Asanga: Sravakabhumi
Based on the ed. by Karunesha Shukla: Sravakabhumi of Acarya Asanga,
Patna : K.P. Jayaswal Research Institute, 1973
(Tibetan Sanskrit Works Series, 14 and 28)


Input and proof-reading by Ms. Anula Shakya, 2008


With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute of Exact Methods, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)



The transliteration emulates the conventions of Nagari script.
Therefore, many word boundaries are not marked by blanks.


CONVENTIONS of this GRETIL version:
- gemination after "r" has been dropped (e.g., "rvv" -> "rv")
- "ṃḍ" has been replaced by "ṇḍ"


BOLD for pagination of Shukla's edition (added)





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm










Śrāvakabhūmiḥ

(Śbh_Sh: 5)
I. gotrabhūmiḥ

// [|] indriyairavikalatā, āyatanagataḥ prasādaḥ, aparivṛttakarmāntatā [|]

tatra manuṣyatvaṃ katamat | yathāpīhaikatyo manuṣyāṇāṃ sabhāgatāyāṃ pratyājāto bhavati | puruṣaśca puruṣendriyeṇa [samanvāgato bhavati | idamucyate manuṣyatvaṃ [|]

āryā[ya]tane pratyājātiḥ katamā [|] yathāpīhai] katyo madhyeṣu [ja]napadeṣu pratyājāto bhavati pūrvavadyāvadyatra gatiḥ satpuruṣāṇāmiyamucyate āryāyatane pratyājātiḥ [|]

(Śbh_Sh: 6)
indriyairavikalatā katamā [|] yathāpīhaikatyaḥ ajāto bhavatyaneḍaka iti vistaraḥ [|] aṃgapratyaṃgāvikalo vā yadrūpeṇāṃpratyaṃgāvaikalyena śrotrāvaikalyādikena bhavyaḥ kuśalapakṣasamudāgamāya [|] idamucyate indriyā vaikalyaṃ [|]

āyatanagataḥ prasādaḥ katamaḥ [|] yathāpīhaikatyena tathāgatapravedite dharmavinaye śraddhā pratilabdhā bhavati | cetasaḥ prasādaḥ [|] ayamucyate āyatanagataḥ prasādastadāyatanaṃ tathāgatapravedito dharmavinayaḥ sarveṣāṃ laukikalokottarāṇāṃ śukladharmāṇāmutpattaye [|] yā punaratra śraddhā, tena pūrvagamenādhipatyena sa āyatanagataḥ prasādaḥ [|]

sarvakleśamalakāluṣyāpanayanā aparivṛttakarmāntatā yena paṃcānāmānantaryāṇāṃ karmaṇāṃ, tadyathā mātṛvadhāt pitṛvadhādarhadvadhātsaṃghabhedāttathāgatasyāntike duṣṭacittarucirotpādādanyatamānyatamadānantaryaṃ karma dṛṣṭa eva dharme na kṛtaṃ bhavati nādhyācaritamiyamucyate | aparivṛttakarmāntatā | itīmāni pañcānantaryāṇi karmāṇi kṛtopacitāni [|] dṛṣṭa eva dharme parivartyābhavyo bhavati parinirvāṇāyāryamārgasyotpattaye tasmādetāni parivṛttakarmāntatetyucyate | svayamevānena sa ātmabhāva ebhiḥ pañcabhiraṅgaiḥ sampādito bhavati | tasmādātmasampadityucyate |

(Śbh_Sh: 7)
parasampat katamā [|] tadyathā buddhānāmutpādaḥ, saddharmadeśanādeśitānāṃ dharmāṇāṃ avasthānamavasthitānāṃ cānupravarttanaṃ | parataśca pratyanukampā [|]

tatraḥ buddhānāmutpādaḥ katamaḥ [|] yathāpīhaikatyaḥ sarvasarvasatve(ttve)ṣu kalyāṇaṃ hitādhyāśayamutpādya prabhūtairduṣkarasahasrairmahatā ca puṇyajñānasambhāreṇa [] ātmabhāvapratilambhe bodhimaṇḍe niṣadya, pañcanivaraṇāni prahāya, caturṣu smṛtyupasthāneṣu sūpasthitacittaḥ, saptatriṃśad bodhipakṣyān dharmān bhāvayitvā [a]nuttarāṃ samyaksaṃbodhimabhisaṃbudhyate | ayamucyate buddhānā[mu]tpādaḥ | atītānāgatapratyutpanneṣvadhvasu evamevā [kleśa ā yā] ta evaṃ buddhā bhagavanto loka utpadya tasyaiva ca śrāvakalokānukampāmupādāya catvāryāryasatyānyārabhya duḥkha sadbhirayañca dharmo niryāto, deśitaḥ, praśasto buddhaiśca buddhaśrāvakaiścā[yamucyate buddhānāmutpādaḥ] |

deśitānāṃ dharmāṇāṃ avasthānaṃ katamat | deśite saddharme, pravartite dharmacakre, yāvacca buddho bhagavāṃ(vān) (Śbh_Sh: 8) jīvati, tiṣṭhati ca, parinirvṛte ca buddhe bhagavati, yāvatā kālena pratipattirna hīyate, saddharmaśca nāntardhīyate [|] idamucyate saddharmasyāvasthānaṃ yāva[vasthānaṃ veditavyaṃ] [|]

avasthitānāṃ dharmāṇāmanupravarttanaṃ katamat | yatta evādhigantāra[ḥ] saddharmasya, saddharmasākṣātkriyāyai bhavyāṃ pratibalatāṃ jānatāṃ viditvā yathādhigatāmevānulomikīmavavādānuśāsanīmanupravarttayantīdamucyate avasthitānāṃ dharmāṇāmanupravarttanaṃ ||

parataḥ pratyanukampā katamā | parata ucyante dā yakadānapatayaḥ te yāni tasyānulomikāni jīvito padhāraṇāni taiḥ pratyanukampate (nte) yaduta cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārairiyamucyate parataḥ pratyanukampā ||

kuśalo dharmacchandaḥ katamaḥ [|] yathāpīhaikatyastathāgatasya vā, tathāgataśrāvakasya vā antikāddharmaṃ śrutvā śraddhāṃ pratilabhate | sa tāṃ pratilabhya idaṃ saṃśikṣate | saṃbādho gṛhāvāso rajasāmāvāsaḥ | abhyavakāśaṃ pravrajya yanva(yannva)haṃ sarvaṃ kaḍa(la)travargaṃ, dhanadhānyahiraṇyaṃ cotsṛjya svākhyāte dharmavinaye samyagevāgārādanāgārikāṃ pravrajeyam | pravrajitvā (Śbh_Sh: 9) (pravrajya) ca pratipattyā sampādayeyamiti | ya evamutpannaśchandaḥ kuśaleṣu dharmeṣvayamucyate kuśalo dharmachandaḥ (cchandaḥ) ||

pravrajyā katamā [|] yā tameva kuśalaṃ dharmacchandamadhipatiṃ kṛtvā jñapticaturthena vākkarmaṇā upasampatkuśalairaśī(ḥśī)lasamādānaṃ vā [|] iyamucyate pravrajyā ||

śīlasambaraḥ katamaḥ [|] sa tathā pravrajitaḥ śīlavān viharati, prātimokṣasamvarasaṃvṛtaḥ | ācāragocarasampannaḥ | aṇumātreṣvavadye ṣu bhayadarśī, samādāya śikṣate śikṣāpadeṣu [|] ayamucyate śīlasamvaraḥ ||

indriyasamvaraḥ katamaḥ || sa tameva śīlasamvaraṃ niśrityārakṣitasmṛtirbhavati | nipakasmṛtiḥ | smṛtyārakṣitamānasaḥ samāvasthāvacārakaḥ [|] sa cakṣuṣā rūpāṇi dṛṣṭvā | na nimittagrāhī bhavati, nānuvyaṃjanagrāhī yato [a]dhikaraṇama sya pāpakā, akuśalā dharmāścittamanusraveyusteṣāṃ samvarāya pratipadyate [|] sa śrotreṇa śabdāṃ (bdān), ghrāṇena gandhān, jihvayā rasān, kāyena spraṣṭavyāni (|), manasā dharmān vijñāya na nimittagrāhī bhavati nānuvyaṃjanagrāhī yato [a]dhikaraṇamasya pāpakā (Śbh_Sh: 10) akuśalā dharmāścittamanusraveyusteṣāṃ samvarā [ya pratipadyate, rakṣati] mana indriyaṃ mana indriyeṇa samvaramāpadyate | ayamucyate indriyasamvaraḥ |

bhojane mātrajñatā katamā [|] sa tathā saṃvṛtendriyaḥ pratisaṃkhyāyāhāramāharati | na darpārthaṃ, na madārthaṃ, na maṇḍanārthaṃ, na vibhūṣaṇārthaṃ, yāvadevāsya kāyasya sthitaye, [yāpanāyai, brahmacaryānugrahāya] iti | paurāṇāṃ vedanāṃ prahāsyāmi, navāṃ ca notpādayiṣyāmi [|] yātrā ca me bhaviṣyati | balaṃca, sukhaṃ cānavadyatā ca, sparśavihāratā ceyamucyate bhojane mātrajñatā ||

jāgarikānuyogaḥ katamaḥ | [sadivā caṃkramaniṣadyābhyāmāvaraṇīyebhyo (Śbh_Sh: 11) dharmebhyaścittaṃ pari] śodhayati | sa divā caṃkramaniṣadyābhyāmāvaraṇīyebhyo dharmebhyaścittaṃ pariśodhya, tato vihārānnirgamya, bahirvihārasya pādau prakṣālya, dakṣiṇena pārśvena siṃhaśayyāṃ kalpayatyālokasaṃjñī, smṛtaḥ, saṃprajānan, utthānasaṃjñāmeva manasi kurvan sa rātryāḥ paścime yāme [laghu laghveva prativibudhya, caṃkramaniṣadyābhyā] māvaraṇīyebhyo dharmebhyaścittaṃ pariśodhayatīyamucyate pūrvarātrāpararātraṃ jāgarikānuyuktatā [|]

saṃprajānadvihāritā katamā [|] sa tathā jāgarikānuyuktaḥ ati(bhi)kramapratikrame saṃprajānadvihārī bhavatyālokitavyavalokite, sāmmiñjitaprasārite, sāṃghāṭīcīvarapātradhāraṇe, aśitapītakhāditasvādite (Śbh_Sh: 12) nidrāklamavinodane, gate, sthite, niṣaṇṇe, śayite, jāgṛte, bhāṣite, tūṣṇīmbhāve samprajānadvihārī bhavati | iyamucyate samprajānadvihāritā ||

prāvivekyaṃ katamat [|] sa ebhirdharmaiḥ parikarmabhūmiṃ śodhayitvā viviktāni śayanāsanānyadhyāvasatyaraṇyāni, vṛkṣamūlāni, śūnyāgārāṇi, parvatakandaragiriguhāpalāla[puṃjā]bhyavakāśaśmaśānavanaprasthāni prāntāni śayanāsanādīnīdamucyate prāvivekyam ||

(Śbh_Sh: 13)
nivaraṇaviśuddhiḥ katamā [|] so [a]raṇyagato vā, vṛkṣamūlagato vā, śūnyāgāragato vā, paṃcabhyo nivaraṇebhyaścittaṃ viśodhayati | kāmacchandād vyāpādātstyānamiddhādauddhatyakaukṛtyādvicikitsāyāḥ [|] sa ebhyo nivaraṇebhyaścittaṃ viśodhya vinivaraṇaṃ samādhikalpatāyāmavasthāpayatīyamucyate nivaraṇa viśuddhiḥ |

(Śbh_Sh: 14)
samādhisanniśraya katamaḥ | sa pañcanivaraṇāni prahāya cetasopakleśa(cetasa upakleśa)karāṇi saṃkleśakarāṇi | viviktaṃ kāmairviviktampāpakairakuśalairdharmaiḥ savitarka savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānamupasaṃpadya viharati [|] savitarkasavicārāṇāṃ vyupaśamādadhyātmasaṃprasādāccetasa ekotībhāvādavitarkamavicāraṃ (Śbh_Sh: 15) samādhijaṃ prītisukhaṃ dvitīyaṃ dhyānamupasampadya viharati | sa prītervirāgādupekṣako viharati smṛtaḥ saṃprajāna[n] sukhaṃ ca kāyena pratisamvedayate yat | tadāryā ācakṣate upekṣakaḥ smṛtimān sukhavihārī tṛtīyaṃ dhyānamupasampadya viharati sa sukhasya ca prahāṇāt pūrvameva saumanasyadaurmanasyayorastagamā(rastaṅgamā)daduḥkhāsukhamupekṣāsmṛtipariśuddhaṃ caturthaṃ dhyānamupasampadya viharati | ayamucyate samādhisanniśrayaḥ [|]

so [a]nayānūpūrvyā uttarottarānviśiṣṭān viśiṣṭatarān viśiṣṭatamān pratyagrānātmasampatpūrvān samādhi] saṃniśrayaparyavasānān samudānayati | evaṃ pariśuddhe citte paryavadāte anaṃgaṇe vigatopakleśe ṛjubhūte karmaṇye sthite āniṃjyaprāpte sa ceccatvāryāryasatyānyārabhya teṣāṃ parijñāyai prahāṇāya sākṣātkriyāyai bhāvanāyai parato ghoṣamavavā dānuśāsanīṃ pratilabhate | evamasau bhavyo bhavati pratibalaśca yoganimittasya manaskārasyotpādanāya | ya (ta)tpūrvikāyāśca samyagdṛṣṭeryayā catvāryāryasatyānyabhisamāgacchati | vimuktiñca paripūrayati | nirupadhiśeṣe ca nirvāṇadhātau parinirvāti | tatra yā samyagdarśanamupādāya vimuktiparipūriḥ | (Śbh_Sh: 16) nirupadhiśeṣaparinirvāṇaṃ cāyaṃ gotrasamudāgamo veditavyaḥ | tatrātmasampadamupādāya yāvatsamādhisanniśrayo [a]yaṃ | hīnaḥ samudāgamapratyayo veditavyaḥ | tatra yaḥ catuḥsatyadeśanāvavādādhipateyaḥ parato ghoṣaḥ, yaśca yoniśo manaskāraḥ | ayaṃ pradhānaḥ samudāgamapratyayo veditavyaḥ | idamucyate gotravyavasthānaṃ ||

gotrasthasya pudgalasya katamāni liṃgāni | āha | yānyaparinirvāṇadharmakasya liṃgāni | ( āha | yānyaparinirvāṇadharmakasya liṃgāni |) tadviparyayeṇa gotrasthasya pudgalasya liṃgāni veditavyāni |

kāni punaraparinirvāṇadharmakaliṃgāni yaiḥ samanvāgataḥ aparinirvāṇadharmakaḥ | aparinirvāṇadharmako 'yamiti vijñeyaḥ | bahūnyaparinirvāṇadharmakaliṃgāni | (pradeśamātraṃ |) pradeśamātrantu nirdekṣyāmi | ihāparinirvāṇadharmasya pudgalasyādita evāla [] tṛṣṇā sarveṇa sarvaṃ sarvathā ca sarvabuddhairāśrayasanniviṣṭā aprahāṇadharmiṇī bhavatyanutpādyā dūrāgatā pragāḍhasanniviṣṭā [idaṃ] | idaṃ prathama[ma]gotrakasthasya pudgalasya liṃgaṃ || punaraparamagotrasthaḥ pudgalaḥ anekaparyāyeṇa saṃsāraguṇān vicitrān prabhūtāṃśca (Śbh_Sh: 17) śrutvā nirvāṇaguṇāṃścānekaparyāyeṇa vicitrān | prabhūtāṃśca śrutvā parīttamapi prapaṃce saṃsāradoṣadarśanamādīnavadarśanaṃ | saṃvegamātraṃ notpāditavānatītamadhvānamupādāya notpādayiṣyatyānāgata[madhvāna]mupādāya notpādayati [varta]mānamadhvānamupādāya parīttakalpamātrakamavaramātrakaṃ nirvāṇe, tṛṣṇākṣaye, virāge, nirodhe guṇadarśanamuśansa (śaṃsa)darśanaṃ prasādamātrakamatītānāgatapratyutpannamadhvānamupādāya notpāditavānnotpādayiṣyati notpādayati | idaṃ dvitīyamagotrastha[sya pudgalasya] liṃgam | punaraparamagotrasthaḥ pudgalaḥ [anekaparyā] [yeṇa..............] gāmīduḥ[khā] patrāpyeṇa samanvāgato bhavati | yenāyamaghṛṇacittaścāsaṃkucitacittaśca prahṛṣṭacittaśca sarvasyāyamadhyācarati | na ca kadācittani (nni)dānaṃ vipratisārī bhavati | nānyatra // [|] [idaṃ tṛtīyamagotrasthaṃ liṅgaṃ [|] puna]raparamagotrasthaḥ (Śbh_Sh: 18) sarvākāraparipūrṇe [a]sya (|) do[ṣa]yukte citre (tte) gamake duḥkhaṃ vā ārabhya, samudayaṃ vā, nirodhamvā, mārgamvā, saddharme deśyamāne na labhate cetasa āvarjanamātre karmaṇi, muktimātre [yadutātītamadhvānamupādāyānāgatamadhvānamupādāya ya] duta pratyutpannamadhvānamupādāya | idaṃ caturthamagotrasthaṃ liṃgaṃ | punaraparamagotrasthaḥ pudgalaḥ sa cet kadācit karha (rhi)cit svākhyāte dharmavinaye pravrajati | sa rājā bhinirṇīto vā, co (cau)rābhinirṇīto vā, ṛ[ṇā]rto vā, ajīvikāmayabhīto vā, mā[rabhayabhīto vā, aśramaṇaḥ śramaṇaprati] jñaḥ, abrahmacārī brahmacārī (ri-) pratijñaḥ, atītānāgatapratyutpanneṣvadhvasvagotrasthasya pudgalasyaivameva pravrajyā veditavyā | na vā śikṣākāmasya pudgalasya pravrajyopasampadbhikṣubhāvaḥ | tadanena paryāyeṇānenābhisandhinā arthato nai[ryāṇikato [a]gotrasthaḥ pudgalaḥ pravrajita] iti saṃkhyāṃ gacchati | idaṃ pañcamamagotrasthasya pudgalasya liṃgam || punaraparamagotrasthaḥ pudgalo yatkiṃcit kuśalaṃ karma karoti | (Śbh_Sh: 19) kāyena, vācā, manasā vā tatsarvaṃ bhavābhiprāyo vā, viśiṣṭamāyatipunarbhavamabhiprārthayamāno bhogābhiprāyo [vā bhavati | idaṃ ṣaṣṭhamagotrasthasya pudgalasya] liṃgaṃ | evaṃbhāgīyāni cāsya bahūni liṅgāni samvidyante yaiḥ samanvāgataḥ | aparinirvāṇadharmako [a]parinirvāṇadharmaka iti saṃkhyāṃ gacchati ||

tatra katame gotrasthāḥ pudgalāḥ | āha | asti gotrasthaḥ pudgalaḥ | gotra eva sthito, nāvatīrṇo na niṣkrāntaḥ [avatīrṇo na niṣkrāntaḥ, avatīrṇo niṣkrānto], mṛdvindriyo, madhyendriyaḥ, tīkṣṇendriyaḥ, rāgacarito, dveṣacarito, mohacaritaḥ | akṣaṇopapannaḥ | apramattaḥ, mithyāpratipannaḥ, amithyāpratipannaḥ, āvṛto [a]nāvṛtaḥ, dūre, antike [|] paripakvaścā [a]paripakvaśca, viśuddhaścāviśuddha[śca [|] ||
tatra katamo gotrastha eva pudgalaḥ | āha |] yathāpīhaikatyaḥ pudgalo lokottaradharmabījamohāgato bhavati | na ca punaradyāpi labhate satpuruṣasaṃsevāṃ vāgamya, saddharmaśravaṇaṃ vā, tathāgatapravedite dharmavinaye śraddhāṃ ca śīlaṃ ca samādadāti | na śrutamudgṛhaṇāti | na tyāgaṃ bṛṃhayati, na dṛṣṭimṛjūka[roti | ayamucyate gotrastha eva pudgalaḥ ||

a]sya viparyayeṇa śuklapakṣeṇa gotrasthaścāvatīrṇaśca (Śbh_Sh: 20) veditavyaḥ | ayantu viśeṣo no tu lābhī bhavatyāryamārgasya | tatphalasya ca kleśa visaṃyogasya ||

katamo gotrasthaścāvatīrṇaśca niṣkrāntaśca || etadevoktvā [a]yaṃ viśeṣaḥ [|] lābhī bhavatyāryamārgasya tatphalasya ca || [|]

[tatra mṛdvindriyaḥ pudgalaḥ katamaḥ | yasya nātyarthaṃ jñeye vastunyālamba]ne atyarthaṃ dhandhavāhīnīndriyāṇi bhavanti | mandavāhīni vā [|] śrutamayena vā, cintāmayena vā, bhāvanāmayena vā manasikāreṇa saṃprayuktāni | yaduta śraddhā, vīryaṃ, smṛtiḥ, samādhiḥ | prajñā vā [|] na samarthāni, na pratibalāni dharmasya vā prativedhāyārthasya vāśuca prativedhāya | ayamucyate mṛdvindriyaḥ pudgalaḥ ||

madhyendriyaḥ katamaḥ [|] yasya nātyarthaṃ jñeye vastunyālambane dhandhavāhīnīndriyāṇi sarvaṃ pūrvavadvistareṇa vaktavyamayamucyate madhyendriyaḥ pudgalaḥ ||

tīkṣṇe[ndriyaḥ pudgalaḥ] katamaḥ [|] yasya pudgalasya jñeye vastunyālambane [a]dhandhavāhīnīndriyāṇi bhavanti | amandavāhīni [|] śrutamayena [vā, (Śbh_Sh: 21) cintāmayena vā, bhāvanāmayena vā manasikāreṇa saṃprayuktāni | yaduta śraddhā, vīryaṃ, smṛtiḥ,] samādhiḥ, prajñā vā [|] śaktāni bhavanti dharmasya prativedhāya, arthasya vā āśu ca prativedhāya | [tanu] vā [|] ayamucyate tīkṣṇendriyaḥ pudgalaḥ [|]

rāgacaritaḥ pudgalaḥ katamaḥ | yo raṃjanīye ālambane tīvrarāgaśca bhavatyāyatarāgaśca, ayamucyate [rāgacaritaḥ pudgalaḥ ||

dveṣacaritaḥ pudgalaḥ katamaḥ | yaḥ pra] tighasthānīye ālambane tīvradveṣaśca bhavatyāyatadveṣaścāyamucyate dveṣacaritaḥ pudgalaḥ ||

mohacaritaḥ pudgalaḥ katamaḥ | yo jñeye vastuni tīvramohaśca bhavatyāyatamohaścāyamucyate mohacaritaḥ pudgalaḥ ||

akṣaṇopapannapramatta[mithyāpratipannāśca pudgalāḥ katame | akṣaṇo] papannāḥ pramattāmithyāpratipannānāvṛtā (pannā anāvṛtā) veditavyā[ḥ] ||

dūre pudgalaḥ katamaḥ | asti pudgalaḥ kāladūratayā nirvāṇasya dūre | asti prayogadūratayā (|) tatra katamaḥ kāladūratayā dūre | anekairjātiśatairanekairjātiśatasahasraiḥ (Śbh_Sh: 22) [anekajātiśatasahasraiḥ] tataḥ paścād bhavyo [bhavatyāśupratyayalābhāya | parinirvāṇāya | tatra | prayogadūratayā pu]dgalo gotra eva kevale sthito bhavati | nāvatīrṇaḥ | sa bhavyo bhavatyāśupratyayalābhāya | parinirvāṇāya [|] sa nirvāṇāyānārabdhaprayogadūratayā [dūratvāt prayoga] kāladūratayā ayamucyate dūre pudgalaḥ || āsanne pudgalaḥ | .............................

(Śbh_Sh: 23)
(Śbh_Sh: 24)
(Śbh_Sh: 25)
II. avatārabhūmiḥ

........... yaiḥ ṣaḍbhirbhavyo mṛdukuśalamūlasamanvāgato madhyakuśalamūlasamanvāgataḥ | adhimātrakuśalamūlasamanvāgataḥ | niṣṭhāprāyogiko, niṣṭhāgataśca |

tatra katamo bhavya eva pudgalaḥ | yo gotrasthāna (naṃ) cā(bhi)dhyāyi(yī) tatprathamatastathāgatapravedite dharmavinaye śraddhāṃ pratilabhate | yā ca dṛṣṭimṛjūkaroti |

tatra katamo mṛdukuśalamūlasamanvāgataḥ | yo gotrasthastena vā tathāgatapravedite dharmavinaye tatprathamataḥ śraddhā pratilabdhā bhavati | yāvad dṛṣṭi ṛjūkṛtā [|] ayamucyate mṛdukuśalamūlasamanvāgataḥ [|]

(Śbh_Sh: 26)
madhyakuśalamūlasamanvāgato gotrasthaḥ pudgalastatprathamatastathāgatapravedite dharmavinaye śraddhāṃ pratilabhya, yāvaddṛṣṭimṛjuṃ kṛtvā ekamvā (kaṃ vā), dve vā, sambahulāni vā janmānyabhinirvarttayati | viśeṣāye(yai)ti |

ya[ḥ] paraiti | no caramamātmabhāvaṃ pratilabhate | yatra sthitaḥ parinirvātyayamucyate | adhimātrakuśalamū lasamanvāgataḥ pudgalaḥ |

tatra katamo niṣṭhāprāyogikaḥ pudgalaḥ | yaḥ pudgalaścaramamātmabhāvaṃ pratilabhyāsravakṣayāya samyagavavādānuśāsanīṃ, saddharmaśravaṇaṃ vā pratilabhya samyageva prayujyate | na cādhmāyi (yī?) sarveṇa sarvaṃ sarvathā pratipadyate | āsravakṣayamanuprāpnoti | na niṣṭhāṃ gacchatyayamucyate niṣṭhāprāyogikaḥ pudgalaḥ |

tatra niṣṭhāgataḥ pudgalaḥ katamaḥ [|] yaḥ samyagāveditaḥ samyaganuśiṣṭaḥ | yadutāsravakṣayāya tathā tathā pratipadyate | yat sarveṇa sarvaṃ sarvathā āsravakṣayamanuprāpnoti | kṛtakṛtyo bhavati paramaśītībhāvaprāptaḥ [|] ayamucyate niṣṭhāgataḥ pudgalaḥ ||

tatra bhavyajātīyaḥ pudgalo gotraṃ niśritya, gotraṃ pratiṣṭhāya mṛdūni kuśalamūlāni pratilabhate | avatīrṇaśca (Śbh_Sh: 27) bhavati | so [a]vatīrṇo mṛdūni kuśalamūlāni niśritya, pratiṣṭhāya, madhyāni kuśalamūlāni pratilabhatetaiścātmānamparipācayati | sa tathā paripacyamāno madhyāni kuśalamūlāni niśritya pratiṣṭhāyādhimātrāṇi kuśalamūlāni pratilabhate | paripakvaśca bhavati | so [a]dhimātrakuśalamūlahetusamudāgatenātmabhāvapratilambhena yadā sambhārañca samudānayati | cittaikāgratāñca spṛśati | samyaktvañca nyāmamavakrāmati | strota āpattiphalamvā, sakṛdāgāmiphalaṃ vā [a]nāgāmiphalamvā sākṣātkaroti | no tvagraphalamarhatvaṃ(ttvaṃ) sākṣātkaroti | tadā niṣṭhāprāyogika ityucyate |

yadā tu sarvakleśaprahāṇamarhatvaṃ (ttvaṃ) sākṣātkaroti | tadā niṣṭhāgato bhavati ||

saiṣā sādimadhyaparyavasānā sarvaśrāvakacaryā ṣaḍbhiḥ pudgalavyavasthānaiḥ sandarśitā bhavati | tatra gotreṇādi[ḥ] śrāvakacaryāyāḥ sandarśitaḥ | niṣṭhāyā (niṣṭhayā) paryavasānaṃ | tadanyena madhyaṃ saṃdarśitaṃ ||

tatrāvatīrṇānāṃ pudgalānāṃ kiṃ parimāṇaniyatastulyaśca sarveṣāṃ kālo bhavati | parinirvāṇāyāhosvidaparimāṇaniyataḥ | (Śbh_Sh: 28) atulyaniścayaḥ sarveṣāṃ kālo bhavati | na parinirvāṇāya āho naiṣāṃ parimāṇaniyataḥ kālo nāpi tulyaḥ sarveṣāmparinirvāṇāya [|] api tu yathāyogameṣāṃ yathāpratyayalābhaṃ parinirvāṇaṃ veditavyaṃ | keṣāṃciccireṇa, keṣāṃciccāticireṇa, keṣāṃcitpunaḥ kṣiprameva parinirvāṇaṃ bhavatyapi tu yo gotrasthaḥ pudgalaḥ [sa] sarvakṣipraṃ parinirvāti | so [a]vaśyaṃ trīṇi janmānyabhi nirvarttayati | ekasminnavataratyekasmiṃ (smin) parimucyate | ekāsmiṃ(smin) janmani paripakvo bhavati | tatraiva ca parinirvāti | no cet parinirvāti | so [a]vaśyaṃ śaikṣakālaṃ karoti | parañca saptabhavānabhinirvarttayatīdamucyate avatāravyavasthānaṃ |

avatīrṇasya pudgalasya katamāni liṃgāni | iha gotrasthaḥ pudgalaḥ avatīrṇamātra eva yadā janmāntaraparivarttenāpi smṛtisaṃpramoṣaṃ pratilabhate | āśāstari dharmavinaye vā sati samvidyamāne [a]pi durākhyāte dharmavinaye svākhyāte [a]pyanekaparyāyeṇa durākhyātasya dharmavinayasya varṇaṃ stutimānuśansaṃ(śaṃsaṃ) śrutvā nāvatarati | na pravrajati | pravrajito [a]pyavatīrṇo (Śbh_Sh: 29) laghu laghveva pratyudāvarttakhe | prakṛtyaiva cāsya tatrārocakaḥ saṃtiṣṭhate | madhuni jātasyeva ca prāṇakasya śuktiprakṣiptasya kāmopabhogino vā karde(nde ?)ṇa, syandanikāyāmvā prakṣiptasya yathāpi tatpūrvakeṇaiva hetubalādhānena svākhyātasya vā punardharmavinayasya naiva varṇa[ṃ] stutimānuśansaṃ (śaṃsaṃ) śrṛṇoti vā kaṇḍati vā | alpamātramavaramātramvā śrutvā, aśrutvā vā laghu laghvevāvatarati pravrajati vā [|] tathā pravrajitaścāvatīrṇo na pratyudāvarttate | prakṛtyaiva cāsya tatra ruciḥ saṃtiṣṭhate | madhuprāṇakasya vā madhuni, kāmopabhogino vā praṇītāyāṃ kāmacaryāyāṃ | yathāpi tatpūrvakeṇāpi hetubalādhānena | idaṃ prathamamavatīrṇasya pudgalasya liṅgam ||

punaraparamavatīrṇaḥ pudgalaḥ (lo) na tāvadvisaṃyukto bhavatyapāyakṣaṇagamanīyaiḥ kleśaiḥ | na ca punarakṣaṇepūpapadyate | avatīrṇaṃ ca pudgalaṃ sandhāyoktaṃ bhagavatā |

samyagdṛṣṭiradhimātrā laukikī yasya vidyate | api jātisahasrāṇi nāsau gacchati durgatim ||

sa yadā adhimātreṣu kuśalamūleṣu pratiṣṭho bhavatyanupūrveṇa paripākagamanīyeṣu tathā nākṣaṇeṣūpapadyate [|] (Śbh_Sh: 30) na tvanyeṣu | idaṃ dvitīyamavatīrṇasya pudgalasya liṅgam |

punaraparamavatīrṇa[ḥ] pudgalaḥ buddhasya vā, dharmasya vā, saṃghasya vā guṇāṃcchrutvā, anusmṛtya vā, labhate cetasaḥ prasādamudāraṃ, kuśalaṃ, naiṣkrabhyopasaṃhitaṃ, bhūyo bhūyastenālambanena, prasādadravacittatayā astraprapātādromāṃcā[dīni] pratilabhate idaṃ tṛtīyamavatīrṇasya pudgalasya (pudgalasya) liṅgam |

punaraparamavatīrṇaḥ pudgalaḥ prakṛtyaiva tīvreṇa hrīvyapatrāpyeṇa samanvāgato bhavati | yaduta sarvasāvaddyasthānasattā (mu)dācāreṣvidaṃ caturthamavatīrṇasya pudgalasya liṅgam ||

punaraparamavatīrṇaḥ pudgalaḥ chandiko bhavati | tīvracha (ccha)ndaḥ uddeśe, svādhyāye, paripṛcchāyāṃ, yoge, manasikāre, kiṃkuśalagaveṣī bhavati | idaṃ pañcamamavatīrṇasya pudgalasya liṅgam ||

punaraparamavatīrṇaḥ pudgalaḥ sarvakarmānteṣvanavadyeṣu sa[rvasa]mādāneṣu kuśalapakṣaprayogeṣu dṛḍhārambhaśca bhavati sthirārambhaśca niścitārambhaśca yaduta samāgamāya [|] idaṃ ṣaṣṭhamavatīrṇasya pudgalasya liṅgam ||

(Śbh_Sh: 31)
punaraparamavatīrṇaḥ pudgalaḥ mandaraja[ska]jātīyo bhavati | mandamandaṃ kleśaparyavasthānamutpādayati | na ca punaḥ prabandhaṃ sthāpayatyaśaṭhaśca bhavatyamāyāvī nihatamadamānāhaṃkāraguṇābhiniviṣṭo doṣadveṣṭā [|] idaṃ saptamamavatīrṇasya pudgalasya liṅgam ||

punaraparamavatīrṇaḥ pudgalo 'saṃlīnacitto bhavatyudareṣvadhigamyeṣu sthāneṣu nātmānamparibhavati | nāpratibalatāyāmavatarati | adhimuktibahulo bhavati | idamaṣṭamamavatīrṇasya pudgalasya liṅgam ||

imānyevaṃbhāgīyāni prabhūtānyavatīrṇānāṃ pudgalānāṃ liṅgāni veditavyāni || yeṣāmetat pradeśamātramākhyātaṃ ||

punaretāni liṅgāni mṛdukuśalamūlasthasyāvatīrṇasya mṛdūni bhavanti | sachi(cchi)drāṇyanirantarāṇi apariśuddhāni [|] madhyakuśalamūlasthitasya madhyāni, adhimātrakuśalamūlasthitasyādhimitrāṇi, nirantarāṇi, pariśuddhānīmānyucyante avatīrṇasya pudgalasya liṅgāni | yailiṃgaiḥ samanvāgata[ḥ] avatīrṇa iti saṃkhyāṃ gacchati | api punaretāni gotrasthānāmavatīrṇānāñca pudgalānāṃ ānumānikāni liṅgāni veditavyāni | buddhā eva tu bhagavantaḥ paramapārami[tā]prāptāśca śrāvakāstāyinaḥ | tatra pratyakṣadarśinaḥ | (Śbh_Sh: 32) suviśuddhena jñānadarśanena pratyanubhavanti | yaduta gotraṃ cāvatārañca [||]

avatīrṇāḥ pudgalāḥ katame [|] astyavatīrṇaḥ pudgalaḥ | avatīrṇa eva, na paripacyamāno, na paripakvo, na niṣkrāntaḥ || asti paripakvo na niṣkrāntaḥ | asti niṣkrānto na paripakva eṣāṃ ca pūrvavadvibhāgo veditavyaḥ || ye [a]pi tadanye mṛdvindriyā dayaḥ pudgalāḥ | gotrabhūmau nirdiṣṭāḥ | teṣāmihāpi yathāyogaṃ vibhāgo veditavyaḥ [|]

tatra yaścāyamavatārasya svabhāvaḥ, yacca vyavasthānaṃ, yāni cemānyavatīrṇānāṃ liṅgāni | ye ceme avatīrṇāṃ pudgalāḥ tatsarvamabhisaṃkṣipyāvatārabhūmirityucyate ||

|| uddānam ||

svabhāvastad vyavasthānaṃ liṅgaṃ pudgala eva ca |
avatārabhūmivijñeyā sarvametat samāsataḥ ||
||śrāvakabhūmā[va]vatārabhūmiḥ samāptā ||

(Śbh_Sh: 33)
(Śbh_Sh: 34)
(Śbh_Sh: 35)
naiṣkramyabhūmiḥ

naiṣkramyabhūmiḥ katamā | āha [|] yacca laukikena mārgeṇa vairāgyagamanaṃ | yacca lokottareṇa mārgeṇa vairāgyagamanaṃ | yacca(yaśca) tayossambhāraḥ tadekatyamabhisaṃkṣipya naiṣkramyabhūmirityucyate |

laukikena mārgeṇa vairāgyagamanaṃ katamat | yathāpīhaikatyaḥ kāmadhātāvaudārikadarśī bhavati | prathama eva sa samāpattyupapattike dhyāne vivekaje prītisukhe śāntadarśī bhavati | sa tathādarśī tadbahulavihārī satkāyavairāgyamanuprāpnoti | prathamañca dhyānaṃ samāpadyate | evaṃ sarvadhyānādūrdhvaṃ sarvāsvadharimāsu bhūmiṣvaudārikadarśī bhavati | sarvāsu coparimāyu bhūmiṣu śāntadarśī, sa tathādarśī tadbahulavihārī samāno yāvadākiñcanyāyatanādvairāgyamanuprāpnoti | naivasaṃjñānāsaṃjñāyatanaṃ ca samāpadyate [|] laukikena mārgeṇa (Śbh_Sh: 36) vairāgyagamanaṃ nāstyata uttari nāto bhūyaḥ |

lokottareṇa mārgeṇa vairāgya gamanaṃ katamat | yathāpīhaikatyaḥ satpuruṣāṇāṃ darśī āryadharmeṣu kovidaḥ duḥkhamvā duḥkhato yathābhūtaṃ prajānāti | samudayamvā samadayataḥ | nirodhamvā nirodhataḥ | mārgamvā mārgataḥ | śaikṣeṇa jñānadarśanena samanvāgataḥ | tataścottari mārgaṃ bhāvayaṃstraidhātukebhyo darśanabhāvanāprahātavyebhyodharmebhya ātmānaṃ visaṃyojayati vimocayatyevaṃ cāsau traidhātukasamatikrānto bhavati | idamucyate lokottareṇa mārgeṇa vairāgyagamanam ||

tatra sambhāraḥ katamaḥ | tadyathā ātmasvaparasampat (ātmasampat) | parasampat, kuśalaḥ (lo)dharma[c]chandaḥ, śīlasamvaraḥ, bhojane mātrajñatā, pūrvarātrāpararātraṃ jāgarikānuyuktatā, saṃprajānadvihāritā, kalyāṇamitratā, (Śbh_Sh: 37) saddharmaśravaṇacittaṃ (cintanā) a[na]ntarāyaḥ tyāgaḥ, śramaṇālaṃkāraśca itīme dharmā laukikalokottaravairāgya[gama]nāya sambhāra ityucyate | tatra yā cātmasampat, parasampat kuśalaśca dharmacha(ccha)nda eṣāṃ pūrvavadvibhāgo veditavyaḥ | yaduktaṃ nihīne bījasamudāgamapratyaye |

tatra śīlasamvaraḥ katamaḥ [|] yathāpīhaikatyaḥ śīlavān viharati yāvat samādāya śikṣate śikṣāpadeṣu [|] kathaṃ ca śīlavān viharati | yāvat samādāya śikṣate śikṣāpadeṣu [|] (kathaṃ śīlavān viharati |) yathā samātteṣu śikṣāpadeṣu avipannakāyakarmāntaśca, bhavatyavipannakāyakarmāntaśca | akhaṇḍacārī, achi(cchi)dracārī evaṃ śīlavān bhavati ||

kathaṃ prātimokṣasamvarasaṃvṛto bhavati | saptanairyāṇikaṃ śīlaṃ prātimokṣasamvara ityucyate | ta ete nikāyabhedena bahavaḥ samvarā bhavanti | asmiṃstvarthe (Śbh_Sh: 38) bhikṣusamvaramadhiṣṭhāyāha pratimokṣasamvarasaṃvṛtaḥ |

kathamācārasampanno bhavati | yathāpi tadīryāpathamitikaraṇīya(yaṃ) vā, kuśalapakṣaprayogamvā adhiṣṭhāya lokānuvarttinā, lokānutkrāntena, vinayānuvarttinā, vinayānutkrāntena cācāreṇa samanvāgato bhavati |

tatra īryāpathādhiṣṭhāna ācāraḥ | kathaṃ na lokānu(ko)tkrānto [na] vina yotkrāntaḥ [|] yathāpi tadyatra caṃkramitavyaṃ | yathā caṃkramitavyaṃ [|] tatra yathā caṃkramyate (caṃkramate) yena na lokagarhito bhavati, na satāṃ, samyagratānāṃ, satpuruṣāṇāṃ, sahadhārmikāṇāṃ, vinayadharāṇāṃ, vinayaśikṣitānāmabadhyo bhavati | [a]garhyasthānīyaḥ | yathā caṃkrama evaṃ sthānaṃ, niṣadyā, śayyā veditavyā |

tatra itikaraṇīya ācāraḥ | kathaṃ na lokotkrānto bhavati | na vinayotkrānta iti karaṇīyamucyate | cīvarācchādanaṃ | uccāravastrāvaṃ | udakadantakāṣṭhaṃ | grāmapraveśaḥ | piṇḍapātanirhāraparibhogaḥ | pātranirmārda (rja)naṃ sthāpanaṃ ca | pādaprakṣālanaṃ ca | śayanāsanaprajñaptiḥ | tasyaiva cābhisaṃkṣepaḥ pātrakarma cīvarakarma iti | yadvā punarevaṃbhāgīyaṃ kiṃcittaditikaraṇīyamityucyate | tacca yathāyogaṃ yatra kalpayitavyaṃ, yathā ca kalpayitavyaṃ tatra tathā kalpayati | (Śbh_Sh: 39) yena laukikānāmanabha(bhi)yojyo bhavatyavigarhitaḥ | vinayadharāṇāṃ [vinayaśikṣitānā] manapavādyo bhavatyavigarhitaḥ | samyagratānāṃ sahadhārmikāṇāmevamitikaraṇīyādhiṣṭhāna ācāro lokānutkrānto bhavati | vinayānutkrāntaśca ||
tatra kuśalapakṣaprayogadhiṣṭhāna ācāraḥ [|] kathaṃ lokānutkrāntaśca bhavati, vinayānutkrāntaśca [|] kuśalapakṣaucyate [|] tadyathā svādhyāyagurūṇāṃ sāmīcīkarma, upasthā(pa)naṃ ca, tathā glānopasthānamanyo [a]nyamanukampācittamupasthāpya cchandadāna[sa]muprayogaḥ, paripṛcchā, dharmaśravaṇadakṣasyānalasasya vijñānāṃ sabrahmacāriṇāṃ kāyena caiyā(ceryā) kṛtyakriyā, pareṣāṃ ca kuśalapakṣasamudāpanā, dharmadeśanā | pratisaṃlayanapraveśaparyaṅkanibandhāniṣadyā iti ya evaṃ bhāgīyā apyanye dharmā ayamucyate | kuśalapakṣaprayogaḥ [|] sa evaṃ kuśalapakṣaprayogo (gaṃ) yathāyogaṃ yathāparikīrtitaṃ | yatra kalpayitavyaṃ tatra tathā kalpayati | yena nānuyojyo bhavati | garhito laukikānāṃ vinayadharāṇāṃ, vinayaśikṣitānāṃ, samyagratānāṃ, satpuruṣāṇāṃ, sahadhārmikāṇāmayamucyate kuśalapakṣa (Śbh_Sh: 40) prayogādhiṣṭhāna ācāra(ro) lokānutkrānto, vinayānutkrāntaśca [|] ya ebhirākāraiḥ sampanna ācāra iyamucyate ācārasampat | evaṃ cācārasampanno bhavati |

kathañca gocarasampanno bhavati | pañca bhikṣoragocarāḥ (|) katame pañca [|] tadyathā ghoṣo, veṣaṃ (veśyā-)pānāgāraḥ, rājakulaṃ, caṇḍālakaṭhinameva pañcamamiti | ya etāṃstathāgatapratikṣiptānagocarān varjayitvā anyatra gocare caratyanavadye tatra kālenaivaṃ gocarasampanno bhavati ||

(Śbh_Sh: 41)
kathamaṇumātreṣvavadyeṣu bhayadarśī bhavati | aṇumātramavadyamucyate | kṣudrāṇu(nu)kṣudrāṇi śikṣāpadāni yeṣvadhyāpattirvyutthānaṃ ca prajñāyate | teṣāṃ yādhyāpattiridamavadyamaṇumātraṃ | punastathā hi tasyā adhyāpatteralpakṛccheṇa vyuttiṣṭhate yena tadaṇumātramityucyate |

tatra kathaṃ bhayadarśī bhavati | sā hai vāha(so 'ha)meṣāmadhyāpattihetorabhavyo vā syāmaprāptasya prāptaye, anadhi[gatasyādhi]gamāya, asākṣātkṛtasya sākṣātkriyāyai, apāyago vā syāmapāyagāmī, ātmā vā me apavadet, śāstā vā, devatā vā, vijñā vā, sabrahmacāriṇo [a]dharmatayā vigarhayeyuḥ | digvidikṣu ca me pāpako varṇakīrttiśabdaśloko [a]bhyudgacchetsa ebhyo dṛṣṭadharmasāṃparāyikebhyastaddhetukebhyo vi[śi]ṣṭebhyo dharmebhyo bhayadarśī bhavati | yena tāni kṣudrāṇu(nu)kṣudrāṇi śikṣāpadāni jīvitahetorapi na saṃdhibhyo vyāpadyate | kadācit karha(rhi)cit smṛtisaṃpramoṣādadhyāpannaḥ laghu laghveva yathādharmaṃ pratikaroti vyuttiṣṭhate [|] evamaṇumātreṣvavadyeṣu bhayadarśī bhavati |

kathaṃ samādāya śikṣate śikṣāpadeṣu | (Śbh_Sh: 42) āha [|] pūrvamanena prātimokṣasamvarasamādānajñapticaturthena karmaṇā upasampadyamānena katipayānāṃ śikṣāpadānāṃ śarīraṃ śrutaṃ, sātirekaṃ ca tadanyaṃ divasaṃ śikṣāpadaśataṃ prātimokṣasūtroddiṣṭaṃ pratijñayevopagataṃ sarvatra la(bdhā)ṣyāmīti (lapsyāmīti) | ācāryopādhyāyānāmantikācchrutvā ālaptakasaṃlaptakasaṃstutakamapriyakānāṃ(ṇām) adhbaramāsaṃgaprātimokṣasūtroddeśataḥ | tataśca tena sarvaśikṣāsamādānāt prātimokṣasamvaraḥ pratilabdhastata uttarakālaṃ yeṣu śikṣāpadeṣu kuśalo bhavati | tāni tāvannādhyāpadyate | adhyāpannaśca yathādharmaṃ pratikaroti | yeṣu punaḥ śikṣāpadeṣu kuśalo bhavati | avyutpannabuddhiḥ | tāni pūrvaṃ pratijñāsamādānena samādattānyetarhi vyutpattikauśalyatayā samādadāti | tebhyaḥ pūrvaṃ yathāparikīrttitebhyaḥ sthānebhya ācāryasya vopādhyāyasya vā pūrvavat | vyutpattikauśalyatayā ca punaḥ samādāya, yathānuśiṣṭaḥ anyūnamadhikaṃ śikṣate | te[ṣu guru]sthānīyavyapadiṣṭeṣu śikṣāpadeṣu aviparītagrāhī ca bhavatyarthasya vyaṃjanasya ca | evaṃ samādāya śikṣate śikṣāpadeṣvayaṃ tāvadvibhaṃgaḥ śīlasamvarasya vistarakṛtaḥ ||

tatra katamaḥ samāsārthaḥ | tathāyaṃ samāsārthastrilakṣaṇa eva | śīlaskandhaḥ paridīpito bhagavatā, tadyathā (Śbh_Sh: 43) avipraṇāśalakṣaṇaḥ, svabhāvalakṣaṇaḥ, svabhāvaguṇalakṣaṇaśca | yathā kathamiti yattāvadāha śīlavān viharatītyanena tāvadavipraṇāśalakṣaṇaṃ śīlasamvarasyākhyātaṃ || yatpunarāha prāti mokṣasamvarasaṃvṛta iti | anena svabhāvalakṣaṇamākhyātaṃ | yatpunarāha | ācāragocarasampannaḥ | anena paramupanidhāya, tathā samādattasya prātimokṣasamvarasya guṇalakṣaṇamākhyātaṃ | tathāpi pare tāmācāragocarasampadamupalabhyāprasannāśca prasīdanti, prasannānāṃ ca bhavati bhūyobhāvaḥ | prasannāśca prasannādhikāraṃ kurvanti | na ca manānsi (manāṃsi) pradūṣayanti | nāvvarṇaṃ niścārayantyanyathā śīlasampannasyācāragocarasampannasyāyaṃ parādhipateyo guṇa ānuśansā (ānuśaṃsā) ca bhavedetadviparyayeṇa vā (cā)sya doṣa eva bhavet | yatpunarāha | aṇumātreṣvavadyeṣu bhayadarśī samādāya śikṣate śikṣāpadeṣu [|] anenādhyātmādhipateyaguṇānuśansa(śaṃsa)lakṣaṇamākhyātaṃ | tatkasya hetoryadasyeda (ma)mācāragocarasampannaḥ parādhipateyaṃ guṇānuśansaṃ (śaṃsaṃ) pratilabheta | api ca | śīlaṃ vi pātayitvā (vipātya) taddhetustatpratyayamapāyeṣūpapadyate | abhavyatāmvā (tāṃvā) aprāptasya prāptaye pūrvat | yatpunaraṇumātreṣvavadyeṣu bhayadarśī bhavati | prāgevādhi mātreṣvasamādāya ca śikṣate śikṣāpadeṣu tasmāttaddhetustatpratyayaṃ kāyasya bhedāt sugatāvupapadyate | bhavyo (Śbh_Sh: 44) vā bhavatyaprāptasya prāptasya prāptaye pūrva[va]danena kāraṇenā dhyātmādhipateyo (a)yaṃ śīlasamvarasya guṇānuśaṃsa ityucyate ||

aparaḥ punaḥ paryāyaḥ [|] samāsato bhagavatā samādattaśīlatā paridīpitā, nairyāṇikaśīlatā ca, śīlabhāvanā ca [|] tatra yattāvadāha | śīlavānviharatītyanena samādattaśīlatākhyātā | yat punarāha | prātimokṣasamvarasaṃvṛta ityanena nairyāṇikaśīlatā ākhyātā [|] tathā hi prātimokṣasamvarasaṃgṛhītaṃ śīlamadhiśīlaṃ śikṣetyucyate | adhiśīlaṃ ca śikṣāṃ niśritya, adhicittaṃ ca, adhiprajñaṃ ca śikṣāṃ bhāvayatyevamasau sarvaduḥkhakṣayāya | niryāto bhavati | yadutādhiśīlaṃ pratiṣṭhāya pūvvaṃgamaṃ kṛtvā tasmāt prātimokṣasaṃvaro nairyāṇikaṃ śīlamityucyate | yatpunarāha | ācāragocarasampannaḥ aṇumātreṣvavadyeṣu bhayadarśī samādāya śikṣate śikṣāpadeṣvanena śīlabhāvanā ākhyātā | ebhirākāraistatprātimokṣasamvaraśīlambhāvayitavyaṃ | evaṃ ca bhāvitaṃ subhāvitaṃ bhavatīti sa eṣa ekaḥ śīlasamvaraḥ ṣaḍākāradeśanāpratyupasthāno veditavyaḥ ||

sa caiṣa śīlasamvaro daśabhirākārairvipanno (Śbh_Sh: 45) veditavyaḥ | viparyayāddaśabhiścaiva kāraṇaiḥ sampannaḥ |

katamairdaśabhiḥ kāraṇairvipanno bhavati | ādita eva durgṛhīto bhavatyatilīno bhavatyanisṛto bhavati, pramādakausīdyaparigṛhīto bhavati | mithyā praṇihito bhavati | ācāravipattyā parigṛhīto bhavatyājīvavipattyā parigṛhīto bhavatyantadvayapatito bhavati || anairyāṇiko bhavati | samādānaparibhraṣṭaśca bhavati ||

tatra kathamādito durgṛhītaṃ śīlaṃ bhavati | yathāpī haikatyo rājābhinirṇīto vā, pravrajitaścaurābhinirṇīto vā, ṛṇārttovā, bhayārtto vā, vā, a(ā)jīvikābhayabhīto (Śbh_Sh: 46) vā, na śrāmaṇyāya, na brāhmaṇyāya, nātmaśamāya, nātmadamāya, nātmaparinirvāṇāyaivamādita[ḥ |] duḥgṛhīto (durgṛhītaṃ) bhavati |

kathamatilīno (naṃ) bhavati | yathāpīhaikatyaḥ alajjī bhavati mandakaukṛtyaḥ | śaithilikaḥ śithilakārī śikṣopadiṣṭe [a]yamatilīno (naṃ) bhavati ||

kathamatisṛto (taṃ) bhavati | yathāpīhaikatyo durgṛhītagrāhī bhavatyasthānakaukṛtyaḥ | saukṛtyakaraṇīyeṣu sthāneṣu kaukṛtyāyamānaḥ [|] asthāne pareṣāmantike paribhavacittaṃ vā ākhyātaṃ votpādayati | pravedayatyevamatisṛtaṃ (bhavati) |

kathaṃ pramādakausīdyaparigṛhītaṃ bhavati | yathāpīhaikatyo [a]tītamadhvānamupādāyāpattimāpannaḥ [|] sā cānena smṛtisaṃpramoṣādekatyā na yathādharmaṃ pratikṛtā bhavati | yathā atītamadhvānamupādāya evamanāgataṃ vartamānamadhvānamupādāya yāmāpattimāpanno bhavati | sā cānena smṛtisaṃpramoṣādekatyā na yathādharmapratikṛtā bhavati | na ca pūrvamevāpatterāyatyāmanadhyāpattaye tīvramautsukyamāpadyate | yannvahaṃ tathā tathā careyaṃ, yathā yathā caran viharaṃścāpattiṃ nādhyāpadyeya, tathā ca, tathā carati, viharati | yathāpattimadhyāpadyate | so [a]nena (Śbh_Sh: 47) pūrvāntasahagatenāparāntasahagatena, madhyāntasahagatena, pūrvakālakaraṇīyena sahānucareṇa pramādena samanvāgato nidrāsukhaṃ, śayanasukhaṃ, pārśvasukhaṃ ca svīkaroti | adakṣaśca bhavatyalasaḥ, anutthānasaṃpannaḥ, na kartā bhavati vijñānāṃ sabrahmacāriṇāṃ kāyena vaiyāpṛtyamevaṃ (vyāpṛtyaivaṃ) pramādakausīdyaparigṛhītaṃ bhavati ||

kathaṃ mithyāpraṇihitaṃ bhavati | yathāpīhaikatyaḥ praṇidhāya brahmacaryaṃ carati | anenāhaṃ śīlena vā, bratena vā, tapasā vā, brahmacaryavāsena vā, devo vā syāṃ, devānyatamo vā, lābha satkārakāmo bhavati | parataḥ lābhasatkāraṃ prārthayate | lābhasatkārasya spṛhayati | evaṃ mithyāpraṇihitaṃ bhavati |

kathamācāravipattyā parigṛhītaṃ bhavati | yathāpīhaikatya īryāpathaṃ vādhiṣṭhāya itikaraṇīyambā kuśalapakṣaprayogaṃ vā lokotkrāntaśca bhavati | vinayotkrāntaśca pūrvavadevamācāravipattyā parigṛhītaṃ bhavati |

kathamājīvavipattyā parigṛhītaṃ bhavati | yathāpīhaikatyo (Śbh_Sh: 48) maheccho bhavatyasaṃtuṣṭaḥ, durmoṣo, durgharajātīyaḥ [|] sa cādharmeṇa cīvaraṃ paryeṣate | na dharmeṇā [a]dharmeṇa piṇḍapātaṃ, śayanāsanaṃ, glānapratyayabhaiṣajyapariṣkāramparyeṣate | na dharmeṇa [|] sa ca cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārahetoḥ ātmano guṇasaṃbhāvanānimittamaprākṛtaṃ tiṭhapita mīryāpathaṃ kalpayatyanuddhatendriyatāmacapalendriyatāṃ, śāntendriyatāñca pareṣāmupadarśayati | yenāsya pare guṇasaṃbhāvanā jātā dātavyaṃ kartavyaṃ manyante | yaduta cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārān | dhvāṅkṣaśca bhavati, mukharaḥ | pragalbhaḥ, kelāyitā, nāmagotrodgṛhītā, bahuśruto bhavati | dharmadharo, lābhakāraṇādeva ca pareṣāṃ dharmaṃ saṃlapati, śrāvakabhāṣitaṃ vā, ātmano vā guṇān, bhūtānvā ki[ñcidvā] punaḥ samāropya svayameva vaktā bhavati | lāpayati vā parairanuttareṇa vā upadarśayitā, cīvarārthī vā, anyatamānyatamena vā śrāmaṇakena pariṣkāreṇārthī, prabhūtena vā, agratareṇa vā, avihanyamāno 'pi prākṛtasya cīvarasyopadarśayitā (Śbh_Sh: 49) bhavati | asyecchan śrāddhā brāhmaṇagṛhapatayaḥ cīvareṇa vighātaṃ saṃlakṣayitvā (saṃlakṣya) prabhūtaṃ praṇītaṃ cīvaraṃ dātavyaṃ kartavyaṃ maṃsyate(nte) | yathā cīvaramevamanyatamānyatamaṃ śrāmaṇakaṃ jīvitapariṣkāraṃ śrāddhānāñca brāhmaṇagṛhapatīnāmantikādyathākāmaṃ vā alabhamānaḥ, asatsu vā [a]saṃvidyamāneṣu bhogeṣvalabhamāna evaṃcoparodhena yācate | niṣpiṣya niṣpiyāmi (pi)caināṃ paruṣayatyapi hīnamvā punarlabdhvā tathā saṃvidyamāneṣu bhogeṣu taṃ lābhaṃ mansa (maṃsa) yatyavasādayati | saṃmukhaṃ ca dātāraṃ dānapatiṃ, evaṃ cāha [|] haṃ bhoḥ, kulaputra, santyeke kulaputrāḥ kuladuhitaraśca ye tavāntikā nīcakulīnatarāśca [daridratarāśca] te punarevaṃ caivañca praṇītadāyino mana āpadāyinaśca | kasmāttvaṃ teṣāmantikāduccakulīnatarāścānyataraśca samāna eva samanāpa (mana āpa)dāyī, nāpraṇītaparīttadāyī ceti | ya ebhirākauraḥ kuhanāmbā niśritya, lapanāmvā, naimittikatāmvā, naiṣpeṣikatāmvā, lābhena lābhaṃ niścikīrṣatāṃ, cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārān parataḥ paryeṣate | so [a]dharmeṇa [|] yaḥ punaradharmeṇa so [a]sya bhavati mithyājīvaḥ | evaṃ tacchīlamājīvavipattyā parigṛhītaṃ bhavati |

kathamantadvayapatitaṃ bhavati | yathāpīhaikatyaḥ (Śbh_Sh: 50) kāmasukhallikānuyukto bhavatyadhyavasitatāṃparaḥ | pratilabdhāndharmeṇa vā adharmeṇa vā cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārān paribhuṅkte | ādīnavādarśī niḥsaraṇamaprajānannayamucyate eko [a]ntaḥ | punaraparamihaikatya ātmaklamathānuyukto bhavatyanekaparyāyeṇātmānamātāpayati, santāpayati | kaṣṭavratasamādāyī ca bhavati | tadyathā kaṇṭakāpāśrayo vā bhavati | bhasmādāyī musalāpāśrayaḥ | phalakāpāśrayo bhavati | utkuhakasthito bhavatyutkuhakaprahāṇayogamanuyuktaḥ [|] agniparicārako bhavati | yāvat trirapyagniṃ parica[rati] udakamadhyāhāro bhavati | yāvat trirapyudakamadhyāvai(va)hati | ekapādakaḥ sthitvā yataḥ sūryastataḥ parivartate | iti yo vā punarapyevaṃbhāgīya ātmakaklamathānuyogaḥ ayamucyate dvitīyo [a]ntaḥ | e[vamanta]dvayapatitaṃ bhavati |

kathamanairyāṇikaṃ bhavati | yathāpīhai katyaḥ śīlaṃ vā vratamvā dṛṣṭyā parāmṛśati | anenaiva śīlena vā vratena vā śuddhirbhaviṣyati | muktirniryāṇaṃ (Śbh_Sh: 51) bhaviṣyatīti | sarvaṃ ca śīlamito bāhyānāṃ surakṣa(kṣi)tamapi suviśuddhamapi tadupamayā viśuddhyā anairyāṇikamityucyate | evamanairyāṇikaṃ bhavati |

kathaṃ samādānaparibhraṣṭaṃ bhavati | yathāpīhaikatyaḥ sarveṇa sarvamalajjī bha bhavati nirapekṣaḥ | śrāmaṇye sa ca bhavati | duḥśīlaḥ pāpadharmā antaḥ pūtiravasrutaḥ kaśambodakajātaḥ | śaṃkhasvarasamācāraḥ | aśramaṇa[ḥ] śramaṇapratijñaḥ abrahmacārī brahmacāripratijña evaṃ samādānaparibhraṣṭaṃ bhavati |

ebhirdaśabhiḥ kāraṇairvipanna (nnaṃ)śīlaṃ śīlavipattirityuktā bhagavatā [|]

api ca śīlābhyasanamapyuktaṃ bhagavatā [|] da(ta)cca ebhyaḥ kāraṇebhyo dvābhyāṃ kāraṇābhyāṃ veditavyam | yā cānairyāṇikatā, yaśca samādānabhraṃśaḥ tadanyaiśca kāraṇaiḥ śīlavipattireva veditavyā | eṣāmeva ca kṛṣṇapakṣavyavasthitānāṃ kāraṇānāṃ viparyayeṇa śuklapakṣyaḥ kāraṇaiḥ śīlasampattirveditavyā | śīlaviśuddhiśca [|] (Śbh_Sh: 52) kvacit punarbhagavatāśīlaṃ mūlārthenoktaṃ | yathoktaṃ-

supratiṣṭhitamūla[ḥ] syāccittasyopaśame rataḥ |

saṃyuktā ca visaṃyuktā dṛṣhyādṛṣhyāryapāpayeti gāthā ||

kvacidalaṃkāra śabdenoktaṃ | yathoktaṃ śīlālaṃkārasampanno bhikṣurvā bhikṣuṇī vā akuśalaṃ prajahāti kuśalaṃ bhāvayati | kvacidanulepanaśabdenoktaṃ | yatrāha | śīlānulepanasampanno bhikṣurvā bhikṣuṇīveti pūrvavat | kvacidgandhaśabdenoktaṃ | asti taddānaṃ yadgandhajātaṃ yasyānuvātamapi gandho vāti prativāma(ta)mapyanuvātamapi gandho vāti | kvacit sucaritaśabdenoktaṃ | yatrāha | kāyasucaritasyeṣṭo vipāko (Śbh_Sh: 53) dṛṣṭe dharme abhisaṃparāye ca evaṃ vāksucaritasya [|] kvacitsamvaraśabdenoktam | yatrāha | dātā dānapatiḥ śīlavān bhavati | samvarasthāyī āgamadṛṣṭiḥ phaladarśī | apicoktaṃ | śīlavān viharati | prātimokṣasamvarasaṃvṛta iti vistaraḥ |

kena kāraṇena bhagavatā śīlaṃ mūlaśabdenoktam | pratiṣṭhārthaṃ ādhārārtho mūlārthaḥ | taccaitacchīlaṃ sarveṣāmeva laukikalokottarāṇāṃ [śuddhānā]manavadyānāmagryāṇāṃ pravarāṇāṃ sukhāhārāṇāṃ, pratiṣṭhāsthānīyaṃ cotpattaye, pratilaṃbhāya tasmānmūlaśabdenocyate | tadyathā pṛthivī pratiṣṭhā bhavatyādhāra[stṛṇagu]lmauṣadhivanaspatīnāmutpattaye evameva śīlambistareṇa pūrvavadvācyam |

kena kāraṇena śīlamalaṃkāraśabdenākhyātaṃ | āha | yāni tadanyāni bhūṣaṇāni tadyayā harṣamvā, kaṭāhā vā, keyūrā vā, mudrikā vā, jātarūparajatamālā vā tāni yāvadayaṃ dahro bhavati | śiśu[ḥ] kṛṣṇakeśaḥ (Śbh_Sh: 54) pratyagrayauvanasamanvāgataḥ tāvadasya vibhūṣaṇāni prāvṛtāni śobhāmātrāṃ janayanti | na tvevaṃ punarjīrṇasya, vṛddhasya, mahallasyāśītikasya vā, nāvatikasya vā, śaṇḍadantasya, palitaśiraso, nānyatra tairvibhūṣaṇaiḥ prāvṛtaiḥ sa viḍamvita iva khyāti | ārogyavyasane vā, bhogavyasane vā, jñātivyasane vā pratyupasthite na śobhate | śīlaṃ punaḥ sarveṣāṃ sarvakālañca śobhākāraṃ bhavati | tasmādalaṃkāraśabdenocyate ||

kena kāraṇenaśīlamanulepanaśabdenoktam | tatra bahukuśalamanavadyaṃ śīlasamādānaṃ sarvadauḥśīlyasamādānahetukaṃ kāyaparidāhaṃ cittaparidāhaṃ apanayati | gharmābhitaptasya uttamagrīṣmaparidāhe kāle pratyupasthite candanānulepanaṃ vā karpūrānulepanaṃ vā anena kāraṇena śīlamanulepanaśabdenocyate ||

kena kāraṇena śīlaṃ gandhajātaśabdenocyate | śīlavataḥ khalu puruṣapudgalasya digvidikṣu kalyāṇaḥ (ṇaṃ) kīrttiyaśaḥ śabdaśloko niścarati | vividhānāmvā mūlagandhajātānāṃ, sāragandhajātānāmvā, puṣpagandhānāmvāteritānāṃ digvidikṣu mana āpo gandho niścarati | anena kāraṇena śīlaṃ gandhajātaśabdenocyate ||

kena kāraṇena śīlaṃ sucaritaśabdenocyate | sukhagāminī eṣā caryā svargagāminī sugatigāminī / (Śbh_Sh: 55) eṣā caryā | tasmāt sucariṃtamityucyate ||

kena kāraṇena śīlaṃ samvaraśabdenocyate | nivṛttisvabhāva eṣa dharmo nivṛttilakṣaṇo viratisvabhāvaḥ | tasmāt samvaraśabdenocyate | asya khalu śīlasamvarasya trividhā pratyavekṣā pariśuddhinimittaṃ [|] katamā trividhā [|] yaduta kāyakarmapratyavekṣā, vākkarmapratyavekṣā, manaḥkarmapratyavekṣā |

