Samadhirajasutra (transliteration of Gilgit ms.) Chapters 1-11, 13, 15-22 Input by Kazuhiro Shimizu Version: 0.100(trial) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ virama * punch hole % double circle with rosette %% leaf broken off here /// dameged aksara [ ] a part of an illegible aksara . illegible aksara .. lost aksara + single danda | double danda || triple danda ||| ______________________________________________________________________________ Samadhirajastura/Gilgit Manuscript Chapter 1 2461-1 /// + + + [mÃ]सकंपासिकाभिश् च । .. त्कृतो गुरुकृतो मानितः पूजितः Ó च त 2461-2 /// + + स्य वन्दनीयः पूजनीयो नमस्करणीय । तत्र खलु भगवान् अ 2461-3 /// % र्षद परिवृत पुरस्कृतो धर्मो देशयति स्म । आदौ कल्याणं मध्ये 2461-4 /// स्वार्थं सुव्यंजनं केवलं परिपूर्णं परिशुद्धं पर्यवदातं ब्रह्मचर्यं संप्रका 2461-5 /// ÷ समयेन तस्मिन्न् एव पर्षत्सन्निपाते चन्द्रप्रभो नाम कुमारभूतः 2462-1 /// .. जिनकृताधिकारो वरुपितकुशलमूलो जातिस्मरः लब्धप्रतिभानो महायानसं 2462-2 /// थ खलु चन्द्रप्रभकुमारभूतः उत्थायासनाद् एकांसम् उत्तरासंगं प्रावृत्व दक्षिणं जानु 2462-3 /// % न भगवांस् तेणांजलिं प्रणम्य भगवन्तम् एतद् अवचत्* पृच्छेयम् अहं भ 2462-4 /// + + [b]उद्धं कंचिद् एव प्रदेशं सचेन् मे भगवन्न् अवकाशं कुर्यात् पृष्टप्रश्नव्याकरणा 2462-5 /// + + + .आरभूतम् आमंत्रयति स्म । g.ccha त्वं कुमार तथागतम् अर्हन्तं सम्य 2463-1 /// + + + .. तस्यैव प्रश्नस्य पृष्टस्य व्याकरणेन चित्तम् आराधयिष्यामि । सर्वज्ञो स्मि 2463-2 /// + + .[y]. क्संबुद्ध सर्वधर्मवलवैशार[d]य .[ऋष्]अभिताम् अनुप्राप्[t]अः अनावरणविमोक्ष 2463-3 /// % मार तथागतस्य सर्वधर्मे स्वज्ञातं वा अदृष्टं वा अश्रुतं वा अचिदितं वा 2463-4 /// [b]उद्धं व अनन्तानर्यन्तेसु लोकधातुषु नित्यकृतस् ते कुमारावकाशो भवतु त 2463-5 /// .. | अहन् ते तस्य तस्यैव [p]रश्नस्य प्नष्टव्याकरणेन चित्तम् आराधयिष्यामि । अ 2464-1 /// ष्ट उदग्र आत्तमना प्रमुदित प्रीतिसौमनस्य जातः स्तस्यां वेलायां भगवन्तं 2464-2 /// संबुद्ध लोकनाथ प्रभंकरः लभते चिन्तियं ज्ञानं व्याकुरुष्व हितंकरः ॥ कथ च 2464-3 /// % नरदेवपूजनीय । अतुलिय वरु लब्धम् अग्रयानं गिरिवर प्रिष्टु वि 2464-4 /// + + .ch. मि शाठ्यं मम न विद्यते । साक्षी न कश्चिद् अन्यो मे अन्यत्र पुरुषोत्तमात्* ॥ 2464-5 /// + + + .. जानसि मह्य शाक्यसिन्हः न च अहु वचनवित्तको भविष्ये लघुप्र 2465-1 /// + + + [r]. का धर्मा बुद्धयाने बहूकराः व्याकुरुस्व महावीर सर्वधर्माण पार 2465-2 /// + + .à य नरु निषेवत भोति तीक्ष्णप्रज्ञः ॥ अपगतभयभैरवो अत्रस्तो न च 2465-3 /// % व्यपगतमदरागदोषमोहश् चरति च चारिक सर्वशान्तदोषः ॥ कथं न त्य 2465-4 /// + कथं निषेवते रण्यं कथं प्रज्ञाय वर्धते ||| कथ दशवलशासने उदारे अभिरति 2465-5 /// [bh]. वति अच्छिद्रु शीलस्कन्ध कथ च तुलेति स्वभावु संस्कृतस्य ॥ कथं कायेन वाना 2466-1 /// ष्टश् च चित्तेन बुद्धज्ञानं निषेव्तते ||| कथ भवति विशुद्धकायकर्मा कथ च विवर्जि 2466-2 /// [s]अंकिलिष्टचित्त पुरुषवरा मम पृष्टु व्यकुरुस्वः ॥ अथ खलु भगवांश् चन्द्रप्र 2466-3 /// % कधर्मेण कुमार समन्वागतो बोधिसत्वो महासत्व एतान्* गुणान्* प्र 2466-4 /// + .. m अभिसंबुध्यते । कतमेनैकधर्मेण । इह कुमार बोधिसत्वो महासत्वः स 2466-5 /// + + + अप्रतिहतचित्तः अविषमचित्तः अनेन कुमारैकधर्मेण समन्वाग 2467-1 /// + + .. n[*] प्रतिलभते क्षिप्रं चानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते । अथ भग 2467-2 /// + + .. dhyabhëata÷ || एकधर्मं समादाय बोधिसत्वो महासत्व य वर्तते । एतान् गु 2467-3 /// % ते ||| न च k[व] चि प्रतिहन्यते स्य चित्तं अप्रतिहतचित्तु य भोति बोधिसत्वः ॥ न च खि 2467-4 /// % यथापरिकीर्तितान् विशेसान्* समं चित्तं निषेवित्वा विपाको दर्शेतः समः सम 2467-5 /// .. रः समविषमचित्तु भावयित्वा अपगतदोषखिलः प्रहीणकांक्षः चरणवर 2467-6 /// .आस्वरशुद्धदर्शनीयाः दशदिशित विरोचि बोधिसत्वः स्फरति शिरीय । प्रभाय 2468-1 /// .[i] तद अह सत्व स्थपेपि बुद्धज्ञाने ||| तत्र कुमार सर्वसत्वेषु समचित्तो बोधिसत्वो हित 2468-2 /// सर्वधर्मस्वभावसमताविपंचितं नाम समाधिं प्रतिलभते । कतमश् [c]a कुमार सर्व 2468-3 /// % समाधिः यदुत कायसंवरो वाक्संवरो मनःसंवरः कर्मपारिशुद्धिः आरंवणस 2468-4 /// % ता । आयतना[p]अकर्षः तृष्णाप्रभाणं । अनुत्पादसाक्षात्कृयावतारः हेतुदीप 2468-5 /// + + [m]आर्गभावना । तथागतसमवधानं । तीक्ष्णप्रज्ञता । सत्यानुप्रवेशज्ञानं । धर्म 2468-6 /// + + .. [bh]ed.ज्ञानं । वस्तूनां समतिक्[r]. मः घोषपरिज्ञा धातुसमता । प्रामोद्यप्रति 2469-1 /// + + + + [ | ] मार्दवता । रिजुकता । अकुटिलता । व्यपगतभ्रुकुतिमुखता । सूरतता । 2469-2 /// + + + .. पिता । प्रियवादिता । एहीति स्वागतवादिता । अनालस्यं गुरुगौरवता । गुरु 2469-3 /// % क्लधर्मातृप्तता आजीवविशुद्धिः अरण्यवासानुत्सर्गः भूमिव्यवस्थानज्ञानं । स्मिते 2469-4 /// % कौशल्यं । मायतनकौशल्यं । अभिज्ञासाक्षात्कृयावतारः क्लेशानाम् अपकर्षणं । 2469-5 /// + .[i]ता । भावनानिष्यन्दः आपत्तिव्युत्थानकौशल्यम्* पर्युत्थानविष्कंभणं । अनुशयप्र 2469-6 /// स्मरणता । निष्कांक्षत कर्मविपाके । धर्मचित्तना श्रुतपर्येष्टिः ज्ञानतीक्ष्णता ज्ञान 2470-1 /// [ | ] शैलोपमचित्तता । अकंप्यता । अचलनता अविनिवर्तनीयभूमिव्यवस्थानं । कुशधध 2470-2 /// [a]समुदाचार्[Ã]÷ क्लेशनां । शिक्षाया अपरित्यागः समाधिव्यवस्थानं । आशयज्ञानं सत्वे 2470-3 /// नं । वचनप्रतिसन्धिज्ञानं । गृहावासपरित्याग । त्रैधातुके अनभिरति । अनवलीनता चि 2470-4 /// % रिग्रहः धर्मगुप्ति । कर्मविपाकप्रत्ययनता । विनयकौशल्यं । अधिकरणव्यु 2470-5 /// + + + .[Ã]दानं । गतिसमता । धर्मप्रविचयकौशल्यं । प्रब्रज्याचित्तं । धर्मविनिश्चयकौ 2470-6 /// + + + .. ल्यं । अर्थानर्थसंभेदपदनिर्हारकौश्यल्यं ज्ञानं । पूर्वान्ते ज्ञानं । अपरान्ते ज्ञानं । 2471-1 /// + + .. ण्डलपरिशुद्धिज्ञानं । कायावस्थानज्ञानणाचित्तावस्थानज्ञानं । ईर्यापथरक्षणं । ई 2471-2 /// + + .. र्यापथप्रासादिकता । अर्थानर्थकौशल्यज्ञानं । युक्तभानिता । लोकज्ञता । मुक्तत्यागि 2471-3 /// % चित्त[t]à । ह्रीव्यवत्रापिता । अकुशलचित्तजुगुप्षनता । धुतगुण्[Ã]नुत्सर्गः चारित्र 2471-4 /// % गुरूणां प्रत्युत्थायासनप्रदानवा । माननिग्रह । चित्तस्य संप्रग्रह । चित्तसमु 2471-5 /// र्थ्.प्रतिवेधज्ञानं । ज्ञानप्रतिवेधज्ञानं । ज्ञानुबोधः अज्ञानविगमः चित्तप्रवेशज्ञानं । चित्त 2471-6 /// रकौशल्यज्ञानं । सर्वरुतज्ञानं । निरुक्तिव्यवस्थानज्ञानं । अर्थविनिश्चयज्ञानं । अनर्थवि 2472-1 /// षसमवधानं । सत्पुरुषसंसेवनता । कापुरु[«]अविवर्जनं । ध्यानानां नि[«]पादनं । तत्र चान्[Ã] 2472-2 /// केतप्रज्ञप्तिस्वभावावतारज्ञानं । प्रज्ञप्तिसमुद्घातः संस्कारेषु निर्वेद । संस्कारेष्व् अन 2472-3 /// + अनर्थिकता । अलाभेनवलीनता । यशस्य nabhilëa÷ अयशस्य प्रतिघः प्रशं 2472-4 /// % दः सुखे अनभिष्वंगः दुःखे अवैमुख्यं । संस्काराणां मनादानता । भूतेव 2472-5 /// + + .. ता । गृहस्था प्रब्रजितेर् असंस्तवः अगोचरविवर्जनं । गोचरप्रचारः आचार 2472-6 /// + + ..m अदूषणता । [शास्]अनस्यारक्षणता । alpabhëyatà । मार्दव [.Ã] | प्रतिव 2473-1 /// + + + ..तिक्रमणता । पृथग्जनेष्व् अरिश्वासः दुःखितानाम् अपरिभवनता । ते[bh]यश् च 2473-2 /// + + + .[Ã]÷ दुःशीलेष्व् अनुकंपा । हितवस्तुता । कृपाबुद्धिता । धर्मेणानुग्रह । आमिष 2473-3 /// % शीलप्रशंसना दौःशील्यकुत्सना । शीलवता । मशाट्ठ्यसेवना । सर्वस्व 2473-4 /// % त्रणता । यथोक्तरिता । अभीक्ष्णप्रयोगिता । सत्कृत्य प्रीत्यनुभवनता । 2473-5 /// + ल्य्[a]m* कुशलमूलपूर्वंगमता उपायकौशल्यं । निमित्तप्रहाणम्* उपायकौ 2473-6 /// .. वर्तः वस्तूनां परिज्ञाः मूत्रान्ताभिनिर्हार विनयकौशल्यं । सत्यविनिश्चय । विमुक्ति 2474-1 /// ..प्रव्याहारता । यथावस्थानदर्शिनानुत्सर्जनं । निष्कांक्षवचनता । शुन्यताया आसे 2474-2 /// + णिहितस्वभावोपलक्षनता । वैशारद्यप्रतिलंभः ज्ञानेनावभासः शीलदृढता । 2474-3 /// % एकारामता । अल्पज्ञात्रता । संतुष्टिः वित्तस्यानविलता । दृष्टिकृतविवर्ज 2474-4 /// % स्थानावस्थानप्रतिपन्तिः हेतुः युक्तिः नयः द्वारं । कारणं । मार्गः भूम 2474-5 /// + + [नु] शासनी । चर्या अनुलोमिकी क्षान्ति । क्षान्तिभूमिः अक्षान्तिविगमः ज्ञानभूमिः 2474-6 /// + + + ..रभूमि । बोधिसत्वगोचरः सत्पुरुषसेवना । असत्पुरुषविवर्जना । 2475-1 /// + + + + तथागतेनाख्याता बुद्धभूमिः पण्डितैर् अमोदिता । बालैः प्रतिक्षिप्ताः दुविज्ञैया 2475-2 /// + + + ..s तीर्थिकानां । बोधिसत्वै परिगृहीता । दशबलैर् अनुबुद्धाः देवैः पूजनीयाः ब्र 2475-3 /// % नीयाः नागैर् नमस्करणीयाः यक्षैर् अनुमोदनीयाः किन्नरै स्तोतव्याः महोर 2475-4 /// % वनीयाः पण्डितै पर्यवाप्तव्याः धनम् अनुत्तरं । दानं निरामिषं । भैषज्यं ग्ला 2475-5 /// ..तिभानस्य । नयः सूत्रान्तानां । विगमः कोशस्य । विषयः शूराणां । परिज्ञा त्रैधातु 2475-6 /// घमध्यगतानां । कीर्तिर् यशस्कामानां । वर्णो बुद्धानां प्रशंसा तथागतानां । स्तवो द 2476-1 /// ..[k]षा कारुणिकानां । मैत्री दोषं शमयितुकामानां । मुदिता प्रशान्तचारिणां । आश्वासो 2476-2 /// .आदिनाणा मार्गो बुद्धज्ञानस्य । मोक्षः सर्वसत्वानां । मुद्रा सर्वधर्माणां । आहारिका सर्वज्ञ 2476-3 /// % नं मारसेनायाः विद्या क्षेमगामिनी । अर्थ सिद्धार्थानां । त्राणम् अमित्रमध्यग 2476-4 /// % ह । सत्याकरो वैशारर्द्यानां । भूतेपर्येष्टिर् वलानां । पूर्वनिमित्तम् आवेणिकानां 2476-5 /// + + + निष्यन्दश् चर्यायाः आभरणं बुद्धपुत्राणां । रतिमोक्षकामानां । प्रीतिर् ज्येष्ठपुत्राणां । 2476-6 /// + + + + वकप्रत्येकबुद्धानां । विशुद्धिश् चित्तस्य । परिपूरिः कायस्य । परिनिष्पत्तिर् विमो 2477-1 /// + + + + ..गमो रागस्य । विगमो दोषस्य । अभूमिर् मोहस्य । आगमो ज्ञानस्य । उत्पादो वि 2477-2 /// + + + + .आराणां । तृष्टिः समाधिसाराणां । तुष्टिसमाधिसाराणां । चक्षुर् द्रष्टुकामानां । अभि 2477-3 /// % र्हर्तुकामानां । धारणी श्रुतार् थिकानां । स्मृतेर संप्रमोषः अधिष्ठानं बुद्धानां । 2477-4 /// % सूक्ष्मं दुविज्ञेयं आज्ञेयम् अयुक्तैः विवतोक्षराणं । अर्थ प्रतिवेधज्ञानं । अज्ञाः. 2477-5 /// + [j]ञानं । दुर्विज्ञेयो घोषेण । आज्ञातं विज्ञैः ज्ञातं सूरतैः प्रविविद्धम् अल्पेच्छैः उद्गृहीतम् आर 2477-6 /// ..दुःखस्य । अनुत्पादः सर्वधर्माणां । एक निर्देश सर्वभवगत्युपपत्यायतनानां ||| 2478-1 /// भावसमताविपंचितो नाम समाधिः ॥ %% ॥ अस्मिन् खलु पुनर् धर्मपर्याये भगवता 2478-2 /// .आनुषिकाया प्रज्ञाया पूर्वपरिकर्मकृताया अनुत्पत्ति[k]एषु धर्मेषु क्षान्तिप्रतिलंभो भू 2478-3 /// % मिकायाः क्षान्ते प्रतिलंभो भूत्* तृनवतेर् नयुतानां घोषानुगाया क्षन्ते प्रतिलं 2478-4 /// % स्रस्यानुपादायास्रवेस्यश् चित्तानि विमुक्तानि । षष्टेश् च प्राणिसहस्राणा देवमा 2478-5 /// + + dh. r[m]एषु धर्मचक्षुर् विशुद्धे । अशीतेश् च भिक्षुणासहस्राणाम् अनुपादायास्रवेभ्य 2478-6 /// + + .. r अनागामिफलं प्राप्तम्* षष्ट्या चोपासिकाशतै सकृदागाशामिफलं प्राप्तं । 2479-1 /// + + + [k]. धातुः षत्विकारं कंपितः प्रकंपितः संप्रकंपितः चलितः प्रवलितः ..+ 2479-2 /// + + + क्षभितः प्रक्षुभितः संप्रक्षुभितः रणितः प्ररणितः संप्ररणितः गर्जितः [p]r. .. 2479-3 /// % नमति पश्चिमा दिग् उन्नमति । पश्चिमा दिग् अवनमति । पूर्वा दिग् उन्नमति । उत्त 2479-4 /// % नमति । दक्षिणा दिग् उन्नमति । उत्तरा दिग् अवनमति । अन्ताद् अवनमति । म 2479-5 /// + [t]. | अन्ताद् उन्नमति । अप्रमेयस्य चावभासस्य लोके प्रादुर्भावो भूत्* या अपि ता लोक 2479-6 /// .. कारतमिस्रा यास्व् इमो चन्द्रमसूर्याव् एवं महानुभावौव् एवं म[हे]शाख्या आभयान्याभां 2480-1 /// .[u]n[e]नापि दर्शनमाभां नानुभवन्तौ । तास्[v]अपि तस्मिन् स समये महतो वभासस्य प्रादु 2480-2 /// .आस् ते प्य् अन्योन्यं संजानंति sma । ______________________________________________________________________________ Samadhirajastura/Gilgit Manuscript Chapter 2 2480-2 atha 2480-3 /// % abhëata÷ || स्मरमि दशबलान षष्टिकोट्यो पुरिमभे निवसिंसु गृद्धुकू 2480-4 /// % m इम वरशान्तसमाधि देशयिंसु ||| तेषां पश्चिमको आसिलोकनाथः प्र 2480-5 /// + परिपृच्छितः अहं च क्षतृयो आसीद् राजश्रेष्ठो महीपरिः मम चो शतपुत्रा 2480-6 /// रिणातस्य बुद्धस्य कारिता चन्द्रस्य विशिष्टस्य के चिद् रत्ना मया लिभूत्* .. + + 2481-1 /// + + .. अभूषि राजाः अकार्षि बुद्धस्य विशिष्टपूजाम् अष्टादशो वर्षसहस्रकोट्यः ॥ जि 2481-2 /// + + ..स्य विनायकस्य । षट्सप्ततिवर्षसहस्रकोटियो आयुस् तदा आसि अनिन्दितस्य 2481-3 /// % त्रैविद्यषडभिज्ञाजितेन्द्रियाणां । क्षीणास्रवाणान्तिमदेहधारिणां संघस् तदा आ 2481-4 /// % तस्य पूजा कृता जिनस्य द्विपदोत्तमस्य अर्थाय लोकस्य सदेवकस्य इमं समाधिं 2481-5 /// + m. प्रब्रजित्वा सालेन्द्रराजस्य जिनस्य अन्तिके । चतुर्दशा वर्षसहस्रकोटियो अयं स 2481-6 /// शीति गाथा नयुता सहस्राः अन्ये च कोटीशता विंषराणाणं तस्योद्गृहीतास्य गतस्य मे 2482-1 /// .. स्ता शिरा भार्य तथैव पुत्रा रतनं प्रभूतं तथ खाद्यभोज्यं । न किं चि द्रव्यं मि न त्यक्तपूर्वम् इमं स 2482-2 /// + [d]धान सहस्रकोटियो ततोत्तरे यात्तिक गंगवालिहा । येहि स्थिहित्वा इह गृद्धृकूटे 2482-3 /// + र्वे च शाक्यर्षभनामदेया सर्वेषु चो राहुलनामपुत्राः आनन्दनामा परिचारकाश् [c]a क 2482-4 /// % अग्रे युगं कोटीतशारिपुत्र समनाम सर्वे च अभूषि तायिनः सह 2482-5 /// + + ..कषायकाले ||| सर्वे मया मत्कृत ते नरेन्द्रा इमां चरन्तेन मि बोधिचारिकाम्* 2482-6 /// + + + तु समाधिम् एषता ||| प्रतिपत्तिया एष समाधि लभ्यते बहुप्रकारा प्रति 2483-1 /// + .. र्लभस् तस्य समाधिर् एषः ॥ रसेष्टुगृद्धुस्य अलोलुपस्य कुलेष्व् असन्तस्य अनिर्ष्युकस्य । 2483-2 /// + .. माधिर् एषाः ॥ सत्कारलाभेषु अनर्थिकस्य आजीवशुद्धस्य अकिंचनस्य । विशुद्धशील 2483-3 /// % धिर् एषः ॥ आरब्धवीर्यस्य अतंतृतस्य रण्याधियाधिमुक्तस्य दुतेष्थितस्य । नैरात्मक्शान्ती 2483-4 /// % धिर् एषः ॥ सुदान्तचित्तस्य अनुद्धतस्य ईर्याय चर्याय प्रतिष्ठितस्य । त्यागाधिमुक्त 2483-5 /// स्य समाधिर् एषः ॥ अनुव्यंजना लक्षण बुद्धधर्मा ये ष्टादशो कीर्तित नायकेन । वला 2483-6 /// शान्तम् इमं समाधिणः ॥ बुद्धेन ये चक्षुष दृष्ट्व सत्वास् त एककालस्मि भवेय बुद्धाः तेषैक 2484-1 /// .. हस्रटियः तेषैकम् एकस्य शिरा भवेयु सर्व्वसमुद्रेषु यथैव वाटिकाः यावंति चो सर्वशिरा 2484-2 /// + आः ते तस्य सर्वे भणि ÃnuÓa~sÃnyo गाथधारेय्य इतः समाधितः न किं चि मात्रं परिकीर्तितं भ 2484-3 /// % n समादाय गुणांश् च वर्तते स्पृहेन्ति देवासुरयक्षगुह्यः राजान भोन्ति अनुया 2484-4 /// % शम्* ॥ परिगृहीतो भवति जिनेभिदेवाश् च नागा सद आनुयात्राः प्रत्यर्थिकास्य 2484-5 /// + + + दुर्दृशम्* ॥ अनन्तु तस्य प्रतिभानु भोति । अनन्तसूत्रान्तसहस्र bhëaæte न तस्य विष्ठा 2484-6 /// + + + m* || द्रक्ष्यंति बुद्धं अमिताभु नायकं सुखावतिं चाप्य् अथ लोकधातुम्* ये पश्चिमे का 2485-1 /// + + + + y.yu÷ || प्रकाशयित्वा इम आनुशंसी अध्येषते शास्तु स्वयं स्वयंभूः परिनिर्वृ 2485-2 /// + + .. विशुद्धम्* ॥ ये के चि बुद्धा दशसुद्धिशासु अतीतकायेमि च प्रत्युत्पन्नाः सर्वे जिना अ 2485-3 /// % ला अचिन्तियाम्* ॥ %% ॥ ______________________________________________________________________________ Samadhirajastura/Gilgit Manuscript Chapter 3 2485-3 तस्मात् तर्हि कुमार यो बोधिसत्वो महासत्व आकांक्षति तथाग 2485-4 /// % णवर्णं संप्रकाशयितुं नो वार्थतो वा व्यंजनतो वा पर्यादानं गंतुं । सर्व च मे वचनं 2485-5 /// .. कुमार बोधिसत्वेन महासत्वेन सत्वानाम् अर्थायेयं समाधिर् उद्ग्रहीतव्यो धारयितव्यो .. 2485-6 /// Ó c. संप्रकाशयितव्यः कतमे च कुमार तथागतस्य भूता बुद्धगुणाः इह कुमार बोधि 2486-1 /// क्ष्. मूलगत्. वा अभ्यवकाशगतो वारहोगतः प्रतिसंलीनो वा एवन्* saæ.r.taÓÅk«ate | इ 2486-2 /// ..क्संबुद्धो विद्याचरणसंपन्नसुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च म 2486-3 /// % गतः पुण्यानां । अविप्रणाशकुशलमूलाना अलङ्कृतः क्षान्त्याः आगमः पुण्यानि 2486-4 /// % लक्षणैः प्रतिरूपो गोचरोणः अप्रतिकूलो दर्शनेन । अभिरतिः श्रद्धाधिमुक्ता 2486-5 /// + + + यो बलैः शास्ता सर्वसत्वानां । पिता बोधिसत्वानां । राजा आर्यपुद्गलानां । सार्थवाह 2486-6 /// + + + + p[.].तिभानेन । विशुद्धस्वरेण । आस्वादनीयो गोषेन । असे[c]अनको रूपेण । अप्र 2487-1 /// + + + + पलिप्तो रूपैः असंसृष्टः आरूप्यैः विमुक्तो दुःखेभ्यः विप्रमुक्तः स्कन्धेभ्यः विसंयु 2487-2 /// + + + .th.÷ विमुक्तः परिदाहैः परिमुक्तस् तृष्णयाः अगादुत्तीर्णपरिपूर्णो ज्ञानेन । प्रतिष्ठितो 2487-3 /// % गवतां ज्ञाने । अप्रतिष्ठितो निर्वाने । स्थितो भूतकोट्याम्* ॥ इमे ते कुर तथागतस्य भू 2487-4 /// + .o % धिसत्वो महासत्व इमं समाधिम् आगम्यानास्छेद्येन प्रतिभानेन तथागतस्यार्ह 2487-5 /// .. णवर्णं संप्रकाशयन् नो चार्थतो व्यंजनतश् च पुर्यादानं गच्छति । सर्वं चास्य वचनं बुद्धपरि 2487-6 /// थ भगवांस् तस्यां वेलायास् इमा गाथा abhëata÷ ॥ न सुकरजिनवर्णसर्विवक्तुं बहुम् अ 2488-1 /// .. गुण समुदानितुं जिनेभी इम वर्शान्तसमाधिमेषमाणैः ॥ परमसु अभिरूपदर्शनीया 2488-2 /// [का] न्यक्तमय अदीनमानसेना इमवरशान्तसमाधिम् एषता मे ॥ तथ अपि धनधान्यदासिदासं 2488-3 /// + + मय अनमानसेना इमवर्शान्तसमाधिम् एषता मे ||| मणिरतनविचित्रमुक्तहावा रुचिर 2488-4 /// % यपुराविनायकेषू इमवरशान्तसमाधिम् एषता मे ॥ अपरिमित अनन्तक 2488-5 /// + + + .. क्षिप्तमहजिनानचेतिय् एषूपरमनिरुत्तरुचिन्तु संजनित्वाः ॥ तथ मय रिव दत्तु ध 2488-6 /// + + + + च मम समुपन्नुजातुचित्तं सिय मम ज्ञात्रु ददित्व धर्मदानं ॥ धुतगुण 2489-1 /// ब्दाः कृपबहुलु भवामि नित्यकालं सद मम चित्तु लभेय बुद्धज्ञानं ||| सखिलम 2489-2 /// + + + + धारि स्मिग्धगोषः सुमधुरवचनः प्रियो बहूनां जन मम सर्वि अतृप्तु दर्शनेन ||| 2489-3 /// % वनियुतेषु न जातु ईर्ष्यमासीत्* सद अहु परितिष्टु पिण्डपातेसकलनिमंत्रण 2489-4 /// % धारि ये भवंती गाथ इतो धरये चतुष्पदां पि । ते मय सद सत्कृता अभूवत् पर 2489-5 /// .. n. च मम इति आग्रहो अभूषीप्रियतरुदत्वन आत्मनेन बोक्तुम्* ॥ ददति अहुप्रभूतदे 2489-6 /// .. बुद्धज्ञानं ||| बहु विविधम् अनन्तु दानु दत्तं तथ रि व रक्षितु शील दीर्गरात्रम्* पूज बहुकृता वि 2490-1 /// धिम् एषता मे ॥ पृथुविविधम् अनन्तलोकधातूत्मणिरतनै परिपूर्यद् आनु दद्यान्* इतु धरपि स 2490-2 /// .. विषिष्यते उदारम्* ॥ यवत पृथु के चिद् अस्ति पुष्पा तथरिवगन्ध मनोरमा उदाराः तेहिजिनु 2490-3 /// + + ल्प अनन्त अप्रमेयान्* ॥ यावत् अपृथु के चिद् अस्ति वाद्या तथ बहुभोजन अन्नपानवस्त्राः ते 2490-4 /// % पि कल्प अनन्त अप्रमेयान्* यश् च नरु जरित्व बोधिचित्तं अहु जिनुभेष्यस्वयं 2490-5 /// + + + .आम् इमु ततु पुण्युविशिष्यते उदारम्* ॥ यावत् अपृथु गंगवालिकास्युस् तावन कल्प भ 2490-6 /// + + + .. र्तनाये बहुतरु पुण्यु समाधिदारयित्वाः ॥ %%: ॥ तस्मात् तहि कुमार बोधिसत्वे 2491-1 /// + + + .. व्य्[o] धारयितव्यो वचयितव्यः पर्यवाप्तव्या । उद्गृह्य धारयित्वा वाचयित्वा पर्यवाप्य 2491-2 /// + + + .. ÷ भावनायोगम् अनुयुक्तेन च भवितव्यं । तद् भविस्यति बहुजनहिताय बहुज 2491-3 /// % तो जनकोयस्यार्थाय हिताय सुखाय देवानां च मनुस्याणां च । अथ खलु भ 2491-4 /// % था abhëata÷ ॥ तस्मच् छ्रुणित्वैवबुद्धानां आनुशंसात् सुभद्रकान्* क्षिप्रम् उद्दिश 2491-5 /// + .. त्रिसप्तति बुद्धकोट्यपूर्वजातिषु सत्कृता सर्वेहि तेहि बुद्धेहि इदं सूत्रं प्रकाशितम्* ॥ म 2491-6 /// .. रुव्यते बाहुश्रुत्यस्मि शिक्षित्वा बुद्धधर्मा न दुर्लभाः ॥ भेष्यंति पश्चिमे काले निर्वृते लोक 2492-1 /// .. हुश्रुत्ये अनर्थिका ॥ शीलस्य वर्णं वक्ष्यन्ति शीलेन च अनर्थिकाः समाधिवर्णं वक्ष्यंति समा 2492-2 /// .. न्ते प्रज्ञाय च अनर्थिकाः विमुक्त्वा वर्णु bhëante विमुक्त्वा च अनर्थकाः ॥ चन्दनस्य यथा क .. [द्भ्]. 2492-3 /// æ % नाम गन्धजातं मनोरसं ॥ अथान्यः पुरुष कश् चिद् एषां पृच्छेत तं नरं गृहीतं च[न्द्]. 2492-4 /// हीनः % प्रतिब्रुयाद् गन्धवर्णं ब्रवीम्य् अहं जीविका येन कल्पेमि तं च गन्धं न वेद्व्य् अहान्* e[व]æ 2492-5 /// + + + .. श्चिमे भेष्यते कालेशीलं चैषां न भैष्यति ||| एवं योगे प्य् अयुक्तानां प्रज्ञावणेन जीवि 2492-6 /// + + + + .y. ति ॥ एवं अयुक्तयोगानां विमुक्तिवर्णेन जीविकां भेष्यंति पश्चिमे काले विमु[k]ति 2493-1 /// + + + + परिभूतुर् भवेन् भहाजनस्य । स च लभ्ति निधानु पश्च काले धनपति ज्ञात्व जनो नु सत्करेय्याः एव .. 2493-2 /// + + + + .. ÷ मरुमनुजकभाण्डगुह्यकानां यथ स पुरुषु दरिद्रु अर्थ हीनः यथ पुनर् इय लब्धभोति भूमि अ 2493-3 /// % स्पृहां जनेन्ति तत्र स च धनुदेतिनिरुत्तरं प्रजानां ||| तस्म इम श्रुणित्व अनुशंसीन्* परमप्रणी 2493-4 /// % भसौख्यं इम वरम् उद्दिशथा समाधि शान्ताम्* ॥ ये के चि बुद्धा दिशतासु निर्वृता अनागता ये 2493-5 /// + .[Ã] % धौ विबुद्धबोधी अतुलाम् अचिन्त्याम्* चन्द्रप्रभुमारु हृष्टचित्तः पुरतु स्थिहित्व जिनस्य वाचु भा 2493-6 /// + सरकालि इदं धरेष्यि सूत्रम्* ॥ कायुम् अहु त्यजित्व जीवितं च तथ पि च सौख्य य केचिद् अस्ति लोके । तत्र बहु म 2493-7 /// .[Ã]धि धारयिष्ये ॥ महकरुण जरित्व काये सुदुखितसत्व अनाथप्राप्तः दृष्ट्वा तेस्व् अहम् अपसंहरि 2494-1 /// .. ॥ पंच शत अनून तस्मि काले य उत्तहित तत्र समाधिधारकाणा पूर्वं गमु कुमार तेषाम् आसीद् इह वरसूत्रप ______________________________________________________________________________ Samadhirajastura/Gilgit Manuscript Chapter 4 2494-2 /// .. कुमारभूतो भगवन्तम् एतद् अवोचत्* समधिः समाधिर् इति भगवंन् उच्यते । कतस्यैतमस्यैतद् धर्मस्याधिवचनं समा 2494-3 /// + भूतम् एतद् a[v]o[c]अत्* समाधि समाधिर् इति कुमार उच्यते यदुत चित्तनिध्यप्तिः अनुपत्ति । अप्रतिसन्धिः प्रतिसन्धि 2494-4 /// + v[­] % षभिता । रागचिकित्सा । दोषव्युपशमः मोहस्य प्रहाणं । युक्तयोगिता । अयुक्त .i .. r[j]. नता । कु 2494-5 /// + + .. % प्रतिपत्तिः जागरिकाया आसेवनं । प्रहाणस्यानुत्सर्गः आरक्षा शुक्लधर्माणां । उपपत्तिष्व् अ 2494-6 /// + + + + [य]तनानाम् अमनसिकारः बाह्यानाम् आयतनानाम् असमुदाचारः आत्मनो नुत्कर्षणं । .. रेषां पंसना । 2494-7 /// + + + + स्यानिष्यन्द[÷] दु[r]आसता । महौजस्क्ता । आत्मज्ञानं । अचपलता । ईर्यापथसंपत्* अवस्थानं । [a] .[y]à 2494-8 /// + + + + .. णाम् अनुरक्षणा । गुह्यमंत्राणाम् आरक्षणा । अविहिसा शीलवताम् anutpŬanà । श्लक्षणव 2495-1 /// + + + + .. [n]यतानुलोमिकीक्षान्ति । सर्वज्ञाज्ञाने तीव्रच्छन्दता ||| %% ॥ समाधि समाधिर् इति उच्यते । या एतेस्. एवं 2495-2 /// + + + + .. माधिर् इति [||| ] .. थ खलु भगवांस् तस्यां वेलायाम् इमागाथा abhëata÷ ॥ अपावृतं मे अमृतस्य [d]v[Ã]r[a]मा 2495-3 /// + + + [.t]. यादृशी प्रकाशिता निर्वृति सानुशंसाः ॥ विवर्जनीया सद पापयित्रार् कल्याणमित्रा[Ó] च निषेवितव्याः वने 2495-4 /// + .. % नीयं ||| शुद्धं च शीलं सद रक्षणीयं धुतेषु तुष्टिः सद चिन्तितव्याः त्यागश् च प्रज्ञा च निषेवितव्या न दु 2495-5 /// .. [m]a % शान्तभूमिं यस्याम् अभूमिः प्रिथु श्रावकाणां । प्रत्यक्षभूता सुगतस्य धर्मे प्रति[ल]प्स्यथा बुद्धगुणा 2495-6 /// [.t]. .b[o]धिचित्तस्मि स[m]आदपेथः अनुत्तरे ज्ञानि प्रतिष्ठपित्वा न दुर्लभो एष समाधि[r]आजः ॥ यस्यार्थि ईर्ष्यापुन सं 2495-7 /// पर्येष्ठितश् चो परिभोगतश् च न दुर्लभो एष समाधि भेष्यथः ॥ समाधिराजा यदि तैष शन्यतो विमाणं । शु 2495-8 /// .. र्म सदा समाहिता बाला न जानन्ति अयुक्तयोगाः ॥ येषाम् अयं शान्त समाधिर् इष्टो न तेषाजातू न 2496-1 /// त्तमं इमं निषेवित्व प्रशान्तभूमिं ||| आकारतो य [स्म्]अर[t]e तथागतान् स bh[o]न्ति शान्ते[न्द्र्]इयु शान्तमानस । अभ्रान्त चित्तः स 2496-2 /// .. ÷ || अस्मिन् समाधौ h[i] प्रतिष्ठिहित्वा यश् चंक्रमे चंक्रमि बोधिसत्वः [s]a पश्यती बुद्धसहस्रकोटियस् तदुत्तरे यातिक 2496-3 /// + .. धर्माण प्रमाणु गृह्णियात्* नैवाप्रमाणस्य प्रमाणुम् अस्ति a[c]इन्तिया सर्वगुणेहि नायका । न सो स्ति स[त्व्]o दश 2496-4 /// + + ï[i] % सर्वज्ञगुण्[e]r ऊपे[t]आम् आकंक्षथालप्स्यथ बुद्धज्ञानं ||| स्ववर्णवर्णेन समुच्छ्रयेण सम[n]त[p]रासा[d]इकु लोना 2496-5 /// + + + % च्यति बोधिसत्वः ॥ असंस्कृतं संस्कृतु ज्ञात्[v]a विज्ञो निमित्तसंज्ञाय विभाविताय । स आनिमित्ते भवतिः प्रति 2496-6 /// + + + तिः प्रतिष्ठितो अभावु जानति स सर्वधर्मान्* अभावसज्ञाय विभाविताय न रूपकायेन जिनेन्द्र पश्यवि ||| आ 2496-7 /// + + + .. नरः तथा तथाभवति तनिम्नचित्तस् तेही वितकेहि तनिःशृतेहि ॥ एवं मुदीन्द्रं स्मरतो नरस्य आकारतो j[¤]आन[t]u 2496-8 /// + + + + bh. वति तप्राणं । स चंक्रमं स्थाननिष[¬h]यम् आशृतोनकांक्षते पुरुषवरस्य ज्ञानम्* ॥ आकांक्षर्माणः प्रणिध्[e]ति 2497-1 /// + + + + + .उद्ध पश्यते बुद्धान चो धर्मत प्रत्यवेक्षते । इहो समाधिस्मि प्रतिष्ठिहित्वा नमर्[t]यते बुद्ध महानुभावन्* ॥ काये 2497-2 /// + + + + + .ï. m* तथा हि सो भावित[c]इत्तसंतती रातृन् दिवंपश्यति लोकनाथान्* यदापि सो भोति गिलान आतुर प्रवर्तते वेदन 2497-3 /// + + + + + .[Ã]भिर् मनु संहरीयति । तथा हि तेन विचिनित्व ज्ञाने अनागता आगत धर्म शुन्यता । सो तादृशे धर्मनये प्रतिष्ठि 2497-4 /// + + .. % त्वा इम आनुशंसान्* जनेथच्छन्दं अतुलायबोधये । मा पश्च काले परिताप भेष्यती सुदुर्लभं सुग 2497-5 /// + .. ध % र्मात् यूयं च श्रुत्वान समाचरेथा । भैषज्यप्रस्तां व गृहीत्व आतुरो अपनेति व्याधि न प्रभोति आत्मनः ॥ तस्मा 2497-6 /// + .. माणं । शीलं श्रुतं त्यागु निषेवितव्यं न दुर्लभो एष समाधि भेष्यति ||| %% ॥ ______________________________________________________________________________ Samadhirajastura/Gilgit Manuscript Chapter 5 2497-6 /// tatra भगवांश् चन्द्रप्रभम् आम 2497-7 /// + ख्येये कल्पे असंख्येयतने । विपुले अप्रमाणे अचिन्त्ये अप्रिमाणे यद् आसितेन कालेन तेन समयेन भगवान् घोष 2497-8 /// क उदबोधिविद्या चरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसानथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* 2498-1 /// [y]एन तस्य भगवतो घोषदत्तस्य तथागतस्यार्हातः सम्यक्संबुद्धस्याशीतिः प्राणकोट्यः प्रथमसन्निपातो भूत् सर्वे 2498-2 /// अप्त्स्क्पीयोर्हताम् अभूत्* तृतीयः सन्निपातः ष .i[Ó]रावककोट्यो र्हताभू .. न खलु पुन कुमार काल[v]अतेन सम 2498-3 /// + + [s]यार्हंतः सम्यक्संबुद्धस्य चत्वाइर्ंशद् वर्षसहस्राण्य् आयुस्प्रमाणम् अभूत्* दयं च जंपूद्वीपो ऋद्धश् चाभूत्* s. ई 2498-4 /// + .. % मनु[«]याश् [चा]भूत्[*] तेन खलु पुन कुमार कालेन तेन समये .आस्मिंश् च जंपू .v[Å] .. .. .. जान्[o] बभूव 2498-5 /// + + % .. त्रैको राजा अर्धं जंबूद्वी[p]अं परिभुंक्ते द्वितीयो .. æ[प]रिभुंक्ते । ऋद्धस्य s.Å[t]. .. .. bh. क्ष्. स्य बहुजना 2498-6 /// + + + येन ..ज्ञो म .आबलस्य विजिते भगवान् घोषदत्तो n[Ã]म तथागतो र्हन् सम्यक्संबुद्धो उत्पन्नो भूत्* दिति 2498-7 /// + + + .. s तथागतो र्हन् सम्यक्संबुद्ध परिपूर्णं वर्षसहस्रं निमंतृतो भूत्* सार्.. æ बो .इसत्वभिक्ष्. संघेन । 2499-1 /// + + + + य्यासनग्लानप्रत्ययभैषज्यपरिष्कारेण । तेन च कुमार कालेन तेन समयेन तस्य भगवतो घोषदत्त् 2499-2 /// + + + [gh]अस्योत्[p]अदो लाभ[स] .आरश्लोको भूच्छ्रावकाश् च ब्राह्मणगृहपतयो भगवतो घोषदत्तस्य .अथागतस्यार्हतः स 2499-3 /// + + + .लोकमकार्[«]वः ते च श्राद्धा ब्राह्मणगृहपतयो घोषदत्तस्य [t]अथागतस्यार्हतः स[m]यक्संबुद्धस्य त्कारायोद्यु अक्ता अ 2499-4 /// + .. % हाभलस्य .उशिक्षमाणरूप्[Ã]दानपरमा अभूवद्द्रूरीभूता परिपत्त्याः यदुत शील[s]अमादानादु[p]अवा 2499-5 /// + .. % .. [bh]इक्ष्[u]भाव्[a]Ó च .. थागतोपसंक्रम् .. च्चनर्युपासनश् च .. .. .. .ch. नतश् च । परि .. श्नकर .. .. Ó च । गंभी 2499-6 /// [bh]. गवतो घोषदत्तस्य तथागतस्यार्हतः सम्यक्संबुद्धस्यैतद् अभवत् परिहीयन्ते वतेमे सत्वः शीलपोषधस .. 2499-7 /// ब्रज्योपसंपनो भिक्षुभावाच् च । तथागतोपसंक्रमणाच् ca । pary[up]आसनाच् च [p]अरिपृच्छनतश् च । परिप्र .. .. .. .. 2499-8 /// नाच् च । तथारु .. [य्पु]खोपधानात् परिहीम्* तदत्तरसुखोपधानपरिशुद्धाः [y]अदुत[l]ओकामिश्. .. .. .आः ते अ .. 2500-1 /// स्य हेतोः स्तथानि सुखम् इदं यदुत लोकामिषपूजया । त एते सत्वा दृष्टधर्म g. रुकाश् च । संपरागुरुकाश् च । य + 2500-2 /// .. [श]लमूलाय । तत्रेयं दृष्टधर्मगुरुकता । यदुतचकामगुणाभिप्रायता । तत्र कतमा सांपरायिकगुरु +/// 2500-3 /// + k. तमा अत्यन्तनिष्ठाकुशलमूलगुरुकता । यदुतात्यन्तविशुद्धिः अत्यन्तैविम्[u]क्ते । रत्यन्तयोगक्षेमता । अत्य +/// 2500-4 /// % निष्ठा । अत्यन्तपरिनित्याणं । यत्वहमेतेषां सत्वानां तथा तथाधर्मं देशयेय । यदमीसत्वानचा 2500-5 /// % जया धर्मप्रतिपत्त्यातथागतं पूजयेयुः अथ खलु कुमार स घो[«]अदत्तस् तथागतो र्ह[n] स्यक्सं 2500-6 /// + + + + [ण]गृहपतीनां संवेजनाभिप्राय इह गाथा abhëata÷ ॥ दानप्रदानेन अन्योन्य सेवनातेषान्यम 2500-7 /// + + + + + द्धा विदूयेषप्रहीणवासना ॥ ते तादृशा भोन्ति नरासुसेविता ये धर्मुदेशेन्ति हितायप्राणिना[m]* 2501-1 /// + + + + + क्युभिम्दितुम्* ॥ लोकामिषेणो नर सेवतां तृणं सतेष सांद्रिष्टिकु भोति अर्थः निरामिषंधर्मु निषेवतां हि 2501-2 /// + + + + + पस्थहित्वाः निरामिषंधर्मु प्रकशयित्वा .. रामिषं येष भवेत प्रेम ते तादृशाः क्षिप्रूभवंति बु 2501-3 /// + + + षुजहित्व तृष्माम्* ॥ गृहं च सेवंतुजुगुप्सनीयः मनुत्तरं प्राप्स्यति सो ग्रबोधिम्* ये कामवर्जेन्ति यथा 2501-4 /// % गेहादभिनिष्क्रमन्ति न दुर्लभातेष्वियमग्रबोधिम्* ॥ न कश्चि बुद्धत पुरिमेण आसिद् अनागुत्तोभेष्यति 2501-5 /// + .y. प्राप्ता इयं उत्तममग्रबोधिम्* ॥ प्रहायराज्यं यथ खेटपिण्डं वसेत् अर .y. षुविवेककामक्लेशान् प्रहाय वि 2501-6 /// .. [ता]m* ॥ यो बुद्धवीरान् यथगंगपालिका उपस्थय[÷] ब[ना] कल्पकोटियः यश् चोद् गृहीतः परिखिन्नमानसो भिनि 2501-7 /// [h]. पनेहि व चिवरेहि वा पुष्पेहि गन्धेहि चिलेपनेहिवा । nopaasthità भोन्ति नरोत्तमाजिना यथ प्रब्रजित्वा च 2502-1 /// .. m* सत्वार्थ तिर्विण्णकुसंस्कृतातो । रण्यमुल्हो सप्तपदानि प्रक्रमे अयं ततो पुण्युविशिष्ट्[y]a भोति ॥ अश्रौ 2502-2 /// + गवताघोषदन्तेन तथागतेनार्हता सम्यक्संबुद्धेनेमा एवं रूपाप्रवर्ति तानाइष्क्रस्य प्रति[s]अंयुक्तागाथा श्रु 2502-3 /// + + .. र्थम् आजापामि । न भगवत् दानपारमितां वर्णयति । अन्यत्तनिष्वां भगवन् संवर्णयति । अत्यन्तविशुद्धिम् अत्य 2502-4 /// + + % र्याचास । सत्यन्त पर्यवसान । सत्यन्तपरिनिर्वाणं भगवान् वर्णयति । तस्यैतद् अभून्* नेदं सुकर 2502-5 /// + + + .. .. यितुम् अर्थतोवान्[u]प्राप्तुं परिहीणो स्मृ नुत्तराया धर्मप्रतिपन्तितः यन्म् अहं केशश्मश्रूण्य् अचतार्य 2502-6 /// + + + + + .आदनगारिकां प्रभजेयम् इति हि कुमार राज्ञा महाबलः सार्धम् अशीत्या ब्राणशतसहस्रैः प 2502-7 /// + + + + + + गतो र्हन् सम्यक्संबुद्धस् तेनोपसंक्रामद् उपसंक्रम्य भगवतः पादौ शिरसा भिवन्द्य भगवन्तं 2503-1 /// + + + + + .. महाबल इमं समाधिं श्रुत्वा तुष्ट उदग्र आत्त्मणा प्र[m]उदितः प्रीतिसौमनस्य जातकेशश्म 2503-2 /// + + + + श्रद्धया अगारादनगारिकां प्रब्रजितो भूत्* स तथाप्रब्रजितएव सन्निमं समाधिम् उद्गृही 2503-3 /// + + + .. % त्वा भावयित्वा भावनायोगम् अनुयुक्तो व्याहार्षीत्* स तेनैव कुशलमालेन दशकत्पको 2503-4 /// + + Ó[a] % तिश् च बुद्धकोतीर् आरागयानास । दशानां चक्ल्पकोटीनाम्त्य येन सर्वेषां तेषां तथा 2503-5 /// + + [Ó]आं च तथागतानाम् अन्ययाद् इमं समाधिमश्रौषीच्छ्रुत्वापि तेभ्यो बुद्धेभ्यः अनेनोद्गृहीतः पर्यवा 2503-6 /// + m अनुयुक्तो व्याहार्षीत्* स ततः .. .आत् परिपूर्णेन कल्पसहस्रेणानुत्तर्[Ã]æ [s]अम्यक्संबोधिम् अभिसंबुद्धो 2503-7 /// .. t सम्यक्संबुद्धो t सो प्र .e .. णां सत्वानाम् अर्थं k. त्वा पश्चाद् बुद्धपरिनिर्वाणेन परिनिर्वृ[n]अः .. Ó. [k]. मार 2504-1 /// .. त्वानां महासत्वानां मनुत्तरराया सम्यकुसंबोधे ईहरणतायैमं वर्तते । तत्र कुमार यानि तात्य् अशीति प्राणिसहस्रा 2504-2 /// [th]. गतम् उपसंक्रान्तानि । तेपि सर्वे इमं समाधिं श्रुत्वा तुष्टा उदग्रा आत्तमनसः प्रमुदिता प्रातिसौमनस्य जाताः केश 2504-3 /// + [रि]धाय श्रद्धया अगारादनगारिकां प्रब्रजिता अभूवन्* ते पि तथा प्रब्रजिता इमं समाधिं मुद्गृह्यापर्यवाप्य दार 2504-4 /// + .à वि % हृत्य तेनैव कुशलमूलेन विंशतिकल्पकेट्यो न जातु दुर्गतिविनिपातम् अगमन्* सर्वत्र च कल्पे कल्पे 2504-5 ॥ + .. [«]आं % च तथागतानाम् अन्तिके इमं समाधिम् उद्गृह्य पर्यप्य धारयित्वा वाचयित्वा भारनायोगम् अनुयुक्त्वा 2504-6 /// + + + + .आत् परिपूर्णैर् दशभिः कल्पशतसहस्रैर् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्यदृढशूरनामानस् तथाग 2504-7 /// + + + + + .. प्रमेयान् आसंख्येयान् सत्वान् परिपाच्यनेषं चार्थं कृत्वा बुद्धपरिनिर्वृता अभूवन्* तद् अनेनापि ते कुमार 2505-1 /// + + + + + .. तायं समाधिर् बोधिसत्वानां महासत्वानां । मनुत्तरस्य बुद्धज्ञानस्याहरणताय संवर्तते । अर्थ भग 2505-2 /// + + + + + हं पूर्वम् अतीतमधिवनि । अचिन्तिये कल्पि नराण उत्तमः उत्पन्नु लोकार्थकरो महर्षिर्नामेन सोच्यति घोष 2505-3 /// + + .. % णो आसि य श्रावकाणाम्* द्वितीयु चासीत् परिपूर्णषप्ततिस्तृतीय चो षष्द्यरहन्तकोटियः ॥ सर्वे 2505-4 /// + .. र % मिंगता । वर्षः सहस्रादुविविंश चायुक्षेत्रं च असीत् परिशुद्धशोभरं ||| इह जंबुद्वीपस्मि अभू 2505-5 /// + + .. % राजस्य तदेकुभुं जते द्वितीयुचार्धस्य अभूषि राजा ॥ महाबलस्यो विजितस्मि बुद्धो उत्पन्नुसो देवमनु 2505-6 /// + [d]dh[Ã]मुपस्थहीवर्षसहस्रपूर्णम्* तस्यानुशिक्षीबहु अन्यिसत्वाः कुर्वंति सत्कारु तथागतस्य लोकामिषेणो न हि ध 2505-7 /// उत्सदः ॥ अभूषि चित्तं पुरुषोत्तमस्य देशेष्यिधर्मं इम धर्मकामाः य नून सर्ववे प्रजहित्व कामान् इह प्रब्रजे 2506-1 /// .. नराण[m]उत्तमसंलेखधर्मं सुगतानस्[i]क्ष्[आन्*] गृहवासदोषाश् च अनत्तदुःखा प्रतिपत्ति धर्मेष्व् अयधर्मपूजाः ॥ 2506-2 /// + .[t]एति रहोगतो नृपः न शक्यु गेहस्मि स्थिहित्व सर्वा प्रतिपद्यितुं उत्तमधर्मपूजाः स रा[j]u .यक्त्वा यथ खे[Â]. पिण्. अं प्र्[Ã] 2506-3 /// + + + [m]Å तस्य जिनस्य अन्तिकेवन्दित्व पादौ पुरतः अथितो भूत्* तेषां जिनो आशयु जानमानो देशेतिमां समाधि दुर्दृ 2506-4 /// + + .. % दग्रास्तदप्रब्रजिंसुः ते प्रब्रजित्वान इमं समाधिं धारित्व वाचित्व पर्यापुणित्वाः न जातु गच्छीविनि 2506-5 /// + + + .. ते तेन सर्वे कुशलेन कर्मणा अद्राक्षु बुद्धान सहस्रकोटियो । सर्वेषु चो तेष जिनान शासने ते प्र 2506-6 /// + + + + + भूषिबुद्धा दृढशूरनामेन अनन्तविर्याः कृत्वा च अर्थं बहुप्राणकोटिनां ते पश्चकास्मि शिखी 2506-7 /// + + + + + शूर्[o] अभुबुद्धु लोके । तदा हुबहुप्राणसहस्रकोटिय स्थपेत्व बोधाय स पश्च निवृतः ॥ 2507-1 /// + + + + [बु]द्धवर्णितं । धारित्विमं ईदृश धर्मकोशं भविस्यसे बुद्धुनराणम् उत्तमाः ॥ %% ॥ ______________________________________________________________________________ Samadhirajastura/Gilgit Manuscript Chapter 6 2507-1 /// तस्मात् तहि कुमार बोधिस 2507-2 /// + + + + .. परिकर्मः करणीयं । तत्र कतरः समाधिपरिकर्मः इह कुमार बोधिसत्वो महासत्वो महा 2507-3 /// + + .. [t]आनां परिनिर्वृतानां वा पूजाकर्मणे उद्युक्तो भवति । यदुत चीवरपिण्डपातशयनासनग्लान प्रत्ययभै 2507-4 /// + + प % नचूर्णचीवरच्छत्रध्वजपताकाभिः stÆryatìÃvacarai तच् च कुशलमूलं समाधिप्रतिलंभाय परि 2507-5 /// .. .