नाम्नि सर्वाकारज्ञता. तत् कस्य हेतोः? तथा हि यच् च नाम या च सर्वाकारज्ञतोभयम् एतन् न संविद्यते नोपलभ्यते, तस्मान् नमधेयमात्रम् एतद् यद् उत बोधिसत्त्व इति. यथायुष्मञ् छारद्वतीपुत्र एवम् अह, केन कारणेनैवं वदसि, यथात्मात्मेत्य् उच्यते ऽत्यन्ततया चानभिनिर्वृत्त आत्मेति, यथा सत्त्वः सत्त्व इत्य् उच्यते ऽत्यन्ततया चानभिनिर्वृत्तः सत्त्व इति, यथा जीवो जीव इत्य् (#<øsP_II-1_100>#) उच्यते ऽत्यन्ततया चानभिनिर्वृत्तो जीव इति, यथा जन्तुं जंतूर् इत्य् उच्यते ऽत्यन्ततया चानभिनिर्वृत्तो जातुर् इति, यथा पोस पोस इत्य् उच्यते ऽत्यन्ततया चानभिनिर्वृत्तः पोष इति, यथा पुरुषः पुरुष इत्य् उच्यते ऽत्यन्ततया चानभिनिर्वृत्तः पुरुष इति, यथा पुद्गलः पुद्गल इत्य् उच्यते ऽत्यन्ततया चानभिनिर्वृत्तः पुद्गल इति, यथा मनुजो मनुज इत्य् उच्यते ऽत्यन्ततया चानभिनिर्वृत्तो मनुज इति, यथा मानवो मानव इत्य् उच्यते ऽत्यन्ततया चानभिनिर्वृत्तो मानव इति, यथा कारकः कारक इत्य् उच्यते ऽत्यन्ततया चानभिनिर्वृत्तः कारक इति, यथा वेदको वेदक इत्य् उच्यते ऽत्यन्ततया चानभिनिर्वृत्तो वेदक इति, यथा जानको जानक इत्य् उच्यते ऽत्यन्ततया चानभिनिर्वृत्तो जानक इति, यथा पश्यकः पश्यक इत्य् उच्यते ऽत्यन्ततया चानभिनिर्वृत्तः पश्यक इति. अत्यन्ततयायुष्मञ् छारद्वतीपुत्रात्मा न संविद्यते नोपलभ्यते, कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति, अत्यन्ततया सत्त्वो न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति, अत्यन्ततया जीवो न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति, अत्यन्ततया जन्तु न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति, अत्यन्ततया पोषो न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति, अत्यन्ततया पुरुषो न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति, अत्यन्ततया पुद्गलो न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति, अत्यन्ततया मनुजो न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति, अत्यन्ततया मानवो न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति, अत्यन्ततया कारको न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति, अत्यन्ततया वेदको न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति, अत्यन्ततया जानको न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति, अत्यन्ततया पश्यको न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया रूपं न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति, अत्यन्ततया वेदना न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति, अत्यन्ततया संज्ञा न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति, अत्यन्ततया संस्कारा न संविद्यन्ते नोपलभ्यन्ते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति, अत्यन्ततया विज्ञानं न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया चक्षुर् न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया श्रोत्रं न संविद्यते नोपलभ्यते कुतो (#<øsP_II-1_101>#) 'स्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया घ्राणं न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया जिह्वा न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया कायो न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया मनो न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया रूपं न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया शब्दो न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया गन्धो न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया रसो न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया स्पर्शो न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया धर्मा न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया चक्षुर्विज्ञानं न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया श्रोत्रविज्ञानं न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया घ्राणविज्ञानं न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया जिह्वाविज्ञानं न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया कायविज्ञानं न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया मनोविज्ञानं न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया चक्षुःसंस्पर्शो न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया श्रोत्रसंस्पर्शो न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया घ्राणसंस्पर्शो न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया जिह्वासंस्पर्शो न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया कायसंस्पर्शो न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया मनःसंस्पर्शो न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया चक्षुःसंस्पर्शजा वेदना न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया श्रोत्रसंस्पर्शजा वेदना न संविद्यते नोपलभ्यते कुतो ऽस्या अभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया घ्राणसंस्पर्शजा वेदना न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया जिह्वासंस्पर्शजा वेदना न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया कायसंस्पर्शजा वेदना न (#<øsP_II-1_102>#) संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया मनःसंस्पर्शजा वेदना न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया पृथिवीधातुर् न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततयाब्धातुर् न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया तेजोधातुर् न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया वायुधातुर् न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततयाकाशधातुर् न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया विज्ञानधातुर् न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततयाविद्या न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया संस्कारा न संविद्यन्ते नोपलभ्यन्ते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया नामरूपं न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया षडायतनं न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया स्पर्शो न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया वेदना न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया तृष्णा न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया उपादानं न संविद्यन्ते नोपलभ्यन्ते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया भवो न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया जातिर् न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया जरामरणं न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया दानपारमिता न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया शीलपारमिता न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति, अत्यन्ततया क्षान्तिपारमिता न संविद्यन्ते नोपलभ्यन्ते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया वीर्यपारमिता न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया ध्यानपारमिता न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया प्रज्ञापारमिता न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततयाध्यात्मशून्यता न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया बहिर्धाशून्यता न संविद्यते (#<øsP_II-1_103>#) नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततयाध्यात्मबहिर्धाशून्यता न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया शून्यताशून्यता न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया महाशून्यता न संविद्यन्ते नोपलभ्यन्ते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया परमार्थशून्यता न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया संस्कृतशून्यता न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततयासंस्कृतशून्यता न संविद्यते नोपलभ्यते कुतो स्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया अत्यन्तशून्यता न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया अनवराग्रशून्यता न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततयानवकारशून्यता न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया प्रकृतिशून्यता न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया सर्वधर्मशून्यता न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया स्वलक्षणशून्यता न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततयानुपलम्भशून्यता न संविद्यन्ते नोपलभ्यन्ते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततयाभावशून्यता न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया स्वभावशून्यता न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततयाभावस्वभावशून्यता न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया स्मृत्युपस्थानानि न संविद्यन्ते नोपलभ्यन्ते कुत एषाम् अभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया सम्यक्प्रहाणानि न संविद्यन्ते नोपलभ्यन्ते कुत एषाम् अभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया ऋद्धिपादा न संविद्यन्ते नोपलभ्यन्ते कुत एषाम् अभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया इन्द्रियाणि न संविद्यन्ते नोपलभ्यन्ते कुत एषाम् अभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया बलानि न संविद्यन्ते नोपलभ्यन्ते कुत एषाम् अभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया बोध्यङ्गानि न संविद्यन्ते नोपलभ्यन्ते कुत एसाम् अभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया आर्याष्टङ्गो मार्गो न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया आर्यसत्यानि न संविद्यन्ते नोपलभ्यन्ते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया ध्यानानि न संविद्यन्ते नोपलभ्यन्ते कुत एषाम् अभिनिर्वृत्तिर् भविष्यति. अत्यन्ततयाप्रमाणानि न संविद्यन्ते (#<øsP_II-1_104>#) नोपलभ्यत्ने कुत एषाम् अभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया आरूप्यसमापत्तयो न संविद्यन्ते नोपलभ्यन्ते कुत एषाम् अभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया अष्टौ विमोक्षा न संविद्यन्ते नोपलभ्यन्ते कुत एषाम् अभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया नवानुपूर्वविहारसमापत्तयो न संविद्यन्ते नोपलभ्यन्ते कुत एषाम् अभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि न संविद्यन्ते नोपलभ्यन्ते कुत एषाम् अभिनिर्वृत्तिर् भविष्यति. अत्यन्ततयाभिज्ञा न संविद्यन्ते नोपलभ्यन्ते कुत एषाम् अभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया समाधयो न संविद्यन्ते नोपलभ्यन्ते कुत एषाम् अभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया धारणीमुखानि न संविद्यते नोपलभ्यते कुत एषाम् अभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया दशतथागतब्लानि न संविद्यन्ते नोपलभ्यन्ते कुत एषाम् अभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया चत्वारि वैशारद्यानि न संविद्यन्ते नोपलभ्यन्ते कुत एषाम् अभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया चतस्रः प्रतिसंविदो न संविद्यन्ते नोपलभ्यन्ते कुत एषाम् अभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया महामैत्री न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया महाकरुणा न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततयाष्टादशावेणिकबुद्धधर्मा न संविद्यन्ते नोपलभ्यन्ते कुत एषाम् अभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया श्रावको न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया प्रत्येकबुद्धो न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया बोधिसत्त्वो न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अत्यन्ततया तथागतो ऽर्हन् सम्यक्षंबुद्धो न संविद्यते नोपलभ्यते कुतो ऽस्याभिनिर्वृत्तिर् भविष्यति. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेणात्मेति चोच्यते ऽत्यन्तम् अभिनिर्वृत्तिश् चात्मा. पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र यद् वदस्य् एवम् अस्वभावाः सर्वधर्मा इति, एवम् एतद् आयुष्मञ् छारद्वतीपुत्र तत् कस्य हेतोः? तथा ह्य् आयुष्मञ् छारद्वतीपुत्र नास्ति सांयोगिकः स्वभावः. शारद्वतीपुत्र आह: कस्यायुष्मन् सुभूते नास्ति सांयोगिकः स्वभावः. आह: रूपस्यायुष्मञ् छारद्वतीपुत्र नास्ति सांयोगिकः स्वभावः, वेदनाया नास्ति सांयोगिकः स्वभावः, संज्ञाया नास्ति सांयोगिकः स्वभावः, संस्काराणां नास्ति सांयोगिकः स्वभावः, विज्ञानस्य नास्ति (#<øsP_II-1_105>#) सांयोगिकः स्वभावः. चक्षुष आयुष्मञ् छारद्वतीपुत्र नास्ति सांयोगिकः स्वभावः, श्रोत्रस्य नास्ति सांयोगिकः स्वभावः, घ्राणस्य नास्ति सांयोगिकः स्वभावः, जिह्वाया नास्ति सांयोगिकः स्वभावः, कायस्य नास्ति सांयोगिकः स्वभावः, मनसो नास्ति सांयोगिकः स्वभावः. रूपस्य नास्ति सांयोगिकः स्वभावः, शब्दस्य नास्ति सांयोगिकः स्वभावः, गन्धस्य नास्ति सांयोगिकः स्वभावः, रसस्य नास्ति सांयोगिकः स्वभावः, स्पर्शस्य नास्ति सांयोगिकः स्वभावः, धर्माणां नास्ति सांयोगिकः स्वभावः. चक्षुर्विज्ञानस्य नास्ति सांयोगिकः स्वभावः, श्रोत्रविज्ञानस्य नास्ति सांयोगिकः स्वभावः, घ्राणविज्ञानस्य नास्ति सांयोगिकः स्वभावः, जिह्वाविज्ञानस्य नास्ति सांयोगिकः स्वभावः, कायविज्ञानस्य नास्ति सांयोगिकः स्वभावः, मनोविज्ञानस्य नास्ति सांयोगिकः स्वभावः. चक्षुःसंस्पर्शस्य नास्ति सांयोगिकः स्वभावः, ÷rotrasaüspaar÷asya नास्ति सांयोगिकः स्वभावः, घ्राणसंस्पर्शस्य नास्ति सांयोगिकः स्वभावः, जिह्वासंस्पर्शस्य नास्ति सांयोगिकः स्वभावः, कायसंस्पर्शस्य नास्ति सांयोगिकः स्वभावः, मनःसंस्पर्शस्य नास्ति सांयोगिकः स्वभावः. चक्षुःसंस्पर्शजावेदनाया नास्ति सांयोगिकः स्वभावः, श्रोत्रसंस्पर्शजावेदनाया नास्ति सांयोगिकः स्वभावः, घ्राणसंस्पर्शजावेदनाया नास्ति सांयोगिकः स्वभावः, जिह्वासंस्पर्शजावेदनाया नास्ति सांयोगिकः स्वभावः, कायसंस्पर्शजावेदनाया नास्ति सांयोगिकः स्वभावः, मनःसंस्पर्शजावेदनाया नास्ति सांयोगिकः स्वभावः. पृथिवीधातोर् नास्ति सांयोगिकः स्वभावः, अब्धातोर् नास्ति सांयोगिकः स्वभावः, तेजोधातोर् नास्ति सांयोगिकः स्वभावः, वायुधातोर् नास्ति सांयोगिकः स्वभावः, आकाशधातोर् नास्ति सांयोगिकः स्वभावः, विज्ञानधातोर् नास्ति सांयोगिकः स्वभावः. अविद्याया नास्ति सांयोगिकः स्वभावः, संस्काराणां नास्ति सांयोगिकः स्वभावः, विज्ञानस्य नास्ति सांयोगिकः स्वभावः, नामरूपस्य नास्ति सांयोगिकः स्वभावः, षडायतनस्य नास्ति सांयोगिकः स्वभावः, स्पर्शस्य नास्ति सांयोगिकः स्वभावः, वेदनाया नास्ति सांयोगिकः स्वभावः, तृष्णा नास्ति सांयोगिकः स्वभावः, उपादानस्य नास्ति सांयोगिकः स्वभावः, भवस्य नास्ति सांयोगिकः स्वभावः, जातेर् नास्ति सांयोगिकः स्वभावः, जरामरणस्य नास्ति सांयोगिकः स्वभावः. (#<øsP_II-1_106>#) दानपारमिताया नास्ति सांयोगिकः स्वभावः, शीलपारमिताया नास्ति सांयोगिकः स्वभावः, क्षान्तिपारमिताया नास्ति सांयोगिकः स्वभावः, वीर्यपारमिताया नास्ति सांयोगिकः स्वभावः, ध्यानपारमिताया नास्ति सांयोगिकः स्वभावः, प्रज्ञापारमिताया नास्ति सांयोगिकः स्वभावः. अध्यात्मशून्यताया नास्ति सांयोगिकः स्वभावः, बहिर्धाशून्यताया नास्ति सांयोगिकः स्वभावः, अध्यात्मबहिर्धाशून्यताया नास्ति सांयोगिकः स्वभावः, शून्यताशून्यताया नास्ति सांयोगिकः स्वभावः, महाशून्यताया नास्ति सांयोगिकः स्वभावः, परमार्थशून्यताया नास्ति सांयोगिकः स्वभावः, संस्कृतशून्यताया नास्ति सांयोगिकः स्वभावः, असंस्कृतशून्यताया नास्ति सांयोगिकः स्वभावः, अत्यन्तशून्यताया नास्ति सांयोगिकः स्वभावः, अनवराग्रशून्यताया नास्ति सांयोगिकः स्वभावः, अनवकारशून्यताया नास्ति सांयोगिकः स्वभावः, प्रकृतिशून्यताया नास्ति सांयोगिकः स्वभावः, सर्वधर्मशून्यताया नास्ति सांयोगिकः स्वभावः, स्वलक्षणशून्यताया नास्ति सांयोगिकः स्वभावः, अनुपलम्भशून्यताया नास्ति सांयोगिकः स्वभावः, अभावशून्यताया नास्ति सांयोगिकः स्वभावः, स्वभावशून्यताया नास्ति सांयोगिकः स्वभावः, अभावस्वभावशून्यताया नास्ति सांयोगिकः स्वभावः. स्मृत्युपस्थानानां नास्ति सांयोगिकः स्वभावः, सम्यक्प्रहाणानां नास्ति सांयोगिकः स्वभावः, इन्द्रियाणां नास्ति सांयोगिकः स्वभावः, ऋद्धिपादानां नास्ति सांयोगिकः स्वभावः, बलानां नस्ति सांयोगिकः स्वभावः, बोध्यङ्गानां नास्ति सांयोगिकः स्वभावः, आर्याष्टाङ्गमार्गस्य नास्ति सांयोगिकः स्वभावः, आर्यसत्यानां नास्ति सांयोगिकः स्वभावः, ध्यानानां नास्ति सांयोगिकः स्वभावः, अप्रमाणानां नास्ति सांयोगिकः स्वभावः, आरूप्यसमापत्तीनां नास्ति सांयोगिकः स्वभावः, अष्टानां विमोक्षानां नास्ति सांयोगिकः स्वभावः, नवानुपूर्वविहारसमापत्तीनां नास्ति सांयोगिकः स्वभावः, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां नास्ति सांयोगिकः स्वभावः, अभिज्ञानां नास्ति सांयोगिकः स्वभावः, समाधीनां नास्ति सांयोगिकः स्वभावः, धारणीमुखानां नास्ति सांयोगिकः स्वभावः, दशानां तथागतबलानां नास्ति सांयोगिकः स्वभावः, चत्वुर्णां वैशारद्यानां नास्ति सांयोगिकः स्वभावः, चतसृणां प्रतिसंविदां नास्ति सांयोगिकः स्वभावः, महामैत्र्यां नास्ति सांयोगिकः स्वभावः, महाकरुणा नास्ति सांयोगिकः स्वभावः, आवेणिकबुद्धधर्माणां नास्ति सांयोगिकः स्वभावः. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण स्वभावाः सर्वधर्माः. (#<øsP_II-1_107>#) पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र सर्वधर्मा अनित्या न च कस्यचिद् विगमेन. आह: कतमे आयुष्मन् सुभूते सर्वधर्मा अनित्या न च कस्यचिद् विगमेन? आह: रूपम् आयुष्मञ् छारद्वतीपुत्रानित्यं न च कस्यचिद् विगमेन, वेदनानित्या न च कस्यचिद् विगमेन, संज्ञानित्या न च कस्यचिद् विगमेन, संस्कारा अनित्या न च कस्यचिद् विगमेन, विज्ञानम् अनित्यं न च कस्यचिद् विगमेन. चक्षुर् अनित्यं न च कस्यचिद् विगमेन, श्रोत्रम् अनित्यं न च कस्यचिद् विगमेन, घ्राणम् अनित्यं न च कस्यचिद् विगमेन, जिह्वानित्या न च कस्यचिद् विगमेन, कायो ऽनित्यो न च कस्यचिद् विगमेन, मनो ऽनित्यो न च कस्यचिद् विगमेन. रूपम् अनित्यं न च कस्यचिद् विगमेन, शब्दो ऽनित्यो न च कस्यचिद् विगमेन, गन्धो ऽनित्यो न च कस्यचिद् विगमेन, रसो ऽनित्यो न च कस्यचिद् विगमेन, स्पर्शो ऽनित्यो न च कस्यचिद् विगमेन, धर्मा अनित्या न च कस्यचिद् विगमेन. चक्षुर्विज्ञानम् अनित्यं न च कस्यचिद् विगमेन, श्रोत्रविज्ञानम् अनित्यं न च कस्यचिद् विगमेन, घ्राणविज्ञानम् अनित्यं न च कस्यचिद् विगमेन, जिह्वाविज्ञानम् अनित्यं न च कस्यचिद् विगमेन, कायविज्ञानम् अनित्यं न च कस्यचिद् विगमेन, मनोविज्ञानम् अनित्यं न च कस्यचिद् विगमेन. चक्षुःसंस्पर्शो ऽनित्यो न च कस्यचिद् विगमेन,श्रोत्रसंस्पर्शो ऽनित्यो न च कस्यचिद् विगमेन, घ्राणसंस्पर्शो ऽनित्यो न च कस्यचिद् विगमेन, जिह्वासंस्पर्शो ऽनित्यो न च कस्यचिद् विगमेन, कायसंस्पर्शो ऽनित्यो न च कस्यचिद् विगमेन, मनःसंस्पर्शो ऽनित्यो न च कस्यचिद् विगमेन. चक्षुःसंस्पर्शप्रत्ययवेदनानित्या न च कस्यचिद् विगमेन, श्रोत्रसंस्पर्शप्रत्ययवेदनानित्या न च कस्यचिद् विगमेन, घ्राणसंस्पर्शप्रत्ययवेदनानित्या न च कस्यचिद् विगमेन, जिह्वासंस्पर्शप्रत्ययवेदनानित्या न च कस्यचिद् विगमेन, कायसंस्पर्शप्रत्ययवेदनानित्या न च कस्यचिद् विगमेन, मनःसंस्पर्शप्रत्ययवेदनानित्या न च कस्यचिद् विगमेन. पृथिवीधातुर् अनित्यो न च कस्यचिद् विगमेन, अब्धातुर् अनित्यो न च कस्यचिद् विगमेन, तेजोधातुर् अनित्यो न च कस्यचिद् विगमेन, वायुधातुर् (#<øsP_II-1_108>#) अनित्यो न च कस्यचिद् विगमेन, आकाशधातुर् अनित्यो न च कस्यचिद् विगमेन, विज्ञानधातुर् अनित्यो न च कस्यचिद् विगमेन. अविद्यानित्या न च कस्यचिद् विगमेन, संस्कारा अनित्या न च कस्यचिद् विगमेन, विज्ञानम् अनित्यं न च कस्यचिद् विगमेन, नामरूपम् अनित्यं न च कस्यचिद् विगमेन, षडायतनम् अनित्यं न च कस्यचिद् विगमेन, स्पर्शो ऽनित्यो न च कस्यचिद् विगमेन, वेदनानित्या न च कस्यचिद् विगमेन, तृष्णानित्या न च कस्यचिद् विगमेन, उपादानम् अनित्यं न च कस्यचिद् विगमेन, भवो ऽनित्यो न च कस्यचिद् विगमेन, जातिर् अनित्या न च कस्यचिद् विगमेन, जरामरणम् अनित्यं न च कस्यचिद् विगमेन. दानपारमिता नित्या न च कस्यचिद् विगमेन, शीलपारमितानित्या न च कस्यचिद् विगमेन, क्षान्तिपारमितानित्या न च कस्यचिद् विगमेन, वीर्यपारमितानित्या न च कस्यचिद् विगमेन, ध्यानपारमितानित्या न च कस्यचिद् विगमेन, प्रज्ञापारमितानित्या न च कस्यचिद् विगमेन. अध्यात्मशून्यतानित्या न च कस्यचिद् विगमेन, बहिर्धाशून्यतानित्या न च कस्यचिद् विगमेन, अध्यात्मबहिर्धाशून्यतानित्या न च कस्यचिद् विगमेन, शून्यताशून्यतानित्या न च कस्यचिद् विगमेन, महाशून्यतानित्या न च कस्यचिद् विगमेन, परमार्थशून्यतानित्या न च कस्यचिद् विगमेन, संस्कृतशून्यतानित्या न च कस्यचिद् विगमेन, असंस्कृतशून्यतानित्या न च कस्यचिद् विगमेन, अत्यन्तशून्यतानित्या न च कस्यचिद् विगमेन, अनवराग्रशून्यतानित्या न च कस्यचिद् विगमेन, अनवकारशून्यतानित्या न च कस्यचिद् विगमेन, प्रकृतिशून्यतानित्या न च कस्यचिद् विगमेन, सर्वधर्मशून्यतानित्या न च कस्यचिद् विगमेन, स्वलक्षणशून्यतानित्या न च कस्यचिद् विगमेन, अनुपलम्भशून्यतानित्या न च कस्यचिद् विगमेन, अभावशून्यतानित्या न च कस्यचिद् विगमेन, स्वभावशून्यतानित्या न च कस्यचिद् विगमेन, अभावस्वभावशून्यतानित्या न च कस्यचिद् विगमेन. स्मृत्युपस्थानान्य् अनित्यानि न च कस्यचिद् विगमेन, सम्यक्प्रहाणान्य् अनित्यानि न च कस्यचिद् विगमेन, इन्द्रियाण्य् अनित्यानि न च कस्यचिद् विगमेन, ऋद्धिपादा अनित्यानि न च कस्यचिद् विगमेन, बलान्य् अनित्यानि न च कस्यचिद् विगमेन, बोध्यङ्गान्य् अनित्यानि न च कस्यचिद् विगमेन, आर्याष्टाङ्गो मार्गो ऽनित्यो न च कस्यचिद् विगमेन, आर्यसत्यान्य् अनित्यानि न च कस्यचिद् विगमेन, ध्यानान्य् अनित्यानि न च कस्यचिद् विगमेन, अप्रमाणान्य् अनित्यानि न च कस्यचिद् विगमेन, आरूप्यसमापत्तयो ऽनित्या न च कस्यचिद् विगमेन, अस्तौ विमोक्सा 'नित्या न च कस्यचिद् विगमेन, (#<øsP_II-1_109>#) नवानुपूर्वविहारसमापत्तयो ऽनित्या न च कस्यचिद् विगमेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अनित्यानि न च कस्यचिद् विगमेन, अभिज्ञानित्या न च कस्यचिद् विगमेन, समाधयो ऽनित्या न च कस्यचिद् विगमेन, धारणीमुखान्य् अनित्यानि न च कस्यचिद् विगमेन, दशतथागतबलान्य् अनित्यानि न च कस्यचिद् विगमेन, चत्वारि वैशारद्यान्य् अनित्यानि न च कस्यचिद् विगमेन, चतस्रः प्रतिसंविदो ऽनित्या न च कस्यचिद् विगमेन, महामैत्र्य् अनित्या न च कस्यचिद् विगमेन, महाकरुणानित्या न च कस्यचिद् विगमेन, अष्टादशावेणिकबुद्धधर्मा अनित्या न च कस्यचिद् विगमेन. तत् कस्य हेतोः? तथा ह्य् आयुष्मञ् छारद्वतीपुत्र यद् अनित्यं सो ऽभावः क्षयश् च. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण सर्वधर्मा अनित्या न च कस्यचिद् विगमेन. पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र सर्वधर्मा दुःखा न च कस्यचिद् विगमेन. आह: कतमे आयुष्मन् सुभूते सर्वधर्मा दुःखा न च कस्यचिद् विगमेन? सुभूतिर् आह: रूपम् आयुष्मञ् छारद्वतीपुत्र दुःखं न च कस्यचिद् विगमेन, वेदना दुःखा न च कस्यचिद् विगमेन, संज्ना दुःखा न च कस्यचिद् विगमेन, संस्कारा दुःखा न च कस्यचिद् विगमेन, विज्ञानं दुःखं न च कस्यचिद् विगमेन. चक्षुर् आयुष्मञ् छारद्वतीपुत्र दुःखं न च कस्यचिद् विगमेन, श्रोत्रं दुःखं न च कस्यचिद् विगमेन, घ्राणं दुःखं न च कस्यचिद् विगमेन, जिह्वा दुःखा न च कस्यचिद् विगमेन, कायो दुःखो न च कस्यचिद् विगमेन, मनो दुःखो न च कस्यचिद् विगमेन. रूपं दुःखं न च कस्यचिद् विगमेन, शब्दो दुःखो न च कस्यचिद् विगमेन, गन्धो दुःखो न च कस्यचिद् विगमेन, रसो दुःखो न च कस्यचिद् विगमेन, स्पर्शो दुःखो न च कस्यचिद् विगमेन, धर्मो दुःखो न च कस्यचिद् विगमेन. चक्षुर्विज्ञानं दुःखं न च कस्यचिद् विगमेन, श्रोत्रविज्ञानं दुःखं न च कस्यचिद् विगमेन, घ्राणविज्ञानं दुःखं न च कस्यचिद् विगमेन, जिह्वाविज्ञानं दुःखं न च कस्यचिद् विगमेन, कायविज्ञानं दुःखं न च कस्यचिद् विगमेन, मनोविज्ञानं दुःखं न च कस्यचिद् विगमेन. (#<øsP_II-1_110>#) चक्षुःसंस्पर्शो दुःखो न च कस्यचिद् विगमेन, श्रोत्रसंस्पर्शो दुःखो न च कस्यचिद् विगमेन, घ्राणसंस्पर्शो दुःखो न च कस्यचिद् विगमेन, जिह्वासंस्पर्शो दुःखो न च कस्यचिद् विगमेन, कायसंस्पर्शो दुःखो न च कस्यचिद् विगमेन, मनःसंस्पर्शो दुःखो न च कस्यचिद् विगमेन. चक्षुःसंस्पर्शप्रत्ययवेदना दुःखा न च कस्यचिद् विगमेन, श्रोत्रसंस्पर्शप्रत्ययवेदना दुःखा न च कस्यचिद् विगमेन, घ्राणसंस्पर्शप्रत्ययवेदना दुःखा न च कस्यचिद् विगमेन, जिह्वासंस्पर्शप्रत्ययवेदना दुःखा न च कस्यचिद् विगमेन, कायसंस्पर्शप्रत्ययवेदना दुःखा न च कस्यचिद् विगमेन, मनःसंस्पर्शप्रत्ययवेदना दुःखा न च कस्यचिद् विगमेन. पृथिवीधातुर् दुःखो न च कस्यचिद् विगमेन, अब्धातुर् दुःखो न च कस्यचिद् विगमेन, तेजोधातुर् दुःखो न च कस्यचिद् विगमेन, वायुधातुर् दुःखो न च कस्यचिद् विगमेन, आकाशधातुर् दुःखो न च कस्यचिद् विगमेन, विज्ञानधातुर् दुःखो न च कस्यचिद् विगमेन. अविद्या दुःखा न च कस्यचिद् विगमेन, संस्कारा दुःखा न च कस्यचिद् विगमेन, विज्नानं दुःखं न च कस्यचिद् विगमेन, नामरूपं दुःखं न च कस्यचिद् विगमेन, षडायतनं दुःखं न च कस्यचिद् विगमेन, स्पर्शो दुःखो न च कस्यचिद् विगमेन, वेदना दुःखा न च कस्यचिद् विगमेन, तृष्णा दुःखा न च कस्यचिद् विगमेन, उपादानं दुःखं न च कस्यचिद् विगमेन, भवो दुःखो न च कस्यचिद् विगमेन, जातिर् दुःखा न च कस्यचिद् विगमेन, जरामरणं दुःखं न च कस्यचिद् विगमेन. दानपारमिता दुःखा न च कस्यचिद् विगमेन, शीलपारमिता दुःखा न च कस्यचिद् विगमेन, क्षान्तिपारमिता दुःखा न च कस्यचिद् विगमेन, वीर्यपारमिता दुःखा न च कस्यचिद् विगमेन, ध्यानपारमिता दुःखा न च कस्यचिद् विगमेन, प्रज्ञापारमिता दुःखा न च कस्यचिद् विगमेन. अध्यात्मशून्यतायुष्मञ् छारद्वतीपुत्र दुःखा न च कस्यचिद् विगमेन, बहिर्धाशून्यता दुःखा न च कस्यचिद् विगमेन, अध्यात्मबहिर्धाशून्यता दुःखा न च कस्यचिद् विगमेन, शून्यताशून्यता दुःखा न च कस्यचिद् विगमेन, महाशून्यता दुःखा न च कस्यचिद् विगमेन, परमार्थशून्यता दुःखा न च कस्यचिद् विगमेन, संस्कृतशून्यता दुःखा न च कस्यचिद् विगमेन, असंस्कृतशून्यता दुःखा न च कस्यचिद् विगमेन, अत्यन्तशून्यता दुःखा न च कस्यचिद् विगमेन, अनवराग्रशून्यता (#<øsP_II-1_111>#) दुःखा न च कस्यचिद् विगमेन, अनवकारशून्यता दुःखा न च कस्यचिद् विगमेन, प्रकृतिशून्यता दुःखा न च कस्यचिद् विगमेन, सर्वधर्मशून्यता दुःखा न च कस्यचिद् विगमेन, स्वलक्षणशून्यता दुःखा न च कस्यचिद् विगमेन, अनुपलम्भशून्यता दुःखा न च कस्यचिद् विगमेन, अभावशून्यता दुःखा न च कस्यचिद् विगमेन, स्वभावशून्यता दुःखा न च कस्यचिद् विगमेन, अभावस्वभावशून्यता दुःखा न च कस्यचिद् विगमेन. स्मृत्युपस्थानानि दुःखानि न च कस्यचिद् विगमेन, सम्यक्प्रहाणानि दुःखानि न च कस्यचिद् विगमेन, ऋद्धिपादा दुःखा न च कस्यचिद् विगमेन, इन्द्रियाणि दुःखानि न च कस्यचिद् विगमेन, बलानि दुःखानि न च कस्यचिद् विगमेन, बोध्यङ्गानि दुःखानि न च कस्यचिद् विगमेन, आर्याष्टाङ्गो मार्गो दुःखो न च कस्यचिद् विगमेन, आर्यसत्यानि दुःखानि न च कस्यचिद् विगमेन, ध्यानानि दुःखानि न च कस्यचिद् विगमेन, अप्रमाणानि दुःखानि न च