[tatra ca punaretāni] karmāṇi pratyavekṣamāṇa[ḥ] śīlasamvaraṃ pariśodhayati | yatkarma kāyena praṇihitaṃ bhavati karttuṃ tadeva pratyavekṣate | kinnu vyābādhikaṃ me etat kārya karma ātmanā antarāyaḥ

pareṣā[maku]śalaṃ duḥkhodayaṃ duḥkhavipākamāhosvidavyābādhikaṃ me etat kāyakarmātmanaḥ pareṣāṃ kuśalaṃ sukhodayaṃ sukhavipākaṃ sa cetsa evaṃ pratyavekṣamāṇo jānāti vyābādhikaṃ me etatkāyakarmātmano vā, parasya vā akuśalaṃ [rāgodayaṃ, rāgavipākaṃ, sa cetsa evaṃ pratyavekṣamāṇo na ca]rati | tatkarma na karoti | nānuprayacchati | sa cetpunarjānātyavyābādhikaṃ me etat kāyakarma kuśalaṃ pūrvavata sa karoti | tat kāyena karma (Śbh_Sh: 56) na pratisaṃharati, anuprayacchati | yadapyanenātītamadhvānamupādāya kāyena karma kṛtaṃ bhavati | tadapyabhīkṣṇaṃ pratyavekṣate | kintu vyābādhikaṃ me etat pūrvavat | sa vijñānāṃ sabrahmacāriṇāṃ sacet sa e[vaṃ] pratyavekṣamāṇo [jānāti vyābādhikaṃ] me etat karma pūrvavat | savijñānāṃ sabrahmacāriṇāmantike pratisaṃharati | anuprayacchati | yadapyanenātītamadhvānamupādāya kāyena karma kṛtaṃ bhavati | tadapyabhīkṣṇaṃ pratyavekṣate [|] kinnu vyābādhikaṃ me etat pūrvavat | savijñānāṃ sabrahmacāriṇā[mantike] sacet sa evaṃ pratyavekṣamāṇo jānāti vyābādhikaṃ me etat karma pūrvavat [|] sa vijñānāṃ sabrahmacāriṇāmantike pratideśayati, yathādharma pratikaroti | sa cet punarevaṃ pratyavekṣamāṇo jānātyavyābādhikaṃ me etat kāyakarma pūrvavat [|] sa tenaiva prītiprāmodyenāhorātrānuśikṣī bahulamviharatyevamasya tatkāyakarma supratyavekṣitaṃ ca bhavati | suviśodhitaṃ ca | yadutātītānāgatapratyutpanneṣvadhvasu [|] yathā kāyakarma evaṃ vākkarma veditavyaṃ | atītān saṃskārān pratītyotpadyate manaḥ | anāgatān, pratyutpannān saṃskārān pratītyotpadyate manaḥ | tanmano [a]bhīkṣṇaṃ pratyavekṣate [|] kinnu vyābādhikaṃ me etanmanaḥ pūrvavat | (Śbh_Sh: 57) yāvannotpādayati | pratisaṃharati, nānuprayacchati | tanmanaskarma [|] śuklapakṣeṇa punarutpādayati, na pratisaṃharati, anuprayacchatitanmanaskarma | evamanena tanmanaḥ karma pratyavekṣitaṃ bhavati | supariśodhitaṃ | yadutātītānāgatapratyupanneṣvadhvasu [|] tatkasya hetoratīte [a]pyadhvani anāgate [a]pipratyutpanne [a]pi ye kecicchramaṇā vā, brāhmaṇā vā, kāyakarma, vākkakarma, manaskarma pratyavekṣya pariśodhya, pariśodhya, bahulaṃ vyāhārṣuḥ, sarve te evaṃ pratyavekṣya, pariśodhya ca [|] yathoktaṃ bhagavatā āyuṣmantaṃ rāhulamārabhya |

kāyakarmātha vākkarma manaskarma ca rāhula |
abhīkṣṇaṃ pratyavekṣasva smaran buddhānuśāsanam ||
etacchrāmaṇakaṃ karma atra śikṣasva rāhula |
atra te śikṣamāṇasya śreya eva na pāpakam ||

tatra yadevaṃ vicinoti tat kāyakarma, vākkakarma, manaskarma kiṃ vyābādhikaṃ me iti vistareṇa (Śbh_Sh: 58) pūrvavadiyaṃ pratyave[kṣaṇā] [|] yatpunarekatyaṃ pratisaṃharati pratideśayatyekatyamanuprayacchati | tenaiva prītiprāmodyenāhorātrānuśikṣī bahulaṃ viharatīyamucyate pariśodhanā [|]

tatraivaṃ pariśuddhasya śīlasamvarasya daśānuśansā(śaṃsā) (Śbh_Sh: 59) veditavyā[ḥ |] katame daśa | iha śīlavāṃ (vān) viharati puruṣapudgalaḥ śīlaviśuddhimātmanaḥ (Śbh_Sh: 60) pratyavekṣamāṇaḥ aviprati[sāraṃ pra]tilabhate | avipratisāriṇaḥ prāmodyaṃ pramuditacittasya prītirjāyate | prītamanasaḥ kāyaḥpraśrabhyate | praśrabdhakāyaḥ sukhaṃ vedayate | sukhitasya cittaṃ samādhīyate | samāhitacitto yathābhūtaṃ prajānāti | yathābhūtaṃ paśyati | yathābhūtaṃ jānan paśyannirvidyate [|] nirviṇṇo virajyate, virakto vimucyate, vimuktasya vimukti[ḥ] smṛtirjñā(vimuktijñā)nadarśanaṃ bhavati | yāvannirupadhiśeṣe nirvāṇadhātau parinirvāti | yacchīlavān puruṣapudgalaḥ śīlaviśuddhaydhiyateyamavipratisāraṃ pratilabhate | anupūrveṇa yāvannirvāṇagamanāyāyaṃ prathamaḥ śīlānuśansaḥ (śaṃsaḥ) | punaraparaṃ śīlavāṃ (vān) puruṣapudgalaḥ maraṇakālasamaye pratyupasthite, kṛtaṃ etanme sūktaṃ ta [......] (sucaritaṃ) kāyena vācā manasā na kṛtaṃ etanme duścaritaṃ kāyena pūrvavat | iti yā gatiḥ | kṛtapuṇyānāṃ kṛtakuśalānāṃ kṛtabhayabhīrūprāṇānāṃ tāṃ gatiṃ pretya gamiṣyāmīti dvitīyamavipratisāraṃ pratilabhate (|) sugatigamanāya, avipratisāriṇo hi puruṣapudgalasya bhadrakaṃ maraṇaṃ bhavati | bhadrikā kālakriyā bhadrako [a]bhisamparāyaḥ | ayaṃ dvitīyaḥ śīlānuśansaḥ (śaṃsaḥ) ||

punaraparaṃ śīlavataḥ puruṣapudgalasya kalyāṇo (Śbh_Sh: 61) varṇaḥ kīrtiryaśaḥ[ḥ] śabdaśloko niścarati | ayaṃ tṛtīyaḥ śīlānuśansaḥ (śaṃsaḥ) ||

punaraparaṃ śīlavān puruṣapudgalaḥ sukhaṃ svapiti sukhaṃ pratiyujyate | niṣparidāhena kāyena cittena cāyaṃ caturthaḥ śīlānuśansaḥ (śaṃsaḥ) |

punaraparaṃ śīlavāṃ (vān) puruṣapudgalaḥ supto [a]pi devānāṃ rakṣyo bhavati | ayaṃ pañcamaḥ śīlānuśansaḥ (śaṃsaḥ) ||

punaraparaṃ śīlavān puruṣapudgalaḥ na śaṃkī bhavati | parataḥ pāpasya, na bhīteśca saṃtrastamānasaḥ [|] ayaṃ ṣaṣṭhaḥ śīlānuśansaḥ (śaṃsaḥ) ||

punaraparaṃ śīlavāṃ(vān) puruṣapudgalaḥ badhakānāṃ pratyarthikānāmapi pra--trāṇāṃ chidraprāpto [a]pi rakṣyo bhavati | sarvadāyaṃ puruṣapudgala iti viditvā mitratāmvāpadyante (te) madhyamasthatāmvā[|]ayaṃ saptamaḥ śīlānuśansaḥ ||

punaraparaṃ pūrvabahvāsthānānāṃ yakṣāṇāṃ nivāsikānāmamanuṣyāṇāṃ chidraprāpto [a]pi rakṣyo bhavati | yaduta tadeva śīlamadhipatiṃ kṛtvā [|] ayamaṣṭamaḥ śīlānuśansaḥ (śaṃsaḥ) ||

punaraparaṃ śīlavān puruṣapudgalaḥ dharmeṇālpakṛcchreṇa parato lābhaṃ labhante (labhate) | yaduta cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārānyaduta (Śbh_Sh: 62) śīlādhikā(ka)raṇahetoḥ satkṛtaśca bhavati | gurukṛto rājñāṃ rājāmātrāṇāṃ naigamajānapadānāṃ dhanināṃ śreṣṭhināṃ sārthavāhānāṃ [|] ayaṃ navamaḥ śīlānuśansaḥ (śaṃsaḥ) ||

punaraparaṃ pūrvavatsarvapraṇidhānāni samṛdhyanti | sa cedākāṃkṣate kāmadhātau kṣatriyamahāsālakulānāṃ, brāhmaṇamahāsālakulānāmvā, gṛhapatimahāsālakulānāṃ vā cāturmahārājakāṇi kānāmvā (cāturmahārājikāṇāṃ vā) devānāṃ, trā (tra)yastriṃśānāmvā, yāmānāṃ, tuṣitānāṃ, nirmāṇaratīnāṃ, paranirmitavaśavarttināṃ devānāṃ sabhāgatoyopapaho (sabhāgatāyāmupapanno) yathāpi tadviśuddhatvācchīlānāṃ samadānāṃ atyarthajātaṃ dhyānāni ca samāpadya dṛṣṭe dharme sukhaṃ vihareyaṃ | rūpopamānāṃ ca devānāṃ sabhāgatāyopapadyeya (yāmupasampadyeya) vihare[ya eta]dyaśa etacca śīlavato vītarāgasya praṇidhānaṃ samṛdhyati | sa cedākāṃkṣate | .......... vimokṣā............ syādvopasampadya vihareyaṃ | ārūpyopagatānāmvā devā[nāṃ sa]bhāgatāyo (yāmu)papadyeya pūrvavat || sa cedākāṃkṣate atyantaniṣṭhanirvāṇamadhigaccheyamityadhigacchati || (tadgati) śuddhatvācchīlānāṃ (Śbh_Sh: 63) sarvatra ca vītarāgasya [|] ayaṃ daśamaḥ śīlānuśaṃso veditavyaḥ ||

nirdiṣṭaḥ śīlaskandho vibhāgaśaḥ, nirdiṣṭā vipattisampattiḥ | nirdiṣṭāni paryāyanāmāni | nirdiṣṭā pariśuddhipratyavekṣā, nirdiṣṭo [a]nuśaṃsaḥ ||

sa eṣa sarvākāraparipūrṇaḥ śīlasamvaraḥ saṃbhāraparigṛhīta ākhyātaḥ kathimo (to) vivṛtaḥ prakāśito yatrātmakāmaiḥ śrāmaṇyabrāhmaṇyakāmaiḥ kulaputraiḥ śikṣitavyaṃ ||

|| uddānaṃ ||

vibhaṃgastrividho jñeyaḥ sampad daśavidhā bhavet |
paryāyaśca ṣaḍākāro viśuddhistrividhā matā |
anuśanso (śaṃso) daśavidhaḥ eṣo 'sau śīlasamvaraḥ ||

indriyasamvaraḥ katamaḥ | yathāpīhaikatyaḥ (Śbh_Sh: 64) indriyairguptadvāro viharatyārakṣitasmṛtirnipakasmṛtiritti vistaraḥ | tatra kathamindriyairguptadvāro viharatyārakṣitasmṛtirbhavati | nipakasmṛtiriti vistareṇa yāvadrarakṣati mana indriyaṃ mana indriyeṇa [|] sa evaṃ samāpadyate | evamindriyairguptadvāro viharati |

tatra kathamārakṣitasmṛtirbhavati | yathāpīhaikatyenendriyaguptadvāratāmevādhipatiṃ kṛtvā śrutamudgṛhītaṃ bhavati | cintitamvā punarbhāvitamvā | tena ca śrutacintābhāvanādhipateyā smṛtiḥ pratilabdhā bhavati | (Śbh_Sh: 65) sa tasyā eva smṛteḥ pratilabdhāyāḥ asaṃpramoṣārthamadhigamārthamavināśārthaṃ kālena kālaṃ tasminneva śrute yogaṃ karotyabhyāsaṃ karoti, cintāyāṃbhāvanāyāṃ yogamabhyāsaṃ karoti | na bhavati sa sta prayogā yi-kṛta prayoga evamanena tasyā[ḥ] śrutasamudāgamatā(gatā) yāścintā-samudāgatāyāḥ smṛteḥ kālena kālaṃ śrutacintābhāvanāyogakriyāyā ārakṣā kṛtā bhavati | evamārakṣitasmṛtirbhavati |

kathaṃ nipakasmṛtirbhavati | sa tasyāmeva smṛtau nityakārī ca bhavati | [niryāṇakārī ca bhavati] | tatra yā nityakāritā iyamucyate sātatyakāritā | tatra yā niryāṇakāritā iyamucyate satkṛtyakāritā | sa evaṃ sātatyakārī satkṛtyakārī nipakasmṛtirityucyate | sa tathārakṣitasmṛtirbhavati | tathā tāṃ smṛtiṃ na saṃpramoṣayati | sa tathānipakasmṛtirbhavati | tathā tasyāmevāpramuṣitāyāṃ (Śbh_Sh: 66) smṛtau balādhānaprāpto bhavati | yena śakto bhavati pratibalaśca rūpāṇāmabhibhavāya śabdānāṃ, gandhānāṃ, rasānāṃ, spraṣṭavyānāṃ, dharmāṇāmabhibhavāya |

kathaṃ smṛtyārakṣitamānaso bhavati | cakṣuḥ pratītya rūpāṇi cotpadyate | cakṣurvi[jñānaṃ, ca]-kṣurvijñānānantaramutpadyate | vikalpakaṃ manovijñānaṃ yena vikalpakena manovijñānena priyarūpeṣu rūpeṣu saṃrajyate | apriyarūpeṣu rūpeṣu vyāpadyate [|] sa bhā (tā)mevādhipatiṃ kṛtvā tasmādayoniśo vikalpāt saṃkleśasamutthāpakāttasmāt saṃrakṣati | yathā saṃkleśo notpadyate | evaṃ śrotraṃ ghrāṇaṃ jihvāṃ kāyaṃ manaḥ pratītya dharmāścotpadyate manovijñānaṃ | tacca manovijñānamasyāyoniśevikalpasahagataṃ saṃkleśasamutthāpakaṃ | yena priyarūpeṣu dharmeṣu saṃrajyate | apriyarūpeṣu dharmeṣu vyāpadyate | sa tasmādayoniśovikalpāt saṃkleśasamutthāpakāttanmānasaṃ rakṣatyevamasya saṃkleśo notpadyate | evaṃ smṛtyārakṣitamānasobhavati |

kathaṃ samāvasthāvacārako bhavati | samāvasthocyate | upekṣā kuśalā vā, avyākṛtā vā [|] sa tasmādayoniśo vikalpāt saṃkleśasamutthāpakāt tanmānasaṃ rakṣitvā kuśalāyāmvā upekṣāyāmavyākṛtāyāmvā avacārayati | (Śbh_Sh: 67) tenocyate samāvasthāvacārakaḥ | evaṃ samāvasthāvacārako bhavati |

kathaṃ punastasmādayoniśo vikalpasaṃkleśasamutthāpakān mānasaṃ rakṣati | na nimittagrāhī bhavati | teṣu rūpeṣu, śabdeṣu, gandheṣu, raseṣu, spraṣṭavyeṣu, dharmeṣu nānuvyaṃjanagrāhī bhavati yato [a]dhikaraṇamasya pāpakā akuśalā dharmāścittamanusraveyuḥ | sa cet punaḥ smṛtisaṃpramoṣāt kleśapracuratayā vā vivarjayato [a]pi nimittagrāhama(ho ')nuvyaṃjanagrāha[ḥ sa]mutpadyate eva | pāpakā akuśalāto duḥgṛhīto (pāpakādakuśalato durgṛhīto) bhavati ke (ye) dharmā anusarantyeva | cittaṃ teṣāṃ samvarāya pratipadyate | ābhyāṃ dvābhyāmākārābhyāṃ tasmāt saṃkleśasamutthāpakādayoniśovikalpāttanmānasaṃ rakṣitaṃ bhavati ||

kathaṃ ca punastanmānasamābhyāmākārābhyāṃ saraṃkṣya kuśalāyāmvā upekṣāyāmavadhārayatyavyā kṛtāyāmvā [|] dvābhyāmevākārābhyāṃ [|] katamābhyāṃ dvābhyāṃ [|] yathāha rakṣati cakṣurindriyaṃ cakṣurindriyeṇa samvaramāpadyate | yathā cakṣurindriyaṃ cakṣurindriyeṇa samvaramāpadyate | me (e)vaṃ śrotraghrāṇajihvākāyāṃ (yān), rakṣati mana indriyaṃ mana indriyeṇa samvaramāpadyate | ābhyāṃ dvābhyomākārābhyāṃ kuśalāyāmvā, avyākṛtāyāmvā upekṣāyāṃ tanmānasameva cārayati ||

(Śbh_Sh: 68)
kathaṃ cakṣurvijñeyeṣu rūpeṣu na nimittagrāhī bhavati | nimittagrāha ucyate | yaccakṣurvijñānagocaro rūpe tasya gocarasya grāhī bhavati | cakṣurvijñānena [|] evaṃ nimittagrāhī bhavati | yaduta cakṣurvijñeyeṣu rūpeṣu śrotraghrāṇajih vākāyamanovijñeyeṣu rūpeṣu aparā jāti[r] nimittaṃ | sa cet punastaṃ gocaraṃ parivarjayati | cakṣurvijñānasyaivaṃ na (ca) na nimittagrāhī [bha]vati | cakṣurvijñeyeṣu rūpeṣvevaṃ śrotra ghrāṇajihvākāyamanovijñeyeṣu dharmeṣu [|]

kathaṃ nānuvyaṃjanagrāhībhavati | cakṣurvijñeyeṣu rūpeṣu [|] anuvyaṃjanagrāha ucyate | yasteṣvevacakṣurvijñeyeṣu rūpeṣu cakṣurvijñānasyaiva samanantarasahotpannasya vikalpakasya manovijñānasya yo gocaraḥ saṃrāgāya vā, saṃdveṣāya, vā saṃmohāya vā taṃ gocaraṃ parivarjayati | notpādayati tadālambanaṃ | tanmanovijñānamevaṃ nānuvyaṃjanagrāhī bhavati | yaduta cakṣurvijñeyeṣu rūpeṣu [|] evaṃ śrotraghrāṇajih vākāyamanovijñeyeṣu dharmeṣu aparā jātirnimittagrāhasyānuvyaṃjanagrāhasya ca | tatra nimittagrāho yaccakṣuṣā rupāṇyābhāsagatāni tajjaṃ manaskāraṃ saṃmukhīkṛtya paśyati [|] tatrānuvyaṃjanagrāhaḥ | tānyeva rūpāṇi cakṣuṣā ābhāsagatāni tajjaṃ manasikāraṃ saṃmukhīkṛtya paśyati | apitu parato [a]nusravapūrvakaṃ (Śbh_Sh: 69) śrṛṇoti | santyevaṃ rūpāṇyevaṃ rūpāṇi cakṣurvijñeyāni rūpāṇīti yāni tāni tadanugatāni nāmāni padāni vyaṃjanāni [yānya]dhipatiṃ kṛtvā, yāni niśritya pratiṣṭhāyāyaṃ puruṣapudgalaḥ yathāśrutāni cakṣurvijñeyāni rūpāṇi vikalpayatyayamucyate | anuvyaṃjanagrāhaḥ [|] yathā cakṣurvijñeyeṣu rūpeṣu, evaṃ śrotraghrāṇajih vākāyamanovijñeyeṣu dharmeṣu veditavyaḥ | sa punarayaṃ nimittagrāho [a]nuvyaṃjanagrāhaśca asti yannidānamasya yadadhikaraṇaṃ yadadhipateyaṃ asya pāpakā akuśalā dharmāścittamanusravanti | asti yacca tannidānaṃ ca tadadhikaraṇaṃ ca tadadhipateyaṃ pāpakā akuśalā dharmā ścittamanusravanti | tatra yo [a]yaṃ nimittagrāho [a]nuvyaṃjanagrāho ayoniśogrāhaḥ yannidānaṃ yadadhikaraṇaṃ yadadhipateyamasya pāpakā akuśalā dharmāścittamanusravanti | tadrūpamasau nimittagrāhamanuvyaṃjanagrāhaṃ ca parivarjayati |

pāpakā akuśalā dharmāḥ katame [|] rāgaḥ, rāgasamutthāpitaṃ kāyaduścaritaṃ, vāgduścaritaṃ, manoduścaritaṃ | dveṣo, mohaḥ [|], mohasamutthāpitaṃ ca kāyaduścaritaṃ, vāgduścaritaṃ, manoduścaritamima ucyante pāpakā akuśalā dharmāḥ |

(Śbh_Sh: 70)
kathamete cittamanusravanti | yadālambanaṃ cittamanovijñānamutpadyate | gacchati pratisarati | tadālambanāstadālambanāstena cittamanovijñānena saṃprayuktāḥ [ḥ] kāyavāṅmanoduścaritasamutthāpakā[s] te rāgadveṣamohā utpadyante, gacchanti pratisaranti | tenocyante (te) cittamanupravanti ||

evaṃ tāvannimittagrāheṇānuvyaṃjanagrāheṇa ca ya utpadyate, saṃkleśaścakṣurvijñeyeṣu rūpeṣu yāvanmanovijñeyeṣu dharmeṣu so [a]sya notpadyate nimittagrāhamanuvyaṃjanagrāhaṃ ca parivarjayataḥ [|] sa cet punaḥ smṛtisaṃpramoṣādvā, kleśapracuratayā vā, ekākino [a]pi viharataḥ pūrvadṛṣṭāni cakṣurvijñeyāni rūpāṇyadhipatiṃ kṛtvā pūrvānubhūtāṃ (tān) śrotraghrāṇajihvākāyamanovijñeyān dharmānadhipatiṃ kṛtvotpadyante pāpakā akuśalā dharmā[s] tānutpannānadhivāsayati, prajahāti, viśodhayati, vyantīkaroti | tenocyate teṣāṃ samvarāya pratipadyate |

sa yeṣu rūpeṣu cakṣuḥ prerayitavyaṃ bhavati | yeṣu śrotraghrāṇajih vākāyamanovijñeyeṣu dharmeṣu manaḥ prerayitavyaṃ (Śbh_Sh: 71) bhavati | teṣu tathā prerayati | yathā na saṃkliśyate | evamanena tasmāt saṃkleśānmana[indriyaṃ] rakṣitaṃ bhavati | tenocyate rakṣati mana indriyaṃ | yeṣu punaścakṣurvijñeyeṣu rūpeṣu cakśurindriyaṃ na prerayitavyaṃ bhavati | yeṣu śrotraghrāṇajih vākāyamanovijñeyeṣu dha[rmeṣu] mana indriyaṃ na prerayitavyaṃ bhavati | teṣu sarveṇa sarvaṃ sarvathā na prerayati | tenocyatecakṣurindriyeṇa samvaramāpadyate | tenocyate yāvanmana indriyeṇa samvaramāpadyate | ayaṃ tāvadvibhaṃgo vistareṇendriyasamvarasya vijñeya[ḥ] |

samāsārthaḥ | yena ca saṃvṛṇoti, yataśca saṃvṛṇoti, yathā ca saṃvṛṇoti, yā cāsau saṃvṛtiḥ | tatsarvamekatyamabhisaṃkṣipyendriyasamvara ityucyate |

tatra kena saṃvṛṇoti [|] yā ārakṣitā ca smṛtistayā saṃvṛṇoti [|]

kiṃ saṃvṛṇoti [|] cakṣurindriyaṃ saṃvṛṇoti | śrotraghrāṇajih vākāyamanaindriyaṃ saṃvṛṇoti | idaṃ saṃvṛṇoti |

kutaḥ saṃvṛṇoti | priyarūpāpriyarūpebhyo rūpebhyaḥ śabdebhyo yāvaddharmebhyo [a]taḥ saṃvṛṇoti (saṃvṛṇoti) |

kathaṃ saṃvṛṇoti | na nimittagrāhī bhavati nānuvyaṃjanagrāhī (Śbh_Sh: 72) yato [a]dhikaraṇameva pāpakā akuśalā dharmāścittamanusravanti | teṣāṃ samvarāya pratipadyate | rakṣatīndriyamindriyeṇa | samvaramāpadyate | ityevaṃ saṃvṛṇoti |

kā punaḥ saṃvṛtiḥ | yataḥ smṛtyārakṣitamānaso bhavati | samāvasthāvacārakaḥ | iyamucyate saṃvṛtiḥ |

punaraparaḥ samāsārthaḥ [|] yaścasamvaropāyaḥ | yacca samvaraṇīyamvastu, yā ca saṃvṛtiḥ | tadekatyamabhisaṃkṣipyendriyasamvara ityucyate |

tatra katamaḥ samvarovā (saṃvaropāyaḥ) [|] yadāha ārakṣitasmṛtirbhavati, nipakasmṛtiriti cakṣuṣā rūpāṇi dṛṣṭvā na nimittagrāhī bhavati, nānuvyaṃjanagrāhī, yāvanmanasā dharmān vijñāya na nimittagrāhī bhavati, nānuvyaṃjanagrāhī | yato [a]dhikaraṇameva pāpakā akuśalā dharmāścittamanusravanti | teṣāṃ samvarāya pratipadyate | rakṣatīndriyamindriyeṇa samvaramāpadyate | ayamucyate samvaropāyaḥ |

samvaraṇīyaṃ vastu katamat [|] cakṣūrūpaṃ caivaṃ yāvanmanodharmāścedamucyate samvaraṇīyaṃ vastu |

tatra saṃvṛtiḥ katamā [|] yadāha | smṛtyārakṣitamānaso bhavati | samāvasthāvacāraka itīyamucyate saṃvṛtiḥ |

sa khalvayamindriyasamvaraḥ samāsato dvividhaḥ | (Śbh_Sh: 73) pratisaṃkhyānabalasaṃgṛhī[to bhāvanābalaṃsaṃgṛhī]taśca |

tatra pratisaṃkhyānabala saṃgṛhīto yena viṣyeṣvādīnavaṃ paśyati | no tu tamādīnavaṃ vyapakarṣati | prajahāti | tatra [bhā]vanābalasaṃgṛhīto yena viṣyeṣvādīnavaṃ paśyati, taṃ ca punarādīnavaṃ vyapakarṣati | prajahāti | tatra pratisaṃkhyānabalasaṃgṛhītenendriyasamvareṇa viṣayālambanaṃ kleśaparyavasthānaṃ notpādayati, na saṃmukhīkaroti | na caivāśa(śra)yasanniviṣṭamanuśayaṃ pra[jahā]ti, samudghātayati | tatra bhāvanābalasaṃgṛhīte[ne]ndriyasamvareṇa viṣayālambanaṃ ca kleśaparyavasthānaṃ notpādayati, na sammukhīkaroti | sarvadā sarvakālamāśrayasanniviṣṭaṃ cānuśayaṃ prajahāti | samudghātayati | ayamviśeṣaḥ, ayamabhiprāyaḥ | ida[ma]nākaraṇaṃ pratisaṃkhyānabalasaṃgṛhītasya bhāvanābalasaṃgṛhītasya cendriyasamvarasya | tatra yo [a]yaṃ pratisaṃkhyānabalasaṃgṛhīta indriyasamvaro [a]yaṃ saṃbhāramārgasaṃgṛhītaḥ [|] yaḥ punarbhāvanābalasaṃgṛhīta indriyasamvaraḥ | sa vairāgyabhūmipatito veditavyaḥ ||

bhojane mātrajñatā katamā | yathāpīhaikatyaḥ pratisaṃkhyāyāhāramāharati | (Śbh_Sh: 74) na dravārthaṃ, na maṇḍanārthaṃ, na vibhūṣaṇārthamiti vistareṇa pūrvavat |

kathaṃ pratisaṃkhyāyāhāramāharati | pratisaṃkhyocyate yayā prajñayā kabaḍaṃkārasyāhārasyādīnavaṃ samanupaśyatyādīnavadarśanena (Śbh_Sh 75) vidūṣayitvā (vidūṣyā)bhyavaharati ||

tatpunarādīnavadarśanaṃ katamat | yaduta yasyaiva kabaḍaṃkārasya paribhogānvayo vā, vipariṇāmānvayo vā, paryeṣaṇānvayo vā |

paribhogānvaya ādīnavaḥ (katamaḥ) [|] yathāpīhaikatyo yasmin samaye āhāramāharati varṇasampannamapi, gandhasampannamapi, rasasampannamapi, supraṇītamapi [|] tasya kabaḍaṃkāra āhāraḥ samanantarakṣipta eva āsye yadā dantayantracūrṇitaśca, lālāvisaraviklinnaśca bhavati | lālāpariveṣṭitaśca bhavati | sa tasmin samaye kaṇṭhanālīpraluṭhitaśca bhavati | sa yāsau pūrvikā, purāṇā manāpatā (na āpatā) tāṃ sarveṇa sarvaṃ vijahāti | parāṃ ca vikṛtimāpadyate | yasyāṃ ca vikṛtau (Śbh_Sh 76) vartamānaśchanditakopamaḥ khyāti | tadavasthaṃ cainaṃ sa cedayaṃ bhoktā puruṣapudgalaḥ sa cedākārato manasi kuryāt samanusmarennāsya sarveṇa sarvamanyatrāpi tāvadavipariṇate, praṇīte bhojane bhogakāmatā santiṣṭheta | kaḥ punarvādastatra tadavastha iti ya ebhirākauraranekavidhairanayānupūrvyā bhojanaparibhogamadhipatiṃ kṛtvā yāsau śubhā varṇanibhā antarīyate, ādīnavaśca prādurbhavati aśū(śu)cisaṃgṛhītaḥ [|] ayamucyate paribhogānvayaḥ | ādīnavaḥ | yaduta āhāre |

tatra katamo vipariṇāmānvaya ādīnava āhāre | tasya tamāhāramāhṛtavatastu [ṣṭava] taḥ yadā vipariṇamati rātryā madhyame vā yāme, paścime vā yāme, tadā sa rudhiramānsa(māṃsa)snāyvasthitvagādīnyanekavidhāni bahunānāprakārāṇi | asmin kāye aśucindravyāṇi vivardhayati saṃjanayati |

arthataśca | atipariṇataścādhobhāgī (Śbh_Sh: 77) bhavati | yadasya divase śocayitavyaṃ ca bhavati | tena ca yaḥ spṛṣṭo bhavati | hasto (tau) vā pādo (dau) vā, anyatamā nyatamajvā (maṃvā) aṃgapratyaṃgaṃ, bahirdhā gupyanīyaṃ (gopanīyaṃ) bhavatyātmanaḥ pareṣāṃ ca (|) tannidānāścāsyotpadyante | kāye bahavaḥ kāyikā ābādhāḥ | tadyathā gaṇḍaḥ, piṭakaḥ, dadrū, vicarcikā, kaṇḍū[ḥ], kuṣṭhaḥ, kiṭibhaḥ, kivāso (kilāso), jvaraḥ kāsaḥ śothaḥ, śoṣāpasmāra (śoṣo 'pasmāra), āṭakkaraṃ, pāṇḍurogaḥ, rudhiraṃ, pittabhagandara itīme cānye bhairaṃbhagaṃyā ([a]pyevaṃbhāgīyāḥ) kāye kāyikā ābādhā utpadyante | bhuktamvā [a]sya vipadyate | yenāsya kāye viṣūcikā santiṣṭhate | ayamucyate (Śbh_Sh: 78) vipariṇāmācca ya ādīnavo yaduta āhāre |

tatra katamaḥ paryeṣaṇānna(nva)yaādīnava āhāre | paryeṣaṇānvaya ādīnavo [a]nekavidha[ḥ]-samudānanākṛtaḥ | ārakṣākṛtaḥ | snehaparibhraṃśakṛtaḥ | atṛptikṛtaḥ | asvātantryakṛtaḥ duścaritakṛtaśca |

tatra katama ādīnava āhāre [|] samudānanā kṛtaḥ [|] yathāpīhaikatyaḥ āhārahetorāhāranidānaṃ śīte śītena hanyamānaḥ, uṣṇe uṣṇena hanyamānaḥ, utsahate, ghaṭate, vyāyacchate | kṛṣiṇā vā, gorakṣyeṇa vā, vāṇijyena vā, lipigaṇanāvyasanasaṃkhyāmudrayā [a]nekavidhena śilpasthānakarmasthānenāpratilabdhasya vāhārasya pratilambhāya, upacayāya vā [|] yathā āhārasye (syai)vamāhāranidānasya [|] tasyaivamutsahato, ghaṭata(to), vyāyacchata (ḥ), sa cette karmāntā vipadyante | sa taṃ nidānaṃ (tannidānaṃ) śocati klāmyati, paridevate | urastāḍayati | krandati- saṃgo vā [mā] māpadyate | moho bata me svāyāso [a]tiphala iti | ayamu(yaṃ samu)dānanā sahagataḥ ādīnavo yaduta āhāre [|]

sa cetsaṃpadyate sa tasyārakṣādhikaraṇahetostīvramautsukyamāpadyayate | kaccinme bhogā rājñā vā apahriyeraṃścaurairvā, agninā vā dahyerannudakena vā uhyeyuḥ | kuniha(hi)tā vā nidhayaḥ praṇaśyeyuḥ (Śbh_Sh: 79) kuprayuktā vā karmāntāḥ pralujyeran, apriyo(yā)vā dāyādā adhigaccheyuḥ | kulevā kulāṃgāra utpadyeta | yastānbhogānanayena vyasanamāpādaye [da]yamārakṣāsahagata ādīnavo yaduta āhāre |

katama ādīnava[ḥ] snehaparibhraṃśakṛtaḥ | yathāpi tadāhāranidānamāhārādhikaraṇahetormātā putrasyāvarṇambhāṣate | putro mātyaḥ (mātuḥ), pitā putrasya, putro (traḥ) pituḥ, bhrātā bhaginyā, bhaginī bhrātuḥ | sahāyakaḥ | sahāyakasya | prāgeva jano janasya [|] te (|) cānyonyaṃ vigṛhītā bhavanti, vivādamāpannāstathāudārā brāhmaṇakṣatriyagṛhapatimahāsālā āhārādhikaraṇahetorevaṃ vigṛhītāvivādamāpannāḥ anyonyaṃ pāṇinā praharanti | loṣṭhenāpi, daṇḍenāpi, śastreṇāpi praharantyayamucyate snehaparibhaṃśakṛta ādīnavaḥ |

tatra katamaḥ | atṛptikṛta ādīnavaḥ | yathāpi tadrājānaḥ kṛtiyā (kṣatriyā) mūrddhābhiṣiktāḥ, sveṣu grāmanigamarāṣṭrarājadhānīṣu asaṃtuṣṭā viharanta ubhayato [a]bhyūhakāni saṃgrāmānīkāni pratisaranti | śaṃkhai(ḥ) kampa(mpya)mānaiḥ, paṭāhairvādyamānaiḥ, iṣubhiḥ kṣipyamāṇairvividhaiste tatra bhrāntenāśvena sārdhaṃ samāgacchanti || bhrāntena hastinā, sthena, pattinā sārdhaṃ samāgacchanti | iṣubhiḥ śaktibhirvā apakṛttagātrā (Śbh_Sh: 80) maraṇamvā ni (vi)gacchanti | maraṇamātraṃ vā duḥkhamayamucyate | atṛptikṛta ādīnava iti yo vā punarapyevaṃbhāgīyaḥ ||

tatra katamaḥ | asvātantryakṛta ādīnavaḥ | yathāpi tadrājñaḥ pauruṣeyā āvarodhikāni nagarāṇyanupraskandataḥ (nte) | taptenāpi ti (tai)lenāvasicyante | taptayā vasayā, taptayā gomayalo (lau)hikayā, taptena tāmreṇa, taptenāyasā, iṣubhiḥ santibhi (śaktibhi)ścāpakṛttagātrā maraṇaṃ vā ni (vi)gacchanti | maraṇamātrakaṃ vā duḥkhaṃ | ayamucyate asvātantrayakṛta ādīnava iti yo vā punarapyevaṃbhāgīyaḥ |

tatra [katamo] duścaritakṛta ādīnavaḥ [|] yathāpi tadekatyenāhāranidānaṃ prabhūtaṃ kāyena duścaritaṃ kṛtaṃ bhavatyupacitaṃ, yathā kāyenaivamvācā, manasā [|] sa ca ya(thā kā)ya ābādhiko bhavati, duḥkhito, bāḍhaglānaḥ, tasya tatpūrvakaṃ kāyaduścaritaṃ vāṅmanoduścarita(taṃ), parvatānāṃ vā parvatakūṭānāmvā, sāyāhne [yā]cchayā(cchāyā) avalambate | avyā(dhya)valambate | abhipralambate | [tasyai]vaṃ bhavati | kṛtaṃ bata me pāpaṃ, na kṛtaṃ bata me puṇyaṃ, kāyena vācā, manasā, (Śbh_Sh: 81) so [a]haṃ yā gati[ḥ] kṛtapāpānāṃ [tāṃ] gatiṃ pretya gamiṣyāmīti | vipratisārī kālaṃ karoti | akālañca kṛtvāpāyeṣūpapadyate | yaduta narakeṣu, tiryakpreteṣu [|] ayamucyate duścarita kṛta ādīnavaḥ |

tasyaivambhavati | ityayamāhāra[ḥ] paryeṣa(ṣya)māṇo [a]pi sādīnavaḥ | paribhujyamāno [a]pi sādīnavaḥ | paribhukto [a]pi pariṇāma ādīnavaḥ | evamasti punarasyāhārasya kācidanuśansa (śaṃsa)mātrā sā punaḥ katamā | āhārasthitiko [a]ya(yaṃ) [kāya] āhāraṃ niśritya tiṣṭhati | nānāhāra iyamasyānuśansa(śaṃsa)mātrā [|]

evamāhārasthitiko [a]yaṃ kāyaṃ(ḥ) suciramapi tiṣṭhan varṣaśatamvā tiṣṭhati | kiṃcidvā punarbhūyaḥ samyak parihriyamāṇaḥ | asti cāsyārvāguparatiḥ | tatra yaḥ (ye) kāyasthitimātre pratipannāḥ na te supratipannā[ḥ] kāye kāyasthitimātrakena (ṇa) saṃtuṣṭā na (na) te asaṃtuṣṭā, na ca punaste āhārakṛtaṃ paripūrṇamanavadyamanuśansaṃ (śaṃsaṃ) pratyanubhavanti | ye punarnakāyasthitimātrakeṇa (na) saṃtuṣṭā[ḥ] kāyasthitimātrake pratipannā, na te supratipannā, api tu tāmeva kāyasthitiṃ (Śbh_Sh: 82) niściṃ[tya] (niśritya) brahmacaryaṃ (rya)samudāgamāya pratipannāḥ, supratipannāḥ, ta eva ca punaḥ paripūrṇamanavadyamanuśansaṃ (śaṃsaṃ) pratyanubhavanti | tanme pratimaṃ syād yada(d)vā pratyavareṇa āhārānuśansa (śaṃsa)mātrakeṇa saṃtuṣṭo vihareyaṃ | na me pratirūpaṃ syādyadahaṃ bālasabhāgatāṃ bālasahadhārmikatāmadhyāpadyeyamevamāhāre sarvākāraṃ paripūrṇamādīnavaṃ jñātvā sa itaḥ pratisaṃkhyāyādīnava darśī, niḥsaraṇānveṣī cāhāraniḥsaraṇārthameva putramāṃ(mān) so dharmamāhāramāharati |

tasyaivaṃ bhavati | evamete dāyakadānapatayaḥ kṛcchreṇa bhogān samudānīya, mahāntaṃ paryeṣaṇākṛtamādīnavaṃ pratyanubhavantaḥ, prapīḍya, prapīḍya, tvaṅmānsa (māṃsa)śoṇitamasmākamanuprayacchanti | ya [ete] [a]nukampāmupādāya viśeṣaphalārthinaḥ tasyāsmākaṃ tathā pratilabdhasya piṇḍapātasyāyamevaṃ rūpo [a]nurūpaḥ paribhogaḥ syādyadahaṃ tathā paribhūtamātmānaṃ (|) sthāpayitvā paribhuṃjīya, yathā teṣāṃ kārāḥ kṛtā atyarthaṃ mahāphalā[ḥ] syurmahānuśaṃsā, mahādyubha(ta)yo, mahāvistārāḥ, candropamaśca kulānyupasaṃkrameyaṃ vyavakṛṣya kāyaṃ, vyavakṛṣya cittaṃ, hrīmānapragalbhaḥ, anātmotkarṣī aparapansī, (Śbh_Sh: 83) yathāsvena lābhena citta (sucittaḥ) syāṃ, sumanāḥ, evaṃ parasyāpi lābhena citta (sucittaḥ) syāṃ sumanā, evaṃ cittaśca punaḥ kulānyusaṃkrameyaṃ | tatkuta etallabhyaṃ pravrajitena parakuleṣu yadvadatra pare me māna (naṃ) dadatu | satkṛtya, mā asatkṛtya, prabhūtaṃ mā stokaṃ, praṇītaṃ mā lūhaṃ, tvarita[ṃ] mā gatvaṃ (baddham) | evaṃ caritasya me kulānyusaṃkramataḥ sa cet pare na dadyustenāhaṃ na teṣāmantike āghātacittatayā pratighacittatayā vyavadīyeyaṃ | na ca punastannidānaṃ kāyasya bhedādapāyopapattyā vighātamāpadyeya (yaṃ) | yaduta tāmevāghātacittatā (tāṃ) [pratighacittā]madhipatiṃ kṛtvā sa cedasatkṛtya na satkṛtya, sa cetstokaṃ na prabhūtaṃ | sa cellūhaṃ na praṇītaṃ, sa cedvaddhaṃ na tvaritaṃ dadyuḥ | da (ta)yāhamāghātacittatayā, pratighacittatayā ca vyavadīyeyamiti vistareṇa pūrvavat | imaṃ cāhaṃ kabaḍīkāramāhāraṃ niśritya tathā tathā pratipadyeya(yaṃ), tāñca mātrāṃ prativedhyeyaṃ | yena me jīvitendriyanirodhaśca na syānnaca piṇḍakena klāmyeyaṃ | brahmacaryānugrahaśca me syādevaṃ ca me śrava(ma)ṇabhāve, pravrajitabhāve sthitasyāyaṃ piṇḍapātaparibhogarūpaśca | (Śbh_Sh: 84) pariśuddhaścānavadyaśca syādebhi[rākā]raiḥ sa pratisaṃkhyāyāhāramāharati |

āhāraḥ punaḥ katamaḥ [|] catvāra āhārāḥ [|] kabaḍaṃkāraḥ, sparśo, manaḥsaṃcetanā, vijñānaṃ cāsmiṃstvarthe kabaḍaṃkāra āhāro 'bhipretaḥ | sa punaḥ katamastadyathā manthā vāpūpā vā odanakulmāṣamvā, sarpistailaṃ, phaṇitaṃ, māṃsaṃ, matsyā, vallūrā, lavaṇaṃ, kṣīraṃ, dadhi, navanītamitīmāni cānyāni caivaṃ rūpāṇyupakaraṇāni yāni kabaḍāni (Śbh_Sh: 85) kṛtvā [a]bhyavahriyante | tasmāt kabaḍaṃkāra ityucyate |

āharatīti bhuṃkte | pratiniṣevatyabhyavaharati, khādati, bhakṣayati | svādayati, pibati, cūṣatīti paryāyāḥ [|]

na dravārthamiti | yaścaite (ye caite) kāmopabhogina ityarthaḥ | yāharanti (ya āharanti) yadvayamāhāreṇa prīṇitagātrāḥ saṃtarpitagātrāḥ pratyupasthite sāyāhnakāle samaye, atikrāntāyāṃ rajanyāṃ, maulībaddhikābhiḥ sārddhaṃmalābu-romaśabāhubhiḥ kandukastanibhirnārībhiḥ (kandukastanībhirnārībhiḥ) (Śbh_Sh: 86) krīḍato (nto), ramamāṇāḥ, paricārayan (nta), auddhatyaṃ dravaṃ prāviṣkariṣyāma iti [|] drava eṣa ārye dharmavinaye yadutakāmarāgopasaṃhitā, maithunopasaṃhitā[ḥ] pāpakā akuśalā dharmā, vitarkā, yairayaṃ khādyamāno, bādhyamāna, uddhatendriyo bhavatyanuddhatendriyaśca, drutamānasaḥ, plutamānasaḥ, asthitamānaso [a]vyupaśāntamānasaḥ, te punaratyantamāhāramāharanto dravārthamāharantītyucyate |

śrutavāṃstvāryaśrāvaka[ḥ] pratisaṃkhyānabalika ādīnavadarśī niḥsaraṇaṃ prajānaṃ (nan) paribhuṃkte | na tathā yathā te kāmopabhogino bhuṃjante | tenāha- na dravārthaṃ na madārthaṃ, na maṇḍanārthaṃ na vibhūṣaṇārthamiti | yathāpi ta eva kāmopabhogina ityartha māhāramāharanti | adya vayamāhāramāhṛtavanto yaduta prabhūtañca tṛptito yathāśaktyābalaṃ | snigdhaṃ ca, vṛṣyañca, bṛṃhaṇīyañca, varṇasaṃpannaṃ, gandhasampannaṃ, rasasampannaṃ | endhābhūte (aindhībhūte), nirgatāyāṃ rajanyāṃ śaktā bhaviṣyāmaḥ | pratibalā, vyāyāmakaraṇo (ṇā), yaduta atartkāyā (ātatīkriyayā) vā, nirghātena, vyāyāmaśilayā (Śbh_Sh: 87) vā, ulloṭhanene (na) vā, pṛthivīkhātena vā, bāhuvyāyāmena vā, pādāvaṣṭambhanena vā, plavanena vā, (a)laṃghanena vā [|] tatra vyāyāmena bāha(hu)ñca punarvyāyāmaṃ niśritya balavantobhaviṣyāmaḥ | (a)vyāyatagātrā, dīrghaṃ cārogāḥ, cirakālaṃ cāsmākaṃ yauvanamanuvartakaṃ bhaviṣyati, no tu tvaritaṃ (|) virūpakaraṇī jarā dehamabhibhaviṣyantī (tī)ti | cirataraṃ ca jīviṣyāma iti | prabhūtabhakṣaṇe ca pratibalā bhaviṣyāmaḥ | bhuktaṃ ca (bhuktaṃ) samyakpariṇamiṣyati | doṣāṇāṃ cāpaca (kṣa)yaḥ kṛto bhaviṣyati | ityārogyamadārthaṃ, [yauvana]madārthaṃ, jīvitamadārthaṃ paribhuṃjate |

teṣāṃ punarevaṃ bhavati | kṛtavyāyāmā vayaṃ snātrasaṃvidhānaṃ kariṣyāmo, yaduta-śucinā toyena gātrāṇi prakṣāliṣyāmaḥ | prakṣālitagātrāśca keśāni ca (keśāṃśca) prasādhayiṣyāmaḥ | vividhena cānulepanena kāyamanupalipya (-manulipya) vividhairvastrairvividhairmālyairvividhairalaṃ[kāraiḥ] kāyaṃ bhūṣayiṣyāmaḥ | (Śbh_Sh: 88) tatra yat snānaprasādhanānulepanamidamucyate | teṣāṃ maṇḍanaṃ |

tathā maṇḍanajātānāṃ yadvastramālyābharaṇadhāraṇamidamucyate | vibhūṣaṇamiti | maṇḍanārthaṃ vibhūṣaṇārthaṃ paribhuṃja[to 'ta] evaṃ (paribhuṃjanto 'ta evaṃ) madamattā maṇḍanajātivibhūṣitagātrāḥ | madhyāhnasamaye, sāyāhna samaye vā, bhaktasamaye tṛṣitā bubhukṣitāśca, pareṇa harṣeṇa, parayā nandyā, pareṇāmodena | ādīnavadarśino niḥsaraṇamaprajānanta (nto) yathopapannamāhāramāharanti | yāvadeva punaḥ punardravārthaṃ, maṇḍanārthaṃ, vibhūṣaṇārtha ca [|]

śrutavāṃstvāryaśrāvakaḥ | pratisaṃkhyānabalika ādīnavadarśī niḥsaraṇaṃprajānan paribhuṃkte | na tu tathā yathā te kāmopabhoginaḥ paribhuṃjate | nānyatremamasaṃniveṣaṇāprahātavyamāhāraṃ pratiniṣevamāṇa eva prahāsyāmīti | yāvadevāsya kāyasya sthitaye iti bhuktvā nābhuktvā yaśca jīvitasya kāyasthitirityucyate | so [a]hamimamāhāramāhṛtya jīviṣyāmi, na mariṣyāmīti āhārati | tenāhaṃ (ha) yāvadevāsya kāyasya sthitaye |

(Śbh_Sh: 89)
kathaṃ yāpanāyai āharati | dvividhā yātrā-asti kṛcchreṇa astyakṛcchreṇa [|] kṛcchreṇa yātrā katamā [|] yadrūpamāhārato jighatsā daurbalyaṃ vā bhavati | duḥkhito vā bāḍhaglānaḥ | adharmeṇa vā piṇḍapātaṃ paryeṣate, na dharmeṇa | raktaḥ paribhuṃkte, saktaḥ, gṛddho, grathito, mūrchito 'dhyavasito [a]dhyavasāyamāpannaḥ | guruko vāsya kāyo bhavatyakarmaṇyaḥ, aprahāṇakṣamaḥ, yenāsya dhandhaṃ cittaṃ samādhiyate (dhīyeta) | kṛcchreṇa vā āśvāsa-praśvāsāḥ pravartante | styānamiddhaṃ vā cittaṃ paryavahīya (paryavanahyatīya)mucyate kṛcchreṇa yātrā |

akṛcchreṇa yātrā katamā [|] yathāpi tadrūpamāhāramāharato yathā jighatsā daurbbalyaṃ vā na bhavati | nābhyadhiko bhavati | duḥkhito vā bāḍhaglānaḥ | dharmeṇa vā piṇḍapātaṃ paryeṣate, na vā [a]dharmeṇa | surakto vā paribhuṃktesaktaḥ (paribhuṅkate 'saktaḥ), agṛdhraḥ, agrathitaḥ, anadhyavasito [a]nadhyavasāyamāpannaḥ, na cāsya kāyo guruko bhavati | karmaṇyo bhavati | prahāṇakṣamaḥ | yenāsya tvaritaṃ cittaṃ samādhīyate | alpakṛcchreṇāśvāsapraśvāsāḥ pravarttante | styānamiddhaṃ (Śbh_Sh: 90) cittaṃ na paryavana(hya)tīyamucyate alpakṛcchreṇa yātrā |

tatra yā kṛcchreṇa yātrā tayā jīvitasthitirbhavati | kāyasya sāvadyā sasaṃkliṣṭā [|] tatra yeyamalpakṛcchreṇa yātrā tayā jīvitasthitirbhavati (|) kāyasya [|] sā ca punaranavadyā | asaṃkliṣṭā [|] tatra śrutavānāryaśrāvakaḥ | sāvadyāṃ saṃkliṣṭāṃ yātrāmparivarjayati | anavadyāmasaṃkliṣṭāṃ yātrāṃ gacchati | pratiṣevate | tenāha yāpanāyai |

sā punaranavadyā asaṃkliṣṭā yātrā yā pūrvamuktā | tāṃ kathaṃ yāpayati | āha | yadyayaṃ jighatsoparataye, brahmacaryānugrahāya iti, paurāṇāṃ ca vedanāṃ prahāsyāmi navāñca notpādayiṣyāmi | yātrā ca me bhaviṣyati | balaṃ ca, sukhaṃ cānavadyatā ca, (Śbh_Sh: 91) sparśavi[hāra]tā ceti | evaṃ pratiṣevamāṇaḥ anavadyāmasaṃkliṣṭāṃ yātrāṃ kalpayati |

kathaṃ ca punarjighatsoparataye āharati [|] pratyupasthite bhaktasamaye, utpannāyāṃ kṣudhāyāṃ, yadā paribhuṃkte tasyaiva kṣutparyavasthānasya jighatsādaurbalyasya ca prativigamāya tāñca mātrāṃ paribhuṃkte | yathāsya bhuktavataḥ akāle punarjighatsādaurbalyanna bādhate | sāyāhnasamaye vā, abhi(ti?)krāntāyāmvā rajanyāṃ, śvobhūte, pratyupasthite bhaktasamaye [|] evaṃ jighatsoparataye āharati |

kathaṃ brahmacaryānugrahāyārati | tāṃ mātrāṃ paribhuṃkte tadrūpamāhāramāharati | yenāsya kuśalapakṣe prayuktasya dṛṣṭa eva dharme bhuktasamanantaraṃ tasminneva vā divase agurukaḥ kāyo bhavati | karmaṇyaśca bhavati, prahāṇakṣamaśca, yenāsya tvaritatvaritaṃ cittaṃ samādhīyate | alpakṛcchreṇāśvāsapraśvāsāḥ pravartante | styānamiddhaṃ cittaṃ na paryavanaha(hya)ti | yenāyaṃ bhavyo bhavati | pratibalaśca | kṣipramevāprāptasya prāptaye, anadhigatasyādhigamāya, asākṣātkṛtasya sākṣātkriyāyai | evaṃ brahmacaryānugrahāyāharati ||

kathaṃ paurāṇāṃ vedanāṃ prahāsyāmītyāharati | (Śbh_Sh: 92) tathāpi tadatītamadhvānamupādāya | amātrayā vā paribhuktambhavatyapaśyamvā (pathyaṃ vā), apariṇate (taṃ) vā, yenāsya vividhaḥ kāyika ābādhaḥ samutpanno bhavati | tadyathā kaṇḍū[ḥ], kuṣṭa[ḥ], kiṭibha[ḥ] kilāsa iti vistareṇa pūrvavat | tasya cābādhanidānā utpadyante śārīrikā vedanā duḥkhāstīvrāḥ, kharāḥ, kaṭukā, amanāpā (amana āpā)[ḥ |] tasyābādhasyopaśamāya tāsāṃ ca tannidānānāṃ duḥkhānāṃ vedanānāmupaśamāya hitaṃ paśyamanu(pathyamanu)kūlamānulomikaṃ vaidyopadiṣṭena vidhinā bhaiṣajyaṃ pratiṣevate [|] sāṃpreyaṃ cāhāramāharati | yenāsyotpannasyābādhasya tannidānānāṃ ca duḥkhānāṃ vedanānāṃ prahāṇaṃ bhavatyevaṃ paurāṇāmvedanāṃ prahāsyāmītyāhāramāharati | sa varttamānamadhvānamupādāya sukhī, arogo, balavānnāmātrayā vā paribhuṃkte | apathya tā apariṇate, kāye nāsyāgatamadhvānamupādāya (cāsyānāgatamadhvānamupādāya) śvo vā, uttaraśvo vā, viṣūcikā vā kāye saṃtiṣṭheta | anyatamānyatamo vā kāye kāyika ābādhassamutpadyeta | tadyathā kaṇḍū[ḥ], kuṣṭa[ḥ], kiṭibha[ḥ], kilāsa iti vistareṇa pūrvavat | yannidānā utpadyeranchā (ñchā)rīrikā vedanā[ḥ] pūrvavat | evaṃ ca navāṃ vedanāṃ notpādayiṣyāmītyāharati |

(Śbh_Sh: 93)
kathaṃ yātrā me bhaviṣyati | varṇaṃ ca sukhaṃ cānavadyatāṃ(tā) ca | sparśavihāratā cetyāharati | yattāvad bhukto jīvatītyevaṃ yātrā bhavati | yatpunarjighatsādaurbalyamu(ma)panayati | evamasya varṇaṃ bhavati | yatpunaḥ paurāṇāṃ vedanāṃ prajahāti | navāṃ co (ca no)tpādayatyevamasya sukhaṃ bhavati | yat punardharmeṇa piṇḍapātaṃ paryeṣṭyāraktaḥ (paryeṣyāraktaḥ), asaktaḥ iti vistareṇa pūrvavadevamanavadyatā bhavati | yatpunarbhuktavato na gurukaḥ kāyo bhavati, karmaṇyaśca bhavati, prahāṇakṣamo vistareṇa pūrvavadevamasya sparśavihāratā bhavati | tenāha pratisaṃkhyāyāhāramāharati | na dravārthaṃ, na madārthaṃ, na maṇḍanārthamiti | vistareṇa pūrvavadayaṃ tāvad bhojane mātrajñatāyā vistaravibhāgaḥ |

samāsārthaḥ punaḥ katama[ḥ] āha [|] yaśca (yañca) paribhuṅakte | yathā ca paribhuṃkte | yaduta kabaḍaṃkāramāhāraṃ, manthā vā, [a]pūpā vā, odanakulmāṣaṃ vā vistareṇa pūrvavat |

kathaṃ paribhuṃkte | pratisaṃkhyāya paribhuṃkte | na dravārthaṃ, na madārthaṃ na maṇḍanārthamiti vistareṇa pūrvavat |

punaraparaṃ (ḥ) samāsārthaḥ [|] pratipakṣaparigṛhītaṃ ca paribhuṃkte | kāmasukhallikānta (vi) varjitañca | ātmaklamathāntavivarjitañca bahmacaryānugrahāya | (Śbh_Sh: 94) yadāha | pratisaṃkhyāyāhāramāharati |

kathaṃ kāmasukhallikāntavivarjitaṃ | yadāha | na dravārthaṃ, na madārthaṃ, na maṇḍanārtha, na vibhūṣaṇārthamiti |

kathamātmaklamathāntavivarjitaṃ | yadāha [|] jighatsoparataye, paurāṇāṃ ca vedanāṃ prahāsyāmi | navāñca notpādayiṣyāmi | yātrā ca me bhaviṣyati | balaṃ ca sukhaṃ ceti |

kathaṃ bahmacaryānugrahāya paribhuṃkte | yadāha | brahmacaryānugrahāya | anavadyatā ca | sparśavihāratā ca me bhaviṣyatīti |

punaraparaḥ samāsārthaḥ [|] dvayamidaṃ bhojanaṃ, cābhojanaṃ ca | tatrābhojanaṃ yat sarveṇa sarvaṃ sarvathā kiṃcinna paribhuṃkte | abhuṃjānaśca mriyate | tatra bhojanaṃ dvividhaṃ | samabhojanaṃ, viṣamabhojanaṃ ca | tatra samabhojanaṃ | yannātyalpaṃ nātiprabhūtaṃ, nāpathyaṃ, nāpariṇatena saṃkliṣṭaṃ | tatra viṣamabhojanaṃ | yadya(da) tyalpamatiprabhūtaṃ ca | apariṇate (taṃ) vā, apathyaṃ vā, saṃkliṣṭaṃ vā paribhuṃkte | tatra samabhojane nātyalpabhojane jighatsādaurbalyamanutpannaṃ (|) notpādayati | utpannaṃ prajahāti | tatra nātiprabhūtabhojane (na) [sama]viṣamabhojanena (Śbh_Sh: 95) gurukaḥ kāyo bhavatyakarmaṇyaḥ aprahāṇakṣamo vistareṇa pūrvavat | tatra pariṇatabhojanena, samabhojanena paurāṇāṃ ca vedanāṃ prajahāti | navāñca notpādayiṣyatyevamasya yātrā bhavati | balaṃ ca, sukhaṃ ca, asaṃkliṣṭabhojanena | samabhojanena anavadyatā ca bhavati | sparśavihāratā ca |

tatrātyalpabhojanaṃ yena jīvati | atiprabhūtabhojanaṃ | yenāsya gurubhārādhyākrāntaśca kāyo bhavati | na ca kālena bha(bhu)ktampariṇamati | tatrāpariṇatabhojanena viṣūcikā kāye saṃtiṣṭhate | anyatamānyatamo vā kāye kāyika ābādhaḥ (|) samutpadyate | yathā apariṇatabhojanenaivamapathyabhojanena [|] tatrāyamapathyabhojane viśeṣaḥ [|] doṣaḥ pracayaṃ gacchati | kharaṃ vābādhaṃ spṛśati | tatra saṃkliṣṭabhojanena adharmeṇa piṇḍapātaṃ paryeṣya raktaḥ paribhuṃkte | sakto, gṛddho, grathita iti vistareṇa pūrvavat | iti yaḥ samabhojanaṃ ca paribhuṃkte | viṣamabhojanaṃ ca parivarjayati | tasmād bhojane samakārītyucyate | bhojane samakāritaiṣā ebhirākaurarākhyātā, uttānā, vivṛtā, saṃprakāśitā | yaduta pratisaṃkhyāyāhāramāharati | na dravārthaṃ, na madārthaṃ, na maṇḍanārthaṃ, na vibhūṣaṇārthamiti vistareṇa pūrvavat |

