Samadhirajasutra (transliteration of Gilgit ms.)
Chapters 1-11, 13, 15-22

Input by Kazuhiro Shimizu


Version: 0.100(trial)




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm










virama *
punch hole %
double circle with rosette %%
leaf broken off here ///
dameged aksara [ ]
a part of an illegible aksara .
illegible aksara ..
lost aksara +
single danda |
double danda ||
triple danda |||

______________________________________________________________________________


Samadhirajastura/Gilgit Manuscript
Chapter 1


2461-1 /// + + + [mā]sakaṃpāsikābhiś ca | .. tkṛto gurukṛto mānitaḥ pūjitaḥ ś ca ta
2461-2 /// + + sya vandanīyaḥ pūjanīyo namaskaraṇīya | tatra khalu bhagavān a
2461-3 /// % rṣada parivṛta puraskṛto dharmo deśayati sma | ādau kalyāṇaṃ madhye
2461-4 /// svārthaṃ suvyaṃjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ saṃprakā
2461-5 /// ḥ samayena tasminn eva parṣatsannipāte candraprabho nāma kumārabhūtaḥ

2462-1 /// .. jinakṛtādhikāro varupitakuśalamūlo jātismaraḥ labdhapratibhāno mahāyānasaṃ
2462-2 /// tha khalu candraprabhakumārabhūtaḥ utthāyāsanād ekāṃsam uttarāsaṃgaṃ prāvṛtva dakṣiṇaṃ jānu
2462-3 /// % na bhagavāṃs teṇāṃjaliṃ praṇamya bhagavantam etad avacat* pṛccheyam ahaṃ bha
2462-4 /// + + [b]uddhaṃ kaṃcid eva pradeśaṃ sacen me bhagavann avakāśaṃ kuryāt pṛṣṭapraśnavyākaraṇā
2462-5 /// + + + .ārabhūtam āmaṃtrayati sma | g.ccha tvaṃ kumāra tathāgatam arhantaṃ samya

2463-1 /// + + + .. tasyaiva praśnasya pṛṣṭasya vyākaraṇena cittam ārādhayiṣyāmi | sarvajño smi
2463-2 /// + + .[y]. ksaṃbuddha sarvadharmavalavaiśāra[d]ya .[ṛṣ]abhitām anuprāp[t]aḥ anāvaraṇavimokṣa
2463-3 /// % māra tathāgatasya sarvadharme svajñātaṃ vā adṛṣṭaṃ vā aśrutaṃ vā aciditaṃ vā
2463-4 /// [b]uddhaṃ va anantānaryantesu lokadhātuṣu nityakṛtas te kumārāvakāśo bhavatu ta
2463-5 /// .. | ahan te tasya tasyaiva [p]raśnasya pnaṣṭavyākaraṇena cittam ārādhayiṣyāmi | a

2464-1 /// ṣṭa udagra āttamanā pramudita prītisaumanasya jātaḥ stasyāṃ velāyāṃ bhagavantaṃ
2464-2 /// saṃbuddha lokanātha prabhaṃkaraḥ labhate cintiyaṃ jñānaṃ vyākuruṣva hitaṃkaraḥ || katha ca
2464-3 /// % naradevapūjanīya | atuliya varu labdham agrayānaṃ girivara priṣṭu vi
2464-4 /// + + .ch. mi śāṭhyaṃ mama na vidyate | sākṣī na kaścid anyo me anyatra puruṣottamāt* ||
2464-5 /// + + + .. jānasi mahya śākyasinhaḥ na ca ahu vacanavittako bhaviṣye laghupra

2465-1 /// + + + [r]. kā dharmā buddhayāne bahūkarāḥ vyākurusva mahāvīra sarvadharmāṇa pāra
2465-2 /// + + .ā ya naru niṣevata bhoti tīkṣṇaprajñaḥ || apagatabhayabhairavo atrasto na ca
2465-3 /// % vyapagatamadarāgadoṣamohaś carati ca cārika sarvaśāntadoṣaḥ || kathaṃ na tya
2465-4 /// + kathaṃ niṣevate raṇyaṃ kathaṃ prajñāya vardhate ||| katha daśavalaśāsane udāre abhirati
2465-5 /// [bh]. vati acchidru śīlaskandha katha ca tuleti svabhāvu saṃskṛtasya || kathaṃ kāyena vānā

2466-1 /// ṣṭaś ca cittena buddhajñānaṃ niṣevtate ||| katha bhavati viśuddhakāyakarmā katha ca vivarji
2466-2 /// [s]aṃkiliṣṭacitta puruṣavarā mama pṛṣṭu vyakurusvaḥ || atha khalu bhagavāṃś candrapra
2466-3 /// % kadharmeṇa kumāra samanvāgato bodhisatvo mahāsatva etān* guṇān* pra
2466-4 /// + .. m abhisaṃbudhyate | katamenaikadharmeṇa | iha kumāra bodhisatvo mahāsatvaḥ sa
2466-5 /// + + + apratihatacittaḥ aviṣamacittaḥ anena kumāraikadharmeṇa samanvāga

2467-1 /// + + .. n[*] pratilabhate kṣipraṃ cānuttarāṃ samyaksaṃbodhim abhisaṃbudhyate | atha bhaga
2467-2 /// + + .. dhyabhāṣataḥ || ekadharmaṃ samādāya bodhisatvo mahāsatva ya vartate | etān gu
2467-3 /// % te ||| na ca k[va] ci pratihanyate sya cittaṃ apratihatacittu ya bhoti bodhisatvaḥ || na ca khi
2467-4 /// % yathāparikīrtitān viśesān* samaṃ cittaṃ niṣevitvā vipāko darśetaḥ samaḥ sama
2467-5 /// .. raḥ samaviṣamacittu bhāvayitvā apagatadoṣakhilaḥ prahīṇakāṃkṣaḥ caraṇavara
2467-6 /// .āsvaraśuddhadarśanīyāḥ daśadiśita viroci bodhisatvaḥ spharati śirīya | prabhāya

2468-1 /// .[i] tada aha satva sthapepi buddhajñāne ||| tatra kumāra sarvasatveṣu samacitto bodhisatvo hita
2468-2 /// sarvadharmasvabhāvasamatāvipaṃcitaṃ nāma samādhiṃ pratilabhate | katamaś [c]a kumāra sarva
2468-3 /// % samādhiḥ yaduta kāyasaṃvaro vāksaṃvaro manaḥsaṃvaraḥ karmapāriśuddhiḥ āraṃvaṇasa
2468-4 /// % tā | āyatanā[p]akarṣaḥ tṛṣṇāprabhāṇaṃ | anutpādasākṣātkṛyāvatāraḥ hetudīpa
2468-5 /// + + [m]ārgabhāvanā | tathāgatasamavadhānaṃ | tīkṣṇaprajñatā | satyānupraveśajñānaṃ | dharma
2468-6 /// + + .. [bh]ed.jñānaṃ | vastūnāṃ samatik[r]. maḥ ghoṣaparijñā dhātusamatā | prāmodyaprati

2469-1 /// + + + + [ | ] mārdavatā | rijukatā | akuṭilatā | vyapagatabhrukutimukhatā | sūratatā |
2469-2 /// + + + .. pitā | priyavāditā | ehīti svāgatavāditā | anālasyaṃ gurugauravatā | guru
2469-3 /// % kladharmātṛptatā ājīvaviśuddhiḥ araṇyavāsānutsargaḥ bhūmivyavasthānajñānaṃ | smite
2469-4 /// % kauśalyaṃ | māyatanakauśalyaṃ | abhijñāsākṣātkṛyāvatāraḥ kleśānām apakarṣaṇaṃ |
2469-5 /// + .[i]tā | bhāvanāniṣyandaḥ āpattivyutthānakauśalyam* paryutthānaviṣkaṃbhaṇaṃ | anuśayapra
2469-6 /// smaraṇatā | niṣkāṃkṣata karmavipāke | dharmacittanā śrutaparyeṣṭiḥ jñānatīkṣṇatā jñāna

2470-1 /// [ | ] śailopamacittatā | akaṃpyatā | acalanatā avinivartanīyabhūmivyavasthānaṃ | kuśadhadha
2470-2 /// [a]samudācār[ā]ḥ kleśanāṃ | śikṣāyā aparityāgaḥ samādhivyavasthānaṃ | āśayajñānaṃ satve
2470-3 /// naṃ | vacanapratisandhijñānaṃ | gṛhāvāsaparityāga | traidhātuke anabhirati | anavalīnatā ci
2470-4 /// % rigrahaḥ dharmagupti | karmavipākapratyayanatā | vinayakauśalyaṃ | adhikaraṇavyu
2470-5 /// + + + .[ā]dānaṃ | gatisamatā | dharmapravicayakauśalyaṃ | prabrajyācittaṃ | dharmaviniścayakau
2470-6 /// + + + .. lyaṃ | arthānarthasaṃbhedapadanirhārakauśyalyaṃ jñānaṃ | pūrvānte jñānaṃ | aparānte jñānaṃ |

2471-1 /// + + .. ṇḍalapariśuddhijñānaṃ | kāyāvasthānajñānaṇācittāvasthānajñānaṃ | īryāpatharakṣaṇaṃ | ī
2471-2 /// + + .. ryāpathaprāsādikatā | arthānarthakauśalyajñānaṃ | yuktabhānitā | lokajñatā | muktatyāgi
2471-3 /// % citta[t]ā | hrīvyavatrāpitā | akuśalacittajugupṣanatā | dhutaguṇ[ā]nutsargaḥ cāritra
2471-4 /// % gurūṇāṃ pratyutthāyāsanapradānavā | mānanigraha | cittasya saṃpragraha | cittasamu
2471-5 /// rth.prativedhajñānaṃ | jñānaprativedhajñānaṃ | jñānubodhaḥ ajñānavigamaḥ cittapraveśajñānaṃ | citta
2471-6 /// rakauśalyajñānaṃ | sarvarutajñānaṃ | niruktivyavasthānajñānaṃ | arthaviniścayajñānaṃ | anarthavi

2472-1 /// ṣasamavadhānaṃ | satpuruṣasaṃsevanatā | kāpuru[ṣ]avivarjanaṃ | dhyānānāṃ ni[ṣ]pādanaṃ | tatra cān[ā]
2472-2 /// ketaprajñaptisvabhāvāvatārajñānaṃ | prajñaptisamudghātaḥ saṃskāreṣu nirveda | saṃskāreṣv ana
2472-3 /// + anarthikatā | alābhenavalīnatā | yaśasya nabhilāṣaḥ ayaśasya pratighaḥ praśaṃ
2472-4 /// % daḥ sukhe anabhiṣvaṃgaḥ duḥkhe avaimukhyaṃ | saṃskārāṇāṃ manādānatā | bhūteva
2472-5 /// + + .. tā | gṛhasthā prabrajiter asaṃstavaḥ agocaravivarjanaṃ | gocarapracāraḥ ācāra
2472-6 /// + + ..m adūṣaṇatā | [śās]anasyārakṣaṇatā | alpabhāṣyatā | mārdava [.ā] | prativa

2473-1 /// + + + ..tikramaṇatā | pṛthagjaneṣv ariśvāsaḥ duḥkhitānām aparibhavanatā | te[bh]yaś ca
2473-2 /// + + + .[ā]ḥ duḥśīleṣv anukaṃpā | hitavastutā | kṛpābuddhitā | dharmeṇānugraha | āmiṣa
2473-3 /// % śīlapraśaṃsanā dauḥśīlyakutsanā | śīlavatā | maśāṭṭhyasevanā | sarvasva
2473-4 /// % traṇatā | yathoktaritā | abhīkṣṇaprayogitā | satkṛtya prītyanubhavanatā |
2473-5 /// + ly[a]m* kuśalamūlapūrvaṃgamatā upāyakauśalyaṃ | nimittaprahāṇam* upāyakau
2473-6 /// .. vartaḥ vastūnāṃ parijñāḥ mūtrāntābhinirhāra vinayakauśalyaṃ | satyaviniścaya | vimukti

2474-1 /// ..pravyāhāratā | yathāvasthānadarśinānutsarjanaṃ | niṣkāṃkṣavacanatā | śunyatāyā āse
2474-2 /// + ṇihitasvabhāvopalakṣanatā | vaiśāradyapratilaṃbhaḥ jñānenāvabhāsaḥ śīladṛḍhatā |
2474-3 /// % ekārāmatā | alpajñātratā | saṃtuṣṭiḥ vittasyānavilatā | dṛṣṭikṛtavivarja
2474-4 /// % sthānāvasthānapratipantiḥ hetuḥ yuktiḥ nayaḥ dvāraṃ | kāraṇaṃ | mārgaḥ bhūma
2474-5 /// + + [nu] śāsanī | caryā anulomikī kṣānti | kṣāntibhūmiḥ akṣāntivigamaḥ jñānabhūmiḥ
2474-6 /// + + + ..rabhūmi | bodhisatvagocaraḥ satpuruṣasevanā | asatpuruṣavivarjanā |

2475-1 /// + + + + tathāgatenākhyātā buddhabhūmiḥ paṇḍitair amoditā | bālaiḥ pratikṣiptāḥ duvijñaiyā
2475-2 /// + + + ..s tīrthikānāṃ | bodhisatvai parigṛhītā | daśabalair anubuddhāḥ devaiḥ pūjanīyāḥ bra
2475-3 /// % nīyāḥ nāgair namaskaraṇīyāḥ yakṣair anumodanīyāḥ kinnarai stotavyāḥ mahora
2475-4 /// % vanīyāḥ paṇḍitai paryavāptavyāḥ dhanam anuttaraṃ | dānaṃ nirāmiṣaṃ | bhaiṣajyaṃ glā
2475-5 /// ..tibhānasya | nayaḥ sūtrāntānāṃ | vigamaḥ kośasya | viṣayaḥ śūrāṇāṃ | parijñā traidhātu
2475-6 /// ghamadhyagatānāṃ | kīrtir yaśaskāmānāṃ | varṇo buddhānāṃ praśaṃsā tathāgatānāṃ | stavo da

2476-1 /// ..[k]ṣā kāruṇikānāṃ | maitrī doṣaṃ śamayitukāmānāṃ | muditā praśāntacāriṇāṃ | āśvāso
2476-2 /// .ādināṇā mārgo buddhajñānasya | mokṣaḥ sarvasatvānāṃ | mudrā sarvadharmāṇāṃ | āhārikā sarvajña
2476-3 /// % naṃ mārasenāyāḥ vidyā kṣemagāminī | artha siddhārthānāṃ | trāṇam amitramadhyaga
2476-4 /// % ha | satyākaro vaiśārardyānāṃ | bhūteparyeṣṭir valānāṃ | pūrvanimittam āveṇikānāṃ
2476-5 /// + + + niṣyandaś caryāyāḥ ābharaṇaṃ buddhaputrāṇāṃ | ratimokṣakāmānāṃ | prītir jyeṣṭhaputrāṇāṃ |
2476-6 /// + + + + vakapratyekabuddhānāṃ | viśuddhiś cittasya | paripūriḥ kāyasya | pariniṣpattir vimo

2477-1 /// + + + + ..gamo rāgasya | vigamo doṣasya | abhūmir mohasya | āgamo jñānasya | utpādo vi
2477-2 /// + + + + .ārāṇāṃ | tṛṣṭiḥ samādhisārāṇāṃ | tuṣṭisamādhisārāṇāṃ | cakṣur draṣṭukāmānāṃ | abhi
2477-3 /// % rhartukāmānāṃ | dhāraṇī śrutār thikānāṃ | smṛtera saṃpramoṣaḥ adhiṣṭhānaṃ buddhānāṃ |
2477-4 /// % sūkṣmaṃ duvijñeyaṃ ājñeyam ayuktaiḥ vivatokṣarāṇaṃ | artha prativedhajñānaṃ | ajñāh.
2477-5 /// + [j]ñānaṃ | durvijñeyo ghoṣeṇa | ājñātaṃ vijñaiḥ jñātaṃ sūrataiḥ pravividdham alpecchaiḥ udgṛhītam āra
2477-6 /// ..duḥkhasya | anutpādaḥ sarvadharmāṇāṃ | eka nirdeśa sarvabhavagatyupapatyāyatanānāṃ |||

2478-1 /// bhāvasamatāvipaṃcito nāma samādhiḥ || %% || asmin khalu punar dharmaparyāye bhagavatā
2478-2 /// .ānuṣikāyā prajñāyā pūrvaparikarmakṛtāyā anutpatti[k]eṣu dharmeṣu kṣāntipratilaṃbho bhū
2478-3 /// % mikāyāḥ kṣānte pratilaṃbho bhūt* tṛnavater nayutānāṃ ghoṣānugāyā kṣante pratilaṃ
2478-4 /// % srasyānupādāyāsravesyaś cittāni vimuktāni | ṣaṣṭeś ca prāṇisahasrāṇā devamā
2478-5 /// + + dh. r[m]eṣu dharmacakṣur viśuddhe | aśīteś ca bhikṣuṇāsahasrāṇām anupādāyāsravebhya
2478-6 /// + + .. r anāgāmiphalaṃ prāptam* ṣaṣṭyā copāsikāśatai sakṛdāgāśāmiphalaṃ prāptaṃ |

2479-1 /// + + + [k]. dhātuḥ ṣatvikāraṃ kaṃpitaḥ prakaṃpitaḥ saṃprakaṃpitaḥ calitaḥ pravalitaḥ ..+
2479-2 /// + + + kṣabhitaḥ prakṣubhitaḥ saṃprakṣubhitaḥ raṇitaḥ praraṇitaḥ saṃpraraṇitaḥ garjitaḥ [p]r. ..
2479-3 /// % namati paścimā dig unnamati | paścimā dig avanamati | pūrvā dig unnamati | utta
2479-4 /// % namati | dakṣiṇā dig unnamati | uttarā dig avanamati | antād avanamati | ma
2479-5 /// + [t]. | antād unnamati | aprameyasya cāvabhāsasya loke prādurbhāvo bhūt* yā api tā loka
2479-6 /// .. kāratamisrā yāsv imo candramasūryāv evaṃ mahānubhāvauv evaṃ ma[he]śākhyā ābhayānyābhāṃ

2480-1 /// .[u]n[e]nāpi darśanamābhāṃ nānubhavantau | tās[v]api tasmin sa samaye mahato vabhāsasya prādu
2480-2 /// .ās te py anyonyaṃ saṃjānaṃti sma |


______________________________________________________________________________


Samadhirajastura/Gilgit Manuscript
Chapter 2


2480-2 atha
2480-3 /// % abhāṣataḥ || smarami daśabalāna ṣaṣṭikoṭyo purimabhe nivasiṃsu gṛddhukū
2480-4 /// % m ima varaśāntasamādhi deśayiṃsu ||| teṣāṃ paścimako āsilokanāthaḥ pra
2480-5 /// + paripṛcchitaḥ ahaṃ ca kṣatṛyo āsīd rājaśreṣṭho mahīpariḥ mama co śataputrā
2480-6 /// riṇātasya buddhasya kāritā candrasya viśiṣṭasya ke cid ratnā mayā libhūt* .. + +

2481-1 /// + + .. abhūṣi rājāḥ akārṣi buddhasya viśiṣṭapūjām aṣṭādaśo varṣasahasrakoṭyaḥ || ji
2481-2 /// + + ..sya vināyakasya | ṣaṭsaptativarṣasahasrakoṭiyo āyus tadā āsi aninditasya
2481-3 /// % traividyaṣaḍabhijñājitendriyāṇāṃ | kṣīṇāsravāṇāntimadehadhāriṇāṃ saṃghas tadā ā
2481-4 /// % tasya pūjā kṛtā jinasya dvipadottamasya arthāya lokasya sadevakasya imaṃ samādhiṃ
2481-5 /// + m. prabrajitvā sālendrarājasya jinasya antike | caturdaśā varṣasahasrakoṭiyo ayaṃ sa
2481-6 /// śīti gāthā nayutā sahasrāḥ anye ca koṭīśatā viṃṣarāṇāṇaṃ tasyodgṛhītāsya gatasya me

2482-1 /// .. stā śirā bhārya tathaiva putrā ratanaṃ prabhūtaṃ tatha khādyabhojyaṃ | na kiṃ ci dravyaṃ mi na tyaktapūrvam imaṃ sa
2482-2 /// + [d]dhāna sahasrakoṭiyo tatottare yāttika gaṃgavālihā | yehi sthihitvā iha gṛddhṛkūṭe
2482-3 /// + rve ca śākyarṣabhanāmadeyā sarveṣu co rāhulanāmaputrāḥ ānandanāmā paricārakāś [c]a ka
2482-4 /// % agre yugaṃ koṭītaśāriputra samanāma sarve ca abhūṣi tāyinaḥ saha
2482-5 /// + + ..kaṣāyakāle ||| sarve mayā matkṛta te narendrā imāṃ carantena mi bodhicārikām*
2482-6 /// + + + tu samādhim eṣatā ||| pratipattiyā eṣa samādhi labhyate bahuprakārā prati

2483-1 /// + .. rlabhas tasya samādhir eṣaḥ || raseṣṭugṛddhusya alolupasya kuleṣv asantasya anirṣyukasya |
2483-2 /// + .. mādhir eṣāḥ || satkāralābheṣu anarthikasya ājīvaśuddhasya akiṃcanasya | viśuddhaśīla
2483-3 /// % dhir eṣaḥ || ārabdhavīryasya ataṃtṛtasya raṇyādhiyādhimuktasya duteṣthitasya | nairātmakśāntī
2483-4 /// % dhir eṣaḥ || sudāntacittasya anuddhatasya īryāya caryāya pratiṣṭhitasya | tyāgādhimukta
2483-5 /// sya samādhir eṣaḥ || anuvyaṃjanā lakṣaṇa buddhadharmā ye ṣṭādaśo kīrtita nāyakena | valā
2483-6 /// śāntam imaṃ samādhiṇaḥ || buddhena ye cakṣuṣa dṛṣṭva satvās ta ekakālasmi bhaveya buddhāḥ teṣaika

2484-1 /// .. hasraṭiyaḥ teṣaikam ekasya śirā bhaveyu sarvvasamudreṣu yathaiva vāṭikāḥ yāvaṃti co sarvaśirā
2484-2 /// + āḥ te tasya sarve bhaṇi ānuśa~sānyo gāthadhāreyya itaḥ samādhitaḥ na kiṃ ci mātraṃ parikīrtitaṃ bha
2484-3 /// % n samādāya guṇāṃś ca vartate spṛhenti devāsurayakṣaguhyaḥ rājāna bhonti anuyā
2484-4 /// % śam* || parigṛhīto bhavati jinebhidevāś ca nāgā sada ānuyātrāḥ pratyarthikāsya
2484-5 /// + + + durdṛśam* || anantu tasya pratibhānu bhoti | anantasūtrāntasahasra bhāṣaṃte na tasya viṣṭhā
2484-6 /// + + + m* || drakṣyaṃti buddhaṃ amitābhu nāyakaṃ sukhāvatiṃ cāpy atha lokadhātum* ye paścime kā

2485-1 /// + + + + y.yuḥ || prakāśayitvā ima ānuśaṃsī adhyeṣate śāstu svayaṃ svayaṃbhūḥ parinirvṛ
2485-2 /// + + .. viśuddham* || ye ke ci buddhā daśasuddhiśāsu atītakāyemi ca pratyutpannāḥ sarve jinā a
2485-3 /// % lā acintiyām* || %% ||


______________________________________________________________________________


Samadhirajastura/Gilgit Manuscript
Chapter 3


2485-3 tasmāt tarhi kumāra yo bodhisatvo mahāsatva ākāṃkṣati tathāga
2485-4 /// % ṇavarṇaṃ saṃprakāśayituṃ no vārthato vā vyaṃjanato vā paryādānaṃ gaṃtuṃ | sarva ca me vacanaṃ
2485-5 /// .. kumāra bodhisatvena mahāsatvena satvānām arthāyeyaṃ samādhir udgrahītavyo dhārayitavyo ..
2485-6 /// ś c. saṃprakāśayitavyaḥ katame ca kumāra tathāgatasya bhūtā buddhaguṇāḥ iha kumāra bodhi

2486-1 /// kṣ. mūlagat. vā abhyavakāśagato vārahogataḥ pratisaṃlīno vā evan* saṃ.r.taśīkṣate | i
2486-2 /// ..ksaṃbuddho vidyācaraṇasaṃpannasugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca ma
2486-3 /// % gataḥ puṇyānāṃ | avipraṇāśakuśalamūlānā alaṅkṛtaḥ kṣāntyāḥ āgamaḥ puṇyāni
2486-4 /// % lakṣaṇaiḥ pratirūpo gocaroṇaḥ apratikūlo darśanena | abhiratiḥ śraddhādhimuktā
2486-5 /// + + + yo balaiḥ śāstā sarvasatvānāṃ | pitā bodhisatvānāṃ | rājā āryapudgalānāṃ | sārthavāha
2486-6 /// + + + + p[.].tibhānena | viśuddhasvareṇa | āsvādanīyo goṣena | ase[c]anako rūpeṇa | apra

2487-1 /// + + + + palipto rūpaiḥ asaṃsṛṣṭaḥ ārūpyaiḥ vimukto duḥkhebhyaḥ vipramuktaḥ skandhebhyaḥ visaṃyu
2487-2 /// + + + .th.ḥ vimuktaḥ paridāhaiḥ parimuktas tṛṣṇayāḥ agāduttīrṇaparipūrṇo jñānena | pratiṣṭhito
2487-3 /// % gavatāṃ jñāne | apratiṣṭhito nirvāne | sthito bhūtakoṭyām* || ime te kura tathāgatasya bhū
2487-4 /// + .o % dhisatvo mahāsatva imaṃ samādhim āgamyānāschedyena pratibhānena tathāgatasyārha
2487-5 /// .. ṇavarṇaṃ saṃprakāśayan no cārthato vyaṃjanataś ca puryādānaṃ gacchati | sarvaṃ cāsya vacanaṃ buddhapari
2487-6 /// tha bhagavāṃs tasyāṃ velāyās imā gāthā abhāṣataḥ || na sukarajinavarṇasarvivaktuṃ bahum a

2488-1 /// .. guṇa samudānituṃ jinebhī ima varśāntasamādhimeṣamāṇaiḥ || paramasu abhirūpadarśanīyā
2488-2 /// [kā] nyaktamaya adīnamānasenā imavaraśāntasamādhim eṣatā me || tatha api dhanadhānyadāsidāsaṃ
2488-3 /// + + maya anamānasenā imavarśāntasamādhim eṣatā me ||| maṇiratanavicitramuktahāvā rucira
2488-4 /// % yapurāvināyakeṣū imavaraśāntasamādhim eṣatā me || aparimita anantaka
2488-5 /// + + + .. kṣiptamahajinānacetiy eṣūparamaniruttarucintu saṃjanitvāḥ || tatha maya riva dattu dha
2488-6 /// + + + + ca mama samupannujātucittaṃ siya mama jñātru daditva dharmadānaṃ || dhutaguṇa