कस्यचिद् विगमेन, आरूप्यसमापत्तयो दुःखा न च कस्यचिद् विगमेन, अष्टौ विमोक्षा दुःखा न च कस्यचिद् विगमेन, नवानुपूर्वविहारसमापत्तयो दुःखा न च कस्यचिद् विगमेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि दुःखानि न च कस्यचिद् विगमेन, अभिज्ञा दुःखा न च कस्यचिद् विगमेन, समाधयो दुःखा न च कस्यचिद् विगमेन, धारणीमुखानि दुःखानि न च कस्यचिद् विगमेन, दशतथागतबलानि दुःखानि न च कस्यचिद् विगमेन, चत्वारि वैशारद्यानि दुःखानि न च कस्यचिद् विगमेन, चतस्रः प्रतिसंविदो दुःखा न च कस्यचिद् विगमेन, महामैत्री दुःखा न च कस्यचिद् विगमेन, महाकरुणा दुःखा न च कस्यचिद् विगमेन, अष्टादशावेणिकबुद्धधर्मा दुःखा न च कस्यचिद् विगमेन. तत् कस्य हेतोः? तथा ह्य् आयुष्मञ् छारद्वतीपुत्र यद् दुःखं सो ऽभावः क्षयश् चानेनायुष्मञ् छारद्वतीपुत्र पर्यायेण सर्वधर्मा दुःखा न च कस्यचिद् विगमेन. पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र सर्वधर्मा अनात्मानो न च कस्यचिद् विगमेन. आह: कतमे आयुष्मन् सुभूते सर्वधर्मा अनात्मानो न च कस्यचिद् विगमेन? आह: रूपम् आयुष्मञ् छारद्वतीपुत्रानात्मा न च कस्यचिद् विगमेन, वेदनानात्मा न च कस्यचिद् विगमेन, संज्ञानात्मा न च कस्यचिद् विगमेन, संस्कारा अनात्मानो न च कस्यचिद् विगमेन, विज्ञानम् अनात्मा (#<øsP_II-1_112>#) न च कस्यचिद् विगमेन. चक्षुर् अनात्मा न च कस्यचिद् विगमेन, श्रोत्रम् अनात्मा न च कस्यचिद् विगमेन, घ्राणम् अनात्मा न च कस्यचिद् विगमेन, जिह्वानात्मा न च कस्यचिद् विगमेन, कायो ऽनात्मा न च कस्यचिद् विगमेन, मनो ऽनात्मा न च कस्यचिद् विगमेन. रूपम् अनात्मा न च कस्यचिद् विगमेन, शब्दो ऽनात्मा न च कस्यचिद् विगमेन, गन्धो ऽनात्मा न च कस्यचिद् विगमेन, रसो ऽनात्मा न च कस्यचिद् विगमेन, स्पर्शो ऽनात्मा न च कस्यचिद् विगमेन, धर्मा अनात्मानो न च कस्यचिद् विगमेन. चक्षुर्विज्ञानम् अनात्मा न च कस्यचिद् विगमेन, श्रोत्रविज्ञानम् अनात्मा न च कस्यचिद् विगमेन, घ्राणविज्ञानम् अनात्मा न च कस्यचिद् विगमेन, जिह्वाविज्ञानम् अनात्मा न च कस्यचिद् विगमेन, कायविज्ञानम् अनात्मा न च कस्यचिद् विगमेन, मनोविज्ञानम् अनात्मा न च कस्यचिद् विगमेन. चक्षुःसंस्पर्शो ऽनात्मा न च कस्यचिद् विगमेन, श्रोत्रसंस्पर्शो ऽनात्मा न च कस्यचिद् विगमेन, घ्राणसंस्पर्शो ऽनात्मा न च कस्यचिद् विगमेनजिह्वासंस्पर्शो ऽनात्मा न च कस्यचिद् विगमेन, कायसंस्पर्शो ऽनात्मा न च कस्यचिद् विगमेन, मनःसंस्पर्शो ऽनात्मा न च कस्यचिद् विगमेन. चक्षुःसंस्पर्शप्रत्ययवेदनानात्मा न च कस्यचिद् विगमेन, श्रोत्रसंस्पर्शप्रत्ययवेदनानात्मा न च कस्यचिद् विगमेन, घ्राणसंस्पर्शप्रत्ययवेदनानात्मा न च कस्यचिद् विगमेन, जिह्वासंस्पर्शप्रत्ययवेदनानात्मा न च कस्यचिद् विगमेन, कायसंस्पर्शप्रत्ययवेदनानात्मा न च कस्यचिद् विगमेन, मनःसंस्पर्शप्रत्ययवेदनानात्मा न च कस्यचिद् विगमेन. पृथिवीधातुर् अनात्मा न च कस्यचिद् विगमेन, अब्धातुर् अनात्मा न च कस्यचिद् विगमेन, तेजोधातुर् अनात्मा न च कस्यचिद् विगमेन, वायुधातुर् अनात्मा न च कस्यचिद् विगमेन, आकाशधातुर् अनात्मा न च कस्यचिद् विगमेन, विज्ञानधातुर् अनात्मा न च कस्यचिद् विगमेन. अविद्यानात्मा न च कस्यचिद् विगमेन, संस्कारा अनात्माना न च कस्यचिद् विगमेन, विज्ञानम् अनात्मा न च कस्यचिद् विगमेन, नामरूपम् अनात्मा न च कस्यचिद् विगमेन, षडायतनम् अनात्मा न च कस्यचिद् विगमेन, स्पर्शो ऽनात्मा न च कस्यचिद् विगमेन, वेदनानात्मा न च कस्यचिद् विगमेन, तृष्णानात्मा न च कस्यचिद् विगमेन, उपादानम् (#<øsP_II-1_113>#) अनात्मा न च कस्यचिद् विगमेन, भवो ऽनात्मा न च कस्यचिद् विगमेन, जातिर् अनात्मा न च कस्यचिद् विगमेन, जरामरणम् अनात्मा न च कस्यचिद् विगमेन. दानपारमितानात्मा न च कस्यचिद् विगमेन, शीलपारमितानात्मा न च कस्यचिद् विगमेन, क्षान्तिपारमितानात्मा न च कस्यचिद् विगमेन, वीर्यपारमितानात्मा न च कस्यचिद् विगमेन, ध्यानपारमितानात्मा न च कस्यचिद् विगमेन, प्रज्ञापारमितानात्मा न च कस्यचिद् विगमेन. अध्यात्मशून्यतानात्मा न च कस्यचिद् विगमेन, बहिर्धाशून्यतानात्मा न च कस्यचिद् विगमेन, अध्यात्मबहिर्धाशून्यतानात्मा न च कस्यचिद् विगमेन, शून्यताशून्यतानात्मा न च कस्यचिद् विगमेन, महाशून्यतानात्मा न च कस्यचिद् विगमेन, परमार्थशून्यतानात्मा न च कस्यचिद् विगमेन, संस्कृतशून्यतानात्मा न च कस्यचिद् विगमेन, असंस्कृतशून्यतानात्मा न च कस्यचिद् विगमेन, अत्यन्तशून्यतानात्मा न च कस्यचिद् विगमेन, अनवराग्रशून्यतानात्मा न च कस्यचिद् विगमेन, अनवकारशून्यतानात्मा न च कस्यचिद् विगमेन, प्रकृतिशून्यतानात्मा न च कस्यचिद् विगमेन, सर्वधर्मशून्यतानात्मा न च कस्यचिद् विगमेन, स्वलक्षणशून्यतानात्मा न च कस्यचिद् विगमेन, अनुपलम्भशून्यतानात्मा न च कस्यचिद् विगमेन, अभावशून्यतानात्मा न च कस्यचिद् विगमेन, स्वभावशून्यतानात्मा न च कस्यचिद् विगमेन, अभावस्वभावशून्यतानात्मा न च कस्यचिद् विगमेन. स्मृत्युपस्थानान्य् अनात्मानि न च कस्यचिद् विगमेन, सम्यक्प्रहाणान्य् अनात्मानि न च कस्यचिद् विगमेन, ऋद्धिपादा अनात्मानो न च कस्यचिद् विगमेन, इन्द्रियाण्य् अनात्मानि न च कस्यचिद् विगमेन, बलान्य् अनात्मानि न च कस्यचिद् विगमेन, बोध्यङ्गान्य् अनात्मानि न च कस्यचिद् विगमेन, आर्याष्टाङ्गो मार्गो ऽनात्मा न च कस्यचिद् विगमेन, आर्यसत्यान्य् अनात्मानि न च कस्यचिद् विगमेन, ध्यानान्य् अनात्मानि न च कस्यचिद् विगमेन, अप्रमाणान्य् अनात्मानि न च कस्यचिद् विगमेन, आरूप्यसमापत्तयो ऽनात्मानो न च कस्यचिद् विगमेन, अष्टौ विमोक्षामुखान्य् अनात्मानि न च कस्यचिद् विगमेन, नवानुपूर्वविहारसमापत्तयो ऽनात्मानो न च कस्यचिद् विगमेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अनात्मानि न च कस्यचिद् विगमेन, अभिज्ञा अनात्मानो न च कस्यचिद् विगमेन, समाधयो ऽनात्मानो न च कस्यचिद् विगमेन, धारणीमुखान्य् अनात्मानि न च कस्यचिद् विगमेन, दशतथागतबलान्य् अनात्मानि न च कस्यचिद् विगमेन, चत्वारि वैशारद्यान्य् अनात्मानि न च कस्यचिद् विगमेन, चतस्रः प्रतिसंविदो ऽनात्मानो न च (#<øsP_II-1_114>#) कस्यचिद् विगमेन, महामैत्र्य् अनात्मा न च कस्यचिद् विगमेन, महाकरुणानात्मा न च कस्यचिद् विगमेन, अष्टादशावेणिकबुद्धधर्मा अनात्मानो न च कस्यचिद् विगमेन. तत् कस्य हेतोः? तथा ह्य् आयुष्मञ् छारद्वतीपुत्र यद् अनात्मानो ऽभावः क्षयश् चानेनायुष्मञ् छारद्वतीपुत्र पर्यायेण सर्वधर्मा अनात्मानो न च कस्यचिद् विगमेन. पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र सर्वधर्माः शान्ता न च कस्यचिद् विगमेन. आह: कतमे आयुष्मन् सुभूते सर्वधर्माः शान्ता न च कस्यचिद् विगमेन? आह: रूपम् आयुष्मञ् छारद्वतीपुत्र शान्तं न च कस्यचिद् विगमेन, वेदना शान्ता न च कस्यचिद् विगमेन, संज्ञा शान्ता न च कस्यचिद् विगमेन, संस्काराः शान्ता न च कस्यचिद् विगमेन, विज्ञानं शान्तं न च कस्यचिद् विगमेन. चक्षुः शान्तं न च कस्यचिद् विगमेन, श्रोत्रं शान्तं न च कस्यचिद् विगमेन, घ्राणं शान्तं न च कस्यचिद् विगमेन, जिह्वा शान्ता न च कस्यचिद् विगमेन, कायः शान्तो न च कस्यचिद् विगमेन, मनः शान्तं न च कस्यचिद् विगमेन. रूपम् आयुष्मञ् छारद्वतीपुत्र शान्तं न च कस्यचिद् विगमेन, शब्दः शान्तो न च कस्यचिद् विगमेन, गन्धः शान्तो न च कस्यचिद् विगमेन, रसः शान्तो न च कस्यचिद् विगमेन, स्पर्शः शान्तो न च कस्यचिद् विगमेन, धर्माः शान्ता न च कस्यचिद् विगमेन. चक्षुर्विज्ञानम् आयुष्मञ् छारद्वतीपुत्र शान्तं न च कस्यचिद् विगमेन, श्रोत्रविज्ञानं शान्तं न च कस्यचिद् विगमेन, घ्राणविज्ञानं शान्तं न च कस्यचिद् विगमेन, जिह्वाविज्ञानं शान्तं न च कस्यचिद् विगमेन, कायविज्ञानं शान्तं न च कस्यचिद् विगमेन, मनोविज्ञानं शान्तं न च कस्यचिद् विगमेन. चक्षुःसंस्पर्श आयुष्मञ् छारद्वतीपुत्र शान्तो न च कस्यचिद् विगमेन, श्रोत्रसंस्पर्शः शान्तो न च कस्यचिद् विगमेन, घ्राणसंस्पर्शः शान्तो न च कस्यचिद् विगमेन, जिह्वासंस्पर्शः शान्तो न च कस्यचिद् विगमेन, कायसंस्पर्शः शान्तो न च कस्यचिद् विगमेन, मनःसंस्पर्शः शान्तो न च कस्यचिद् विगमेन. चक्षुःसंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्र सान्ता न च कस्यचिद् विगमेन, श्रोत्रसंस्पर्शप्रत्ययवेदना शान्ता न च कस्यचिद् (#<øsP_II-1_115>#) विगमेन, घ्राणसंस्पर्शप्रत्ययवेदना शान्ता न च कस्यचिद् विगमेन, जिह्वासंस्पर्शप्रत्ययवेदना शान्ता न च कस्यचिद् विगमेन, कायसंस्पर्शप्रत्ययवेदना शान्ता न च कस्यचिद् विगमेन, मनःसंस्पर्शप्रत्ययवेदना शान्ता न च कस्यचिद् विगमेन. पृथिवीधातुर् आयुष्मञ् छारद्वतीपुत्र शान्तो न च कस्यचिद् विगमेन, अब्धातुः शान्तो न च कस्यचिद् विगमेन, तेजोधातुः शान्तो न च कस्यचिद् विगमेन, वायुधातुः शान्तो न च कस्यचिद् विगमेन, आकाशधातुः शान्तो न च कस्यचिद् विगमेन, विज्ञानधातुः शान्तो न च कस्यचिद् विगमेन. अविद्यायुष्मञ् छारद्वतीपुत्र शान्ता न च कस्यचिद् विगमेन, संस्काराः शान्ता न च कस्यचिद् विगमेन, विज्ञानं शान्तं न च कस्यचिद् विगमेन, नामरूपं शान्तं न च कस्यचिद् विगमेन, षडायतनं शान्तं न च कस्यचिद् विगमेन, स्पर्शः शान्तो न च कस्यचिद् विगमेन, वेदना शान्ता न च कस्यचिद् विगमेन, तृष्णा शान्ता न च कस्यचिद् विगमेन, उपादानं शान्तं न च कस्यचिद् विगमेन, भवः शान्तो न च कस्यचिद् विगमेन, जातिः शान्ता न च कस्यचिद् विगमेन, जरामरणं शान्तं न च कस्यचिद् विगमेन. दानपारमितायुष्मञ् छारद्वतीपुत्र शान्ता न च कस्यचिद् विगमेन, शीलपारमिता शान्ता न च कस्यचिद् विगमेन, क्षान्तिपारमिता शान्ता न च कस्यचिद् विगमेन, वीर्यपारमिता शान्ता न च कस्यचिद् विगमेन, ध्यानपारमिता सान्ता न च कस्यचिद् विगमेन, प्रज्ञापारमिता शान्ता न च कस्यचिद् विगमेन. अध्यात्मशून्यतायुष्मञ् छारद्वतीपुत्र सान्ता न च कस्यचिद् विगमेन, बहिर्धाशून्यता सान्ता न च कस्यचिद् विगमेन, अध्यात्मबहिर्धाशून्यता शान्ता न च कस्यचिद् विगमेन, शून्यताशून्यता शान्ता न च कस्यचिद् विगमेन, महाशून्यता शान्ता न च कस्यचिद् विगमेन, परमार्थशून्यता शान्ता न च कस्यचिद् विगमेन, संस्कृतशून्यता शान्ता न च कस्यचिद् विगमेन, असंस्कृतशून्यता शान्ता न च कस्यचिद् विगमेन, अत्यन्तशून्यता शान्ता न च कस्यचिद् विगमेन, अनवराग्रशून्यता शान्ता न च कस्यचिद् विगमेन, अनवकारशून्यता शान्ता न च कस्यचिद् विगमेन, प्रकृतिशून्यता शान्ता न च कस्यचिद् विगमेन, सर्वधर्मशून्यता शान्ता न च कस्यचिद् विगमेन, स्वलक्षणशून्यता शान्ता न च कस्यचिद् विगमेन, अनुपलम्भशून्यता शान्ता न च कस्यचिद् विगमेन, अभावशून्यता शान्ता न च कस्यचिद् विगमेन, स्वभावशून्यता शान्ता न च कस्यचिद् विगमेन, अभावस्वभावशून्यता शान्ता न च कस्यचिद् विगमेन. (#<øsP_II-1_116>#) स्मृत्युपस्थानान्य् आयुष्मञ् छारद्वतीपुत्र शान्तानि न च कस्यचिद् विगमेन, सम्यक्प्रहाणानि शान्तानि न च कस्यचिद् विगमेन, ऋद्धिपादाः शान्ता न च कस्यचिद् विगमेन, इन्द्रियाणि शान्तानि न च कस्यचिद् विगमेन, बलानि शान्तानि न च कस्यचिद् विगमेन, बोध्यङ्गानि शान्तानि न च कस्यचिद् विगमेन, आर्याष्टाङ्गो मार्गः शान्तो न च कस्यचिद् विगमेन, आर्यसत्यान्य् आयुष्मञ् छारद्वतीपुत्र शान्तानि न च कस्यचिद् विगमेन, ध्यानानि शान्तानि न च कस्यचिद् विगमेन, अप्रमाणानि शान्तानि न च कस्यचिद् विगमेन, आरूप्यसमापत्तयः शान्ता न च कस्यचिद् विगमेन, अष्टौ विमोक्षामुखानि शान्तानि न च कस्यचिद् विगमेन, नवानुपूर्वविहारसमापत्तयः शान्ता न च कस्यचिद् विगमेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि शान्तानि न च कस्यचिद् विगमेन, अभिज्ञा शान्ता न च कस्यचिद् विगमेन, समाधयः शान्ता न च कस्यचिद् विगमेन, धारणीमुखानि शान्तानि न च कस्यचिद् विगमेन, दशतथागतबलानि शान्तानि न च कस्यचिद् विगमेन, चत्वारि वैशारद्यानि शान्तानि न च कस्यचिद् विगमेन, चतस्रः प्रतिसंविदः शान्ता न च कस्यचिद् विगमेन, महामैत्री शान्ता न च कस्यचिद् विगमेन, महाकरुणा शान्ता न च कस्यचिद् विगमेन, अष्टादशावेणिकबुद्धधर्माः शान्ता न च कस्यचिद् विगमेन. तत् कस्य हेतोः? तथा ह्य् आयुष्मञ् छारद्वतीपुत्र यद् सान्ताभावः क्षयश् चानेनायुष्मञ् छारद्वतीपुत्र पर्यायेण सर्वधर्माः शान्ता न च कस्यचिद् विगमेन. पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र सर्वधर्माः शून्या न च कस्यचिद् विगमेन. आह: कतमे आयुष्मन् सुभूते सर्वधर्माः शून्या न च कस्यचिद् विगमेन? आह: रूपम् आयुष्मञ् छारद्वतीपुत्र शून्यं न च कस्यचिद् विगमेन, वेदना शून्या न च कस्यचिद् विगमेन, संज्ञा शून्या न च कस्यचिद् विगमेन, संस्काराः शून्या न च कस्यचिद् विगमेन, विज्ञानं शून्यं न च कस्यचिद् विगमेन. चक्षुर् आयुष्मञ् छारद्वतीपुत्र शून्यं न च कस्यचिद् विगमेन, श्रोत्रं शून्यं न च कस्यचिद् विगमेन, घ्राणं शून्यं न च कस्यचिद् विगमेन, जिह्वा शून्या न च कस्यचिद् विगमेन, कायः शून्यो न च कस्यचिद् विगमेन, मनः शून्यं न च कस्यचिद् विगमेन. रूपम् आयुष्मञ् छारद्वतीपुत्र शून्यं न च कस्यचिद् विगमेन, (#<øsP_II-1_117>#) शब्दः शून्यो न च कस्यचिद् विगमेन, गन्धः शून्यो न च कस्यचिद् विगमेन, रसः शून्यो न च कस्यचिद् विगमेन, स्पर्शः शून्यो न च कस्यचिद् विगमेन, धर्माः शून्या न च कस्यचिद् विगमेन. चक्षुर्विज्ञानम् आयुष्मञ् छारद्वतीपुत्र शून्यं न च कस्यचिद् विगमेन, श्रोत्रविज्ञानं शून्यं न च कस्यचिद् विगमेन, घ्राणविज्ञानं शून्यं न च कस्यचिद् विगमेन, जिह्वाविज्ञानं शून्यं न च कस्यचिद् विगमेन, कायविज्ञानं शून्यं न च कस्यचिद् विगमेन, मनोविज्ञानं शून्यं न च कस्यचिद् विगमेन. चक्षुःसंस्पर्श आयुष्मञ् छारद्वतीपुत्र शून्यो न च कस्यचिद् विगमेन, श्रोत्रसंस्पर्शः शून्यो न च कस्यचिद् विगमेन, घ्राणसंस्पर्शः शून्यो न च कस्यचिद् विगमेन, जिह्वासंस्पर्शः शून्यो न च कस्यचिद् विगमेन, कायसंस्पर्शः शून्यो न च कस्यचिद् विगमेन, मनःसंस्पर्शः शून्यो न च कस्यचिद् विगमेन. चक्षुःसंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्र शून्या न च कस्यचिद् विगमेन, श्रोत्रसंस्पर्शप्रत्ययवेदना शून्या न च कस्यचिद् विगमेन, घ्राणसंस्पर्शप्रत्ययवेदना शून्या न च कस्यचिद् विगमेन, जिह्वासंस्पर्शप्रत्ययवेदना शून्या न च कस्यचिद् विगमेन, कायसंस्पर्शप्रत्ययवेदना शून्या न च कस्यचिद् विगमेन, मनःसंस्पर्शप्रत्ययवेदना शून्या न च कस्यचिद् विगमेन. पृथिवीधातुर् आयुष्मञ् छारद्वतीपुत्र शून्यो न च कस्यचिद् विगमेन, अब्धातुः शून्यो न च कस्यचिद् विगमेन, तेजोधातुः शून्यो न च कस्यचिद् विगमेन, वायुधातुः शून्यो न च कस्यचिद् विगमेन, आकाशधातुः शून्यो न च कस्यचिद् विगमेन, विज्ञानधातुः शून्यो न च कस्यचिद् विगमेन. अविद्यायुष्मञ् छारद्वतीपुत्र शून्या न च कस्यचिद् विगमेन, संस्काराः शून्या न च कस्यचिद् विगमेन, विज्ञानं शून्यं न च कस्यचिद् विगमेन, नामरूपं शून्यं न च कस्यचिद् विगमेन, षडायतनं शून्यं न च कस्यचिद् विगमेन, स्पर्शः शून्यो न च कस्यचिद् विगमेन, वेदना शून्या न च कस्यचिद् विगमेन, तृष्णा शून्या न च कस्यचिद् विगमेन, उपादानं शून्यं न च कस्यचिद् विगमेन, भवः शून्यो न च कस्यचिद् विगमेन, जातिः शून्या न च कस्यचिद् विगमेन, जरामरणं शून्यं न च कस्यचिद् विगमेन. दानपारमितायुष्मञ् छारद्वतीपुत्र शून्या न च कस्यचिद् विगमेन, शीलपारमिता शून्या न च कस्यचिद् विगमेन, क्षान्तिपारमिता शून्या न च कस्यचिद् विगमेन, वीर्यपारमिता शून्या न च कस्यचिद् विगमेन, (#<øsP_II-1_118>#) ध्यानपारमिता शून्या न च कस्यचिद् विगमेन, प्रज्ञापारमिता शून्या न च कस्यचिद् विगमेन. अध्यात्मशून्यतायुष्मञ् छारद्वतीपुत्र शून्या न च कस्यचिद् विगमेन, बहिर्धाशून्यता शून्या न च कस्यचिद् विगमेन, अध्यात्मबहिर्धाशून्यता शून्या न च कस्यचिद् विगमेन, शून्यताशून्यता शून्या न च कस्यचिद् विगमेन, महाशून्यता शून्या न च कस्यचिद् विगमेन, परमार्थशून्यता शून्या न च कस्यचिद् विगमेन, संस्कृतशून्यता शून्या न च कस्यचिद् विगमेन, असंस्कृतशून्यता शून्या न च कस्यचिद् विगमेन, अत्यन्तशून्यता शून्या न च कस्यचिद् विगमेन, अनवराग्रशून्यता शून्या न च कस्यचिद् विगमेन, अनवकारशून्यता शून्या न च कस्यचिद् विगमेन, प्रकृतिशून्यता शून्या न च कस्यचिद् विगमेन, सर्वधर्मशून्यता शून्या न च कस्यचिद् विगमेन, स्वलक्षणशून्यता शून्या न च कस्यचिद् विगमेन, अनुपलम्भशून्यता शून्या न च कस्यचिद् विगमेन, अभावशून्यता शून्या न च कस्यचिद् विगमेन, स्वभावशून्यता शून्या न च कस्यचिद् विगमेन, अभावस्वभावशून्यता शून्या न च कस्यचिद् विगमेन. स्मृत्युपस्थानान्य् आयुष्मञ् छारद्वतीपुत्र शून्यानि न च कस्यचिद् विगमेन, सम्यक्प्रहाणानि शून्यानि न च कस्यचिद् विगमेन, ऋद्धिपादाः शून्या न च कस्यचिद् विगमेन, इन्द्रियाणि शून्यानि न च कस्यचिद् विगमेन, बलानि शून्यानि न च कस्यचिद् विगमेन, बोध्यङ्गानि शून्यानि न च कस्यचिद् विगमेन, आर्याष्टाङ्गो मार्गः शून्यो न च कस्यचिद् विगमेन, आर्यसत्यान्य् आयुष्मञ् छारद्वतीपुत्र शून्यानि न च कस्यचिद् विगमेन, ध्यानानि शून्यानि न च कस्यचिद् विगमेन, अप्रमाणानि शून्यानि न च कस्यचिद् विगमेन, आरूप्यसमापत्तयः शून्या न च कस्यचिद् विगमेन, विमोक्षा शून्या न च कस्यचिद् विगमेन, अनुपूर्वविहारसमापत्तयः शून्या न च कस्यचिद् विगमेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि शून्यानि न च कस्यचिद् विगमेन, अभिज्ञाः शून्या न च कस्यचिद् विगमेन, समाधयः शून्या न च कस्यचिद् विगमेन, धारणीमुखानि शून्यानि न च कस्यचिद् विगमेन, दशतथागतबलानि शून्यानि न च कस्यचिद् विगमेन, चत्वारि वैशारद्यानि शून्यानि न च कस्यचिद् विगमेन, चतस्रः प्रतिसंविदः शून्या न च कस्यचिद् विगमेन, महामैत्री शून्या न च कस्यचिद् विगमेन, महाकरुणा शून्या न च कस्यचिद् विगमेन, अष्टादशावेणिकबुद्धधर्माः शून्या न च कस्यचिद् विगमेन. तत् कस्य हेतोः? तथा ह्य् आयुष्मञ् छारद्वतीपुत्र यद् शून्यं सो ऽभावः क्षयश् चानेनायुष्मञ् छारद्वतीपुत्र पर्यायेण सर्वधर्माः (#<øsP_II-1_119>#) शून्या न च कस्यचिद् विगमेन. पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र सर्वधर्मा आनिमित्ता न च कस्यचिद् विगमेन. आह: कतमे आयुष्मन् सुभूते सर्वधर्मा आनिमित्ता न च कस्यचिद् विगमेन? आह: रूपम् आयुष्मञ् छारद्वतीपुत्र आनिमित्तं न च कस्यचिद् विगमेन, वेदनानिमित्ता न च कस्यचिद् विगमेन, संज्ञानिमित्ता न च कस्यचिद् विगमेन, संस्कारा आनिमित्ता न च कस्यचिद् विगमेन, विज्ञानम् आनिमित्तं न च कस्यचिद् विगमेन. चक्षुर् आयुष्मञ् छारद्वतीपुत्रानिमित्तं न च कस्यचिद् विगमेन, श्रोत्रम् आनिमित्तं न च कस्यचिद् विगमेन, घ्राणम् आनिमित्तं न च कस्यचिद् विगमेन, जिह्वानिमित्ता न च कस्यचिद् विगमेन, काय आनिमित्तो न च कस्यचिद् विगमेन, मन आनिमित्तं न च कस्यचिद् विगमेन. रूपम् आयुष्मञ् छारद्वतीपुत्रानिमित्तं न च कस्यचिद् विगमेन, शब्द आनिमित्तो न च कस्यचिद् विगमेन, गन्ध आनिमित्तो न च कस्यचिद् विगमेन, रस आनिमित्तो न च कस्यचिद् विगमेन, स्पर्श आनिमित्तो न च कस्यचिद् विगमेन, धर्मा आनिमित्ता न च कस्यचिद् विगमेन. चक्षुर्विज्ञानम् आयुष्मञ् छारद्वतीपुत्रानिमित्तं न च कस्यचिद् विगमेन, श्रोत्रविज्ञानम् आनिमित्तं न च कस्यचिद् विगमेन, घ्राणविज्ञानम् आनिमित्तं न च कस्यचिद् विगमेन, जिह्वाविज्ञानम् आनिमित्तं न च कस्यचिद् विगमेन, कायविज्ञानम् आनिमित्तं न च कस्यचिद् विगमेन, मनोविज्ञानम् आनिमित्तं न च कस्यचिद् विगमेन. चक्षुःसंस्पर्श आयुष्मञ् छारद्वतीपुत्रानिमित्तो न च कस्यचिद् विगमेन, श्रोत्रसंस्पर्श आनिमित्तो न च कस्यचिद् विगमेन, घ्राणसंस्पर्श आनिमित्तो न च कस्यचिद् विगमेन, जिह्वासंस्पर्श आनिमित्तो न च कस्यचिद् विगमेन, कायसंस्पर्श आनिमित्तो न च कस्यचिद् विगमेन, मनःसंस्पर्श आनिमित्तो न च कस्यचिद् विगमेन. चक्षुःसंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्रानिमित्ता न च कस्यचिद् विगमेन, श्रोत्रसंस्पर्शप्रत्ययवेदनानिमित्ता न च कस्यचिद् विगमेन, घ्राणसंस्पर्शप्रत्ययवेदनानिमित्ता न च कस्यचिद् विगमेन, जिह्वासंस्पर्शप्रत्ययवेदनानिमित्ता न च कस्यचिद् विगमेन, कायसंस्पर्शप्रत्ययवेदनानिमित्ता न च कस्यचिद् विगमेन, मनःसंस्पर्शप्रत्ययवेदनानिमित्ता न च कस्यचिद् विगमेन. (#<øsP_II-1_120>#) पृथिवीधातुर् आयुष्मञ् छारद्वतीपुत्रानिमित्तो न च कस्यचिद् विगमेन, अब्धातुर् आनिमित्तो न च कस्यचिद् विगमेन, तेजोधातुर् आनिमित्तो न च कस्यचिद् विगमेन, वायुधातुर् आनिमित्तो न च कस्यचिद् विगमेन, आकाशधातुर् आनिमित्तो न च कस्यचिद् विगमेन, विज्ञानधातुर् आनिमित्तो न च कस्यचिद् विगमेन. अविद्यायुष्मञ् छारद्वतीपुत्रानिमित्ता न च कस्यचिद् विगमेन, संस्कारा आनिमित्ता न च कस्यचिद् विगमेन, विज्ञानम् आनिमित्तं न च कस्यचिद् विगमेन, नामरूपम् आनिमित्तं न च कस्यचिद् विगमेन, षडायतनम् आनिमित्तं न च कस्यचिद् विगमेन, स्पर्श आनिमित्तो न च कस्यचिद् विगमेन, वेदनानिमित्ता न च कस्यचिद् विगमेन, तृष्णानिमित्ता न च कस्यचिद् विगमेन, उपादानम् आनिमित्तं न च कस्यचिद् विगमेन, भव आनिमित्तो न च कस्यचिद् विगमेन, जातिर् आनिमित्ता न च कस्यचिद् विगमेन, जरामरणम् आनिमित्तं न च कस्यचिद् विगमेन. दानपारमितायुष्मञ् छारद्वतीपुत्रानिमित्ता न च कस्यचिद् विगमेन, शीलपारमितानिमित्ता न च कस्यचिद् विगमेन, क्षान्तिपारमितानिमित्ता न च कस्यचिद् विगमेन, वीर्यपारमितानिमित्ता न च कस्यचिद् विगमेन, ध्यानपारमितानिमित्ता न च कस्यचिद् विगमेन, प्रज्ञापारमितानिमित्ता न च कस्यचिद् विगमेन. अध्यात्मशून्यतायुष्मञ् छारद्वतीपुत्रानिमित्ता न च कस्यचिद् विगमेन, बहिर्धाशून्यतानिमित्ता न च कस्यचिद् विगमेन, अध्यात्मबहिर्धाशून्यतानिमित्ता न च कस्यचिद् विगमेन, शून्यताशून्यतानिमित्ता न च कस्यचिद् विगमेन, महाशून्यतानिमित्ता न च कस्यचिद् विगमेन, परमार्थशून्यतानिमित्ता न च कस्यचिद् विगमेन, संस्कृतशून्यतानिमित्ता न च कस्यचिद् विगमेन, असंस्कृतशून्यतानिमित्ता न च कस्यचिद् विगमेन, अत्यन्तशून्यतानिमित्ता न च कस्यचिद् विगमेन, अनवराग्रशून्यतानिमित्ता न च कस्यचिद् विगमेन, अनवकारशून्यतानिमित्ता न च कस्यचिद् विगमेन, प्रकृतिशून्यतानिमित्ता न च कस्यचिद् विगमेन, सर्वधर्मशून्यतानिमित्ता न च कस्यचिद् विगमेन, स्वलक्षणशून्यतानिमित्ता न च कस्यचिद् विगमेन, अनुपलम्भशून्यतानिमित्ता न च कस्यचिद् विगमेन, अभावशून्यतानिमित्ता न च कस्यचिद् विगमेन, स्वभावशून्यतानिमित्ता न च कस्यचिद् विगमेन, अभावस्वभावशून्यतानिमित्ता न च कस्यचिद् विगमेन. स्मृत्युपस्थानान्य् आयुष्मञ् छारद्वतीपुत्रानिमित्तानि न च कस्यचिद् विगमेन, सम्यक्प्रहाणान्य् आनिमित्तानि न च कस्यचिद् विगमेन, ऋद्धिपादा आनिमित्ता न च कस्यचिद् विगमेन, इन्द्रियाण्य् आनिमित्तानि न च कस्यचिद् (#<øsP_II-1_121>#) विगमेन, बलान्य् आनिमित्तानि न च कस्यचिद् विगमेन, बोध्यङ्गान्य् आनिमित्तानि न च कस्यचिद् विगमेन, आर्याष्टाङ्गो मार्ग आनिमित्तो न च कस्यचिद् विगमेन, आर्यसत्यान्य् आयुष्मञ् छारद्वतीपुत्रानिमित्तानि न च कस्यचिद् विगमेन, ध्यानान्य् आनिमित्तानि न च कस्यचिद् विगमेन, अप्रमाणान्य् आनिमित्तानि न च कस्यचिद् विगमेन, आरूप्यसमापत्तय आनिमित्ता न च कस्यचिद् विगमेन, अष्टौ विमोक्षा आनिमित्ता न च कस्यचिद् विगमेन, नवानुपूर्वविहारसमापत्तय आनिमित्ता न च कस्यचिद् विगमेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् आनिमित्तानि न च कस्यचिद् विगमेन, अभिज्ञा आनिमित्ता न च कस्यचिद् विगमेन, समाधय आनिमित्ता न च कस्यचिद् विगमेन, धारणीमुखान्य् आनिमित्तानि न च कस्यचिद् विगमेन, दशतथागतबलान्य् आनिमित्तानि न च कस्यचिद् विगमेन, चत्वारि वैशारद्यान्य् आनिमित्तानि न च कस्यचिद् विगमेन, चतस्रः प्रतिसंविद आनिमित्ता न च कस्यचिद् विगमेन, महामैत्र्य् आनिमित्ता न च कस्यचिद् विगमेन, महाकरुणानिमित्ता न च कस्यचिद् विगमेन, अष्टादशावेणिकबुद्धधर्मा आनिमित्ता न च कस्यचिद् विगमेन. तत् कस्य हेतोः? तथा ह्य् आयुष्मञ् छारद्वतीपुत्र यद् आनिमित्तं सो ऽभावः क्षयश् चानेनायुष्मञ् छारद्वतीपुत्र पर्यायेण सर्वधर्मा आनिमित्ता न च कस्यचिद् विगमेन. पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र सर्वधर्मा अप्रणिहिता न च कस्यचिद् विगमेन. आह: कतमे आयुष्मन् सुभूते सर्वधर्मा अप्रणिहिता न च कस्यचिद् विगमेन? आह: रूपम् आयुष्मञ् छारद्वतीपुत्राप्रणिहितं न च कस्यचिद् विगमेन, वेदनाप्रणिहिता न च कस्यचिद् विगमेन, संज्ञाप्रणिहिता न च कस्यचिद् विगमेन, संस्कारा अप्रणिहिता न च कस्यचिद् विगमेन, विज्ञानम् अप्रणिहितं न च कस्यचिद् विगमेन. चक्षुर् आयुष्मञ् छारद्वतीपुत्राप्रणिहितं न च कस्यचिद् विगमेन, श्रोत्रम् अप्रणिहितं न च कस्यचिद् विगमेन, घ्राणम् अप्रणिहितं न च कस्यचिद् विगमेन, जिह्वाप्रणिहिता न च कस्यचिद् विगमेन, कायो ऽप्रणिहितो न च कस्यचिद् विगमेन, मनो ऽप्रणिहितं न च कस्यचिद् विगमेन. रूपम् आयुष्मञ् छारद्वतीपुत्राप्रणिहितं न च कस्यचिद् विगमेन, शब्दो ऽप्रणिहितो न च कस्यचिद् विगमेन, गन्धो ऽप्रणिहितो न च कस्यचिद् विगमेन, रसो ऽप्रणिहितो न च कस्यचिद् विगमेन, स्पर्शो ऽप्रणिहितो न च (#<øsP_II-1_122>#) कस्यचिद् विगमेन, धर्मा अप्रणिहिता न च कस्यचिद् विगमेन. चक्षुर्विज्ञानम् आयुष्मञ् छारद्वतीपुत्राप्रणिहितं न च कस्यचिद् विगमेन, श्रोत्रविज्ञानम् अप्रणिहितं न च कस्यचिद् विगमेन, घ्राणविज्ञानम् अप्रणिहितं न च कस्यचिद् विगमेन, जिह्वाविज्ञानम् अप्रणिहितं न च कस्यचिद् विगमेन, कायविज्ञानम् अप्रणिहितं न च कस्यचिद् विगमेन, मनोविज्ञानम् अप्रणिहितं न च कस्यचिद् विगमेन. चक्षुःसंस्पर्श आयुष्मञ् छारद्वतीपुत्राप्रणिहितो न च कस्यचिद् विगमेन, श्रोत्रसंस्पर्शो ऽप्रणिहितो न च कस्यचिद् विगमेन, घ्राणसंस्पर्शो ऽप्रणिहितो न च कस्यचिद् विगमेन, जिह्वासंस्पर्शो ऽप्रणिहितो न च कस्यचिद् विगमेन, कायसंस्पर्शो ऽप्रणिहितो न च कस्यचिद् विगमेन, मनःसंस्पर्शो ऽप्रणिहितो न च कस्यचिद् विगमेन. चक्षुःसंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्राप्रणिहिता न च कस्यचिद् विगमेन, श्रोत्रसंस्पर्शप्रत्ययवेदनाप्रणिहिता न च कस्यचिद् विगमेन, घ्राणसंस्पर्शप्रत्ययवेदनाप्रणिहिता न च कस्यचिद् विगमेन, जिह्वासंस्पर्शप्रत्ययवेदनाप्रणिहिता न च कस्यचिद् विगमेन, कायसंस्पर्शप्रत्ययवेदनाप्रणिहिता न च कस्यचिद् विगमेन, मनःसंस्पर्शप्रत्ययवेदनाप्रणिहिता न च कस्यचिद् विगमेन. पृथिवीधातुर् आयुष्मञ् छारद्वतीपुत्राप्रणिहितो न च कस्यचिद् विगमेन, अब्धातुर् अप्रणिहितो न च कस्यचिद् विगमेन, तेजोधातुर् अप्रणिहितो न च कस्यचिद् विगमेन, वायुधातुर् अप्रणिहितो न च कस्यचिद् विगमेन, आकाशधातुर् अप्रणिहितो न च कस्यचिद् विगमेन, विज्ञानधातुर् अप्रणिहितो न च कस्यचिद् विगमेन. अविद्यायुष्मञ् छारद्वतीपुत्राप्रणिहिता न च कस्यचिद् विगमेन, संस्कारा अप्रणिहिता न च कस्यचिद् विगमेन, विज्ञानम् अप्रणिहितं न च कस्यचिद् विगमेन, नामरूपम् अप्रणिहितं न च कस्यचिद् विगमेन, षडायतनम् अप्रणिहितं न च कस्यचिद् विगमेन, स्पर्शो ऽप्रणिहितो न च कस्यचिद् विगमेन, वेदनाप्रणिहिता न च कस्यचिद् विगमेन, तृष्णाप्रणिहिता न च कस्यचिद् विगमेन, उपादानम् अप्रणिहितं न च कस्यचिद् विगमेन, भवो ऽप्रणिहितो न च कस्यचिद् विगमेन, जातिर् अप्रणिहिता न च कस्यचिद् विगमेन, जरामरणम् अप्रणिहितं न च कस्यचिद् विगमेन. दानपारमितायुष्मञ् छारद्वतीपुत्राप्रणिहिता न च कस्यचिद् विगमेन, शीलपारमिताप्रणिहिता न च कस्यचिद् विगमेन, क्षान्तिपारमिताप्रणिहिता न च कस्यचिद् विगमेन, वीर्यपारमिताप्रणिहिता न च कस्यचिद् विगमेन, ध्यानपारमिताप्रणिहिता न च कस्यचिद् विगमेन, (#<øsP_II-1_123>#) प्रज्ञापारमिताप्रणिहिता न च कस्यचिद् विगमेन. अध्यात्मशून्यतायुष्मञ् छारद्वतीपुत्राप्रणिहिता न च कस्यचिद् विगमेन, बहिर्धाशून्यताप्रणिहिता न च कस्यचिद् विगमेन, अध्यात्मबहिर्धाशून्यताप्रणिहिता न च कस्यचिद् विगमेन, शून्यताशून्यताप्रणिहिता न च कस्यचिद् विगमेन, महाशून्यताप्रणिहिता न च कस्यचिद् विगमेन, परमार्थशून्यताप्रणिहिता न च कस्यचिद् विगमेन, संस्कृतशून्यताप्रणिहिता न च कस्यचिद् विगमेन, असंस्कृतशून्यताप्रणिहिता