(Śbh_Sh: 96)
tatra yastā(yattā)vadāha | pratisaṃkhyāyāhāramāharati | na dravārthaṃ, na madārthaṃ, na maṇḍanārthaṃ, na vidū(bhū)ṣaṇārthaṃ (|), yāvadevāsya kāyasya sthitaye, yāpanāyai, anena tāvadabhojanaṃ na (ca) pratikṣipati | yatpunarāha | jighatsoparataye, brahmacaryānugrahāya vistareṇa yāvat sparśavihāratāyai, anena viṣamabhojanaṃ pratikṣipati |

kathaṃ ca punarviṣamabhojanaṃ (punaratiprabhūtabhojanaṃ) pratikṣipati | yattāvadāha brahmacaryānugrahāyānenātiprabhūtabhojanaṃ pratikṣipati | yadāha [|] paurāṇāṃ ca vedanāṃ prahāsyāmi (|), navāṃ ca notpādayiṣyāmītyanenāpariṇatabhojanata me (tāma)pathyabhojanatāṃ ca pratikṣipati | yadāha | yātrā ca me bhaviṣyati, balaṃ cānenātyalpabhojanatāṃ pra(tāmapra)bhūtabhojanatāṃ ca darśayati (pratikṣipati) | yadāha | sukhaṃ ca me bhaviṣyatītyanena pariṇatabhojanatāṃ ca darśayati [|] yadāha (|) sukhaṃ ca me bhaviṣyatīti pathyabhojanatāṃ ca darśayati | yadāha | anavadyatā ca me bhaviṣyati, sparśavihāratā cetyanenāsaṃkliṣṭabhojanatāṃ darśayati | yosāvadharmeṇa piṇḍapātaṃ paryeṣya raktaḥ (Śbh_Sh: 97) paribhuṃkte | sakto vistareṇa pūrvavat | sa saṃkliṣṭaśca paribhuṃkte, sāvadyatā cāsya bhavati | tasyaiva ca kuśalapakṣaprayuktasya pratisaṃlayane, yoge, manasikāre, svādhyāye, arthacintāyāṃ ta eva pāpakā akuśalā vitarkāścittamanuvasravanti ye [a]sya taṃ nityāṃ (tannityāṃ), tatpravaṇāṃ, tatprābhorāṃ (tatprābhārāṃ) cittasantatiṃ pravarttayanti | yenāsya sparśavihāreṇa (sparśavihāro na) bhavati | sā ceyaṃ dvividhā sparśavihāratā atiprabhūtabhojanaparivarjanācca yenāsya na gurukaḥ kāyo bhavatyakarmaṇyaḥ, aprahāṇakṣama iti vistareṇa pūrvavat | aparenā (ṇā) svādākaraṇād yenāsya vitarkasaṃkṣobhakṛtāṃ (tā) asparśavihāratā na bhavati | tadevaṃ sati sarvairebhiḥ padairbhojane samakāritā vyākhyātā bhavati | iyamucyate bhojane mātrajñatā || vistarataḥ saṃkṣepataśca ||

pūrvarātrāpararātraṃ jāgarikānuyuktatā katamā | (Śbh_Sh: 98) tatra katamaḥ pūrvarātraḥ (-mat pūrvarātram) | katamo (mada)pararātraḥ (tram) | katamojāgarikāyogaḥ | katamā jāgarikāyogasyānuyuktatā | tatrāya(yaṃ)-(tredaṃ) sāyāhnaṃ ardharātraḥ (traṃ), sāyāhnaṃ sūryāstaṃgamanamupādāya yo rātryāḥ pūrvabhāgaḥ, so 'tirekaṃ prahāraṃ (sātirekaḥ praharaḥ) | tatrāyaṃ jāgā(ga)rikāyogaḥ | yadāha | divā caṃkramaniṣadyābhyāmāvaraṇīyebhyo dharmebhyaścittaṃ pariśodhayati | pariśodhya, bahi[r]vihārasya pādau prakṣālya vihāraṃ praviśya dakṣiṇena pārśvena śayyāṃ kalpayati | pāde pādamādhāya ālokasaṃjñī smṛtaḥ | saṃprajāna(n) utthānasaṃjñāmeva manasi kurvan, sa rātryāḥ paścime yāmelaghu laghveva prativibudhya caṃkramaniṣadyābhyāmāvaraṇīyebhyo dharmebhyaścittaṃ (Śbh_Sh: 99) pariśodhayati | tatreyaṃ jāgarikānuyogasyānuyuktatā | yathāpi tadbuddhasya bhagavataḥ śrāvakajāgarikāyogasya śrotā | tatra śikṣitukāmo bhavati | yathābhūtasyāsya yajjāgarikāyogamārabhya buddhānujñātaṃ jāgarikānuyogaṃ sampādayiṣyāmīti yaśchando, vīyaṃ (vīryaṃ), vyāyāmo, niṣkramaḥ | parākramasthānaprārambhaḥ | utsāha utsūḍhiraprativāṇiścetasaḥ | saṃgrahaḥ sāvadyaṃ (dyaḥ) |

tatra kathaṃ caṃkramaniṣadyābhyāmāvaraṇīyebhyo dharmebhyaścittaṃ pariśodhayati | divā ucyate | sūya(rya)syābhyudgamanasamayamupādāya yāvadastagamanasamayā[c], caṃkrama ucyate | āyatāni (āyatanāni) (|) vipulamāpite pṛthivīpradeśe gamanapratyāgamanapra[yoga]yuktaṃ | satkāyakarmaniṣadyā ucyate | yathāpīhaikatyo maṃcevā, pīṭhe vā, tṛṇasaṃstare vā niṣīdati | paryaṅkamābhujya | ṛjuṃ kāyaṃ praṇidhāyābhimukhīṃ smṛtimupasthāpya [|] āvaraṇānyucyante pañca nivaraṇāni | āvaraṇīyā dharmā ye nivaraṇasthānīyā dharmā nivaraṇāparakāste (Śbh_Sh: 100) punaḥ katame | kāmachando (kāmacchando), vyāpāda[ḥ], styāna(naṃ), middhauddhatyaṃ, kaukṛtyaṃ, vicikitsā, [a]śubhatā, pratighanimittamandhakāraḥ, jñātijanapadāmaravitarkapaurāṇasya ca hasitakrīḍitarasitaparivāritasyānusmṛtiḥ, trayaścādhvānaḥ | tryadhvagatā cāyoniśo dharmacintā [|]

ebhyaḥ kathaṃ caṃkramaṇacittaṃ pariśodhayati | katibhyaśca pariśodhayati [|] styānamiddhātsyānamiddhāhārakāccāvaraṇāt pariśodhayati | ālokanimittamanena sādhu ca, suṣṭhu ca, sugṛhītaṃ bhavati | sumanasikṛtaṃ, suja(ju)ṣṭaṃ | supratividdhaṃ | sa ālokasahagatena, suprabhāsasahagatena cittena channe vā, abhyavakāśe vā, caṃkrame caṃkramyamāṇaḥ (caṃkramamāṇaḥ), anyatamānyatamena prasadanīyenālambanena cittaṃ saṃdarśayati | samuttejayati | saṃpraharṣayati | yaduta buddhānusmṛtyā vā, dharmasaṃghaśīlatyāgadevatānusmṛtyā vā, (|) kāye vā punaranena styānamiddhādīnavapratisaṃyuktā dharmāḥ śrutā bhavantyadgṛhītā, dhṛtāḥ | tadyathā sūtraṃ, gū(ge)yaṃ, vyākaraṇaṃ, gāthodānanidānāvadānetivṛttakajātakavaipulyādbhutadharmopadeśā, yeṣu styānamiddhamamanekaparyāyeṇa vigarhitaṃ, vijugupsitaṃ [|] styānamiddhaprahāṇaṃ punaḥ (|)stutaṃ, varṇitaṃ, praśastaṃ [|] tān teṣāṃ vistareṇa svareṇa svādhyāyaṃ karoti | pareṣāmvā (Śbh_Sh: 101) prakāśayatyarthamvā cintayati | tulayatyupaparīkṣate, diśo vā vyavalokayati | caturnakṣatragrahatārāsu vā dṛṣṭiṃ dhārayatyudakena mukhamākledayati | evamasya tatstyānamiddhaparyavasthānaṃ anutpannaṃ ca notpadyate, utpannaṃ ca prativigacchatyevamanena tasmādāvaraṇīyā[d] dharmāccittaṃ pariśodhitaṃ bhavati |

tatra niṣadyayā katamebhya āvaraṇīyebhyo dharmebhyaḥ [cittaṃ] pariśodhayati | kāmacchandād, vyāpādādauddhatyakaukṛtyādvicikitsāyāstadāhārakebhyaśca dharmebhyaḥ [|] sa utpanne vā kāmacchandaparyavasthāne prativinodanāyānutpanne vā dūrīkaraṇāya, niṣadya, paryaṅkamābhujya, ṛjuṃ kāyaṃ praṇidhāya, pratimukhāṃ (khīṃ) smṛtimupasthāpya, vinīlakaṃ vā, vipūyakamvā, vima(bha)drāma(tma)kamvā, vyādhmātakamvā, vi[khādi]takamvā, vilohitakamvā, asthiṃ (asthi) vā, śaṃkalikāṃ vā, anyatamānyatamaṃ vā bhadrakaṃ samādhinimittaṃ manasi karoti | ye vā dharmāḥ kāmarāgaprahāṇamevārabhya kāmarāgaprahāṇāyodgṛhītā bhavanti | dhṛtā, vacasā parijitā, manasā anvīkṣitā[ḥ], dṛṣṭyā supratividdhā[ḥ], tadyathā sūtraṃ, geyaṃ, vyākaraṇamiti vistareṇa pūrvavat | ye anekaparyāyeṇa kāmarāgaṃ, kāmacchandaṃ, (Śbh_Sh: 102) kāmālayaṃ, kāmaniyantiṃ, kāmādhyavasānaṃ vigarhanti, vivarṇayanti | vijugupsayanti | kāmarāgaprahāṇamanekaparyāyeṇa stuvanti | varṇayanti, praśansa(śaṃsa)yanti | tāṃ (tān) dharmāṃstathā niṣaṇṇo [a]yoniśo manasi karotyevamasyānutpannaṃ ca kāmacchandaparyavasthānaṃ notpadyate | utpannaṃ ca kāmacchandaparyavasthānaṃ prativigacchati |

tatra vyāpāde ayamviśeṣaḥ | tathā niṣaṇṇo maitrīsahagatena cittenāvaireṇāsaṃpathenāvyābādhena, vipulena, mahadgatenāpramāṇena subhāvitenaikāṃ diśamadhimucya smāritvopa (smṛtvopa-)sampadya viharati | tathā dvitīyāṃ, tathā tṛtīyāṃ, tathā caturthīmityūrdhvamadhastiryaksarvamanantaṃ lokaṃ smāritvā (smṛtvā) upasampadya viharati | śeṣaṃ pūrvavat |

tatrauddhatyakaukṛtye viśeṣaḥ | tadyathā niṣaṇṇe adhyātmameva cittaṃ sthāpayati | saṃsthāpayati | samviṣodayati (saṃviśodhayati) | ekotīkaroti | samādhatte | śeṣaṃ pūrvavat |

tatra vicikitsānivaraṇe viśeṣaḥ | tathā sanniṣaṇṇaḥ | atītamadhvānaṃ nāyoniśo manasikaroti | anāgataṃ pratyutpannamadhvānaṃ nāyoniśo manasikaroti | kiṃ nvahamabhūvamatīte [a]dhvani konvahamabhūvaṃ | āhosvinnāhamatīte [a]dhvani ko nvahamabhūvaṃ | kathaṃ (Śbh_Sh: 103) nvahamabhūvamadī(tī)te 'dhvani [|] ko nvahaṃ bhaviṣyāmi | anāgate [a]dhvani, kathaṃ bhaviṣyāmyanāgate [a]dhvani, ke santaḥ ke bhaviṣyāmaḥ | ayaṃ satva (sattvaḥ) kuta āgataḥ | itaścyutaḥ kutragāmī bhaviṣyati | sa ityevaṃ rūpamayoniśomanasikāraṃ varjayitvā yoniśo manasi karoti | atītamadhvānamanātī(ga)taṃ pra[tyutpanna]mapyadhvānaṃ [|] sa dharmamātraṃ paśyati | vastumātraṃ | sacca sataḥ, asaccāsataḥ | hetumātraṃ, phalamātraṃ, nāsadbhūtaṃ samāropaṃ karoti | na sadvastu nāśayatyapaca(va)dati | bhūtaṃ bhūtato jānāti | yadutānityato vā, [duḥkhato] vā, śūnyato vā, [anātmato vā], anityeṣu, duḥkheṣu, śūnyeṣu, anātmasu dharmeṣu sa evaṃ yoniśo manasi kurvan, buddhe [a]pi niṣkāṅkṣo bhavati, nirvicikitsaḥ | dharme, saṃghe, duḥkhe, samudaye, nirodhe, mārge, hetau, hetusamutpanneṣu dharmeṣu niṣkāṅkṣo bhavati | nirvicikitsaḥ | śeṣaṃ pūrvavat |

tatra vyāpāde vaktavyaṃ | yo [a]nena pratighaṃ pratighanimittaṃ cārabhya, tasya ca prahāṇāya, dharmā udgṛhītā iti vistaraḥ [|]

auddhatyakaukṛtye vaktavyaṃ | anenauddhatyakaukṛtyamārabhya (Śbh_Sh: 104) tasya ca prahāṇāya dharmā udgṛhītā iti vistareṇa pūrvavat |

vicikitsāyāmvaktavyaṃ | ye anena vicikitsāmārabhya tasyāśca prahāṇāya dharmā udgṛhītā iti vistareṇa pūrvavadityanena kāmacha(ccha)ndanivaraṇād vyāpādastyānamiddhauddhatyakaukṛtyavicikitsānivaraṇā[c] cittaṃ viśodhitaṃ bhavati | tadāhārakebhyaśca dharmebhya āvaraṇīyebhyastenāha caṃkramaniṣadyābhyāmāvaraṇīyebhyo dharmebhyaścittaṃ pariśodhayati |

yā caiṣā dharmādhipateyā āvaraṇīyebhyo dharmebhyaścittasya pariśodhanā [|] asti punarātmādhipateyā, lokādhipateyā cāvaraṇīyebhyo dharmebhyaścitta pariśodhanā [|]

ātmādhipateyā katamā | yathāpi tadutpanne anyatamānyatamasminnivaraṇe ātmata eva pratirūpatāmviditvā, utpannaṃ nivaraṇaṃ nādhivāsayate (ti) | prajahāti, vinodayati, vyantīkaroti | tena nivaraṇenātmānaṃ na jñāyamānaḥ, cetasa upakleśakareṇa, prajñādaurbalyakareṇa, vighātapakṣyeṇaivamasāvātmānamevādhipatiṃ kṛtvā āvaraṇīyebhyo dharmebhyaścittaṃ pariśodhayati |

kathaṃ lokamadhipatiṃ kṛtvā āvaraṇīyebhyo dharmebhyaścittaṃ pariśodhayati | ihāsyā (sya) nivaraṇe (Śbh_Sh: 105) samutpanne, utpattikāle vā pratyupasthite | evaṃ bhavatyahaṃ cedanutpannaṃ nivaraṇamutpādayeyaṃ, śāstā me apavaded, devatā api, vijñā api, sabrahmacāriṇo [a]dharmatayā vigarhayeyuriti | sa lokamevādhipatiṃ kṛtvā āvaraṇīyebhyo dharmebhyaścittaṃ pariśodhayati | ihāsya nivaraṇe samutpanne, utpattikāle vā pratyupasthite, evaṃ bhavatyahaṃ cedanutpannaṃ nivaraṇamutpādayeyaṃ | śāstā me apavaded, devatā api | vijñā api, sabrahmacāriṇo [a]dharmatayā vigarhayeyuriti | sa lokamevādhipatiṃ kṛtvā, anutpannaṃ ca nivaraṇaṃ notpādayati, utpannaṃ ca prajahāti | evaṃ lokamadhipatiṃ kṛtvā āvaraṇīyebhyo dharmebhyaścittaṃ pariśodhayati | śayanāsanapratiguptyarthaṃ punarlokācārañcānuvṛtto bhaviṣyatīti yāvadrātryāḥ prathame yāme caṃkramaniṣadyābhyāmāvaraṇīyebhyo dharmebhyaścittaṃ pariśodhayati | āvaraṇīyebhyo dharmebhyaścittaṃ pariśodhya bahirvihārasya pādau prakṣālayati | prakṣālya, vihāraṃ praviśya, śayyāṃ kalpayati | yāvadeva svasyo (yau)pacayikānāmmahābhūtānāṃ upacayāya [|] upacito [a]yaṃ kāyaḥ karmaṇyataraśca bhaviṣyati | anukūlataraśca sātatyenai[ka]pakṣye kuśalapakṣaprayoge |

kenakāraṇena pārśvena śayyāṃ kalpayati | (Śbh_Sh: 106) siṃhasya prāṇinaḥ sādharmyeṇa [|] kiṃ punaratra sādharmyaṃ [|] siṃhaḥ prāṇaṃ (prāṇī) sarveṣāṃ tiryagyonigatānāṃ prāṇināṃ vikrānta, utsāhī, dṛḍhaparākramaḥ | bhikṣurapi jāgarikānuyukta ārabdhavīryo viharati | vikrānta, utsāhī, dṛḍhaparākramaḥ | atastasya siṃhopamaiva śayyā pratirūpā bhavadi(ti), no tu pretaśayyā, devaśayyā, na kā[ma]bhogaśayyā | tathā hi te sarva eva kusīdā, hīnavīryā, ca(ma)ndabalaparākramāḥ | api tu dharmataiṣā yaddakṣiṇena pārśvena siṃhopamāṃ śayyāṃ kalpayato na tathā gātrāṇāṃ vikṣepo bhavati | na ca śayānasya smṛtisaṃpramoṣo bhavati | na ca gāḍhaṃ svapiti | pāpakāṃśca svapnāṃ (pnān) na paśyati | anyathā tu śayyāṃ kalpayato viparyayeṇa sarve doṣā veditavyāḥ | tenāha dakṣiṇena pārśvena śayyāṃ kalpayati |

ālokanimittamanena sūdgṛhītaṃ bhavati | sumanasikṛtaṃ | sujuṣṭaṃ, supratividdhaṃ | yadeva manasi kurvan sa prabhā sahagatena cittena śayyāṃ kalpayati | suptasyāpi cāsya yena na bhavati cetasaḥ [|] andhakārāyitatvamevamālokasaṃjñīśayyāṃ kalpayati |

kathaṃ smṛta[ḥ] śayyāṃ kalpayati | ya (ye) anenadharmā[ḥ] śrutā bhavanti | cintitā, bhāvitā vā, (Śbh_Sh: 107) kuśalā arthopasaṃhitāstadanvayā [a]sya smṛtiryāvatsvapanakālānuvarttinī bhavati | yathāsya suptasyāpi ta eva dharmā jāgrato vā abhilapanti, teṣveva ca dharmeṣu taccittaṃ bahulamanuvicarati | iti yathāsmṛtyā yathāsmṛtaḥ | kuśalacittaśayyāṃ kalpayati | avyākṛtacitto vā [|] evaṃ smṛtaḥ śayyāṃ kalpayati |

kathaṃ saṃprajānanto (jānan) śayyāṃ kalpayati | suptasyāsya tathā smṛtasya yasminsamaye [a]nyatamānyatamenopakleśena cetasaḥ saṃkleśo bhavati | sa utpadyamānameva taṃ saṃkleśaṃ samyageva prajānāti, nādhivāsayati, prajahāti, pratividhyati | pratyudāvarttayati mānasaṃ | tenocyate saṃprajānaṃ(nan) śayyāṃ kalpayati |

kathamutthānasaṃjñāmeva manasikurvan śayyāṃ kalpayati | sa vīryasaṃpragṛhītaṃ cittaṃ kṛtvā śayyāṃ kalpayati | supratibuddhikayā suharṣakta (suhṛṣṭacitta)stadyathā āraṇyako mṛgaḥ | no tu sarveṇa sarvaṃ viddhamavakramaṇanimnaṃ cittaṃ karoti | tatpravaṇaṃ | na tatprābho (bhā)ramapi (|) cāsyaivaṃ bhavati | aho batāhaṃ buddhānujñātāṃ jāgaritāṃ (kāṃ)sarveṇa sarvaṃ sarvathā sampādayeyamiti | tasyāśca sampādanārthaṃ tvāśaṃsena, rasena, prayogeṇa, chandagato viharatyabhiyuktaśca [|] api cāsyaivaṃ bhavati | yathāhamadya (Śbh_Sh: 108) jāgarikārthamārabdhavīryo vyahārṣaṃ, kuśalānāñca dharmāṇāṃ bhāvanāyai, dakṣo [a]nalasa, utthānasampannaḥ, śvaḥ prabhāte, nirgatāyāṃ ca rajanyāṃ, bhūyasyā mātrayā ārabdhavīryo vihariṣyāmi utthānasampanna iti | tatraikayā utthānasaṃjñayā gāḍhaṃ svapiti | yenāhaṃ (yaṃ) śaknoti laghu laghveva utthānakāle utthātuṃ, na kālātikrāntaṃ pratibudhyati | dvitīyayotthānasaṃjñayā buddhānujñātāṃ siṃ[haśa]yyāṃ kalpayatyanyūnāmanadhikāṃ | tṛtīyayotthānasaṃjñayā chandaṃna sransa(sraṃsa)yati | sati smṛtisaṃpramoṣe, satyuttaratrottaratra samādānāya prayukto bhavati | evamutthānasaṃjñāmeva manasi kurvan śayyāṃ kalpayati |

sa rātryāḥ paścime yāme laghu laghveva prativibudhyāvaraṇīyebhyo dharmebhyaścittaṃ pariśodhayatīti | paścimo yāma uccate | yo [a]pararātraḥ sātirekapraharaṃ (raḥ) | sa cāyamālokasaṃjñī smṛtaḥ | saṃprajāna[n], utthānasaṃjñāmeva manasi kurvan, madhyamaṃ yāmaṃ sātirekaṃ praharaṃ middhamavakrāmayitvā (krāmya), yasmiṃ (smin) samaye vyuttiṣṭhate | tatra tasmiṃ (smin) samaye vyuttiṣṭhate | karmaṇyakāyo bhavati | utthāya, nādhimātreṇa styānamiddhaparyavasthānenābhibhūtaḥ | yenāsyottiṣṭhato dhandhāyitatvaṃ vā syānmaṃdāyitacca(tva)mvā, ālasyakausīdyamvā [|] asati vā (Śbh_Sh: 109) punastasmindhandhāyitatve, mandāyitatve, ālasyakausīdye, laghu laghvevotthānaṃ bhavatyābhogamātrādeva no saṃgrāmaṃ vā kṛtvā āvaraṇīyebhyo dharmebhyaḥ pariśuddhiḥ pūrvavadvedi tavyāḥ (vyā) | ayaṃ tāvatpūrvarātrāparaṃrātraṃ jāgarikānuyogasya vistaravibhāgaḥ |

samāsārthāḥ punaḥ katame | iha jāgarikāyogamanuyuktasya puruṣapudgalasya catvāri samyakkaraṇīyāni bhavanti | katamāni catvāri | yāvajjāgrati (gati) tāvatkuśalapakṣaṃ na riṃcati | sātatyenai[ka]pakṣyakuśaladharmabhāvanāyāṃ kālena ca śayyāṃ kalpayati | nākālena | suptaścāsaṃkliṣṭacitto middhamavakrāmayati | na saṃkliṣṭacittaḥ [|] kālena ca prativibudhyate(ti) | notthānakālamativartate | itīmāni catvāri samyakkaraṇīyānyāramya bhagavatā śrāvakāṇāṃ jāgarikānuyogo deśitaḥ |

kathaṃ ca punardeśitaḥ | yattāvadāha [|] divā caṃkramaniṣadyābhyāmāvaraṇīyebhyo dharmebhyaścittaṃ pariśodhayati | evaṃ rātryāḥ prathamayāmami (i)tyanena tāvat prathamaṃ samyakkaraṇīyamākhyātaṃ | yaduta yāvajjāgrati (garti)tāvat kuśalapakṣaṃ na riṃcati | sātatyenai[ka]pakṣyakuśaladharmabhāvanāyāṃ | yasmāt (Śbh_Sh: 110) punarāha | bahirvihārasya pādau prakṣālya, vihāraṃ praviśya, dakṣiṇena pārśvena śayyāṃ kalpayati | pāde pādamādhāyetyanena dvitīyaṃ samyakkaraṇīyamākhyātaṃ | yaduta kālena śayyāṃ kalpayati | nākālena | yatpunarāha | ālokasaṃjñī smṛtaḥ | saṃprajāna[n], utthānasaṃjñāmeva manasi kurvan, śayyāṃ kalpayatītyanena tṛtīyaṃ samyakkaraṇīyamākhyātaṃ | yaduta asaṃkliṣṭacitto middhamavakrāmayati (kramate) | na saṃkliṣṭacitta iti | yat punarāha rātryāḥ paścime yāme laghu laghveva prativibudhya āvaraṇīyebhyo dharmebhyaścittaṃ pariśodhayatītyanena caturthaṃ samyakkaraṇīyamākhyātaṃ | yaduta kālena prativibudhyati | notthānakālamativartate | iti tatra yaduktamālokasaṃjñī smṛtaḥ, saṃprajānan, vyutthānasaṃjñāmeva manasi [kurva]n śayyāṃ kalpayatīti | ato dvavābhyāṃ kāraṇābhyāṃ asaṃkliṣṭacitto middhamavakrāmayati | yaduta smṛtyā, saṃprajanyena, dvābhyāṃ punaḥ kāraṇābhyāṃ kālena prativibudhyate | no tu kālamativartate | yadutālokasaṃjñayā, utthānasaṃjñayā ca | kathaṃ punaḥ kṛtvā kuśalamālambanaṃ parigṛhya svapiti | saṃprajanyena, tasmāt, kuśalādālambanāccyavamānaṃ, (Śbh_Sh: 111) saṃkliśyamānaṃ cittaṃ laghu laghveva samyakprajānāti | evamasyābhyāṃ dvābhyāṃ kāraṇābhyāmasaṃkliṣṭacittasya śayyā bhavati | tatrālokasaṃjñayā, utthānasaṃjñayā ca | na gāḍhaṃ svapiti | nāsya dūrānugataṃ tanmiddhaparyavasthānaṃ bhavati | ityābhyāṃ dvābhyāṃ kāraṇābhyāṃ kālena [prati]vibudhyate (ti) | notthānakālamativartate | ayaṃ jāgarikānuyogasya samāsārtho (rthaḥ) [|] yaśca pūrvako vistaravibhāgaḥ, yaścāyaṃ samāsārthaḥ | iyamucyate pūrvarātrāpararātraṃ jāgarikānuyuktā ||

saṃprajānadvihāritā katamā | yathāpīhaikatyaḥ abhikramapratikrame saṃprajānadvihārī bhavati | ālokitavyavalokite, saṃmiṃjita (sāmmiñjita)prasārite, saṃghāṭīcīvarapātradhāraṇe | aśite, pīte, khādite, svādite, niṣaṇṇe, śayite, jāgṛte, pra[la]pite, tūṣṇīṃbhāve, nidrāklamavinodane saṃprajānadvihārī bhavati |

(Śbh_Sh: 112)
tatra katamo [a]bhikramaḥ | pratikramaḥ katamaḥ | abhikramapratikrame samprajānadvihāritā [katamā] |

tatrābhikramaḥ [|] yathāpīhaikatyo grāmamvā upakrāmati | grāmāntaramvā, kulamvā, [kulāntaramvā, vihāramvā], vihārāntaramvā [|]

tatra pratikramaḥ | yathāpīhaikatyaḥ grāmāntarāmvā (grāmādvā) pratinivarttate | grāmāntarādvā, kulādvā, kulāntarādvā, vihārādvā, vihārāntarādvā [|]

tatra saṃprajānadvihāritā (yāḥ) || abhikrama[mā]ṇe (ṇo) abhikramāmīti samyageva prajānāti | atra mayā abhikramitavyaṃ | atra mayā punarnābhikramitavyamiti | samyageva prajānati | ayamvā me abhisaṃkramaṇakālaḥ ayaṃ nābhisaṃkramaṇakāla iti | samyageva prajānāti | idamasyocyate saṃprajanyaṃ [|] sa cettena saṃprajanyena (Śbh_Sh: 113) samanvāgataḥ | abhikramamāṇaḥ prajānātyabhikramāmīti | yatra cānenābhikramitavyaṃ bhavati | tatra cābhikramati | kālena cābhikramati nākālena | yathā cābhikramitavyaṃ | yadrūpayā [ca] ya(rya)yā ācāreṇākalpena īryāpathena tathā abhikramatīyamasyocyate saṃprajānādvihāritā yadutābhikramapratikramaḥ (mayoḥ) |

tatra katamadālokitaṃ, katamad vyavalokitaṃ | katamā ālokitavyavalokita saṃprajānādvihāritaḥ (tā) | tasyāsya pūrvaparikī[rttiteṣu dhamaṣu] abhikramataḥ, pratikramataśca yadabuddhipūrvakamacchandapūrvakaṃ | a[ntare]ṇa cakṣuṣā rūpadarśanamidamucyate ālokitaṃ |

yatpunarupasaṃkrāntasya buddhipūrvakaṃ prayatnapūrvakaṃ, kṛtyapūrvakaṃ cakṣuṣā rūpadarśanaṃ, tadyathā rājñā(jñāṃ) rājyā(jā)mātrāṇāṃ, naigamānāṃ, jānapadānāmvā, brāhmaṇānāmvā, dhanināṃ, śreṣṭhināṃ, sārthavāhānāṃ, tadanyeṣāmbāhyakānāṃlayanānāṃ, mārutānāmavarakāṇāṃ, pra(prā)sādānāṃ, harmyatalānāmiti | yadvā punaranyeṣāṃ lokacitrāṇāṃ darśanamidamucyate | vyavalokitaṃ |

yatpunarālokitaṃ ca vyavalokitaṃ ca svalakṣaṇataḥ (Śbh_Sh: 114) samyageva prajānāti | yathā āloki(kayi)tavyaṃ, yathā vyavalokayitavyaṃ tadapisamyageva prajānāti | idamasyocyate saṃprajanyaṃ [|] sa tena saṃprajanyena samanvāgataḥ | sacedavalokayamāno jānātyavalokayāmīti | yaccāvalokayitavyaṃ vyavalokayitavyaṃ tadālokayati vyavalokayati | yadā ālokayitavyaṃ, vyavalokayitavyaṃ | tadā ālokayati, vyavalokayati [|] yathā ālokayitavyaṃ vyavalokayitavyaṃ tathā ālokayati, vyavalokayati | iyamasyocyate | saṃprajānadvihāritā | yadutālokitavyavalokite [|]

tatra katamat saṃmiji(sammiñji)taṃ, katamat prasāritaṃ, katamā saṃmiji(sammiñji)taprasārite saṃprajānadvihāritā | sa tathā ālokayamāno, vyavalokayamānaśca | abhikramapūrvakaṃ, pratikramapūrvakañca, yatpādau vā sammiṃjayati, prasārayati | bāhū vā saṃmi(miṃ)jayati | prasārayati | hastau vā saṃmi(miṃ)jayati, prasārayati | ityanyatamānyatamamvā aṃgapratyaṃgaṃ sammiñjiyati | prasārayatīdamucyate | saṃmi(miṃ)jita prasāritaṃ [|] sacet saṃmi(miṃ)jitaprasāritaṃ svalakṣaṇataḥ prajānāti saṃmi(miṃ)jitavyaṃ | prasāritavyañca | samyageva prajānāti | yādi ca saṃmi(miṃ)ji(jayi)tavyaṃ, yadā prasāri(rayi)tavyaṃ tadapi samyageva prajānāti | yathā ca saṃmi(miṃ)ji(jayi)tavyaṃ, yathā (Śbh_Sh: 115) prasāri(rayi)tavyaṃ, tadapi samyageva prajānāti, idamasyocyate saṃprajanyaṃ |

sa tena saṃprajanyena samanvāgataḥ | sa cet saṃmija(sammiñja)yamānaḥ(yan), prasārayamāṇaḥ(yan) | jānāti | saṃmi(miṃ)jayāmi | prasārayāmīti | yacca saṃmi(miṃ)jayitavyaṃ prasārayitavyaṃ saṃmi(miṃ)jayati, prasārayati | yadā ca saṃmi(miṃ)jayitavyaṃ, prasārayitavyaṃ tadā saṃmi(miṃ)jayati, prasārayati, iyamasyocyate | saṃprajānadvihāritā yaduta saṃmiṃji(sammiñji)ta prasārite ||

tatra katamat saṃghāṭīdhāraṇaṃ | katamaccīvaradhāraṇaṃ, katamat, pātradhāraṇaṃ, katamā(mat)sāṃ(saṃ)ghāṭīcīvarapātradhāraṇaṃ (ṇe) | saṃprajānadvihāritā |

yattāvadasya jyeṣṭhaṃ cīvaraṃ ṣaṣṭhikhannamvā (khaṇḍaṃ vā) navatikhannamvā(khaṇḍaṃ vā), dviguṇasīvitamvā, ekaguṇasīvitamvā iyamucyate sāṃghāṭī (saṃghāṭī) [|] tasya prāvaraṇaṃ paribhogaḥ | samyageva pariharaṇaṃ dhāraṇamityucyate |

yatpunarasya madhyamvā, kanīyo vā, ādhiṣṭhānikamvā cī[varaṃ] atirekacīvaraṃ vā | ādhiṣṭhānikaṃ vā | cīvaraṃ atirekacīvaramvā vikalpanārhaṃ vikalpayati (Śbh_Sh: 116) taccīvaramityucyate | tasya prāvaraṇaṃ paribhogaḥ | samyageva pariharaṇaṃ dhāraṇamityucyate | yatpunarasyādhiṣṭhānāni kamā(rmā)yasamvā, mṛnmayamvā bhaikṣabhojanamidamucyate | pātraṃ, tasya paribhogaḥ | samyageva pariharaṇaṃ dhāraṇamityucyate |

sa cetpunarayaṃ tāṃ sāṃ (saṃ)ghāṭīṃ, cīvaraṃ, pātraṃ, dhāraṇamvā svalakṣaṇataḥ samyageva prajānāti | yacca sāṃ (saṃ)ghāṭīcīvarapātradhāraṇaṃ | kalpikaṃ, akalpikaṃ vā, tadapi samyageva prajānati | yadā ca sāṃ (saṃ)ghāṭīcīvarapātradhāraṇaṃ dhārayitavyaṃ (karttavyaṃ) | tadā samyageva prajānāti | yathā ca dhārayitavyaṃ, tadapi samyageva prajānāti | idamasyocyate | saṃprajanyaṃ | sa tena saṃprajanyena samanvāgataḥ | sacet sāṃ (saṃ)ghāṭī(ṭīṃ), cīvaraṃ, pātraṃ dhārayamāṇo jānāti dhārayāmīti | yacca dhārayitavyaṃ taddhārayati | yadā ca dhārayitavyaṃ tadā dhārayati | yathā ca dhārayitavyaṃ tathā dhārayatīyamasyocyate saṃprajānadvihāritā | yaduta sāṃ (saṃ)ghāṭīcīvarapātradhāraṇe |

tatra katamadaśitaṃ | katamatpītaṃ | katamat khāditaṃ | katamatsvāditaṃ | katamā aśitapītakhāditāsvādite[ṣu] saṃprajānadvihāritā | yaḥ kaścit piṇḍapātaparibhogaḥ sarvaṃ tadaśitamityucyate | tasya punardvidhā bhedaḥ khāditaṃ; svāditaṃ ca | tatra khāditaṃ | manthā (Śbh_Sh: 117) vā, [a]pūpā vā, odanakulmāṣamveti yadvā punaranyatamābhisaṃskārikamannaṃ vikṛtaṃ bhojyaṃ prāṇasaṃdhāraṇamidamucyate khāditamaśitamapītaṃ |

svāditaṃ katamat | tadyathā kṣīraṃ, dadhi, navanītaṃ, sarpistailaṃ, madhu, śo(phā)ṇitaṃ, mānsaṃ (māṃsaṃ), matsyā, vallūrā, lavaṇaṃ, vanaphalamvā, bhakṣa(kṣya)prakāraṃ vā idamucyate svāditamaśitamapi (pī)taṃ ||

yatpunaḥ pīyate khaṇḍarasaṃ(so)vā, śarkarārasamvā (so vā), kāṃcikamvā, dadhimaṇḍamvā | śuktamvā, takramvā, antataḥ pānīyamapi [|] idamucyate pītaṃ |

sa cedaśitapītakhāditāsvāditaṃ svalakṣaṇataḥ samyageva prajānāti | yaccāśitavyaṃ, pātavyaṃ, khāditavyaṃ, svādi(dayi)tavyaṃ tadapi samyageva prajānāti | yadā cāśitavyaṃ, pātavyaṃ khāditavyaṃ, svādi(dayi)tavyaṃ tadeva (tadapi) samyageva prajānāti | yathā cāśitavyaṃ, pātavyaṃ, khāditavyaṃ | svādi(dayi)tavyaṃ | tadapi samyageva prajānāti | idamasyocyate saṃprajanyaṃ [|]

sa tena saṃprajanyena samanvāgataḥ aśamānaḥ (aśan), pibamānaḥ (piban), khādamānaḥ (khādan), svādayamānaḥ (svādayan) sa cejjānāti | aśnāmi, pibāmi, khādāmīti | yaccāśitavyaṃ, pātavyaṃ, khāditavyaṃ, (Śbh_Sh: 118) tadaśnātiyāvatsvādayati | yadā cāśitavyaṃ (yāva)tsvādayitavyaṃ | tadā aśnāti, svādayati | yathā cāśitavyaṃyāvatsvādayitavyaṃ tathā [a]śnāti | yāvatsvādayitavyami (yāvatsvādayatī)yamasyocyate yāvat saṃprajānadvihāritā | yadutāśitapītakhāditāsvādite[ṣu] [||]

tatra katamadgataṃ, katamat sthitaṃ, katamanniṣaṇṇaṃ | katamacchayitaṃ | katamajjāgṛtaṃ | katamadbhāṣitaṃ, katamattū(mastū)ṣṇīmbhāvaḥ | katamā nidrāklamaprativinodanā | katamā gate, sthite, niṣaṇṇe śayite, jāgṛte, bhāṣite, tūṣṇīmbhāve, nidrāklamavinodanā[yāṃ] saṃprajānadvihāritā | yathāpīhaikatyaścaṃkrame caṃkramyate(mate), sahadharmikāṇāṃ copasaṃkrāmati | adhvānaṃ vā pratipadyate | idamasyocyate gataṃ | yathāpīhaikatyaścaṃkrame vā tiṣṭhati, sahadhārmikāṇāṃ vā puratastiṣṭhati | ācāryāṇāmupādhyāyānāṃ gurūṇāṃ gurusthānīyānāṃ idamucyate sthitaṃ | yathāpīhaikatyo maṃce, vā, pīṭhe vā, tṛṇasaṃstaraṇe vā, sanniviśati vā, sanniṣīdati vā | paryaṅkamābhujya, ṛjuṃ kāyaṃ praṇidhāya, pratimukhāṃ (khīṃ) smṛtimupasthāpyedamucyate | niṣaṇṇaṃ | yathāpīhaikatyo (Śbh_Sh: 119) bahirvihārasya pādau prakṣālya, vihāraṃ praviśya, dakṣiṇena pārśvena siṃhaśayyāṃ kalpayati | pāde pādamādhāya, mañce vā, pīṭhe vā, tṛṇasaṃstarake(ṇe) vā, araṇye, vṛkṣamūle vā, śūnyāgāre vā [|] idamucyate śayitaṃ |
yathāpīhaikatyo divā caṃkramaniṣadyābhyāmāvaraṇīyebhyo dharmebhyaścittaṃ pariśodhayatyevaṃ rātryāḥ prathame yāme, paścime yāme [|] idamucyate jāgṛtaṃ |

yathāpīhaikatyastathā jāgarikānuyuktaḥ anuddiṣṭāṃśca dharmānuddiśati | paryavāpnoti | tadyathā sūtraṃ, geyaṃ, vyākaraṇamiti | vistareṇa pūrvavat | uddiṣṭeṣu ca dharmeṣu vacasā paricayaṃ karoti | yaduta vistareṇa svādhyāyakriyayā, pareṣāṃ vā vistareṇa saṃprakāśayati | kālena kālamālapati | pratisaṃmodaya[ti vi]jñaiḥ sabrahmacāribhissārddhaṃ, tadanyairvā gṛhasthairyāvadevodyojanaṃ pariṣkārārthamidamucyate | bhāṣitaṃ |

yathāpīhaikatyo yathāśrutānāṃ, yathā parya[vā]taptānāndharmāṇāmmanasā parijitānāṃ, ekākī rahogato [a]rthaṃ ci[ntaya]ti, tulayatyupaparīkṣate | pratisaṃlīno vā punaḥ bhavatyadhyātmameva cittaṃ sthāpayati | damayati [|] śamayati | vyupaśamayati | ekotīkaroti | (Śbh_Sh: 120) samādhatte [|] vipaśyanāyāmvā yogaṃ karotyayamucyate tūṣṇīmbhāvaḥ |

yathāpīhaikatyaḥ grīṣmasamaye pratyupasthite, uttaptagrīṣmaparidāhe kāle vartamāne, uṣṇana vā bādhyate | śrānto vā bhavati | klāntasyotpadyate | akāle nidrāklamaḥ svapitukāmataḥ (tā) | ayamucyate nidrāklamaḥ |

sa cet punarayaṃ gataṃ yāvannidrāklamavinodanaṃ | tatsvalakṣaṇataḥ samyageva prajānāti | yatra ca gantavyaṃ yāvannidrāklamaḥ prativinodayitavyaḥ | tadapi samyageva prajānāti | yadā ca gantavyaṃ | yāvadyathā nidrāklamaḥ | prativinodayitavyaḥ | tadapi samyageva prajānāti | yathā ca gantavyaṃ bhavati | yatra (yathā) ca yāvannidrāklamaḥ | prativinodayitavyaḥ tadapi samyageva prajānāti | idamasyocyate saṃprajanyaṃ [|]

sa tena saṃprajanyena samanvāgataḥ | gacchan yāvannidrāklamaḥ (maṃ) prativinodayan sa cejjānāti | (gacchāmi) gacchāmi yāvat (n) nidrāklamaṃ prativinodayāmi | yatra ca gantavyaṃ bhavati | yatra ca yāvannidrāklamaḥ prativinodayitavyo bhavati | tadā gacchati | tadā yāvannidrāklamaṃ prativinodayati | yathā ca gantavyaṃ bhavati | yathā yāvannidrāklamaḥ | prativinodayitavyo bhavati | tathā gacchati | tathā (Śbh_Sh: 121) yāvat | nidrāklamaṃ prativinodayatīyamasyocyate (|)[|]

saṃprajānadvihāritāyā[ḥ] katamā ānupūrvo, katamā ca stutibhāvanā, yathāpīhaikatyo yaṃ yameva grāmaṃ vā nigamamvopa[ni]śritya viharati | tasyaivaṃ bhavati | mayā khalvayaṃ grāmo vā, nigamo vā piṇḍāyopa[saṃ]kramitavyaḥ | piṇḍāya caritvā, punareva vihāraṃ [prati]niṣkramitavyaṃ [|]

santi(|) punaratra kulāni grāme vā, nagare vā, yāni mayā nopasaṃkramitavyāni | tāni punaḥ katamāni | tadyathā | ghoṣaṃ(ṣaḥ), pānāgāraṃ, veśyaṃ, rājakulaṃ, caṇḍālakaṭhinamiti | yāni vā punaḥ kulānyekāntena pratihatānyapratyudāvarttāni [|] santi ca punaḥ kulāni yāni mayopasaṃkramitavyāni | tadyathā kṣatriyamahāsālakulāni vā, brāhmaṇamahāsālakulāni vā, naigamakulāni vā, jānapadakulāni vā, dhanikulāni vā, śreṣṭhikulāni vā, sārthavāhakulāni vā mayopasaṃkramitavyāni, tāni nātisāyamupasaṃkramitavyāni | tānivikālaṃ, na ca kāryavyagreṣu dāyakadānapatiṣu, na (Śbh_Sh: 122) krīḍāratimaṇḍanayogamanuyukteṣu, na grāmyadharmāya pravṛtteṣu, na kupiteṣu [|] tathā copasaṃkramitavyāni yathopasaṃkramannahanna bhrāntena hastinā sārdhaṃ samāgaccheyaṃ, na bhrāntena sthena, punaḥ caṇḍenāśvena, na caṇḍayā gavā, na caṇḍena kukkureṇa, na gahanaṃ, na kaṇṭakāvāṭaṃ vā mardeyaṃ | na śvabhre, palvale, prapāte prapateyaṃ | na syandikāyāṃ, na gūthakaṭhillacandropamaśca kulānyupasaṃkrameyaṃ | hrīmānapragalbhaḥ vyavakṛṣya kāyaṃ, vyavakṛṣya cittaṃ, na lābhakāmo na satkārakāmaḥ | yathā svena lābhena sucittaḥ, sumanāstathā parasyāvipralābhena sucittaḥ, sumanāḥ ananyotkarṣī, aparapaṃsakaḥ | anukampācitto, dayācittaḥ | evaṃ ca punarupasaṃkramitavyāni | tatkuta etallabhyaṃ pravrajitena parakuleṣu yaddadatu me pare, mā vā dadatu, yāvattvaritaṃ mā dhandhamiti vistareṇa [|] upasaṃkramya ca me [mayā] pratigrahe mātrā karaṇīyā | na ca lābhahetoḥ kuhanā karaṇīyā | lapanā, naimittikatā, naiṣpeṣikatā, lābhena lābhaniścikīrṣatā karaṇīyā(ḥ) | sa ca lābhaḥ araktena paribhoktavya[ḥ], asaktenāgṛddhenāgrathitenāmūḍhitena, anadhyavasitenādhyavasāyamāpannena [|] yāni ca rūpāṇi tatropasaṃkramatā upasaṃkrāntena vā draṣṭavyāni bhavanti | tānyekatyāni draṣṭavyāni | tatra yāni na draṣṭavyāni teṣu utkṣiptacakṣuṣā bhavitavyaṃ | susaṃhṛtendriyeṇa, yāni punardraṣṭavyāni (Śbh_Sh: 123) teṣu sūpasthitāṃ smṛtimupasthāpya [|]

kathaṃ rūpāṇi [punā] rūpāṇi nāvalokayitavyāni | tadyathā na narttako, na hāsako, na lāsaka iti [|] yadvā punaranyaccāvaraṇajātaṃ nṛtte vā, gīte vā, vādite vā pravṛttaṃ [|] tathā mātṛgrāmo viśeṣeṇa punaḥ śiśurudāravarṇo ra[ñjanī]ya iti yāni ca punā rūpāṇi dṛṣṭāni brahmacaryopaghātibhiḥ brahmacaryāntarāyāya, pāpakānāṃ cākuśalānāmvitarkāṇāṃ samudācārāya samvartteran | tadrūpāṇi rūpāṇi nāvalokayitavyāni, na vyavalokayitavyāni [|]

kathaṃ rūpāṇi punā rūpāṇi draṣṭavyāni | tadyathā jīrṇamvā, vṛddhamvā, mahallakamvā, khuru khuru praśvāsakāyaṃ, purataḥ prābho(bhā)rakāyaṃ daṇḍabhavaṣṭabhya, pravepamānakāyena ābādhikamvā, duḥkhitambāḍhaglānaṃ, ādhmātapādamādhmātahastamādhmātodaramādhmātamukhaṃ, pāṇḍukavivarṇaṃ, dadrūlamvā, kacchū(ṇḍū)lamvā, kuṣṭhitamvā, duḥkhitahatagātraṃ | pakvagātramupahatendriyaṃ | mṛtamvā kālagataṃ, ekāhamṛtamvā, dvāhamṛtamvā, saptāhamṛtamvā | kākaiḥ kuraraiḥ khādyamānaṃ, gṛddhaiḥ, śvabhiḥ, śrṛgālairvividhairvā tiryagjātigataiḥ prāṇibhirbhakṣyamāṇamarhniyamāṇamvā, maṃce āropyopari vitānena prasāritena, puna(ra)ḥ pṛṣṭhataśca mahājanakāyena rodamānena, krandamānena, (Śbh_Sh: 124) tasmā (syā) vakīrṇapramuktakeśena, tathā śokajātaṃ, duḥkhajātaṃ | paridevajātaṃ | daurmanasyajātaṃ, upāyāsajātaṃ yanmayā draṣṭavyamityevaṃ rūpāṇi cānyāni caivaṃbhāgīyāni rūpāṇi draṣṭavyāni | yāni brahmacaryānugrahāya, kuśalānāṃ ca vitarkāṇāṃ samudācārāya(ṃ) samvarttante | na kāyapracālakamupasaṃkrāmitavyaṃ, na bāhupracālakaṃ, na śīrṣapracālakaṃ, noccagmikayā na hastāvalagnikayā, na soḍḍhakkikayā, nānanujñātena | nā (ā)sane niṣattavyaṃ | nā [a]pratyavekṣyāsanaṃ, na sarvakāyaṃ samavadhāya, na pāde pādamādhāya, na sakthi sakthinā, nābhisaṃkṣipya pādau, nābhivikṣipya pādau, nodguṇṭhikayā kṛ(vṛ)tena, nocca(ddha?)stikayā, na vitastikayā, na paryastikayā, parimaṇḍalaṃ cīvaraṃ prāvṛtya, nātyutkṛṣṭaṃ, nātya[pakṛ]ṣṭaṃ, na hamdhī(sti)śuṇḍakaṃ, na tālavṛntakaṃ, na nāgaphalakaṃ | na kulmāṣapiṇḍikaṃ prāvaritavyaṃ, nānāgate khādanīye pātramupanāmayitavyaṃ, na ca khādanīyabhojanīyasyopari kāra[yitavyaṃ] | nānāstīrṇe pṛthivīpradeśe prapāte prābho(bhā?)re pātraṃ sthāpayitavyaṃ, sāvadānaṃ (ḥ) piṇḍapātaṃ (taḥ) paribhoktavyaṃ (vyaḥ) | no(na o)danena snāpikaṃ pratichā(cchā)dayitavyam | na sūpikenodenamatittinikāyogamanuyuktena (sūpikena, na odanena, na (Śbh_Sh: 125) tittinikāyogamanuyuktena) paribhoktavyaṃ, nātisthūlaṃ, nātiparīttaṃ parimaṇḍalayālopamālopayitavyaṃ (ālopa ālopayitavyaḥ) | na hastāvalehakaṃ (kaḥ), na pātrāvalehakaṃ (kaḥ) | na hastasaṃthūnakaṃ (kaḥ), na pātrasaṃthūnakaṃ(kaḥ) | na kabaḍacchedakaṃ (kaḥ) piṇḍapātaṃ (taḥ) paribhoktavyaṃ (vyaḥ) || vihāragatenāpi me (mayā) tebhyaḥ kulebhyaḥ pratyāgatena, (pratyāgatena) pratiniṣkrāntena, divā vā, rātrau vā, prātipudgalike caṃkrame caṃkramitavyam | na parakṣye (parokṣe) | aviśvāsya, apravāritena, anuddiṣṭena, śrāntakāyena, klāntakāyena, nauddhatyābhinigṛhīte citte kuśalapakṣaprayuktenāmanasikārānugatenāntargatairindriyairabahirgatena mānasena, nātidrutaṃ, nāticapalaṃ, naikāntena gamanapratyāgamanapratisaṃyuktena, kālena kālaṃ gacchatā, kālena kālaṃ tiṣṭhatā, tathā sve vihāre | sve parigaṇe, svakyāṃ kuṭikāyāṃ, uddeśikāyāṃ, prātipaudgalikāyāṃ, na parapakṣyāyāmaviśvāsyāyāmapravāritāyāṃ, tathā maṃce vā, pīṭhe vā, tṛṇasaṃstarake (ṇe) vā, araṇye vā, vṛkṣamūle vā, śūnyāgāre vā, niṣattavyaṃ | paya(rya)ṅkamābhujya, ṛjuṃ kāyaṃ praṇidhāya, pratimukhāṃ(khīṃ)smṛtimupasthāpya, rātryā madhsame yāme svapitavyam | divāpūrvakañca(śca) yāmaṃ(maḥ) kuśalapakṣeṇātināmayitavyaṃ(vyaḥ) | evaṃ ca punaḥsvapitavyaṃ [|]|

(Śbh_Sh: 126)
ālokasaṃjñinā smṛtena saṃprajā[nā]nena, utthānasaṃjñāmeva manasi kurvatā, rātryā[ḥ] paścime yāme laghuladhveva prativibudhya, bhāṣye vā, svādhyāyakriyāyāṃ vā yogaḥ karaṇīyaḥ | prahāṇe vā, pratisaṃlayane, dharmacintāyāṃ, lokāyatāśca maṃtrā vivarjayitavyāḥ (|) citrākṣaraścitrapadavyaṃjanā, anarthopasaṃhitā ye nābhijñāyai, na sambodhāya, na nirvāṇāya samvartante | ye vā punardharmāstathāgatabhāṣitā, gaṃbhīrā, gaṃbhīrābhāsā[ḥ], śūnyatāpratisaṃyuktā, idaṃpratyayā(yatā)pratītyasamutpādānulomāste satkṛtyodgṛ(dgra)hītavyāḥ | dṛḍhañca, sthirañca, sūdgṛhītāśca, na nāśayitavyāḥ | pratipattyā[ḥ] sampādanārthaṃ, na lābhasatkāra hetoḥ [|] te ca punardharmā vacasā suparijitāḥ kartavyāḥ | na ca saṃgaṇikayā atināmayitavyaṃ, na karmārāmatayā, na bhāṣyārāmatayā, kālena ca kālamupasthitayā smṛtyā vijñāsya(ssa)brahmacāriṇaḥ, ālapitavyāḥ, saṃlapitavyāḥ, pratisaṃbodhayitavyāḥ, paripṛcchana[jātī]yena ca bhavitavyaṃ, kiṃkuśalagaveṣiṇā || anupalaṃbhacittena, mitavādinā, yuktabhāṇinā, praśāntabhāṇinā ca || pareṣāṃ dhā(dha)rmyāṃ kathāṃ kathayitvā tvakāmena tūṣṇīṃbhāvena ca ye pāpakā akuśalā vitarkā nātitarkayitavyāḥ | na cāyoniśodharmacintāyuktena |

(Śbh_Sh: 127)
evaṃ rūpā anena bahavo dharmā udgṛhītā (Śbh_Sh: 128) bhavanti | dhṛtā, vacasā parijitā, manasā cānvīkṣitā[ḥ] | dṛṣṭyā suprativiṣṭāḥ (viddhāḥ) | evaṃ bahuśruto bhavati |

(Śbh_Sh: 129)
kathamadhigantā bhavati | lābhī bhavatyanityasaṃjñāyāḥ, anitye duḥkhasaṃjñāyā, duḥkhe 'nātmasaṃjñāyāḥ, āhāre pratikūlasaṃjñāyā, vilohitakasaṃjñāyā, vikṣiptakasaṃjñāyā, asthisaṃjñāyāḥ, śūnyatāpratyavekṣaṇasaṃjñāyā [|] lābhī bhavati (|) prathamasya dhyānasya, dvitīyasya, tṛtīyasya, caturthasyākāśānantyā yatanavijñānānantyāyatanākiṃcanyāyatananaivasaṃjñānāsaṃjñāyatanasya, maitryāḥ, karuṇāyā, upekṣāyā, muditāyāḥ, srota āpattiphalasya, sakṛdāgāmiphalasyānāgāmiphalasya ca, dviviṣayasya, pūrvenivāsasya, divyasya śrotrasya, cyutyupapādasya, cetaḥparyāyasyārhattvasyāṣṭavimokṣadhyāyitvasya [|] śakto bhavati | pratibalaśca pareṣāṃ tribhiḥ prātihāryairavavadituṃ | ṛddhiprātihāryeṇa, ādeśanāpratihāryeṇa, anuśāsanāprātihāryeṇa [|] evamadhigantā bhavati |
kathamanukampako bhavati | pareṣāmantike kāruṇiko bhavati | dayāpannaḥ, arthakāmo bhavati | hitakāmaḥ, sukhakāmaḥ, sparśakāmaḥ, yogakṣemakāmaḥ [|] evamanukampako bhavati |

kathamapratikhinnamānaso bhavati | va(ra)tisaṃdarśako bhavati | samādāpakaḥ, samuttejakaḥ saṃpraharṣakaḥ, ājñāsī catasṛṇāmparṣadāṃ, dharmadeśanāyai dakṣo bhavatyanalasa, utthānasampannaḥ | ārabdhavīrya, ārabdhavīrya (Śbh_Sh: 130) jātīyaḥ [|] evamaparikhinnamānaso bhavati |

kathaṃ kṣamāvān bhavati | ākruṣṭo na pratyākrośati | roṣito na pratiroṣayati | vādito na prativādayati | maṇḍito na pratimaṇḍayati | [anena dānapratyarthādāna(pratyādāna)samo bhavati] pragāḍheṣvapi bandhaneṣu, rodhaneṣu, tāḍaneṣu, tarjaneṣu, che(cche)daneṣu, ātmāparādhī bhavati | karmavipākañca pratisarati | na pareṣāmantike kupyati | nāpyanuśayaṃ vahati | iti vimānito [a]pi, vivarṇito [a]pi, vijugupsito [a]pi, na vikṛmimāpadyate | nānyatrārthāyaiva cetayate kṣamaśca bhavati | śīta[syo]ṣṇasya, jighatsāyā, pipāsāyā, daṃśamaśakavātātapasarīsṛpasampannānāṃ, parato duruktānāṃ, durāgatānāṃ(nāṃ), patanapakṣāṇāṃ, śārīrikāṇāṃ vedanānāṃ, duḥkhānāṃ, tīvrāṇāṃ, kharāṇāṃ, kaṭukānāṃ, a[mana]āpānāṃ, prāṇahāriṇīnāṃ kṣamo bhavatyadhivāsanajātīyaḥ | evaṃkṣamāvān bhavatya[sā]viti ||

kathaṃ viśārado bhavati | asaṃlīnacittaḥ [|] parṣadi dharmaṃ deśayati | agadgadasvaraḥ, asaṃpramuṣitasmṛtipratibhānaḥ | na cāsya śāradyahetoḥ, śāradyanidānaṃ (Śbh_Sh: 131) bhayamvā ājapati, samāviśati, nāpi kampābhyāṃ svedo mucyate, rogaklamebhyo vā [|] evaṃ viśārado bhavati |

kathaṃ vākkaraṇenopeto bhavati | pauryā(ryayā)vācā samanvāgato bhavati | valgūnyavispa(valgunyā, vispa)ṣṭayā, vijñeyayā, śravaṇīyayā, apratikūlayā, aniśritayā, (a)paryāptayā [|] evamvākkaraṇenopeto bhavati | kalyāṇavādī |

sa ebhiraṣṭābhiḥ kāraṇaiḥ samanvāgataścodako bhavati | smārakaḥ, avavādakaḥ, anuśāsako, dharma deśakaḥ ||]

kathaṃ codako bhavati | yadutādhiśīle ca śīlavipattyā, adhyācāre ācāravipattyā, dṛṣṭena, śrutena, pariśaṃkayā codayati | bhūtena, nābhūtena, kālena nākālenārthopasaṃhitena nānā(na)rthopasaṃhitena, ślakṣṇena, na paruṣeṇa, mitravattayā, na dveṣāntareṇa [|] evaṃ codako bhavati |

kathaṃ smārako bhavati | āpattimvā smārayati | dharmaṃ cā(vā)rthamvā [|]

kathamāpattiṃ smārayati | yathāpi tadāpatti madhyāpadyamānaḥ smarati | tamenaṃ smārayati | āyuṣmannamuṣmindeśe, amuṣmin, vastuni, amuṣmin (Śbh_Sh: 132) kāle, evaṃ rūpaṃ, caivaṃ kālamāpanna ityevamāpattiṃ smārayati |

kathaṃ dharmaṃ smārayati | yathāpi tacchrutānudgṛhītān dharmānekākī smarati | smartumicchati | tadyathā sūtraṃ, geyaṃ, vyākaraṇamiti vistareṇa pūrvavanna smarati | tamena (naṃ) smārayati | utsmāraṇikāmvāsyānuprayacchati | āpṛcchanaparipṛcchanikāṃ vā, evaṃ dharmāna smārayati |

kathaṃ dharma (arthaṃ) smārayati | yathāpi nathāṃ (cārthān) vismārayati (vismarati) | tamenaṃ smārayati | punarapi pratinavīkaroti | uttānī karoti | deśayati, saṃprakāśayati | yaccāpi kuśalamarthopasaṃhitaṃ, brahmacaryopasaṃhitaṃ | ciraka(kṛ)taṃ, cirabhāṣitamapyanusmārayitā bhavati | evaṃ smārako bhavati |

kathamavavādako bhavati | prāvivekye pratisaṃlayane, yoge, manasikāra(re), śamathavipaśyanāyāṃ kālena kālamānulomikaṃ avavādaṃ pravarttayati | kālena ca kālaṃ tatpratisaṃyuktāṃ kathāṃ karoti | tadyathā cetovinivaraṇasāṃpreyagāminīṃ śīlakathāmvā, prajñākathāmvā, vimuktikathāmvā, alpecchakathāmvā, vimuktijñānadarśanakathāmvā, saṃtuṣṭikathāmvā, prahāṇakathāṃ, virāgakathāṃ, nirodhakathāṃ, apacayakathāṃ, asaṃsargakathāṃ, idaṃpratyaya[tā (Śbh_Sh: 133) pra]tītyasamutpādānulomān (māṃ) kathāṃ karoti | evamavavādako bhavati |

kathamanuśāsako bhavati | dharmeṇa, vinayena, samanuśāstuḥ śāsane ācāryo vā bhavati | upādhyāyo vā, sahadhārmiko vā, gururvā, gurusthānīyo vā, anyatamānyatamasminnadhikaraṇe atisṛtaṃ, vyatikrāntaṃ viditvā | kālena kālamavasādayati | daṇḍakarmama(rmā)nuprayacchati | praṇāmayati cainaṃ | punarapi ca dharmeṇa samayepratisaṃstarasāmīcīsaṃjñaptiṃ pratigṛhaṇāti | saṃrohakaśca bhavati | karaṇīye cākaraṇīye bhāvyācārānadhyācārān adhyācīrṇe (carite) anadhyācīrṇe (carite) ca śāstyanuśāstyevamanuśāsako bhavati |

kathaṃ ca dharmadeśako bhavati | kālena kālaṃ pūrvakālakaraṇīyāṃ kathāṃ karoti | tadyathā dānakathāṃ, śīlakathāṃ, svargakathāṃ, kāmeṣvādīnava niḥsaraṇaṃ, vyavadānapakṣāndharmān vistareṇa saṃprakāśayati | kālena kālaṃ caturāryasatyapratisaṃyuktāṃ kathāṃ kathayati | duḥkhaṃ vā ārabhya, samudayamvā, nirodhamvā, phalamvā, saparipākāya (sattvasaṃkleśāya?) vā, satva(ttva) vyavadānāya vā, saddharmasya vā cirasthitaye, yuktaiḥ padavyaṃjanaiḥ, sahitairānulomikairānucchavikairaupāyikaiḥ, (Śbh_Sh: 134) pratirūpaiḥ, pradakṣiṇairnipakasyāṃgasaṃbhāraistāṃ ca punaḥ kathāṃ kālena karoti | satkṛtyānusandhimanupatitāṃ | harṣayan, rocayannanu(yannu)tsāhayannanavasādayaṃśca yuktāṃ, sahitāṃ, avyavakīrṇāṃ, yathādhārmikīṃ, yathāparṣanmaitracitto, hitacittaḥ, anukampācittaḥ | aniśrito lābhasatkāraślokena cātmānamutkarṣayati | na parānpaṃsa(paṃsa)yatyevaṃ dharmadeśako bhavati |

yaścaibhiraṣṭābhi(ḥ) (samanvāgato) raṃgaiḥ samanvāgato bhavati | evaṃ ca kālena kālaṃ codako bhavati, smārakaḥ | avavādānuśāsakastasmāt kalyāṇamitra[m]ityucyate | ayaṃ tāvat kalyāṇamitratāyā vistaravibhāgaḥ [|]

samāsārthaḥ punaḥ katamaḥ [|] sa cedayaṃ mitrasuhṛdanukampakaḥ ādita eva hitakāmo bhavati | sukhakāmaśca [|] tacca punarhitasukhaṃ yathābhūtaṃ prajānāti | aviparyasto bhavatyaviparītadṛṣṭiḥ, pratibalaśca bhavatyupāyakuśalaḥ | yadutāsyaiva hitasukhasya samudāgamāyosaṃhārāya dakṣaśca bhavatyanalasa, utthānasampanna, ārabdhavīryajātīyaḥ | yaduta tameva hitasukhopasaṃhāramārabhya [|] (Śbh_Sh: 135) ebhiścaturbhiḥ kāraṇaiḥ sarvākāraparipūrṇaḥ (ṃ) | samāsataḥ kalyāṇamitro (traṃ) veditavyaḥ (vyam) | ayaṃ ca punaḥ kalyāṇamitratāyāḥ samāsārthaḥ || yaśca pūrvo vistaravibhāgaḥ, yaścāyaṃ samāsārtha iyamucyate kalyāṇamitratā ||

saddharmaśravaṇacintanā katamā | saddharma ucyate buddhaiśca buddhaśrāvakaiśca sadbhiḥ samyaggataiḥ satpuruṣairākhyātaḥ | deśita uttāno vivṛtaḥ | saṃprakāśitaḥ | sa punaḥ katamaḥ | tadyathā sūtraṃ, geyaṃ, vyākaraṇamiti vistareṇa pūrvavat | dvādaśāṃgavacogataṃ saddharma ityucyate |