2489-1 /// bdāḥ kṛpabahulu bhavāmi nityakālaṃ sada mama cittu labheya buddhajñānaṃ ||| sakhilama
2489-2 /// + + + + dhāri smigdhagoṣaḥ sumadhuravacanaḥ priyo bahūnāṃ jana mama sarvi atṛptu darśanena |||
2489-3 /// % vaniyuteṣu na jātu īrṣyamāsīt* sada ahu paritiṣṭu piṇḍapātesakalanimaṃtraṇa
2489-4 /// % dhāri ye bhavaṃtī gātha ito dharaye catuṣpadāṃ pi | te maya sada satkṛtā abhūvat para
2489-5 /// .. n. ca mama iti āgraho abhūṣīpriyatarudatvana ātmanena boktum* || dadati ahuprabhūtade
2489-6 /// .. buddhajñānaṃ ||| bahu vividham anantu dānu dattaṃ tatha ri va rakṣitu śīla dīrgarātram* pūja bahukṛtā vi

2490-1 /// dhim eṣatā me || pṛthuvividham anantalokadhātūtmaṇiratanai paripūryad ānu dadyān* itu dharapi sa
2490-2 /// .. viṣiṣyate udāram* || yavata pṛthu ke cid asti puṣpā tatharivagandha manoramā udārāḥ tehijinu
2490-3 /// + + lpa ananta aprameyān* || yāvat apṛthu ke cid asti vādyā tatha bahubhojana annapānavastrāḥ te
2490-4 /// % pi kalpa ananta aprameyān* yaś ca naru jaritva bodhicittaṃ ahu jinubheṣyasvayaṃ
2490-5 /// + + + .ām imu tatu puṇyuviśiṣyate udāram* || yāvat apṛthu gaṃgavālikāsyus tāvana kalpa bha
2490-6 /// + + + .. rtanāye bahutaru puṇyu samādhidārayitvāḥ || %%: || tasmāt tahi kumāra bodhisatve

2491-1 /// + + + .. vy[o] dhārayitavyo vacayitavyaḥ paryavāptavyā | udgṛhya dhārayitvā vācayitvā paryavāpya
2491-2 /// + + + .. ḥ bhāvanāyogam anuyuktena ca bhavitavyaṃ | tad bhavisyati bahujanahitāya bahuja
2491-3 /// % to janakoyasyārthāya hitāya sukhāya devānāṃ ca manusyāṇāṃ ca | atha khalu bha
2491-4 /// % thā abhāṣataḥ || tasmac chruṇitvaivabuddhānāṃ ānuśaṃsāt subhadrakān* kṣipram uddiśa
2491-5 /// + .. trisaptati buddhakoṭyapūrvajātiṣu satkṛtā sarvehi tehi buddhehi idaṃ sūtraṃ prakāśitam* || ma
2491-6 /// .. ruvyate bāhuśrutyasmi śikṣitvā buddhadharmā na durlabhāḥ || bheṣyaṃti paścime kāle nirvṛte loka

2492-1 /// .. huśrutye anarthikā || śīlasya varṇaṃ vakṣyanti śīlena ca anarthikāḥ samādhivarṇaṃ vakṣyaṃti samā
2492-2 /// .. nte prajñāya ca anarthikāḥ vimuktvā varṇu bhāṣante vimuktvā ca anarthakāḥ || candanasya yathā ka .. [dbh].
2492-3 /// ṃ % nāma gandhajātaṃ manorasaṃ || athānyaḥ puruṣa kaś cid eṣāṃ pṛccheta taṃ naraṃ gṛhītaṃ ca[nd].
2492-4 /// hīnaḥ % pratibruyād gandhavarṇaṃ bravīmy ahaṃ jīvikā yena kalpemi taṃ ca gandhaṃ na vedvy ahān* e[va]ṃ
2492-5 /// + + + .. ścime bheṣyate kāleśīlaṃ caiṣāṃ na bhaiṣyati ||| evaṃ yoge py ayuktānāṃ prajñāvaṇena jīvi
2492-6 /// + + + + .y. ti || evaṃ ayuktayogānāṃ vimuktivarṇena jīvikāṃ bheṣyaṃti paścime kāle vimu[k]ti

2493-1 /// + + + + paribhūtur bhaven bhahājanasya | sa ca labhti nidhānu paśca kāle dhanapati jñātva jano nu satkareyyāḥ eva ..
2493-2 /// + + + + .. ḥ marumanujakabhāṇḍaguhyakānāṃ yatha sa puruṣu daridru artha hīnaḥ yatha punar iya labdhabhoti bhūmi a
2493-3 /// % spṛhāṃ janenti tatra sa ca dhanudetiniruttaraṃ prajānāṃ ||| tasma ima śruṇitva anuśaṃsīn* paramapraṇī
2493-4 /// % bhasaukhyaṃ ima varam uddiśathā samādhi śāntām* || ye ke ci buddhā diśatāsu nirvṛtā anāgatā ye
2493-5 /// + .[ā] % dhau vibuddhabodhī atulām acintyām* candraprabhumāru hṛṣṭacittaḥ puratu sthihitva jinasya vācu bhā
2493-6 /// + sarakāli idaṃ dhareṣyi sūtram* || kāyum ahu tyajitva jīvitaṃ ca tatha pi ca saukhya ya kecid asti loke | tatra bahu ma
2493-7 /// .[ā]dhi dhārayiṣye || mahakaruṇa jaritva kāye sudukhitasatva anāthaprāptaḥ dṛṣṭvā tesv aham apasaṃhari

2494-1 /// .. || paṃca śata anūna tasmi kāle ya uttahita tatra samādhidhārakāṇā pūrvaṃ gamu kumāra teṣām āsīd iha varasūtrapa

______________________________________________________________________________


Samadhirajastura/Gilgit Manuscript
Chapter 4


2494-2 /// .. kumārabhūto bhagavantam etad avocat* samadhiḥ samādhir iti bhagavaṃn ucyate | katasyaitamasyaitad dharmasyādhivacanaṃ samā
2494-3 /// + bhūtam etad a[v]o[c]at* samādhi samādhir iti kumāra ucyate yaduta cittanidhyaptiḥ anupatti | apratisandhiḥ pratisandhi
2494-4 /// + v[ṛ] % ṣabhitā | rāgacikitsā | doṣavyupaśamaḥ mohasya prahāṇaṃ | yuktayogitā | ayukta .i .. r[j]. natā | ku
2494-5 /// + + .. % pratipattiḥ jāgarikāyā āsevanaṃ | prahāṇasyānutsargaḥ ārakṣā śukladharmāṇāṃ | upapattiṣv a
2494-6 /// + + + + [ya]tanānām amanasikāraḥ bāhyānām āyatanānām asamudācāraḥ ātmano nutkarṣaṇaṃ | .. reṣāṃ paṃsanā |
2494-7 /// + + + + syāniṣyanda[ḥ] du[r]āsatā | mahaujasktā | ātmajñānaṃ | acapalatā | īryāpathasaṃpat* avasthānaṃ | [a] .[y]ā
2494-8 /// + + + + .. ṇām anurakṣaṇā | guhyamaṃtrāṇām ārakṣaṇā | avihisā śīlavatām anutpīḍanā | ślakṣaṇava

2495-1 /// + + + + .. [n]yatānulomikīkṣānti | sarvajñājñāne tīvracchandatā ||| %% || samādhi samādhir iti ucyate | yā etes. evaṃ
2495-2 /// + + + + .. mādhir iti [||| ] .. tha khalu bhagavāṃs tasyāṃ velāyām imāgāthā abhāṣataḥ || apāvṛtaṃ me amṛtasya [d]v[ā]r[a]mā
2495-3 /// + + + [.t]. yādṛśī prakāśitā nirvṛti sānuśaṃsāḥ || vivarjanīyā sada pāpayitrār kalyāṇamitrā[ś] ca niṣevitavyāḥ vane
2495-4 /// + .. % nīyaṃ ||| śuddhaṃ ca śīlaṃ sada rakṣaṇīyaṃ dhuteṣu tuṣṭiḥ sada cintitavyāḥ tyāgaś ca prajñā ca niṣevitavyā na du
2495-5 /// .. [m]a % śāntabhūmiṃ yasyām abhūmiḥ prithu śrāvakāṇāṃ | pratyakṣabhūtā sugatasya dharme prati[la]psyathā buddhaguṇā
2495-6 /// [.t]. .b[o]dhicittasmi sa[m]ādapethaḥ anuttare jñāni pratiṣṭhapitvā na durlabho eṣa samādhi[r]ājaḥ || yasyārthi īrṣyāpuna saṃ
2495-7 /// paryeṣṭhitaś co paribhogataś ca na durlabho eṣa samādhi bheṣyathaḥ || samādhirājā yadi taiṣa śanyato vimāṇaṃ | śu
2495-8 /// .. rma sadā samāhitā bālā na jānanti ayuktayogāḥ || yeṣām ayaṃ śānta samādhir iṣṭo na teṣājātū na

2496-1 /// ttamaṃ imaṃ niṣevitva praśāntabhūmiṃ ||| ākārato ya [sm]ara[t]e tathāgatān sa bh[o]nti śānte[ndr]iyu śāntamānasa | abhrānta cittaḥ sa
2496-2 /// .. ḥ || asmin samādhau h[i] pratiṣṭhihitvā yaś caṃkrame caṃkrami bodhisatvaḥ [s]a paśyatī buddhasahasrakoṭiyas taduttare yātika
2496-3 /// + .. dharmāṇa pramāṇu gṛhṇiyāt* naivāpramāṇasya pramāṇum asti a[c]intiyā sarvaguṇehi nāyakā | na so sti sa[tv]o daśa
2496-4 /// + + ṇ[i] % sarvajñaguṇ[e]r ūpe[t]ām ākaṃkṣathālapsyatha buddhajñānaṃ ||| svavarṇavarṇena samucchrayeṇa sama[n]ta[p]rāsā[d]iku lonā
2496-5 /// + + + % cyati bodhisatvaḥ || asaṃskṛtaṃ saṃskṛtu jñāt[v]a vijño nimittasaṃjñāya vibhāvitāya | sa ānimitte bhavatiḥ prati
2496-6 /// + + + tiḥ pratiṣṭhito abhāvu jānati sa sarvadharmān* abhāvasajñāya vibhāvitāya na rūpakāyena jinendra paśyavi ||| ā
2496-7 /// + + + .. naraḥ tathā tathābhavati tanimnacittas tehī vitakehi taniḥśṛtehi || evaṃ mudīndraṃ smarato narasya ākārato j[ñ]āna[t]u
2496-8 /// + + + + bh. vati taprāṇaṃ | sa caṃkramaṃ sthānaniṣa[ḍh]yam āśṛtonakāṃkṣate puruṣavarasya jñānam* || ākāṃkṣarmāṇaḥ praṇidh[e]ti

2497-1 /// + + + + + .uddha paśyate buddhāna co dharmata pratyavekṣate | iho samādhismi pratiṣṭhihitvā namar[t]yate buddha mahānubhāvan* || kāye
2497-2 /// + + + + + .ṇ. m* tathā hi so bhāvita[c]ittasaṃtatī rātṛn divaṃpaśyati lokanāthān* yadāpi so bhoti gilāna ātura pravartate vedana
2497-3 /// + + + + + .[ā]bhir manu saṃharīyati | tathā hi tena vicinitva jñāne anāgatā āgata dharma śunyatā | so tādṛśe dharmanaye pratiṣṭhi
2497-4 /// + + .. % tvā ima ānuśaṃsān* janethacchandaṃ atulāyabodhaye | mā paśca kāle paritāpa bheṣyatī sudurlabhaṃ suga
2497-5 /// + .. dha % rmāt yūyaṃ ca śrutvāna samācarethā | bhaiṣajyaprastāṃ va gṛhītva āturo apaneti vyādhi na prabhoti ātmanaḥ || tasmā
2497-6 /// + .. māṇaṃ | śīlaṃ śrutaṃ tyāgu niṣevitavyaṃ na durlabho eṣa samādhi bheṣyati ||| %% ||

______________________________________________________________________________


Samadhirajastura/Gilgit Manuscript
Chapter 5


2497-6 /// tatra bhagavāṃś candraprabham āma
2497-7 /// + khyeye kalpe asaṃkhyeyatane | vipule apramāṇe acintye aprimāṇe yad āsitena kālena tena samayena bhagavān ghoṣa
2497-8 /// ka udabodhividyā caraṇasaṃpannaḥ sugato lokavidanuttaraḥ puruṣadamyasānathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān*

2498-1 /// [y]ena tasya bhagavato ghoṣadattasya tathāgatasyārhātaḥ samyaksaṃbuddhasyāśītiḥ prāṇakoṭyaḥ prathamasannipāto bhūt sarve
2498-2 /// aptskpīyorhatām abhūt* tṛtīyaḥ sannipātaḥ ṣa .i[ś]rāvakakoṭyo rhatābhū .. na khalu puna kumāra kāla[v]atena sama
2498-3 /// + + [s]yārhaṃtaḥ samyaksaṃbuddhasya catvāirṃśad varṣasahasrāṇy āyuspramāṇam abhūt* dayaṃ ca jaṃpūdvīpo ṛddhaś cābhūt* s. ī
2498-4 /// + .. % manu[ṣ]yāś [cā]bhūt[*] tena khalu puna kumāra kālena tena samaye .āsmiṃś ca jaṃpū .v[ī] .. .. .. jān[o] babhūva
2498-5 /// + + % .. traiko rājā ardhaṃ jaṃbūdvī[p]aṃ paribhuṃkte dvitīyo .. ṃ[pa]ribhuṃkte | ṛddhasya s.ī[t]. .. .. bh. kṣ. sya bahujanā
2498-6 /// + + + yena ..jño ma .ābalasya vijite bhagavān ghoṣadatto n[ā]ma tathāgato rhan samyaksaṃbuddho utpanno bhūt* diti

2498-7 /// + + + .. s tathāgato rhan samyaksaṃbuddha paripūrṇaṃ varṣasahasraṃ nimaṃtṛto bhūt* sār.. ṃ bo .isatvabhikṣ. saṃghena |
2499-1 /// + + + + yyāsanaglānapratyayabhaiṣajyapariṣkāreṇa | tena ca kumāra kālena tena samayena tasya bhagavato ghoṣadatt
2499-2 /// + + + [gh]asyot[p]ado lābha[sa] .āraśloko bhūcchrāvakāś ca brāhmaṇagṛhapatayo bhagavato ghoṣadattasya .athāgatasyārhataḥ sa
2499-3 /// + + + .lokamakār[ṣ]vaḥ te ca śrāddhā brāhmaṇagṛhapatayo ghoṣadattasya [t]athāgatasyārhataḥ sa[m]yaksaṃbuddhasya tkārāyodyu aktā a
2499-4 /// + .. % hābhalasya .uśikṣamāṇarūp[ā]dānaparamā abhūvaddrūrībhūtā paripattyāḥ yaduta śīla[s]amādānādu[p]avā
2499-5 /// + .. % .. [bh]ikṣ[u]bhāv[a]ś ca .. thāgatopasaṃkram .. ccanaryupāsanaś ca .. .. .. .ch. nataś ca | pari .. śnakara .. .. ś ca | gaṃbhī
2499-6 /// [bh]. gavato ghoṣadattasya tathāgatasyārhataḥ samyaksaṃbuddhasyaitad abhavat parihīyante vateme satvaḥ śīlapoṣadhasa ..
2499-7 /// brajyopasaṃpano bhikṣubhāvāc ca | tathāgatopasaṃkramaṇāc ca | pary[up]āsanāc ca [p]aripṛcchanataś ca | paripra .. .. .. ..
2499-8 /// nāc ca | tathāru .. [ypu]khopadhānāt parihīm* tadattarasukhopadhānapariśuddhāḥ [y]aduta[l]okāmiś. .. .. .āḥ te a ..

2500-1 /// sya hetoḥ stathāni sukham idaṃ yaduta lokāmiṣapūjayā | ta ete satvā dṛṣṭadharma g. rukāś ca | saṃparāgurukāś ca | ya +
2500-2 /// .. [śa]lamūlāya | tatreyaṃ dṛṣṭadharmagurukatā | yadutacakāmaguṇābhiprāyatā | tatra katamā sāṃparāyikaguru +///
2500-3 /// + k. tamā atyantaniṣṭhākuśalamūlagurukatā | yadutātyantaviśuddhiḥ atyantaivim[u]kte | ratyantayogakṣematā | atya +///
2500-4 /// % niṣṭhā | atyantaparinityāṇaṃ | yatvahameteṣāṃ satvānāṃ tathā tathādharmaṃ deśayeya | yadamīsatvānacā
2500-5 /// % jayā dharmapratipattyātathāgataṃ pūjayeyuḥ atha khalu kumāra sa gho[ṣ]adattas tathāgato rha[n] syaksaṃ
2500-6 /// + + + + [ṇa]gṛhapatīnāṃ saṃvejanābhiprāya iha gāthā abhāṣataḥ || dānapradānena anyonya sevanāteṣānyama
2500-7 /// + + + + + ddhā vidūyeṣaprahīṇavāsanā || te tādṛśā bhonti narāsusevitā ye dharmudeśenti hitāyaprāṇinā[m]*

2501-1 /// + + + + + kyubhimditum* || lokāmiṣeṇo nara sevatāṃ tṛṇaṃ sateṣa sāṃdriṣṭiku bhoti arthaḥ nirāmiṣaṃdharmu niṣevatāṃ hi
2501-2 /// + + + + + pasthahitvāḥ nirāmiṣaṃdharmu prakaśayitvā .. rāmiṣaṃ yeṣa bhaveta prema te tādṛśāḥ kṣiprūbhavaṃti bu
2501-3 /// + + + ṣujahitva tṛṣmām* || gṛhaṃ ca sevaṃtujugupsanīyaḥ manuttaraṃ prāpsyati so grabodhim* ye kāmavarjenti yathā
2501-4 /// % gehādabhiniṣkramanti na durlabhāteṣviyamagrabodhim* || na kaści buddhata purimeṇa āsid anāguttobheṣyati
2501-5 /// + .y. prāptā iyaṃ uttamamagrabodhim* || prahāyarājyaṃ yatha kheṭapiṇḍaṃ vaset ara .y. ṣuvivekakāmakleśān prahāya vi
2501-6 /// .. [tā]m* || yo buddhavīrān yathagaṃgapālikā upasthaya[ḥ] ba[nā] kalpakoṭiyaḥ yaś cod gṛhītaḥ parikhinnamānaso bhini
2501-7 /// [h]. panehi va civarehi vā puṣpehi gandhehi cilepanehivā | nopaasthitā bhonti narottamājinā yatha prabrajitvā ca

2502-1 /// .. m* satvārtha tirviṇṇakusaṃskṛtāto | raṇyamulho saptapadāni prakrame ayaṃ tato puṇyuviśiṣṭ[y]a bhoti || aśrau
2502-2 /// + gavatāghoṣadantena tathāgatenārhatā samyaksaṃbuddhenemā evaṃ rūpāpravarti tānāiṣkrasya prati[s]aṃyuktāgāthā śru
2502-3 /// + + .. rtham ājāpāmi | na bhagavat dānapāramitāṃ varṇayati | anyattaniṣvāṃ bhagavan saṃvarṇayati | atyantaviśuddhim atya
2502-4 /// + + % ryācāsa | satyanta paryavasāna | satyantaparinirvāṇaṃ bhagavān varṇayati | tasyaitad abhūn* nedaṃ sukara
2502-5 /// + + + .. .. yitum arthatovān[u]prāptuṃ parihīṇo smṛ nuttarāyā dharmapratipantitaḥ yanm ahaṃ keśaśmaśrūṇy acatārya
2502-6 /// + + + + + .ādanagārikāṃ prabhajeyam iti hi kumāra rājñā mahābalaḥ sārdham aśītyā brāṇaśatasahasraiḥ pa
2502-7 /// + + + + + + gato rhan samyaksaṃbuddhas tenopasaṃkrāmad upasaṃkramya bhagavataḥ pādau śirasā bhivandya bhagavantaṃ
2503-1 /// + + + + + .. mahābala imaṃ samādhiṃ śrutvā tuṣṭa udagra āttmaṇā pra[m]uditaḥ prītisaumanasya jātakeśaśma
2503-2 /// + + + + śraddhayā agārādanagārikāṃ prabrajito bhūt* sa tathāprabrajitaeva sannimaṃ samādhim udgṛhī
2503-3 /// + + + .. % tvā bhāvayitvā bhāvanāyogam anuyukto vyāhārṣīt* sa tenaiva kuśalamālena daśakatpako
2503-4 /// + + ś[a] % tiś ca buddhakotīr ārāgayānāsa | daśānāṃ caklpakoṭīnāmtya yena sarveṣāṃ teṣāṃ tathā
2503-5 /// + + [ś]āṃ ca tathāgatānām anyayād imaṃ samādhimaśrauṣīcchrutvāpi tebhyo buddhebhyaḥ anenodgṛhītaḥ paryavā
2503-6 /// + m anuyukto vyāhārṣīt* sa tataḥ .. .āt paripūrṇena kalpasahasreṇānuttar[ā]ṃ [s]amyaksaṃbodhim abhisaṃbuddho
2503-7 /// .. t samyaksaṃbuddho t so pra .e .. ṇāṃ satvānām arthaṃ k. tvā paścād buddhaparinirvāṇena
parinirvṛ[n]aḥ .. ś. [k]. māra

2504-1 /// .. tvānāṃ mahāsatvānāṃ manuttararāyā samyakusaṃbodhe īharaṇatāyaimaṃ vartate | tatra kumāra yāni tāty aśīti prāṇisahasrā
2504-2 /// [th]. gatam upasaṃkrāntāni | tepi sarve imaṃ samādhiṃ śrutvā tuṣṭā udagrā āttamanasaḥ pramuditā prātisaumanasya jātāḥ keśa
2504-3 /// + [ri]dhāya śraddhayā agārādanagārikāṃ prabrajitā abhūvan* te pi tathā prabrajitā imaṃ samādhiṃ mudgṛhyāparyavāpya dāra
2504-4 /// + .ā vi % hṛtya tenaiva kuśalamūlena viṃśatikalpakeṭyo na jātu durgativinipātam agaman* sarvatra ca kalpe kalpe
2504-5 || + .. [ṣ]āṃ % ca tathāgatānām antike imaṃ samādhim udgṛhya paryapya dhārayitvā vācayitvā bhāranāyogam anuyuktvā
2504-6 /// + + + + .āt paripūrṇair daśabhiḥ kalpaśatasahasrair anuttarāṃ samyaksaṃbodhim abhisaṃbuddhyadṛḍhaśūranāmānas tathāga
2504-7 /// + + + + + .. prameyān āsaṃkhyeyān satvān paripācyaneṣaṃ cārthaṃ kṛtvā buddhaparinirvṛtā abhūvan* tad anenāpi te kumāra

2505-1 /// + + + + + .. tāyaṃ samādhir bodhisatvānāṃ mahāsatvānāṃ | manuttarasya buddhajñānasyāharaṇatāya saṃvartate | artha bhaga
2505-2 /// + + + + + haṃ pūrvam atītamadhivani | acintiye kalpi narāṇa uttamaḥ utpannu lokārthakaro maharṣirnāmena socyati ghoṣa
2505-3 /// + + .. % ṇo āsi ya śrāvakāṇām* dvitīyu cāsīt paripūrṇaṣaptatistṛtīya co ṣaṣdyarahantakoṭiyaḥ || sarve
2505-4 /// + .. ra % miṃgatā | varṣaḥ sahasrāduviviṃśa cāyukṣetraṃ ca asīt pariśuddhaśobharaṃ ||| iha jaṃbudvīpasmi abhū
2505-5 /// + + .. % rājasya tadekubhuṃ jate dvitīyucārdhasya abhūṣi rājā || mahābalasyo vijitasmi buddho utpannuso devamanu
2505-6 /// + [d]dh[ā]mupasthahīvarṣasahasrapūrṇam* tasyānuśikṣībahu anyisatvāḥ kurvaṃti satkāru tathāgatasya lokāmiṣeṇo na hi dha
2505-7 /// utsadaḥ || abhūṣi cittaṃ puruṣottamasya deśeṣyidharmaṃ ima dharmakāmāḥ ya nūna sarvave prajahitva kāmān iha prabraje

2506-1 /// .. narāṇa[m]uttamasaṃlekhadharmaṃ sugatānas[i]kṣ[ān*] gṛhavāsadoṣāś ca anattaduḥkhā pratipatti dharmeṣv ayadharmapūjāḥ ||
2506-2 /// + .[t]eti rahogato nṛpaḥ na śakyu gehasmi sthihitva sarvā pratipadyituṃ uttamadharmapūjāḥ sa rā[j]u .yaktvā yatha khe[ṭ]. piṇ. aṃ pr[ā]
2506-3 /// + + + [m]ī tasya jinasya antikevanditva pādau purataḥ athito bhūt* teṣāṃ jino āśayu jānamāno deśetimāṃ samādhi durdṛ
2506-4 /// + + .. % dagrāstadaprabrajiṃsuḥ te prabrajitvāna imaṃ samādhiṃ dhāritva vācitva paryāpuṇitvāḥ na jātu gacchīvini
2506-5 /// + + + .. te tena sarve kuśalena karmaṇā adrākṣu buddhāna sahasrakoṭiyo | sarveṣu co teṣa jināna śāsane te pra
2506-6 /// + + + + + bhūṣibuddhā dṛḍhaśūranāmena anantaviryāḥ kṛtvā ca arthaṃ bahuprāṇakoṭināṃ te paścakāsmi śikhī
2506-7 /// + + + + + śūr[o] abhubuddhu loke | tadā hubahuprāṇasahasrakoṭiya sthapetva bodhāya sa paśca nivṛtaḥ ||

2507-1 /// + + + + [bu]ddhavarṇitaṃ | dhāritvimaṃ īdṛśa dharmakośaṃ bhavisyase buddhunarāṇam uttamāḥ || %% ||

______________________________________________________________________________

Samadhirajastura/Gilgit Manuscript
Chapter 6


2507-1 /// tasmāt tahi kumāra bodhisa
2507-2 /// + + + + .. parikarmaḥ karaṇīyaṃ | tatra kataraḥ samādhiparikarmaḥ iha kumāra bodhisatvo mahāsatvo mahā
2507-3 /// + + .. [t]ānāṃ parinirvṛtānāṃ vā pūjākarmaṇe udyukto bhavati | yaduta cīvarapiṇḍapātaśayanāsanaglāna pratyayabhai
2507-4 /// + + pa % nacūrṇacīvaracchatradhvajapatākābhiḥ stūryatāḍāvacarai tac ca kuśalamūlaṃ samādhipratilaṃbhāya pari
2507-5 /// .. .[t]. [th]āgataṃ pūjuyati | na rūpaṃ na kāmān na bhogān na svargaṃ na parivāra | na sarvatraidhātuke vyavacāraniḥ sṛtaḥ api tu kha
2507-6 /// .. rmakāyato pi tathāgataṃ na manupaśyati | nopalabhate | kim aṃgapunar anyaṃ dharmakāyata upalasyate | tasmāt tarhi ku
2507-7 /// [y]aduta tathāgatasyādarśanamānaś cānupalabdhiḥ karmavipākasya cāpratikāṃkṣaṇatā | anayā tṛmaṇḍalapariśu