न च कस्यचिद् विगमेन, अत्यन्तशून्यताप्रणिहिता न च कस्यचिद् विगमेन, अनवराग्रशून्यताप्रणिहिता न च कस्यचिद् विगमेन, अनवकारशून्यताप्रणिहिता न च कस्यचिद् विगमेन, प्रकृतिशून्यताप्रणिहिता न च कस्यचिद् विगमेन, सर्वधर्मशून्यताप्रणिहिता न च कस्यचिद् विगमेन, स्वलक्षणशून्यताप्रणिहिता न च कस्यचिद् विगमेन, अनुपलम्भशून्यताप्रणिहिता न च कस्यचिद् विगमेन, अभावशून्यताप्रणिहिता न च कस्यचिद् विगमेन, स्वभावशून्यताप्रणिहिता न च कस्यचिद् विगमेन, अभावस्वभावशून्यताप्रणिहिता न च कस्यचिद् विगमेन. स्मृत्युपस्थानान्य् आयुष्मञ् छारद्वतीपुत्राप्रणिहितानि न च कस्यचिद् विगमेन, सम्यक्प्रहाणान्य् अप्रणिहितानि न च कस्यचिद् विगमेन, ऋद्धिपादा अप्रणिहिता न च कस्यचिद् विगमेन, इन्द्रियाण्य् अप्रणिहितानि न च कस्यचिद् विगमेन, बलान्य् अप्रणिहितानि न च कस्यचिद् विगमेन, बोध्यङ्गान्य् अप्रणिहितानि न च कस्यचिद् विगमेन, आर्याष्टाङ्गो मार्गो ऽप्रणिहितो न च कस्यचिद् विगमेन, आर्यसत्यान्य् आयुष्मञ् छारद्वतीपुत्राप्रणिहितानि न च कस्यचिद् विगमेन, ध्यानान्य् अप्रणिहितानि न च कस्यचिद् विगमेन, अप्रमाणान्य् अप्रणिहितानि न च कस्यचिद् विगमेन, आरूप्यसमापत्तयो ऽप्रणिहिता न च कस्यचिद् विगमेन, अष्टौ विमोक्षा अप्रणिहिता न च कस्यचिद् विगमेन, नवानुपूर्वविहारसमापत्तयो ऽप्रणिहिता न च कस्यचिद् विगमेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अप्रणिहितानि न च कस्यचिद् विगमेन, अभिज्ञा अप्रणिहिता न च कस्यचिद् विगमेन, समाधयो ऽप्रणिहिता न च कस्यचिद् विगमेन, धारणीमुखान्य् अप्रणिहितानि न च कस्यचिद् विगमेन, दशतथागतबलान्य् अप्रणिहितानि न च कस्यचिद् विगमेन, चत्वारि वैशारद्यान्य् अप्रणिहितानि न च कस्यचिद् विगमेन, चतस्रः प्रतिसंविदो ऽप्रणिहिता न च कस्यचिद् विगमेन, महामैत्र्य् अप्रणिहिता न च कस्यचिद् विगमेन, महाकरुणाप्रणिहिता न च कस्यचिद् विगमेन, अष्टादशावेणिका बुद्धधर्माप्रणिहिता न च कस्यचिद् (#<øsP_II-1_124>#) विगमेन. तत् कस्य हेतोः? तथा ह्य् आयुष्मञ् छारद्वतीपुत्र यद् अप्रणिहितं सो ऽभावः क्षयश् चानेनायुष्मञ् छारद्वतीपुत्र पर्यायेण सर्वधर्मा अप्रणिहिता न च कस्यचिद् विगमेन. पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र सर्वधर्माः कुशला न च कस्यचिद् विगमेन. आह: कतमे आयुष्मन् सुभूते सर्वधर्माः कुशला न च कस्यचिद् विगमेन? आह: रूपम् आयुष्मञ् छारद्वतीपुत्र कुशलं न च कस्यचिद् विगमेन, वेदना कुशला न च कस्यचिद् विगमेन, संज्ञा कुशला न च कस्यचिद् विगमेन, संस्काराः कुशला न च कस्यचिद् विगमेन, विज्ञानं कुशलं न च कस्यचिद् विगमेन. चक्षुः कुशलं न च कस्यचिद् विगमेन, श्रोत्रं कुशलं न च कस्यचिद् विगमेन, घ्राणं कुशलं न च कस्यचिद् विगमेन, जिह्वा कुसला न च कस्यचिद् विगमेन, कायः कुशलो न च कस्यचिद् विगमेन, मनः कुशलं न च कस्यचिद् विगमेन. रूपं कुशलं न च कस्यचिद् विगमेन, शब्दः कुशलो न च कस्यचिद् विगमेन, गन्धः कुशलो न च कस्यचिद् विगमेन, रसः कुशलो न च कस्यचिद् विगमेन, स्पर्शः कुशलो न च कस्यचिद् विगमेन, धर्मा कुसला न च कस्यचिद् विगमेन. चक्षुर्विज्ञानं कुशलं न च कस्यचिद् विगमेन, श्रोत्रविज्ञानं कुशलं न च कस्यचिद् विगमेन, घ्राणविज्ञानं कुशलं न च कस्यचिद् विगमेन, जिह्वाविज्ञानं कुशलं न च कस्यचिद् विगमेन, कायविज्ञानं कुशलं न च कस्यचिद् विगमेन, मनोविज्ञानं कुशलं न च कस्यचिद् विगमेन. चक्षुःसंस्पर्शः कुशलो न च कस्यचिद् विगमेन, श्रोत्रसंस्पर्शः कुशलो न च कस्यचिद् विगमेन, घ्राणसंस्पर्शः कुशलो न च कस्यचिद् विगमेन, जिह्वासंस्पर्शः कुशलो न च कस्यचिद् विगमेन, कायसंस्पर्शः कुशलो न च कस्यचिद् विगमेन, मनःसंस्पर्शः कुशलो न च कस्यचिद् विगमेन. चक्षुःसंस्पर्शप्रत्ययवेदना कुसला न च कस्यचिद् विगमेन, श्रोत्रसंस्पर्शप्रत्ययवेदना कुसला न च कस्यचिद् विगमेन, घ्राणसंस्पर्शप्रत्ययवेदना कुसला न च कस्यचिद् विगमेन, जिह्वासंस्पर्शप्रत्ययवेदना कुसला न च कस्यचिद् विगमेन, कायसंस्पर्शप्रत्ययवेदना (#<øsP_II-1_125>#) कुशला न च कस्यचिद् विगमेन, मनःसंस्पर्शप्रत्ययवेदना कुशला न च कस्यचिद् विगमेन. पृथिवीधातुः कुशलो न च कस्यचिद् विगमेन, अब्धातुः कुशलो न च कस्यचिद् विगमेन, तेजोधातुः कुशलो न च कस्यचिद् विगमेन, वायुधातुः कुशलो न च कस्यचिद् विगमेन, आकाशधातुः कुशलो न च कस्यचिद् विगमेन, विज्ञानधातुः कुशलो न च कस्यचिद् विगमेन. अविद्या कुशला न च कस्यचिद् विगमेन, संस्काराः कुशला न च कस्यचिद् विगमेन, विज्ञानं कुशलं न च कस्यचिद् विगमेन, नामरूपं कुशलं न च कस्यचिद् विगमेन, षडायतनं कुशलं न च कस्यचिद् विगमेन, स्पर्शः कुशलो न च कस्यचिद् विगमेन, वेदना कुशला न च कस्यचिद् विगमेन, तृष्णा कुशला न च कस्यचिद् विगमेन, उपादानं कुशलं न च कस्यचिद् विगमेन, भवः कुशलो न च कस्यचिद् विगमेन, जातिः कुशला न च कस्यचिद् विगमेन, जरामरणं कुशलं न च कस्यचिद् विगमेन. दानपारमिता कुशला न च कस्यचिद् विगमेन, शीलपारमिता कुशला न च कस्यचिद् विगमेन, क्षान्तिपारमिता कुशला न च कस्यचिद् विगमेन, वीर्यपारमिता कुशला न च कस्यचिद् विगमेन, ध्यानपारमिता कुसला न च कस्यचिद् विगमेन, प्रज्ञापारमिता कुशला न च कस्यचिद् विगमेन. अध्यात्मशून्यता कुशला न च कस्यचिद् विगमेन, बहिर्धाशून्यता कुशला न च कस्यचिद् विगमेन, अध्यात्मबहिर्धाशून्यता कुशला न च कस्यचिद् विगमेन, शून्यताशून्यता कुशला न च कस्यचिद् विगमेन, महाशून्यता कुशला न च कस्यचिद् विगमेन, परमार्थशून्यता कुशला न च कस्यचिद् विगमेन, संस्कृतशून्यता कुशला न च कस्यचिद् विगमेन, असंस्कृतशून्यता कुशला न च कस्यचिद् विगमेन, अत्यन्तशून्यता कुशला न च कस्यचिद् विगमेन, अनवराग्रशून्यता कुशला न च कस्यचिद् विगमेन, अनवकारशून्यता कुशला न च कस्यचिद् विगमेन, प्रकृतिशून्यता कुसला न च कस्यचिद् विगमेन, सर्वधर्मशून्यता कुशला न च कस्यचिद् विगमेन, स्वलक्षणशून्यता कुशला न च कस्यचिद् विगमेन, अनुपलम्भशून्यता कुशला न च कस्यचिद् विगमेन, अभावशून्यता कुसला न च कस्यचिद् विगमेन, स्वभावशून्यता कुशला न च कस्यचिद् विगमेन, अभावस्वभावशून्यता कुशला न च कस्यचिद् विगमेन. स्मृत्युपस्थानानि कुशलानि न च कस्यचिद् विगमेन, सम्यक्प्रहाणानि कुशलानि न च कस्यचिद् विगमेन, ऋद्धिपादाः कुशला न च कस्यचिद् विगमेन, इन्द्रियानि कुशलानि न च कस्यचिद् विगमेन, बलानि कुशलानि न (#<øsP_II-1_126>#) च कस्यचिद् विगमेन, बोध्यङ्गानि कुशलानि न च कस्यचिद् विगमेन, आर्याष्टाङ्गो मार्गो कुशलो न च कस्यचिद् विगमेन. आर्यसत्यान्य् आयुष्मञ् छारद्वतीपुत्राप्रणिहितानि न च कस्यचिद् विगमेन, ध्यानानि कुशलानि न च कस्यचिद् विगमेन, अप्रमाणानि कुशलानि न च कस्यचिद् विगमेन, आरूप्यसमापत्तयः कुशला न च कस्यचिद् विगमेन, अष्टौ विमोक्षाः कुशला न च कस्यचिद् विगमेन, नवानुपूर्वविहारसमापत्तयः कुशला न च कस्यचिद् विगमेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि कुशलानि न च कस्यचिद् विगमेन, अभिज्ञा कुशला न च कस्यचिद् विगमेन, समाधयः कुशला न च कस्यचिद् विगमेन, धारणीमुखानि कुशलानि न च कस्यचिद् विगमेन, दशतथागतबलानि कुशलानि न च कस्यचिद् विगमेन, चत्वारि वैशारद्यानि कुशलानि न च कस्यचिद् विगमेन, चतस्रः प्रतिसंविदः कुशला न च कस्यचिद् विगमेन, महामैत्री कुशला न च कस्यचिद् विगमेन, महाकरुणा कुशला न च कस्यचिद् विगमेन, अष्टादशावेणिका बुद्धधर्माः कुशला न च कस्यचिद् विगमेन. तत् कस्य हेतोः? तथा ह्य् आयुष्मञ् छारद्वतीपुत्र यत् कुशलं सो ऽभावः क्षयश् चानेनायुष्मञ् छारद्वतीपुत्र पर्यायेण सर्वधर्माः कुशला न च कस्यचिद् विगमेन. पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र सर्वधर्मा अनवद्या न च कस्यचिद् विगमेन. आह: कतमे आयुष्मन् सुभूते सर्वधर्मा अनवद्या न च कस्यचिद् विगमेन? आह: रूपम् आयुष्मञ् छारद्वतीपुत्रानवद्यं न च कस्यचिद् विगमेन, वेदनानवद्या न च कस्यचिद् विगमेन, संज्ञानवद्या न च कस्यचिद् विगमेन, संस्कारा अनवद्या न च कस्यचिद् विगमेन, विज्ञानम् अनवद्यं न च कस्यचिद् विगमेन. चक्षुर् आयुष्मञ् छारद्वतीपुत्रानवद्यं न च कस्यचिद् विगमेन, श्रोत्रम् अनवद्यं न च कस्यचिद् विगमेन, घ्राणम् अनवद्यं न च कस्यचिद् विगमेन, जिह्वानवद्या न च कस्यचिद् विगमेन, कायो ऽनवद्यो न च कस्यचिद् विगमेन, मनो ऽनवद्यं न च कस्यचिद् विगमेन. रूपम् आयुष्मञ् छारद्वतीपुत्रानवद्यं न च कस्यचिद् विगमेन, शब्दो ऽनवद्यो न च कस्यचिद् विगमेन, गन्धो ऽनवद्यो न च कस्यचिद् विगमेन, रसो ऽनवद्यो न च कस्यचिद् विगमेन, स्पर्शो ऽनवद्यो न च कस्यचिद् विगमेन, धर्मा अनवद्या न च कस्यचिद् विगमेन. (#<øsP_II-1_127>#) चक्षुर्विज्ञानम् आयुष्मञ् छारद्वतीपुत्रानवद्यं न च कस्यचिद् विगमेन, श्रोत्रविज्ञानम् अनवद्यं न च कस्यचिद् विगमेन, घ्राणविज्ञानम् अनवद्यं न च कस्यचिद् विगमेन, जिह्वाविज्ञानम् अनवद्यं न च कस्यचिद् विगमेन, कायविज्ञानम् अनवद्यं न च कस्यचिद् विगमेन, मनोविज्ञानम् अनवद्यं न च कस्यचिद् विगमेन. चक्षुःसंस्पर्श आयुष्मञ् छारद्वतीपुत्रानवद्यो न च कस्यचिद् विगमेन, श्रोत्रसंस्पर्शो ऽनवद्यो न च कस्यचिद् विगमेन, घ्राणसंस्पर्शो ऽनवद्यो न च कस्यचिद् विगमेन, जिह्वासंस्पर्शो ऽनवद्यो न च कस्यचिद् विगमेन, कायसंस्पर्शो ऽनवद्यो न च कस्यचिद् विगमेन, मनःसंस्पर्शो ऽनवद्यो न च कस्यचिद् विगमेन. चक्षुःसंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्रानवद्या न च कस्यचिद् विगमेन, श्रोत्रसंस्पर्शप्रत्ययवेदनानवद्या न च कस्यचिद् विगमेन, घ्राणसंस्पर्शप्रत्ययवेदनानवद्या न च कस्यचिद् विगमेन, जिह्वासंस्पर्शप्रत्ययवेदनानवद्या न च कस्यचिद् विगमेन, कायसंस्पर्शप्रत्ययवेदनानवद्या न च कस्यचिद् विगमेन, मनःसंस्पर्शप्रत्ययवेदनानवद्या न च कस्यचिद् विगमेन. पृथिवीधातुर् आयुष्मञ् छारद्वतीपुत्रानवद्यो न च कस्यचिद् विगमेन, अब्धातुर् अनवद्यो न च कस्यचिद् विगमेन, तेजोधातुर् अनवद्यो न च कस्यचिद् विगमेन, वायुधातुर् अनवद्यो न च कस्यचिद् विगमेन, आकाशधातुर् अनवद्यो न च कस्यचिद् विगमेन, विज्ञानधातुर् अनवद्यो न च कस्यचिद् विगमेन. अविद्यायुष्मञ् छारद्वतीपुत्रानवद्या न च कस्यचिद् विगमेन, संस्कारा अनवद्या न च कस्यचिद् विगमेन, विज्ञानम् अनवद्यं न च कस्यचिद् विगमेन, नामरूपम् अनवद्यं न च कस्यचिद् विगमेन, षडायतनम् अनवद्यं न च कस्यचिद् विगमेन, स्पर्शो ऽनवद्यो न च कस्यचिद् विगमेन, वेदनानवद्या न च कस्यचिद् विगमेन, तृष्णानवद्या न च कस्यचिद् विगमेन, उपादानम् अनवद्यं न च कस्यचिद् विगमेन, भवो ऽनवद्यो न च कस्यचिद् विगमेन, जातिर् अनवद्या न च कस्यचिद् विगमेन, जरामरणम् अनवद्यं न च कस्यचिद् विगमेन. दानपारमितायुष्मञ् छारद्वतीपुत्रानवद्या न च कस्यचिद् विगमेन, शीलपारमितानवद्या न च कस्यचिद् विगमेन, क्षान्तिपारमितानवद्या न च कस्यचिद् विगमेन, वीर्यपारमितानवद्या न च कस्यचिद् विगमेन, ध्यानपारमितानवद्या न च कस्यचिद् विगमेन, प्रज्ञापारमितानवद्या न च कस्यचिद् विगमेन. (#<øsP_II-1_128>#) अध्यात्मशून्यतायुष्मञ् छारद्वतीपुत्रानवद्या न च कस्यचिद् विगमेन, बहिर्धाशून्यतानवद्या न च कस्यचिद् विगमेन, अध्यात्मबहिर्धाशून्यतानवद्या न च कस्यचिद् विगमेन, शून्यताशून्यतानवद्या न च कस्यचिद् विगमेन, महाशून्यतानवद्या न च कस्यचिद् विगमेन, परमार्थशून्यतानवद्या न च कस्यचिद् विगमेन, संस्कृतशून्यतानवद्या न च कस्यचिद् विगमेन, असंस्कृतशून्यतानवद्या न च कस्यचिद् विगमेन, अत्यन्तशून्यतानवद्या न च कस्यचिद् विगमेन, अनवराग्रशून्यतानवद्या न च कस्यचिद् विगमेन, अनवकारशून्यतानवद्या न च कस्यचिद् विगमेन, प्रकृतिशून्यतानवद्या न च कस्यचिद् विगमेन, सर्वधर्मशून्यतानवद्या न च कस्यचिद् विगमेन, स्वलक्षणशून्यतानवद्या न च कस्यचिद् विगमेन, अनुपलम्भशून्यतानवद्या न च कस्यचिद् विगमेन, अभावशून्यतानवद्या न च कस्यचिद् विगमेन, स्वभावशून्यतानवद्या न च कस्यचिद् विगमेन, अभावस्वभावशून्यतानवद्या न च कस्यचिद् विगमेन. स्मृत्युपस्थानान्य् आयुष्मञ् छारद्वतीपुत्रानवद्यानि न च कस्यचिद् विगमेन, सम्यक्प्रहाणान्य् अनवद्यानि न च कस्यचिद् विगमेन, ऋद्धिपादा अनवद्या न च कस्यचिद् विगमेन, इन्द्रियाण्य् अनवद्यानि न च कस्यचिद् विगमेन, बलान्य् अनवद्यानि न च कस्यचिद् विगमेन, बोध्यङ्गान्य् अनवद्यानि न च कस्यचिद् विगमेन, आर्याष्टाङ्गो मार्गो ऽनवद्यो न च कस्यचिद् विगमेन, आर्यसत्यान्य् आयुष्मञ् छारद्वतीपुत्रानवद्यानि न च कस्यचिद् विगमेन, ध्यानान्य् अनवद्यानि न च कस्यचिद् विगमेन, अप्रमाणान्य् अनवद्यानि न च कस्यचिद् विगमेन, आरूप्यसमापत्तयो ऽनवद्या न च कस्यचिद् विगमेन, अष्टौ विमोक्षा अनवद्या न च कस्यचिद् विगमेन, नवानुपूर्वविहारसमापत्तयो ऽनवद्या न च कस्यचिद् विगमेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अनवद्यानि न च कस्यचिद् विगमेन, अभिज्ञा अनवद्या न च कस्यचिद् विगमेन, समाधयो ऽनवद्या न च कस्यचिद् विगमेन, धारणीमुखान्य् अनवद्यानि न च कस्यचिद् विगमेन, दशतथागतबलान्य् अनवद्यानि न च कस्यचिद् विगमेन, चत्वारि वैशारद्यान्य् अनवद्यानि न च कस्यचिद् विगमेन, चतस्रः प्रतिसंविदो ऽनवद्या न च कस्यचिद् विगमेन, महामैत्र्य् अनवद्या न च कस्यचिद् विगमेन, महाकरुणानवद्या न च कस्यचिद् विगमेन, अष्टादशावेणिका बुद्धधर्मा अनवद्या न च कस्यचिद् विगमेन. तत् कस्य हेतोः? तथा ह्य् आयुष्मञ् छारद्वतीपुत्र यद् अनवद्यं सो ऽभावः क्षयश् चानेनायुष्मञ् छारद्वतीपुत्र पर्यायेण सर्वधर्मा (#<øsP_II-1_129>#) अनवद्या न च कस्यचिद् विगमेन. पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र सर्वधर्मा अनास्रवा न च कस्यचिद् विगमेन. आह: कतमे आयुष्मन् सुभूते सर्वधर्मा अनास्रवा न च कस्यचिद् विगमेन? आह: रूपम् आयुष्मञ् छारद्वतीपुत्रानास्रवं न च कस्यचिद् विगमेन, वेदनानास्रवा न च कस्यचिद् विगमेन, संज्ञानास्रवा न च कस्यचिद् विगमेन, संस्कारा अनास्रवा न च कस्यचिद् विगमेन, विज्ञानम् अनास्रवं न च कस्यचिद् विगमेन. चक्षुर् आयुष्मञ् छारद्वतीपुत्रानास्रवं न च कस्यचिद् विगमेन, श्रोत्रम् अनास्रवं न च कस्यचिद् विगमेन, घ्राणम् अनास्रवं न च कस्यचिद् विगमेन, जिह्वानास्रवा न च कस्यचिद् विगमेन, कायो ऽनास्रवो न च कस्यचिद् विगमेन, मनो ऽनास्रवं न च कस्यचिद् विगमेन. रूपम् आयुष्मञ् छारद्वतीपुत्रानास्रवं न च कस्यचिद् विगमेन, शब्दो ऽनास्रवो न च कस्यचिद् विगमेन, गन्धो ऽनास्रवो न च कस्यचिद् विगमेन, रसो ऽनास्रवो न च कस्यचिद् विगमेन, स्पर्शो ऽनास्रवो न च कस्यचिद् विगमेन, धर्मा अनास्रवा न च कस्यचिद् विगमेन. चक्षुर्विज्ञानम् आयुष्मञ् छारद्वतीपुत्रानास्रवं न च कस्यचिद् विगमेन, श्रोत्रविज्ञानम् अनास्रवं न च कस्यचिद् विगमेन, घ्राणविज्ञानम् अनास्रवं न च कस्यचिद् विगमेन, जिह्वाविज्ञानम् अनास्रवं न च कस्यचिद् विगमेन, कायविज्ञानम् अनास्रवं न च कस्यचिद् विगमेन, मनोविज्ञानम् अनास्रवं न च कस्यचिद् विगमेन. चक्षुःसंस्पर्श आयुष्मञ् छारद्वतीपुत्रानास्रवो न च कस्यचिद् विगमेन, श्रोत्रसंस्पर्शो ऽनास्रवो न च कस्यचिद् विगमेन, घ्राणसंस्पर्शो ऽनास्रवो न च कस्यचिद् विगमेन, जिह्वासंस्पर्शो ऽनास्रवो न च कस्यचिद् विगमेन, कायसंस्पर्शो ऽनास्रवो न च कस्यचिद् विगमेन, मनःसंस्पर्शो ऽनास्रवो न च कस्यचिद् विगमेन. चक्षुःसंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्रानास्रवा न च कस्यचिद् विगमेन, श्रोत्रसंस्पर्शप्रत्ययवेदनानास्रवा न च कस्यचिद् विगमेन, घ्राणसंस्पर्शप्रत्ययवेदनानास्रवा न च कस्यचिद् विगमेन, जिह्वासंस्पर्शप्रत्ययवेदनानास्रवा न च कस्यचिद् विगमेन, कायसंस्पर्शप्रत्ययवेदनानास्रवा न च कस्यचिद् विगमेन, मनःसंस्पर्शप्रत्ययवेदनानास्रवा न च कस्यचिद् विगमेन. (#<øsP_II-1_130>#) पृथिवीधातुर् आयुष्मञ् छारद्वतीपुत्रानास्रवो न च कस्यचिद् विगमेन, अब्धातुर् अनास्रवो न च कस्यचिद् विगमेन, तेजोधातुर् अनास्रवो न च कस्यचिद् विगमेन, वायुधातुर् अनास्रवो न च कस्यचिद् विगमेन, आकाशधातुर् अनास्रवो न च कस्यचिद् विगमेन, विज्ञानधातुर् अनास्रवो न च कस्यचिद् विगमेन. अविद्यायुष्मञ् छारद्वतीपुत्रानास्रवा न च कस्यचिद् विगमेन, संस्कारा अनास्रवा न च कस्यचिद् विगमेन, विज्ञानम् अनास्रवं न च कस्यचिद् विगमेन, नामरूपम् अनास्रवं न च कस्यचिद् विगमेन, सडायतनम् अनास्रवं न च कस्यचिद् विगमेन, स्पर्शो ऽनास्रवो न च कस्यचिद् विगमेन, वेदनानास्रवा न च कस्यचिद् विगमेन, तृष्णानास्रवा न च कस्यचिद् विगमेन, उपादानम् अनास्रवं न च कस्यचिद् विगमेन, भवो ऽनास्रवो न च कस्यचिद् विगमेन, जातिर् अनास्रवा न च कस्यचिद् विगमेन, जरामरणम् अनास्रवं न च कस्यचिद् विगमेन. दानपारमितायुष्मञ् छारद्वतीपुत्रानास्रवा न च कस्यचिद् विगमेन, शीलपारमितानास्रवा न च कस्यचिद् विगमेन, क्षान्तिपारमितानास्रवा न च कस्यचिद् विगमेन, वीर्यपारमितानास्रवा न च कस्यचिद् विगमेन, ध्यानपारमितानास्रवा न च कस्यचिद् विगमेन, प्रज्नापारमितानास्रवा न च कस्यचिद् विगमेन. अध्यात्मशून्यतायुष्मञ् छारद्वतीपुत्रानास्रवा न च कस्यचिद् विगमेन, बहिर्धाशून्यतानास्रवा न च कस्यचिद् विगमेन, अध्यात्मबहिर्धाशून्यतानास्रवा न च कस्यचिद् विगमेन, शून्यताशून्यतानास्रवा न च कस्यचिद् विगमेन, महाशून्यतानास्रवा न च कस्यचिद् विगमेन, परमार्थशून्यतानास्रवा न च कस्यचिद् विगमेन, संस्कृतशून्यतानास्रवा न च कस्यचिद् विगमेन, असंस्कृतशून्यतानास्रवा न च कस्यचिद् विगमेन, अत्यन्तशून्यतानास्रवा न च कस्यचिद् विगमेन, अनवराग्रशून्यतानास्रवा न च कस्यचिद् विगमेन, अनवकारशुन्यतानास्रवा न च कस्यचिद् विगमेन, प्रकृतिशून्यतानास्रवा न च कस्यचिद् विगमेन, सर्वधर्मशून्यतानास्रवा न च कस्यचिद् विगमेन, स्वलक्षणशुन्यतानास्रवा न च कस्यचिद् विगमेन, अनुपलम्भशून्यतानास्रवा न च कस्यचिद् विगमेन, अभावशून्यतानास्रवा न च कस्यचिद् विगमेन, स्वभावशून्यतानास्रवा न च कस्यचिद् विगमेन, अभावस्वभावशून्यतानास्रवा न च कस्यचिद् विगमेन. स्मृत्युपस्थानान्य् आयुष्मञ् छारद्वतीपुत्रानास्रवानि न च कस्यचिद् विगमेन, सम्यक्प्रहाणान्य् अनास्रवानि न च कस्यचिद् विगमेन, ऋद्धिपादा (#<øsP_II-1_131>#) विगमेन, बलान्य् अनास्रवानि न च कस्यचिद् विगमेन, बोध्यङ्गान्य् अनास्रवाणि न च कस्यचिद् विगमेन, आर्याष्टाङ्गो मार्गो ऽनास्रवो न च कस्यचिद् विगमेन, आर्यसत्यान्य् आयुष्मञ् छारद्वतीपुत्रानवद्यानि न च कस्यचिद् विगमेन, ध्यानान्य् अनास्रवाणि न च कस्यचिद् विगमेन, अप्रमाणान्य् अनास्रवाणि न च कस्यचिद् विगमेन, आरूप्यसमापत्तयो ऽनास्रवा न च कस्यचिद् विगमेन, अष्टौ विमोक्षा अनास्रवा न च कस्यचिद् विगमेन, नवानुपूर्वविहारसमापत्तयो ऽनास्रवा न च कस्यचिद् विगमेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अनास्रवानि न च कस्यचिद् विगमेन, अभिज्ञा अनास्रवा न च कस्यचिद् विगमेन, समाधयो ऽनास्रवा न च कस्यचिद् विगमेन, धारणीमुखान्य् अनास्रवानि न च कस्यचिद् विगमेन, दशतथागतबलान्य् अनास्रवाणि न च कस्यचिद् विगमेन, चत्वारि वैशारद्यान्य् अनास्रवाणि न च कस्यचिद् विगमेन, चतस्रः प्रतिसंविदो ऽनास्रवा न च कस्यचिद् विगमेन, महामैत्र्य् अनास्रवा न च कस्यचिद् विगमेन, महाकरुणानास्रवा न च कस्यचिद् विगमेन, अष्टादशावेणिका बुद्धधर्मा अनास्रवा न च कस्यचिद् विगमेन. तत् कस्य हेतोः? तथा ह्य् आयुष्मञ् छारद्वतीपुत्र यद् अनास्रवं सो ऽभावः क्षयश् चानेनायुष्मञ् छारद्वतीपुत्र पर्यायेण सर्वधर्मा अनास्रवा न च कस्यचिद् विगमेन. पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र सर्वधर्मा निःक्लेशा न च कस्यचिद् विगमेन. आह: कतमे आयुष्मन् सुभूते सर्वधर्मा निःक्लेशा न च कस्यचिद् विगमेन? आह: रूपम् आयुष्मञ् छारद्वतीपुत्र निःक्लेशं न च कस्यचिद् विगमेन, वेदना निःक्लेशा न च कस्यचिद् विगमेन, संज्ञा निःक्लेशा न च कस्यचिद् विगमेन, संस्कारा निःक्लेशा न च कस्यचिद् विगमेन, विज्ञानं निःक्लेशं न च कस्यचिद् विगमेन. चक्षुर् आयुष्मञ् छारद्वतीपुत्र निःक्लेशं न च कस्यचिद् विगमेन, श्रोत्रं निःक्लेशं न च कस्यचिद् विगमेन, घ्राणं निःक्लेशं न च कस्यचिद् विगमेन, जिह्वा निःक्लेशा न च कस्यचिद् विगमेन, कायो निःक्लेशो न च कस्यचिद् विगमेन, मनो निःक्लेशं न च कस्यचिद् विगमेन. रूपम् आयुष्मञ् छारद्वतीपुत्र निःक्लेशं न च कस्यचिद् विगमेन, शब्दो निःक्लेशो न च कस्यचिद् विगमेन, गन्धो निःक्लेशो न च कस्यचिद् विगमेन, रसो निःक्लेशो न च कस्यचिद् विगमेन, स्पर्शो निःक्लेशो न च (#<øsP_II-1_132>#) कस्यचिद् विगमेन, धर्मा निःक्लेशा न च कस्यचिद् विगमेन. चक्षुर्विज्ञानम् आयुष्मञ् छारद्वतीपुत्र निःक्लेशं न च कस्यचिद् विगमेन, श्रोत्रविज्ञानं निःक्लेशं न च कस्यचिद् विगमेन, घ्राणविज्ञानं निःक्लेशं न च कस्यचिद् विगमेन, जिह्वाविज्ञानं निःक्लेशं न च कस्यचिद् विगमेन, कायविज्ञानं निःक्लेशं न च कस्यचिद् विगमेन, मनोविज्ञानं निःक्लेशं न च कस्यचिद् विगमेन. चक्षुःसंस्पर्श आयुष्मञ् छारद्वतीपुत्र निःक्लेशो न च कस्यचिद् विगमेन, श्रोत्रसंस्पर्शो निःक्लेशो न च कस्यचिद् विगमेन, घ्राणसंस्पर्शो निःक्लेशो न च कस्यचिद् विगमेन, जिह्वासंस्पर्शो निःक्लेशो न च कस्यचिद् विगमेन, कायसंस्पर्शो निःक्लेशो न च कस्यचिद् विगमेन, मनःसंस्पर्शो निःक्लेशो न च कस्यचिद् विगमेन. चक्षुःसंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्र निःक्लेशा न च कस्यचिद् विगमेन, श्रोत्रसंस्पर्शप्रत्ययवेदना निःक्लेशा न च कस्यचिद् विगमेन, घ्राणसंस्पर्शप्रत्ययवेदना निःक्लेशा न च कस्यचिद् विगमेन, जिह्वासंस्पर्शप्रत्ययवेदना निःक्लेशा न च कस्यचिद् विगमेन, कायसंस्पर्शप्रत्ययवेदना निःक्लेशा न च कस्यचिद् विगमेन, मनःसंस्पर्शप्रत्ययवेदना निःक्लेशा न च कस्यचिद् विगमेन. पृथिवीधातुर् आयुष्मञ् छारद्वतीपुत्र निःक्लेशो न च कस्यचिद् विगमेन, अब्धातुर् निःक्लेशो न च कस्यचिद् विगमेन, तेजोधातुर् निःक्लेशो न च कस्यचिद् विगमेन, वायुधातुर् निःक्लेशो न च कस्यचिद् विगमेन, आकाशधातुर् निःक्लेशो न च कस्यचिद् विगमेन, विज्ञानधातुर् निःक्लेशो न च कस्यचिद् विगमेन. अविद्यायुष्मञ् छारद्वतीपुत्र निःक्लेशा न च कस्यचिद् विगमेन, संस्कारा निःक्लेशा न च कस्यचिद् विगमेन, विज्ञानं निःक्लेशं न च कस्यचिद् विगमेन, नामरूपं निःक्लेशं न च कस्यचिद् विगमेन, षडायतनं निःक्लेशं न च कस्यचिद् विगमेन, स्पर्शो निःक्लेशो न च कस्यचिद् विगमेन, वेदना निःक्लेशा न च कस्यचिद् विगमेन, तृष्णा निःक्लेशा न च कस्यचिद् विगमेन, उपादानं निःक्लेशं न च कस्यचिद् विगमेन, भवो निःक्लेशो न च कस्यचिद् विगमेन, जातिर् निःक्लेशा न च कस्यचिद् विगमेन, जरामरणं निःक्लेशं न च कस्यचिद् विगमेन. दानपारमितायुष्मञ् छारद्वतीपुत्र निःक्लेशा न च कस्यचिद् विगमेन, शीलपारमिता निःक्लेशा न च कस्यचिद् विगमेन, क्षान्तिपारमिता निःक्लेशा न च कस्यचिद् विगमेन, वीर्यपारमिता निःक्लेशा न च कस्यचिद् विगमेन, ध्यानपारमिता निःक्लेशा न च कस्यचिद् विगमेन, प्रज्ञापारमिता (#<øsP_II-1_133>#) निःक्लेशा न च कस्यचिद् विगमेन. अध्यात्मशून्यतायुष्मञ् छारद्वतीपुत्र निःक्लेशा न च कस्यचिद् विगमेन, बहिर्धाशून्यता निःक्लेशा न च कस्यचिद् विगमेन, अध्यात्मबहिर्धाशून्यता निःक्लेशा न च कस्यचिद् विगमेन, शून्यताशून्यता निःक्लेशा न च कस्यचिद् विगमेन, महाशून्यता निःक्लेशा न च कस्यचिद् विगमेन, परमार्थशून्यता निःक्लेशा न च कस्यचिद् विगमेन, संस्कृतशून्यता निःक्लेशा न च कस्यचिद् विगमेन, असंस्कृतशून्यता निःक्लेशा न च कस्यचिद् विगमेन, अत्यन्तशून्यता निःक्लेशा न च कस्यचिद् विगमेन, अनवराग्रशून्यता निःक्लेशा न च कस्यचिद् विगमेन, अनवकारशून्यता निःक्लेशा न च कस्यचिद् विगमेन, प्रकृतिशून्यता निःक्लेशा न च कस्यचिद् विगमेन, सर्वधर्मशून्यता निःक्लेशा न च कस्यचिद् विगमेन, स्वलक्षणशून्यता निःक्लेशा न च कस्यचिद् विगमेन, अनुपलम्भशून्यता निःक्लेशा न च कस्यचिद् विगमेन, अभावशून्यता निःक्लेशा न च कस्यचिद् विगमेन, स्वभावशून्यता निःक्लेशा न च कस्यचिद् विगमेन, अभावस्वभावशून्यता निःक्लेशा न च कस्यचिद् विगमेन. स्मृत्युपस्थानान्य् आयुष्मञ् छारद्वतीपुत्र निःक्लेशानि न च कस्यचिद् विगमेन, सम्यक्प्रहाणानि निःक्लेशानि न च कस्यचिद् विगमेन, ऋद्धिपादा निःक्लेशा न च कस्यचिद् विगमेन, इन्द्रियाणि निःक्लेशानि न च कस्यचिद् विगमेन, बलानि निःक्लेशानि न च कस्यचिद् विगमेन, बोध्यङ्गानि निःक्लेशानि न च कस्यचिद् विगमेन, आर्याष्टाङ्गो मार्गो निःक्लेशो न च कस्यचिद् विगमेन. आर्यसत्यान्य् आयुष्मञ् छारद्वतीपुत्र निःक्लेशानि न च कस्यचिद् विगमेन, ध्यानानि निःक्लेशानि न च कस्यचिद् विगमेन, अप्रमाणानि निःक्लेशानि न च कस्यचिद् विगमेन, आरूप्यसमापत्तयो निःक्लेशा न च कस्यचिद् विगमेन, अष्टौ विमोक्षा निःक्लेशा न च कस्यचिद् विगमेन, नवानुपूर्वविहारसमापत्तयो निःक्लेशा न च कस्यचिद् विगमेन, शून्यताप्रणिहिताप्रणिहितविमोक्षमुखानि निःक्लेशानि न च कस्यचिद् विगमेन, अभिज्ञा निःक्लेशा न च कस्यचिद् विगमेन, समाधयो निःक्लेशा न च कस्यचिद् विगमेन, धारणीमुखानि निःक्लेशानि न च कस्यचिद् विगमेन, दशतथागतबलानि निःक्लेशानि न च कस्यचिद् विगमेन, चत्वारि वैशारद्यानि निःक्लेशानि न च कस्यचिद् विगमेन, चतस्रः प्रतिसंविदो निःक्लेशा न च कस्यचिद् विगमेन, महामैत्री निःक्लेशा न च कस्यचिद् विगमेन, महाकरुणा निःक्लेशा न च कस्यचिद् विगमेन, अष्टादशावेणिका बुद्धधर्मा निःक्लेशा न च कस्यचिद् विगमेन. तत् कस्य हेतोः? तथा ह्य् आयुष्मञ् (#<øsP_II-1_134>#) छारद्वतीपुत्र यद् निःक्लेशं सो ऽभावः क्षयश् चानेनायुष्मञ् छारद्वतीपुत्र पर्यायेण सर्वधर्मा निःक्लेशा न च कस्यचिद् विगमेन. पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र सर्वधर्मा व्यवदाता न च कस्यचिद् विगमेन. आह: कतमे आयुष्मन् सुभूते सर्वधर्मा व्यवदाता न च कस्यचिद् विगमेन? आह: रूपम् आयुष्मञ् छारद्वतीपुत्र व्यवदातं न च कस्यचिद् विगमेन, वेदना व्यवदाता न च कस्यचिद् विगमेन, संज्ञा व्यवदाता न च कस्यचिद् विगमेन, संस्कारा व्यवदाता न च कस्यचिद् विगमेन, विज्ञानं व्यवदातं न च कस्यचिद् विगमेन. चक्षुर् आयुष्मञ् छारद्वतीपुत्र व्यवदातं न च कस्यचिद् विगमेन, श्रोत्रं व्यवदातं न च कस्यचिद् विगमेन, घ्राणं व्यवदातं न च कस्यचिद् विगमेन, जिह्वा व्यवदाता न च कस्यचिद् विगमेन, कायो व्यवदातो न च कस्यचिद् विगमेन, मनो व्यवदातो न च कस्यचिद् विगमेन. रूपम् आयुष्मञ् छारद्वतीपुत्र व्यवदातं न च कस्यचिद् विगमेन, शब्दो व्यवदातो न च कस्यचिद् विगमेन, गन्धो व्यवदातो न च कस्यचिद् विगमेन, रसो व्यवदातो न च कस्यचिद् विगमेन, स्पर्शो व्यवदातो न च कस्यचिद् विगमेन, धर्मा व्यवदाता न च कस्यचिद् विगमेन. चक्षुर्विज्ञानम् आयुष्मञ् छारद्वतीपुत्र व्यवदातं न च कस्यचिद् विगमेन, श्रोत्रविज्ञानं व्यवदातं न च कस्यचिद् विगमेन, घ्राणविज्ञानं व्यवदातं न च कस्यचिद् विगमेन, जिह्वाविज्ञानं व्यवदातं न च कस्यचिद् विगमेन, कायविज्ञानं व्यवदातं न च कस्यचिद् विगमेन, मनोविज्ञानं व्यवदातं न च कस्यचिद् विगमेन. चक्षुःसंस्पर्श आयुष्मञ् छारद्वतीपुत्र व्यवदातो न च कस्यचिद् विगमेन, श्रोत्रसंस्पर्शो व्यवदातो न च कस्यचिद् विगमेन, घ्राणसंस्पर्शो व्यवदातो न च कस्यचिद् विगमेन, जिह्वासंस्पर्शो व्यवदातो न च कस्यचिद् विगमेन, कायसंस्पर्शो व्यवदातो न च कस्यचिद् विगमेन, मनःसंस्पर्शो व्यवदातो न च कस्यचिद् विगमेन. चक्षुःसंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्र व्यवदाता न च कस्यचिद् विगमेन, श्रोत्रसंस्पर्शप्रत्ययवेदना व्यवदाता न च कस्यचिद् विगमेन, घ्राणसंस्पर्शप्रत्ययवेदना व्यवदाता न च कस्यचिद् विगमेन, जिह्वासंस्पर्शप्रत्ययवेदना व्यवदाता न च कस्यचिद् विगमेन, कायसंस्पर्शप्रत्ययवेदना व्यवदाता न च कस्यचिद् (#<øsP_II-1_135>#) विगमेन, मनःसंस्पर्शप्रत्ययवेदना व्यवदाता न च कस्यचिद् विगमेन. पृथिवीधातुर् आयुष्मञ् छारद्वतीपुत्र व्यवदातो न च कस्यचिद् विगमेन, अब्धातुर् व्यवदातो न च कस्यचिद् विगमेन, तेजोधातुर् व्यवदातो न च कस्यचिद् विगमेन, वायुधातुर् व्यवदातो न च कस्यचिद् विगमेन, आकाशधातुर् व्यवदातो न च कस्यचिद् विगमेन, विज्ञानधातुर् व्यवदातो न च कस्यचिद् विगमेन. अविद्यायुष्मञ् छारद्वतीपुत्र व्यवदाता न च कस्यचिद् विगमेन, संस्कारा