[t]. [th]आगतं पूजुयति । न रूपं न कामान् न भोगान् न स्वर्गं न परिवार । न सर्वत्रैधातुके व्यवचारनिः सृतः अपि तु ख 2507-6 /// .. र्मकायतो पि तथागतं न मनुपश्यति । नोपलभते । किम् अंगपुनर् अन्यं धर्मकायत उपलस्यते । तस्मात् तर्हि कु 2507-7 /// [y]अदुत तथागतस्यादर्शनमानश् चानुपलब्धिः कर्मविपाकस्य चाप्रतिकांक्षणता । अनया तृमण्डलपरिशु 2508-1 /// + समाधिं प्रतिलभते । सो नेन[तृ]मण्डलपरिशुद्धेन परिणामेनकियपरी .तनापि पुषुममाल्यग[n]धविलेपनेन त[th]à 2508-2 /// .. रिणमयति । तस्य तत् कुशलमूलम् अचिन्त्यं भवत्यचि .यविपाकं । इमं च समाधिं प्रतिलभते । क्षिप्रं .. .. [रा]æ सम्यक्[s]अं[बोध्]i 2508-3 /// + + .. मा गाथा abhëata÷ ॥ अनन्तज्ञानिस्यददि[t]वा ग .धा अन[n]तु गन्धो भवती नवाणाम्* | कल्पानक्प्टीय ब्रजन्ति दुर्ग .. .. .. 2508-4 /// + + [रि]कां % पूजित्व[b]उद्धान सहस्रकोट्यः ते ज्ञात्व गन्धेन समुद्गतेन भवंति बुद्धा .. र .ईलगन्धिकाः ॥ स[c]e[t p]उन .. .. 2508-5 /// + + + % तेन चिन्तेन चदातिगन्धम् एषास्य क्षान्तिर्मृदुकानुलोमिकीः ॥ तस्यैत क्षान्ती अधिमात्रु सेवतः [s]a .e .. 2508-6 /// + + + .. न तस्य चित्तं भवतीविवर्तियं ||| किं कारणं वुच्चति क्षान्ति नाम कथं पुनो वुच्चति आनुलोमि .Å । [a] .. .. .. [को] .. 2508-7 /// + + + + + [स्म्]i द्धर्मे प्रकृतीनिरा .म[k]e नैरात्म्यसंज्ञिस्य किलेशुनास्ति । खं यादृशं जानति स[r]वधर्म्[Ã]ंस् तस्मादिहा 2509-1 /// + + + + + क्षत्. न चास्य धर्मं चरतेविचक्षणः .. .. द्धधर्[m]. षुजनेति संशयान् इयां स क्षान्ती भवतानुलोमका । एवं च 2509-2 /// + + + + + .. सुदुर्लभाबोधिवराहि श्रावको न गृह्णतीवाक्युन चो ज्वर्तते । बोधेति सत्वान् विषमातु दृष्टितो न एष मा 2509-3 /// + + .. % पेति । तं कारणं उच्यति बोधिसत्वः ॥ क्षमिस्य नूलोम पथे स्थितस्य नैरात्म्यसंज्ञाय विबोधितस्य । स्वक्षान्तरे प्य् अ 2509-4 /// + .v.÷ || % सचिमारकोट्यो यथगंगबालुकास् ते बुद्धरूपेण उपागमित्वाः भनेयुर् अभयन्तरकायिजीव्[o] ते 2509-5 /// .. जानाम्य् अहु स्कन्धशुन्यता ज्ञात्वा च क्लेशेहि न संवसिमि । व्यवहारमात्रेण च व्योहरामि परिनिर्वृतो लोमं चरामि ||| 2509-6 /// [t]. मिनामा अयम् एव नामः नामं [n]a तस्य दिषता सुलभ्यते तथास्य नामं न कुतश्चिद् आगतं । तथैव नामं कृ 2509-7 /// सु लभ्यते । पर्येषमाणो अयु बोधिसत्वो जानाति यो एव स बोधिसत्वः समुद्रमध्ये पि ज्यलेत अग्नि 2510-1 /// तोस्य बोधायौपन्नुचित्तमत्रान्तरे तस्य न जीवदृष्टिः .. ह्य् अत्र जातो न मृतो व कश् चिद् उत[p]अन्न सत्वो मनुजो नरो वा । मायोप 2510-2 /// .तीर्थिकेहि ||| न चापि आहारधिमूर्च्छित्* हि लुब्धेहि गृद्धेहि चपात्रचीवरे । न चोद्धतेही न पि चोन्नडेहि [Ó]अक्या इयं जानि 2510-3 /// + ईदै स्तब्धेहि मानीहि अनोत्रमेहि । तेषान बुद्धस्मि प्रसादु अस्ति न शक्य तेही वरः बोधिजानितुम्* ॥ न भिन्न 2510-4 /// + .. सा % दु अस्तिः सब्रह्मचारीषु च नास्ति गोरवं न शक्य तेही इय भोधि बुध्यितुम्* ॥ अभिन्न .ऋत्ता हिरि 2510-5 /// + + .. ÷ % सब्रह्मचारीषु च तीव्रगौरवं प्रापुणंती वरबोधिम् उत्तमां ॥ स्मृतेर् उपस्थानि ह येष गोचरः 2510-6 /// + + + + .. रु समाधि पनियं बुध्यंति ते ही वर बोधिम् उत्तमान्* ॥ नैरात्म्यसंज्ञा च [d]इवाहारो अनुस्मतीचं 2510-7 /// + + + + .. मा ते युज्यमाना वरबोधि प्राप्[u]णी । या बोधिसत्वाना चरी चिद्रूनां मभूमिर् अत्यस्य जनस्य त 2511-1 /// + + + + + + च्छन्दः ॥ सचेन् ममा आशुयु भवेत एतकं कल्पान कोट्यो यथ गंग बालिका । एकस्य रोमस्य भणे य वर्णं बौधे 2511-2 /// + + + + + .. नाभिभूतेनज् इनेन देशिताम्* इमं समाधिं लघु उद्दिशेया न दुर्लभाभेष्यति अग्रबोधिः ॥ %% ॥ ______________________________________________________________________________ Samadhirajastura/Gilgit Manuscript Chapter 7 2511-2 तस्मात् तर्हि कु 2511-3 /// + + + + .Ã[m]आन तृक्षान्ति कुशलेन भवितव्यं । तेन प्रथमाक्षान्तिः प्रज्ञातव्याः द्वितीयाक्षातिः प्रज्ञातव्याः तृतीयाक्षान्तिः प्रज्ञा 2511-4 /// + + .. ज्ञा % नकुशलेन च भवितव्यम्* तत् कस्य हेतोः तथाहि कुमार यदा बोधिसत्वो महासत्वः क्षान्तिविशेषकुशलो भ 2511-5 /// + अयं कु % मार बोधिसत्वो महासत्व क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते । तस्मात् तर्हि कुमार बोधि[स]त्वेन महास 2511-6 /// + + [m]. [n]आयं तृक्षान्त्यवतारो धर्मपर्याय उद्ग्रहीतव्यः उद्गृह्य च परेभ्यो विस्तरेण संप्रकाशयितव्यः तत् भविष्यति बहुजनहि 2511-7 /// + यैर् महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च । अथ खलु भगवांश् चन्द्र[p]रभस्य कुमारभू 2511-8 /// [g]आथाभिगीतेन saæprakëuyati स्म ||| न केन चित् साधु .अरोति विग्रहं न bhëate चमनर्थसंहितं अर्थं च धर्मं च स 2512-1 /// शीयति ॥ मायोपंआजानति सर्वधर्मान् न चापि सो भोति निमित्तगोचर । न हीयते ज्ञान विवृद्धिभूय प्रथमाय क्षान्तीय 2512-2 /// [v]इद subhëiminn अधिमुक्त पण्डितः अनन्तज्ञानी सुगतान ज्ञाने प्रथमा क्षान्तीय इमे विशेषाः ॥ यं कं चिद् धरम शृ 2512-3 /// + + ति । अधिमुच्यते सर्वजिनान धर्मतां प्रथमाय क्षान्तीय इमे विसेषाः ॥ नीतार्थसूत्रान्तविशेष जानती यथोप 2512-4 /// + .. अ % न्युसत्वो नेयार्थतां जानति सर्वधर्मान्* ॥ ये अस्मि ल्प्के पृथु अन्यतीर्थ्या न तस्य तेषु प्रतिहन्यते मनः 2512-5 /// + + .. % इमे विशेषाः ॥ आभासम् आगच्छति तस्य धारणी तस्मिंश् च Ãbhëi न जातु कांक्षति । सत्यानुपरिवर्ति 2512-6 /// + + + .. ÷ || चतूर्ण धातून सिया न्यथात्वं वाय्वंवुतेजःपृथिवीय चापि । न चो विवर्तेत स बुद्धबोधे प्रथमाय क्षा 2512-7 /// + + + + .e सर्वेषु चो शिक्षितु बोधिसत्वः न चात्मनो उत्तवि कं चि पश्यति प्रथमाय क्षान्तीय इमे विशेषाः ॥ अकंपि 2513-1 /// + + + + .. य न क्षोभितं भोर्ति सर्वसत्वै द्वितियाय क्षान्तीय स निर्दिशीयति ||| समाहितस् तिष्ठति bhëateca समा 2513-2 /// + + + + गतो विदू द्वियाय क्षान्तीय इमे विशेषा ॥ समाहतो लभवति अभिज्ञ पंच । क्षेत्रः शतागच्छति धर्मचे 2513-3 /// + + + याय क्षान्तीय इमे विशेषाः ॥ स तादृशं शंशान्तसमाधिम् एषते समाहितस्य न स अस्ति सत्वः यस् तस्य 2513-4 /// + + .ती % य इमे विशेषाः ॥ ये लोकधातूष्व् इह के चि सत्वास् ते बुद्धज्ञानेन भणेयुधर्बान्* उद्गृह्णती सर्वु 2513-5 /// + + इमे विशेषाः ॥ पुरिमोत्तरादक्षिणपश्चिमायहेष्ठे तथोर्ध्वेविदिशासु चैव । सर्वत्र सो पश्यति लोकनाथांस् तृ 2513-6 /// .. वर्णवर्णेन समुच्छ्रयेण अचिन्तियानिर्मित निर्मिणित्वाः देशेति धर्मं बहुसत्वकोटिनांस् तृतीयया क्षान्ती 2513-7 /// .. ह बुद्धक्षेत्रे सर्वत्र सो दृश्यति बोधिसत्वः ज्ञातश् च बोती ससुरासुरे जगे तृतियाय क्षान्तीय इमे विशेषा ॥ 2514-1 /// .आदृशुतायकानां । सर्वत्र सो शिक्षितु भोतिपण्डितस् त्रितियाय क्षान्तीय इमे विशेषा ॥ ये लोकधातुष्व् इह के चि सत्वास् ते 2514-2 /// + .. नीयते मनो न शिक्षिच्यचिबुद्धज्ञाने ||| ये लोकधातुष्व् इह के चि सत्वास् ते बोधिसत्वस्य भणे अवर्णं । सचे स्यतेषु प्रतिह 2514-3 /// .. r[th]एन लब्धेन न ब्भोति सूमनो । न चाप्य् अनर्थेन स भोति दुर्मना । शैलोपमे चित्ति सदाप्रतिष्ठितो अयं विशेषस्त्रितियाय 2514-4 /// + .à चित्ता % मयि भावन आनुलोमिकी । श्रुतं मयासा अनुपन्तिका या शिक्षा च अत्राप्य् अयु बोधिमार्गः ॥ तिस्रो 2514-5 /// + + [bh]अवं % ति लब्धाः दृष्ट्वा ततस् तं सुगता नरोत्तमा वियाकरोन्ती विरजाय बोधये ||| तनो प्य तं व्याकरणं श्रुणि 2514-6 /// + + + .. .. त्तु वराग्रबोधये वयं पि स्यामोजिन आर्यचेतिका ॥ ततो स्यतं व्याकरणं श्रुणित्वा प्रकंपिता मेदिनि 2514-7 /// + + + + .[पा]ण चो वर्षतिपुष्पवर्षं ॥ क्षान्त्याय दातिस्र यदा निरुत्तरां संबोधिसत्वेन भवन्ति लब्धाः न चा 2515-1 /// + + + + + .. ते ॥ यदा इमां क्षान्ति त्रयो निरुत्तरा ते बोधिसत्वेन भवन्ति लब्धाः न पश्यतेजायतुयश् च म्रीयते । स्थित धार्मता 2515-2 /// + + + + + मायोपमाज्ञानस्वभावशुन्यता । नशुन्यताजायति नो च म्रीयते स्वभावशुन्या इमे सर्वधर्माः ॥ यदा प्य् असौसत्कृतु भो 2515-3 /// + + + .m. .n. नुनीयते मनो जानाति सो धर्मस्वभावशुयता ||| आक्रुष्टु सत्वेहि प्रहारतर्जितो न तेषक्रोधं कुरुते न मानं । मैत्रं च ते 2515-4 /// + + + य ॥ % लोष्टेहि दण्डेहि च तान्यमानः प्रतिघातु तेषू न करोति पण्डितः नओरात्म्यक्षान्तीय प्रतिष्ठितस्य न विद्यते क्रो 2515-5 /// + + ता मायोपमाः धर्म स्वभावशुन्यताः स तादृशे धर्मनये प्रतिष्ठितसुसत्कृतो ति । सदेवलोके । यदा पि सत्वा प्रगृहीत 2515-6 /// + न तस्य तेषु प्रतिहन्यते मनो न चामैत्रीकर्णातुहीयते । एवं चसो तत्र जनेति चित्तं च्छिद्यंति तेही पृथु अंगम् अंगे । 2515-7 /// .. व न स्थापेष्य अग्रबोध्ये । एतादृशे क्षान्तिबले निर्त्तरे नैरात्म्यक्षान्ती समताविहारिणामं संबोधिसत्वान महा[y]. 2516-1 /// [t]. तो न्तरे यातिक गंगवालिका न ताव बोधी भवती स्पशिता । ये बुद्धज्ञाने न करो[n]ति कार्यं किं वापुन ज्ञानुतथागतानाम्* 2516-2 /// + ल्पशतान्य् अचिन्तियाः अनन्तकीर्तीनम् अहायशानां नैरात्म्यक्षान्तीय प्रष्ठितानां तस्माद् धि यो इच्छति बोधि बुद्ध्यितुं । तं ज्ञा 2516-3 /// .. नेन वर्णितं न दुर्लभा बोधिवराभविष्यति ॥ %% ॥ ______________________________________________________________________________ Samadhirajastura/Gilgit Manuscript Chapter 8 2516-3 tatra khalu भगवान् पुनर् एव चन्द्रप्रभं कुमारभूतम् आमन्त्रयते अम । bh[Æ]त 2516-4 /// .. संख्ये % यतरे विपुले अप्रमेये अपरिमाणे यदासीतेन कालेन तेन समयेन अव 2516-5 /// + .. d.o लो % क उदपादि विद्याचरणसंपन्नः सुगतो लोकैविदनुत्तर[p]उरुषद[m]y[a]सारथिशास्ता दे[r]a. अ ..[«]याणां बुद्धो भ 2516-6 /// + + + + गव भारसमुद्गत इत्युच्यते । स खलु कुमार .. थागतो जातमात्र एवोप्रर्यन्तरीक्षे स[p]तताल[m]आत्रम 2516-7 /// + + + + + .आचा[m]abhëata÷ अभावसमुद्गताः सर्वधर्माः अभावसमुद्गतास्र्वधर्मा इति । तेन च शब्देन तृसा 2517-1 /// + + + + + भूत्* तत्र bh.मादेवानुपादाय्. .. .. d ब्र्[a]ह्मलोकं परया शब्दम् u[दा]रयामासुघोषमनुश्राचयामासुः इ 2517-2 /// + + + + + थागतो भविस्यति । यो जातमात्र एवोपर्यत्तरीक्षे सप्ततालमात्रमभ्युद्गम्य सप्त पदानि प्रक्रम्य अभावश 2517-3 /// + + + % वसमुद्गत इति नामधेयम् उदहादि । तस्य च भगवतो बोधिप्राप्त्. .y. सर्ववृक्षपत्रेभ्यः सर्वतृमागुलोपे 2517-4 /// + .. र्वते % भ्यः अभावसमुद्गतशब्दो निश्चरति । यावतीचतत्र लोकधातौ शब्दप्रज्ञप्तिः सर्वतः अभावसमुद्ग 2517-5 /// .[Ã]लेन तेन समयेन तस्य भगवतः अभासमुद्गतस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य प्रवचने महाकरुणाचि 2517-6 /// सादिको दर्शनीयः परमशुभवर्णपुष्कपरयाससत्वागतः अथ खलु कुमार स महाकरुणाचिन्ती राजकुमारो 2517-7 /// थागतोर्हन्* सम्यक्संबुद्धस् तेनोपसंक्रामदुपसंक्रम्य [व]स्य भगवतः पादौ शिरसाभिचंद्य भगवन्तं तृष्प्यदक्षिणीकृ 2518-1 /// .. व समुद्गतःस्तथागतोर्हत् सम्यक्संबुद्धो महाकरुणाचिन्तिनो वाजकुमारस्याध्याशयं विदित्वा इमं सर्वधर्मस्वभावसमता 2518-2 /// + + काशयति स्म । अथ खलु कुमार स महाकरुणाचिन्ती वाजकुमार इमं समाधिं श्रुत्वा तुष्ट उदग्र आत्तमना प्रमुदितः 2518-3 /// + + धिं श्रुत्वा प्रमीदते स्म । प्रसन्नचित्तश् चकेशश्मश्रूण्य् अवतार्य këÃyÃïi वस्त्राणि परिधाय श्रद्धया अगावादनगारिकां प्र 2518-4 /// + + + प्रब्रजि % तः सन्निमं समाधिम् उद्गृह्णाति । धारयति । वाचयति । पर्यवाफोति । भावनायोगमनुयुत्तश् च विहरति । 2518-5 /// + + + + .. तेन % कुशलमूलेन विंशतिकल्पान्नकदाचिदुर्गतिविनिपातं गत्वान्* विंशतीनां कल्पानामन्ययेनानुत्तरां 2518-6 /// + + + + + + .आगतोर्हन्* सम्यक्संबुद्धो लोक उदपादि । सर्वेषु च तेषु कल्पेषु विंशति बुद्धोकोट्यः आरागितवान्* पश्य कुमार 2518-7 /// + + + + + + .. त्वानां मनुत्तरस्य बुद्धज्ञानस्य परिपूरणाय संवर्तते । अथ खलु भगवांस् तस्यां वेलायाम् इमा गाथा 2519-1 /// + + + + + ये कल्पिनराणाम् उत्तमं । उत्पन्नुलोकार्थकरोमहर्षिर्नाम्ना ह्य् आसो भावसमुगश् च । स जातमात्रोगगने स्थि 2519-2 /// + + + + + मधेयं शब्देन सर्वं तृसहस्रविज्ञही ||| देवाः इसर्वे प्रमुमोच शब्दं अभाव नाम्नोति जिनो भविष्यति । यो जान 2519-3 /// + + .[p]. वीति नायकोः बुद्धो यदा भेष्यति धर्मराजासर्वस्य धर्मस्य प्रकाशको मुनिः तृणगुल्मौषधिशैलपर्वता अभावु 2519-4 /// + + हि लो % कधातौ षर्वे अभावा न हि कश्चि भावाः तस्मिंश् च कालेन भुराजपुत्रोकरुणा अचिन्ती सद नामधेय ॥ 2519-5 /// + + गमी तस्य जिनस्य अन्तिके । वन्दित्व पादौ मनिपुंगवस्य प्रदक्षिणीत्व च गौरवेणः ॥ प्रशान्तचिन्तो निष्सादितत्र श्रवणा 2519-6 /// + यु ज्ञात्व धीरो प्रकाशयामास समाधिम् एतत्* ॥ श्रुत्वा च स इमु विरजं समाधिम्* लघु प्रब्रजी जिनवरशासन स्मि 2519-7 /// .. त्व वाचित्वपर्यापुणित्वा ॥ कल्पानकोट्यः परिपूर्ण विंशंति न जातु जग्मुर् विनिपातभूमिं । स तेन चैव कुशलेन कर्मल 2520-1 /// व सर्वेषु जिनानमत्तिके अयं वरः शात्तसमाधिभावयी । स पश्च काले अभु बुद्धुलोके सुचिन्तितार्थो सद नामधे 2520-2 /// + Ó च उत्तारयितुं भवार्णवात्* धारेतमूत्रं इमु बुद्धवर्णितुं नदुर्लभाभेष्यति sotrabodhim* ॥ %% || ______________________________________________________________________________ Samadhirajastura/Gilgit Manuscript Chapter 9 2520-2 तस्मात् तस्र्हि कुमार बोधिसत्वे 2520-3 /// + न भवितव्यम्* कथं च कुमार बोधिसत्वो महासत्वो गंभीरभर्मक्षान्ति कुशलो भवति । इह कुमार बोधिसत्वेन महासत्वे 2520-4 /// + .[y].वेक्षि % तव्याः स्वप्नोपमा मरिच्युपमाः प्रतिश्रुत्कोपमाः प्रतिभासोपमाः दगत्रोपमाः आकाशोपमाः स 2520-5 /// + + बोधिसत्वेन महासत्वेन मायोपमासर्वधर्मा यथाभूतं प्रत्यवेक्षिताभवंति । परिज्ञाता भवंति । स्वप्नोपमाः मरी 2520-6 /// + + + + .. वन्द्रोपमाः आकाशोपमाः सर्वधर्माः यथा भूतं प्रत्यवेक्षिता भवंति । परिज्ञाता भवंति । यथाभूततः चदा 2520-7 /// + + + + + .आक्षान्त्या .अमत्वागतोरं जनीयेषु धर्मेषु न रज्यते । दोषणीयेषु न दुष्यते । मोहनीयेषु न 2521-1 /// + + + + + + .. नुपश्य .i तं धर्मं नोपलभते । यो रज्येत । यत्र वारज्येत । येन वा रज्येत । येन वारज्येत । यो दुष्येय । यत्र वा दुष्येत । ये 2521-2 /// + + + + + + n. वा मुह्येत । तं धर्मं न समनुपश्यति । तं धर्मं नोपलभते । तं धर्मं न समनुपश्यत्यन् उपलभमानः अरक्तः 2521-3 /// + + + ÷ . त इ % त्य् उच्यते । निष्प्रपंच इत्य् उच्यते । तीर्णहारगत इत्य् उच्यते । स्थलगत इत्य् उच्यते । क्षेमह्याप्त इत्य् उच्यते । अभ 2521-4 /// + + [t]. | ज्ञान % वान् इत्य् उच्यते । प्रज्ञवान् इत्य् उच्यते । पुण्यवान् इत्य् उच्यते । ऋद्धिमान्न् इन्य् उच्यते । मतिमान्न् इत्य् उच्यते । गतिमान्न् इत्य् उच्य 2521-5 /// + .. ते । चारित्रवान्न् इत्य् उच्यते । धुतगुणसंलेखवांन् इउच्यते । अनंगण इत्य् उच्यते । निष्किंचन इत्य् उच्यते । अर्हान्न् इत्य् उच्यते । क्षीणा 2521-6 /// .. [s]उविमुक्तवित्तः सुविमुक्तप्रज्ञः आजानेयो महानागः कृतकृतः कृतकरणीयः अपहृतभारः अनुप्राप्तस्वकार्थः 2521-7 /// ज्ञानविमुक्तः सर्वचेतोवशीपरमहारमिप्राप्तः श्रवण इत्य् उच्यते । ब्राह्मण इत्य् उच्यते । स्नाक इत्य् उच्यते । पार 2522-1 /// इत्य् उच्यते । बुद्धपुत्र इत्य् उच्यते । शाक्यप्त्र इत्य् उच्यते । मर्दितकण्टक इत्य् उच्यते । उक्षिप्तपरिख इत्य् उच्वते । तीर्णपरिख इत्य् उच्यते आद्री 2522-2 /// + + र्णदश इत्य् उच्यते । निष्[प]रिदाह इत्य् उच्यते । निर्ज्[v]अर इत्य् उच्यते । भिक्षुर् इत्य् उच्यते । a[प]र्यवधान इत्य् उच्यते । पुरुष इत्य् उच्यते । सत्पुरुष इ 2522-3 /// + .. इत्य् उच्यते । पुरुषसिंह इत्य् उच्यते । पुरुषदात्त्. इ .. .. .[य]ते । पुरुषनाग इ .. c.. ते । पुरुषाजानेय इत्य् उच्यते । पुरुषधौवेय इ 2522-4 /// + इत्य् उच्यते । % पुरुषपुष्प इत्य् उच्यते । पुरुषपद्म इत्य् उच्यते । पुरुष पुण्दरीक इत्य् उच्यते । पुरुषदमक इत्य् उच्यते । पुरुष 2522-5 /// + + .. .. [ष] इत्य् उच्यते । परुषानुपलीप्त इत्य् उच्यते । अथ खलु अभगवांस् तस्या वेलायाम् इमा ग्था Ãbhëata÷ ॥ यद लोकधा 2522-6 /// + + + + + .ऐव तं पूर्व ततैव पश्चात् तथोपमां जानतः सर्वधाः ॥ इदं जगद् यावत किंचिव्[a]र्तते अधस्तमेती अयुमापस्कन्धः य 2522-7 /// + + + + + + n* || यथा त्तरीक्षस्मि न किंचिद् अभ्रं k .. [णे]न चो दृश्यति अभ्रमण्डलं । पूर्वान् तुजाने यकुतःप्रभूतं तथोपमा जा 2523-1 /// + + + + + + .Å करोन्तप्रतिबिंपश्यति । यथैव तं पूर्वु[t]अथैव पश्चान् तथोपमां जनथसर्वधर्मान्* ॥ यथैव हेनस्य महा[n]तु 2523-2 /// + + + + + .. नसारनदशी पथोपमां जानथ सर्वधर्मान्* ॥ देव यथा वर्षति स्थूलविन्दुके पृथक् पृथबुद्भुदसंभवंति । उत्[p]अन्न 2523-3 /// + + .. [स]र्वधर्मान्* ॥ यथापिग्रामान्तरि लेखदर्शनाकृयाप्रकुर्वंति पृथक् शुभाशुभंः न लेखसण्क्रान्ति गिराय [v]इद्यते त 2523-4 /// + [र]÷ मान % मदेनमहितो भ्रमन्तसंजानतिसां वसुन्धरां न चो महीये चलितं न कंपितं तथोपमां जानथ सर्व 2523-5 /// .. निर्क्षते नारि अलं कृतं मुखं । सा तत्र रागं जनयित्व बाला प्रधारि[ता] काम गवेषमाणा ॥ मुखस्य स्ंक्रान्ति यदा 2523-6 /// .y. ते । यथा स mƬhà जनयेत रागं तथोपमा जानथ सर्वधर्मान्* ॥ y. थैव चन्द्रस्वनभे विशुद्धे ह्रदे विशुद्धे प्रति 2523-7 /// .. ले न विनविद्यते । तल् लक्षणां जानथ सर्वधर्मन्* ॥ यथा नरः शैलवनान्तरे स्थितः भणेय्य गायेय्य हसेय 2524-1 /// [t]. तथोपणां जानथ सर्वधर्मान्* ॥ गीते[c]a[v]अद्[y]e ततथैवरोदते प्रतिश्रूकाजायतितं प्रतीत्यः गीराय योषो न कदाचि विद्यते [t]a 2524-2 /// .. मा[t] सुपिनान्ति सेवियः प्रतिबुद्धुसत्तः पुरुषो न पश्यति । स बालु कामेष्वति कामलाभी तथोपमां जान .i सर्वधर्[m]आन्* 2524-3 /// + रानश्वरथान् विचित्रान्* न चात्र कश्चिद् यथ तत्र दृश्यते तथोपमां जनथ सर्वधर्मान्* ॥ यथा कुमारी सुपिनात्तरस्मिं सा पु 2524-4 /// + .. त दुर्म % नेस्थिता तथोपमाजानथसर्वधर्मान्* ॥ यथोव रोत्रौ जल चन्द्रु दृश्यते अच्छस्मि वारिस्मि अनावि[l]अस्मि । 2524-5 /// + + [जा]नथ % सर्वधर्मान्* ॥ यथापि ग्रीष्माण मध्याह्नकाले तृषाभितओतप्तः पुरुषो व्रजेतः मरि[n]. .आं पश्य[t]i [c]o 2524-6 /// + + + + .. चिकायामुदकं न विद्यते स mƬha सत्वपिवितुं तद् इच्छति । अभूतवरिं पिवितुं न शुखं तथोपमां जानथ .. 2524-7 /// + + + + + + .. कपुरुषु विपाटयेतः बोहिर्ध अध्यात्म न सारमस्ति तथोपमां जानथ सर्वधर्मान्* ॥ न चक्ष्[उः p]रा 2525-1 /// [n]t. | प्रमाणु यद्येति भवेयुरिन्द्रिया कस्यार्यमार्गेण भवेत कार्यं ||| यस्माद् इमे इन्द्रिय अप्रमाणा जडा स्वभा 2525-2 /// + + + + क स आर्यमार्गेण करोतु .आर्यम्* ॥ पूर्वान्ति कायस्य अवेक्ष्यमाणे नैवात्रा कायो नपि कायसंज्ञीः न यत्र का 2525-3 /// + .. d. प्र % वुच्चति ||| निर्वृन्तिधर्मण न अस्ति धर्मा येनेति नास्ति न्न ते जातु अस्ति । अस्तीति नास्तीति च [k]अल्पनावताम् ए 2525-4 /// [ति] नास्ती % ति उभेति अन्ता श्द्धीति इमे पि अन्तिः तमाद् उभे अन्त विवर्जयित्वा मध्ये पि स्थानं न करोति पण्डितः ॥ 2525-5 /// + [d]धी अशुधीति अयं विवादः विवा[d]a[p]राप्तान d[u]ःखं न शाम्यते अविवादप्राप्तान दुःखंनिरुध्यते ||| स्मृती उपस्थान कथां कथे 2525-6 /// न कायसाक्षिस्य च अस्त्[i] न्यना प्रहीण [t]अस्यो पृथ सर्वमन्यना ॥ चतु[r]सु कथां कथेत्वा [v]a[d]अंति बालावय्. .y. [n]अगोचवाः नक्ले 2525-7 /// [t]v[a] ज्ञानेन मदाः प्रहीयते ||| चतुर्षु [s]. .येषु कथां कथेत्वा वदंति वाला वय सत्यदर्शिनः न त्यदर्शिस्य च काचि मन्य 2526-1 /// .. सीलं न च तेन मन्येश्रुणेय्यधर्मं न च तेन मन्ये । येनैव सो मन्यति अल्पप्रज्ञो तन् मूलकं दुःख विवर्धते स्य ||| दुःखस्य मूलं म 2526-2 /// केन । मदेन मत्तान दुःखं विवर्धते अमन्यमानान दुखं निरुध्यते ॥ कियद्बहूद् धर्म पर्यापुणेय शीलं नरक्षेतश्रुतेन म[t]तः 2526-3 /// .[Å]लि येन ब्रजमान दुर्गतिम्* ॥ स चेत् पुनः शीलम् अदेन मत्तो न बाहुश्रुत्यस्मि करोति योगम्* अक्षपेत्व सो सीलहलंअशे 2526-4 /// + .आवेय्य % समाधि लोके न चो विभावेय्य स आत्मसंज्ञाम्* पुनः प्रकुप्यंति किलेशतस्य यथो द्रकस्येहसमाधिभा 2526-5 /// + + .. त्य % वेक्ष्ययदि भावयेते । म हेतु निर्वाणहलस्य प्राप्तये य अ न्यहेतू न स भोति शान्तये ॥ यथा नर 2526-6 /// + + + + .आर्थिकः न तस्य पादा प्रभवंति गच्छितुं गृहीत्वोहि सतत्र हन्[y]अते ||| एवं रनः शीलविहीन mƬha बलायितुं 2526-7 /// + + + + + + तुं जवाय व्याधी मरणेन हन्यते ||| यथैव चोराण बहू सह[s]रा नानामुकेहि प्रकरोन्ति .[Ã]पं । [एव्]अं किले 2527-1 /// + + + + + येन्तु सुनिध्यप्त निरात्मस्कन्ध्[Ã] Ãkru«ÂuparibhëÂu न मंकुभोति । स क्लेशमानस्य वशंनगच्छते यः शुन्यतां ज 2527-2 /// + + + + .. न्यतां न च ब्रजानाति यथा निरात्मकाः ते अप्रजानन्त परेण चोदिचा क्रोधाभिभूता परुषं वदंति ॥ यथानरो आतु 2527-3 /// + + [उच्]यते % स दीर्घगैलात्य दुखेन pŬitaparye«ate वैद्यु चिकित्चनार्थिकः ॥ पुनः पुनस् तेन गवेषता च आसादितो वै 2527-4 /// + + .th. पेत्वा % प्रयुक्तु भैषज्यम् इदं निषेवतां ॥ गृहीत्व भैषज्य पृथूत्व रात्वरानुपनामय् एवैद्युतदातुरस्य । न सेव 2527-5 /// +.आहितस्मिकाले न वैद्यदोषो न भैषजाणां तस्यैव दोषो भवि आतुरस्य ||| एवं इहो शामनिप्रब्रजित्वा पर्यापिनित्वा व 2527-6 /// भियुक्त भून्ति अयुक्तयोगीन कुतो स्थि निर्वृति । स्वभावशुन्या सत सर्वधर्मा वस्तु विभातेन्ति जिनान पुत्राः सर्वेण स 2527-7 /// + [t]. [t]ईर्थीकानां ||| न विज्ञ बालेहि करोन्ति विग्रहं सत्कृत्य हाला परितर्जयंति के एति प्रदुषृचित्ता न बाल 2528-1 /// + .. .. .. t. s. व .आं विदित्व बालान स्वभावसंततिम्* .इयचिरं बा .. s[u]षेविता पि पुरतो हि ते भोन्ति अमित्रसन्निभाः । [ | ] न .इज्ञ वा 2528-2 /// + वधर्मताम्* स्वभाचभिन्नाः प्रक्[­] .ईयबालानाचास्ति मित्रं हि [p]ऋथग्जनानाम्* ॥ सहधर्मि .एणो वचनेन उक्ताः क्रोद्जं च दोषं 2528-3 /// + .. धर्मा इमम् अर्थु विज्ञाय न विश्वसंति ॥ बाला न बालाबले भिसमंसमेति यथा अमेध्येन अमेध्य्[u] सर्धम्* विज्ञा .पुनर् वि 2528-4 /// + + + ण्डे ॥ % संषारदोषाण अप्रन्यवेक्षम्* : क[r]माणविपाकुमनोत्तः त्ताबुद्धान चो वाक्[y]अमश्रद्धानास् .e च्छेद्यभोद्यस्मि 2528-5 /// + + + + शि % ल्पस्थानेसु भवंति कोविदः दरिदुभूतान धनं .. [विद्]य[t]e आजीवमानास् अदप्रब्रजन्ति ॥ ते प्रब्रजित्वा इह 2528-6 /// + + + + .. .आपमित्रेहि परिगृही .[Ã].था नादरन्ते सुगतान शिक्षाम्* ॥ त आत्मनः शीलमपश्यम .. .[c]. त्तस्यव्यवस्थां न 2528-7 /// + + + + + + .उपसंति .a पापकर्मः ॥ कायेन चिन्तेन असंयवानां न किं चिवाचाय अजल्पितव्यं । सदा गवेषन्ति परस्य दो 2529-1 /// + + + + + + + [t]अपाल भोन्ति न चास्ति मात्रज्ञतभोजनसमिम्* बुद्धस्य पुण्येहिलभित्व भोजनं तस्यैव वाला अकृज्ञ भोन्ति ॥ ते 2529-2 /// + + + + + युक्तयोगाः तेषां आहारु वधायभोति यथ नास्ति पोतान विसा अधौतकाः किंचापि विधात् सतिमात् विचक्षणो भुं 2529-3 /// + + .. .y. सित तत्र भो[n]ति अगृद्धू सो भूंजति तत्र योगी । किं चापि विद्वात् सतिमान् विचक्षणो Ãbhëate बाल कुते हि स्वागतम्* 2529-4 /// + + .. रुह्य % तां तत्र एपस्थपेति । यो भोति वालानहितानुकंपीतस्यैव चालाव्यषनेन तुष्टाः एतेन दोषेण 2529-5 /// + [r]. दरण्ये । मम ईदृशान् दोष विदित्व पण्डितो न जातु पालेहि करोति सं .[t]. .. æ निहीनप्रज्ञानुपसेवतो मे स्वर्गाति हा 2529-6 /// .. भवंति पण्डिता करुणाविहारी मुदिताविहारी । उपेक्षकः सर्वभवेषु नित्यं समाधि भावेत्व स्पृशंति बोधिम्* ॥ ते बोधि 2529-7 /// + .. + + .. .. .[i] .Å .i .. .. æ कारुण्यतां तत्र उपस्थपेत्वाकथं कथेन्तीपरमार्थ युक्तां ॥ ये तां विजानन्ति जिनान ध 2530-1 /// + + + + + + + + + + [रूप्]आलप्स्यति अरियंनिरामिषाम्* ॥ %% ॥ ______________________________________________________________________________ Samadhirajastura/Gilgit Manuscript Chapter 10 2530-1 /// तस्मात् तर्हि कुमार पत्तिसारो भविष्यामीत्य् एवं द्वया कुमा 2530-2 /// हि कुमार भोधिसत्वस्य महासत्वस्य न दुर्लभा भवत्य् अनुत्ता सम्यक्संबोधिः किं पुनर् अयं समाधिः अथ खलु चन्द्रप्रभकुमार 2530-3 /// [v]अन् यावत् subhëità चेयं भगव्ता बोधिसत्वानां महासत्वानां मववादानुशनी । सर्वबोधिसत्वशिक्षादेशिता । स्वाख्याता । 2530-4 /// + भूमि स % र्वश्रावकप्रत्येकबुद्धानाम्* कः पुनर् वादोन्यतीर्थिकानां प्रतिपत्तिसावाश् त वयं भगवन् भविष्यामो नपे 2530-5 /// + .[i]क्षिष्यामहे । अर्थिका वयं भगवन्न् अनुत्त्राया सम्यक्संबोध्याः धर्षयितुकामाश् च वयं भगवत् मारं पापीयांसं । मोचयि 2530-6 /// + + + .. सर्वदुःखेभ्यः अधिवासयतु मे भगवां च्छ्वच्छेतनया भक्तेन सार्धं भिक्षुसंघेन बोधिसत्वगणेन चानुकंपामु 2530-7 /// + + + + + .y. कुमारभूतस्य तूष्णीभावेन श्वश्वेतनया भक्तं भोक्तुं । सार्धं भिक्षुसंघेनानुकंपामुपादाय । अथ 2531-1 /// + + + + + .आधिवासनां विरित्वा उत्थायासनादंकांसमुत्त्[a]रास्[a]æ[g]. [k]ऋत्व्[Ã] भगवत पादौ शिरसाभिवन्द्य भगवन्तं तृष्प्रदक्षि 2531-2 /// + + + + .. न्द्रप्रभ कुमारभूतो येन राजगृहं महानगरं येन स्वकं निवेशनं तेनोपसंक्रान्न् उपसंक्रम्य चन्द्रप्रभः 2531-3 /// + .. .. तं खादनीयं भोजनीयं । स्वादनीयम् अभिसंस्कारयति । शतरसं च भोजनं संपाद्य एव रात्र्या अन्य येन राजगृ 2531-4 /// + कुसुमा % भिकीर्णं । गन्धघटिकानिर्धूपितं । मुच्छ्रितच्छत्रध्वजपताकं । धूपनधूपितं । पितानचिततं । सर्वचत्वचशृ 2531-5 /// .. न्यपनीशतर्करक % ल्लानि । चन्दनचूर्णानि । रत्नचूर्णविचित्रितानि । पुष्पाभिकीर्णानि । पुष्पविचित्राणि गवाक्षनिर्युहपं 2531-6 /// .. लंकारव्यूहैर् नगरव्यूहाव्यूहापिता अभूवन्* सर्वान्तं च नगरम् उत्पलपदमकुमुद्पुण्डरीकाभ्यवक्ट्र्णमकार्षीत्* स्व 2531-7 /// .. र्वालंकारव्यूहितम् अकार्षीत्* अथ खलु चन्द्रप्रभकुमारभूत इमान् एवंरूपान् नगरव्यूहान् गृहव्यूहान् भोजनव्यूहां 2532-1 /// येनाशीतिबोधिसत्वनयुतैः सार्धं केचित् तत्रैकजातिप्रतिबद्धा बोधिसत्व्[Ã] महासत्वा अवलोकितेश्वरम् अहास्थामप्राप्त 2532-2 /// जुश्रीकुमारभूतवीवसेन स्वाहुरत्नकुसुमामोघदशिमैत्रेयप्रभृतयः एतत्* पुर्वं गमेन चान्येन महता 2532-3 /// [t]o राजगृहा महानगरान् निष्क्रम्य येन गृद्ध्रकूटपर्वतो येन भगवांस् तेनोपसंक्रामद् उपसंक्रम्य भगवन्तं तृष्प्रद 2532-4 /// + प्रभः % कुमारभूतो भगवतः कालमारोचयामासुः कालोभगवन्कालो सुगतः सिद्धं भक्रं यस्येदानी का 2532-5 /// + + निवास्यपात्र चीवरमादाय महता भिक्षुसंयेन सार्धं परिपूर्णेन भिक्षुशतसहस्रेण संबहुलैश् च बोधिस 2532-6 /// + + + + Ó च देवनागयक्षगन्धर्वासुरगर्षकिम्मरमहोरगमनुष्यामनुष्यशतसहस्रैः पूज्यमानो भिष्टूय 2532-7 /// + + + + हतबुद्धप्रातिहार्येण हताबुद्धेर्यापथेन । रश्. इकोटीनियुतशतसहस्रैर् निश्चरद्भितूर्यशतसह 2533-1 /// + + नचूर्णचीवरै प्रवर्षद्भिर् येन राजगृहं महागरं तेनोपसंक्रामन्ति स्म । चन्द्रप्रभस्य कुमारभूतस्य निवेश 2533-2 /// + .. .णश् चक्ररत्वसमलंकृतः अपरिमितकुशलसंचितपादरत्न इन्द्रकीले । अथ तावद् एव तस्मिन् महानगरे अने 2533-3 /// + .. | इयम् अत्र धर्मता । तत्रेदम् उच्यते ||| पुरवरु प्रविशंतु नायकस्मिंश् चरणवर स्थपितश् च इन्द्रकीले । चलति 2533-4 /// % मस्मिसत्वाः ॥ ये न रक्षुधिता पिपासिता वा न भवति तेष जिघित्स तस्मि काले । अपगत भवतीक्षुधा 2533-5 /// .. तथ पुन नर ये भवंति अप्धा श्रोत्रविहीन अनाथ अल्पपुण्यः सर्वि प्रतिलभंति चक्षु श्रोत्रं यद जिनु निक्षिप 2533-6 /// .. प्रेताः सुदुखित खेटशिघाणभोजनाशाः सर्वि सुखित भोन्ति आभस्पृष्टा यद जिनु निक्षिपतीद्रकीली पादम्*/// 2533-7 /// .[Ã]लकर्णिराः सर्वि अभिनमंति y[e]न बुद्धो यद जिनु निक्षिपतीद्रकीलि पादम्* ॥ सनगरनिगमा समागरान्ता 2534-1 /// +[i]विहेठ कस्य चीह यद जिनु निक्षिपतीन्द्रकीलि पादम्* ॥ मरुमनुलकुभाण्डुराक्षसाश् च नभस्थित तुष्ट उ 2534-2 /// .. प्रीणित जनेत बोधिच्छन्दम्* ॥ श्रूयति च मनोज्ञ वाद्यश् चब्दोतुर्यसहस्र अघटिता रणंति । प्रमुदित तद भोन्ति 2534-3 /// क्षशतसहस्र ओनदत्ती सर्वि प्रपुष्पित भोन्ति तस्मि काले । देवशतमहास्र अत्तरीक्षे पूज करोन्ति अमानुषी जिन 2534-4 /// .[a] % धिपती प्रवृद्धकायाः मृगपतय नदंति सिंहनानं यद जिनु निक्षिपतीन्द्रकीलि पादम्* ॥ महिप 2534-5 /// % गता भवंति । धरणीतलिपतंति हृष्टचित्तादृष्ट्व जिनस्त शिरीमिम् एवरूपा ॥ अन्यि अभिस्तवंति लो 2534-6 /// .. रि दशनखांजलिं करित्वा अहो जिनु कारुणिको भणंति वाचं ॥ केचि वर क्षिपंति मुक्तिहारान् बहुध आभरणां ज 2534-7 /// + .. [s] अग्र जनित्व बोधिचित्तम्* ॥ केचि वर क्षिपंति हेममाला अपरि पुनर् मुखफुल्लकान् क्षिपन्ति । केचि वर क्षि 2535-1 /// + + + + .. | तथ पुनरननिष्ठ वीतरागा उपगत सर्वि नरेन्द्रदर्शनाय । बृहत्फलसुदृशाश् च दृष्टसत्वाशत 2535-2 /// + + + + .. यथा प्रभासमानो उपगत तत्रनरेन्द्रदर्शनाय ||| तथ शुभमरुतात्र अप्रमेया अपरिपरित्त 2535-3 /// + + + [Ó] च अप्रमेया उपगत पश्यिनु नायकं महर्षिं । अपरिमित तथाप्रमाण आभा तथ पुन देव परित्त आभ 2535-4 /// + + त्र उपग % त पश्यितु ते पि लोकनाथम्* बहव शतसहस्र पारिषद्यास् तथ पुन ब्रह्मपुरोहिता प्रसन्नाः ब 2535-5 /// + + गत नायकदर्शनाय सर्वे ||| तथ पुन परनिर्मितापि देवास् तथ निर्माणरती च शुद्धसत्वाः प्रमुदित तुषिताथ 2535-6 /// + स्यमान बुद्धम्* ॥ तृदशु अपि च शक्रु देवराज । अब्सरकोटिशतै सहागतो त्रः कुसुमवर्स संप्रवर्षमाणो उपगत 2535-7 /// .. तुदिशास लोकपाला वैश्रवणो dh­tarëÂru नागराजा विरुढकु विरुपाक्षु हृष्टचित्ता उपगत सर्वि नरेन्द्रु ते स्तुवन्ता ||| इ पुन सदमत्त मालधा 2536-1 /// यक्षशतेहि प्रेमजातः गगनतलि स्थिहित्व हृष्टचित्ता क्षिपति अनेक विचित्र पुष्पवर्षाः ॥ अपि पुन सदमत्त मालधा 2536-2 /// + [n]* सर्व सपरिवार हृष्टचित्ता परुषवरस्य करोन्ति तत्र पूजम्* ॥ बह शत करोड पाद यक्षा अपि च अभूषि येतेषय 2536-3 /// + + द्यैस्तुर्यशते हि करोन्ति बुद्धपूजाम्* ॥ लडितमधुरशीतवादितस्मिन्सुकुशलैसहकिन्नरीसहस्रैः द्रुम उपगतु गद्ध 2536-4 /// + + जा । शंवर % वडि वेमचित्र राहू दानवकन्य सहस्रपारिवाराः असुरगण महर्धिकाश् च अन्ये उपगत ते रतना 2536-5 /// + .. नां राक्षसरोटिरुपैर् उपास्यमानाः पृथु विचिध विचित्र मुक्रपुष्पान् मुरुषवरस्य न्बिपंति शौरवेणः ॥ तथ अहि च अ 2536-6 /// + + + + + .आग कन्याः तुर्यशतसहस्रवादयंत्यो उपगतपूजनतत्रलोकनाथम्* ॥ पंचत अनोपतप्त पुत्रा वि 2536-7 /// + + + + + .. ता उदश्र भूत्वा उपगत पूजयितुं स्वयं स्वयंभुं । तथ पि च अपला अनागराजापुरुसवर 2537-1 /// + + + + .आगपुष्पा स्थित गगने मुनिराजु सत्करोन्तः ॥ तथ पि च मुचिल् इन्दुनागराजा प्रीतमना परितुष्टु हर्ष 2537-2 /// + + + + m. नायकमोकिरत्त तत्रः ॥ सो पि परम सौक्तिकं जनित्वा अनुस्मरमाण गुणांस् तथागतस्य । स्वजनपरि 2537-3 /// + .. [v]. र्णनायकस्य ||| नन्दु [t]अथुपनन्दु नागराजा तथ पुन तक्षकु कृष्णगौतमश् च । उपगतु जिनु ने नमस्य मा 2537-4 /// + योर्हिः ॥ उ % पगतु एलपत्रु नागराजा परिवृतु नागशतेहि रोदमानः मुनिवरु जिनु काश्यपं स्मरन्तो 2537-5 /// + मु ॥ अहो अहु पुरि आसि कांक्षप्राप्तो यम पुरि च्छिन्नु मरित्तम् एलपत्रम्* सो अहु उपपन्नु अक्षणस्मिं न सुकरु 2537-6 /// .. हु जनित्व नागयोनिं परम जुगुप्षितमेतु जंतुकाय । धर्मुम् अहु विजानि शीतिभावं पुरुषवरेणय ज्ञातु बोधिमू 2537-7 /// र्ती परिवृतु नागतृप्रा[णि]कोटिसंघैः वरुणु तथ मनस्वि मुक्तहारैर् उपगति ते भवन्त पूजनाय । विर्द्धशिलजिन 2538-1 /// त तस्मि काले । राजगृहि स किंपिलो यक्षः पुरतु स्थितः सुगतस्य गौरवेण । अटकवति समश्र राजधानिंगुन्य अभू 2538-2 /// .. त्व अन्यमन्या उपगत पश्यितु सर्वि लोकनाथम्* ॥ तथपि व खरकर्णु सूचिरोमो आटवकवस् तथ यक्षभैषकश् च । हेमव 2538-3 /// + भको जिनं स्वयंभूम्* ॥ विकृत वहु दुसंस्थिचात्मभावविगडित अभवणा अनेकुरूपाः बहुच शतसहस्र तस्मि का 2538-4 /// + .. || जलनि % धि निवसंति ये सुपणी उपगत प्राह्मवेष निर्[m]इणित्वाः मुकुटधर्म विचित्रदर्शनीय गगनस्थिता 2538-5 /// + + .एचि जंबु % द्वीपे वनविवरेषु य तत्र देवताश् च । सर्वनगरदेवतासमश्रा उपगत पूज करोन्त रायकस्य ||| 2538-6 /// + + + + शै[l]अदेवताश् च । तथपि च नदिदेवता समश्रा उपगत पूज करोन्त नायस्य ||| अटविमरूषु देवताशतानी गि 2538-7 /// + + + + + .. देवताश् च उपगत सागरदेवताश् च बुद्धम्* ॥ देव असुरनागयक्षसंघा गरुडमहोरगकिन्नरा कु 2539-1 /// + + + + + वरस्मि करोन्ति चित्रिकारम्* ॥ ते हि च जिनवरे कवित्व पूजा नगवरं प्रविशत्त नायकस्मिन्* ॥ देव असुर नाग यक्षा रा 2539-2 /// + + + + .. पुरिम भवेषु लोकनाथ पुरिम जिनेषु अकार्षि पूज श्रेष्वाम्* पुण्यः फल विपाक एवरूपो न च जनु नृप्त न[r]एन्द्र प 2539-3 /// + + .. .. हिमवगिरिस् तथ गन्धमादनश् च । आवरणन ते इनस्य भोत्ती आभ यदा जिनु मुंचि बुद्धक्षेत्रे ||| ये च इह समुद्र 2539-4 /// + .. दा भवंति । % सर्वम् इसु समन्त बुद्धक्षेत्रं समु भवती कुसुमेहि संप्रकीर्णं ||| रश्मि शत सहस्र अप्रमेया अव 2539-5 /// + [r]. [i] निरय शीतला भवन्ती दुःख अपनीत षुखं च वेदयंति ||| धर्मु दशबल prabhëi तत्रो मरुमनुज विशु[d]ध भोति चक्षुः ॥ 2539-6 /// [म]या नियत भवंति च सर्वि बुद्धज्ञाने ॥ बहु इमि सुगतस्य प्राहार्या न सुककु वक्तु त कल्पकोटियेहिपुरवरु प्रवि 2539-7 /// t[a] सर्व जगज्जिनप्रवेशे ||| इमि गुण सुगतस्य अप्रमेया नरवृषभस्य गुलाग्रपा[r]अगतस्य ||| सर्वगुणविशे 2540-1 /// .. स्यथ बुद्धपुक्षेत्रम्* ॥ %% ॥ ______________________________________________________________________________ Samadhirajastura/Gilgit Manuscript Chapter 11 2540-1 /// atha khalu भगवांश् चन्द्रप्रभस्य कुमारभूतस्य निवेशनरथ्याम् अवगाहमानश् चन्द्रप्रभस्य k[u]मार 2540-2 /// विश्य च न्यषीदत्प्रजूप्त एवासने । अथ खलु चन्द्रप्रभकुमारभूतो भगवन्तम्* बोधिसत्वसंघं स भिक्षुसंघं निष्ण्णं विदित्वा स्व 2540-3 /// + .. णीतेन प्रभूतेन खादनीयेन भोजनेन लेह्येन चोष्येण पानीयेन । भगवंतं सतर्ह्य संप्रवार्य भगवन्तं भुक्त्वन्तम् अप 2540-4 /// + .. व[t]इकोटि % शतसहस्रम् उल्येन दुष्ययुगेन भगवन्तम् अभिच्छादयामास । तेषां च बोधिसत्वानां भिक्षुसंघ 2540-5 /// + + .[Ã]t* || अथ खलु चन्द्रप्रभकुमारभूत एकां समुत्तरासंगं कृत्वा दक्षिणं जानुमण्डलं षृथिव्यांप्रतिष्ठाप्य भगवन्तः 2540-6 /// + + + + + .. लिं प्रणम्य भगवन्तं गाथाभिगीतेन प्रश्नं परिपृच्छति ||| कथं चरन्तो विदु बोधिसत्वो स्वभावु धर्माण सदा प्रजा 2540-7 /// + + + + + + [y]अमोत्वारु वदाहिनायकः कथं जातिस्मरु भोति नाय कानचापि गर्भे उपपद्यते कथं । कथं परीवारु 2541-1 /// + + + + कं । सर्वे ससत्वान चरिं प्रजानसे सर्वेषु धर्मेषु तिज्ञानु वर्तते । अनाभिभूता द्विपदानमुत्तमा पृच्छामि प्रश्नं 2541-2 /// + + + .आवु जानसे अनाभिलप्यां Óirasaæprabhëase | सिंहेन वाधर्षित सर्वक्रोष्टकास् तथैव बुद्धेनिह अन्यतीर्थिकाः ॥ सर्वे 2541-3 /// + [m]. षुतिज्ञानुवर्ते । असंगज्ञानीपरिशुद्धगोचरातं च्याकरोही मम धर्मस्वामी ॥ अतीतु जानासि तथा अनागतं यं 2541-4 /// .. ज्ञानंति अ % संगुवर्तते तेनाहु पृच्छाम् इह शाखसिंह ||| तृयध्वयुक्तान जिनार धर्मतांता धर्मतां जानसि धर्म 2541-5 /// + भोतेनाहु पृच्छाम् इह ज्ञानसागरं ||| यत् किं चि धर्मं स्खलितं नतेस्ति ततो ति चित्तं निखिलं प्रहीणं । प्रहीणग्रन्थाखिलमोह 2541-6 /// .. ÷ || यल् अक्षणा धर्मजिनेन बुद्धास्त लक्षणान् धर्म मम प्रकाशयः तल् लक्षणा धर्म अहं विदित्वा तल् लक्षणां बोधि चरिष्यि चा 2541-7 /// m अनन्ता कथं चरन्तश् चरिमोत्तरंति । चरीप्रवेशं मम देशय स्वयं श्रुत्व सत्वान चरिं प्रजानियां ॥ विलक्षणं धर्मस्व 2542-1 /// .[Å]विविक्तम्* प्रन्यक्षभोन्ती कथ बोधिसत्वा प्रकाशयस्वमम बुद्धनेत्रीं ॥ सर्वेषु धर्मेष्व् इनापारमिं गचासर्वेषु निर्देशप 2542-2 /// + .. कांक्षच्छेदक प्रकाशयाही मम बुद्धबोधिम्* ॥ अथ खलु भगवांश् चन्द्रप्रभस्य कुमारभूतस्य चेतशैव चेतः परिवितर्क 2542-3 /// + + न्त्र येते स्म । एकधर्मेण कुमार समत्वागतो बोधिसत्व एतान् गुणा[n p]रतिलभते । क्षिप्रं चानुत्तरां सम्यक्संबोधिम् अभिसं 2542-4 /// + + मार बोधिस % त्वो महासत्व सर्वधर्माणं स्वभावं यथा भूतं प्रजानाति । कथं च कुमार बोधिसत्वो महासत्व सर्व 2542-5 /// + + .. बोधिसत्वो महासत्व सर्वधर्मान्ननाम् अकानामापगतां प्रजानाति । घोषापगता वाक्पथापगतान् अक्षवाप 2542-6 /// + + + + .. चिलक्षणान्* प्रत्ययविलक्षणात् विपाकलक्षणानारं बणलक्षणात्विवेकलणान् एकलक्षणान् यदुताल 2542-7 /// + + + + + + [m]. नो पगतान् सर्वधर्मान् यथा भूतं प्रजानातिः ॥ अथ खलु भगवांस् तस्यां वेलायाम् इमा गाथा अ 2543-1 /// + + + + + .à अलक्षणा देशिता वरप्रज्ञेन यथा भूतं प्रजानता ||| य एतं धर्मनिर्देशं बोधिसत्व प्रजानति । न तस्य भोति 2543-2 /// + + + + .. y. केभिर् भूतकोटिं प्रजानति । प्रजानाति च तां कोटिं न चात्रो किं vibhëitaæ ||| एकेन सर्वं जानति सर्वम् एकेन पश्यति । किय 2543-3 /// + + + तथास्य चित्तं निध्यप्तं सर्वधर्मा अनमकाः शिक्षितो नामनिर्देशे भूतां वाचां prabhëate ॥ शृणोति घोषं यं कंचित् पूर्[v]आन्तं त 2543-4 /// + + घोषेण % ह्रियते न सः ॥ यथा योषस्य पूर्वान्त एवं धर्माणलक्षणं एवं धर्मान्* प्रजानन्तो न गर्भेषूपप 2543-5 /// + .. नुत्पन्तिं प्रजानति । प्रजानं जातिनिर्देशं भवेजाति स्म रसदाः ॥ यदा जातिस्मरो भोति तदा वरते कृयां क्रियामोत्तर 2543-6 /// + [य] एवं शुन्यकान् धर्मन् बोधिसत्व .r. जा .अति । न तस्य किंचिद् अज्ञातमेषाकोटिरकिंचना ||| अकिंचना यां कोट्याहिं किंचिद् व 2543-7 /// [k]. [Â]ईयो संसरंते पुनः पुनः ॥ सचेत् ते कल्प जानीयुर् यथा जानात्[i] नायकः न तेष्. æ दुःखजायेत नापि ग 2544-1 /// .à सर्वे अजानन्त इमं नयं क्षिपंति Åd«ÓÃd धर्मान् यत्र दुःखं निरुध्यते ||| अबब्धि सर्वधर्माणां धर्मसंज्ञाय वर्तते । सा 2544-2 /// + जानथः विजानकाचसंज्ञा च[र्व्]आलैरेतद् विकल्पितं । अकल्पितेषु धर्[m]एषु नात्र मुह्यन्ति पण्डिता ||| पण्डितानाम् इयं भूमिर् वा 2544-3 /// + ध्र्माणां शुन्यता धर्मा अनाविलाः ॥ बोधिसत्वानाम् इयं भूमिर् बुद्धपुत्रचरि इयं बुद्धर्माणलंकारो देशिता शान्त शु 2544-4 /// + .[Å]ना भोति % वासना न ते ह्रियंति रूपेण बुद्धगोत्रस्मि ते स्थिता ||| अस्थानं सर्वधर्माणां स्थानम् एषा न विद्यते 2544-5 /// + + दुर्लभाः ॥ दानं शीलं श्रुतं क्षान्तिं सेवित्वामित्रभद्रकान्* इमां क्रियां विजानंतो क्षिप्रं बोधिं सबुध्यते ||| देवाथ नागा 2544-6 /// + + + .. होरगाः सर्वे च राजान सुपर्णि कि .n. .. [n]इशाचराश् चास्य करोति पूजाम्* ॥ यशो स्य bhëaæ च बुद्धकोटियो बहु 2544-7 /// + + + + .. न्तियो भोति वर्णो न शक्यु पर्यन्तु क्षमेतु तस्य ||| यः शुन्यतां जानति बोधिसत्व करोति सर्थं बहुप्राणको 2545-1 /// + + + + .. स्य प्रेसंजनयंति गौरवं ||| ज्ञानं च तेषां विपिउलं प्रवर्तते तेन हहपश्यंति नरोत्तमां जिनं । क्षेत्रे च पश्यंति वियू 2545-2 /// + + + || मायोपमां जानथ सर्वधर्मान् य .[Ã] .. .ईक्षं प्रतिकृतीय शुन्यं प्रतिकृतिं पि सो जानति तेष यादृशीम् एवं चरंतो 2545-3 /// + .. रोति मो र्थं % लके चरन्तो वर बोधिचारिकां ॥ ज्ञानेन तेवीक्षिय सर्वधर्मान्* प्रेषेन्ति ते निर्मित अन्यक्षेत्रान्* बुद्धकृत्यं 2545-4 /// + गच्छंति य % थैव धर्मता ॥ यथाभिप्रयां चलभंति अर्थं ये बोधिविन्त[s]मि नराप्रतिष्ठिता । स भोति [बु]द्धानष 2545-5 /// + [य] युज्यते । विरोचमानेन समुच्छुयेण द्वातृंश काये स्य भवंति लक्षणा अन्याननन्तान् बहु आनुशंसान् बोधिं च सो च 2545-6 /// .. सदाप्रकंपियो राजान .. स्यो न संति तेजः प्रासादिको बोति म[h]आभिषट्कः पुण्येन तेजेन शिरीय चोद्ग .. [÷] देवापि नो त 2545-7 /// षु चरेय्य पण्डितः ॥ मित्र स भोती सद सर्वप्राणिनां यो बोधिचित्तस् मिदृढं प्रतिष्ठितः न चान्धकार स्य कदाचि भोति 2546-1 ///| | अपगतगिरवाक्षथा अनभिलप्याठपथगगनं तथता स्वभाचधर्नाः इमगति परमां विजानमानो ततु भ 2546-2 /// [Ó]atasahasrabhëamÃïa÷ सूक्ष्मप्रजान .. [p]ऊर्वि[k]आं सकोतिम्* सद विदु भवती असंगवाक्यः सुसुखुम धर्मस्वभावु 2546-3 /// .. .यु भोती वहुविधघोषनिरुक्ति कोविदश् च । कर्महलविभोक्तिश् चिताश् चो कोन्ति विशिषृ विशेष एवरूपाः ॥ अविकलव 2546-4 /// .. ण्डितो त % हात्माः सद स्मृति परिगुद्ध तस्य भोती सुसुखुम धर्मस्वभावु जानमानः ॥ न श्रुणति अमरोज्ञ जा 2546-5 /// + .. शधा % m* सद भवति मनोज्ञ तस्य वावासुसुखुमधर्मस्चभावु जानमानः ॥ स्मृतिमतिगतिप्रज्ञवंतु 2546-6 /// + + .. त्र शत prabhëate अनेकार् सुसुखुम धर्मस्वभावु जानमानः ॥ अक्षरपदप्रभेकोविदश् चो रुत बहु जानति नै 2546-7 /// + + + + .. गुण धर्मस्वभावु जानमानः ॥ देवमनुजन्[Ã]गराक्षसानाम् असुरमहोरगकिन्नराण नित्यम्* तेष स 2547-1 /// + + + + + .v. भावु जानमानः ॥ भूतग[ï]अपिशाचराक्षसाश् चो परम सुदारुण ये च मांसभक्षाः तेष भयु न युन जातु संज 2547-2 /// + + + + ÷ || विपुल कथ श्रुणित्व पण्डितानां विपुलु प्रजायति r. महर्षु तेषाम्* ॥ विपुलु तद जनेन्ति बुद्धप्रेसं विपुलु अचिन्तियु 2547-3 /// + + .. वक्तुं वहु % नपिकल्प sahasrabhëamÃïai || अपविमित अनत्त अपरमेया इमु सुगतान धरेत्व धर्मगंजं ॥ 2547-4 /// + .. विमिताय % अनागताश् च बुद्धाः दशसु दिशसु ये स्थिताश् च बुद्धा इम वर शात्त समाधि देशयित्वाः ॥ यथ 2547-5 /// + + .. लकारु कानुपस्थहेय्यः अपरिमित अनन्तकल्पकोटीर् अपरिमितं च जनेत्व प्रेमुतेषुः ॥ द्वितियुनरु भवेत पुण्या 2547-6 /// + गाथ एकान्* धरिय चरिम कालिवर्तमा .e .. .[Å]मकु पुण्य कलां न भोति तस्य ||| परम इय विशिष्ट बुद्धपूजा चरिम 2547-7 /// .. तु[p]अदमितशाथ एकश्रुत्वा धार[y]. पूजित तेन सर्वबुद्धाः ॥ परम सद सुल[b]ध t[एः]i लाभा परम सु[bh]उक्तु 2548-1 /// [ब]लस्य ज्येष्वपुत्रा बहु जिन पूजित तेहि दीर्घरात्रम्* ॥ अहम् अपि इह दृष्टृ गृद्ध्रकूटे तथ मय याकृत ते पि बु 2548-2 /// .[a]क स्या पुनर् अपि व्याकरणा यतस्मि काले ||| तथ पुनर् अपितायु तेष तत्र bhëati बुद्ध अनेक आनुशंसान्* सर्व इमे 2548-3 /// + .. क्षभ्यु पश्यि बुद्धम्* ॥ कल्पशतसहस्र अप्रमेयान च विनिपात भयं कदाचि भोति । इम वर चरमाणु बोधिचर्यांम् अ 2548-4 /// .. तस्म इ % [m]a विशिष्ट एवरूपा य इम प्रकाशित श्रेष्ठ आनुशंसाः प्रतिपदम् अनुशिक्षमाणु मह्यं pa 2548-5 /// + .. || ______________________________________________________________________________ ______________________________________________________________________________ Samadhirajastura/Gilgit Manuscript Chapter 13 2552-2 /// .. buddho mahÃguöasaægÅ इह शिक्षित्वा कुशलो [t]अशबलधारी भवति बुद्धः ॥ तत्र खलु भगवान् पुनर् एव चन्द्रप्रभं 2552-3 /// .. स्मात् . अहि कुमार बोधिसत्वेन महासत्वेन समाधिकुशलेन भवित. यम्* तत्र कुमार कतमः समाधिनितेसः या 2552-4 /// + समता । % अकल्पना । अविकल्पना । अविढपना । असमुत्थानता । अ .. .पादता । अनिरोधता । .. 2552-5 /// + मुच्छेतः चित्तारंबणस्याम् अमनसिकरः विज्ञप्तिसमुच्छेदः वितर्कविकल्पसमुच्छेदः रागदोषमोहसमु 2552-6 /// + + + नसिकारस्मुच्छेदः स्कन्धधात्वायतनस्वभावज्ञानं । स्म्[­]तिमतिशति[.k]री[dh]v[Ã] .[i]चारित्राचारगोचरप्र[t]i 2552-7 /// + + + .. नं । अरणाभूमिः शान्तभूमिः सर्वप्रपंचसमुच्छे[d]अः सर्वबोधिसत्वशिक्षाः सर्वतथागतगो 2553-1 /// + + + + .. .y. ते कुंआर समाधिनिर्देशः यत्र समाधिनिर्देशे प्रतिष्ठितो बोधिसत्वो महासत्वः अविरहितोः भवति स 2553-2 /// + + + + k. रुणासमन्वागतः अप्रमेयाणां च सर्वानाम् अर्थं करोति । अथ खलु भगवांस् तस्यां वेलायाम् इमा गाथा 2553-3 /// + [bh]. m[i]÷ शान्त % सूक्ष्मा सुदुर्दृशाः सर्वसंज्ञासनुद्घात समाधिस् तेनोच्यते ||| अकल्पश् चाविकल्पश् चाश्राह्यत्वमनिद 2553-4 /// + + s तेनोच्य % ते ||| समाहितो यदा भोति सर्वधर्मा न मन्यते । अमन्यना यथाभूतं समाधिर् इति श .दितः ॥ अ 2553-5 /// + [न]विद्यते अनोपलब्धिधर्माणां समाधिस् तेनोच्यते ||| चित्तस्यानुपलब्धिश् च विकल्पो प्येष चोच्यते अविकल्पित्[a] ते धर्माः समा 2553-6 /// + तो अर्थः स च शब्दो अवस्तुकः प्रतिश्रूत्कोपमः शब्दो अन्तरीक्षं यथा नभः अस्थिता हि इमे धर्मा स्थितिश् चैषां न लभ्य 2553-7 /// वेन न लभ्यते । च्यवते .. [च्छ्]अतीत्येवं गतिश् चासौ न विद्यते अगतिर् गतिशब्देन समाधिर् गतितः ॥ असमाहितो 2554-1 /// तो एष द्वितीय मन्यना । अमन्यना विचरंति बोधये अमन्यमाना स्पुशति बोधिम् उत्तमाणा ॥ सम अविषम एष शा 2554-2 /// .. निमित्तम् एसाः सेविय इमु शान्त बुद्धगोत्रं स इह प्रयुक्तु समाधिभावनायाम्* न च पुनर् इयम् अक्षरेहि शक्यं प्र 2554-3 /// + [s]अर्व रुत जहित्व bhëyayogaæ भवति समाहितु नो च मन्यनास्य ||| यश् च इम समाधि बोधिसत्वो यथा उपदिष्ट 2554-4 /// + v[i]कल्पदाहु % क्षेत्रे गिरिवर्म् अध्यगतं न तं न हे ग्निः ॥ यथ गगनु न जातु दग्ध पूर्वं बहु न पि कल्पशनेहि द 2554-5 /// + .. धर्मांस् तेन न ह्य् अति जातु सो ग्नोमध्ये ॥ स चि पुन ज्वलमानु बुद्धक्षेत्रे प्रणिधि करोति समाधिये थेहित्वाः ज्वालनु अ 2554-6 /// + + + .. .. चासियान्यथात्वं ॥ ऋद्धि बलु अनुन्तु तस्य भोती खगपथि गच्छति सो असज्जमानः इम गुण अनु 2554-7 /// + + + + .. ये स्थिहित्वाः ॥ जानते च्यवते चापि [n]a च जाति न चत्युइः यस्यो विजानना एषा समाध्यस्य न दुर्लभाः ॥ 2555-1 /// + + + + .à लोकना .. æ वि[d]इत्वैवं समाधिं तेन .. .. थ .. अनोपलोप्तो लोकधर्मे .. + + + + + + + + + 2555-2 /// + + .. .. षु पश्यती नित्यं संबुद्धां लोकनायकान्* धर्म च श्रुणुते तत्र बुद्धैः क्षेत्रेषु bhëitaæ ||| न तस्य्[a] .. तु अज्ञा 2555-3 /// + .. सततो ध % र्मे धर्मधातुनयो हि सः ॥ bhëata÷ कल्पकोट्यो हि प्रतिभानं न क्षयते । निर्मिणोति .. [h]ऊन[t]या 2555-4 /// + . रु गच्छन्ति बो % धिसत्वेन निर्मिता सहस्रपत्रपद्मेषु पर्यं केन निषण्णकाः ॥ बुद्धबोधिं प्रका .एन्ति धारणी 2555-5 /// .. .o .ईयो समाधिं शान्तु भावियः ॥ अविवर्तिकत्वे स्थापेन्ति बहू सत्वानचिन्तियान्* प्रतिभा[k]अं क्षयं .ऐ .. .ओधिं प्र 2555-6 /// .. च्छन्ति । रतनेहि विचित्रितैः ओकिरंति च पुष्पेहि गन्धवद्भिर् विनायकं ॥ ओकिंरति च चूर्णेरि गन्धव्. .. .. नायकं 2555-7 /// t. बोधिकारणात्* ॥ अप्रमेया गुणा एते बोधिसत्वान तायिनां निष्किलेशा [y]अदा भो[n]ति तदा ऋद्धिं लभं 2556-1 /// .. च्छा गुद्धा प्रभास्वरा असंस्कृता अकोप्या च बोधिसत्वान गोचरः प्रशान्ता उपशात्ता च रिष्किलेशा अनंगणा[सु] प्र 2556-2 /// .. [c]इक्र्[a]मः ॥ अप्रचारो अक्षराणां सर्वधर्माण लक्षणं दुर्विज्ञे यश् च घोषेण समाधिस् तेन चोच्यते ||| अक्षया उप 2556-3 /// + .. c. रः सर्वबुद्धानां भूतकोटिरनाविराः ॥ सर्वबुद्धानां नियां शिक्षा सर्वधर्मद्वभावता इ .. [Ó]. [क्ष्]. [t]v. संबु .धाः 2556-4 /// + .. पारं वा % पूर्वान्तो न विकल्पितः तेन ते सर्व सर्वबुद्धा गुणानां पारमिं गता ||| अनागतान 2556-5 /// + .. ÷ निष्प्र % पंचाननाभोगास् तत्रैते पारमिं गता ॥ %% ॥ ______________________________________________________________________________ ______________________________________________________________________________ Samadhirajastura/Gilgit Manuscript Chapter 15 2568-4 दर्शसे ||| [a] .. + + + + + .. स्यां वेलाता % मैत्रेयं बोधिसत्वं महासत्वम् आभिः सारूप्याभि[r] गाथाभि pratyabhëata÷ ॥ चन्द्रप्रभो एष कुमारभू 2568-5 /// + + + + + + + + + + + + + bhëitva बुद्धान विशिष्वर्णं सनीय सद कालिभेष्यति ||| इहैव चो राजोगृहस्मि पूर्वं दृष्ट्वैव बुद्धान सहस्रकोट्यः स 2568-6 /// + + + + + + + + + + + + + + .. न्तसमाधि पृच्छितः सर्वत्र चा एषा ममासि पुत्रो इमान्त्[o] वरबोधिचारिकाम्* सर्वत्र चासीत् प्रतिभानवन्त स 2568-7 /// + + + + + + + + + + + + + + + .. कालि सहाभयान t[व]m एव साक्षी अजिता म .. त्रः स्थिहित्व बुद्धे तद [b]रत्माचर्ये वैस्तेरिकं एष समा 2569-1 /// + + + + + + + + + .. णीतम् एतेन मा .एण स माधि [m]अप[s]यते । परिगृ[ही]त वहु बुद्धकोटिभिः पूजा वरां काहिति नायकानां ॥ 2569-2 /// + + + + + + + + .. प्रभस्याचरितं विशिष्टं । न पश्च काले स्य भ[v]e न्तरायो न ब्रह्मचर्यस्य .. जीवित[s]य ॥ [पा]स्ते यथा आम .. का 2569-3 /// + + + + + + + .. कोट्यः तदु % त्तरे यात्तक गंगवालिका अनागता येष्वयु पूजका हिति ॥ देवान नागान अशीतिकोटियो 2569-4 /// + + + + + + प्तति । औत्सु % क्यमेषंतिर् यपश्च काले पूजा करोन्ता द्विप[v]ओत्तमानाम्* ॥ इदं स्वकं व्याकरणं श्रुणि[त्व्]अना प्री 2569-5 /// + + + .. + [bh]रु[t]. ÷ चन्द्रप्रभो उद्गतु सप्त ताल उदानुदानेति नभे स्थिहित्वाः अहो जना उत्तमधर्मदेशका विमुक्तिज्ञानाधिपतीव 2569-6 /// + [n]. श्चिते उत्तम ज्ञानि [t]a[v]यसे अनाभिभूतो सि परप्रवादिभिः ॥ विवर्जिता संग विमुक्ति s[p]अशिता विभावितं वस्तु भवे न सज्[j]असि । प्र 2569-7 /// .. कला न संति ते अ .. गज्ञांनी तृभवे तिव .. ते ||| [च] .. प्रपंचे[bh]इरनोपलिप्ता दृष्टिः प्रपंचा सक[लो]÷ [p]r. णीणा ॥ सुभा .इति मार्गु 2570-1 /// .उनाभिभूता अविरुद्ध केनचित्* ॥ निकेतु त्रैधातुकि [ना]स्ति तुभ्यम् ओघाश् च श्र .थाश् च प्रहीण सर्वे । तृष्णालतावन्धन सर्वि च्छिन्ना भव 2570-2 /// + .. + स्वभावु धर्माण सदा प्रजानसे अनाभिलब्यां गिर सर्वि बुध्यसे । सिंहेन वा क्रोष्टुक तीर्थ यनाशिता ये ते पर्यास स्थिता अविद्वसूः 2570-3 /// + + + + + + .. धर्मं निधानं सुग[t]एन देशिचे । प्रहीण सर्वा विनिपातदुर्गती कांक्षा न मेहीस्[t]i भविष्यनायकः ॥ मूर्धस्मि बाणिं प्रति 2570-4 /// + + + + + + + .. प्रभास्वरं । % अभिषिं[c]i बोधाय नर्षभस्तं सदेवकं लोकु ष्थपेत्व साक्षिणं ॥ ______________________________________________________________________________ Samadhirajastura/Gilgit Manuscript Chapter 16 2570-4 स्मरामि पूर्व चरमाणु [r]आरि 2570-5 /// + + + + + + + + [s]अने । अभूषि भिक्षुर् विदु धर्मभाणको नामेन सो उव्[य]वि ब्रह्मदन्तः अहं तदा सीत् मति राजपुत्रो आवाधिको वा 2570-6 /// + + + + + + + + .. चरियो अभूषि यो ब्रह्मदन्तस् तद धर्मभाणकः ॥ पंचो महावैद्यशता अनून[k]à [c]याधिं विकित्संति उद्युक्तमान 2570-7 /// + + + + + + + + + + र्वे म स ज्ञातिक [Ã]सि दुःखिता ॥ श्रुत्वा च गइ[लाभू] स मह्य भिक्षुर् गिलान पृच्छो मम अन्तिकाग 2571-1 + + + + + + + + + + + + + + .[Ã]धिं वरु त[t]र देशयी ॥ तस्योपमा एतु समाधिश्रुत्वा उत्पन्न प्रीती अरिया निरामिषाः ॥ स्वभावु धर्मा 2571-2 + + + + + + + + + + + + + [t]. स्मि कालै ||| दीपंकर चरमाहु चारिकामभूषि भिक्षुर् विद्य धर्मभाणकः ॥ अहं च आसीन् मतिराजपुत्र समाधि 2571-3 + + + + + + + + + + + + .[Ã]रा तुहु पश्च काले नुस्मरन्तो इम पारिहाणिम्* सहेसि वालान दुरुक्त वाक्यं धारेन्तु वाचेंतु इमं समाधिम्* ॥ 2571-4 भष्यंति भिक्षू .. + + + + + [लु]प्धाश् ca du Û «ÂÃÓ ca असंयताश् च । पापेच्छ अध्योसित पात्रचीवरे प्रतिक्षिपिष्यंति इमं समाधिम्* ॥ ई 2571-5 र्ष्यालुका उद्धतप्रा .. + .. .. k.. लेषु चाध्यसितलाभकानाः प्रयोगिते संस्तवि नित्य संशृता प्रतिक्षिपिष्यंति इमं समाधिम्* ॥ हस्तांश् च पादांश् च त 2571-6 विध्यमाना हास्ये च लास्ये व .. .. प्रयुक्ताः परस्मरं कण्डिते श्लिष्यमा[ली] श्रामेषु चेर्यापथु अन्यु भेष्यति ||| .. युक्तयोगानिमि भोन्ति लक्षणा 2571-7 परः कुमारीषु च नित्य ध्योसिता । r[Æ]पे हमत्ता श्रथिता भवंति अण्यंति श्रामान्निगमाश् च rëÂrÃn* ॥ ते खाद्यपेय्यस्मि सदा प्रयुक्ता नाट्ये 2572-1 गीते च तथैव वादिते । क्रयविक्रये चो सद भोन्ति उत्मुका बाने हि चाध्योसित नषृलज्जाः ॥ लेखान्न यिष्यं.. अयुक्रयोगा शीलं तथेर् या .. + 2572-2 था च्छोरयित्वा । मर्यादभित् दित्वगृहीणिसार्धम्* ते भिन्नवृत्तावितथप्रतिष्ठिता ||| ये कर्म बुद्धेहि सदा विवर्जितातुल मान कूटे च सदा प्रयुक्त + 2572-3 तान् कर्म कृत्वान किलिष्. .. पकान् अप्[Ã]ययास्यंति निहीनकर्माः ॥ प्रभूतवित्तं मणि हेम शंखं गृहं v[a] ज्ञातींश् च विहायप्रब्रजी । ते प्र .r. 2572-4 जित्वान् इह b[u]द्ध्. [.Ó]. + + + .. नि कर्माणि Û सदा चरंति ॥ धने च धान्ये च ते सारसंज्ञिरो धेतूश् च गावः शकट्[i]नि सज्जयी । किं अर्थ चे 2572-5 + + + + + + + + + + + + येषां प्रतिपत्ति नास्ति ||| मया व पूर्वे चरियां चरित्वा सुदुष्करं कल्पसहस्रचीर्णम्* इयं च मे शान्त स 2572-6 + + + + + + + + + + + + + .. स्यु भेष्यति ||| चिरं मृषाचादि अब्रह्मचारिणो अपायनिम् नासदालाभकामाः ते ब्रह्मचारिण ध्वजं 2572-7 + + + + + + + + + + + + + + र्मः ॥ भेदाय स्थास्यंति च ते परं अयुक्तिभिर् लाभ गवेषमाणाः अवर्ण bhëi .. त अन्य 2573-1 + + + + + + + + + + + + .. || शतः सहस्रेषु सुदुर्लभास् ते क्षान्ती वलं तेष तादा भविष्यति । अतो .. हू .. कलह[s]मि उत्सुकाः 2573-2 + + + + + + + + + + + .. क्ब्यंति वाचा वय बोधिसत्वा शब्दो पि वेषां ब्रजिदेशः अभू[t]अशब्देन मदेन मत्ता विपन्नशीलानु कुतो स्मि बो 2573-3 + + + + + + + + + + [«]ऋमर्याशयो गस्य विशुद्धुनास्ति । इमेषु धर्मेषु चा नास्ति सर्वप्स्य ते बोधि क्षिपित्व धर्माः ॥ भीताश् च त्रस्ताश् च 2573-4 .. .. .y. j. ति[t]. .. + .. .ìhatarà भवं Û ति । विशेषगामि विलयं ब्रजीति क्षिपित्व यानं पुरुषोत्तमानाम्* ॥ आजीविकाये बहु 2573-5 प्रब्रजित्वानर्थिकाः सर्वशुद्धबोधयो । ते आत्मदृष्टीय स्थिहित्व वाला उ .रस्त भेष्यंति श्रणित्व शुन्यता[æ] ॥ विवाद कृत्वा[n]a त [a]न्यम् अन्यं व्यापा 2573-6 ददोषांश् च खिलं जनेत्वाः अष्याख्य दत्वा च परस्परेण लप्स्यन्ति प्रामोद्युकरित्व पापकम्* ॥ यः शीलवं[t]o गुणवं[तु] भेस्यती मैत्राविहारी .. 2573-7 द क्षान्तिको विदः सुसंवुतो मार्दवुसूरतश् च परिभूतु सो भेष्यति तस्मि काले ॥ यो खो पुनर् भ्र्ष्यति दुषृचित्.. ÷ सुदारुणो .r. द्र नि हीनकमा + 2574-1 अधर्मचारी कलदेररश् च सपूजितो भ्र्ष्यति तस्मि काले ||| आरोच[या].[ईप्र्]अतिवेदयामि स चे कुमारा मम श्रद्ध गच्छ[सि] इमां स्म[रि]त्वा .. गतानुशा + 2574-2 नीमा जातु विश्वस्तु भवेसि ते .. ॥ ते तीव्ररागा[s t]a .. [च्र]दोषास् ते तीच्रमोहा मद मानमत्ताः ॥ अदा .[t]अका .. .. .. [d]à .. चित्. आ .. .. .. वाचाश् चः + 2574-3 पायानिम्नाः ॥ अहं च bhëeyya गुणानवर्णचो गु[णा] .. क्षसमा[वरि]य्याः ॥ न घोसमात्रेण च बोधि लस्यते प्रतिप[n]तिसाराण बोधि दुर्लभाः ॥ %% ______________________________________________________________________________ Samadhirajastura/Gilgit Manuscript Chapter 17 2574-4 .. .. [kh]. [lu] bh. g. वां .. + + .Å सागरोपमां % पर्षदां धा .y. कथया सत्दर्श्य समुत्तेज्य संप्रहर्[v]यसमादा[p].. [u]t[y]आयासना[t] प्रक्[r]आमद् येन च 2574-5 /// + + + + + + + + + + + .. पसंक्रम्य प्रज्ञप्त एवामने त्यसीदत् भिक्षुसंघपरिवृतः देरनागयक्षगन्धर्वा सुरगारुडकिन्.अरमहोरग 2574-6 /// + + + + + + + + + + + + .. र्मन्देशयति स्म । अथ [ख]लु चन्द्रप्रभकुमारभूतो भगव .[t]अं निर्गतं विदित्वा अशीत्या प्राणकोटीशतै सार्धं 2574-7 /// + + + + + + + + + + + + + + .अंबहुलैर् [b]ओधिसत्वमहासत्व[n]a[य] .ऐः .. .. æ .. .. धूपगत्धर्मा[l]य .. लपनं गृहीत्वा भूर्यशतैर् वा 2575-1 /// + + + + + + + + + + + + + + .t. r महामाल्याभिनिर् हारमादाय भगवतः पूजाकर्मणे ये गृद्ध्रकूतपर्वता ए येन च गृद्ध्रकूट पर्वतो येन 2575-2 /// + + + + + + + + + + + + + गवतः बादौ शिभिव .y. भगवन्तं तृष्प्रदक्षिणीकृत्य तै पुष्[y]अधूपगन्धमाल्यविलेपनैस् तूर्यताणाव [चर्]ऐ प्रवाद्य 2575-3 /// + + + + + + + + + + + + .t. न्यषीदत् सगौरवः सप्रतीशः धर्मपरिपृच्छायै । अथ खलु चन्द्रप्रभः कुमारभूतो भगवन्तंम् एतद् अवोचत्* पृच्छेय 2575-4 /// + + + .. v. t. [न्त्]. + + + .. [र्ह]न्तं सम्यक्सं % बुद्धं कचिद् एशं सचेन् मे भगवान् अवकाशं कुर्यात् पृषृप्रश्नव्याकरणाय । ए .. m उक्ते भगवां 2575-5 Ó च[n]द्रप्रभं कुमारभूतम् एतद् अवोचत्* पृच्छ त्वं कुमार तथागतम् अर्हन्तं सम्यक्संबुद्धं यद् यदेवाकाक्षासि । नित्यकृतस्ते तथागतेनावकाशः एव .. 2575-6 क्ते चन्द्रप्रभः कुमारभूतो भगवन्तम् एतद् अवोचत्* कतिभिर् भगन् धर्मै समत्वागतो बोधिसत्व इमं सर्वधर्मस्वभावसम .अविपंचितसमाधिं प्र .. + 2575-7 भते । एवम् उक्ते भगवांश् चन्द्रप्रभंम् आरभूतम् एतद् अवोचत्* चतुर्भि कुमार धर्मैः समत्वागतो बोधिसत्व इमं सर्वधर्मस्वभावसमतावि + + 2576-1 /// + तं समाधिं प्रतिलभते । कतमैश् तुर्भिः रिह कुमार बोधिसत्वो महासत्व सूरतो भवति । सुखसंवासदान्तो दान्तभूमिमनुप्राप्त स परैराक्रुष्टो वा 2576-2 ribhëito चा कुरागतनां दुभापितानां रचनपथानां क्षमो भवन्यधिवासनजातीय । कर्मदर्शीः निहतमानः धर्मकामः अनेन कुमार प्रथमेन धर्मे 2576-3 समत्वा गतो बोधिसत्वो महासत्व इमं समाधिं प्रतिलभते ॥ पुनर् अपरं कुमार बोधिसत्वो महासत्वः शीलवान् भवति । परिशुद्धशीलः अखण्डश्त्लः अच्छ्[i] 2576-4 र्थशीलः अशवल .. + + .. .. lpëaÓÅla÷ % अच्युतशीलः नाविलशीलः अगर्हितशीलः अभ्यद्गतशीलः .. निःशृतशीलः aparÃm­«­ 2576-5 /// + + + + + + + + + + + + + + + [mt]अशीलः वि % ज्ञप्रशस्तशीलः अनेन कुमार द्वितीयेन धर्मेण समत्वागतो बोधिसत्वो महासत्व इमं समाधिं प्र 2576-6 /// + + + + + + + + + + + + + + + + .. हास्त्वस् [t]ऐधातुके उत्रस्तचित्तो भवति । संत्रस्तचित्तः निर्विण्णचित्तः निःसरणचित्तः अनर्थिको नभिरतः अन 2576-7 /// + + + + + + + + + + + + + + + + + ..द्विग्नमानसः अन्यत्र त्रैधाकान् सर्वानिः दुःखितानि मोचयिष्यामी .i च्यायमते । समुदागच्छत्यनुत्तरा 2577-1 /// + + + + + + + + ÷ || घोषेश्वरस्यरस्योपरत्[इन्]. [n]u .धो घोषानन्. ना .. [j]. ..[Ã]भूसिः घोषाननस्य्. .v. .. त्तमस्य दशवर्षकोट्य 2577-2 /// + + + + + .. रतन बुद्धोश् चन्द्राननो नाम जिनो अभूषिः चन्द्राननस्य द्विपदोत्तमस्य रातृन्दिवं एक अभूषि आयुः ॥ चन्द्रा[n]. 2577-3 /// + + + + .. म जिनो अ % भूषिः सूर्याननस्य द्विपदोत्तमस्य अष्टादशो नर्षसहस्र आयुः ॥ सूर्याननस्योपरतेन बु 2577-4 /// + .. न अभूषि । ब्रह्मान % नस्य द्विपदोत्तमास्य द्वातृंशतिं वर्षसहस्र आयुः ॥ ब्रह्मननस्योपरतेन बुद्धोः ब्रह्मय्य 2577-5 /// .. षिः ब्रह्मय्यशस्य द्विपरोत्तमय्य अष्टादशो वर्षसहस्र आयुः ॥ एकत्र कल्पस्मि इमे उत्पन्नो दुवे शते लोकविनायका .. 2577-6 /// + कीर्तशष्ये अनाभिभूतान तथागतानाम्* ॥ अनत्तघोषश् च विशिषृघोषो वियुषृतेजश् च विघ .. + + s[t]. रा .i + + + + 2577-7 /// .. रश् च स्वरांगशुद्धः ज्ञानः b. लो ज्ञानविश्र्षगश् च ज्ञानाभिभूज्ञानसमुद्[Ó]. तश्.. ज्ञा .. + + + + + + + + + + + + + + + 2578-1 /// [h]माब्पलो ब्रह्मतसुः सुब्रह्म ब्र[h]मदेवस्तथा ब्रह्मयोषः ब्रह्मश् चरब्रह्मनरेन्द्रनेत्र ब्रह्मं + + + + + + + + + + + + + + 2578-2 /// रः स्तेजसमद्गतश् च तेजोविभूस् तेजतेजतिनिश्चितश् च । तेजस्वरेन्द्रः सुविघुषृतेजाः ॥ भीस्मः बलो भिस्ममति .. bh. .[m]. भीष्न्. .. + + + 2578-3 /// .. [d]इभीमोत्तरु भीस्मघोषो एते जिना लोकविनायकाभूत्* ॥ गंभीरघोषः शिरिवारणश् च विशुद्धघोषो श्वरु शुद्धघोषः अन 2578-4 /// + + .o [h]. रः बलघोष % वित्रासनश् च ||| s. रे .. शुद्धानर नेत्रशुद्धो विशुद्धनेत्रश् च अन .. रेत्रः समन्तनेत्रश् च विशिषृ 2578-5 /// + + + + .. b.. ÷ || दात्तोत्तरो दान्त सुदान्तवित्तः सुदान्तशान्तेद्रेयु शान्तमानसः शान्तोत्तरः शात्तशिरी प्रशात्ताः शाक्तीयपारंग 2578-6 /// + + + + + .. दात्तवित्तः सुदात्तशान्तेन्द्रियु शात्तमानसः शान्तोन्तरः शान्तश्रिया ज्वलन्तः शान्तरशान्तिशूरः ॥ [Ó]. 2578-7 /// + + + + + + + .इभूर्गणिवर शुद्धज्ञानी महाग .एन्द्र .. [g]. णेन्[द्र्]. शूरो अन्योपनों ग[जा] + .. प्रमोचकः ॥ धर्मधुज्. 2579-1 .c. .. [th]. .. मक + + + + + + + + + .. द्गतः धर्मब्बलश् च[v]. [सु]dh. र्म्. शुरः स्वभावधर्मोत्तरनिश्चितश् च ||| स्वभावधर्मोत्तरन्श्चितस्य अशीतिकोट्य्ः ष 2579-2 ह नामधे .. + + + + + + + + + [r]पन्ननायाका एते मया पूजित बोधिकारणात्* ॥ स्वभावधर्मोत्तरनिश्चतस्य यो नामधेयं श्रुणुते जिनस्य । श्रुत्व्. 2579-3 च धारेति वि[p]. + + + + + + .. मतं लभते समाधिम्* ॥ एतेष बुद्धान परेण अन्यो अविन्तिये अपरिमितस्मि कल्पे । अभूषि बुद्धो नरदेवपूजित्[a] 2579-4 स नाम धेये .. .. + .[r]. + + ÷ || नरेन्द्रयोषस्य % तथागतस्य षट्सप्तति वर्षमहस्य आयुः ॥ त्रयश् च कोटीशत श्रावकाणां यः सन्निपातः प्रथमो 2579-5 अभूषि षडभिज [वै]दिव्य जितेन्द्रियालं महानु % भावन महर्धिकानाम्* ॥ क्षीणास्रवाणान्तिमदेहधाविलं संघस् तदा आसि प्रभाकरस्य ||| अशीति 2579-6 कोटीनयुता सहस्रा यो बोधिसत्वान गणो अभूषिः गंभीरबुद्धीनं विशारदानां सहानुभावान मह[ध]कानां ||| अभिज्यप्ताः प्रतिभानवंतो ग .इं 2579-7 गता । सर्वित शु .. .आयाः टाद्धिय गच्छन्ति ते क्षेत्रकोटियो ततोत्तरे यान्तिक गंगवालिकाः । पृच्छित्व प्रश्नं द्वि[p]अदानम् उत्तमाद् पुनेन्ति नस्य व जिनस्य [Ã] 2580-1 न्तिके । स्तत्रान्तचि[हा]रनिरुक्तिकोविद आलकभूता विचंरत मेदिनीम्* ॥ सर्वानम् अर्थाय चरंति चारिकां महानुभावा सुगतस्य प्त्राः न कामहेतो प्रकरोन्ति b. 2580-2 पं देवापि तेषां स्पृह संजनेन्ति ||| अनर्थिका भवगतिषूननिःशृताः समाहिता ध्यानविहारगोचराः विनिश्चितार्थाश् च विशारदाश् च निरामगन्धा षद ब्रह्म 2580-3 चारिणः ॥ अच्छेद्यवाक्या प्रतिभानवंतोः निरुक्तिनिर्देशपदार्थिकोविदाः सर्वत्र षन्दर्शकबुद्धबुत्रा परिगृहीता कुशलेन कर्मणाः ॥ अनत्तकल्पाश् चिविया 2580-4 य उद्गता स्तुता praÓas.à सदा नायकेहि । वि % मोक्षतत्वार्थपदान देशका असंकिलिष्टा सुविशुद्धिशीला ॥ अनोपलिप्ता पदुमं व चावि[णा] विमु 2580-5 क्तत्रैधातुक .o + + + + + .. liptëÂhi लो % कधर्मैर् विशुद्धकाया परिसुद्धकर्माः ॥ अल्पेच्छसंतुषृ महानुभावा अगृद्ध्र ते बुद्धशुणः प्रतिष्ठि 2580-6 चाः सर्वेस स + + + + + + + .. न घोषमात्राः प्रतिपत्तिसारा ॥ यत्र स्थितास्तं च परेषदेशयु सर्वेहि बुद्धेहि परिगृहाता वैइश्वासिकाः कोशधा 2580-7 .à जिनानां ते स + + + + + + + + + .à || प्रशान्तचित्ता स .. .. [ï]. गोतारा अधिष्ठिता लोकविनायकेभि ॥ bhëaæti सूत्रान्त सहस्रकोटियो यं चै 2581-1 /// + + संति त बु .. + + + + + + + + .. पदेभि लौकिकाः शुन्याधिमुक्ताः परसार्धदेशकाः आनन्त[c]a[h]ओः गु[öa]सागर्[o]पमाः बहुश्रुताः पण्डितवि 2581-2 .[¤]. [v]. न्तः स चेत्. [r]. .. + + + + + + .. .. .[y]. ष्ठिहंतः प्रवदेय वर्णं । स अल्पकं तत् प्रिकीर्तितं भवेद् यथा समुद्रादुदविन्द्ररेकः ॥ तस्मिंश् च काले स नरेन्द्रघो 2581-3 षो देशेति तां .. + + + + .. .. Ó. m* महावृसाहस्रिय लोकधातू देवेहि नागेहि स्फुटि अभूषि । तस्ये इमं ÓÃntasahadhibhëica÷ प्रकंपिता मेदिनि ष 2581-4 त्विकारम्* ॥ देव्. .. .. ष्याय्. .. थ गंगवालिका अ % विवर्तिकाये स्थित बुद्धज्ञाने ||| तत्रासि राजा मनुजान ईश्चरः शिरीबलो नाम महानुभावः पुत्राण 2581-5 तस्य शत पंच आसन्नभिरूपप्रासादिकदर्शनी % याः ॥ अशीतिकोटीशत इस्न्रियाणा अन्तःपुरं तस्य अभूषि राजाः चतुर्दशा कोटिसहस्रपुणो 2581-6 याधीतरो तष्य अभूषि राज्ञः स कार्तिकायां तद पूर्णमास्यांम् अष्टांशिकं बोषधमाददित्वाः अशीतिकोटीनयुतेहि सान्[u]m उपागमं लोकविदुष्य सन्तिके ॥ 2581-7 वन्दि ..a पादौ dvipadottaamasya त्यषीदि राजा पुरतो जिनस्य ||| अध्याशयं तस्य विदित्व राज्ञो इम समाधिं द्विपदेन्द्र देयि ॥ स पाथच श्रुत्व समाधिम् एतम् उत्स्रिज्य 2581-8 राज्यं यथ खेटपिण्डम्* परित्यजीत्वा प्रियज्ञातिवान्धवा । स प्रब्रजी तस्य जिनस्य शासने ॥ बुत्राण पंचः श .. प्रब्रजिंसु अन्तःपुरं चैव .. .. धी[त]रो + 2582-1 अन्ये च तत्र p[त्र्]a[थु]ज्ञातिवान्धचा षट्सप्ततिर्नयुचत्रयश् च कोट्यः ॥ स प्रब्रजित्वेह सपुत्रदार स्थपेत्व आहारनि[r]हारभूमिं ||| अतिष्वि[t]अश्चं kran.i अमृ .. .. न्स्. .. 2582-2 क्रमे वस्तिर्हतु काल कार्षीत्* ॥ स का अ कृत्वा तद राजकंजरो अद्यापिसोतिष्ठतिलोकनाथोः तत्रैष सो राजकुले उपन्नोपपादिको गर्भमलैः रलिप्तः ॥ दृढब्भलो नाम्. 2582-3 पितास्य .[Æ]षि महामती नाम जनेत्रि आसीत्* स जातमात्रो अवची कुमारो कचिन्नु सो तिष्ठति लोकनाथो ॥ जानाति मे आशयु लोकानाथो येनो ममः शात्तसमाधि देशि 2582-4 तः अप्रत्यया अपगतत्रत्यया च यो एक निर्देशु % भवे गतीनाम्* ॥ या सर्वधर्मण स्वभावमुद्रा यः सूत्रक्[o]टीनयुतान आगमः य बोधिसत्वान धनं नि 2582-5 रुत्तरं [k]. .c. j जिनो [भास्]अति तं समाधिम्* कायस्य श % द्धीतथ चाचशुद्धी चित्तस्य शुद्धी तथ दृश्टिशुद्धिः आरंवंआना समभिक्रमो य कच्छिः जिनो bhëatitaæ समा 2582-6 धिम्* [t]. .. .. प्र .. + + + + + + .. .. æ लुष्टांगिकं मार्गवरस्य भावना । तथागतै संगमु तीक्ष्णप्रज्ञता सत्यप्रवेश सद धर्मज्ञानं स्कन्धपरिज्ञा समता .. धातु 2582-7 .. .. बक .. णा .. + + + + + + + .. नुपाद .आक्षात्कृययावतार कत्चिज् जिनो bhëati तं समाधिं ॥ [ब्र्]अतिसंविदां शान्तवतादज्ञानं सर्वाक्षराणां चाप्र .एनज्ञानं । 2582-8 /// + + .. .. .. स .. + + + + + + + + + .. ति तं समाधिम्* ॥ घोष परिज्ञाथ प्रामोद्यलाभः प्रतिश् च भोती मुशतस्य चर्णं । आर्यागनीमा .. वता व च उज्जुका 2583-1 .. [kh]. जि[ईव्]o भावति + + + + + + + + र्याद् [bh]ऋकुटिं ससू .. ÷ साखिल्यमाधुर्यस्मितं मुखश् च दृष्ट्वा च सत्वा प्रथमालबति कच्चिज् जिनो bhëati .अं समाधिम्* ॥ अ 2583-2 नलस्य्. .. + .औ + + + + + + + .. सणा चन्दन त्रेमदर्शनं । उपपन्तिसंतुष्टित शुक्लता च क .चिज् जिना bhëaci तं समाधिम्* ॥ आजीवशुद्धिस् तद raöyavÃso 2583-3 धुते र + + + + + + + + + .. शल्यम् अथापि धातुषु कत्चि जिनो bhëati तं समाधिम्* ॥ आयतनकौशल्यम् अभिज्ञानं किलेश अपकर्षण दान्तभूमि पृथु सर्व 2583-4 ... [.t]r. + मसाचुच्छेदः कचिज् जिनो भासति तं समा % धिम्* ॥ समतिक्रमः सर्वभवग्गतीनां जातिस्मृतिर् धर्मनिष्कांक्षता च । धर्मे व चित्तं श्रुत एषणा च कच्चिज् जिनो 2583-5 भा[«]. .. तं समाधिम्* ॥ विशेषगामी सद भाव % नारती आपन्तु कौशल्यतु निःसृतौ स्थितः यत्र ष्थितो अनुशयतां जहाति कच्चिज् जिनो bhëati तं समाधिम्* ॥ 2583-6 तीक्ष्णस्य ज्ञानस्य वरागमो य[c]o अचालियो शैलसमो अकंपियः अविवर्त्यतालक्षण धारणीम् उखं कच्चिज् जिनो bhëati वं समाधिम्* ॥ शुक्लान धर्माण सदा ग 2583-7 वेषणा पापान धर्मना मदा विवजिना । संक्लेशपक्षस्य सदाप्रदारु घो कत्चिं जिनो bhëati तं समाधिम्* ॥ सर्वमु शिक्षासु गतिंगतो विदू समाध्यवस्थानगतिंगतश् च । 2583-8 .. .आन चो आश .u ज्ञान चोदको देशेति धर्मं वरबुद्धबोधौ । विशेषज्ञानं उपपन्तिज्ञानं अनन्तज्ञानं सुसमाप्तज्ञानं । सर्वग्गतीनां प्रति[«]अन्धिज्ञानं [k]अच्चिज् जि .o bhëati ..æ 2584-1 स[m]आधिम्* .. [Ó].. .. .. .. मुत्सृज्य प्रब्रज्य चिन्तं त्रैधातुके अनभिरती अनुग्रहः चि .तस्य संप्रग्रहु .. .. हर्षणा देशेति धर्मं त्विपदानम् उत्तमः ॥ धर्मेषु चो अनभिनि .. 2584-2 शुतायि न .. .. + .. र्म्. .. .. रै [s]अदाच कर्[m]. ..i .o[k.]e च दृढाधिर्मं न्विपदानम् उत्तमः ॥ चिनयस्मि कौशल्यु विपाकज्ञानं कलह व्टिहदान तथोपशात्तिः अविग्र .. æ चाप्यविवाद 2584-3 भूमि .[e] .. + .. .. .v. [हा] .. .. [a]त्तम्. ÷ ॥ [k]षान्तीसमादानमक्रोधस्थानं विनिश्चये धर्मि मदा च कौशलं पदप्रभेदेशु च ज्ञानदर्शनं देशेति धर्मं करुणां जनेत्वा । पू[v]आत्त ञानं 2584-4 अप .. + + + + यध्वसमता सुगतान शासने । % परिच्छेद उक्तः स तृमण्डलस्य एवं जिनो देशयि धर्मस्वामी ॥ विन्तः व्यवस्थान एकाग्रता च कायव्यव 2584-5 स्थान[m]. + + + + .. ÷ ईर्यापथस्य सद कालि रक्ष % णा देशेति धर्मं रुषर्षभो मुनिः ॥ हरिं च ओत्राप्यु प्रासादिकं च युक्तां गिरां bhëati लोकज्ञा .. æ .. प्रवृत्त 2584-6 धर्मं .. + + + + + + + + + + .. .. बोधिमग्र्याम्* ॥ अनुग्रहं च हिरिमं ततां च चित्तस्य चो अकुशलताजुगुप्सपा । धुतस्यनुत्सर्गत पिण्डचर्यां देशेति धर्मं द्विप 2584-7 दान[मु] .. .. + + + + + + + + + + + दरूण भीवारनप्रन्युत्थानं । मानस्य चो निग्रहु आदितैव एवं जिनो देशयि धर्मस्वामी .. .. .t. [s]. मुत्था .. .. [c]. त्तकल्यता 2584-8 ज्ञानप्रतीवेधु त .. + + + + + + + + + हु[bh]उद्. तैव एवं जिनो देशयि धर्मस् वामी ||| चित्तसमुत्थानता .. त्तकल्यता ज्ञानप्रतीवेधु तथानुबोधिम्* अज्ञानप 2585-1 क्षास्य सदा विव .. + + + + + + + + + .. धिल .. [चि] .[t]. प्रवेशं च रुतस्य ज्ञानं निरुक्रन्यरस्थानविनिश्चितार्थ .. æ सर्वेषनर्थान सदा विवर्जिनं एवं जिनो देशयिध 2585-2 र्मस्वाम्[Ã] ॥ सम्[s]. + + + + + + + + .. .[i]चर्जना कापुरुषाण तैव । जिने प्रसादं सद प्रेमतां च । एवं जिनो देशयि धर्मश्रेष्ठ .[*] ॥ संकेतप्[र] .. प्तित्योपारतां 2585-3 च संत .. .. .. ÷ kh. + + + + + + + .. लाभि लाभे व अमंकुभावम् एवं जिनो देशयि धर्मम् उत्तमम्* ॥ सत्कारु लप्धा च न विस्मयेय्या असत्कृतश् चि पि भवेद् उपेक्ष 2585-4 कः भू .. [p]. वलं n. k. दाचि .. [t]इये इये देशना % लोकहितस्य ईदृशीः ॥ आक्रोशनां पंसन सर्वशो षहेदषंस्तवः सर्वगृहीहि सार्धं । सं .. र्गता 2585-5 प्रब्रज्. तै न कुर्याद् एवं जिनो देशयि धर्मस्रामी ॥ % बुद्धान वो गोचरि सप्रतिष्टितो अगोचरं सव्व विवर्जयित्वाः आचारसंपन्नु सुदान्तचिन्तो इय धर्मनेत्री 2585-6 सु[g]. तेन देशिता ॥ ये वालधर्मान् [s]अन तात् वेवर्जयेत् कुलदूषणां सर्व विवर्जयेतः आरक्षितव्यं सद वुद्धसानं एवं जिनो देशयि धर्मस्यामी ॥ अल्पं च भा 2585-7 स्ये ष .उर्. सुयक्तं कल्याणतां म्वदुवचनं परेषां ||| प्रन्यर्थिकानां सहधर्म निग्रहो इयं जिने ईदृश आनुसनी ||| प्रतिक्रमेत् कालि .a चो अकाले न 2585-8 विश्वसेत् सर्वपृथग् जनेषु । दुःखेन स्पृष्टो न भवेत दुर्मनो इयं जिने ई .. श आ + + + .. .. दुदृष्ट्वा सधनान् करेय्या दुःशील dva«Â.à a[र] .. ंपितव्या 2586-1 हितवस्तुतायां सद वदेत इयं जिने ईदृश आनुशासनी ॥ धर्मेण सत्वा अनु .. .. .y. लोकामिषत्यागु स चा .आचकार्यो । न संचयं सो .इचायं व कु .y. 2586-2 d इयं जिने ईदृशआनु शासनी शीप्रशंसा च कुशिलकुत्सना अशाट्य्. ता शीलवता निषेवणं सर्वस्तकात्वाशि धने प्य् अनिःशृतो इयं जिने ईदृश आनुश्. स 2586-3 नी ||| अध्याशयेनो गुरुणा निसंत्रणा यथा च bhëe तथ षर्वु कुरुयाम्* अभीक्ष्ण सेवेय्य व धर्मभानाकं इयं जिने ईदृशानुशासनी ||| षगोरवः प्रीतमना 2586-4 षदा भवेत् सोम्याय दृष्टीय सदा स्थितो भवेत्* पूर्वासु चर्यासु सुनिश्चितः सदा इयं जिने ईदृश आनुशानी ॥ पूर्वंगमः कुशलचरीषु नित्यम् उपायकैशल्य 2586-5 निमित्तवर्जने । संज्ञाविवर्ते तथ वस्तुलक्षणे इयं % जिने ईदृश आनुशासनी ॥ सूत्रान्तनिर्हारपदेषु कौशलं विमुक्तिज्ञानस्य च षीक्षुकारिता । इयं जिने 2586-6 ईदृश ÃnuÓë. .Å .. .. .. [b]. धर्मा सदे सेवितव्या विशारदः शीलवले प्रतिष्ठितः समाधिस्थानेन समोत्तरेय्या इयं जिने ईदृष आनुशासनी ॥ न ज्ञात्रला 2586-7 भं पि कदाचि दे .. + + + + + + + + .[Ã]नां न कुर्याणा ॥ दृष्ठीकृतां सर्व विवर्जयेच् च इयं जिने ईदृश आनुशासनी ||| ब्रतिभानुश्रेष्ठं वरधारणीये ज्ञानस्य 2586-8 चोभासु अनन्तपा + + + + + + + .. .ईभानयुक्तिर् इयं जिने Å[d]ऋश आनुशासनी ||| न यस्य द्वारं चि स मार्गवना प्रतिप[त्त्]i ओवादनयश् च भद्रको 2587-1 अनुशासनीः + + + + + + + .. æ जिने ईदृश अनुशास .Å .. अनुलोमिकी क्षान्ति य बुद्धवर्णिता क्षान्तिस्थितो दोष विवर्जयेत । अज्ञेनु वर्जेय्य स्थिहि 2587-2 त्व ज्ञाने इयं जि + + + + + + .. नी ॥ ज्न्नानप्रतिष्ठा तथ घोषभूसी योगश् चरी बोधयि प्रस्थितानां निषेवणा सत्पुरुषाण नित्यं जिने ई .. श a[नु]Ó. 2587-3 सनी ॥ अयुक्तयो + + + .. .. र्जना तथागतैर् bhëita बुद्धभूमी । अनुसोदिता सवितपण्डितेहि इयं जिने ईदृश आनुशासनी ॥ पालै प्रतिक्ष .त अज्ञान 2587-4 केहि अभूमिरत्र पृथुश्रा .. काणाम्* परिगृ % हीता [s]a[n]a [b]ओधिसत्वैर् इयं जि[n]न ईदृश आनुशासनी ||| तथागतेहि अनुबुद्धम् एत्दं देवेहि तो सत्कृतु पू 2587-5 जितं च । अनुमोदितं ब्रह्मसहस्रकोटिभिः कन्चि % j जिनो bhëati तं समाधिम्* ॥ नागः सहस्रेहि सदा सुसन्कृतं सुपर्णयक्षेहि न्नरेहि च । या भा 2587-6 षिता बोधिवरा जिनेभि काच्चिज् जिनो bhëati तं समाधिम्* ॥ पर्याप्त या नित्य सुपण्डितेहि धनं च श्रेष्ठं प्रवरं सुलब्धं । निरामिसं ज्ञानचिकित्स उत्तमा कच्चिज् जिनो bhëa 2587-7 नि तं समाधिम्* ॥ ज्ञानस्य कोशः प्रतिभानमक्षयं सूत्रान्तकोटी .a प्रतेश एषः परिज्ञ त्रैधातुकि भूतज्ञानं कच्चिज् जिनो bhëati तं समाधिम्* ॥ कोलो अ .. .एशि 2587-8 तु पारगामिनां नावापि चो ओघगचान एषा । कीतिर्यशो चर्धति चर्णमाला येषाम् अयं शान्त समाधि देशितः ॥ प्रसं .a एषा .. तथागता .. æ स्त .अध् [c]a ए 2588-1 षो पुरुषर्मणाम्* गुणं बोधिसत्वा[p]a नयश् च [a] .. .. येही अयं शात्त समाधि देशि[t]अः ॥ मैत्री इयं दोषशामे त्रकाशिचा [u]पेन्नियं का .. .. .[Ã]न भूमि । [t]. .. 2588-2 सयंतेष महायशानां येषां k­tenai«asamÃdhibhëità || प्रतिपन्तियं [d]एशित सिंहनादितामितु बुद्धज्ञानस्य वरस्य आगमः मर्वेष धर्माण स्वभावमु. रा [स]मा 2588-3 ध्ययं देशितु नायकेहि ॥ सर्वज्ञा[न]स्य च आहरितृका चर्या इयं बोधयि प्रस्थितानां । वित्रसनं मारवस्[Æ] य चापि समाधियं शान्त जिनेन देशितः अतु बुद्धज्ञानस्य 2588-4 वरस्य आगमो सर्वधर्माण स्वभावमुद्राः लनु % पीदशात्ववारधर्ममु[d]रा समाध्ययं देशित नायकेन ॥ विद्या इयं धर्मत्थितान तायेरनांम् अमित्रमध्ये परे 2588-5 मा च रक्षा .. प्रत्यर्थिकानां समाधिर्म निग्रहः समा % धिये शान्त जिनेन देशिताः त्रतिभानभूमी इय संप्रकाशिता बला विमोक्षा तथ इन्द्रियाणि ||| विशिष्ट 2588-6 अष्टादश बुद्धधर्मा समा[धि] .. न्तैष निषेव्यमाम्* ॥ दशान पर्येष्टि रलान भूता पूर्वां निमित्[t]अं पि च बुद्धज्ञाने । ये बुद्धधर्मा पुरुषोत्तमेन प्रकाशिता लोकहितानु 2588-7 कंपिता ॥ बुद्धान प .[e] + + + + .. .इतो विमोक्षकामानयु मार्गदेशितः .रीतिश् च तस्मिन् मुगतात्मजानां श्रुणिन्विमं शान्तसमाधि दुर्[दृ]शं ॥ या बुद्धज्ञानस्य च पारिपू 2588-8 री .आमेषते पण्डि + + + + + + + .. Ó c. .. .[i] .. .. [ï]o इम रिषेरेत समाधिशान्तम्* ॥ परिशुन्धकायो स्य यथा जिनां हाविमोक्षज्ञानं व विम्. क्ति .. र्श्. नं । असं 2589-1 किलिष्टः सदरा .. + + + + + + .. समाधि .. द्रक[m]* ॥ अभूमिं दोषे विगतश् च मोहे ज्ञानस्य चो आगमु ंक्तेमम् इच्छतः विद्याय उत्पादु अविद्यनाशनं इ 2589-2 मं निसेवेतस[m]. + + + + + .. क्तिसाराणिया तृप्ति bhëità ध्यायीनयं शान्त समाटिदेशितः ॥ चक्षुश् च [b]i[d]धानमनिन्दितानांम् इमं निष्[e]v[e]त समाधिशा 2589-3 न्तं । अभिज्ञ एषा .. .. .. .. Ó[i]का रिद्धिश् च बुद्धनाम् अनत्तदर्शिका । या धारर्णी सापि ततो न दुर्लभा निषेवमाणस्य समाधिम् एतम्* ॥ शान्तेन्द्रियस्यो .. हस्था 2589-4 नु बोधये इदं अधिष्ठानम् अनत्तु दर्शितम्* ॥ सू % क्ब्मं च ज्ञानं विपुलं विशुद्धं निषेवमाणस्य इमं समाधिम्* ॥ सुबुध्यनो नैष अयुक्तयोगै विवर्तनं सर्व 2589-5 शु अक्षराणां नश् चक्य योषेण विजाननाय येनो अयं शात्तसमाधि न श्तुतणा ॥ ज्ञातस् तु विज्ञैर् अयु बोधिसत्वउर् यथाव यं देशितु धर्मस्वामिना । प्रतिबुधशा 2589-6 त्तेहि अनिन्दितेहि इमं समाधिप्रतिषेवमाणैः ॥ आरब्धवीर्येहि समुद्गहीतमुपस्थितश् चापि सदा सुधारितं । दुःखक्षयो जातिनिरोधज्ञानम् इसं समाधिं 2589-7 प्रतैषेवमाणैः सर्वेस धर्मामाम् ajÃtibhëità एवं च सर्वासुभावग्गचीषु । ज्ञानाश्रु बुद्धान महायशानां काच्चिज्जिनो bhëati तं समाधिम्* ॥ तस्यो कुमा 2589-8 रस्ष्यिम गाथ भ्षतो a[«]टाशीतिनयुतषह[s]रज्ञर्णाः घोषानुगां क्षान्ति लव्.ईंसुर् दत्र अविवर्तिकांये स्थित बुद्धज्ञाने ॥ .[u]. .. भ[l]. स्तंअव्वची कुमारम 2590-1 द्वा सो तिहनि लो[k]à .[Ã]थः ॥ b.. च्छामित्वा .[Ã]रक एतं अर्थं कुतः स्व्.. या एष्. श्रुतः संआधिः ॥ कुमारु रजं अवची शृणोहि दृष्टंमि कोटी .[i]युतं जिन्.आन्.आम्* एकस्मि 2590-2 कल्पस्मि ते सर्वि सत्कृता अय च मे शान्तसमाधि पृच्छतः ॥ चत्वारि कल्पानवर्ति व अन्ये कल्पानकोटीनयुता सहस्राः जातिसमरो भस्यहु तत्र तत्र न चापि गर्भे उप 2590-3 प .[y]इजातुः ॥ नचो मया एष समाधि भावितशुद्धं श्रुतस्तिष जिनान bhëatÃm* श्रु च उद्धिष्टुजनेत्व च्छन्दं निष्टांक्ष प्राप्तेन स्पृशिष्य बोधिम्* ॥ ये भिक्षु मह्यां परिपृच्छ 2590-4 एन्वि पर्यापुणं तस्य इमं समाधिम्* उपस्थपेमी % अहु तत्र गौरवं यथैव लोकार्थकरोण अन्तिके ||| येषाम् अया अन्तिक एक गाथा उद्दिश चर्यां चरतानुलो 2590-5 मिकी । मत्यामि तानप्य् अहु शास्त एते उपस्थपे % मि अहु द्धगौरवं ||| यश् च पि मां पृच्छितु कश्चिदेति पर्यापुणंतं इमु सर्समाधिम्* स्वप्नान्तरे पिह न .. स्ति 2590-6 काक्षा नाहं भविष्ये जि .. .o[k]. .. यकः ॥ वृद्धेषु मध्येषु नवेषु भिक्षुसू सगौरवो भोम्यह सप्रतीशः सगौरवस्यो मम वर्धते यशः पुण्यं च कीर्तिश् च गुणास् तथैव ॥ क 2590-7 लिविराचेषु न भो .i + + + + + + + .. काले अन्या गतिर् भोति करिन्व पाप अन्या गति भौतिकरित्व भद्रकम्* ॥ अयुक्तयोगं न असंयतानां समनोज्ञ तेषा वचनं श्रु 2590-8 णीत्वाः कर्[m]अष्ट[k]o .. + + + + + + + + .. .. [s]य कर्मस्य न विप्रणाशः ॥ न ह्यत्र कोधौ भवती परायणं क्षान्ती वलं गृह्ण्यहु बुद्धवर्णितत्* ॥ क्षान्ति सचा वर्णित 2591-1 ना[y]. केहि क्षान्[t]i + + + + + + + + .. .. [ह] च भोम्[Å] .. .. शीलवन्तो अन्यां शच शीलस्मि प्रतिष्ठपेमि । शीलस्य वर्णं सदहं भणामि वर्णं च भोती मषु .. r[श]भा 2591-2 षितः अरण्यव .. + + + + + .[Å]लस्मि चो भोमि सदा प्रतिष्ठितः समादपेमी अहु अन्य पोषथे तांश् चैव बोधाय समादपेमि [॥] तान् [b]रह्मचर्ये पि समादपेमि अ 2591-3 र्थस्मि .. m[a]स्म्. प्रतिष्ठ्. .. + + .. b. धिम्य् अहु बोओधिमार्गं [या]स्मिन्न् इमे भोन्ति सु .अंतसंगा ॥ स्मराम्य् अहं कल्पम् अतीतम् अधिवनी यदा जिरो आसि स्वरांगघोषः प्रतिज्ञ तस्यो पुर 2591-4 तः कता क्षान्तीवलो भोस्य् अहु नित्यकालम्* ॥ तत्र % प्रतिज्ञाय प्रतिष्ठिहित्वा वर्षाण कोटीचतुरो थशीतिम्* मारेमा[p]à कुत्सितु पंसितश् च न चैव चित्तं णम जा[तु] क्षुब्धं ॥ 2591-5 विज्ञासनां तत्र कवित्वमारो ज्ञात्वान मह्यंद् दढक्षान्ति % मैत्रीणा प्रसन्नवित्तश्चरमीनि वन्द्य मे पंवःशचा बोधिवराय प्रस्थिता ॥ अमत्सरी भोम्यहु tas.i .[Ã]लं त्या 2591-6 .. .. [y]. चो वर्ण सदा prabhëe÷ ìhyaÓ च भोमी ध[p]अवां [m]अहात्मा दुभिक्षकाले वहु भोमि दायकः ॥ ये भिक्षु धारेन्ति इमं समाधिं ये चे पि वाचेन्ति या उद्दिशन्ति । .. रोमि 2591-7 .एषां बहु पारिचर्यां संर्वे च भेष्यंति नराणमुत्तमाः ॥ सकर्मणा तेन निभन्[u]रेण पश्यामि बुद्धान् बहु लोकनाथान्* ॥ [ल]भित्व प्रत्राज्य जिनानशासने भवामि नित्यं विदु 2591-8 dh. .. .Ã[ï]. [k]. ÷ || [dh]. चाधिमुक्तिः अहु भोमि नि[t]य .. .. [ï].. त्रारण्य सदा तिषेवी नहरहेतो कुहनां कुरोमि संतुष्टु भोमी इतर्[e] ॥ तत .e .. ॥ अ .. [श्यु]की भोष्य् अहु नि 2592-1 त्य कालं कालेषु चाह न भवामि निःशृत kulw«u सक्तस्य हि ईर्ष्य वर्धते अनीर्ष्यु .. स्तुष्टिवनेषु विन्दमि ॥ मैत्रीविहारी अहु भोमि नित्यमाक्रुष्[टु] सन्तो न [j]अनेमि क्रोधल मैत्री 2592-2 विहारिष्यमि सूरतस्य चतुर्दिशं वर्धवि वर्णमा .. ÷ अल्पेच्छु मत्तुष्टु भवामि नित्यमारण्यकश्चैव धुताधिषुक्तः न चोत्सृजामी अहु पिण्डपातं दृढं समादानु धुते 2592-3 षु विन्दमि ||| श्राद्धश् च भोमी सनसप्रदो बहुप्रसादो सद बुद्धशासने [प्र]सादबहु लस्यिमि आनुशं प्रासादिको भोमि अहीनैन्द्रिय ॥ यश् चैव भासा 2592-4 स्यहु तत्र तिष्ठे प्रतिपन्तिसारो अहु नीत्यु भोसि प्र % तिपत्तिसारस्यिमि देवनागा कुर्वन्त्य् उपस्थान प्रसन्नचित्ताः शुणा इमे कीर्तित यावता मे एते द अन्ये च 2592-5 बहूं अनेके ल्ये शिक्षितव्या सद पण्डितेन यो % इच्छति बुध्यितु बुद्धबोधिम्* ॥ स्मरास्यतो बहुतरदुष्कराणी ये पूर्वकल्पे वरिताम्य् अनेके बहुंपि दानी 2592-6 [bh]. णित्. æ न शक्यं गच्छामि .à .. .. g. तस्य अन्तिकं ||| सती[त्य्]णप्रज्ञो विदु बोधिसत्वो तस्मिन् .. णे स्पर्शयि पंचभिज्ञा । ऋद्धीय सो गच्छि जीनस्य अन्तिके ब्रह्मिणकोटीभीर 2592-7 ÓÅti.इः सह : दृढ + + + + + + .. ग्र आ .. ..आर्धं[ति] . आकोटिश .i षष्टिभिः उपसंक्रमी सू अतथागतस्य वन्दित्व हादौ पुरतो त्यषीदन्* | अव्याश्[Ã] .अं तस्य विदित्व 2592-8 [r]आज्ञ .. मं [s]अमाधिं + + + + + + + .. त्वा च .s. हार्थिविमं समाधिम् उकित्[.a]त्वा रज्य निरपेक्षु प्रब्रजी ष प्रब्रजीत्वा न इमे समाधि भावेति वाचेति प्रकाश 2593-1 ya[t]i .. «a[«Â]i + + + + + + + Ó cÃ[cp]. dmontaro nÃ[m]a jino भिभूषिः ॥ .अष्टितंदा कोटिशता अनुनक्[Ã] ये राज्ञ सार्धं उपसंक्रम् अजिनल श्रुत्.[e]व समा 2593-2 धि .. तं तुष्टा उद .r. + + + + + .. ÷ || ते .. .. .. .. .. इमं समाधिधा .e[j]चत[c]. [j].. प्र .[आश्]. .[i]æ s[उः]षष्टिन कल्पानयुतान अन्यगास्त 2593-3 ककल्पे ||| अनन्त .Æ[n]. .. .. [b]. धेये अभूषि बुद्धा नरदेवपूजिता । तदेकमेक्[i] द्विपदानम् उत्तसो मोचेति सत्वान्यथ गंगवालिका ॥ शिरीब[l]o रज अनां 2593-4 आभूषि इमां सन्तो वरबोधिचारिकाणा .. म % ह्यपुत्रा शतपंच आसन्न् इमसेव एते अनुधर्मपालाः ॥ एवं मया काल्पसहस्रकको .यो .. रब्द 2593-5 वीर्येण अनन्त्रितेन । समाधि नरेत्व आक्[Ã]æ[k] «.t. ए % [t]u समाधिम् एसितुम्* ॥ a[r]अब्धवीर्यो निरपेक्षु जीविते । षमा कुमाराः अनुशिक्षभू .अदाः ॥ %% ॥ ______________________________________________________________________________ Samadhirajastura/Gilgit Manuscript Chapter 18 2593-5 [t]atra भगवां 2593-6 Ó चन्द्रप्रंभकुमारभूतम् आमंत्रयते स्म । तस्मान् वहि कुमार यो बोधिसत्वो महासत्व इम समाधिम् उद्श्रहीष्यति पर्यवाप्स्यति[÷] धार .[i]ष्यति । वाचयिष्यति । प्रवर्तयि 2593-7 स्यन्य् उद्देक्ष्यति । स्वाध्यास्यति । परेभ्य .. [r]इस्तरेण संप्रकाशा[हिष्]. ति । भावनां योगम् अनुयुक्तेन च भवितव्यम् तस्ये तं प्रत्पद्यमानस्य चत्वार्[o] गुणानुशंसाः प्रति .आंक्षित 2593-8 च्याः तमे च .आवः यदुतान .[i]भूतो भ .इष्यति .. [ï]y[a]÷ a[c]अव[s]अर्[v]a .. .. .. .. .. .. .. .. ÷ अप्रम्[e]y[o] भभतिष्यति ज्ञानेन । अ .. .t. [dh]. .. .. [m]यति प्र .. भानेन । या हि क 2594-1 श्चिन् कुमार बोधिसत्वो महासत्व इमं समाधि[m] उद्श्रबी .. [ति] | पर्य .. .y. .[i] धारयिष्य .i .. [r]. यिष्ठति । प्रचर्तयिष्यन्य् अन्देक्ष्यति । स्वाध्यास्यति । परेस्यश् च रिस्तरे[ना] सांप्रकाशयि 2594-2 .. रि । त .. ए .एतवारो गुणानुशंषा प्रतिका .. तत्वाः ॥ अथ खलु .. बवातंस्या वेलायाम् इमा गाथा abhëata÷ ॥ अनाभिभूतः पुण्येहि नित्यकालं भविष्यति समाधिं शान्तु भावि 2594-3 .. .. .. .. द्धोन गोचरणा .. पुण्ये .i रक्षित शूरो नि .यकालं भविष्यति चरन् स परमां शुद्धां विशिष्टा बोधिवानिकाम्* ॥ नास्य ब्रत्यर्थिका जा .. .इहेठां कश्चिद् करिष्यति परिगृहीतो 2594-4 [b]u .dh. h. रित्यकालं भविष्ठति ||| अप्रमेयश् च ज्ञानेन नि % .. कालं भविष्यति अनन्तः प्रतिभानेन धारेत्तः शान्तिमागति सततमभिभूत् * पुण्यस्कन्धो भविष्यति श्रेष्ठा .आरं तु पोधि 2594-5 चर्याम्* ॥ न भविष्यति प्रत्यर्थिकान धृष्यो इमत्. नशा % न्त समाधि देशयित्वाः ॥ ज्ञान विनु .. .. स्य भोति तीक्ष्णं तथ प्रणिधानम् अन .. .. .. Ó[u]द्ध्. m* ॥ भविष्यति सद तस्य पण्डि 2594-6 तस्य «.ऋति वलम् एव च धारणि .. ..æ ..[÷] परम पृयु मनाबु पण्डितानां भविष्यति चार्थपदं prabhëÃmÃïa÷ ज्ञातु [b]अहुजनस्य प्रज्ञवंतो इम वर शान्तसमाधि भासमाणः ॥ 2594-7 लाभि परमश्र्. ष्ठचि .. + + + + .. ..ंत्रणख्याद्यभोजना .अं ॥ तविष्यति .अकुमारु दर्शनीयो इम वन .[रा]न्त सधि धारयन्तो [॥] द्रक्ष्य विबहु बुद्ध लोकनाथान् अतुलिय का 2594-8 हिति पूज नायका .. + + + + + + + .. अत्तरायो इम [v]a[r]a शा[n]त समाधिम् एषतो हि ॥ स्थविष्यति .u[r]अस्थित्व लोकना[th]आत् सुरुनिर गाथशते हि तुषृचिन्तः [t]a च भ .i 2595-1 ष्यति तस्य जातु .. + + + + + + + + + माधि धारयित्वाः ॥ स्थास्यति पुरचो ष्ठ [l]ओकनाथ सुरुचिरलक्षण .. युव्यंजनेतिः न च भविष्यति तस्य ज्ञानहारी इम वर शान्त 2595-2 समाधि धारयित्वा + + + + + .. .. [c]इदी न चित्[v]a सनन भविष्यति ìhyu नो [d]अर्[i]द्रः न च भविष्यति उद्गृहीतचित्तो इम वर ÓÃn.a समाधि धरयित्वाः ॥ न च भविष्य .[i] वास्[u] अ 2595-3 क्षणेषूषहिपति भे[ष्य्]. [t]. [bh]. .y. तिराजचक्ररर्ती । सद भविष्यति राज्यु तस्य क्षेमं इम वरशान्त समाधिधारयित्वाः ॥ ज्ञान विपुलनात्र संशयोस्ति क्षपयितु .. ल्पशते 2595-4 हि bhëamÃïai÷ श्रुत्व इम समाधिशान्तभूमी % यथ उपदिष्ट तथा स्थिहेत वीरो । अपिरिमित अनन्तकल्पकोज्या दशवल भस्य भणेयु आनुशंसान्* न च प 2595-5 रिकीर्तिता कला भवेय्या यथ जलविन्दु गृहीत्वा % सागरातोः ॥ हर्षितु स कुमारु तस्मि काले उत्थितु प्रांजलिको नमस्यमान दशपलभिमुखो स्थितो ... .[g]रो गि 2595-6 र प्रवराय उदारदानयाति ॥ अचित्विया महावीरा लोकनाथ प्रभाकरः यावत् चेमे नरेन्द्रेण अनुशमाप्रकाशिता ॥ Ã[kh]याहि से महात्रीर हिचैसी ननु[क]पकः 2595-7 को नाम पश्चिमे काले इदं सूत्रं श्रुणिष्यति ||| तमेनमवदच्छास्ता कलविज्[u]रुतस्वरः अषंगज्ञानी भगवान् इमां वाचां prabhëate ॥ कुमार शृणु भा[s]इष्य प्रति 2595-8 पत्ति[m] अनुत्तारां यो धर्माननुशिक्षन्तो इदं शूत्रं श्रुणिष्यति ||| पूजा कुर्वं जिनेन्द्राणाआं बुद्धज्ञानगवेषकः मैत्रं चिन्तं निषेचन्तो इदं सूत्रं श्रुणिष्यति ||| धुतां गुणां 2596-1 Ó य संलेखां गुणां [Ó]रेष्ठां निषेवतो प्रतिपत्तौ स्थिहित्वा द इदं सूत्र श्रुणिस्यति ||| न पापकातिलं हस्ताद् इदं सूत्रं श्रुणिष्यति न यै विराशितं शीलं लोकनाथानसान्तिके । ब्रह्मचा 2596-2 रीण [Ó]ऊरालं येषां चिन्तमलोलुपं अधिष्ठितानां बुद्धेहि तेषां हस्ताच्छ्रु णिष्यति । ये ही पुरिमका बुद्धा लोकनाथा उपस्थिता । तेषां हस्तिद् इदं सूत्रं पश्चाक् काले श्रुणिष्यति ||| ये 2596-3 तु पूर्वासु जाचीसु भूवन्नत्यतीर्थिका तेस्विमं श्रुत्व सूत्रान्तं सोमनस्यं न भेष्यति ||| मम च प्रब्रजित्वेह शासने जीविकार्थिकाः लाभसक्काराभिहता अन्यम् a[न्य] प्रतिक्ष[p]i अ 2596-4 ध्योसिचा मरस्त्रीषु बहूभिक्षू असयता । लाभकामा % Ó च दुःशीला इदं शूत्रं न श्रन्दधे ॥ पुण्यान्यनुत्त्वा बुद्धेषु ध्यानप्राप्त्याप्रनर्थिका निश्चिताश् चात्मसंज्ञायाम् इदं सूत्र न श्र 2596-5 न्धे ||| लौक्य ध्यानेहलः संज्ञी भेष्यते कालि पश्चिमे % अर्हत् पिण्डं च चे भुक्त्त्वा बुद्धबोधिं प्रतिक्षिपी । यश् चैव जंबुद्वीपस्मि भिन्देयात् सर्व चेतिआय्* यश् च प्रतिक्षपेत्* सू 2596-6 त्रम् इदं पापं विशिष्यति ||| य[Ó] ìhanto पितेय्या यथा गंगाय वालिका याश् च प्रतिक्षिपेत् सूत्रम् इदं पापं विशिष्यते ॥ क उत्सहति युष्माकं पश्चिमे कालि दारुणे .. द्धर्वि 2596-7 प्रणपे वरत्वे । इदं स्य .. + + आः ॥ रोदन्तो उत्थितस् तप्र कुमारो जिनमब्रवीत्* सिंहनादं नदन्येवं पुत्रो बुद्धस्य औरसः ॥ अनां निर्वृति संबुद्धे पश्चिमे कालि दा .. .[Ã] सूत्रं वै 2596-8 स्तारिक कर्ष्ये त्यजित्[v]à + + + + + + .. स्येम्[a]त्र पालानाम् अभूतां परिभासणां आक्षोशां स्तर्जनांश् चैव अधिवास्येस्य नायकः ॥ क्षपेपं पापकं कर्म यन्मया पुरिमे 2597-1 कृतम् अन्येषु बोधि .. + + + + + + .. t. मया ॥ स्थपेत्व पाणि सूर्धनस्मि बुद्धः कांचनसंनिभं शास्ता चन्द्रप्रभं प्राह मंजुघोषस् तथागतः करोमि ते अधिष्ठानं कुमा[रा]n.. 2597-2 लि पश्चिमे न ब्रह्म[c]. र्य्[Ã]न्त्. .. + + [v]. तस्य च भेष्यति ||| अन्ये cëÂau शवान्यत्र उत्थिता धर्मधारकः वयं पि पाश्चिमे काम [a]ष्य सूत्रस्य धारका ॥ देवनागान यक्षा .. 2597-3 मशीतिकोट्यु पस्थिता अन्ये च नयुचा षष्टि वदन्ते लोकनायकम्* ॥ वयं इमेषां bhik«ÆïÃæà ya ime adya u[t]थिताः तेस्मि पश्चिप के इले रक्षां काहाम नायकः ॥ [a] .[m]. 2597-4 सूत्रे प्रभांष्य ते बुद्धक्षेत्रा प्रकंपिता । यथा वा % लिक गंगाया अधिष्ठानेन शास्तुनः ॥ ये च प्रकंहिता क्षेत्रा सर्वेषु बुद्धनिर्मिता । प्रेषिताल्[ओका]n[आर्थ्]e 2597-5 न ये हि धर्मा प्रकाशिआ ॥ एकैतश् च क्षित्रात % सत्वकोट्यो अचित्तियाः एवं धर्मं तदा श्रत्वा बुधज्ञाने ब्रतिष्टितः ॥ इतश् च बुद्धक्षेत्रातो नव[r]तिदेरकोटि 2597-6 य बोधिचित्तं मुत्पाद्य बुद्धं बुष्पैरवाकिरन्* ॥ ते व्याकृता नरेन्द्रेण कल्पकोट्यैरशीतिभिः सर्वे प्य् एकत्र कल्प स्मिन् भविष्यंति विनायकाः ॥ भिक्षुभिक्षुणिकाश् चैव u[ना]स 2597-7 का उपासिकाः ष सन्तति प्राणकोट्यो येहि सूत्रस् इचां श्रातं ते पि च्याकृत बुद्धेन द्रक्ष्यन्ते द्रक्ष्यन्ते लोकनायक यथा वालिक गंगायाश् चरंतो बोधिचा .[i] .. m । s[a]r[v]एषां 2597-8 पूज काहेन्ति बुद्धज्ञानगतेषकान्* तत्र त्र श्रुणिष्यंति इदं सूत्रं निरुत्तवा अशी .या [k]अल्पकोटीभिर् भेष्यंते लोकनाय[k]à .. सर्वे एकत्र कल्प स्मि हितैषी अ 2598-1 नुकंपक ॥ मैत्रेयस्य च बुद्धस्य पूजां कृत्वा निरुत्तरां । सद्धधर्मश्रेष्ठधारित्वा गमिष्यंति सुखावतिम्* ॥ यत्रासौ विरजो बुद्धो अमितायुस् तथागतः तस्य पूजा करिष्यं 2598-2 ति अश्रबोधीय कारणात्* ॥ तृसप्ततिरसंख्येया कल्पनां या अनागता नदुर्गतिं गमिष्यंति श्रुत्वेदं सूत्रम् उत्तमं ॥ ये केचि पश्चिये काले स्रोष्यंते सूत्रम् उत्तमं अश्रुपादं 2598-3 काहिंदि सर्वैस्तै सत्कृतो ह्य् अहं ॥ श्रोचयामि सर्वेषां यावन्तः पुरतस्थिता परित्दामि इमां बोधिं या मे कृच्छ्रेण स्मर्शिता ॥ %% ॥ ______________________________________________________________________________ Samadhirajastura/Gilgit Manuscript Chapter 19 2598-3 तस्मात् तहि कुमार बोधिसत्वेन महासत्वेनेषं समा 2598-4 धिम् आकांक्षता अविन्त्यबुद्धधर्मनिर्देशकुशलेन भवितव्य % व्यम्* अविन्त्यबुद्धधर्मपरिपृच्छकजाति केन भवितव्यम्* अचिन्त्यबुद्धधर्माधिम् उक्तिकेन भवितव्यम्* अचिन्त्यबुद्धधर्मप 2598-5 र्येषणकुश्लेन भवितव्यं ||| अचिन्त्यान् बुद्धधर्मां च्छ्रुत्वा % नोत्रसितव्यं न संत्रसितव्यं न संत्रासमापत्तव्यं । एवम् उक्ते वन्द्रप्रभकुमारभूतो भगवन्तम् एतद् अवोचत्* य 2598-6 था कथं पुनर् भगवन्* बोधिसत्वो महासत्व अविन्त्यबुद्धधर्मानिर्देशकुशलो भवति अविन्त्यबुद्धधर्मपरिपृच्छाकुशलश् च । अचिन्त्यांश् च बुद्धधर्माभियुक्तश् च । अचिन्त्यबुद्ध .. .. .. 2598-7 र्येषणकुशलश् च भवति । अ .. Ó च बुद्धधर्मां च्छ्रुत्वा नोत्रस्यति न संत्रस्यति न संत्रासमापद्यते ||| तेन खलु पुनः समयेन पंचशिखो नाम गद्धर्वओउत्र पंचभिस्.. र्य्. 2598-8 शतै सार्धे भगवतः + + + + + + .. [p]. s.ÃnaparicaryÃyai÷ अथ खलु पंचशिखस्य गन्धर्वपुत्र्स्यैतद् अभवद् यन्महा यथैव वेवानां त्रयस्थिंशातां शक्र[«]. .. .. 2599-1 m इन्द्रस्य सुधर्म[y]. + + + + + + .u .. स्थानपरिचर्यां करोति । संगीति संप्रयोजयामि । तथैवाद्य देवातिदेवस्यापि तथागस्यार्ह[n].. ÷ सम्यक् संबुद्धस्य पूजयै 2599-2 संगी .. [द]ंप्रयोत्तर[त] .. | अथ्[a] खलु पंचशिखो गन्धर्वओउत्रः स्तैः पंचभिस् तूर्यशतैस् तैश् च प[æ]चमात्रै गन्धर्वपुत्रतैः सार्धम् एकस्वरसंगी[t]इसंप्रयुक्ताभिः स्तूर्यसंगीतिभिर् वै 2599-3 [न्द्]रर्यतण्डां वीणामादाय भगववः पुरतो वादयामासः अथ खलु भगवत एतद् अभू[d] यन्महं तथारुपं ऋद्ध्यभि षंस्कारम .. संस्[कु]र्यां यथारूपेणर्ध्यभिसंस्कारेणा 2599-4 भि .