Samadhirajasutra (transliteration of Gilgit ms.) Chapters 1-11, 13, 15-22 Input by Kazuhiro Shimizu Version: 0.100(trial) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ virama * punch hole % double circle with rosette %% leaf broken off here /// dameged aksara [ ] a part of an illegible aksara . illegible aksara .. lost aksara + single danda | double danda || triple danda ||| ______________________________________________________________________________ Samadhirajastura/Gilgit Manuscript Chapter 1 2461-1 /// + + + [mà]सकंपासिकाभिश् च । .. त्कृतो गुरुकृतो मानितः पूजितः ÷ च त 2461-2 /// + + स्य वन्दनीयः पूजनीयो नमस्करणीय । तत्र खलु भगवान् अ 2461-3 /// % र्षद परिवृत पुरस्कृतो धर्मो देशयति स्म । आदौ कल्याणं मध्ये 2461-4 /// स्वार्थं सुव्यंजनं केवलं परिपूर्णं परिशुद्धं पर्यवदातं ब्रह्मचर्यं संप्रका 2461-5 /// þ समयेन तस्मिन्न् एव पर्षत्सन्निपाते चन्द्रप्रभो नाम कुमारभूतः 2462-1 /// .. जिनकृताधिकारो वरुपितकुशलमूलो जातिस्मरः लब्धप्रतिभानो महायानसं 2462-2 /// थ खलु चन्द्रप्रभकुमारभूतः उत्थायासनाद् एकांसम् उत्तरासंगं प्रावृत्व दक्षिणं जानु 2462-3 /// % न भगवांस् तेणांजलिं प्रणम्य भगवन्तम् एतद् अवचत्* पृच्छेयम् अहं भ 2462-4 /// + + [b]उद्धं कंचिद् एव प्रदेशं सचेन् मे भगवन्न् अवकाशं कुर्यात् पृष्टप्रश्नव्याकरणा 2462-5 /// + + + .आरभूतम् आमंत्रयति स्म । g.ccha त्वं कुमार तथागतम् अर्हन्तं सम्य 2463-1 /// + + + .. तस्यैव प्रश्नस्य पृष्टस्य व्याकरणेन चित्तम् आराधयिष्यामि । सर्वज्ञो स्मि 2463-2 /// + + .[y]. क्संबुद्ध सर्वधर्मवलवैशार[d]य .[ऋष्]अभिताम् अनुप्राप्[t]अः अनावरणविमोक्ष 2463-3 /// % मार तथागतस्य सर्वधर्मे स्वज्ञातं वा अदृष्टं वा अश्रुतं वा अचिदितं वा 2463-4 /// [b]उद्धं व अनन्तानर्यन्तेसु लोकधातुषु नित्यकृतस् ते कुमारावकाशो भवतु त 2463-5 /// .. | अहन् ते तस्य तस्यैव [p]रश्नस्य प्नष्टव्याकरणेन चित्तम् आराधयिष्यामि । अ 2464-1 /// ष्ट उदग्र आत्तमना प्रमुदित प्रीतिसौमनस्य जातः स्तस्यां वेलायां भगवन्तं 2464-2 /// संबुद्ध लोकनाथ प्रभंकरः लभते चिन्तियं ज्ञानं व्याकुरुष्व हितंकरः ॥ कथ च 2464-3 /// % नरदेवपूजनीय । अतुलिय वरु लब्धम् अग्रयानं गिरिवर प्रिष्टु वि 2464-4 /// + + .ch. मि शाठ्यं मम न विद्यते । साक्षी न कश्चिद् अन्यो मे अन्यत्र पुरुषोत्तमात्* ॥ 2464-5 /// + + + .. जानसि मह्य शाक्यसिन्हः न च अहु वचनवित्तको भविष्ये लघुप्र 2465-1 /// + + + [r]. का धर्मा बुद्धयाने बहूकराः व्याकुरुस्व महावीर सर्वधर्माण पार 2465-2 /// + + .à य नरु निषेवत भोति तीक्ष्णप्रज्ञः ॥ अपगतभयभैरवो अत्रस्तो न च 2465-3 /// % व्यपगतमदरागदोषमोहश् चरति च चारिक सर्वशान्तदोषः ॥ कथं न त्य 2465-4 /// + कथं निषेवते रण्यं कथं प्रज्ञाय वर्धते ||| कथ दशवलशासने उदारे अभिरति 2465-5 /// [bh]. वति अच्छिद्रु शीलस्कन्ध कथ च तुलेति स्वभावु संस्कृतस्य ॥ कथं कायेन वाना 2466-1 /// ष्टश् च चित्तेन बुद्धज्ञानं निषेव्तते ||| कथ भवति विशुद्धकायकर्मा कथ च विवर्जि 2466-2 /// [s]अंकिलिष्टचित्त पुरुषवरा मम पृष्टु व्यकुरुस्वः ॥ अथ खलु भगवांश् चन्द्रप्र 2466-3 /// % कधर्मेण कुमार समन्वागतो बोधिसत्वो महासत्व एतान्* गुणान्* प्र 2466-4 /// + .. m अभिसंबुध्यते । कतमेनैकधर्मेण । इह कुमार बोधिसत्वो महासत्वः स 2466-5 /// + + + अप्रतिहतचित्तः अविषमचित्तः अनेन कुमारैकधर्मेण समन्वाग 2467-1 /// + + .. n[*] प्रतिलभते क्षिप्रं चानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते । अथ भग 2467-2 /// + + .. ध्यभाषतः ॥ एकधर्मं समादाय बोधिसत्वो महासत्व य वर्तते । एतान् गु 2467-3 /// % ते ||| न च k[व] चि प्रतिहन्यते स्य चित्तं अप्रतिहतचित्तु य भोति बोधिसत्वः ॥ न च खि 2467-4 /// % यथापरिकीर्तितान् विशेसान्* समं चित्तं निषेवित्वा विपाको दर्शेतः समः सम 2467-5 /// .. रः समविषमचित्तु भावयित्वा अपगतदोषखिलः प्रहीणकांक्षः चरणवर 2467-6 /// .आस्वरशुद्धदर्शनीयाः दशदिशित विरोचि बोधिसत्वः स्फरति शिरीय । प्रभाय 2468-1 /// .[i] तद अह सत्व स्थपेपि बुद्धज्ञाने ||| तत्र कुमार सर्वसत्वेषु समचित्तो बोधिसत्वो हित 2468-2 /// सर्वधर्मस्वभावसमताविपंचितं नाम समाधिं प्रतिलभते । कतमश् [c]a कुमार सर्व 2468-3 /// % समाधिः यदुत कायसंवरो वाक्संवरो मनःसंवरः कर्मपारिशुद्धिः आरंवणस 2468-4 /// % ता । आयतना[p]अकर्षः तृष्णाप्रभाणं । अनुत्पादसाक्षात्कृयावतारः हेतुदीप 2468-5 /// + + [m]आर्गभावना । तथागतसमवधानं । तीक्ष्णप्रज्ञता । सत्यानुप्रवेशज्ञानं । धर्म 2468-6 /// + + .. [bh]ed.ज्ञानं । वस्तूनां समतिक्[r]. मः घोषपरिज्ञा धातुसमता । प्रामोद्यप्रति 2469-1 /// + + + + [ | ] मार्दवता । रिजुकता । अकुटिलता । व्यपगतभ्रुकुतिमुखता । सूरतता । 2469-2 /// + + + .. पिता । प्रियवादिता । एहीति स्वागतवादिता । अनालस्यं गुरुगौरवता । गुरु 2469-3 /// % क्लधर्मातृप्तता आजीवविशुद्धिः अरण्यवासानुत्सर्गः भूमिव्यवस्थानज्ञानं । स्मिते 2469-4 /// % कौशल्यं । मायतनकौशल्यं । अभिज्ञासाक्षात्कृयावतारः क्लेशानाम् अपकर्षणं । 2469-5 /// + .[i]ता । भावनानिष्यन्दः आपत्तिव्युत्थानकौशल्यम्* पर्युत्थानविष्कंभणं । अनुशयप्र 2469-6 /// स्मरणता । निष्कांक्षत कर्मविपाके । धर्मचित्तना श्रुतपर्येष्टिः ज्ञानतीक्ष्णता ज्ञान 2470-1 /// [ | ] शैलोपमचित्तता । अकंप्यता । अचलनता अविनिवर्तनीयभूमिव्यवस्थानं । कुशधध 2470-2 /// [a]समुदाचार्[à]þ क्लेशनां । शिक्षाया अपरित्यागः समाधिव्यवस्थानं । आशयज्ञानं सत्वे 2470-3 /// नं । वचनप्रतिसन्धिज्ञानं । गृहावासपरित्याग । त्रैधातुके अनभिरति । अनवलीनता चि 2470-4 /// % रिग्रहः धर्मगुप्ति । कर्मविपाकप्रत्ययनता । विनयकौशल्यं । अधिकरणव्यु 2470-5 /// + + + .[à]दानं । गतिसमता । धर्मप्रविचयकौशल्यं । प्रब्रज्याचित्तं । धर्मविनिश्चयकौ 2470-6 /// + + + .. ल्यं । अर्थानर्थसंभेदपदनिर्हारकौश्यल्यं ज्ञानं । पूर्वान्ते ज्ञानं । अपरान्ते ज्ञानं । 2471-1 /// + + .. ण्डलपरिशुद्धिज्ञानं । कायावस्थानज्ञानणाचित्तावस्थानज्ञानं । ईर्यापथरक्षणं । ई 2471-2 /// + + .. र्यापथप्रासादिकता । अर्थानर्थकौशल्यज्ञानं । युक्तभानिता । लोकज्ञता । मुक्तत्यागि 2471-3 /// % चित्त[t]à । ह्रीव्यवत्रापिता । अकुशलचित्तजुगुप्षनता । धुतगुण्[à]नुत्सर्गः चारित्र 2471-4 /// % गुरूणां प्रत्युत्थायासनप्रदानवा । माननिग्रह । चित्तस्य संप्रग्रह । चित्तसमु 2471-5 /// र्थ्.प्रतिवेधज्ञानं । ज्ञानप्रतिवेधज्ञानं । ज्ञानुबोधः अज्ञानविगमः चित्तप्रवेशज्ञानं । चित्त 2471-6 /// रकौशल्यज्ञानं । सर्वरुतज्ञानं । निरुक्तिव्यवस्थानज्ञानं । अर्थविनिश्चयज्ञानं । अनर्थवि 2472-1 /// षसमवधानं । सत्पुरुषसंसेवनता । कापुरु[ù]अविवर्जनं । ध्यानानां नि[ù]पादनं । तत्र चान्[à] 2472-2 /// केतप्रज्ञप्तिस्वभावावतारज्ञानं । प्रज्ञप्तिसमुद्घातः संस्कारेषु निर्वेद । संस्कारेष्व् अन 2472-3 /// + अनर्थिकता । अलाभेनवलीनता । यशस्य नभिलाषः अयशस्य प्रतिघः प्रशं 2472-4 /// % दः सुखे अनभिष्वंगः दुःखे अवैमुख्यं । संस्काराणां मनादानता । भूतेव 2472-5 /// + + .. ता । गृहस्था प्रब्रजितेर् असंस्तवः अगोचरविवर्जनं । गोचरप्रचारः आचार 2472-6 /// + + ..m अदूषणता । [शास्]अनस्यारक्षणता । अल्पभाष्यता । मार्दव [.à] | प्रतिव 2473-1 /// + + + ..तिक्रमणता । पृथग्जनेष्व् अरिश्वासः दुःखितानाम् अपरिभवनता । ते[bh]यश् च 2473-2 /// + + + .[à]þ दुःशीलेष्व् अनुकंपा । हितवस्तुता । कृपाबुद्धिता । धर्मेणानुग्रह । आमिष 2473-3 /// % शीलप्रशंसना दौःशील्यकुत्सना । शीलवता । मशाट्ठ्यसेवना । सर्वस्व 2473-4 /// % त्रणता । यथोक्तरिता । अभीक्ष्णप्रयोगिता । सत्कृत्य प्रीत्यनुभवनता । 2473-5 /// + ल्य्[a]m* कुशलमूलपूर्वंगमता उपायकौशल्यं । निमित्तप्रहाणम्* उपायकौ 2473-6 /// .. वर्तः वस्तूनां परिज्ञाः मूत्रान्ताभिनिर्हार विनयकौशल्यं । सत्यविनिश्चय । विमुक्ति 2474-1 /// ..प्रव्याहारता । यथावस्थानदर्शिनानुत्सर्जनं । निष्कांक्षवचनता । शुन्यताया आसे 2474-2 /// + णिहितस्वभावोपलक्षनता । वैशारद्यप्रतिलंभः ज्ञानेनावभासः शीलदृढता । 2474-3 /// % एकारामता । अल्पज्ञात्रता । संतुष्टिः वित्तस्यानविलता । दृष्टिकृतविवर्ज 2474-4 /// % स्थानावस्थानप्रतिपन्तिः हेतुः युक्तिः नयः द्वारं । कारणं । मार्गः भूम 2474-5 /// + + [नु] शासनी । चर्या अनुलोमिकी क्षान्ति । क्षान्तिभूमिः अक्षान्तिविगमः ज्ञानभूमिः 2474-6 /// + + + ..रभूमि । बोधिसत्वगोचरः सत्पुरुषसेवना । असत्पुरुषविवर्जना । 2475-1 /// + + + + तथागतेनाख्याता बुद्धभूमिः पण्डितैर् अमोदिता । बालैः प्रतिक्षिप्ताः दुविज्ञैया 2475-2 /// + + + ..s तीर्थिकानां । बोधिसत्वै परिगृहीता । दशबलैर् अनुबुद्धाः देवैः पूजनीयाः ब्र 2475-3 /// % नीयाः नागैर् नमस्करणीयाः यक्षैर् अनुमोदनीयाः किन्नरै स्तोतव्याः महोर 2475-4 /// % वनीयाः पण्डितै पर्यवाप्तव्याः धनम् अनुत्तरं । दानं निरामिषं । भैषज्यं ग्ला 2475-5 /// ..तिभानस्य । नयः सूत्रान्तानां । विगमः कोशस्य । विषयः शूराणां । परिज्ञा त्रैधातु 2475-6 /// घमध्यगतानां । कीर्तिर् यशस्कामानां । वर्णो बुद्धानां प्रशंसा तथागतानां । स्तवो द 2476-1 /// ..[k]षा कारुणिकानां । मैत्री दोषं शमयितुकामानां । मुदिता प्रशान्तचारिणां । आश्वासो 2476-2 /// .आदिनाणा मार्गो बुद्धज्ञानस्य । मोक्षः सर्वसत्वानां । मुद्रा सर्वधर्माणां । आहारिका सर्वज्ञ 2476-3 /// % नं मारसेनायाः विद्या क्षेमगामिनी । अर्थ सिद्धार्थानां । त्राणम् अमित्रमध्यग 2476-4 /// % ह । सत्याकरो वैशारर्द्यानां । भूतेपर्येष्टिर् वलानां । पूर्वनिमित्तम् आवेणिकानां 2476-5 /// + + + निष्यन्दश् चर्यायाः आभरणं बुद्धपुत्राणां । रतिमोक्षकामानां । प्रीतिर् ज्येष्ठपुत्राणां । 2476-6 /// + + + + वकप्रत्येकबुद्धानां । विशुद्धिश् चित्तस्य । परिपूरिः कायस्य । परिनिष्पत्तिर् विमो 2477-1 /// + + + + ..गमो रागस्य । विगमो दोषस्य । अभूमिर् मोहस्य । आगमो ज्ञानस्य । उत्पादो वि 2477-2 /// + + + + .आराणां । तृष्टिः समाधिसाराणां । तुष्टिसमाधिसाराणां । चक्षुर् द्रष्टुकामानां । अभि 2477-3 /// % र्हर्तुकामानां । धारणी श्रुतार् थिकानां । स्मृतेर संप्रमोषः अधिष्ठानं बुद्धानां । 2477-4 /// % सूक्ष्मं दुविज्ञेयं आज्ञेयम् अयुक्तैः विवतोक्षराणं । अर्थ प्रतिवेधज्ञानं । अज्ञाः. 2477-5 /// + [j]ञानं । दुर्विज्ञेयो घोषेण । आज्ञातं विज्ञैः ज्ञातं सूरतैः प्रविविद्धम् अल्पेच्छैः उद्गृहीतम् आर 2477-6 /// ..दुःखस्य । अनुत्पादः सर्वधर्माणां । एक निर्देश सर्वभवगत्युपपत्यायतनानां ||| 2478-1 /// भावसमताविपंचितो नाम समाधिः ॥ %% ॥ अस्मिन् खलु पुनर् धर्मपर्याये भगवता 2478-2 /// .आनुषिकाया प्रज्ञाया पूर्वपरिकर्मकृताया अनुत्पत्ति[k]एषु धर्मेषु क्षान्तिप्रतिलंभो भू 2478-3 /// % मिकायाः क्षान्ते प्रतिलंभो भूत्* तृनवतेर् नयुतानां घोषानुगाया क्षन्ते प्रतिलं 2478-4 /// % स्रस्यानुपादायास्रवेस्यश् चित्तानि विमुक्तानि । षष्टेश् च प्राणिसहस्राणा देवमा 2478-5 /// + + dh. r[m]एषु धर्मचक्षुर् विशुद्धे । अशीतेश् च भिक्षुणासहस्राणाम् अनुपादायास्रवेभ्य 2478-6 /// + + .. r अनागामिफलं प्राप्तम्* षष्ट्या चोपासिकाशतै सकृदागाशामिफलं प्राप्तं । 2479-1 /// + + + [k]. धातुः षत्विकारं कंपितः प्रकंपितः संप्रकंपितः चलितः प्रवलितः ..+ 2479-2 /// + + + क्षभितः प्रक्षुभितः संप्रक्षुभितः रणितः प्ररणितः संप्ररणितः गर्जितः [p]r. .. 2479-3 /// % नमति पश्चिमा दिग् उन्नमति । पश्चिमा दिग् अवनमति । पूर्वा दिग् उन्नमति । उत्त 2479-4 /// % नमति । दक्षिणा दिग् उन्नमति । उत्तरा दिग् अवनमति । अन्ताद् अवनमति । म 2479-5 /// + [t]. | अन्ताद् उन्नमति । अप्रमेयस्य चावभासस्य लोके प्रादुर्भावो भूत्* या अपि ता लोक 2479-6 /// .. कारतमिस्रा यास्व् इमो चन्द्रमसूर्याव् एवं महानुभावौव् एवं म[हे]शाख्या आभयान्याभां 2480-1 /// .[u]n[e]नापि दर्शनमाभां नानुभवन्तौ । तास्[v]अपि तस्मिन् स समये महतो वभासस्य प्रादु 2480-2 /// .आस् ते प्य् अन्योन्यं संजानंति sma । ______________________________________________________________________________ Samadhirajastura/Gilgit Manuscript Chapter 2 2480-2 atha 2480-3 /// % अभाषतः ॥ स्मरमि दशबलान षष्टिकोट्यो पुरिमभे निवसिंसु गृद्धुकू 2480-4 /// % m इम वरशान्तसमाधि देशयिंसु ||| तेषां पश्चिमको आसिलोकनाथः प्र 2480-5 /// + परिपृच्छितः अहं च क्षतृयो आसीद् राजश्रेष्ठो महीपरिः मम चो शतपुत्रा 2480-6 /// रिणातस्य बुद्धस्य कारिता चन्द्रस्य विशिष्टस्य के चिद् रत्ना मया लिभूत्* .. + + 2481-1 /// + + .. अभूषि राजाः अकार्षि बुद्धस्य विशिष्टपूजाम् अष्टादशो वर्षसहस्रकोट्यः ॥ जि 2481-2 /// + + ..स्य विनायकस्य । षट्सप्ततिवर्षसहस्रकोटियो आयुस् तदा आसि अनिन्दितस्य 2481-3 /// % त्रैविद्यषडभिज्ञाजितेन्द्रियाणां । क्षीणास्रवाणान्तिमदेहधारिणां संघस् तदा आ 2481-4 /// % तस्य पूजा कृता जिनस्य द्विपदोत्तमस्य अर्थाय लोकस्य सदेवकस्य इमं समाधिं 2481-5 /// + m. प्रब्रजित्वा सालेन्द्रराजस्य जिनस्य अन्तिके । चतुर्दशा वर्षसहस्रकोटियो अयं स 2481-6 /// शीति गाथा नयुता सहस्राः अन्ये च कोटीशता विंषराणाणं तस्योद्गृहीतास्य गतस्य मे 2482-1 /// .. स्ता शिरा भार्य तथैव पुत्रा रतनं प्रभूतं तथ खाद्यभोज्यं । न किं चि द्रव्यं मि न त्यक्तपूर्वम् इमं स 2482-2 /// + [d]धान सहस्रकोटियो ततोत्तरे यात्तिक गंगवालिहा । येहि स्थिहित्वा इह गृद्धृकूटे 2482-3 /// + र्वे च शाक्यर्षभनामदेया सर्वेषु चो राहुलनामपुत्राः आनन्दनामा परिचारकाश् [c]a क 2482-4 /// % अग्रे युगं कोटीतशारिपुत्र समनाम सर्वे च अभूषि तायिनः सह 2482-5 /// + + ..कषायकाले ||| सर्वे मया मत्कृत ते नरेन्द्रा इमां चरन्तेन मि बोधिचारिकाम्* 2482-6 /// + + + तु समाधिम् एषता ||| प्रतिपत्तिया एष समाधि लभ्यते बहुप्रकारा प्रति 2483-1 /// + .. र्लभस् तस्य समाधिर् एषः ॥ रसेष्टुगृद्धुस्य अलोलुपस्य कुलेष्व् असन्तस्य अनिर्ष्युकस्य । 2483-2 /// + .. माधिर् एषाः ॥ सत्कारलाभेषु अनर्थिकस्य आजीवशुद्धस्य अकिंचनस्य । विशुद्धशील 2483-3 /// % धिर् एषः ॥ आरब्धवीर्यस्य अतंतृतस्य रण्याधियाधिमुक्तस्य दुतेष्थितस्य । नैरात्मक्शान्ती 2483-4 /// % धिर् एषः ॥ सुदान्तचित्तस्य अनुद्धतस्य ईर्याय चर्याय प्रतिष्ठितस्य । त्यागाधिमुक्त 2483-5 /// स्य समाधिर् एषः ॥ अनुव्यंजना लक्षण बुद्धधर्मा ये ष्टादशो कीर्तित नायकेन । वला 2483-6 /// शान्तम् इमं समाधिणः ॥ बुद्धेन ये चक्षुष दृष्ट्व सत्वास् त एककालस्मि भवेय बुद्धाः तेषैक 2484-1 /// .. हस्रटियः तेषैकम् एकस्य शिरा भवेयु सर्व्वसमुद्रेषु यथैव वाटिकाः यावंति चो सर्वशिरा 2484-2 /// + आः ते तस्य सर्वे भणि ànu÷a~sànyo गाथधारेय्य इतः समाधितः न किं चि मात्रं परिकीर्तितं भ 2484-3 /// % n समादाय गुणांश् च वर्तते स्पृहेन्ति देवासुरयक्षगुह्यः राजान भोन्ति अनुया 2484-4 /// % शम्* ॥ परिगृहीतो भवति जिनेभिदेवाश् च नागा सद आनुयात्राः प्रत्यर्थिकास्य 2484-5 /// + + + दुर्दृशम्* ॥ अनन्तु तस्य प्रतिभानु भोति । अनन्तसूत्रान्तसहस्र भाषंते न तस्य विष्ठा 2484-6 /// + + + m* || द्रक्ष्यंति बुद्धं अमिताभु नायकं सुखावतिं चाप्य् अथ लोकधातुम्* ये पश्चिमे का 2485-1 /// + + + + y.yuþ || प्रकाशयित्वा इम आनुशंसी अध्येषते शास्तु स्वयं स्वयंभूः परिनिर्वृ 2485-2 /// + + .. विशुद्धम्* ॥ ये के चि बुद्धा दशसुद्धिशासु अतीतकायेमि च प्रत्युत्पन्नाः सर्वे जिना अ 2485-3 /// % ला अचिन्तियाम्* ॥ %% ॥ ______________________________________________________________________________ Samadhirajastura/Gilgit Manuscript Chapter 3 2485-3 तस्मात् तर्हि कुमार यो बोधिसत्वो महासत्व आकांक्षति तथाग 2485-4 /// % णवर्णं संप्रकाशयितुं नो वार्थतो वा व्यंजनतो वा पर्यादानं गंतुं । सर्व च मे वचनं 2485-5 /// .. कुमार बोधिसत्वेन महासत्वेन सत्वानाम् अर्थायेयं समाधिर् उद्ग्रहीतव्यो धारयितव्यो .. 2485-6 /// ÷ c. संप्रकाशयितव्यः कतमे च कुमार तथागतस्य भूता बुद्धगुणाः इह कुमार बोधि 2486-1 /// क्ष्. मूलगत्. वा अभ्यवकाशगतो वारहोगतः प्रतिसंलीनो वा एवन्* saü.r.ta÷ãkùate | इ 2486-2 /// ..क्संबुद्धो विद्याचरणसंपन्नसुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च म 2486-3 /// % गतः पुण्यानां । अविप्रणाशकुशलमूलाना अलङ्कृतः क्षान्त्याः आगमः पुण्यानि 2486-4 /// % लक्षणैः प्रतिरूपो गोचरोणः अप्रतिकूलो दर्शनेन । अभिरतिः श्रद्धाधिमुक्ता 2486-5 /// + + + यो बलैः शास्ता सर्वसत्वानां । पिता बोधिसत्वानां । राजा आर्यपुद्गलानां । सार्थवाह 2486-6 /// + + + + p[.].तिभानेन । विशुद्धस्वरेण । आस्वादनीयो गोषेन । असे[c]अनको रूपेण । अप्र 2487-1 /// + + + + पलिप्तो रूपैः असंसृष्टः आरूप्यैः विमुक्तो दुःखेभ्यः विप्रमुक्तः स्कन्धेभ्यः विसंयु 2487-2 /// + + + .th.þ विमुक्तः परिदाहैः परिमुक्तस् तृष्णयाः अगादुत्तीर्णपरिपूर्णो ज्ञानेन । प्रतिष्ठितो 2487-3 /// % गवतां ज्ञाने । अप्रतिष्ठितो निर्वाने । स्थितो भूतकोट्याम्* ॥ इमे ते कुर तथागतस्य भू 2487-4 /// + .o % धिसत्वो महासत्व इमं समाधिम् आगम्यानास्छेद्येन प्रतिभानेन तथागतस्यार्ह 2487-5 /// .. णवर्णं संप्रकाशयन् नो चार्थतो व्यंजनतश् च पुर्यादानं गच्छति । सर्वं चास्य वचनं बुद्धपरि 2487-6 /// थ भगवांस् तस्यां वेलायास् इमा गाथा अभाषतः ॥ न सुकरजिनवर्णसर्विवक्तुं बहुम् अ 2488-1 /// .. गुण समुदानितुं जिनेभी इम वर्शान्तसमाधिमेषमाणैः ॥ परमसु अभिरूपदर्शनीया 2488-2 /// [का] न्यक्तमय अदीनमानसेना इमवरशान्तसमाधिम् एषता मे ॥ तथ अपि धनधान्यदासिदासं 2488-3 /// + + मय अनमानसेना इमवर्शान्तसमाधिम् एषता मे ||| मणिरतनविचित्रमुक्तहावा रुचिर 2488-4 /// % यपुराविनायकेषू इमवरशान्तसमाधिम् एषता मे ॥ अपरिमित अनन्तक 2488-5 /// + + + .. क्षिप्तमहजिनानचेतिय् एषूपरमनिरुत्तरुचिन्तु संजनित्वाः ॥ तथ मय रिव दत्तु ध 2488-6 /// + + + + च मम समुपन्नुजातुचित्तं सिय मम ज्ञात्रु ददित्व धर्मदानं ॥ धुतगुण 2489-1 /// ब्दाः कृपबहुलु भवामि नित्यकालं सद मम चित्तु लभेय बुद्धज्ञानं ||| सखिलम 2489-2 /// + + + + धारि स्मिग्धगोषः सुमधुरवचनः प्रियो बहूनां जन मम सर्वि अतृप्तु दर्शनेन ||| 2489-3 /// % वनियुतेषु न जातु ईर्ष्यमासीत्* सद अहु परितिष्टु पिण्डपातेसकलनिमंत्रण 2489-4 /// % धारि ये भवंती गाथ इतो धरये चतुष्पदां पि । ते मय सद सत्कृता अभूवत् पर 2489-5 /// .. n. च मम इति आग्रहो अभूषीप्रियतरुदत्वन आत्मनेन बोक्तुम्* ॥ ददति अहुप्रभूतदे 2489-6 /// .. बुद्धज्ञानं ||| बहु विविधम् अनन्तु दानु दत्तं तथ रि व रक्षितु शील दीर्गरात्रम्* पूज बहुकृता वि 2490-1 /// धिम् एषता मे ॥ पृथुविविधम् अनन्तलोकधातूत्मणिरतनै परिपूर्यद् आनु दद्यान्* इतु धरपि स 2490-2 /// .. विषिष्यते उदारम्* ॥ यवत पृथु के चिद् अस्ति पुष्पा तथरिवगन्ध मनोरमा उदाराः तेहिजिनु 2490-3 /// + + ल्प अनन्त अप्रमेयान्* ॥ यावत् अपृथु के चिद् अस्ति वाद्या तथ बहुभोजन अन्नपानवस्त्राः ते 2490-4 /// % पि कल्प अनन्त अप्रमेयान्* यश् च नरु जरित्व बोधिचित्तं अहु जिनुभेष्यस्वयं 2490-5 /// + + + .आम् इमु ततु पुण्युविशिष्यते उदारम्* ॥ यावत् अपृथु गंगवालिकास्युस् तावन कल्प भ 2490-6 /// + + + .. र्तनाये बहुतरु पुण्यु समाधिदारयित्वाः ॥ %%: ॥ तस्मात् तहि कुमार बोधिसत्वे 2491-1 /// + + + .. व्य्[o] धारयितव्यो वचयितव्यः पर्यवाप्तव्या । उद्गृह्य धारयित्वा वाचयित्वा पर्यवाप्य 2491-2 /// + + + .. þ भावनायोगम् अनुयुक्तेन च भवितव्यं । तद् भविस्यति बहुजनहिताय बहुज 2491-3 /// % तो जनकोयस्यार्थाय हिताय सुखाय देवानां च मनुस्याणां च । अथ खलु भ 2491-4 /// % था अभाषतः ॥ तस्मच् छ्रुणित्वैवबुद्धानां आनुशंसात् सुभद्रकान्* क्षिप्रम् उद्दिश 2491-5 /// + .. त्रिसप्तति बुद्धकोट्यपूर्वजातिषु सत्कृता सर्वेहि तेहि बुद्धेहि इदं सूत्रं प्रकाशितम्* ॥ म 2491-6 /// .. रुव्यते बाहुश्रुत्यस्मि शिक्षित्वा बुद्धधर्मा न दुर्लभाः ॥ भेष्यंति पश्चिमे काले निर्वृते लोक 2492-1 /// .. हुश्रुत्ये अनर्थिका ॥ शीलस्य वर्णं वक्ष्यन्ति शीलेन च अनर्थिकाः समाधिवर्णं वक्ष्यंति समा 2492-2 /// .. न्ते प्रज्ञाय च अनर्थिकाः विमुक्त्वा वर्णु भाषन्ते विमुक्त्वा च अनर्थकाः ॥ चन्दनस्य यथा क .. [द्भ्]. 2492-3 /// ü % नाम गन्धजातं मनोरसं ॥ अथान्यः पुरुष कश् चिद् एषां पृच्छेत तं नरं गृहीतं च[न्द्]. 2492-4 /// हीनः % प्रतिब्रुयाद् गन्धवर्णं ब्रवीम्य् अहं जीविका येन कल्पेमि तं च गन्धं न वेद्व्य् अहान्* e[व]ü 2492-5 /// + + + .. श्चिमे भेष्यते कालेशीलं चैषां न भैष्यति ||| एवं योगे प्य् अयुक्तानां प्रज्ञावणेन जीवि 2492-6 /// + + + + .y. ति ॥ एवं अयुक्तयोगानां विमुक्तिवर्णेन जीविकां भेष्यंति पश्चिमे काले विमु[k]ति 2493-1 /// + + + + परिभूतुर् भवेन् भहाजनस्य । स च लभ्ति निधानु पश्च काले धनपति ज्ञात्व जनो नु सत्करेय्याः एव .. 2493-2 /// + + + + .. þ मरुमनुजकभाण्डगुह्यकानां यथ स पुरुषु दरिद्रु अर्थ हीनः यथ पुनर् इय लब्धभोति भूमि अ 2493-3 /// % स्पृहां जनेन्ति तत्र स च धनुदेतिनिरुत्तरं प्रजानां ||| तस्म इम श्रुणित्व अनुशंसीन्* परमप्रणी 2493-4 /// % भसौख्यं इम वरम् उद्दिशथा समाधि शान्ताम्* ॥ ये के चि बुद्धा दिशतासु निर्वृता अनागता ये 2493-5 /// + .[à] % धौ विबुद्धबोधी अतुलाम् अचिन्त्याम्* चन्द्रप्रभुमारु हृष्टचित्तः पुरतु स्थिहित्व जिनस्य वाचु भा 2493-6 /// + सरकालि इदं धरेष्यि सूत्रम्* ॥ कायुम् अहु त्यजित्व जीवितं च तथ पि च सौख्य य केचिद् अस्ति लोके । तत्र बहु म 2493-7 /// .[à]धि धारयिष्ये ॥ महकरुण जरित्व काये सुदुखितसत्व अनाथप्राप्तः दृष्ट्वा तेस्व् अहम् अपसंहरि 2494-1 /// .. ॥ पंच शत अनून तस्मि काले य उत्तहित तत्र समाधिधारकाणा पूर्वं गमु कुमार तेषाम् आसीद् इह वरसूत्रप ______________________________________________________________________________ Samadhirajastura/Gilgit Manuscript Chapter 4 2494-2 /// .. कुमारभूतो भगवन्तम् एतद् अवोचत्* समधिः समाधिर् इति भगवंन् उच्यते । कतस्यैतमस्यैतद् धर्मस्याधिवचनं समा 2494-3 /// + भूतम् एतद् a[v]o[c]अत्* समाधि समाधिर् इति कुमार उच्यते यदुत चित्तनिध्यप्तिः अनुपत्ति । अप्रतिसन्धिः प्रतिसन्धि 2494-4 /// + v[ç] % षभिता । रागचिकित्सा । दोषव्युपशमः मोहस्य प्रहाणं । युक्तयोगिता । अयुक्त .i .. r[j]. नता । कु 2494-5 /// + + .. % प्रतिपत्तिः जागरिकाया आसेवनं । प्रहाणस्यानुत्सर्गः आरक्षा शुक्लधर्माणां । उपपत्तिष्व् अ 2494-6 /// + + + + [य]तनानाम् अमनसिकारः बाह्यानाम् आयतनानाम् असमुदाचारः आत्मनो नुत्कर्षणं । .. रेषां पंसना । 2494-7 /// + + + + स्यानिष्यन्द[þ] दु[r]आसता । महौजस्क्ता । आत्मज्ञानं । अचपलता । ईर्यापथसंपत्* अवस्थानं । [a] .[y]à 2494-8 /// + + + + .. णाम् अनुरक्षणा । गुह्यमंत्राणाम् आरक्षणा । अविहिसा शीलवताम् अनुत्पीडना । श्लक्षणव 2495-1 /// + + + + .. [n]यतानुलोमिकीक्षान्ति । सर्वज्ञाज्ञाने तीव्रच्छन्दता ||| %% ॥ समाधि समाधिर् इति उच्यते । या एतेस्. एवं 2495-2 /// + + + + .. माधिर् इति [||| ] .. थ खलु भगवांस् तस्यां वेलायाम् इमागाथा अभाषतः ॥ अपावृतं मे अमृतस्य [d]v[à]r[a]मा 2495-3 /// + + + [.t]. यादृशी प्रकाशिता निर्वृति सानुशंसाः ॥ विवर्जनीया सद पापयित्रार् कल्याणमित्रा[÷] च निषेवितव्याः वने 2495-4 /// + .. % नीयं ||| शुद्धं च शीलं सद रक्षणीयं धुतेषु तुष्टिः सद चिन्तितव्याः त्यागश् च प्रज्ञा च निषेवितव्या न दु 2495-5 /// .. [m]a % शान्तभूमिं यस्याम् अभूमिः प्रिथु श्रावकाणां । प्रत्यक्षभूता सुगतस्य धर्मे प्रति[ल]प्स्यथा बुद्धगुणा 2495-6 /// [.t]. .b[o]धिचित्तस्मि स[m]आदपेथः अनुत्तरे ज्ञानि प्रतिष्ठपित्वा न दुर्लभो एष समाधि[r]आजः ॥ यस्यार्थि ईर्ष्यापुन सं 2495-7 /// पर्येष्ठितश् चो परिभोगतश् च न दुर्लभो एष समाधि भेष्यथः ॥ समाधिराजा यदि तैष शन्यतो विमाणं । शु 2495-8 /// .. र्म सदा समाहिता बाला न जानन्ति अयुक्तयोगाः ॥ येषाम् अयं शान्त समाधिर् इष्टो न तेषाजातू न 2496-1 /// त्तमं इमं निषेवित्व प्रशान्तभूमिं ||| आकारतो य [स्म्]अर[t]e तथागतान् स bh[o]न्ति शान्ते[न्द्र्]इयु शान्तमानस । अभ्रान्त चित्तः स 2496-2 /// .. þ || अस्मिन् समाधौ h[i] प्रतिष्ठिहित्वा यश् चंक्रमे चंक्रमि बोधिसत्वः [s]a पश्यती बुद्धसहस्रकोटियस् तदुत्तरे यातिक 2496-3 /// + .. धर्माण प्रमाणु गृह्णियात्* नैवाप्रमाणस्य प्रमाणुम् अस्ति a[c]इन्तिया सर्वगुणेहि नायका । न सो स्ति स[त्व्]o दश 2496-4 /// + + õ[i] % सर्वज्ञगुण्[e]r ऊपे[t]आम् आकंक्षथालप्स्यथ बुद्धज्ञानं ||| स्ववर्णवर्णेन समुच्छ्रयेण सम[n]त[p]रासा[d]इकु लोना 2496-5 /// + + + % च्यति बोधिसत्वः ॥ असंस्कृतं संस्कृतु ज्ञात्[v]a विज्ञो निमित्तसंज्ञाय विभाविताय । स आनिमित्ते भवतिः प्रति 2496-6 /// + + + तिः प्रतिष्ठितो अभावु जानति स सर्वधर्मान्* अभावसज्ञाय विभाविताय न रूपकायेन जिनेन्द्र पश्यवि ||| आ 2496-7 /// + + + .. नरः तथा तथाभवति तनिम्नचित्तस् तेही वितकेहि तनिःशृतेहि ॥ एवं मुदीन्द्रं स्मरतो नरस्य आकारतो j[¤]आन[t]u 2496-8 /// + + + + bh. वति तप्राणं । स चंक्रमं स्थाननिष[óh]यम् आशृतोनकांक्षते पुरुषवरस्य ज्ञानम्* ॥ आकांक्षर्माणः प्रणिध्[e]ति 2497-1 /// + + + + + .उद्ध पश्यते बुद्धान चो धर्मत प्रत्यवेक्षते । इहो समाधिस्मि प्रतिष्ठिहित्वा नमर्[t]यते बुद्ध महानुभावन्* ॥ काये 2497-2 /// + + + + + .õ. m* तथा हि सो भावित[c]इत्तसंतती रातृन् दिवंपश्यति लोकनाथान्* यदापि सो भोति गिलान आतुर प्रवर्तते वेदन 2497-3 /// + + + + + .[à]भिर् मनु संहरीयति । तथा हि तेन विचिनित्व ज्ञाने अनागता आगत धर्म शुन्यता । सो तादृशे धर्मनये प्रतिष्ठि 2497-4 /// + + .. % त्वा इम आनुशंसान्* जनेथच्छन्दं अतुलायबोधये । मा पश्च काले परिताप भेष्यती सुदुर्लभं सुग 2497-5 /// + .. ध % र्मात् यूयं च श्रुत्वान समाचरेथा । भैषज्यप्रस्तां व गृहीत्व आतुरो अपनेति व्याधि न प्रभोति आत्मनः ॥ तस्मा 2497-6 /// + .. माणं । शीलं श्रुतं त्यागु निषेवितव्यं न दुर्लभो एष समाधि भेष्यति ||| %% ॥ ______________________________________________________________________________ Samadhirajastura/Gilgit Manuscript Chapter 5 2497-6 /// tatra भगवांश् चन्द्रप्रभम् आम 2497-7 /// + ख्येये कल्पे असंख्येयतने । विपुले अप्रमाणे अचिन्त्ये अप्रिमाणे यद् आसितेन कालेन तेन समयेन भगवान् घोष 2497-8 /// क उदबोधिविद्या चरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसानथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* 2498-1 /// [y]एन तस्य भगवतो घोषदत्तस्य तथागतस्यार्हातः सम्यक्संबुद्धस्याशीतिः प्राणकोट्यः प्रथमसन्निपातो भूत् सर्वे 2498-2 /// अप्त्स्क्पीयोर्हताम् अभूत्* तृतीयः सन्निपातः ष .i[÷]रावककोट्यो र्हताभू .. न खलु पुन कुमार काल[v]अतेन सम 2498-3 /// + + [s]यार्हंतः सम्यक्संबुद्धस्य चत्वाइर्ंशद् वर्षसहस्राण्य् आयुस्प्रमाणम् अभूत्* दयं च जंपूद्वीपो ऋद्धश् चाभूत्* s. ई 2498-4 /// + .. % मनु[ù]याश् [चा]भूत्[*] तेन खलु पुन कुमार कालेन तेन समये .आस्मिंश् च जंपू .v[ã] .. .. .. जान्[o] बभूव 2498-5 /// + + % .. त्रैको राजा अर्धं जंबूद्वी[p]अं परिभुंक्ते द्वितीयो .. ü[प]रिभुंक्ते । ऋद्धस्य s.ã[t]. .. .. bh. क्ष्. स्य बहुजना 2498-6 /// + + + येन ..ज्ञो म .आबलस्य विजिते भगवान् घोषदत्तो n[à]म तथागतो र्हन् सम्यक्संबुद्धो उत्पन्नो भूत्* दिति 2498-7 /// + + + .. s तथागतो र्हन् सम्यक्संबुद्ध परिपूर्णं वर्षसहस्रं निमंतृतो भूत्* सार्.. ü बो .इसत्वभिक्ष्. संघेन । 2499-1 /// + + + + य्यासनग्लानप्रत्ययभैषज्यपरिष्कारेण । तेन च कुमार कालेन तेन समयेन तस्य भगवतो घोषदत्त् 2499-2 /// + + + [gh]अस्योत्[p]अदो लाभ[स] .आरश्लोको भूच्छ्रावकाश् च ब्राह्मणगृहपतयो भगवतो घोषदत्तस्य .अथागतस्यार्हतः स 2499-3 /// + + + .लोकमकार्[ù]वः ते च श्राद्धा ब्राह्मणगृहपतयो घोषदत्तस्य [t]अथागतस्यार्हतः स[m]यक्संबुद्धस्य त्कारायोद्यु अक्ता अ 2499-4 /// + .. % हाभलस्य .उशिक्षमाणरूप्[à]दानपरमा अभूवद्द्रूरीभूता परिपत्त्याः यदुत शील[s]अमादानादु[p]अवा 2499-5 /// + .. % .. [bh]इक्ष्[u]भाव्[a]÷ च .. थागतोपसंक्रम् .. च्चनर्युपासनश् च .. .. .. .ch. नतश् च । परि .. श्नकर .. .. ÷ च । गंभी 2499-6 /// [bh]. गवतो घोषदत्तस्य तथागतस्यार्हतः सम्यक्संबुद्धस्यैतद् अभवत् परिहीयन्ते वतेमे सत्वः शीलपोषधस .. 2499-7 /// ब्रज्योपसंपनो भिक्षुभावाच् च । तथागतोपसंक्रमणाच् ca । pary[up]आसनाच् च [p]अरिपृच्छनतश् च । परिप्र .. .. .. .. 2499-8 /// नाच् च । तथारु .. [य्पु]खोपधानात् परिहीम्* तदत्तरसुखोपधानपरिशुद्धाः [y]अदुत[l]ओकामिश्. .. .. .आः ते अ .. 2500-1 /// स्य हेतोः स्तथानि सुखम् इदं यदुत लोकामिषपूजया । त एते सत्वा दृष्टधर्म g. रुकाश् च । संपरागुरुकाश् च । य + 2500-2 /// .. [श]लमूलाय । तत्रेयं दृष्टधर्मगुरुकता । यदुतचकामगुणाभिप्रायता । तत्र कतमा सांपरायिकगुरु +/// 2500-3 /// + k. तमा अत्यन्तनिष्ठाकुशलमूलगुरुकता । यदुतात्यन्तविशुद्धिः अत्यन्तैविम्[u]क्ते । रत्यन्तयोगक्षेमता । अत्य +/// 2500-4 /// % निष्ठा । अत्यन्तपरिनित्याणं । यत्वहमेतेषां सत्वानां तथा तथाधर्मं देशयेय । यदमीसत्वानचा 2500-5 /// % जया धर्मप्रतिपत्त्यातथागतं पूजयेयुः अथ खलु कुमार स घो[ù]अदत्तस् तथागतो र्ह[n] स्यक्सं 2500-6 /// + + + + [ण]गृहपतीनां संवेजनाभिप्राय इह गाथा अभाषतः ॥ दानप्रदानेन अन्योन्य सेवनातेषान्यम 2500-7 /// + + + + + द्धा विदूयेषप्रहीणवासना ॥ ते तादृशा भोन्ति नरासुसेविता ये धर्मुदेशेन्ति हितायप्राणिना[m]* 2501-1 /// + + + + + क्युभिम्दितुम्* ॥ लोकामिषेणो नर सेवतां तृणं सतेष सांद्रिष्टिकु भोति अर्थः निरामिषंधर्मु निषेवतां हि 2501-2 /// + + + + + पस्थहित्वाः निरामिषंधर्मु प्रकशयित्वा .. रामिषं येष भवेत प्रेम ते तादृशाः क्षिप्रूभवंति बु 2501-3 /// + + + षुजहित्व तृष्माम्* ॥ गृहं च सेवंतुजुगुप्सनीयः मनुत्तरं प्राप्स्यति सो ग्रबोधिम्* ये कामवर्जेन्ति यथा 2501-4 /// % गेहादभिनिष्क्रमन्ति न दुर्लभातेष्वियमग्रबोधिम्* ॥ न कश्चि बुद्धत पुरिमेण आसिद् अनागुत्तोभेष्यति 2501-5 /// + .y. प्राप्ता इयं उत्तममग्रबोधिम्* ॥ प्रहायराज्यं यथ खेटपिण्डं वसेत् अर .y. षुविवेककामक्लेशान् प्रहाय वि 2501-6 /// .. [ता]m* ॥ यो बुद्धवीरान् यथगंगपालिका उपस्थय[þ] ब[ना] कल्पकोटियः यश् चोद् गृहीतः परिखिन्नमानसो भिनि 2501-7 /// [h]. पनेहि व चिवरेहि वा पुष्पेहि गन्धेहि चिलेपनेहिवा । nopaasthità भोन्ति नरोत्तमाजिना यथ प्रब्रजित्वा च 2502-1 /// .. m* सत्वार्थ तिर्विण्णकुसंस्कृतातो । रण्यमुल्हो सप्तपदानि प्रक्रमे अयं ततो पुण्युविशिष्ट्[y]a भोति ॥ अश्रौ 2502-2 /// + गवताघोषदन्तेन तथागतेनार्हता सम्यक्संबुद्धेनेमा एवं रूपाप्रवर्ति तानाइष्क्रस्य प्रति[s]अंयुक्तागाथा श्रु 2502-3 /// + + .. र्थम् आजापामि । न भगवत् दानपारमितां वर्णयति । अन्यत्तनिष्वां भगवन् संवर्णयति । अत्यन्तविशुद्धिम् अत्य 2502-4 /// + + % र्याचास । सत्यन्त पर्यवसान । सत्यन्तपरिनिर्वाणं भगवान् वर्णयति । तस्यैतद् अभून्* नेदं सुकर 2502-5 /// + + + .. .. यितुम् अर्थतोवान्[u]प्राप्तुं परिहीणो स्मृ नुत्तराया धर्मप्रतिपन्तितः यन्म् अहं केशश्मश्रूण्य् अचतार्य 2502-6 /// + + + + + .आदनगारिकां प्रभजेयम् इति हि कुमार राज्ञा महाबलः सार्धम् अशीत्या ब्राणशतसहस्रैः प 2502-7 /// + + + + + + गतो र्हन् सम्यक्संबुद्धस् तेनोपसंक्रामद् उपसंक्रम्य भगवतः पादौ शिरसा भिवन्द्य भगवन्तं 2503-1 /// + + + + + .. महाबल इमं समाधिं श्रुत्वा तुष्ट उदग्र आत्त्मणा प्र[m]उदितः प्रीतिसौमनस्य जातकेशश्म 2503-2 /// + + + + श्रद्धया अगारादनगारिकां प्रब्रजितो भूत्* स तथाप्रब्रजितएव सन्निमं समाधिम् उद्गृही 2503-3 /// + + + .. % त्वा भावयित्वा भावनायोगम् अनुयुक्तो व्याहार्षीत्* स तेनैव कुशलमालेन दशकत्पको 2503-4 /// + + ÷[a] % तिश् च बुद्धकोतीर् आरागयानास । दशानां चक्ल्पकोटीनाम्त्य येन सर्वेषां तेषां तथा 2503-5 /// + + [÷]आं च तथागतानाम् अन्ययाद् इमं समाधिमश्रौषीच्छ्रुत्वापि तेभ्यो बुद्धेभ्यः अनेनोद्गृहीतः पर्यवा 2503-6 /// + m अनुयुक्तो व्याहार्षीत्* स ततः .. .आत् परिपूर्णेन कल्पसहस्रेणानुत्तर्[à]ü [s]अम्यक्संबोधिम् अभिसंबुद्धो 2503-7 /// .. t सम्यक्संबुद्धो t सो प्र .e .. णां सत्वानाम् अर्थं k. त्वा पश्चाद् बुद्धपरिनिर्वाणेन परिनिर्वृ[n]अः .. ÷. [k]. मार 2504-1 /// .. त्वानां महासत्वानां मनुत्तरराया सम्यकुसंबोधे ईहरणतायैमं वर्तते । तत्र कुमार यानि तात्य् अशीति प्राणिसहस्रा 2504-2 /// [th]. गतम् उपसंक्रान्तानि । तेपि सर्वे इमं समाधिं श्रुत्वा तुष्टा उदग्रा आत्तमनसः प्रमुदिता प्रातिसौमनस्य जाताः केश 2504-3 /// + [रि]धाय श्रद्धया अगारादनगारिकां प्रब्रजिता अभूवन्* ते पि तथा प्रब्रजिता इमं समाधिं मुद्गृह्यापर्यवाप्य दार 2504-4 /// + .à वि % हृत्य तेनैव कुशलमूलेन विंशतिकल्पकेट्यो न जातु दुर्गतिविनिपातम् अगमन्* सर्वत्र च कल्पे कल्पे 2504-5 ॥ + .. [ù]आं % च तथागतानाम् अन्तिके इमं समाधिम् उद्गृह्य पर्यप्य धारयित्वा वाचयित्वा भारनायोगम् अनुयुक्त्वा 2504-6 /// + + + + .आत् परिपूर्णैर् दशभिः कल्पशतसहस्रैर् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्यदृढशूरनामानस् तथाग 2504-7 /// + + + + + .. प्रमेयान् आसंख्येयान् सत्वान् परिपाच्यनेषं चार्थं कृत्वा बुद्धपरिनिर्वृता अभूवन्* तद् अनेनापि ते कुमार 2505-1 /// + + + + + .. तायं समाधिर् बोधिसत्वानां महासत्वानां । मनुत्तरस्य बुद्धज्ञानस्याहरणताय संवर्तते । अर्थ भग 2505-2 /// + + + + + हं पूर्वम् अतीतमधिवनि । अचिन्तिये कल्पि नराण उत्तमः उत्पन्नु लोकार्थकरो महर्षिर्नामेन सोच्यति घोष 2505-3 /// + + .. % णो आसि य श्रावकाणाम्* द्वितीयु चासीत् परिपूर्णषप्ततिस्तृतीय चो षष्द्यरहन्तकोटियः ॥ सर्वे 2505-4 /// + .. र % मिंगता । वर्षः सहस्रादुविविंश चायुक्षेत्रं च असीत् परिशुद्धशोभरं ||| इह जंबुद्वीपस्मि अभू 2505-5 /// + + .. % राजस्य तदेकुभुं जते द्वितीयुचार्धस्य अभूषि राजा ॥ महाबलस्यो विजितस्मि बुद्धो उत्पन्नुसो देवमनु 2505-6 /// + [d]dh[à]मुपस्थहीवर्षसहस्रपूर्णम्* तस्यानुशिक्षीबहु अन्यिसत्वाः कुर्वंति सत्कारु तथागतस्य लोकामिषेणो न हि ध 2505-7 /// उत्सदः ॥ अभूषि चित्तं पुरुषोत्तमस्य देशेष्यिधर्मं इम धर्मकामाः य नून सर्ववे प्रजहित्व कामान् इह प्रब्रजे 2506-1 /// .. नराण[m]उत्तमसंलेखधर्मं सुगतानस्[i]क्ष्[आन्*] गृहवासदोषाश् च अनत्तदुःखा प्रतिपत्ति धर्मेष्व् अयधर्मपूजाः ॥ 2506-2 /// + .[t]एति रहोगतो नृपः न शक्यु गेहस्मि स्थिहित्व सर्वा प्रतिपद्यितुं उत्तमधर्मपूजाः स रा[j]u .यक्त्वा यथ खे[ñ]. पिण्. अं प्र्[à] 2506-3 /// + + + [m]ã तस्य जिनस्य अन्तिकेवन्दित्व पादौ पुरतः अथितो भूत्* तेषां जिनो आशयु जानमानो देशेतिमां समाधि दुर्दृ 2506-4 /// + + .. % दग्रास्तदप्रब्रजिंसुः ते प्रब्रजित्वान इमं समाधिं धारित्व वाचित्व पर्यापुणित्वाः न जातु गच्छीविनि 2506-5 /// + + + .. ते तेन सर्वे कुशलेन कर्मणा अद्राक्षु बुद्धान सहस्रकोटियो । सर्वेषु चो तेष जिनान शासने ते प्र 2506-6 /// + + + + + भूषिबुद्धा दृढशूरनामेन अनन्तविर्याः कृत्वा च अर्थं बहुप्राणकोटिनां ते पश्चकास्मि शिखी 2506-7 /// + + + + + शूर्[o] अभुबुद्धु लोके । तदा हुबहुप्राणसहस्रकोटिय स्थपेत्व बोधाय स पश्च निवृतः ॥ 2507-1 /// + + + + [बु]द्धवर्णितं । धारित्विमं ईदृश धर्मकोशं भविस्यसे बुद्धुनराणम् उत्तमाः ॥ %% ॥ ______________________________________________________________________________ Samadhirajastura/Gilgit Manuscript Chapter 6 2507-1 /// तस्मात् तहि कुमार बोधिस 2507-2 /// + + + + .. परिकर्मः करणीयं । तत्र कतरः समाधिपरिकर्मः इह कुमार बोधिसत्वो महासत्वो महा 2507-3 /// + + .. [t]आनां परिनिर्वृतानां वा पूजाकर्मणे उद्युक्तो भवति । यदुत चीवरपिण्डपातशयनासनग्लान प्रत्ययभै 2507-4 /// + + प % नचूर्णचीवरच्छत्रध्वजपताकाभिः स्तूर्यताडावचरै तच् च कुशलमूलं समाधिप्रतिलंभाय परि 2507-5 /// .. .