व्यवदाता न च कस्यचिद् विगमेन, विज्ञानं व्यवदातं न च कस्यचिद् विगमेन, नामरूपं व्यवदातं न च कस्यचिद् विगमेन, षडायतनं व्यवदातं न च कस्यचिद् विगमेन, स्पर्शो व्यवदातो न च कस्यचिद् विगमेन, वेदना व्यवदाता न च कस्यचिद् विगमेन, तृष्णा व्यवदाता न च कस्यचिद् विगमेन, उपादानं व्यवदातं न च कस्यचिद् विगमेन, भवो व्यवदातो न च कस्यचिद् विगमेन, जातिर् व्यवदाता न च कस्यचिद् विगमेन, जरामरणं व्यवदातं न च कस्यचिद् विगमेन. दानपारमितायुष्मञ् छारद्वतीपुत्र व्यवदाता न च कस्यचिद् विगमेन, शीलपारमिता व्यवदाता न च कस्यचिद् विगमेन, क्षान्तिपारमिता व्यवदाता न च कस्यचिद् विगमेन, वीर्यपारमिता व्यवदाता न च कस्यचिद् विगमेन, ध्यानपारमिता व्यवदाता न च कस्यचिद् विगमेन, प्रज्ञापारमिता व्यवदाता न च कस्यचिद् विगमेन. अध्यात्मशून्यतायुष्मञ् छारद्वतीपुत्र व्यवदाता न च कस्यचिद् विगमेन, बहिर्धाशून्यता व्यवदाता न च कस्यचिद् विगमेन, अध्यात्मबहिर्धाशून्यता व्यवदाता न च कस्यचिद् विगमेन, शून्यताशून्यता व्यवदाता न च कस्यचिद् विगमेन, महाशून्यता व्यवदाता न च कस्यचिद् विगमेन, परमार्थशून्यता व्यवदाता न च कस्यचिद् विगमेन, संस्कृतशून्यता व्यवदाता न च कस्यचिद् विगमेन, असंस्कृतशून्यता व्यवदाता न च कस्यचिद् विगमेन, अत्यन्तशून्यता व्यवदाता न च कस्यचिद् विगमेन, अनवराग्रशून्यता व्यवदाता न च कस्यचिद् विगमेन, अनवकारशून्यता व्यवदाता न च कस्यचिद् विगमेन, प्रकृतिशून्यता व्यवदाता न च कस्यचिद् विगमेन, सर्वधर्मशून्यता व्यवदाता न च कस्यचिद् विगमेन, स्वलक्षणशुन्यता व्यवदाता न च कस्यचिद् विगमेन, अनुपलम्भशून्यता व्यवदाता न च कस्यचिद् विगमेन, अभावशून्यता व्यवदाता न च कस्यचिद् विगमेन, स्वभावशून्यता व्यवदाता न च कस्यचिद् विगमेन, अभावस्वभावशून्यता व्यवदाता न च कस्यचिद् (#<øsP_II-1_136>#) विगमेन. स्मृत्युपस्थानान्य् आयुष्मञ् छारद्वतीपुत्र व्यवदातानि न च कस्यचिद् विगमेन, सम्यक्प्रहाणानि व्यवदातानि न च कस्यचिद् विगमेन, ऋद्धिपादा व्यवदाता न च कस्यचिद् विगमेन, इन्द्रियाणि व्यवदातानि न च कस्यचिद् विगमेन, बलानि व्यवदातानि न च कस्यचिद् विगमेन, बोध्यङ्गानि व्यवदातानि न च कस्यचिद् विगमेन, आर्याष्टाङ्गो मार्गो व्यवदातो न च कस्यचिद् विगमेन. आर्यसत्यान्य् आयुष्मञ् छारद्वतीपुत्र व्यवदातानि न च कस्यचिद् विगमेन, ध्यानानि व्यवदातानि न च कस्यचिद् विगमेन, अप्रमाणानि व्यवदातानि न च कस्यचिद् विगमेन, आरूप्यसमापत्तयो व्यवदाता न च कस्यचिद् विगमेन, अष्टौ विमोक्षा व्यवदाता न च कस्यचिद् विगमेन, नवानुपूर्वविहारसमापत्तयो व्यवदाता न च कस्यचिद् विगमेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि व्यवदातानि न च कस्यचिद् विगमेन, अभिज्ञा व्यवदाता न च कस्यचिद् विगमेन, समाधयो व्यवदाता न च कस्यचिद् विगमेन, धारणीमुखानि व्यवदातानि न च कस्यचिद् विगमेन, दशतथागतबलानि व्यवदातानि न च कस्यचिद् विगमेन, चत्वारि वैशारद्यानि व्यवदातानि न च कस्यचिद् विगमेन, चतस्रः प्रतिसंविदो व्यवदाता न च कस्यचिद् विगमेन, महामैत्री व्यवदाता न च कस्यचिद् विगमेन, महाकरुणा व्यवदाता न च कस्यचिद् विगमेन, अष्टादशावेणिका बुद्धधर्मा व्यवदाता न च कस्यचिद् विगमेन. तत् कस्य हेतोः? तथा ह्य् आयुष्मञ् छारद्वतीपुत्र यद् व्यवदातं सो ऽभावः क्षयश् चानेनायुष्मञ् छारद्वतीपुत्र पर्यायेण सर्वधर्मा व्यवदाता न च कस्यचिद् विगमेन. पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र सर्वधर्मा लोकोत्तरा न च कस्यचिद् विगमेन. आह: कतमे आयुष्मन् सुभूते सर्वधर्मा लोकोत्तरा न च कस्यचिद् विगमेन? आह: रूपम् आयुष्मञ् छारद्वतीपुत्र लोकोत्तरं न च कस्यचिद् विगमेन, वेदना लोकोत्तरा न च कस्यचिद् विगमेन, संज्ञा लोकोत्तरा न च कस्यचिद् विगमेन, संस्कारा लोकोत्तरा न च कस्यचिद् विगमेन, विज्ञानं लोकोत्तरं न च कस्यचिद् विगमेन. चक्षुर् आयुष्मञ् छारद्वतीपुत्र लोकोत्तरं न च कस्यचिद् विगमेन, श्रोत्रं लोकोत्तरं न च कस्यचिद् विगमेन, घ्राणं लोकोत्तरं न च (#<øsP_II-1_137>#) कस्यचिद् विगमेन, जिह्वा लोकोत्तरा न च कस्यचिद् विगमेन, कायो लोकोत्तरो न च कस्यचिद् विगमेन, मनो लोकोत्तरं न च कस्यचिद् विगमेन. रूपम् आयुष्मञ् छारद्वतीपुत्र लोकोत्तरं न च कस्यचिद् विगमेन, शब्दो लोकोत्तरो न च कस्यचिद् विगमेन, गन्धो लोकोत्तरो न च कस्यचिद् विगमेन, रसो लोकोत्तरो न च कस्यचिद् विगमेन, स्पर्शो लोकोत्तरो न च कस्यचिद् विगमेन, धर्मा लोकोत्तरा न च कस्यचिद् विगमेन. चक्षुर्विज्ञानम् आयुष्मञ् छारद्वतीपुत्र लोकोत्तरं न च कस्यचिद् विगमेन, श्रोत्रविज्ञानं लोकोत्तरं न च कस्यचिद् विगमेन, घ्राणविज्ञानं लोकोत्तरं न च कस्यचिद् विगमेन, जिह्वाविज्ञानं लोकोत्तरं न च कस्यचिद् विगमेन, कायविज्ञानं लोकोत्तरं न च कस्यचिद् विगमेन, मनोविज्ञानं लोकोत्तरं न च कस्यचिद् विगमेन. चक्षुःसंस्पर्श आयुष्मञ् छारद्वतीपुत्र लोकोत्तरो न च कस्यचिद् विगमेन, श्रोत्रसंस्पर्शो लोकोत्तरो न च कस्यचिद् विगमेन, घ्राणसंस्पर्शो लोकोत्तरो न च कस्यचिद् विगमेन, जिह्वासंस्पर्शो लोकोत्तरो न च कस्यचिद् विगमेन, कायसंस्पर्शो लोकोत्तरो न च कस्यचिद् विगमेन, मनःसंस्पर्शो लोकोत्तरो न च कस्यचिद् विगमेन. चक्षुःसंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्र लोकोत्तरा न च कस्यचिद् विगमेन, श्रोत्रसंस्पर्शप्रत्ययवेदना लोकोत्तरा न च कस्यचिद् विगमेन, घ्राणसंस्पर्शप्रत्ययवेदना लोकोत्तरा न च कस्यचिद् विगमेन, जिह्वासंस्पर्शप्रत्ययवेदना लोकोत्तरा न च कस्यचिद् विगमेन, कायसंस्पर्शप्रत्ययवेदना लोकोत्तरा न च कस्यचिद् विगमेन, मनःसंस्पर्शप्रत्ययवेदना लोकोत्तरा न च कस्यचिद् विगमेन. पृथिवीधातुर् आयुष्मञ् छारद्वतीपुत्र लोकोत्तरो न च कस्यचिद् विगमेन, अब्धातुर् लोकोत्तरो न च कस्यचिद् विगमेन, तेजोधातुर् लोकोत्तरो न च कस्यचिद् विगमेन, वायुधातुर् लोकोत्तरो न च कस्यचिद् विगमेन, आकाशधातुर् लोकोत्तरो न च कस्यचिद् विगमेन, विज्ञानधातुर् लोकोत्तरो न च कस्यचिद् विगमेन. अविद्यायुष्मञ् छारद्वतीपुत्र लोकोत्तरा न च कस्यचिद् विगमेन, संस्कारा लोकोत्तरा न च कस्यचिद् विगमेन, विज्ञानं लोकोत्तरं न च कस्यचिद् विगमेन, नामरूपं लोकोत्तरं न च कस्यचिद् विगमेन, षडायतनं लोकोत्तरं न च कस्यचिद् विगमेन, स्पर्शो लोकोत्तरो न च कस्यचिद् विगमेन, वेदना लोकोत्तरा न च कस्यचिद् विगमेन, तृष्णा लोकोत्तरा न च कस्यचिद् विगमेन, उपादानं लोकोत्तरं न च कस्यचिद् विगमेन, भवो लोकोत्तरो न च कस्यचिद् विगमेन, जातिर् लोकोत्तरा न च (#<øsP_II-1_138>#) कस्यचिद् विगमेन, जरामरणं लोकोत्तरं न च कस्यचिद् विगमेन. दानपारमितायुष्मञ् छारद्वतीपुत्र लोकोत्तरा न च कस्यचिद् विगमेन, शीलपारमिता लोकोत्तरा न च कस्यचिद् विगमेन, क्षान्तिपारमिता लोकोत्तरा न च कस्यचिद् विगमेन, वीर्यपारमिता लोकोत्तरा न च कस्यचिद् विगमेन, ध्यानपारमिता लोकोत्तरा न च कस्यचिद् विगमेन, प्रज्ञापारमिता लोकोत्तरा न च कस्यचिद् विगमेन. अध्यात्मशून्यतायुष्मञ् छारद्वतीपुत्र लोकोत्तरा न च कस्यचिद् विगमेन, बहिर्धाशून्यता लोकोत्तरा न च कस्यचिद् विगमेन, अध्यात्मबहिर्धाशून्यता लोकोत्तरा न च कस्यचिद् विगमेन, शून्यताशून्यता लोकोत्तरा न च कस्यचिद् विगमेन, महाशून्यता लोकोत्तरा न च कस्यचिद् विगमेन, परमार्थशून्यता लोकोत्तरा न च कस्यचिद् विगमेन, संस्कृतशून्यता लोकोत्तरा न च कस्यचिद् विगमेन, असंस्कृतशून्यता लोकोत्तरा न च कस्यचिद् विगमेन, अत्यन्तशून्यता लोकोत्तरा न च कस्यचिद् विगमेन, अनवराग्रशून्यता लोकोत्तरा न च कस्यचिद् विगमेन, अनवकारशून्यता लोकोत्तरा न च कस्यचिद् विगमेन, प्रकृतिशून्यता लोकोत्तरा न च कस्यचिद् विगमेन, सर्वधर्मशून्यता लोकोत्तरा न च कस्यचिद् विगमेन, स्वलक्षणशून्यता लोकोत्तरा न च कस्यचिद् विगमेन, अनुपलम्भशून्यता लोकोत्तरा न च कस्यचिद् विगमेन, अभावशून्यता लोकोत्तरा न च कस्यचिद् विगमेन, स्वभावशून्यता लोकोत्तरा न च कस्यचिद् विगमेन, अभावस्वभावशून्यता लोकोत्तरा न च कस्यचिद् विगमेन. स्मृत्युपस्थानान्य् आयुष्मञ् छारद्वतीपुत्र लोकोत्तराणि न च कस्यचिद् विगमेन, सम्यक्प्रहाणानि लोकोत्तराणि न च कस्यचिद् विगमेन, ऋद्धिपादा लोकोत्तरा न च कस्यचिद् विगमेन, इन्द्रियाणि लोकोत्तराणि न च कस्यचिद् विगमेन, बलानि लोकोत्तराणि न च कस्यचिद् विगमेन, बोध्यङ्गानि लोकोत्तराणि न च कस्यचिद् विगमेन, आर्याष्टाङ्गो मार्गो लोकोत्तरो न च कस्यचिद् विगमेन. आर्यसत्यान्य् आयुष्मञ् छारद्वतीपुत्र लोकोत्तराणि न च कस्यचिद् विगमेन, ध्यानानि लोकोत्तराणि न च कस्यचिद् विगमेन, अप्रमाणानि लोकोत्तराणि न च कस्यचिद् विगमेन, आरूप्यसमापत्तयो लोकोत्तरा न च कस्यचिद् विगमेन, अष्टौ विमोक्षा लोकोत्तरा न च कस्यचिद् विगमेन, नवानुपूर्वविहारसमापत्तयो लोकोत्तरा न च कस्यचिद् विगमेन, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि लोकोत्तराणि न च कस्यचिद् विगमेन, अभिज्ञा लोकोत्तरा न च कस्यचिद् विगमेन, समाधयो लोकोत्तरा न च कस्यचिद् विगमेन, धारणीमुखानि लोकोत्तराणि न च कस्यचिद् (#<øsP_II-1_139>#) विगमेन, दशतथागतबलानि लोकोत्तराणि न च कस्यचिद् विगमेन, चत्वारि वैशारद्यानि लोकोत्तराणि न च कस्यचिद् विगमेन, चतस्रः प्रतिसंविदो लोकोत्तरा न च कस्यचिद् विगमेन, महामैत्री लोकोत्तरा न च कस्यचिद् विगमेन, महाकरुणा लोकोत्तरा न च कस्यचिद् विगमेन, अष्टादशावेणिका बुद्धधर्मा लोकोत्तरा न च कस्यचिद् विगमेन. तत् कस्य हेतोः? तथा ह्य् आयुष्मञ् छारद्वतीपुत्र यद् लोकोत्तरं सो ऽभावः क्षयश् चानेनायुष्मञ् छारद्वतीपुत्र पर्यायेण सर्वधर्मा लोकोत्तरा न च कस्यचिद् विगमेन. पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्र सर्वधर्मा असंस्कृता न च कस्यचिद् विगमेन. आह: कतमे आयुष्मन् सुभूते सर्वधर्मा असंस्कृता न च कस्यचिद् विगमेन? आह: रूपम् आयुष्मञ् छारद्वतीपुत्रासंस्कृतं न च कस्यचिद् विगमेन, वेदनासंस्कृता न च कस्यचिद् विगमेन, संज्ञासंस्कृता न च कस्यचिद् विगमेन, संस्कारा असंस्कृता न च कस्यचिद् विगमेन, विज्ञानम् असंस्कृतं न च कस्यचिद् विगमेन. चक्षुर् आयुष्मञ् छारद्वतीपुत्र लोकोत्तरं न च कस्यचिद् विगमेन, श्रोत्रम् असंस्कृतं न च कस्यचिद् विगमेन, घ्राणम् असंस्कृतं न च कस्यचिद् विगमेन, जिह्वासंस्कृता न च कस्यचिद् विगमेन, कायो ऽसंस्कृतो न च कस्यचिद् विगमेन, मनो ऽसंस्कृतं न च कस्यचिद् विगमेन. रूपम् आयुष्मञ् छारद्वतीपुत्रासंस्कृतं न च कस्यचिद् विगमेन, शब्दो ऽसंस्कृतो न च कस्यचिद् विगमेन, गन्धो ऽसंस्कृतो न च कस्यचिद् विगमेन, रसो ऽसंस्कृतो न च कस्यचिद् विगमेन, स्पर्शो ऽसंस्कृतो न च कस्यचिद् विगमेन, धर्मा असंस्कृता न च कस्यचिद् विगमेन. चक्षुर्विज्ञानम् आयुष्मञ् छारद्वतीपुत्रासंस्कृतं न च कस्यचिद् विगमेन, श्रोत्रविज्ञानम् असंस्कृतं न च कस्यचिद् विगमेन, घ्राणविज्ञानम् असंस्कृतं न च कस्यचिद् विगमेन, जिह्वाविज्ञानम् असंस्कृतं न च कस्यचिद् विगमेन, कायविज्ञानम् असंस्कृतं न च कस्यचिद् विगमेन, मनोविज्ञानम् असंस्कृतं न च कस्यचिद् विगमेन. चक्षुःसंस्पर्श आयुष्मञ् छारद्वतीपुत्रासंस्कृतो न च कस्यचिद् विगमेन, श्रोत्रसंस्पर्शो ऽसंस्कृतो न च कस्यचिद् विगमेन, घ्राणसंस्पर्शो ऽसंस्कृतो न च कस्यचिद् विगमेन, जिह्वासंस्पर्शो ऽसंस्कृतो न च कस्यचिद् विगमेन, कायसंस्पर्शो ऽसंस्कृतो न च कस्यचिद् विगमेन, (#<øsP_II-1_140>#) मनःसंस्पर्शो ऽसंस्कृतो न च कस्यचिद् विगमेन. चक्षुःसंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्रासंस्कृता न च कस्यचिद् विगमेन, श्रोत्रसंस्पर्शप्रत्ययवेदनासंस्कृता न च कस्यचिद् विगमेन, घ्राणसंस्पर्शप्रत्ययवेदनासंस्कृता न च कस्यचिद् विगमेन, जिह्वासंस्पर्शप्रत्ययवेदनासंस्कृता न च कस्यचिद् विगमेन, कायसंस्पर्शप्रत्ययवेदनासंस्कृता न च कस्यचिद् विगमेन, मनःसंस्पर्शप्रत्ययवेदनासंस्कृता न च कस्यचिद् विगमेन. पृथिवीधातुर् आयुष्मञ् छारद्वतीपुत्रासंस्कृतो न च कस्यचिद् विगमेन, अब्धातुर् 'संस्कृतो न च कस्यचिद् विगमेन, तेजोधातुर् 'संस्कृतो न च कस्यचिद् विगमेन, वायुधातुर् 'संस्कृतो न च कस्यचिद् विगमेन, आकाशधातुर् 'संस्कृतो न च कस्यचिद् विगमेन, विज्ञानधातुर् 'संस्कृतो न च कस्यचिद् विगमेन. अविद्यायुष्मञ् छारद्वतीपुत्रासंस्कृता न च कस्यचिद् विगमेन, संस्कारा असंस्कृता न च कस्यचिद् विगमेन, विज्ञानम् असंस्कृतं न च कस्यचिद् विगमेन, नामरूपम् असंस्कृतं न च कस्यचिद् विगमेन, षडायतनम् असंस्कृतं न च कस्यचिद् विगमेन, स्पर्शो ऽसंस्कृतो न च कस्यचिद् विगमेन, वेदनासंस्कृता न च कस्यचिद् विगमेन, तृष्णासंस्कृता न च कस्यचिद् विगमेन, उपादानम् असंस्कृतं न च कस्यचिद् विगमेन, भवो ऽसंस्कृतो न च कस्यचिद् विगमेन, जातिर् असंस्कृता न च कस्यचिद् विगमेन, जरामरणम् असंस्कृतं न च कस्यचिद् विगमेन. दानपारमितायुष्मञ् छारद्वतीपुत्रासंस्कृता न च कस्यचिद् विगमेन, शीलपारमितासंस्कृता न च कस्यचिद् विगमेन, क्षान्तिपारमितासंस्कृता न च कस्यचिद् विगमेन, वीर्यपारमितासंस्कृता न च कस्यचिद् विगमेन, ध्यानपारमितासंस्कृता न च कस्यचिद् विगमेन, प्रज्ञापारमितासंस्कृता न च कस्यचिद् विगमेन. अध्यात्मशून्यतायुष्मञ् छारद्वतीपुत्रासंस्कृता न च कस्यचिद् विगमेन, बहिर्धाशून्यतासंस्कृता न च कस्यचिद् विगमेन, अध्यात्मबहिर्धाशून्यतासंस्कृता न च कस्यचिद् विगमेन, शून्यताशून्यतासंस्कृता न च कस्यचिद् विगमेन, महाशून्यतासंस्कृता न च कस्यचिद् विगमेन, परमार्थशून्यतासंस्कृता न च कस्यचिद् विगमेन, संस्कृतशून्यतासंस्कृता न च कस्यचिद् विगमेन, असंस्कृतशून्यतासंस्कृता न च कस्यचिद् विगमेन, अत्यन्तशून्यतासंस्कृता न च कस्यचिद् विगमेन, अनवराग्रशून्यतासंस्कृता न च कस्यचिद् विगमेन, अनवकारशून्यतासंस्कृता न च कस्यचिद् विगमेन, प्रकृतिशून्यतासंस्कृता (#<øsP_II-1_141>#) न च कस्यचिद् विगमेन, सर्वधर्मशून्यतासंस्कृता न च कस्यचिद् विगमेन, स्वलक्षणशून्यतासंस्कृता न च कस्यचिद् विगमेन, अनुपलम्भशून्यतासंस्कृता न च कस्यचिद् विगमेन, अभावशून्यतासंस्कृता न च कस्यचिद् विगमेन, स्वभावशून्यतासंस्कृता न च कस्यचिद् विगमेन, अभावस्वभावशून्यतासंस्कृता न च कस्यचिद् विगमेन. स्मृत्युपस्थानान्य् आयुष्मञ् छारद्वतीपुत्रासंस्कृताणि न च कस्यचिद् विगमेन, सम्यक्प्रहाणान्य् असंस्कृतानि न च कस्यचिद् विगमेन, ऋद्धिपादासंस्कृता न च कस्यचिद् विगमेन, इन्द्रियाण्य् असंस्कृतानि न च कस्यचिद् विगमेन, बलान्य् असंस्कृतानि न च कस्यचिद् विगमेन, बोध्यङ्गानि 'संस्कृताणि न च कस्यचिद् विगमेन, आर्याष्टाण्गो मार्गो ऽसंस्कृतो न च कस्यचिद् विगमेन. आर्यसत्यान्य् आयुष्मञ् छारद्वतीपुत्रासंस्कृतानि न च कस्यचिद् विगमेन, ध्यानान्य् असंस्कृतानि न च कस्यचिद् विगमेन, अप्रमाणान्य् असंस्कृतानि न च कस्यचिद् विगमेन, आरूप्यसमापत्तयो ऽसंस्कृता न च कस्यचिद् विगमेन, अष्टौ विमोक्षासंस्कृता न च कस्यचिद् विगमेन, नवानुपूर्वविहारसमापत्तयो ऽसंस्कृता न च कस्यचिद् विगमेन, शून्यतानिमित्ताप्रनिहितविमोक्षमुखान्य् असंस्कृतानि न च कस्यचिद् विगमेन, अभिज्ञा असंस्कृता न च कस्यचिद् विगमेन, समाधयो ऽसंस्कृता न च कस्यचिद् विगमेन, धारणीमुखान्य् असंस्कृतानि न च कस्यचिद् विगमेन, दशतथागतबलान्य् असंस्कृतानि न च कस्यचिद् विगमेन, चत्वारि वैशारद्यान्य् असंस्कृतानि न च कस्यचिद् विगमेन, चतस्रः प्रतिसंविदो ऽसंस्कृता न च कस्यचिद् विगमेन, महामैत्र्य् असंस्कृता न च कस्यचिद् विगमेन, महाकरुणासंस्कृता न च कस्यचिद् विगमेन, अष्टादशावेणिका बुद्धधर्मा असंस्कृता न च कस्यचिद् विगमेन. तत् कस्य हेतोः? तथा ह्य् आयुष्मञ् छारद्वतीपुत्र यद् असंस्कृतं सो ऽभावः क्षयश् च. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण सर्वधर्मा असंस्कृता न च कस्यचिद् विगमेन. पुनर् अपरम् आयुष्मञ् छारद्वतीपुत्राकूटस्था अविनाशिनः सर्वधर्माः. आह: किम् इत्य् आयुष्मन् सुभूते ऽकूटस्था अविनाशिनः सर्वधर्माः? सुभूतिर् आह: रूपम् आयुष्मञ् छारद्वतीपुत्राकूटस्थम् अविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, वेदनाकूटस्थाविनाशिनी. तत् कस्य हेतोः? (#<øsP_II-1_142>#) प्रकृतिर् अस्यैषा, संज्ञाकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, संस्कारा अकूटस्था अविनाशिनः. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयं, विज्ञानम् अकूतस्थम् अविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. चक्षुर् आयुष्मञ् छारद्वतीपुत्राकूटस्थम् अविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, श्रोत्रम् अकूटस्थम् अविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, घ्राणम् अकूटस्थम् अविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, जिह्वाकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, कायो ऽकूटस्थो ऽविनाशी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा, मनो ऽकूतस्थम् अविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. रूपम् आयुष्मञ् छारद्वतीपुत्राकूटस्थम् अविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. शब्दो ऽकूटस्थो ऽविनाशी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. गन्धो ऽकूटस्थो ऽविनाशी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. रसो ऽकूटस्थो ऽविनाशी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. स्पर्शो ऽकूटस्थो ऽविनाशी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. धर्मा अकूटस्था अविनाशिनः. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. चक्षुर्विज्ञानम् आयुष्मञ् छारद्वतीपुत्राकूतस्थम् अविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. श्रोत्रविज्ञानम् अकूतस्थम् अविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. घ्राणविज्ञानम् अकूटस्थम् अविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. जिह्वाविज्ञानम् अकूटस्थम् अविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. कायविज्ञानम् अकूटस्थम् अविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. मनोविज्ञानम् अकूटस्थम् अविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. चक्षुःसंस्पर्श आयुष्मञ् छारद्वतीपुत्राकूटस्थो ऽविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. श्रोत्रसंस्पर्शो ऽकूटस्थो ऽविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. घ्राणसंस्पर्शो ऽकूटस्थो ऽविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. जिह्वासंस्पर्शो ऽकूटस्थो ऽविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. कायसंस्पर्शो ऽकूतस्थो ऽविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. मनःसंस्पर्शो ऽकूतस्थो ऽविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. चक्षुःसंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्राकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. श्रोत्रसंस्पर्शप्रत्ययवेदनाकूतस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. घ्राणसंस्पर्शप्रत्ययवेदनाकूटस्थाविनाशिनी. तत् कस्य हेतोः? (#<øsP_II-1_143>#) प्रकृतिर् अस्यैषा. जिह्वासंस्पर्शप्रत्ययवेदनाकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. कायसंस्पर्शप्रत्ययवेदनाकूतस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. मनःसंस्पर्शप्रत्ययवेदनाकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. पृथिवीधातुर् आयुष्मञ् छारद्वतीपुत्राकूटस्थो ऽविनाशी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. अब्धातुर् 'कूटस्थो ऽविनाशी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. तेजोधातुर् 'kåñ`astho ऽविनाशी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. वायुधातुर् 'कूटस्थो ऽविनाशी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. आकाशधातुर् 'कूटस्थो ऽविनाशी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. विज्ञानधातुर् 'कूटस्थो ऽविनाशी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. अविद्यायुष्मञ् छारद्वतीपुत्राकूटस्थाविनाशिन्ल् तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. संस्कारा अकूटस्था अविनाशिनः. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. विज्ञानम् अकूटस्थम् अविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. नामरूपम् अकूटस्थम् अविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. षडायतनम् अकूटस्थम् अविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. स्पर्शो ऽकूटस्थो ऽविनाशी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. वेदनाकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. तृष्णाकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. उपादानम् अकूटस्थम् अविनाशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. भवो ऽकूटस्थो ऽविनाशी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. जातिर् अकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. जरामरणम् अकूटस्थम् अविनशि. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. दानपारमितायुष्मञ् छारद्वतीपुत्राकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. शीलपारमिताकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. kùàntipàramitàkåñ`asthàvinà÷inã. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. वीर्यपारमिताकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. ध्यानपारमिताकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. प्रज्ञापारमिताकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. अध्यात्मशून्यतायुष्मञ् छारद्वतीपुत्राकूट्.अस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. बहिर्धाशून्यताकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. अध्यात्मबहिर्धाशून्यताकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. शून्यताशून्यताकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. महाशून्यताकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. परमार्थशून्यताकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. संस्कृतशून्यताकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. असंस्कृतशून्यताकूटस्थाविनाशिनी. तत् कस्य (#<øsP_II-1_144>#) हेतोः? प्रकृतिर् अस्या एषा. अत्यन्तशून्यताकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. अनवराग्रशून्यताकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. अनवकारशून्यताकूतस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. प्रकृतिशून्यताकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. सर्वधर्मशून्यताकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. स्वलक्षणशून्यताकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. अनुपलम्भशून्यताकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. अभावशून्यताकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. स्वभावशून्यताकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. अभावस्वभावशून्यताकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. स्मृत्युपस्थानान्य् आयुष्मञ् छारद्वतीपुत्राकूटस्थान्य् अविनाशीनि. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. सम्यक्प्रहाणान्य् अकूटस्थान्य् अविनाशीनि. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. ऋद्धिपादा अकूटस्था अविनाशिनः. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. इन्द्रियाण्य् अकूटस्थान्य् अविनाशीनि. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. बलान्य् अकूटस्थान्य् अविनाशीनि. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. बोध्यङ्गान्य् अकूटस्थान्य् अविनाशीनि. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. आर्याष्टाङ्गो मार्गो ऽकूटस्थो ऽविनाशी. तत् कस्य हेतोः? प्रकृतिर् अस्यैषा. आर्यसत्यान्य् आयुष्मञ् छारद्वतीपुत्राकूटस्थान्य् अविनाशीनि. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. ध्यानान्य् अकूतस्थान्य् अविनाशीनि. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. अप्रमाणान्य् अकूतस्थान्य् अविनाशीनि. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. आरूप्यसमापत्तयो ऽकूटस्था अविनाशिनः. तत् कस्य हेतोः? प्रकृतिर् आसाम् इयम्. अष्टौ विमोक्षा अकूटस्था अविनाशिनः. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. नवानुपूर्वविहारसमापत्तयो ऽकूटस्था अविनाशिनः. तत् कस्य हेतोः? प्रकृतिर् आषाम् इयम्. शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अकूटस्थान्य् अविनाशीनि. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. अभिज्ञा अकूतस्था अविनाशिनः. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. समाधयो ऽकूटस्था अविनाशिनः. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. धारणीमुखान्य् अकूतस्थान्य् अविनाशीनि. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. दशतथागतबलान्य् अकूतस्थान्य् अविनाशीनि. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. चत्वारि वैशारद्यान्य् अकूटस्थान्य् अविनाशीनि. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. चतस्रः प्रतिसंविदो ऽकूटस्था अविनाशिनः. तत् कस्य हेतोः? प्रकृतिर् आसाम् इयम्. महामैत्र्य् अकूटस्थाविनाशिनी. तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. महाकरुणाकूटस्थाविनाशिनी. (#<øsP_II-1_145>#) तत् कस्य हेतोः? प्रकृतिर् अस्या एषा. अष्टादशावेणिका बुद्धधर्मा अकूटस्था अविनाशिनः. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. कुशला धर्मा अकूटस्था अविनाशिनः. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. अकुशला धर्मा अकूटस्था अविनाशिनः. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. संस्कृता धर्मा अकूटस्था अविनाशिनः. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. असंस्कृता धर्मा अकूटस्था अविनाशिनः. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. सास्रवा धर्मा अकूटस्था अविनाशिनः. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. अनास्रवा धर्मा अकूटस्था अविनाशिनः. तत् कस्य हेतोः? प्रकृतिर् एषाम् इयम्. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेणाभावस्वभावाः सर्वधर्माः. यत् पुनर् आयुष्मञ् छारद्वतीपुत्रैवं वदसि, केन कारणेन रूपम् अनभिनिर्वृत्तं, केन कारणेन वेदनानभिनिर्वृत्ता, केन कारणेन संज्ञानभिनिर्वृत्ता, केन कारणेन संस्कारा अनभिनिर्वृत्ताः, केन कारणेन विज्ञानम् अनभिनिर्वृत्तम् इति वदसि, एवम् एतद् आयुष्मञ् छारद्वतीपुत्र तत् कस्य हेतोः? तथा ह्य् आयुष्मञ् छारद्वतीपुत्र रूपम् अनभिसंस्कृतं, वेदनानभिसंस्कृता, संज्ञानभिसंस्कृता, संस्कारा अनभिसंस्कृताः, विज्ञानम् अनभिसंस्कृतम्. तत् कस्य हेतोः? तथा हि रूपस्याभिसंस्कर्ता नास्ति, वेदनाया अभिसंस्कर्ता नास्ति, संज्ञाया अभिसंस्कर्ता नास्ति, संस्काराणाम् अभिसंस्कर्ता नास्ति, विज्ञानस्याभिसंस्कर्ता नास्ति. चक्षुर् आयुष्मञ् छारद्वतिपुत्रानभिसंस्कृतम्. तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति, श्रोत्रम् अनभिसंस्कृतम्, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति, घ्राणम् अनभिसंस्कृतम्, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति, जिह्वानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति, कायो ऽनभिसंस्कृतः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति, मनो ऽनभिसंस्कृतम्. तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. रूपम् आयुष्मञ् छारद्वतीपुत्रानभिसंस्कृतम्, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति, शब्दो ऽनभिसंस्कृतः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति, गन्धो ऽनभिसंस्कृतः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति, रसो ऽनभिसंस्कृतः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति, स्पर्शो ऽनभिसंस्कृतः, तत् कस्य हेतोः? (#<øsP_II-1_146>#) तथा ह्य् अभिसंस्कर्ता नास्ति, धर्मा अनभिसंस्कृताः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. चक्षुर्विज्ञानम् आयुष्मञ् छारद्वतीपुत्रानभिसंस्कृतम्. तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. श्रोत्रविज्ञानम् अनभिसंस्कृतम्. तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. घ्राणविज्ञानम् अनभिसंस्कृतम्. तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. जिह्वाविज्ञानम् अनभिसंस्कृतम्. तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. कायविज्ञानम् अनभिसंस्कृतम्. तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. मनोविज्ञानम् अनभिसंस्कृतम्. तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. चक्षुःसंस्पर्श आयुष्मञ् छारद्वतीपुत्रानभिसंस्कृतः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. श्रोत्रसंस्पर्शो ऽनभिसंस्कृतः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. घ्राणसंस्पर्शो ऽनभिसंस्कृतः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. जिह्वासंस्पर्शो ऽनभिसंस्कृतः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. कायसंस्पर्शो ऽनभिसंस्कृतः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. मनःसंस्पर्शो ऽनभिसंस्कृतः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. चक्षुःसंस्पर्शप्रत्ययवेदनायुष्मञ् छारद्वतीपुत्रानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. श्रोत्रसंस्पर्शप्रत्ययवेदनानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. घ्राणसंस्पर्शप्रत्ययवेदनानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. जिह्वासंस्पर्शप्रत्ययवेदनानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. कायसंस्पर्शप्रत्ययवेदनानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. मनःसंस्पर्शप्रत्ययवेदनानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. पृथिवीधातुर् आयुष्मञ् छारद्वतीपुत्रानभिसंस्कृतः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. अब्धातुर् अनभिसंस्कृतः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. तेजोधातुर् अनभिसंस्कृतः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. वायुधातुर् अनभिसंस्कृतः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. आकाशधातुर् अनभिसंस्कृतः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. विज्ञानधातुर् अनभिसंस्कृतः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. (#<øsP_II-1_147>#) अविद्यायुष्मञ् छारद्वतीपुत्रानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. संस्कारा अनभिसंस्कृताः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. विज्ञानम् अनभिसंस्कृतम्. तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. नामरूपम् अनभिसंस्कृतम्. तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. षडायतनम् अनभिसंस्कृतम्. तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. स्पर्शो ऽनभिसंस्कृतः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. वेदनानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. तृष्णानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. उपादानम् अनभिसंस्कृतम्. तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति, भवो ऽनभिसंस्कृतः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति, जातिर् अनभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति, जरामरणम् अनभिसंस्कृतम्. तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. दानपारमितायुष्मञ् छारद्वतीपुत्रानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. शीलपारमितानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. क्षान्तिपारमितानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. वीर्यपारमितानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. ध्यानपारमितानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. प्रज्ञापारमितानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. अध्यात्मशून्यतायुष्मञ् छार्द्वतीपुत्रानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. बहिर्धाशून्यतानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. अध्यात्मबहिर्धाशून्यतानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. शून्यताशून्यतानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. महाशून्यतानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. परमार्थशून्यतानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. संस्कृतशून्यतानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. असंस्कृतशून्यतानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. अत्यन्तशून्यतानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. अनवराग्रशून्यतानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. अनवकारशून्यतानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. प्रकृतिशून्यतानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. सर्वधर्मशून्यतानभिसंस्कृता, (#<øsP_II-1_148>#) तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. स्वलक्षणशून्यतानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. अनुपलम्भशून्यतानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. अभावशून्यतानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. स्वभावशून्यतानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. अभावस्वभावशून्यतानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. स्मृत्युपस्थानान्य् आयुष्मञ् छारद्वतीपुत्रानभिसंस्कृतानि, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. सम्यक्प्रहाणान्य् अनभिसंस्कृतानि, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. ऋद्धिपादा अनभिसंस्कृताः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. इन्द्रियाण्य् अनभिसंस्कृतानि, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. बलान्य् अनभिसंस्कृतानि, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. बोध्यङ्गान्य् अनभिसंस्कृतानि, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. आर्याष्टाङ्गो मार्गो ऽनभिसंस्कृतानि, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. आर्यसत्यान्य् आयुष्मञ् छारद्वतीपुत्रानभिसंस्कृतानि, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. ध्यानान्य् अनभिसंस्कृतानि, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. अप्रमाणान्य् अनभिसंस्कृतानि, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. आरूप्यसमापत्तयो ऽनभिसंस्कृताः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. विमोक्षा अनभिसंस्कृताः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. नवानुपूर्वविहारसमापत्तयो ऽनभिसंस्कृताः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् अनभिसंस्कृतानि, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. अभिज्ञा अनभिसंस्कृताः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. समाधयो ऽनभिसंस्कृताः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. धारणीमुखान्य् अनभिसंस्कृतानि, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. दशतथागतबलान्य् अनभिसंस्कृतानि, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. चत्वारि वैशारद्यान्य् अनभिसंस्कृतानि, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. चतस्रः प्रतिसंविदो ऽनभिसंस्कृताः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. महामैत्र्य् अनभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. महाकरुणानभिसंस्कृता, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. अष्टादशावेणिका बुद्धधर्मा अनभिसंस्कृताः, तत् कस्य हेतोः? तथा ह्य् अभिसंस्कर्ता नास्ति. (#<øsP_II-1_149>#) अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण रूपम् अनभिनिर्वृत्तं वेदनानभिनिर्वृत्ता संज्ञानभिनिर्वृत्ता संस्कारा अनभिनिर्वृत्ता विज्ञानम् अनभिनिर्वृत्तम्. यत् पुनर् आयुष्मञ् छारद्वतीपुत्रैवम् आह, केन कारणेनायुष्मञ् सुभूते यद् अनभिनिर्वृत्तं न तद् रूपं, या अनभिनिर्वृत्ता न सा वेदना, या अनभिनिर्वृत्ता न सा संज्ञा, ये ऽनभिनिर्वृत्ता न ते संस्कारा, यद् अनभिनिर्वृत्तं न तद् विज्ञानम् इति वदसि? एवम् एतद् आयुष्मञ् छारद्वतीपुत्र तत् कस्य हेतोः? तथा ह्य् आयुष्मञ् छारद्वतीपुत्र रूपं प्रकृतिशून्यं यच् च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. वेदना प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्ञायते. संज्ञा प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्ञायते. संस्काराः प्रकृतिशून्या या च प्रकृतिशून्यास् तेषां नोत्पादो न व्ययो येषां नोत्पादो न व्ययो न तेषां स्थित्यन्यथात्वं प्रज्ञायते. विज्ञानं प्रकृतिशून्यं यच् च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. चक्षुः प्रकृतिशून्यं यच् च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. श्रोत्रं प्रकृतिशून्यं यच् च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. घ्राणं प्रकृतिशून्यं यच् च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. जिह्वा प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्ञायते. कायः प्रकृतिशून्यो यश् च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. मनः प्रकृतिशून्यं यच् च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. रूपं प्रकृतिशून्यं यच् च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. शब्दः प्रकृतिशून्यो यश् च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो (#<øsP_II-1_150>#) न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. गन्धः प्रकृतिशून्यो यश् च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. रसः प्रकृतिशून्यो यश् च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. स्पर्शः प्रकृतिशून्यो यश् च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. धर्माः प्रकृतिशून्या ये च प्रकृतिशून्याः तेषां नोत्पादो न व्ययः, येषां नोत्पादो न व्ययो न तेषां स्थित्यन्यथात्वं प्रज्ञायते. चक्षुर्विज्ञानं प्रकृतिशून्यं यच् च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. श्रोत्रविज्ञानं प्रकृतिशून्यं यच् च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. घ्राणविज्ञानं प्रकृतिशून्यं यच् च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. जिह्वाविज्ञानं प्रकृतिशून्यं यच् च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. कायविज्ञानं प्रकृतिशून्यं यच् च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. मनोविज्ञानं प्रकृतिशून्यं यच् च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. चक्षुःसंस्पर्शः प्रकृतिशून्यो यश् च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. श्रोत्रसंस्पर्शः प्रकृतिशून्यो यश् च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. घ्राणसंस्पर्शः प्रकृतिशून्यो यश् च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. जिह्वासंस्पर्शः प्रकृतिशून्यो यश् च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. कायसंस्पर्शः प्रकृतिशून्यो यश् च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्नायते. मनःसंस्पर्शः प्रकृतिशून्यो यश् च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्नायते. चक्षुःसंस्पर्शप्रत्ययवेदना प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं (#<øsP_II-1_151>#) प्रज्ञायते. श्रोत्रसंस्पर्शप्रत्ययवेदना प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्ञायते. घ्राणसंस्पर्शप्रत्ययवेदना प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्ञायते. जिह्वासंस्पर्शप्रत्ययवेदना प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्ञायते. कायसंस्पर्शप्रत्ययवेदना प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्ञायते. मनःसंस्पर्शप्रत्ययवेदना प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्ञायते. पृथिवीधातुः प्रकृतिशून्यो यश् च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. अब्धातुः प्रकृतिशून्यो यश् च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. तेजोधातुः प्रकृतिशून्यो यश् च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. वायुधातुः प्रकृतिशून्यो यश् च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. आकाशधातुः प्रकृतिशून्यो यश् च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. विज्ञानधातुः प्रकृतिशून्यो यश् च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. अविद्या प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्ञायते. संस्काराः प्रकृतिशून्या ये च प्रकृतिशून्याः तेषां नोत्पादो न व्ययः, येषां नोत्पादो न व्ययो न तेषां स्थित्यन्यथात्वं प्रज्ञायते. विज्ञानं प्रकृतिशून्यं यच् च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. नामरूपं प्रकृतिशून्यं यच् च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. षडायतनं प्रकृतिशून्यं यच् च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. स्पर्शः प्रकृतिशून्यो यश् च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं (#<øsP_II-1_152>#) प्रज्ञायते. वेदना प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्ञायते. तृष्णा प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्ञायते. उपादानं प्रकृतिशून्यं यच् च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. भवः प्रकृतिशून्यो यश् च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. जातिः प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते. जरामरणं प्रकृतिशून्यं यच् च प्रकृतिशून्यं तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्ञायते. दानपारमिता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्ञायते. शीलपारमिता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते. क्षान्तिपारमिता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते. वीर्यपारमिता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते. ध्यानपारमिता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते. प्रज्ञापारमिता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते. अध्यात्मशून्यता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते. बहिर्धाशून्यता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते. अध्यात्मबहिर्धाशून्यता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते. शून्यताशून्यता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते. महाशून्यता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, (#<øsP_II-1_153>#) यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्ञायते. परमार्थशून्यता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते. संस्कृतशून्यता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते. असंस्कृतशून्यता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते. अत्यन्तशून्यता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते. अनवराग्रशून्यता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते. अनवकारशून्यता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते. प्रकृतिशून्यता प्रकृतिशून्या y आ च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते. सर्वधर्मशून्यता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्ञायते. स्वलक्षणशून्यता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्य् अन्यथात्वं प्रज्नायते. अनुपलम्भशून्यता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते. अभावशून्यता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते. स्वभावशून्यता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते. अभावस्वभावशून्यता प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्नायते. स्मृत्युपस्थानानि प्रकृतिशून्यानि यानि च प्रकृतिशून्यानि तेषां नोत्पादो न व्ययः, येषां नोत्पादो न व्ययो न तेषां स्थित्यन्यथात्वं प्रज्नायते. सम्यक्प्रहाणानि प्रकृतिशून्यानि यानि च प्रकृतिशून्यानि तेषां नोत्पादो न व्ययः, येषां नोत्पादो न व्ययो न तेषां स्थित्यन्यथात्वं प्रज्नायते. ऋद्धिपादा प्रकृतिशून्या y आ च प्रकृतिशून्यास् तेषां नोत्पादो न व्ययः, येषां नोत्पादो न व्ययो न तेषां स्थित्यन्यथात्वं प्रज्नायते. इन्द्रियाणि प्रकृतिशून्यानि यानि च प्रकृतिशून्यानि तेषां नोत्पादो न व्ययः, येषां (#<øsP_II-1_154>#) नोत्पादो न व्ययो न तेषां स्थित्यन्यथात्वं प्रज्ञायते. बलानि प्रकृतिशून्यानि यानि च प्रकृतिशून्यानि तेषां नोत्पादो न व्ययः, येषां नोत्पादो न व्ययो न तेषां स्थित्यन्यथात्वं प्रज्ञायते. बोध्यङ्गानि प्रकृतिशून्यानि यानि च प्रकृतिशून्यानि तेषां नोत्पादो न व्ययः, येषां नोत्पादो न व्ययो न तेषां स्थित्यन्यथात्वं प्रज्नायते. आर्याष्टाङ्गो मार्गः प्रकृतिशून्यो यश् च प्रकृतिशून्यः तस्य नोत्पादो न व्ययः, यस्य नोत्पादो न व्ययो न तस्य स्थित्यन्यथात्वं प्रज्नायते. आर्यसत्यानि प्रकृतिशून्यानि यानि च प्रकृतिशून्यानि तेषां नोत्पादो न व्ययः, येषां नोत्पादो न व्ययो न तेषां स्थित्यन्यथात्वं प्रज्नायते. ध्यानानि प्रकृतिशून्यानि यानि च प्रकृतिशून्यानि तेषां नोत्पादो न व्ययः, येषां नोत्पादो न व्ययो न तेषां स्थित्यन्यथात्वं प्रज्नायते. अप्रमाणानि प्रकृतिशून्यानि यानि च प्रकृतिशून्यानि तेषां नोत्पादो न व्ययः, येषां नोत्पादो न व्ययो न तेषां स्थित्यन्यथात्वं प्रज्नायते. आरूप्यसमापत्तयः प्रकृतिशून्या या च प्रकृतिशून्याः तासां नोत्पादो न व्ययः, यासां नोत्पादो न व्ययो न तासां स्थित्यन्यथात्वं प्रज्नायते. अष्टौ विमोक्षाः प्रकृतिशून्या ये च प्रकृतिशून्याः तेषां नोत्पादो न व्ययः, येषां नोत्पादो न व्ययो न तेषां स्थित्यन्यथात्वं प्रज्नायते. नवानुपूर्वविहारसमापत्तयः प्रकृतिशून्या याश् च प्रकृतिशून्याः तेषां नोत्पादो न व्ययः, येषां नोत्पादो न व्ययो न तेषां स्थित्यन्यथात्वं प्रज्नायते. शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि प्रकृतिशून्यानि यानि च प्रकृतिशून्यानि तेषां नोत्पादो न व्ययः, येषां नोत्पादो न व्ययो न तेषां स्थित्यन्यथात्वं प्रज्नायते. अभिज्ञा प्रकृतिशून्या याश् च प्रकृतिशून्याः तासां नोत्पादो न व्ययः, यासां नोत्पादो न व्ययो न तासां स्थित्यन्यथात्वं प्रज्नायते. समाधयः प्रकृतिशून्या ये च प्रकृतिशून्याः तेषां नोत्पादो न व्ययः, येषां नोत्पादो न व्ययो न तेषां स्थित्यन्यथात्वं प्रज्नायते. धारणीमुखानि प्रकृतिशून्यानि यानि च प्रकृतिशून्यानि तेषां नोत्पादो न व्ययः, येषां नोत्पादो न व्ययो न तेषां स्थित्यन्यथात्वं प्रज्नायते. दशतथागतबलानि प्रकृतिशून्यानि यानि च प्रकृतिशून्यानि तेषां नोत्पादो न व्ययः, येषां नोत्पादो न व्ययो न तेषां स्थित्यन्यथात्वं प्रज्नायते. चत्वारि वैशारद्यानि प्रकृतिशून्यानि यानि च प्रकृतिशून्यानि तेषां नोत्पादो न व्ययः, येषां नोत्पादो न व्ययो न तेषां स्थित्यन्यथात्वं प्रज्नायते. चतस्रः प्रतिसंविदः प्रकृतिशून्या याश् च प्रकृतिशून्याः तासां नोत्पादो न व्ययः, यासां नोत्पादो न व्ययो न तासां स्थित्यन्यथात्वं प्रज्नायते. महामैत्री प्रकृतिशून्या (#<øsP_II-1_155>#) या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्ञायते. महाकरुणा प्रकृतिशून्या या च प्रकृतिशून्या तस्या नोत्पादो न व्ययः, यस्या नोत्पादो न व्ययो न तस्याः स्थित्यन्यथात्वं प्रज्ञायते. आवेणिकबुद्धधर्माः प्रकृतिशून्या ये च प्रकृतिशून्याः तेषां नोत्पादो न व्ययः, येषां नोत्पादो न व्ययो न तेषां स्थित्यन्यथात्वं प्रज्ञायते. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण यद् अनभिसंस्कृतं न तद् रूपं, यानभिसंस्कृता न सा वेदना, यानभिसंस्कृता न सा संज्ञा, ये ऽनभिसंस्कृता न ते संस्काराः, यद् अनभिसंस्कृतं न तद् विज्ञानम्. यद् अनभिसंस्कृतं न तच् चक्षुः, यद् अनभिसंस्कृतं न तच् छ्रोत्रं, यद् अनभिसंस्कृतं न तद् घ्राणं, यानभिसंस्कृता न सा जिह्वा, यो ऽनभिसंस्कृतो न स कायः, यद् अनभिसंस्कृतं न तन् मनः. यद् अनभिसंस्कृतं न तद् रूपं, यो ऽनभिसंस्कृतो न स शब्दः, यो ऽनभिसंस्कृतो न स गन्धः, यो ऽनभिसंस्कृतो न स रसः, यो ऽनभिसंस्कृतो न स स्पर्शः, ये ऽनभिसंस्कृता न ते धर्माः. यद् अनभिसंस्कृतं न तच् चक्षुर्विज्ञानं, यद् अनभिसंस्कृतं न तच् छ्रोत्रविज्ञानं, यद् अनभिसंस्कृतं न तद् घ्राणविज्ञानं, यद् अनभिसंस्कृतं न तद् जिह्वाविज्ञानं, यद् अनभिसंस्कृतं न तत् कायविज्ञानं, यद् अनभिसंस्कृतं न तन् मनोविज्ञानम्. यो ऽनभिसंस्कृतो न स चक्षुःसंस्पर्शः, यो ऽनभिसंस्कृतो न स श्रोत्रसंस्पर्शः, यो ऽनभिसंस्कृतो न स घ्राणसंस्पर्शः, यो ऽनभिसंस्कृतो न स जिह्वासंस्पर्शः, यो ऽनभिसंस्कृतो न स कायसंस्पर्शः, यो ऽनभिसंस्कृतो न स मनःसंस्पर्शः. यानभिसंस्कृता न सा चक्षुःसंस्पर्शप्रत्ययवेदना, यानभिसंस्कृता न सा श्रोत्रसंस्पर्शप्रत्ययवेदना, यानभिसंस्कृता न सा घ्राणसंस्पर्शप्रत्ययवेदना, यानभिसंस्कृता न सा जिह्वासंस्पर्शप्रत्ययवेदना, यानभिसंस्कृता न सा कायसंस्पर्शप्रत्ययवेदना, यानभिसंस्कृता न सा मनःसंस्पर्शप्रत्ययवेदना. यो ऽनभिसंस्कृतो न स पृथिवीधातुः, यो ऽनभिसंस्कृतो न सो ऽब्धातुः, यो ऽनभिसंस्कृतो न स तेजोधातुः, यो ऽनभिसंस्कृतो न स वायुधातुः, यो ऽनभिसंस्कृतो न स आकाशधातुः, यो ऽनभिसंस्कृतो न स विज्ञानधातुः. (#<øsP_II-1_156>#) यानभिसंस्कृता न साविद्या, ये ऽनभिसंस्कृता न ते संस्काराः, यद् अनभिसंस्कृतं न तद् विज्ञानं, यद् अनभिसंस्कृतं न तन् नामरूपं, यद् अनभिसंस्कृतं न तत् षडायतनं, यो ऽनभिसंस्कृतो न स स्पर्शः, यानभिसंस्कृता न सा वेदना, यानभिसंस्कृता न सा तृष्णा, यद् अनभिसंस्कृतं न तद् उपादानं, यो ऽनभिसंस्कृतो न स भवः, यानभिसंस्कृता न सा जातिः, यद् अनभिसंस्कृतं न तज् जरामरणम्. यानभिसंस्कृता न सा दानपारमिता, यानभिसंस्कृता न सा शीलपारमिता, यानभिसंस्कृता न सा क्षान्तिपारमिता, यानभिसंस्कृता न सा वीर्यपारमिता, यानभिसंस्कृता न सा ध्यानपारमिता, यानभिसंस्कृता न सा प्रज्ञापारमिता. यानभिसंस्कृता न साध्यात्मशून्यता, यानभिसंस्कृता न सा बहिर्धाशून्यता, यानभिसंस्कृता न साध्यात्मबहिर्धाशून्यता, यानभिसंस्कृता न सा शून्यताशून्यता, यानभिसंस्कृता न सा महाशून्यता, यानभिसंस्कृता न सा परमार्थशून्यता, यानभिसंस्कृता न सा संस्कृतशून्यता, यानभिसंस्कृता न सासंस्कृतशून्यता, यानभिसंस्कृता न सात्यन्तशून्यता, यानभिसंस्कृता न सानवराग्रशून्यता, यानभिसंस्कृता न सानवकारशून्यता, यानभिसंस्कृता न सा प्रकृतिशून्यता, यानभिसंस्कृता न सा सर्वधर्मशून्यता, यानभिसंस्कृता न सा स्वलक्षणशून्यता, यानभिसंस्कृता न सानुपलम्भशून्यता, यानभिसंस्कृता न साभावशून्यता, यानभिसंस्कृता न सा स्वभावशून्यता, यानभिसंस्कृता न साभावस्वभावशून्यता. यान्य् अनभिसंस्कृतानि न तानि स्मृत्युपस्थानानि, यान्य् अनभिसंस्कृतानि न तानि सम्यक्प्रहाणानि, ये ऽनभिसंस्कृता न ते ऋद्धिपादाः यान्य् अनभिसंस्कृतानि न तानीन्द्रियाणि, यान्य् अनभिसंस्कृतानि न तानि बलानि, यान्य् अनभिसंस्कृतानि न तानि बोध्यङ्गानि, यो ऽनभिसंस्कृतो न स आर्याष्टाङ्गो मार्गः, यान्य् अनभिसंस्कृतानि न तान्य् आर्यसत्यानि, यान्य् अनभिसंस्कृतानि न तानि ध्यानानि, यान्य् अनभिसंस्कृतानि न तान्य् अप्रमाणानि, या अनभिसंस्कृता न ता आरूप्यसमापत्तयः, ये ऽनभिसंस्कृता न ते विमोक्षाः, यानभिसंस्कृता न ता नवानुपूर्वविहारसमापत्तयः, यान्य् अनभिसंस्कृतानि न तानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, यानभिसंस्कृता न ता अभिज्ञाः, ये ऽनभिसंस्कृता न ते समाधयः, यान्य् अनभिसंस्कृतानि न तानि धारणीमुखानि, यान्य् अनभिसंस्कृतानि न तानि दशतथागतबलानि, यान्य् अनभिसंस्कृतानि न तानि चत्वारि (#<øsP_II-1_157>#) वैशारद्यानि, या अनभिसंस्कृता न ताश् चतस्रः प्रतिसंविदः, यानभिसंस्कृता न सा महामैत्री, यानभिसंस्कृता न सा महाकरुणा, ये ऽनभिसंस्कृता न ते ऽष्टादशावेणिका बुद्धधर्माः, यानभिसंस्कृता न सा सर्वज्ञता, यानभिसंस्कृता न सा मार्गाकारज्ञता, यानभिसंस्कृता न सा सर्वाकारज्ञता. यत् पुनर् आयुष्मञ् छारद्वतीपुत्रैवम् आह, केन कारणेनैवं वदसि, तत् किम् अनभिनिर्वृत्तं प्रज्ञापारमितायाम् अववदिष्याम् अनुशासिष्यामीति? तथा ह्य् आयुष्मञ् छारद्वतीपुत्र यानभिनिर्वृत्तिः सा प्रज्ञापारमिता या प्रज्ञापारमिता सानाभिनिर्वृत्तिर् इति ह्य् अनभिनिर्वृत्तिश् च प्रज्ञापारमिता चाभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेणैवं वदसि, तत् किम् अनभिनिर्वृत्तिं प्रज्ञापारमितायाम् अववदिष्याम्य् अनुशासिष्यामि. यत् पुनर् आयुष्मञ् छारद्वतीपुत्रैवम् आह, केन कारणेन नान्यत्राभिवृत्त्या बोधिसत्त्व उपलभ्यते यो बोधाय चरेद् इति. तथा ह्य् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमिताय्ठचरन् नान्यम् अनभिनिर्वृत्तिम् अन्यं बोधिसत्त्वं समनुपश्यति. इति ह्य् अनभिनिर्वृत्तिश् च बोधिसत्त्वश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्या रूपं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च रूपं चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्या वेदना समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च वेदना चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्याः संज्ञां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च संज्ञा चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्याः संस्कारान् समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च संस्काराश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्या विज्ञानं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च विज्ञानं चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्याश् चक्षुः समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च चक्षुश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रनभिनिर्वृत्त्याः श्रोत्रं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च श्रोत्रं (#<øsP_II-1_158>#) चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्या घ्राणं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च घ्राणं चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्या जिह्वां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च जिह्वा चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्याः कायं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च कायश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्याः मनः समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च मनश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्या रूपं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च रूपं चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्याः शब्दं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च शब्दश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्या गन्धं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च गन्धश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्या