2508-1 /// + samādhiṃ pratilabhate | so nena[tṛ]maṇḍalapariśuddhena pariṇāmenakiyaparī .tanāpi puṣumamālyaga[n]dhavilepanena ta[th]ā
2508-2 /// .. riṇamayati | tasya tat kuśalamūlam acintyaṃ bhavatyaci .yavipākaṃ | imaṃ ca samādhiṃ pratilabhate | kṣipraṃ .. .. [rā]ṃ samyak[s]aṃ[bodh]i
2508-3 /// + + .. mā gāthā abhāṣataḥ || anantajñānisyadadi[t]vā ga .dhā ana[n]tu gandho bhavatī navāṇām* | kalpānakpṭīya brajanti durga .. .. ..
2508-4 /// + + [ri]kāṃ % pūjitva[b]uddhāna sahasrakoṭyaḥ te jñātva gandhena samudgatena bhavaṃti buddhā .. ra .īlagandhikāḥ || sa[c]e[t p]una .. ..
2508-5 /// + + + % tena cintena cadātigandham eṣāsya kṣāntirmṛdukānulomikīḥ || tasyaita kṣāntī adhimātru sevataḥ [s]a .e ..
2508-6 /// + + + .. na tasya cittaṃ bhavatīvivartiyaṃ ||| kiṃ kāraṇaṃ vuccati kṣānti nāma kathaṃ puno vuccati ānulomi .ī | [a] .. .. .. [ko] ..
2508-7 /// + + + + + [sm]i ddharme prakṛtīnirā .ma[k]e nairātmyasaṃjñisya kileśunāsti | khaṃ yādṛśaṃ jānati sa[r]vadharm[ā]ṃs tasmādihā

2509-1 /// + + + + + kṣat. na cāsya dharmaṃ caratevicakṣaṇaḥ .. .. ddhadhar[m]. ṣujaneti saṃśayān iyāṃ sa kṣāntī bhavatānulomakā | evaṃ ca
2509-2 /// + + + + + .. sudurlabhābodhivarāhi śrāvako na gṛhṇatīvākyuna co jvartate | bodheti satvān viṣamātu dṛṣṭito na eṣa mā
2509-3 /// + + .. % peti | taṃ kāraṇaṃ ucyati bodhisatvaḥ || kṣamisya nūloma pathe sthitasya nairātmyasaṃjñāya vibodhitasya | svakṣāntare py a
2509-4 /// + .v.ḥ || % sacimārakoṭyo yathagaṃgabālukās te buddharūpeṇa upāgamitvāḥ bhaneyur abhayantarakāyijīv[o] te
2509-5 /// .. jānāmy ahu skandhaśunyatā jñātvā ca kleśehi na saṃvasimi | vyavahāramātreṇa ca vyoharāmi parinirvṛto lomaṃ carāmi |||
2509-6 /// [t]. mināmā ayam eva nāmaḥ nāmaṃ [n]a tasya diṣatā sulabhyate tathāsya nāmaṃ na kutaścid āgataṃ | tathaiva nāmaṃ kṛ
2509-7 /// su labhyate | paryeṣamāṇo ayu bodhisatvo jānāti yo eva sa bodhisatvaḥ samudramadhye pi jyaleta agni

2510-1 /// tosya bodhāyaupannucittamatrāntare tasya na jīvadṛṣṭiḥ .. hy atra jāto na mṛto va kaś cid uta[p]anna satvo manujo naro vā | māyopa
2510-2 /// .tīrthikehi ||| na cāpi āhāradhimūrcchit* hi lubdhehi gṛddhehi capātracīvare | na coddhatehī na pi connaḍehi [ś]akyā iyaṃ jāni
2510-3 /// + īdai stabdhehi mānīhi anotramehi | teṣāna buddhasmi prasādu asti na śakya tehī varaḥ bodhijānitum* || na bhinna
2510-4 /// + .. sā % du astiḥ sabrahmacārīṣu ca nāsti goravaṃ na śakya tehī iya bhodhi budhyitum* || abhinna .ṛttā hiri
2510-5 /// + + .. ḥ % sabrahmacārīṣu ca tīvragauravaṃ prāpuṇaṃtī varabodhim uttamāṃ || smṛter upasthāni ha yeṣa gocaraḥ
2510-6 /// + + + + .. ru samādhi paniyaṃ budhyaṃti te hī vara bodhim uttamān* || nairātmyasaṃjñā ca [d]ivāhāro anusmatīcaṃ
2510-7 /// + + + + .. mā te yujyamānā varabodhi prāp[u]ṇī | yā bodhisatvānā carī cidrūnāṃ mabhūmir atyasya janasya ta

2511-1 /// + + + + + + cchandaḥ || sacen mamā āśuyu bhaveta etakaṃ kalpāna koṭyo yatha gaṃga bālikā | ekasya romasya bhaṇe ya varṇaṃ baudhe
2511-2 /// + + + + + .. nābhibhūtenaj inena deśitām* imaṃ samādhiṃ laghu uddiśeyā na durlabhābheṣyati agrabodhiḥ || %% ||

______________________________________________________________________________

Samadhirajastura/Gilgit Manuscript
Chapter 7

2511-2 tasmāt tarhi ku
2511-3 /// + + + + .ā[m]āna tṛkṣānti kuśalena bhavitavyaṃ | tena prathamākṣāntiḥ prajñātavyāḥ dvitīyākṣātiḥ prajñātavyāḥ tṛtīyākṣāntiḥ prajñā
2511-4 /// + + .. jñā % nakuśalena ca bhavitavyam* tat kasya hetoḥ tathāhi kumāra yadā bodhisatvo mahāsatvaḥ kṣāntiviśeṣakuśalo bha
2511-5 /// + ayaṃ ku % māra bodhisatvo mahāsatva kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate | tasmāt tarhi kumāra bodhi[sa]tvena mahāsa
2511-6 /// + + [m]. [n]āyaṃ tṛkṣāntyavatāro dharmaparyāya udgrahītavyaḥ udgṛhya ca parebhyo vistareṇa saṃprakāśayitavyaḥ tat bhaviṣyati bahujanahi
2511-7 /// + yair mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca | atha khalu bhagavāṃś candra[p]rabhasya kumārabhū
2511-8 /// [g]āthābhigītena saṃprakāṣuyati sma ||| na kena cit sādhu .aroti vigrahaṃ na bhāṣate camanarthasaṃhitaṃ arthaṃ ca dharmaṃ ca sa

2512-1 /// śīyati || māyopaṃājānati sarvadharmān na cāpi so bhoti nimittagocara | na hīyate jñāna vivṛddhibhūya prathamāya kṣāntīya
2512-2 /// [v]ida subhāṣiminn adhimukta paṇḍitaḥ anantajñānī sugatāna jñāne prathamā kṣāntīya ime viśeṣāḥ || yaṃ kaṃ cid dharama śṛ
2512-3 /// + + ti | adhimucyate sarvajināna dharmatāṃ prathamāya kṣāntīya ime viseṣāḥ || nītārthasūtrāntaviśeṣa jānatī yathopa
2512-4 /// + .. a % nyusatvo neyārthatāṃ jānati sarvadharmān* || ye asmi lpke pṛthu anyatīrthyā na tasya teṣu pratihanyate manaḥ
2512-5 /// + + .. % ime viśeṣāḥ || ābhāsam āgacchati tasya dhāraṇī tasmiṃś ca ābhāṣi na jātu kāṃkṣati | satyānuparivarti
2512-6 /// + + + .. ḥ || catūrṇa dhātūna siyā nyathātvaṃ vāyvaṃvutejaḥpṛthivīya cāpi | na co vivarteta sa buddhabodhe prathamāya kṣā
2512-7 /// + + + + .e sarveṣu co śikṣitu bodhisatvaḥ na cātmano uttavi kaṃ ci paśyati prathamāya kṣāntīya ime viśeṣāḥ || akaṃpi

2513-1 /// + + + + .. ya na kṣobhitaṃ bhorti sarvasatvai dvitiyāya kṣāntīya sa nirdiśīyati ||| samāhitas tiṣṭhati bhāṣateca samā
2513-2 /// + + + + gato vidū dviyāya kṣāntīya ime viśeṣā || samāhato labhavati abhijña paṃca | kṣetraḥ śatāgacchati dharmace
2513-3 /// + + + yāya kṣāntīya ime viśeṣāḥ || sa tādṛśaṃ śaṃśāntasamādhim eṣate samāhitasya na sa asti satvaḥ yas tasya
2513-4 /// + + .tī % ya ime viśeṣāḥ || ye lokadhātūṣv iha ke ci satvās te buddhajñānena bhaṇeyudharbān* udgṛhṇatī sarvu
2513-5 /// + + ime viśeṣāḥ || purimottarādakṣiṇapaścimāyaheṣṭhe tathordhvevidiśāsu caiva | sarvatra so paśyati lokanāthāṃs tṛ
2513-6 /// .. varṇavarṇena samucchrayeṇa acintiyānirmita nirmiṇitvāḥ deśeti dharmaṃ bahusatvakoṭināṃs tṛtīyayā kṣāntī

2513-7 /// .. ha buddhakṣetre sarvatra so dṛśyati bodhisatvaḥ jñātaś ca botī sasurāsure jage tṛtiyāya kṣāntīya ime viśeṣā ||
2514-1 /// .ādṛśutāyakānāṃ | sarvatra so śikṣitu bhotipaṇḍitas tritiyāya kṣāntīya ime viśeṣā || ye lokadhātuṣv iha ke ci satvās te
2514-2 /// + .. nīyate mano na śikṣicyacibuddhajñāne ||| ye lokadhātuṣv iha ke ci satvās te bodhisatvasya bhaṇe avarṇaṃ | sace syateṣu pratiha
2514-3 /// .. r[th]ena labdhena na bbhoti sūmano | na cāpy anarthena sa bhoti durmanā | śailopame citti sadāpratiṣṭhito ayaṃ viśeṣastritiyāya
2514-4 /// + .ā cittā % mayi bhāvana ānulomikī | śrutaṃ mayāsā anupantikā yā śikṣā ca atrāpy ayu bodhimārgaḥ || tisro
2514-5 /// + + [bh]avaṃ % ti labdhāḥ dṛṣṭvā tatas taṃ sugatā narottamā viyākarontī virajāya bodhaye ||| tano pya taṃ vyākaraṇaṃ śruṇi
2514-6 /// + + + .. .. ttu varāgrabodhaye vayaṃ pi syāmojina āryacetikā || tato syataṃ vyākaraṇaṃ śruṇitvā prakaṃpitā medini
2514-7 /// + + + + .[pā]ṇa co varṣatipuṣpavarṣaṃ || kṣāntyāya dātisra yadā niruttarāṃ saṃbodhisatvena bhavanti labdhāḥ na cā

2515-1 /// + + + + + .. te || yadā imāṃ kṣānti trayo niruttarā te bodhisatvena bhavanti labdhāḥ na paśyatejāyatuyaś ca mrīyate | sthita dhārmatā
2515-2 /// + + + + + māyopamājñānasvabhāvaśunyatā | naśunyatājāyati no ca mrīyate svabhāvaśunyā ime sarvadharmāḥ || yadā py asausatkṛtu bho
2515-3 /// + + + .m. .n. nunīyate mano jānāti so dharmasvabhāvaśuyatā ||| ākruṣṭu satvehi prahāratarjito na teṣakrodhaṃ kurute na mānaṃ | maitraṃ ca te
2515-4 /// + + + ya || % loṣṭehi daṇḍehi ca tānyamānaḥ pratighātu teṣū na karoti paṇḍitaḥ naorātmyakṣāntīya pratiṣṭhitasya na vidyate kro
2515-5 /// + + tā māyopamāḥ dharma svabhāvaśunyatāḥ sa tādṛśe dharmanaye pratiṣṭhitasusatkṛto ti | sadevaloke | yadā pi satvā pragṛhīta
2515-6 /// + na tasya teṣu pratihanyate mano na cāmaitrīkarṇātuhīyate | evaṃ caso tatra janeti cittaṃ cchidyaṃti tehī pṛthu aṃgam aṃge |
2515-7 /// .. va na sthāpeṣya agrabodhye | etādṛśe kṣāntibale nirttare nairātmyakṣāntī samatāvihāriṇāmaṃ saṃbodhisatvāna mahā[y].

2516-1 /// [t]. to ntare yātika gaṃgavālikā na tāva bodhī bhavatī spaśitā | ye buddhajñāne na karo[n]ti kāryaṃ kiṃ vāpuna jñānutathāgatānām*
2516-2 /// + lpaśatāny acintiyāḥ anantakīrtīnam ahāyaśānāṃ nairātmyakṣāntīya praṣṭhitānāṃ tasmād dhi yo icchati bodhi buddhyituṃ | taṃ jñā
2516-3 /// .. nena varṇitaṃ na durlabhā bodhivarābhaviṣyati || %% ||

______________________________________________________________________________

Samadhirajastura/Gilgit Manuscript
Chapter 8

2516-3 tatra khalu bhagavān punar eva candraprabhaṃ kumārabhūtam āmantrayate ama | bh[ū]ta
2516-4 /// .. saṃkhye % yatare vipule aprameye aparimāṇe yadāsītena kālena tena samayena ava
2516-5 /// + .. d.o lo % ka udapādi vidyācaraṇasaṃpannaḥ sugato lokaividanuttara[p]uruṣada[m]y[a]sārathiśāstā de[r]a. a ..[ṣ]yāṇāṃ buddho bha
2516-6 /// + + + + gava bhārasamudgata ityucyate | sa khalu kumāra .. thāgato jātamātra evopraryantarīkṣe sa[p]tatāla[m]ātrama
2516-7 /// + + + + + .ācā[m]abhāṣataḥ abhāvasamudgatāḥ sarvadharmāḥ abhāvasamudgatāsrvadharmā iti | tena ca śabdena tṛsā

2517-1 /// + + + + + bhūt* tatra bh.mādevānupādāy. .. .. d br[a]hmalokaṃ parayā śabdam u[dā]rayāmāsughoṣamanuśrācayāmāsuḥ i
2517-2 /// + + + + + thāgato bhavisyati | yo jātamātra evoparyattarīkṣe saptatālamātramabhyudgamya sapta padāni prakramya abhāvaśa
2517-3 /// + + + % vasamudgata iti nāmadheyam udahādi | tasya ca bhagavato bodhiprāpt. .y. sarvavṛkṣapatrebhyaḥ sarvatṛmāgulope
2517-4 /// + .. rvate % bhyaḥ abhāvasamudgataśabdo niścarati | yāvatīcatatra lokadhātau śabdaprajñaptiḥ sarvataḥ abhāvasamudga
2517-5 /// .[ā]lena tena samayena tasya bhagavataḥ abhāsamudgatasya tathāgatasyārhataḥ samyaksaṃbuddhasya pravacane mahākaruṇāci
2517-6 /// sādiko darśanīyaḥ paramaśubhavarṇapuṣkaparayāsasatvāgataḥ atha khalu kumāra sa mahākaruṇācintī rājakumāro
2517-7 /// thāgatorhan* samyaksaṃbuddhas tenopasaṃkrāmadupasaṃkramya [va]sya bhagavataḥ pādau śirasābhicaṃdya bhagavantaṃ tṛṣpyadakṣiṇīkṛ

2518-1 /// .. va samudgataḥstathāgatorhat samyaksaṃbuddho mahākaruṇācintino vājakumārasyādhyāśayaṃ viditvā imaṃ sarvadharmasvabhāvasamatā
2518-2 /// + + kāśayati sma | atha khalu kumāra sa mahākaruṇācintī vājakumāra imaṃ samādhiṃ śrutvā tuṣṭa udagra āttamanā pramuditaḥ
2518-3 /// + + dhiṃ śrutvā pramīdate sma | prasannacittaś cakeśaśmaśrūṇy avatārya kāṣāyāṇi vastrāṇi paridhāya śraddhayā agāvādanagārikāṃ pra
2518-4 /// + + + prabraji % taḥ sannimaṃ samādhim udgṛhṇāti | dhārayati | vācayati | paryavāphoti | bhāvanāyogamanuyuttaś ca viharati |
2518-5 /// + + + + .. tena % kuśalamūlena viṃśatikalpānnakadācidurgativinipātaṃ gatvān* viṃśatīnāṃ kalpānāmanyayenānuttarāṃ
2518-6 /// + + + + + + .āgatorhan* samyaksaṃbuddho loka udapādi | sarveṣu ca teṣu kalpeṣu viṃśati buddhokoṭyaḥ ārāgitavān* paśya kumāra
2518-7 /// + + + + + + .. tvānāṃ manuttarasya buddhajñānasya paripūraṇāya saṃvartate | atha khalu bhagavāṃs tasyāṃ velāyām imā gāthā

2519-1 /// + + + + + ye kalpinarāṇām uttamaṃ | utpannulokārthakaromaharṣirnāmnā hy āso bhāvasamugaś ca | sa jātamātrogagane sthi
2519-2 /// + + + + + madheyaṃ śabdena sarvaṃ tṛsahasravijñahī ||| devāh isarve pramumoca śabdaṃ abhāva nāmnoti jino bhaviṣyati | yo jāna
2519-3 /// + + .[p]. vīti nāyakoḥ buddho yadā bheṣyati dharmarājāsarvasya dharmasya prakāśako muniḥ tṛṇagulmauṣadhiśailaparvatā abhāvu
2519-4 /// + + hi lo % kadhātau ṣarve abhāvā na hi kaści bhāvāḥ tasmiṃś ca kālena bhurājaputrokaruṇā acintī sada nāmadheya ||
2519-5 /// + + gamī tasya jinasya antike | vanditva pādau manipuṃgavasya pradakṣiṇītva ca gauraveṇaḥ || praśāntacinto niṣsāditatra śravaṇā
2519-6 /// + yu jñātva dhīro prakāśayāmāsa samādhim etat* || śrutvā ca sa imu virajaṃ samādhim* laghu prabrajī jinavaraśāsana smi
2519-7 /// .. tva vācitvaparyāpuṇitvā || kalpānakoṭyaḥ paripūrṇa viṃśaṃti na jātu jagmur vinipātabhūmiṃ | sa tena caiva kuśalena karmala

2520-1 /// va sarveṣu jinānamattike ayaṃ varaḥ śāttasamādhibhāvayī | sa paśca kāle abhu buddhuloke sucintitārtho sada nāmadhe
2520-2 /// + ś ca uttārayituṃ bhavārṇavāt* dhāretamūtraṃ imu buddhavarṇituṃ nadurlabhābheṣyati sotrabodhim* || %% ||

______________________________________________________________________________


Samadhirajastura/Gilgit Manuscript
Chapter 9


2520-2 tasmāt tasrhi kumāra bodhisatve
2520-3 /// + na bhavitavyam* kathaṃ ca kumāra bodhisatvo mahāsatvo gaṃbhīrabharmakṣānti kuśalo bhavati | iha kumāra bodhisatvena mahāsatve
2520-4 /// + .[y].vekṣi % tavyāḥ svapnopamā maricyupamāḥ pratiśrutkopamāḥ pratibhāsopamāḥ dagatropamāḥ ākāśopamāḥ sa
2520-5 /// + + bodhisatvena mahāsatvena māyopamāsarvadharmā yathābhūtaṃ pratyavekṣitābhavaṃti | parijñātā bhavaṃti | svapnopamāḥ marī
2520-6 /// + + + + .. vandropamāḥ ākāśopamāḥ sarvadharmāḥ yathā bhūtaṃ pratyavekṣitā bhavaṃti | parijñātā bhavaṃti | yathābhūtataḥ cadā
2520-7 /// + + + + + .ākṣāntyā .amatvāgatoraṃ janīyeṣu dharmeṣu na rajyate | doṣaṇīyeṣu na duṣyate | mohanīyeṣu na

2521-1 /// + + + + + + .. nupaśya .i taṃ dharmaṃ nopalabhate | yo rajyeta | yatra vārajyeta | yena vā rajyeta | yena vārajyeta | yo duṣyeya | yatra vā duṣyeta | ye
2521-2 /// + + + + + + n. vā muhyeta | taṃ dharmaṃ na samanupaśyati | taṃ dharmaṃ nopalabhate | taṃ dharmaṃ na samanupaśyatyan upalabhamānaḥ araktaḥ
2521-3 /// + + + ḥ . ta i % ty ucyate | niṣprapaṃca ity ucyate | tīrṇahāragata ity ucyate | sthalagata ity ucyate | kṣemahyāpta ity ucyate | abha
2521-4 /// + + [t]. | jñāna % vān ity ucyate | prajñavān ity ucyate | puṇyavān ity ucyate | ṛddhimānn iny ucyate | matimānn ity ucyate | gatimānn ity ucya
2521-5 /// + .. te | cāritravānn ity ucyate | dhutaguṇasaṃlekhavāṃn iucyate | anaṃgaṇa ity ucyate | niṣkiṃcana ity ucyate | arhānn ity ucyate | kṣīṇā
2521-6 /// .. [s]uvimuktavittaḥ suvimuktaprajñaḥ ājāneyo mahānāgaḥ kṛtakṛtaḥ kṛtakaraṇīyaḥ apahṛtabhāraḥ anuprāptasvakārthaḥ
2521-7 /// jñānavimuktaḥ sarvacetovaśīparamahāramiprāptaḥ śravaṇa ity ucyate | brāhmaṇa ity ucyate | snāka ity ucyate | pāra

2522-1 /// ity ucyate | buddhaputra ity ucyate | śākyaptra ity ucyate | marditakaṇṭaka ity ucyate | ukṣiptaparikha ity ucvate | tīrṇaparikha ity ucyate ādrī
2522-2 /// + + rṇadaśa ity ucyate | niṣ[pa]ridāha ity ucyate | nirj[v]ara ity ucyate | bhikṣur ity ucyate | a[pa]ryavadhāna ity ucyate | puruṣa ity ucyate | satpuruṣa i
2522-3 /// + .. ity ucyate | puruṣasiṃha ity ucyate | puruṣadātt. i .. .. .[ya]te | puruṣanāga i .. c.. te | puruṣājāneya ity ucyate | puruṣadhauveya i
2522-4 /// + ity ucyate | % puruṣapuṣpa ity ucyate | puruṣapadma ity ucyate | puruṣa puṇdarīka ity ucyate | puruṣadamaka ity ucyate | puruṣa
2522-5 /// + + .. .. [ṣa] ity ucyate | paruṣānupalīpta ity ucyate | atha khalu abhagavāṃs tasyā velāyām imā gthā ābhāṣataḥ || yada lokadhā
2522-6 /// + + + + + .aiva taṃ pūrva tataiva paścāt tathopamāṃ jānataḥ sarvadhāḥ || idaṃ jagad yāvata kiṃciv[a]rtate adhastametī ayumāpaskandhaḥ ya
2522-7 /// + + + + + + n* || yathā ttarīkṣasmi na kiṃcid abhraṃ k .. [ṇe]na co dṛśyati abhramaṇḍalaṃ | pūrvān tujāne yakutaḥprabhūtaṃ tathopamā jā

2523-1 /// + + + + + + .ī karontapratibiṃpaśyati | yathaiva taṃ pūrvu[t]athaiva paścān tathopamāṃ janathasarvadharmān* || yathaiva henasya mahā[n]tu
2523-2 /// + + + + + .. nasāranadaśī pathopamāṃ jānatha sarvadharmān* || deva yathā varṣati sthūlavinduke pṛthak pṛthabudbhudasaṃbhavaṃti | ut[p]anna
2523-3 /// + + .. [sa]rvadharmān* || yathāpigrāmāntari lekhadarśanākṛyāprakurvaṃti pṛthak śubhāśubhaṃḥ na lekhasaṇkrānti girāya [v]idyate ta
2523-4 /// + [ra]ḥ māna % madenamahito bhramantasaṃjānatisāṃ vasundharāṃ na co mahīye calitaṃ na kaṃpitaṃ tathopamāṃ jānatha sarva
2523-5 /// .. nirkṣate nāri alaṃ kṛtaṃ mukhaṃ | sā tatra rāgaṃ janayitva bālā pradhāri[tā] kāma gaveṣamāṇā || mukhasya sṃkrānti yadā
2523-6 /// .y. te | yathā sa mūḍhā janayeta rāgaṃ tathopamā jānatha sarvadharmān* || y. thaiva candrasvanabhe viśuddhe hrade viśuddhe prati
2523-7 /// .. le na vinavidyate | tal lakṣaṇāṃ jānatha sarvadharman* || yathā naraḥ śailavanāntare sthitaḥ bhaṇeyya gāyeyya haseya

2524-1 /// [t]. tathopaṇāṃ jānatha sarvadharmān* || gīte[c]a[v]ad[y]e tatathaivarodate pratiśrūkājāyatitaṃ pratītyaḥ gīrāya yoṣo na kadāci vidyate [t]a
2524-2 /// .. mā[t] supinānti seviyaḥ pratibuddhusattaḥ puruṣo na paśyati | sa bālu kāmeṣvati kāmalābhī tathopamāṃ jāna .i sarvadhar[m]ān*
2524-3 /// + rānaśvarathān vicitrān* na cātra kaścid yatha tatra dṛśyate tathopamāṃ janatha sarvadharmān* || yathā kumārī supināttarasmiṃ sā pu
2524-4 /// + .. ta durma % nesthitā tathopamājānathasarvadharmān* || yathova rotrau jala candru dṛśyate acchasmi vārismi anāvi[l]asmi |
2524-5 /// + + [jā]natha % sarvadharmān* || yathāpi grīṣmāṇa madhyāhnakāle tṛṣābhitaotaptaḥ puruṣo vrajetaḥ mari[n]. .āṃ paśya[t]i [c]o
2524-6 /// + + + + .. cikāyāmudakaṃ na vidyate sa mūḍha satvapivituṃ tad icchati | abhūtavariṃ pivituṃ na śukhaṃ tathopamāṃ jānatha ..
2524-7 /// + + + + + + .. kapuruṣu vipāṭayetaḥ bohirdha adhyātma na sāramasti tathopamāṃ jānatha sarvadharmān* || na cakṣ[uḥ p]rā

2525-1 /// [n]t. | pramāṇu yadyeti bhaveyurindriyā kasyāryamārgeṇa bhaveta kāryaṃ ||| yasmād ime indriya apramāṇā jaḍā svabhā
2525-2 /// + + + + ka sa āryamārgeṇa karotu .āryam* || pūrvānti kāyasya avekṣyamāṇe naivātrā kāyo napi kāyasaṃjñīḥ na yatra kā
2525-3 /// + .. d. pra % vuccati ||| nirvṛntidharmaṇa na asti dharmā yeneti nāsti nna te jātu asti | astīti nāstīti ca [k]alpanāvatām e
2525-4 /// [ti] nāstī % ti ubheti antā śddhīti ime pi antiḥ tamād ubhe anta vivarjayitvā madhye pi sthānaṃ na karoti paṇḍitaḥ ||
2525-5 /// + [d]dhī aśudhīti ayaṃ vivādaḥ vivā[d]a[p]rāptāna d[u]ḥkhaṃ na śāmyate avivādaprāptāna duḥkhaṃnirudhyate ||| smṛtī upasthāna kathāṃ kathe
2525-6 /// na kāyasākṣisya ca ast[i] nyanā prahīṇa [t]asyo pṛtha sarvamanyanā || catu[r]su kathāṃ kathetvā [v]a[d]aṃti bālāvay. .y. [n]agocavāḥ nakle
2525-7 /// [t]v[a] jñānena madāḥ prahīyate ||| caturṣu [s]. .yeṣu kathāṃ kathetvā vadaṃti vālā vaya satyadarśinaḥ na tyadarśisya ca kāci manya