[t]. [th]आगतं पूजुयति । न रूपं न कामान् न भोगान् न स्वर्गं न परिवार । न सर्वत्रैधातुके व्यवचारनिः सृतः अपि तु ख 2507-6 /// .. र्मकायतो पि तथागतं न मनुपश्यति । नोपलभते । किम् अंगपुनर् अन्यं धर्मकायत उपलस्यते । तस्मात् तर्हि कु 2507-7 /// [y]अदुत तथागतस्यादर्शनमानश् चानुपलब्धिः कर्मविपाकस्य चाप्रतिकांक्षणता । अनया तृमण्डलपरिशु 2508-1 /// + समाधिं प्रतिलभते । सो नेन[तृ]मण्डलपरिशुद्धेन परिणामेनकियपरी .तनापि पुषुममाल्यग[n]धविलेपनेन त[th]à 2508-2 /// .. रिणमयति । तस्य तत् कुशलमूलम् अचिन्त्यं भवत्यचि .यविपाकं । इमं च समाधिं प्रतिलभते । क्षिप्रं .. .. [रा]ü सम्यक्[s]अं[बोध्]i 2508-3 /// + + .. मा गाथा अभाषतः ॥ अनन्तज्ञानिस्यददि[t]वा ग .धा अन[n]तु गन्धो भवती नवाणाम्* | कल्पानक्प्टीय ब्रजन्ति दुर्ग .. .. .. 2508-4 /// + + [रि]कां % पूजित्व[b]उद्धान सहस्रकोट्यः ते ज्ञात्व गन्धेन समुद्गतेन भवंति बुद्धा .. र .ईलगन्धिकाः ॥ स[c]e[t p]उन .. .. 2508-5 /// + + + % तेन चिन्तेन चदातिगन्धम् एषास्य क्षान्तिर्मृदुकानुलोमिकीः ॥ तस्यैत क्षान्ती अधिमात्रु सेवतः [s]a .e .. 2508-6 /// + + + .. न तस्य चित्तं भवतीविवर्तियं ||| किं कारणं वुच्चति क्षान्ति नाम कथं पुनो वुच्चति आनुलोमि .ã । [a] .. .. .. [को] .. 2508-7 /// + + + + + [स्म्]i द्धर्मे प्रकृतीनिरा .म[k]e नैरात्म्यसंज्ञिस्य किलेशुनास्ति । खं यादृशं जानति स[r]वधर्म्[à]ंस् तस्मादिहा 2509-1 /// + + + + + क्षत्. न चास्य धर्मं चरतेविचक्षणः .. .. द्धधर्[m]. षुजनेति संशयान् इयां स क्षान्ती भवतानुलोमका । एवं च 2509-2 /// + + + + + .. सुदुर्लभाबोधिवराहि श्रावको न गृह्णतीवाक्युन चो ज्वर्तते । बोधेति सत्वान् विषमातु दृष्टितो न एष मा 2509-3 /// + + .. % पेति । तं कारणं उच्यति बोधिसत्वः ॥ क्षमिस्य नूलोम पथे स्थितस्य नैरात्म्यसंज्ञाय विबोधितस्य । स्वक्षान्तरे प्य् अ 2509-4 /// + .v.þ || % सचिमारकोट्यो यथगंगबालुकास् ते बुद्धरूपेण उपागमित्वाः भनेयुर् अभयन्तरकायिजीव्[o] ते 2509-5 /// .. जानाम्य् अहु स्कन्धशुन्यता ज्ञात्वा च क्लेशेहि न संवसिमि । व्यवहारमात्रेण च व्योहरामि परिनिर्वृतो लोमं चरामि ||| 2509-6 /// [t]. मिनामा अयम् एव नामः नामं [n]a तस्य दिषता सुलभ्यते तथास्य नामं न कुतश्चिद् आगतं । तथैव नामं कृ 2509-7 /// सु लभ्यते । पर्येषमाणो अयु बोधिसत्वो जानाति यो एव स बोधिसत्वः समुद्रमध्ये पि ज्यलेत अग्नि 2510-1 /// तोस्य बोधायौपन्नुचित्तमत्रान्तरे तस्य न जीवदृष्टिः .. ह्य् अत्र जातो न मृतो व कश् चिद् उत[p]अन्न सत्वो मनुजो नरो वा । मायोप 2510-2 /// .तीर्थिकेहि ||| न चापि आहारधिमूर्च्छित्* हि लुब्धेहि गृद्धेहि चपात्रचीवरे । न चोद्धतेही न पि चोन्नडेहि [÷]अक्या इयं जानि 2510-3 /// + ईदै स्तब्धेहि मानीहि अनोत्रमेहि । तेषान बुद्धस्मि प्रसादु अस्ति न शक्य तेही वरः बोधिजानितुम्* ॥ न भिन्न 2510-4 /// + .. सा % दु अस्तिः सब्रह्मचारीषु च नास्ति गोरवं न शक्य तेही इय भोधि बुध्यितुम्* ॥ अभिन्न .ऋत्ता हिरि 2510-5 /// + + .. þ % सब्रह्मचारीषु च तीव्रगौरवं प्रापुणंती वरबोधिम् उत्तमां ॥ स्मृतेर् उपस्थानि ह येष गोचरः 2510-6 /// + + + + .. रु समाधि पनियं बुध्यंति ते ही वर बोधिम् उत्तमान्* ॥ नैरात्म्यसंज्ञा च [d]इवाहारो अनुस्मतीचं 2510-7 /// + + + + .. मा ते युज्यमाना वरबोधि प्राप्[u]णी । या बोधिसत्वाना चरी चिद्रूनां मभूमिर् अत्यस्य जनस्य त 2511-1 /// + + + + + + च्छन्दः ॥ सचेन् ममा आशुयु भवेत एतकं कल्पान कोट्यो यथ गंग बालिका । एकस्य रोमस्य भणे य वर्णं बौधे 2511-2 /// + + + + + .. नाभिभूतेनज् इनेन देशिताम्* इमं समाधिं लघु उद्दिशेया न दुर्लभाभेष्यति अग्रबोधिः ॥ %% ॥ ______________________________________________________________________________ Samadhirajastura/Gilgit Manuscript Chapter 7 2511-2 तस्मात् तर्हि कु 2511-3 /// + + + + .à[m]आन तृक्षान्ति कुशलेन भवितव्यं । तेन प्रथमाक्षान्तिः प्रज्ञातव्याः द्वितीयाक्षातिः प्रज्ञातव्याः तृतीयाक्षान्तिः प्रज्ञा 2511-4 /// + + .. ज्ञा % नकुशलेन च भवितव्यम्* तत् कस्य हेतोः तथाहि कुमार यदा बोधिसत्वो महासत्वः क्षान्तिविशेषकुशलो भ 2511-5 /// + अयं कु % मार बोधिसत्वो महासत्व क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते । तस्मात् तर्हि कुमार बोधि[स]त्वेन महास 2511-6 /// + + [m]. [n]आयं तृक्षान्त्यवतारो धर्मपर्याय उद्ग्रहीतव्यः उद्गृह्य च परेभ्यो विस्तरेण संप्रकाशयितव्यः तत् भविष्यति बहुजनहि 2511-7 /// + यैर् महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च । अथ खलु भगवांश् चन्द्र[p]रभस्य कुमारभू 2511-8 /// [g]आथाभिगीतेन संप्रकाषुयति स्म ||| न केन चित् साधु .अरोति विग्रहं न भाषते चमनर्थसंहितं अर्थं च धर्मं च स 2512-1 /// शीयति ॥ मायोपंआजानति सर्वधर्मान् न चापि सो भोति निमित्तगोचर । न हीयते ज्ञान विवृद्धिभूय प्रथमाय क्षान्तीय 2512-2 /// [v]इद सुभाषिमिन्न् अधिमुक्त पण्डितः अनन्तज्ञानी सुगतान ज्ञाने प्रथमा क्षान्तीय इमे विशेषाः ॥ यं कं चिद् धरम शृ 2512-3 /// + + ति । अधिमुच्यते सर्वजिनान धर्मतां प्रथमाय क्षान्तीय इमे विसेषाः ॥ नीतार्थसूत्रान्तविशेष जानती यथोप 2512-4 /// + .. अ % न्युसत्वो नेयार्थतां जानति सर्वधर्मान्* ॥ ये अस्मि ल्प्के पृथु अन्यतीर्थ्या न तस्य तेषु प्रतिहन्यते मनः 2512-5 /// + + .. % इमे विशेषाः ॥ आभासम् आगच्छति तस्य धारणी तस्मिंश् च आभाषि न जातु कांक्षति । सत्यानुपरिवर्ति 2512-6 /// + + + .. þ || चतूर्ण धातून सिया न्यथात्वं वाय्वंवुतेजःपृथिवीय चापि । न चो विवर्तेत स बुद्धबोधे प्रथमाय क्षा 2512-7 /// + + + + .e सर्वेषु चो शिक्षितु बोधिसत्वः न चात्मनो उत्तवि कं चि पश्यति प्रथमाय क्षान्तीय इमे विशेषाः ॥ अकंपि 2513-1 /// + + + + .. य न क्षोभितं भोर्ति सर्वसत्वै द्वितियाय क्षान्तीय स निर्दिशीयति ||| समाहितस् तिष्ठति भाषतेच समा 2513-2 /// + + + + गतो विदू द्वियाय क्षान्तीय इमे विशेषा ॥ समाहतो लभवति अभिज्ञ पंच । क्षेत्रः शतागच्छति धर्मचे 2513-3 /// + + + याय क्षान्तीय इमे विशेषाः ॥ स तादृशं शंशान्तसमाधिम् एषते समाहितस्य न स अस्ति सत्वः यस् तस्य 2513-4 /// + + .ती % य इमे विशेषाः ॥ ये लोकधातूष्व् इह के चि सत्वास् ते बुद्धज्ञानेन भणेयुधर्बान्* उद्गृह्णती सर्वु 2513-5 /// + + इमे विशेषाः ॥ पुरिमोत्तरादक्षिणपश्चिमायहेष्ठे तथोर्ध्वेविदिशासु चैव । सर्वत्र सो पश्यति लोकनाथांस् तृ 2513-6 /// .. वर्णवर्णेन समुच्छ्रयेण अचिन्तियानिर्मित निर्मिणित्वाः देशेति धर्मं बहुसत्वकोटिनांस् तृतीयया क्षान्ती 2513-7 /// .. ह बुद्धक्षेत्रे सर्वत्र सो दृश्यति बोधिसत्वः ज्ञातश् च बोती ससुरासुरे जगे तृतियाय क्षान्तीय इमे विशेषा ॥ 2514-1 /// .आदृशुतायकानां । सर्वत्र सो शिक्षितु भोतिपण्डितस् त्रितियाय क्षान्तीय इमे विशेषा ॥ ये लोकधातुष्व् इह के चि सत्वास् ते 2514-2 /// + .. नीयते मनो न शिक्षिच्यचिबुद्धज्ञाने ||| ये लोकधातुष्व् इह के चि सत्वास् ते बोधिसत्वस्य भणे अवर्णं । सचे स्यतेषु प्रतिह 2514-3 /// .. r[th]एन लब्धेन न ब्भोति सूमनो । न चाप्य् अनर्थेन स भोति दुर्मना । शैलोपमे चित्ति सदाप्रतिष्ठितो अयं विशेषस्त्रितियाय 2514-4 /// + .à चित्ता % मयि भावन आनुलोमिकी । श्रुतं मयासा अनुपन्तिका या शिक्षा च अत्राप्य् अयु बोधिमार्गः ॥ तिस्रो 2514-5 /// + + [bh]अवं % ति लब्धाः दृष्ट्वा ततस् तं सुगता नरोत्तमा वियाकरोन्ती विरजाय बोधये ||| तनो प्य तं व्याकरणं श्रुणि 2514-6 /// + + + .. .. त्तु वराग्रबोधये वयं पि स्यामोजिन आर्यचेतिका ॥ ततो स्यतं व्याकरणं श्रुणित्वा प्रकंपिता मेदिनि 2514-7 /// + + + + .[पा]ण चो वर्षतिपुष्पवर्षं ॥ क्षान्त्याय दातिस्र यदा निरुत्तरां संबोधिसत्वेन भवन्ति लब्धाः न चा 2515-1 /// + + + + + .. ते ॥ यदा इमां क्षान्ति त्रयो निरुत्तरा ते बोधिसत्वेन भवन्ति लब्धाः न पश्यतेजायतुयश् च म्रीयते । स्थित धार्मता 2515-2 /// + + + + + मायोपमाज्ञानस्वभावशुन्यता । नशुन्यताजायति नो च म्रीयते स्वभावशुन्या इमे सर्वधर्माः ॥ यदा प्य् असौसत्कृतु भो 2515-3 /// + + + .m. .n. नुनीयते मनो जानाति सो धर्मस्वभावशुयता ||| आक्रुष्टु सत्वेहि प्रहारतर्जितो न तेषक्रोधं कुरुते न मानं । मैत्रं च ते 2515-4 /// + + + य ॥ % लोष्टेहि दण्डेहि च तान्यमानः प्रतिघातु तेषू न करोति पण्डितः नओरात्म्यक्षान्तीय प्रतिष्ठितस्य न विद्यते क्रो 2515-5 /// + + ता मायोपमाः धर्म स्वभावशुन्यताः स तादृशे धर्मनये प्रतिष्ठितसुसत्कृतो ति । सदेवलोके । यदा पि सत्वा प्रगृहीत 2515-6 /// + न तस्य तेषु प्रतिहन्यते मनो न चामैत्रीकर्णातुहीयते । एवं चसो तत्र जनेति चित्तं च्छिद्यंति तेही पृथु अंगम् अंगे । 2515-7 /// .. व न स्थापेष्य अग्रबोध्ये । एतादृशे क्षान्तिबले निर्त्तरे नैरात्म्यक्षान्ती समताविहारिणामं संबोधिसत्वान महा[y]. 2516-1 /// [t]. तो न्तरे यातिक गंगवालिका न ताव बोधी भवती स्पशिता । ये बुद्धज्ञाने न करो[n]ति कार्यं किं वापुन ज्ञानुतथागतानाम्* 2516-2 /// + ल्पशतान्य् अचिन्तियाः अनन्तकीर्तीनम् अहायशानां नैरात्म्यक्षान्तीय प्रष्ठितानां तस्माद् धि यो इच्छति बोधि बुद्ध्यितुं । तं ज्ञा 2516-3 /// .. नेन वर्णितं न दुर्लभा बोधिवराभविष्यति ॥ %% ॥ ______________________________________________________________________________ Samadhirajastura/Gilgit Manuscript Chapter 8 2516-3 tatra khalu भगवान् पुनर् एव चन्द्रप्रभं कुमारभूतम् आमन्त्रयते अम । bh[å]त 2516-4 /// .. संख्ये % यतरे विपुले अप्रमेये अपरिमाणे यदासीतेन कालेन तेन समयेन अव 2516-5 /// + .. d.o लो % क उदपादि विद्याचरणसंपन्नः सुगतो लोकैविदनुत्तर[p]उरुषद[m]y[a]सारथिशास्ता दे[r]a. अ ..[ù]याणां बुद्धो भ 2516-6 /// + + + + गव भारसमुद्गत इत्युच्यते । स खलु कुमार .. थागतो जातमात्र एवोप्रर्यन्तरीक्षे स[p]तताल[m]आत्रम 2516-7 /// + + + + + .आचा[m]अभाषतः अभावसमुद्गताः सर्वधर्माः अभावसमुद्गतास्र्वधर्मा इति । तेन च शब्देन तृसा 2517-1 /// + + + + + भूत्* तत्र bh.मादेवानुपादाय्. .. .. d ब्र्[a]ह्मलोकं परया शब्दम् u[दा]रयामासुघोषमनुश्राचयामासुः इ 2517-2 /// + + + + + थागतो भविस्यति । यो जातमात्र एवोपर्यत्तरीक्षे सप्ततालमात्रमभ्युद्गम्य सप्त पदानि प्रक्रम्य अभावश 2517-3 /// + + + % वसमुद्गत इति नामधेयम् उदहादि । तस्य च भगवतो बोधिप्राप्त्. .y. सर्ववृक्षपत्रेभ्यः सर्वतृमागुलोपे 2517-4 /// + .. र्वते % भ्यः अभावसमुद्गतशब्दो निश्चरति । यावतीचतत्र लोकधातौ शब्दप्रज्ञप्तिः सर्वतः अभावसमुद्ग 2517-5 /// .[à]लेन तेन समयेन तस्य भगवतः अभासमुद्गतस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य प्रवचने महाकरुणाचि 2517-6 /// सादिको दर्शनीयः परमशुभवर्णपुष्कपरयाससत्वागतः अथ खलु कुमार स महाकरुणाचिन्ती राजकुमारो 2517-7 /// थागतोर्हन्* सम्यक्संबुद्धस् तेनोपसंक्रामदुपसंक्रम्य [व]स्य भगवतः पादौ शिरसाभिचंद्य भगवन्तं तृष्प्यदक्षिणीकृ 2518-1 /// .. व समुद्गतःस्तथागतोर्हत् सम्यक्संबुद्धो महाकरुणाचिन्तिनो वाजकुमारस्याध्याशयं विदित्वा इमं सर्वधर्मस्वभावसमता 2518-2 /// + + काशयति स्म । अथ खलु कुमार स महाकरुणाचिन्ती वाजकुमार इमं समाधिं श्रुत्वा तुष्ट उदग्र आत्तमना प्रमुदितः 2518-3 /// + + धिं श्रुत्वा प्रमीदते स्म । प्रसन्नचित्तश् चकेशश्मश्रूण्य् अवतार्य काषायाणि वस्त्राणि परिधाय श्रद्धया अगावादनगारिकां प्र 2518-4 /// + + + प्रब्रजि % तः सन्निमं समाधिम् उद्गृह्णाति । धारयति । वाचयति । पर्यवाफोति । भावनायोगमनुयुत्तश् च विहरति । 2518-5 /// + + + + .. तेन % कुशलमूलेन विंशतिकल्पान्नकदाचिदुर्गतिविनिपातं गत्वान्* विंशतीनां कल्पानामन्ययेनानुत्तरां 2518-6 /// + + + + + + .आगतोर्हन्* सम्यक्संबुद्धो लोक उदपादि । सर्वेषु च तेषु कल्पेषु विंशति बुद्धोकोट्यः आरागितवान्* पश्य कुमार 2518-7 /// + + + + + + .. त्वानां मनुत्तरस्य बुद्धज्ञानस्य परिपूरणाय संवर्तते । अथ खलु भगवांस् तस्यां वेलायाम् इमा गाथा 2519-1 /// + + + + + ये कल्पिनराणाम् उत्तमं । उत्पन्नुलोकार्थकरोमहर्षिर्नाम्ना ह्य् आसो भावसमुगश् च । स जातमात्रोगगने स्थि 2519-2 /// + + + + + मधेयं शब्देन सर्वं तृसहस्रविज्ञही ||| देवाः इसर्वे प्रमुमोच शब्दं अभाव नाम्नोति जिनो भविष्यति । यो जान 2519-3 /// + + .[p]. वीति नायकोः बुद्धो यदा भेष्यति धर्मराजासर्वस्य धर्मस्य प्रकाशको मुनिः तृणगुल्मौषधिशैलपर्वता अभावु 2519-4 /// + + हि लो % कधातौ षर्वे अभावा न हि कश्चि भावाः तस्मिंश् च कालेन भुराजपुत्रोकरुणा अचिन्ती सद नामधेय ॥ 2519-5 /// + + गमी तस्य जिनस्य अन्तिके । वन्दित्व पादौ मनिपुंगवस्य प्रदक्षिणीत्व च गौरवेणः ॥ प्रशान्तचिन्तो निष्सादितत्र श्रवणा 2519-6 /// + यु ज्ञात्व धीरो प्रकाशयामास समाधिम् एतत्* ॥ श्रुत्वा च स इमु विरजं समाधिम्* लघु प्रब्रजी जिनवरशासन स्मि 2519-7 /// .. त्व वाचित्वपर्यापुणित्वा ॥ कल्पानकोट्यः परिपूर्ण विंशंति न जातु जग्मुर् विनिपातभूमिं । स तेन चैव कुशलेन कर्मल 2520-1 /// व सर्वेषु जिनानमत्तिके अयं वरः शात्तसमाधिभावयी । स पश्च काले अभु बुद्धुलोके सुचिन्तितार्थो सद नामधे 2520-2 /// + ÷ च उत्तारयितुं भवार्णवात्* धारेतमूत्रं इमु बुद्धवर्णितुं नदुर्लभाभेष्यति sotrabodhim* ॥ %% || ______________________________________________________________________________ Samadhirajastura/Gilgit Manuscript Chapter 9 2520-2 तस्मात् तस्र्हि कुमार बोधिसत्वे 2520-3 /// + न भवितव्यम्* कथं च कुमार बोधिसत्वो महासत्वो गंभीरभर्मक्षान्ति कुशलो भवति । इह कुमार बोधिसत्वेन महासत्वे 2520-4 /// + .[y].वेक्षि % तव्याः स्वप्नोपमा मरिच्युपमाः प्रतिश्रुत्कोपमाः प्रतिभासोपमाः दगत्रोपमाः आकाशोपमाः स 2520-5 /// + + बोधिसत्वेन महासत्वेन मायोपमासर्वधर्मा यथाभूतं प्रत्यवेक्षिताभवंति । परिज्ञाता भवंति । स्वप्नोपमाः मरी 2520-6 /// + + + + .. वन्द्रोपमाः आकाशोपमाः सर्वधर्माः यथा भूतं प्रत्यवेक्षिता भवंति । परिज्ञाता भवंति । यथाभूततः चदा 2520-7 /// + + + + + .आक्षान्त्या .अमत्वागतोरं जनीयेषु धर्मेषु न रज्यते । दोषणीयेषु न दुष्यते । मोहनीयेषु न 2521-1 /// + + + + + + .. नुपश्य .i तं धर्मं नोपलभते । यो रज्येत । यत्र वारज्येत । येन वा रज्येत । येन वारज्येत । यो दुष्येय । यत्र वा दुष्येत । ये 2521-2 /// + + + + + + n. वा मुह्येत । तं धर्मं न समनुपश्यति । तं धर्मं नोपलभते । तं धर्मं न समनुपश्यत्यन् उपलभमानः अरक्तः 2521-3 /// + + + þ . त इ % त्य् उच्यते । निष्प्रपंच इत्य् उच्यते । तीर्णहारगत इत्य् उच्यते । स्थलगत इत्य् उच्यते । क्षेमह्याप्त इत्य् उच्यते । अभ 2521-4 /// + + [t]. | ज्ञान % वान् इत्य् उच्यते । प्रज्ञवान् इत्य् उच्यते । पुण्यवान् इत्य् उच्यते । ऋद्धिमान्न् इन्य् उच्यते । मतिमान्न् इत्य् उच्यते । गतिमान्न् इत्य् उच्य 2521-5 /// + .. ते । चारित्रवान्न् इत्य् उच्यते । धुतगुणसंलेखवांन् इउच्यते । अनंगण इत्य् उच्यते । निष्किंचन इत्य् उच्यते । अर्हान्न् इत्य् उच्यते । क्षीणा 2521-6 /// .. [s]उविमुक्तवित्तः सुविमुक्तप्रज्ञः आजानेयो महानागः कृतकृतः कृतकरणीयः अपहृतभारः अनुप्राप्तस्वकार्थः 2521-7 /// ज्ञानविमुक्तः सर्वचेतोवशीपरमहारमिप्राप्तः श्रवण इत्य् उच्यते । ब्राह्मण इत्य् उच्यते । स्नाक इत्य् उच्यते । पार 2522-1 /// इत्य् उच्यते । बुद्धपुत्र इत्य् उच्यते । शाक्यप्त्र इत्य् उच्यते । मर्दितकण्टक इत्य् उच्यते । उक्षिप्तपरिख इत्य् उच्वते । तीर्णपरिख इत्य् उच्यते आद्री 2522-2 /// + + र्णदश इत्य् उच्यते । निष्[प]रिदाह इत्य् उच्यते । निर्ज्[v]अर इत्य् उच्यते । भिक्षुर् इत्य् उच्यते । a[प]र्यवधान इत्य् उच्यते । पुरुष इत्य् उच्यते । सत्पुरुष इ 2522-3 /// + .. इत्य् उच्यते । पुरुषसिंह इत्य् उच्यते । पुरुषदात्त्. इ .. .. .[य]ते । पुरुषनाग इ .. c.. ते । पुरुषाजानेय इत्य् उच्यते । पुरुषधौवेय इ 2522-4 /// + इत्य् उच्यते । % पुरुषपुष्प इत्य् उच्यते । पुरुषपद्म इत्य् उच्यते । पुरुष पुण्दरीक इत्य् उच्यते । पुरुषदमक इत्य् उच्यते । पुरुष 2522-5 /// + + .. .. [ष] इत्य् उच्यते । परुषानुपलीप्त इत्य् उच्यते । अथ खलु अभगवांस् तस्या वेलायाम् इमा ग्था आभाषतः ॥ यद लोकधा 2522-6 /// + + + + + .ऐव तं पूर्व ततैव पश्चात् तथोपमां जानतः सर्वधाः ॥ इदं जगद् यावत किंचिव्[a]र्तते अधस्तमेती अयुमापस्कन्धः य 2522-7 /// + + + + + + n* || यथा त्तरीक्षस्मि न किंचिद् अभ्रं k .. [णे]न चो दृश्यति अभ्रमण्डलं । पूर्वान् तुजाने यकुतःप्रभूतं तथोपमा जा 2523-1 /// + + + + + + .ã करोन्तप्रतिबिंपश्यति । यथैव तं पूर्वु[t]अथैव पश्चान् तथोपमां जनथसर्वधर्मान्* ॥ यथैव हेनस्य महा[n]तु 2523-2 /// + + + + + .. नसारनदशी पथोपमां जानथ सर्वधर्मान्* ॥ देव यथा वर्षति स्थूलविन्दुके पृथक् पृथबुद्भुदसंभवंति । उत्[p]अन्न 2523-3 /// + + .. [स]र्वधर्मान्* ॥ यथापिग्रामान्तरि लेखदर्शनाकृयाप्रकुर्वंति पृथक् शुभाशुभंः न लेखसण्क्रान्ति गिराय [v]इद्यते त 2523-4 /// + [र]þ मान % मदेनमहितो भ्रमन्तसंजानतिसां वसुन्धरां न चो महीये चलितं न कंपितं तथोपमां जानथ सर्व 2523-5 /// .. निर्क्षते नारि अलं कृतं मुखं । सा तत्र रागं जनयित्व बाला प्रधारि[ता] काम गवेषमाणा ॥ मुखस्य स्ंक्रान्ति यदा 2523-6 /// .y. ते । यथा स मूढा जनयेत रागं तथोपमा जानथ सर्वधर्मान्* ॥ y. थैव चन्द्रस्वनभे विशुद्धे ह्रदे विशुद्धे प्रति 2523-7 /// .. ले न विनविद्यते । तल् लक्षणां जानथ सर्वधर्मन्* ॥ यथा नरः शैलवनान्तरे स्थितः भणेय्य गायेय्य हसेय 2524-1 /// [t]. तथोपणां जानथ सर्वधर्मान्* ॥ गीते[c]a[v]अद्[y]e ततथैवरोदते प्रतिश्रूकाजायतितं प्रतीत्यः गीराय योषो न कदाचि विद्यते [t]a 2524-2 /// .. मा[t] सुपिनान्ति सेवियः प्रतिबुद्धुसत्तः पुरुषो न पश्यति । स बालु कामेष्वति कामलाभी तथोपमां जान .i सर्वधर्[m]आन्* 2524-3 /// + रानश्वरथान् विचित्रान्* न चात्र कश्चिद् यथ तत्र दृश्यते तथोपमां जनथ सर्वधर्मान्* ॥ यथा कुमारी सुपिनात्तरस्मिं सा पु 2524-4 /// + .. त दुर्म % नेस्थिता तथोपमाजानथसर्वधर्मान्* ॥ यथोव रोत्रौ जल चन्द्रु दृश्यते अच्छस्मि वारिस्मि अनावि[l]अस्मि । 2524-5 /// + + [जा]नथ % सर्वधर्मान्* ॥ यथापि ग्रीष्माण मध्याह्नकाले तृषाभितओतप्तः पुरुषो व्रजेतः मरि[n]. .आं पश्य[t]i [c]o 2524-6 /// + + + + .. चिकायामुदकं न विद्यते स मूढ सत्वपिवितुं तद् इच्छति । अभूतवरिं पिवितुं न शुखं तथोपमां जानथ .. 2524-7 /// + + + + + + .. कपुरुषु विपाटयेतः बोहिर्ध अध्यात्म न सारमस्ति तथोपमां जानथ सर्वधर्मान्* ॥ न चक्ष्[उः p]रा 2525-1 /// [n]t. | प्रमाणु यद्येति भवेयुरिन्द्रिया कस्यार्यमार्गेण भवेत कार्यं ||| यस्माद् इमे इन्द्रिय अप्रमाणा जडा स्वभा 2525-2 /// + + + + क स आर्यमार्गेण करोतु .आर्यम्* ॥ पूर्वान्ति कायस्य अवेक्ष्यमाणे नैवात्रा कायो नपि कायसंज्ञीः न यत्र का 2525-3 /// + .. d. प्र % वुच्चति ||| निर्वृन्तिधर्मण न अस्ति धर्मा येनेति नास्ति न्न ते जातु अस्ति । अस्तीति नास्तीति च [k]अल्पनावताम् ए 2525-4 /// [ति] नास्ती % ति उभेति अन्ता श्द्धीति इमे पि अन्तिः तमाद् उभे अन्त विवर्जयित्वा मध्ये पि स्थानं न करोति पण्डितः ॥ 2525-5 /// + [d]धी अशुधीति अयं विवादः विवा[d]a[p]राप्तान d[u]ःखं न शाम्यते अविवादप्राप्तान दुःखंनिरुध्यते ||| स्मृती उपस्थान कथां कथे 2525-6 /// न कायसाक्षिस्य च अस्त्[i] न्यना प्रहीण [t]अस्यो पृथ सर्वमन्यना ॥ चतु[r]सु कथां कथेत्वा [v]a[d]अंति बालावय्. .y. [n]अगोचवाः नक्ले 2525-7 /// [t]v[a] ज्ञानेन मदाः प्रहीयते ||| चतुर्षु [s]. .येषु कथां कथेत्वा वदंति वाला वय सत्यदर्शिनः न त्यदर्शिस्य च काचि मन्य 2526-1 /// .. सीलं न च तेन मन्येश्रुणेय्यधर्मं न च तेन मन्ये । येनैव सो मन्यति अल्पप्रज्ञो तन् मूलकं दुःख विवर्धते स्य ||| दुःखस्य मूलं म 2526-2 /// केन । मदेन मत्तान दुःखं विवर्धते अमन्यमानान दुखं निरुध्यते ॥ कियद्बहूद् धर्म पर्यापुणेय शीलं नरक्षेतश्रुतेन म[t]तः 2526-3 /// .[ã]लि येन ब्रजमान दुर्गतिम्* ॥ स चेत् पुनः शीलम् अदेन मत्तो न बाहुश्रुत्यस्मि करोति योगम्* अक्षपेत्व सो सीलहलंअशे 2526-4 /// + .आवेय्य % समाधि लोके न चो विभावेय्य स आत्मसंज्ञाम्* पुनः प्रकुप्यंति किलेशतस्य यथो द्रकस्येहसमाधिभा 2526-5 /// + + .. त्य % वेक्ष्ययदि भावयेते । म हेतु निर्वाणहलस्य प्राप्तये य अ न्यहेतू न स भोति शान्तये ॥ यथा नर 2526-6 /// + + + + .आर्थिकः न तस्य पादा प्रभवंति गच्छितुं गृहीत्वोहि सतत्र हन्[y]अते ||| एवं रनः शीलविहीन मूढ बलायितुं 2526-7 /// + + + + + + तुं जवाय व्याधी मरणेन हन्यते ||| यथैव चोराण बहू सह[s]रा नानामुकेहि प्रकरोन्ति .[à]पं । [एव्]अं किले 2527-1 /// + + + + + येन्तु सुनिध्यप्त निरात्मस्कन्ध्[à] आक्रुष्टुपरिभाष्टु न मंकुभोति । स क्लेशमानस्य वशंनगच्छते यः शुन्यतां ज 2527-2 /// + + + + .. न्यतां न च ब्रजानाति यथा निरात्मकाः ते अप्रजानन्त परेण चोदिचा क्रोधाभिभूता परुषं वदंति ॥ यथानरो आतु 2527-3 /// + + [उच्]यते % स दीर्घगैलात्य दुखेन पीडितपर्येषते वैद्यु चिकित्चनार्थिकः ॥ पुनः पुनस् तेन गवेषता च आसादितो वै 2527-4 /// + + .th. पेत्वा % प्रयुक्तु भैषज्यम् इदं निषेवतां ॥ गृहीत्व भैषज्य पृथूत्व रात्वरानुपनामय् एवैद्युतदातुरस्य । न सेव 2527-5 /// +.आहितस्मिकाले न वैद्यदोषो न भैषजाणां तस्यैव दोषो भवि आतुरस्य ||| एवं इहो शामनिप्रब्रजित्वा पर्यापिनित्वा व 2527-6 /// भियुक्त भून्ति अयुक्तयोगीन कुतो स्थि निर्वृति । स्वभावशुन्या सत सर्वधर्मा वस्तु विभातेन्ति जिनान पुत्राः सर्वेण स 2527-7 /// + [t]. [t]ईर्थीकानां ||| न विज्ञ बालेहि करोन्ति विग्रहं सत्कृत्य हाला परितर्जयंति के एति प्रदुषृचित्ता न बाल 2528-1 /// + .. .. .. t. s. व .आं विदित्व बालान स्वभावसंततिम्* .इयचिरं बा .. s[u]षेविता पि पुरतो हि ते भोन्ति अमित्रसन्निभाः । [ | ] न .इज्ञ वा 2528-2 /// + वधर्मताम्* स्वभाचभिन्नाः प्रक्[ç] .ईयबालानाचास्ति मित्रं हि [p]ऋथग्जनानाम्* ॥ सहधर्मि .एणो वचनेन उक्ताः क्रोद्जं च दोषं 2528-3 /// + .. धर्मा इमम् अर्थु विज्ञाय न विश्वसंति ॥ बाला न बालाबले भिसमंसमेति यथा अमेध्येन अमेध्य्[u] सर्धम्* विज्ञा .पुनर् वि 2528-4 /// + + + ण्डे ॥ % संषारदोषाण अप्रन्यवेक्षम्* : क[r]माणविपाकुमनोत्तः त्ताबुद्धान चो वाक्[y]अमश्रद्धानास् .e च्छेद्यभोद्यस्मि 2528-5 /// + + + + शि % ल्पस्थानेसु भवंति कोविदः दरिदुभूतान धनं .. [विद्]य[t]e आजीवमानास् अदप्रब्रजन्ति ॥ ते प्रब्रजित्वा इह 2528-6 /// + + + + .. .आपमित्रेहि परिगृही .[à].था नादरन्ते सुगतान शिक्षाम्* ॥ त आत्मनः शीलमपश्यम .. .[c]. त्तस्यव्यवस्थां न 2528-7 /// + + + + + + .उपसंति .a पापकर्मः ॥ कायेन चिन्तेन असंयवानां न किं चिवाचाय अजल्पितव्यं । सदा गवेषन्ति परस्य दो 2529-1 /// + + + + + + + [t]अपाल भोन्ति न चास्ति मात्रज्ञतभोजनसमिम्* बुद्धस्य पुण्येहिलभित्व भोजनं तस्यैव वाला अकृज्ञ भोन्ति ॥ ते 2529-2 /// + + + + + युक्तयोगाः तेषां आहारु वधायभोति यथ नास्ति पोतान विसा अधौतकाः किंचापि विधात् सतिमात् विचक्षणो भुं 2529-3 /// + + .. .y. सित तत्र भो[n]ति अगृद्धू सो भूंजति तत्र योगी । किं चापि विद्वात् सतिमान् विचक्षणो आभाषते बाल कुते हि स्वागतम्* 2529-4 /// + + .. रुह्य % तां तत्र एपस्थपेति । यो भोति वालानहितानुकंपीतस्यैव चालाव्यषनेन तुष्टाः एतेन दोषेण 2529-5 /// + [r]. दरण्ये । मम ईदृशान् दोष विदित्व पण्डितो न जातु पालेहि करोति सं .[t]. .. ü निहीनप्रज्ञानुपसेवतो मे स्वर्गाति हा 2529-6 /// .. भवंति पण्डिता करुणाविहारी मुदिताविहारी । उपेक्षकः सर्वभवेषु नित्यं समाधि भावेत्व स्पृशंति बोधिम्* ॥ ते बोधि 2529-7 /// + .. + + .. .. .[i] .ã .i .. .. ü कारुण्यतां तत्र उपस्थपेत्वाकथं कथेन्तीपरमार्थ युक्तां ॥ ये तां विजानन्ति जिनान ध 2530-1 /// + + + + + + + + + + [रूप्]आलप्स्यति अरियंनिरामिषाम्* ॥ %% ॥ ______________________________________________________________________________ Samadhirajastura/Gilgit Manuscript Chapter 10 2530-1 /// तस्मात् तर्हि कुमार पत्तिसारो भविष्यामीत्य् एवं द्वया कुमा 2530-2 /// हि कुमार भोधिसत्वस्य महासत्वस्य न दुर्लभा भवत्य् अनुत्ता सम्यक्संबोधिः किं पुनर् अयं समाधिः अथ खलु चन्द्रप्रभकुमार 2530-3 /// [v]अन् यावत् सुभाषिता चेयं भगव्ता बोधिसत्वानां महासत्वानां मववादानुशनी । सर्वबोधिसत्वशिक्षादेशिता । स्वाख्याता । 2530-4 /// + भूमि स % र्वश्रावकप्रत्येकबुद्धानाम्* कः पुनर् वादोन्यतीर्थिकानां प्रतिपत्तिसावाश् त वयं भगवन् भविष्यामो नपे 2530-5 /// + .[i]क्षिष्यामहे । अर्थिका वयं भगवन्न् अनुत्त्राया सम्यक्संबोध्याः धर्षयितुकामाश् च वयं भगवत् मारं पापीयांसं । मोचयि 2530-6 /// + + + .. सर्वदुःखेभ्यः अधिवासयतु मे भगवां च्छ्वच्छेतनया भक्तेन सार्धं भिक्षुसंघेन बोधिसत्वगणेन चानुकंपामु 2530-7 /// + + + + + .y. कुमारभूतस्य तूष्णीभावेन श्वश्वेतनया भक्तं भोक्तुं । सार्धं भिक्षुसंघेनानुकंपामुपादाय । अथ 2531-1 /// + + + + + .आधिवासनां विरित्वा उत्थायासनादंकांसमुत्त्[a]रास्[a]ü[g]. [k]ऋत्व्[à] भगवत पादौ शिरसाभिवन्द्य भगवन्तं तृष्प्रदक्षि 2531-2 /// + + + + .. न्द्रप्रभ कुमारभूतो येन राजगृहं महानगरं येन स्वकं निवेशनं तेनोपसंक्रान्न् उपसंक्रम्य चन्द्रप्रभः 2531-3 /// + .. .. तं खादनीयं भोजनीयं । स्वादनीयम् अभिसंस्कारयति । शतरसं च भोजनं संपाद्य एव रात्र्या अन्य येन राजगृ 2531-4 /// + कुसुमा % भिकीर्णं । गन्धघटिकानिर्धूपितं । मुच्छ्रितच्छत्रध्वजपताकं । धूपनधूपितं । पितानचिततं । सर्वचत्वचशृ 2531-5 /// .. न्यपनीशतर्करक % ल्लानि । चन्दनचूर्णानि । रत्नचूर्णविचित्रितानि । पुष्पाभिकीर्णानि । पुष्पविचित्राणि गवाक्षनिर्युहपं 2531-6 /// .. लंकारव्यूहैर् नगरव्यूहाव्यूहापिता अभूवन्* सर्वान्तं च नगरम् उत्पलपदमकुमुद्पुण्डरीकाभ्यवक्ट्र्णमकार्षीत्* स्व 2531-7 /// .. र्वालंकारव्यूहितम् अकार्षीत्* अथ खलु चन्द्रप्रभकुमारभूत इमान् एवंरूपान् नगरव्यूहान् गृहव्यूहान् भोजनव्यूहां 2532-1 /// येनाशीतिबोधिसत्वनयुतैः सार्धं केचित् तत्रैकजातिप्रतिबद्धा बोधिसत्व्[à] महासत्वा अवलोकितेश्वरम् अहास्थामप्राप्त 2532-2 /// जुश्रीकुमारभूतवीवसेन स्वाहुरत्नकुसुमामोघदशिमैत्रेयप्रभृतयः एतत्* पुर्वं गमेन चान्येन महता 2532-3 /// [t]o राजगृहा महानगरान् निष्क्रम्य येन गृद्ध्रकूटपर्वतो येन भगवांस् तेनोपसंक्रामद् उपसंक्रम्य भगवन्तं तृष्प्रद 2532-4 /// + प्रभः % कुमारभूतो भगवतः कालमारोचयामासुः कालोभगवन्कालो सुगतः सिद्धं भक्रं यस्येदानी का 2532-5 /// + + निवास्यपात्र चीवरमादाय महता भिक्षुसंयेन सार्धं परिपूर्णेन भिक्षुशतसहस्रेण संबहुलैश् च बोधिस 2532-6 /// + + + + ÷ च देवनागयक्षगन्धर्वासुरगर्षकिम्मरमहोरगमनुष्यामनुष्यशतसहस्रैः पूज्यमानो भिष्टूय 2532-7 /// + + + + हतबुद्धप्रातिहार्येण हताबुद्धेर्यापथेन । रश्. इकोटीनियुतशतसहस्रैर् निश्चरद्भितूर्यशतसह 2533-1 /// + + नचूर्णचीवरै प्रवर्षद्भिर् येन राजगृहं महागरं तेनोपसंक्रामन्ति स्म । चन्द्रप्रभस्य कुमारभूतस्य निवेश 2533-2 /// + .. .णश् चक्ररत्वसमलंकृतः अपरिमितकुशलसंचितपादरत्न इन्द्रकीले । अथ तावद् एव तस्मिन् महानगरे अने 2533-3 /// + .. | इयम् अत्र धर्मता । तत्रेदम् उच्यते ||| पुरवरु प्रविशंतु नायकस्मिंश् चरणवर स्थपितश् च इन्द्रकीले । चलति 2533-4 /// % मस्मिसत्वाः ॥ ये न रक्षुधिता पिपासिता वा न भवति तेष जिघित्स तस्मि काले । अपगत भवतीक्षुधा 2533-5 /// .. तथ पुन नर ये भवंति अप्धा श्रोत्रविहीन अनाथ अल्पपुण्यः सर्वि प्रतिलभंति चक्षु श्रोत्रं यद जिनु निक्षिप 2533-6 /// .. प्रेताः सुदुखित खेटशिघाणभोजनाशाः सर्वि सुखित भोन्ति आभस्पृष्टा यद जिनु निक्षिपतीद्रकीली पादम्*/// 2533-7 /// .[à]लकर्णिराः सर्वि अभिनमंति y[e]न बुद्धो यद जिनु निक्षिपतीद्रकीलि पादम्* ॥ सनगरनिगमा समागरान्ता 2534-1 /// +[i]विहेठ कस्य चीह यद जिनु निक्षिपतीन्द्रकीलि पादम्* ॥ मरुमनुलकुभाण्डुराक्षसाश् च नभस्थित तुष्ट उ 2534-2 /// .. प्रीणित जनेत बोधिच्छन्दम्* ॥ श्रूयति च मनोज्ञ वाद्यश् चब्दोतुर्यसहस्र अघटिता रणंति । प्रमुदित तद भोन्ति 2534-3 /// क्षशतसहस्र ओनदत्ती सर्वि प्रपुष्पित भोन्ति तस्मि काले । देवशतमहास्र अत्तरीक्षे पूज करोन्ति अमानुषी जिन 2534-4 /// .[a] % धिपती प्रवृद्धकायाः मृगपतय नदंति सिंहनानं यद जिनु निक्षिपतीन्द्रकीलि पादम्* ॥ महिप 2534-5 /// % गता भवंति । धरणीतलिपतंति हृष्टचित्तादृष्ट्व जिनस्त शिरीमिम् एवरूपा ॥ अन्यि अभिस्तवंति लो 2534-6 /// .. रि दशनखांजलिं करित्वा अहो जिनु कारुणिको भणंति वाचं ॥ केचि वर क्षिपंति मुक्तिहारान् बहुध आभरणां ज 2534-7 /// + .. [s] अग्र जनित्व बोधिचित्तम्* ॥ केचि वर क्षिपंति हेममाला अपरि पुनर् मुखफुल्लकान् क्षिपन्ति । केचि वर क्षि 2535-1 /// + + + + .. | तथ पुनरननिष्ठ वीतरागा उपगत सर्वि नरेन्द्रदर्शनाय । बृहत्फलसुदृशाश् च दृष्टसत्वाशत 2535-2 /// + + + + .. यथा प्रभासमानो उपगत तत्रनरेन्द्रदर्शनाय ||| तथ शुभमरुतात्र अप्रमेया अपरिपरित्त 2535-3 /// + + + [÷] च अप्रमेया उपगत पश्यिनु नायकं महर्षिं । अपरिमित तथाप्रमाण आभा तथ पुन देव परित्त आभ 2535-4 /// + + त्र उपग % त पश्यितु ते पि लोकनाथम्* बहव शतसहस्र पारिषद्यास् तथ पुन ब्रह्मपुरोहिता प्रसन्नाः ब 2535-5 /// + + गत नायकदर्शनाय सर्वे ||| तथ पुन परनिर्मितापि देवास् तथ निर्माणरती च शुद्धसत्वाः प्रमुदित तुषिताथ 2535-6 /// + स्यमान बुद्धम्* ॥ तृदशु अपि च शक्रु देवराज । अब्सरकोटिशतै सहागतो त्रः कुसुमवर्स संप्रवर्षमाणो उपगत 2535-7 /// .. तुदिशास लोकपाला वैश्रवणो धृतराष्ट्रु नागराजा विरुढकु विरुपाक्षु हृष्टचित्ता उपगत सर्वि नरेन्द्रु ते स्तुवन्ता ||| इ पुन सदमत्त मालधा 2536-1 /// यक्षशतेहि प्रेमजातः गगनतलि स्थिहित्व हृष्टचित्ता क्षिपति अनेक विचित्र पुष्पवर्षाः ॥ अपि पुन सदमत्त मालधा 2536-2 /// + [n]* सर्व सपरिवार हृष्टचित्ता परुषवरस्य करोन्ति तत्र पूजम्* ॥ बह शत करोड पाद यक्षा अपि च अभूषि येतेषय 2536-3 /// + + द्यैस्तुर्यशते हि करोन्ति बुद्धपूजाम्* ॥ लडितमधुरशीतवादितस्मिन्सुकुशलैसहकिन्नरीसहस्रैः द्रुम उपगतु गद्ध 2536-4 /// + + जा । शंवर % वडि वेमचित्र राहू दानवकन्य सहस्रपारिवाराः असुरगण महर्धिकाश् च अन्ये उपगत ते रतना 2536-5 /// + .. नां राक्षसरोटिरुपैर् उपास्यमानाः पृथु विचिध विचित्र मुक्रपुष्पान् मुरुषवरस्य न्बिपंति शौरवेणः ॥ तथ अहि च अ 2536-6 /// + + + + + .आग कन्याः तुर्यशतसहस्रवादयंत्यो उपगतपूजनतत्रलोकनाथम्* ॥ पंचत अनोपतप्त पुत्रा वि 2536-7 /// + + + + + .. ता उदश्र भूत्वा उपगत पूजयितुं स्वयं स्वयंभुं । तथ पि च अपला अनागराजापुरुसवर 2537-1 /// + + + + .आगपुष्पा स्थित गगने मुनिराजु सत्करोन्तः ॥ तथ पि च मुचिल् इन्दुनागराजा प्रीतमना परितुष्टु हर्ष 2537-2 /// + + + + m. नायकमोकिरत्त तत्रः ॥ सो पि परम सौक्तिकं जनित्वा अनुस्मरमाण गुणांस् तथागतस्य । स्वजनपरि 2537-3 /// + .. [v]. र्णनायकस्य ||| नन्दु [t]अथुपनन्दु नागराजा तथ पुन तक्षकु कृष्णगौतमश् च । उपगतु जिनु ने नमस्य मा 2537-4 /// + योर्हिः ॥ उ % पगतु एलपत्रु नागराजा परिवृतु नागशतेहि रोदमानः मुनिवरु जिनु काश्यपं स्मरन्तो 2537-5 /// + मु ॥ अहो अहु पुरि आसि कांक्षप्राप्तो यम पुरि च्छिन्नु मरित्तम् एलपत्रम्* सो अहु उपपन्नु अक्षणस्मिं न सुकरु 2537-6 /// .. हु जनित्व नागयोनिं परम जुगुप्षितमेतु जंतुकाय । धर्मुम् अहु विजानि शीतिभावं पुरुषवरेणय ज्ञातु बोधिमू 2537-7 /// र्ती परिवृतु नागतृप्रा[णि]कोटिसंघैः वरुणु तथ मनस्वि मुक्तहारैर् उपगति ते भवन्त पूजनाय । विर्द्धशिलजिन 2538-1 /// त तस्मि काले । राजगृहि स किंपिलो यक्षः पुरतु स्थितः सुगतस्य गौरवेण । अटकवति समश्र राजधानिंगुन्य अभू 2538-2 /// .. त्व अन्यमन्या उपगत पश्यितु सर्वि लोकनाथम्* ॥ तथपि व खरकर्णु सूचिरोमो आटवकवस् तथ यक्षभैषकश् च । हेमव 2538-3 /// + भको जिनं स्वयंभूम्* ॥ विकृत वहु दुसंस्थिचात्मभावविगडित अभवणा अनेकुरूपाः बहुच शतसहस्र तस्मि का 2538-4 /// + .. || जलनि % धि निवसंति ये सुपणी उपगत प्राह्मवेष निर्[m]इणित्वाः मुकुटधर्म विचित्रदर्शनीय गगनस्थिता 2538-5 /// + + .एचि जंबु % द्वीपे वनविवरेषु य तत्र देवताश् च । सर्वनगरदेवतासमश्रा उपगत पूज करोन्त रायकस्य ||| 2538-6 /// + + + + शै[l]अदेवताश् च । तथपि च नदिदेवता समश्रा उपगत पूज करोन्त नायस्य ||| अटविमरूषु देवताशतानी गि 2538-7 /// + + + + + .. देवताश् च उपगत सागरदेवताश् च बुद्धम्* ॥ देव असुरनागयक्षसंघा गरुडमहोरगकिन्नरा कु 2539-1 /// + + + + + वरस्मि करोन्ति चित्रिकारम्* ॥ ते हि च जिनवरे कवित्व पूजा नगवरं प्रविशत्त नायकस्मिन्* ॥ देव असुर नाग यक्षा रा 2539-2 /// + + + + .. पुरिम भवेषु लोकनाथ पुरिम जिनेषु अकार्षि पूज श्रेष्वाम्* पुण्यः फल विपाक एवरूपो न च जनु नृप्त न[r]एन्द्र प 2539-3 /// + + .. .. हिमवगिरिस् तथ गन्धमादनश् च । आवरणन ते इनस्य भोत्ती आभ यदा जिनु मुंचि बुद्धक्षेत्रे ||| ये च इह समुद्र 2539-4 /// + .. दा भवंति । % सर्वम् इसु समन्त बुद्धक्षेत्रं समु भवती कुसुमेहि संप्रकीर्णं ||| रश्मि शत सहस्र अप्रमेया अव 2539-5 /// + [r]. [i] निरय शीतला भवन्ती दुःख अपनीत षुखं च वेदयंति ||| धर्मु दशबल प्रभाषि तत्रो मरुमनुज विशु[d]ध भोति चक्षुः ॥ 2539-6 /// [म]या नियत भवंति च सर्वि बुद्धज्ञाने ॥ बहु इमि सुगतस्य प्राहार्या न सुककु वक्तु त कल्पकोटियेहिपुरवरु प्रवि 2539-7 /// t[a] सर्व जगज्जिनप्रवेशे ||| इमि गुण सुगतस्य अप्रमेया नरवृषभस्य गुलाग्रपा[r]अगतस्य ||| सर्वगुणविशे 2540-1 /// .. स्यथ बुद्धपुक्षेत्रम्* ॥ %% ॥ ______________________________________________________________________________ Samadhirajastura/Gilgit Manuscript Chapter 11 2540-1 /// atha khalu भगवांश् चन्द्रप्रभस्य कुमारभूतस्य निवेशनरथ्याम् अवगाहमानश् चन्द्रप्रभस्य k[u]मार 2540-2 /// विश्य च न्यषीदत्प्रजूप्त एवासने । अथ खलु चन्द्रप्रभकुमारभूतो भगवन्तम्* बोधिसत्वसंघं स भिक्षुसंघं निष्ण्णं विदित्वा स्व 2540-3 /// + .. णीतेन प्रभूतेन खादनीयेन भोजनेन लेह्येन चोष्येण पानीयेन । भगवंतं सतर्ह्य संप्रवार्य भगवन्तं भुक्त्वन्तम् अप 2540-4 /// + .. व[t]इकोटि % शतसहस्रम् उल्येन दुष्ययुगेन भगवन्तम् अभिच्छादयामास । तेषां च बोधिसत्वानां भिक्षुसंघ 2540-5 /// + + .[à]t* || अथ खलु चन्द्रप्रभकुमारभूत एकां समुत्तरासंगं कृत्वा दक्षिणं जानुमण्डलं षृथिव्यांप्रतिष्ठाप्य भगवन्तः 2540-6 /// + + + + + .. लिं प्रणम्य भगवन्तं गाथाभिगीतेन प्रश्नं परिपृच्छति ||| कथं चरन्तो विदु बोधिसत्वो स्वभावु धर्माण सदा प्रजा 2540-7 /// + + + + + + [y]अमोत्वारु वदाहिनायकः कथं जातिस्मरु भोति नाय कानचापि गर्भे उपपद्यते कथं । कथं परीवारु 2541-1 /// + + + + कं । सर्वे ससत्वान चरिं प्रजानसे सर्वेषु धर्मेषु तिज्ञानु वर्तते । अनाभिभूता द्विपदानमुत्तमा पृच्छामि प्रश्नं 2541-2 /// + + + .आवु जानसे अनाभिलप्यां शिरसंप्रभाषसे । सिंहेन वाधर्षित सर्वक्रोष्टकास् तथैव बुद्धेनिह अन्यतीर्थिकाः ॥ सर्वे 2541-3 /// + [m]. षुतिज्ञानुवर्ते । असंगज्ञानीपरिशुद्धगोचरातं च्याकरोही मम धर्मस्वामी ॥ अतीतु जानासि तथा अनागतं यं 2541-4 /// .. ज्ञानंति अ % संगुवर्तते तेनाहु पृच्छाम् इह शाखसिंह ||| तृयध्वयुक्तान जिनार धर्मतांता धर्मतां जानसि धर्म 2541-5 /// + भोतेनाहु पृच्छाम् इह ज्ञानसागरं ||| यत् किं चि धर्मं स्खलितं नतेस्ति ततो ति चित्तं निखिलं प्रहीणं । प्रहीणग्रन्थाखिलमोह 2541-6 /// .. þ || यल् अक्षणा धर्मजिनेन बुद्धास्त लक्षणान् धर्म मम प्रकाशयः तल् लक्षणा धर्म अहं विदित्वा तल् लक्षणां बोधि चरिष्यि चा 2541-7 /// m अनन्ता कथं चरन्तश् चरिमोत्तरंति । चरीप्रवेशं मम देशय स्वयं श्रुत्व सत्वान चरिं प्रजानियां ॥ विलक्षणं धर्मस्व 2542-1 /// .[ã]विविक्तम्* प्रन्यक्षभोन्ती कथ बोधिसत्वा प्रकाशयस्वमम बुद्धनेत्रीं ॥ सर्वेषु धर्मेष्व् इनापारमिं गचासर्वेषु निर्देशप 2542-2 /// + .. कांक्षच्छेदक प्रकाशयाही मम बुद्धबोधिम्* ॥ अथ खलु भगवांश् चन्द्रप्रभस्य कुमारभूतस्य चेतशैव चेतः परिवितर्क 2542-3 /// + + न्त्र येते स्म । एकधर्मेण कुमार समत्वागतो बोधिसत्व एतान् गुणा[n p]रतिलभते । क्षिप्रं चानुत्तरां सम्यक्संबोधिम् अभिसं 2542-4 /// + + मार बोधिस % त्वो महासत्व सर्वधर्माणं स्वभावं यथा भूतं प्रजानाति । कथं च कुमार बोधिसत्वो महासत्व सर्व 2542-5 /// + + .. बोधिसत्वो महासत्व सर्वधर्मान्ननाम् अकानामापगतां प्रजानाति । घोषापगता वाक्पथापगतान् अक्षवाप 2542-6 /// + + + + .. चिलक्षणान्* प्रत्ययविलक्षणात् विपाकलक्षणानारं बणलक्षणात्विवेकलणान् एकलक्षणान् यदुताल 2542-7 /// + + + + + + [m]. नो पगतान् सर्वधर्मान् यथा भूतं प्रजानातिः ॥ अथ खलु भगवांस् तस्यां वेलायाम् इमा गाथा अ 2543-1 /// + + + + + .à अलक्षणा देशिता वरप्रज्ञेन यथा भूतं प्रजानता ||| य एतं धर्मनिर्देशं बोधिसत्व प्रजानति । न तस्य भोति 2543-2 /// + + + + .. y. केभिर् भूतकोटिं प्रजानति । प्रजानाति च तां कोटिं न चात्रो किं विभाषितं ||| एकेन सर्वं जानति सर्वम् एकेन पश्यति । किय 2543-3 /// + + + तथास्य चित्तं निध्यप्तं सर्वधर्मा अनमकाः शिक्षितो नामनिर्देशे भूतां वाचां प्रभाषते ॥ शृणोति घोषं यं कंचित् पूर्[v]आन्तं त 2543-4 /// + + घोषेण % ह्रियते न सः ॥ यथा योषस्य पूर्वान्त एवं धर्माणलक्षणं एवं धर्मान्* प्रजानन्तो न गर्भेषूपप 2543-5 /// + .. नुत्पन्तिं प्रजानति । प्रजानं जातिनिर्देशं भवेजाति स्म रसदाः ॥ यदा जातिस्मरो भोति तदा वरते कृयां क्रियामोत्तर 2543-6 /// + [य] एवं शुन्यकान् धर्मन् बोधिसत्व .r. जा .अति । न तस्य किंचिद् अज्ञातमेषाकोटिरकिंचना ||| अकिंचना यां कोट्याहिं किंचिद् व 2543-7 /// [k]. [ñ]ईयो संसरंते पुनः पुनः ॥ सचेत् ते कल्प जानीयुर् यथा जानात्[i] नायकः न तेष्. ü दुःखजायेत नापि ग 2544-1 /// .à सर्वे अजानन्त इमं नयं क्षिपंति ãdù÷àd धर्मान् यत्र दुःखं निरुध्यते ||| अबब्धि सर्वधर्माणां धर्मसंज्ञाय वर्तते । सा 2544-2 /// + जानथः विजानकाचसंज्ञा च[र्व्]आलैरेतद् विकल्पितं । अकल्पितेषु धर्[m]एषु नात्र मुह्यन्ति पण्डिता ||| पण्डितानाम् इयं भूमिर् वा 2544-3 /// + ध्र्माणां शुन्यता धर्मा अनाविलाः ॥ बोधिसत्वानाम् इयं भूमिर् बुद्धपुत्रचरि इयं बुद्धर्माणलंकारो देशिता शान्त शु 2544-4 /// + .[ã]ना भोति % वासना न ते ह्रियंति रूपेण बुद्धगोत्रस्मि ते स्थिता ||| अस्थानं सर्वधर्माणां स्थानम् एषा न विद्यते 2544-5 /// + + दुर्लभाः ॥ दानं शीलं श्रुतं क्षान्तिं सेवित्वामित्रभद्रकान्* इमां क्रियां विजानंतो क्षिप्रं बोधिं सबुध्यते ||| देवाथ नागा 2544-6 /// + + + .. होरगाः सर्वे च राजान सुपर्णि कि .n. .. [n]इशाचराश् चास्य करोति पूजाम्* ॥ यशो स्य भाषं च बुद्धकोटियो बहु 2544-7 /// + + + + .. न्तियो भोति वर्णो न शक्यु पर्यन्तु क्षमेतु तस्य ||| यः शुन्यतां जानति बोधिसत्व करोति सर्थं बहुप्राणको 2545-1 /// + + + + .. स्य प्रेसंजनयंति गौरवं ||| ज्ञानं च तेषां विपिउलं प्रवर्तते तेन हहपश्यंति नरोत्तमां जिनं । क्षेत्रे च पश्यंति वियू 2545-2 /// + + + || मायोपमां जानथ सर्वधर्मान् य .[à] .. .ईक्षं प्रतिकृतीय शुन्यं प्रतिकृतिं पि सो जानति तेष यादृशीम् एवं चरंतो 2545-3 /// + .. रोति मो र्थं % लके चरन्तो वर बोधिचारिकां ॥ ज्ञानेन तेवीक्षिय सर्वधर्मान्* प्रेषेन्ति ते निर्मित अन्यक्षेत्रान्* बुद्धकृत्यं 2545-4 /// + गच्छंति य % थैव धर्मता ॥ यथाभिप्रयां चलभंति अर्थं ये बोधिविन्त[s]मि नराप्रतिष्ठिता । स भोति [बु]द्धानष 2545-5 /// + [य] युज्यते । विरोचमानेन समुच्छुयेण द्वातृंश काये स्य भवंति लक्षणा अन्याननन्तान् बहु आनुशंसान् बोधिं च सो च 2545-6 /// .. सदाप्रकंपियो राजान .. स्यो न संति तेजः प्रासादिको बोति म[h]आभिषट्कः पुण्येन तेजेन शिरीय चोद्ग .. [þ] देवापि नो त 2545-7 /// षु चरेय्य पण्डितः ॥ मित्र स भोती सद सर्वप्राणिनां यो बोधिचित्तस् मिदृढं प्रतिष्ठितः न चान्धकार स्य कदाचि भोति 2546-1 ///| | अपगतगिरवाक्षथा अनभिलप्याठपथगगनं तथता स्वभाचधर्नाः इमगति परमां विजानमानो ततु भ 2546-2 /// [÷]अतसहस्रभाषमाणः सूक्ष्मप्रजान .. [p]ऊर्वि[k]आं सकोतिम्* सद विदु भवती असंगवाक्यः सुसुखुम धर्मस्वभावु 2546-3 /// .. .यु भोती वहुविधघोषनिरुक्ति कोविदश् च । कर्महलविभोक्तिश् चिताश् चो कोन्ति विशिषृ विशेष एवरूपाः ॥ अविकलव 2546-4 /// .. ण्डितो त % हात्माः सद स्मृति परिगुद्ध तस्य भोती सुसुखुम धर्मस्वभावु जानमानः ॥ न श्रुणति अमरोज्ञ जा 2546-5 /// + .. शधा % m* सद भवति मनोज्ञ तस्य वावासुसुखुमधर्मस्चभावु जानमानः ॥ स्मृतिमतिगतिप्रज्ञवंतु 2546-6 /// + + .. त्र शत प्रभाषते अनेकार् सुसुखुम धर्मस्वभावु जानमानः ॥ अक्षरपदप्रभेकोविदश् चो रुत बहु जानति नै 2546-7 /// + + + + .. गुण धर्मस्वभावु जानमानः ॥ देवमनुजन्[à]गराक्षसानाम् असुरमहोरगकिन्नराण नित्यम्* तेष स 2547-1 /// + + + + + .v. भावु जानमानः ॥ भूतग[õ]अपिशाचराक्षसाश् चो परम सुदारुण ये च मांसभक्षाः तेष भयु न युन जातु संज 2547-2 /// + + + + þ || विपुल कथ श्रुणित्व पण्डितानां विपुलु प्रजायति r. महर्षु तेषाम्* ॥ विपुलु तद जनेन्ति बुद्धप्रेसं विपुलु अचिन्तियु 2547-3 /// + + .. वक्तुं वहु % नपिकल्प सहस्रभाषमाणइ ॥ अपविमित अनत्त अपरमेया इमु सुगतान धरेत्व धर्मगंजं ॥ 2547-4 /// + .. विमिताय % अनागताश् च बुद्धाः दशसु दिशसु ये स्थिताश् च बुद्धा इम वर शात्त समाधि देशयित्वाः ॥ यथ 2547-5 /// + + .. लकारु कानुपस्थहेय्यः अपरिमित अनन्तकल्पकोटीर् अपरिमितं च जनेत्व प्रेमुतेषुः ॥ द्वितियुनरु भवेत पुण्या 2547-6 /// + गाथ एकान्* धरिय चरिम कालिवर्तमा .e .. .[ã]मकु पुण्य कलां न भोति तस्य ||| परम इय विशिष्ट बुद्धपूजा चरिम 2547-7 /// .. तु[p]अदमितशाथ एकश्रुत्वा धार[y]. पूजित तेन सर्वबुद्धाः ॥ परम सद सुल[b]ध t[एः]i लाभा परम सु[bh]उक्तु 2548-1 /// [ब]लस्य ज्येष्वपुत्रा बहु जिन पूजित तेहि दीर्घरात्रम्* ॥ अहम् अपि इह दृष्टृ गृद्ध्रकूटे तथ मय याकृत ते पि बु 2548-2 /// .[a]क स्या पुनर् अपि व्याकरणा यतस्मि काले ||| तथ पुनर् अपितायु तेष तत्र भाषति बुद्ध अनेक आनुशंसान्* सर्व इमे 2548-3 /// + .. क्षभ्यु पश्यि बुद्धम्* ॥ कल्पशतसहस्र अप्रमेयान च विनिपात भयं कदाचि भोति । इम वर चरमाणु बोधिचर्यांम् अ 2548-4 /// .. तस्म इ % [m]a विशिष्ट एवरूपा य इम प्रकाशित श्रेष्ठ आनुशंसाः प्रतिपदम् अनुशिक्षमाणु मह्यं pa 2548-5 /// + .. || ______________________________________________________________________________ ______________________________________________________________________________ Samadhirajastura/Gilgit Manuscript Chapter 13 2552-2 /// .. buddho महागुणसंगी इह शिक्षित्वा कुशलो [t]अशबलधारी भवति बुद्धः ॥ तत्र खलु भगवान् पुनर् एव चन्द्रप्रभं 2552-3 /// .. स्मात् . अहि कुमार बोधिसत्वेन महासत्वेन समाधिकुशलेन भवित. यम्* तत्र कुमार कतमः समाधिनितेसः या 2552-4 /// + समता । % अकल्पना । अविकल्पना । अविढपना । असमुत्थानता । अ .. .पादता । अनिरोधता । .. 2552-5 /// + मुच्छेतः चित्तारंबणस्याम् अमनसिकरः विज्ञप्तिसमुच्छेदः वितर्कविकल्पसमुच्छेदः रागदोषमोहसमु 2552-6 /// + + + नसिकारस्मुच्छेदः स्कन्धधात्वायतनस्वभावज्ञानं । स्म्[ç]तिमतिशति[.k]री[dh]v[à] .[i]चारित्राचारगोचरप्र[t]i 2552-7 /// + + + .. नं । अरणाभूमिः शान्तभूमिः सर्वप्रपंचसमुच्छे[d]अः सर्वबोधिसत्वशिक्षाः सर्वतथागतगो 2553-1 /// + + + + .. .y. ते कुंआर समाधिनिर्देशः यत्र समाधिनिर्देशे प्रतिष्ठितो बोधिसत्वो महासत्वः अविरहितोः भवति स 2553-2 /// + + + + k. रुणासमन्वागतः अप्रमेयाणां च सर्वानाम् अर्थं करोति । अथ खलु भगवांस् तस्यां वेलायाम् इमा गाथा 2553-3 /// + [bh]. m[i]þ शान्त % सूक्ष्मा सुदुर्दृशाः सर्वसंज्ञासनुद्घात समाधिस् तेनोच्यते ||| अकल्पश् चाविकल्पश् चाश्राह्यत्वमनिद 2553-4 /// + + s तेनोच्य % ते ||| समाहितो यदा भोति सर्वधर्मा न मन्यते । अमन्यना यथाभूतं समाधिर् इति श .दितः ॥ अ 2553-5 /// + [न]विद्यते अनोपलब्धिधर्माणां समाधिस् तेनोच्यते ||| चित्तस्यानुपलब्धिश् च विकल्पो प्येष चोच्यते अविकल्पित्[a] ते धर्माः समा 2553-6 /// + तो अर्थः स च शब्दो अवस्तुकः प्रतिश्रूत्कोपमः शब्दो अन्तरीक्षं यथा नभः अस्थिता हि इमे धर्मा स्थितिश् चैषां न लभ्य 2553-7 /// वेन न लभ्यते । च्यवते .. [च्छ्]अतीत्येवं गतिश् चासौ न विद्यते अगतिर् गतिशब्देन समाधिर् गतितः ॥ असमाहितो 2554-1 /// तो एष द्वितीय मन्यना । अमन्यना विचरंति बोधये अमन्यमाना स्पुशति बोधिम् उत्तमाणा ॥ सम अविषम एष शा 2554-2 /// .. निमित्तम् एसाः सेविय इमु शान्त बुद्धगोत्रं स इह प्रयुक्तु समाधिभावनायाम्* न च पुनर् इयम् अक्षरेहि शक्यं प्र 2554-3 /// + [s]अर्व रुत जहित्व भाष्ययोगं भवति समाहितु नो च मन्यनास्य ||| यश् च इम समाधि बोधिसत्वो यथा उपदिष्ट 2554-4 /// + v[i]कल्पदाहु % क्षेत्रे गिरिवर्म् अध्यगतं न तं न हे ग्निः ॥ यथ गगनु न जातु दग्ध पूर्वं बहु न पि कल्पशनेहि द 2554-5 /// + .. धर्मांस् तेन न ह्य् अति जातु सो ग्नोमध्ये ॥ स चि पुन ज्वलमानु बुद्धक्षेत्रे प्रणिधि करोति समाधिये थेहित्वाः ज्वालनु अ 2554-6 /// + + + .. .. चासियान्यथात्वं ॥ ऋद्धि बलु अनुन्तु तस्य भोती खगपथि गच्छति सो असज्जमानः इम गुण अनु 2554-7 /// + + + + .. ये स्थिहित्वाः ॥ जानते च्यवते चापि [n]a च जाति न चत्युइः यस्यो विजानना एषा समाध्यस्य न दुर्लभाः ॥ 2555-1 /// + + + + .à लोकना .. ü वि[d]इत्वैवं समाधिं तेन .. .. थ .. अनोपलोप्तो लोकधर्मे .. + + + + + + + + + 2555-2 /// + + .. .. षु पश्यती नित्यं संबुद्धां लोकनायकान्* धर्म च श्रुणुते तत्र बुद्धैः क्षेत्रेषु भाषितं ||| न तस्य्[a] .. तु अज्ञा 2555-3 /// + .. सततो ध % र्मे धर्मधातुनयो हि सः ॥ भाषतः कल्पकोट्यो हि प्रतिभानं न क्षयते । निर्मिणोति .. [h]ऊन[t]या 2555-4 /// + . रु गच्छन्ति बो % धिसत्वेन निर्मिता सहस्रपत्रपद्मेषु पर्यं केन निषण्णकाः ॥ बुद्धबोधिं प्रका .एन्ति धारणी 2555-5 /// .. .o .ईयो समाधिं शान्तु भावियः ॥ अविवर्तिकत्वे स्थापेन्ति बहू सत्वानचिन्तियान्* प्रतिभा[k]अं क्षयं .ऐ .. .ओधिं प्र 2555-6 /// .. च्छन्ति । रतनेहि विचित्रितैः ओकिरंति च पुष्पेहि गन्धवद्भिर् विनायकं ॥ ओकिंरति च चूर्णेरि गन्धव्. .. .. नायकं 2555-7 /// t. बोधिकारणात्* ॥ अप्रमेया गुणा एते बोधिसत्वान तायिनां निष्किलेशा [y]अदा भो[n]ति तदा ऋद्धिं लभं 2556-1 /// .. च्छा गुद्धा प्रभास्वरा असंस्कृता अकोप्या च बोधिसत्वान गोचरः प्रशान्ता उपशात्ता च रिष्किलेशा अनंगणा[सु] प्र 2556-2 /// .. [c]इक्र्[a]मः ॥ अप्रचारो अक्षराणां सर्वधर्माण लक्षणं दुर्विज्ञे यश् च घोषेण समाधिस् तेन चोच्यते ||| अक्षया उप 2556-3 /// + .. c. रः सर्वबुद्धानां भूतकोटिरनाविराः ॥ सर्वबुद्धानां नियां शिक्षा सर्वधर्मद्वभावता इ .. [÷]. [क्ष्]. [t]v. संबु .धाः 2556-4 /// + .. पारं वा % पूर्वान्तो न विकल्पितः तेन ते सर्व सर्वबुद्धा गुणानां पारमिं गता ||| अनागतान 2556-5 /// + .. þ निष्प्र % पंचाननाभोगास् तत्रैते पारमिं गता ॥ %% ॥ ______________________________________________________________________________ ______________________________________________________________________________ Samadhirajastura/Gilgit Manuscript Chapter 15 2568-4 दर्शसे ||| [a] .. + + + + + .. स्यां वेलाता % मैत्रेयं बोधिसत्वं महासत्वम् आभिः सारूप्याभि[r] गाथाभि प्रत्यभाषतः ॥ चन्द्रप्रभो एष कुमारभू 2568-5 /// + + + + + + + + + + + + + भाषित्व बुद्धान विशिष्वर्णं सनीय सद कालिभेष्यति ||| इहैव चो राजोगृहस्मि पूर्वं दृष्ट्वैव बुद्धान सहस्रकोट्यः स 2568-6 /// + + + + + + + + + + + + + + .. न्तसमाधि पृच्छितः सर्वत्र चा एषा ममासि पुत्रो इमान्त्[o] वरबोधिचारिकाम्* सर्वत्र चासीत् प्रतिभानवन्त स 2568-7 /// + + + + + + + + + + + + + + + .. कालि सहाभयान t[व]m एव साक्षी अजिता म .. त्रः स्थिहित्व बुद्धे तद [b]रत्माचर्ये वैस्तेरिकं एष समा 2569-1 /// + + + + + + + + + .. णीतम् एतेन मा .एण स माधि [m]अप[s]यते । परिगृ[ही]त वहु बुद्धकोटिभिः पूजा वरां काहिति नायकानां ॥ 2569-2 /// + + + + + + + + .. प्रभस्याचरितं विशिष्टं । न पश्च काले स्य भ[v]e न्तरायो न ब्रह्मचर्यस्य .. जीवित[s]य ॥ [पा]स्ते यथा आम .. का 2569-3 /// + + + + + + + .. कोट्यः तदु % त्तरे यात्तक गंगवालिका अनागता येष्वयु पूजका हिति ॥ देवान नागान अशीतिकोटियो 2569-4 /// + + + + + + प्तति । औत्सु % क्यमेषंतिर् यपश्च काले पूजा करोन्ता द्विप[v]ओत्तमानाम्* ॥ इदं स्वकं व्याकरणं श्रुणि[त्व्]अना प्री 2569-5 /// + + + .. + [bh]रु[t]. þ चन्द्रप्रभो उद्गतु सप्त ताल उदानुदानेति नभे स्थिहित्वाः अहो जना उत्तमधर्मदेशका विमुक्तिज्ञानाधिपतीव 2569-6 /// + [n]. श्चिते उत्तम ज्ञानि [t]a[v]यसे अनाभिभूतो सि परप्रवादिभिः ॥ विवर्जिता संग विमुक्ति s[p]अशिता विभावितं वस्तु भवे न सज्[j]असि । प्र 2569-7 /// .. कला न संति ते अ .. गज्ञांनी तृभवे तिव .. ते ||| [च] .. प्रपंचे[bh]इरनोपलिप्ता दृष्टिः प्रपंचा सक[लो]þ [p]r. णीणा ॥ सुभा .इति मार्गु 2570-1 /// .उनाभिभूता अविरुद्ध केनचित्* ॥ निकेतु त्रैधातुकि [ना]स्ति तुभ्यम् ओघाश् च श्र .थाश् च प्रहीण सर्वे । तृष्णालतावन्धन सर्वि च्छिन्ना भव 2570-2 /// + .. + स्वभावु धर्माण सदा प्रजानसे अनाभिलब्यां गिर सर्वि बुध्यसे । सिंहेन वा क्रोष्टुक तीर्थ यनाशिता ये ते पर्यास स्थिता अविद्वसूः 2570-3 /// + + + + + + .. धर्मं निधानं सुग[t]एन देशिचे । प्रहीण सर्वा विनिपातदुर्गती कांक्षा न मेहीस्[t]i भविष्यनायकः ॥ मूर्धस्मि बाणिं प्रति 2570-4 /// + + + + + + + .. प्रभास्वरं । % अभिषिं[c]i बोधाय नर्षभस्तं सदेवकं लोकु ष्थपेत्व साक्षिणं ॥ ______________________________________________________________________________ Samadhirajastura/Gilgit Manuscript Chapter 16 2570-4 स्मरामि पूर्व चरमाणु [r]आरि 2570-5 /// + + + + + + + + [s]अने । अभूषि भिक्षुर् विदु धर्मभाणको नामेन सो उव्[य]वि ब्रह्मदन्तः अहं तदा सीत् मति राजपुत्रो आवाधिको वा 2570-6 /// + + + + + + + + .. चरियो अभूषि यो ब्रह्मदन्तस् तद धर्मभाणकः ॥ पंचो महावैद्यशता अनून[k]à [c]याधिं विकित्संति उद्युक्तमान 2570-7 /// + + + + + + + + + + र्वे म स ज्ञातिक [à]सि दुःखिता ॥ श्रुत्वा च गइ[लाभू] स मह्य भिक्षुर् गिलान पृच्छो मम अन्तिकाग 2571-1 + + + + + + + + + + + + + + .[à]धिं वरु त[t]र देशयी ॥ तस्योपमा एतु समाधिश्रुत्वा उत्पन्न प्रीती अरिया निरामिषाः ॥ स्वभावु धर्मा 2571-2 + + + + + + + + + + + + + [t]. स्मि कालै ||| दीपंकर चरमाहु चारिकामभूषि भिक्षुर् विद्य धर्मभाणकः ॥ अहं च आसीन् मतिराजपुत्र समाधि 2571-3 + + + + + + + + + + + + .[à]रा तुहु पश्च काले नुस्मरन्तो इम पारिहाणिम्* सहेसि वालान दुरुक्त वाक्यं धारेन्तु वाचेंतु इमं समाधिम्* ॥ 2571-4 भष्यंति भिक्षू .. + + + + + [लु]प्धाश् ca du à› ùñà÷ ca असंयताश् च । पापेच्छ अध्योसित पात्रचीवरे प्रतिक्षिपिष्यंति इमं समाधिम्* ॥ ई 2571-5 र्ष्यालुका उद्धतप्रा .. + .. .. k.. लेषु चाध्यसितलाभकानाः प्रयोगिते संस्तवि नित्य संशृता प्रतिक्षिपिष्यंति इमं समाधिम्* ॥ हस्तांश् च पादांश् च त 2571-6 विध्यमाना हास्ये च लास्ये व .. .. प्रयुक्ताः परस्मरं कण्डिते श्लिष्यमा[ली] श्रामेषु चेर्यापथु अन्यु भेष्यति ||| .. युक्तयोगानिमि भोन्ति लक्षणा 2571-7 परः कुमारीषु च नित्य ध्योसिता । r[å]पे हमत्ता श्रथिता भवंति अण्यंति श्रामान्निगमाश् च राष्ट्रान्* ॥ ते खाद्यपेय्यस्मि सदा प्रयुक्ता नाट्ये 2572-1 गीते च तथैव वादिते । क्रयविक्रये चो सद भोन्ति उत्मुका बाने हि चाध्योसित नषृलज्जाः ॥ लेखान्न यिष्यं.. अयुक्रयोगा शीलं तथेर् या .. + 2572-2 था च्छोरयित्वा । मर्यादभित् दित्वगृहीणिसार्धम्* ते भिन्नवृत्तावितथप्रतिष्ठिता ||| ये कर्म बुद्धेहि सदा विवर्जितातुल मान कूटे च सदा प्रयुक्त + 2572-3 तान् कर्म कृत्वान किलिष्. .. पकान् अप्[à]ययास्यंति निहीनकर्माः ॥ प्रभूतवित्तं मणि हेम शंखं गृहं v[a] ज्ञातींश् च विहायप्रब्रजी । ते प्र .r. 2572-4 जित्वान् इह b[u]द्ध्. [.÷]. + + + .. नि कर्माणि à› सदा चरंति ॥ धने च धान्ये च ते सारसंज्ञिरो धेतूश् च गावः शकट्[i]नि सज्जयी । किं अर्थ चे 2572-5 + + + + + + + + + + + + येषां प्रतिपत्ति नास्ति ||| मया व पूर्वे चरियां चरित्वा सुदुष्करं कल्पसहस्रचीर्णम्* इयं च मे शान्त स 2572-6 + + + + + + + + + + + + + .. स्यु भेष्यति ||| चिरं मृषाचादि अब्रह्मचारिणो अपायनिम् नासदालाभकामाः ते ब्रह्मचारिण ध्वजं 2572-7 + + + + + + + + + + + + + + र्मः ॥ भेदाय स्थास्यंति च ते परं अयुक्तिभिर् लाभ गवेषमाणाः अवर्ण भाषि .. त अन्य 2573-1 + + + + + + + + + + + + .. || शतः सहस्रेषु सुदुर्लभास् ते क्षान्ती वलं तेष तादा भविष्यति । अतो .. हू .. कलह[s]मि उत्सुकाः 2573-2 + + + + + + + + + + + .. क्ब्यंति वाचा वय बोधिसत्वा शब्दो पि वेषां ब्रजिदेशः अभू[t]अशब्देन मदेन मत्ता विपन्नशीलानु कुतो स्मि बो 2573-3 + + + + + + + + + + [ù]ऋमर्याशयो गस्य विशुद्धुनास्ति । इमेषु धर्मेषु चा नास्ति सर्वप्स्य ते बोधि क्षिपित्व धर्माः ॥ भीताश् च त्रस्ताश् च 2573-4 .. .. .y. j. ति[t]. .. + .. .आढतरा भवं à› ति । विशेषगामि विलयं ब्रजीति क्षिपित्व यानं पुरुषोत्तमानाम्* ॥ आजीविकाये बहु 2573-5 प्रब्रजित्वानर्थिकाः सर्वशुद्धबोधयो । ते आत्मदृष्टीय स्थिहित्व वाला उ .रस्त भेष्यंति श्रणित्व शुन्यता[ü] ॥ विवाद कृत्वा[n]a त [a]न्यम् अन्यं व्यापा 2573-6 ददोषांश् च खिलं जनेत्वाः अष्याख्य दत्वा च परस्परेण लप्स्यन्ति प्रामोद्युकरित्व पापकम्* ॥ यः शीलवं[t]o गुणवं[तु] भेस्यती मैत्राविहारी .. 2573-7 द क्षान्तिको विदः सुसंवुतो मार्दवुसूरतश् च परिभूतु सो भेष्यति तस्मि काले ॥ यो खो पुनर् भ्र्ष्यति दुषृचित्.. þ सुदारुणो .r. द्र नि हीनकमा + 2574-1 अधर्मचारी कलदेररश् च सपूजितो भ्र्ष्यति तस्मि काले ||| आरोच[या].[ईप्र्]अतिवेदयामि स चे कुमारा मम श्रद्ध गच्छ[सि] इमां स्म[रि]त्वा .. गतानुशा + 2574-2 नीमा जातु विश्वस्तु भवेसि ते .. ॥ ते तीव्ररागा[s t]a .. [च्र]दोषास् ते तीच्रमोहा मद मानमत्ताः ॥ अदा .[t]अका .. .. .. [d]à .. चित्. आ .. .. .. वाचाश् चः + 2574-3 पायानिम्नाः ॥ अहं च भाषेय्य गुणानवर्णचो गु[णा] .. क्षसमा[वरि]य्याः ॥ न घोसमात्रेण च बोधि लस्यते प्रतिप[n]तिसाराण बोधि दुर्लभाः ॥ %% ______________________________________________________________________________ Samadhirajastura/Gilgit Manuscript Chapter 17 2574-4 .. .. [kh]. [lu] bh. g. वां .. + + .ã सागरोपमां % पर्षदां धा .y. कथया सत्दर्श्य समुत्तेज्य संप्रहर्[v]यसमादा[p].. [u]t[y]आयासना[t] प्रक्[r]आमद् येन च 2574-5 /// + + + + + + + + + + + .. पसंक्रम्य प्रज्ञप्त एवामने त्यसीदत् भिक्षुसंघपरिवृतः देरनागयक्षगन्धर्वा सुरगारुडकिन्.अरमहोरग 2574-6 /// + + + + + + + + + + + + .. र्मन्देशयति स्म । अथ [ख]लु चन्द्रप्रभकुमारभूतो भगव .[t]अं निर्गतं विदित्वा अशीत्या प्राणकोटीशतै सार्धं 2574-7 /// + + + + + + + + + + + + + + .अंबहुलैर् [b]ओधिसत्वमहासत्व[n]a[य] .ऐः .. .. ü .. .. धूपगत्धर्मा[l]य .. लपनं गृहीत्वा भूर्यशतैर् वा 2575-1 /// + + + + + + + + + + + + + + .t. r महामाल्याभिनिर् हारमादाय भगवतः पूजाकर्मणे ये गृद्ध्रकूतपर्वता ए येन च गृद्ध्रकूट पर्वतो येन 2575-2 /// + + + + + + + + + + + + + गवतः बादौ शिभिव .y. भगवन्तं तृष्प्रदक्षिणीकृत्य तै पुष्[y]अधूपगन्धमाल्यविलेपनैस् तूर्यताणाव [चर्]ऐ प्रवाद्य 2575-3 /// + + + + + + + + + + + + .t. न्यषीदत् सगौरवः सप्रतीशः धर्मपरिपृच्छायै । अथ खलु चन्द्रप्रभः कुमारभूतो भगवन्तंम् एतद् अवोचत्* पृच्छेय 2575-4 /// + + + .. v. t. [न्त्]. + + + .. [र्ह]न्तं सम्यक्सं % बुद्धं कचिद् एशं सचेन् मे भगवान् अवकाशं कुर्यात् पृषृप्रश्नव्याकरणाय । ए .. m उक्ते भगवां 2575-5 ÷ च[n]द्रप्रभं कुमारभूतम् एतद् अवोचत्* पृच्छ त्वं कुमार तथागतम् अर्हन्तं सम्यक्संबुद्धं यद् यदेवाकाक्षासि । नित्यकृतस्ते तथागतेनावकाशः एव .. 2575-6 क्ते चन्द्रप्रभः कुमारभूतो भगवन्तम् एतद् अवोचत्* कतिभिर् भगन् धर्मै समत्वागतो बोधिसत्व इमं सर्वधर्मस्वभावसम .अविपंचितसमाधिं प्र .. + 2575-7 भते । एवम् उक्ते भगवांश् चन्द्रप्रभंम् आरभूतम् एतद् अवोचत्* चतुर्भि कुमार धर्मैः समत्वागतो बोधिसत्व इमं सर्वधर्मस्वभावसमतावि + + 2576-1 /// + तं समाधिं प्रतिलभते । कतमैश् तुर्भिः रिह कुमार बोधिसत्वो महासत्व सूरतो भवति । सुखसंवासदान्तो दान्तभूमिमनुप्राप्त स परैराक्रुष्टो वा 2576-2 रिभाषितो चा कुरागतनां दुभापितानां रचनपथानां क्षमो भवन्यधिवासनजातीय । कर्मदर्शीः निहतमानः धर्मकामः अनेन कुमार प्रथमेन धर्मे 2576-3 समत्वा गतो बोधिसत्वो महासत्व इमं समाधिं प्रतिलभते ॥ पुनर् अपरं कुमार बोधिसत्वो महासत्वः शीलवान् भवति । परिशुद्धशीलः अखण्डश्त्लः अच्छ्[i] 2576-4 र्थशीलः अशवल .. + + .. .. ल्पाषशीलः % अच्युतशीलः नाविलशीलः अगर्हितशीलः अभ्यद्गतशीलः .. निःशृतशीलः aparàmçùç 2576-5 /// + + + + + + + + + + + + + + + [mt]अशीलः वि % ज्ञप्रशस्तशीलः अनेन कुमार द्वितीयेन धर्मेण समत्वागतो बोधिसत्वो महासत्व इमं समाधिं प्र 2576-6 /// + + + + + + + + + + + + + + + + .. हास्त्वस् [t]ऐधातुके उत्रस्तचित्तो भवति । संत्रस्तचित्तः निर्विण्णचित्तः निःसरणचित्तः अनर्थिको नभिरतः अन 2576-7 /// + + + + + + + + + + + + + + + + + ..द्विग्नमानसः अन्यत्र त्रैधाकान् सर्वानिः दुःखितानि मोचयिष्यामी .i च्यायमते । समुदागच्छत्यनुत्तरा 2577-1 /// + + + + + + + + þ || घोषेश्वरस्यरस्योपरत्[इन्]. [n]u .धो घोषानन्. ना .. [j]. ..[à]भूसिः घोषाननस्य्. .v. .. त्तमस्य दशवर्षकोट्य 2577-2 /// + + + + + .. रतन बुद्धोश् चन्द्राननो नाम जिनो अभूषिः चन्द्राननस्य द्विपदोत्तमस्य रातृन्दिवं एक अभूषि आयुः ॥ चन्द्रा[n]. 2577-3 /// + + + + .. म जिनो अ % भूषिः सूर्याननस्य द्विपदोत्तमस्य अष्टादशो नर्षसहस्र आयुः ॥ सूर्याननस्योपरतेन बु 2577-4 /// + .. न अभूषि । ब्रह्मान % नस्य द्विपदोत्तमास्य द्वातृंशतिं वर्षसहस्र आयुः ॥ ब्रह्मननस्योपरतेन बुद्धोः ब्रह्मय्य 2577-5 /// .. षिः ब्रह्मय्यशस्य द्विपरोत्तमय्य अष्टादशो वर्षसहस्र आयुः ॥ एकत्र कल्पस्मि इमे उत्पन्नो दुवे शते लोकविनायका .. 2577-6 /// + कीर्तशष्ये अनाभिभूतान तथागतानाम्* ॥ अनत्तघोषश् च विशिषृघोषो वियुषृतेजश् च विघ .. + + s[t]. रा .i + + + + 2577-7 /// .. रश् च स्वरांगशुद्धः ज्ञानः b. लो ज्ञानविश्र्षगश् च ज्ञानाभिभूज्ञानसमुद्[÷]. तश्.. ज्ञा .. + + + + + + + + + + + + + + + 2578-1 /// [h]माब्पलो ब्रह्मतसुः सुब्रह्म ब्र[h]मदेवस्तथा ब्रह्मयोषः ब्रह्मश् चरब्रह्मनरेन्द्रनेत्र ब्रह्मं + + + + + + + + + + + + + + 2578-2 /// रः स्तेजसमद्गतश् च तेजोविभूस् तेजतेजतिनिश्चितश् च । तेजस्वरेन्द्रः सुविघुषृतेजाः ॥ भीस्मः बलो भिस्ममति .. bh. .[m]. भीष्न्. .. + + + 2578-3 /// .. [d]इभीमोत्तरु भीस्मघोषो एते जिना लोकविनायकाभूत्* ॥ गंभीरघोषः शिरिवारणश् च विशुद्धघोषो श्वरु शुद्धघोषः अन 2578-4 /// + + .o [h]. रः बलघोष % वित्रासनश् च ||| s. रे .. शुद्धानर नेत्रशुद्धो विशुद्धनेत्रश् च अन .. रेत्रः समन्तनेत्रश् च विशिषृ 2578-5 /// + + + + .. b.. þ || दात्तोत्तरो दान्त सुदान्तवित्तः सुदान्तशान्तेद्रेयु शान्तमानसः शान्तोत्तरः शात्तशिरी प्रशात्ताः शाक्तीयपारंग 2578-6 /// + + + + + .. दात्तवित्तः सुदात्तशान्तेन्द्रियु शात्तमानसः शान्तोन्तरः शान्तश्रिया ज्वलन्तः शान्तरशान्तिशूरः ॥ [÷]. 2578-7 /// + + + + + + + .इभूर्गणिवर शुद्धज्ञानी महाग .एन्द्र .. [g]. णेन्[द्र्]. शूरो अन्योपनों ग[जा] + .. प्रमोचकः ॥ धर्मधुज्. 2579-1 .c. .. [th]. .. मक + + + + + + + + + .. द्गतः धर्मब्बलश् च[v]. [सु]dh. र्म्. शुरः स्वभावधर्मोत्तरनिश्चितश् च ||| स्वभावधर्मोत्तरन्श्चितस्य अशीतिकोट्य्ः ष 2579-2 ह नामधे .. + + + + + + + + + [r]पन्ननायाका एते मया पूजित बोधिकारणात्* ॥ स्वभावधर्मोत्तरनिश्चतस्य यो नामधेयं श्रुणुते जिनस्य । श्रुत्व्. 2579-3 च धारेति वि[p]. + + + + + + .. मतं लभते समाधिम्* ॥ एतेष बुद्धान परेण अन्यो अविन्तिये अपरिमितस्मि कल्पे । अभूषि बुद्धो नरदेवपूजित्[a] 2579-4 स नाम धेये .. .. + .[r]. + + þ || नरेन्द्रयोषस्य % तथागतस्य षट्सप्तति वर्षमहस्य आयुः ॥ त्रयश् च कोटीशत श्रावकाणां यः सन्निपातः प्रथमो 2579-5 अभूषि षडभिज [वै]दिव्य जितेन्द्रियालं महानु % भावन महर्धिकानाम्* ॥ क्षीणास्रवाणान्तिमदेहधाविलं संघस् तदा आसि प्रभाकरस्य ||| अशीति 2579-6 कोटीनयुता सहस्रा यो बोधिसत्वान गणो अभूषिः गंभीरबुद्धीनं विशारदानां सहानुभावान मह[ध]कानां ||| अभिज्यप्ताः प्रतिभानवंतो ग .इं 2579-7 गता । सर्वित शु .. .आयाः टाद्धिय गच्छन्ति ते क्षेत्रकोटियो ततोत्तरे यान्तिक गंगवालिकाः । पृच्छित्व प्रश्नं द्वि[p]अदानम् उत्तमाद् पुनेन्ति नस्य व जिनस्य [à] 2580-1 न्तिके । स्तत्रान्तचि[हा]रनिरुक्तिकोविद आलकभूता विचंरत मेदिनीम्* ॥ सर्वानम् अर्थाय चरंति चारिकां महानुभावा सुगतस्य प्त्राः न कामहेतो प्रकरोन्ति b. 2580-2 पं देवापि तेषां स्पृह संजनेन्ति ||| अनर्थिका भवगतिषूननिःशृताः समाहिता ध्यानविहारगोचराः विनिश्चितार्थाश् च विशारदाश् च निरामगन्धा षद ब्रह्म 2580-3 चारिणः ॥ अच्छेद्यवाक्या प्रतिभानवंतोः निरुक्तिनिर्देशपदार्थिकोविदाः सर्वत्र षन्दर्शकबुद्धबुत्रा परिगृहीता कुशलेन कर्मणाः ॥ अनत्तकल्पाश् चिविया 2580-4 य उद्गता स्तुता pra÷as.à सदा नायकेहि । वि % मोक्षतत्वार्थपदान देशका असंकिलिष्टा सुविशुद्धिशीला ॥ अनोपलिप्ता पदुमं व चावि[णा] विमु 2580-5 क्तत्रैधातुक .o + + + + + .. लिप्ताष्ठि लो % कधर्मैर् विशुद्धकाया परिसुद्धकर्माः ॥ अल्पेच्छसंतुषृ महानुभावा अगृद्ध्र ते बुद्धशुणः प्रतिष्ठि 2580-6 चाः सर्वेस स + + + + + + + .. न घोषमात्राः प्रतिपत्तिसारा ॥ यत्र स्थितास्तं च परेषदेशयु सर्वेहि बुद्धेहि परिगृहाता वैइश्वासिकाः कोशधा 2580-7 .à जिनानां ते स + + + + + + + + + .à || प्रशान्तचित्ता स .. .. [õ]. गोतारा अधिष्ठिता लोकविनायकेभि ॥ भाषंति सूत्रान्त सहस्रकोटियो यं चै 2581-1 /// + + संति त बु .. + + + + + + + + .. पदेभि लौकिकाः शुन्याधिमुक्ताः परसार्धदेशकाः आनन्त[c]a[h]ओः गु[ण]सागर्[o]पमाः बहुश्रुताः पण्डितवि 2581-2 .[¤]. [v]. न्तः स चेत्. [r]. .. + + + + + + .. .. .[y]. ष्ठिहंतः प्रवदेय वर्णं । स अल्पकं तत् प्रिकीर्तितं भवेद् यथा समुद्रादुदविन्द्ररेकः ॥ तस्मिंश् च काले स नरेन्द्रघो 2581-3 षो देशेति तां .. + + + + .. .. ÷. m* महावृसाहस्रिय लोकधातू देवेहि नागेहि स्फुटि अभूषि । तस्ये इमं शान्तसहधिभाषिचः प्रकंपिता मेदिनि ष 2581-4 त्विकारम्* ॥ देव्. .. .. ष्याय्. .. थ गंगवालिका अ % विवर्तिकाये स्थित बुद्धज्ञाने ||| तत्रासि राजा मनुजान ईश्चरः शिरीबलो नाम महानुभावः पुत्राण 2581-5 तस्य शत पंच आसन्नभिरूपप्रासादिकदर्शनी % याः ॥ अशीतिकोटीशत इस्न्रियाणा अन्तःपुरं तस्य अभूषि राजाः चतुर्दशा कोटिसहस्रपुणो 2581-6 याधीतरो तष्य अभूषि राज्ञः स कार्तिकायां तद पूर्णमास्यांम् अष्टांशिकं बोषधमाददित्वाः अशीतिकोटीनयुतेहि सान्[u]m उपागमं लोकविदुष्य सन्तिके ॥ 2581-7 वन्दि ..a पादौ dvipadottaamasya त्यषीदि राजा पुरतो जिनस्य ||| अध्याशयं तस्य विदित्व राज्ञो इम समाधिं द्विपदेन्द्र देयि ॥ स पाथच श्रुत्व समाधिम् एतम् उत्स्रिज्य 2581-8 राज्यं यथ खेटपिण्डम्* परित्यजीत्वा प्रियज्ञातिवान्धवा । स प्रब्रजी तस्य जिनस्य शासने ॥ बुत्राण पंचः श .. प्रब्रजिंसु अन्तःपुरं चैव .. .. धी[त]रो + 2582-1 अन्ये च तत्र p[त्र्]a[थु]ज्ञातिवान्धचा षट्सप्ततिर्नयुचत्रयश् च कोट्यः ॥ स प्रब्रजित्वेह सपुत्रदार स्थपेत्व आहारनि[r]हारभूमिं ||| अतिष्वि[t]अश्चं kran.i अमृ .. .. न्स्. .. 2582-2 क्रमे वस्तिर्हतु काल कार्षीत्* ॥ स का अ कृत्वा तद राजकंजरो अद्यापिसोतिष्ठतिलोकनाथोः तत्रैष सो राजकुले उपन्नोपपादिको गर्भमलैः रलिप्तः ॥ दृढब्भलो नाम्. 2582-3 पितास्य .[å]षि महामती नाम जनेत्रि आसीत्* स जातमात्रो अवची कुमारो कचिन्नु सो तिष्ठति लोकनाथो ॥ जानाति मे आशयु लोकानाथो येनो ममः शात्तसमाधि देशि 2582-4 तः अप्रत्यया अपगतत्रत्यया च यो एक निर्देशु % भवे गतीनाम्* ॥ या सर्वधर्मण स्वभावमुद्रा यः सूत्रक्[o]टीनयुतान आगमः य बोधिसत्वान धनं नि 2582-5 रुत्तरं [k]. .c. j जिनो [भास्]अति तं समाधिम्* कायस्य श % द्धीतथ चाचशुद्धी चित्तस्य शुद्धी तथ दृश्टिशुद्धिः आरंवंआना समभिक्रमो य कच्छिः जिनो भाषतितं समा 2582-6 धिम्* [t]. .. .. प्र .. + + + + + + .. .. ü लुष्टांगिकं मार्गवरस्य भावना । तथागतै संगमु तीक्ष्णप्रज्ञता सत्यप्रवेश सद धर्मज्ञानं स्कन्धपरिज्ञा समता .. धातु 2582-7 .. .. बक .. णा .. + + + + + + + .. नुपाद .आक्षात्कृययावतार कत्चिज् जिनो भाषति तं समाधिं ॥ [ब्र्]अतिसंविदां शान्तवतादज्ञानं सर्वाक्षराणां चाप्र .एनज्ञानं । 2582-8 /// + + .. .. .. स .. + + + + + + + + + .. ति तं समाधिम्* ॥ घोष परिज्ञाथ प्रामोद्यलाभः प्रतिश् च भोती मुशतस्य चर्णं । आर्यागनीमा .. वता व च उज्जुका 2583-1 .. [kh]. जि[ईव्]o भावति + + + + + + + + र्याद् [bh]ऋकुटिं ससू .. þ साखिल्यमाधुर्यस्मितं मुखश् च दृष्ट्वा च सत्वा प्रथमालबति कच्चिज् जिनो भाषति .अं समाधिम्* ॥ अ 2583-2 नलस्य्. .. + .औ + + + + + + + .. सणा चन्दन त्रेमदर्शनं । उपपन्तिसंतुष्टित शुक्लता च क .चिज् जिना भाषचि तं समाधिम्* ॥ आजीवशुद्धिस् तद रण्यवासो 2583-3 धुते र + + + + + + + + + .. शल्यम् अथापि धातुषु कत्चि जिनो भाषति तं समाधिम्* ॥ आयतनकौशल्यम् अभिज्ञानं किलेश अपकर्षण दान्तभूमि पृथु सर्व 2583-4 ... [.t]r. + मसाचुच्छेदः कचिज् जिनो भासति तं समा % धिम्* ॥ समतिक्रमः सर्वभवग्गतीनां जातिस्मृतिर् धर्मनिष्कांक्षता च । धर्मे व चित्तं श्रुत एषणा च कच्चिज् जिनो 2583-5 भा[ù]. .. तं समाधिम्* ॥ विशेषगामी सद भाव % नारती आपन्तु कौशल्यतु निःसृतौ स्थितः यत्र ष्थितो अनुशयतां जहाति कच्चिज् जिनो भाषति तं समाधिम्* ॥ 2583-6 तीक्ष्णस्य ज्ञानस्य वरागमो य[c]o अचालियो शैलसमो अकंपियः अविवर्त्यतालक्षण धारणीम् उखं कच्चिज् जिनो भाषति वं समाधिम्* ॥ शुक्लान धर्माण सदा ग 2583-7 वेषणा पापान धर्मना मदा विवजिना । संक्लेशपक्षस्य सदाप्रदारु घो कत्चिं जिनो भाषति तं समाधिम्* ॥ सर्वमु शिक्षासु गतिंगतो विदू समाध्यवस्थानगतिंगतश् च । 2583-8 .. .आन चो आश .u ज्ञान चोदको देशेति धर्मं वरबुद्धबोधौ । विशेषज्ञानं उपपन्तिज्ञानं अनन्तज्ञानं सुसमाप्तज्ञानं । सर्वग्गतीनां प्रति[ù]अन्धिज्ञानं [k]अच्चिज् जि .o भाषति ..ü 2584-1 स[m]आधिम्* .. [÷].. .. .. .. मुत्सृज्य प्रब्रज्य चिन्तं त्रैधातुके अनभिरती अनुग्रहः चि .तस्य संप्रग्रहु .. .. हर्षणा देशेति धर्मं त्विपदानम् उत्तमः ॥ धर्मेषु चो अनभिनि .. 2584-2 शुतायि न .. .. + .. र्म्. .. .. रै [s]अदाच कर्[m]. ..i .o[k.]e च दृढाधिर्मं न्विपदानम् उत्तमः ॥ चिनयस्मि कौशल्यु विपाकज्ञानं कलह व्टिहदान तथोपशात्तिः अविग्र .. ü चाप्यविवाद 2584-3 भूमि .[e] .. + .. .. .v. [हा] .. .. [a]त्तम्. þ ॥ [k]षान्तीसमादानमक्रोधस्थानं विनिश्चये धर्मि मदा च कौशलं पदप्रभेदेशु च ज्ञानदर्शनं देशेति धर्मं करुणां जनेत्वा । पू[v]आत्त ञानं 2584-4 अप .. + + + + यध्वसमता सुगतान शासने । % परिच्छेद उक्तः स तृमण्डलस्य एवं जिनो देशयि धर्मस्वामी ॥ विन्तः व्यवस्थान एकाग्रता च कायव्यव 2584-5 स्थान[m]. + + + + .. þ ईर्यापथस्य सद कालि रक्ष % णा देशेति धर्मं रुषर्षभो मुनिः ॥ हरिं च ओत्राप्यु प्रासादिकं च युक्तां गिरां भाषति लोकज्ञा .. ü .. प्रवृत्त 2584-6 धर्मं .. + + + + + + + + + + .. .. बोधिमग्र्याम्* ॥ अनुग्रहं च हिरिमं ततां च चित्तस्य चो अकुशलताजुगुप्सपा । धुतस्यनुत्सर्गत पिण्डचर्यां देशेति धर्मं द्विप 2584-7 दान[मु] .. .. + + + + + + + + + + + दरूण भीवारनप्रन्युत्थानं । मानस्य चो निग्रहु आदितैव एवं जिनो देशयि धर्मस्वामी .. .. .t. [s]. मुत्था .. .. [c]. त्तकल्यता 2584-8 ज्ञानप्रतीवेधु त .. + + + + + + + + + हु[bh]उद्. तैव एवं जिनो देशयि धर्मस् वामी ||| चित्तसमुत्थानता .. त्तकल्यता ज्ञानप्रतीवेधु तथानुबोधिम्* अज्ञानप 2585-1 क्षास्य सदा विव .. + + + + + + + + + .. धिल .. [चि] .[t]. प्रवेशं च रुतस्य ज्ञानं निरुक्रन्यरस्थानविनिश्चितार्थ .. ü सर्वेषनर्थान सदा विवर्जिनं एवं जिनो देशयिध 2585-2 र्मस्वाम्[à] ॥ सम्[s]. + + + + + + + + .. .[i]चर्जना कापुरुषाण तैव । जिने प्रसादं सद प्रेमतां च । एवं जिनो देशयि धर्मश्रेष्ठ .[*] ॥ संकेतप्[र] .. प्तित्योपारतां 2585-3 च संत .. .. .. þ kh. + + + + + + + .. लाभि लाभे व अमंकुभावम् एवं जिनो देशयि धर्मम् उत्तमम्* ॥ सत्कारु लप्धा च न विस्मयेय्या असत्कृतश् चि पि भवेद् उपेक्ष 2585-4 कः भू .. [p]. वलं n. k. दाचि .. [t]इये इये देशना % लोकहितस्य ईदृशीः ॥ आक्रोशनां पंसन सर्वशो षहेदषंस्तवः सर्वगृहीहि सार्धं । सं .. र्गता 2585-5 प्रब्रज्. तै न कुर्याद् एवं जिनो देशयि धर्मस्रामी ॥ % बुद्धान वो गोचरि सप्रतिष्टितो अगोचरं सव्व विवर्जयित्वाः आचारसंपन्नु सुदान्तचिन्तो इय धर्मनेत्री 2585-6 सु[g]. तेन देशिता ॥ ये वालधर्मान् [s]अन तात् वेवर्जयेत् कुलदूषणां सर्व विवर्जयेतः आरक्षितव्यं सद वुद्धसानं एवं जिनो देशयि धर्मस्यामी ॥ अल्पं च भा 2585-7 स्ये ष .उर्. सुयक्तं कल्याणतां म्वदुवचनं परेषां ||| प्रन्यर्थिकानां सहधर्म निग्रहो इयं जिने ईदृश आनुसनी ||| प्रतिक्रमेत् कालि .a चो अकाले न 2585-8 विश्वसेत् सर्वपृथग् जनेषु । दुःखेन स्पृष्टो न भवेत दुर्मनो इयं जिने ई .. श आ + + + .. .. दुदृष्ट्वा सधनान् करेय्या दुःशील dvaùñ.à a[र] .. ंपितव्या 2586-1 हितवस्तुतायां सद वदेत इयं जिने ईदृश आनुशासनी ॥ धर्मेण सत्वा अनु .. .. .y. लोकामिषत्यागु स चा .आचकार्यो । न संचयं सो .इचायं व कु .y. 2586-2 d इयं जिने ईदृशआनु शासनी शीप्रशंसा च कुशिलकुत्सना अशाट्य्. ता शीलवता निषेवणं सर्वस्तकात्वाशि धने प्य् अनिःशृतो इयं जिने ईदृश आनुश्. स 2586-3 नी ||| अध्याशयेनो गुरुणा निसंत्रणा यथा च भाषे तथ षर्वु कुरुयाम्* अभीक्ष्ण सेवेय्य व धर्मभानाकं इयं जिने ईदृशानुशासनी ||| षगोरवः प्रीतमना 2586-4 षदा भवेत् सोम्याय दृष्टीय सदा स्थितो भवेत्* पूर्वासु चर्यासु सुनिश्चितः सदा इयं जिने ईदृश आनुशानी ॥ पूर्वंगमः कुशलचरीषु नित्यम् उपायकैशल्य 2586-5 निमित्तवर्जने । संज्ञाविवर्ते तथ वस्तुलक्षणे इयं % जिने ईदृश आनुशासनी ॥ सूत्रान्तनिर्हारपदेषु कौशलं विमुक्तिज्ञानस्य च षीक्षुकारिता । इयं जिने 2586-6 ईदृश आनुशाष्. .ã .. .. .. [b]. धर्मा सदे सेवितव्या विशारदः शीलवले प्रतिष्ठितः समाधिस्थानेन समोत्तरेय्या इयं जिने ईदृष आनुशासनी ॥ न ज्ञात्रला 2586-7 भं पि कदाचि दे .. + + + + + + + + .[à]नां न कुर्याणा ॥ दृष्ठीकृतां सर्व विवर्जयेच् च इयं जिने ईदृश आनुशासनी ||| ब्रतिभानुश्रेष्ठं वरधारणीये ज्ञानस्य 2586-8 चोभासु अनन्तपा + + + + + + + .. .ईभानयुक्तिर् इयं जिने ã[d]ऋश आनुशासनी ||| न यस्य द्वारं चि स मार्गवना प्रतिप[त्त्]i ओवादनयश् च भद्रको 2587-1 अनुशासनीः + + + + + + + .. ü जिने ईदृश अनुशास .ã .. अनुलोमिकी क्षान्ति य बुद्धवर्णिता क्षान्तिस्थितो दोष विवर्जयेत । अज्ञेनु वर्जेय्य स्थिहि 2587-2 त्व ज्ञाने इयं जि + + + + + + .. नी ॥ ज्न्नानप्रतिष्ठा तथ घोषभूसी योगश् चरी बोधयि प्रस्थितानां निषेवणा सत्पुरुषाण नित्यं जिने ई .. श a[नु]÷. 2587-3 सनी ॥ अयुक्तयो + + + .. .. र्जना तथागतैर् भाषित बुद्धभूमी । अनुसोदिता सवितपण्डितेहि इयं जिने ईदृश आनुशासनी ॥ पालै प्रतिक्ष .त अज्ञान 2587-4 केहि अभूमिरत्र पृथुश्रा .. काणाम्* परिगृ % हीता [s]a[n]a [b]ओधिसत्वैर् इयं जि[n]न ईदृश आनुशासनी ||| तथागतेहि अनुबुद्धम् एत्दं देवेहि तो सत्कृतु पू 2587-5 जितं च । अनुमोदितं ब्रह्मसहस्रकोटिभिः कन्चि % j जिनो भाषति तं समाधिम्* ॥ नागः सहस्रेहि सदा सुसन्कृतं सुपर्णयक्षेहि न्नरेहि च । या भा 2587-6 षिता बोधिवरा जिनेभि काच्चिज् जिनो भाषति तं समाधिम्* ॥ पर्याप्त या नित्य सुपण्डितेहि धनं च श्रेष्ठं प्रवरं सुलब्धं । निरामिसं ज्ञानचिकित्स उत्तमा कच्चिज् जिनो भाष 2587-7 नि तं समाधिम्* ॥ ज्ञानस्य कोशः प्रतिभानमक्षयं सूत्रान्तकोटी .a प्रतेश एषः परिज्ञ त्रैधातुकि भूतज्ञानं कच्चिज् जिनो भाषति तं समाधिम्* ॥ कोलो अ .. .एशि 2587-8 तु पारगामिनां नावापि चो ओघगचान एषा । कीतिर्यशो चर्धति चर्णमाला येषाम् अयं शान्त समाधि देशितः ॥ प्रसं .a एषा .. तथागता .. ü स्त .अध् [c]a ए 2588-1 षो पुरुषर्मणाम्* गुणं बोधिसत्वा[p]a नयश् च [a] .. .. येही अयं शात्त समाधि देशि[t]अः ॥ मैत्री इयं दोषशामे त्रकाशिचा [u]पेन्नियं का .. .. .[à]न भूमि । [t]. .. 2588-2 सयंतेष महायशानां येषां कृतेनैषसमाधिभाषिता ॥ प्रतिपन्तियं [d]एशित सिंहनादितामितु बुद्धज्ञानस्य वरस्य आगमः मर्वेष धर्माण स्वभावमु. रा [स]मा 2588-3 ध्ययं देशितु नायकेहि ॥ सर्वज्ञा[न]स्य च आहरितृका चर्या इयं बोधयि प्रस्थितानां । वित्रसनं मारवस्[å] य चापि समाधियं शान्त जिनेन देशितः अतु बुद्धज्ञानस्य 2588-4 वरस्य आगमो सर्वधर्माण स्वभावमुद्राः लनु % पीदशात्ववारधर्ममु[d]रा समाध्ययं देशित नायकेन ॥ विद्या इयं धर्मत्थितान तायेरनांम् अमित्रमध्ये परे 2588-5 मा च रक्षा .. प्रत्यर्थिकानां समाधिर्म निग्रहः समा % धिये शान्त जिनेन देशिताः त्रतिभानभूमी इय संप्रकाशिता बला विमोक्षा तथ इन्द्रियाणि ||| विशिष्ट 2588-6 अष्टादश बुद्धधर्मा समा[धि] .. न्तैष निषेव्यमाम्* ॥ दशान पर्येष्टि रलान भूता पूर्वां निमित्[t]अं पि च बुद्धज्ञाने । ये बुद्धधर्मा पुरुषोत्तमेन प्रकाशिता लोकहितानु 2588-7 कंपिता ॥ बुद्धान प .[e] + + + + .. .इतो विमोक्षकामानयु मार्गदेशितः .रीतिश् च तस्मिन् मुगतात्मजानां श्रुणिन्विमं शान्तसमाधि दुर्[दृ]शं ॥ या बुद्धज्ञानस्य च पारिपू 2588-8 री .आमेषते पण्डि + + + + + + + .. ÷ c. .. .[i] .. .. [õ]o इम रिषेरेत समाधिशान्तम्* ॥ परिशुन्धकायो स्य यथा जिनां हाविमोक्षज्ञानं व विम्. क्ति .. र्श्. नं । असं 2589-1 किलिष्टः सदरा .. + + + + + + .. समाधि .. द्रक[m]* ॥ अभूमिं दोषे विगतश् च मोहे ज्ञानस्य चो आगमु ंक्तेमम् इच्छतः विद्याय उत्पादु अविद्यनाशनं इ 2589-2 मं निसेवेतस[m]. + + + + + .. क्तिसाराणिया तृप्ति भाषिता ध्यायीनयं शान्त समाटिदेशितः ॥ चक्षुश् च [b]i[d]धानमनिन्दितानांम् इमं निष्[e]v[e]त समाधिशा 2589-3 न्तं । अभिज्ञ एषा .. .. .. .. ÷[i]का रिद्धिश् च बुद्धनाम् अनत्तदर्शिका । या धारर्णी सापि ततो न दुर्लभा निषेवमाणस्य समाधिम् एतम्* ॥ शान्तेन्द्रियस्यो .. हस्था 2589-4 नु बोधये इदं अधिष्ठानम् अनत्तु दर्शितम्* ॥ सू % क्ब्मं च ज्ञानं विपुलं विशुद्धं निषेवमाणस्य इमं समाधिम्* ॥ सुबुध्यनो नैष अयुक्तयोगै विवर्तनं सर्व 2589-5 शु अक्षराणां नश् चक्य योषेण विजाननाय येनो अयं शात्तसमाधि न श्तुतणा ॥ ज्ञातस् तु विज्ञैर् अयु बोधिसत्वउर् यथाव यं देशितु धर्मस्वामिना । प्रतिबुधशा 2589-6 त्तेहि अनिन्दितेहि इमं समाधिप्रतिषेवमाणैः ॥ आरब्धवीर्येहि समुद्गहीतमुपस्थितश् चापि सदा सुधारितं । दुःखक्षयो जातिनिरोधज्ञानम् इसं समाधिं 2589-7 प्रतैषेवमाणैः सर्वेस धर्मामाम् अजातिभाषिता एवं च सर्वासुभावग्गचीषु । ज्ञानाश्रु बुद्धान महायशानां काच्चिज्जिनो भाषति तं समाधिम्* ॥ तस्यो कुमा 2589-8 रस्ष्यिम गाथ भ्षतो a[ù]टाशीतिनयुतषह[s]रज्ञर्णाः घोषानुगां क्षान्ति लव्.ईंसुर् दत्र अविवर्तिकांये स्थित बुद्धज्ञाने ॥ .[u]. .. भ[l]. स्तंअव्वची कुमारम 2590-1 द्वा सो तिहनि लो[k]à .[à]थः ॥ b.. च्छामित्वा .[à]रक एतं अर्थं कुतः स्व्.. या एष्. श्रुतः संआधिः ॥ कुमारु रजं अवची शृणोहि दृष्टंमि कोटी .[i]युतं जिन्.आन्.आम्* एकस्मि 2590-2 कल्पस्मि ते सर्वि सत्कृता अय च मे शान्तसमाधि पृच्छतः ॥ चत्वारि कल्पानवर्ति व अन्ये कल्पानकोटीनयुता सहस्राः जातिसमरो भस्यहु तत्र तत्र न चापि गर्भे उप 2590-3 प .[y]इजातुः ॥ नचो मया एष समाधि भावितशुद्धं श्रुतस्तिष जिनान भाषताम्* श्रु च उद्धिष्टुजनेत्व च्छन्दं निष्टांक्ष प्राप्तेन स्पृशिष्य बोधिम्* ॥ ये भिक्षु मह्यां परिपृच्छ 2590-4 एन्वि पर्यापुणं तस्य इमं समाधिम्* उपस्थपेमी % अहु तत्र गौरवं यथैव लोकार्थकरोण अन्तिके ||| येषाम् अया अन्तिक एक गाथा उद्दिश चर्यां चरतानुलो 2590-5 मिकी । मत्यामि तानप्य् अहु शास्त एते उपस्थपे % मि अहु द्धगौरवं ||| यश् च पि मां पृच्छितु कश्चिदेति पर्यापुणंतं इमु सर्समाधिम्* स्वप्नान्तरे पिह न .. स्ति 2590-6 काक्षा नाहं भविष्ये जि .. .o[k]. .. यकः ॥ वृद्धेषु मध्येषु नवेषु भिक्षुसू सगौरवो भोम्यह सप्रतीशः सगौरवस्यो मम वर्धते यशः पुण्यं च कीर्तिश् च गुणास् तथैव ॥ क 2590-7 लिविराचेषु न भो .i + + + + + + + .. काले अन्या गतिर् भोति करिन्व पाप अन्या गति भौतिकरित्व भद्रकम्* ॥ अयुक्तयोगं न असंयतानां समनोज्ञ तेषा वचनं श्रु 2590-8 णीत्वाः कर्[m]अष्ट[k]o .. + + + + + + + + .. .. [s]य कर्मस्य न विप्रणाशः ॥ न ह्यत्र कोधौ भवती परायणं क्षान्ती वलं गृह्ण्यहु बुद्धवर्णितत्* ॥ क्षान्ति सचा वर्णित 2591-1 ना[y]. केहि क्षान्[t]i + + + + + + + + .. .. [ह] च भोम्[ã] .. .. शीलवन्तो अन्यां शच शीलस्मि प्रतिष्ठपेमि । शीलस्य वर्णं सदहं भणामि वर्णं च भोती मषु .. r[श]भा 2591-2 षितः अरण्यव .. + + + + + .[ã]लस्मि चो भोमि सदा प्रतिष्ठितः समादपेमी अहु अन्य पोषथे तांश् चैव बोधाय समादपेमि [॥] तान् [b]रह्मचर्ये पि समादपेमि अ 2591-3 र्थस्मि .. m[a]स्म्. प्रतिष्ठ्. .. + + .. b. धिम्य् अहु बोओधिमार्गं [या]स्मिन्न् इमे भोन्ति सु .अंतसंगा ॥ स्मराम्य् अहं कल्पम् अतीतम् अधिवनी यदा जिरो आसि स्वरांगघोषः प्रतिज्ञ तस्यो पुर 2591-4 तः कता क्षान्तीवलो भोस्य् अहु नित्यकालम्* ॥ तत्र % प्रतिज्ञाय प्रतिष्ठिहित्वा वर्षाण कोटीचतुरो थशीतिम्* मारेमा[p]à कुत्सितु पंसितश् च न चैव चित्तं णम जा[तु] क्षुब्धं ॥ 2591-5 विज्ञासनां तत्र कवित्वमारो ज्ञात्वान मह्यंद् दढक्षान्ति % मैत्रीणा प्रसन्नवित्तश्चरमीनि वन्द्य मे पंवःशचा बोधिवराय प्रस्थिता ॥ अमत्सरी भोम्यहु tas.i .[à]लं त्या 2591-6 .. .. [y]. चो वर्ण सदा प्रभाषेः आढ्यश् च भोमी ध[p]अवां [m]अहात्मा दुभिक्षकाले वहु भोमि दायकः ॥ ये भिक्षु धारेन्ति इमं समाधिं ये चे पि वाचेन्ति या उद्दिशन्ति । .. रोमि 2591-7 .एषां बहु पारिचर्यां संर्वे च भेष्यंति नराणमुत्तमाः ॥ सकर्मणा तेन निभन्[u]रेण पश्यामि बुद्धान् बहु लोकनाथान्* ॥ [ल]भित्व प्रत्राज्य जिनानशासने भवामि नित्यं विदु 2591-8 dh. .. .à[õ]. [k]. þ || [dh]. चाधिमुक्तिः अहु भोमि नि[t]य .. .. [õ].. त्रारण्य सदा तिषेवी नहरहेतो कुहनां कुरोमि संतुष्टु भोमी इतर्[e] ॥ तत .e .. ॥ अ .. [श्यु]की भोष्य् अहु नि 2592-1 त्य कालं कालेषु चाह न भवामि निःशृत kulwùu सक्तस्य हि ईर्ष्य वर्धते अनीर्ष्यु .. स्तुष्टिवनेषु विन्दमि ॥ मैत्रीविहारी अहु भोमि नित्यमाक्रुष्[टु] सन्तो न [j]अनेमि क्रोधल मैत्री 2592-2 विहारिष्यमि सूरतस्य चतुर्दिशं वर्धवि वर्णमा .. þ अल्पेच्छु मत्तुष्टु भवामि नित्यमारण्यकश्चैव धुताधिषुक्तः न चोत्सृजामी अहु पिण्डपातं दृढं समादानु धुते 2592-3 षु विन्दमि ||| श्राद्धश् च भोमी सनसप्रदो बहुप्रसादो सद बुद्धशासने [प्र]सादबहु लस्यिमि आनुशं प्रासादिको भोमि अहीनैन्द्रिय ॥ यश् चैव भासा 2592-4 स्यहु तत्र तिष्ठे प्रतिपन्तिसारो अहु नीत्यु भोसि प्र % तिपत्तिसारस्यिमि देवनागा कुर्वन्त्य् उपस्थान प्रसन्नचित्ताः शुणा इमे कीर्तित यावता मे एते द अन्ये च 2592-5 बहूं अनेके ल्ये शिक्षितव्या सद पण्डितेन यो % इच्छति बुध्यितु बुद्धबोधिम्* ॥ स्मरास्यतो बहुतरदुष्कराणी ये पूर्वकल्पे वरिताम्य् अनेके बहुंपि दानी 2592-6 [bh]. णित्. ü न शक्यं गच्छामि .à .. .. g. तस्य अन्तिकं ||| सती[त्य्]णप्रज्ञो विदु बोधिसत्वो तस्मिन् .. णे स्पर्शयि पंचभिज्ञा । ऋद्धीय सो गच्छि जीनस्य अन्तिके ब्रह्मिणकोटीभीर 2592-7 शीति.इः सह : दृढ + + + + + + .. ग्र आ .. ..आर्धं[ति] . आकोटिश .i षष्टिभिः उपसंक्रमी सू अतथागतस्य वन्दित्व हादौ पुरतो त्यषीदन्* | अव्याश्[à] .अं तस्य विदित्व 2592-8 [r]आज्ञ .. मं [s]अमाधिं + + + + + + + .. त्वा च .s. हार्थिविमं समाधिम् उकित्[.a]त्वा रज्य निरपेक्षु प्रब्रजी ष प्रब्रजीत्वा न इमे समाधि भावेति वाचेति प्रकाश 2593-1 ya[t]i .. ùa[ùñ]i + + + + + + + ÷ cà[cp]. dmontaro nà[m]a jino भिभूषिः ॥ .अष्टितंदा कोटिशता अनुनक्[à] ये राज्ञ सार्धं उपसंक्रम् अजिनल श्रुत्.[e]व समा 2593-2 धि .. तं तुष्टा उद .r. + + + + + .. þ || ते .. .. .. .. .. इमं समाधिधा .e[j]चत[c]. [j].. प्र .[आश्]. .[i]ü s[उः]षष्टिन कल्पानयुतान अन्यगास्त 2593-3 ककल्पे ||| अनन्त .å[n]. .. .. [b]. धेये अभूषि बुद्धा नरदेवपूजिता । तदेकमेक्[i] द्विपदानम् उत्तसो मोचेति सत्वान्यथ गंगवालिका ॥ शिरीब[l]o रज अनां 2593-4 आभूषि इमां सन्तो वरबोधिचारिकाणा .. म % ह्यपुत्रा शतपंच आसन्न् इमसेव एते अनुधर्मपालाः ॥ एवं मया काल्पसहस्रकको .यो .. रब्द 2593-5 वीर्येण अनन्त्रितेन । समाधि नरेत्व आक्[à]ü[k] ù.t. ए % [t]u समाधिम् एसितुम्* ॥ a[r]अब्धवीर्यो निरपेक्षु जीविते । षमा कुमाराः अनुशिक्षभू .अदाः ॥ %% ॥ ______________________________________________________________________________ Samadhirajastura/Gilgit Manuscript Chapter 18 2593-5 [t]atra भगवां 2593-6 ÷ चन्द्रप्रंभकुमारभूतम् आमंत्रयते स्म । तस्मान् वहि कुमार यो बोधिसत्वो महासत्व इम समाधिम् उद्श्रहीष्यति पर्यवाप्स्यति[þ] धार .[i]ष्यति । वाचयिष्यति । प्रवर्तयि 2593-7 स्यन्य् उद्देक्ष्यति । स्वाध्यास्यति । परेभ्य .. [r]इस्तरेण संप्रकाशा[हिष्]. ति । भावनां योगम् अनुयुक्तेन च भवितव्यम् तस्ये तं प्रत्पद्यमानस्य चत्वार्[o] गुणानुशंसाः प्रति .आंक्षित 2593-8 च्याः तमे च .आवः यदुतान .[i]भूतो भ .इष्यति .. [õ]y[a]þ a[c]अव[s]अर्[v]a .. .. .. .. .. .. .. .. þ अप्रम्[e]y[o] भभतिष्यति ज्ञानेन । अ .. .t. [dh]. .. .. [m]यति प्र .. भानेन । या हि क 2594-1 श्चिन् कुमार बोधिसत्वो महासत्व इमं समाधि[m] उद्श्रबी .. [ति] | पर्य .. .y. .[i] धारयिष्य .i .. [r]. यिष्ठति । प्रचर्तयिष्यन्य् अन्देक्ष्यति । स्वाध्यास्यति । परेस्यश् च रिस्तरे[ना] सांप्रकाशयि 2594-2 .. रि । त .. ए .एतवारो गुणानुशंषा प्रतिका .. तत्वाः ॥ अथ खलु .. बवातंस्या वेलायाम् इमा गाथा अभाषतः ॥ अनाभिभूतः पुण्येहि नित्यकालं भविष्यति समाधिं शान्तु भावि 2594-3 .. .. .. .. द्धोन गोचरणा .. पुण्ये .i रक्षित शूरो नि .यकालं भविष्यति चरन् स परमां शुद्धां विशिष्टा बोधिवानिकाम्* ॥ नास्य ब्रत्यर्थिका जा .. .इहेठां कश्चिद् करिष्यति परिगृहीतो 2594-4 [b]u .dh. h. रित्यकालं भविष्ठति ||| अप्रमेयश् च ज्ञानेन नि % .. कालं भविष्यति अनन्तः प्रतिभानेन धारेत्तः शान्तिमागति सततमभिभूत् * पुण्यस्कन्धो भविष्यति श्रेष्ठा .आरं तु पोधि 2594-5 चर्याम्* ॥ न भविष्यति प्रत्यर्थिकान धृष्यो इमत्. नशा % न्त समाधि देशयित्वाः ॥ ज्ञान विनु .. .. स्य भोति तीक्ष्णं तथ प्रणिधानम् अन .. .. .. ÷[u]द्ध्. m* ॥ भविष्यति सद तस्य पण्डि 2594-6 तस्य ù.çti वलम् एव च धारणि .. ..ü ..[þ] परम पृयु मनाबु पण्डितानां भविष्यति चार्थपदं प्रभाषामाणः ज्ञातु [b]अहुजनस्य प्रज्ञवंतो इम वर शान्तसमाधि भासमाणः ॥ 2594-7 लाभि परमश्र्. ष्ठचि .. + + + + .. ..ंत्रणख्याद्यभोजना .अं ॥ तविष्यति .अकुमारु दर्शनीयो इम वन .[रा]न्त सधि धारयन्तो [॥] द्रक्ष्य विबहु बुद्ध लोकनाथान् अतुलिय का 2594-8 हिति पूज नायका .. + + + + + + + .. अत्तरायो इम [v]a[r]a शा[n]त समाधिम् एषतो हि ॥ स्थविष्यति .u[r]अस्थित्व लोकना[th]आत् सुरुनिर गाथशते हि तुषृचिन्तः [t]a च भ .i 2595-1 ष्यति तस्य जातु .. + + + + + + + + + माधि धारयित्वाः ॥ स्थास्यति पुरचो ष्ठ [l]ओकनाथ सुरुचिरलक्षण .. युव्यंजनेतिः न च भविष्यति तस्य ज्ञानहारी इम वर शान्त 2595-2 समाधि धारयित्वा + + + + + .. .. [c]इदी न चित्[v]a सनन भविष्यति आढ्यु नो [d]अर्[i]द्रः न च भविष्यति उद्गृहीतचित्तो इम वर ÷àn.a समाधि धरयित्वाः ॥ न च भविष्य .[i] वास्[u] अ 2595-3 क्षणेषूषहिपति भे[ष्य्]. [t]. [bh]. .y. तिराजचक्ररर्ती । सद भविष्यति राज्यु तस्य क्षेमं इम वरशान्त समाधिधारयित्वाः ॥ ज्ञान विपुलनात्र संशयोस्ति क्षपयितु .. ल्पशते 2595-4 हि भाषमाणैः श्रुत्व इम समाधिशान्तभूमी % यथ उपदिष्ट तथा स्थिहेत वीरो । अपिरिमित अनन्तकल्पकोज्या दशवल भस्य भणेयु आनुशंसान्* न च प 2595-5 रिकीर्तिता कला भवेय्या यथ जलविन्दु गृहीत्वा % सागरातोः ॥ हर्षितु स कुमारु तस्मि काले उत्थितु प्रांजलिको नमस्यमान दशपलभिमुखो स्थितो ... .[g]रो गि 2595-6 र प्रवराय उदारदानयाति ॥ अचित्विया महावीरा लोकनाथ प्रभाकरः यावत् चेमे नरेन्द्रेण अनुशमाप्रकाशिता ॥ à[kh]याहि से महात्रीर हिचैसी ननु[क]पकः 2595-7 को नाम पश्चिमे काले इदं सूत्रं श्रुणिष्यति ||| तमेनमवदच्छास्ता कलविज्[u]रुतस्वरः अषंगज्ञानी भगवान् इमां वाचां प्रभाषते ॥ कुमार शृणु भा[s]इष्य प्रति 2595-8 पत्ति[m] अनुत्तारां यो धर्माननुशिक्षन्तो इदं शूत्रं श्रुणिष्यति ||| पूजा कुर्वं जिनेन्द्राणाआं बुद्धज्ञानगवेषकः मैत्रं चिन्तं निषेचन्तो इदं सूत्रं श्रुणिष्यति ||| धुतां गुणां 2596-1 ÷ य संलेखां गुणां [÷]रेष्ठां निषेवतो प्रतिपत्तौ स्थिहित्वा द इदं सूत्र श्रुणिस्यति ||| न पापकातिलं हस्ताद् इदं सूत्रं श्रुणिष्यति न यै विराशितं शीलं लोकनाथानसान्तिके । ब्रह्मचा 2596-2 रीण [÷]ऊरालं येषां चिन्तमलोलुपं अधिष्ठितानां बुद्धेहि तेषां हस्ताच्छ्रु णिष्यति । ये ही पुरिमका बुद्धा लोकनाथा उपस्थिता । तेषां हस्तिद् इदं सूत्रं पश्चाक् काले श्रुणिष्यति ||| ये 2596-3 तु पूर्वासु जाचीसु भूवन्नत्यतीर्थिका तेस्विमं श्रुत्व सूत्रान्तं सोमनस्यं न भेष्यति ||| मम च प्रब्रजित्वेह शासने जीविकार्थिकाः लाभसक्काराभिहता अन्यम् a[न्य] प्रतिक्ष[p]i अ 2596-4 ध्योसिचा मरस्त्रीषु बहूभिक्षू असयता । लाभकामा % ÷ च दुःशीला इदं शूत्रं न श्रन्दधे ॥ पुण्यान्यनुत्त्वा बुद्धेषु ध्यानप्राप्त्याप्रनर्थिका निश्चिताश् चात्मसंज्ञायाम् इदं सूत्र न श्र 2596-5 न्धे ||| लौक्य ध्यानेहलः संज्ञी भेष्यते कालि पश्चिमे % अर्हत् पिण्डं च चे भुक्त्त्वा बुद्धबोधिं प्रतिक्षिपी । यश् चैव जंबुद्वीपस्मि भिन्देयात् सर्व चेतिआय्* यश् च प्रतिक्षपेत्* सू 2596-6 त्रम् इदं पापं विशिष्यति ||| य[÷] आढन्तो पितेय्या यथा गंगाय वालिका याश् च प्रतिक्षिपेत् सूत्रम् इदं पापं विशिष्यते ॥ क उत्सहति युष्माकं पश्चिमे कालि दारुणे .. द्धर्वि 2596-7 प्रणपे वरत्वे । इदं स्य .. + + आः ॥ रोदन्तो उत्थितस् तप्र कुमारो जिनमब्रवीत्* सिंहनादं नदन्येवं पुत्रो बुद्धस्य औरसः ॥ अनां निर्वृति संबुद्धे पश्चिमे कालि दा .. .[à] सूत्रं वै 2596-8 स्तारिक कर्ष्ये त्यजित्[v]à + + + + + + .. स्येम्[a]त्र पालानाम् अभूतां परिभासणां आक्षोशां स्तर्जनांश् चैव अधिवास्येस्य नायकः ॥ क्षपेपं पापकं कर्म यन्मया पुरिमे 2597-1 कृतम् अन्येषु बोधि .. + + + + + + .. t. मया ॥ स्थपेत्व पाणि सूर्धनस्मि बुद्धः कांचनसंनिभं शास्ता चन्द्रप्रभं प्राह मंजुघोषस् तथागतः करोमि ते अधिष्ठानं कुमा[रा]n.. 2597-2 लि पश्चिमे न ब्रह्म[c]. र्य्[à]न्त्. .. + + [v]. तस्य च भेष्यति ||| अन्ये चाष्टौ शवान्यत्र उत्थिता धर्मधारकः वयं पि पाश्चिमे काम [a]ष्य सूत्रस्य धारका ॥ देवनागान यक्षा .. 2597-3 मशीतिकोट्यु पस्थिता अन्ये च नयुचा षष्टि वदन्ते लोकनायकम्* ॥ वयं इमेषां bhikùåõàüà ya ime adya u[t]थिताः तेस्मि पश्चिप के इले रक्षां काहाम नायकः ॥ [a] .[m]. 2597-4 सूत्रे प्रभांष्य ते बुद्धक्षेत्रा प्रकंपिता । यथा वा % लिक गंगाया अधिष्ठानेन शास्तुनः ॥ ये च प्रकंहिता क्षेत्रा सर्वेषु बुद्धनिर्मिता । प्रेषिताल्[ओका]n[आर्थ्]e 2597-5 न ये हि धर्मा प्रकाशिआ ॥ एकैतश् च क्षित्रात % सत्वकोट्यो अचित्तियाः एवं धर्मं तदा श्रत्वा बुधज्ञाने ब्रतिष्टितः ॥ इतश् च बुद्धक्षेत्रातो नव[r]तिदेरकोटि 2597-6 य बोधिचित्तं मुत्पाद्य बुद्धं बुष्पैरवाकिरन्* ॥ ते व्याकृता नरेन्द्रेण कल्पकोट्यैरशीतिभिः सर्वे प्य् एकत्र कल्प स्मिन् भविष्यंति विनायकाः ॥ भिक्षुभिक्षुणिकाश् चैव u[ना]स 2597-7 का उपासिकाः षट् सन्तति प्राणकोट्यो येहि सूत्रस् इचां श्रातं ते पि च्याकृत बुद्धेन द्रक्ष्यन्ते द्रक्ष्यन्ते लोकनायक यथा वालिक गंगायाश् चरंतो बोधिचा .[i] .. m । s[a]r[v]एषां 2597-8 पूज काहेन्ति बुद्धज्ञानगतेषकान्* तत्र त्र श्रुणिष्यंति इदं सूत्रं निरुत्तवा अशी .या [k]अल्पकोटीभिर् भेष्यंते लोकनाय[k]à .. सर्वे एकत्र कल्प स्मि हितैषी अ 2598-1 नुकंपक ॥ मैत्रेयस्य च बुद्धस्य पूजां कृत्वा निरुत्तरां । सद्धधर्मश्रेष्ठधारित्वा गमिष्यंति सुखावतिम्* ॥ यत्रासौ विरजो बुद्धो अमितायुस् तथागतः तस्य पूजा करिष्यं 2598-2 ति अश्रबोधीय कारणात्* ॥ तृसप्ततिरसंख्येया कल्पनां या अनागता नदुर्गतिं गमिष्यंति श्रुत्वेदं सूत्रम् उत्तमं ॥ ये केचि पश्चिये काले स्रोष्यंते सूत्रम् उत्तमं अश्रुपादं 2598-3 काहिंदि सर्वैस्तै सत्कृतो ह्य् अहं ॥ श्रोचयामि सर्वेषां यावन्तः पुरतस्थिता परित्दामि इमां बोधिं या मे कृच्छ्रेण स्मर्शिता ॥ %% ॥ ______________________________________________________________________________ Samadhirajastura/Gilgit Manuscript Chapter 19 2598-3 तस्मात् तहि कुमार बोधिसत्वेन महासत्वेनेषं समा 2598-4 धिम् आकांक्षता अविन्त्यबुद्धधर्मनिर्देशकुशलेन भवितव्य % व्यम्* अविन्त्यबुद्धधर्मपरिपृच्छकजाति केन भवितव्यम्* अचिन्त्यबुद्धधर्माधिम् उक्तिकेन भवितव्यम्* अचिन्त्यबुद्धधर्मप 2598-5 र्येषणकुश्लेन भवितव्यं ||| अचिन्त्यान् बुद्धधर्मां च्छ्रुत्वा % नोत्रसितव्यं न संत्रसितव्यं न संत्रासमापत्तव्यं । एवम् उक्ते वन्द्रप्रभकुमारभूतो भगवन्तम् एतद् अवोचत्* य 2598-6 था कथं पुनर् भगवन्* बोधिसत्वो महासत्व अविन्त्यबुद्धधर्मानिर्देशकुशलो भवति अविन्त्यबुद्धधर्मपरिपृच्छाकुशलश् च । अचिन्त्यांश् च बुद्धधर्माभियुक्तश् च । अचिन्त्यबुद्ध .. .. .. 2598-7 र्येषणकुशलश् च भवति । अ .. ÷ च बुद्धधर्मां च्छ्रुत्वा नोत्रस्यति न संत्रस्यति न संत्रासमापद्यते ||| तेन खलु पुनः समयेन पंचशिखो नाम गद्धर्वओउत्र पंचभिस्.. र्य्. 2598-8 शतै सार्धे भगवतः + + + + + + .. [p]. s.ànaparicaryàyaiþ अथ खलु पंचशिखस्य गन्धर्वपुत्र्स्यैतद् अभवद् यन्महा यथैव वेवानां त्रयस्थिंशातां शक्र[ù]. .. .. 2599-1 m इन्द्रस्य सुधर्म[y]. + + + + + + .u .. स्थानपरिचर्यां करोति । संगीति संप्रयोजयामि । तथैवाद्य देवातिदेवस्यापि तथागस्यार्ह[n].. þ सम्यक् संबुद्धस्य पूजयै 2599-2 संगी .. [द]ंप्रयोत्तर[त] .. | अथ्[a] खलु पंचशिखो गन्धर्वओउत्रः स्तैः पंचभिस् तूर्यशतैस् तैश् च प[ü]चमात्रै गन्धर्वपुत्रतैः सार्धम् एकस्वरसंगी[t]इसंप्रयुक्ताभिः स्तूर्यसंगीतिभिर् वै 2599-3 [न्द्]रर्यतण्डां वीणामादाय भगववः पुरतो वादयामासः अथ खलु भगवत एतद् अभू[d] यन्महं तथारुपं ऋद्ध्यभि षंस्कारम .. संस्[कु]र्यां यथारूपेणर्ध्यभिसंस्कारेणा 2599-4 भि .