(Śbh_Sh: 136)
tatra sūtraṃ katamat | yattatra tatra bhagavatā tāṃstān (tāni tāni) vineyācaritāni cārabhya skandhapratisaṃyuktā vā kathā kṛtā, dhātupratisaṃyuktāvā kathā kṛtā, dhātusaṃgaṇasaṃyuktā vā, āyatanapratisaṃyuktā vā | pratītyasamutpādapratisaṃyuktā vā, āhārasatyasthiti [prati]saṃyuktā vā, śrāvakapratyekabuddhatathāgatapratisaṃyuktā vā | smṛtyupasthānasamyakprahāṇadhi(rdhi)pādendriyabalabodhyaṃgamārgāṃgapratisaṃyuktā | aśubhā, ānāpānasmṛtiśikṣāvetyaprasādapratisaṃyuktā kathā kṛtā [|] sā ca kathā saṃgītikāraiḥ parigṛhya śāsanacirasthitaye, yathā yogamanupūrveṇa racitā, anupūrveṇa samāyuktā | pratirūpairnāmakāyapadavyaṃjanakāyairyaduta teṣāṃ teṣāmarthānāṃ sūcanāyai (Śbh_Sh: 137) kuśalānāmarthopasaṃhitānāṃ buddhacaryopasaṃhitānāmidamucyate sūtraṃ [|]

geyaṃ katamat | yasyānte paryavasāne gāthā abhigītā, yacca sūtraṃ neyārthamidamucyate [geyaṃ] |

vyākaraṇaṃ katamat | yasmiṃchrāvake (yasmiñchrāvake)bhyo [a]bhyatītakālagato (tau)upapattau vyākriyate | yacca sūtraṃ nītārthamidamucyate | vyākaraṇaṃ [|]

gāthā katamā | yā na gadyena bhāṣitā | apitu pādopanibandhena dvipadā vā, tripadā vā, catuṣpadā vā, paṃcapadā vā, ṣaṭpadā vā iyamucyate gāthā ||

udānā katamā | yatpudgalasya nāma gotramaparikīrtayitvā (kīrttya), uddiśya bhāṣitamāyatyāmvā saddharmasthitaye, (Śbh_Sh: 138) śāsanasthitaye ca | iyamucyate udānā ||

nidānaṃ katamat | yatpudgalasya nāmagotramparikīrtayitvā (kīrttya) uddiśya bhāṣitam | yacca vinayapratisaṃyuktaṃ sotpattikaṃ sanidānaṃ prātimokṣasūtramidamucyate [nidānaṃ] [|]

avadānaṃ katamat | yatsadṛṣṭāntakamudāhataṃ | yena dṛṣṭāntena yasya prakṛtasyārthasya vyavadānaṃ bhavatīdamucyate | avadānaṃ |

vṛttaṃ katamat | yatkiṃcitpūrvayogapratisaṃyuktamidamucyate vṛttakaṃ ||

jātakaṃ katamat | yadatītamadhvānamupādāya tatra tatra bhagavataḥ cyutyupapādeṣu bodhisattvacaryā duṣkaracaryā | ākhyātā [|] idamucyate jātakaṃ ||

vaipulyaṃ katamat | yatra bodhisattvānāṃ mārgo deśyate | anuttarāyai samyak saṃbodhaye | daśabalānāvaraṇajñānasamudāgamāya [|] idamucyate vaipulyaṃ ||

(Śbh_Sh: 139)
adbhutādharmāḥ katame | yatra buddhānāñca, buddhaśrāvakāṇāṃ ca, bhikṣūṇāñca, bhikṣuṇīnāñca, śikṣamāṇānāṃ, śrāmaṇekī(rī)ṇāmupāsikānāṃ, sādhāraṇāsādhāraṇāśca tadanyaprativiśiṣṭāścāścaryādbhutasammatā guṇaviśeṣā ākhyātā ime ucyante adbhutā dharmāḥ ||

upadeśāḥ katame [|] sarvamātṛkā abhidharmaḥ sūtrāntaniṣkarṣaḥ | sūtrāntavyākhyānamupadeśa ityucyate |

taccaitad dvādaśāṃgavacogatamasti sūtramasti vinayaḥ, astyabhidharmaḥ | tatra yattāvadāha | sūtraṃ geyaṃ vyākaraṇaṃ gāthodānāvadānavṛttakajātakavaipulyādbhutadharmā iti | idaṃ tāvatsūtraṃ | yatpunarāha | nidānamityayamucyate | vinayaḥ | yatpunarāha | upadeśā iti | ayamucyate | abhidharmaḥ |

taccaitad dvādaśāṃ[gaṃ śru]taṃ piṭakatrayasaṃgṛhītaṃ | sadbhiḥ samyaggatairdeśitaṃ | saddharma ityucyate | tasya śravaṇaṃ | saddharmaśravaṇaṃ [|] tatpunaḥ katamat | yathāpīhaikatyaḥ (Śbh_Sh: 140) sūtradharo vā bhavati | vinayadharo vā | mātṛkādharo vā, sūtravinayadharo vā, sūtrābhidharmadharo vā, vinayamātṛkādharo vā | idamucyate saddharmaśravaṇaṃ | tatpunaḥ | śravaṇaṃ dvividhaṃ | vyaṃjanaśrama(va)ṇamarthaśravaṇaṃ ca |

cintanā katamā | yathāpīhaikatyastāneva yathāśrutāndharmānekākī rahogataḥ | ṣaḍacintyāni sthānānitadyathā, ātmacintāṃ, sattvacintāṃ, lokacintāṃ, satvā(ttvā)nāṃ karmavipākacintāṃ, dhyāyināṃ dhyāyiviṣayaṃ, buddhānāṃ buddhaviṣayaṃ varjayitvā svalakṣaṇataḥ | sāmānyalakṣaṇataśca cintayati |

sā punaḥ cintā dvividhā gaṇanākārāsaha gaṇanāyogena dharmeṇa | tulanākārama(rā), yuktyā guṇadoṣaparīkṣaṇākārā [ca] [|] sa cetskandhapratisaṃyuktāṃ deśanāṃ cintayati | sa cedanyatamānyatamānyatamāṃ pūrvaniviṣṭāṃ deśanāṃ cintayatyābhyāṃ cintayati | yathā punaḥ kathami tirūpamucyate | daśa rūpīṇyāyatanānīti | yacca dharmāyatanaparyāpannaṃ rūpaṃ sa ca rūpaskandhaḥ, tisro (Śbh_Sh: 141) vedanā vedanāskandhaḥ | ṣaṭ saṃjñākāyāḥ saṃjñāskandhaḥ | ṣaṭ cetanākāyāḥ cetanāskandhaḥ | ṣaḍ vijñānakāyā vijñānaskandha ityevaṃ gaṇanāsaṃkhyākārāṃ skandha[gaṇanāṃ] cintayatyuttarottaraprabhedena yena vā punarasyāḥ saṃkhyāgaṇanā kārāyāścintāyā apramāṇaḥ praveśanayo veditavyaḥ |

kathaṃ yuktyupaparīkṣākārayā cintayā skandhadeśanāṃ cintayati | catasṛbhiryuktibhirupaparīkṣate | katamābhiścatasṛbhiryadutāpekṣāyuktyā, kāryakāraṇayuktyā, upapattisādhanayuktyā | dharmatāyuktyā ||

apekṣāyuktiḥ katamā | dvividhā apekṣā utpatyapekṣā prajñaptyapekṣā ca | tatrotpattyapekṣā yairhetupratyayaiḥ skandhānāṃ prādurbhāvo bhavati | tasyāṃ skandhotpattau te hetavaste, pratyayā apekṣyante | yairnāmakāyapadakāyavyaṃjanakāyaiḥ skandhānāṃ prajñaptirbhavati | tasyāṃ skandhaprajñaptau te nāmapadakāyavyaṃjanakāyā apekṣyante | iyamucyate skandheṣūtpattyapekṣā | prajñaptyapekṣatā (kṣā) ca | yā cotpattyapekṣā | yā ca prajñaptyapekṣā sā yuktiryoga (Śbh_Sh: 142) upāyaḥ | skandhotpattaye | skandhaprajñaptaye tasmādapekṣāyuktirityucyate |

kāryakāraṇayuktiryā [ta]dutpannānāṃ skandhānāṃ svena hetunā svena pratyaryena tasmiṃstasmin svakāryakaraṇe viniyogastadyathā | cakṣuṣā rūpāṇi draṣṭavyāni | śrotreṇa śabdā[ḥ] śrotavyāḥ | yāvanmanasā dharmā vijñeyā iti | rūpeṇa cakṣuṣo gocare avasthātavyaṃ | śabdena śrotrasya, evaṃ yāddharmairmanasa iti | yadvā punaranyadapyevaṃbhāgīyaṃ | tatra tatra dharmāṇāmanyo [a]nyaṃ kāryakāraṇe pratiyuktiryoga upāya iyamucyate | kāryakāraṇayuktiḥ |

upapattisādhanayuktiḥ katamā [|] anityā[ḥ] skandhā iti, pratītyasamutpannā, duḥkhā[ḥ], śūnyā, anātmāna iti tribhiḥ pramāṇairupaparīkṣate yadu(ta)tāptāgamena, pratyakṣeṇānumānena ca [|] ebhistribhiḥ pramāṇairūpapattiyuktaiḥ satāṃ hṛdayagrāhakairvyavasthāpanā (Śbh_Sh: 143) sādhanā kriyate | yaduta skandhānityatāyā vā, pratītyasamutpannatāyā vā, duḥkhatāyā[ḥ], śūnyatāyā, iyamucyate upapattisādhanayuktiḥ |

dharmatāyuktiḥ katamā | kena kāraṇena tathābhūtā ete skandhā[ḥ], tathābhūto lokasanniveśaḥ kena kāraṇena kharalakṣaṇā pṛthivī, dravalakṣaṇā āpaḥ, uṣṇalakṣaṇaṃ tejaḥ[ḥ], samudīraṇalakṣaṇo vāyuḥ, (|) anityāḥ, skandhā[ḥ], kena kāraṇena śāntaṃ nirvāṇamiti | tathā rūpaṇalakṣaṇaṃ rūpaṃ | anubhavalakṣaṇā vedanā, saṃjānanalakṣaṇā saṃjñā, abhisaṃskaraṇalakṣaṇāḥ saṃskārāḥ, vijānanālakṣaṇaṃ vijñānamiti | prakṛtireṣāṃ dharmāṇāmiyaṃ svabhāva eṣa īdṛśaḥ | dharmataiṣā caiva cāsau dharmatā | saivātra yuktiryoga upāyaḥ [|] evaṃ vā etat syāt | anyathā vā, naiva vā syāt, sarvatraiva ca dharmataiva pratiprasaraṇadharmataiva yuktiḥ | cittanidhyāyanāya, cittasaṃjñāpanāya iyamucyate dharmatāyuktiḥ |

evaṃ catasṛbhiryuktabhiḥ skandhadeśanā upaparīkṣyata iti | yāvatpunaranyā kāciddeśanā iti yā evamābhyāṃ dvābhyāmākārābhyāṃ gaṇanāsaṃkhyākārā ca yuktyupaparīkṣaṇākārā ca samyagupanidhyāyanā tasyāstasyā deśanāyāiyamucyate | saddharmaśravaṇacinta[n]ā ||

(Śbh_Sh: 144)
anantarāyaḥ katamaḥ [|] anantarāyo dvividhaḥ | adhyātmamupādāya bahirdhā ca [|] tatrādhyātmaṃ bahirdhā copādāyāntarāya(yaṃ) vakṣyati | tadviparyayeṇa [|] nantarāyo veditavyaḥ |

adhyātmamupādāyāntarāyaḥ katamaḥ | yathāpīhaikatyaḥ pūrvameva kṛtapuṇyo bhavati | saukṛtatvāt puṇyānāṃ ca lābhī bhavati | kālena kālamānulomikāṃ (kānāṃ, keṣu) jīvitapariṣkārāṇāṃ (reṣu) | yaduta cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ (reṣu) tīvrarāgo bhavatyāyata (na)rāgaḥ | tīvradveṣaḥ āyata(na)dveṣaḥ | tīvramoha āyata(na)mohaḥ | pūrvaṃ vānenābādhasaṃvarttanīyāni karmāṇi kṛtāni bhavanti | yaddhetorābādhabahulo bhavati | dṛṣṭa eva dharme viṣamacārī bhavati | yo (ye)nāsyābhīkṣṇaṃ vāto vā kupyati, pittamvā, śleṣmamvā, viṣūcikā vā kāye santiṣṭhate | bhojanaguruko bhavati | bahvartho, bahukṛtyo, gaṇasannipātabahulo bhavati | karmārāmo vā, bhāṣyārāmo vā, nidrārāgaḥ (maḥ), saṃgaṇikārāmaḥ | ātmasaṃpragrāhakaścapalaḥ, pramattaḥ kudeśavāsī vā | ityevaṃbhāgīyā antarāyā adhyātmamupādāya veditavyāḥ |

bahirdhopādāyāntarāyāḥ katame [|] tathāpi tadasatpuruṣāpāśrayaḥ | yato na labhate kālena kālamānulomikīmavavādānuśāsanīṃ [|] (Śbh_Sh: 145) kudeśe vā vasati | yatrāsya vāsa(saṃ)kalpayato divā vāgraviloko (vogro raverāloko) bhavati | prabhūtaḥ, rātrau vā [|] uccaśabdo, mahāśabdomahājanakāyasya nirghoṣaḥ | tīvrakaṭukaśca vātātapasaṃsparśo, manuṣyādapi bhayamayamevaṃbhāgīyo bahirdhāpāyā(rdhopādāyā)ntarāyo veditavyaḥ | ayaṃ tāvadvistaravibhāgasyā(gaḥ) ||

samāsārthaḥ punaḥ katamaḥ | samāsatastrividho [a]ntarāyaḥ | prayogāntarāya[ḥ], prāvivekyāntarāya[ḥ] | pratisaṃlayanā ntarāyaśca |

tatra prayogāntarāyo yenāntarāyeṇa samava[hitena] saṃmukhībhūtenāśakto bhavatyapratibalaḥ sarveṇa sarvaṃ kuśalapakṣaprayoge [|] sa punaḥ katamaḥ | yadābādhako bhavati, bāḍhaglānaḥ, abhīkṣṇamasya vāto vā kupyate, pittamvā, śleṣmamvā (ṣma vā), viṣūcikā vāsya kāye santiṣṭhate [|] api tvasya daśati vṛściko vā, śatapadī vā, manuṣyo vainaṃ viheṭhayatyamanuṣyo vā [|] na ca lābhī bhavati cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāmayamevaṃbhāgīyaḥ prayogāntarāyo veditavyaḥ |

prāvivekyāntarāyaḥ katamaḥ [|] yadbhojanaguruko bhavati, bahvartho, bahukṛtyo, bahukaraṇīyaḥ, karmārāmaratiṃ (Śbh_Sh: 146) rato bhavati | teṣu teṣvitikaraṇīyeṣu prasṛtamānasaḥ | bhāṣyārāmo bhavati | śaktaḥ pratibalaḥ san | prāvivekyaprahāṇe, pratisaṃlayane, bhāvanāyāmuddeśamvādhyāyamātrakena(ṇa) saṃtuṣṭo nidrārāmo bhavati | styānamiddhaparyavasthitaḥ, kusīdajātīyo nidrāsukhaṃ, pārśvasukhaṃ, śayanasukhaṃ ca svīkaroti | saṃgaṇikārāmo bhavati sārdhaṃ gṛhasthapravrajitaiḥ | rājakathāmvā karoti | corakathāṃ vā, annakathāṃ vā, pānakathāṃ vā, vastukathāṃ vā, veśyākathāṃ vā, vīthīkathāmvā janapadamahāmātrākhyānakathāmvā, samudrākhyānakathāmvā [|] ityevaṃ bhāgīyayā anarthopasaṃhitayā kathayā kālamatināmayati | tatra cābhira(ma)to bhavatyabhīkṣṇeṇa(na) gaṇasannipātabahulo bhavati | teṣu teṣvadhikaraṇeṣu vyākṣiptamānaso bhavati | vyākulamānasaḥ | saṃsargārāmo bhavati | gṛhasthapravrajitānāmasamavahitānāṃ ca viyogaṃ gacchati | prapaṃcārāmo bhavati | prapaṃcarataḥ avakramaṇīyeṣu pūrvaṃgamaḥ, prāvivekyeṣu nikṣiptadhuraḥ | idamevaṃbhāgīyo (ima evaṃ bhāgīyā) dharmāḥ pravivekāntarāyo veditavyaḥ | yaiḥ samavahitaiḥ saṃmukhībhūtairna sukaraṃ bhavatyaraṇyavanaprasthāni prāntāni śayanāsanānyadhyāvasituṃ | araṇyāni vā vṛkṣamūlāni (Śbh_Sh: 147) vā śūnyāgārāṇi vā [|]
pratisaṃlayanāntarāyaḥ katamaḥ [|] tadyathā pratisaṃlayanamucyate śamatho vipaśyanā ca | tatrāsti śamathāntarāyaḥ | asti vipaśyanāntarāyaḥ | tatra śamathāntarāyaḥ pra[bhinnaḥ] adeśavāsaśca | yathāsya pramattasya styānamiddhaṃ vā cittaṃ paryavanahati | śamathamātramvā āsvādayati | līnatvāya vā cittamupanāmayati | andhakārāyitatvaṃ vā cetaso bhavati | yadrūpeṇa cādeśavāsena | manuṣyakṛto vā parataḥ saṃghaṭṭo bhavati | yenāsya cittambahirdhā vikṣipyate [|] ayaṃ śamathāntarāyaḥ | pratisaṃlayanāntarāyo veditavyaḥ |

vipaśyanāntarāyaḥ katamaḥ | yadutātmasaṃgrāhaścāpalyañca |

tatrātmasaṃgraho yathāpi tadahamasmyuccakulaḥ pravrajitaḥ | alīnaḥ | anye ca na tathetyātmānamutkarṣayati | saṃgṛhṇāti | parāṃśca pansa(paṃsa)yati | evamāḍhyakulapravrajitaḥ, adīnaḥ, evamabhirūpo darśanīyaḥ, prāsādika, evaṃ bahuśrutaḥ, sannicayaḥ | evamahamasmin kalyāṇavākyo vākkaraṇenopetaḥ, anye ca bhikṣavo na tatheti | ātmānamutkarṣayati | saṃpragṛhṇāti | parāṃśca pansa(paṃsa)yati | sa ātmānaṃ saṃpragṛhṇātyete bhavanti | bhikṣavaḥ, sthavirā, ratijñā, abhyavatīrṇabrahmacaryāḥ, (Śbh_Sh: 148) tānna kālena kālaṃ paripṛcchati | paripraśnīkaroti | te cāsya na kālena kālamavivṛtāni ca sthānāni vivṛṇvanti | vivṛtāni ca sthānāni vivṛṇvanti | na ca gambhīramarthapadaṃ | sādhu ca suṣṭhu ca prajñayā pratividhya saṃprakāśayanti yāvadeva jñānadarśanasya viśuddhaye | evamasya sa ātmasaṃgrahaḥ |

āntarāyiko bhavati | yaduta vipaśyanāyāḥ [|] punaraparamalpamātrakasyāvaramātrakasya jñānadarśanamātrakasya sparśavihāramātrakasya lābhī bhavati | sa tena jñānamātrakeṇa | darśanamātrakeṇātmānamutkarṣayati | saṃpragṛhṇāti | sa ātmānaṃ saṃpragṛhṇaṃstāvatā saṃtuṣṭo bhavati nottari vyāyacchate | evamasyāntarāyaḥ kṛto bhavati | ātmasaṃpragraheṇa yaduta vipaśyanāyāḥ (nayā) [|] capalo vā punaḥ anupaśāntendriyo bhavati | uddhatendriyaḥ, unnatendriyaḥ | sa dūṣitacittī bhavati | subhāṣitabhāṣī, duṣkṛtakarmakārī, na sthiraṃ dharmāṃścintayati | na dṛḍhaṃ cintayati | yena vipaśyanāṃ na pūrayati na viśodhayatyevamasya cāpalyaṃ | antarāyo bhavati | yaduta vipaśyanāyā iti |

dvau dharmau śamathāntarāyau | yaduta pramādaḥ, ādeśavāsaśca [|] dvau dharmau vipaśyanāntarāyau yadutātmasaṃpragrahaścāpalyañca | iti yaśca śamathāntarāyaḥ | yaśca vipaśyanāntarāyaḥ | ayamucyate (Śbh_Sh: 149) pratisaṃlayanāntarāyaḥ |

ayaṃ ca punarantarāyasya samāsārtha iti | yaścāyaṃ samāsārthaḥ | yaśca pūrvako vistaravibhāgaḥ | tadekatyamabhisaṃkṣipyāntarāya ityucyate | asya cāntarāyasya viparyayeṇā[na]ntarāyo veditavya iti | ya eṣāmantarā[yā]ṇāmabhāvo vigamaḥ asaṃgatirasamavadhāra(cara)[ṇa]mayamucyate [ana]ntarāyaḥ ||

tyāgaḥ katamaḥ | yaddānamanavadyaṃ cittālaṃkārārthaṃ, (Śbh_Sh: 150) cittapariṣkārārthaṃ, yogasaṃbhārārthaṃ, uttamārthasya prāptaye dadāti |

tatra ko dadāti [kasmai dadāti kutra dadāti]kena ca dadāti | kathaṃ dadāti | kasmāddadāti | yenāsya (Śbh_Sh: 151) dānama[na]vadyaṃ bhavati || āha | dātā, dānapatirdadāti | ayamucyate dātā | yasya svakaṃ dīyate | tacca dātukāmasya, nādātukāmasya, ayamucyate dānapatiḥ |

tatra kutra dadāti | āha | caturṣu dadāti | duḥkhitāyoga(pa)kāriṇe | iṣṭāya, viśiṣṭāya ca |

tatra duḥkhitāyeti | kṛpaṇā vā, adhvagā vā, yācanakā vā, andhā vā, badhirā vā, anāthā vā, apratisaraṇā vā, upakaraṇavikalā iti | ye vā punaranye [a]pyevaṃbhāgīyā[ḥ |]

upakāriṇaḥ katame tadyathā mātāpitaraṃ (rau) āpāyakapoṣakaṃ (kau), samvardhakami(kāvi)ti | ye vā punaraṭavīkāntārāduttārayanti, durbhikṣādvā, paracakrabhayādvā, bandhanādvā | ābādhakādvā hitopadeśakāścāsya bhavanti | sukhopadeśakā, hitasukhopasaṃhārakā, utpannotpanneṣu cādhikaraṇeṣu sahāyakāḥ, sahanandinaḥ, sahaśokā, āpatsu caivaṃ na parityajanti iti ye vā punaranye [a]pyevaṃbhāgīyā ima upakāriṇaḥ |

iṣṭāḥ katame [|] ye saṃstutā[ḥ] | yeṣāmasyāntike bhavati | prema vā, gauravamvā, bhaktivādo vā, ālaptakāḥ, saṃstutakāḥ sapriyakāśca bhavanti | iti vā punaranye [a]pyevaṃbhāgīyā ima ucyate iṣṭāḥ ||

viśiṣṭāḥ katame [|] te śrava(ma)ṇabrāhmaṇā[ḥ] (Śbh_Sh: 152) sādhurūpasammatāḥ | avyābādhyāḥ avyābādhyaratāḥ, vigatarāgāḥ, rāgavinayāya pratipannāḥ, vigatadveṣā dveṣavinayāya pratipannāḥ | vigatamohā, mohavinayāya pratipannā iti | ye vā punaranye [a]pyevaṃ bhāgīyā ima ucyante viśiṣṭāḥ ||

tatra kiṃ dadātītyāha | samāsataḥ sattvasaṃkhyātamasatva (ttva) saṃkhyātaṃ ca | vastu dadāti |

tatra sattvasaṃkhyātamvastu katamat | tadyathā putradānaṃ dāsīdāsakarmakarapau[ruṣe]yahastyaśvagaveḍakakukkuṭastrīpuruṣadārakadārikamiti | yadvā punaranyadapyevaṃ bhāgīyaṃ vastu | adhyātmamvā punarupādāya karacaraṇaśiromānsa(māṃsa)rudhiravasādīnyanuprayacchati | idamapi puruṣasaṃkhyātaṃ dānaṃ yatra bodhisattvabodhāḥ saṃdṛśyante | asmiṃtvarthe nedaṃ dānamabhipretaṃ | yeṣu tu sarveṣvasyaiśvaryaṃ bhavati | vaśitā ca prabhaviṣṇutā ca | arhati ca tānsatvā (ttvā)n pareṣāṃ pratipādayituṃ | pratipādayaṃścātmānamanavadyaṃ karoti | na taddhetostatpratyayaṃ pare manānsi (nāṃsi) pradūṣayanti | ye ca satvā (ttvāḥ) pareṣu pratipāditā(ḥ)stena vyāpāditā bhavantīdamucyate anavadyaṃ satva(ttva)vastudānaṃ ||

asattvasaṃkhyātamvastu katamat | tadyathā dhanavastu, (Śbh_Sh: 153) dhānyavastu | deśa vastu |

tatra dhanavastu tadyathā maṇimuktāvaiḍūryaśaṃkhaśilāpravāḍā(lā)śmagarttapusāragaṇvajātarūparajatalohitikādakṣiṇāvartamiti | yadvā punaranyadapyevaṃ bhāgīyaṃ ratnamvā, hiraṇyamvā, rūpyamvā, vastramvā, bhāṇḍopaskaraṃ vā, gandhajātaṃ vā, mālyajātamvā, idamucyate dhanaṃ |

dhānyaṃ katamat | yatkiṃñcid bhojyaṃ vā, peyamvā, tadyathā yavā vā, śālirvā, godhūmā vā, kolā vā, kulatthā vā, tilā vā, māṣā vā, ikṣurasamvā (so vā), mṛdvīkārasamvā (so vā), iti yadvā punarapyevaṃbhāgīyamidamucyate dhānyaṃ ||

deśavastu katamat | tadyathā kṣetravastu gṛhavastvāpaṇavastu, puṇyaśālāvihārapratiṣṭhāpanamiti | yadvā punaranyadapyevaṃbhāgīyamidamucyate deśavastu |

tatra yacca satva (sattva) saṃkhyātamvastu idaṃ dadātīti ||

kena dadatīti | yā ca alobhasahagatā cetanā, cittābhisaṃskāro manaskarma | yacca tatsamutthāpitaṃ kāyakarma | vākkarma de[śa]vastuparityāgāya, svasaṃtāne vā [|] anena dadāti |

(Śbh_Sh: 154)
tatra kathaṃ dadātīti | śraddhayā dadāti | āgamadṛṣṭiḥ, phaladarśī, satkṛtya dadāti | praṇatacittaḥ svahastaṃ (hastābhyāṃ) dadāti | anapaviddha[ḥ] kālena dadāti | yadaitatpareṣāmupayogyaṃ syātparānanupahatya dadāti | dharmeṇa, samayena, asāhasena, samudānayitvā (samudānīya) śuci dadāti | praṇītaṃ kalpikaṃ dadāti | yena na pare sāvadyā bhavanti | nātmā [|] abhīkṣṇaṃ dadāti | vinīya sātma[yanmalaṃ] sannidhimalaṃ ca dānaṃ dadāti | pūrvameva dānātsumanā dadacci(daṃści)ttaṃ prasādayati | datvā vā vipratisārī bhavati | evaṃ dadāti |

kasmāddadāti | āha | kāruṇyādvā dadāti | yaduta duḥkhiteṣu kṛtajñatāyā (tayā) dadāti | yaduta upakāriṣu premṇā, gauraveṇa, bhaktyā dadāti | yaduta iṣṭeṣu laukikalokāntaraviśeṣaprārthanayā dadāti | yaduta viśiṣṭeṣu [|] tasmāt | dadātītyucyate |

ebhirākārairato 'sya gṛhiṇo vā, pravrajitasya vā cittālaṃkārārthaṃ, cittapariṣkārārthaṃ | yogasaṃbhārārthamuttamārthasya prāptaye taddānamanavadyaṃ bhavati | ayamucyate tyāgaḥ ||

(Śbh_Sh: 155)
śramaṇālaṃkāraḥ katamaḥ [|] tadyathaikatyaḥ śrāddho bhavati | aśaṭhaḥ | alpābādhaḥ, ārabdha[vīrya]jātīyaḥ prājño [a]lpecchaḥ, saṃtuṣṭaḥ | supoṣaḥ, suka(bha)raḥ, dhutaguṇasamanvāgataḥ prāsādiko, mātrajñaḥ | satpuruṣadharmasamanvāgataḥ | paṇḍitadharmasamanvāgataḥ | paṇḍitaliṃgasamanvāgataḥ | kṣamaḥ, sū(su)rataḥ, peśalaśca bhavati ||

kathaṃ śrāddho bhavati | prasādabahulo bhavati | arthakalpanābahulaḥ | vimuktibahulaḥ chandikaśca kuśaleṣu dharmeṣu [|] sa śāstari prasīdati | na kāṃkṣati | na vicikitsati | śāstāraṃ satkaroti | gurukaroti | mānayati | pūjayati | satkṛtya, gurukṛtya, mānayitvā, pūjayitvā, niśritya, viharati | yathā śāstaryevaṃ dharme | sabrahmacāriṣu, śikṣāyāmavavādānuśāsanyāṃ, pratisaṃstare apramāde, samādhāvevaṃ śrāddho bhavati |

kathamaśaṭho bhavati | rujako bhavati rujakajātīyaḥ | yathābhūtamātmānamāviṣkarttā bhavati | (Śbh_Sh: 156) śāsturantike, vijñānāñca, sabrahmacāriṇāmevamaśaṭho bhavati |

kathamalpābādho bhavati | arogajātīyaḥ | samayāsādhinyā grahaṇyā samanvāgato bhavati | nātyuṣṇayā, nātiśītayā, avyābādhā(dha)yā, jātusukhayā yayāsyāśitapītakhāditāsvāditā[ni] samyakyukhena paripākaṃ gacchantyevamalpābādho bhavati |

kathamārabdhavīryajātīyo bhavati | sthāmavānviharati | vīryavānutsāhī dṛḍhaparākramaḥ | nikṣiptadhuraḥ kuśaleṣu dharmeṣu dakṣaśca bhavatyanalasa utthānasampannaḥ [|] karttā bhavati | vijñānāṃ sabrahmacāriṇāṃ kāyena vaiyāpṛtyamevamārabdhavīryo bhavati |

kathaṃ prājño bhavati | dvidhā smṛtibuddhisampanno bhavati | adhandhe[ndriyaḥ], amūḍhendriyaḥ, aneḍakaḥ, pratibalaḥ, subhāṣitadurbhāṣitānāṃ dharmāṇāṃ arthamājñātumiti | sahajayāpi buddhyā samanvāgato bhavati | prāyogikayāpi buddhyā samanvāgato bhavati | evaṃ prājño bhavati |

kathamalpeccho bhavati | yāvadbhirguṇaiḥ samanvāgato bhavatyalpecchatāmādiṃ kṛtvā taiḥ parato jñātuṃ na samanveṣate | kaści(cci)nme(nmāṃ) pare na jānīyuḥ, alpeccha[ṃ] iti vā evaṃ guṇayukta ityevamalpecho bhavati |

(Śbh_Sh: 157)
kathaṃ saṃtuṣṭo bhavati | itaretareṣu cīvarapiṇḍapātena, śayanāsanena tuṣṭo bhavati, saṃtuṣṭaḥ, sa labdhvā cīvaraṃ lūhaṃ vā, praṇītamvā notkaṇṭhati | na paritasyati | labdhvā ca punaḥ araktaḥ paribhuṃkte | asakta iti vistareṇa pūrvavat | yathā cīvaramevaṃ piṇḍapātaṃ (taḥ), śayanāsanamevaṃ tuṣṭo bhavati |

kathaṃ supoṣo bhavati | ātmā asyaikaḥ poṣyo bhavati | na tu pare tadyathā dārakā vā, manuṣyā veti | ye vā punaranye [a]pi kecidyeṣāmarthāya yā (yā ya)mparyeṣṭimāpadyate | pare caivaṃ dāyakadānapatayo duṣpoṣyamiti paśye (śyeyuḥ) (n | ra) evaṃ supoṣyo bhavati |

kathaṃ subharo bhavati | alpenāpi yāpayati | lūhenāpi yāpayatyevaṃ subharo bhavati |

kathaṃ dhutaguṇasamanvāgato bhavati | piṇḍapātiko bhavati | sāvadānapiṇḍapātikaḥ | ekāsanikaḥ, khalu paścādbhaktikaḥ | traicīvariko, nāmatikaḥ, pānsu (pāṃsu)kūlikaḥ | (Śbh_Sh: 158) āraṇyako, vṛkṣamūlikaḥ ābhyavakāśikaḥ | śmāśāniko, naiṣadyikaḥ | yāthāsaṃstarikaḥ [|] ta ete piṇḍapātacīvaraśayanāsanamārabhya dvādaśakā[dhuta]guṇā bhavanti | trayodaśā (śa) vā [|]

tatra piṇḍapātikatvaṃ bhidyamānaṃ dvidhā bhavati | prāptapiṇḍapātikaśca, sāvadānapiṇḍapātika[ta]yā veśyānuveśyakulāni bhikṣitvā, paryaṭitvā (paryaṭya), yathālabdhaṃ yathopasampannaṃ piṇḍapātaṃ paribhuṃkte, no tu uccaiḥ śuṇḍāṃ praṇidhāya kulāni upasaṃkrāmati | ato [a]haṃ lapsye, praṇītaṃ khādanīyaṃ, bhojanīyaṃ, yāvadāptaṃ [|] tatra piṇḍapātikatvamaviśeṣeṇārabhya dvādaśa bhavanti | prabhedaṃ punaḥ ārabhya trayodaśa(ḥ) [|]

tatraikāsanikatvaṃ kathamat | ekasminnāsane niṣaṇṇoyāvatparibhoktavyaṃ | tāvatparibhuṃkte | vyutthitaśca punastasmādāsanānna paribhuṃkte | idamucyate | ekāsanikatvaṃ ||

khalu paścādbhaktikatvaṃ katamat | bhojanārthaṃ niṣaṇṇastāvat(n) na paribhuṃkte | yāvatsarvabhojanaṃ pratīcchati | yāvatā jānāti śakṣyāmi yāpayituṃ | yataśca punarjānīte na me ata uttari bhojanena kṛtyaṃ bhaviṣyatīti | tataḥ sarvaṃ parihṛtyārabhate | (Śbh_Sh: 159) pa[ri]bhoktuṃ | evaṃ khalu paścādbhaktiko bhavati |

kathaṃ traicīvariko bhavati | tribhiśca cīvarairyāpayati, sāṃghāṭinā vā, uttarāsaṃgena, aṃtarvāsena ca | trayāṇāṃ cīvarāṇāmatirekamuttaraṃ na dhārayatyevaṃ trai[cīva]riko bhavati ||

kathaṃ nāmatiko bhavati || yatkiṃciccīvaraṃ dhārayati | tricīvaramvā, atirekacīvaramvā sarva tadaurṇikaṃ dhārayati | na tvanyaṃ (nyat) [|] evaṃ nāmatikaṃ dhārayati |

kathaṃ pānsu (pāṃsu)kūliko bhavati | yaccīvaraṃ parairmuktaṃ bhavati | ucchiṣṭaṃ, rathyāyāmvā, vīthyāmvā, catvare vā, śrṛṃgāṭake vā, pathi vā, utpathevā, uccārasaṃsṛṣṭamvā, prasrāvasaṃsṛṣṭamvā, uccāraprasrāvapūyarudhirakheṭāprakṣitaṃ vā [|] tato yadaśuci tadapīnaya, sāramādāya, śodhayitvā, sīvitvā, vivarṇīkṛtya dhārayatyevaṃ pānsu(pāṃsu)kūliko bhavati |

kathamāraṇyako bhavati | araṇye vanaprasthāni prāntāni śayanāsanāni adhyāvasati | yāni vyavakṛṣṭāni grāmanigamānāmevamāraṇyako bhavati ||

kathaṃ vṛkṣamūliko bhavati | vṛkṣamūle vāsaṃ (Śbh_Sh: 160) kalpayati | [vṛkṣa]mūlaṃ niśritya [|] evaṃ vṛkṣamūliko bhavati |

kathamābhyavakāśiko bhavati | abhyavakāśe vāsaṃ kalpayati | anavakāśe vivṛte da (de)śe [|] evamābhyavakāśiko bhavati |

kathaṃ śmāśāniko bhavati | śmaśāne vāsaṃ kalpayati yatra mṛtamṛto janakāyaḥ | abhinirhriyata evaṃ śmāśāniko bhavati ||

kathaṃ naiṣadyiko bhavati | maṃce vā, pīṭhe vā, tṛṇasaṃstare vā niṣadyayā kālamatināmayati | no tu maṃcā (ma caṃ)vā, pīṭhaṃ vā, kuḍyamvā, (vṛkṣamūlaṃ) vṛkṣamūlamvā, tṛṇasaṃstaramvā,parṇasaṃstaramvā, niśritya pṛṣṭha vā (pṛṣṭhaṃ vā), pārśvamvā dadātyevaṃ naiṣadyiko bhavati |

kathaṃ yāthāsaṃstariko bhavati | yasmin tṛṇasaṃstare vā, parṇasaṃstare vā śayyāṃ kalpayati | tṛṇasaṃstaramvā, parṇasaṃstaramvā sakṛtyañcaiva saṃskṛtaṃ bhavati | tathaiva śayyāṃ kalpayati | no tu punarvikopayati | abhisaṃskaroti caivaṃ ya(yā)thāsaṃstariko bhavati |

kenaite dhutaguṇā ucyante tadyathā ūrṇā vā, karpāsaṃ vā, dhutaṃ bhavatyasaṃvṛttamiti | ta[cca ta]smin (Śbh_Sh: 161) samaye mṛdu ca bhavati | laghu ca, karmaṇyaṃ ca, yaduta sūtrābhinirhāre vā, tūlāvahade (te?) (tūlābhinirhāre) vā [|] evameva ihaikatyasya piṇḍapātarāgeṇa piṇḍapāte cittaṃ saktaṃ bhavati | saṃsaktaṃ cīvararāgeṇa śayanāsanarā[geṇa] śayanāsane cittaṃ saktaṃ bhavati | saṃsaktaṃ | sa ebhirdhutaguṇairviśodhayati ṛjūkaroti | mṛdukarmaṇyamārjavamāsravamvidheyaṃ yaduta brahmacaryavāsāya tenocyante dhutaguṇā iti ||

tatra piṇḍapātaprahīṇabhojanarāgasya prahāṇāya ekāsaniko bhavati | prabhūtabhojanarāgasya prahāṇāya nāmatiko bhavati | praṇītacīvararāgasya prahāṇāya nāmatiko bhavati | praṇītacīvararāgasya prahāṇāya traicīvariko bhavati | cīvare mṛdusaṃsparśarāgasya prahāṇāya pānsu(pāṃsu)kūliko bhavati | śayanāsanarāgaścaturvidhaḥ | tadyathā saṃsparśarāgaḥ | pratiśrayarāgaḥ | pārśvasukhaśayanasukharāgaḥ | āstaraṇapratyāstaraṇopacchādanarāgaḥ | tatra saṃsargarāgasya prahāṇāya āraṇyako bhavati | pratiśrayarāgasya prahāṇāya vṛkṣamūlikaḥ (Śbh_Sh: 162) āmyavakāśikaḥ | śmāśāniko bhavati | api ca śmāśānikatvaṃ middhena rāgasya prahāṇāya bhavati | pārśvasukhaśayanāsanasukharāgasya prahāṇāya naiṣadyiko bhavati | āstaraṇapratyāstaraṇopacchāda[na]rāgasya prahāṇāya yāthāsāṃstariko bhavatyevaṃ dhutaguṇa samanvāgato bhavati |

kathaṃ prāsādiko bhavati | prāsādikenāti(bhi)kramapratikrameṇa samanvāgato bhavatyālokitavyalokitena saṃjimita (sāṃmiṃjita)prasāritena sāṃghāṭīcīvarapātradhāraṇenaivaṃ prāsādiko bhavati |

kathaṃ mātrajño bhavati | iha śrāddhā brāhmaṇagṛhapatayo vyarthaṃ pracārayati | yaduta cīvara piṇḍapāta śayanāsanaglānapratyayabhaiṣajyapariṣkāraistatra pratigra[heṇa] mātrāṃ jānāti | evaṃ mātrajño bhavati |

kathaṃ satpuruṣadharmasamanvāgato bhavati | uccakulapravrajito vā sannāḍhyakulapravrajito vā, abhirūpo vā, darśanīyaḥ, prāsādiko, bahuśrutopakaraṇenopetaḥ | anyatamānyatamasya vā jñānamātrasya darśanamātrakasparśavihāra sārthakasya lābhī sannetenātmānamutkarṣayati | parāṃśca pansa (paṃsa)yati | dharmānudharmapratipanno bhavatyevaṃ satpuruṣadharmasamanvāgato bhavati |

kathaṃ paṇḍitaliṃgasamanvāgato bhavati | karmalakṣaṇo (Śbh_Sh: 163) bālaḥ, karmalakṣaṇaḥ paṇḍitaḥ | yathākathamiti bālo duścintitacintī bhavati | durbhāṣitabhāṣī, duṣkṛtakarmakārī, paṇḍitaḥ punaḥ sucintitacintī bhavati | subhāṣitabhāṣī, sukṛtakarmakārī [|] evaṃ paṇḍitaliṃgasamanvāgato bhavati |

kathaṃ kṣamo bhavati | ākruṣṭo na pratyākrośati | roṣito na pratiroṣayati | vādito na prativādayati | bhaṇḍito na pratibhaṇḍayati | sa cāyuṣmān kṣamo bhavati | śītasyoṣṇasya jighatsāyā[ḥ], pipāsāyāḥ, daṃśakamaśakavātātapasarīsṛpasaṃsparśānāṃ(ṇāṃ), parato duruktānāṃ, durāgatānāṃ, vacanapathānāṃ | śārīrikāṇāṃ vedanānāṃ, duḥkhānāṃ, tīvrāṇāṃ, kharāṇāṃ, kaṭukānāṃ, amana āpānāṃ prāṇahāriṇīnāṃ kṣamo bhavatyadhivāsanajātīyaḥ | evaṃ kṣamo bhavati |

kathaṃ (sū) surato bhavati | yathāpi tanmaitreṇa kāya karmaṇā samanvāgato bhavati | maitreṇa vākkarmaṇā, maitreṇa manaskarmaṇā, śāsturantike vijñānāṃ ca, sabrahmacāriṇāṃ, sādhāraṇaparibhogī ca bhavatyaparibhogī ca | bhavatyapratiguptabhojī | lābhairdhārmikairdharmapratilabdhaiḥ, pātragataiḥ, pātraparyāpannaiḥ śīlasāmānyagataśca bhavati | dṛṣṭisāmānyagataśca | sa ebhiḥ ṣaḍbhiḥ saṃrajanīyairdharmaiḥ (saṃraṃjanīyairdharmaiḥ) samanvāgataḥ priyakaraṇairgurukaraṇairsthavādakaraṇaiḥ sukhasaṃvāsyo bhavati | aviheṭhanajātīyaḥ | (Śbh_Sh: 164) abhinandanti cainaṃ vijñāḥ | sabrahmacāriṇaḥ | ekavyavasāyaḥ | evaṃ sū (su)rato bhavati |

kathaṃ peśalo bhavati | vigatabhṛkuṭirbhavatyuttānamukhavarṇaḥ, smitasārddhaṃgamaḥpūrvābhibhāṣī | priyavādī | saṃgrahaśīlaḥ | āttasantānaḥ [ḥ |] evaṃ peśalo bhavati |

sa ebhidharmaiḥ samanvāgato dharmakāmo bhavati | guṇakāmaḥ | na lābhasatkārakīrtiślokakāmaḥ | na sa māropikayā mithyādṛṣṭyā samanvāgato bhavati | nāpyapa[vādi]kayā [|] asantaṃ dharmaṃ na samāropayati | santaṃ dharmaṃ nāpavadati | sa yattadbhavati | kathitaṃ kātheyaṃ, civā(hnā)kṣaraṃ, cihnapadavyaṃjanaṃ, lokāyatapratisaṃyuktaṃ | tannirarthakamiti | viditvā ārātparivarjayati | [na te]na dayate, na tena prīyate, tena cātmadaṃ [vā]nyī (cī)varaṃ dhārayati | gṛhasthaiḥ sārdhaṃ, saṃsargaṃ parivarjayanti (yati) | kleśavarddhanaṃ [|] āryaiḥ saha [saṃ]sargaṃ karoti | jñānaviśodhakaṃ [|] na ca mitrakulānikaroti | pratigṛhṇāti | sāme tato nidānaṃ bhaviṣyatyanekaparyāyeṇa vyākṣepād vyāpāro vā, teṣāmvā punarvipariṇāmādanyathībhāvādutpatsyante śokaparidevaduḥkhadaurmanasyopāyāsā iti | utpannotpannāṃśca kleśopakleśānnādhivāsayati | prajahāti, (Śbh_Sh: 165) vinodayati, vyantīkaroti | sā (tan) me ato nidānamutpadyate dṛṣṭadhārmikaṃ vā duḥkhaṃ, sāmparāyikaṃ veti | śraddhodayaṃ ca na vinipātayati | acyutaśīlaḥ | abhraṣṭavrataḥ, śraddhādeyaṃ paribhuṅkte | na ca śraddhādeyaṃ pratikṣipati | na śikṣāṃ pratyākhyāti | ātmadoṣāntaraskhalitagaveṣī vā bhavati | praticchannakalyāṇo vivṛtapāpakaḥ | paradoṣāntaskhaliteṣu nābhogaḥ saṃvidya[te] cāpattirnāpadyate | jīvitahetorapi | āpannaśca laghu laghveva yathādharmaṃ pratikaroti | itikaraṇīyeṣu ca dakṣo bhavatyanalasaḥ, svayaṃkārī, na parataḥ kāyaparicaryāṃ paryeṣate | buddhānāṃ ca buddhaśrāvakāṇāṃ ca, acintyamanubhāvaṃ, gaṃbhīrāṃ ca deśanāmadhimucyate | na pratikṣipati | tathāgatā eva janakāḥ paśyakā (draṣṭāro) nāhamiti | dṛṣṭvā na ca svayaṃ dṛṣṭiparāmarśasthāyī bhavatyasamaṃjasagrāhī, duḥpratiniḥsargamaṃntrī [|] sa ebhirguṇairyuktaḥ, evaṃ vihārī, evaṃ śikṣamāṇaḥ, śramaṇālaṃkāreṇālaṃkṛtaḥ śobhate, tadyathā kaścideva puruṣaḥ yuvā, mananajātīyaḥ, kāmopabhogī, snātānuliptaḥ | avavādavastuprāvṛtaḥ | vividhairbhūṣaṇairalaṃkṛtaḥ śobhate | tadyathā harṣairvā, keyūrairvā, aṃgulimudrikayā vā, jātarūparajatamālayā (Śbh_Sh: 166) [vā |] evameva sa vividhaiḥ śramaṇālaṃkārairguṇairalaṃkṛto | bhāsate, tapati, virocate | tasmācchramaṇālaṃkāra ityucyate | ayamucyate śramaṇālaṃkāraḥ ||

|| uddānaṃ ||

syādātmaparasampatticchandaḥ śīlendriyastathā |
bhojanaṃ caiva jāgaryā saṃprajānadvihāritā ||
caiva tathā śravaṇacintanā (saddharmaśravaṇacintanā) |

anantarāyastyāgaśca alaṃkāreṇa paścimaḥ ||

śraddhā aśaṭhaḥ alpābādhavīrya prajñā alpecchatā saṃtuṣṭiḥ supoṣatā [||]
subharatā dhutaprāṇādikamātratā kṣānti[ḥ] saurabhyapeśalā ||

|| yogācārabhūmau śrāvakabhūmisaṃgṛhītāyāṃ prathamaṃ yogasthānaṃ ||


(Śbh_Sh: 167)
(Śbh_Sh: 168)
(Śbh_Sh: 169)
II. dvitīyaṃ yogasthānam

laukikaṃ caiva vairāgyaṃ tathā lokottareṇa ca |
tayoścaiva hi sambhāro bhūmirnaiṣkramyasaṃjñitā ||

tatra kati pudgalā yesyāṃ naiṣkramyabhūmau yathādeśitāyāṃ yathāparikīrttitāyāṃ niṣkrāmanti | kathaṃ ca pudgalānāṃ vyavasthānaṃ bhavati | katamadālambanaṃ | katamovavādaḥ | katamā śikṣā | katame śikṣānulomikā dharmāḥ | katamo yogabhraṃśaḥ | katame yogāḥ [|] katamo manaskāraḥ | kati yogācārāḥ | katamadyogakaraṇīyaṃ | katamā yogabhāvanā [|] katamadbhāvanāphalaṃ | kati pudgalaparyāyāḥ | kati mārāḥ | kati mārakarmāṇi | kathamārambho viphalo bhavati |

tatra pudgalāḥ aṣṭāviṃśatiḥ | katame aṣṭāviṃśatiḥ | tadyathā mṛdvindriyaḥ | tīkṣṇendriyayaḥ | unmadarāgaḥ | unmedadveṣaḥ | unmadamohaḥ | unmadamānaḥ | unmadavitarkaḥ | samaprāpto, mandarajaskajātīyaḥ | pratipannakaḥ [|] phalasthaḥ | śraddhānusārī | dharmānusārī | (Śbh_Sh: 170) buddhādhimukto, dṛṣṭiprāptaḥ | kāyasākṣī | sakṛdbhavaparamaḥ | kulaṃkulaḥ [|] ekavīcikaḥ | antarā(ya)parinirvāyī | upapadyaparinirvāyī | sābhisaṃskāraparinirvāyī | ūrdhvaṃ(rdhva)srotā[ḥ |] samayavimuktaḥ | akopyadharmā(ḥ) prajñādhimuktaḥ | ubhayatobhāgavimuktaśceti |
tatra mṛdvindriyaḥ pudgalaḥ katamaḥ | yasya pudgalasya mṛdūnīndriyāṇi | dhandhavāhīni | mandavāhīni | jñeye vastunīti pūrvavat | sa punardvividho veditavyaḥ | ādita eva mṛdvindriyagotraḥ | aparibhāṣi(vi)tendriyaśca |

tīkṣṇendriyaḥ pudgalaḥ katamaḥ | yasya pudgalasyendriyāṇi adhandhavāhīni bhavanti | amandavāhīni | jñeye vastunīti pūrvavat | sa punardvividho veditavyaḥ | ādita eva tīkṣṇendriyagotraḥ | paribhāvitendriyaśca ||

rāgonmadaḥ pudgalaḥ katamaḥ | yena pudgalena pūrvamanyāsu jātiṣu rāga āsevito, bhāvito, bahulīkṛtaḥ sa tena hetunā tena pratyayainaitarhi raṃjanīye vastuni tīvrarāgaśca, bhavatyāyata(na)rāgaśca | ayamucyate rāgonmadaḥ pudgalaḥ |

(Śbh_Sh: 171)
dveṣonmadaḥ pudgalaḥ katamaḥ | yena pudgalena dveṣaḥ pūrvamanyāsu jātiṣu āsevito, bhāvito, bahulīkṛtaḥ | tena hetunā tena pratyayenaitarhi dveṣaṇīye vastuni tīvradveṣaśca bhavatyāyatadveṣaśca | ayamucyate | dveṣonmadaḥ pudgalaḥ |

mohonmadaḥ pudgalaḥ katamaḥ | yena pudgalena pūrvamanyāsu jātiṣu moha āsevito, bhāvito, bahulīkṛtaḥ | tena ca hetunā tena pratyayena [|] etarhi mohanīye vastuni tīvramohaśca bhavatyāyata mohaścāyamucyate mohonmadaḥ pudgalaḥ |

mānonmadaḥ pudgalaḥ katamaḥ | yena pudgalena pūrvamanyāsu jātiṣu māna āsevito, bhāvito, bahulīkṛtastena hetunā tena pratyayena [|] etarhi manyanīye(mānanīye)vastuni tīvramānaśca bhavatyāyatamānaśca || ayamucyate mānonmadaḥ pudgalaḥ |

vitarkonmadaḥ pudgalaḥ katamaḥ | yena pudgalena pūrvamanyāsu jātiṣu vitarka āsevito, bhāvito, bahulīkṛtastena ca hetunā tena ca pratyayena etarhi vitarka sthānīye vastuni tīvravitarkaśca bhavatyāyatavitarkaśca [|] ayamucyate vitarkonmadaḥ | pudgalaḥ ||

samaprāptaḥ pudgalaḥ katamaḥ | yena pudgalena pūrvamanyāsu jātiṣu rāgo, dveṣo, moho, māno, vitarko nāsevito, bhāvito, bahulīkṛto, na caite dharmā (Śbh_Sh: 172) ādīnavato dṛṣṭāḥ | vidūṣitāḥ, santīritāḥ [|] sa tena hetunā, tena ca pratyayena raṃjanīye vā vastuni, dveṣaṇīye vā vastuni, manyanīye (mānanīye), vitarkaṇīye [vā vastuni] na tīvrarāgo bhavati | nāpyāyatarāgaḥ | na cāsya samudācarati rāgo, yaduta tena vastunā [|] yathā rāga evaṃ dveṣo, moho, māno, vitarkaḥ | ayamucyate samaprāptaḥ pudgalaḥ |

mandarajaskaḥ pudgalaḥ katamaḥ | yena pudgalena pūrvamanyāsu jātiṣu na rāga āsevito bhavati, bahulīkṛtaḥ | ādīnavataśca bahulaṃ dṛṣṭo bhavati | vidūṣitaḥ santīritaḥ | sa tena hetunā tena pratyayenaitarhi raṃjanīye vastuni samavahite, saṃmukhībhūte, adhimātre, pracure, udva(ulva)ṇe rajyaṃ rāgamutpādayati | madhye parītte naivotpādayati | yathā rāga evaṃ dveṣo, moho, māno, vitarkā(rko), veditavyāḥ (vyaḥ) | ayamucyate mandarajaskaḥ pudgalaḥ ||

pratipannakaḥ pudgalaḥ katamaḥ [|] āha | pratipannakāḥ pudgalāścatvāraḥ | tadyathā srota āpattiphalapratipannakaḥ | sakṛdāgāmiphalapratipannakaḥ | anāgāmiphalapratipannakaḥ | arhattvaphalapratipannakaḥ | ayamucyate (Śbh_Sh: 173) pratipannakaḥ pudgalaḥ ||

phalastha pudgalaḥ katamaḥ | āha | strota āpannaḥ, sakṛdāgāmī, (Śbh_Sh: 174) anāgāmī arhan | ayamucyate phalasthaḥ pudgalaḥ ||

(Śbh_Sh: 175)
śraddhānusārī pudgalaḥ katamaḥ | yaḥ pudgalaḥ parata ava(to 'va)vādānuśāsanīṃ paryeṣate | tadvalena ca pratipadyate | yaduta phalasyādhigamāya | no tūdgṛhīteṣu dharmeṣu | paryavāpteṣu, cintiteṣu, tuliteṣūpaparīkṣiteṣu svayamevaśakto bhavati | pratibalaḥ | tān dharmān bhāvanākāreṇānusarttuṃ | nānyatra pudgalānusāriṇyā prajñayā pratipadyate | tasmācchraddhānusārītyucyate ||

dharmānusārī pudgalaḥ katamaḥ | yatpu(yaḥ pu)dgalo yathāśruteṣu dharmeṣu, paryavāpteṣu, cintiteṣu | tuliteṣūpaparīkṣiteṣu, svayameva śakto bhavati | pratibalastāndharmānbhāvanākāreṇānusarttam || no tu parato 'vavādānuśāsanīmparyeṣate | yaduta phalasyādhigamāyāyamucyate dharmānusārī pudgalaḥ |

śraddhādhimuktaḥ pudgalaḥ katamaḥ | sa śraddhānusārī (Śbh_Sh: 176) pudgalaḥ | yasminsamaye śrāmaṇya[bhāva]madhigacchati | sparśayati (spṛśati) | sākṣīkaroti | paratovavādānuśāsanīmārgasya tasminsamaye śraddhādhimukta ityucyate ||

dṛṣṭiprāptaḥ pudgalaḥ katamaḥ | āha [|] sa eva dharmānusārī pudgalo yasmin samaye śrāmaṇyaphalamadhigacchati | sparśayati (spṛśati) | sākṣīkaroti | (Śbh_Sh: 177) paratovavādānuśāsanīmārgasya tasminsamaye dṛṣṭiprāpta ityucyate ||

kāyasākṣī pudgalaḥ katamaḥ [|] yoyaṃ pudgalaḥ | anulomapratilomamaṣṭau vimokṣānsamāpadyate | vyuttiṣṭhate ca, kāyena ca sākṣātkṛtya [bahulaṃ] viharati, na ca sarveṇa sarvamāsravakṣayamanuprāpnotyayamucyate kāyasākṣī pudgalaḥ ||

saptakṛdbhavaparamaḥ pudgalaḥ katamaḥ | yoyaṃ pudgalastrayāṇāṃ saṃyojanānāṃ prahāṇātsatkāyadṛṣṭeḥ, śīlavrataparāmarśasya, vicikitsāyāḥ strota āpanno bhavati | avinipātadharmā, niyataḥ saṃbodhiparāyaṇaḥ | saptakṛdbhavaparamaḥ | saptakṛtvā devāṃśca, manuṣyāṃśca, (Śbh_Sh: 178) saṃbādhya, saṃsṛtya duḥkhasyāntaṃ karoti | ubhāvapi strota āpannau pudgalau veditavyau |

tatraikavīcikaḥ pudgalaḥ katamaḥ | yasya sakṛdāgāminaḥ pudgalasya anāgāmiphalapratipannakasya kāmāvacarāṇāṃ kleśānāmadhimātramadhyadeśāḥ prahīṇā bhavanti | mṛdukāścaikāvaśiṣṭā (caikā avaśiṣṭā) bhavanti | sakṛcca kāmāvacarameva bhavamabhinirvṛtya tatraiva parinirvāti | sa punaḥ sakṛdāgacchatīmaṃ lokamayamucyate ekavīcikaḥ ||

antarāparinirvāyī pudgalaḥ katamaḥ | āha | (Śbh_Sh: 179) antarāparinirvāyiṇaḥ pudgalāstrayaḥ | ekontarāparinirvāyī pudgalaḥ | cyutamātra evāntarābhavābhinirvṛttikāle antarābhavamabhinirvatayatyabhinirvṛtte[ḥ] samakālameva parinirvāti | tadyathā parīttaḥ śakalikāgnirutpannaiva(nna eva) parinirvāti | dvitīyontarāparinirvāyī pudgalaḥ | antarābhavamabhinirvarttayatyabhinirvṛtteḥ (Śbh_Sh: 180) samakālā(kālama)ntarā bhavettatrastha eva kālāntareṇa parinirvāti | no tu yenopapattibhavastenāsyāpyuparato bhavati | tadyathā aśubhānāmvā ayaḥsthālānāmvā, dīptāgnisaṃprataptānāmayoghanairhanyamānānāmayaḥprapāṭikā utpatatyeva(vaṃ) parinirvāti | tṛtīyontarāparinirvāyi (yī) pudgalaḥ antarābhavamabhinirvarttya yenopapatti bhavastenopanamati | upanataśca punaranupapanna eva parinirvāti | tadyathā | ayasprapāṭikā utpatya pṛthivyām | apatitaivamabhinirvāti | ta ime trayo 'ntarābhavaparinirvāyiṇaḥ pudgalāḥ ekatyamabhi saṃkṣipya antarāparinirvāyī pudgala ityucyate |

upapadyaparinirvāyī pudgalaḥ katamaḥ | ya upapannamātra eva parinirvāti ||

anabhisaṃskāraparinirvāyī pudgalaḥ katamaḥ | yonabhisaṃskāreṇāprayatnenākhedena mārgaṃ saṃmukhīkṛtya (Śbh_Sh: 181) tatropapannaḥ parinirvātyayamucyate anabhisaṃskāraparinirvāyī pudgalaḥ |

sābhisaṃskāraparinirvāyī pudgalaḥ katamaḥ | yobhisaṃskāreṇa prayatnena khedamārgaṃ saṃmukhīkṛtya tatropapannaḥ parinirvātyayamucyate sābhisaṃskāraparinirvāyī pudgalaḥ ||

ūrdhvasrotāḥ pudgalaḥ katamaḥ | yaḥ pudgalo 'nāgāmī | (Śbh_Sh: 182) prathame dhyāne upapannaḥ sa na tatrastha eva parinirvāti | api tu tasmāccyavitvā uttarottaramabhinirvarttayabhya(nyā)vadakaniṣṭhānvā devāngacchati | naiva saṃjñā | (|) nāsaṃjñāyatanādvā | ayamucyate urdhvasrotāḥ pudgalaḥ |

samayavimuktaḥ pudgalaḥ katamaḥ | yo mṛdvindviyagātraḥ (gotraḥ) pudgalaḥ laukikebhyo dṛṣṭadharmasukhavihārebhyaḥ parihīyate | cetayati vā maraṇāya | anurakṣate vā vimuktimatyarthapramādabhayāpannayukto bhavati | yaduta etāmeva parihāṇimadhipatiṃ kṛtvā tanmātro vāsya kuśalapakṣo bhavati | no tu teṣāṃ teṣāṃ rātriṃdivasānāṃ kṣaṇalavamuhūrttānā (ṇā)matyayādatyarthaṃ viśeṣāya paraiti | yāvanna tīvramabhiyogaṃ karoti | ayamucyate samayavimuktaḥ pudgalaḥ ||

(Śbh_Sh: 183)
akopyadharmā pudgalaḥ katamaḥ | etadviparyayeṇā [ko] 'pyadharmā pudgalo veditavyaḥ ||

prajñāvimuktaḥ pudgala katamaḥ | yaḥ pudgalaḥ sarveṇa sarvamāsravakṣayamanuprāpnoti | no tvaṣṭau vimokṣān kāyena sākṣātkṛtyopasampadya viharati | ayamucyate prajñāvimukti (ktaḥ) pudgalaḥ [|]