2526-1 /// .. sīlaṃ na ca tena manyeśruṇeyyadharmaṃ na ca tena manye | yenaiva so manyati alpaprajño tan mūlakaṃ duḥkha vivardhate sya ||| duḥkhasya mūlaṃ ma
2526-2 /// kena | madena mattāna duḥkhaṃ vivardhate amanyamānāna dukhaṃ nirudhyate || kiyadbahūd dharma paryāpuṇeya śīlaṃ narakṣetaśrutena ma[t]taḥ
2526-3 /// .[ī]li yena brajamāna durgatim* || sa cet punaḥ śīlam adena matto na bāhuśrutyasmi karoti yogam* akṣapetva so sīlahalaṃaśe
2526-4 /// + .āveyya % samādhi loke na co vibhāveyya sa ātmasaṃjñām* punaḥ prakupyaṃti kileśatasya yatho drakasyehasamādhibhā
2526-5 /// + + .. tya % vekṣyayadi bhāvayete | ma hetu nirvāṇahalasya prāptaye ya a nyahetū na sa bhoti śāntaye || yathā nara
2526-6 /// + + + + .ārthikaḥ na tasya pādā prabhavaṃti gacchituṃ gṛhītvohi satatra han[y]ate ||| evaṃ ranaḥ śīlavihīna mūḍha balāyituṃ
2526-7 /// + + + + + + tuṃ javāya vyādhī maraṇena hanyate ||| yathaiva corāṇa bahū saha[s]rā nānāmukehi prakaronti .[ā]paṃ | [ev]aṃ kile

2527-1 /// + + + + + yentu sunidhyapta nirātmaskandh[ā] ākruṣṭuparibhāṣṭu na maṃkubhoti | sa kleśamānasya vaśaṃnagacchate yaḥ śunyatāṃ ja
2527-2 /// + + + + .. nyatāṃ na ca brajānāti yathā nirātmakāḥ te aprajānanta pareṇa codicā krodhābhibhūtā paruṣaṃ vadaṃti || yathānaro ātu
2527-3 /// + + [uc]yate % sa dīrghagailātya dukhena pīḍitaparyeṣate vaidyu cikitcanārthikaḥ || punaḥ punas tena gaveṣatā ca āsādito vai
2527-4 /// + + .th. petvā % prayuktu bhaiṣajyam idaṃ niṣevatāṃ || gṛhītva bhaiṣajya pṛthūtva rātvarānupanāmay evaidyutadāturasya | na seva
2527-5 /// +.āhitasmikāle na vaidyadoṣo na bhaiṣajāṇāṃ tasyaiva doṣo bhavi āturasya ||| evaṃ iho śāmaniprabrajitvā paryāpinitvā va
2527-6 /// bhiyukta bhūnti ayuktayogīna kuto sthi nirvṛti | svabhāvaśunyā sata sarvadharmā vastu vibhātenti jināna putrāḥ sarveṇa sa
2527-7 /// + [t]. [t]īrthīkānāṃ ||| na vijña bālehi karonti vigrahaṃ satkṛtya hālā paritarjayaṃti ke eti praduṣṛcittā na bāla

2528-1 /// + .. .. .. t. s. va .āṃ viditva bālāna svabhāvasaṃtatim* .iyaciraṃ bā .. s[u]ṣevitā pi purato hi te bhonti amitrasannibhāḥ | [ | ] na .ijña vā
2528-2 /// + vadharmatām* svabhācabhinnāḥ prak[ṛ] .īyabālānācāsti mitraṃ hi [p]ṛthagjanānām* || sahadharmi .eṇo vacanena uktāḥ krodjaṃ ca doṣaṃ
2528-3 /// + .. dharmā imam arthu vijñāya na viśvasaṃti || bālā na bālābale bhisamaṃsameti yathā amedhyena amedhy[u] sardham* vijñā .punar vi
2528-4 /// + + + ṇḍe || % saṃṣāradoṣāṇa apranyavekṣam* : ka[r]māṇavipākumanottaḥ ttābuddhāna co vāk[y]amaśraddhānās .e cchedyabhodyasmi
2528-5 /// + + + + śi % lpasthānesu bhavaṃti kovidaḥ daridubhūtāna dhanaṃ .. [vid]ya[t]e ājīvamānās adaprabrajanti || te prabrajitvā iha
2528-6 /// + + + + .. .āpamitrehi parigṛhī .[ā].thā nādarante sugatāna śikṣām* || ta ātmanaḥ śīlamapaśyama .. .[c]. ttasyavyavasthāṃ na
2528-7 /// + + + + + + .upasaṃti .a pāpakarmaḥ || kāyena cintena asaṃyavānāṃ na kiṃ civācāya ajalpitavyaṃ | sadā gaveṣanti parasya do

2529-1 /// + + + + + + + [t]apāla bhonti na cāsti mātrajñatabhojanasamim* buddhasya puṇyehilabhitva bhojanaṃ tasyaiva vālā akṛjña bhonti || te
2529-2 /// + + + + + yuktayogāḥ teṣāṃ āhāru vadhāyabhoti yatha nāsti potāna visā adhautakāḥ kiṃcāpi vidhāt satimāt vicakṣaṇo bhuṃ
2529-3 /// + + .. .y. sita tatra bho[n]ti agṛddhū so bhūṃjati tatra yogī | kiṃ cāpi vidvāt satimān vicakṣaṇo ābhāṣate bāla kute hi svāgatam*
2529-4 /// + + .. ruhya % tāṃ tatra epasthapeti | yo bhoti vālānahitānukaṃpītasyaiva cālāvyaṣanena tuṣṭāḥ etena doṣeṇa
2529-5 /// + [r]. daraṇye | mama īdṛśān doṣa viditva paṇḍito na jātu pālehi karoti saṃ .[t]. .. ṃ nihīnaprajñānupasevato me svargāti hā
2529-6 /// .. bhavaṃti paṇḍitā karuṇāvihārī muditāvihārī | upekṣakaḥ sarvabhaveṣu nityaṃ samādhi bhāvetva spṛśaṃti bodhim* || te bodhi
2529-7 /// + .. + + .. .. .[i] .ī .i .. .. ṃ kāruṇyatāṃ tatra upasthapetvākathaṃ kathentīparamārtha yuktāṃ || ye tāṃ vijānanti jināna dha

2530-1 /// + + + + + + + + + + [rūp]ālapsyati ariyaṃnirāmiṣām* || %% ||

______________________________________________________________________________


Samadhirajastura/Gilgit Manuscript
Chapter 10


2530-1 /// tasmāt tarhi kumāra pattisāro bhaviṣyāmīty evaṃ dvayā kumā
2530-2 /// hi kumāra bhodhisatvasya mahāsatvasya na durlabhā bhavaty anuttā samyaksaṃbodhiḥ kiṃ punar ayaṃ samādhiḥ atha khalu candraprabhakumāra
2530-3 /// [v]an yāvat subhāṣitā ceyaṃ bhagavtā bodhisatvānāṃ mahāsatvānāṃ mavavādānuśanī | sarvabodhisatvaśikṣādeśitā | svākhyātā |
2530-4 /// + bhūmi sa % rvaśrāvakapratyekabuddhānām* kaḥ punar vādonyatīrthikānāṃ pratipattisāvāś ta vayaṃ bhagavan bhaviṣyāmo nape
2530-5 /// + .[i]kṣiṣyāmahe | arthikā vayaṃ bhagavann anuttrāyā samyaksaṃbodhyāḥ dharṣayitukāmāś ca vayaṃ bhagavat māraṃ pāpīyāṃsaṃ | mocayi
2530-6 /// + + + .. sarvaduḥkhebhyaḥ adhivāsayatu me bhagavāṃ cchvacchetanayā bhaktena sārdhaṃ bhikṣusaṃghena bodhisatvagaṇena cānukaṃpāmu
2530-7 /// + + + + + .y. kumārabhūtasya tūṣṇībhāvena śvaśvetanayā bhaktaṃ bhoktuṃ | sārdhaṃ bhikṣusaṃghenānukaṃpāmupādāya | atha

2531-1 /// + + + + + .ādhivāsanāṃ viritvā utthāyāsanādaṃkāṃsamutt[a]rās[a]ṃ[g]. [k]ṛtv[ā] bhagavata pādau śirasābhivandya bhagavantaṃ tṛṣpradakṣi
2531-2 /// + + + + .. ndraprabha kumārabhūto yena rājagṛhaṃ mahānagaraṃ yena svakaṃ niveśanaṃ tenopasaṃkrānn upasaṃkramya candraprabhaḥ
2531-3 /// + .. .. taṃ khādanīyaṃ bhojanīyaṃ | svādanīyam abhisaṃskārayati | śatarasaṃ ca bhojanaṃ saṃpādya eva rātryā anya yena rājagṛ
2531-4 /// + kusumā % bhikīrṇaṃ | gandhaghaṭikānirdhūpitaṃ | mucchritacchatradhvajapatākaṃ | dhūpanadhūpitaṃ | pitānacitataṃ | sarvacatvacaśṛ
2531-5 /// .. nyapanīśatarkaraka % llāni | candanacūrṇāni | ratnacūrṇavicitritāni | puṣpābhikīrṇāni | puṣpavicitrāṇi gavākṣaniryuhapaṃ
2531-6 /// .. laṃkāravyūhair nagaravyūhāvyūhāpitā abhūvan* sarvāntaṃ ca nagaram utpalapadamakumudpuṇḍarīkābhyavakṭrṇamakārṣīt* sva
2531-7 /// .. rvālaṃkāravyūhitam akārṣīt* atha khalu candraprabhakumārabhūta imān evaṃrūpān nagaravyūhān gṛhavyūhān bhojanavyūhāṃ

2532-1 /// yenāśītibodhisatvanayutaiḥ sārdhaṃ kecit tatraikajātipratibaddhā bodhisatv[ā] mahāsatvā avalokiteśvaram ahāsthāmaprāpta
2532-2 /// juśrīkumārabhūtavīvasena svāhuratnakusumāmoghadaśimaitreyaprabhṛtayaḥ etat* purvaṃ gamena cānyena mahatā
2532-3 /// [t]o rājagṛhā mahānagarān niṣkramya yena gṛddhrakūṭaparvato yena bhagavāṃs tenopasaṃkrāmad upasaṃkramya bhagavantaṃ tṛṣprada
2532-4 /// + prabhaḥ % kumārabhūto bhagavataḥ kālamārocayāmāsuḥ kālobhagavankālo sugataḥ siddhaṃ bhakraṃ yasyedānī kā
2532-5 /// + + nivāsyapātra cīvaramādāya mahatā bhikṣusaṃyena sārdhaṃ paripūrṇena bhikṣuśatasahasreṇa saṃbahulaiś ca bodhisa
2532-6 /// + + + + ś ca devanāgayakṣagandharvāsuragarṣakimmaramahoragamanuṣyāmanuṣyaśatasahasraiḥ pūjyamāno bhiṣṭūya
2532-7 /// + + + + hatabuddhaprātihāryeṇa hatābuddheryāpathena | raś. ikoṭīniyutaśatasahasrair niścaradbhitūryaśatasaha

2533-1 /// + + nacūrṇacīvarai pravarṣadbhir yena rājagṛhaṃ mahāgaraṃ tenopasaṃkrāmanti sma | candraprabhasya kumārabhūtasya niveśa
2533-2 /// + .. .ṇaś cakraratvasamalaṃkṛtaḥ aparimitakuśalasaṃcitapādaratna indrakīle | atha tāvad eva tasmin mahānagare ane
2533-3 /// + .. | iyam atra dharmatā | tatredam ucyate ||| puravaru praviśaṃtu nāyakasmiṃś caraṇavara sthapitaś ca indrakīle | calati
2533-4 /// % masmisatvāḥ || ye na rakṣudhitā pipāsitā vā na bhavati teṣa jighitsa tasmi kāle | apagata bhavatīkṣudhā
2533-5 /// .. tatha puna nara ye bhavaṃti apdhā śrotravihīna anātha alpapuṇyaḥ sarvi pratilabhaṃti cakṣu śrotraṃ yada jinu nikṣipa
2533-6 /// .. pretāḥ sudukhita kheṭaśighāṇabhojanāśāḥ sarvi sukhita bhonti ābhaspṛṣṭā yada jinu nikṣipatīdrakīlī pādam*///
2533-7 /// .[ā]lakarṇirāḥ sarvi abhinamaṃti y[e]na buddho yada jinu nikṣipatīdrakīli pādam* || sanagaranigamā samāgarāntā

2534-1 /// +[i]viheṭha kasya cīha yada jinu nikṣipatīndrakīli pādam* || marumanulakubhāṇḍurākṣasāś ca nabhasthita tuṣṭa u
2534-2 /// .. prīṇita janeta bodhicchandam* || śrūyati ca manojña vādyaś cabdoturyasahasra aghaṭitā raṇaṃti | pramudita tada bhonti
2534-3 /// kṣaśatasahasra onadattī sarvi prapuṣpita bhonti tasmi kāle | devaśatamahāsra attarīkṣe pūja karonti amānuṣī jina
2534-4 /// .[a] % dhipatī pravṛddhakāyāḥ mṛgapataya nadaṃti siṃhanānaṃ yada jinu nikṣipatīndrakīli pādam* || mahipa
2534-5 /// % gatā bhavaṃti | dharaṇītalipataṃti hṛṣṭacittādṛṣṭva jinasta śirīmim evarūpā || anyi abhistavaṃti lo
2534-6 /// .. ri daśanakhāṃjaliṃ karitvā aho jinu kāruṇiko bhaṇaṃti vācaṃ || keci vara kṣipaṃti muktihārān bahudha ābharaṇāṃ ja
2534-7 /// + .. [s] agra janitva bodhicittam* || keci vara kṣipaṃti hemamālā apari punar mukhaphullakān kṣipanti | keci vara kṣi

2535-1 /// + + + + .. | tatha punarananiṣṭha vītarāgā upagata sarvi narendradarśanāya | bṛhatphalasudṛśāś ca dṛṣṭasatvāśata
2535-2 /// + + + + .. yathā prabhāsamāno upagata tatranarendradarśanāya ||| tatha śubhamarutātra aprameyā apariparitta
2535-3 /// + + + [ś] ca aprameyā upagata paśyinu nāyakaṃ maharṣiṃ | aparimita tathāpramāṇa ābhā tatha puna deva paritta ābha
2535-4 /// + + tra upaga % ta paśyitu te pi lokanātham* bahava śatasahasra pāriṣadyās tatha puna brahmapurohitā prasannāḥ ba
2535-5 /// + + gata nāyakadarśanāya sarve ||| tatha puna paranirmitāpi devās tatha nirmāṇaratī ca śuddhasatvāḥ pramudita tuṣitātha
2535-6 /// + syamāna buddham* || tṛdaśu api ca śakru devarāja | absarakoṭiśatai sahāgato traḥ kusumavarsa saṃpravarṣamāṇo upagata
2535-7 /// .. tudiśāsa lokapālā vaiśravaṇo dhṛtarāṣṭru nāgarājā viruḍhaku virupākṣu hṛṣṭacittā upagata sarvi narendru te stuvantā ||| i puna sadamatta māladhā

2536-1 /// yakṣaśatehi premajātaḥ gaganatali sthihitva hṛṣṭacittā kṣipati aneka vicitra puṣpavarṣāḥ || api puna sadamatta māladhā
2536-2 /// + [n]* sarva saparivāra hṛṣṭacittā paruṣavarasya karonti tatra pūjam* || baha śata karoḍa pāda yakṣā api ca abhūṣi yeteṣaya
2536-3 /// + + dyaisturyaśate hi karonti buddhapūjām* || laḍitamadhuraśītavāditasminsukuśalaisahakinnarīsahasraiḥ druma upagatu gaddha
2536-4 /// + + jā | śaṃvara % vaḍi vemacitra rāhū dānavakanya sahasrapārivārāḥ asuragaṇa mahardhikāś ca anye upagata te ratanā
2536-5 /// + .. nāṃ rākṣasaroṭirupair upāsyamānāḥ pṛthu vicidha vicitra mukrapuṣpān muruṣavarasya nbipaṃti śauraveṇaḥ || tatha ahi ca a
2536-6 /// + + + + + .āga kanyāḥ turyaśatasahasravādayaṃtyo upagatapūjanatatralokanātham* || paṃcata anopatapta putrā vi
2536-7 /// + + + + + .. tā udaśra bhūtvā upagata pūjayituṃ svayaṃ svayaṃbhuṃ | tatha pi ca apalā anāgarājāpurusavara

2537-1 /// + + + + .āgapuṣpā sthita gagane munirāju satkarontaḥ || tatha pi ca mucil indunāgarājā prītamanā parituṣṭu harṣa
2537-2 /// + + + + m. nāyakamokiratta tatraḥ || so pi parama sauktikaṃ janitvā anusmaramāṇa guṇāṃs tathāgatasya | svajanapari
2537-3 /// + .. [v]. rṇanāyakasya ||| nandu [t]athupanandu nāgarājā tatha puna takṣaku kṛṣṇagautamaś ca | upagatu jinu ne namasya mā
2537-4 /// + yorhiḥ || u % pagatu elapatru nāgarājā parivṛtu nāgaśatehi rodamānaḥ munivaru jinu kāśyapaṃ smaranto
2537-5 /// + mu || aho ahu puri āsi kāṃkṣaprāpto yama puri cchinnu marittam elapatram* so ahu upapannu akṣaṇasmiṃ na sukaru
2537-6 /// .. hu janitva nāgayoniṃ parama jugupṣitametu jaṃtukāya | dharmum ahu vijāni śītibhāvaṃ puruṣavareṇaya jñātu bodhimū
2537-7 /// rtī parivṛtu nāgatṛprā[ṇi]koṭisaṃghaiḥ varuṇu tatha manasvi muktahārair upagati te bhavanta pūjanāya | virddhaśilajina

2538-1 /// ta tasmi kāle | rājagṛhi sa kiṃpilo yakṣaḥ puratu sthitaḥ sugatasya gauraveṇa | aṭakavati samaśra rājadhāniṃgunya abhū
2538-2 /// .. tva anyamanyā upagata paśyitu sarvi lokanātham* || tathapi va kharakarṇu sūciromo āṭavakavas tatha yakṣabhaiṣakaś ca | hemava
2538-3 /// + bhako jinaṃ svayaṃbhūm* || vikṛta vahu dusaṃsthicātmabhāvavigaḍita abhavaṇā anekurūpāḥ bahuca śatasahasra tasmi kā
2538-4 /// + .. || jalani % dhi nivasaṃti ye supaṇī upagata prāhmaveṣa nir[m]iṇitvāḥ mukuṭadharma vicitradarśanīya gaganasthitā
2538-5 /// + + .eci jaṃbu % dvīpe vanavivareṣu ya tatra devatāś ca | sarvanagaradevatāsamaśrā upagata pūja karonta rāyakasya |||
2538-6 /// + + + + śai[l]adevatāś ca | tathapi ca nadidevatā samaśrā upagata pūja karonta nāyasya ||| aṭavimarūṣu devatāśatānī gi
2538-7 /// + + + + + .. devatāś ca upagata sāgaradevatāś ca buddham* || deva asuranāgayakṣasaṃghā garuḍamahoragakinnarā ku

2539-1 /// + + + + + varasmi karonti citrikāram* || te hi ca jinavare kavitva pūjā nagavaraṃ praviśatta nāyakasmin* || deva asura nāga yakṣā rā
2539-2 /// + + + + .. purima bhaveṣu lokanātha purima jineṣu akārṣi pūja śreṣvām* puṇyaḥ phala vipāka evarūpo na ca janu nṛpta na[r]endra pa
2539-3 /// + + .. .. himavagiris tatha gandhamādanaś ca | āvaraṇana te inasya bhottī ābha yadā jinu muṃci buddhakṣetre ||| ye ca iha samudra
2539-4 /// + .. dā bhavaṃti | % sarvam isu samanta buddhakṣetraṃ samu bhavatī kusumehi saṃprakīrṇaṃ ||| raśmi śata sahasra aprameyā ava
2539-5 /// + [r]. [i] niraya śītalā bhavantī duḥkha apanīta ṣukhaṃ ca vedayaṃti ||| dharmu daśabala prabhāṣi tatro marumanuja viśu[d]dha bhoti cakṣuḥ ||
2539-6 /// [ma]yā niyata bhavaṃti ca sarvi buddhajñāne || bahu imi sugatasya prāhāryā na sukaku vaktu ta kalpakoṭiyehipuravaru pravi
2539-7 /// t[a] sarva jagajjinapraveśe ||| imi guṇa sugatasya aprameyā naravṛṣabhasya gulāgrapā[r]agatasya ||| sarvaguṇaviśe

2540-1 /// .. syatha buddhapukṣetram* || %% ||

______________________________________________________________________________


Samadhirajastura/Gilgit Manuscript
Chapter 11


2540-1 /// atha khalu bhagavāṃś candraprabhasya kumārabhūtasya niveśanarathyām avagāhamānaś candraprabhasya k[u]māra
2540-2 /// viśya ca nyaṣīdatprajūpta evāsane | atha khalu candraprabhakumārabhūto bhagavantam* bodhisatvasaṃghaṃ sa bhikṣusaṃghaṃ niṣṇṇaṃ viditvā sva
2540-3 /// + .. ṇītena prabhūtena khādanīyena bhojanena lehyena coṣyeṇa pānīyena | bhagavaṃtaṃ satarhya saṃpravārya bhagavantaṃ bhuktvantam apa
2540-4 /// + .. va[t]ikoṭi % śatasahasram ulyena duṣyayugena bhagavantam abhicchādayāmāsa | teṣāṃ ca bodhisatvānāṃ bhikṣusaṃgha
2540-5 /// + + .[ā]t* || atha khalu candraprabhakumārabhūta ekāṃ samuttarāsaṃgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ ṣṛthivyāṃpratiṣṭhāpya bhagavantaḥ
2540-6 /// + + + + + .. liṃ praṇamya bhagavantaṃ gāthābhigītena praśnaṃ paripṛcchati ||| kathaṃ caranto vidu bodhisatvo svabhāvu dharmāṇa sadā prajā
2540-7 /// + + + + + + [y]amotvāru vadāhināyakaḥ kathaṃ jātismaru bhoti nāya kānacāpi garbhe upapadyate kathaṃ | kathaṃ parīvāru

2541-1 /// + + + + kaṃ | sarve sasatvāna cariṃ prajānase sarveṣu dharmeṣu tijñānu vartate | anābhibhūtā dvipadānamuttamā pṛcchāmi praśnaṃ
2541-2 /// + + + .āvu jānase anābhilapyāṃ śirasaṃprabhāṣase | siṃhena vādharṣita sarvakroṣṭakās tathaiva buddheniha anyatīrthikāḥ || sarve
2541-3 /// + [m]. ṣutijñānuvarte | asaṃgajñānīpariśuddhagocarātaṃ cyākarohī mama dharmasvāmī || atītu jānāsi tathā anāgataṃ yaṃ
2541-4 /// .. jñānaṃti a % saṃguvartate tenāhu pṛcchām iha śākhasiṃha ||| tṛyadhvayuktāna jināra dharmatāṃtā dharmatāṃ jānasi dharma
2541-5 /// + bhotenāhu pṛcchām iha jñānasāgaraṃ ||| yat kiṃ ci dharmaṃ skhalitaṃ natesti tato ti cittaṃ nikhilaṃ prahīṇaṃ | prahīṇagranthākhilamoha
2541-6 /// .. ḥ || yal akṣaṇā dharmajinena buddhāsta lakṣaṇān dharma mama prakāśayaḥ tal lakṣaṇā dharma ahaṃ viditvā tal lakṣaṇāṃ bodhi cariṣyi cā
2541-7 /// m anantā kathaṃ carantaś carimottaraṃti | carīpraveśaṃ mama deśaya svayaṃ śrutva satvāna cariṃ prajāniyāṃ || vilakṣaṇaṃ dharmasva

2542-1 /// .[ī]viviktam* pranyakṣabhontī katha bodhisatvā prakāśayasvamama buddhanetrīṃ || sarveṣu dharmeṣv ināpāramiṃ gacāsarveṣu nirdeśapa
2542-2 /// + .. kāṃkṣacchedaka prakāśayāhī mama buddhabodhim* || atha khalu bhagavāṃś candraprabhasya kumārabhūtasya cetaśaiva cetaḥ parivitarka
2542-3 /// + + ntra yete sma | ekadharmeṇa kumāra samatvāgato bodhisatva etān guṇā[n p]ratilabhate | kṣipraṃ cānuttarāṃ samyaksaṃbodhim abhisaṃ
2542-4 /// + + māra bodhisa % tvo mahāsatva sarvadharmāṇaṃ svabhāvaṃ yathā bhūtaṃ prajānāti | kathaṃ ca kumāra bodhisatvo mahāsatva sarva
2542-5 /// + + .. bodhisatvo mahāsatva sarvadharmānnanām akānāmāpagatāṃ prajānāti | ghoṣāpagatā vākpathāpagatān akṣavāpa
2542-6 /// + + + + .. cilakṣaṇān* pratyayavilakṣaṇāt vipākalakṣaṇānāraṃ baṇalakṣaṇātvivekalaṇān ekalakṣaṇān yadutāla
2542-7 /// + + + + + + [m]. no pagatān sarvadharmān yathā bhūtaṃ prajānātiḥ || atha khalu bhagavāṃs tasyāṃ velāyām imā gāthā a

2543-1 /// + + + + + .ā alakṣaṇā deśitā varaprajñena yathā bhūtaṃ prajānatā ||| ya etaṃ dharmanirdeśaṃ bodhisatva prajānati | na tasya bhoti
2543-2 /// + + + + .. y. kebhir bhūtakoṭiṃ prajānati | prajānāti ca tāṃ koṭiṃ na cātro kiṃ vibhāṣitaṃ ||| ekena sarvaṃ jānati sarvam ekena paśyati | kiya
2543-3 /// + + + tathāsya cittaṃ nidhyaptaṃ sarvadharmā anamakāḥ śikṣito nāmanirdeśe bhūtāṃ vācāṃ prabhāṣate || śṛṇoti ghoṣaṃ yaṃ kaṃcit pūr[v]āntaṃ ta
2543-4 /// + + ghoṣeṇa % hriyate na saḥ || yathā yoṣasya pūrvānta evaṃ dharmāṇalakṣaṇaṃ evaṃ dharmān* prajānanto na garbheṣūpapa
2543-5 /// + .. nutpantiṃ prajānati | prajānaṃ jātinirdeśaṃ bhavejāti sma rasadāḥ || yadā jātismaro bhoti tadā varate kṛyāṃ kriyāmottara
2543-6 /// + [ya] evaṃ śunyakān dharman bodhisatva .r. jā .ati | na tasya kiṃcid ajñātameṣākoṭirakiṃcanā ||| akiṃcanā yāṃ koṭyāhiṃ kiṃcid va
2543-7 /// [k]. [ṭ]īyo saṃsaraṃte punaḥ punaḥ || sacet te kalpa jānīyur yathā jānāt[i] nāyakaḥ na teṣ. ṃ duḥkhajāyeta nāpi ga