रसं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च रसश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्याः स्पर्शं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च स्पर्शश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्या धर्मान् समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च धर्माश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्याश् चक्षुर्विज्ञानं समनुपश्यति, तथा ह्य् अनभिनिवृत्तिश् च चक्षुर्विज्ञानं चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्याः श्रोत्रविज्ञानं समनुपश्यति, तथा ह्य् अनभिनिवृत्तिश् च श्रोत्रव्ण्ञानं चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारं, श्रोत्रविज्ञानम्. नान्यत्रानभिनिर्वृत्त्या घ्राणविज्ञानं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च घ्राणविज्ञानं चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्या जिह्वाविज्ञानं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च जिह्वाविज्ञानं चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्याः कायव्य्ञानं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च कायविज्ञानं चोभाव् एतौ धर्माव् ओ अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्या मनोविज्ञानं समनुन्पश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च मनोविज्ञानं चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्याश् चक्षुःसंस्पर्शं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च चक्षुःसंस्पर्शश् चोभाव् एतौ धर्माव् अद्वयम् (#<øsP_II-1_159>#) अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्याः श्रोत्रसंस्पर्शं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च श्रोत्रसंस्पर्शश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्या घ्राणसंस्पर्शं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च घ्राणसंस्पर्शश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्या जिह्वासंस्पर्शं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च जिह्वासंस्पर्शश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्याः कायसंस्पर्शं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च कायसंस्पर्शश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्या मनःसंस्पर्शं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च मनःसंस्पर्शश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्याश् चक्षुःसंस्पर्शप्रत्ययवेदनां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च चक्षुःसंस्पर्शप्रत्ययवेदना चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्याः श्रोत्रसंस्पर्शप्रत्ययवेदनां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च श्रोत्रसंस्पर्शप्रत्ययवेदना चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्या घ्राणसंस्पर्शप्रत्ययवेदनां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च घ्राणसंस्पर्शप्रत्ययवेदना चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्या जिह्वासंस्पर्शप्रत्ययवेदनां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च जिह्वासंस्पर्शप्रत्ययवेदना चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्याः कायसंस्पर्शप्रत्ययवेदनां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च कायसंस्पर्शप्रत्ययवेदना चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्त्या मनःसंस्पर्शप्रत्ययवेदनां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च मनःसंस्पर्शप्रत्ययवेदना चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेः पृथिवीधातुं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च पृथिवीधातुश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् अब्धातुं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् चाब्धातुश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेः तेजोधातुं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च तेजोधातुश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् वायुधातुं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च वायुधातुश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकार्म्. नान्यत्रानभिनिर्वृत्तेर् आकाशधातुं (#<øsP_II-1_160>#) समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च आकाशधातुश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् विज्ञानधातुं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च विज्ञानधातुश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् अविद्यां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् चाविद्या चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेः संस्कारान् समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च संस्काराश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् विज्ञानं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च विज्ञानं चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् नामरूपं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च नामरूपं चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेः षडायतनं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च षडायतनं चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेः स्पर्शं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च स्पर्शश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् वेदनां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च वेदना चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेः तृष्णां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च तृष्णा चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् उपादानं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च उपादानं चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् भवं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च भवश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् जातिं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च जातिश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् जरामरणं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च जरामरणं चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् दानपारमितां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च दानपारमिता चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् शीलपारमितां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च शीलपारमिता चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् क्षान्तिपारमितां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च क्षान्तिपारमिता चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् वीर्यपारमितां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च वीर्यपारमिता चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. (#<øsP_II-1_161>#) नान्यत्रानभिनिर्वृत्तेर् ध्यानपारमितां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च ध्यानपारमिता चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् प्रज्ञापारमितां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च प्रज्ञापारमिता चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् अध्यात्मशून्यतां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् चाध्यात्मशून्यता चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् बहिर्धाशून्यतां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च बहिर्धाशून्यता चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् अध्यात्मबहिर्धाशून्यतां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् चाध्यात्मबहिर्धाशून्यता चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेः शून्यताशून्यतां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च शून्यताशून्यता चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् महाशून्यतां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च महाशून्यता चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेः परमार्थशून्यतां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च परमार्थशून्यता चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेः संस्कृतशून्यतां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च संस्कृतशून्यता चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् असंस्कृतशून्यतां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् चासंस्कृतशून्यता चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् अत्यन्तशून्यतां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् चात्यन्तशून्यता चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् अनवराग्रशून्यतां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् चानवराग्रशून्यता चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् अनवकारशून्यतां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् चानवकारशून्यता चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेः प्रकृतिशून्यतां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च प्रकृतिशून्यता चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेः सर्वधर्मशून्यतां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च सर्वधर्मशून्यता चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेः स्वलक्षणशून्यतां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च स्वलक्षणशून्यता चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् अनुपलम्भशून्यतां समनुपश्यति, (#<øsP_II-1_162>#) तथा ह्य् अनभिनिर्वृत्तिश् चानुपलम्भशून्यता चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् अभावशून्यतां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् चाभावशून्यता चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेः स्वभावशून्यतां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च स्वभावशून्यता चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् अभावस्वभावशून्यतां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् चाभावस्वभावशून्यता चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेः स्मृत्युपस्थानानि समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च स्मृत्युपस्थानानि चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेः सम्यक्प्रहाणानि समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च सम्यक्प्रहाणानि चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् ऋद्धिपादान् समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च ऋद्धिपादांश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् इन्द्रियाणि समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् चेन्द्रियाणि चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् बलानि समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च बलानि चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् बोध्यङ्गानि समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च बोध्यङ्गानि चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् आर्याष्टाङ्गमार्गं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् चार्याष्टाङ्गो मार्गश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् आर्यसत्यानि समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् चार्यसत्यानि चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् ध्यानानि समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च ध्यानानि चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् अप्रमाणानि समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् चाप्रमाणानि चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् आरूप्यसमापत्तीः समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् चारूप्यसमापत्तिश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् अष्टौ विमोक्षां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् चाष्टौ विमोक्षाश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् नवानुपूर्वविहारसमापत्तीः समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च नवानुपूर्वविहारसमापत्तिश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेः (#<øsP_II-1_163>#) शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् चाप्रमाणानि चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् अभिज्ञाः समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् चाभिज्ञाश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेः समाधीन् समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च समाधयश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् धारणीमुखानि समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च धारणीमुखानि चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् दशतथागतबलानि समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च दशतथागतबलानि चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेश् चत्वारि वैशारद्यानि समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च चत्वारि वैशारद्यानि चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेश् चतस्रः प्रतिसंविदः समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च चतस्रः प्रतिसंविदश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् महामैत्रीं समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च महामैत्री चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् महाकरुणां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च महाकरुणा चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् अष्टादशावेणिकान् बुद्धधर्मान् समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् चाष्टादशावेणिका बुद्धधर्माश् चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेः सर्वज्ञतां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च सर्वज्ञता चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेर् मार्गाकारज्ञतां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च मार्गाकारज्ञता चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. नान्यत्रानभिनिर्वृत्तेः सर्वाकारज्ञतां समनुपश्यति, तथा ह्य् अनभिनिर्वृत्तिश् च सर्वाकारज्ञता चोभाव् एतौ धर्माव् अद्वयम् अद्वैधीकारम्. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण नान्यत्रानभिनिर्वृत्त्या बोधिसत्त्व उपलभ्यते यो बोधाय चरेत्. यत् पुनर् आयुष्मञ् छारद्वतीपुत्रैवम् आह केन कारणेनैवं वदसि, सचेत् बोधिसत्तो महासत्त्व एवम् उद्दिश्यमानेनोत्रस्यति न संत्रस्यति न संत्रासम् आपद्यते चरति बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां तथा ह्य् आयुष्मञ् छारद्वतीपुत्र बोधिसत्त्वो महासत्त्वो (#<øsP_II-1_164>#) निरीहकात् सर्वधर्मान् न समनुपश्यति. स्वप्नोपमान् सर्वधर्मान् न समनुपश्यति. मायोपमान् सर्वधर्मान् न समनुपश्यति. मारीच्युपमान् सर्वधर्मान् न समनुपश्यति. प्रतिश्रुत्कोपमान् सर्वधर्मान् न समनुपश्यति. प्रतिभासोपमान् सर्वधर्मान् न समनुपश्यति. निर्मितोपमान् सर्वधर्मान् न समनुपश्यति. अनेनायुष्मञ् छारद्वतीपुत्र पर्यायेण बोधिसत्त्वो महासत्त्व इमं निर्देशं श्रुत्वा नोत्रस्यति संत्रसति न संत्रासम् आपद्यते प्रज्ञापारमितायां चरति. अथायुष्मन् सुभूतिर् भगवन्तम् एतद् अवोचत्: यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् इमान् धर्मान् एवम् उपपरीक्षते, तस्मिन् समये रूपं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति रूपम् एतद् इति, तस्मिन् समये वेदनां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति वेदनेयम् इति, तस्मिन् समये संज्ञां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति संज्ञेयम् इति, तस्मिन् समये संस्कारान् नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति संस्कारा इम इति, तस्मिन् समये विज्ञानं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति विज्ञानम् एतद् इति. तस्मिन् समये चक्षुर् नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति चक्षुर् एतद् इति, तस्मिन् समये श्रोत्रं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति श्रोत्रम् एतद् इति, तस्मिन् समये घ्राणं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति घ्राणम् एतद् इति, तस्मिन् समये जिह्वां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति जिह्वेयम् इति, तस्मिन् समये कायं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति कायो ऽयम् इति, तस्मिन् समये मनो नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति मन एतद् इति. तस्मिन् समये रूपं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति रूपम् एतद् इति, तस्मिन् समये शब्दं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति शब्दो ऽयम् इति, तस्मिन् समये गन्धं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति गन्धो ऽयम् इति, तस्मिन् समये रसं नोपैति नोपादत्ते नाधितिष्ठति (#<øsP_II-1_165>#) नाभिनिविशते न प्रज्ञापयति रसो ऽयम् इति, तस्मिन् समये स्पर्शं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति स्पर्शओ ऽयम् इति, तस्मिन् समये धर्मान् नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति धर्मा इम इति. तस्मिन् समये चक्षुर्विज्ञानं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति चक्षुर्विज्ञानम् एतद् इति, तस्मिन् समये श्रोत्रविज्ञानं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति श्रोत्रविज्ञानम् एतद् इति, तस्मिन् समये घ्राणविज्ञानं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न prajftàpayati घ्राणविज्ञानम् एतद् इति, तस्मिन् समये जिह्वाविज्ञानं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति जिह्वाविज्ञानम् एतद् इति, तस्मिन् समये कायविज्ञानं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति कायविज्ञानम् एतद् इति, तस्मिन् समये मनोविज्ञानं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति मनोविज्ञानम् एतद् इति. तस्मिन् समये चक्षुःसंस्पर्शं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति चक्षुःसंस्पर्शो ऽयम् इति, तस्मिन् समये श्रोत्रसंस्पर्शं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति श्रोत्रसंस्पर्शो ऽयम् इति, तस्मिन् समये घ्राणसंस्पर्शं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति घ्राणसंस्पर्शो ऽयम् इति, तस्मिन् समये जिह्वासंस्पर्शं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति जिह्वासंस्पर्शो ऽयम् इति, तस्मिन् समये कायसंस्पर्शं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति कायसंस्पर्शो ऽयम् इति, तस्मिन् समये मनःसंस्पर्शं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति मनःसंस्पर्शो ऽयम् इति. तस्मिन् समये चक्षुःसंस्पर्शप्रत्ययवेदनां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति चक्षुःसंस्पर्शप्रत्ययवेदनेयम् इति, तस्मिन् समये श्रोत्रसंस्पर्शप्रत्ययवेदनां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति श्रोत्रसंस्पर्शप्रत्ययवेदनेयम् इति, तस्मिन् समये घ्राणसंस्पर्शप्रत्ययवेदनां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति घ्राणसंस्पर्शप्रत्ययवेदनेयम् इति, तस्मिन् समये जिह्वासंस्पर्शप्रत्ययवेदनां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति जिह्वासंस्पर्शप्रत्ययवेदनेयम् इति, तस्मिन् समये कायसंस्पर्शप्रत्ययवेदनां (#<øsP_II-1_166>#) नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति कायसंस्पर्शप्रत्ययवेदनेयम् इति, तस्मिन् समये मनःसंस्पर्शप्रत्ययवेदनां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति मनःसंस्पर्शप्रत्ययवेदनेयम् इति. यस्मिन् समये भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् इमान् धर्मान् एवम् उपपरीक्षते, तस्मिन् समये दानपारमितां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति दानपारमितेयम् इति, तस्मिन् समये शीलपारमितां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति शीलपारमितेयम् इति, तस्मिन् समये क्षान्तिपारमितां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति क्षान्तिपारमितेयम् इति, तस्मिन् समये वीर्यपारमितां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति वीर्यपारमितेयम् इति, तस्मिन् समये ध्यानपारमितां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति ध्यानपारमितेयम् इति, तस्मिन् समये प्रज्ञापारमितां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति प्रज्ञापारमितेयम् इति. तस्मिन् समये ऽध्यात्मशून्यतां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयत्य् अध्यात्मशून्यतेयम् इति, तस्मिन् समये बहिर्धाशून्यतां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति बहिर्धाशून्यतेयम् इति, तस्मिन् समये ऽध्यात्मबहिर्धाशून्यतां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयत्य् अध्यात्मबहिर्धाशून्यतेयम् इति, तस्मिन् समये शून्यताशून्यतां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति शून्यताशून्यतेयम् इति, तस्मिन् समये महाशून्यतां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति महाशून्यतेयम् इति, तस्मिन् समये परमार्थशून्यतां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति परमार्थशून्यतेयम् इति, तस्मिन् समये संस्कृतशून्यतां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति संस्कृतशून्यतेयम् इति, तस्मिन् समये ऽसंस्कृतशून्यतां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयत्य् असंस्कृतशून्यतेयम् इति, तस्मिन् समये ऽत्यन्तशून्यतां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयत्य् अत्यन्तशून्यतेयम् इति, तस्मिन् समये ऽनवराग्रशून्यतां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयत्य् अनवराग्रशून्यतेयम् (#<øsP_II-1_167>#) इति, तस्मिन् समये ऽनवकारशून्यतां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयत्य् अनवकारशून्यतेयम् इति, तस्मिन् समये प्रकृतिशून्यतां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति प्रकृतिशून्यतेयम् इति, तस्मिन् समये सर्वधर्मशून्यतां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति सर्वधर्मशून्यतेयम् इति, तस्मिन् समये स्वलक्षणशून्यतां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति स्वलक्षणशून्यतेयम् इति, तस्मिन् समये ऽनुपलम्भशून्यतां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयत्य् अनुपलम्भशून्यतेयम् इति, तस्मिन् समये ऽभावशून्यतां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयत्य् अभावशून्यतेयम् इति, तस्मिन् समये स्वभावशून्यतां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयति स्वभावशून्यतेयम् इति, तस्मिन् समये ऽभावस्वभावशून्यतां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञापयत्य् अभावस्वभावशून्यतेयम् इति. पुनर् अपरं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञपारमितायां चरन् स्मृत्युपस्थानानि नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति स्मृत्युपस्थानान्य् एतानीति, तस्मिन् समये सम्यक्प्रहाणानि नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति सम्यक्प्रहाणान्य् एतानीति, तस्मिन् समये ऋद्धिपादान् नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति ऋद्धिपादा इमा इति, तस्मिन् समये इन्द्रियाणि नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयतीन्द्रियाण्य् एतानीति, तस्मिन् समये बलानि नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति बलानीमानीति, तस्मिन् समये बोध्यङ्गानि नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति बोध्यङ्गानीमानीति, तस्मिन् समये आर्याष्टाङ्गमार्गं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयत्य् आर्याष्टङ्गो मार्ग इति, तस्मिन् समये आर्यसत्यानि नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयत्य् आर्यसत्यान्य् एतानीति, तस्मिन् समये ध्यानानि नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति ध्यानान्य् एतानीति, तस्मिन् समये ऽप्रमाणानि नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयत्य् अप्रमाणान्य् एतानीति, तस्मिन् समये आरूप्यसमापत्तीर् नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयत्य् आरूप्यसमापत्तय इमा इति, तस्मिन् समये ऽष्टौ विमोक्षान् नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयत्य् अष्टौ विमोक्षा (#<øsP_II-1_168>#) इम इति, तस्मिन् समये नवानुपूर्वविहारसमापत्तीर् नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति नवानुपूर्वविहारसमापत्तय इमा इति, तस्मिन् समये शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति शून्यतानिमित्ताप्रणिहितविमोक्षमुखान्य् एतानीति, तस्मिन् समये ऽभिज्ञा नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयत्य् अभिज्ञा इमा इति, तस्मिन् समये समाधीन् नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति समाधय इम इति, तस्मिन् समये धारणीमुखानि नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति धारणीमुखान्य् एतानीति, तस्मिन् समये दशतथागतबलानि नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति दशतथागतबलानीमानीति, तस्मिन् समये चत्वारि वैशारद्यानि नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति चत्वारि वैशारद्यानीमानीति, तस्मिन् समये चतस्रः प्रतिसंविदो नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति चतस्रः प्रतिसंविद इमा इति, तस्मिन् समये महामैत्रीं नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति महामैत्रीयम् इति, तस्मिन् समये महाकरुणां नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति महाकरुणेयम् इति, तस्मिन् समये ऽष्टादशावेणिकान् बुद्धधर्मान् नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयत्य् आवेणिका बुद्धधर्मा एत इति. पुनर् अपरं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञपारमितायां चरन् सर्वसमाधिधारणीमुखानि नोपैति नोपादत्ते नाधितिष्ठति नाभिनिविशते न प्रज्ञपयति सर्वसमधिधारणीमुखाण्य् एतानीति. तत् कस्य हेतोः? तथा हि बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपं न समनुपश्यति, वेदनां न समनुपश्यति, संज्ञां न समनुपश्यति, संस्कारान् न समनुपश्यति, विज्ञानं न समनुपश्यति. चक्षुर् न समनुपस्यति, श्रोत्रं न समनुपश्यति, घ्राणं न समनुपश्यति, जिह्वां न समनुपश्यति, कायं न समनुपस्यति, मनो न समनुपश्यति. रूपं न समनुपश्यति, शब्दं न समनुपश्यति, गन्धं न समनुपश्यति, रसं न समनुपश्यति, स्पर्शं न समनुपश्यति, धर्मान् न समनुपस्यति. चक्षुर्विज्ञानं न समनुपस्यति, श्रोत्रविज्ञानं न समनुपस्यति, (#<øsP_II-1_169>#) घ्राणविज्ञानं न समनुपस्यति, जिह्वाविज्ञानं न समनुपस्यति, कायविज्ञानं न