[ubhayatobhāgavimuktaḥ pudgalaḥ] katamaḥ | yaḥ pudgala sarveṇa sarvamāsravakṣayamanu prāpnoti | aṣṭau vimokṣānkāyenopasampadya viharati | tasya kleśāvaraṇācca cittaṃ muktaṃ bhavati | vimokṣāvaraṇāccā[yamucya]te ubhayatobhāgavimuktaḥ pudgalaḥ ||

(Śbh_Sh: 184)
pudgalavyavasthānaṃ katamat | ekādaśabhiḥ prabhedaiḥ pudgalavyavasthānaṃ veditavyam | katamairekādaśabhistadyathā indriyaprabhedena, nikāyaprabhedena, caritaprabhedena [praṇidhānaprabhedena prapripatprabhedena mārgaphala prabhedena] prayogaprabhedena | samāpattiprabhedena upapattiprabhedena parihāṇi prabhedenā varaṇaprabhedena ca ||

indriyaprabhedena tāvat | mṛdvindriyastī (yatī) kṣṇendriyapudgalayorvyavasthānaṃ ||

nikāyaprabhedena saptavidhapudgalavyavasthānaṃ | bhikṣu[r]bhikṣuṇī, śikṣamāṇā [śrāmaṇeraḥ] śrāmaṇerī upāsaka upāsikā ca ||

tatra caritaprabhedena saptānāṃ pudgalānāṃ vyavasthānaṃ | yoyaṃ rāgonmadaḥ pudgalaḥ sa rāgacaritaḥ [|] yo dveṣonmadaḥ sa dveṣacaritaḥ | yo mohonmadaḥ sa mohacaritaḥ | yo mānonmadaḥ sa mānacaritaḥ | yo vitarkonmadaḥ sa vitarkacaritaḥ | yaḥ samaprāptaḥ samabhāgacaritaḥ | yo mandarajaskaḥ so [mandacarito] veditavyaḥ ||

(Śbh_Sh: 185)
tatra rāgacaritasya pudgalasya katamāni liṃgāni | iha rāgacaritaḥ pudgalaḥ parītte sarvanihīne raṃjanīye vastuni ghanamadhimātraṃ rāgaparyavasthānamutpādayati | kaḥ punarvādo madhyapraṇīte [|] tacca punārāgaparyavasthānaṃ saṃtatyā cirakālamavasthāpayati | dīrghakālamanubaddho bhavati (|) tena paryavasthānena, raṃjanīyairdharmairabhibhūyate | no tu śakto [a]tiraṃjanīyāndharmānabhibhavituṃ [|] snigdhendriyaśca bhavatyakharendriyaḥ | karkaśendriyaḥ, aparuddhendriyaḥ | nātyarthaṃ pareṣāṃ viheṭhanajātīyo yaduta kāyena, vācā durvivejyaśca bhavati, duḥsaṃvejyaśca | hīnādhimuktikaśca bhavati | dṛḍhakarmāntaḥ | sthirakarmāntaḥ | dṛḍhavrataḥ | sthiravrataḥ | mahiṣṭhaśca bhavatyupakaraṇeṣu pariṣkāreṣu lolupajātīyastadgurukaśca, saumanasyabahulaśca bhavatyānandībahulo vigatabhṛkuṭiruttānamukhavarṇaḥ, smitapūrvaṃgama ityevaṃbhāgīyāni rāgacāritasya pudgalasya liṃgāni veditavyāni |

dveṣacaritasya pudgalasya liṃgāni katamāni | iha dveṣacaritaḥ pudgalaḥ | dveṣaṇīye vastuni parīttena pratighavastunimittena ghanaṃ,prabhūtaṃ pratighaparyavasthānamutpādayati | kaḥ punarvādo madhyādhimātre(ṇa) [|] tasya ca pratighaparyavasthānasya dīrghakālaṃ santatimavasthāpayati | cirakālamanubaddho bhavati | pratighaparyavasthānena | sa dveṣaṇīyairdharmairabhibhūyate | no tu dveṣaṇīyāndharmānchakno (ñchakno)ti (Śbh_Sh: 186) abhibhavituṃ | rukṣendriyaśca bhavati | kharendriyaḥ, karkaśendriyaḥ paruṣendriyaśca bhavatyatyarthaṃ pareṣāṃ viheṭhanajātīyo bhavati | yaduta kāyena, vācā | suvivenya(jya)śca bhavati | susaṃvejyaḥ | dhvāṅkṣo bhavati mukharaḥ | pragalbhaḥ anadhimuktibahulaḥ | na dṛḍhakarmānto, nasthirakarmāntaḥ | na dṛḍhavrato, na sthiravrataḥ | daurmanasyabahulaśca bhavatyupāyāsabahulaḥ | akṣamo bhavatyamahiṣṭhaḥ | vilomanajātīyaḥ | apradakṣiṇagrāhī duḥpratyāneya jātīya upanāhabahulaḥ | krūrāśaṃsaścaṇḍaśca bhavatyādā[yī] pratyakṣaravādī so 'lpamātramapyuktaḥ sannabhiṣajyate | kupyati | vyāpadyate | madgu[ḥ] pratitiṣṭhati | kopaṃ saṃja[na]yati | [vi]kṛtabhṛkuṭiśca bhavati | anuttānamukhavarṇa[ḥ] parasampattidveṣṭā, īrṣyābahula ityevaṃbhāgīyāni [dveṣa]caritasya pudgalasya liṅgāni veditavyāni ||

tatra katamāni mohacaritasya pudgalasya liṅgāni | iha [moha]caritaḥ pudgalaḥ mohasthānīye vastuni parīttaṃ, ghanaṃ, prabhūtaṃ mohaparyavasthānamutpādayati | prāgeva madhyādhimātre, dṛḍhaṃ ca kālaṃ tasya mohaparyavasthānasya santatimavasthāpayati | tena cānubaddho bhavati | (Śbh_Sh: 187) sa mohanīyairdharmairabhibhūyate | no tu mohanīyān dharmāṃcchaknotyabhibhavituṃ (dharmāñchaknotyabhibhavituṃ) | baddhe(dhandhe?)ndriyaśca bhavati | jaḍendriyaśca bhavati | mattendriyaśca, śithilakāyakaryānta(nto)duścintitacintī, durbhāṣitabhāṣī, duṣkṛtakarmakārī, alaso 'nutthānasampannaḥ | mandabhāgī, durmedho(dhaḥ) | muṣitasmṛtiḥ | asaṃprajānadvihārī | vāmagrāhī, durvivejyo, duḥsaṃvejyo, hīnādhimuktikaḥ | jāta eḍamūko hastasaṃbādhikaḥ | apratibalaḥ | subhāṣitadurbhāṣitānāmarthamājñātuṃ pratyaya(pa?)hāyaśca bhavati | parahāyaḥ parapraṇeya ityevaṃ bhāgīyāni mohacaritasya pudgalasya liṃgāni veditavyāni ||

tatra katamāni mānacaritasya pudgalasya liṃgāni | iha mānacaritaḥ pudgalo mānasthānīye vastuni parīttepi ghanaṃ mānaparyavasthānamutpādayati | kaḥ punarvādo madhyādhimātre [|] tasya ca mānaparyavasthānasya dīrghakālaṃ santatimavasthāpayati | tena cānubaddho bhavati | [katamāni mānacaritasya pudgalasya liṃgāni [|] iha mānacaritaḥ pudgalaḥ mānasthānīye vastuni parīttepighanaṃ mānaparyavasthānamutpādayati kaḥ punarvādo madhyādhimātre | tasya mānaparyavasthānasya dīrghakālaṃ santatimavasthāpayati | tena cānubaddho bhavati] sa mānasthānīyairdharmairabhibhūyate | (Śbh_Sh: 188) no tu mānasthānīyāndharmāñchaknotyabhibhavituṃ | uddhatendriyaśca bhavatyunnatendriyaśco[nnatendriyaśca] kāyamaṇḍanānuyuktaśca bhavatyadhimātramunnatāñca vācaṃ bhāṣate, nāvanatāṃ, sātāpikagurusthānīyānāṃ ca na kālena kālaṃ yathārūpāmapacitiṃ kartā bhavati | stabdho bhavati | apraṇatakāyo nābhi vādanavandanapratyutthānānāṃ jālisāmīcīkarmaśīla, ātmapragrāhako bhavatyātmotkarṣo parapaṃsakaḥ | lābhakāmaḥ satkārakāmaḥ kīrtiśabdaślokakāmaḥ |utplāvanābhāṇḍonuvivedhyaśca(jyaśca) bhavati | duḥsaṃvejya udārādhimuktiśca bhavati | mandakāruṇyaḥ [|] adhimātraṃ cātmasattvajīvapo[ṣapu]ruṣapudgaladṛṣṭimanyubahalo bhavati | upanāhī cetyevaṃbhāgīyāni mānacaritasya pudgalasya liṃgāni veditavyāni ||

tatra katamāni vitarkacaritasya pudgalasya liṃgāni | iha vitarkacaritaḥ pudgalaḥ vitarka sthānīye vastuni parīttepi ghanaparyavasthānamutpādayati | tacca paryavasthānaṃ dīrghakālamavasthāpayati | tena cānubaddho bhavati | sa vitarkasthānīyairdharmairabhibhūyate | no tu vitarkasthānīyān dharmāṃ (rmāñ) chaknotyabhibhavituṃ | asthirendriyaśca bhavati | capalendriyaḥ | (Śbh_Sh: 189) traṃ (caṃ)calendriyaḥ | vyākulendriyaḥ | [asthira]kāyakarmāntaḥ [|] cha(du)ritavākkarmāntī, durvivejyo duḥsaṃvejyaḥ, prapaṃcārāmaḥ prapaṃcarataḥ | kāṃkṣābahulo, vicikitsābahulaḥ | chandikaśca bhavatyasthiravrataḥ | aniścitavrataḥ | asthirakarmāntaḥ [|] aniścitakarmāntaḥ [|] śaṃkābahulaḥ, pramuṣitasmṛtiḥ | vivekānabhirato, vikṣepabahulaḥ | lokacitreṣu chandarāgānusṛtaḥ [|] dakṣonalasa ityevaṃ bhāgīyāni vitarkacaritasya pudgalasya liṃgāni veditavyāni || idaṃ caritaprabhedena pudgalavyavasthānaṃ veditavyam ||

tatra praṇidhānaprabhedena pudgalavyavasthānaṃ | asti pudgalaḥ śrāvakayāne kṛtapraṇidhānaḥ [|] asti pratyekabuddhayāne [|] asti mahāyāne [|] tatra yoyaṃ pudgalaḥ | śrāvakayāne kṛtapraṇidhānaḥ samyakchrāvakagotraḥ syātpratyekabuddhagotraḥ | syānmahāyānagotraḥ | tatrayoyaṃ pudgalaḥ pratyekāyāṃ bodhau kṛtapraṇidhānaḥ so 'pi syātpratyekabuddhagotraḥ, syācchāvakagotraḥ, syānmahāyānagotraḥ [|] tatra yoyaṃ pudgalo mahāyāne kṛtapraṇidhānaḥ so 'pi syāchrāvakagotraḥ, syātpratyekabuddhagotraḥ, syānmahāyānagotraḥ | tatra yoyaṃ śrāvakagotraḥ pudgalaḥ pratyekayāmbodhau, anuttarāyāmvā samyaksaṃbodhau kṛtapraṇidhānaḥ | sa śrāvakagotratvādavaśyamante kāle tatpraṇidhānaṃ (Śbh_Sh: 190) vyāvartyaṃ śrāvakayānapraṇidhāna evāvatiṣṭhate | evaṃ pratyekabuddhayānagotro mahāyānagotro veditavyaḥ |

tatra bhavatyeṣāṃ pudgalānāṃ praṇidhānasaṃbhāraḥ praṇidhānavyatikaraḥ | no tu gotrasaṃbhāro, gotravyatikaraḥ | asmiṃstvarthe śrāvakayānapraṇidhānā[ḥ] śrāvakagotrāścaite pudgalā veditavyāḥ || evaṃ praṇidhānaprabhedena pudgalavyavasthānaṃ bhavati ||

kathaṃ pratipatprabhedena pudgalavyavasthānaṃ bhavati | eṣāṃ yathoddiṣṭānāṃ yathāparikīrttitānāṃ pudgalānāṃ catasṛbhiḥ pratipadbhirniryāṇaṃ bhavati | katamābhiścatasṛbhiḥ [|] asti pratipad duḥkhā dhandhābhijñā | [asti pratipad duḥkhā kṣiprābhijñā] | asti pratipatsukhā dhandhābhijñā asti pratipatsukhā kṣiprābhijñā || tasya mṛdvindriyasya pudgalasya mauladhyānalābhino yā pratipadiyamucyate duḥkhā dhandhābhijñā | tatra tīkṣṇendriyasya pudgalasya mauladhyānalābhino yā pratipadiyamucyate duḥkhā kṣiprābhijñā | tatra mṛdvindriyasya pudgalasya mauladhyānalābhino yā pratipadiyamucyate sukhā dhandhābhijñā | tatra tīkṣṇendrisya pudgalasya mauladhyānalābhino yā pratipadiyamucyate sukhā kṣiprābhijñā | evaṃ pratipatprabhedena pudgalavyavasthānaṃ veditavyaṃ ||

tatra kathaṃ mārgaphalaprabhedena pudgalavyavasthānaṃ (Śbh_Sh: 191) veditavyaṃ | tadyathā | caturṇāṃ pratipannakānāṃ strota āpattiphalapratipannakasya sakṛdāgāmiphalapratipannakasya anāgāmiphalapratipannakasya, arhatta(arhattva)phalapratipannakasya, caturṇāṃ phalasthānāṃ srota āpannasya, sakṛdāgāminaḥ | anāgāminorhataśca ye pratipannakamārgā vartante | te pratipannakāsteṣāṃ pratipannakamārgeṇa vyavasthānaṃ | ye 'rhatphalaśrāmaṇyaphalavyavasthitāsteṣāṃ [mārgapha]lavyavasthānamevaṃ mārgaphalaprabhedena pudgalavyavasthānaṃ bhavati ||

kathaṃ prayogaprabhedena pudgalavyavasthānaṃ bhavati | tadyathā śraddhānusāridharmānusāriṇā [|] yaḥ pudgalaḥ śraddhānusāreṇa prayuktaḥ | sa śraddhānusārī, yo dharmeṣu parapratyayavinayānusāreṇa prayuktaḥ sa dharmānusārī | evaṃ prayogaprabhedena pudgalavyavasthānaṃ bhavati |

tatra kathaṃ samāpattiprabhedena pudgalavyavasthānaṃ bhavati | tadyathā kāyasākṣiṇaḥ (sākṣī) aṣṭau vimokṣān kāyena sākṣātkṛtyopasampadya viharati | na ca sarveṇa sarvamāsravakṣayamanuprāpto bhavati | rūpī rūpāṇi paśyati | adhyātmamarūpasaṃjñāṃ bahirdhā rūpāṇi paśyati | śubhavimokṣaṃ kāyena sākṣātkṛtyopasampadya viharati | ākāśānantyāyatanaṃ, vijñānānantyāyatanaṃ, ākiñcanyāyatanaṃ, naiva saṃjñā nāsaṃjñāyatanaṃ, saṃjñāvedayitanirodhamanulomapratilomaṃ (Śbh_Sh: 192) samāpadyate ca, vyuttiṣṭhate ca | evaṃ samāpattiprabhedena pudgalavyavasthānaṃ bhavati |

kathamupapattiprabhedena | pudgalavyavasthānaṃ bhavati | tadyathā saptakṛdbhavaparamasya, kulaṃkulasya, ekavīcikasyāntarāparinirvāyiṇaḥ upapadyaparinirvāyiṇaḥ, ūrdhvaṃsrotasaśca | evamupapattiprabhedena pudgalavyavasthānaṃ bhavati |

kathamaparihāṇiprabhedena | pudgalavyavasthānaṃ bhavati | tadyathā samayavimuktasyārhataḥ yo bhavyo dṛṣṭadharmasukhavihārebhyaḥ parihāṇāya, aparihāṇiprabhedena punarvyavasthānaṃ || akopyadharmakasyārhataḥ yo na bhavyo dṛṣṭadharmasukhavihārebhyaḥ parihāṇāya [|] eva maparihāṇiprabhedena pudgalavyavasthānaṃ bhavati |

tatra kathamāvaraṇaprabhedena pudgalavyavasthānaṃ bhavati | tadyathā prajñāvimuktasyobhayatobhāgavimuktasyārhataḥ | tatra prajñāvimuktorhan kleśāvaraṇavimukto, na samāpattyāvaraṇāt | ubhayatobhāgavimuktastu | arhan | kleśāvaraṇācca vimuktaḥ, samāpattyāvaraṇācca tasmādubhayatobhāgavimukta ityucyate | evamāvaraṇaprabhedena pudgalavyavasthānaṃ bhavatyebhistribhirbhedairyayoddiṣṭairyathoddiṣṭānāṃ pudgalānāṃ yathākramaṃ vyavasthānaṃ veditavyam ||

tatrālambanaṃ katamat | āha [|] catvāryāryālambanavastūni | (Śbh_Sh: 193) katamāni catvāri | vyāpyālambanaṃ, caritaviśodhamālambanaṃ kauśalyālambanaṃ, kleśaviśodhanaṃ cālambanaṃ |

tatra vyāpyālambanaṃ katamat | āha | tadapi caturvidhaṃ | tadyathā savikalpaṃ pratibimbaṃ, nirvikalpaṃ pratibimbaṃ, vastuparīttatā | kāryapariniṣpattiśca |

tatra savikalpaṃ pratibimbaṃ katamat | yathāpīhaikatyaḥ saddharmaśravaṇaṃ vā avavādānuśāsanīmvā niśritya, dṛṣṭamvā, śrutamvā, parikalpitaṃ vopādāya jñeyavastusabhāgaṃ sa vikalpaṃ pratibimbaṃ samāhitabhūmikai rvipaśyanākārairvipaśyati | vicinoti | pravicinoti | parivitarkayati | parimīmānsā (māṃsā)māpadyate |

tatra jñeyamvastu [|] tadyathā aśubhā vā, maitrī vā, (Śbh_Sh: 194) idaṃpratyayatāpratītyasamutpādo vā, dhātuprabhedo vā, ānāpānasmṛtirvā | skandhakauśalyamvā, dhātukauśalyamāyatanakauśalyaṃ, pratītyasamutpādakauśalyaṃ, sthānāsthānakauśalyaṃ | adhobhūmīnāmaudārikatvaṃ | uparibhūmīnāṃ sātatyaṃ, samudayasatyaṃ, nirodhasatyaṃ, mārgasatyamidamucyate | jñeyamvastu |
tasyāsya jñeyavastunaḥ avavādānuśāsanīmvā āgamya, saddharmapra(śra)vaṇaṃ vā, tanniśrayeṇa samāhitabhūmikaṃ manaskāraṃ saṃmukhīkṛtya, tāneva dharmānadhimucyate | tadevaṃ jñeyamvastuni (stvadhi)mucyate | sa tasmin samaye pratyakṣānubhāvika iti vā[dhi]mokṣaḥ pravarttate | jñeyaṃvastuni (stviti) ca | tajjñeyamvastu pratyakṣībhūtaṃ bhavati | samavahitaṃ, saṃmukhībhūtaṃ, na punaranyattajjātīyaṃ dravyamapi tvadhimokṣānubhavaḥ | sa tādṛśā(śo) manaskārānubhavaḥ samāhitabhūmiko, yena tasya jñeyasya vastunaḥ anusadṛśaṃ tad bhavati (|) pratibhāsaṃ, yena taducyate | jñeyavastubhāvaṃ (-sabhāgaṃ) pratibimbimiti | yadayaṃ (dimaṃ) yoga[ṃ] santīrayaṃstasmin prakṛte, jñeye vastuni parīkṣya guṇadoṣāvadhāraṇaṃ karoti | idamucyate savikalpaṃ pratibimbaṃ [|]

nirvikalpaṃ (|) pratibimbaṃ katamat | ihāyaṃ yogī pratibimbānnimittamudgṛhya na punaḥ vicinoti | (Śbh_Sh: 195) prativicinoti | parivitarkayati | parimīmānsā (māṃsā)māpadyate | api tu tadevālambanamasaktañcārthākāreṇa tannimittaṃ śamayati | api tu navākārayā cittasthityā adhyātmameva cittaṃ sthāpayati | saṃsthāpayati | avasthāpayatyupasthāpayati | damayati | śamayati | [vyupaśamayati] | ekotīkaroti | samādhatte [|] tasya tasminsamaye nirvikalpaṃ tatpratibimbaṃ ālambanaṃ bhavati | yatrāsāvekāṃśenaikāgrāṃ smṛtimavasthāpayati (|) tadālambanaṃ, no tu vicinoti | parivitarkayati | parisīmānsā (māṃsā)māpadyate | tacca pratibimbaṃ pratibimba mityucyate | itīmāni tasya jñeyavastusabhāgasya pratibimbasya paryāyanāmāni veditavyāni |

vastupapannatā (vastuparyantatā) katamā | yadālambanasya yadbhāvikatā yathāvadbhāvikatā | yathāvadbhāvikatā ca |

tatra yāvadbhāvikatā katamā | yasmātpareṇa rūpaskandho (Śbh_Sh: 196) vā, vedanāskandho vā, saṃjñāskandho [vā], saṃskā[ra]skandho vā, vijñānaskandho vā, vijñānaskandho veti | sarvasaṃskṛtavastusaṃgrahaḥ paṃcabhirdharmaiḥ sarvadharmasaṃgraho dhātubhirāyatanaiśca sarvajñeyavastusaṃgrahaśca | āryasatyairiyamucyate yāvadbhāvikatā ||

tatra yathāvadbhāvikatā katamā | yā ālambanasya bhūtatā | tathatā ca tasṛbhiryuktibhiḥ | yuktyupetatā | yadutāpekṣā (|) yuktyā, kāryakāraṇayuktyā | upapattisādhanayuktyā | dharmatāyuktyā ca | iti yā cālambanasya yāvadbhāvikatā, yā ca yathāvadbhāvi[ka]tā tadekatyamabhisaṃkṣipya vastuparyantatetyucyate |

tatra kāryapariniṣpattiḥ katamā | yadasya [yogina]āsevanānvayā[d]bhāvanānvayād bahulīkārānvayācchamathavipaśyanāyā[ḥ] pratibimbālambano manaskāraḥ | sa paripūryate, tatparipūryā pratibimbālambano manaskāraḥ | sa paripūryate | tatparipūryā(ś)cāśrayaḥ parivarttate | sarvadauṣṭhulyāni ca pratipraśrabhyante | āśrayaparivṛtteśca pratibimbamatikramya tasminneva jñeye vastuni nirvikalpaṃ pratyakṣaṃ jñānadarśanamutpadyate | prathamadhyānasamāpattuḥ, (Śbh_Sh: 197) prathamadhyānalābhinaḥ prathamadhyānagocare, dvitīyatṛtīyacaturthadhyānasamāpattuḥ | caturthadhyānalābhinaḥ | caturthadhyānagocare, ākāśānantyāyatanavijñānānantyāyatanākiṃcanyāyatananaivasaṃjñānāsaṃjñāyatanasamāpattustallābhinastadgocare [|] iyamucyate kārya pariniṣpattiḥ ||

tānyetāni bhavati | catvāryālamba navastūni | sarvatragāni sarveṣvālambaneṣvanugatāni atītānāgapratyutpannaissamyaksaṃbuddhairdeśitāni | tenaitadbāhyālambanamityucyate | api caitadālambanaṃ śamathapakṣyaṃ, vipaśyanāpakṣyaṃ, sarvavastukaṃ, bhūtavastukaṃ, hetuphalavastukaṃ ca | tena tadvyāpītyucyate |

yattāvadāha | savikalpaṃ pratibimbamiti | idamatra vipaśyanāpakṣyasya [|] yatpunarāha | vastuparyantateti | idamatra sarvavastukatāyā bhūtavastukatāyāśca | yadāha | kāryapariniṣpattiriti | idamatra hetuphalasambandhasya |

yathoktambhagavatā | āyuṣmantaṃ revatamārabhya [|] evamanuśrūyate | āyuṣmān revato bhagavantaṃ praśnamaprākṣīt | (Śbh_Sh: 198) kiyatā, bhadanta, bhikṣuryogā, [(gī) yogā]cāra ālambane cittamupanibaddhaḥ, katamasminnālambane cittamupanibaghnātīti | kathaṃ punarālambanai(ne) cittamupanibaddhaṃ sūpanibaddhaṃ bhavati | sādhu, sādhu, revata, sādhu khalu tvaṃ revata | etamarthaṃ pṛcchati (si) | tena hi śrṛṇu ca, sādhu ca, manasi kuru, bhāṣiṣye [|] iha, revata bhikṣuryogī yogācāraḥ caritamvā viśodhayitukāmaḥ, kauśalyamvā kartukāmaḥ | āsravebhyo vā cittaṃ vimocayitukāmaḥ | anurūpe cālambane cittamupanibadhnāti | pratirūpe ca samyageva copanibaghnāti | tatra cānirākṛtadhyāyī bhavati |

kathamanurūpe ālambane cittamupanibaghnāti | [sa ce]drevata, bhikṣuryogī yogācāraḥ (ro) rāgacarita eva, sa na śubhālambane cittamupanibaghnāti | evamanurūpe ālambane cittamupanibaghnāti | dveṣacarito vā punarmaitryāṃ, mohacarito vā idaṃ pratyayatāpratītyasamutpāde, mānacarito dhātuprabhede | sa cedrevata, sa bhikṣuryogī yogācārovitarkacarita eva ānāpānasmṛtau cittamupanibaghnāti | evaṃ so 'nurūpe ālambane cittamupanibaghnāti | sa cetsa, revata, bhikṣuḥ saṃskārāṇāṃ svalakṣaṇe saṃmūḍhaḥ, kintu kauśalye cittamupanibaghnāti | (Śbh_Sh: 199) hetusaṃmūḍho dhātukauśalye, pratyayasaṃmūḍha āyatanakauśalye, kāmadhātorvāvairāgyaṃ karttukāmaḥ, kāmānāmaudārikatve, rūpāṇāṃ śāntatve, rūpebhyo vā vairāgyaṃ karttukāmaḥ | rūpāṇāmaudārikatve ārūpyaśāntatāyāṃ ca cittamupanibaghnāti | sarvatra vā satkāyānnirvekṣukāmo, vimoktukāmaḥ, duḥkhasatye(ṣu) samudayasatye, nirodhasatye, mārgasatye cittamupanibaghnāti | evaṃ hi, revata, bhikṣuryogī yogācāraḥ | anurūpe ālambane cittamupanibaghnāti | iha revata, bhikṣuryadyadeva jñeyaṃ vastu nicettukāmo bhavati, pracettukāmaḥ | parivitarkayitukāmaḥ | parimīmānsa (māṃsa)yitukāmaḥ | tacca tena pūrvameva dṛṣṭamvā bhavati | śrutamvā | matamvā | vijñātamvā [|] sa tadeva dṛṣṭamadhipatiṃ kṛtvā, śrutaṃ, mataṃ, vijñātamadhipatiṃ kṛtvā, samāhitabhūmikenamanaskāreṇa manasikaroti | vikalpayatyadhimucyate | sa na tadeva jñeyamvastu samāhitaṃ sammukhībhūtaṃ paśyatyapi tu tatpratirūpakamasyotpadyate | tatpratibhāsamvā, jñānamātramvā, darśanamātramvā, pratismṛtamātramvā yadālambanamayaṃ bhikṣuryogī yogācāraḥ samyagevālambane cittamupanibaghnāti | sa cedayaṃ, revata, bhikṣuryogī yogācāra ālambane cittamupanibaghnātyā (ti yā)vad(j) jñeyaṃ jñātavyaṃ bhavati | tacca yathābhūta[maviparītacittaṃ (ta)mevaṃ hi, revata, (Śbh_Sh: 200) bhikṣuryogī yogācā]raḥ | samyagevālambane cittamupanibaghnāti | kathaṃ ca, revata, bhikṣuryogī yogācāra[ḥ] anirākṛtadhyāsī (yī) bhavati | sa cetsa, revata, bhikṣurevamālambane samyakprayujyamāna[ḥ] sātatyaprayogī ca bhavati | satkṛtyaprayogī ca | kālena ca kālaṃ śamathanimittaṃ bhāvayati | pragrahanimittamupekṣāni mittamāsevanānvayād bhāvanānvayādvahulīkārānvayātsarvadauṣṭhulyānāṃ pratipraśrabdherāśrayapariśuddhimanuprāpnoti | sparśayati (spṛśati) | sākṣātkaroti | jñeyavastupratyavekṣatayā ca ālambanapariśuddhiṃ, rāgavirāgāccittapariśuddhimavidyā [vi]rāgāt (|) jñānapariśuddhimadhigacchati | sparśayati (spṛśati), sākṣātkaroti | evaṃ hi sa, revata, bhikṣuryogī yogācāraḥ anirākṛtadhyāyī bhavati | yataśca revata, bhikṣurasminnālambane cittamupanibadhnātyevaṃ cālambane cittamupanibadhnātyevamasya taccittamālambane sūpanibaddhaṃ bhavati |

|| tatra gāthā ||

nimitteṣu caranyogī sarvabhūtārthavedakaḥ |
bimbadhyāyī sātatikaḥ pāriśuddhi vigacchati ||

(Śbh_Sh: 201)
tatra yattāvadāha || nimitteṣu caranyogī anena tāvacchamathanimitte, pragrahanimitte, upekṣānimitte satatakāritā cākhyātā || yatpunarāha | sarvabhūtārthavedaka iti | anena vastuparyantatā ākhyātā || yatpunarāha | bimbadhyāyī sātatikaḥ | ityanena savikalpaṃ nirvikalpañca pratibimbamākhyātam | yatpunarāha | pāriśuddhiṃ vigacchatītyanena kārya[pari]niṣpattirākhyātā || punarapi coktaṃ bhagavatā ||

cittanimittasya kovidaḥ
pravivekasya (prāvivekyasya?) ca vidante rasaṃ |
dhyāyī nipakaḥ pratismṛto
bhuṃkte prītisukhaṃ nirāmiṣaṃ [||]

tatra yattāvadāha, cittanimittasya kovida ityanena savikalpaṃ nirvikalpaṃ ca pratibimba[ṃ] nimittaśabdenākhyātaṃ | vastupaparyantatā kovidaśabdena | yatpunarāha | prāvivekyasya ca vidante rasamityanenālambane samyakprayuktasya prahāṇārāmatā bhāvanārāmatā cākhyātā | yatpunarāha | dhyāyī nipaka[ḥ] pratismṛta ityanena śamathavipaśyanāyā bhāvanāsātatyamākhyātam || yatpunarāha | bhuṃkte prītisukhaṃ nirāmiṣamityanena kāyapariniṣpattirākhyātā || tadevaṃ satyetadvyāpyālambanamāptāgamaviśuddhaṃ (Śbh_Sh: 202) veditavyaṃ || yuktipatitaṃ ca | idamucyate vyāpyālambanaṃ ||

tatra caritaviśodhanamālambanaṃ katamat || tadyathā aśubhā [|] maitrī | idaṃ pratyayatāpratītyasamutpādaḥ | dhātuprabhedaḥ | ānāpānasmṛtiśca |

tatrāśubhā katamā | āha [|] ṣaḍavidhā aśubhā | tadyathā pratyaśubhatā | duḥkhāśubhatā | avarāśubhatā | āpekṣikī aśubhatā | kleśāśubhatā | prabhaṃgurāśubhatā ca |

(Śbh_Sh: 203)
tatra pratyaśubhatā katamā | āha | pratyaśubhatā adhyātmaṃ copādāya, bahirdhā copādāya veditavyā ||

tatrādhyātmamupādāya | tadyathā- keśā, romāṇi, nakhā, dantā, rajo, malaṃ, tvaṅmānsa(māṃsa)masthi, snāyu[ḥ], sirā, vṛkkā (kkaṃ), hṛdayaṃ, plīhakaṃ, klomaṃ, antrānyaṇtraguṇā, āmāśayaṃ (yaḥ), pakvāśayaṃ(yaḥ), mūtraṃ, purīṣamaśru, svedaḥ, kheṭā, śiṃghāṇakaṃ, vasā, lasīkā, majjāmedaḥ, pittaṃ, śleṣmā, pūyaḥ, śoṇitamastakaṃ, mastakaluṃgaṃ, prasrāvaḥ |

tatra bahirdhā copādāya aśubhā (aśubhatā) katamā | tadyathā vinīlakambā, vipūyakamvā, vibhadrātmakamvā, vyādhmātma(ta)kamvā, vikhādita(ka)mvā | vilohitakamvā | vikṣiptakamvā | asthi vā | śaṃkalikāṃ (kā) vā | uccārakṛtamvā, prasrāvakṛtamvā, kheṭākṛtamvā, śiṃghāṇakakṛtamvā, rudhiramrakṣitamvā, pūyamrakṣitamvā, gūthakaṭhillamvā, syandanikā vā | ityevaṃ bhāgīyā bahirdhopādāya pratyaśubhatā veditavyā |

(Śbh_Sh: 204)
yā cādhyātmamupādāya | yā ca bahirdhopādāyāśubhatā | iyamucyate | pratyaśubhatā |

tatra duḥkhāśubhatā katamā | yadduḥkhavedanīyaṃ sparśaṃ pratītyotpadyate | kāyikacaitasikamasātaṃ vedayitaṃ vedanāgata miyamucyate | duḥkhāśubhatā |

tatrāvarāśubhatā katamā | yatsarvanihīnamvastu, sarvanihīno dhātustadyathā kāmadhātuḥ, yasmātpunarhīnataraścāvarataraśca, pratikruṣṭataraścāsau dhāturnāsti | iyamucyate avarāśubhatā |

āpekṣikī aśubhatā katamā | tadyathā tadekatyamvastu śubhamapi sadanyacchubhataramapekṣyāśubhataḥ khyāti | tadyathā | ārūpyānapekṣya rūpadhāturaśubhataḥ khyāti | satkāyanirodhanirvāṇamapekṣya yāvadbhavāgramaśubhaśca (bha iti) saṃkhyāṃ gacchati | iyamevaṃ bhāgīyāpekṣikī aśubhatā [|]

traidhātukāvacarāṇi (|) sarvāṇi saṃyojanabandhanā[nya]nuśayopakleśāśubhatetyucyate (-śā aśubhatetyucyate) ||

tatra prabhaṃgurāśubhatā katamā | yā paṃcānāmupādānaskandhānāmanityatā, adhruvānāśvāsikatā, vipariṇāmadharmatā itīyamaśubhatā rāgacaritasya viśuddhaye | ālambanaṃ tatra rāgastadyathā | adhyātmaṃ kāmeṣu (Śbh_Sh: 205) kāmachandaḥ (cchandaḥ), kāmarāgaḥ, bahirdhā kāmeṣu maithunachandaḥ (cchandaḥ), maithunarāgaḥ | viṣayachandaḥ (cchandaḥ) | viṣayarāgaḥ | rūpachando (cchando) rūparāgaḥ satkāyacha(ccha)ndaḥ satkāyarāgaśceti | ayaṃ pañcavidho rāgaḥ | tasya pañcavidhasya rāgasya prahāṇāya, prativinodanāya | asamudācārāya | ṣaḍvidhā aśubhatā ālambanaṃ | tatrādhyātmamupādāya | pratyaśubhatālambanena adhyātmaṃ kāmeṣu kāma[c]chandāt kāmarāgāccittamviśodhayati | bahirdhopādāya pratyaśubhatālambanena bahirdhā taiḥ rāgāccaturvidhā[d] rāgapratisaṃyuktādvarṇarāgasaṃsthānarāgasparśarāgopacārarāgapratisaṃyuktāccittaṃ viśodhayati |

tatra yadā vinīlakamvā, vipūyakamvā, vimadrāmakamvā, vyādhmātmakamvā, vikhāditakaṃ vā manasi karoti | tadā varṇarāgāccittaṃ viśodhayati | yadā punarvilohitakaṃ vā manasi karoti | tadā saṃsthānarāgāccittaṃ viśodhayati | yadā punarasthi vā śaṃkalikāmvā manasi karoti | tadā sparśarāgāccittaṃ viśodhayati | yadā vikṣiptakaṃ manasikaroti tadā upacārarāgāccittaṃ viśodhayati | ataeva bhagavatā bahirdhopādāya pratyaśubhatā sā catasṛṣu śiva pathikā[su vya]vasthāpitā | (Śbh_Sh: 206) yā yaivānena śivapathikā dṛṣṭā bhavati | ekāhamṛtā vā, saptāhamṛtā vā, kākaiḥ kuraraiḥ khādyamānā, gṛdhraiḥ, śvabhiḥ, śrṛgālaiḥ | tatra tatremameca (va) kāyamupasaṃharati | ayamapi me kāya evaṃ bhāvī, evaṃ bhūta, evaṃ dharmatāmanatīta iti | anena tāvadvinī lakamupādāya yāvadvikhāditakamākhyātaṃ |

yatpunarāha | yā anena śivapathikā dṛṣṭā bhavati | apagatatvaṅmānsa(māṃsa)śoṇitamvā sūpanibaddhetyanena vilohitakamākhyātaṃ |

yatpunarāha | yānyeva śivapathikāsthānāni pṛṣṭhīvaṃśo, hanunakraṃ, dantamālā, śiraḥkapālaṃ tathā bhinnapratibhinnāni ekavārṣikāni dvivārṣikāni (rṣikāṇi) | yāvatsaptavāṣi(rṣi)kāni (ṇi) śvetāni śaṃkhanibhāni | kapotavarṇāni pānsu(pāṃsu)varṇavyatimiśrāṇi dṛṣṭāni bhavantītyanena vikṣiptakamākhyātaṃ |

evaṃ pratyaśubhatālaṃbanena bahirdhā pratisaṃyuktena maitrena (ṇa) rāgāccittaṃ viśodhayati | tatra duḥkhatāśubhatālambanenāvarāśubhatālambanena ca | viṣayapratisaṃyuktātkāmarāgāccittaṃ viśodhayati | tatrāpekṣāśubhatālambanena rūparāgāccittaṃ viśodhayati | tatra kleśāśubhatālambanena prabhaṃgurāśubhatālambanena ca kā[ma]bhavāgramupādāya (Śbh_Sh: 207) sarvasmātkāya(ma)rāgāccittaṃ viśodhayati | idaṃ tāvadrāgacaritasya caritaviśodhanena sālambanaṃ saṃbhavaṃ pratyetaducyate | sarvaṃ sarvākāramaśubhatālambanaṃ | saṃgṛhītaṃ bhavatyasmiṃstvarthe pratyaśubhatai vābhipretā | tadanyā tvaśubhatā tadanyasyāpi caritasya viśuddhaye | ālambanaṃ ||

tatra maitrī katamā | yo mitrapakṣe vā, amitrapakṣe vā | udāsīnapakṣe vā | hitā[dhyā]śayamupasthāpya mṛdumadhyādhimātrasya sukhasyopasaṃhārāyādhimokṣaḥ | (Śbh_Sh: 208) samāhitabhūmikaḥ | tatra yoyaṃ mitrapakṣaḥ | amitrapakṣa udāsīnapakṣaśca [|] idamālambanaṃ | tatra yo hitādhyāśayaḥ, sukhopasaṃhārāya cādhimokṣaḥ samāhitabhūmikaḥ ayamālambaka iti (|) yaccālambanaṃ | yaścālambakastadekatyamabhisaṃkṣipya maitrītyucyate |

tatra yattāvadāha maitrīsahagatena cittenetyanena triṣu pakṣeṣu mitrapakṣe, amitra pakṣe, udāsīnapakṣe hitadhyāśaya ākhyātaḥ |

yatpunarāha | avaireṇāsampannenāvyābādhenetyanena tasyaiva hitādhyāśayasya trividhaṃ lakṣaṇamākhyātaṃ ||

tatrāvairatayā hitādhyāśayaḥ sā punaravairatā dvābhyāṃ padābhyāmākhyātā(ḥ) | asamarthatayā avyābādhata[yā ca] tatrāpratyanīkabhāvasthānārthenāsamarthatā | apakārāviṣaṣṭanārthena (Śbh_Sh 209) avyābādhyatā (avyābādhatā) |

yatpunarāha | vipulena mahadgatena pramāṇenetyanena mṛdumadhyādhimātrasya sukhasyopasaṃhāra ākhyātaḥ | kāmāvacarasya, prathamadvitīyadhyānabhūmikasya vā, tṛtīyadhyānabhūmikasya vā [|] yatpunarāha | adhimucyasyāni rvo( )pasampadya viharatītyanena sukhopasaṃhārādhimokṣaḥ | samāhitabhūmika ākhyātaḥ | sa punareṣa sukhopasaṃhāro hitādhyāśayaparigṛhītaḥ | ādhimokṣikaḥ | manaskārānugataḥ | aduḥkhāsukhite mitrapakṣe, amitrapakṣe, udāsīnapakṣe, sukhakāme veditavyaḥ | yastu duḥkhito vā, aduḥkhito vā punarmitrapakṣaḥ | amitrapakṣa udāsīnapakṣo vā [|] tatra yo duḥkhitaḥ sa karuṇāyā ālambanaṃ | yaḥ sukhitaḥ sa muditāyā ālambanamiyamucyate maitrī [|] tatra vyāpādacaritaḥ pudgalaḥ (Śbh_Sh 210) maitrī bhāvayan sattveṣu yo vyāpādastaṃ pratanu karoti | vyāpādāccittaṃ pariśodhayati ||

tatredaṃpratyayatāpratītyasamutpādaḥ katamaḥ | yattriṣvadhvasu saṃskāramātraṃ, dharmamātraṃ, vastumātraṃ, hetumātraṃ, phalamātraṃ, yuktipatitaṃ, yadutāpekṣā yuktyā, kāryakāraṇayuktyā | upapattisādhanayuktyā ca | dharmāṇāmeva dharmāhārakatvaṃ | niṣkārakavedakatvaṃ ca | idamucyate | idaṃpratyayatāpratītyasamutpādālambanaṃ | yadālambanaṃ manasi kurvan mohādhikaḥ pudgalo mohacaritaḥ mohaṃ prajahāti | tanūkaroti | [moha]caritāccittaṃ viśodhayati ||

(Śbh_Sh 211)
tatra dhātuprabhedaḥ katamaḥ | tadyathā ṣaḍdhātavaḥ | pṛthivīdhāturabdhātustejodhāturvāyudhāturākāśadhāturvijñānadhātuśca |

tatra pṛthivīdhāturdvividhaḥ | ādhyātmiko (Śbh_Sh 212) bāhyaśca | tatrādhyātmiko yadasminkāye adhyātmaṃ pratyātmaṃ khakkhaṭaṃ kharataramupādattaṃ | bāhyaḥ punaḥ pṛthivīdhāturyadbāhyaṃ khakkhaṭaṃ kharagatamanu (mu?)pagatamanu (mu?)pādattaṃ |

sa punaradhyātmikapṛthivīdhātuḥ katamaḥ | tadyathā keśā, romāṇi, nakhā, dantā, rajo,malaṃ, tvaṅmānsamasthi, snāyu[ḥ], sirā, vṛkkā(kkaṃ), hṛdayaṃ, plīhakaṃ, klomamantrāṇyantraguṇāḥ | āmāśayaḥ | pakvāśayaḥ | yakṛtpurīṣamayamucyate ādhyātmikaḥ pṛthivīdhātuḥ |

sa punarbāhyaḥ pṛthivīdhātuḥ katamaḥ | kāṣṭhāni vā, loṣṭhāni vā, śarkarā vā, kaṭhillā vā, vṛkṣā vā, parvatāgrā vā, iti vā punaranyopyevaṃbhāgīyaḥ ayamucyate (Śbh_Sh 213) bāhyaḥ pṛthivīdhātuḥ ||

abdhātuḥ katamaḥ | abdhāturdvividhaḥ | ādhyātmiko bāhyaśca |

tatrādhyātmika kopdhātuḥ(bdhātuḥ) katamaḥ | yadadhyātmaṃ pratyātmaṃ snehaḥ snehagataṃ | āpaḥ abdhātumupagatamupādātuṃ (abdhātugatamupagatamupādattaṃ) | tadyathā aśru, svedaḥ | kheṭaḥ śiṃghāṇakaḥ | basā, lasīkā, majjā, medaḥ, pittaṃ, śleṣmā, pūyaḥ, śoṇitaṃ, mastakaṃ, mastakaluṃgaṃ, praśrāvoya(srāvo 'ya)mucyate ādhyātmikobdhātuḥ |
bāhyobdhātuḥ katamaḥ | yadbāhyamāpaḥ apgataṃ (abgataṃ), snehaḥ snehagatamanu(tamu)pagatamanu(tamu)pādattaṃ | tatpunarutso vā, sarāṃsi vā, taḍāgā (Śbh_Sh 214) vā, nadyo vā,prasravaṇāni vā, iti yo vā punaranyopyevaṃbhāgīyoyamucyate bāhyobdhātuḥ ||

tejodhātuḥ katamaḥ | tejodhāturdvividhaḥ ādhyātmiko bāhyaśca ||

tatrādhyātmikastejodhātuḥ katamaḥ | yadadhyātmaṃ pratyātmaṃ tejastejogatamūṣmā ūṣmāgatamupagatamupādattaṃ | tadyathā yadasminkāye tejo yenāyaṃ kāya ātapyate | saṃtapyate, paritapyate | yena cāśitapītakhāditāsvāditaṃ samyaksukhena paripākaṃ gacchati | yasya cotsadatvāt jārito jārita iti saṃkhyāṃ gacchati ||

bāhyastejodhātuḥ katamaḥ | yadbāhyaṃ tejastejogatamūṣmā(ṣma)gatamanu(mu)pagatamanu(mu)pādattaṃ | (Śbh_Sh 215) tatpunaryanmanuṣyā araṇīsahagatakebhyo gomayacūrṇebhyaḥ samanveṣate (nte) | yattūtpannaṃ grāmamapi dahati | grāmapradeśamapi | nagaramvā, nagarapradeśamvā, janapadamvā, janapadapradeśamvā, dvīpamvā, kakṣamvā, dāvamvā, kāṣṭhamvā, tṛṇamvā, gomayamvādahan paraiti | iti yo vā punaranyopyevaṃbhāgīyaḥ ||

tatra vāyudhātuḥ katamaḥ | vāyudhāturdvividhaḥ | ādhyātmiko bāhyaśca |

(Śbh_Sh 216)
tatrādhyātmiko vāyudhātuḥ | yadapyadhyātmaṃ pratyātmaṃ vāyurvāyugataṃ | laghutvaṃ samudīraṇatvamupagatamupādattaṃ | sa punaḥ santyasmin kāye ūrdhvaṃgamā vāyavaḥ, adhogamā vāyavaḥ, pārśvaśayā vāyavaḥ | kukṣiśayā vāyavaḥ | pṛṣti(ṣṭhi)śayā vāyavaḥ | vāyvaṣṭhīlā(vātāṣṭhīlā) vāyavaḥ | kṣurakapippalakaśastrakā vāyavaḥ | āśvāsapraśvāsā vāyavaḥ | aṃgapratyaṃ[gānusāriṇovāyavaḥ]

bāhyo vāyudhātuḥ katamaḥ | yadbāhyaṃ vāyurvāyugataṃ laghutvaṃ, samadīraṇatvaṃ | anu(u)pagatamanu(mu)pādattaṃ [|] santi bahirdhā pūrvā vāyavo, dakṣiṇā vāyavaḥ | uttarā vāyavaḥ paścimā vāyavaḥ | sarajaso vāyavaḥ, arajaso vāyavaḥ, [parīttā] mahadgatā vāyavaḥ, viśvā vāyavo, vairambhā vāyavaḥ vāyumaṇḍalakavāyavaḥ [|] bhavati ca samayaḥ yanmahān vāyuskandhaḥ samudāgataḥ vṛkṣāgrānapi pātayati | kuḍyāgrānapi pātayati | parvatāgrānapi pātayati | pātayitvā nirupādāno niga(nirga)cchati | ye sattvāścīvarakarṇikena vā paryeṣante, tālavṛntena vā, vidhamanakena vā | iti vāyuranyopyevaṃbhāgīya[ḥ ||]

(Śbh_Sh 217)
ākāśadhātuḥ katamaḥ | yaccakṣuḥ sauṣiryamvā, (Śbh_Sh 218) śrotrasauṣiryamvā, ghrāṇasauṣiryamvā, mukhasauṣiryamvā, kaṇṭhasauṣiryamvā | iti yena cābhyavaharati | yatra vābhyavaharati | yena vābhyavahriyate | yadadhobhāgena pragharati | iti yo vā puranarapyopyevaṃbhāgīyaḥ [?] ayaṃ ucyate ākāśadhātuḥ ||

vijñānadhātuḥ katamaḥ [|] yaccakṣurvijñānaṃ śrotraghrāṇajihvākāyamanovijñānaṃ | tat punaścittaṃ manovijñānaṃ ca | ayamucyate vijñānadhātuḥ ||

tatra mānacaritaḥ pudgala imaṃ dhātuprabhedaṃ manasi kurvan kāye piṇḍasaṃjñāṃ vibhāvayati | aśubhasaṃjñāṃ ca pratilabhate | na ca punastenonnatiṃ gacchati | mānaṃ pratanu karoti | tasmāccaritāccittaṃ viśodhayati | ayamucyate dhātuprabhedaḥ | mānacaritasya pudgalasya caritaviśodhanamālambanaṃ ||

(Śbh_Sh 219)
tatrānāpānasmṛtiḥ katamā | āśvāsapraśvāsālambanā smṛtiriyamucyate ānāpānasmṛti[ḥ] |

(Śbh_Sh 220)
tatra dvāvāśvāsau katamau |
dvavau āśvāso 'ntarāśvāsaśca |
dvau praśvāsau katamau |
dvau praśvāsontarapraśvāsaśca |

tatra śvāsaḥ yaḥ praśvāsasamanantaraṃ antarmukho vāyuḥ pravarttate | yāvannābhīpradeśāt |

tatrāntarāśvāso ya uparatesminnāśvāse na tāvatpraśvāsa utpadyate | yadantarālaviśrāmasthānasahagata itvarakālīnastadanusadṛśo vāyurutpadyate | ayamucyatentarāśvāsaḥ |

yathāśvāso 'ntarāśvāsaścaivaṃ praśvāsontara(ntaḥ)praśvāsaśca veditavyaḥ | tatrāyaṃ, viśeṣaḥ | bahirmukho vāyuḥ pravartate bahi[ḥ] nābhīdeśamupādāya | yāvanmukhāgrānnāsikāgrā[t]tato vā punarbahiḥ |

dvāvāśvāsapraśvāsanidānau [|] katamau dvau | tadākṣe pakaṃ ca karma, nābhīpradeśasauṣiryaṃ ca | tato vā (Śbh_Sh 221) puna[rutpannaṃ]yatkāyasauṣiryaṃ [|] dvāvāśvāsapraśvāsayoḥ saṃniśrayau katamau | dvau kāyaścittaṃ ca | tatkasya hetoḥ [|] kāyasaṃnni(sanni)śritāścittasaṃnni(sanni)śritāścāśvāsapraśvāsāḥ pravartante | te ca yathāyogaṃ sa cetkāyasaṃnniśritā [eva] pravarteran | asaṃjñisamāpannānāṃ, nirodhasamāpannānāṃ asaṃjñisattveṣu deveṣūpapannānāṃ sattvānāṃ pravarteran | sa ceccittasanniśritā eva pravartteran | tenārūpyasamāpannopapannānāṃ sattvānāṃ pravarteran | sa cetkāyasanniśritāścittasanniśritāḥ pravarteran | te ca na yathāyogaṃ tena caturthadhyānasamāpannopapannānāṃ, kalalagatānāñcārbudagatānāṃ, peśīgatānāṃ sattvānāṃ pravarteran | na ca pravarttate (tante) | tasmādāśvāsapraśvāsātkāyasanniśritāści (tasmādāśvāsapraśvāsāḥ kāyasanniśritāści)ttasanniśritāśva pravarttante tena yathāyogaṃ |

dve āśvāsapraśvāsayorgatī [|] katame dve | āśvāsayoradhogatiḥ | praśvāsayorūrdhvagatiḥ |

dve āśvāsapraśvāsayorbhūmī | katame dve | audārikaṃ ca sauṣiryaṃ, sūkṣmaṃ ca (|) sauṣiryaṃ | tatraudārikaṃ sauṣiryaṃ nābhīpradeśamupādāya | yāvanmukhanāsikādvāraṃ | mukhanāsikādvāramupādāya (Śbh_Sh 222) yāvannābhīpradeśasauṣiryaṃ | sūkṣmasauṣiryaṃ katamat | sarvaṃkāyagatāni romakūpāni (pāḥ) ||

catvāryāśvāsapraśvāsānāṃ paryāyanāmāni [|] katamāni catvāri | vāyava[ḥ], ānāpānāḥ, āśvāsapraśvāsāḥ | kāyasaṃskārāśceti | tatrānyairvāyubhiḥ sādhāraṇaṃ paryāyanāmaikaṃ | yaduta vāyuriti | asādhāraṇāni tadanyāni trīṇi |

dvāvapakṣālāvāśvāpraśvāsaprayuktasya [|] katamau dvau | aśithilaprayogatā ca, satyābhyavaṣṭabdhaprayogatāca | tatrāśithilaprayogatayā kausīdyaprāptasya styānamiddhamvā cittaṃ paryavanaha (hya)ti, bahirdhā vā vikṣipyate | tathābhyavaṣṭabdhaprayuktasya kāyavaiṣamyaṃ cotpadyate | cittavaiṣamyamvā | kathaṃ kāyavaiṣamyamutpadyate | balābhinigraheṇānāśvāsapraśvāsānabhiniṣpīḍayataḥ kāye viṣamā vāyavaḥ pravartante | yesya tatprathamatasteṣu teṣvaṃgapratyaṅgeṣu sphuranti | ye sphārakāya (sphurakā) ityucyante | te punaḥ sphurakā vāyavo vivarddhamānā rujakā bhavanti | yepyeteṣvaṃgapratyaṃgeṣu rujamutpādayanti | idamucyate kāyavaiṣamyaṃ || kathaṃ cittavaiṣamyamutpadyate | cittamvāsya vikśipyate | prāga[sau] na vā daurmanasyopāyāsenābhibhūyate | evaṃ cittavaiṣamyamutpadyate ||

(Śbh_Sh 223)
asyā ānāpānasmṛteḥ pañcavidhaḥ pa[ricayo] veditavyaḥ | tadyathā gaṇanāparicayaḥ, skandhāvatāraparicayaḥ | pratītyasamutpādāvatāraparicayaḥ | satyāvatāraparicayaḥ | ṣoḍaśākāraparicayaśca |

tatra gaṇanāparicayaḥ katamaḥ | samāsataścaturvidho gaṇanāparicayaḥ | tadyathā ekaikagaṇanā [|] dvayaikagaṇanā [|] anulomagaṇanā | pratilomagaṇanā ca ||

tatraikaikagaṇanā katamā |yadā āśvāsaḥ praviṣṭo bhavati | tadā āśvāsa praśvāsopanibaddhayā smṛtyā ekamiti gaṇayati | yadā āśvāse niruddhe praśvāsa utpadya nirgato bhavati | tadā dvitīyaṃ gaṇayatyevaṃ yāvaddaśa gaṇayati | eṣā hi gaṇanā saṃkhyā nātisaṃkṣiptā nātivistarā iyamucyate ekaikagaṇanā ||

dvayaikagaṇanā katamā | yadā āśvāsaḥ praviṣṭo bhavati, niruddhaśca | praśvāsa utpanno bhavati | nirgataśca tadā ekamiti gaṇayati | anena gaṇanāyogena yāvaddaśa gaṇayati | iyamucyate | dvayaikagaṇanā | āśvāsaṃ ca praśvāsaṃ cedaṃ dvayamekatyamabhisaṃkṣipyaikamiti gaṇayati tenocyate dvayaikagaṇanā ||

anulomagaṇanā katamā | anayaivaikaikagaṇanayā, dvayaikagaṇanayā vā, anulomaṃ yāvaddaśa gaṇayati | (Śbh_Sh 224) iyamucyate anulomagaṇanā ||

pratilomagaṇanā katamā | pratilomaṃ daśa upādāya, navāṣṭau, sapta, ṣaṭ, paṃca, yāvadekaṃ gaṇayati | iyamucyate pratilomagaṇanā |

yadā sa ekaikagaṇanāṃ niśritya, dvayaikagaṇanāmvā, anulomagaṇanāyāṃ, pratilomagaṇanāyāṃ ca kṛtaparicayo bhavati | na cāsyāntarāccittaṃ vikṣipyate [|] avikṣiptacittaśca gaṇayati | tadāsyottaragaṇanāviśeṣo vyapadiśyate |

katamo gaṇanāviśeṣaḥ | ekaikagaṇanayā vā, dvayaikagaṇanayā vā, dvayamekaṃ kṛtvā gaṇayati | tatra dvayaikagaṇanayā catvāra āśvāsapraśvāsā ekaṃ bhavati | ekaikagaṇanayā punarāśvāsapraśvāsaścaikaṃ bhavatyevaṃ yāvaddaśa gaṇayati | evamuttarottara vṛddhyā yāvacchatamapyekaṃ kṛtvā gaṇayati | tadā śataikagaṇanayānupūrveṇa yāvaddaśa gaṇayati | evamasya gaṇanāprayuktasya yāvaddaśaikaṃ kṛtvā gaṇayati | yāvacca daśa paripūrayati | tayā daśaikagaṇanayā na cāsyottarāccittamvikṣipyate | iyatā tena gaṇanāparicayaḥ kṛto bhavati |

tasya ca gaṇanāprayuktasya sa cedantarāccittaṃ vikṣipyate tadā punaḥ pratinivartyādito gaṇayitumārabhate | anulomamvā, pratilomamvā [|] yadā cāsya gadhayāccittaṃ svarasenaiva bāhimārga(svarasavāhimārgeṇaiva) (Śbh_Sh 225) samārūḍhamāśvāsapraśvāsālambanopanibaddhamavyavacchinnaṃ nirantaraṃ, pravarttamāse āśvāsa(se) pravṛttigrāhakaṃ, niruddhe āśvāse praśvāsaśūnyāvasthāgrāhakaṃ, pravṛtte praśvāse pravṛttigrāhakaṃ, nivṛtte punarnivṛttigrāhakaṃ, avikaṃpyamavicalamavikṣepākāraṃ, sābhirāmaṃ ca pravarttate | iyatā gaṇanābhūmisamatikramo bhavati |

punastadā gaṇayitavyaṃ bhavati | nānyatrāśvāsapraśvāsālambanaṃ cittamupanibadhyate | āśvāsapraśvāsā anugantavyāścā[bhilakṣa]yitavyāśca sāntarāśvāsapraśvāsāḥ sapravṛttinivṛttyavasthāḥ ayamucyate gaṇanāparicayaḥ |

sa khalveṣa gaṇanāparicayo mṛdvindriyāṇāṃ vyapadiśyate | teṣāmetad vyākṣepasthānaṃ bhavati | cittasthitaye cittanirataye [|] anyathā gaṇanāmantareṇa teṣāṃ styānamiddhamvā cittaṃ paryavahet, bahirdhā vā cittaṃ vikṣipyeta, gaṇanāprayuktena tu teṣāmetanna bhavati |

ye tu tīkṣṇendriyāḥ paṭubuddhayaḥ teṣāṃ punargaṇanāprayogeṇa priyārohatā bhavati | tatropadiṣṭā evaṃ gaṇanāprayogaṃ laghu laghveva pratividhyanti | na ca tenābhiramante [|] te punarāśvāsapraśvāsālambanāṃ smṛtimupanibadhya yatra ca pravarttante, yāvacca pravarttante | yathā ca pravarttante, (Śbh_Sh 226) yadā ca pravarttante | tatsarvamanupracchatyupalakṣayatyupasthitayā smṛtyā [|] ayamevaṃ rūpasteṣāṃ prayogaḥ |

tasya ca prayogasyāsevanānvayādbhāvanānvayād bahulīkārānvayātkāyapraśrabdhirutpadyate, cittapraśrabdhiśca | ekāgratāṃ ca spṛśatyālambanābhiratiṃ ca nirgacchati | ya evaṃ kṛtaparicayo grāhyagrāhakavastumanasikāreṇa skandhānavatarati | ye cāśvāsapraśvāsā yaścaiṣāmāśrayakāyastaṃ manasi kurvan rūpaskandhamavatarati | yā teṣāmāśvāsapraśvāsānāṃ tadgrāhikayā smṛtyā saṃprayuktā anubhāvanā sa vedanāskandha ityavatarati | yā saṃjānanā[sa]saṃjñāskandha ityavatarati | yā cāsau smṛtiryā ca cetanā, yā ca (|) tatra prajñā | ayaṃ saṃskāra ityuvatarati | yaccittaṃ, mano, vijñānamayaṃ vijñānaskandha ityavatarati | yā tadbahulavihāritā | evaṃ skandheṣvavatīrṇasyāyamucyate skandhāvatāraparicayaḥ |

yadā cānena skandhamātraṃ dṛṣṭaṃ bhavati | parijñātaṃ sasaṃskāramātraṃ, vastumātraṃ, tadā sa eṣāmeva saṃskārāṇāṃ pratītyasamutpādamavatarati |

kathaṃ ca punaravatarati | sa evaṃ rūpamanveṣate, paryeṣate, (Śbh_Sh 227) itīye āśvāsapraśvāsāḥ kimāśritāḥ, kiṃpratyayāstasyaivaṃ bhavati | kāyāśritā ete āśvāsapraśvāsāḥ kāyapratyayācci (ści)ttāśritāścittapratyayāśca | kāyaḥ punaścittaṃ ca kiṃ pratyayaṃ ca [|] sa kāyaṃ (yaḥ) cittañca jīvitendriyapratyayamityavatarati | pūrvakaḥ saṃskāraḥ [|] sa pūrvakaṃ saṃskāramavidyāpratyayami (i)tyavatarati | iti hi avidyāpratyaya(ḥ) pūrvakaḥ saṃskāraḥ sarvasaṃskārapratyayaṃ jīvitendriyaṃ, jīvitendriyapratyayaḥ kāyo, vijñānaṃ ca, kāyacittapratyayā āśvāsapraśvāsāḥ | tatrāvidyānirodhāt saṃskāranirodhaḥ | saṃskāra nirodhājjīvitendriyanirodhaḥ | jīvitendriyanirodhātkāyacittanirodhaḥ [|] kāyacittanirodhādāśvāsapraśvāsanirodhaḥ | evamasau pratītyasamutpādamatavarati |

sa tadbahulavihārī pratītyasamutpā[dākā]re kṛtaparicaya ityucyate | ayamucyate pratītyasamutpādāvatāraparicayaḥ [|]

(Śbh_Sh 228)
sa evaṃ pratītyasamutpāde kṛtaparicayo ya ete saṃskārāḥ pratītyasamutpannāḥ | anityā eta ityavatarati | anityatvādabhūtvā [ca prati]vigacchanti | punarete abhūtvā bhavanti | bhūtvā ca prativigacchanti | te jāti dharmāṇo, jarādharmāṇo, vyādhidharmāṇo, maraṇadharmāṇaḥ | ye jātijarāvyādhimaraṇadharmāṇaste duḥkhā, ye duḥkhāstenātmānaḥ, asvatantrāḥ, svāmivirahitāḥ [|] evaṃ so 'nityaduḥkhaśūnyānātmākārairduḥkhasatyamavatīrṇo bhavati | yā kācideṣā[ṃ] saṃskārāṇāmabhinirvṛttiḥ | duḥkhabhūtā, rogabhūtā, gaṇḍabhūtā, sarvāsau tṛṣṇāpratyayā(ḥ) | yatpunarasyā duḥkhajanikāyāstṛṣṇāyā aśeṣaprahāṇametacchāntametatpraṇītametattamevaṃ ca me jānata, evaṃ bahulavihāriṇastṛṣṇāyā aśeṣaprahāṇaṃ bhaviṣyatīti | evaṃ hi samudayasatyaṃ, nirodhasatyaṃ, mārgasatyamavatīrṇo bhavati | sa tadbahulavihārī yadā satyānyabhisamāgacchati | ayamucyate satyāvatāraparicayaḥ [|]

tasyaivaṃ satyeṣu kṛtaparicayasya | darśanaprahātavyeṣu dharmeṣu prahīṇeṣu bhāvanāprahātavyā avaśiṣṭā bhavanti | yeṣāṃ prahāṇāya ṣoḍaśākāraparicayaṃ karoti |