2544-1 /// .ā sarve ajānanta imaṃ nayaṃ kṣipaṃti īdṣśād dharmān yatra duḥkhaṃ nirudhyate ||| ababdhi sarvadharmāṇāṃ dharmasaṃjñāya vartate | sā
2544-2 /// + jānathaḥ vijānakācasaṃjñā ca[rv]ālairetad vikalpitaṃ | akalpiteṣu dhar[m]eṣu nātra muhyanti paṇḍitā ||| paṇḍitānām iyaṃ bhūmir vā
2544-3 /// + dhrmāṇāṃ śunyatā dharmā anāvilāḥ || bodhisatvānām iyaṃ bhūmir buddhaputracari iyaṃ buddharmāṇalaṃkāro deśitā śānta śu
2544-4 /// + .[ī]nā bhoti % vāsanā na te hriyaṃti rūpeṇa buddhagotrasmi te sthitā ||| asthānaṃ sarvadharmāṇāṃ sthānam eṣā na vidyate
2544-5 /// + + durlabhāḥ || dānaṃ śīlaṃ śrutaṃ kṣāntiṃ sevitvāmitrabhadrakān* imāṃ kriyāṃ vijānaṃto kṣipraṃ bodhiṃ sabudhyate ||| devātha nāgā
2544-6 /// + + + .. horagāḥ sarve ca rājāna suparṇi ki .n. .. [n]iśācarāś cāsya karoti pūjām* || yaśo sya bhāṣaṃ ca buddhakoṭiyo bahu
2544-7 /// + + + + .. ntiyo bhoti varṇo na śakyu paryantu kṣametu tasya ||| yaḥ śunyatāṃ jānati bodhisatva karoti sarthaṃ bahuprāṇako

2545-1 /// + + + + .. sya presaṃjanayaṃti gauravaṃ ||| jñānaṃ ca teṣāṃ vipiulaṃ pravartate tena hahapaśyaṃti narottamāṃ jinaṃ | kṣetre ca paśyaṃti viyū
2545-2 /// + + + || māyopamāṃ jānatha sarvadharmān ya .[ā] .. .īkṣaṃ pratikṛtīya śunyaṃ pratikṛtiṃ pi so jānati teṣa yādṛśīm evaṃ caraṃto
2545-3 /// + .. roti mo rthaṃ % lake caranto vara bodhicārikāṃ || jñānena tevīkṣiya sarvadharmān* preṣenti te nirmita anyakṣetrān* buddhakṛtyaṃ
2545-4 /// + gacchaṃti ya % thaiva dharmatā || yathābhiprayāṃ calabhaṃti arthaṃ ye bodhivinta[s]mi narāpratiṣṭhitā | sa bhoti [bu]ddhānaṣa
2545-5 /// + [ya] yujyate | virocamānena samucchuyeṇa dvātṛṃśa kāye sya bhavaṃti lakṣaṇā anyānanantān bahu ānuśaṃsān bodhiṃ ca so ca
2545-6 /// .. sadāprakaṃpiyo rājāna .. syo na saṃti tejaḥ prāsādiko boti ma[h]ābhiṣaṭkaḥ puṇyena tejena śirīya codga .. [ḥ] devāpi no ta
2545-7 /// ṣu careyya paṇḍitaḥ || mitra sa bhotī sada sarvaprāṇināṃ yo bodhicittas midṛḍhaṃ pratiṣṭhitaḥ na cāndhakāra sya kadāci bhoti

2546-1 ///| | apagatagiravākṣathā anabhilapyāṭhapathagaganaṃ tathatā svabhācadharnāḥ imagati paramāṃ vijānamāno tatu bha
2546-2 /// [ś]atasahasrabhāṣamāṇaḥ sūkṣmaprajāna .. [p]ūrvi[k]āṃ sakotim* sada vidu bhavatī asaṃgavākyaḥ susukhuma dharmasvabhāvu
2546-3 /// .. .yu bhotī vahuvidhaghoṣanirukti kovidaś ca | karmahalavibhoktiś citāś co konti viśiṣṛ viśeṣa evarūpāḥ || avikalava
2546-4 /// .. ṇḍito ta % hātmāḥ sada smṛti pariguddha tasya bhotī susukhuma dharmasvabhāvu jānamānaḥ || na śruṇati amarojña jā
2546-5 /// + .. śadhā % m* sada bhavati manojña tasya vāvāsusukhumadharmascabhāvu jānamānaḥ || smṛtimatigatiprajñavaṃtu
2546-6 /// + + .. tra śata prabhāṣate anekār susukhuma dharmasvabhāvu jānamānaḥ || akṣarapadaprabhekovidaś co ruta bahu jānati nai
2546-7 /// + + + + .. guṇa dharmasvabhāvu jānamānaḥ || devamanujan[ā]garākṣasānām asuramahoragakinnarāṇa nityam* teṣa sa

2547-1 /// + + + + + .v. bhāvu jānamānaḥ || bhūtaga[ṇ]apiśācarākṣasāś co parama sudāruṇa ye ca māṃsabhakṣāḥ teṣa bhayu na yuna jātu saṃja
2547-2 /// + + + + ḥ || vipula katha śruṇitva paṇḍitānāṃ vipulu prajāyati r. maharṣu teṣām* || vipulu tada janenti buddhapresaṃ vipulu acintiyu
2547-3 /// + + .. vaktuṃ vahu % napikalpa sahasrabhāṣamāṇai || apavimita anatta aparameyā imu sugatāna dharetva dharmagaṃjaṃ ||
2547-4 /// + .. vimitāya % anāgatāś ca buddhāḥ daśasu diśasu ye sthitāś ca buddhā ima vara śātta samādhi deśayitvāḥ || yatha
2547-5 /// + + .. lakāru kānupasthaheyyaḥ aparimita anantakalpakoṭīr aparimitaṃ ca janetva premuteṣuḥ || dvitiyunaru bhaveta puṇyā
2547-6 /// + gātha ekān* dhariya carima kālivartamā .e .. .[ī]maku puṇya kalāṃ na bhoti tasya ||| parama iya viśiṣṭa buddhapūjā carima
2547-7 /// .. tu[p]adamitaśātha ekaśrutvā dhāra[y]. pūjita tena sarvabuddhāḥ || parama sada sula[b]dha t[eh]i lābhā parama su[bh]uktu

2548-1 /// [ba]lasya jyeṣvaputrā bahu jina pūjita tehi dīrgharātram* || aham api iha dṛṣṭṛ gṛddhrakūṭe tatha maya yākṛta te pi bu
2548-2 /// .[a]ka syā punar api vyākaraṇā yatasmi kāle ||| tatha punar apitāyu teṣa tatra bhāṣati buddha aneka ānuśaṃsān* sarva ime
2548-3 /// + .. kṣabhyu paśyi buddham* || kalpaśatasahasra aprameyāna ca vinipāta bhayaṃ kadāci bhoti | ima vara caramāṇu bodhicaryāṃm a
2548-4 /// .. tasma i % [m]a viśiṣṭa evarūpā ya ima prakāśita śreṣṭha ānuśaṃsāḥ pratipadam anuśikṣamāṇu mahyaṃ pa
2548-5 /// + .. ||

______________________________________________________________________________


______________________________________________________________________________


Samadhirajastura/Gilgit Manuscript
Chapter 13


2552-2 /// .. buddho mahāguṆasaṃgī iha śikṣitvā kuśalo [t]aśabaladhārī bhavati buddhaḥ || tatra khalu bhagavān punar eva candraprabhaṃ
2552-3 /// .. smāt . ahi kumāra bodhisatvena mahāsatvena samādhikuśalena bhavita. yam* tatra kumāra katamaḥ samādhinitesaḥ yā
2552-4 /// + samatā | % akalpanā | avikalpanā | aviḍhapanā | asamutthānatā | a .. .pādatā | anirodhatā | ..
2552-5 /// + mucchetaḥ cittāraṃbaṇasyām amanasikaraḥ vijñaptisamucchedaḥ vitarkavikalpasamucchedaḥ rāgadoṣamohasamu
2552-6 /// + + + nasikārasmucchedaḥ skandhadhātvāyatanasvabhāvajñānaṃ | sm[ṛ]timatiśati[.k]rī[dh]v[ā] .[i]cāritrācāragocarapra[t]i
2552-7 /// + + + .. naṃ | araṇābhūmiḥ śāntabhūmiḥ sarvaprapaṃcasamucche[d]aḥ sarvabodhisatvaśikṣāḥ sarvatathāgatago

2553-1 /// + + + + .. .y. te kuṃāra samādhinirdeśaḥ yatra samādhinirdeśe pratiṣṭhito bodhisatvo mahāsatvaḥ avirahitoḥ bhavati sa
2553-2 /// + + + + k. ruṇāsamanvāgataḥ aprameyāṇāṃ ca sarvānām arthaṃ karoti | atha khalu bhagavāṃs tasyāṃ velāyām imā gāthā
2553-3 /// + [bh]. m[i]ḥ śānta % sūkṣmā sudurdṛśāḥ sarvasaṃjñāsanudghāta samādhis tenocyate ||| akalpaś cāvikalpaś cāśrāhyatvamanida
2553-4 /// + + s tenocya % te ||| samāhito yadā bhoti sarvadharmā na manyate | amanyanā yathābhūtaṃ samādhir iti śa .ditaḥ || a
2553-5 /// + [na]vidyate anopalabdhidharmāṇāṃ samādhis tenocyate ||| cittasyānupalabdhiś ca vikalpo pyeṣa cocyate avikalpit[a] te dharmāḥ samā
2553-6 /// + to arthaḥ sa ca śabdo avastukaḥ pratiśrūtkopamaḥ śabdo antarīkṣaṃ yathā nabhaḥ asthitā hi ime dharmā sthitiś caiṣāṃ na labhya
2553-7 /// vena na labhyate | cyavate .. [cch]atītyevaṃ gatiś cāsau na vidyate agatir gatiśabdena samādhir gatitaḥ || asamāhito

2554-1 /// to eṣa dvitīya manyanā | amanyanā vicaraṃti bodhaye amanyamānā spuśati bodhim uttamāṇā || sama aviṣama eṣa śā
2554-2 /// .. nimittam esāḥ seviya imu śānta buddhagotraṃ sa iha prayuktu samādhibhāvanāyām* na ca punar iyam akṣarehi śakyaṃ pra
2554-3 /// + [s]arva ruta jahitva bhāṣyayogaṃ bhavati samāhitu no ca manyanāsya ||| yaś ca ima samādhi bodhisatvo yathā upadiṣṭa
2554-4 /// + v[i]kalpadāhu % kṣetre girivarm adhyagataṃ na taṃ na he gniḥ || yatha gaganu na jātu dagdha pūrvaṃ bahu na pi kalpaśanehi da
2554-5 /// + .. dharmāṃs tena na hy ati jātu so gnomadhye || sa ci puna jvalamānu buddhakṣetre praṇidhi karoti samādhiye thehitvāḥ jvālanu a
2554-6 /// + + + .. .. cāsiyānyathātvaṃ || ṛddhi balu anuntu tasya bhotī khagapathi gacchati so asajjamānaḥ ima guṇa anu
2554-7 /// + + + + .. ye sthihitvāḥ || jānate cyavate cāpi [n]a ca jāti na catyuiḥ yasyo vijānanā eṣā samādhyasya na durlabhāḥ ||

2555-1 /// + + + + .ā lokanā .. ṃ vi[d]itvaivaṃ samādhiṃ tena .. .. tha .. anopalopto lokadharme .. + + + + + + + + +
2555-2 /// + + .. .. ṣu paśyatī nityaṃ saṃbuddhāṃ lokanāyakān* dharma ca śruṇute tatra buddhaiḥ kṣetreṣu
bhāṣitaṃ ||| na tasy[a] .. tu ajñā
2555-3 /// + .. satato dha % rme dharmadhātunayo hi saḥ || bhāṣataḥ kalpakoṭyo hi pratibhānaṃ na kṣayate | nirmiṇoti .. [h]ūna[t]yā
2555-4 /// + . ru gacchanti bo % dhisatvena nirmitā sahasrapatrapadmeṣu paryaṃ kena niṣaṇṇakāḥ || buddhabodhiṃ prakā .enti dhāraṇī
2555-5 /// .. .o .īyo samādhiṃ śāntu bhāviyaḥ || avivartikatve sthāpenti bahū satvānacintiyān* pratibhā[k]aṃ kṣayaṃ .ai .. .odhiṃ pra
2555-6 /// .. cchanti | ratanehi vicitritaiḥ okiraṃti ca puṣpehi gandhavadbhir vināyakaṃ || okiṃrati ca cūrṇeri gandhav. .. .. nāyakaṃ
2555-7 /// t. bodhikāraṇāt* || aprameyā guṇā ete bodhisatvāna tāyināṃ niṣkileśā [y]adā bho[n]ti tadā ṛddhiṃ labhaṃ

2556-1 /// .. cchā guddhā prabhāsvarā asaṃskṛtā akopyā ca bodhisatvāna gocaraḥ praśāntā upaśāttā ca riṣkileśā anaṃgaṇā[su] pra
2556-2 /// .. [c]ikr[a]maḥ || apracāro akṣarāṇāṃ sarvadharmāṇa lakṣaṇaṃ durvijñe yaś ca ghoṣeṇa samādhis tena cocyate ||| akṣayā upa
2556-3 /// + .. c. raḥ sarvabuddhānāṃ bhūtakoṭiranāvirāḥ || sarvabuddhānāṃ niyāṃ śikṣā sarvadharmadvabhāvatā i .. [ś]. [kṣ]. [t]v. saṃbu .dhāḥ
2556-4 /// + .. pāraṃ vā % pūrvānto na vikalpitaḥ tena te sarva sarvabuddhā guṇānāṃ pāramiṃ gatā ||| anāgatāna
2556-5 /// + .. ḥ niṣpra % paṃcānanābhogās tatraite pāramiṃ gatā || %% ||

______________________________________________________________________________

______________________________________________________________________________


Samadhirajastura/Gilgit Manuscript
Chapter 15


2568-4 darśase ||| [a] .. + + + + + .. syāṃ velātā % maitreyaṃ bodhisatvaṃ mahāsatvam ābhiḥ sārūpyābhi[r] gāthābhi pratyabhāṣataḥ || candraprabho eṣa kumārabhū
2568-5 /// + + + + + + + + + + + + + bhāṣitva buddhāna viśiṣvarṇaṃ sanīya sada kālibheṣyati ||| ihaiva co rājogṛhasmi pūrvaṃ dṛṣṭvaiva buddhāna sahasrakoṭyaḥ sa
2568-6 /// + + + + + + + + + + + + + + .. ntasamādhi pṛcchitaḥ sarvatra cā eṣā mamāsi putro imānt[o] varabodhicārikām* sarvatra cāsīt pratibhānavanta sa
2568-7 /// + + + + + + + + + + + + + + + .. kāli sahābhayāna t[va]m eva sākṣī ajitā ma .. traḥ sthihitva buddhe tada [b]ratmācarye vaisterikaṃ eṣa samā

2569-1 /// + + + + + + + + + .. ṇītam etena mā .eṇa sa mādhi [m]apa[s]yate | parigṛ[hī]ta vahu buddhakoṭibhiḥ pūjā varāṃ kāhiti nāyakānāṃ ||
2569-2 /// + + + + + + + + .. prabhasyācaritaṃ viśiṣṭaṃ | na paśca kāle sya bha[v]e ntarāyo na brahmacaryasya .. jīvita[s]ya || [pā]ste yathā āma .. kā
2569-3 /// + + + + + + + .. koṭyaḥ tadu % ttare yāttaka gaṃgavālikā anāgatā yeṣvayu pūjakā hiti || devāna nāgāna aśītikoṭiyo
2569-4 /// + + + + + + ptati | autsu % kyameṣaṃtir yapaśca kāle pūjā karontā dvipa[v]ottamānām* || idaṃ svakaṃ vyākaraṇaṃ śruṇi[tv]anā prī
2569-5 /// + + + .. + [bh]ru[t]. ḥ candraprabho udgatu sapta tāla udānudāneti nabhe sthihitvāḥ aho janā uttamadharmadeśakā vimuktijñānādhipatīva
2569-6 /// + [n]. ścite uttama jñāni [t]a[v]yase anābhibhūto si parapravādibhiḥ || vivarjitā saṃga vimukti s[p]aśitā vibhāvitaṃ vastu bhave na saj[j]asi | pra
2569-7 /// .. kalā na saṃti te a .. gajñāṃnī tṛbhave tiva .. te ||| [ca] .. prapaṃce[bh]iranopaliptā dṛṣṭiḥ prapaṃcā saka[lo]ḥ [p]r. ṇīṇā || subhā .iti mārgu

2570-1 /// .unābhibhūtā aviruddha kenacit* || niketu traidhātuki [nā]sti tubhyam oghāś ca śra .thāś ca prahīṇa sarve | tṛṣṇālatāvandhana sarvi cchinnā bhava
2570-2 /// + .. + svabhāvu dharmāṇa sadā prajānase anābhilabyāṃ gira sarvi budhyase | siṃhena vā kroṣṭuka tīrtha yanāśitā ye te paryāsa sthitā avidvasūḥ
2570-3 /// + + + + + + .. dharmaṃ nidhānaṃ suga[t]ena deśice | prahīṇa sarvā vinipātadurgatī kāṃkṣā na mehīs[t]i bhaviṣyanāyakaḥ || mūrdhasmi bāṇiṃ prati
2570-4 /// + + + + + + + .. prabhāsvaraṃ | % abhiṣiṃ[c]i bodhāya narṣabhastaṃ sadevakaṃ loku ṣthapetva sākṣiṇaṃ ||

______________________________________________________________________________

Samadhirajastura/Gilgit Manuscript
Chapter 16


2570-4 smarāmi pūrva caramāṇu [r]āri
2570-5 /// + + + + + + + + [s]ane | abhūṣi bhikṣur vidu dharmabhāṇako nāmena so uv[ya]vi brahmadantaḥ ahaṃ tadā sīt mati rājaputro āvādhiko vā
2570-6 /// + + + + + + + + .. cariyo abhūṣi yo brahmadantas tada dharmabhāṇakaḥ || paṃco mahāvaidyaśatā anūna[k]ā [c]yādhiṃ vikitsaṃti udyuktamāna
2570-7 /// + + + + + + + + + + rve ma sa jñātika [ā]si duḥkhitā || śrutvā ca gai[lābhū] sa mahya bhikṣur gilāna pṛccho mama antikāga

2571-1 + + + + + + + + + + + + + + .[ā]dhiṃ varu ta[t]ra deśayī || tasyopamā etu samādhiśrutvā utpanna prītī ariyā nirāmiṣāḥ || svabhāvu dharmā
2571-2 + + + + + + + + + + + + + [t]. smi kālai ||| dīpaṃkara caramāhu cārikāmabhūṣi bhikṣur vidya dharmabhāṇakaḥ || ahaṃ ca āsīn matirājaputra samādhi
2571-3 + + + + + + + + + + + + .[ā]rā tuhu paśca kāle nusmaranto ima pārihāṇim* sahesi vālāna durukta vākyaṃ dhārentu vāceṃtu imaṃ samādhim* ||
2571-4 bhaṣyaṃti bhikṣū .. + + + + + [lu]pdhāś ca du āŭ ṣṭāś ca asaṃyatāś ca | pāpeccha adhyosita pātracīvare pratikṣipiṣyaṃti imaṃ samādhim* || ī
2571-5 rṣyālukā uddhataprā .. + .. .. k.. leṣu cādhyasitalābhakānāḥ prayogite saṃstavi nitya saṃśṛtā pratikṣipiṣyaṃti imaṃ samādhim* || hastāṃś ca pādāṃś ca ta
2571-6 vidhyamānā hāsye ca lāsye va .. .. prayuktāḥ parasmaraṃ kaṇḍite śliṣyamā[lī] śrāmeṣu ceryāpathu anyu bheṣyati ||| .. yuktayogānimi bhonti lakṣaṇā
2571-7 paraḥ kumārīṣu ca nitya dhyositā | r[ū]pe hamattā śrathitā bhavaṃti aṇyaṃti śrāmānnigamāś ca rāṣṭrān* || te khādyapeyyasmi sadā prayuktā nāṭye

2572-1 gīte ca tathaiva vādite | krayavikraye co sada bhonti utmukā bāne hi cādhyosita naṣṛlajjāḥ || lekhānna yiṣyaṃ.. ayukrayogā śīlaṃ tather yā .. +
2572-2 thā cchorayitvā | maryādabhit ditvagṛhīṇisārdham* te bhinnavṛttāvitathapratiṣṭhitā ||| ye karma buddhehi sadā vivarjitātula māna kūṭe ca sadā prayukta +
2572-3 tān karma kṛtvāna kiliṣ. .. pakān ap[ā]yayāsyaṃti nihīnakarmāḥ || prabhūtavittaṃ maṇi hema śaṃkhaṃ gṛhaṃ v[a] jñātīṃś ca vihāyaprabrajī | te pra .r.
2572-4 jitvān iha b[u]ddh. [.ś]. + + + .. ni karmāṇi āŭ sadā caraṃti || dhane ca dhānye ca te sārasaṃjñiro dhetūś ca gāvaḥ śakaṭ[i]ni sajjayī | kiṃ artha ce
2572-5 + + + + + + + + + + + + yeṣāṃ pratipatti nāsti ||| mayā va pūrve cariyāṃ caritvā suduṣkaraṃ kalpasahasracīrṇam* iyaṃ ca me śānta sa
2572-6 + + + + + + + + + + + + + .. syu bheṣyati ||| ciraṃ mṛṣācādi abrahmacāriṇo apāyanim nāsadālābhakāmāḥ te brahmacāriṇa dhvajaṃ
2572-7 + + + + + + + + + + + + + + rmaḥ || bhedāya sthāsyaṃti ca te paraṃ ayuktibhir lābha gaveṣamāṇāḥ avarṇa bhāṣi .. ta anya

2573-1 + + + + + + + + + + + + .. || śataḥ sahasreṣu sudurlabhās te kṣāntī valaṃ teṣa tādā bhaviṣyati | ato .. hū .. kalaha[s]mi utsukāḥ
2573-2 + + + + + + + + + + + .. kbyaṃti vācā vaya bodhisatvā śabdo pi veṣāṃ brajideśaḥ abhū[t]aśabdena madena mattā vipannaśīlānu kuto smi bo
2573-3 + + + + + + + + + + [ṣ]ṛmaryāśayo gasya viśuddhunāsti | imeṣu dharmeṣu cā nāsti sarvapsya te bodhi kṣipitva dharmāḥ || bhītāś ca trastāś ca
2573-4 .. .. .y. j. ti[t]. .. + .. .āḍhatarā bhavaṃ āŭ ti | viśeṣagāmi vilayaṃ brajīti kṣipitva yānaṃ puruṣottamānām* || ājīvikāye bahu
2573-5 prabrajitvānarthikāḥ sarvaśuddhabodhayo | te ātmadṛṣṭīya sthihitva vālā u .rasta bheṣyaṃti śraṇitva śunyatā[ṃ] || vivāda kṛtvā[n]a ta [a]nyam anyaṃ vyāpā
2573-6 dadoṣāṃś ca khilaṃ janetvāḥ aṣyākhya datvā ca paraspareṇa lapsyanti prāmodyukaritva pāpakam* || yaḥ śīlavaṃ[t]o guṇavaṃ[tu] bhesyatī maitrāvihārī ..
2573-7 da kṣāntiko vidaḥ susaṃvuto mārdavusūrataś ca paribhūtu so bheṣyati tasmi kāle || yo kho punar bhrṣyati duṣṛcit.. ḥ sudāruṇo .r. dra ni hīnakamā +

2574-1 adharmacārī kaladeraraś ca sapūjito bhrṣyati tasmi kāle ||| āroca[yā].[īpr]ativedayāmi sa ce kumārā mama śraddha gaccha[si] imāṃ sma[ri]tvā .. gatānuśā +
2574-2 nīmā jātu viśvastu bhavesi te .. || te tīvrarāgā[s t]a .. [cra]doṣās te tīcramohā mada mānamattāḥ || adā .[t]akā .. .. .. [d]ā .. cit. ā .. .. .. vācāś caḥ +
2574-3 pāyānimnāḥ || ahaṃ ca bhāṣeyya guṇānavarṇaco gu[ṇā] .. kṣasamā[vari]yyāḥ || na ghosamātreṇa ca bodhi lasyate pratipa[n]tisārāṇa bodhi durlabhāḥ || %%

______________________________________________________________________________


Samadhirajastura/Gilgit Manuscript
Chapter 17


2574-4 .. .. [kh]. [lu] bh. g. vāṃ .. + + .ī sāgaropamāṃ % parṣadāṃ dhā .y. kathayā satdarśya samuttejya saṃprahar[v]yasamādā[p].. [u]t[y]āyāsanā[t] prak[r]āmad yena ca
2574-5 /// + + + + + + + + + + + .. pasaṃkramya prajñapta evāmane tyasīdat bhikṣusaṃghaparivṛtaḥ deranāgayakṣagandharvā suragāruḍakin.aramahoraga
2574-6 /// + + + + + + + + + + + + .. rmandeśayati sma | atha [kha]lu candraprabhakumārabhūto bhagava .[t]aṃ nirgataṃ viditvā aśītyā prāṇakoṭīśatai sārdhaṃ
2574-7 /// + + + + + + + + + + + + + + .aṃbahulair [b]odhisatvamahāsatva[n]a[ya] .aiḥ .. .. ṃ .. .. dhūpagatdharmā[l]ya .. lapanaṃ gṛhītvā bhūryaśatair vā