समनुपस्यति, मनोविज्ञानं न समनुपस्यति. चक्षुःसंस्पर्शं न समनुपस्यति, श्रोत्रसंस्पर्शं न समनुपस्यति, घ्राणसंस्पर्शं न समनुपस्यति, जिह्वासंस्पर्शं न समनुपस्यति, कायसंस्पर्शं न समनुपस्यति, मनःसंस्पर्शं न समनुपस्यति. चक्षुःसंस्पर्शप्रत्ययवेदनां न समनुपस्यति, श्रोत्रसंस्पर्शप्रत्ययवेदनां न समनुपस्यति, घ्राणसंस्पर्शप्रत्ययवेदनां न समनुपस्यति, जिह्वासंस्पर्शप्रत्ययवेदनां न समनुपस्यति, कायसंस्पर्शप्रत्ययवेदनां न समनुपस्यति, मनःसंस्पर्शप्रत्ययवेदनां न समनुपस्यति. पृथिवीधातुं न समनुपस्यति, अब्धातुं न समनुपस्यति, तेजोधातुं न समनुपस्यति, वायुधातुं न समनुपस्यति, आकाशधातुं न समनुपस्यति, विज्ञानधातुं न समनुपस्यति. अविद्यां न समनुपस्यति, संस्कारान् न समनुपस्यति, विज्ञानं न समनुपस्यति, नामरूपं न समनुपस्यति, षडायतनं न समनुपश्यति, स्पर्शं न समनुपस्यति, वेदनां न समनुपस्यति, तृष्णां न समनुपस्यति, उपादानं न समनुपस्यति, भवं न समनुपस्यति, जातिं न समनुपस्यति, जरामरणं न समनुपस्यति. दानपारमितां न समनुपस्यति, शीलपारमितां न समनुपस्यति, क्षान्तिपारमितां न समनुपस्यति, वीर्यपारमितां न समनुपस्यति, ध्यानपारमितां न समनुपस्यति, प्रज्ञापारमितां न समनुपस्यति. अध्यात्मशून्यतां न समनुपस्यति, बहिर्धाशून्यतां न समनुपश्यति, अध्यात्मबहिर्धाशून्यतां न समनुपस्यति, शून्यताशून्यतां न समनुपस्यति, महाशून्यतां न समनुपस्यति, परमार्थशून्यतां न समनुपस्यति, संस्कृतशून्यतां न समनुपस्यति, असंस्कृतशून्यतां न समनुपस्यति, अत्यन्तशून्यतां न समनुपस्यति, अनवराग्रशून्यतां न समनुपस्यति, अनवकारशून्यतां न समनुपस्यति, प्रकृतिशून्यतां न समनुपस्यति, सर्वधर्मशून्यतां न समनुपस्यति, स्वलक्षणशून्यतां न समनुपस्यति, अनुपलम्भशून्यतां न समनुपस्यति, अभावशून्यतां न समनुपस्यति, स्वभावशून्यतां न समनुपस्यति, अभावस्वभावशून्यतां न समनुपस्यति, स्मृत्युपस्थानानि न समनुपस्यति, सम्यक्प्रहाणानि न समनुपश्यति, ऋद्धिपादान् न समनुपस्यति, इन्द्रियाणि न समनुपस्यति, बलानि (#<øsP_II-1_170>#) न समनुपस्यति, बोध्यङ्गानि न समनुपस्यति, आर्याष्टाङ्गमार्गं न समनुपस्यति, आर्यसत्यानि न समनुपस्यति, ध्यानानि न समनुपस्यति, अप्रमाणानि न समनुपस्यति, आरूप्यसमापत्तीर् न समनुपस्यति, अष्टौ विमोक्षान् न समनुपस्यति, नवानुपूर्वविहारसमापत्तीर् न समनुपश्यति, शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि न समनुपस्यति, अभिज्ञा न समनुपस्यति, समाधीन् न समनुपस्यति, धारणीमुखानि न समनुपस्यति, दशतथागतबलानि न समनुपस्यति, चत्वारि वैशारद्यानि न समनुपस्यति, चतस्रः प्रतिसंविदो न समनुपस्यति, महामैत्रीं न समनुपस्यति, महाकरुणां न समनुपस्यति, अष्टादशावेणिकान् बुद्धधर्मान् न समनुपस्यति, सर्वज्ञतां न समनुपस्यति, मार्गाकारज्ञतां न समनुपस्यति, सर्वाकारज्ञतां न समनुपस्यति. तत् कस्य हेतोः? तथा हि भगवन् यो रूपस्यानुत्पादो न तद् रूपम्, इति हि रूपं >; चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो रूपस्यानुत्पादो न तद् रूपं, तथा हि भगवन् यो वेदनाया अनुत्पादो न सा वेदना, इति हि वेदना चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो वेदनाया अनुत्पादो न सा वेदना, तथा हि भगवन् यः संज्ञाया अनुत्पादो न सा संज्ञा, इति हि संज्ञा चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः संज्ञाया अनुत्पादो न सा संज्ञा, तथा हि भगवन् यः संस्काराणाम् अनुत्पादो न ते संस्कारा, इति हि संस्काराश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः संस्काराणाम् अनुत्पादो न ते संस्काराः, तथा हि भगवन् यो विज्ञानस्यानुत्पादो न ते विज्ञानम्, इति हि विज्ञानं चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो विज्ञानस्यानुत्पादो न तद् विज्ञानं. तथा हि यो भगवंश् चक्षुषो ऽनुत्पादो न तच् चक्षुः, इति हि चक्षुश् (#<øsP_II-1_171>#) चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यश् चक्षुषो ऽनुत्पादो न तच् चक्षुः, तथा हि भगवन् यः श्रोत्रस्यानुत्पादो न तच् छ्रोत्रम्, इति हि श्रोत्रं चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः श्रोत्रस्यानुत्पादो न तच् छ्रोत्रं, तथा हि भगवन् घ्राणस्यानुत्पादो न तद् घ्राणम्, इति हि घ्राणं चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो घ्राणस्यानुत्पादो न तद् घ्राणं, तथा हि भगवन् जिह्वाया अनुत्पादो न सा जिह्वा, इति हि जिह्वा चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो जिह्वाया अनुत्पादो न सा जिह्वा, तथा हि यो भगवन् कायस्यानुत्पादो न स कायः, इति हि कायश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः कायस्यानुत्पादो न स कायः, तथा हि यो भगवन् मनसो ऽनुत्पादो न तन् मनः, इति हि मनश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो मनसो नुत्पादो न तन् मनः. यो भगवन् रूपस्यानुत्पादो न तद् रूपम्, इति हि रूपं चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो रूपस्यानुत्पादो न तद् रूपं, यो भगवन् शब्दस्यानुत्पादो न स शब्दः, इति हि शब्दश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः शब्दस्यानुत्पादो न स शब्दः, यो भगवन् गन्धस्यानुत्पादो न स गन्धः, इति हि गन्धश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो गन्धस्यानुत्पादो न स गन्धः, (#<øsP_II-1_172>#) यो भगवन् रसस्यानुत्पादो न स रसः, इति हि रसश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो रसस्यानुत्पादो न सो रसः, यो भगवन् स्पर्शस्यानुत्पादो न स स्पर्श, इति हि स्पर्शश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः स्पर्शस्यानुत्पादो न स स्पर्शः, यो भगवन् धर्माणाम् अनुत्पादो न ते धर्माः, इति हि धर्माश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो धर्माणाम् अनुत्पादो न ते धर्माः, यो भगवन् चक्षुर्विज्ञानस्यानुत्पादो न तच् चक्षुर्विज्ञानम्, इति हि चक्षुर्विज्ञानं चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यश् चक्षुर्विज्ञानस्यानुत्पादो न तच् चक्षुर्विज्ञानं, यो भगवन् श्रोत्रविज्ञानस्यानुत्पादो न तच् छ्रोत्रविज्ञानम्, इति हि श्रोत्रविज्ञानं चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः श्रोत्रविज्ञानस्यानुत्पादो न तच् छ्रोत्रविज्ञानं, यो भगवन् घ्राणविज्ञानस्यानुत्पादो न तद् घ्राणविज्ञानम्, इति हि घ्राणविज्ञानं चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो घ्राणविज्ञानस्यानुत्पादो न तद् घ्राणविज्ञानं, यो भगवन् जिह्वाविज्ञानस्यानुत्पादो न तज् जिह्वाविज्ञानम्, इति हि जिह्वाविज्ञानं चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो जिह्वाविज्ञानस्यानुत्पादो न तज् जिह्वाविज्ञानं, यो भगवन् कायविज्ञानस्यानुत्पादो न तत् कायविज्ञानम्, इति हि कायविज्ञानं चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः कायविज्ञानस्यानुत्पादो न तत् कायविज्ञानं, यो भगवन् मनोविज्ञानस्यानुत्पादो न तन् मनोविज्ञानम्, इति हि मनोविज्ञानं चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् (#<øsP_II-1_173>#) यो मनोविज्ञानस्यानुत्पादो न तन् मनोविज्ञानं, यो भगवन् चक्षुःसंस्पर्शस्यानुत्पादो न स चक्षुःसंस्पर्शः, इति हि चक्षुःसंस्पर्शश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यश् चक्षुःसंस्पर्शस्यानुत्पादो न स चक्षुःसंस्पर्शः, यो भगवन् श्रोत्रसंस्पर्शस्यानुत्पादो न स श्रोत्रसंस्परः, इति हि श्रोत्रसंस्पर्शश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः श्रोत्रसंस्पर्शस्यानुत्पादो न स श्रोत्रसंस्पर्शः, यो भगवन् घ्राणसंस्पर्शस्यानुत्पादो न स घ्राणसंस्परः, इति हि घ्राणसंस्पर्शश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो घ्राणसंस्पर्शस्यानुत्पादो न स घ्राणसंस्पर्शः, यो भगवन् जिह्वासंस्पर्शस्यानुत्पादो न तन् jihvàsaüspar÷aaþ, इति हि जिह्वासंस्पर्शश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो जिह्वासंस्पर्शस्यानुत्पादो न स जिह्वासंस्पर्शः, यो भगवन् कायसंस्पर्शस्यानुत्पादो न स kàyasaüspar÷aaþ, इति हि कायसंस्पर्शश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः कायसंस्पर्शस्यानुत्पादो न स कायसंस्पर्शः, यो भगवन् मनःसंस्पर्शस्यानुत्पादो न स manaþsaüspar÷aaþ, इति हि मनःसंस्पर्शश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो मनःसंस्पर्शस्यानुत्पादो न स मनःसंस्पर्शः, यो भगवंश् चक्षुःसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा चक्षुःसंस्पर्शप्रत्ययवेदना, इति हि चक्षुःसंस्पर्शप्रत्ययवेदना चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यश् चक्षुःसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा चक्षुःसंस्पर्शप्रत्ययवेदना, यो भगवञ् छ्रोत्रसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा श्रोत्रसंस्पर्शप्रत्ययवेदना, इति हि श्रोत्रसंस्पर्शप्रत्ययवेदना चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद (#<øsP_II-1_174>#) एको न द्वौ न बहवो न पृथक्, तस्माद् यः श्रोत्रसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा श्रोत्रसंस्पर्शप्रत्ययवेदना, यो भगवन् घ्राणसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा घ्राणसंस्पर्शप्रत्ययवेदना, इति हि घ्राणसंस्पर्शप्रत्ययवेदना चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो घ्राणसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा घ्राणसंस्पर्शप्रत्ययवेदना, यो भगवन् जिह्वासंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा जिह्वासंस्पर्शप्रत्ययवेदना, इति हि जिह्वासंस्पर्शप्रत्ययवेदना चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो जिह्वासंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा जिह्वासंस्पर्शप्रत्ययवेदना, यो भगवन् कायसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा कायसंस्पर्शप्रत्ययवेदना, इति हि कायसंस्पर्शप्रत्ययवेदना चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः कायसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा कायसंस्पर्शप्रत्ययवेदना, यो भगवन् मनःसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा मनःसंस्पर्शप्रत्ययवेदना, इति हि मनःसंस्पर्शप्रत्ययवेदना चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो मनःसंस्पर्शप्रत्ययवेदनाया अनुत्पादो न सा मनःसंस्पर्शप्रत्ययवेदना, यो भगवन् पृथिवीधातोर् अनुत्पादो न स पृथिवीधातुः, इति हि पृथिवीधातुश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः पृथिवीधातोर् अनुत्पादो न स पृथिवीधातुः, यो भगवन् अब्धातोर् अनुत्पादो न सो ऽब्धातुः, इति ह्य् अब्धातुश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽब्धातोर् अनुत्पादो न सो ऽब्धातुः, यो भगवंस् तेजोधातोर् अनुत्पादो न स तेजोधातुः, इति हि तेजोधातुश् (#<øsP_II-1_175>#) चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारं, तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः तेजोधातोर् अनुत्पादो न स तेजोधातुः, यो भगवन् वायुधातोर् अनुत्पादो न स वायुधातुः, इति हि वायुधातुश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो वायुधातोर् अनुत्पादो न सो वायुधातुः, यो भगवन्न् आकाशधातोर् अनुत्पादो न स आकाशधातुः, इति ह्य् आकाशधातुश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् य आकाशधातोर् अनुत्पादो न स आकाशधातुः, यो भगवन् विज्ञानधातोर् अनुत्पादो न स विज्ञानधातुः, इति हि विज्ञानधातुश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो विज्ञानधातोर् अनुत्पादो न सो विज्ञानधातुः, यो भगवन्न् अविद्याया अनुत्पादो न साविद्या, इति ह्य् अविद्या चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽविद्याया अनुत्पादो न साविद्या, यो भगवन् संस्काराणाम् अनुत्पादो न ते संस्काराः, इति हि संस्काराश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारं,तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो संस्काराणाम् अनुत्पादो न ते संस्काराः, यो भगवन् विज्ञानस्यानुत्पादो न तद् विज्ञानम्, इति हि विज्ञानं चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो विज्ञानस्यानुत्पादो न तद् विज्ञानं, यो भगवन् नामरूपस्यानुत्पादो न तन् नामरूपम्, इति हि नामरूपं चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो नामरूपस्यानुत्पादो न तन् नामरूपं, यो भगवन् षडायतनस्यानुत्पादो न तत् षडायतनम्, इति हि षडायतनञ् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् (#<øsP_II-1_176>#) यः षडायतनस्यानुत्पादो न तत् षडायतनं, यो भगवन् स्पर्शस्यानुत्पादो न स स्पर्शः, इति हि स्पर्शश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः स्पर्शस्यानुत्पादो न स स्पर्शः, यो भगवन् वेदनाया अनुत्पादो न सा वेदना, इति हि वेदनाश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो वेदनाया अनुत्पादो न सा वेदना, यो भगवन् तृष्णाया अनुत्पादो न सा तृष्णा, इति हि तृष्णाश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः तृष्णाया अनुत्पादो न सा तृष्णा, यो भगवन् उपादानस्यानुत्पादो न तद् उपादानम्, इति ह्य् उपादानं चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् य उपादानस्यानुत्पादो न तद् उपादानं, यो भगवन् भवस्यानुत्पादो न स भवः, इति हि भवश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो भवस्यानुत्पादो न स भवः, यो भगवन् जातेर् अनुत्पादो न सा जातिः, इति हि जातिश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो जातिएर् अनुत्पादो न सा जातिः, यो भगवन् जरामरणस्यानुत्पादो न तज् जरामरणम्, इति हि जरामरणं चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो जरामरणस्यानुत्पादो न तज् जरामरणं, यो भगवन् दानपारमिताया अनुत्पादो न सा दानपारमिता, इति हि दानपारमिता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो दानपारमिताया अनुत्पादो न सा दानपारमिता, यो भगवन् शीलपारमिताया अनुत्पादो न सा शीलपारमिता, इति हि शीलपारमिता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? (#<øsP_II-1_177>#) तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः शीलपारमिताया अनुत्पादो न सा शीलपारमिता, यो भगवन् क्षान्तिपारमिताया अनुत्पादो न सा क्षान्तिपारमिता, इति हि क्षान्तिपारमिता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः क्षान्तिपारमिताया अनुत्पादो न सा क्षान्तिपारमिता, यो भगवन् वीर्यपारमिताया अनुत्पादो न सा वीर्यपारमिता, इति हि वीर्यपारमिता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो वीर्यपारमिताया अनुत्पादो न सा वीर्यपारमिता, यो भगवन् ध्यानपारमिताया अनुत्पादो न सा ध्यानपारमिता, इति हि ध्यानपारमिता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो ध्यानपारमिताया अनुत्पादो न सा ध्यानपारमिता, यो भगवन् प्रज्ञापारमिताया अनुत्पादो न सा प्रज्ञापारमिता, इति हि प्रज्ञापारमिता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो प्रज्ञापारमिताया अनुत्पादो न सा प्रज्नापारमिता, यो भगवन्न् अध्यात्मशून्यताया अनुत्पादो न साध्यात्मशून्यता, इति ह्य् अध्यात्मशून्यता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽध्यात्मशून्यताया अनुत्पादो न साध्यात्मशून्यता, यो भगवन् बहिर्धाशून्यताया अनुत्पादो न सा बहिर्धाशून्यता, इति हि बहिर्धाशून्यता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो बहिर्धाशून्यताया अनुत्पादो न सा बहिर्धाशून्यता, यो भगवन्न् अध्यात्मबहिर्धाशून्यताया अनुत्पादो न साध्यात्मबहिर्धाशून्यता, इति ह्य् अध्यात्मबहिर्धाशून्यता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽध्यात्मबहिर्धाशून्यताया अनुत्पादो न साध्यात्मबहिर्धाशून्यता, यो भगवन् शून्यताशून्यताया अनुत्पादो न सा शून्यताशून्यता, इति हि शून्यताशून्यता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् (#<øsP_II-1_178>#) यः शून्यताशून्यताया अनुत्पादो न सा शून्यताशून्यता, यो भगवन् महाशून्यताया अनुत्पादो न सा महाशून्यता, इति हि महाशून्यता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो महाशून्यताया अनुत्पादो न सा महाशून्यता, यो भगवन् परमार्थशून्यताया अनुत्पादो न सा परमार्थशून्यता, इति हि परमार्थशून्यता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः परमार्थशून्यताया अनुत्पादो न सा परमार्थशून्यता, यो भगवन् संस्कृतशून्यताया अनुत्पादो न सा संस्कृतशून्यता, इति हि संस्कृतशून्यता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः संस्कृतशून्यताया अनुत्पादो न सा संस्कृतशून्यता, यो भगवन् असंस्कृतशून्यताया अनुत्पादो न सासंस्कृतशून्यता, इति ह्य् असंस्कृतशून्यता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽसंस्कृतशून्यताया अनुत्पादो न सासंस्कृतशून्यता, यो भगवन् अत्यन्तशून्यताया अनुत्पादो न सात्यन्तशून्यता, इति ह्य् अत्यन्तशून्यता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽत्यन्तशून्यताया अनुत्पादो न सात्यन्तशून्यता, यो भगवन् अनवराग्रशून्यताया अनुत्पादो न सानवराग्रशून्यता, इति ह्य् अनवराग्रशून्यता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽनवराग्रशुन्यताया अनुत्पादो न सानवराग्रशून्यता, यो भगवन् अनवकारशून्यताया अनुत्पादो न सानवकारशून्यता, इति ह्य् अनवकारशून्यता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽनवकारशून्यताया अनुत्पादो न सानवकारशून्यता, यो भगवन् प्रकृतिशून्यताया अनुत्पादो न सा प्रकृतिशून्यता, इति हि प्रकृतिशून्यता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः प्रकृतिशून्यताया अनुत्पादो न सा प्रकृतिशून्यता, यो भगवन् सर्वधर्मशून्यताया अनुत्पादो न सा सर्वधर्मशून्यता, (#<øsP_II-1_179>#) इति हि सर्वधर्मशून्यता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः सर्वधर्मशून्यताया अनुत्पादो न सा सर्वधर्मशून्यता, यो भगवन् स्वलक्षणशून्यताया अनुत्पादो न सा स्वलक्षणशून्यता, इति हि स्वलक्षणशून्यता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः स्वलक्षणशून्यताया अनुत्पादो न सा स्वलक्षणशून्यता, यो भगवन् अनुपलम्भशून्यताया अनुत्पादो न सानुपलम्भशून्यता, इति ह्य् अनुपलम्भशून्यता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽनुपलम्भशून्यताया अनुत्पादो न स 'नुपलम्भशून्यता, यो भगवन् अभावशून्यताया अनुत्पादो न साभावशून्यता, इति ह्य् अभावशून्यता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽभावशून्यताया अनुत्पादो न साभावशून्यता, यो भगवन् स्वभावशून्यताया अनुत्पादो न सा स्वभावशून्यता, इति हि स्वभावशून्यता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः स्वभावशून्यताया अनुत्पादो न सा स्वभावशून्यता, यो भगवन् अभावस्वभावशून्यताया अनुत्पादो न साभावस्वभावशून्यता, इति ह्य् अभावस्वभावशून्यता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽभावस्वभावशून्यताया अनुत्पादो न स 'भावस्वभावशून्यता, यो भगवन् स्मृत्युपस्थानानाम् अनुत्पादो न तानि स्मृत्युपस्थानानीति हि स्मृत्युपस्थानानि चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः स्मृत्युपस्थानानाम् अनुत्पादो न तानि स्मृत्युपस्थानानि, यो भगवन् सम्यक्प्रहाणानाम् अनुत्पादो न तानि सम्यक्प्रहाणानीति हि सम्यक्प्रहाणानि चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः सम्यक्प्रहाणानाम् अनुत्पादो न तानि सम्यक्प्रहाणानि, (#<øsP_II-1_180>#) यो भगवन्न् ऋद्धिपादानाम् अनुत्पादो न ते ऋद्धिपादा इति ह्य् ऋद्धिपादाश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् y अ ऋद्धिपादानाम् अनुत्पादो न त ऋद्धिपादाः, यो भगवन्न् इन्द्रियाणाम् अनुत्पादो न तानीन्द्रियाणीति हीन्द्रियाणि चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् य इन्द्रियाणाम् अनुत्पादो न तानीन्द्रियाणि, यो भगवन् बलानाम् अनुत्पादो न तानि बलानीति हि बलानि चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो बलानाम् अनुत्पादो न तानि बलानि, यो भगवन् बोध्यङ्गानाम् अनुत्पादो न तानि बोध्यङ्गानीति हि बोध्यङ्गानि चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो बोध्यङ्गानाम् अनुत्पादो न तानि बोध्यङ्गानि, यो भगवन्न् आर्याष्टाङ्गमार्गस्यानुत्पादो न स आर्याष्टाङ्गो मार्ग इति ह्य् आर्याष्टाङ्गमार्गश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् य आर्याष्टाङ्गमार्गस्यानुत्पादो न स आर्याष्टाङ्गो मार्गः, यो भगवन्न् आर्यसत्यानाम् अनुत्पादो न तान्य् आर्यसत्यानीति हि आर्यसत्यानि चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् y अ आर्यसत्यानाम् अनुत्पादो न तान्य् आर्यसत्यानि, यो भगवन् ध्यानानाम् अनुत्पादो न तानि ध्यानानीति हि ध्यानानि चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो ध्यानानाम् अनुत्पादो न तानि ध्यानानि, यो भगवन्न् अप्रमाणानाम् अनुत्पादो न तान्य् अप्रमाणानीति ह्य् अप्रमाणानि चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽप्रमाणानाम् अनुत्पादो न तान्य् अप्रमाणानि, यो भगवन्न् आरूप्यसमापत्तीनाम् अनुत्पादो न ता आरूप्यसमापत्तय इति ह्य् आरूप्यसमापत्तयश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. (#<øsP_II-1_181>#) तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् य आरूप्यसमापत्तीनाम् अनुत्पादो न ता आरूप्यसमापत्तयः, यो भगवन् विमोक्षाणाम् अनुत्पादो न ते विमोक्षा इति हि विमोक्षाश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो विमोक्षाणाम् अनुत्पादो न ते विमोक्षाः, यो भगवन्न् अनुपूर्वविहारसमापत्तीनाम् अनुत्पादो न ता अनुपूर्वविहारसमापत्तय इति ह्य् अनुपूर्वविहारसमापत्तयश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो नुपूर्वविहारसमापत्तीनाम् अनुत्पादो न ता अनुपूर्वविहारसमापत्तयः, यो भगवन्न् शून्यतानिमित्ताप्रणिहितविमोक्षमुखानाम् अनुत्पादो न तानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानीति हि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानाम् अनुत्पादो न तानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, यो भगवन्न् अभिज्ञानाम् अनुत्पादो न ता अभिज्ञा इति ह्य् अभिज्ञाश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽभिज्ञानाम् अनुत्पादो न ता अभिज्ञाः, यो भगवन् समाधीनाम् अनुत्पादो न ते समाधय इति ह्य् समाधयश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः समाधीनाम् अनुत्पादो न ते समाधयः, यो भगवन्न् धारणीमुखानाम् अनुत्पादो न तानि धारणीमुखानीति ह्य् धारणीमुखानि चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो धारणीमुखानाम् अनुत्पादो न तान्य् धारणीमुखानि, यो भगवन् दशतथागतबलानाम् अनुत्पादो न तानि दशतथागतबलानीति हि दशतथागतबलानि चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो दशतथागतबलानाम् अनुत्पादो न तानि दशतथागतबलानि, (#<øsP_II-1_182>#) यो भगवन् वैशारद्यानाम् अनुत्पादो न तानि वैशारद्यानीति हि वैशारद्यानि चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो वैशारद्यानाम् अनुत्पादो न तानि वैशारद्यानि, यो भगवन् प्रतिसंविदाम् अनुत्पादो न ताः प्रतिसंविद इति हि प्रतिसंविदश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः प्रतिसंविदाम् अनुत्पादो न ताः प्रतिसंविदः, यो भगवन् महामैत्र्या अनुत्पादो न स महामैत्री इति हि महामैत्री चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो महामैत्र्या अनुत्पादो न सा महामैत्री, यो भगवन् महाकरुणाया अनुत्पादो न सा महाकरुणा, इति हि महाकरुणा चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो महाकरुणाया अनुत्पादो न सा महाकरुणा, यो भगवन्न् अष्टादशावेणिकबुद्धधर्मानाम् अनुत्पादो न त आवेणिकबुद्धधर्मा इति ह्य् आवेणिकबुद्धधर्माश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् य आवेणिकबुद्धधर्माणाम् अनुत्पादो न त आवेणिकबुद्धधर्माः, यो भगवन् तथताया अनुत्पादो न स तथता, इति हि तथता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः तथताया अनुत्पादो न स तथता, यो भगवन् धर्मताया अनुत्पादो न ता धर्मता, इति हि धर्मता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो धर्मताया अनुत्पादो न सा धर्मता, यो भगवन् धर्मधातोर् अनुत्पादो न स धर्मधातुः, इति हि धर्मधातुश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो धर्मधातोर् अनुत्पादो न स धर्मधातुः, यो भगवन् धर्मनियामताया अनुत्पादो न स धर्मनियामता, इति हि (#<øsP_II-1_183>#) धर्मनियामता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो धर्मनियामताया अनुत्पादो न त धर्मनियामता, यो भगवन् भूतकोटेर् अनुत्पादो न सा भूतकोटिर् इति हि भूतकोटिश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो भूतकोटेर् अनुत्पादो न सा भूतकोटिः, यो भगवन्न् अचिन्त्यधातोर् अनुत्पादो न सो ऽचिन्त्यहातुः, इति ह्य् अचिन्त्यधातुश् चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽचिन्त्यधातोर् अनुत्पादो न सो ऽचिन्त्यधातुः, यो भगवन् सर्वज्ञताया अनुत्पादो न सा सर्वज्ञता, इति हि सर्वज्ञता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारं,तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः सर्वज्ञताया अनुत्पादो न सा सर्वज्ञता, यो भगवन् मार्गाकारज्ञताया अनुत्पादो न सा मार्गाकारज्ञता, इति हि मार्गाकारज्ञता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यो मार्गाकारज्ञताया अनुत्पादो न सा मार्गाकारज्ञता, यो भगवन् सर्वाकारज्ञताया अनुत्पादो न सा सर्वाकारज्ञता, इति हि सर्वाकारज्ञता चानुत्पादश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः सर्वाकारज्ञताया अनुत्पादो न सा सर्वाकारज्ञता. यो भगवन् रूपस्य व्ययो न तद् रूपम्, इति हि रूपञ् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो रूपस्य व्ययो न तद् रूपं, यो भगवन् वेदनाया व्ययो न सा वेदना, इति हि वेदना च व्ययस् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो वेदनाया व्ययो न सा वेदना, यो भगवन् संज्ञाया व्ययो न सा संज्ञा, इति हि संज्ञा च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न (#<øsP_II-1_184>#) व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः संज्ञाया व्ययो न सा संज्ञा, यो भगवन् संस्काराणां व्ययो न ते संस्काराः, इति हि संस्काराश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः संस्कारानां व्ययो न ते संस्काराः, यो भगवन् विज्ञानस्य व्ययो न तद् विज्ञानम्, इति हि विज्ञानं च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो विज्ञानस्य व्ययो न तद् विज्ञानम्. यो भगवन् चक्षुषो व्ययो न तच् चक्षुः, इति हि चक्षुश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यश् चक्षुषो व्ययो न तच् चक्षुः, यो भगवन् छ्रोत्रस्य व्ययो न तच् छ्रोत्रम्, इति हि श्रोत्रं च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः श्रोत्रस्य व्ययो न तच् छ्रोत्रं, यो भगवन् घ्राणस्य व्ययो न तद् घ्राणम्, इति हि घ्राणं च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो घ्राणस्य व्ययो न तद् घ्राणं, यो भगवन् जिह्वाया व्ययो न सा जिह्वा, इति हि जिह्वा च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो जिह्वाया व्ययो न सा जिह्वा, यो भगवन् कायस्य व्ययो न स कायः, इति हि कायश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः कायस्य व्ययो न स कायः, यो भगवन् मनसो व्ययो न तन् मनः, इति हि मनश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो मनसो व्ययो न तन् मनः. (#<øsP_II-1_185>#) यो