(Śbh_Sh 229)
katame punaḥ ṣoḍaśākārāḥ | smṛta āśvāsaḥ (ta (Śbh_Sh 230) āśvasan) smṛta āśvasimīti śikṣate | smṛtaḥ praśvasan praśvasimīti śikṣate | dīrghaṃ hrasvaṃ sarvakāyapratisamvedī | āśvasan sarvakāyapratisaṃvedī | āśvasimīti śikṣate | sarvakāyapratisaṃvedī praśvasan | sarvakāyapratisaṃvedī praśvasimīti śikṣate | praśrabhya kāyasaṃskārānāśvasanpraśrabhyakāyasaṃskārānāśvasimīti śikṣate | praśrabhya kāyasaṃskārān praśvasan, praśrabhya kāyasaṃskārān praśvasimīti śikṣate | prītipratisaṃvedī sukhapratisaṃvedī śikṣate | cittasaṃskārapratisamvedī praśrabhya cittasaṃskārānāśvasan, praśrabhya cittasaṃskārānāśvasimīti śikṣate | praśrabhya cittasaṃskārān (Śbh_Sh 231) praśvasan, praśrabhya cittasaṃskārān praśvasimīti śikṣate | cittapratisaṃvedī | abhipramodayaṃścittaṃ, samādadhaccittaṃ, vimocaccittaṃ āśvasan vimocayan cittaṃ vimocayatīti māśvasimīti śikṣate | vimocayaṃścittaṃ praśvasan vimocayaṃścittaṃ praśvasimīti śikṣate | anityānudarśī, prahāṇānudarśī, virāgānudarśī āśvasannirodhānudarśī āśvasimīti śikṣate | nirodhānudarśī praśvasannirodhānudarśī praśvasimīti śikṣate | kaḥ punareṣāṃ vibhāgaḥ (|) ākārāṇāṃ [|] sa śaikṣo dṛṣṭa(pra)pavādo lābhībhavati | caturṇāṃ smṛtyupasthānānāṃ āśvā sapraśvāsālambanaṃ ca (|) manaskāramārabhate | avaśiṣṭānāṃ (Śbh_Sh 232) saṃyojanānāṃ prahāṇāya [|] tenāha smṛtaḥ | āśvasan smṛta āśvasimīti śikṣate | yadā āśvāsaṃ vā praśvāsamvā ālambate tadā dīrgham āśvasimi praśvasimīti śikṣate | yadā antarāśvāsamantarā(ntaḥ) praśvāsaṃ vālambanīkaroti | tadā hrasvamā[śvasimi] praśvasimīti śikṣate | tathā hi āśvāsapraśvāsā dīrghāḥ pravarttante | antarāśvāsā antara(ntaḥ) praśvāsāśca hṛsvāste tathaiva pravarttante | tathaivopalakṣayati | jānāti | yadā sūkṣmasaurṣiyagatānāśvāsapraśvāsā vikṣepānupraviṣṭān kāye adhimucyate | ālambanīkaroti | niruddhe ca praśvāse 'ntara (ntaḥ) praśvāse ca | anutpanne āśvāsentarāśvāse ca | praśvāsāśvāsaśūnyāṃ, tadvyupetāṃ, tadvyavahitāṃ sitāmavasthā mālambanī karoti ||

tasmin samaye praśrabhya kāyasaṃskārānāśvasan, praśrabhya, kāyasaṃskārānāśvasimīti śikṣate | praśrabhya kāyasaṃskārān praśvasan, praśrabhya kāyasaṃskārān praśvasimīti śikṣate | api tu khalu tasyāsevanānvayādbhāva nānvayād bahulīkarānvayāt | ye kharā, duḥsaṃsparśā, āśvāsapraśvāsāḥ pūrvamakṛtaparicayasya pravṛttā (Śbh_Sh 233) bhavanti | kṛtaparicayasya anye ca mṛdavaḥ sukhasaṃsparśāḥ pravarttante | tenāha | praśrabhya kāyasaṃskārānāśvasimīti śikṣate | sa caivamānāpānasmṛtiprayogeṇa ca yuktaḥ sa cellābhī bhavati | prathamasya vā dhyānasya, dvitīyasya vā yasmin samaye prītipratisaṃvedī āśvasan, prītipratisaṃvedī (|) āśvasi mīti śikṣate | sa cetpunarlābhī bhavati | niṣprītikasya tṛtīyasya dhyānasya [|] sa tasmin samaye sukhapratisaṃvedī bhavati |

tṛtīyadhyānādūrdhvaṃ ānāpānasmṛtisaṃprayogo nāsti | yena yāvattṛtīyadhyānāt parikīrtitaṃ saṃgṛhītaṃ | tasyaivaṃ prītipratisaṃvedino vā, sukhapratisaṃvedino vā [|] sa cetkadācitkarha (rhi) citsmṛtisaṃpramo ṣādutpadyate | asmīti vā ayamahamasmīti vā bhaviṣyāmīti vā, na bhaviṣyāmīti vā, rūpī bhaviṣyāmyarūpī bhaviṣyāmi | saṃjñī, asaṃjñī | naiva saṃjñī, nāsaṃjñī bhaviṣyāmītyevaṃ saṃmohasaṃjñācetanāsahagatamiñjitaṃ manthitaprapañcitā(tama)bhisaṃskṛtaṃ tṛṣṇāgatamutpadyate | ya[t]tadutpannaṃ laghu laghveva prajñayā pratividhyati | nādhivāsayati | prajahāti | vinodayati | vyantīkaroti | evaṃ cittasaṃskārapratisaṃvedī praśrabhya cittasaṃskārānāśvasimīti (Śbh_Sh 234) [āśvasan praśrabhya cittasaṃskārānāśvasimīti] śikṣate |

sa cetpunarlābhī bhavati maulānāṃ prathamadvitīyatṛtīyadhyānānāṃ sa cāvaśyamanāgamyasya prathamadhyānasāmantakasya lābhī bhavati | sa taṃ ni (tanni)śrityotpannaṃ svaṃ cittaṃ pratyavekṣate | sarāgaṃ vā, vigatarāgamvā, sadveṣamvā, vigatadveṣamvā, saṃmohaṃ (samohaṃ) vigatamohaṃ, saṃkṣiptaṃ, līnaṃ, pragṛhītamuddhatamanuddhataṃ, vyupaśāntamavyupaśāntaṃ, samāhitamasamāhitaṃ, subhāvitamasubhāvitaṃ, vimuktaṃ cittamavimuktaṃ cittamiti yathābhūtaṃ prajānāti | pratisaṃvedayati | tenāha cittapratisaṃvedī |

sa yadā styāna[middha]nivaraṇe cittaṃ niśritaṃ (|) bhavati | adhyātmaṃ saṃgamayataḥ yadānyatamānyatamena prasādanīyenālambanena saṃdarśayati | samādāpayati | samuttejayati | saṃpradīpayati | tenāha [|] abhipramodayaṃścittaṃ [|]

yadā [puna]rauddhatyanivaraṇena kaukṛtyanivaraṇena nivṛttaṃ paśyati | abhisaṃpragṛhṇata stadā anyatamamānyatamena prasādanīyenālambanena saṃdarśayatyadhyātmamavasthāpayati | śamayati, samādhatte | tenāha samadadhaccitaṃ (samādadhaṃścittaṃ) [|]

yadā ca taccittamāsevanānvayād bhāvanānvayād (Śbh_Sh 235) bahulīkarānvayānnivaraṇasamudācārāya dūrī kṛtaṃ bhavati | nivaraṇebhyo viśodhitaṃ (vimocitaṃ) [|] tenāha [|] vimocayacci(yaṃści)ttamāśvasan | vimocayaṃścittamāśvasimīti śikṣate |

tasya nivaraṇebhyo vimuktacetaso mārgabhāvanāyā āntarāyikebhyaḥ anuśayā [a]vaśiṣṭā bhavanti | prahātavyāḥ [|] sa teṣāṃ prahāṇāya mārgaṃ saṃmukhīkaroti yaduta saṃskārānityatāmeva sādhu ca, suṣṭhu ca, yoniśaḥ pratyavekṣate | tenāha | anityānudarśī | tena ca pūrvaṃ prathamadvitīyatṛtīyadhyānasanniśrayeṇānāgamyasaṃniśrayeṇa vā punaḥ śamathayogaḥ [|] ṛjuṃ etarhi anityānudarśi(rśī)vipaśyanāyāṃ yogaṃ karotyevaṃ asya taccittaṃ śamathavipaśyanāparibhāvitaṃ dhātuṣu vimucyate | yadutānuśayebhyaḥ |

katame dhātavaḥ [|] yaśca prahāṇadhāturyaśca (Śbh_Sh 236) virāgadhātuḥ, yaścanirodhadhātuḥ | tatra sarvasaṃskārāṇāṃ darśanaprahātavyānāṃ prahāṇātprahāṇadhātuḥ | sarvasaṃskārāṇāṃ bhāvanāprahātavyānāṃ prahāṇādvirāga dhātuḥ | sarvopadhinirodhānnirodhadhātuḥ | sa evaṃ trīndhātūn śāntato manasi kurvan, kṣemata, ārogyataḥ, śamathavipaśyanāṃ bhāvayati | yenāsyāsevanānvayādbhāvānvayād bahulīkārānvayādavaśiṣṭebhyo bhāvanāprahātavyebhyaḥ kleśebhyaścittaṃ vimucyate | tenāha | prahāṇānudarśī, virāgānudarśī, nirodhānudarśī āśvasannirodhānudarśī āśvasimīti śikṣate | evamayaṃ darśanabhāvanāprahātavyeṣu kleśeṣu | prahīṇeṣvarhanbhavati | kṣīṇāsravaḥ nāstyasyāta uttarikaraṇīyaṃ bhavati | kṛtasya vā paricayaḥ | ayamasyocyate ṣoḍaśākāraḥ paricayaḥ | yaścāyaṃ paṃcavidhaḥ paricaya iyamasyocyate | ānāpānasmṛtiḥ | yatra vitarkacaritaḥ pudgalaḥ prayujyamānaḥ priyāro hatayā prayujyate | savyāpāraṃ caitadālambanaṃ | savyokṣepamadhyātmaṃ pratyātmaṃ (Śbh_Sh 237) āsannāsannaṃ yenāsya tatra prayujyamānasya yo vitarkasaṃkṣobhaḥ sa na bhavati | tvaritatvaritaṃ ca cittamālambane santiṣṭhate | abhiramate | saṃjāyate | idaṃ pañca [vidhaṃ] (saṃ) vitarkacaritasya pudgalasya caritaviśodhanamālambanaṃ |

tatra kauśalālambanaṃ (kauśalyālambanaṃ) ca [ka]tamat tadyathā | skandhakauśalyaṃ, dhātukauśalyamāyatanakauśalyaṃ, pratītyasamutpādakauśalyaṃ, sthānāsthānakauśalyaṃ | tatra katame skandhāḥ, katamaḥ (mat) skandhakauśalyaṃ || āha | paṃca skandhāḥ | rūpaskandho vedanāskandhaḥ | saṃskāraskandho vijñānaskandhaśca ||

(Śbh_Sh 238)
tatra rūpaskandho yatkiṃcidrūpaṃ sarvaṃ taccatvāri mahābhūtāni | catvāri mahābhūtānyupādāya | (Śbh_Sh 239) tatpunaratītānāgatapratyutpannamādhyātmikaṃ vā, bāhyamvā, [audāri]kamvā, sūkṣmvā, hīnamvā, praṇītamvā, dūre vā, antike vā |

tatra vedanāskandhaḥ katamaḥ [|] sukhavedanīyamvā (Śbh_Sh 240) sparśaṃ pratītya, duḥkhavedanīyamvā, aduḥkhāsukhavedanīyamvā [|] ṣaḍavedanākāyāḥ | cakṣuḥ saṃsparśajā vedanā [| śro]traghrāṇajihvākāyamanaḥsaṃsparśajā vedanā ||

tatra saṃjñāskandhaḥ katamaḥ [|] tadyathā sanimittasaṃjñā, animittasaṃjñā, parīttasaṃjñā | mahadgatasaṃjñā | apramāṇasaṃjñā | nāsti kiñcidityākiñcanyāyatanasaṃjñā | ṣaṭsaṃjñākāyāḥ || cakṣuḥsaṃsparśa[jā] saṃjñā || śrotraghrāṇajihvākāyamanaḥsaṃsparśajā saṃjñā || saṃskāra[skandhaḥ] (Śbh_Sh 241) katamaḥ | ṣaṭcetanā kāyāḥ cakṣuḥ saṃsparśajā (Śbh_Sh 242) cetanā, śrotraghrāṇajihvakāyamanaḥ saṃsparśajā cetanā [|] cetanāṃ ca saṃjñā ca sthāpayitvā || ye tadanye caitasikā dharmāḥ ||

tatra vijñānaskandhaḥ katamaḥ | yaccittaṃ manovijñānaṃ [|] te punaḥ ṣaḍvijñānakāyāḥ | cakṣurvijñānaṃ śrotraghrāṇajihvakāyamanovijñānaṃ | sā caiṣā vedanā saṃjñā saṃskārastaccaitadvijñānaṃ | atītānāgatapratyutpannamādhyātmikaṃ (Śbh_Sh 243) vā bāhyamvā iti vistareṇa pūrvavat || ima ucyante skandhāḥ ||

skandhakauśalyaṃ katamat | ya etānyathoddiṣṭāndharmānnānātmakatayā ca jānāti | bahvātmakatayā ca, na tataḥ paramupalabhate | vikalpayati vā | idamucyate samāsataḥ skandhakauśalyam ||

tatra katamā nānātmakatā skandhānāmanya eva rūpaskandho (Śbh_Sh 244) 'nyo vedanāskandha evaṃ | anyo yāvadvijñānaskandha iyaṃ nānātmakatā ||

tatra katamā bahvātmakatā | yo rūpaskandho nekavidho nānāprakāraḥ | bhūtalaukikabhedenānāgatapratyutpannādikena ca | prakārabhedena [|] iyamucyate anekātmakatā | rūpaskandhasyaivamavaśiṣṭānāṃ skandhānāṃ yathāyogaṃ veditavyam | kiṃ ca na tasmātparaṃ upalabhate, vikalpayati | skandhamātramupalabhate | vastumātraṃ no tu skandhavyatirekeṇāhvā(tmā)namupalabhate | nityadhruvamavipariṇāmadharmakaṃ, nāpyātmīyaṃ kiṃcididaṃ nopalabhate | no vikalpayati tasmātpareṇa |

tatra katame dhātavaḥ | katamaddhātukauśalyaṃ | āha | (Śbh_Sh 245) aṣṭādaśa dhātavaḥ | cakṣurdhātū rūpadhātuścakṣurvijñānadhātuḥ | śrotradhātuḥ | śabdadhātuḥ | śrotravijñānadhātuḥ | ghrāṇadhātuḥ | gandhadhātuḥ | ghrāṇavijñānadhātuḥ | jihvadhātūrasadhātuḥ | jihvavijñānadhātuḥ | kāyadhātuḥ, spraṣṭavyadhātuḥ, kāyavijñānadhāturdharmadhāturmano vijñānadhāturimaucyante dhātavaḥ | yatpunaretānaṣṭādaśadharmānsvakasvakāddhātoḥ svakasvakādvījāt | svakasvakādgotrājjāyante nirvartante prādurbhavantīti | jānāti rocayatyupanidhyāti | idamucyate dhātukauśalyaṃ || yadaṣṭādaśānāṃ dharmāṇāṃ svarusvakāddhātoḥ pravṛttiṃ jānāti | tadevameti hetupratyakauśalyametadyaduta dhātukauśalyaṃ ||

tatra katamānyāyatanāni | katamadāyatanakauśalyamāha | dvādaśayatanāni | cakṣurāyatanaṃ, rūpāyatanaṃ | (Śbh_Sh 246) śrotrāyatanaṃ | śabdāyatanaṃ | ghrāṇāyatanaṃ | gandhāyatanaṃ | jihvāyatanaṃ | rasāyatanaṃ | kāyāyatanaṃ | spraṣṭavyāya tanaṃ, mana āyatanaṃ, dharmāyatanaṃ ca | imānyucyante āyatanāni | katamadāyatanakauśalyaṃ | tatra cakṣuradhipatiḥ rūpāṇyālambanaṃ cakṣurvijñānasya saṃprayogasyotpattaye [|] samanantaraniruddhaṃ ca manaḥ samanantarapratyayaḥ | (Śbh_Sh 247) tatra śrotramadhipatiḥ | śabda ālambanaṃ | samana[ntara]niruddhaṃ ca manaḥ samanantarapratyayaḥ | śrotravijñānasya sa saṃprayogasyotpattaye [|] evaṃ yāvanmanaḥ samanantaraṃ tajjo manasikārodhipatipratyayo dharmālambanaṃ (dharma ālambanaṃ) manovijñānasya saṃprayogasyotpattaye iti | tribhiḥ pratyayaiḥ samanantarapratyayena, ālambanapratyayenādhipatipratyayena ca | ṣaṇṇāṃ vijñānakāyānāṃ pravṛttirbhavati | sasaṃprayogānā(ṇā)miti | yadevamādhyātmikabāhyeṣvāyataneṣu pratyayakauśalyamidamucyate āyatanakauśalyam ||

tatra katamaḥ pratītyasamutpādaḥ katamaḥ (mat) (Śbh_Sh 248) pratītyasamutpādakauśalyaṃ [|] āha | avidyāpratyayāḥ saṃskārāḥ, saṃskārapratyayamvijñānaṃ, vijñānapratyayaṃ nāmarūpaṃ | vistareṇa yāvadevamasya kevalasya mahato duḥkhaskandhasya samudayo bhavatyayamucyate pratītyasamutpādaḥ | yatpurardharmā eva dharmānabhiṣpandayati(nti) dharmā eva dharmān pariṣpandayanti | saṃskārā eva dharmāṇāmāhārakāḥ tena hetusamutpannatvāt pratītyasamutpannatvātvādabhūtvā bhavanti | bhūtvā ca prativigacchanti | tasmādanityā ete saṃskārā ye punaranityāste jātidharmāṇo, jarāṃdharmāṇo, vyādhidharmāṇo, maraṇadharmāṇaḥ, śokaparidevaduḥkhādaurmanasyopāyāsadharmāṇaḥ | te jarā dharmitvādyāvadupāyāsadharmitvāt | duḥkhā, ye vā punarduḥkhā, asvatantrā, durbalāste anātmāna iti | yadebhirākāraiḥ (Śbh_Sh 249) pratītyasamutpanneṣu dharmeṣu anityajñānaṃ, duḥkhajñānaṃ, nairātmyajñānaṃ | idamucyate pratītatyasamutpādakauśalyam ||

sthānāsthānakauśalyaṃ punaḥ pratītyasamutpāda eva veditavyaṃ || tatrāyaṃ viśeṣaḥ [|] sthānāsthānakauśalyenā viṣamahetukatāṃ jānāti | asti kuśalākuśalānāṃ karmaṇāṃ phalavipākaḥ | akuśalānāmaniṣṭa iti || yadevaṃ jñānamidamucyate sthānāsthānakauśalyaṃ || taccaitatpañcasthānakauśalyaṃ samāsataḥ svalakṣaṇakauśalyaṃ bhavati | sāmānyalakṣaṇakauśalyaṃ ca | tatra skandhakauśalyena svalakṣaṇakauśalyamākhyātaṃ | avaśiṣṭaiḥ sāmānyalakṣaṇakauśalyamidamucyate kauśalyālambanaṃ ||

tatra kleśaviśodhanamālambanaṃ katamat | āha | (Śbh_Sh 250) adhobhūmīnāmaudārikatvaṃ tadyathā kāmadhātau prathamadhyānasya evaṃ yāvannaiva saṃjñānāsaṃjñāyatanasya |

tatra katamā audārikatā | audārikatā dvividhā | svabhāvodārikatā (svabhāvaudārikatā) saṃkhyaudārikatā ca |

tatra svabhāvaudārikatā kāmadhātāvapi pañca skandhāḥ saṃvidyante | prathame tu dhyāne ye kāmāvacarāste sādīnavatarāśca duḥkhavihārata[rāś]ca | alpakāvasthāyitarāśca | hīnatarāḥ pratikruṣṭatarāśca [|] iyameṣāṃ svabhāvaudārikatā prathame tu dhyāne [|] tathā tena te śāntatarāḥ praṇītatarā ityucyante |

tatra saṃkhyaudārikatā katamā | kāmāvacaro rūpaskandhaḥ prabhūtataraḥ parijñeyaḥ | prahātavya evaṃ yāvadvijñānaskandha iyamucyate skandhaudārikatā || evamuparimābhūmiṣu svabhāvo (vau) dārikatā saṃkhyaudārikatā ca | yathāyogaṃ veditavyāḥ (:) |

iyaṃ tūparimāsu bhūmiṣu yāvadākiṃcanyāyatanā[t]tadaudārikata[rā]śca veditavyāḥ sarvā adharimā bhūmayaḥ | duḥkhavihārata[rā]śca alpāyuṣkatarāśca, naivasaṃjñānāsaṃjñāyatanaṃ punaḥ śāntameva upari śreṣṭhatayā bhūmerabhāvāt | yatra samāsata ādīnavārthaḥ | audārikatārthaḥ | yasyāṃ yasyāṃ bhūmau prabhūtataramā(ā)dīnavaṃ(vo) (Śbh_Sh 251) bhavati | sā ādīnavataḥ | audāriketyucyate | yasyāṃ laukikānāṃ bhūmāvalpatara mā(ā)dīnavaṃ(vo) bhavati | sā ādīnavataḥ śāntetyucyate | idaṃ laukikānāṃ laukikena mārgeṇa kleśaviśodhanamālambanaṃ tathāpi tasyādharimāṃ bhūmimādīnavataḥ paśyataḥ | rogataḥ, ayogakṣemataḥ, uparimāṃca bhūmiṃ śāntataḥ [|] ye adhobhūmikāḥ kleśā yāvadākiṃcanyāyatanabhūmikāḥ, kāmadhātumupādāya te prahīyante | na tvatyantataḥ prahīyante | te punareva te pratisandhikā bhavanti |

lokottareṇa vā punarmārgeṇa kleśaviśodhanamālambanaṃ caturvidhaṃ, tadyathā | duḥkhasatyaṃ, samudayasatyaṃ, nirodhasatyaṃ, mārgasatyañca ||

tatra duḥkhasatyaṃ katamat | tadyathā jātirduḥkhaṃ jarāpi [duḥkhaṃ] vyādhirmaraṇamapriyasaṃyogaḥ priyavinābhāva icchāvighātaśca | saṃkṣepataḥ pañcopādānaskandhā duḥkhaṃ [|]

(Śbh_Sh 252)
tatra samudaya āryasatyaṃ tṛṣṇā paunarbhavikī nandīrāgasahagatā tatra tatrābhinandinī ||

tatra niro[dha ā]ryasatyaṃ yadasyā eva tṛṣṇāyā aśeṣaprahāṇaṃ ||

(Śbh_Sh 253)
mārgasatyaṃ āryāṣṭāṃgo mārgaḥ [|]

tatra kṛṣṇapakṣaṃ śuklapakṣaṃ copādāya hetuphalavyavasthānena catuḥsatyavyavasthānaṃ ||

tatra duḥkhasatyaṃ phalaṃ | samudayasatyaṃ hetuḥ | nirodhasatyaṃ phalaṃ | mārgasatyaṃ hetuḥ prāptaye, sparśanāyai | tatra duḥkhasatyaṃ vyādhisthānīyaṃ tatprathamataḥ parijñeyaṃ | samudayasatyaṃ vyādhinidānasthānīyaṃ | taccāntaramparivarjayitavyaṃ | nirodhasatyamārogyasthānīyaṃ | tacca sparśayitavyaṃ (spraṣṭavyam), sākṣātkartavyaṃ | mārgasatyaṃ bhaiṣajyasthānīyaṃ | taccāsevitavyaṃ, bhāvayitavyaṃ | bahulīkartavyaṃ | bhūtaṃ caitattathā avitathā (-thama)viparītamaviparyastaṃ (Śbh_Sh 254) duḥkhaṃ duḥkhārthena, yāvanmārgo mārgārthena tasmātsatyamityucyate | svalakṣaṇaṃ ca [na] visamvadati | taddarśanāccāviparītā buddhayaḥ pravarttante | tena satyamityucyate [|]

kasmātpunaretānyāryāṇāmeva satyāni bhavanti | āryā etāni paśyantyeva samānāni, satyatā (to) jānanti paśyanti (|) yathābhūtaṃ, bālāstu na jānanti, na paśyanti | yathābhūtaṃ tasmādāryasatyānītyucyante | bālānāmetaddharmatayā satyaṃ nāvabodheta (budhyate) | āryāṇāṃ tūbhayathā tatra jānāti (jñāyate) |

duḥkhamiti jāyamānasya duḥkhā vedanotpadyeta (|) kāyika caitasikī, na tu ja[ā]tireva duḥkhaṃ, duḥkhanidānaṃ sā, evaṃ yāvadicchāvighāto duḥkhamiti ||

(Śbh_Sh 255)
icchāvighātanidānaṃ duḥkhamutpadyeta | kāyikacaitasikaṃ, na tvicchāvighāta eva (|) duḥkhaṃ, duḥkhanidānaṃ punaḥ sa iti peyālam | saṃkṣepataḥ paṃcopādānaskandhāḥ duḥkhamityebhirjātyādibhiḥ paryāyai[ḥ] | duḥkhaduḥkhataiva paridīpitā | tatra vipaṇāmaduḥkhatā saṃskāraduḥkhatā cāvaśiṣṭā | sā punaḥ pañcaskandhaduḥkhatayā paridīpitā bhavati | tathā hi paṃcopādānaskandhāstrivedanāparigatāste tathoktāyāḥ dukhaduḥkhatāyā bhājanabhūtā[ḥ |] yā ca noktā vipariṇāmaduḥkhatā | saṃskāraduḥkhatā ca | sāpyeṣveva draṣṭavyā |

kena punaḥ kāraṇena bhagavatā duḥkhaduḥkhataiva parikīrttitā | svaśabdena vipariṇāmaduḥkhatā, saṃskāraduḥkhatā punaḥ paryāyeṇa [|] tathā hi duḥkhaduḥkhatāyā (Śbh_Sh 256) māryāṇāṃ bālānāñca tulyā duḥkhatābuddhiḥ pravarttate | saṃvejikātyarthaṃ duḥkhaduḥkhatā pūrvamakṛtaprajñānāmevaṃ ca deśyamāne sukhamavatāro bhavati | satyeṣu vineyānāṃ [|]

tatra trividhāyā duḥkhatāyāḥ kathaṃ vyavasthānaṃ bhavati | yattāvadduḥkhaṃ jātirduḥkhaṃ yāvadicchāvighāto duḥkhamityanena sādhiṣṭhānā duḥkhā vedanā ākhyātā || sā ca duḥkhaduḥkhatā [|] idaṃ duḥkhaduḥkhatāyā vyavasthānaṃ | ye vā punaretadvipakṣā dharmāstathā yauvanaṃ jarāyā, vyādherārogyaṃ, jīvitaṃ maraṇasya, priyasaṃprayogo 'priyasaṃprayogasya | apriyavinābhāvaḥ priyavinābhāvasya, icchāsampattiricchāvighātasya, ye ca duḥkhāyāṃ vedanāyāṃ pravṛttāḥ kleśāḥ sādhiṣṭhānā, ye cārogyādiṣu sukhasthānīyeṣu dharmeṣu tannirjātāyāṃ ca vedanāyāṃ ye pravṛttāḥ kleśā iyamucyate vipariṇāma duḥkhatā ||

tatra sukhā vedanā sādhiṣṭhānā anityatayā pa[ri]ṇamantī | atyarthībhāvādhipateyaṃ duḥkhaṃ vidadhāti | kleśāḥ punaḥ sarvatra pravṛttāḥ paryavasthānaṣa(śa) eva duḥkhā bhavanti | vipariṇāmaśca sa cetasaḥ tasmādvipariṇāmaduḥkhatetyucyate || yathoktaṃ bhagavatā- avatīrṇavipariṇatena cittena mātṛgrāmasya hastigrahaṇaṃ ceti vistaraḥ || yathā coktaṃ- kāma[c]chandaparyavasthitaḥ | kāma[c]chandaparyavasthānapratyayaṃ tajjaṃ (Śbh_Sh 257) catasikaṃ duḥkhadaurmanasyaṃ pratisaṃvedayate | evaṃ vyāpādastyānamiddhāmauddha(middhauddha)tyakaukṛtyavicikitsāparyavasthitaḥ | tadanenāgamenāptena paramāptena kleśeṣu duḥkhārtopi lambate | vipariṇāmārtho(rtto)pi | tenocyate kleśavipariṇāma [duḥkhate ti [|] idaṃ vipariṇāma]duḥkhatāyā vyavasthānaṃ | saṃskāraduḥkhatā punaḥ | sarvatragā upādānaskandheṣu saṃkṣepata āryā ca dukhaduḥkhatā, yā ca kleśasaṃgṛhītā vipariṇāmadharmatā, ye (yā) ca sādhiṣṭhānā sukhā vedanā tāṃ sthāpayitvā, ye tadanye skandhāśca duḥkhāḥ(duḥkha)sahagatāstannirjātāstadutpattipratyayā stasya cotpannasya sthitibhājanā iyamucyate saṃskāraduḥkhatā || ye skandhā anityā udayavyayayuto(tāḥ) sopādānāstrivedanābhiranuṣaktā[ḥ] | dauṣṭhulyopagatā ayogakṣemapatitā avinirmuktāḥ | duḥkhaduḥkhatāyā vipariṇāmaduḥkhatāyā asvavaśavartinaśca [|] iyamucyate saṃskāraduḥkhatayā duḥkhatā [|] idaṃ saṃskāraduḥkhatāyā vyavasthānaṃ |

tabha(tra)tṛṣṇā prārthanābhilāṣobhinandaneti paryāyāḥ [|] sā punaḥ prārthanā tribhirmukhaiḥ pravṛttā(s)tadyathā punarbhavaprārthanā, viṣayaprārthanā ca | (Śbh_Sh 258) tatra yā punarbhavaprārthanā mā paunarbhavikī tṛṣṇā | viṣayaprārthanā punardvividhā [|] prāpteṣu viṣayeṣu saumanasyādhyavasānasahagatā, aprāpteṣu ca viṣayeṣu saṃyogābhilāṣasahagatā [|] tatra yā prāpteṣu viṣayeṣu saumanasyādhyavasānasahagatā nandīrāgasahagatetyucyate | yā punaraprāpteṣu viṣayeṣu saṃyogābhilāṣasahagatā tatra tatrābhinandinītyucyate |

nirodhopidvividhaḥ | kleśanirodhaḥ, upakleśanirodhaśca |

mārgopi dvividhaḥ | śaikṣaścāśaikṣaśca | idamālambanaṃ kleśaviśodhanaṃ lokottareṇa mārgeṇa veditavyaṃ | tenāha caturvidhamālambanaṃ | vyāpyālambanaṃ, caritaviśodhanaṃ, kauśalyālambanaṃ, kleśaviśodhanaṃ ceti ||

tatrāvavādaḥ katamaḥ | caturvidho [a]vavādaḥ | (Śbh_Sh 259) aviparītāvavādaḥ | anupūrvāvavādaḥ | āgamāvavādaḥ | adhigamāvavādaśca ||

tatrāviparītāvavādaḥ katamaḥ | yadaviparītaṃ dharmasattvaṃ ca deśayati | grāhayati | bhūtaṃ yadasya niryāti | samyagduḥkhakṣayāya | duḥkhasyāntakriyāyai [|] ayamucyate 'viparītāvavādaḥ |

anupūrvāvavādaḥ katamaḥ | yatkālena dharmaṃ deśayati | uttānottānāni [sthānāni] tatprathamato grāhayati | vācaya[ti] | tataḥ paścādgaṃbhīrāṇi prathamasya vā satyasyābhisamayāya tatprathamato 'vavadate | (Śbh_Sh 260) tataḥ paścātsamudayanirodhamārgasatyasya, prathamasya dhyānasya samāpattaye tatprathamatovavadate | tataḥ paścādanyāsāṃ dhyānasamāpattīnāmayamevaṃbhāgīyonupūrvāvavādo veditavyaḥ |

tatrāgamāvavādo yathā tena gurūṇāmantikādāgamitaṃ bhavati | gurusthānīyānāṃ, yogajñānāṃ, ācāryāṇāmupādhyāyasya vā, tathāgatasya vā, tathāgataśrāvakasya vā [|] tathaivānenānyūnamadhikaṃ kṛtvā parānavavadate | ayamucyate āgamāvavādaḥ |

tatrādhigamāvavādaḥ [|] yathānena tedharmā adhigatā bhavanti | sparśitāḥ (spṛṣṭāḥ) sākṣātkṛtā, ekākinā vyavakṛṣṭavihāriṇā | tañcaiva pareṣāṃ prāptaye | sparśanāyai sākṣātkriyāyai | avavadate [|] ayamucyate adhigamāvavādaḥ |

asti punaḥ sarvākāraparipūrṇovavādaḥ | sa punaḥ katamaḥ [|] yastribhiḥ (yat tribhiḥ) prātihāraryaivavadati | ṛddhiprātihāryeṇa, ādeśanāprātihāryeṇa | anuśāstiprātihāryeṇa | ṛddhiprātihāryeṇa, (Śbh_Sh 261) anekavidhamṛddhiviṣayamupadarśayatyātmani ca bahumānaṃ ja[na]yati | pareṣāṃ yathā tena bahumānajātāḥ | śrotrāvadhānayoge manasikāre ādarajātā bhavanti | tatra [|] deśanā prātihāryeṇa cittacaritaṃ samanveṣya anuśāstiprātihāryeṇa yathendriyaṃ, yathācaritaṃ, yathāvatāraṃdharmadeśanāṃ deśayati | pratipakṣe samanuśāsti | tenāyaṃ prātihāryatrayasaṃgṛhītaḥ paripūrṇāvavādo bhavati ||

tatra śikṣā katamā | āha | tisraḥ śikṣāḥ [|] adhiśīlaṃ śikṣā, adhicittamadhiprajñaṃ śikṣā ||

tatrādhiśīlaṃ śikṣā katamā | yathāpi tacchīlaṃ (Śbh_Sh 262) vā (tacchīlavān) viharatīti vistareṇa pūrvavat ||

tatrādhiśīlaṃ (cittaṃ) śikṣā viviktaṃ kāmairviviktaṃ pāpakairakuśalairdharmaiḥ savitarkaṃ, savicāraṃ, vivekajaṃ, prītisukhaṃ, cittaikāgratā[ñ]ca, prathamaṃ dhyānaṃ yāvaccaturthaṃ dhyānamupasampadya viharati | iyamadhicittaṃ, śikṣā | api khalu sarve ārūpyāstadanyāśca samādhisamāpattayaḥ | adhicittaṃ śikṣetyucyate | api tu dhyānāni niśritya tatprathamataḥ satyābhisamayomā vakrāntirbhavati | na tu sarveṇa sarvaṃ vinā dhyānaiḥ tasmātpradhānāni dhyānāni kṛtvā adhicittaṃ śikṣetyuktāni |

tatrādhiprajñaṃ śikṣā yā caturṣvāryasatyeṣu yathābhūtaṃ jñānaṃ [|]

(Śbh_Sh 263)
kena kāraṇena tisra eva śikṣā na tadūrdhvaṃ | āha | samādhipratiṣṭhārthena | jñānasaṃniśrayārthena | kṛtyakaraṇārthena ca [|] tatra samādhipratiṣṭhārthenādhiśīlaṃ | śikṣā | tathā hi śīlaṃ pratiṣṭhāya cittaikāgratāṃ spṛśati (||) cittasamādhiṃ [||] tatra jñānasanniśrayārthena adhicittaṃ śikṣā | tathā hi samāhitacittasyaikāgratā | smṛtyā jñeye vastuni yathābhūtaṃ jñānadarśanaṃ pravarttate | tatra kṛtyakaraṇārthena adhiprajñaṃ śikṣā | tathā hi suviśuddhena jñānadarśanena kleśaprahāṇaṃ sākṣātkaroti | eṣa hi svārtha e[tat] paramaṃ kṛtyaṃ yaduta kleśaprahāṇaṃ [|] tata uttarikaraṇīyaṃ punarnāsti | tena etāstisra eva śikṣāḥ |

kāḥ punarāsāṃ śikṣāṇāmānupūrvīṣu viśuddhaśīlasya vipratisāraḥ [|] avipratisāriṇaḥ prāmodyaṃ, prītiḥ, praśrabdhiḥ, sukhaṃ, sukhitasya cittasamādhiḥ [|] samāhitacitto yathābhūtaṃ prajānāti | yathābhūtaṃ paśyati | yathābhūtaṃ jānanpaśyannirvidyate | nirviṇṇo (Śbh_Sh 264) virajyate | virakto vimucyate | vimukto [a]nupādāya parinirvāti | evamimāni śīlāni bhāvitāni agratāyāmupanayanti | yadutānupādāya parinirvāṇamiyamāsāṃ śikṣāṇāmānupūrvī |

tatra kena kāraṇenādhiśīlaṃ śikṣā adhiśīlamityucyate | evamadhicittamadhiprajñamadhikārārthenā(dhikārārthena) ca |

tatra kathamadhikārārthenā (nā a)dhicittamadhikṛtya yacchīlaṃ sā adhiśīlaṃ śikṣā | adhiprajñamadhikṛtya yaścittasamādhiḥ | sā adhicittaṃ śikṣā |

kleśaprahāṇamadhikṛtya yajjñānaṃ darśanaṃ | sā adhiprajñaṃ śikṣā |

yā cādhicittaṃ | yā cādhiprajñaṃ śikṣā | etāḥ śikṣāḥ asminneva śāsane asādhāraṇā ito bāhyairevamadhikārthena [|]

asti punaradhicittaṃ śikṣā yā adhiprajñaṃ śikṣāyā āvāhikā, astyadhiprajñaṃ śikṣā yā adhicittaṃ śikṣāyā āvāhikā | tadyathā | āryaśrāvakaḥ | alābhī mauladhyānānāṃ, śaikṣo, dṛṣṭapadaḥ, tataḥ paścādbhāvanāprahātavyānāṃ kleśānāṃ prahāṇāya prayujyamāna[ḥ] smṛtisaṃbodhyaṃgaṃ bhāvayati | iyamadhiprajñaṃ śikṣā (|) adhicittaṃ (Śbh_Sh 265) śikṣāyā āvāhikā | adhicittaṃ punaḥ śikṣā adhiprajñāyā āvāhikā pūrvamevoktā || tatra astyadhiśīlaṃ śikṣā | nādhicittaṃ, nādhiprajñaṃ | astyadhiśīlamadhicittaṃ, nādhiprajñaṃ | na tvastyadhiprajñaṃ śikṣā yā vinādhiśīlenādhicittena ca | ato yatrādhiprajñaṃ | śikṣā | tatra tisraḥ śikṣā veditavyā[ḥ] || idaṃ tāvacchikṣāvyavasthānaṃ | tatra yoginā yogaprayuktena śikṣitavyaṃ |

tatra trayaḥ pudgalāḥ satyānyabhisamāgacchanti | katame trayastadyathā | avītarāgaḥ yadbhūyo vītarāgaḥ, vītarāgaśca |

tatra sarveṇasarvamavītarāgaḥ satyānyabhisamāgacchan saha satyābhisamayātsrota (-yena strota) āpanno bhavati |

yadbhūyo vītarāgaḥ punaḥ sakṛdāgāmī bhavati |

vītarāgaḥ saha satyābhisamayād (yenā) nāgāmī bhavati |

(Śbh_Sh 266)
trīṇīndriyāṇi | anājñātamājñāsyāmīndriyaṃ | ājñendriyamājñātavata indriyaṃ |

eṣāmindriyāṇāṃ kathaṃ vyavasthānaṃ bhavati | anabhisamitānāṃ (Śbh_Sh 267) satyānāṃ abhisamayāya prayuktasya anājñātamājñāsyāmīndriyavyavasthānaṃ | abhisamitavataḥ śaikṣasyājñendriyavyavasthānaṃ | kṛtakṛtyasyāśaikṣasyārhataḥ | ājñā[tāvīndriya]vyavasthānaṃ |

trīṇi vimokṣamukhāni | tadyathā śūnyatā [a]praṇihitamānimittemeṣāṃ trayāṇāṃ vimokṣamukhānāṃ kathaṃ vyavasthānaṃ bhavati | āha [|] dvayamidaṃ saṃskṛtamasaṃskṛtañca |

tatra saṃskṛtaṃ traidhātukapratisaṃyuktāḥ pañcaskandhāḥ, [a]saṃskṛtaṃ punaḥ nirvāṇaṃ | idamubhayaṃ yacca saṃskṛtaṃ, yaccā saṃskṛtamityucyate |

(Śbh_Sh 268)
yatpunaridamucyate | ātmā vā, sattvo vā, jīvo vā, janturvā, idamasat | tatra saṃskṛte doṣadarśanādādīnavadarśanādapraṇidhānaṃ bhavati | apraṇidhānāccāpraṇihitaṃ vimokṣamukhaṃ vyavasthāpyate | nirvāṇe punaḥ tatra praṇidhānavataḥ praṇidhānaṃ bhavati | śāntadarśanaṃ | praṇītadarśanaṃ | niḥsaraṇadarśanaṃ ca | niḥsaraṇadarśanācca punarānimittaṃ vimokṣamukhaṃ vyavasthāpyate | tatrāsatyasamvidyamāne naiva praṇidhānaṃ bhavati | tadyathaivāsattathaivāsaditi | jānataḥ paśyataḥ śūnyatāvimokṣamukhaṃ vyavasthāpyate | evaṃ trayāṇāṃ vimokśamukhānāṃ vyavasthānaṃ bhavati ||

tatra katame śikṣānulomikā dharmāḥ | āha daśa śikṣāvilomā dharmāḥ | teṣāṃ pratipakṣeṇa daśa śikṣānulomikā [dharmā] veditavyāḥ |

tatra katame śikṣāvilomādharmāstadyathā | mātṛgrāmaḥ | śiśurudāravarṇo raṃjanīyaḥ | śikṣāprayuktasya kulaputrasyādhimātramantarāyakaraḥ paripanthakaḥ, satkāyaparyāpanneṣu saṃskāreṣu niyantirālasyaṃ, kausīdyaṃ | satkāyadṛṣṭeḥ kabaḍaṃkārāhāramupādāya rasarāgaḥ | lokākhyānakathāsvanekavidhāsu bahunānāprakārāsu citreṣu (trāsu) cha(ccha)ndarāgānunayaḥ, dharmacintā, yogamanasikārāpakṣālaḥ | sa punaḥ katamastadyathā (Śbh_Sh 269) raseṣu vā, satyeṣu vā, skandheṣu vā [|] karmaphale vā prahāṇaprayuktasya ca kāyadauṣṭhulyaśaithilikasya śamathavipaśyanāpakṣālamanasikāraḥ | styānamiddhena vā cittābhibhavaḥ | cittābhisaṃkṣepaḥ | anvārabdhavīryasya vā kāyikaklamaḥ | caitasika upāyāsaḥ | atilīnavīryasya viśeṣāsaṃprāptiḥ kuśalapakṣaparyādānaṃ | lobhena vā, yaśasāvā, praśaṃsayā vā, anyatamānyatamena vā sukhalavamātratvena, nandīsaumanasyamauddhatyamavyupaśamaḥ | audvignya mutplāvitatvaṃ | satkāyanirodhe nirvāṇe uttrāsaśṭha(ḥsta)mbhitatvaṃ | amātrayā prayogaḥ | atyabhijalpaḥ | dharmyāmapi kathāṃ kathayatā vigṛhya kathāmārabhyānuyogaḥ | pūrvadṛṣṭaśrutānubhūteṣu viṣayeṣvanekavidheṣu bahunānāprakāreṣu cittavisāraḥ cittākṣepaḥ | anityeṣu ca saṃskā[reṣu] nidhyāyitatvaṃ, ime dharmāścintāyogamanasikārāpakṣālā veditavyāḥ |

dhyāna[samāpatti]sukhāsvādanatā, ānimittaṃ samāpattukāmasya saṃskāranimittānusāritā | spṛṣṭasya śārīrikābhirvedanābhiḥ, duḥkhāmiryāvatprāṇahāriṇībhirjīvitaniyanti[ḥ] |, jīvitāśā tadāśānugatasya (Śbh_Sh 270) śocanā, klāmyanā, paridevanā iti | ime daśa śikṣāvilomā dharmāḥ [|]
katame daśa śikṣāpadānāṃ vilomānāṃ dharmāṇāṃ pratipakṣeṇa śikṣānulomikā bhavanti | tadyathā-aśubhasaṃjñā, anitye duḥkhasaṃjñā | duḥkhe anātmasaṃjñā | āhāre pratikūlasaṃjñā | sarvāloke anabhiratisaṃjñā | ālokasaṃjñā | virāgasaṃjñā | nirodhasaṃjñā | maraṇasaṃjñā | itīmā daśa saṃjñā[ḥ] | āsevitā bhāvitā bahulīkṛtā daśavidhasya śikṣāparipanthakasya daśānāṃ śikṣāvilomānāṃ dharmāṇāṃ prahāṇāya samvartante |

tatra dharmālokaḥ | arthālokaḥ | śamathāloko, vipaśyanālokaśca | etānālokānadhipatiṃ kṛtvā ālokasaṃjñā | asminnarthe abhipretā | dharmacintāyogamanasikāraḥ | paripanthasya prahāṇāya ||

tatrāpare daśa śikṣānulomikā dharmā veditavyāḥ | katame daśa [|] tadyathā pūrvako hetuḥ | ānulomika upadeśaḥ | yoniśaḥ prayogaḥ | sātatyasatkṛtyakāritā tīvra[c]chandatā, yogabalādhānatā, kāyacittadauṣṭhulyapratipraśrabdha(bdhi)rabhīkṣṇapratyavekṣa[ṇa]tā | aparitamanā, nirabhimānatā ca |

tatra pūrvako hetuḥ katamaḥ | yaḥ pūrvamindriyaparipākaḥ | (Śbh_Sh 271) indriyasamudāgamaśca | [tatrānulomika upadeśaḥ katamaḥ] ya upadeśo 'viparītaścāna(nu)pūrvikasya(śca) |

tatra yoniśaḥ prayogaḥ | yathaivā[va]vaditaḥ (voditaḥ) | tathaiva prayujyate | tathā prayujyamānaḥ samyagdṛṣṭimutpādayati ||

tatra sātatyasatkṛtyakāritā [|] ṣaḍrūpeṇa prayogeṇa abandhyañca kālaṃ karoti | kuśalapakṣeṇa kṣiprameva kuśalapakṣaṃ samudānayati |

tatra tīvra[c]chandatā [|] yathāpi taduttare vimokṣe spṛhāmutpādayati | kadā svidahaṃ tadāyatanamupasampadya vihariṣyāmi | yadāryā āyatanamupasaṃpadya viharantīti |

tatra yogabalādhānatā [|] dvābhyāṃ kāraṇābhyāṃ yogabalādhānaprāpto bhavati | prakṛtyaiva ca tīkṣṇendriyatayā, dīrghakālābhyāsaparicayena ca | tatra kāyacittadauṣṭhu[lyaṃ, prītiḥ] praśrabdhiryathāpi tacchrāntakāyasya klāntakāyasyotpadyate | kāyadauṣṭhulyaṃ, cittadauṣṭhulyaṃ | tadīryāpathāntarakalpanayā pratiprasrambhayati | ativitarkitenātivicāritenotpadyate | kāyacittadauṣṭhulyaṃ tadā [cātma]cetaḥ śamathānuyogena pratipraśrambhayati | (Śbh_Sh 272) cittābhisaṃkṣepeṇa cittalayena styānamiddhaparyavasthānaṃ | cotpadyate | kāyacittadauṣṭhulyaṃ tadadhiprajñaṃ dharmavipaśyanayā, prasadanīyena ca manaskāreṇa praśrambhayati | prakṛtyaiva vā prahīṇakleśasya kleśapakṣaṃ kāyacittadauṣṭhulyaṃ avigataṃ bhavati | sadānuṣaktaṃ tatsamyaṅmārgabhāvanayā pratipraśrambhayati |

tatrābhīkṣṇapratyavekṣā | abhīkṣṇaṃ śīlānyārabhya kukṛtaṃ pratyavekṣate | sukṛtañca | akṛtaṃ ca pratyavekṣate, kṛtaṃ ca | kukṛtāccākṛtād vyāvarttate | sukṛtācca kṛtānna pratyudāvarttate | tathā kleśānāṃ prahīṇāprahīṇānāṃ mīmānsā (māṃsā) manaskāramadhipatiṃ kṛtvā abhīkṣṇaṃ pratyavekṣate | tatra prahīṇatāṃ jñātvā punaḥ punastameva mārgaṃ bhāvayati |

tatrāparitamanāya (nayā) tatkālāntareṇa jñātavyaṃ | draṣṭavyaṃ, prāptavyaṃ | tadajānato [a]paśyato, nādhigacchataḥ | paritamanā utpadyate, caitasikaḥ klamaḥ | caitasikovighātaḥ | tāmutpannānnādhivāsayati | prajahāti |

nirabhimānatā | adhigame prāptau | sparśanāyāṃ nirabhimāno bhavati | aviparītagrāhī, prāpte prāpta saṃjñī, adhigate adhigatasaṃjñī [|] itīme daśa dharmāḥ śikṣākāmasya yoginaḥ || ādimadhyaparyavasānamupādāya śikṣāmanulomayati (nti), na vilomayanti | tenocyante śikṣānulomikā iti |

(Śbh_Sh 273)
tatra katamo yograbhaṃśaḥ | āha | catvāro yogabhraṃśāḥ | katame catvāraḥ | asti yogabhraṃśa ātyantikaḥ | asti tāvatkālikaḥ | asti pārihāṇikaḥ | asti mithyāpratipattikṛtaḥ |

tatrātyantiko yogabhraṃśaḥ | ayogasthānāṃ pudgalānāṃ veditavyaḥ | tasyāparinirvāṇadharmakatvādatyantaparibhraṣṭā eva yogādbhavanti |

tatra tāvatkālikaḥ | tadyathā gotrasthānāṃ parinirvāṇa dharmakāṇāṃ pratyayavikalānāṃ, te hi dūramapi, paramapi gatvā avaśyameva pratyayānāsādayiṣyanti | yogaṃ ca saṃmukhīkṛtya bhāvayitvā parinirvāsyanti | tenaiva teṣāṃ tāvatkālika eva bhraṃśo bhavati |

tatra prāptiparihāṇiko yogabhraṃśaḥ | yathāpīhaikatye prāptādadhigatā[j]jñānadarśanasparśavihārātparihīyante |

tatra mithyāpratipattikṛto yogabhraṃśaḥ | yathāpīhaikatyeḥ | ayoniśaḥ prayujyamāno nārādhako bhavati (|) yogasya, nārādhayati (|) dhyāyyaṃ dharmaṃ kuśalaṃ [|] yathāpīhaikatyaḥ bahukleśo bhavati | prabhūtarajaskajātīyaḥ | mahāvijñānaśca bhavati | mahābuddhiḥ | mahatāyā (mahatyā) buddhayā samanvāgataḥ | sa śrutamudgṛhṇāti | śrutaṃ paryavāpnoti | alpamvā, prabhūtaṃ vā, araṇye vā punarviharati āgatāgatānāñca gṛhipravrajitānāṃ, rujakānāṃ, rujakajātīyānāṃ dharmadeśanayā (Śbh_Sh 274) cittamārādhayati | kuhanānucaritayā ca ceṣṭayā kāyavākyapratisaṃyuktayā, tasya tena hetubhāvena, tena pratyayenotpadyate | lābhasatkāraślokaḥ, sa jñāto bhavati | mahāsukho lābhī bhavati | cīvarapiṇḍapātaśayanāsana[glānapratya]yabhaiṣajyapariṣkārāṇāṃ, satkṛtaśca bhavati, gurukṛto, rājñāṃ rājāmātrāṇāṃ, yāvatsārthavāhānāṃ, arhatsampata(da)ḥ | tasyāntā varttante śrāvakāḥ, gṛhiṇaḥ, pravrajitāḥ | api adhvādenteṣu gredhaṃ nigamayamvā varttate (apyadhvānteṣu grāmo nigamo vā vartate) vā [...]yatasyaivaṃ bhavati | santi ye śrāvakā, gṛhipravrajitā, ye mayi saṃbhāvanājātā yeṣāṃ mahatsaṃsa(ma)taḥ te cedyā(nmā)mupasaṃkramya yoge manasikāre śamathavipaśyanāyā[ṃ] praśnaṃ pṛccheyuḥ | teṣāṃ cāhaṃ pṛṣṭo vyākuryāṃ na jānāmītyevaṃ sati yā saṃbhāvanā sā ca hīyenna (hīyeta, na) ca syāmarhatsammataḥ, yannvahaṃ svayameva cintayitvā, tulayitvopaparīkṣya yogaṃ vyavasthāpayeyaṃ | sa etamevārthamadhipatiṃ kṛtvā lābhasatkārābhigṛddha ekākī rahogataḥ svayameva cintayitvā, tulayitvā, tulayitvopaparīkṣya yogaṃvyavasthāpayati | sa cāsya yogo na sūtre bhavati | na vinaye saṃdṛśyate | dharmatāṃ ca vilomayati | mayete(ya ete) bhikṣavaḥ | sūtradharā, vinayadharā, mātṛkādharāsteṣāṃ tadyogasthānaṃ (Śbh_Sh 275) vinigūhati | na prakāśayati | yepyasya śrāvakā bhavanti | gṛhiṇaḥ, pravrajitāśca, tānapi yogapratiyuktaye ājñāpayati | tatkasya hetormā, maiva te sūtradharā, vinayadharā, mātṛkādharā, etadyogasthānaṃ śrutvā sūtrevatārayeyuḥ | tacca nāvatāraye(tare)dvinaye, saṃdarśayeyuḥ | tacca na saṃdṛśyate | dharmatayā upaparīkṣyeta | tacca dharmatāṃ virodhayet | te ca tato nidānam pratītā bhaveyurapratītavacanaiśca sāṃ codayeyuḥ | adhikaraṇāni cotpādayeyuḥ | evamahaṃ punarapi na satkṛtaḥ (|) syānna gurukṛto, rājñāṃ rājāmātrāṇāṃ yāvaddhanināṃ śreṣṭhināṃ sārthavāhānāṃ, na ca punarlābhī syāṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāmiti | sa tāmeva lābhasatkārakāmatāmadhipatiṃ kṛtvā adharme dharmasaṃjñī, vinidhāya saṃjñāṃ rūpi[ṇī]madharmaṃ dharmato dīpayati | saṃprakāśayati | tatra yesya dṛṣṭyanumatamāpadyante | tepyadharme | dharmasaṃjñino bhavanti | mandatvānmohatvātte adharme dharmasaṃjñino yathānuśiṣṭā api, pratipadyamānā mithyāpratipannā eva te veditavyāḥ | ayamevaṃ rūpo mithyāpratipattikṛto yogabhraṃśassaddharmapratirūpako hyasaddharmaḥ saddharmasyāntardhānāya [|] itīme catvāro yogabhraṃśā dhyāyinā bhikṣuṇā yogācāreṇa parijñeyā varjayitavyāḥ ||

tatra yogaḥ katamaḥ | āha [|] caturvidho (Śbh_Sh 276) yogaḥ | tadyathā śraddhā, chando, vīryaṃ, upāyaśca ||

tatra śraddhā dvividhādhiṣṭhānā-abhisaṃpratyayākārā prasādākārā ca || dharmayuktivicāraṇādhiṣṭhānā pudgalānubhāvādhimuktyadhiṣṭhānā ca ||

chandopi caturvidhaḥ | tadyathā prāptaye [|] yathāpīhaikatyaḥ uttare vimokṣaspṛhāmutpādayati | vistareṇa pūrvavat | paripṛcchāyai | yathāpīhaikatyaḥ spṛhāmutpādayati vistareṇa pūrvavatparipṛcchāyai | ārāmaṃ gamanāya, vijñānāṃ sabrahmacāriṇāṃ yogajñānāmantikamaśrutasya śravaṇāya, śrutasya ca paryavadānāya [|] saṃbhārasamudāgamācchandaḥ | yathāpīhaikatyaḥ śīlasamvarapāriśuddhaye, indriyaṃ saṃvarapāriśuddhaye, bhojane mātrajñatāyāṃ, jāgarikānuyoge, saṃprajānadvihāritāyāmuttarottarāṃ spṛhāmutpādayati | anuyogācchandaḥ | yā (yaḥ) sātatyaprayogatāyāṃ satkṛtyaprayo[gatā]yāṃ ca mārgabhāvanāyāṃ spṛhāmutpādayatyabhilāṣaṃ kartukāmatāmityayaṃ caturvidhaśchandaḥ | (ityayaṃ caturvidhaśchandaḥ) yaduta prāptaye | paripṛcchanāyai | saṃbhārasamudāgamāya | anuyogāya ca |

tatra vīryamapi caturvidha[ṃ] tadyathā śra[vaṇā]ya, cintanāyai, bhāvanāyai | āvaraṇapariśuddhaye ca |

(Śbh_Sh 277)
tatra śravaṇāya vīryaṃ | yadaśrutaṃ śṛṇvataḥ | paryavadāpayataḥ | cetaso [a]bhyutsāhaḥ | avinyastaprayogatā, evaṃ yathāśrutānāṃ dharmāṇāmekākino rahogatasyārthaṃ | cintayatastulayata upaparīkṣamāṇasya | evaṃ pratisaṃlayanapraviṣṭasya kālena kālaṃ śamathavipaśyanāṃ bhāvayata evamahorātrānuyuktasya caṃkramaniṣadyābhyā[ṃ] nivaraṇebhyaścittaṃ viśodhayataḥ | yaścetasobhyutsāhaḥ | avinyastayāgatā(prayogatā) [|] evaṃ yathāśrutānāṃ dharmāṇāmekākino rahogatasyārthaṃ cintayata ālayadīrghatā tatra |

upāyopi caturvidhastadyathā śīlasamvaramindriyasaṃvaramadhipatiṃ kṛtvā sūpasthitasmṛtitā | tathā copasthitasmṛterapramādaścetasa ārakṣā | kuśalānāṃ dharmāṇāṃ niṣevaṇā | tathā vāpramattasyādhyātmaṃ cetaḥśamathayogaḥ | adhiprajñañca dharmavipaśyanā [|] sa cāyaṃ yogaścaturvidhaḥ | ṣoḍaśākāro bhavati | tatra śraddhayā prāptavyamarthamadhipatiṃ saṃprāpnoti | prāptimabhisaṃpratyayātkartukāmatāmutpādayati | kuśaleṣu dharmeṣu [|] sa evaṃ kartukāmaḥ | ahorātrānuyukto viharati | utsāhī | dṛḍhaparākramaḥ | tacca vīryamupādāya parigṛhītamaprāptasya prāptaye, anadhigatasyādhigamāya | asākṣātkṛtasya sākṣātkriyāyai | samvarttate | tasmādime catvāro dharmā yoga ityucyate |
(Śbh_Sh 278)
tatra manasikāraḥ katamaḥ | catvāro manaskārāḥ katame catvāraḥ | (saṃsthāpayataśca dharmāḥ (dharmān) pravicinvataḥ | yāvanmanaskāraṃ na prāpnoti | tāvadasya balavāhano manaskāro bhavati | balādavaṣṭabhya taccittamekāgratāyāmavasthāpayati | tenocyate | balavāhana iti | sachidravāhano manaskāraḥ katamaḥ) tadyathā- balavāhanaḥ sa(c]chidravāhanaḥ, anābhogavāhanaśca |

tatra balavāhano manaskāraḥ katamaḥ | tadyathā ādikarmikasyādhyātmameva cittaṃ sthāpayataḥ | saṃsthāpayataśca | (Śbh_Sh 279) dharmān pravicinvataḥ | yāvanmanaskāraṃ na prāpnoti | tāvadasya balavāhano manaskāro bhavati | balādavaṣṭabhya taccittamekāgratāyāmavasthāpayati | tenocyate balavāhana iti |

sa[c]chidravāhano manaskāraḥ katamaḥ | yo labdhamanaskārasya ca laukikena mārgeṇa gacchato lokottareṇa vā (yo) lakṣaṇa pratisaṃvedī manaskāraḥ | tathā hi samādhistatra cintayā vyavathī(sthī)yate | naikāntena bhāvanākāreṇa pravarttate |

tatra ni[ś]chidravāhano manaskāraḥ | lakṣaṇapratisaṃvedino manaskārādūrdhvaṃ yāvat | prayoganiṣṭhānmanasikārāttathānābhogavāhano manaskāraḥ | yaḥ prayoganiṣṭhāphalo manaskāraḥ ||

apare catvāro manaskārāḥ tadyathā ānulomikaḥ, prātipakṣikaḥ, prasadanīyaḥ, pratyavekṣaṇīyaśca [|]

tatrānulo[miko] manaskāraḥ | yenālambanaṃ vidūṣayati | samyakprayogaṃ cārabhate | no tu kleśaṃ prajahāti ||

tatra prātipakṣiko yena kleśaṃ prajahāti |

tatra prasadanīya yena līnaṃ cittaṃ pragrāhakairnimittairabhipramoca(da)yati | saṃ[praharṣa]yati | pragṛhṇāti | (Śbh_Sh 280) tatra pratyavekṣaṇīyo manaskāraḥ | tadyathā mimānsā(māṃsā)manaskāraḥ | yamadhipatiṃ kṛtvā prahīṇā prahīṇatāṃ kleśānāṃ pratyavekṣate |

tatrālambanaṃ manasi kurvatā kati nimittāni manasi karttavyāni bhavanti | āha | catvāri | tadyathā | ālambananimittaṃ | parivartta(rja)nīyaṃ nimittaṃ [|] niṣevaṇīyaṃ ca nimittaṃ | tatrālambananimittaṃ yat | jñeyavastusabhāgaṃ pratibimbaṃ | pratibhāsaṃ (saḥ) ||

tatra nidānanimittaṃ tadyathā samādhisaṃbhāropacayaḥ | anulomika upadeśaḥ | bhāvanāsahagataḥ | tīvra[c]chandaḥ, saṃvejanīyeṣu dharmeṣu saṃvegaḥ | vikṣepāvikṣepaparijñā | avadhānaṃ parataśca | saṃghahā manusya(ṣya) kṛto vā, ko (a)manuṣya kṛto vā, śabda kṛto vā, vyāpādakṛto vā | tathā vipaśyanāpūrvaṃgamaḥ | adhyātmaṃ cittābhisaṃkṣepaḥ | uttaptatarāyā vipaśyanāyāḥ uttaratra nidānanimittaṃ, tathā śamathapūrvaṃgamā vipaśyanā, uttaptatarasya śamathasyottaratra nidānanimittaṃ |

tatra parivarjanīyanimittaṃ caturvidhaṃ | tadyathā | layanimittaṃ, auddhatyanimittaṃ, saṃganimittaṃ, vikṣepanimittaṃ ca | tatra layanimittaṃ yenālambananimittena nidānanimittena cittaṃ līnatvāya paraiti | (Śbh_Sh 281) tatrauddhatyaṃ yenālambananimittena nidānanimittena cittamutpadyate | tatra saṃganimittaṃ yenālambananimittena | nidānanimittena cittamālambane rajyate || saṃrajyate | saṃkliśyate | tatra vikṣepanimittaṃ | yenālambananimittena nidānanimittena cittambahirdhā vikṣipyate | tāni punarnimittāni yathā samāhitāyāṃ bhūmau ebhirmanaskārairālambanamadhimucyate |

katyadhimokṣā bhavanti | āha [|] navādhimokṣā stadyathā | prabhāsvaraścāprabhāsvaraśca | jaḍḥ, paṭuḥ, parītto, mahadgataḥ | apramāṇaḥ | pariśuddhaḥ | apariśuddhaśceti ||