2575-1 /// + + + + + + + + + + + + + + .t. r mahāmālyābhinir hāramādāya bhagavataḥ pūjākarmaṇe ye gṛddhrakūtaparvatā e yena ca gṛddhrakūṭa parvato yena
2575-2 /// + + + + + + + + + + + + + gavataḥ bādau śibhiva .y. bhagavantaṃ tṛṣpradakṣiṇīkṛtya tai puṣ[y]adhūpagandhamālyavilepanais tūryatāṇāva [car]ai pravādya
2575-3 /// + + + + + + + + + + + + .t. nyaṣīdat sagauravaḥ sapratīśaḥ dharmaparipṛcchāyai | atha khalu candraprabhaḥ kumārabhūto bhagavantaṃm etad avocat* pṛccheya
2575-4 /// + + + .. v. t. [nt]. + + + .. [rha]ntaṃ samyaksaṃ % buddhaṃ kacid eśaṃ sacen me bhagavān avakāśaṃ kuryāt pṛṣṛpraśnavyākaraṇāya | e .. m ukte bhagavāṃ
2575-5 ś ca[n]draprabhaṃ kumārabhūtam etad avocat* pṛccha tvaṃ kumāra tathāgatam arhantaṃ samyaksaṃbuddhaṃ yad yadevākākṣāsi | nityakṛtaste tathāgatenāvakāśaḥ eva ..
2575-6 kte candraprabhaḥ kumārabhūto bhagavantam etad avocat* katibhir bhagan dharmai samatvāgato bodhisatva imaṃ sarvadharmasvabhāvasama .avipaṃcitasamādhiṃ pra .. +
2575-7 bhate | evam ukte bhagavāṃś candraprabhaṃm ārabhūtam etad avocat* caturbhi kumāra dharmaiḥ samatvāgato bodhisatva imaṃ sarvadharmasvabhāvasamatāvi + +

2576-1 /// + taṃ samādhiṃ pratilabhate | katamaiś turbhiḥ riha kumāra bodhisatvo mahāsatva sūrato bhavati | sukhasaṃvāsadānto dāntabhūmimanuprāpta sa parairākruṣṭo vā
2576-2 ribhāṣito cā kurāgatanāṃ dubhāpitānāṃ racanapathānāṃ kṣamo bhavanyadhivāsanajātīya | karmadarśīḥ nihatamānaḥ dharmakāmaḥ anena kumāra prathamena dharme
2576-3 samatvā gato bodhisatvo mahāsatva imaṃ samādhiṃ pratilabhate || punar aparaṃ kumāra bodhisatvo mahāsatvaḥ śīlavān bhavati | pariśuddhaśīlaḥ akhaṇḍaśtlaḥ acch[i]
2576-4 rthaśīlaḥ aśavala .. + + .. .. lpāṣaśīlaḥ % acyutaśīlaḥ nāvilaśīlaḥ agarhitaśīlaḥ abhyadgataśīlaḥ .. niḥśṛtaśīlaḥ aparāmṛṣṛ
2576-5 /// + + + + + + + + + + + + + + + [mt]aśīlaḥ vi % jñapraśastaśīlaḥ anena kumāra dvitīyena dharmeṇa samatvāgato bodhisatvo mahāsatva imaṃ samādhiṃ pra
2576-6 /// + + + + + + + + + + + + + + + + .. hāstvas [t]aidhātuke utrastacitto bhavati | saṃtrastacittaḥ nirviṇṇacittaḥ niḥsaraṇacittaḥ anarthiko nabhirataḥ ana
2576-7 /// + + + + + + + + + + + + + + + + + ..dvignamānasaḥ anyatra traidhākān sarvāniḥ duḥkhitāni mocayiṣyāmī .i cyāyamate | samudāgacchatyanuttarā

2577-1 /// + + + + + + + + ḥ || ghoṣeśvarasyarasyoparat[in]. [n]u .dho ghoṣānan. nā .. [j]. ..[ā]bhūsiḥ ghoṣānanasy. .v. .. ttamasya daśavarṣakoṭya
2577-2 /// + + + + + .. ratana buddhoś candrānano nāma jino abhūṣiḥ candrānanasya dvipadottamasya rātṛndivaṃ eka abhūṣi āyuḥ || candrā[n].
2577-3 /// + + + + .. ma jino a % bhūṣiḥ sūryānanasya dvipadottamasya aṣṭādaśo narṣasahasra āyuḥ || sūryānanasyoparatena bu
2577-4 /// + .. na abhūṣi | brahmāna % nasya dvipadottamāsya dvātṛṃśatiṃ varṣasahasra āyuḥ || brahmananasyoparatena buddhoḥ brahmayya
2577-5 /// .. ṣiḥ brahmayyaśasya dviparottamayya aṣṭādaśo varṣasahasra āyuḥ || ekatra kalpasmi ime utpanno duve śate lokavināyakā ..
2577-6 /// + kīrtaśaṣye anābhibhūtāna tathāgatānām* || anattaghoṣaś ca viśiṣṛghoṣo viyuṣṛtejaś ca vigha .. + + s[t]. rā .i + + + +
2577-7 /// .. raś ca svarāṃgaśuddhaḥ jñānaḥ b. lo jñānaviśrṣagaś ca jñānābhibhūjñānasamud[ś]. taś.. jñā .. + + + + + + + + + + + + + + +

2578-1 /// [h]mābpalo brahmatasuḥ subrahma bra[h]madevastathā brahmayoṣaḥ brahmaś carabrahmanarendranetra brahmaṃ + + + + + + + + + + + + + +
2578-2 /// raḥ stejasamadgataś ca tejovibhūs tejatejatiniścitaś ca | tejasvarendraḥ suvighuṣṛtejāḥ || bhīsmaḥ balo bhismamati .. bh. .[m]. bhīṣn. .. + + +
2578-3 /// .. [d]ibhīmottaru bhīsmaghoṣo ete jinā lokavināyakābhūt* || gaṃbhīraghoṣaḥ śirivāraṇaś ca viśuddhaghoṣo śvaru śuddhaghoṣaḥ ana
2578-4 /// + + .o [h]. raḥ balaghoṣa % vitrāsanaś ca ||| s. re .. śuddhānara netraśuddho viśuddhanetraś ca ana .. retraḥ samantanetraś ca viśiṣṛ
2578-5 /// + + + + .. b.. ḥ || dāttottaro dānta sudāntavittaḥ sudāntaśāntedreyu śāntamānasaḥ śāntottaraḥ śāttaśirī praśāttāḥ śāktīyapāraṃga
2578-6 /// + + + + + .. dāttavittaḥ sudāttaśāntendriyu śāttamānasaḥ śāntontaraḥ śāntaśriyā jvalantaḥ śāntaraśāntiśūraḥ || [ś].
2578-7 /// + + + + + + + .ibhūrgaṇivara śuddhajñānī mahāga .endra .. [g]. ṇen[dr]. śūro anyopanoṃ ga[jā] + .. pramocakaḥ || dharmadhuj.

2579-1 .c. .. [th]. .. maka + + + + + + + + + .. dgataḥ dharmabbalaś ca[v]. [su]dh. rm. śuraḥ svabhāvadharmottaraniścitaś ca ||| svabhāvadharmottaranścitasya aśītikoṭyḥ ṣa
2579-2 ha nāmadhe .. + + + + + + + + + [r]pannanāyākā ete mayā pūjita bodhikāraṇāt* || svabhāvadharmottaraniścatasya yo nāmadheyaṃ śruṇute jinasya | śrutv.
2579-3 ca dhāreti vi[p]. + + + + + + .. mataṃ labhate samādhim* || eteṣa buddhāna pareṇa anyo avintiye aparimitasmi kalpe | abhūṣi buddho naradevapūjit[a]
2579-4 sa nāma dheye .. .. + .[r]. + + ḥ || narendrayoṣasya % tathāgatasya ṣaṭsaptati varṣamahasya āyuḥ || trayaś ca koṭīśata śrāvakāṇāṃ yaḥ sannipātaḥ prathamo
2579-5 abhūṣi ṣaḍabhija [vai]divya jitendriyālaṃ mahānu % bhāvana mahardhikānām* || kṣīṇāsravāṇāntimadehadhāvilaṃ saṃghas tadā āsi prabhākarasya ||| aśīti
2579-6 koṭīnayutā sahasrā yo bodhisatvāna gaṇo abhūṣiḥ gaṃbhīrabuddhīnaṃ viśāradānāṃ sahānubhāvāna maha[dha]kānāṃ ||| abhijyaptāḥ pratibhānavaṃto ga .iṃ
2579-7 gatā | sarvita śu .. .āyāḥ ṭāddhiya gacchanti te kṣetrakoṭiyo tatottare yāntika gaṃgavālikāḥ | pṛcchitva praśnaṃ dvi[p]adānam uttamād punenti nasya va jinasya [ā]

2580-1 ntike | statrāntaci[hā]raniruktikovida ālakabhūtā vicaṃrata medinīm* || sarvānam arthāya caraṃti cārikāṃ mahānubhāvā sugatasya ptrāḥ na kāmaheto prakaronti b.
2580-2 paṃ devāpi teṣāṃ spṛha saṃjanenti ||| anarthikā bhavagatiṣūnaniḥśṛtāḥ samāhitā dhyānavihāragocarāḥ viniścitārthāś ca viśāradāś ca nirāmagandhā ṣada brahma
2580-3 cāriṇaḥ || acchedyavākyā pratibhānavaṃtoḥ niruktinirdeśapadārthikovidāḥ sarvatra ṣandarśakabuddhabutrā parigṛhītā kuśalena karmaṇāḥ || anattakalpāś civiyā
2580-4 ya udgatā stutā praśas.ā sadā nāyakehi | vi % mokṣatatvārthapadāna deśakā asaṃkiliṣṭā suviśuddhiśīlā || anopaliptā padumaṃ va cāvi[ṇā] vimu
2580-5 ktatraidhātuka .o + + + + + .. liptāṣṭhi lo % kadharmair viśuddhakāyā parisuddhakarmāḥ || alpecchasaṃtuṣṛ mahānubhāvā agṛddhra te buddhaśuṇaḥ pratiṣṭhi
2580-6 cāḥ sarvesa sa + + + + + + + .. na ghoṣamātrāḥ pratipattisārā || yatra sthitāstaṃ ca pareṣadeśayu sarvehi buddhehi parigṛhātā vaiiśvāsikāḥ kośadhā
2580-7 .ā jinānāṃ te sa + + + + + + + + + .ā || praśāntacittā sa .. .. [ṇ]. gotārā adhiṣṭhitā lokavināyakebhi || bhāṣaṃti sūtrānta sahasrakoṭiyo yaṃ cai

2581-1 /// + + saṃti ta bu .. + + + + + + + + .. padebhi laukikāḥ śunyādhimuktāḥ parasārdhadeśakāḥ ānanta[c]a[h]oḥ gu[Ṇa]sāgar[o]pamāḥ bahuśrutāḥ paṇḍitavi
2581-2 .[ñ]. [v]. ntaḥ sa cet. [r]. .. + + + + + + .. .. .[y]. ṣṭhihaṃtaḥ pravadeya varṇaṃ | sa alpakaṃ tat prikīrtitaṃ bhaved yathā samudrādudavindrarekaḥ || tasmiṃś ca kāle sa narendragho
2581-3 ṣo deśeti tāṃ .. + + + + .. .. ś. m* mahāvṛsāhasriya lokadhātū devehi nāgehi sphuṭi abhūṣi | tasye imaṃ śāntasahadhibhāṣicaḥ prakaṃpitā medini ṣa
2581-4 tvikāram* || dev. .. .. ṣyāy. .. tha gaṃgavālikā a % vivartikāye sthita buddhajñāne ||| tatrāsi rājā manujāna īścaraḥ śirībalo nāma mahānubhāvaḥ putrāṇa
2581-5 tasya śata paṃca āsannabhirūpaprāsādikadarśanī % yāḥ || aśītikoṭīśata isnriyāṇā antaḥpuraṃ tasya abhūṣi rājāḥ caturdaśā koṭisahasrapuṇo
2581-6 yādhītaro taṣya abhūṣi rājñaḥ sa kārtikāyāṃ tada pūrṇamāsyāṃm aṣṭāṃśikaṃ boṣadhamādaditvāḥ aśītikoṭīnayutehi sān[u]m upāgamaṃ lokaviduṣya santike ||
2581-7 vandi ..a pādau dvipadottaamasya tyaṣīdi rājā purato jinasya ||| adhyāśayaṃ tasya viditva rājño ima samādhiṃ dvipadendra deyi || sa pāthaca śrutva samādhim etam utsrijya
2581-8 rājyaṃ yatha kheṭapiṇḍam* parityajītvā priyajñātivāndhavā | sa prabrajī tasya jinasya śāsane || butrāṇa paṃcaḥ śa .. prabrajiṃsu antaḥpuraṃ caiva .. .. dhī[ta]ro +

2582-1 anye ca tatra p[tr]a[thu]jñātivāndhacā ṣaṭsaptatirnayucatrayaś ca koṭyaḥ || sa prabrajitveha saputradāra sthapetva āhārani[r]hārabhūmiṃ ||| atiṣvi[t]aścaṃ kran.i amṛ .. .. ns. ..
2582-2 krame vastirhatu kāla kārṣīt* || sa kā a kṛtvā tada rājakaṃjaro adyāpisotiṣṭhatilokanāthoḥ tatraiṣa so rājakule upannopapādiko garbhamalaiḥ raliptaḥ || dṛḍhabbhalo nām.
2582-3 pitāsya .[ū]ṣi mahāmatī nāma janetri āsīt* sa jātamātro avacī kumāro kacinnu so tiṣṭhati lokanātho || jānāti me āśayu lokānātho yeno mamaḥ śāttasamādhi deśi
2582-4 taḥ apratyayā apagatatratyayā ca yo eka nirdeśu % bhave gatīnām* || yā sarvadharmaṇa svabhāvamudrā yaḥ sūtrak[o]ṭīnayutāna āgamaḥ ya bodhisatvāna dhanaṃ ni
2582-5 ruttaraṃ [k]. .c. j jino [bhās]ati taṃ samādhim* kāyasya śa % ddhītatha cācaśuddhī cittasya śuddhī tatha dṛśṭiśuddhiḥ āraṃvaṃānā samabhikramo ya kacchiḥ jino bhāṣatitaṃ samā
2582-6 dhim* [t]. .. .. pra .. + + + + + + .. .. ṃ luṣṭāṃgikaṃ mārgavarasya bhāvanā | tathāgatai saṃgamu tīkṣṇaprajñatā satyapraveśa sada dharmajñānaṃ skandhaparijñā samatā .. dhātu
2582-7 .. .. baka .. ṇā .. + + + + + + + .. nupāda .ākṣātkṛyayāvatāra katcij jino bhāṣati taṃ samādhiṃ || [br]atisaṃvidāṃ śāntavatādajñānaṃ sarvākṣarāṇāṃ cāpra .enajñānaṃ |
2582-8 /// + + .. .. .. sa .. + + + + + + + + + .. ti taṃ samādhim* || ghoṣa parijñātha prāmodyalābhaḥ pratiś ca bhotī muśatasya carṇaṃ | āryāganīmā .. vatā va ca ujjukā

2583-1 .. [kh]. ji[īv]o bhāvati + + + + + + + + ryād [bh]ṛkuṭiṃ sasū .. ḥ sākhilyamādhuryasmitaṃ mukhaś ca dṛṣṭvā ca satvā prathamālabati kaccij jino bhāṣati .aṃ samādhim* || a
2583-2 nalasy. .. + .au + + + + + + + .. saṇā candana tremadarśanaṃ | upapantisaṃtuṣṭita śuklatā ca ka .cij jinā bhāṣaci taṃ samādhim* || ājīvaśuddhis tada raṆyavāso
2583-3 dhute ra + + + + + + + + + .. śalyam athāpi dhātuṣu katci jino bhāṣati taṃ samādhim* || āyatanakauśalyam abhijñānaṃ kileśa apakarṣaṇa dāntabhūmi pṛthu sarva
2583-4 ... [.t]r. + masācucchedaḥ kacij jino bhāsati taṃ samā % dhim* || samatikramaḥ sarvabhavaggatīnāṃ jātismṛtir dharmaniṣkāṃkṣatā ca | dharme va cittaṃ śruta eṣaṇā ca kaccij jino
2583-5 bhā[ṣ]. .. taṃ samādhim* || viśeṣagāmī sada bhāva % nāratī āpantu kauśalyatu niḥsṛtau sthitaḥ yatra ṣthito anuśayatāṃ jahāti kaccij jino bhāṣati taṃ samādhim* ||
2583-6 tīkṣṇasya jñānasya varāgamo ya[c]o acāliyo śailasamo akaṃpiyaḥ avivartyatālakṣaṇa dhāraṇīm ukhaṃ kaccij jino bhāṣati vaṃ samādhim* || śuklāna dharmāṇa sadā ga
2583-7 veṣaṇā pāpāna dharmanā madā vivajinā | saṃkleśapakṣasya sadāpradāru gho katciṃ jino bhāṣati taṃ samādhim* || sarvamu śikṣāsu gatiṃgato vidū samādhyavasthānagatiṃgataś ca |
2583-8 .. .āna co āśa .u jñāna codako deśeti dharmaṃ varabuddhabodhau | viśeṣajñānaṃ upapantijñānaṃ anantajñānaṃ susamāptajñānaṃ | sarvaggatīnāṃ prati[ṣ]andhijñānaṃ [k]accij ji .o bhāṣati ..ṃ

2584-1 sa[m]ādhim* .. [ś].. .. .. .. mutsṛjya prabrajya cintaṃ traidhātuke anabhiratī anugrahaḥ ci .tasya saṃpragrahu .. .. harṣaṇā deśeti dharmaṃ tvipadānam uttamaḥ || dharmeṣu co anabhini ..
2584-2 śutāyi na .. .. + .. rm. .. .. rai [s]adāca kar[m]. ..i .o[k.]e ca dṛḍhādhirmaṃ nvipadānam uttamaḥ || cinayasmi kauśalyu vipākajñānaṃ kalaha vṭihadāna tathopaśāttiḥ avigra .. ṃ cāpyavivāda
2584-3 bhūmi .[e] .. + .. .. .v. [hā] .. .. [a]ttam. ḥ || [k]ṣāntīsamādānamakrodhasthānaṃ viniścaye dharmi madā ca kauśalaṃ padaprabhedeśu ca jñānadarśanaṃ deśeti dharmaṃ karuṇāṃ janetvā | pū[v]ātta ñānaṃ
2584-4 apa .. + + + + yadhvasamatā sugatāna śāsane | % pariccheda uktaḥ sa tṛmaṇḍalasya evaṃ jino deśayi dharmasvāmī || vintaḥ vyavasthāna ekāgratā ca kāyavyava
2584-5 sthāna[m]. + + + + .. ḥ īryāpathasya sada kāli rakṣa % ṇā deśeti dharmaṃ ruṣarṣabho muniḥ || hariṃ ca otrāpyu prāsādikaṃ ca yuktāṃ girāṃ bhāṣati lokajñā .. ṃ .. pravṛtta
2584-6 dharmaṃ .. + + + + + + + + + + .. .. bodhimagryām* || anugrahaṃ ca hirimaṃ tatāṃ ca cittasya co akuśalatājugupsapā | dhutasyanutsargata piṇḍacaryāṃ deśeti dharmaṃ dvipa
2584-7 dāna[mu] .. .. + + + + + + + + + + + darūṇa bhīvāranapranyutthānaṃ | mānasya co nigrahu āditaiva evaṃ jino deśayi dharmasvāmī .. .. .t. [s]. mutthā .. .. [c]. ttakalyatā
2584-8 jñānapratīvedhu ta .. + + + + + + + + + hu[bh]ud. taiva evaṃ jino deśayi dharmas vāmī ||| cittasamutthānatā .. ttakalyatā jñānapratīvedhu tathānubodhim* ajñānapa

2585-1 kṣāsya sadā viva .. + + + + + + + + + .. dhila .. [ci] .[t]. praveśaṃ ca rutasya jñānaṃ nirukranyarasthānaviniścitārtha .. ṃ sarveṣanarthāna sadā vivarjinaṃ evaṃ jino deśayidha
2585-2 rmasvām[ā] || sam[s]. + + + + + + + + .. .[i]carjanā kāpuruṣāṇa taiva | jine prasādaṃ sada prematāṃ ca | evaṃ jino deśayi dharmaśreṣṭha .[*] || saṃketap[ra] .. ptityopāratāṃ
2585-3 ca saṃta .. .. .. ḥ kh. + + + + + + + .. lābhi lābhe va amaṃkubhāvam evaṃ jino deśayi dharmam uttamam* || satkāru lapdhā ca na vismayeyyā asatkṛtaś ci pi bhaved upekṣa
2585-4 kah bhū .. [p]. valaṃ n. k. dāci .. [t]iye iye deśanā % lokahitasya īdṛśīḥ || ākrośanāṃ paṃsana sarvaśo ṣahedaṣaṃstavaḥ sarvagṛhīhi sārdhaṃ | saṃ .. rgatā
2585-5 prabraj. tai na kuryād evaṃ jino deśayi dharmasrāmī || % buddhāna vo gocari sapratiṣṭito agocaraṃ savva vivarjayitvāḥ ācārasaṃpannu sudāntacinto iya dharmanetrī
2585-6 su[g]. tena deśitā || ye vāladharmān [s]ana tāt vevarjayet kuladūṣaṇāṃ sarva vivarjayetaḥ ārakṣitavyaṃ sada vuddhasānaṃ evaṃ jino deśayi dharmasyāmī || alpaṃ ca bhā
2585-7 sye ṣa .ur. suyaktaṃ kalyāṇatāṃ mvaduvacanaṃ pareṣāṃ ||| pranyarthikānāṃ sahadharma nigraho iyaṃ jine īdṛśa ānusanī ||| pratikramet kāli .a co akāle na
2585-8 viśvaset sarvapṛthag janeṣu | duḥkhena spṛṣṭo na bhaveta durmano iyaṃ jine ī .. śa ā + + + .. .. dudṛṣṭvā sadhanān kareyyā duḥśīla dvaṣṭ.ā a[ra] .. ṃpitavyā

2586-1 hitavastutāyāṃ sada vadeta iyaṃ jine īdṛśa ānuśāsanī || dharmeṇa satvā anu .. .. .y. lokāmiṣatyāgu sa cā .ācakāryo | na saṃcayaṃ so .icāyaṃ va ku .y.
2586-2 d iyaṃ jine īdṛśaānu śāsanī śīpraśaṃsā ca kuśilakutsanā aśāṭy. tā śīlavatā niṣevaṇaṃ sarvastakātvāśi dhane py aniḥśṛto iyaṃ jine īdṛśa ānuś. sa
2586-3 nī ||| adhyāśayeno guruṇā nisaṃtraṇā yathā ca bhāṣe tatha ṣarvu kuruyām* abhīkṣṇa seveyya va dharmabhānākaṃ iyaṃ jine īdṛśānuśāsanī ||| ṣagoravaḥ prītamanā
2586-4 ṣadā bhavet somyāya dṛṣṭīya sadā sthito bhavet* pūrvāsu caryāsu suniścitaḥ sadā iyaṃ jine īdṛśa ānuśānī || pūrvaṃgamaḥ kuśalacarīṣu nityam upāyakaiśalya
2586-5 nimittavarjane | saṃjñāvivarte tatha vastulakṣaṇe iyaṃ % jine īdṛśa ānuśāsanī || sūtrāntanirhārapadeṣu kauśalaṃ vimuktijñānasya ca ṣīkṣukāritā | iyaṃ jine
2586-6 īdṛśa ānuśāṣ. .ī .. .. .. [b]. dharmā sade sevitavyā viśāradaḥ śīlavale pratiṣṭhitaḥ samādhisthānena samottareyyā iyaṃ jine īdṛṣa ānuśāsanī || na jñātralā
2586-7 bhaṃ pi kadāci de .. + + + + + + + + .[ā]nāṃ na kuryāṇā || dṛṣṭhīkṛtāṃ sarva vivarjayec ca iyaṃ jine īdṛśa ānuśāsanī ||| bratibhānuśreṣṭhaṃ varadhāraṇīye jñānasya
2586-8 cobhāsu anantapā + + + + + + + .. .ībhānayuktir iyaṃ jine ī[d]ṛśa ānuśāsanī ||| na yasya dvāraṃ ci sa mārgavanā pratipa[tt]i ovādanayaś ca bhadrako

2587-1 anuśāsanīḥ + + + + + + + .. ṃ jine īdṛśa anuśāsa .ī .. anulomikī kṣānti ya buddhavarṇitā kṣāntisthito doṣa vivarjayeta | ajñenu varjeyya sthihi
2587-2 tva jñāne iyaṃ ji + + + + + + .. nī || jnnānapratiṣṭhā tatha ghoṣabhūsī yogaś carī bodhayi prasthitānāṃ niṣevaṇā satpuruṣāṇa nityaṃ jine ī .. śa a[nu]ś.
2587-3 sanī || ayuktayo + + + .. .. rjanā tathāgatair bhāṣita buddhabhūmī | anusoditā savitapaṇḍitehi iyaṃ jine īdṛśa ānuśāsanī || pālai pratikṣa .ta ajñāna
2587-4 kehi abhūmiratra pṛthuśrā .. kāṇām* parigṛ % hītā [s]a[n]a [b]odhisatvair iyaṃ ji[n]na īdṛśa ānuśāsanī ||| tathāgatehi anubuddham etdaṃ devehi to satkṛtu pū
2587-5 jitaṃ ca | anumoditaṃ brahmasahasrakoṭibhiḥ kanci % j jino bhāṣati taṃ samādhim* || nāgaḥ sahasrehi sadā susankṛtaṃ suparṇayakṣehi nnarehi ca | yā bhā
2587-6 ṣitā bodhivarā jinebhi kāccij jino bhāṣati taṃ samādhim* || paryāpta yā nitya supaṇḍitehi dhanaṃ ca śreṣṭhaṃ pravaraṃ sulabdhaṃ | nirāmisaṃ jñānacikitsa uttamā kaccij jino bhāṣa
2587-7 ni taṃ samādhim* || jñānasya kośaḥ pratibhānamakṣayaṃ sūtrāntakoṭī .a prateśa eṣaḥ parijña traidhātuki bhūtajñānaṃ kaccij jino bhāṣati taṃ samādhim* || kolo a .. .eśi
2587-8 tu pāragāmināṃ nāvāpi co oghagacāna eṣā | kītiryaśo cardhati carṇamālā yeṣām ayaṃ śānta samādhi deśitaḥ || prasaṃ .a eṣā .. tathāgatā .. ṃ sta .adh [c]a e