भगवन् रूपस्य व्ययो न तद् रूपम् इति हि रूपं च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो रूपस्य व्ययो न तद् रूपं, यो भगवन् शब्दस्य व्ययो न सः शब्दः, इति हि शब्दश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः शब्दस्य व्ययो न सः शब्दः, यो भगवन् गन्धस्य व्ययो न स गन्धः, इति हि गन्धश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो गन्धस्य व्ययो न स गन्धः, यो भगवन् रसस्य व्ययो न स रसः, इति हि रसश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो रसस्य व्ययो न स रसः, यो भगवन् स्पर्शस्य व्ययो न स स्पर्शः, इति हि स्पर्शश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः स्पर्शस्य व्ययो न स स्पर्शः, यो भगवन् धर्माणां व्ययो न ते धर्माः, इति हि धर्माश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारं, तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो धर्माणां व्ययो न ते धर्माः, यो भगवन् चक्षुर्विज्ञानस्य व्ययो न तच् चक्षुर्विज्ञानम्, इति हि चक्षुर्विज्ञानं च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यश् चक्षुर्विज्ञानस्य व्ययो न तच् चक्षुर्विज्ञानं, यो भगवन् छ्रोत्रविज्ञानस्य व्ययो न तच् छ्रोत्रविज्ञानम्, इति हि श्रोत्रविज्ञानं च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः श्रोत्रविज्ञानस्य व्ययो न तच् छ्रोत्रविज्ञानं, यो भगवन् घ्राणविज्ञानस्य व्ययो न तद् घ्राणविज्ञानम्, इति हि घ्राणविज्ञानं च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? (#<øsP_II-1_186>#) तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो घ्राणविज्ञानस्य व्ययो न तद् घ्राणविज्ञानं, यो भगवन् जिह्वाविज्ञानस्य व्ययो न तज् जिह्वाविज्ञानम्, इति हि जिह्वाविज्ञानं च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो जिह्वाविज्ञानस्य व्ययो न तज् जिह्वाविज्ञानं, यो भगवन् कायविज्ञानस्य व्ययो न तत् कायविज्ञानम्, इति हि कायविज्ञानं च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः कायविज्ञानस्य व्ययो न तत् कायविज्ञानं, यो भगवन् मनोविज्ञानस्य व्ययो न तन् मनोविज्ञानम्, इति हि मनोविज्ञानं च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो मनोविज्ञानस्य व्ययो न तन् मनोविज्ञानम्. यो भगवन् चक्षुःसंस्पर्शस्य व्ययो न स चक्षुःसंस्पर्शः, इति हि चक्षुःसंस्पर्शश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यश् चक्षुःसंस्पर्शस्य व्ययो न स चक्षुःसंस्पर्शः, यो भगवञ् छ्रोत्रसंस्पर्शस्य व्ययो न स श्रोत्रसंस्पर्शः, इति हि श्रोत्रसंस्पर्शश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः श्रोत्रसंस्पर्शस्स्य व्ययो न स श्रोत्रसंस्पर्शः, यो भगवन् घ्राणसंस्पर्शस्य व्ययो न स घ्राणसंस्पर्शः, इति हि घ्राणसंस्पर्शश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो घ्राणसंस्पर्शस्य व्ययो न स घ्राणसंस्पर्शः, यो भगवन् जिह्वासंस्पर्शस्य व्ययो न स जिह्वसंस्पर्शः, इति हि जिह्वासंस्पर्शश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो जिह्वासंस्पर्शस्य व्ययो न स जिह्वासंस्पर्शः, यो भगवन् कायसंस्पर्शस्य व्ययो न स कायसंस्पर्शः, इति हि कायसंस्पर्शश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः कायसंस्पर्शस्य व्ययो न स कायसंस्पर्शः, (#<øsP_II-1_187>#) यो भगवन् मनःसंस्पर्शस्य व्ययो न स मनःसंस्पर्शः, इति हि मनःसंस्पर्शश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो मनःसंस्पर्शस्य व्ययो न स मनःसंस्पर्शः. यो भगवंश् चक्षुःसंस्पर्शप्रत्ययवेदनाया व्ययो न सा चक्षुःसंस्पर्शप्रत्ययवेदना, इति हि चक्षुःसंस्पर्शप्रत्ययवेदना च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यश् चक्षुःसंस्पर्शप्रत्ययवेदनाया व्ययो न सा चक्षुःसंस्पर्शप्रत्ययवेदना, यो भगवञ् छ्रोत्रसंस्पर्शप्रत्ययवेदनाया व्ययो न सा श्रोत्रसंस्पर्शप्रत्ययवेदना, इति हि श्रोत्रसंस्पर्शप्रत्ययवेदना च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः श्रोत्रसंस्पर्शप्रत्ययवेदनाया व्ययो न सा श्रोत्रसंस्पर्शप्रत्ययवेदना, यो भगवन् घ्राणसंस्पर्शप्रत्ययवेदनाया व्ययो न सा घ्राणसंस्पर्शप्रत्ययवेदना, इति हि घ्राणसंस्पर्शप्रत्ययवेदना च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो घ्राणसंस्पर्शप्रत्ययवेदनाया व्ययो न सा घ्राणसंस्पर्शप्रत्ययवेदना, यो भगवन् जिह्वासंस्पर्शप्रत्ययवेदनाया व्ययो न सा जिह्वासंस्पर्शप्रत्ययवेदना, इति हि जिह्वासंस्पर्शप्रत्ययवेदना च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो जिह्वासंस्पर्शप्रत्ययवेदनाया व्ययो न सा जिह्वासंस्पर्शप्रत्ययवेदना, यो भगवन् कायसंस्पर्शप्रत्ययवेदनाया व्ययो न सा कायसंस्पर्शप्रत्ययवेदना, इति हि कायसंस्पर्शप्रत्ययवेदना च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः कायसंस्पर्शप्रत्ययवेदनाया व्ययो न सा कायसंस्पर्शप्रत्ययवेदना, यो भगवन् मनःसंस्पर्शप्रत्ययवेदनाया व्ययो न सा मनःसंस्पर्शप्रत्ययवेदना, इति हि मनःसंस्पर्शप्रत्ययवेदना च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो मनःसंस्पर्शप्रत्ययवेदनाया व्ययो न सा मनःसंस्पर्शप्रत्ययवेदना. (#<øsP_II-1_188>#) यो भगवन् पृथिवीधातोर् व्ययो न स पृथिवीधातुः, इति हि पृथिवीधातुश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः पृथिवीधातोर् व्ययो न स पृथिवीधातुः, यो भगवन्न् अब्धातोर् व्ययो न सो ऽब्धातुः, इति ह्य् अब्धातुश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽब्धातोर् व्ययो न सो ऽब्धातुः, यो भगवंस् तेजोधातोर् व्ययो न स तेजोधातुः, इति हि तेजोधातुश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारं, तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः तेजोधातोर् व्ययो न स तेजोधातुः, यो भगवन् वायुधातोर् व्ययो न स वायुधातुः, इति हि वायुधातुश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो वायुधातोर् व्ययो न सो वायुधातुः, यो भगवन्न् आकाशधातोर् व्ययो न स अकाशधातुः, इति ह्य् आकाशधातुश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् य आकाशधातोर् व्ययो न स आकाशधातुः, यो भगवन् विज्ञानधातोर् व्ययो न स विज्ञानधातुः, इति हि विज्ञानधातुश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो विज्ञानधातोर् व्ययो न सो विज्ञानधातुः. यो भगवन्न् अविद्याया व्ययो न साविद्या, इति ह्य् अविद्या च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽविद्याया व्ययो न साविद्या, यो भगवन् संस्काराणां व्ययो न ते संस्काराः, इति हि संस्काराश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः संस्काराणां व्ययो न ते संस्काराः, यो भगवन् विज्ञानस्य व्ययो न तद् विज्ञानम्, इति हि विज्ञानं च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् (#<øsP_II-1_189>#) न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो विज्ञानस्य व्ययो न तद् विज्ञानं, यो भगवन् नामरूपस्य व्ययो न तन् नामरूपम्, इति हि नामरूपं च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो नामरूपस्य व्ययो न तन् नामरूपं, यो भगवन् षडायतनस्य व्ययो न तत् षडायतनम्, इति हि षडायतनञ् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः षडायतनस्य व्ययो न तत् षडायतनं, यो भगवन् स्पर्शस्य व्ययो न स स्पर्शः, इति हि स्पर्शश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः स्पर्शस्य व्ययो न स स्पर्शः, यो भगवन् वेदनाया व्ययो न सा वेदना, इति हि वेदना च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो वेदनाया व्ययो न सा वेदना, यो भगवन् तृष्णाया व्ययो न सा तृष्णा, इति हि तृष्णा च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः तृष्णाया व्ययो न सा तृष्णा, यो भगवन् उपादानस्य व्ययो न तद् उपादानम्, इति ह्य् उपादानं च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् य उपादानस्य व्ययो न तद् उपादानं, यो भगवन् भवस्य व्ययो न स भवः, इति हि भवश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो भवस्य व्ययो न स भवः, यो भगवन् जातेर् व्ययो न सा जातिः, इति हि जातिश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो जातेर् व्ययो न सा जातिः, यो भगवन् जरामरणस्य व्ययो न तज् जरामरणम्, इति हि (#<øsP_II-1_190>#) जरामरणं च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो जरामरणस्य व्ययो न तज् जरामरणम्. यो भगवन् दानपारमिताया व्ययो न सा दानपारमिता, इति हि दानपारमिता च व्ययश् चाद्वयम् एतद् अद्वैधीकारं, तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो दानपारमिताया व्ययो न सा दानपारमिता, यो भगवन् शीलपारमिताया व्ययो न सा शीलपारमिता, इति हि शीलपारमिता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः शीलपारमिताया व्ययो न सा शीलपारमिता, यो भगवन् क्षान्तिपारमिताया व्ययो न सा क्षान्तिपारमिता, इति हि क्षान्तिपारमिता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः क्षान्तिपारमिताया व्ययो न सा क्षान्तिपारमिता, यो भगवन् वीर्यपारमिताया व्ययो न सा वीर्यपारमिता, इति हि वीर्यपारमिता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो वीर्यपारमिताया व्ययो न सा वीर्यपारमिता, यो भगवन् ध्यानपारमिताया व्ययो न सा ध्यानपारमिता, इति हि ध्यानपारमिता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो ध्यानपारमिताया व्ययो न सा ध्यानपारमिता, यो भगवन् प्रज्ञापारमिताया व्ययो न सा प्रज्ञापारमिता, इति हि प्रज्ञापारमिता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः प्रज्ञापारमिताया व्ययो न सा प्रज्ञापारमिता. यो भगवन्न् अध्यात्मशून्यताया व्ययो न साध्यात्मशून्यता, इति ह्य् अध्यात्मशून्यता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽध्यात्मशून्यताया व्ययो न साध्यात्मशून्यता, यो भगवन् बहिर्धाशून्यताया व्ययो न सा बहिर्धाशून्यता, इति हि बहिर्धाशून्यता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, (#<øsP_II-1_191>#) तस्माद् यो बहिर्धाशून्यताया व्ययो न सा बहिर्धाशून्यता, यो भगवन्न् अध्यात्मबहिर्धाशून्यताया व्ययो न साध्यात्मबहिर्धाशून्यता, इति ह्य् अध्यात्मबहिर्धाशून्यता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽध्यात्मबहिर्धाशून्यताया व्ययो न साध्यात्मबहिर्धाशून्यता, यो भगवन् शून्यताशून्यताया व्ययो न सा शून्यताशून्यता, इति हि शून्यताशून्यता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः शून्यताशून्यताया व्ययो न सा शून्यताशून्यता, यो भगवन् महाशून्यताया व्ययो न सा महाशून्यता, इति हि महाशून्यता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो महाशून्यताया व्ययो न सा महाशून्यता, यो भगवन् परमार्थशून्यताया व्ययो न सा परमार्थशून्यता, इति हि परमार्थशून्यता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः परमार्थशून्यताया व्ययो न सा परमार्थशून्यता, यो भगवन् संस्कृतशून्यताया व्ययो न सा संस्कृतशून्यता, इति हि संस्कृतशून्यता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः संस्कृतशून्यताया व्ययो न सा संस्कृतशून्यता, यो भगवन्न् असंस्कृतशून्यताया व्ययो न सासंस्कृतशून्यता, इति ह्य् असंस्कृतशून्यता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽसंस्कृतशून्यताया व्ययो न सासंस्कृतशून्यता, यो भगवन्न् अत्यन्तशून्यताया व्ययो न सात्यन्तशून्यता, इति ह्य् अत्यन्तशून्यता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽत्यन्तशून्यताया व्ययो न सात्यन्तशून्यता, यो भगवन्न् अनवराग्रशून्यताया व्ययो न सानवराग्रशून्यता, इति ह्य् अनवराग्रशून्यता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽनवराग्रशून्यताया व्ययो न सानवराग्रशून्यता, (#<øsP_II-1_192>#) यो भगवन्न् अनवकारशून्यताया व्ययो न सानवकारशून्यता, इति ह्य् अनवकारशून्यता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽनवकारशून्यताया व्ययो न सानवकारशून्यता, यो भगवन् प्रकृतिशून्यताया व्ययो न सा प्रकृतिशून्यता, इति हि प्रकृतिशून्यता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः प्रकृतिशून्यताया व्ययो न सा प्रकृतिशून्यता, यो भगवन् सर्वधर्मशून्यताया व्ययो न सा सर्वधर्मशून्यता, इति हि सर्वधर्मशून्यता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः सर्वधर्मशून्यताया व्ययो न सा सर्वधर्मशून्यता, यो भगवन् स्वलक्षणशून्यताया व्ययो न सा स्वलक्षणशून्यता, इति हि स्वलक्षणशून्यता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् नानुत्पाद एको न द्वौ न बहवो न पृथक्, तस्माद् यः स्वलक्षणशून्यताया व्ययो न सा स्वलक्षणशून्यता, यो भगवन्न् अनुपलम्भशून्यताया व्ययो न सानुपलम्भशून्यता, इति ह्य् अनुपलम्भशून्यता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽनुपलम्भशून्यताया व्ययो न सानुपलम्भशून्यता, यो भगवन्न् अभावशून्यताया व्ययो न साभावशून्यता, इति ह्य् अभावशून्यता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽभावशून्यताया व्ययो न साभावशून्यता, यो भगवन् स्वभावशून्यताया व्ययो न सा स्वभावशून्यता, इति हि स्वभावशून्यता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः स्वभावशून्यताया व्ययो न सा स्वभावशून्यता, यो भगवन्न् अभावस्वभावशून्यताया व्ययो न साभावस्वभावशून्यता, इति ह्य् अभावस्वभावशुन्यता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽभावस्वभावशून्यताया व्ययो न साभावस्वभावशून्यता, यो भगवन् स्मृत्युपस्थानानां व्ययो न तानि स्मृत्युपस्थानानीति (#<øsP_II-1_193>#) हि स्मृत्युपस्थानानि च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः स्मृत्युपस्थानानां व्ययो न तानि स्मृत्युपस्थानानि, यो भगवन् सम्यक्प्रहाणानां व्ययो न तानि सम्यक्प्रहाणानीति हि सम्यक्प्रहाणानि च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः सम्यक्प्रहाणानां व्ययो न तानि सम्यक्प्रहाणानि, यो भगवन्न् ऋद्धिपादानां व्ययो न ते ऋद्धिपादा, इति ह्य् ऋद्धिपादाश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् य ऋद्धिपादानां व्ययो न त ऋद्धिपादाः, यो भगवन्न् इन्द्रियाणां व्ययो न तानीन्द्रियाणि, इति हीन्द्रियाणि च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् य इन्द्रियाणां व्ययो न तानीन्द्रियाणि, यो भगवन् बलानां व्ययो न तानि बलानि, इति हि बलानि च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो बलानां व्ययो न तानि बलानि, यो भगवन् बोध्यङ्गानां व्ययो न तानि बोध्यङ्गानि, इति हि बोध्यङ्गानि च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो बोध्यङ्गानां व्ययो न तानि बोध्यङ्गानि, यो भगवन्न् आर्याष्टाङ्गमार्गस्य व्ययो न स आर्याष्टाङ्गो मार्ग इति ह्य् आर्याष्टाङ्गमार्गश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् य आर्याष्टाङ्गमार्गस्य व्ययो न स आर्याष्टाङ्गमार्गः, यो भगवन्न् आर्यसत्यानां व्ययो न तान्य् आर्यसत्यानि, इति हि आर्यसत्यानि च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् य आर्यसत्यानां व्ययो न तान्य् आर्यसत्यानि, यो भगवन् ध्यानानां व्ययो न तानि ध्यानानीति हि ध्यानानि च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो ध्यानानां व्ययो (#<øsP_II-1_194>#) न तानि ध्यानानि, यो भगवन्न् अप्रमाणानां व्ययो न तान्य् अप्रमाणानीति ह्य् अप्रमाणानि च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽप्रमाणानां व्ययो न तान्य् अप्रमाणानि, यो भगवन्न् आरूप्यसमापत्तीनां व्ययो न ता आरूप्यसमापत्तय इति ह्य् आरूप्यसमापत्तयश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् य आरूप्यसमापत्तीनां व्ययो न ता आरूप्यसमापत्तयः, यो भगवन् विमोक्षाणां व्ययो न ते विमोक्षा इति हि विमोक्षाश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो विमोक्षाणां व्ययो न ते विमोक्षाः, यो भगवन् नवानुपूर्वविहारसमापत्तीनां व्ययो न ता अनुपूर्वविहारसमापत्तयः, इति ह्य् अनुपूर्वविहारसमापत्तयश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽनुपूर्वविहारसमापत्तीनां व्ययो न ता अनुपूर्वविहारसमापत्तयः, यो भगवञ् छून्यतानिमित्ताप्रणिहितविमोक्षमुखानां व्ययो न तानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानीति हि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः शून्यतानिमित्ताप्रणिहितविमोक्षमुखानां व्ययो न तानि शून्यतानिमित्ताप्रणिहितविमोक्षमुखानि, यो भगवन्न् अभिज्ञानां व्ययो न ता अभिज्ञा, इति ह्य् अभिज्ञाश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो ऽभिज्ञानां व्ययो न ता अभिज्ञाः, यो भगवन् समाधीनां व्ययो न ते समाधयः, इति हि समाधयश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः समाधीनां व्ययो न ते समाधयः, यो भगवन् धारणीमुखानां व्ययो न तानि धारणीमुखानीति ह्य् धारणीमुखानि च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? (#<øsP_II-1_195>#) तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो धारणीमुखानां व्ययो न तानि धारणीमुखानि, यो भगवन् दशतथागतबलानां व्ययो न तानि दशतथागतबलानीति हि दशतथागतबलानि च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो दशतथागतबलानां व्ययो न तानि दशतथागतबलानि, यो भगवन् वैशारद्यानां व्ययो न तानि वैशारद्यानीति हि वैशारद्यानि च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो वैशारद्यानां व्ययो न तानि वैशारद्यानि, यो भगवन् प्रतिसंविदां व्ययो न ताः प्रतिसंविद इति हि प्रतिसंविदश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः प्रतिसंविदां व्ययो न ताः प्रतिसंविदः, यो भगवन् महामैत्र्या व्ययो न सा महामैत्री, इति हि महामैत्री च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो महामैत्र्या व्ययो न सा महामैत्री, यो भगवन् महाकरुणाया व्ययो न सा महाकरुणा, इति हि महाकरुणा च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो महाकरुणाया व्ययो न सा महाकरुणा, यो भगवन्न् अष्टादशावेणिकानां बुद्धधर्माणां व्ययो न त आवेणिकबुद्धधर्माः, इति ह्य् आवेणिकबुद्धधर्माश् च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् य आवेणिकबुद्धधर्माणां व्ययो न त आवेणिकबुद्धधर्माः, यो भगवन् सर्वज्ञताया व्ययो न सा सर्वज्ञता, इति हि सर्वज्ञता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः सर्वज्ञताया व्ययो न सा सर्वज्ञता, यो भगवन् मार्गाकारज्ञताया व्ययो न सा मार्गाकारज्ञता, इति हि मार्गाकारज्ञता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यो (#<øsP_II-1_196>#) मार्गाकारज्ञताया व्ययो न सा मार्गाकारज्ञता, यो भगवन् सर्वाकारज्ञताया व्ययो न सा सर्वाकारज्ञता, इति हि सर्वाकारज्ञता च व्ययश् चाद्वयम् एतद् अद्वैधीकारम्. तत् कस्य हेतोः? तथा हि भगवन् न व्यय एको न द्वौ न बहवो न पृथक्, तस्माद् यः सर्वाकारज्ञताया व्ययो न सा सर्वाकारज्ञता. यत् पुनर् भ्गवान् उच्यते रूपम् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते वेदनेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते संज्ञेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते संस्कारा इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते विज्ञानम् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता. यद् उच्यते चक्षुर् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते श्रोत्रम् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते घ्राणम् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते जिह्वेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते काय इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते मन इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता. यद् उच्यते रूपम् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते शब्द इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते गन्ध इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते रस इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते स्पर्श इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते धर्मा इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता. यद् उच्यते चक्षुर्विज्ञानम् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते श्रोत्रविज्ञानम् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते घ्राणविज्ञानम् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते जिह्वाविज्ञानम् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते कायविज्ञानम् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते मनोविज्ञानम् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता. यद् उच्यते चक्षुःसंस्पर्श इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा (#<øsP_II-1_197>#) गणना कृता, यद् उच्यते श्रोत्रसंस्पर्श इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते घ्राणसंस्पर्श इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते जिह्वासंस्पर्श इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते कायसंस्पर्श इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते मनःसंस्पर्श इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता. यद् उच्यते चक्षुःसंस्पर्शप्रत्ययवेदनेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते श्रोत्रसंस्पर्शप्रत्ययवेदनेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते घ्राणसंस्पर्शप्रत्ययवेदनेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते जिह्वासंस्पर्शप्रत्ययवेदनेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते कायसंस्पर्शप्रत्ययवेदनेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते मनःसंस्पर्शप्रत्ययवेदनेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता. यद् उच्यते पृथिवीधातुर् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते अब्धातुर् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते तेजोधातुर् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते वायुधातुर् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते आकाशधातुर् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते विज्ञानधातुर् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता. यद् उच्यते ऽविद्येत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते संस्कारा इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते विज्ञानम् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते नामरूपम् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते षडायतनम् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते स्पर्श इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते वेदनेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते तृष्णेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते उपादानम् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते भव इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते जातिर् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते जरामरणाम् इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा (#<øsP_II-1_198>#) गणना कृता. यद् उच्यते दानपारमितेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते शीलपारमितेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते क्षान्तिपारमितेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते वीर्यपारमितेत्य् अद्वयस्यासंमोषस्यधर्मस्यैषा गणना कृता, यद् उच्यते ध्यानपारमितेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते प्रज्ञापारमितेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता. यद् उच्यते ऽध्यात्मशून्यतेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते बहिर्धाशून्यतेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते ऽध्यात्मबहिर्धाशून्यतेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते शून्यताशून्यतेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते महाशून्यतेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते परमार्थशून्यतेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते संस्कृतशून्यतेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते ऽसंस्कृतशून्यतेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते ऽत्यन्तशून्यतेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते ऽनवराग्रशून्यतेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते ऽनवकारशून्यतेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते प्रकृतिशून्यतेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते सर्वधर्मशून्यतेत्य् अद्वयस्या संमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते स्वलक्षणशून्यतेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते ऽनुपलम्भशून्यतेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते ऽभावशून्यतेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते स्वभावशून्यतेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते ऽभावस्वभावशून्यतेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता. यद् उच्यते स्मृत्युपस्थानानीत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते सम्यक्प्रहाणानीत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते ऋद्धिपादा इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते इन्द्रियानीति अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते बलानीत्य् अद्वयस्यासंमोषस्य (#<øsP_II-1_199>#) धर्मस्यैषा गणना कृता, यद् उच्यते बोध्यङ्गानीत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते आर्याष्टाङ्गो मार्ग इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते आर्यसत्यानीत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते ध्यानानीत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते ऽप्रमाणानीत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते आरूप्यसमापत्तय इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते विमोक्षा इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते नवानुपूर्वविहारसमापत्तय इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते शून्यतानिमित्ताप्रणिहितविमोक्षमुखानीति अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते ऽभिज्ञा इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते समाधय इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते धारणीमुखानीत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते दशतथागतबलानीत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते चत्वारि वैशारद्यानीत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते चतस्रः प्रतिसंविद इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते महामैत्रीत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते महाकरुणेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते ऽष्टादशावेणिकबुद्धधर्मा इत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते सर्वज्ञतेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते मार्गाकारज्ञतेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता, यद् उच्यते सर्वाकारज्ञतेत्य् अद्वयस्यासंमोषस्य धर्मस्यैषा गणना कृता इति. शतसाहस्र्याः प्रज्ञापारमितायाः परिवर्तो द्वादशः