(Śbh_Sh 282)
tatra prabhāsvarodhimokṣo ya ālokanimitte sūdgṛhīte ālokasahagataḥ |]

tatrāprabhāsvarodhimokṣaḥ | tadyathā ālokanimitte sūdgṛhīte andhakārasahagataḥ |

tatra jaḍo 'dhimokṣaḥ | yo mṛdvindriyasantānapatitaḥ |

tatra paṭuradhimokṣo yastīkṣṇendriyasantānapatitaḥ |

tatra parīttodhimokṣaḥ | yaḥ parīttaśraddhācha(ccha)ndasamādhiḥ parīttālambanaśca | iti manaskāraparīttatayā cālambanaparīttatayā ca parīttodhimokṣaḥ ||

tatra mahadgatodhimokṣaḥ | tatra yo mahadgataḥ śraddhācchandasahagato mahadgatamvā ālambanamadhimucyate | yodhimokṣa iti | manaskāramahadgata[ta]yā cālambanamahadgatatayā mahadgatodhimokṣaḥ |

tatrāpramāṇodhimokṣaḥ | apramāṇa[ḥ] śraddhācha(ccha)ndasahagataḥ | anantamvā aparyanta[mālamba]namadhimucyate | yo 'dhimokṣa iti | manaskārāpramāṇatayā cālambanapramāṇatayā cāpramāṇādhimokṣaḥ |

tatra pariśuddho 'dhimokṣaḥ yaḥ prabhāvitaḥ, pariniṣpannaḥ paryavasānagataḥ |

apariśuddho vā punaryo na subhāvito, na (Śbh_Sh 283) pariniṣpanno na paryavasānagataḥ |

tatra kati yogasya yogakaraṇīyāni | āha | catvāri | katamāni catvāri | tadyathā | āśrayanirodhaḥ | āśrayaparivarttaḥ | ālambanaparijñānaṃ | ālambanābhiratiśca |

tatratrāśrayanirodhaḥ prayogamanasikārabhāvanānuyuktasya yo dauṣṭhulyasahagata āśrayaḥ | so 'nupūrveṇa nirudhyate | prasrabdhisahagataścāśrayaḥ parivarttate | ayamāśrayanirodhoyamāśraya parivartaḥ | yogakaraṇīyaṃ |

tatrālambanaparijñānamālambanābhiratiśca | astyālambanaparijñānamālambanābhiratiḥ | āśrayanirodhaparivarttapūrvaṃgamaṃ | yadā cālambanaparijñānamālambanābhiratimadhipatiṃ kṛtvā āśrayo nirudhyate | parivarttate ca | astyālambanaparijñānamālambanābhiratiḥ | āśrayaviśuddhipūrvaṃgamaḥ | āśrayaviśuddhimadhipatiṃ (Śbh_Sh 284) kṛtvā suviśuddhamālambanajñānaṃ | kāryapariniṣpattikāle pravartate | abhiratiśca [|] tenocyate catvāri yogasya karaṇīyānīti ||

tatra kati yogācārāḥ | āha trayastadyathā | ādikarmikaḥ, kṛtaparicayaḥ | atikrāntamanaskāraśca ||

tatrādikarmiko yogācāraḥ | manaskārādikarmikaḥ | kleśaviśuddhyādikarmikaśca ||

tatra manaskārādikarmikaḥ | tatra prathamakarmika ekāgratāyāṃ yāvanmanaskāraṃ na prāpnoti | cittaikāgratāṃ na spṛśati |

tatra kleśaviśuddhyādikarmikaḥ | adhigatepi manaskāre kleśasya cittaṃ vimocayitukāmasya yallakṣaṇapratisaṃvedino manaskārasyārambhaḥ pratigrahaścābhyāsaḥ | ayaṃ kleśaviśuddhyādikarmikaḥ |
tatra kṛtaparicayaḥ katamaḥ | lakṣaṇapratisaṃvedinaṃ manaskāraṃ sthāpayitvā tadanyeṣu ṣaṭsu manaskāreṣu prayoganiṣṭhāpanneṣu kṛtaparicayo bhavati |

tatrātikrāntamanaskārāḥ (raḥ) prayoganiṣṭhāphalamanaskāre veditavyaḥ | atikrānto 'sau bhavati | pramo(yo)gabhāvanāmanaskāraṃ | sthito bhavati | bhāvanāphale [|] tasmādatikrāntamanaskāra ityucyate |

api ca kuśalaṃ dharma[c]chandamupādāya | prayujyamāno (Śbh_Sh 285) yāvannirvedhabhāgīyāni kuśalamūlāni notpādayati | tāvadādikarmiko bhavati | yadā punarnirvedhabhāgīyānyutpādayati | tadyathā ūṣmagatāni | mūrdhānaḥ (mūrdhnaḥ), satyānulomāḥ | kṣāntayo(ntīḥ) laukikānagradharmān | tadā kṛtaparicayo bhavati | yadā punaḥ samyaktvaṃ nyāmamavatarati | satyānyabhisamāgacchati | aparapratyayo bhavatyananyaneyaḥ | śāstuḥ śāsane tadātikrāntamanaskāro bhavati | parapratyayaṃ manaskāramatikramyāparapratyaye sthitaḥ | tasmādatikrāntamanaskāra ityucyate |

tatra yogabhāvanā katamā | āha | dvividhā | saṃjñābhāvanā bodhipakṣyā bhāvanā ca |

tatra saṃjñābhāvanā katamā | tadyathā laukikamārgaprayuktaḥ | (Śbh_Sh 286) sarvāsvadharimāsu bhūmiṣvādīnavasaṃjñā[ṃ] bhāvayati | [prahā]ṇāya vā punaḥ prayuktaḥ | prahāṇadhātau, virāgadhātau nirodhadhātau, śāntadarśī prahāṇasaṃjñāṃ, virāgasaṃjñāṃ, nirodhasaṃjñāñca bhāvayati | śamathāya vā punaḥ prayuktaḥ | ūrdhvamadhaḥ saṃjñāṃ śamathapakṣyāṃ (Śbh_Sh 287) bhāvayati | vipaśyanāyāṃ prayuktaḥ | paścātpunaḥ saṃjñāṃ vipaśyanāpakṣyāṃ bhāvayati | vipaśyanāyāṃ prayuktaḥ | paścātpura imameva kāyaṃ yathāsthitaṃ yathāpraṇihitaṃ ūrdhvaṃ pādatalādadhaḥ keśamastakātpūrṇaṃ nānāvidhasyāśuceḥ pratyavekṣate | santyasminkāye keśā romāṇīti pūrvavat | tatra paścātpunaḥ | saṃjñī tathā tadekatyena pratyavekṣaṇānimittameva | sādhu ca, suṣṭhu ca, sūdgṛhītaṃ bhavati | sumanasīkṛtaṃ, sūtkṛṣṭaṃ | supratividdhaṃ | tadyathā sthito niṣaṇṇaṃ pratyavekṣate | niṣaṇṇo vā nipannaṃ | purato vā gacchantaṃ, pṛṣṭhato gacchanpratyavekṣate | sā khalveṣā traiyadhvikānāṃ saṃskārāṇāṃ pratītyasamutpannānāṃ vipaśyanākārā pratyavekṣāparidīpitā | tatra yattāvadāha- sthito niṣaṇṇaṃ (Śbh_Sh 288) pratyavekṣate | anena vartamānena manaskāreṇa anāgatajñeyaṃ pratyavekṣate | vartamānāpi manaskārāvasthā utpannā sthitetyucyate | anāgatā punaḥ jñeyāvasthā | anutpannatvādutpādābhimukhatvācca niṣaṇṇetyucyate | yatpunarāha | niṣaṇṇo vā nipannaṃ pratyavekṣata ityanena pratyutpannena manaskāreṇātītasya jñeyasya pratyavekṣaṇā paridīpitā | pratyutpannā hi manaskārāvasthā | nirodhābhimukhā niṣaṇṇetyucyate | atītā punaḥ niruddhatvājjñeyāvasthā nipannetyucyate | yatpunarāha | purato vā gacchantaṃ pratyavekṣata ityanena pratyutpannena manaskāreṇa | anantaraniruddhasya manaskārasya pratyavekṣā paridīpitā | tatra ya utpannotpanno manasikāro [a]nantaraniruddhaḥ sa purato yāyī [|] tatra anantarotpannaḥ | anantarotpanno manaskāraḥ | navanavo 'nantaraniruddhasyānantaraniruddhasya grāhakaḥ | sa pṛṣṭhato yāyī | tatra śamathaṃ ca vipaśyanāṃ ca bhāvayanstadubhayapakṣyāmālokasaṃjñāṃ bhāvayati | iyaṃ saṃjñābhāvanā |

tatra bodhipakṣyabhāvanā katamā | yaḥ ṣaṭ(sapta)triṃśatāṃ (Śbh_Sh 289) bodhipakṣyāṇāṃ dharmāṇāmabhyāsaḥ | paricayaḥ | āsevanā bahulīkāra iyamucyate bodhipakṣyabhāvanā | tadyathā caturṇāṃ smṛtyupasthānānāṃ, caturṇāṃ (Śbh_Sh 290) samyakprahāṇānāṃ, caturṇā ṛddhipādānāṃ | pañcānāmindriyāṇāṃ, paṃcānāṃ balānāṃ, saptānāṃ bodhyaṃgānāmāmāryāṣṭāṅgasya mārgasya [|]

kāyasmṛtyupasthānasya vedanācittadharmasmṛtyupasthānasya | anutpannānāṃ dharmāṇāṃ pāpakānāmakuśalānāṃ dharmāṇāmanutpādāya [c]chandaṃ janayati | vyāyacchate, vīryamārabhate | cittaṃ pragṛhṇāti | pradadhāti | samyakprahāṇasya(ṇṇāya) | utpannānāṃ pāpakānāmakuśalānāṃ dharmāṇāṃ prahāṇāya | anutpannānāṃ kuśalānāṃ dharmāṇāmutpādāya | utpannānāṃ kuśalānāṃ dharmāṇāṃ sthitaye | asaṃmoṣāya bhāvanāparipūraye (ya yo) bhāvavṛddhivipulatāyai chandaṃ vyāyacchate | vīryamārabhate | cittaṃ pragṛhṇāti, pradadhātīti samyakprahāṇasya chandasamādhiprahāṇasaṃskārasamanvāgatasya (|) ṛddhipādasya, (Śbh_Sh 291) śraddhāvīryacittamīmānsā(māṃsā) samādhiprahāṇasaṃskārasamanvāgatasya ṛddhipādasya, vīryacittamīmānsā(māṃsā)samādhiprahāṇasaṃskārasamanvāgatasya ṛddhipādasya, śraddhāvīryasmṛtisamādhiprajñendriyaśca śraddhāsmṛtisamādhiprajñābalānāṃ smṛtisaṃbodhyaṃgasya [|] samyagdṛṣṭeḥ | samyaksaṃkalpasya, samyagvākkarmāntājīvānāṃ, samyagvyāyāmasya, samyaksmṛteḥ samyaksamādheśca ||

tatra katamaḥ kāyaḥ | katamā kāye kāyānupaśyanā [|] katamā (|) smṛtiḥ [|] katamā[ni] (|) smṛterupasthānāni [|] āha | kāyaḥ pañcatriṃśadvidhaḥ | tadyathā ādhyātmiko, bāhyaśca | indriyasaṃgṛhītaḥ | (Śbh_Sh 292) anindriyasaṃgṛhītaśca | sattvasaṃkhyātā (to) 'sattvasaṃkhyātā (ta)śca | dauṣṭhulyasahagataḥ, praśrabdhisahagataśca | bhūtakāyaḥ, bhautikakāyaśca | nāmakāyo, rūpakāyaśca | nārakastairyagyonikaḥ | paitṛviṣayikaḥ | mānuṣyo, divyaśca | savijñānakaḥ | avijñānakaṃ (ko)vā | antaḥkāyo, bahiḥkāyaśca [|] vipariṇato [a]vipariṇataśca || strīkāyaḥ, puruṣakāyaḥ, ṣaṇḍa(ḍha)kakāyaśca | mitrakāyaḥ, amitrakāyaḥ | udāsīnakāyaśca | hīnakāyo, madhyakāyaḥ, praṇītakāyaśca, dahnakāyaḥ, yūna(yuva)kāyo, vṛddhakāyaśca | ayaṃ tāvatkāyaśca prabhedaḥ |

tatrānupaśyanā trividhā | yā kāyamadhipatiṃ kṛtvā- śrutamayī vā prajñābhāvanāmayī vā [|] yayā prajñayā sarvaṃkāyaṃ sarvākāraṃ samyagevopaparīkṣate | saṃtīrayatyanupraviśati | anuvupyate |

tatra smṛtipadasya kāyamadhipatiṃ kṛtvā (||) ye dharmā udgṛhītāsteṣāmeva ca dharmāṇāṃ yorthaḥ (|) cintito, ye (Śbh_Sh 293) ca bhāvanayā sākṣātkṛtā[ḥ] | tatra vyaṃjane, cārthe ca, sākṣākriyāyāṃ ca yaścetasaḥ asaṃmoṣaḥ sūdgṛhītā vā me te ete dharmā na veti || sūpalakṣitā vā tatra tatra prajñayā na veti | susaṃsparśitā[ḥ] (susaṃspṛṣṭāḥ) tatra tatra vimuktyā na veti rupasthitā bhavatīdaṃ smṛterupasthānaṃ | api ca smṛtyā rakṣāyai smṛterupasthānaṃ viṣayāsaṃkleśāyālambanopanibaddhāya (nibandhanāya) ca | tatra smṛtyā rakṣā yathoktaṃ pūrvamevārakṣitasmṛtirbhavati | nipakasmṛtiriti | tatra viṣayāsaṃkleśāya | yathoktaṃ smṛtyā rakṣitamānasaḥ | samāvasthācārako, na nimittagrāhī | nānuvyaṃjanagrāhī | yāvadvistareṇa rakṣati | mana indriyaṃ mana indriyeṇa samvaramāpadyate | tatrālambanopanibandhāya | yathoktaṃ caturvidhe ālambane smṛtimupanibadhnataḥ | tadyathā vyāpyālambane, caritaviśodhane, kauśalyālambane, kleśaviśodhane vā ebhistribhirākārairyā sūpasthitasmṛtitā idamucyate smṛterupasthānaṃ ||

tatra vedanā katamā [|] tadyathā sukhā, duḥkhā, (Śbh_Sh 294) aduḥkhāsukhā ca vedanā | tatra sukhāpi kāyikī | duḥkhāpyaduḥkhāsukhāpi [|] yathā kāyikī | evaṃ caitasikī | sukhāpi sāmiṣā, duḥkhāpyaduḥkhāsukhāpi | evaṃ nirāmiṣāpi, evaṃ gardha(vā) śrite (tā), naiṣkramyāśritā vedanā, sukhāpi duḥkhāpyaduḥkhāpyaduḥkhāsukhāpi | saiṣā ekaviṃśatividhā vedanā bhavati | navavidhā vā ||

tatra cittaṃ katamat | tadyathā- sarāgaṃ cittaṃ, sadveṣaṃ, vigatadveṣaṃ, samohaṃ, vigatamohaṃ, saṃkṣiptaṃ, vikṣiptaṃ, līnaṃ, pragṛhītaṃ | uddhatamanuddhataṃ, vyupaśāntamavyupaśāntaṃ | samāhitamasamāhitaṃ, subhāvitamasubhāvitaṃ | suvimuktaṃ cittamasuvimuktaṃ cittaṃ | tadetadabhisamasya viṃśatividhaṃ cittaṃ bhavati |

tatra dharmāḥ katame [|] rāgo, rāgavinayaśca | (Śbh_Sh 295) dveṣo, dveṣavinayaśca | moho mohavinayaśca | saṃkṣepo, vikṣepaḥ | layaḥ, pragraha, auddhatyamanauddhatyaṃ | vyupaśamaḥ | avyupaśamassusamāhi[ta]tā, na susamāhitatā | subhāvitamārgatā, na subhāvitamārgatā | subhāvitamuktatā, na subhāvitamuktatā ca | itīme kṛṣṇaśukla[pakṣa]vyavasthitā viṃśatidharmā veditavyāḥ | saṃkleśavyavadānapakṣye (kṣyāḥ) |

tatra sukhāvedanā yatsukhavedanīyaṃ sparśaṃ pratītyotpadyate [|] sātaṃ, veditaṃ, vedanāgataṃ | sā punaryā pañcavijñānasaṃprayuktā | sā kāyikī | yā manovijñānasaṃprayuktā sā caitasikī | yathā sukhavedanīyamevaṃ (Śbh_Sh 296) duḥkhavedanīyamaduḥkhāsukhavedanīyaṃ sparśaṃ pratītyotpadyate asātaṃ, naivasātaṃ nāsātaṃ veditaṃ [vigatarāgaṃ] | vedanāgatamidamucyate duḥkhā aduḥkhāsukhā vedanā | sā punaryā pañcavijñānakāyasaṃprayuktā | sā kāyikī | yā manovijñānasaṃprayuktā | sā caitasikī | yā nirvāṇānukūlā[sā]nairvedhikī | atyantaniṣṭhatāyai atyantavimalatāyai | atyantabrahmacaryaparyavasānāyai (ya?) | samvarttate | sā nirāmiṣā || yā punardhātupatitā, bhavapatitā sā sāmiṣā [|] yā puna(nā) rūpārūpya pratisaṃyuktā, vairāgyānukūlā vā, sā naiṣkramyāśritā | yā punaḥ kāyapratisaṃyuktā, na ca vairāgyānukūlā, sā gardhāśritā ||

tatra sarāgaṃ cittaṃ | yadraṃjanīye vastuni rāgaparyavasthitaṃ [|]

(Śbh_Sh 297)
vigatarāṃgaṃ yadrāgaparyavasthānāpagataṃ [|]
sadveṣe(ṣaṃ) ya[d]dveṣaṇīye vastuni dveṣaparyavasthitaṃ |
vigatadveṣaṃ yaddveṣaparyavasthānāpagataṃ |
tatra sammo(mo)haṃ | yanmohanīye vastuni [....]
tānyetāni ṣaṭcittāni cārasahagatāni veditavyāni | tatra trīṇi saṃkleśapakṣyāṇi | trīṇi saṃkleśaprātipakṣikāṇi |

tatra saṃkṣiptacittaṃ yacchamathākāreṇādhyātmamātmanopanibaddhaṃ |

vikṣiptaṃ | yadbahirdhā pañcasu kāmaguṇeṣvanuvisṛtaṃ |

tatra līnaṃ cittaṃ | yatstyānamiddhasahagataṃ, pragrahītaṃ yat prasadanīyenālambanena saṃpratiṣṭhitaṃ [|]

uddhataṃ cittaṃ yadati saṃpragrahādauddhatyaparyavasthitamanubaddhacittaṃ yatpragrahakāle cābhisaṃkṣepakāle copekṣā prāptaṃ [|]
tatra praśāntaṃcittaṃ yannivaraṇebhyo vimuktamavyupaśāntaṃ punaryadavimuktaṃ |

tatra samāhitaṃ cittaṃ yannivaraṇavimokṣānmauladhyānapraviṣṭaṃ, na susamāhitaṃ yadapraviṣṭaṃ [|]

tatra subhāvitaṃ cittaṃ yadasyaiva samādherdīrghakālaparicayānnikāmalābhī bhavatyakṛcchralābhī | āśusamāpattā |

(Śbh_Sh 298)
tatra na subhāvitaṃ cittametadpiryayeṇa veditavyam |

tatra suvimuktaṃ cittaṃ yatsarvataścātyantataśca vimuktaṃ [|]

na suvimuktaṃ | cittaṃ yanna sarvato nā(nā)pyatyantato vimuktamitīmāni caturdaśa cittāni (|) vihāragatāni veditavyāni |

tatra nivaraṇabhūviśuddhā (ddhi)bhūmimārabhya vihāragatānyaṣṭau cittāni veditavyāni | vikṣiptaṃ saṃkṣiptaṃ yāvad vyupaśāntamavyupaśāntamiti | kleśaviśuddhiṃ punarārabhya vihāragatāni ṣaṭ cittāni yāvatsuvimuktaṃ cittaṃ na suvimuktamiti [|]

yatpunaḥ satyadhyātmaṃ nivaraṇe asti me nivaraṇamiti jānāti | asati nivaraṇe nāsti me nivaraṇamiti jānāti | yathā cānutpannasya vivaraṇasyotpādo bhavati | tadapi yathā yotpannasya vigamo bhavati | tadapi prajānāti | yatra sati cakṣuḥsaṃyojane yāvatpunaḥ (nmana) (Śbh_Sh 299) saṃyojane asti me yāvatpunaḥ (manaḥ) saṃyojanamiti | asati yāvatpunaḥ (nmanaḥ) saṃyojane nāsti me manaḥ saṃyojanamiti prajānāti | yathā cānutpannasya yāvanmanaḥ saṃyojanasyotpādo bhavati | tadapi prajānāti | yathā cotpannasya nirodho bhavati | tadapi prajānāti | satyadhyātmaṃ smṛtisaṃbodhyaṃge asti me [smṛti] saṃbodhyaṃgamiti prajānāti | asati nāsti me prajānāti | yathā cānutpannasya smṛtisaṃbodhyaṃgasyotpādo bhavati | tadapi prajānāti | yathā cotpannasya sthitirbhavati | asaṃmoṣo bhāvanā (|) paripūrirbhūyo bhāvavṛddhirvipulatā tadapi prajānāti | satyadhyātmaṃ smṛtisaṃbodhyaṃgamevaṃ dharmavinayavīryapraśrabdhisamādhyupekṣāsaṃbodhyaṃgaṃ veditavyamiti yadevaṃ svabhāvādīnavapratipakṣākāraiḥ saṃkliṣṭadharmaparijñānamidaṃ śarīraṃ dharmasmṛtyupasthānasya, yathā kāye kāyānupaśyanā smṛtyupasthānapakṣame (kṣae) vaṃ vedanā[yāṃ] yaccitte (yāvaccite) dharmeṣu yathāyogaṃ veditavyam |

tatra kathamadhyātmaṃ kāye kāyānudarśī viharati | kathaṃ bahirdhā kathamadhyātmabahirdhā [|] yadā adhyātmaṃ pratyātmaṃ satva(ttva)saṃkhyāte kāye kāyānupaśyī (darśī) viharati | evamadhyātmaṃ kāye kāyānudarśī viharati | (Śbh_Sh 300) kathaṃ bahirdhā kathamadhyātmabahirdhā [|] yadā adhyātmaṃ pratyātmaṃ, yadā bahirdhā asattvasaṃkhyātaṃ rūpamālambanīkarotyevaṃ bahirdhākāye kāyānudarśī viharati | yadā bahirdhā (rdho)paraktaṃ sattvasaṃkhyātaṃ rūpamālambanīkarotyevamadhyātmabahirdhā kāye kāyānudarśī viharati |

tatrādhyātmaṃ rūpamupādāya | sūkṣmaṃ sattvasaṃkhyātaṃ | yā utpannā vedanā, cittaṃ, dharmāstānālambanīkurvan [|] adhyātmaṃ vedanā[yāṃ], citte, dharmeṣu dharmānudarśī viharati | bāhyamasattvasaṃkhyātaṃ rūpamupādāya | yā utpannā vedanā, cittaṃ, dharmāstānālambanīkurvan | bahirdhā vedanāyāṃ, citte, dharmeṣu dharmānudarśī viharati | bahirdhā bāhyaṃ rūpasattvamupādāya | yā utpannā vedanā, cittaṃ, dharmāstānālambanīkurvannadhyātmabahirdhā vedanāyāṃ, citte dharmeṣu dharmānudarśī viharati ||

aparaḥ paryāyaḥ | indriyasaṃgṛhītaṃ rūpamālambanīkurvan, adhyātmaṃ kāye kāyānupaśyī (darśī) viharati | anindriyasaṃgṛhītaṃ | rūpagatamanupādattamālambanīkurvan bahirdhā kāye kāyānudarśī viharati | anindriyasaṃgṛhītameva | rūpamadhyātmamupagatamupādattaṃ rūpamālambanīkurvannadhyātmabahirdhā kāye kāyānupaśyī (darśī) viharati | [anindriyasaṃgṛhītaṃ rūpagatamanupādattamālambanīkurvan bahirdhā kāye kāyānudarśī (Śbh_Sh 301) viharati | anindriyasaṃgṛhītameva rūpamadhyātmamupagatamupādattaṃ rūpamālambanīkurvannadhyātmabahirdhā kāye kāyānudarśī viharati] [|] evaṃ pūrvaṃ [ṃ] trividhaṃ rūpamupādāya | yadu (yo)tpannā vedanā, cittaṃ, dharmāstānyathāyogamālambanīkurvan tathādarśī viharatīti veditavyaṃ |

aparaḥ paryāyaḥ | yatsamāhitabhūmikaṃ praśrabdhisahagataṃ rūpamālambanīkarotyevamadhyātmaṃ kāye kāyānudarśī viharati | yatsūkṣmamevādhyātmaṃ samāhitabhūmikaṃ dauṣṭhulyasahagataṃ rūpamālambanīkaroti | evaṃ bahirdhā kāye kāyānupaśyī (darśī) viharati | paradauṣṭhulyasahagataṃ praśrabdhisahagataṃ ca rūpamālambanīkurvan adhyātmabahirdhā kāye | kāyānudarśī viharati | evaṃ tadupādāyotpannā vedanā, cittaṃ, dharmā yathāyogaṃ veditavyāḥ |

aparaḥ paryāyaḥ | adhyātmaṃ bhūtarūpamālambanīkurvannadhyātmaṃ kāye kāyānudarśī viharati | bāhyaṃ bhūtarūpamālambanī kurvan bahirdhā kāye kāyānudarśī viharati | tacca bhūtarūpamupādāya | yadutpannamindriyaviṣayasaṃgṛhītamupādāya | rūpaṃ cālambanīkurvannadhyātmabahirdhā kāye kāyānudarśī viharati | evaṃ tadupādāya yā utpannā vedanā cittaṃ dharmāstepi yathāyogaṃ veditavyāḥ | aparaḥ paryāyaḥ | yadā savijñānakaṃ kāyamadhyātmamālambananīkaroti | evamadhyātmaṃ (Śbh_Sh 302) kāye kāyānudarśī viharati | avijñānakaṃ rūpaṃ sattvasaṃkhyātaṃ | vinīlakādiṣvavasthāsvālambanī kurvanbahirdhā kāye kāyānudarśī viharati | a(sa)vijñānakasya ca rūpasyātīte kāle savijñānatāṃ [|] avijñāna[ka]sya ca rūpasyānāgate kāle avijñānatāṃ, tulyadharmatāṃ, samadharmatāṃ ālambanīkurvannadhyātmabahirdhā kāye kāyānudarśī viharatyevaṃ tadupādāya, yā utpannā vedanā, cittaṃ, dharmāstepi yathāyogaṃ veditavyāḥ | aparaḥ paryāyaḥ [|] ātmanaḥ anta[ḥ] kāyaṃ keśaromanakhādibhiḥ ākārairālambanīkurvannadhyātmabahirdhā kāye kāyānudarśī viharati || pareṣāmantaḥ kāyaṃ keśaromanakhādibhirākārairālambanīkurvanbahirdhā kāye kāyānudarśī viharatyadhyātmaṃ cittaṃ ca bahiḥkāyavipariṇataṃ vinīlakādibhirākāraiḥ | bahirdhā ca bahiḥkāyaṃ vipariṇatamavipariṇataṃ ca | vinīlakādibhirākāraistulyadharmatayā ālambanīkurvan bahirdhā kāye kāyānudarśī viharati | tadupādāya yā utpannā vedanā, cittaṃ, (Śbh_Sh 303) dharmāstepi yathāyogaṃ veditavyāḥ | ityevaṃbhāgīyā kāye vedanācittadharmaprabhedenabahavaḥ paryāyā veditavyāḥ | ime tu katipayāḥ (ye)paryāyāḥ | saṃprakāśitāḥ [|]

tatra caturṇāmviparyāsānāṃ pratipakṣeṇa bhagavatā catvāri smṛtyupasthānāni vyavasthāpitāni | tatrāśucau śucīti viparyāse pratipakṣeṇa kāyasmṛtyupasthānaṃ vyavasthāpitaṃ | tathā hi bhagavatā kāyasmṛtyupasthānabhāvanāyāṃ | aśubhāpratisaṃyuktāścatasraḥ śivapathikā deśitāḥ | yā asya bahulaṃ kurvan manasikurvataḥ | aśucau śucīti viparyāsaḥ prahīyate | tatra sukhe sukhamiti | viparyāsapratipakṣeṇa vedanāsmṛtyupasthānaṃ vyavasthāpitaṃ | vedanānudarśī viharan | yatkiṃcidveditamidamatra duḥkhasyeti yathābhūtaṃ prajānātyevamasya yo duḥkhasukhe sukhamiti | viparyāsaḥ | sa prahāyate (Śbh_Sh 304) (prahīyate) | anitye nityamiti viparyāsaḥ | pratipakṣeṇa smṛtyupasthānaṃ vyavasthāpitaṃ | tasya sarāgādicittaprabhedena teṣāṃ teṣāṃ rātriṃdivasānāmatyayātkṣaṇalavamuhūrttānā (ṇā)manekavidhānāṃ bahunānāprakāratāṃ cittasyopalabhya yaḥ anitye nityamiti viparyāsaḥ [sa] prahīyate | yatrā[nā]tmanyātmeti viparyāsapratipakṣeṇa dharmasmṛtyupasthānaṃ vyavasthāpitaṃ | tasya yeṣāṃ ātmadṛṣṭyādikā[nāṃ] saṃkleśānāṃ sadbhāvādyeṣāṃ nānātmadṛṣṭyādikānāṃ kuśalānāṃ dharmāṇāmasadbhāvātskandheṣvātma darśanaṃ bhavati | nānyasya, svalakṣaṇataḥ | sāmānyalakṣaṇataśca dharmādharmānudarśino yathābhūtaṃ paśyataḥ | yonātmanyātmeti viparyāsaḥ | sa prahīyate |

(Śbh_Sh 305)
aparaḥ paryāyaḥ | prāyeṇa hi loka evaṃ pravṛttaḥ | skandheṣu skandhamātraṃ, dharmamātraṃ, yathābhūtamaprajānan yathā kāye āśritaḥ | yadāśritaśca sukhaduḥkha ja dharmādharmābhyāṃ saṃkliśyate vyavadā(dī)yate ca | tatrātmana āśrayavastusaṃmohāpanayanārthaṃ | kāyasmṛtyupasthānaṃ vyavasthāpitaṃ | tasyaivātmanaḥ anubhavanavastusaṃmohāpanayanārthaṃ vedanāsmṛtyupasthānaṃ vyavasthāpitaṃ | yatraiva ca te citte, manasi, vijñāne, ātmagrāheṇa saṃmūḍhā, ātmavastusammohāpanayanārthaṃ dharmasmṛtyupasthānaṃ vyavasthāpitam |

aparaḥ paryāyaḥ | yatra ca karma karoti | yadarthaṃ ca karoti | yaśca karma karoti | (yadarthaṃ ca karoti | yaśca [karma] karoti |) (..) yena ca (Śbh_Sh 306) karoti | tatsarvamekatyamabhisaṃkṣipya catvāri smṛtyupasthānāni vyavasthāpitāni | tatra kāye karoti | vedanārthaṃ | cittena kuśalākuśalairdharmaiḥ |

aparaḥ paryāyaḥ | yatra ca saṃkliśyate | viśudhyate | yataśca yaśca yena kliśyate | viśudhyate yataśca yaśca yena saṃkliśyate viśudhyate ca | tadekatyamabhisaṃkṣipya catvāri smṛtyupasthānāni vyavasthāpitāni | tatra kāye saṃkliśyate, viśudhyate ca | vedanābhyaścittaṃ dharmaiḥ saṃkliśyate | viśudhyate ca |

tatra smṛtyupasthānamiti [ko] 'rtha āha | yatra ca smṛtimupasthāpayati | yena ca smṛtimupasthāpayati | taducyate smṛtyupasthānaṃ | yatra smṛtimupasthāpayati | tadālambanasmṛtyupasthānaṃ yena smṛtimupasthāpayati | tatra yā prajñā smṛtiśca samādhisaṃgrāhikā tatsvabhāvasmṛtyupasthānaṃ | tadanye tatsaṃprayuktāścittacaitasikā dharmāḥ | saṃsargasmṛtyupasthānaṃ | api [ca] kāyavedanādhipateyo (Śbh_Sh 307) mārgaḥ samutpannaḥ kuśalaḥ sāsravaḥ | anāsravaśca [|] tatsmṛtyupasthānaṃ | sa punaḥ śrutamayaścintāmayo bhāvanāmayaśca | tatra śrutacintāmayaḥ | sāsrava eva [|] bhāvanāmayaḥ syātsāsravaḥ syādanāsravaḥ ||

sa evaṃ caturṣu smṛtyupasthāneṣu kṛtaparicaya audāriko(kau)dārikaṃ viparyāsamapīnaya kuśalākuśaladharmābhijñaḥ | tadanantaramanutpannānāṃ pāpakānāmakuśalānāṃ dharmāṇāmanutpādāya | utpannānāṃ prahāṇāya | anutpannānāṃ kuśalānāṃ dharmāṇāmutpādāya | utpannānāṃ sthitaya iti vistareṇa pūrvavadyāvaccittaṃ pragṛhṇāti | pradadhāti ||

tatra katame pāpakā akuśalā dharmā[ḥ] [|] yatkāmāvacaraṃ kliṣṭaṃ kāyakarma, vākkarma, manaskarma, kāyavāṅmanoduścaritasaṃgṛhītaṃ | yena tatsamutthāpakāḥ kleśāste punarye asamavahitā, asaṃmukhībhūtāste utpannā, (Śbh_Sh 308) ye samavahitāḥ saṃmukhībhūtāste utpannāḥ [|] tatra kuśalā dharmā ye tatprātipakṣikā dharmāduścaritaprātipakṣikā, nivaraṇaprātipakṣikāḥ, saṃyojanaprātipakṣikā vā tepyanutpannāstathaiva veditavyāḥ | utpannāśca pāpakā akuśalā dharmāstatra yadā anutpannānāṃ pāpakānāmakuśalānāṃ dharmāṇāmanutpādāya spṛhāmutpādayati | praṇidhatte, sarveṇa sarvaṃ sarvathā notpādayiṣyāmītyevaṃ chandaṃ janayati | utpannānvā punaḥ samavahitānsarveṇasarvaṃ nādhivāsayiṣyāmi prahāsyāmi | prativinodayiṣyāmi ya[da]nutpanneṣu pāpakeṣvakuśaleṣu pūrva mevotpāda(|)spṛhāmutpādayati | praṇidhatte [|] nādhivāsaya(yi)tukāmo bhavati | ayamutpannānāṃ prahāṇāya [c]chandaḥ [|]

te punaḥ pāpakā akuśalā dharmā atītavastvālambanā vā, anāgatavastvālambanā vā, vartamānaviṣayālambanā vā utpadyante, bhavanti | yenoktaviṣayālambanā[ḥ], pratyakṣaviṣayālambanāśca ye atītānāgatāvasthālambanāste, ye coktaviṣayālambanā, ye vartamānaviṣayālambanāste pratyakṣaviṣayālambanā[ḥ |]

tatra parokṣālambanānāṃ pāpakānāmakuśalānāṃ dharmāṇāmanutpādāya | utpannānāṃ ca prahāṇāya | vyāyacchate [|] pratyakṣaviṣayālambananānāṃ punaḥ | (Śbh_Sh 309) anutpannānāmanutpādāyotpannānāṃ ca prahāṇāya vīryamārabhate | tathā hi teṣāṃ dṛḍhatareṇa vīryāraṃbheṇānutpattiḥ | prahāṇaṃ vā bhavati | api ca mṛdumadhyānāṃ samavasthānāmanutpannānāmanutpādāya | utpannānāṃ prahāṇāya vyāyacchate | adhimātrāṇāṃ samavasthānāṃ anutpannānāmanutpādāya | utpannānāṃ ca prahāṇāya vīryamārabhate | sa cedatīte ālambane carati | tathā carati | yathāsya tenālambanena kleśo notpadyate | sa cetpunaḥ smṛtisaṃpramoṣādutpadyate nādhivāsayati | prajahāti | vyantīkaroti | yathā atīte ālambane evamanāgate [a]pi veditavyam | evamayamanutpannānāṃ pāpakānāmakuśalānāṃ dharmāṇāmanutpādāyotpannānāṃ ca prahāṇāya vyāyacchata ityucyate | sa cedayamvarttamāne ālambane carati, tathā tathā carati | yathā tenālambanena kleśo notpadyate | sa cetpunaḥ smṛtisaṃpramoṣādutpadyate | utpannaṃ nādhivāsayati | prajahāti | vinodayati | vyantīkaroti | evamanutpannānāṃ pāpakānāmakuśalānāṃ dharmāṇāmanutpādāya | utpannānāñca prahāṇāya vīryamārabhata ityucyate |

santi pāpakā akuśalā dharmā ye saṃkalpavaśe (bale)notpadyante | na viṣayabalena | santi ye saṃkalpabalena ca | viṣayabalena ca | tatra saṃkalpabalenotpadyante | tadyathā viharataḥ | atītānāgatālambanā ye utpadyante | (Śbh_Sh 310) tatra saṃkleśavaśe(le)na ca viṣayabalena cotpadyate (nte) | tadyathā carato vartamānenālambanenotpadyante | avaśyaṃ tatrāyoniśaḥ saṃkalpo bhavati | tatra ye saṃkalpabalenotpadyante teṣāmanutpannānāmanutpādāya | utpannānāṃ ca prahāṇāya | vyāyacchate | tatra ye viṣayaba[lena] saṃkalpaba[lena] cotpadyante | teṣāmanutpannānāmanutpādāya | utpannānāñca prahāṇāya vyāyaccha(te) tatra ye viṣayabalena saṃkalpabalena cotpadyante | teṣāmanutpannānāmamanutpādāya utpannānāñca prahāṇāya vīryamārabhate | tatrānutpannānāṃ kuśalānāṃ dharmāṇāmanu(mu)tpādāya chandaṃ janayatīti | ye kuśalādharmā apratilabdhā [a]saṃmukhībhūtasya (tāḥ) teṣāṃ pratilambhāya saṃmukhībhāvāya ca smṛti mutpādayati [|] cittaṃ praṇidhatte [|] tīvrā pratilabdhukāmatā | saṃmukhīkartukāmatā cāsya pratyupasthitā bhavati | ayamanutpannānāṃ kuśalānāṃ dharmāṇāmutpattaye |

kṛ(ya)ttu utpannānāṃ ca kuśalānāṃ dharmāṇāṃ sthitaye, asaṃmoṣāya, bhāvanāparipūraye chandaṃ janayatīti | utpannāḥ kuśalā dharmā ye pratilabdhāssaṃmukhībhūtāśca, tatra pratilaṃbhāvigamaṃ pratilabdhāṃ pārihāṇimadhikṛtyāha | sthitaya iti saṃmukhībhāvādadhandhāyitatvamadhikṛtyāhāsaṃmoṣāyeti | teṣāmeva ca kuśalānāṃ (Śbh_Sh 311) dharmāṇāmpratilabdhānāṃ sammukhībhūtānāmāsevanānvayātpariniṣpattiṃ niṣṭhāgamanamadhikṛtyāha | bhāvanāparipūraye iti | tatra ca spṛhāmutpādayati | cittaṃ praṇidhatte | tīvrā cāsya sthitikāmatā asammoṣakāmatā | bhāvanāparipūrikāmatā pratyupasthitā bhavati | ayamucyate | utpannānāṃ kuśalānāṃ dharmāṇāṃ sthitaye asaṃmoṣāya bhāvanāparipūraye [c]chandaḥ | tatra vyāyacchata iti | pratilabdhānāṃ saṃmukhībhāvāya vīryamārabhate | apratilabdhānāṃ pratilambhāya [|]

tatra vyāyacchate | utpannānāṃ sthitaye, asaṃmoṣāya, vīryamārabhate | bhāvanāparipūraye, api ca mṛdumadhyānāṃ kuśalānāṃ dharmāṇāmanutpannānāmutpādāya, utpannānāṃ ca sthitaye | asaṃmoṣāya vyāyacchate | adhimātrāṇāṃ kuśalānāṃ dharmāṇāmanutpannānāmutpādāya, utpannānāṃ ca yāvad bhāvanāparipūraye vīryamārabhate |

tatra cittaṃ pragṛhṇāti | yadā taccittaṃ śamathabhāvanāyāmekāgratāyāṃ prayuktaṃ bhavati | anutpannānāṃ pāpakānāmakuśalānāṃ dharmāṇāmanutpādāya | evaṃ vistareṇa yāvadutpannānāṃ kuśalānāṃ dharmāṇāmanutpannānāmutpādāya | utpannānāñca yāvad bhāvanāparipūraye vīryamārabhate | tatra cittaṃ pragṛhṇāti | yadā taccittaṃ śamathabhāvanāyāmekāgratāyāṃ prayuktaṃ bhavati | anutpannānāṃ (Śbh_Sh 312) pāpakānāṃ akuśalānāṃ dharmāṇāmanutpādāya | evaṃ vistareṇa yāvadutpannānāṃ kuśalānāṃ dharmāṇāṃ sthitaye | asaṃmoṣāya bhāvanāparipūraye | tacca tathā adhyātmamabhisaṃkṣiptaṃ līnatvāya paraiti | līnatvābhiśaṃki caivaṃ paśyati | tadā anyatamānyatamena pragrāhakena (ṇa) nimittena prasadanīyena pratigṛhṇāti | saṃharṣayatyevaṃ cittaṃ pragṛhṇāti |

kathaṃ pradadhāti | punaruddhatamauddhatyābhiśaṃki vā pragrahakāle paśyati | tadā punarapyadhyātmamabhisaṃkṣipati | śamathāya praṇidadhāti | tānyetāni bhavanti | catvāri samyakprahāṇāni | kṛṣṇapakṣyāṇāṃ dharmāṇāmanutpannānāmanutpādāya | utpannānāṃ ca prahāṇāya [c]chando vyāyāmo vīryārambhaḥ | cittapragrahaḥ | pradadhanamime dve samyakprahāṇe śuklapakṣyāṇāṃ dharmāṇāmanutpannānāmutpādāya [|]

vistareṇa dve samyakprahāṇe veditavye | tadyathā kṛṣṇapakṣyāṇāṃ tatraikaṃ samvaraṇaprahāṇaṃ yadutpannānāmpāpakānāmakuśalānāṃ dharmāṇāṃ prahāṇāya [c]chandaṃ janayatīti vistareṇa | dvitīyaṃ prahāṇaprahāṇaṃ yadanutpannānāmanutpādāya [c]chandaṃ janayatīti vistareṇa, utpannaṃ hi saṃvarayitavyaṃ | pāpakaṃ ca vastu | anutpannaṃ ca yattadasamudācārataḥ prahīṇamevaṃ tadasaṃmukhībhāvataḥ prahātavyamiti kṛtvā | prahīṇasya prahāṇaṃ prahāṇaprahāṇa[ṃ] |

(Śbh_Sh 313)
tatra bhāvanāprahāṇamekaṃ yadāha | anutpannānāṃ kuśalānāṃ dharmāṇāmutpādāyeti vistareṇa yāvaccittaṃ pragṛhṇāti, pradadhātīti | tathā hi kuśalā dharmā āsevyamānā, bhāvyamānā, apratilabdhāśca pratilabhyante | pratilabdhāśca sammukhīkriyante |

tatrānurakṣaṇāprahāṇamekaṃ | yadāha | utpannānāṃ kuśalānāṃ dharmāṇāṃ sthitaye | vistareṇa yāvaccittaṃ pragṛhṇāti | pradadhāti | tathā hi pratilabdheṣu saṃmukhīkṛteṣu ca | kuśaleṣu dharmeṣu yāvatpramādavarjanā apramādaniṣevaṇā ca | sā kuśalānāṃ dharmāṇāṃ sthitaye, asammoṣāya, bhāvanāparipūraye | evamanutpannāḥ kuśalā dharmā anurakṣitā bhavantyayaṃ tāvatsamyakprahāṇānāṃ vistaravibhāgaḥ |

samāsata(sārtha)ḥ punaḥ katamaḥ | āha | kṛṣṇaśuklapākṣikasya tyāgātpunarvastunaḥ | prāptaye pūrvameva spṛhāyuktena bhavitavyaṃ | paryavasthānaprahāṇāya ca | astyāśayasampatprayogasampacca | paridīpitā bhavati | tatrāsyā (styā)śayasampat | chandajananatayā, prayogasampatpunaḥ vyāyāmavīryārambhacittapragrahāpramādadhanaiḥ | etāvacca yoginā karaṇīyaṃ | yatprahātavyasya vustanaḥ prahāṇāya, prāptavyasya vastunaḥ prāptaye pūrvameva spṛhājātena bhavitavyaṃ, paryavasthānaprahāṇāya, vīryamārabdhavyamanuśayaprahāṇāya ca, kālena kālaṃ śamathapragrahopekṣānimittāni (Śbh_Sh 314) bhāvayitavyāni | paryavasthānaprahāṇānuśayaprahāṇāya ca ye prātipakṣikā dharmāḥ kuśalāste samudānayitavyāḥ | taccaitatsarvaṃ caturbhiḥ samyakprahāṇaiḥ paridīpitaṃ bhavatyayaṃ samāsārthaḥ ||

tatra catvāraḥ samādhayaḥ, tadyathā chandasamādhiḥ | vīryasamādhiḥ, cittasamādhiḥ, mīmāṃsāsamādhiśca |

(Śbh_Sh 315)
tatra chanda(samādhi)madhipatiṃ kṛtvā yaḥ pratilabhyate samādhirayaṃ chandasamādhiḥ | vīryaṃ, cittaṃ, mīmāṃsāmadhipati kṛtvā pratilabhyate (pratilabhyate) samādhirayaṃ [...........] mīmānsā (māṃsā) samādhiḥ | yadā (Śbh_Sh 316) tāvadayaṃ chandameva kevalaṃ janayati | chandajātaśca tānpāpakānakuśalāndharmān svabhāvato, nidānata, ādīnavataḥ, pratipakṣataśca | samyagevopanidadhyāti | ekāgrāṃ smṛtiṃ pravarttayati | evaṃ kuśalā[n]dharmāssva (dharmānsva)bhāvato nidānataśca | akuśalato niḥsaraṇataḥ samyagevopanidadhyā (dhā)ti | ekāgrāṃ smṛtimavasthāpayati | tadbahulākārāmekāgratāṃ spṛśati | samavasthānasamudācāradūrīkaraṇayogena | na tvasyāpyanuśayamutpādayati | pāpakānāmakuśalānāṃ dharmāṇāmayamapyucyate | chandādhipateyaḥ | sa (sā) atītā (te) vā, anāgatapratyutpanne vā punarālambane pāpakākuśalādharmāsthānīye (ladharmasthānīye) mṛdumadhyādhimātrakleśasamavasthānīye, anutpannasya vā anutpādāya, utpannasya vā prahāṇāya, vyāyacchamāno vīryamāramamāṇaḥ | tatrālambane vicaratyantasya vālambanasya svabhāvato nidānataḥ pratipakṣataśca | samyagupanidhyāyataḥ | ekāgrāṃ smṛtimupasthāpayato yattadbahulavihāriṇaścittaikāgratā utpadyate | samavasthānadūrīkaraṇayogena tvasyāpyanuśayamudghātayati | pāpakānāmakuśalānāṃ dharmāṇāmayaṃ vīryādhipateyaḥ | samādhi[ḥ |] līnamvā punaścittaṃ pragṛhṇataḥ | pragṛhītaṃ cittaṃ samādadhataḥ | kālena ca kālamadhyupekṣitaḥ | yatpāpakānāmakuśalānāndharmāṇāṃ (Śbh_Sh 317) pāpakākuśalā(la) dharmasthānīyānvayāt kuśala[ta]ḥ | kuśalāndharmān kuśalākuśalasthānīyāṃśca dharmān svabhāvato, nidānata, ādīnavataḥ, anuśaṃsataḥ, pratipakṣato, niḥsaraṇataḥ, samyagupani (da)dhyāyataḥ | ekāgratāṃ smṛtimupasthāpayataḥ | tadbahulavihāriṇo yā utpadyante cittasyaikāgratāḥ vistareṇa yāvadayaṃ | cittādhipateyaḥ samādhiḥ |

tatra ye pāpakākuśalā (la)dharmasthānīyā dharmā bhavanti | ayoniśo manasikurvataḥ | ta eva kuśaladharmasthānīyā bhavanti | yoniśo manasikurvataḥ | tasyaivaṃ samavasthāneṣu dūrīkṛteṣu | samavasthānapratipakṣe ca | samādhipramukheṣu dharmeṣvanutpanneṣu te pāpakā akuśalā dharmā dharma mudā haranti | tasyaivaṃ bhavati | kiṃ sataḥ samvidyamānānpāpakānakuśalāndharmān na pratisaṃvedayāmyāhosvidasataḥ | asaṃvidyamānānyanva(nnva)haṃ parimīmānse (māṃsaye) yaṃ | sa mīmānsā(māṃsā)manaskāramadhipatiṃ kṛtvā prahīṇāprahīṇatāṃ mīmānsa(māṃsa)te samyagevopanidhyāpayati | tadbahulavihārī ca spṛśati] cittasyaikāgratāṃ yena ca nirabhimāno bhavati | paryavasthānamātrakācya(cca)cittaṃ vimuktaṃ, (Śbh_Sh 318) na tu sarveṇa sarvaṃmanuśayebhyaḥ | tatpratipakṣāśca me samādhipramukhāḥ kuśalā dharmā[ś]ca pratilabdhā, bhāvitā, na tvanuśayaprātipākṣikā iti yathābhūtaṃ prajānāti | ayamasyocyate mīmānsā (māṃsā)samādhiḥ |

sa taṃ caturvidhaṃ samādhimadhipatiṃ kṛtvā paryavasthāneṣu dūrīkṛteṣu | sarveṇa sarvamanuśayasamudghātāya pāpakānāmakuśalānāṃ dharmāṇāṃ, tatprātipākṣikāṇāñca kuśalānāṃ (|) dharmāṇāṃ samudāgamāya [c]chandaṃ janayati | vyāyacchata iti vistareṇa caturbhiḥ samyakprahāṇaiḥ prayujyate | tathā prayujyamānasya tathabhūtasyāṣṭau prahāṇasaṃskārā bhavanti | ye [a]syānuśayasamudghātāya ca pravarttante | samādhiparipūraye ca tadyathā- chandaḥ (Śbh_Sh 319) kadācitsamādhiṃ paripūrayiṣyāmi | anuśayāṃśca prahāsyāmi | pāpakānāmakuśalānāṃ dharmāṇāṃ vyāyāmo yāvatpratipakṣabhāvanāyāmavinyastaprayogayā, śraddhāyāmavinyastayogasya (Śbh_Sh 320) viharataḥ | uttare [a]dhigame śradddhānatā | abhisaṃpratyayaḥ |

tatra praśrabdhiḥ | yacchraddhāpramādapūrvaṃgamaṃ prāmodyaṃ, prītiḥ, prītamanasaścānupūrvā pāpakākuśalā dharmapakṣasya dauṣṭhulyasya pratipraśrabdhiḥ |

tatra smṛtiryā navākārā navākārāyāścittasthiteḥ śamathapakṣyāyāḥ saṃgrāhikā |

chaṃdasaṃprajanye | yā vipaśyanāpakṣyā prajñā | tatra cetanāyāścittābhisaṃskāraḥ | prahīṇāprahīṇato mīmānsa(māṃsa) mānasya yaścittābhisaṃskāraḥ śamathavipaśyanānukūlaḥ kāyakarma vākkarma samutthāpayati |

tatropekṣayā atītānāgatapratyutpanneṣu pāpakākuśalādharmāsthānīyeṣu carataḥ cittābhisaṃkleśaścittaṃgamatā | ābhyāṃ dvābhyāṃ kāraṇābhyāṃ prahīṇatāmanuśayānāṃ paricchinatti jānāti | yaduta viṣayaviparokṣayā cetanayā viṣayaviparokṣayā cā(co)pekṣayā | ime [a]ṣṭau prahāṇasaṃskārā bhavanti | te caiteṣṭau (sa caiṣo 'ṣṭa) prahāṇasaṃskārayogo bhavatyanuśayasamudghātāya | tatra chanda(cchanda)śca, eta(ṣa) eva yo vyāyāmaḥ idaṃ vīryaṃ, yāśraddhā sā śuddhā, yā ca praśrabdhiryā ca smṛtiryacca saṃprajanyaṃ | yā ca cetanā, yā copekṣā | aya (idaṃ ?)mupādāya | tadidaṃ sarvamabhisamasya ye ca pūrvakāśchandasamādhayaḥ | ye ca ime prahāṇasaṃskārāḥ prahīṇeṣvanuśayeṣu, (Śbh_Sh 321) parikṣipte samādhau, chandasamādhiprahāṇasaṃskārasamanvāgata ṛddhipāda ityucyante(te) | vīryacittamīmānsā (māṃsā) samādhiprahāṇasaṃskārasamanvāgata ṛddhipāda ityucyate |

kena kāraṇena ṛddhipāda ityucte | āha | tadyathā | yasya pādaḥ samvidyate so [a]bhikramapratikrama(ma)parākramasamartho bhavati | evameva yasyaite dharmāḥ saṃvidyante | eṣa ca samādhiḥ saṃvidyayate | paripūrṇaḥ [|] sa evaṃ pariśuddhe citte, paryavadāte, anaṃgaṇe, vigatopakleśe, ṛjubhūte karmaṇyasthite, āniṃjyaprāpte, abhikramapratikramasamartho bhavati | lokottarāṇāṃ dharmāṇāṃ prāptaye, sparśanāyai | eṣā hi parā ṛddhiḥ, parā samṛddhiḥ | yaduta lokottarā dharmāstenocyante (te?) ṛddhipāda iti ||

sa evaṃ samādhipratiṣṭhitaḥ | samādhiṃ niśritya | (Śbh_Sh 322) [adhi]cittaṃ śikṣā[yā]madhiprajñaṃ śikṣāyāṃ yogaṃ karoti | tatrāsya yogaṃ kurvataḥ | pareṣāṃ cādhigame śāstuḥ śrāvakāṇāṃ ca yo [a]bhisaṃpratyayaḥ | prasādaḥ, śraddhānatā | samāpattyarthena śraddhendriyamityucyate | kutra punarasyādhipatyaṃ | āha | lokottaradharmotpattipramukhānāṃ vīryasmṛtisamādhiprajñānāmutpattaye ādhipatyaṃ | ye [a]pi te vīryādayaḥ teṣāmapi lokottaradharmotpattaye ādhipatyaṃ | yāvat pratipattaye ādhipatyaṃ | yāvat prajñayā lokottaradharmotpattaye | ādhiopatyaṃ | tainaitāni śraddhādīni paṃcendriyāṇi bhavanti |

yā punaḥ pūrveṇāparaṃ viśeṣādhigamaṃ sajānataḥ (saṃjānataḥ) | tadanusāreṇa taduttaralokottaradharmādhigamāyābhisaṃpratyayaḥ, prasādaḥ, śraddadhānatā | sā anavamṛdyanārthena śraddhābalamityucyate | kena punarna (Śbh_Sh 323) śakyate | avamṛdituṃ | asaṃhāyā(ryā)sā śraddhā devena vā, māreṇa vā, brahmaṇā vā | kenacidvā punarloke, sahadharmeṇa kleśaparyavasthānena vā tena sā anavamṛdyetyucyate | tatpramukhāstatpūrvaṃgamā ye vīryādayastepibalānītyucyante | taiḥ sa balairbalavān sarvaṃ mārabalaṃ vijitya prayujyate | āsravāṇāṃ kṣayāya | tasmādbalānītyucyante |

tatra yaśca(yacca) śraddhendriyaṃ, yacca śraddhābalaṃ caturṣvetadavetya prasādeṣu draṣṭavyaṃ | tatkasya hetoḥ | yo 'sau samyaktvanyāmāvakrāntasyāvetya prasādaḥ | sa taddhetukastatpratyastannidānaḥ | tasmāddhetuphalasambandhena tasyāstadadhipatiphalamiti kṛtvā | tatra draṣṭavyamityuktaṃ bhagavatā | na tu taccharīratāṃ tallakṣaṇatāṃ [|] tatra vīryendriyaṃ caturṣu samyakprahāṇeṣu draṣṭavyaṃ | (tatkasya hetoḥ) yāni (tāni) katamāni | samyakprahāṇāni yāni darśanaprahātavyakleśaprahāṇāya prāyogikāṇi samyakprahāṇāni, tānyatra samyakprahāṇānyabhipretāni tāni hyatyantatāyai pāpakānāmakuśalānāṃ dharmāṇāṃ prahāṇāya samvarttante ||

tatra smṛtīndriyaṃ caturṣu smṛtyupasthāneṣu draṣṭavyamitīmāni (Śbh_Sh 324) catvāri smṛtyupasthānānyaviśeṣaviśeṣa viparyāsaprahāṇāya samvarttante |

tatra samādhīndriyaṃ caturṣu (sthā) dhyāneṣu draṣṭavyaṃ | yāni dhyānānyagāmitāyāṃ prāyogikāni (ṇi) tatra prajñendriyaṃ caturdhvāryasatyeṣu draṣṭavyamiti | yatsatyajñānaṃ caturdhṇāmāryasatyānāmabhisamāya samvarttante (te) | śrāmaṇyaphalaprāptate, pa(ya)pendriyāṇi | evaṃ balāni veditavyāni | sa eṣāmindriyāṇāme teṣāṃ ca balānāmāsevanānvayādbhāvanānvayādabahulīkārānvayānnirvedhabhāgīyāni kuśalamūlānyutpādayati | mṛdumadhyādhimātrāṇi | tadyathā ūṣmagatāni | mūrdhagatāni | mūrdhānaḥ satyānulomāḥ kṣāntayaḥ laukikāna(da)gradharmāttadyathā | kaścideva puruṣaḥ agninā agnikāyaṃ karttukāmaḥ | agninārthī adharāraṇyāmuttarāraṇiṃ pratiṣṭhāpyāsa [-]nnutsahate, ghaṭate, vyāyacchate | tathotsahato, ghaṭato, vyāyacchataśca | tatprathamato 'dharāraṇyāmūṣmā jāyate | saiva (Śbh_Sh 325) coṣmā | abhivardhamānā ūrdhvamāgacchati | bhūyasyā mātrayā abhivarddhamānā [|] nirarcciṣamagniṃ pātayatyagnipatanasamanantarameva cārcirjāyate | yathā arcciṣā utpannayā (nena) jātayā (tena) saṃjātayā (tena) agnikāyaṃ karoti | yathā abhimanthana vyāyāma evaṃ pañcānāmindriyāṇāmāsevanā draṣṭavyā | yathā adharaṇyā tatprathamata eva ūṣmagataṃ bhavati | evamūṣmagatāni draṃṣṭavyāni | pūrvaṃgamāni | nimittabhūtāni | agnisthānīyānāmanāsravāṇāṃ dharmāṇāṃ kleśaparidāhakānāmutpattaye | yathā tasyaivoṣmaṇa ūrdhva[mā]gamanamevaṃ mūrdhānodraṣṭavyāḥ |

yathā dhūmaprādurbhāva evaṃ satyānulomāḥ kṣāntayo draṣṭavyāḥ || yathāgneḥ patanaṃ nirarcciṣa evaṃ laukikā agradharmā draṣṭavyāḥ |

yathā tadanantaramarcciṣaḥ (|) utpāda evaṃ lokottarā anāsravā dharmā draṣṭavyā (|) ye laukikā agradharmasagṛhītānāṃ pañcānāmindriyāṇāṃ samanantaramutpadyante | te punaḥ katame āha | saptabodhyaṃgāni | yo 'sau yathābhūtāvabodhaḥ | samyaktvanyāmāvakrāntasya (Śbh_Sh 326) pudgalasyaitānyaṃgāni [|] sa hi yathābhūtāvabodhaḥ | saptāṃgaparigṛhītaḥ | tribhiḥ śamathapakṣyaiḥ tribhirvipaśyanāpakṣyairekenobhayapakṣyeṇa [|] tasmādbodhyaṃgānītyucyante |

tatra yaśca dharmavinayaḥ | yacca vīryaṃ, yā ca prītiritīmāni trīṇi vipaśyanāpakṣyāṇi | tatra yā ca praśrabdhiryaśca samārdhiyā copekṣā itīmāni trīṇi śamathapakṣyāṇi [|] smṛtirabhayapakṣyā(s) sarvatragetyucyate | sa tasmin samaye tatprathamato bodhyaṃgalābhācchaikṣo bhavati | prātipadaḥ [|] darśanaprahātavyāścāsya kleśāḥ prahīṇā bhavanti | bhāvanāprahātavyāścāvaśiṣṭāḥ [|] (Śbh_Sh 327) sa teṣāṃ prahāṇāya triskandhamāryāṣṭaṃgaṃ mārgaṃ bhāvayati |

tatra yā ca samyagdṛṣṭiryaśca samyaksaṃkalpaḥ, yaśca samyagvyāyāmaḥ | ayaṃ prajñāskandhaḥ |

tatra ye samyakkarmāntājīvāḥ | ayaṃ śīlaskandhaḥ |

tatra yā ca samyaksmṛtiḥ, yaśca samyaksamādhirayaṃ samādhiskandhaḥ |

kena kāraṇenāryāṣṭāṃgo mārga ityucyate | āha | āryasya śaikṣasya dṛṣṭapadasyāyaṃ mārga iyaṃ pratipadaṣṭābhiraṃgaiḥ saṃgṛhītā(ḥ) || apariśeṣaḥ | sarvakleśaprahāṇāya vimuktisākṣātkriyāyai tenocyate āryāṣṭāṃgo mārgaḥ |

tatra yaśca bodhyaṃgakāle tattvāvabodhaḥ (||) pratilabdhaḥ, pratilabhya ca yattasyaiva prajñayā vyavasthānaṃ karoti || yathāvigatasyāvabodhasya, tadubhayamekatyamabhisaṃkṣipya samyagdṛṣṭirityucyate | tāṃ samyagdṛṣṭimadhipatiṃ kṛtvā | yannaiṣkramyasaṃkalpaṃ saṃkalpayatyavyāpādasaṃkalpamavihinsā(hiṃsā)saṃkalpamayamucyate samyaksaṃkalpaḥ | sa cettāvadvitarkeṣu cittaṃ krāmati | sa evaṃ rūpādvitarkādvitarkayati [|] sa cetpunaḥ kathāyāṃ cittaṃ (Śbh_Sh 328) krāmati | samyagdṛṣṭimadhipatiṃ kṛtvā tene(na) kuśalātsaṃkalpāṃ (lasaṃkalpāṃ) dharmyāṃ kathāṃ kathayati | sāsya bhavati samyagvāk |

sa ceccīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārairatīthī(rthī)bhavati | tatparyeṣaṇāmvāpadyate | so 'bhikramaḥ | pratikrame saṃprajānamvi(dvi)hārī bhavatyālokitavyavalokite [|] tasmiṃjita (saṃmiṃjita) prasārite | sāṃghaṭīcīvarapātradhāraṇe, aśitapītakhāditāsvādite | vihāragato vā punaḥ paryeṣiteṣu cīvarādiṣu gate, sthite, niṣaṇṇe | yāvannidrāklama[prati]vinodane saṃprajānadvihārī bhavati | ayamasyocyate samyakkarmāntaḥ | sa taccīvaraṃ yāvadbhaiṣajyapariṣkāraṃ dharmeṇa paryeṣate | yāvanmithyā [..........] dharmavivarjitaḥ so 'sya bhavati | samyagājīvaḥ |

ye punarviratisaṃgṛhītāḥ | samyakkarmāntājīvāḥ | te anena pūrvameva manaskāralābhādbodhyaṃgaireva saha labdhā bhavanti | yopyāpakāntāni śīlānyucyante | kena kāraṇena dīrgha kālaṃ hyetadāryāṇāṃ satāṃ samyaggatānāmiṣṭaṃ kāntaṃ priyaṃ mana āpaṃ kaccidahaṃ tadvāgduścaritasya, kāyaduścaritasya, mithyājīvasyākaraṇaṃ | (Śbh_Sh 329) samvaraṃ pratilabheyaṃ | yadasya dīrgharātramiṣṭaṃ | kāntaṃ priyaṃ mana āpaṃ tadanena tasminsamaye pratilabdhaṃ bhavati | tasmādāpakāntamityucyate | tathā hi sa labdheṣvāpakānteṣu śīleṣu, na saṃprajā[nā]no mṛṣāṃ vācaṃ bhāṣate | na saṃvidhya prāṇinaṃ (|) jīvitād vyaparopayati | nādattamādatte [|] na (|) kāmeṣu mithyā carati | na cādharmeṇa cīvarādīni paryeṣate | iti tānyāpakāntāni śīlānyadhipatiṃ kṛtvā mārgabhāvanākāle yāvatpravartate | yacca kāyakarma yaścājīvaḥ tepi samyagvākkarmāntājīvā ityucyante |

tasya samyagadṛṣṭisamyaksaṃkalpa (ḥ |) vākkarmāntājīvasanniśrayeṇa bhāvanāprayuktasya | yacchando (yaśchando), vīryaṃ, vyāyāmo, niṣkramaḥ, parākramasthāma āraṃbhaḥ | cetasaḥ saṃpragrahaḥ | sātatyamayamucyate | samyagvyāyāmaśamathaḥ | yaccatvāri smṛtyupasthānānyadhipatiṃ kṛtvā aviparyāyasaṃgṛhītā smṛtiḥ navākārā navākāracittasthitisaṃgrāhikā [|] iyamucyate samyaksmṛtiḥ | samyaksamādhiśca |