2588-1 ṣo puruṣarmaṇām* guṇaṃ bodhisatvā[p]a nayaś ca [a] .. .. yehī ayaṃ śātta samādhi deśi[t]aḥ || maitrī iyaṃ doṣaśāme trakāśicā [u]penniyaṃ kā .. .. .[ā]na bhūmi | [t]. ..
2588-2 sayaṃteṣa mahāyaśānāṃ yeṣāṃ kṛtenaiṣasamādhibhāṣitā || pratipantiyaṃ [d]eśita siṃhanāditāmitu buddhajñānasya varasya āgamaḥ marveṣa dharmāṇa svabhāvamu. rā [sa]mā
2588-3 dhyayaṃ deśitu nāyakehi || sarvajñā[na]sya ca āharitṛkā caryā iyaṃ bodhayi prasthitānāṃ | vitrasanaṃ māravas[ū] ya cāpi samādhiyaṃ śānta jinena deśitaḥ atu buddhajñānasya
2588-4 varasya āgamo sarvadharmāṇa svabhāvamudrāḥ lanu % pīdaśātvavāradharmamu[d]rā samādhyayaṃ deśita nāyakena || vidyā iyaṃ dharmatthitāna tāyeranāṃm amitramadhye pare
2588-5 mā ca rakṣā .. pratyarthikānāṃ samādhirma nigrahaḥ samā % dhiye śānta jinena deśitāḥ tratibhānabhūmī iya saṃprakāśitā balā vimokṣā tatha indriyāṇi ||| viśiṣṭa
2588-6 aṣṭādaśa buddhadharmā samā[dhi] .. ntaiṣa niṣevyamām* || daśāna paryeṣṭi ralāna bhūtā pūrvāṃ nimit[t]aṃ pi ca buddhajñāne | ye buddhadharmā puruṣottamena prakāśitā lokahitānu
2588-7 kaṃpitā || buddhāna pa .[e] + + + + .. .ito vimokṣakāmānayu mārgadeśitaḥ .rītiś ca tasmin mugatātmajānāṃ śruṇinvimaṃ śāntasamādhi dur[dṛ]śaṃ || yā buddhajñānasya ca pāripū
2588-8 rī .āmeṣate paṇḍi + + + + + + + .. ś c. .. .[i] .. .. [ṇ]o ima riṣereta samādhiśāntam* || pariśundhakāyo sya yathā jināṃ hāvimokṣajñānaṃ va vim. kti .. rś. naṃ | asaṃ

2589-1 kiliṣṭaḥ sadarā .. + + + + + + .. samādhi .. draka[m]* || abhūmiṃ doṣe vigataś ca mohe jñānasya co āgamu ṃktemam icchataḥ vidyāya utpādu avidyanāśanaṃ i
2589-2 maṃ nisevetasa[m]. + + + + + .. ktisārāṇiyā tṛpti bhāṣitā dhyāyīnayaṃ śānta samāṭideśitaḥ || cakṣuś ca [b]i[d]dhānamaninditānāṃm imaṃ niṣ[e]v[e]ta samādhiśā
2589-3 ntaṃ | abhijña eṣā .. .. .. .. ś[i]kā riddhiś ca buddhanām anattadarśikā | yā dhārarṇī sāpi tato na durlabhā niṣevamāṇasya samādhim etam* || śāntendriyasyo .. hasthā
2589-4 nu bodhaye idaṃ adhiṣṭhānam anattu darśitam* || sū % kbmaṃ ca jñānaṃ vipulaṃ viśuddhaṃ niṣevamāṇasya imaṃ samādhim* || subudhyano naiṣa ayuktayogai vivartanaṃ sarva
2589-5 śu akṣarāṇāṃ naś cakya yoṣeṇa vijānanāya yeno ayaṃ śāttasamādhi na śtutaṇā || jñātas tu vijñair ayu bodhisatvaur yathāva yaṃ deśitu dharmasvāminā | pratibudhaśā
2589-6 ttehi aninditehi imaṃ samādhipratiṣevamāṇaiḥ || ārabdhavīryehi samudgahītamupasthitaś cāpi sadā sudhāritaṃ | duḥkhakṣayo jātinirodhajñānam isaṃ samādhiṃ
2589-7 prataiṣevamāṇaiḥ sarvesa dharmāmām ajātibhāṣitā evaṃ ca sarvāsubhāvaggacīṣu | jñānāśru buddhāna mahāyaśānāṃ kāccijjino bhāṣati taṃ samādhim* || tasyo kumā
2589-8 rasṣyima gātha bhṣato a[ṣ]ṭāśītinayutaṣaha[s]rajñarṇāḥ ghoṣānugāṃ kṣānti lav.īṃsur datra avivartikāṃye sthita buddhajñāne || .[u]. .. bha[l]. staṃavvacī kumārama

2590-1 dvā so tihani lo[k]ā .[ā]thaḥ || b.. cchāmitvā .[ā]raka etaṃ arthaṃ kutaḥ sv.. yā eṣ. śrutaḥ saṃādhiḥ || kumāru rajaṃ avacī śṛṇohi dṛṣṭaṃmi koṭī .[i]yutaṃ jin.ān.ām* ekasmi
2590-2 kalpasmi te sarvi satkṛtā aya ca me śāntasamādhi pṛcchataḥ || catvāri kalpānavarti va anye kalpānakoṭīnayutā sahasrāḥ jātisamaro bhasyahu tatra tatra na cāpi garbhe upa
2590-3 pa .[y]ijātuḥ || naco mayā eṣa samādhi bhāvitaśuddhaṃ śrutastiṣa jināna bhāṣatām* śru ca uddhiṣṭujanetva cchandaṃ niṣṭāṃkṣa prāptena spṛśiṣya bodhim* || ye bhikṣu mahyāṃ paripṛccha
2590-4 envi paryāpuṇaṃ tasya imaṃ samādhim* upasthapemī % ahu tatra gauravaṃ yathaiva lokārthakaroṇa antike ||| yeṣām ayā antika eka gāthā uddiśa caryāṃ caratānulo
2590-5 mikī | matyāmi tānapy ahu śāsta ete upasthape % mi ahu ddhagauravaṃ ||| yaś ca pi māṃ pṛcchitu kaścideti paryāpuṇaṃtaṃ imu sarsamādhim* svapnāntare piha na .. sti
2590-6 kākṣā nāhaṃ bhaviṣye ji .. .o[k]. .. yakaḥ || vṛddheṣu madhyeṣu naveṣu bhikṣusū sagauravo bhomyaha sapratīśaḥ sagauravasyo mama vardhate yaśaḥ puṇyaṃ ca kīrtiś ca guṇās tathaiva || ka
2590-7 livirāceṣu na bho .i + + + + + + + .. kāle anyā gatir bhoti karinva pāpa anyā gati bhautikaritva bhadrakam* || ayuktayogaṃ na asaṃyatānāṃ samanojña teṣā vacanaṃ śru
2590-8 ṇītvāḥ kar[m]aṣṭa[k]o .. + + + + + + + + .. .. [s]ya karmasya na vipraṇāśaḥ || na hyatra kodhau bhavatī parāyaṇaṃ kṣāntī valaṃ gṛhṇyahu buddhavarṇitat* || kṣānti sacā varṇita

2591-1 nā[y]. kehi kṣān[t]i + + + + + + + + .. .. [ha] ca bhom[ī] .. .. śīlavanto anyāṃ śaca śīlasmi pratiṣṭhapemi | śīlasya varṇaṃ sadahaṃ bhaṇāmi varṇaṃ ca bhotī maṣu .. r[śa]bhā
2591-2 ṣitaḥ araṇyava .. + + + + + .[ī]lasmi co bhomi sadā pratiṣṭhitaḥ samādapemī ahu anya poṣathe tāṃś caiva bodhāya samādapemi [||] tān [b]rahmacarye pi samādapemi a
2591-3 rthasmi .. m[a]sm. pratiṣṭh. .. + + .. b. dhimy ahu boodhimārgaṃ [yā]sminn ime bhonti su .aṃtasaṃgā || smarāmy ahaṃ kalpam atītam adhivanī yadā jiro āsi svarāṃgaghoṣaḥ pratijña tasyo pura
2591-4 taḥ katā kṣāntīvalo bhosy ahu nityakālam* || tatra % pratijñāya pratiṣṭhihitvā varṣāṇa koṭīcaturo thaśītim* māremā[p]ā kutsitu paṃsitaś ca na caiva cittaṃ ṇama jā[tu] kṣubdhaṃ ||
2591-5 vijñāsanāṃ tatra kavitvamāro jñātvāna mahyaṃd daḍhakṣānti % maitrīṇā prasannavittaścaramīni vandya me paṃvaḥśacā bodhivarāya prasthitā || amatsarī bhomyahu tas.i .[ā]laṃ tyā
2591-6 .. .. [y]. co varṇa sadā prabhāṣeḥ āḍhyaś ca bhomī dha[p]avāṃ [m]ahātmā dubhikṣakāle vahu bhomi dāyakaḥ || ye bhikṣu dhārenti imaṃ samādhiṃ ye ce pi vācenti yā uddiśanti | .. romi
2591-7 .eṣāṃ bahu pāricaryāṃ saṃrve ca bheṣyaṃti narāṇamuttamāḥ || sakarmaṇā tena nibhan[u]reṇa paśyāmi buddhān bahu lokanāthān* || [la]bhitva pratrājya jinānaśāsane bhavāmi nityaṃ vidu
2591-8 dh. .. .ā[ṇ]. [k]. ḥ || [dh]. cādhimuktiḥ ahu bhomi ni[t]ya .. .. [ṇ].. trāraṇya sadā tiṣevī naharaheto kuhanāṃ kuromi saṃtuṣṭu bhomī itar[e] || tata .e .. || a .. [śyu]kī bhoṣy ahu ni

2592-1 tya kālaṃ kāleṣu cāha na bhavāmi niḥśṛta kulwṣu saktasya hi īrṣya vardhate anīrṣyu .. stuṣṭivaneṣu vindami || maitrīvihārī ahu bhomi nityamākruṣ[ṭu] santo na [j]anemi krodhala maitrī
2592-2 vihāriṣyami sūratasya caturdiśaṃ vardhavi varṇamā .. ḥ alpecchu mattuṣṭu bhavāmi nityamāraṇyakaścaiva dhutādhiṣuktaḥ na cotsṛjāmī ahu piṇḍapātaṃ dṛḍhaṃ samādānu dhute
2592-3 ṣu vindami ||| śrāddhaś ca bhomī sanasaprado bahuprasādo sada buddhaśāsane [pra]sādabahu lasyimi ānuśaṃ prāsādiko bhomi ahīnaindriya || yaś caiva bhāsā
2592-4 syahu tatra tiṣṭhe pratipantisāro ahu nītyu bhosi pra % tipattisārasyimi devanāgā kurvanty upasthāna prasannacittāḥ śuṇā ime kīrtita yāvatā me ete da anye ca
2592-5 bahūṃ aneke lye śikṣitavyā sada paṇḍitena yo % icchati budhyitu buddhabodhim* || smarāsyato bahutaraduṣkarāṇī ye pūrvakalpe varitāmy aneke bahuṃpi dānī
2592-6 [bh]. ṇit. ṃ na śakyaṃ gacchāmi .ā .. .. g. tasya antikaṃ ||| satī[ty]ṇaprajño vidu bodhisatvo tasmin .. ṇe sparśayi paṃcabhijñā | ṛddhīya so gacchi jīnasya antike brahmiṇakoṭībhīra
2592-7 śīti.iḥ saha : dṛḍha + + + + + + .. gra ā .. ..ārdhaṃ[ti] . ākoṭiśa .i ṣaṣṭibhiḥ upasaṃkramī sū atathāgatasya vanditva hādau purato tyaṣīdan* | avyāś[ā] .aṃ tasya viditva
2592-8 [r]ājña .. maṃ [s]amādhiṃ + + + + + + + .. tvā ca .s. hārthivimaṃ samādhim ukit[.a]tvā rajya nirapekṣu prabrajī ṣa prabrajītvā na ime samādhi bhāveti vāceti prakāśa

2593-1 ya[t]i .. ṣa[ṣṭ]i + + + + + + + ś cā[cp]. dmontaro nā[m]a jino bhibhūṣiḥ || .aṣṭitaṃdā koṭiśatā anunak[ā] ye rājña sārdhaṃ upasaṃkram ajinala śrut.[e]va samā
2593-2 dhi .. taṃ tuṣṭā uda .r. + + + + + .. ḥ || te .. .. .. .. .. imaṃ samādhidhā .e[j]cata[c]. [j].. pra .[āś]. .[i]ṃ s[uḥ]ṣaṣṭina kalpānayutāna anyagāsta
2593-3 kakalpe ||| ananta .ū[n]. .. .. [b]. dheye abhūṣi buddhā naradevapūjitā | tadekamek[i] dvipadānam uttaso moceti satvānyatha gaṃgavālikā || śirība[l]o raja anāṃ
2593-4 ābhūṣi imāṃ santo varabodhicārikāṇā .. ma % hyaputrā śatapaṃca āsann imaseva ete anudharmapālāḥ || evaṃ mayā kālpasahasrakako .yo .. rabda
2593-5 vīryeṇa anantritena | samādhi naretva āk[ā]ṃ[k] ṣ.t. e % [t]u samādhim esitum* || a[r]abdhavīryo nirapekṣu jīvite | ṣamā kumārāḥ anuśikṣabhū .adāḥ || %% ||

______________________________________________________________________________


Samadhirajastura/Gilgit Manuscript
Chapter 18

2593-5 [t]atra bhagavāṃ
2593-6 ś candrapraṃbhakumārabhūtam āmaṃtrayate sma | tasmān vahi kumāra yo bodhisatvo mahāsatva ima samādhim udśrahīṣyati paryavāpsyati[ḥ] dhāra .[i]ṣyati | vācayiṣyati | pravartayi
2593-7 syany uddekṣyati | svādhyāsyati | parebhya .. [r]istareṇa saṃprakāśā[hiṣ]. ti | bhāvanāṃ yogam anuyuktena ca bhavitavyam tasye taṃ pratpadyamānasya catvār[o] guṇānuśaṃsāḥ prati .āṃkṣita
2593-8 cyāḥ tame ca .āvaḥ yadutāna .[i]bhūto bha .iṣyati .. [ṇ]y[a]ḥ a[c]ava[s]ar[v]a .. .. .. .. .. .. .. .. ḥ apram[e]y[o] bhabhatiṣyati jñānena | a .. .t. [dh]. .. .. [m]yati pra .. bhānena | yā hi ka

2594-1 ścin kumāra bodhisatvo mahāsatva imaṃ samādhi[m] udśrabī .. [ti] | parya .. .y. .[i] dhārayiṣya .i .. [r]. yiṣṭhati | pracartayiṣyany andekṣyati | svādhyāsyati | paresyaś ca ristare[nā] sāṃprakāśayi
2594-2 .. ri | ta .. e .etavāro guṇānuśaṃṣā pratikā .. tatvāḥ || atha khalu .. bavātaṃsyā velāyām imā gāthā abhāṣataḥ || anābhibhūtaḥ puṇyehi nityakālaṃ bhaviṣyati samādhiṃ śāntu bhāvi
2594-3 .. .. .. .. ddhona gocaraṇā .. puṇye .i rakṣita śūro ni .yakālaṃ bhaviṣyati caran sa paramāṃ śuddhāṃ viśiṣṭā bodhivānikām* || nāsya bratyarthikā jā .. .iheṭhāṃ kaścid kariṣyati parigṛhīto
2594-4 [b]u .dh. h. rityakālaṃ bhaviṣṭhati ||| aprameyaś ca jñānena ni % .. kālaṃ bhaviṣyati anantaḥ pratibhānena dhārettaḥ śāntimāgati satatamabhibhūt * puṇyaskandho bhaviṣyati śreṣṭhā .āraṃ tu podhi
2594-5 caryām* || na bhaviṣyati pratyarthikāna dhṛṣyo imat. naśā % nta samādhi deśayitvāḥ || jñāna vinu .. .. sya bhoti tīkṣṇaṃ tatha praṇidhānam ana .. .. .. ś[u]ddh. m* || bhaviṣyati sada tasya paṇḍi
2594-6 tasya ṣ.ṛti valam eva ca dhāraṇi .. ..ṃ ..[ḥ] parama pṛyu manābu paṇḍitānāṃ bhaviṣyati cārthapadaṃ prabhāṣāmāṇaḥ jñātu [b]ahujanasya prajñavaṃto ima vara śāntasamādhi bhāsamāṇaḥ ||
2594-7 lābhi paramaśr. ṣṭhaci .. + + + + .. ..ṃtraṇakhyādyabhojanā .aṃ || taviṣyati .akumāru darśanīyo ima vana .[rā]nta sadhi dhārayanto [||] drakṣya vibahu buddha lokanāthān atuliya kā
2594-8 hiti pūja nāyakā .. + + + + + + + .. attarāyo ima [v]a[r]a śā[n]ta samādhim eṣato hi || sthaviṣyati .u[r]asthitva lokanā[th]āt surunira gāthaśate hi tuṣṛcintaḥ [t]a ca bha .i

2595-1 ṣyati tasya jātu .. + + + + + + + + + mādhi dhārayitvāḥ || sthāsyati puraco ṣṭha [l]okanātha suruciralakṣaṇa .. yuvyaṃjanetiḥ na ca bhaviṣyati tasya jñānahārī ima vara śānta
2595-2 samādhi dhārayitvā + + + + + .. .. [c]idī na cit[v]a sanana bhaviṣyati āḍhyu no [d]ar[i]draḥ na ca bhaviṣyati udgṛhītacitto ima vara śān.a samādhi dharayitvāḥ || na ca bhaviṣya .[i] vās[u] a
2595-3 kṣaṇeṣūṣahipati bhe[ṣy]. [t]. [bh]. .y. tirājacakrarartī | sada bhaviṣyati rājyu tasya kṣemaṃ ima varaśānta samādhidhārayitvāḥ || jñāna vipulanātra saṃśayosti kṣapayitu .. lpaśate
2595-4 hi bhāṣamāṇaiḥ śrutva ima samādhiśāntabhūmī % yatha upadiṣṭa tathā sthiheta vīro | apirimita anantakalpakojyā daśavala bhasya bhaṇeyu ānuśaṃsān* na ca pa
2595-5 rikīrtitā kalā bhaveyyā yatha jalavindu gṛhītvā % sāgarātoḥ || harṣitu sa kumāru tasmi kāle utthitu prāṃjaliko namasyamāna daśapalabhimukho sthito ... .[g]ro gi
2595-6 ra pravarāya udāradānayāti || acitviyā mahāvīrā lokanātha prabhākaraḥ yāvat ceme narendreṇa anuśamāprakāśitā || ā[kh]yāhi se mahātrīra hicaisī nanu[ka]pakaḥ
2595-7 ko nāma paścime kāle idaṃ sūtraṃ śruṇiṣyati ||| tamenamavadacchāstā kalavij[u]rutasvaraḥ aṣaṃgajñānī bhagavān imāṃ vācāṃ prabhāṣate || kumāra śṛṇu bhā[s]iṣya prati
2595-8 patti[m] anuttārāṃ yo dharmānanuśikṣanto idaṃ śūtraṃ śruṇiṣyati ||| pūjā kurvaṃ jinendrāṇāāṃ buddhajñānagaveṣakaḥ maitraṃ cintaṃ niṣecanto idaṃ sūtraṃ śruṇiṣyati ||| dhutāṃ guṇāṃ

2596-1 ś ya saṃlekhāṃ guṇāṃ [ś]reṣṭhāṃ niṣevato pratipattau sthihitvā da idaṃ sūtra śruṇisyati ||| na pāpakātilaṃ hastād idaṃ sūtraṃ śruṇiṣyati na yai virāśitaṃ śīlaṃ lokanāthānasāntike | brahmacā
2596-2 rīṇa [ś]ūrālaṃ yeṣāṃ cintamalolupaṃ adhiṣṭhitānāṃ buddhehi teṣāṃ hastācchru ṇiṣyati | ye hī purimakā buddhā lokanāthā upasthitā | teṣāṃ hastid idaṃ sūtraṃ paścāk kāle śruṇiṣyati ||| ye
2596-3 tu pūrvāsu jācīsu bhūvannatyatīrthikā tesvimaṃ śrutva sūtrāntaṃ somanasyaṃ na bheṣyati ||| mama ca prabrajitveha śāsane jīvikārthikāḥ lābhasakkārābhihatā anyam a[nya] pratikṣa[p]i a
2596-4 dhyosicā marastrīṣu bahūbhikṣū asayatā | lābhakāmā % ś ca duḥśīlā idaṃ śūtraṃ na śrandadhe || puṇyānyanuttvā buddheṣu dhyānaprāptyāpranarthikā niścitāś cātmasaṃjñāyām idaṃ sūtra na śra
2596-5 ndhe ||| laukya dhyānehalaḥ saṃjñī bheṣyate kāli paścime % arhat piṇḍaṃ ca ce bhukttvā buddhabodhiṃ pratikṣipī | yaś caiva jaṃbudvīpasmi bhindeyāt sarva cetiāy* yaś ca pratikṣapet* sū
2596-6 tram idaṃ pāpaṃ viśiṣyati ||| ya[ś] āḍhanto piteyyā yathā gaṃgāya vālikā yāś ca pratikṣipet sūtram idaṃ pāpaṃ viśiṣyate || ka utsahati yuṣmākaṃ paścime kāli dāruṇe .. ddharvi
2596-7 praṇape varatve | idaṃ sya .. + + āḥ || rodanto utthitas tapra kumāro jinamabravīt* siṃhanādaṃ nadanyevaṃ putro buddhasya aurasaḥ || anāṃ nirvṛti saṃbuddhe paścime kāli dā .. .[ā] sūtraṃ vai
2596-8 stārika karṣye tyajit[v]ā + + + + + + .. syem[a]tra pālānām abhūtāṃ paribhāsaṇāṃ ākṣośāṃ starjanāṃś caiva adhivāsyesya nāyakaḥ || kṣapepaṃ pāpakaṃ karma yanmayā purime

2597-1 kṛtam anyeṣu bodhi .. + + + + + + .. t. mayā || sthapetva pāṇi sūrdhanasmi buddhaḥ kāṃcanasaṃnibhaṃ śāstā candraprabhaṃ prāha maṃjughoṣas tathāgataḥ karomi te adhiṣṭhānaṃ kumā[rā]n..
2597-2 li paścime na brahma[c]. ry[ā]nt. .. + + [v]. tasya ca bheṣyati ||| anye cāṣṭau śavānyatra utthitā dharmadhārakaḥ vayaṃ pi pāścime kāma [a]ṣya sūtrasya dhārakā || devanāgāna yakṣā ..
2597-3 maśītikoṭyu pasthitā anye ca nayucā ṣaṣṭi vadante lokanāyakam* || vayaṃ imeṣāṃ bhikṣūṇāṃā ya ime adya u[t]thitāḥ tesmi paścipa ke ile rakṣāṃ kāhāma nāyakaḥ || [a] .[m].
2597-4 sūtre prabhāṃṣya te buddhakṣetrā prakaṃpitā | yathā vā % lika gaṃgāyā adhiṣṭhānena śāstunaḥ || ye ca prakaṃhitā kṣetrā sarveṣu buddhanirmitā | preṣitāl[okā]n[ārth]e
2597-5 na ye hi dharmā prakāśiā || ekaitaś ca kṣitrāta % satvakoṭyo acittiyāḥ evaṃ dharmaṃ tadā śratvā budhajñāne bratiṣṭitaḥ || itaś ca buddhakṣetrāto nava[r]tiderakoṭi
2597-6 ya bodhicittaṃ mutpādya buddhaṃ buṣpairavākiran* || te vyākṛtā narendreṇa kalpakoṭyairaśītibhiḥ sarve py ekatra kalpa smin bhaviṣyaṃti vināyakāḥ || bhikṣubhikṣuṇikāś caiva u[nā]sa
2597-7 kā upāsikāḥ ṣaṭ santati prāṇakoṭyo yehi sūtras icāṃ śrātaṃ te pi cyākṛta buddhena drakṣyante drakṣyante lokanāyaka yathā vālika gaṃgāyāś caraṃto bodhicā .[i] .. m | s[a]r[v]eṣāṃ
2597-8 pūja kāhenti buddhajñānagateṣakān* tatra tra śruṇiṣyaṃti idaṃ sūtraṃ niruttavā aśī .yā [k]alpakoṭībhir bheṣyaṃte lokanāya[k]ā .. sarve ekatra kalpa smi hitaiṣī a

2598-1 nukaṃpaka || maitreyasya ca buddhasya pūjāṃ kṛtvā niruttarāṃ | saddhadharmaśreṣṭhadhāritvā gamiṣyaṃti sukhāvatim* || yatrāsau virajo buddho amitāyus tathāgataḥ tasya pūjā kariṣyaṃ
2598-2 ti aśrabodhīya kāraṇāt* || tṛsaptatirasaṃkhyeyā kalpanāṃ yā anāgatā nadurgatiṃ gamiṣyaṃti śrutvedaṃ sūtram uttamaṃ || ye keci paściye kāle sroṣyaṃte sūtram uttamaṃ aśrupādaṃ
2598-3 kāhiṃdi sarvaistai satkṛto hy ahaṃ || śrocayāmi sarveṣāṃ yāvantaḥ puratasthitā paritdāmi imāṃ bodhiṃ yā me kṛcchreṇa smarśitā || %% ||

______________________________________________________________________________


Samadhirajastura/Gilgit Manuscript
Chapter 19


2598-3 tasmāt tahi kumāra bodhisatvena mahāsatveneṣaṃ samā
2598-4 dhim ākāṃkṣatā avintyabuddhadharmanirdeśakuśalena bhavitavya % vyam* avintyabuddhadharmaparipṛcchakajāti kena bhavitavyam* acintyabuddhadharmādhim uktikena bhavitavyam* acintyabuddhadharmapa
2598-5 ryeṣaṇakuślena bhavitavyaṃ ||| acintyān buddhadharmāṃ cchrutvā % notrasitavyaṃ na saṃtrasitavyaṃ na saṃtrāsamāpattavyaṃ | evam ukte vandraprabhakumārabhūto bhagavantam etad avocat* ya
2598-6 thā kathaṃ punar bhagavan* bodhisatvo mahāsatva avintyabuddhadharmānirdeśakuśalo bhavati avintyabuddhadharmaparipṛcchākuśalaś ca | acintyāṃś ca buddhadharmābhiyuktaś ca | acintyabuddha .. .. ..
2598-7 ryeṣaṇakuśalaś ca bhavati | a .. ś ca buddhadharmāṃ cchrutvā notrasyati na saṃtrasyati na saṃtrāsamāpadyate ||| tena khalu punaḥ samayena paṃcaśikho nāma gaddharvaoutra paṃcabhis.. ry.
2598-8 śatai sārdhe bhagavataḥ + + + + + + .. [p]. s.ānaparicaryāyaiḥ atha khalu paṃcaśikhasya gandharvaputrsyaitad abhavad yanmahā yathaiva vevānāṃ trayasthiṃśātāṃ śakra[ṣ]. .. ..