अंस्कृतेन चन्द्रप्रभः कुमारभूतो चिन्त्यबुद्धर्म % निध्यप्तिकौशल्यम् अधिगच्छेत्* सर्वधर्मस्वभावसमताविपंचिताच् च समधेर्मलेत् पंचशिखस्य तं 2599-5 त्रिस्वरगीतस्वरकौशल्यम् उपदिशेयम्* ॥ अथ खलु भगवांस् तथारूपस् ऋद्ध्य् अभिसंस्कारम् अभिसंस्कारोति स्म ||| यन् तेस्यः पंचभ्यः स्तूर्यशतेस्यः संप्रयुक्ते 2599-6 भ्यः s[ç]चादितेभ्यः यथानुकंपोपसंहृतश् चब्दो निश्चरति धर्मप्रतिसंयुक्तः इमाश् च चिन्त्यनुद्ध्यधर्मानिध्यस्तिगाथा निरंति बुद्धानुभावेन ||| एकहि पालुपथे बहुबु 2599-7 द्धाः यात्तिक बालिक गंगनदीये क्षेत्र पि तात्तक तेष जिनानां ते च विलक्षण ते विसभागाः ॥ पंचगतीगत वालपथस्मित् नैर[ये]कापि च तिर्यगता च ते यमलौ 2599-8 किक देवमुनुष्या नोपि स संकरु नो च उत्सतडाका ||| नापि च संकरु नो च उपीडा एवम् अचिन्तियु धर्मजिनानां । तत्र पदेहि च पर्वत नेका चक्रवाद अपि मेरु 2600-1 सुमेरुः ये सुचिहिन्द महामुचिहिन्दा विन्द्यथ गद्ध्रकटो हिमवांश् च ||| तत्र पदे निरयाश् च सुयोरास्तपनप्रतापन आनभिरम्याः तत्र चा ये निरये उपपन्ना वेदन 2600-2 ते पि दुखानुभोति ||| तत्र [p]. [d]e पि च तेवविमाना द्वादशयोजन ते रसणीयाः तेषु वहू मरुतान सणस्रा दिव्यरतीसु सुखान्य् अनुभोन्ति ||| तत्र पदे च बुद्धान उपादो शा 2600-3 सनु लोकविदून ज्वलाति तं न पश्यति न विहीनो येन च शोधित चर्या विशुन्धाः ॥ तत्र पचेपि च धर्म निरुद्धो निर्वृतु नायकु श्र्[å]यति शब्तः ॥ तत्र पदेपि च केचि शृणोन्ती ति 2600-4 ष्वति नायकु भाषति धर्मम्* ॥ तत्र पदेपि च केषचि % आयूवर्ष अचिन्तिय वर्तति संज्ञा ||| तत्र पदेपि चा कालु करोन्ती नो चिरुत्पन्नापयुपति शब्दः ॥ तत्र पदेपिचके 2600-5 षचि संज्[¤]à दृष्ट्[व] तथागतु पूजितु बूद्धोः तोषितमान % ससंज्ञश्रहेना नोपि च पूजितु नो च उपपन्नोः स्वस्मि गृहे षुपिनेव मनुष्यो कामगुणषु रतीवनुभूयः 2600-6 स प्रतिबुद्धु न पश्यति कामां तच् चा प्रजानति शो सुपिनोति । तथ द्दृष्ट्[a]श्रुतंम् अतुज्ञातं सर्वम् इदं तथं षुपिनो वा । य[m]. .. [bh]. [t]a समाधिय लाभी षो इम जानति धर्मा 2600-7 स्वभावान्* ॥ सूषुखिता [bh]. [v]. तेष्. .. .ओके येम प्रियाप्रियु नास्ति क[l]. [रित्*] y. .. .. कन्दरके भिरसन्तो श्रामणकं सुसुख अन्नु .. न्तिः ॥ येस ममायि तु चास्ति कहिंची 2600-8 येष परिश्राहु + + + + + + + kh. न्ग्. समा विचरंतिमु लोके ते गगने पवरोत ब्रजन्ति ||| भावितु मार्गु प्रवर्तिनु ज्ञानं शुन्यकधर्मनुरात्म[ta] marve ॥ yena ______________________________________________________________________________ Samadhirajastura/Gilgit Manuscript Chapter 20 2601-1 ra bodhisatvena महासत्चेन सर्वकुशलमूलश्न्[p]आगुणधर्मनिशितेन भवितव्यं । संसर्गबहुलेन चभवितव्यं । पापमित्रपरिवर्ज[क]न । कल्याणमित्रस 2601-2 न्निश्रितेन । प[r]इपृच्छ[ü] कजातीयेन धर्मपर्येष्[क्य्]आमतृप्तेन प्रामोद्यबहुलेन धर्मर्थिकेना धर्मकामेन । धर्मरतेन । धर्मपरिश्राहकेन । धर्मनुधर्मप्रतिपन्नेन 2601-3 शास्तृसंज्ञा[t]आनेन सर्वबोधिसत्वेषूत्पाद[धार]तव्याः यस्य चान्तिकाद् इमं दर्मपर्यायंश् चणोवि तेन तस्यान्ति केतीच्रं गोरवं शास्त्रिसंज्ञा चोत्पादयितव्याः यः कुमा 2601-4 र बोधिसत्वो महासत्व इमान् धर्मात् समादाय व % र्तन्ते स क्षिप्रमनाच्छेद्यप्रतिभाननिर्यातो भवति । अचिन्त्यबुद्धधर्माधिमुक्तश् च भवति गंभीरेषु व ध 2601-5 र्मेषु निध्यप्तिं गच्छति । आलोकभूतश् च भवति सदेकस्य लोकस्य कांक्षाविमतिविचिकित्[s]आन्धकारविधमनतया अथ खलु भगवांस् तस्यां वेलाया 2601-6 m इमा गांप्रा अभाषतः ॥ अभ्यतीय वहुकण्पकोटिय् अनुप्रमेय अतुला अवित्तिया । यद अभूषि दुपदान् अनुत्तमो इन्द्रकेतुध्[वु]राजु 2601-7 नयकः ॥ सो मा + + + + .. .. देशयि यत्र नास्ति नरु जीव पुद्गलः माय बुद्बुद मरीचिविद्यु चा सर्वधर्म दगचन्द्र सन्पिभाः ॥ हष्ति 2602-1 र्त्त मनुजो व लभ्य्. .. + .. .. त्व परलोकिगच्छि योः नो च कर्मकृतु विप्रणश्यते कृष्ण शुक्ल हलु देति तादृशं ||| एष युक्तिनयुद्वार भद्रकं 2602-2 सूक्. स द्र .[ऋश्]. जिनान गोतरः यत्र अक्षरपदं न अभ्यते बुद्धबोधि भगवान्* प्रजानति ॥ धारणी विपुलज्ञानसंचयो सूत्रकोटिनयु ..आन आ 2602-3 गं[m]. .. द्धकोटिनयुतान गोचरस् य समा % धि भगवान्* प्रभाषते ||| आतुराणमय व्याधिमोचको बोधिसंत्व समुदानितं धनं । सर्वबुद्ध 2602-4 स्तुन संप्रहर्षितो देवकोटिनयुतेहि पू % जितो । सर्ववालजन भूतचोदना तीर्थिकेहि परिवर्जितः सदा श्रेष्ठशीलधनु बुद्ध .. णितं । 2602-5 विद्युताव गगने न लिप्यते । येहि पूजित जिनान कोटियो दानशीलवरिता चक्षणा ॥ पापमित्र पुरि येहि वजिता तेस पैतृकधनं नि 2602-6 रुत्तरं । तत्र भिक्षु स्थितु धर्मभाणको ब्रह्मवारि मुगतस्य औरसो । श्रुत्वा धर्मपिममानुलोम्[i]कं चिन्तुपादुसि य लोकनायकः । इन्द्र 2603-1 केतुध्वजराजु नायको अध्यभाषि अमु धर्मभाणकम्* भिक्षुपरमं ति d[र]ष्करं चिन्तु पादु [v]a[र a]श्र बोधय्[e] | शीलु रक्ष मणिरत्नसन्निभं 2603-2 मित्र मेच षद आनुलोमिकाम्* पापमित्र म कदाचि सेवतो बुद्धज्ञानुमचिरेण lapsyase ||| ______________________________________________________________________________ Samadhirajastura/Gilgit Manuscript Chapter 21 2603-2 आसि पूर्वम् इह जंबुसाह्वये अप्रमत्त दुविश्रेष्य 2603-3 दारकौ । प्रब्रजित्व सुगतस्य शासने खन्गभूत वनषण्डमाशृतौ । ऋद्धिमत्त चतुध्यानलाभिनौ काव्यशास्त्रकुशलौसुशिक्षितौ । अन्तरीक्षसदभूमि 2603-4 कोविदौते अमक्तगगने ब्रजन्ति च ||| ते ष त % त्र वनषणडि शीतले दनपुष्पभरिते मनोरमे । नानपक्षिद्विजसंघसेविते । अन्यमन्य कथ 2603-5 संप्रयोजिते ||| तेश राज मृगोयान् अटंतको श[प्त्र] श्रुत्व वनु तं उपागमी । दृष्ट्व पार्थिवत धर्मभाणकौ तेष प्रेमपरमं उपस्थपी तेहि सर्थु क 2603-6 थमानुलोमिं कीकृत्व राज पुत्रो निषीदि सोः तस्य राज्ञ वलकाय त्तको षष्टिकोटिनयुतान्य् उपाशमी ||| तेषमेकु ततु धर्मभाणको [वा]जमव्र 2603-7 विश्चणोहि क्षव्. .. .. + + .[आच] पुरमं सुदुर्लभो अप्रमन्तु सद भोहि र्थिवा ||| आयु गच्छति सदा न वस्थितं गिरिनदीय मलिलं व शीघ्[र]g[à]ü 2604-1 ग .. व्याधिशो .. [j]. .. .. .. [t]. स्य व[ना]स्ति त्राहु यथ कर्म भद्रकं ||| धर्मपालु भव राजकुंज राक्षिमं दशबलान शासनं । क्षीण कालि परमे 2604-2 s[u]दारुणे धर्मपक्षि स्थिह राजकुंजरः ॥ एव ते बहुप्रकार पण्डिता ओवदंति तद तं नराधिपं । साधु षष्टिनयुतेहि पार्थिवो बोधिचित्तम् उदपा 2604-3 दयंतद ॥ श्रुत्व धर्म तद राजकुंजर सूत्रताननखिलान भाषतो प्रीतिजात सुमना उद्गृको बन्द्य पूद शिरसाय प्रक्रमी ||| तस्य राज्ञ व 2604-4 हवो न्य भिक्षवो लाभकमा प्रविशंतु तत् कुलं तेस दृष्ट्व चरियां न तादृशी तेषु राज न तथा सगौरवः ॥ तच् च शासनमतीतशास्तुकं पश्चिमं 2604-5 च त वर्षु वर्तते । जंबुद्वीपिसु परित्त भाजना प्रादुर्भूत वहवो असंयता उत्कु लद्ध बहु तत्र भिक्षिवो लाभकाम उपलं भदृष्ठिका विप्रनषृ 2604-6 सुगतस्य शासनाद् श्राहयंसु बडातं तता तृपं ॥ धातयेति उभि धर्मभाणकौ ये उच्छेद्र प्रवदंति तीर्थिकाः दी .. [c]आरिक समाचपेत्दि त्ये निर्वृ 2604-7 तीय न ति किंवि दर्थिका ॥ कर्म [v]अर्श्यति विपाकु नश्यति स्कन्ध हष्तिवि वतंति कू[हि]काः तात् k[ù]इपाहि विषयातु पार्थिचा एवम् असु दिरु धमु s[th]à .y. ति ||| 2605-1 श्रुत्व तेस तचन तदत्तरे कांक्ष प्राप्तु [à] .. रा[वु]कुंजवरः घातयिष्यि मुमु [धा]र्मभाणकौ मा उपेक्ष तु अनर्थु भेष्यति ॥ तस्य ताज्ञ अनुबद्ध देवता p[å] 2605-2 र्वजाति सहचीर्णचारिकाः दीर्बरात्रु हितकाम पण्डिता सा अवचि मुत र्जपार्थिवं ||| चित्तुपादु म जनेहि ईदृ[श पा]पमित्रवचनेन क्षतृयाः 2605-3 मात्व भिक्षु विदु धर्मभाणकौ पापमित्रवचनेन कौपापमित्र वचनेन घातय ॥ न त्त किंचि स्मिरसी नराधिपा यन्ति तेहि वनषणडि भाषितं ||| क्षीणकालि परम्. सुदारु 2605-4 णे धर्म्[a]पक्षि .थिह राजकुंजरः ॥ राज भूतवचन % नेन चोदित सो न रिंचति जिनान शासनं ||| तस्य राज्ञ तद भ्रात दारुण प्रातिसीमिकु s. तेहि 2605-5 श्राहितः घातितव्य अमि धर्मभाणकौ ये उच्छेद प्रतिपन्नपार्थिवा ॥ दीर्घचारिकसमादपेन्ति ते निर्वृतीयनते किंचि दर्थिकाः ॥ एष देव्[i] तव भ्रा 2605-6 .. पापको जीवितेन न तिजा t[å]नतृते । तस्य भिक्षु दुर्वि घोर वैद्येका ते प्रजंति गगतेन विद्यया ॥ ते स्म श्रुत्व [t]. व मूलमागता सर्वि भूत्[व] तव बि 2605-7 [ñ].. [र्थ्]एमथः क्षिब्र .. + + + .. .o[r]. वै ..[a] का मा ति पश्च अनुभापु भेष्यति ॥ सन्नहित्व तद राजकुंजरो पापमित्रवचनेन प्रस्[th]इतः सर्वसइ 2606-1 .. पर .. .. .. p[o] .. .y. bh. [क्षु] वनि तं उपागतोः ॥ ज्ञात्त्[i] घोरम[t]i दारुणं तृपं .[à] .. y. क्ष वनि तत्र ये स्थिणः इटृ वर्ष तद तत्र औ ति .. + /// 2606-2 णं नृपं नागयक्ष तनि[þ] त्र ये स्थिताः इटृवर्सतद तत्र [औ s]इरीतेन राज सद पेनया हतो[þ] ॥ .. पमित्रव[c]अनेन पश्यमां कालु कृ .v. 2606-3 द राज दारुणं । येन क्रोधु कृतु धर्मभाणके सो अवीति गतु षष्टिजातियो ॥ ते पि भिक्षु बहुवोपलंभिकाः ये हि श्राहितु राज .. [.a]t[य]योः 2606-4 जातिकोटिशत ते प्य् अचित्तिया [v]एदयिंसु % [n]a[r]अकेसे वेदनां ||| देवता यय सराजु चोदितोः याय रक्षितत धर्मभाणकौ .[र]य [नु] 2606-5 द्ध यथ गंगवालिका दृष्ट्व पूजित चरंत चारिकां ||| षष्टिकोटिनयुता अत्तनका येहि धर्मु श्रुतु सार्धु राजिना । येहि बोधि चरचित्तु 2606-6 पदितं बुद्ध भूमि पृथु लोकधातुषु । तेषम् आयु नाणुकल्पकोटियो तेष ज्ञानम् अतुलं अचिन्त्यं [.ता] पि स[r]वमु [s]अमाधिभद्रकं देश्. .. .[उत्]u 2606-7 पद[न्द्र्]u निर्व्[ç]ता एत श्रुत्व वच[n]अं .इर्. .[t]अरं ÷[आल]श्रह्मगुणज्ञान संच[य]ü । अप्र .अत्त [t]. वत्रा शतं[तृ]ता बुद्धज्ञानम् अचिरेण [ल]प्स्यथः ॥ 2607-1 सर्वलोकशरनं पर्वायणं dharmava[ù]u jagi utsujisya .. [||] ______________________________________________________________________________ Samadhirajastura/Gilgit Manuscript Chapter 22 2607-1 [a]tha khalu भगवांश् चन्द्रप्रभं कुमारभूतम् आमंत्रयति स्म ||| तस्मात् तर्हि कुमार बोधिसत्वे 2607-2 न m[आः]आसत्वेन काये नध्यवसितेन जीविते निरपेक्षेण भवितव्यं । तत् कस्य हे[t]ओः कायाध्यवसानहे .o[हे कु]रमार अकुशलधर्म्[à]bh[i]संस्कारो व[t]i । [t]. .[.à] 2607-3 t तर्हि कुमार बोधिसत्वेन महासत्वेन्[a] न रूपकायतस् तथागतप्रज्ञातव्यः तत् कस्य हेतोः धर्मकाय हि बुद्धाभगवन्तो धर्मकायप्रभा[v]i .आश् च । 2607-4 न रूपकायप्रभाविता । तस्तात् तर्हि कुमार बो % धिसत्वेन महासत्वेन तथागतका[y]. प्राथयितुकामेन । तथागतकायं ज्ञातुकामे [n]. [y]. ü 2607-5 समाधिर् उद्ग्रहीतव्यः पर्यवाप्तव्यः धारयितव्यो % वाचयितव्यः प्रवर्तयितव्य उद्द्[e]ष्टव्यः स्वाध्यातव्यः भावयितव्यः भावनायोगम् अनुयुक्तेन भ[v]i 2607-6 तव्यं । परेभ्यश् च विस्त[r]एण संप्रकाशयितव्यः तत्र कुमार तथागतस्य कायशतपुण्यनिर्जितयबुध्याकार्थनिर्देशः धर्मनिर्जातः आनिमि .. [þ] 2607-7 .. .. [v]a .i [m]i ..[à] .. .. t[अग्]. ü भीर्[a]þ अ .r. [m]आणः अप्रमाणधर्मः आ .. र्म[त्त्]. [s]वभार्यः सर्वनिमित्तचिभावितः अच्[a]लः अप्रतिष्ठतः अन्यत्ताका .. + 2608-1 .. .. .. .. [सु] द्वयः .. .. .y. चक्. [u]स्प.र[ù]a[m]अतिक्रान्तो धर्मकायः प्रज्ञातव्यः अचिन्त्यःश् चित्तभूमिविगतः सुखदुःखाचिप्रकंप्यः स .. प्रपंचसमतिक्रा 2608-2 [न्त्]. अनिर्देश्यः अनिके .. þ बुद्धज्ञानं प्रार्थयितुकामानां । घोषपथसमतिक्रान्त । साररागसमतिक्रान्तः अभेद्यो दोषपथसमतिक्रा[n]तः दृढो मोह[पा] th. 2608-3 समतिक्रान्तः निर्दिष्टशुन्यतानिदेशेन । अजातो जातिसमतिक्रान्तः अनास्रवः विपाकसमतिक्रान्तः नित्योच्याहा[r]एण व्यहारश् च शुन्यः निर्[v]इशेषो निव्[o] 2608-4 णे[n]a । निर्वृतः शब्देनः शात्तोघोषेण । सामा % न्यः संकेतेन संकेतपरमार्थेन । परमार्थोभूतवचनेन । शीतलोनिष्परिदाहः अनिमित्तः 2608-5 [a]मन्यितः अनिं जितः अप्रपंचितः अल्पशब्दो निर्देश्[e]न । अपर्य्त्तोवर्णनिर्देशेन । महाभिज्ञापरिकर्मनिर्जातः अस्[m]ऋतितः अभिदूरे । महा 2608-6 भिज्ञा .. .. कर्मनिर्देशेन । अयम् उच्यते [कु]मार तथागतकाय इति ||| अथ खलु भगवांस् तस्यां वेलायाम् इमा गाथा अभाषतः ॥ य इच्छे लो 2608-7 कनाथ[स्य्]a .[à] .. ü जानितुम् ईदृशं इमं समाधिं भावित्वा कायं बुद्धस्य ज्ञास्यति ||| पुण्यनिर्जातु बुद्धस्य कायशुद्धः प्रस्वरः समेति सो त्त 2609-1 रिक्षेण नात्वं नानास्य लभ्यते । y[.]आदृशा बोधिबुद्धस्य लक्षणानि च यादृशाः यादृशा लक्षणास् तस्य कायस् तस्यापि तादृशः ॥ संबोधिलक्षणकायो बुद्धक्षे 2609-2 त्रं पि तादृशं । बला विमोक्षा ध्यानानि सर्वे ते प्य् एकलक्षणा एष संभवु बुद्धानां लोकानाथान ईदृशः न जातु केनचिच् छक्यं पश्यितुं मांसचक्षुसाः बहू एवे प्रव 2609-3 क्षयंति दृष्टो मे लोकनाय[ü]क सुवर्णवर्णः कायेन सर्वलोकं प्रभाषति ||| अधिष्ठानेन बुद्धानांम् अनुभावाद् विकुर्विचइ येनासौ दृश्यते कायो लक्षणेहि विचित्रित 2609-4 आरोहपरिणाहेन कायो बुद्धेनादशितः न च प्र % माणं कायस्य लब्धं [t]एन अचिन्तियः यदि प्रमाणं लभ्येते ||| कायो बुद्धस्य e[t]तको निर्विशेषो भवेच् छा 2609-5 स्ता देवैश् [c]. म[v]अजैर् अपि ||| समाहितस्य चित्तस्य विपआको पि तल्लक्षणः तल्लक्षणं नामरूपं च शुद्धं भोति प्रभास्तरं । न वैस कैनचिजातु समाधिः शान्तु [भा] 2609-6 वित । t. .. h. लोकनाथेन कल्पकोट्यो निषेविता ||| बहुभिः शुक्लधर्मेश् च समाधिर् जनितो प्य् अयं समाधेर् अस्य वैपुल्यात् कायो मह्यं न दृश्यते ॥ यस्य चो या 2609-7 ..[÷]. ü .i .. नाम[रू]पं .i .[à]d. शं तिःस्वभावस्य चित्तस्य नामरूपं विलक्षणं । यस्य चोदारसंज्ञाहि नामरूपस्मि वर्तते विसभागाय संज्ञा[y]a 2610-1 उ .. .. .. .[å]जा[यत्]. [॥] .. स्य चो मृदुकी संज्ञा नामरूपपष्मि वर्तते । अगृद्धं नामरूपस्मि चित्तं भोति प्रभास्वरं ||| स्मरामि पूर्वजा[t]ईषु असंख्येयेषु स 2610-2 प्त[सु] .. [s].[o] मे पापिका सज्ञा नैवोत्पन्ना कदाचनः ॥ अनास्रवं च मे चित्तं कल्पकोट्यो ह्य् अचिन्तिया करोमि चार्थं सत्वानां न च मे कायु दृश्यते ||| यथा च यस्य भावे 2610-3 हि .[i]मुक्[t]अं भोभि मानसं । न तस्य तेहि भावेहि भूयो भोति समागमः विमुक्तं मम विज्ञानं सर्वभावेहि सर्वशः स्वभावो ज्ञातु वित्तस्य भूयो ज्ञानं प्रवर्तते । 2610-4 क्षेत्रकोटीसहस्राणि गच्छन्ति मम निर्मिताकु % र्वंति चार्थं सत्वानां यत्र कायो न लभ्यते ||| अलक्षणो निर्निमित्तो यथैव गगनं तथा । काये निरभिलप्यो 2610-5 [m]e दुविज्ञेयो निदर्शन धर्मकायामहावीराधर्मेणो कायुनिर्जितो । न जातु रूपकायेन शक्यं प्रज्ञपितुं जिनो ॥ कथा निर्देशु यस्यैतं श्रुत्वा प्रीति [भ]वि[ù]य 2610-6 ति न तस्य मारः पापीयान् अवतारं लभी[ù]यति ||| श्रुत्वा च धर्मं गंभीरं नास्य त्रासो भविष्यति । न चासौ जीवितार्थाय बुद्धबोधिं प्रतिक्षिपेत्* ॥ भूतकोटीस 2610-7 हस्राणां भूतं निर्देशु ज्ञास्यति आलोकभूतो लोकानां येन [y]एन गमिष्यति ||| %% तत्र कुमार तथागतस्य कायः नि[m]इत्तकर्मणापि न सुकरं ज्ञा 2611-1 तुम्* नीलो वा नीलवर्णो वा । नीलनि । दर्शनो वा नीलनि[bh]आसो वा । पीतो वा पीतवर्णो वा । पीतनिदर्शनो वा । पीतनिर्भासो वा । लोहितो वा । लोहितवर्णो वा । लोहि 2611-2 तनिदर्शनो वा । लोहिनिर्भासो वा अवदातो वा । अवदातवर्णो वा । अवदातनिदर्शनो वा । अवदातनिर्भासो वा । मांजि[ù]यो वा । मांजिष्यवर्णो वा । मांजिष्यनिद[r]श 2611-3 नो वा । मांजिष्यनिर्भासो वा । स्फटिको वा । स्फटिकवर्णो वा । स्फटिकनिदर्शनो वा । स्फटिकनिर्भासो वा । आज्ञोयो वा अश्निवर्णो वा अश्निनिदर्शनो वा । अग्निनिर्भासो 2611-4 वा । सर्पिर्मण्डोपमो वा । सपिवार्णो वा । सर्पिवर्णो % वा । सर्पिनिदर्शनो वा । सर्पिनिर्भासो वा । सौवर्णो वा सुवर्णवर्णो वा । सुवर्णनिदर्शनो चा । सुवर्णनिभा 2611-5 सो वा । वैदूर्यो वा वैदूर्यवणो वा । वैदूर्यनिदर्शनो % वा वैदूर्यनिर्भासो वा । विद्युर् वा विद्युर्वर्णो वा । विद्युनिदर्शनो वा । विद्युनिर्भासो वा । ब्रह्मा वा ब्रहवर्णो वा । 2611-6 ब्रह्मनिदर्शनो वा । ब्रह्मनिर्भासो वा । देवो वा । देववणो वा । देवनिदर्शनो वा देवनिर्भासो वा । इति हि उमार तथागतस्य कायशुद्धः सर्वनिर्मित्तैर् अप्य् अचिन्त्यः 2611-7 अचिंत्यनिर्देशः रूपकायपरिनिष्पंत्त्या न सुकरं सदेवकेनापि लोकेन कायस्य प्रमाणम् उद्ग्रहीतुम् अन्यत्र सर्वकारणैर् अचिन्त्यः अप्रमेयः अथ ख 2612-1 लु भगवांस् तस्यां वेलायामि गाथा अभाष्ताः यद् रजो लोकधातूषु पांसुसंज्ञानिदर्शनं । उत्सह्रदतडागेषु समुद्रेषु च यज्जलं ||| न तेषां लभ्य 2612-2 [t]e [a]न्तो एत्तका परमाणवः समुद्रा बालोकोटीभिर्मातुं शक्यं जलं भवेत्* ॥ न तुया लोकनाथेन उपमा संप्रकाशिता जलविंदवो प्रमैयास् तथैव पर 2612-3 माणवः ॥ पश्याम् एकस्य सत्वास्य ततो बहुतरान् अहं अधिमुक्तिचित्त उत्पादानेककाले प्रजानितुम्* ॥ ये मया आत्मभावस्य भूतावर्णा निदर्शिता सर्व[s]. 2612-4 त्वाधिमुक्त्यास् तान् अतेषाम् उपमा क्षमाः ॥ निमित्त % कर्मणा नैव वर्णनिर्भाष ईदृश शक्यं जानितु बुद्धस्य विशेषो हीदृशो ममः ॥ निमितापगता बु 2612-5 द्धा धर्माकायप्रभ्राविता गंभीराश् चाप्रमेयाश् च तेन बुद्धा अचित्तियाः ॥ अचिन्त्यस्य बुद्धस्य बुद्धकायो प्य् अचिन्तिय अचिन्तिया हि ते काया धर्मकाय 2612-6 प्रभाविता ॥ चित्तेनापि न बुद्धानां कायश् चिन्तयितुं क्षमं । तथा हि तस्य कायस्य प्रमाणं नोपलभ्यते ॥ प्रमाणाहि ते धर्म कल्पकोट्यो निषेविह तेनो [a] 2612-7 चिन्तियः कायो निर्वृत्तो मे प्रभास्वरः ॥ अश्राह्य । सर्वसत्वेहि न प्रमाणेहि ग्यह्यते तथा हि कायो बुद्धस्य न प्रमाणो ह्य् अचिन्तिं यः ॥ अप्रमाणे .i 2613-1 ध[र्म्]एहि प्रमाणं तत्र कल्पितं अकल्पितेहि धर्.एहि बुद्धो प्य् एवम् अकल्पितः ॥ अप्रमाणं कल्प आख्यातो अप्रमाणम् अकल्प अकल्पकल्पा[p]अगतःस् तेन 2613-2 बुद्धो अचिन्तियः ॥ [a]प्रमाणं यथाकाशं मातुं शक्यं न केन चित्* तथैव कायो बुद्ध आकाशसमसादृशः ॥ ये कायम् एवं जानंति बुद्धानां ते जिनात्मजा ते पि 2613-3 बुद्धा भविष्यंति लोकनाथा अचिन्तियः ॥