अंस्कृतेन चन्द्रप्रभः कुमारभूतो चिन्त्यबुद्धर्म % निध्यप्तिकौशल्यम् अधिगच्छेत्* सर्वधर्मस्वभावसमताविपंचिताच् च समधेर्मलेत् पंचशिखस्य तं 2599-5 त्रिस्वरगीतस्वरकौशल्यम् उपदिशेयम्* ॥ अथ खलु भगवांस् तथारूपस् ऋद्ध्य् अभिसंस्कारम् अभिसंस्कारोति स्म ||| यन् तेस्यः पंचभ्यः स्तूर्यशतेस्यः संप्रयुक्ते 2599-6 भ्यः s[­]चादितेभ्यः यथानुकंपोपसंहृतश् चब्दो निश्चरति धर्मप्रतिसंयुक्तः इमाश् च चिन्त्यनुद्ध्यधर्मानिध्यस्तिगाथा निरंति बुद्धानुभावेन ||| एकहि पालुपथे बहुबु 2599-7 द्धाः यात्तिक बालिक गंगनदीये क्षेत्र पि तात्तक तेष जिनानां ते च विलक्षण ते विसभागाः ॥ पंचगतीगत वालपथस्मित् नैर[ये]कापि च तिर्यगता च ते यमलौ 2599-8 किक देवमुनुष्या नोपि स संकरु नो च उत्सतडाका ||| नापि च संकरु नो च upŬà एवम् अचिन्तियु धर्मजिनानां । तत्र पदेहि च पर्वत नेका चक्रवाद अपि मेरु 2600-1 सुमेरुः ये सुचिहिन्द महामुचिहिन्दा विन्द्यथ गद्ध्रकटो हिमवांश् च ||| तत्र पदे निरयाश् च सुयोरास्तपनप्रतापन आनभिरम्याः तत्र चा ये निरये उपपन्ना वेदन 2600-2 ते पि दुखानुभोति ||| तत्र [p]. [d]e पि च तेवविमाना द्वादशयोजन ते रसणीयाः तेषु वहू मरुतान सणस्रा दिव्यरतीसु सुखान्य् अनुभोन्ति ||| तत्र पदे च बुद्धान उपादो शा 2600-3 सनु लोकविदून ज्वलाति तं न पश्यति न विहीनो येन च शोधित चर्या विशुन्धाः ॥ तत्र पचेपि च धर्म निरुद्धो निर्वृतु नायकु श्र्[Æ]यति शब्तः ॥ तत्र पदेपि च केचि शृणोन्ती ति 2600-4 ष्वति नायकु bhëati धर्मम्* ॥ तत्र पदेपि च केषचि % आयूवर्ष अचिन्तिय वर्तति संज्ञा ||| तत्र पदेपि चा कालु करोन्ती नो चिरुत्पन्नापयुपति शब्दः ॥ तत्र पदेपिचके 2600-5 षचि संज्[¤]à दृष्ट्[व] तथागतु पूजितु बूद्धोः तोषितमान % ससंज्ञश्रहेना नोपि च पूजितु नो च उपपन्नोः स्वस्मि गृहे षुपिनेव मनुष्यो कामगुणषु रतीवनुभूयः 2600-6 स प्रतिबुद्धु न पश्यति कामां तच् चा प्रजानति शो सुपिनोति । तथ द्दृष्ट्[a]श्रुतंम् अतुज्ञातं सर्वम् इदं तथं षुपिनो वा । य[m]. .. [bh]. [t]a समाधिय लाभी षो इम जानति धर्मा 2600-7 स्वभावान्* ॥ सूषुखिता [bh]. [v]. तेष्. .. .ओके येम प्रियाप्रियु नास्ति क[l]. [रित्*] y. .. .. कन्दरके भिरसन्तो श्रामणकं सुसुख अन्नु .. न्तिः ॥ येस ममायि तु चास्ति कहिंची 2600-8 येष परिश्राहु + + + + + + + kh. न्ग्. समा विचरंतिमु लोके ते गगने पवरोत ब्रजन्ति ||| भावितु मार्गु प्रवर्तिनु ज्ञानं शुन्यकधर्मनुरात्म[ta] marve ॥ yena ______________________________________________________________________________ Samadhirajastura/Gilgit Manuscript Chapter 20 2601-1 ra bodhisatvena महासत्चेन सर्वकुशलमूलश्न्[p]आगुणधर्मनिशितेन भवितव्यं । संसर्गबहुलेन चभवितव्यं । पापमित्रपरिवर्ज[क]न । कल्याणमित्रस 2601-2 न्निश्रितेन । प[r]इपृच्छ[æ] कजातीयेन धर्मपर्येष्[क्य्]आमतृप्तेन प्रामोद्यबहुलेन धर्मर्थिकेना धर्मकामेन । धर्मरतेन । धर्मपरिश्राहकेन । धर्मनुधर्मप्रतिपन्नेन 2601-3 शास्तृसंज्ञा[t]आनेन सर्वबोधिसत्वेषूत्पाद[धार]तव्याः यस्य चान्तिकाद् इमं दर्मपर्यायंश् चणोवि तेन तस्यान्ति केतीच्रं गोरवं शास्त्रिसंज्ञा चोत्पादयितव्याः यः कुमा 2601-4 र बोधिसत्वो महासत्व इमान् धर्मात् समादाय व % र्तन्ते स क्षिप्रमनाच्छेद्यप्रतिभाननिर्यातो भवति । अचिन्त्यबुद्धधर्माधिमुक्तश् च भवति गंभीरेषु व ध 2601-5 र्मेषु निध्यप्तिं गच्छति । आलोकभूतश् च भवति सदेकस्य लोकस्य कांक्षाविमतिविचिकित्[s]आन्धकारविधमनतया अथ खलु भगवांस् तस्यां वेलाया 2601-6 m इमा गांप्रा abhëata÷ ॥ अभ्यतीय वहुकण्पकोटिय् अनुप्रमेय अतुला अवित्तिया । यद अभूषि दुपदान् अनुत्तमो इन्द्रकेतुध्[वु]राजु 2601-7 नयकः ॥ सो मा + + + + .. .. देशयि यत्र नास्ति नरु जीव पुद्गलः माय बुद्बुद मरीचिविद्यु चा सर्वधर्म दगचन्द्र सन्पिभाः ॥ हष्ति 2602-1 र्त्त मनुजो व लभ्य्. .. + .. .. त्व परलोकिगच्छि योः नो च कर्मकृतु विप्रणश्यते कृष्ण शुक्ल हलु देति तादृशं ||| एष युक्तिनयुद्वार भद्रकं 2602-2 सूक्. स द्र .[ऋश्]. जिनान गोतरः यत्र अक्षरपदं न अभ्यते बुद्धबोधि भगवान्* प्रजानति ॥ धारणी विपुलज्ञानसंचयो सूत्रकोटिनयु ..आन आ 2602-3 गं[m]. .. द्धकोटिनयुतान गोचरस् य समा % धि भगवान्* prabhëate ||| आतुराणमय व्याधिमोचको बोधिसंत्व समुदानितं धनं । सर्वबुद्ध 2602-4 स्तुन संप्रहर्षितो देवकोटिनयुतेहि पू % जितो । सर्ववालजन भूतचोदना तीर्थिकेहि परिवर्जितः सदा श्रेष्ठशीलधनु बुद्ध .. णितं । 2602-5 विद्युताव गगने न लिप्यते । येहि पूजित जिनान कोटियो दानशीलवरिता चक्षणा ॥ पापमित्र पुरि येहि वजिता तेस पैतृकधनं नि 2602-6 रुत्तरं । तत्र भिक्षु स्थितु धर्मभाणको ब्रह्मवारि मुगतस्य औरसो । श्रुत्वा धर्मपिममानुलोम्[i]कं चिन्तुपादुसि य लोकनायकः । इन्द्र 2603-1 केतुध्वजराजु नायको adhyabhëi अमु धर्मभाणकम्* भिक्षुपरमं ति d[र]ष्करं चिन्तु पादु [v]a[र a]श्र बोधय्[e] | शीलु रक्ष मणिरत्नसन्निभं 2603-2 मित्र मेच षद आनुलोमिकाम्* पापमित्र म कदाचि सेवतो बुद्धज्ञानुमचिरेण lapsyase ||| ______________________________________________________________________________ Samadhirajastura/Gilgit Manuscript Chapter 21 2603-2 आसि पूर्वम् इह जंबुसाह्वये अप्रमत्त दुविश्रेष्य 2603-3 दारकौ । प्रब्रजित्व सुगतस्य शासने खन्गभूत वनषण्डमाशृतौ । ऋद्धिमत्त चतुध्यानलाभिनौ काव्यशास्त्रकुशलौसुशिक्षितौ । अन्तरीक्षसदभूमि 2603-4 कोविदौते अमक्तगगने ब्रजन्ति च ||| ते ष त % त्र वनषणडि शीतले दनपुष्पभरिते मनोरमे । नानपक्षिद्विजसंघसेविते । अन्यमन्य कथ 2603-5 संप्रयोजिते ||| तेश राज मृगोयान् अटंतको श[प्त्र] श्रुत्व वनु तं उपागमी । दृष्ट्व पार्थिवत धर्मभाणकौ तेष प्रेमपरमं उपस्थपी तेहि सर्थु क 2603-6 थमानुलोमिं कीकृत्व राज पुत्रो निषीदि सोः तस्य राज्ञ वलकाय त्तको षष्टिकोटिनयुतान्य् उपाशमी ||| तेषमेकु ततु धर्मभाणको [वा]जमव्र 2603-7 विश्चणोहि क्षव्. .. .. + + .[आच] पुरमं सुदुर्लभो अप्रमन्तु सद भोहि र्थिवा ||| आयु गच्छति सदा न वस्थितं गिरिनदीय मलिलं व शीघ्[र]g[Ã]æ 2604-1 ग .. व्याधिशो .. [j]. .. .. .. [t]. स्य व[ना]स्ति त्राहु यथ कर्म भद्रकं ||| धर्मपालु भव राजकुंज राक्षिमं दशबलान शासनं । क्षीण कालि परमे 2604-2 s[u]दारुणे धर्मपक्षि स्थिह राजकुंजरः ॥ एव ते बहुप्रकार पण्डिता ओवदंति तद तं नराधिपं । साधु षष्टिनयुतेहि पार्थिवो बोधिचित्तम् उदपा 2604-3 दयंतद ॥ श्रुत्व धर्म तद राजकुंजर सूत्रताननखिलान bhëato प्रीतिजात सुमना उद्गृको बन्द्य पूद शिरसाय प्रक्रमी ||| तस्य राज्ञ व 2604-4 हवो न्य भिक्षवो लाभकमा प्रविशंतु तत् कुलं तेस दृष्ट्व चरियां न तादृशी तेषु राज न तथा सगौरवः ॥ तच् च शासनमतीतशास्तुकं पश्चिमं 2604-5 च त वर्षु वर्तते । जंबुद्वीपिसु परित्त भाजना प्रादुर्भूत वहवो असंयता उत्कु लद्ध बहु तत्र भिक्षिवो लाभकाम उपलं भदृष्ठिका विप्रनषृ 2604-6 सुगतस्य शासनाद् श्राहयंसु बडातं तता तृपं ॥ धातयेति उभि धर्मभाणकौ ये उच्छेद्र प्रवदंति तीर्थिकाः दी .. [c]आरिक समाचपेत्दि त्ये निर्वृ 2604-7 तीय न ति किंवि दर्थिका ॥ कर्म [v]अर्श्यति विपाकु नश्यति स्कन्ध हष्तिवि वतंति कू[हि]काः तात् k[«]इपाहि विषयातु पार्थिचा एवम् असु दिरु धमु s[th]à .y. ति ||| 2605-1 श्रुत्व तेस तचन तदत्तरे कांक्ष प्राप्तु [Ã] .. रा[वु]कुंजवरः घातयिष्यि मुमु [धा]र्मभाणकौ मा उपेक्ष तु अनर्थु भेष्यति ॥ तस्य ताज्ञ अनुबद्ध देवता p[Æ] 2605-2 र्वजाति सहचीर्णचारिकाः दीर्बरात्रु हितकाम पण्डिता सा अवचि मुत र्जपार्थिवं ||| चित्तुपादु म जनेहि ईदृ[श पा]पमित्रवचनेन क्षतृयाः 2605-3 मात्व भिक्षु विदु धर्मभाणकौ पापमित्रवचनेन कौपापमित्र वचनेन घातय ॥ न त्त किंचि स्मिरसी नराधिपा यन्ति तेहि वनषणडि bhëitaæ ||| क्षीणकालि परम्. सुदारु 2605-4 णे धर्म्[a]पक्षि .थिह राजकुंजरः ॥ राज भूतवचन % नेन चोदित सो न रिंचति जिनान शासनं ||| तस्य राज्ञ तद भ्रात दारुण प्रातिसीमिकु s. तेहि 2605-5 श्राहितः घातितव्य अमि धर्मभाणकौ ये उच्छेद प्रतिपन्नपार्थिवा ॥ दीर्घचारिकसमादपेन्ति ते निर्वृतीयनते किंचि दर्थिकाः ॥ एष देव्[i] तव भ्रा 2605-6 .. पापको जीवितेन न तिजा t[Æ]नतृते । तस्य भिक्षु दुर्वि घोर वैद्येका ते प्रजंति गगतेन विद्यया ॥ ते स्म श्रुत्व [t]. व मूलमागता सर्वि भूत्[व] तव बि 2605-7 [Â].. [र्थ्]एमथः क्षिब्र .. + + + .. .o[r]. वै ..[a] का मा ति पश्च अनुभापु भेष्यति ॥ सन्नहित्व तद राजकुंजरो पापमित्रवचनेन प्रस्[th]इतः सर्वसइ 2606-1 .. पर .. .. .. p[o] .. .y. bh. [क्षु] वनि तं उपागतोः ॥ ज्ञात्त्[i] घोरम[t]i दारुणं तृपं .[Ã] .. y. क्ष वनि तत्र ये स्थिणः इऋ वर्ष तद तत्र औ ति .. + /// 2606-2 णं नृपं नागयक्ष तनि[÷] त्र ये स्थिताः इऋवर्सतद तत्र [औ s]इरीतेन राज सद पेनया हतो[÷] ॥ .. पमित्रव[c]अनेन पश्यमां कालु कृ .v. 2606-3 द राज दारुणं । येन क्रोधु कृतु धर्मभाणके सो अवीति गतु षष्टिजातियो ॥ ते पि भिक्षु बहुवोपलंभिकाः ये हि श्राहितु राज .. [.a]t[य]योः 2606-4 जातिकोटिशत ते प्य् अचित्तिया [v]एदयिंसु % [n]a[r]अकेसे वेदनां ||| देवता यय सराजु चोदितोः याय रक्षितत धर्मभाणकौ .[र]य [नु] 2606-5 द्ध यथ गंगवालिका दृष्ट्व पूजित चरंत चारिकां ||| षष्टिकोटिनयुता अत्तनका येहि धर्मु श्रुतु सार्धु राजिना । येहि बोधि चरचित्तु 2606-6 पदितं बुद्ध भूमि पृथु लोकधातुषु । तेषम् आयु नाणुकल्पकोटियो तेष ज्ञानम् अतुलं अचिन्त्यं [.ता] पि स[r]वमु [s]अमाधिभद्रकं देश्. .. .[उत्]u 2606-7 पद[न्द्र्]u निर्व्[­]ता एत श्रुत्व वच[n]अं .इर्. .[t]अरं Ó[आल]श्रह्मगुणज्ञान संच[य]æ । अप्र .अत्त [t]. वत्रा शतं[तृ]ता बुद्धज्ञानम् अचिरेण [ल]प्स्यथः ॥ 2607-1 सर्वलोकशरनं पर्वायणं dharmava[«]u jagi utsujisya .. [||] ______________________________________________________________________________ Samadhirajastura/Gilgit Manuscript Chapter 22 2607-1 [a]tha khalu भगवांश् चन्द्रप्रभं कुमारभूतम् आमंत्रयति स्म ||| तस्मात् तर्हि कुमार बोधिसत्वे 2607-2 न m[आः]आसत्वेन काये नध्यवसितेन जीविते निरपेक्षेण भवितव्यं । तत् कस्य हे[t]ओः कायाध्यवसानहे .o[हे कु]रमार अकुशलधर्म्[Ã]bh[i]संस्कारो व[t]i । [t]. .[.Ã] 2607-3 t तर्हि कुमार बोधिसत्वेन महासत्वेन्[a] न रूपकायतस् तथागतप्रज्ञातव्यः तत् कस्य हेतोः धर्मकाय हि बुद्धाभगवन्तो धर्मकायप्रभा[v]i .आश् च । 2607-4 न रूपकायप्रभाविता । तस्तात् तर्हि कुमार बो % धिसत्वेन महासत्वेन तथागतका[y]. प्राथयितुकामेन । तथागतकायं ज्ञातुकामे [n]. [y]. æ 2607-5 समाधिर् उद्ग्रहीतव्यः पर्यवाप्तव्यः धारयितव्यो % वाचयितव्यः प्रवर्तयितव्य उद्द्[e]ष्टव्यः स्वाध्यातव्यः भावयितव्यः भावनायोगम् अनुयुक्तेन भ[v]i 2607-6 तव्यं । परेभ्यश् च विस्त[r]एण संप्रकाशयितव्यः तत्र कुमार तथागतस्य कायशतपुण्यनिर्जितयबुध्याकार्थनिर्देशः धर्मनिर्जातः आनिमि .. [÷] 2607-7 .. .. [v]a .i [m]i ..[Ã] .. .. t[अग्]. æ भीर्[a]÷ अ .r. [m]आणः अप्रमाणधर्मः आ .. र्म[त्त्]. [s]वभार्यः सर्वनिमित्तचिभावितः अच्[a]लः अप्रतिष्ठतः अन्यत्ताका .. + 2608-1 .. .. .. .. [सु] द्वयः .. .. .y. चक्. [u]स्प.र[«]a[m]अतिक्रान्तो धर्मकायः प्रज्ञातव्यः अचिन्त्यःश् चित्तभूमिविगतः सुखदुःखाचिप्रकंप्यः स .. प्रपंचसमतिक्रा 2608-2 [न्त्]. अनिर्देश्यः अनिके .. ÷ बुद्धज्ञानं प्रार्थयितुकामानां । घोषपथसमतिक्रान्त । साररागसमतिक्रान्तः अभेद्यो दोषपथसमतिक्रा[n]तः दृढो मोह[पा] th. 2608-3 समतिक्रान्तः निर्दिष्टशुन्यतानिदेशेन । अजातो जातिसमतिक्रान्तः अनास्रवः विपाकसमतिक्रान्तः नित्योच्याहा[r]एण व्यहारश् च शुन्यः निर्[v]इशेषो निव्[o] 2608-4 णे[n]a । निर्वृतः शब्देनः शात्तोघोषेण । सामा % न्यः संकेतेन संकेतपरमार्थेन । परमार्थोभूतवचनेन । शीतलोनिष्परिदाहः अनिमित्तः 2608-5 [a]मन्यितः अनिं जितः अप्रपंचितः अल्पशब्दो निर्देश्[e]न । अपर्य्त्तोवर्णनिर्देशेन । महाभिज्ञापरिकर्मनिर्जातः अस्[m]ऋतितः अभिदूरे । महा 2608-6 भिज्ञा .. .. कर्मनिर्देशेन । अयम् उच्यते [कु]मार तथागतकाय इति ||| अथ खलु भगवांस् तस्यां वेलायाम् इमा गाथा abhëata÷ ॥ य इच्छे लो 2608-7 कनाथ[स्य्]a .[Ã] .. æ जानितुम् ईदृशं इमं समाधिं भावित्वा कायं बुद्धस्य ज्ञास्यति ||| पुण्यनिर्जातु बुद्धस्य कायशुद्धः प्रस्वरः समेति सो त्त 2609-1 रिक्षेण नात्वं नानास्य लभ्यते । y[.]आदृशा बोधिबुद्धस्य लक्षणानि च यादृशाः यादृशा लक्षणास् तस्य कायस् तस्यापि तादृशः ॥ संबोधिलक्षणकायो बुद्धक्षे 2609-2 त्रं पि तादृशं । बला विमोक्षा ध्यानानि सर्वे ते प्य् एकलक्षणा एष संभवु बुद्धानां लोकानाथान ईदृशः न जातु केनचिच् छक्यं पश्यितुं मांसचक्षुसाः बहू एवे प्रव 2609-3 क्षयंति दृष्टो मे लोकनाय[æ]क सुवर्णवर्णः कायेन सर्वलोकं prabhëati ||| अधिष्ठानेन बुद्धानांम् अनुभावाद् विकुर्विचइ येनासौ दृश्यते कायो लक्षणेहि विचित्रित 2609-4 आरोहपरिणाहेन कायो बुद्धेनादशितः न च प्र % माणं कायस्य लब्धं [t]एन अचिन्तियः यदि प्रमाणं लभ्येते ||| कायो बुद्धस्य e[t]तको निर्विशेषो भवेच् छा 2609-5 स्ता देवैश् [c]. म[v]अजैर् अपि ||| समाहितस्य चित्तस्य विपआको पि तल्लक्षणः तल्लक्षणं नामरूपं च शुद्धं भोति प्रभास्तरं । न वैस कैनचिजातु समाधिः शान्तु [भा] 2609-6 वित । t. .. h. लोकनाथेन कल्पकोट्यो निषेविता ||| बहुभिः शुक्लधर्मेश् च समाधिर् जनितो प्य् अयं समाधेर् अस्य वैपुल्यात् कायो मह्यं न दृश्यते ॥ यस्य चो या 2609-7 ..[Ó]. æ .i .. नाम[रू]पं .i .[Ã]d. शं तिःस्वभावस्य चित्तस्य नामरूपं विलक्षणं । यस्य चोदारसंज्ञाहि नामरूपस्मि वर्तते विसभागाय संज्ञा[y]a 2610-1 उ .. .. .. .[Æ]जा[यत्]. [॥] .. स्य चो मृदुकी संज्ञा नामरूपपष्मि वर्तते । अगृद्धं नामरूपस्मि चित्तं भोति प्रभास्वरं ||| स्मरामि पूर्वजा[t]ईषु असंख्येयेषु स 2610-2 प्त[सु] .. [s].[o] मे पापिका सज्ञा नैवोत्पन्ना कदाचनः ॥ अनास्रवं च मे चित्तं कल्पकोट्यो ह्य् अचिन्तिया करोमि चार्थं सत्वानां न च मे कायु दृश्यते ||| यथा च यस्य भावे 2610-3 हि .[i]मुक्[t]अं भोभि मानसं । न तस्य तेहि भावेहि भूयो भोति समागमः विमुक्तं मम विज्ञानं सर्वभावेहि सर्वशः स्वभावो ज्ञातु वित्तस्य भूयो ज्ञानं प्रवर्तते । 2610-4 क्षेत्रकोटीसहस्राणि गच्छन्ति मम निर्मिताकु % र्वंति चार्थं सत्वानां यत्र कायो न लभ्यते ||| अलक्षणो निर्निमित्तो यथैव गगनं तथा । काये निरभिलप्यो 2610-5 [m]e दुविज्ञेयो निदर्शन धर्मकायामहावीराधर्मेणो कायुनिर्जितो । न जातु रूपकायेन शक्यं प्रज्ञपितुं जिनो ॥ कथा निर्देशु यस्यैतं श्रुत्वा प्रीति [भ]वि[«]य 2610-6 ति न तस्य मारः पापीयान् अवतारं लभी[«]यति ||| श्रुत्वा च धर्मं गंभीरं नास्य त्रासो भविष्यति । न चासौ जीवितार्थाय बुद्धबोधिं प्रतिक्षिपेत्* ॥ भूतकोटीस 2610-7 हस्राणां भूतं निर्देशु ज्ञास्यति आलोकभूतो लोकानां येन [y]एन गमिष्यति ||| %% तत्र कुमार तथागतस्य कायः नि[m]इत्तकर्मणापि न सुकरं ज्ञा 2611-1 तुम्* नीलो वा नीलवर्णो वा । नीलनि । दर्शनो वा नीलनि[bh]आसो वा । पीतो वा पीतवर्णो वा । पीतनिदर्शनो वा । पीतनिर्भासो वा । लोहितो वा । लोहितवर्णो वा । लोहि 2611-2 तनिदर्शनो वा । लोहिनिर्भासो वा अवदातो वा । अवदातवर्णो वा । अवदातनिदर्शनो वा । अवदातनिर्भासो वा । मांजि[«]यो वा । मांजिष्यवर्णो वा । मांजिष्यनिद[r]श 2611-3 नो वा । मांजिष्यनिर्भासो वा । स्फटिको वा । स्फटिकवर्णो वा । स्फटिकनिदर्शनो वा । स्फटिकनिर्भासो वा । आज्ञोयो वा अश्निवर्णो वा अश्निनिदर्शनो वा । अग्निनिर्भासो 2611-4 वा । सर्पिर्मण्डोपमो वा । सपिवार्णो वा । सर्पिवर्णो % वा । सर्पिनिदर्शनो वा । सर्पिनिर्भासो वा । सौवर्णो वा सुवर्णवर्णो वा । सुवर्णनिदर्शनो चा । सुवर्णनिभा 2611-5 सो वा । वैदूर्यो वा वैदूर्यवणो वा । वैदूर्यनिदर्शनो % वा वैदूर्यनिर्भासो वा । विद्युर् वा विद्युर्वर्णो वा । विद्युनिदर्शनो वा । विद्युनिर्भासो वा । ब्रह्मा वा ब्रहवर्णो वा । 2611-6 ब्रह्मनिदर्शनो वा । ब्रह्मनिर्भासो वा । देवो वा । देववणो वा । देवनिदर्शनो वा देवनिर्भासो वा । इति हि उमार तथागतस्य कायशुद्धः सर्वनिर्मित्तैर् अप्य् अचिन्त्यः 2611-7 अचिंत्यनिर्देशः रूपकायपरिनिष्पंत्त्या न सुकरं सदेवकेनापि लोकेन कायस्य प्रमाणम् उद्ग्रहीतुम् अन्यत्र सर्वकारणैर् अचिन्त्यः अप्रमेयः अथ ख 2612-1 लु भगवांस् तस्यां वेलायामि गाथा abhëtÃ÷ यद् रजो लोकधातूषु पांसुसंज्ञानिदर्शनं । उत्सह्रदतडागेषु समुद्रेषु च यज्जलं ||| न तेषां लभ्य 2612-2 [t]e [a]न्तो एत्तका परमाणवः समुद्रा बालोकोटीभिर्मातुं शक्यं जलं भवेत्* ॥ न तुया लोकनाथेन उपमा संप्रकाशिता जलविंदवो प्रमैयास् तथैव पर 2612-3 माणवः ॥ पश्याम् एकस्य सत्वास्य ततो बहुतरान् अहं अधिमुक्तिचित्त उत्पादानेककाले प्रजानितुम्* ॥ ये मया आत्मभावस्य भूतावर्णा निदर्शिता सर्व[s]. 2612-4 त्वाधिमुक्त्यास् तान् अतेषाम् उपमा क्षमाः ॥ निमित्त % कर्मणा नैव varïanirbhëa ईदृश शक्यं जानितु बुद्धस्य विशेषो हीदृशो ममः ॥ निमितापगता बु 2612-5 द्धा धर्माकायप्रभ्राविता गंभीराश् चाप्रमेयाश् च तेन बुद्धा अचित्तियाः ॥ अचिन्त्यस्य बुद्धस्य बुद्धकायो प्य् अचिन्तिय अचिन्तिया हि ते काया धर्मकाय 2612-6 प्रभाविता ॥ चित्तेनापि न बुद्धानां कायश् चिन्तयितुं क्षमं । तथा हि तस्य कायस्य प्रमाणं नोपलभ्यते ॥ प्रमाणाहि ते धर्म कल्पकोट्यो निषेविह तेनो [a] 2612-7 चिन्तियः कायो निर्वृत्तो मे प्रभास्वरः ॥ अश्राह्य । सर्वसत्वेहि न प्रमाणेहि ग्यह्यते तथा हि कायो बुद्धस्य न प्रमाणो ह्य् अचिन्तिं यः ॥ अप्रमाणे .i 2613-1 ध[र्म्]एहि प्रमाणं तत्र कल्पितं अकल्पितेहि धर्.एहि बुद्धो प्य् एवम् अकल्पितः ॥ अप्रमाणं कल्प आख्यातो अप्रमाणम् अकल्प अकल्पकल्पा[p]अगतःस् तेन 2613-2 बुद्धो अचिन्तियः ॥ [a]प्रमाणं यथाकाशं मातुं शक्यं न केन चित्* तथैव कायो बुद्ध आकाशसमसादृशः ॥ ये कायम् एवं जानंति बुद्धानां ते जिनात्मजा ते पि 2613-3 बुद्धा भविष्यंति लोकनाथा अचिन्तियः ॥