2599-1 m indrasya sudharma[y]. + + + + + + .u .. sthānaparicaryāṃ karoti | saṃgīti saṃprayojayāmi | tathaivādya devātidevasyāpi tathāgasyārha[n].. ḥ samyak saṃbuddhasya pūjayai
2599-2 saṃgī .. [da]ṃprayottara[ta] .. | ath[a] khalu paṃcaśikho gandharvaoutraḥ staiḥ paṃcabhis tūryaśatais taiś ca pa[ṃ]camātrai gandharvaputrataiḥ sārdham ekasvarasaṃgī[t]isaṃprayuktābhiḥ stūryasaṃgītibhir vai
2599-3 [nd]raryataṇḍāṃ vīṇāmādāya bhagavavaḥ purato vādayāmāsaḥ atha khalu bhagavata etad abhū[d] yanmahaṃ tathārupaṃ ṛddhyabhi ṣaṃskārama .. saṃs[ku]ryāṃ yathārūpeṇardhyabhisaṃskāreṇā
2599-4 bhi .aṃskṛtena candraprabhaḥ kumārabhūto cintyabuddharma % nidhyaptikauśalyam adhigacchet* sarvadharmasvabhāvasamatāvipaṃcitāc ca samadhermalet paṃcaśikhasya taṃ
2599-5 trisvaragītasvarakauśalyam upadiśeyam* || atha khalu bhagavāṃs tathārūpas ṛddhy abhisaṃskāram abhisaṃskāroti sma ||| yan tesyaḥ paṃcabhyaḥ stūryaśatesyaḥ saṃprayukte
2599-6 bhyaḥ s[ṛ]cāditebhyaḥ yathānukaṃpopasaṃhṛtaś cabdo niścarati dharmapratisaṃyuktaḥ imāś ca cintyanuddhyadharmānidhyastigāthā niraṃti buddhānubhāvena ||| ekahi pālupathe bahubu
2599-7 ddhāḥ yāttika bālika gaṃganadīye kṣetra pi tāttaka teṣa jinānāṃ te ca vilakṣaṇa te visabhāgāḥ || paṃcagatīgata vālapathasmit naira[ye]kāpi ca tiryagatā ca te yamalau
2599-8 kika devamunuṣyā nopi sa saṃkaru no ca utsataḍākā ||| nāpi ca saṃkaru no ca upīḍā evam acintiyu dharmajinānāṃ | tatra padehi ca parvata nekā cakravāda api meru

2600-1 sumeruḥ ye sucihinda mahāmucihindā vindyatha gaddhrakaṭo himavāṃś ca ||| tatra pade nirayāś ca suyorāstapanapratāpana ānabhiramyāḥ tatra cā ye niraye upapannā vedana
2600-2 te pi dukhānubhoti ||| tatra [p]. [d]e pi ca tevavimānā dvādaśayojana te rasaṇīyāḥ teṣu vahū marutāna saṇasrā divyaratīsu sukhāny anubhonti ||| tatra pade ca buddhāna upādo śā
2600-3 sanu lokavidūna jvalāti taṃ na paśyati na vihīno yena ca śodhita caryā viśundhāḥ || tatra pacepi ca dharma niruddho nirvṛtu nāyaku śr[ū]yati śabtaḥ || tatra padepi ca keci śṛṇontī ti
2600-4 ṣvati nāyaku bhāṣati dharmam* || tatra padepi ca keṣaci % āyūvarṣa acintiya vartati saṃjñā ||| tatra padepi cā kālu karontī no cirutpannāpayupati śabdaḥ || tatra padepicake
2600-5 ṣaci saṃj[ñ]ā dṛṣṭ[va] tathāgatu pūjitu būddhoḥ toṣitamāna % sasaṃjñaśrahenā nopi ca pūjitu no ca upapannoḥ svasmi gṛhe ṣupineva manuṣyo kāmaguṇaṣu ratīvanubhūyaḥ
2600-6 sa pratibuddhu na paśyati kāmāṃ tac cā prajānati śo supinoti | tatha ddṛṣṭ[a]śrutaṃm atujñātaṃ sarvam idaṃ tathaṃ ṣupino vā | ya[m]. .. [bh]. [t]a samādhiya lābhī ṣo ima jānati dharmā
2600-7 svabhāvān* || sūṣukhitā [bh]. [v]. teṣ. .. .oke yema priyāpriyu nāsti ka[l]. [rit*] y. .. .. kandarake bhirasanto śrāmaṇakaṃ susukha annu .. ntiḥ || yesa mamāyi tu cāsti kahiṃcī
2600-8 yeṣa pariśrāhu + + + + + + + kh. ng. samā vicaraṃtimu loke te gagane pavarota brajanti ||| bhāvitu mārgu pravartinu jñānaṃ śunyakadharmanurātma[ta] marve || yena

______________________________________________________________________________


Samadhirajastura/Gilgit Manuscript
Chapter 20


2601-1 ra bodhisatvena mahāsatcena sarvakuśalamūlaśn[p]āguṇadharmaniśitena bhavitavyaṃ | saṃsargabahulena cabhavitavyaṃ | pāpamitraparivarja[ka]na | kalyāṇamitrasa
2601-2 nniśritena | pa[r]ipṛccha[ṃ] kajātīyena dharmaparyeṣ[ky]āmatṛptena prāmodyabahulena dharmarthikenā dharmakāmena | dharmaratena | dharmapariśrāhakena | dharmanudharmapratipannena
2601-3 śāstṛsaṃjñā[t]ānena sarvabodhisatveṣūtpāda[dhāra]tavyāḥ yasya cāntikād imaṃ darmaparyāyaṃś caṇovi tena tasyānti ketīcraṃ goravaṃ śāstrisaṃjñā cotpādayitavyāḥ yaḥ kumā
2601-4 ra bodhisatvo mahāsatva imān dharmāt samādāya va % rtante sa kṣipramanācchedyapratibhānaniryāto bhavati | acintyabuddhadharmādhimuktaś ca bhavati gaṃbhīreṣu va dha
2601-5 rmeṣu nidhyaptiṃ gacchati | ālokabhūtaś ca bhavati sadekasya lokasya kāṃkṣāvimativicikit[s]āndhakāravidhamanatayā atha khalu bhagavāṃs tasyāṃ velāyā
2601-6 m imā gāṃprā abhāṣataḥ || abhyatīya vahukaṇpakoṭiy anuprameya atulā avittiyā | yada abhūṣi dupadān anuttamo indraketudh[vu]rāju
2601-7 nayakaḥ || so mā + + + + .. .. deśayi yatra nāsti naru jīva pudgalaḥ māya budbuda marīcividyu cā sarvadharma dagacandra sanpibhāḥ || haṣti

2602-1 rtta manujo va labhy. .. + .. .. tva paralokigacchi yoḥ no ca karmakṛtu vipraṇaśyate kṛṣṇa śukla halu deti tādṛśaṃ ||| eṣa yuktinayudvāra bhadrakaṃ
2602-2 sūk. sa dra .[ṛś]. jināna gotaraḥ yatra akṣarapadaṃ na abhyate buddhabodhi bhagavān* prajānati || dhāraṇī vipulajñānasaṃcayo sūtrakoṭinayu ..āna ā
2602-3 gaṃ[m]. .. ddhakoṭinayutāna gocaras ya samā % dhi bhagavān* prabhāṣate ||| āturāṇamaya vyādhimocako bodhisaṃtva samudānitaṃ dhanaṃ | sarvabuddha
2602-4 stuna saṃpraharṣito devakoṭinayutehi pū % jito | sarvavālajana bhūtacodanā tīrthikehi parivarjitaḥ sadā śreṣṭhaśīladhanu buddha .. ṇitaṃ |
2602-5 vidyutāva gagane na lipyate | yehi pūjita jināna koṭiyo dānaśīlavaritā cakṣaṇā || pāpamitra puri yehi vajitā tesa paitṛkadhanaṃ ni
2602-6 ruttaraṃ | tatra bhikṣu sthitu dharmabhāṇako brahmavāri mugatasya auraso | śrutvā dharmapimamānulom[i]kaṃ cintupādusi ya lokanāyakaḥ | indra

2603-1 ketudhvajarāju nāyako adhyabhāṣi amu dharmabhāṇakam* bhikṣuparamaṃ ti d[ra]ṣkaraṃ cintu pādu [v]a[ra a]śra bodhay[e] | śīlu rakṣa maṇiratnasannibhaṃ
2603-2 mitra meca ṣada ānulomikām* pāpamitra ma kadāci sevato buddhajñānumacireṇa lapsyase |||

______________________________________________________________________________


Samadhirajastura/Gilgit Manuscript
Chapter 21


2603-2 āsi pūrvam iha jaṃbusāhvaye apramatta duviśreṣya
2603-3 dārakau | prabrajitva sugatasya śāsane khangabhūta vanaṣaṇḍamāśṛtau | ṛddhimatta catudhyānalābhinau kāvyaśāstrakuśalausuśikṣitau | antarīkṣasadabhūmi
2603-4 kovidaute amaktagagane brajanti ca ||| te ṣa ta % tra vanaṣaṇaḍi śītale danapuṣpabharite manorame | nānapakṣidvijasaṃghasevite | anyamanya katha
2603-5 saṃprayojite ||| teśa rāja mṛgoyān aṭaṃtako śa[ptra] śrutva vanu taṃ upāgamī | dṛṣṭva pārthivata dharmabhāṇakau teṣa premaparamaṃ upasthapī tehi sarthu ka
2603-6 thamānulomiṃ kīkṛtva rāja putro niṣīdi soḥ tasya rājña valakāya ttako ṣaṣṭikoṭinayutāny upāśamī ||| teṣameku tatu dharmabhāṇako [vā]jamavra
2603-7 viścaṇohi kṣav. .. .. + + .[āca] puramaṃ sudurlabho apramantu sada bhohi rthivā ||| āyu gacchati sadā na vasthitaṃ girinadīya malilaṃ va śīgh[ra]g[ā]ṃ

2604-1 ga .. vyādhiśo .. [j]. .. .. .. [t]. sya va[nā]sti trāhu yatha karma bhadrakaṃ ||| dharmapālu bhava rājakuṃja rākṣimaṃ daśabalāna śāsanaṃ | kṣīṇa kāli parame
2604-2 s[u]dāruṇe dharmapakṣi sthiha rājakuṃjaraḥ || eva te bahuprakāra paṇḍitā ovadaṃti tada taṃ narādhipaṃ | sādhu ṣaṣṭinayutehi pārthivo bodhicittam udapā
2604-3 dayaṃtada || śrutva dharma tada rājakuṃjara sūtratānanakhilāna bhāṣato prītijāta sumanā udgṛko bandya pūda śirasāya prakramī ||| tasya rājña va
2604-4 havo nya bhikṣavo lābhakamā praviśaṃtu tat kulaṃ tesa dṛṣṭva cariyāṃ na tādṛśī teṣu rāja na tathā sagauravaḥ || tac ca śāsanamatītaśāstukaṃ paścimaṃ
2604-5 ca ta varṣu vartate | jaṃbudvīpisu paritta bhājanā prādurbhūta vahavo asaṃyatā utku laddha bahu tatra bhikṣivo lābhakāma upalaṃ bhadṛṣṭhikā vipranaṣṛ
2604-6 sugatasya śāsanād śrāhayaṃsu baḍātaṃ tatā tṛpaṃ || dhātayeti ubhi dharmabhāṇakau ye ucchedra pravadaṃti tīrthikāḥ dī .. [c]ārika samācapetdi tye nirvṛ
2604-7 tīya na ti kiṃvi darthikā || karma [v]arśyati vipāku naśyati skandha haṣtivi vataṃti kū[hi]kāḥ tāt k[ṣ]ipāhi viṣayātu pārthicā evam asu diru dhamu s[th]ā .y. ti |||

2605-1 śrutva tesa tacana tadattare kāṃkṣa prāptu [ā] .. rā[vu]kuṃjavaraḥ ghātayiṣyi mumu [dhā]rmabhāṇakau mā upekṣa tu anarthu bheṣyati || tasya tājña anubaddha devatā p[ū]
2605-2 rvajāti sahacīrṇacārikāḥ dīrbarātru hitakāma paṇḍitā sā avaci muta rjapārthivaṃ ||| cittupādu ma janehi īdṛ[śa pā]pamitravacanena kṣatṛyāḥ
2605-3 mātva bhikṣu vidu dharmabhāṇakau pāpamitravacanena kaupāpamitra vacanena ghātaya || na tta kiṃci smirasī narādhipā yanti tehi vanaṣaṇaḍi bhāṣitaṃ ||| kṣīṇakāli param. sudāru
2605-4 ṇe dharm[a]pakṣi .thiha rājakuṃjaraḥ || rāja bhūtavacana % nena codita so na riṃcati jināna śāsanaṃ ||| tasya rājña tada bhrāta dāruṇa prātisīmiku s. tehi
2605-5 śrāhitaḥ ghātitavya ami dharmabhāṇakau ye uccheda pratipannapārthivā || dīrghacārikasamādapenti te nirvṛtīyanate kiṃci darthikāḥ || eṣa dev[i] tava bhrā
2605-6 .. pāpako jīvitena na tijā t[ū]natṛte | tasya bhikṣu durvi ghora vaidyekā te prajaṃti gagatena vidyayā || te sma śrutva [t]. va mūlamāgatā sarvi bhūt[va] tava bi
2605-7 [ṭ].. [rth]emathaḥ kṣibra .. + + + .. .o[r]. vai ..[a] kā mā ti paśca anubhāpu bheṣyati || sannahitva tada rājakuṃjaro pāpamitravacanena pras[th]itaḥ sarvasai

2606-1 .. para .. .. .. p[o] .. .y. bh. [kṣu] vani taṃ upāgatoḥ || jñātt[i] ghorama[t]i dāruṇaṃ tṛpaṃ .[ā] .. y. kṣa vani tatra ye sthiṇaḥ iṭṛ varṣa tada tatra au ti .. + ///
2606-2 ṇaṃ nṛpaṃ nāgayakṣa tani[ḥ] tra ye sthitāḥ iṭṛvarsatada tatra [au s]irītena rāja sada penayā hato[ḥ] || .. pamitrava[c]anena paśyamāṃ kālu kṛ .v.
2606-3 da rāja dāruṇaṃ | yena krodhu kṛtu dharmabhāṇake so avīti gatu ṣaṣṭijātiyo || te pi bhikṣu bahuvopalaṃbhikāḥ ye hi śrāhitu rāja .. [.a]t[ya]yoḥ
2606-4 jātikoṭiśata te py acittiyā [v]edayiṃsu % [n]a[r]akese vedanāṃ ||| devatā yaya sarāju coditoḥ yāya rakṣitata dharmabhāṇakau .[ra]ya [nu]
2606-5 ddha yatha gaṃgavālikā dṛṣṭva pūjita caraṃta cārikāṃ ||| ṣaṣṭikoṭinayutā attanakā yehi dharmu śrutu sārdhu rājinā | yehi bodhi caracittu
2606-6 paditaṃ buddha bhūmi pṛthu lokadhātuṣu | teṣam āyu nāṇukalpakoṭiyo teṣa jñānam atulaṃ acintyaṃ [.tā] pi sa[r]vamu [s]amādhibhadrakaṃ deś. .. .[ut]u
2606-7 pada[ndr]u nirv[ṛ]tā eta śrutva vaca[n]aṃ .ir. .[t]araṃ ś[āla]śrahmaguṇajñāna saṃca[ya]ṃ | apra .atta [t]. vatrā śataṃ[tṛ]tā buddhajñānam acireṇa [la]psyathaḥ ||

2607-1 sarvalokaśaranaṃ parvāyaṇaṃ dharmava[ṣ]u jagi utsujisya .. [||]

______________________________________________________________________________


Samadhirajastura/Gilgit Manuscript
Chapter 22


2607-1 [a]tha khalu bhagavāṃś candraprabhaṃ kumārabhūtam āmaṃtrayati sma ||| tasmāt tarhi kumāra bodhisatve
2607-2 na m[āh]āsatvena kāye nadhyavasitena jīvite nirapekṣeṇa bhavitavyaṃ | tat kasya he[t]oḥ kāyādhyavasānahe .o[he ku]ramāra akuśaladharm[ā]bh[i]saṃskāro va[t]i | [t]. .[.ā]
2607-3 t tarhi kumāra bodhisatvena mahāsatven[a] na rūpakāyatas tathāgataprajñātavyaḥ tat kasya hetoḥ dharmakāya hi buddhābhagavanto dharmakāyaprabhā[v]i .āś ca |
2607-4 na rūpakāyaprabhāvitā | tastāt tarhi kumāra bo % dhisatvena mahāsatvena tathāgatakā[y]. prāthayitukāmena | tathāgatakāyaṃ jñātukāme [n]. [y]. ṃ
2607-5 samādhir udgrahītavyaḥ paryavāptavyaḥ dhārayitavyo % vācayitavyaḥ pravartayitavya udd[e]ṣṭavyaḥ svādhyātavyaḥ bhāvayitavyaḥ bhāvanāyogam anuyuktena bha[v]i
2607-6 tavyaṃ | parebhyaś ca vista[r]eṇa saṃprakāśayitavyaḥ tatra kumāra tathāgatasya kāyaśatapuṇyanirjitayabudhyākārthanirdeśaḥ dharmanirjātaḥ ānimi .. [ḥ]
2607-7 .. .. [v]a .i [m]i ..[ā] .. .. t[ag]. ṃ bhīr[a]ḥ a .r. [m]āṇaḥ apramāṇadharmaḥ ā .. rma[tt]. [s]vabhāryaḥ sarvanimittacibhāvitaḥ ac[a]laḥ apratiṣṭhataḥ anyattākā .. +

2608-1 .. .. .. .. [su] dvayaḥ .. .. .y. cak. [u]spa.ra[ṣ]a[m]atikrānto dharmakāyaḥ prajñātavyaḥ acintyaḥś cittabhūmivigataḥ sukhaduḥkhāciprakaṃpyaḥ sa .. prapaṃcasamatikrā
2608-2 [nt]. anirdeśyaḥ anike .. ḥ buddhajñānaṃ prārthayitukāmānāṃ | ghoṣapathasamatikrānta | sārarāgasamatikrāntaḥ abhedyo doṣapathasamatikrā[n]taḥ dṛḍho moha[pā] th.
2608-3 samatikrāntaḥ nirdiṣṭaśunyatānideśena | ajāto jātisamatikrāntaḥ anāsravaḥ vipākasamatikrāntaḥ nityocyāhā[r]eṇa vyahāraś ca śunyaḥ nir[v]iśeṣo niv[o]
2608-4 ṇe[n]a | nirvṛtaḥ śabdenaḥ śāttoghoṣeṇa | sāmā % nyaḥ saṃketena saṃketaparamārthena | paramārthobhūtavacanena | śītaloniṣparidāhaḥ animittaḥ
2608-5 [a]manyitaḥ aniṃ jitaḥ aprapaṃcitaḥ alpaśabdo nirdeś[e]na | aparyttovarṇanirdeśena | mahābhijñāparikarmanirjātaḥ as[m]ṛtitaḥ abhidūre | mahā
2608-6 bhijñā .. .. karmanirdeśena | ayam ucyate [ku]māra tathāgatakāya iti ||| atha khalu bhagavāṃs tasyāṃ velāyām imā gāthā abhāṣataḥ || ya icche lo
2608-7 kanātha[sy]a .[ā] .. ṃ jānitum īdṛśaṃ imaṃ samādhiṃ bhāvitvā kāyaṃ buddhasya jñāsyati ||| puṇyanirjātu buddhasya kāyaśuddhaḥ prasvaraḥ sameti so tta

2609-1 rikṣeṇa nātvaṃ nānāsya labhyate | y[.]ādṛśā bodhibuddhasya lakṣaṇāni ca yādṛśāḥ yādṛśā lakṣaṇās tasya kāyas tasyāpi tādṛśaḥ || saṃbodhilakṣaṇakāyo buddhakṣe
2609-2 traṃ pi tādṛśaṃ | balā vimokṣā dhyānāni sarve te py ekalakṣaṇā eṣa saṃbhavu buddhānāṃ lokānāthāna īdṛśaḥ na jātu kenacic chakyaṃ paśyituṃ māṃsacakṣusāḥ bahū eve prava
2609-3 kṣayaṃti dṛṣṭo me lokanāya[ṃ]ka suvarṇavarṇaḥ kāyena sarvalokaṃ prabhāṣati ||| adhiṣṭhānena buddhānāṃm anubhāvād vikurvicai yenāsau dṛśyate kāyo lakṣaṇehi vicitrita
2609-4 ārohapariṇāhena kāyo buddhenādaśitaḥ na ca pra % māṇaṃ kāyasya labdhaṃ [t]ena acintiyaḥ yadi pramāṇaṃ labhyete ||| kāyo buddhasya e[t]tako nirviśeṣo bhavec chā
2609-5 stā devaiś [c]. ma[v]ajair api ||| samāhitasya cittasya vipaāko pi tallakṣaṇaḥ tallakṣaṇaṃ nāmarūpaṃ ca śuddhaṃ bhoti prabhāstaraṃ | na vaisa kainacijātu samādhiḥ śāntu [bhā]
2609-6 vita | t. .. h. lokanāthena kalpakoṭyo niṣevitā ||| bahubhiḥ śukladharmeś ca samādhir janito py ayaṃ samādher asya vaipulyāt kāyo mahyaṃ na dṛśyate || yasya co yā
2609-7 ..[ś]. ṃ .i .. nāma[rū]paṃ .i .[ā]d. śaṃ tiḥsvabhāvasya cittasya nāmarūpaṃ vilakṣaṇaṃ | yasya codārasaṃjñāhi nāmarūpasmi vartate visabhāgāya saṃjñā[y]a

2610-1 u .. .. .. .[ū]jā[yat]. [||] .. sya co mṛdukī saṃjñā nāmarūpapaṣmi vartate | agṛddhaṃ nāmarūpasmi cittaṃ bhoti prabhāsvaraṃ ||| smarāmi pūrvajā[t]īṣu asaṃkhyeyeṣu sa
2610-2 pta[su] .. [s].[o] me pāpikā sajñā naivotpannā kadācanaḥ || anāsravaṃ ca me cittaṃ kalpakoṭyo hy acintiyā karomi cārthaṃ satvānāṃ na ca me kāyu dṛśyate ||| yathā ca yasya bhāve
2610-3 hi .[i]muk[t]aṃ bhobhi mānasaṃ | na tasya tehi bhāvehi bhūyo bhoti samāgamaḥ vimuktaṃ mama vijñānaṃ sarvabhāvehi sarvaśaḥ svabhāvo jñātu vittasya bhūyo jñānaṃ pravartate |
2610-4 kṣetrakoṭīsahasrāṇi gacchanti mama nirmitāku % rvaṃti cārthaṃ satvānāṃ yatra kāyo na labhyate ||| alakṣaṇo nirnimitto yathaiva gaganaṃ tathā | kāye nirabhilapyo
2610-5 [m]e duvijñeyo nidarśana dharmakāyāmahāvīrādharmeṇo kāyunirjito | na jātu rūpakāyena śakyaṃ prajñapituṃ jino || kathā nirdeśu yasyaitaṃ śrutvā prīti [bha]vi[ṣ]ya
2610-6 ti na tasya māraḥ pāpīyān avatāraṃ labhī[ṣ]yati ||| śrutvā ca dharmaṃ gaṃbhīraṃ nāsya trāso bhaviṣyati | na cāsau jīvitārthāya buddhabodhiṃ pratikṣipet* || bhūtakoṭīsa
2610-7 hasrāṇāṃ bhūtaṃ nirdeśu jñāsyati ālokabhūto lokānāṃ yena [y]ena gamiṣyati ||| %% tatra kumāra tathāgatasya kāyaḥ ni[m]ittakarmaṇāpi na sukaraṃ jñā

2611-1 tum* nīlo vā nīlavarṇo vā | nīlani | darśano vā nīlani[bh]āso vā | pīto vā pītavarṇo vā | pītanidarśano vā | pītanirbhāso vā | lohito vā | lohitavarṇo vā | lohi
2611-2 tanidarśano vā | lohinirbhāso vā avadāto vā | avadātavarṇo vā | avadātanidarśano vā | avadātanirbhāso vā | māṃji[ṣ]yo vā | māṃjiṣyavarṇo vā | māṃjiṣyanida[r]śa
2611-3 no vā | māṃjiṣyanirbhāso vā | sphaṭiko vā | sphaṭikavarṇo vā | sphaṭikanidarśano vā | sphaṭikanirbhāso vā | ājñoyo vā aśnivarṇo vā aśninidarśano vā | agninirbhāso
2611-4 vā | sarpirmaṇḍopamo vā | sapivārṇo vā | sarpivarṇo % vā | sarpinidarśano vā | sarpinirbhāso vā | sauvarṇo vā suvarṇavarṇo vā | suvarṇanidarśano cā | suvarṇanibhā
2611-5 so vā | vaidūryo vā vaidūryavaṇo vā | vaidūryanidarśano % vā vaidūryanirbhāso vā | vidyur vā vidyurvarṇo vā | vidyunidarśano vā | vidyunirbhāso vā | brahmā vā brahavarṇo vā |
2611-6 brahmanidarśano vā | brahmanirbhāso vā | devo vā | devavaṇo vā | devanidarśano vā devanirbhāso vā | iti hi umāra tathāgatasya kāyaśuddhaḥ sarvanirmittair apy acintyaḥ
2611-7 aciṃtyanirdeśaḥ rūpakāyapariniṣpaṃttyā na sukaraṃ sadevakenāpi lokena kāyasya pramāṇam udgrahītum anyatra sarvakāraṇair acintyaḥ aprameyaḥ atha kha

2612-1 lu bhagavāṃs tasyāṃ velāyāmi gāthā abhāṣtāḥ yad rajo lokadhātūṣu pāṃsusaṃjñānidarśanaṃ | utsahradataḍāgeṣu samudreṣu ca yajjalaṃ ||| na teṣāṃ labhya
2612-2 [t]e [a]nto ettakā paramāṇavaḥ samudrā bālokoṭībhirmātuṃ śakyaṃ jalaṃ bhavet* || na tuyā lokanāthena upamā saṃprakāśitā jalaviṃdavo pramaiyās tathaiva para
2612-3 māṇavaḥ || paśyām ekasya satvāsya tato bahutarān ahaṃ adhimukticitta utpādānekakāle prajānitum* || ye mayā ātmabhāvasya bhūtāvarṇā nidarśitā sarva[s].
2612-4 tvādhimuktyās tān ateṣām upamā kṣamāḥ || nimitta % karmaṇā naiva varṇanirbhāṣa īdṛśa śakyaṃ jānitu buddhasya viśeṣo hīdṛśo mamaḥ || nimitāpagatā bu
2612-5 ddhā dharmākāyaprabhrāvitā gaṃbhīrāś cāprameyāś ca tena buddhā acittiyāḥ || acintyasya buddhasya buddhakāyo py acintiya acintiyā hi te kāyā dharmakāya
2612-6 prabhāvitā || cittenāpi na buddhānāṃ kāyaś cintayituṃ kṣamaṃ | tathā hi tasya kāyasya pramāṇaṃ nopalabhyate || pramāṇāhi te dharma kalpakoṭyo niṣeviha teno [a]
2612-7 cintiyaḥ kāyo nirvṛtto me prabhāsvaraḥ || aśrāhya | sarvasatvehi na pramāṇehi gyahyate tathā hi kāyo buddhasya na pramāṇo hy acintiṃ yaḥ || apramāṇe .i

2613-1 dha[rm]ehi pramāṇaṃ tatra kalpitaṃ akalpitehi dhar.ehi buddho py evam akalpitaḥ || apramāṇaṃ kalpa ākhyāto apramāṇam akalpa akalpakalpā[p]agataḥs tena
2613-2 buddho acintiyaḥ || [a]pramāṇaṃ yathākāśaṃ mātuṃ śakyaṃ na kena cit* tathaiva kāyo buddha ākāśasamasādṛśaḥ || ye kāyam evaṃ jānaṃti buddhānāṃ te jinātmajā te pi
2613-3 buddhā bhaviṣyaṃti lokanāthā acintiyaḥ ||