(Śbh_Sh 330)
tadetatsarvamabhisamasya āryāṣṭāṃgo mārgaścārakaraṇīye ca vihārakaraṇīye cāvasthitaḥ |

tatra samyagvākkarmāntājīvāḥ cārakaraṇīye [|]

vihārakaraṇīyaṃ punardvividhaṃ | śamatho vipaśyanā ca [|] tatra yā samyagdṛṣṭiḥ | yaśca samyaksaṃkalpaḥ | yaśca samyagvyāyāma iyaṃ vipaśyanā |

tatra yā ca samyaksamṛtiryaśca samyaksamādhisyaṃ śamathaḥ | evaṃ pariśuddhān samyagvākkarmāntājīvānniśritya śamathavipaśyanāṃ bhāvayati | kālena kālaṃ niravaśeṣasaṃyojanaprahāṇaṃ sākṣātkarotyagraphalamarhattvaṃ, prāpnoti | prākarṣikaśca (kañca) bhāvanāmārgaḥ (rgaṃ) [|] kālāntarābhyāsena kleśān prajahāti | jñānamātrapratibaddhavastudarśanamārgaḥ jñānotpattimātreṇa kleśān prajahātyanena kāraṇena vākkarmāntājīvā bhāvanāmārge vyavasthāpitāḥ |

iti ya evameṣāmanayā ānupūrvyā saptatriṃśatāṃ bodhapakṣyāṇāṃ dharmāṇāmabhyāsaḥ, paricayaḥ | iyamucyate bodhipakṣyā bhāvanā |

(Śbh_Sh 331)
tatra bhāvanāphalaṃ katamat | āha | catvāri śrāmaṇyaphalāni | srota āpattiphalaṃ, sakṛdāgāmiphalaṃ | anāgāmiphalamagraphalamarhattvaṃ |

tatra katamacchrāmaṇyaṃ | katamatphalaṃ | āha | mārgaḥ, kleśaprahāṇaṃ phalaṃ | api ca pūrvotpannasya mārgasya paścādutpanno mārgaḥ | phalaṃ, madhyo, viśiṣṭo (Śbh_Sh 332) vā, punaḥ [|] tatra kena kāraṇena catvāri vyavasthāpitāni | āha | caturvidhakleśaprahāṇapratipakṣatayā | tadyathā nirvastukānāṃ kleśānāmapāyagamanahetubhūtānāṃ prahāṇātpratipakṣotpādācca srota āpattiphalaṃ vyavasthāpitaṃ | trayāṇāṃ tu saṃyojanānāṃ prahāṇādvyavasthāpitaṃ | bhagavatā triṣu pakṣeṣu, gṛhipakṣe, durākhyātadharmavinaya pakṣe ca, trayāṇāṃ saṃyojanānāṃ mārgotpattaye vivṛddhākaratvāt | tatra gṛhipakṣe satkāyadṛṣṭiḥ | yayā yamādita eva na prayutyata ityādita u[t]trāsikā satkāyadṛṣṭiḥ | durākhyātedharmavinaye śīlavrataparāmarśaḥ | uccalitasyāpi mithyāpratipādayati | yenāryamārgo notpadyate | svākhyāte dharmavinaye vicikitsātaścoccalitaśca bhavati | na ca mithyāpratipannaḥ | api svābhyāsāttasya yāvad yathābhūtadarśanaṃ na bhavati | jñeyavastuni tāvatkāṃkṣā vimatayo vibandhakarā bhavanti | mārgasyotpattaye | anena tāvatkāraṇena srota āpattiphalavyavasthānaṃ ||

(Śbh_Sh 333)
tasyāsya srota āpannasya paraṃ sapta bhavā avaśiṣṭā bhavanti | sa cāsyajanma prabandhaḥ | yadā janmaprābandhikānkleśānprajahāti | devabhavasaṃgṛhītānmanuṣyasaṃgṛhītāṃśca [|] yeṣāṃ prahāṇātparamekaṃ devabhavamabhinirvarttayatyekaṃ manuṣyabhavaṃ [|] tasminsamaye sakṛdāgāmiphalaṃ vyavasthāpyate |

yadā tu devabhavameva kevalamabhinirvarttayati | iha pratyāgamajanmikaṃ kleśaṃ prahāya tadā anāgāmiphalaṃ vyavasthāpyate || sarvabhavopapattisaṃvarttanīyakleśaprahāṇādagraphalamarhattvaphalaṃ vyavasthāpyate |

(Śbh_Sh 334)
tatpunaḥ sakṛdāgāmiphalaṃ trayāṇāṃ saṃyojanānāṃ prahāṇādrāgadveṣamohānāṃ ca | tanutvād bhagavatā vyavasthāpitaṃ | paṃcānāmavarabhāgīyānāṃ saṃyojanānāṃ prahāṇādanāgāmiphalaṃ | paryādāya sarvakleśaprahāṇādarhattvaphala midamucyate bhāvanāphalaṃ |

tatra ye rāgadveṣamohamānavitarkacariteṣu (tāḥ) pudgaleṣu (lāḥ) pūrvaṃ [taiḥ] tāvaccaritaviśodhane ālambane caritaṃ viśodhayitavyaṃ | tataḥ paścāccittasthitimadhigacchanti | teṣāṃ pratiniyatameva tadālambanamavaśyaṃ taistenālambanena prayoktavyaṃ | samabhāgacaritasya tu yatra priyārohitā | tatra tena prayoktavyaṃ kevalaṃ cittasthitaye | na tu caritaviśuddhaye | yathā samabhāgacarita evaṃ mandarajasko veditavyaḥ | ayaṃ tveṣāṃ viśeṣo rāgādicaritaḥ prayujyamānaścireṇādhigantā bhavati | samabhāgacarito nāticireṇa, mandarajaskastu āśu tvarita tvaritaṃ cittasthitamadhigacchati | tatroktāni pūrvaṃ rāgacaritānāṃ pudgalānāṃ liṃgāni |

samabhāgacaritasya pudgalasya mandarajaskasya ca katamāni liṃgāni | āha | samabhāgacaritasya pudgalasya sarvāṇi tāni liṃgāni saṃvidyante | yāni rāgādicaritānāṃ, tāni rāgā[dī]ni tu nādhimātrāṇi, na pradhānāni | tathā rāgādicaritānāṃ samaprāptāni (Śbh_Sh 335) bhavanti pratyayeṣu satsu na prajñāyante | tatra mandarajaskasya pudgalasya liṃgāni | anāvṛto bhavatyādiśuddhasaṃbhārasaṃbhṛtaḥ | prasādabahulo medhāvī puṇyavān guṇānvitaśca bhavati |

tatra trīṇyāvaraṇāni | karmāvaraṇaṃ | kleśāvaraṇaṃ | vipākāvaraṇaṃ |

tatra karmāvaraṇaṃ | pañcānantaryāṇi karmāṇi | yaccānyadapi kiṃcitkarmāṇi (karma) | sāṃcetanīyaṃ | gurukarma, vipakvavipākaṃ | mārgotpattaye | nibaddhakārakaṃ | tatra kleśāvaraṇaṃ | tīvrakleśatā | āyatakleśatā ca | yā dṛṣṭe dharme caritaviśodhanenālambanaviśodhanena na śakyate viśodhayituṃ |

tatra vipākāvaraṇaṃ yatrāryamārgasya apravṛttiraprasāda upapattyāyatane [|] tatra vā vipākamabhinirvarttayati | yatra vā āryamārgasya pravṛttiḥ | tatropapatro jāto bhavatyeḍamūko hastasaṃbādhikaḥ apratibalo bhavati | subhāvitadurbhāvitānāṃ dharmāṇāmarthamājñātuṃ | tatrādiśuddhiḥ, (Śbh_Sh 336) śīlaṃ ca suviśuddhaṃ dṛṣṭiśca ṛjvī [|] tatra śīlaṃ suviśuddhaṃ | daśabhiḥ kāraṇairveditavyam | tatra dṛṣṭi tṛptitā jātā śradadhāṃ(ddhā) saṃprayogāt | adhimuktisaṃprayogāddhi tamāryā [a]śāṭhyatayā sucintita dharmārthasya niḥkāṃkṣanirvicikitsāprayoganiryāṇatayā yā dṛṣṭiḥ śraddhayā saṃprayuktā | asmāddharma vinayādasaṃhāryādadhimuktyā ca saṃprayuktā buddhānāṃ buddhaśrāvakāṇāṃ ca | anityamanubhava[na]manityāni copapattyāyatanā ni | gaṃbhīrāṃ ca deśanāṃ, avyākṛtavastu cādhimucyate | no[t]trasati, na saṃtrāsamā padyate | vigatamāyāśāṭhyā ca yā dṛṣṭiḥ yayā ṛjuko bhavati | ṛjukajātīyaḥ | yathānuśiṣṭaśca pratipadyate | yathābhūtaṃ cātmānamāviṣkaroti | dharmāṇāṃ vānityatāmārabhyaṃ, duḥkhatāṃ, śūnyatāmanātmatāmarthaḥ suvicintitobhavati | sutulitaḥ sūpaparīkṣitaḥ | yaddhetorayaṃ niḥkāṅkṣo bhavati | nirvicikitsaḥ | dvedhā pathā gato viśeṣāya paraiti | itīyaṃ caturākārā dṛṣṭiryathoddiṣṭā | dṛṣṭiṛjutetyucyate | tatra saṃbhārasaṃbhṛtatāvistareṇa saṃbhāraḥ | pūrvameva nirdiṣṭaḥ samāsataḥ | punaścarvidho bhavati | puṇyasaṃbhāro, jñānasaṃbhāraḥ, pūrvako, dṛṣṭadhārmikaśca |

(Śbh_Sh 337)
tatra puṇyasabhāro yenāpyetarhi ānulomikāḥ pariṣkārāḥ prādurābhavanti | pradakṣiṇāḥ | kalyāṇamitrāṇi ca pratilabhate | anantarāyaśca prayuktasya bhavati |

tatra jñānasaṃbhāraḥ | yena medhāvī bhavati, pratibalaḥ | subhāṣitadurbhāṣitānāṃ dharmāṇāmarthamājñātuṃ [|] lābhī bhavati | ānulobhikāyā dharmadeśanāyāḥ, arthadeśanāyāḥ, avavādānuśāsanyāḥ |

tatra pūrvako yenaitahi (rhi) pa[ri]pakvānīndriyāṇi labhate | pūrvakuśalamūlopacayāt | tatra dṛṣṭadhārmikastadyathā | kuśalo dharmacha(ccha)ndaḥ | tathā paripakvendriyasya śīlasamvara, indriyasamvara iti vistareṇa pūrvavat |

tatra prasādabahulatā [|] na śāstari kāṃkṣati | na vicikitsati | prasīdatyadhimucyate | yathāśāstaryevaṃ dharme, śikṣāyāmiti vistareṇa pūrvavat |

tatra medhā yayā āśu dharmamudgṛhṇāti | cireṇa dharmamarthaṃ ca na vistārayati | āśu dharmamarthaṃ ca pratividhyati |

(Śbh_Sh 338)
tatra kṛtapuṇyatā | yayā abhirūpo bhavati | darśanīyaḥ | prāsādiko dīrghāyurbhavatyādeyavākyo, maheśākhyo, jñāto bhavati | mahāpuṇyo, lābhī cīvarādīnāṃ | sa satkṛto, gurukṛtaśca | rājādīnāṃ |

tatra guṇānvita iti | guṇā alpecchatādayo veditavyāḥ | yathoktaṃ śramaṇālaṃkāre tairayaṃ prakṛtyaiva samanvāgato bhavati | itīmānyevaṃ bhāgīyāni mandarajaskasya pudgalasya liṃgāni veditavyāni ||

tatra ṣaṭ pudgalaparyāyāḥ | tadyathā śramaṇo, brāhmaṇo, brahmacārī, bhikṣuryati[ḥ], pravrajitaśceti |

tatra catvāraḥ śramaṇāḥ | mārgajinaḥ | mārgadeśikaḥ | mārgajīvī | mārgadūṣī ca |

tatra yaḥ sugataḥ sa mārgajinaḥ | yo dharmavādī sa mārgadeśikaḥ | tatra yaḥ pratipannaḥ | sa mārgajīvī | yo mithyāpratipannaḥ sa mārgadūṣī |

sugataścocyate | yośeṣaṃ rāgadveṣamohakṣayamanuprāptaḥ | dharmavādī | yo rāgadveṣamohavinayāya dharmaṃ deśayati | supratipanno yo rāgadveṣamohavinayāya (Śbh_Sh 339) pratipannaḥ | duḥśīla[ḥ], pāpadharmā, mithyā pratipannaḥ |

api ca | śaikṣāśaikṣā mārgajinā ityucyante | darśanabhāvanāprahātavyānāṃ kleśānāṃ vijayāttatra tathāgato bodhisattvaścāyatyāṃ bodhāya pratipannāḥ | śrāvakāśca sūtradharā, vinayadharā, mātṛkādharāśca | ye sāṃketikaṃ dharmavinayaṃ dhārayanti | dharmanetrīṃ pravarttayanti | ima ucyante mārgadeśikāḥ | tatra ye pṛthagjanakalyāṇakā ātmahitāya pratipannā śajjinaḥ (mārgadeśikāḥ) | kaukṛtikāḥ śikṣākāmāḥ | aprāptasya prāptaye anadhigatasyādhigamāya āsākṣātkṛtasya sākṣātkriyāyai prayuktā, bhavyāśca pratibalā, yāvadasākṣātkṛtasya sākṣātkriyāyai [|] ima ucyante mārga jīvinaḥ | apyeṣāmūṣmā yene[ya]masya āryasya prajñendriyasyotpattaye, na mṛtā jīvantītyucyate | tenocyante mārgajīvina iti | tatra yoyaṃ pudgalo duḥśīlaḥ pāpadharmā yāvadabrahamacārī [brahmacārī] (ri) pratijñaḥ | ayamucyate mārgadūṣī dūṣitonena mārgo bhavati mūlata āditaḥ | yenāyamabhavyo bhavatyapratiabalaḥ | abhājanabhūto mārgasyotpattaye | satyāṃ saṃvidyamānāyāṃ mārgadeśanāyāṃ sati saṃvidyamānedhigame [|] (Śbh_Sh 340) tasmānmārgadūṣītyucyate |

idaṃ ca sandhāyoktaṃ bhagavatā | iha katamaḥ śramaṇaḥ | iha yāvaccaturthaḥ | śūnyāḥ parapravādāḥ | śramaṇaibrahmiṇaiśca | yatrāryāṣṭāṃgo mārgaḥ prajñāyate | tatra prathamaśramaṇastatra yāvaccaturtha iti ||

tatra (ya) trayo brāhmaṇāḥ | tadyathā jātibrāhmaṇaḥ | saṃjñābrāhmaṇaḥ | pratipattibrāhmaṇaśca | tatra jātibrāhmaṇaḥ | yoyaṃ jātibrāhmaṇaḥ kulajāto, yonijo, mātṛsambhūtaḥ | utpanno mātṛtaḥ, pitṛtaḥ | tatra saṃjñābrāhmaṇa iti loke nāma bhavati, saṃjñā, samājñā, prajñaptirvyavahāraḥ | pratipattibrāhmaṇaḥ | yotyantani(ntaṃ) bhavati kṛtārthaḥ | vāhitā bhavantyanena pāpakā akuśalā dharmāḥ | (Śbh_Sh 341) yathoktaṃ na kāryaṃ brāhmaṇasyāsti | kṛtārtho brāhmaṇaḥ smṛta iti |

tatra trayo brahmacāriṇaḥ | tadyathā viratisamādāyī | tadantaraprahāyī, tadatyantaprahāyī ca | tatra viratisamādāyī | yo brahmacaryā[t]punardharmātprativirato bhavati | samādattaśikṣaḥ | tatra tadantaraprahāyī yo laukikena mārgeṇa kāmavītarāgaḥ pṛthagjanaḥ | tatra tadatyantaprahāyī | tadyathānāgāmī | arhatvātpunaḥ (arhanvā punaḥ) ||

tatra pañca bhikṣavaḥ | bhikṣatīti bhikṣuḥ | pratijñābhikṣuḥ | saṃjñābhikṣuḥ | bhinnakleśatvādbhikṣuḥ | jñapticaturthena karmaṇopasampādito bhikṣuḥ ||

tatra trayo yatayaḥ | dauḥśīlyasaṃyamād yatiḥ | yokuśalād vākkāyakarmaṇaḥ prativirataḥ | viṣayasaṃyamādyatiḥ | ya indriye guptadvāraḥ | ārakṣitasmṛtiḥ | nipakasmṛti[ḥ |] vistareṇa pūrvavat | kleśasaṃyamādyatiḥ | yasya darśanaprahātavyāḥ kleśāḥ prahīṇā utpannotpannañca | vitarkaṃ vyāpādavihi[taṃ]vitarkamabhidhyāvyāpādadṛṣṭimithyādṛṣṭikrodhopanāhamrakṣapradāśādīnyāpāyikāni sthānāni nairayikāni(ṇi) | durgatigāmī[ni] (|) aśramaṇakārakāṇyutpannotpannāni nādhivāsayati | prajahāti | viśodhayati | vyantīkaroti | so 'yaṃ dvividhaḥ kleśasaṃyamo bhavati | (Śbh_Sh 342) paryavasthānasaṃyama, ubhayasaṃyamaśca ||

tatra dvau pravrajitau | svāravyātadharmavinayo, durākhyātadharmavinayaśca | tatra svākhyātadharmavinayaḥ | bhikṣurbhikṣuṇī, śikṣamāṇā, śrāmaṇera[ḥ], śrāmaṇerī | api ca pravrājayatyātmanaḥ pāpakānakuśalān dharmān sa pravrajita ityucyate | paramārthataḥ | tatra durākhyātadharmavinayaḥ | tadyathā tīrthika[ḥ], parivrājo (vrāḍ), nirgrantho vā, parivrājakopāṇḍuroga iti | yo vā punarapyevaṃbhāgīyaḥ | tenāhaṃ (ha) śramaṇo, brāhmaṇo, brahmacārī, bhikṣuryatiḥ, pravra [........................................] ra-ca | kālaprabhedaḥ dīrghakālabhāvitamārgo, na dīrghakālabhāvitamārgaśca | itīme catvāraḥ prabhedāḥ kathaṃnidānāni bhavanti | yadvā saṃpra [.........................................] jña upāyajña[ḥ] kuśala ityarthaḥ | sātatyapakṣe prayogo (gaḥ) sātatiko nipakva ityucyate | dīrghakālabhāvitabhāvita [...........................................] trayeṇa bhedena | yogaprayogakālabhedenāptānāṃ pudgalānāṃ vyavasthānaṃ yastāvadpudgalaḥ aparipakvendriyaḥ | sa tāvadupāyajñopi sātatikopi kṛtaparicayopi nārādhako bhavati | (Śbh_Sh 343) dhyāyyasya dharmasya kuśalasya | tatra paripakvendriyaśca [...............................] jño bhavati | paripakvendriyo bhavati | upāyajño na kṣiprābhijño bhavati | tatra paripakvendriyo, bhavatyupāyajño, na sātatiko, na kṛtaparicayaḥ | na tāvatkṛtasvārtho bhavati | kṛtakṛtyaḥ | yaśca paripakvendriyo bhavatyupāyajñaḥ | sātatikaḥ, kṛtaparicayaśca bhavatyevaṃ sa ārādhako bhavati | kṣiprābhijñaśca | kṛtasvakāryaśca bhavati kṛtyakṛtyaḥ ||

tatra catvāro mārāḥ saṃbahulāni mārakarmāṇi | (Śbh_Sh 344) veditavyāni yoginā | yogaprayuktena | te ca parijñāya parivarjayitavyāḥ | tatra catvāro mārāḥ | tadyathā- skandhamāraḥ, kleśamāraḥ, maraṇamāraḥ | devaputramāraśca | paṃcopādānaskandhāḥ skandhamāraḥ | traidhātukāvacarāḥ kleśāḥ | teṣāṃ teṣāṃ sattvānāṃ | tasmāttasmātsattvanikāyāḥ ya(yādya)nmaraṇaṃ kālakriyā (Śbh_Sh 345) maraṇamāraḥ | yopyakuśalapakṣaprayuktasya skandhakleśamṛtyusamatikramāya kāmadhātūpapanno devaputraḥ | niścayaprāptaḥ antarāyamupasaṃharati | vyākṣepakaraṇe | ayamucyate devaputramāraḥ | tatra yatra ca mriyate | yaścāsau mṛtyuryena ca mṛtyuṃ namayati, krāmayatyantarāyikena vastunā [|] ityetadadhikṛtya catvāro mārā vyavasthāpitāḥ |

tatra pañcasūpādānaskandheṣu jāteṣu varddhamāneṣu mriyate | kleśāṃ(śān)janayatyāyatyāṃ jātaśca mriyate | cyutiśca cyavanatā satvānāṃ jīvitendriyanirodhaḥ | kālakriyā svabhāva eva mṛtyuḥ | devaputramāraśca maraṇa samatikramāya prayuktasyāntarāyamupasaṃharati | yena naiva vā śaknoti maraṇadharmatāṃ samatikramitum || kālāntareṇa vā samatikrāmati | tatrāvaśagato mārasya bhavati laukikamārgavītarāgaḥ pṛthagjanaḥ || ihasthastatropapanno vā, [a]vaśagataḥ | punaryaḥ avītarāgaḥ |

tatra yo vītarāgaḥ (|) eva hastagato yathākāmaṃ karaṇīyaḥ | vītarāgo vā punarbaddho mārabandhanaiḥ | aparimukto mārapāśairyasmātsa punarapyāgantī(ntā) imāṃ (maṃ) dhārntum (dhātum) |

tatra mārakarmāṇi | yasya kasyacitkarmaṇo dharmacchandaḥ samutpanno naiṣkramyopasaṃhitaḥ | kāmagredhamadhipatiṃ (Śbh_Sh 346) kṛtvā pravarttante | veditavyaṃ mārakarmai taditi | indriyairguptadvārasya viharataḥ | yasya raṃjanīyeṣu rūpeṣu sahagatvarasampraṣṭavyadharmeṣu nimittagrāhitāyāmanuvyaṃjanagrāhitāyāṃ cittaṃ praskandati | veditavyaṃ mārakarmaitaditi | evaṃ bhojaneṣu mātrajñasya viharataḥ praṇīteṣu raseṣu chandarāgamanunayena cittaṃ praskandati | bhaktavaiṣamye evaṃ pūrvarātrāpararātraṃ jāgarikāyo gamananuyuktasya viharataḥ | nidrāsukhe, śayanasukhe, pārśvasukhe cittaṃ praskandati | veditavyaṃ mārakarmaitaditi | tathā saṃprajānadvihāriṇo viharataḥ | abhikramapratikramādiṣu śiśumudāravarṇaṃ raṃjanīyaṃ mātṛgrāmaṃ dṛṣṭvā ayoniśo nimittagrāheṇa cittaṃ praskandati | lokacitrāṇi vā dṛṣṭvā cittaṃ praskandati | bahvarthatāṃ(tāyāṃ), bahukṛtyatāyāṃ, cittaṃ praskandati | tadyathā gṛhasthapravrajitaiḥ saṃsargārāmatāyāṃ, pāpamitraiḥ saha ekavyavasitāyāṃ, dṛṣṭyanumate cittaṃ praskandati | veditavyaṃ mārakarmaitaditi || tathā buddhe, dharme, saṃghe, duḥkhe, samudaye, nirodhe, mārge | ihaloke, paraloke kāṃkṣā vimataya utpadyante | veditavyaṃ mārakarmaitaditi | araṇyagato vā, vṛkṣamūlagato vā, śūnyāgāragato vā, mahāntambhayabhairavaṃ paśyatyu[t]trāsakaraṃ romaharṣaṇaṃ | brāhmaṇaveṣeṇa, vā manuṣyaveṣeṇa vā, amanuṣyaveṣeṇa vā, kaścidupasaṃkramyāyoniśaḥ (|) (Śbh_Sh 347) śuklapakṣādvicchindayati | kṛṣṇapakṣe ca samādāpayati | veditavyaṃ mārakarmaitaditi | yadā lābhasatkāre cittaṃpraskandati | mātsarye mahecchatāyāṃ | asantuṣṭau, krodhopanāha (|) kuhanālapanādiṣu | śramaṇālaṃkāravipakṣeṣu dharmeṣu cittaṃ praskandati | veditavyaṃ mārakarmaitaditi | itīmānyevaṃbhāgīyāni mārakarmāṇi veditavyāni tāni caturṇāṃ mārāṇāṃ yathāyogaṃ ||

tatra caturbhiḥkāraṇaiḥ samyakprayuktasyāpyāraṃbho viphalo bhavati | tadyathā indriyasamudāgamena | anulomāvavādena | samādhidurbbalatayā ca | indriyāṇi cenna samudāgatāni | ānulomikaścāvavādo bhavati | samādhiśca kevalavān | evamasyārambho viphalo bhavati | indriyāṇi cenna samudāgatāni bhavanti | avavādaśca nānulomiko bhavati | samādhiśca balavān bhavati | evamārambho viphalaḥ | indriyāṇi cetsamudāgatāni | sa avavādaścānulomiko bhavati | samādhiśca durbalo bhavatyevāraṃbhā(vamārambho) viphalaḥ | indriyāṇi cetsamudāgatāni bhavanti | ānulomikaścāvavādo bhavati | samādhiśca durbbalo bhavatyeva[mā]rambho viphalaḥ | indriyāṇi cetsamudāgatāni bhavanti | ānulomikaścāvavādaḥ | samādhiśca balavānevama(Śbh_Sh 348)syārambhaḥ saphalo bhavatyebhistribhiḥ kāraṇairviphalo bhavati | tribhireva kāraṇaiḥ saphalaḥ || uddānaṃ ||

pudgalāstadvyavasthānaṃ atho ālambanena ca |
avavādaśca śikṣā ca tathā śikṣānulomikā[ḥ] [||]
yogabhraṃśaśca yogaśca manaskāraśca yoniśaḥ |
karaṇīyaṃ bhāvanā ca phalaṃ pudgalaparyāyaḥ ||
māraśca mārakarmāṇi ārambho viphalo bhavet ||
|| yogācārabhūmau śrāvakabhūmisaṃgṛhītāyāṃ dvitīyaṃ yogasthānam ||


(Śbh_Sh 349)
(Śbh_Sh 350)
(Śbh_Sh 351)

III. tṛtīyaṃ yogasthānam

evaṃ kṛte pudgalavyavasthāne, ālambanavyavasthāne, yāvadbhāvanāphalavyavasthāne ātmakāmena pudgalena svārthamanuprāptukāmena ādikarmikena (ṇa) | tatprathamakarmikena(ṇa) yogajña, ācāryo vā, upādhyāyo vā, puruṣo, gurusthānīyo vā, caturṣu sthāneṣu smṛtimupasthāpya upasaṃkramitavyaḥ | abhijñābhiprāyeṇa, nopālambhacittatayā, sagauraveṇa, na samānastambhatayā | kiṃkuśalagaveṣiṇā | nātmodbhāvanārthaṃ | ātmānaṃ parāṃśca kuśalamūlena yojayiṣyāmīti | na lābhasatkārārthamevaṃ ca punarupasaṃkramya kālenāvakāśaṃ kṛtvā, ekāṃsamuttarāsaṃgaṃ kṛtvā, dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya, nīcataramevāsane niṣadya, sapratīśena yoga āyācitavyaḥ | ahamasmiṃ (smi) yogenārthī, yogaṃ ādikṣvānukampāmupādāya |

ityevañca punarāyācitena yoginā yogajñena sa ādikarmikaḥ, tatprathamakarmikaḥ yogamanasikāre prayoktukāmaḥ | (Śbh_Sh 352) ślakṣṇaślakṣṇairvacanapathairudvejayitavyaḥ | saṃpraharṣayitavyaḥ | prahāṇe cānuśaṃso varṇayitavyaḥ | sādhu, sādhu, durmukha, yastvāṃ (stvaṃ)pramādāpagatāyāṃ prajāyāṃ, viṣayanimnāyāṃ, viṣayādhyavasitāyāṃ apramādāya prayoktukāmaḥ | apāyadhārakapraviṣṭāyāmapāyadhārakānnirgantukāmaḥ | rāgadveṣamohavigatabandhanāyāṃ bandhanāni kṣeptukāmaḥ | saṃsāramahādāvīdugamārgapraviṣṭānāṃ(yāṃ) nistarttukāmaḥ | kleśakuśalamūlamahādurbhikṣaprāptāyāṃ kuśalamūlasubhikṣamanuprāptukāmaḥ | kleśataskaramahābhayānugatāyāṃ | nirvāṇaṃ kṣemamanuprāptukāmaḥ | kleśamahāvyādhigrastāyāṃ paramamāno nirvāṇamanuprāptukāmaḥ | caturotmā(ghā)nusrotopahatāyāmoghānutarttukāmaḥ | mahāvidyānukārapraviṣṭāyāṃ mahājñānālokamanuprāptukāmaḥ | anya(tra)tvamāyuṣmannevaṃ prayujyamānaḥ | samohaṃ ca rāṣṭrapiṇḍaṃ paribhokṣyate | śāsturvacanakaro bhaviṣyasi | anirākṛtadhyāyī, vipaśyanayā samanvāgataḥ | bṛṃhayitā śūnyāgārāṇāṃ svakāyayogamanuyuktaḥ | avigarhito vijñaiḥ | sabrahmacāribhistulyahitāya pratipannaḥ | parahitāya, bahujanahitāya, lokānukampāyai, (Śbh_Sh 353) arthāya, hitāya, sukhāya devamanuṣyāṇāmityevaṃbhāgīyaiḥ ślakṣṇairvacanapathaiḥ | saṃharṣayitvā (saṃharṣya) prahāṇe cānuśaṃsaṃ darśayitvā, caturṣu paripṛcchāsthānīyeṣu dharmeṣu paripraṣṭavyaḥ | kaści(cci)dāyuṣmānekāntena buddhaśaraṇaṃ gato, dharmaṃ, saṃghaṃ, no cetobahirdhānyaṃ śāstāraṃ vā, dakṣiṇīyamvā saṃjānāti, kaccitte ādipariśodhitādbrahmacaryasya bhāvanāyai śīlaṃ ca te saviśuddhaṃ, dṛṣṭiśca ṛjvī kaccitte āryasatyānāmuddeśavibhaṃgamāramya dharmaḥ śrutaścodgṛhītaśca | alpo vā, prabhūto vā, kaccitte nirvāṇā dhimuktaṃ cittaṃ | nirvāṇābhiprāyaśca pravrajitaḥ |

sacetpṛṣṭa omiti prajānāti | tata uttari caturṣu sthāneṣu caturbhiḥ kāraṇaiḥ samanveṣitavyaḥ | praṇidhānataḥ samanveṣitavyaḥ | gotrata, indriyataḥ | caritataśca samanveṣitavyaḥ kathayā, ceṣṭayā, cetaḥ paryāyasthānena paryeṣitavyaḥ |

tatra kathaṃ pṛcchayā praṇidhānataḥ samanveṣitavyaḥ | evaṃ paripraṣṭavyaḥ | kutrāyuṣmān kṛtapraṇidhāna (Śbh_Sh 354) iti | śrāvakayāne, pratyekabuddhayāne mahāyāne [|] (Śbh_Sh 355) sa yatra yatra kṛtapraṇidhāno bhaviṣyati | ta cai(trai)vātmānaṃ vyākariṣyati | evaṃ pṛcchayā praṇidhānataḥ samanveṣitavyaḥ |

kathaṃ pṛcchayā gotramindriyaṃ caritaṃ ca [|] samanveṣitavyaṃ | sa evaṃ paripraṣṭavyaḥ | āyuṣmānātmano gotramvā, indriyamvā, caritaṃ vā [|] kiṃ gotrohaṃ | kīdṛśāni me indriyāṇi mṛdūni, madhyāni, tīkṣṇāni, kiṃ rāgacaritaḥ | atha dveṣacaritaḥ | evaṃ tāvad vitarkavicārita (vicāracarita) iti | sa cetsa prājño bhavati | pū(pau)rvāparyeṇa cāmuno gotramindriyaṃ, caritañcopalakṣitaṃ bhavati | nimittīkṛtaṃ [|] tañcai(ccaiva)va vyākaroti | sa cetpunaryukto bhavati | na cānena paurvāparyeṇa yāvannimittīkṛtaṃ bhavati | tataścaritaṃ copalakṣitaṃ bhavati | sa pṛṣṭo na vyākaroti | tasya tata uttarakālaṃ kathayā tāvattrīṇi samanveṣitavyāni | tasya purastācchrāvakayānapratisaṃyuktā (Śbh_Sh 356) kathā karaṇīyā | citrairgamakaidhurairvacanapathaiḥsa tasyāṃ kathāyāṃ kathyamānāyāṃ sa cecchrāvakagotro bhavatyatyarthaṃ tayā kathayā prīyate | hṛṣyate, ānandījātaḥ, saumanasyajāto bhavati | (na) prasīdati nādhi (adhi)mucyate | mahāyānapratisaṃyuktāyāmvā punaḥ kathāyāṃ kathyamānāyāṃ yo mahāyānagotraḥ so 'tyarthaṃ prīyate | hṛṣyate | yāvatprasīdatyadhimucyate | śrāvakapratyekabuddhastu na tathā | sa cetpunaḥ mṛdvindriyo bhavati | so 'tyarthañca prīyate | dharmasya cārthasya copalakṣaṇāya | udgrahṇāya, prativedhāya ca | madhyendriyo na, tīkṣṇendriyastu | āśu dharma copalakṣayatyudgṛhṇāti | pratividhyati gambhīrāyāmapi kathāyāṃ kathyamānāyāṃ | sa cetpunārāgacarito bhavati | sa prasadanīyāyāṃ kathāyāṃ kathyamānāyā matyarthaṃ prasīdati ramate | kā (yā)va ta(d)dhyānaṃ praviśati | cāptā ca magru (aśru?) prapātaṃ ca snigdhasantānatāṃ, mṛducittatāṃ, dravacittatāṃ copadarśayati | saced dveṣacarito bhavati | nirvedhikāyāṃ kathāyāṃ kathyamānāyāṃ nirvāṇapratisaṃyuktāyāṃ nirāmiṣamu[t]trasya saṃtrāsamāpadyate | yathā mṛdvindriyasyoktaṃ tathātrāpi veditavyam | sa cetsa dharmānucarito bhavati | jānātyarthaṃ śuśrūṣate | na śrotramavadadhāti | na tathā prajñācittamupasthāpayati | (Śbh_Sh 357) āvarjito 'pi na tathā sānukāramanuprayacchati | sa cetpunarvicarito (rvicārānucarito) bhavati | tasya svavahitasyāpi cittaṃ vikṣipyate | durgṛhītagrāhī bhavati | na dṛḍhaṃ gṛhṇāti | na sthiraṃ, udgṛhītañca nāśayati | na puna[ḥ] kaya(tha)yā paripṛcchana kaśca bhavati | evaṃ kathayā | gotramindriyaṃ caritaṃ ca samanveṣitavyaṃ | kathaṃ ceṣṭayā [|] yāni pūrvoktāni liṃgāni | śrāvakagotrasya, rāgacaritānāṃ ca pudgalānāṃ tāni ceṣṭetyucyate | tayā ca ceṣṭayā yathāyogaṃ gotramindriyaṃ caritaṃ ca samanveṣitavyaṃ |

tatra kathaṃ cetaḥparyāyajñānena gotrendriyacaritāni samanveṣitavyāni | yathāpi sa yogī yogajño lābhī bhavati cetaḥ paryāyajñānasya [|] sa tena paracittajñānena gotramindriyaṃ, caritaṃ ca yathābhūtaṃ prajānāti | (Śbh_Sh 358) etāni catvāri sthānānyebhiścaturbhiḥ kāraṇaissamanveṣya pañcasu sthāneṣu vinayate | tadyathā samādhisaṃbhārarakṣopacaye, prāvivekye, cittaikāgratāyāḥ(yāṃ), āvaraṇaviśuddhau, manaskārabhāvanāyāṃ ca | tatra samādhisaṃbhārarakṣopacayaḥ yāvatā śīlasamvareṇa samanvāgato bhavati | tatra
cāpramādavihārī bhavatyapapariṇāya buddhānuśiṣṭasya ca buddhānujñātasya pudgalasya, śīlaskandhasya śikśāpadapratipattyā vīryaṃ na sransa (sraṃsa)yati | evamayamavigatācchīlapratisamvarācchi kṣāmārgānna parihīyate | anadhigataṃ ca śikṣāmārgamadhigacchati | yathā śīlasamvara evamindriyasamvaraḥ, bhojane mātrajñatā, pūrvarātrāpararātraṃ jāgarikānuyogaḥ, saṃprajānadvihāritā, evaṃ yāvacchramaṇālaṃkāra iti | yasya yasya saṃbhāraparigṛhītasya dharmapravibhāgasya lābhī bhavati | sa taṃ vā rakṣatyuttari (raṃ) ca pravibhāgasya pāripūraye | yathoktādbhūrādhikakasamudācārāya [c]chandajāto viherayu(ret) mu(mū)kajāta ārubdhavīryaścāyamucyate samādhisaṃbhārarakṣopacayaḥ | sa evaṃ hānabhāgīyāṃśca dharmān virajyati, śeṣabhāgīyāṃśca dharmān pratiṣevamāṇaḥ praviviktavihārī bhavati |

(Śbh_Sh 359)
prāvivekyaṃ katamat | yā sthānasampadīryāpathasampat | tatra sthānasampattadyathā | araṇyamvā, vṛkṣamūlamvā, śūnyāgāramvā-tatra parvatakandaraṃ vā, giriguhā vā, palālapuṃjāni vā śūnyāgāramityucyate | tatra vanaprasthaṃ vṛkṣamūlamityucyate | tatrābhyavakāśaṃ, śmaśānaṃ, prāntaśca śayanāsanamaraṇyamityucyate | tadidamabhisamasya sthānaṃ veditavyaṃ | yadutāraṇyavṛkṣamūlaśūnyāgāraparvatagiriguhāpalālapuṃjābhyavakāśaśmaśānavanaprasthāni prāntāni śayanāsanāni | sthānasampatpunaḥ pañcavidhā | iha sthānamādita evābhirūpaṃ bhavati | darśanīyaṃ prāsādikamārāmasampannaṃ, vanasampannaṃ, puṣkariṇīsampannaṃ, śubhaṃ, ramaṇīyaṃ, notkūlanikūlaṃ, na sthāṇukaṇṭakadhānaṃ | na bahupāṣāṇaśarkarakapālaṃ | yatrāsya dṛṣṭavā cittamabhiprasīdati | vāsāya, prahāṇāya, prayogāya | hṛṣṭacittaḥ | pramuditacittaḥ | prahāṇaṃ pradadhāti iyaṃ prathamā sthānasampat | punarayaṃ (ridaṃ) na divā alpavilokaṃ bhavati | rātrāvalpaśabdavanyanirghoṣamalpadaṃśamaśakavātātapasarīsṛpasaṃsparśamiyaṃdvitīyā sthānasampat | yatpunaraparaṃ siṃhavyāghradvīpitaskaraparacakramanuṣyāmanuṣyabhayabhairavāpagataṃbhavati | yatra viśvasto niḥśaṃkitamānasaḥ | sukhaṃ sparśaṃ viharati | itīyaṃ tṛtīyā sthānasampat | (Śbh_Sh 360) punaraparaṃ ye te ānulomikā jīvitapariṣkārāścī varādayaḥ | te [a]trālpakṛcchreṇa sampadyante | yenāyaṃ piṇḍakena na klāmyati | yatrāsamvidhāna iyaṃ caturthī sthānasampat | punarapatraṃ(raṃ) kalyāṇamitraparigṛhītaṃ bhavati | tadrūpā atra vijñāḥ sabrahmacāriṇaḥ prativasanti | yesyākṛtāni nottānīkurvanti | gaṃbhīraṃ cārthapadaṃ prajñayā pratividhya suṣṭhu ca prakāśayanti | jñānadarśanasya viśuddhaye | iyaṃ pañcamī sthānasampat |

tatra katamā īryāpathasampat | divā caṃkrameṇa vātināmayati | niṣadya yāvatā evaṃ rātryāḥ prathamaṃ yāmaṃ, madhyame na (ca) yāme dakṣiṇena pārśvena (ṇa) śayyāṃ kalpayati | paścime ca yāme laghulaghvevottiṣṭhate | caṃkramaniṣadyayā vātināmayati | tasminnidaṃ sampanne śayanāsane, tathā buddhānujñāte mañce vā, pīṭhe vā, tṛṇe vā, saṃstaraṇe vā niṣīdati | paryaṅkamābhujya tu | kena kāraṇena pañca kāraṇāni samanupaśyan saṃpiṇḍitena kāyena praśrabdhirutpadyate | praśrabdhyutpattaye anukūloyamīryāpatha (Śbh_Sh 361) iti | tathā cārikā [kā]laṃ niṣadyayāśakto vyatināmayituṃ | nā cāsyāneneryāpathena kāyakleśo bhavati | tathā asādhāraṇoyamīryāpathonyatīrthikaiḥ | parapravādibhiḥ | tathā pare aneneryāpathena niṣaṇṇaṃ dṛṣṭvā atyarthamabhiprasīdanti buddhaiśca buddhaśrāvakaiścāyaṃ īryāpatho niṣevitaścānujñātaśca [|] imāni paṃcakāraṇāni | saṃpaśyati niṣīdati | paryaṅkamābhujya ṛjuṃ kāyaṃ praṇidhāya |

tatra katamā kāyasaṃjñatā | kāyasya spaṣṭocchritapraṇihitatā | cittena na niḥśocyena kuhanāpagatenārjavena | tatra ṛjunā kāyena pragṛhītena styānamiddhaṃ cittaṃ na paryādāya tiṣṭhati | niṣkuhakena citte bahirdhā vikṣepo na paryādāya tiṣṭhati | pratimukhāṃ (khīṃ) smṛtimupasthāpya |

tatra katamā pratimukhā(khī) smṛtiḥ | yāmupasthāpayati yoniśo manasikārasaṃprayuktā smṛtiḥ pra[ti]mukhe (khī)tyucyate | sarvakṛṣṇapakṣapramukhatayā, prativilomatayā | api ca samādhinimittālambanā pratibhālambanā smṛtiḥ pratimukhe (khī) tyucyate | sarvasamāhitabhūmikālambanapramukhatayā iyamucyate īryāpathasampat |

(Śbh_Sh 362)
vyapakarṣaḥ katamaḥ | āha | dvividhaḥ kāyavyapakarṣaḥ | cittavyapakarṣaśca | tatra kāyavyapakarṣo yo gṛhasthapravrajitaiḥ sārdhamavihāritā || tatra cittavyapakarṣaḥ yaḥ kliṣṭamavyākṛtaṃ ca manaskāraṃ ca varjayitvā | samāhitabhūmikaṃ vā samādhisaṃbhāraprāyogikaṃ vā manaskāraṃ bhāvayati | kuśalamarthopasaṃhitamayamucyate cittavyapakarṣaḥ | tatra sthānasampat yā ceyamīryāpathasampat | yaścāyaṃ kāyavyakarṣaḥ | yaśca cittavyapakarṣaḥ (yaścittavyapakarṣas)tadekatyamabhisaṃkṣipya prāvivekyamityucyate |

tatraikāgratā katamā | āha | punaḥ punaḥ smṛtisabhāgālambanā pravāhānavadyaratiyuktā | cittasantatiryā sā samādhirityucyate | kuśalacittaikāgratāpi [|] kiṃ punaḥ punaranusmarati | āha | ye dharmā udgṛhītā[ḥ] śrutā, yā cāvavādānuśāsanī pratilabdhā bhavati | gurubhyastāmadhipatiṃ kṛtvā samāhitabhūmikanimittaṃ saṃmukhīkṛtya tadālambanāṃ pravāhayuktāṃ smṛtimanuvarttayati | (Śbh_Sh 363) upanibadhnāti | tatra katamatsabhāgālambanaṃ | yatkiṃcitsamāhitabhūmikamālambanamanekavidhaṃ | bahunānāprakāraṃ | yenālambane cittaṃ paraṃ samāhitamidamucyate | sabhāgamālambanaṃ [|] kasyaitat | sabhāgaṃ [|] āha | kṣayasya vastunaḥ pratirūpakametattasmātsabhāgamityucyate | yā punarabhikṣayākārānichidrā (niśchidrā) nirantarā smṛtiḥ pravartate | tenālambanena satataṃ ca satkṛtya ceyaṃ pravāhayuktatā | yatpunastasminnevālambane abhiratasyāsaṃkliṣṭavihāritā | vāhimārgatā smṛtiriyamavadyaratiyuktatā | tenāha punaḥ punaraparānusmṛtisabhāgālambanapravāhānavadyaratiyuktā citta santatiḥ | samādhiriti sā khalveṣā ekāgratā śamathapakṣyā vipaśyanāpakṣyā ca | tatra yā navākārāyāṃ cittasaṃtathau (sthitau) vā [sā] śamathapakṣyā, yā punaścaturvidhe prajñādhāre sā vipaśyanāpakṣyā |

tatra navākārā cittasthitiḥ katamā | iha bhikṣuradhyātmameva cittaṃ sthāpayati | saṃsthāpayati | avasthāpayatyupasthāpayati | damayati | śamayati | (Śbh_Sh 364) vyupaśamayati | ekotīkaroti | samādhatte [|]

kathaṃ sthāpayati | sarvabāhyebhya ālambanebhyaḥ pratisaṃkṣipyādhyātmamavikṣepāyopanibaghnāti | yattatprathamopanibaddho vikṣepāya iyaṃ sthāpanā |

kathaṃ saṃsthāpayati | tatprathamopanibaddhaṃ yadeva cittaṃ tadba[la]maudārikamasaṃsthitamaparisaṃsthitaṃ tasminnevālambane pravarddhanayogena prasādayogena sābhinigrahaṃ sūkṣmīkurvan abhisaṃkṣipan saṃsthāpayati |

kathamavasthāpayati | sa ceccittameva sthāpayataḥ | smṛtisaṃpramoṣādbahirdhā vikṣipyate | sa punarapi tathaiva pratisaṃharanti (ti) | evame(ma)va sthāpayati |

kathaṃ damayati | yairnimittairasya taccittaṃ vikṣipyate | tadyathā gatvarasaṃspraṣṭavyanimittai rāgadveṣamohastrīpuruṣanimitaiśca [|] tatrānena pūrvamevādīnavasaṃjñodgṛhītā bhavati | tāmadhipatiṃ kṛtvā teṣu nimitteṣu tasya cittasya prasaraṃ na dadāti | evaṃ damayati ||

kathaṃ śamayati | yairvitarkaiḥ kāmavitarkādibhiḥ | yaiścopakleśaiḥ | kāma[c]chandanivaraṇādibhiḥ | tasya cetasaḥ saṃkṣobho bhavati | tatrānena pūrvamevādīnavasaṃjñodgṛhītā bhavati | tāmadhipatiṃ kṛtvā tasya cetasaḥ | teṣu vitarkopakleśeṣu | prasaraṃ na dadātyevaṃ śamayati |

(Śbh_Sh 365)
kathaṃ vyupaśamayati | smṛtisampramoṣāttadubhayasamudācāra [re] satyutpannotpannān vitarkopakleśān nādhivāsayati | prajahāti | evaṃ vyupaśamayati |

kathamekotīkaroti | sābhisaṃskāraṃ nicchi(śchi)draṃ nirantaraṃ samādhipravāhamā (ma)vasthāpayatyeva mekotīkaroti |

kathaṃ samādhatte | āsevanānvayādbhāvanānvayādbahulīkārānvayādanābhogavāhanaṃ | svarasavāhanaṃ | mārgaṃ labhate | yenānabhisaṃskāra (re)vā (ṇā) nābhogenāsya cittasamādhipravāhaḥ | avikṣepe pravarttate | evaṃ samādhatte |

tatra ṣaḍvidhabalairnavākārā cittasthitiḥ sampadyate | tadyathā śrutacintābalena | smṛtibalena | vīryabalena | (Śbh_Sh 366) paricayabalena ca |

tatra śrutacintābalena tāvat | yacchrutaṃ, yā cintā [tā]madhipatiṃ kṛtvā cittamādita ālambane sthāpayati | tatraiva ca | prabandhayogena saṃsthāpayati | tatropanibaddhaṃ cittaṃ smṛtibalena pratisarannavasthāpayati | upasthāpayati | tataḥ saṃprajanyabalena nimittavitarkopakleśeṣu prasaramananuprayacchan damayati | śamayati | vīryabalena | tadubhayasamudācāraṃ ca nādhivāsayati | ekotīkaroti | paricaya balena samādhatte [|]

tatra navākārāyāṃ cittasthitau catvāro manaskārā veditavyāḥ | balavāhanaḥ sa[c]chidravāhano nichi(śchi)dravāhanaḥ | anābhogavāhanaśca | tatra sthāpayataḥ, saṃsthāpayato balavāhano manaskāraḥ | avasthāpayata, upasthāpayato, damayataḥ, śamayataḥ, vyupaśamayataḥ, sacchidravāhano manaskāraḥ | ekotīkurvato nichi(śchi)dravāhano manaskāraḥ | samādadhataḥ | anābhogavāhano manaskāro bhavati | evamete manaskārāyāṃ cittasthitau śamathapakṣyā bhavanti | yaḥ punarevamadhyātmaṃ cetaḥśamathasya lābhī vipaśyanāyāṃ prayujyate | tasyaita eva catvāro manaskārā vipaśyanāpakṣyā bhavanti ||

(Śbh_Sh 367)
caturvidhā vipaśyanā | katamā | bhikṣurdharmān vicinoti | pravicinoti | parivitarkayati | parimīmānsā(māṃsā)māpadyate | yadutādhyātmaṃ cetaḥśamathaṃ niśritya [|]

kathaṃ ca vicinoti | caritaviśodhanaṃ vā ālambanaṃ | kauśalyālambanaṃ vā, kleśaviśodhanaṃ vā | yāvadbhāvikatayā vicinoti | yathāvadbhāvikatayā | pravicinoti | savikalpena manaskāreṇa prajñāsahagatena | nimittīkurvanneva parivitarkayati | santīrayatyadhimīmāṃsāmāpadyate |

sā khalveṣā vipaśyanā trimukhī ṣaḍvastuprabhedālambanā veditavyā(ḥ) | katamāni trīṇi (|) mukhāni [|] vipaśyanā yannimittamātrānucaritā | vipaśyanā paryeṣaṇānucaritā, paryeṣi tā ca | pratyavekṣaṇānucaritā |

tatra nimittamātrānucaritā [|] yena (yayā) (Śbh_Sh 368) śrutamudgṛhītaṃ | dharmaṃ avavādasyāsamāhitabhūmikena manaskāreṇa manasi karoti | na cintayati | na tulayati | nopaparīkṣate | iyannimittamātrānucaritā bhavati |

yadā punaścintayati | tīrayati tulayatyupaparīkṣate | tadā paryeṣaṇānucaritā bhavati |

yadā punastīrayitvā upaparīkṣya yathā vyavasthāpitameva pratyavekṣate | tadā pratyavekṣaṇānucaritā bhavatīyaṃ trimukhā (khī) vipaśyanā |

katamāni ṣaḍvastuprabhedālambanāni | sa paryeṣamāṇaḥ | ṣaḍvastūni paryeṣate | arthaṃ, vastu, lakṣaṇaṃ, pakṣaṃ, kālaṃ, yuktiñca paryeṣyannetānyeva (paryeṣamāṇa etānyeva) pratyavekṣate |

kathamarthaṃ paryeṣate | asya bhāṣitasyāyamartho [a]sya bhāṣitasyāyamartha (ta) ityevamarthaṃ paryeṣate |

kathaṃ vastu paryeṣate | dvividhaṃ vastu [|] ādhyātmikaṃ bāhyañca [|] evaṃ vastu paryeṣate |

kathaṃ lakṣaṇaṃ paryeṣate | dvividhaṃ | svalakṣaṇaṃ sāmānyalakṣaṇaṃ ca | evaṃ lakṣaṇaṃ paryeṣate |

(Śbh_Sh 369)
kathaṃ pakṣaṃ paryeṣate | dvividhaḥ pakṣaḥ kṛṣṇapakṣaḥ śuklapakṣaḥ [|] kṛṣṇapakṣaṃ doṣataḥ | ādīnavataḥ | śuklapakṣaṃ punarguṇato 'nuśaṃsataścaivaṃ [pakṣaṃ] paryeṣate |

kathaṃ kālaṃ paryeṣate | trayaḥ kālāḥ [|] atīto 'nāgato vartamānaśca | evametadabhūdatītedhvani evametadbhaviṣyati | anāgatedhvani | evametadetarhi | pratyutpannedhvanītyevaṃ kālaṃ paryeṣate |

kathaṃ yuktimparyeṣate | catasro yuktayaḥ |[|] apekṣāyuktiḥ, kāryakāraṇayuktiḥ, upapattisādhanayuktirdharmatāyuktiśca || tatro (trā) pekṣāyuktyā saṃvṛtiṃ ca saṃvṛtitaḥ | paramārthaṃ ca paramārthataḥ | nidānaṃ ca nidānataḥ | paryeṣate | kāya (rya) kāraṇayuktyā kāritraṃ dharmāṇāṃ paryeṣate | ayandharmaḥ, idaṃ kāritraṃ, ayamidaṃ kāritra iti [|] upapattisādhanayuktyā trīṇi pramāṇāni paryeṣate | āptāgamamanumānaṃ pratyakṣaṃ ca [|] kimasti (|) atrātmā, nāstīti kiṃ pratyakṣamupalabhyate na veti, kimanumānena prayujyate na veti | tatra dharmatāyuktayā tathābhūtatāṃ dharmāṇāṃ prasiddhadharmatāmacintyadharmatāmavasthitadharmatāmadhimucyate, na cintayati | na vikalpayatyevaṃ yuktimparyeṣate |

(Śbh_Sh 370)
iyaṃ ṣaḍvastuprabhedālambanā(ni) trimukhā (khī)vipaśyanā samāsataḥ | anayā sarvavipaśyanāsaṃgrahaḥ |

kena punaḥ kāraṇena ṣaṭprabhedā vyavasthāpitā[ḥ |] āha | trividhamavabodhamadhikṛtya bhāṣitārthā (na)vabodhamvastuparyeṣantatāvabodhaṃ | yathābhūtāvabodhaṃ ca | tatrārthaparyeṣaṇayā bhāṣitārthāvabodhaḥ | vastuparyeṣaṇayā, svalakṣaṇaparyeṣaṇayā ca vastuparyeṣantatāvabodhaḥ | tatra sāmānyalakṣaṇaparyeṣaṇayā, pakṣaparyeṣaṇayā, kālayuktiparyeṣaṇayā yathābhūtāvabodhaḥ | etāvacca yoginā jñeyaṃ | yaduta bhāṣitasyārthaḥ, jñeyasya vastunaḥ yāvadbhāvikatā | yathāvadbhāvikatā ca | tatrāśubho (bhe) prayukto yogī ṣaḍvastūni paryeṣate | āha [|] aśubhādhipateyaṃ dharmaṃ śrutamudagṛhītamadhipatiṃ kṛtvā samāhitabhūmikena manaskāreṇaivamarthapratisaṃvedī bhavati | aśubhayā aśubhyetatpratirūpametpratika(gha)metad durgandhamāmagandhamiti | (Śbh_Sh 371) ebhirākārairevaṃbhāgīyaistasyaivāśubhādhikṛtasya dharmasya pūrvaśru tasyārthapratisaṃvedanā [|] evamaśumatayārthaṃ paryeṣate |

kathaṃ vastu paryeṣate [|] sa evamarthapratisaṃvedī tāmaśubhatāṃ dvayorbhāvayorvyavasthāpitāṃ paśyatyadhyātmambahirdhā ca |

kathaṃ svalakṣaṇaṃ paryeṣate | adhyātmaṃ tāvadantaḥ kāyagatāmaśubhatāṃ pratyaśubhatāmadhimucyate || santyasminkāye keśaromāṇi vistareṇa yāvanmastakaṃ mastakaluṃgaṃ praśrāva (prasrāva) iti | tāṃ punaranekavidhāmantaḥ kāyagatāmaśubhatāṃ dvābhyāṃ dhātubhyāṃ saṃgṛhītāmadhimucyate | pṛthivīdhātunā, abdhātunā ca [|] tatra keśaromāṇyupādāya | yāvadyakṛtpurīṣā pṛthivīdhāturadhimucyate | aśrudvedanāmupādāya yāvatprasrāvādabdhātumadhimucyate | bahirdhā vā punarbāhyagatāmaśubhatāṃ vinīlakādibhirākārairadhimucyate | tatra vinīlakamadhimucyate | yadanena mṛtakuṇapaṃ svayaṃ vā dṛṣṭaṃ bhavati | purato vā śrutaṃ parikalpitaṃ vā, puna[ḥ] striyā vā, puruṣasya vā, mitrasya vā, amitrasya vā, udāsīnasya vā | hīnamvā, madhyamvā, praṇītamvā, dahrasya vā, madhyasya vā, vṛddhasya vā [|]

tatra nimittamudgṛhya ekāhamṛtaṃ pragaḍitaśoṇitamayaṃ prāptapūyabhāvaṃ vinīlakamityadhimucyate | dvyahamṛtaṃ (Śbh_Sh 372) prāptapūyabhāvaṃ | asaṃjātakṛmivipūyakamityadhimucyate | saptāhamṛtaṃ saṃjātakṛmi ādhmātaṃ ca vimadrāmakaṃ vyādhmātakamityadhimucyate kākaiḥ kuralai(rai)ḥ khādyamānaṃ gṛddhaiḥ śvabhiḥ śrṛgālairvikhādikamityadhimucyate | viravāditamvā punarapagatatvaṅmānsaśoṇitaṃ snāyumātropanibaddhaṃ vilohitakamityadhimucyate | diśodiśamaṃgapratyaṃgeṣu vikṣipteṣu viśleṣiteṣu samānse(māṃse)ṣu nirmānse (māṃse)ṣu kiṃcicchiṣṭamānse(māṃse)ṣu vikṣiptakamityadhimucyate || anyato vā hastāsthīnyanyataḥ pādāsthīnyanyato jānvasthīnyūrvasthīni, bāhvasthīni, prabāhvasthīni | pṛṣṭhā(ṣṭhī) vaṃśaḥ | hanunakraṃ dantamālā madhyataḥ | śiraskapālaṃ dṛṣṭvānyāsthīnyadhimucyate | yadā punaḥ sambaddhamarikṣakaraṃkamaviśīrṇaṃ manasi karoti | kevalaṃ nimittagrāhī bhavati | na tu tasyāṃga pratyaṃgeṣu vyaṃjanagrāhī | evaṃ śaṃkalikāmadhimucyate | yadā [tvanu] vyaṃjanagrāhī bhavati | tadāsthiśaṃkalikāmadhimucyate | api ca dve śaṃkalike dehaśaṃkalikā, pratyaṃgaśaṃkalikā ca | tatra deha śaṃkalikā śroṇīkaṭāhamupādāya | pṛṣṭhīvaṃśo yāvat, yatra śiraskapālaṃ pratiṣṭhitaṃ | pratyaṃgaśaṃkalikā sambaddhāni bāhvasthīni ca sambaddhāni | tatra yā dehaśaṃkalikā ca | tatra dehaśaṃkalikā śroṇīkaṭāhamupādāya | (Śbh_Sh 373) pṛṣṭhīvaṃśo yāvat yatra śiraskapālaṃ pratiṣṭhitaṃ | pratyaṃgaśaṃkalikāsambaddhāni bāhvasthīni | ūrujaṃghāsthīni ca | tatra yā dehaśaṃkalikā | sā śaṃkalikaivocyate | yā punaḥ pratyaṃgaśaṃkalikā sā asthiśaṃkaliketyucyate |

api ca dvau śaṃkalikāyānimittagrāhau citrakṛtāyāḥ pāṣāṇa kāṣṭhaśādakṛtāyā vā | bhūtaśaṃkalikāyā vā | abhūtaśaṃkalikāyā vā | nimittaṃ manasikaroti | tadāśaṃkalikāmevādhimucyate nāsthiśaṃkalikāṃ | yadā pūnarbhūtaśaṃkalikāyā nimittaṃ manasi karoti | tadāsthiśaṃkalikāmevādhimucyate | nāsthiśaṃkalikāṃ | (yadā punarbhūtaśaṃkalikāyā nimittaṃ manasi karoti | tadāsthiśaṃkalikāmadhimucyate) | sa khalveṣa bāhyāyā varṇanibhāyā upādāyarūpagatāyāstrividho (|) vipariṇāmaḥ | svarasavipariṇāmaḥ | parakṛtastadubhayapakṣyaśca |

tatra vinīlakamupādāya | yāvad vyādhmātakāḥ (kāt) svarasavipariṇāmaḥ | tatra vikhāditakamupādāya yāvadvikṣiptakātparakṛto vipara(ri)ṇāmaḥ | tatrāsthikā (vā), śaṃkalikā vā ityayamubhayapakṣyo vipariṇāma iti | ya evaṃ yathābhūtaṃ prajānāti | (Śbh_Sh 374) bahirdhā aśubhatāmākārata evaṃ bahirdhā aśubhatāyāḥ svalakṣaṇaṃ paryeṣate |

kathamaśubhatāyā[ḥ] (|) sāmānyalakṣaṇaṃ paryeṣate | yathā cādhyātmaṃ bahiḥ kāyasyāśubhāvarṇanibhayā apariṇatā yāvadbahirdhā bahiḥ kāyasyāśubhā varṇanibhā vipariṇatā adhyātmikayā aśubhayā varṇanibhā samānadharmatāṃ tulyadharmatāmadhimucyate | iyamapi me śubhā varṇanibhā evaṃ dharmiṇīti | ye 'pi kecitsattvā anayā śubhayā varṇanibhayā samanvāgatāsteṣāmapi sāśubhāyāṃ evaṃ dharmiṇī tadyatheyambāhyā || evaṃ sāmānyalakṣaṇaṃ paryeṣate |

kathaṃ pakṣaṃ paryeṣate | tasyaivaṃ bhavati | yadāha masyā (anayāśubhayā varṇanibhayā etāmaśubhamatā (tāṃ) yathābhūtamaprajānannadhyātmaṃ vā bahirdhā vā śubhāyāṃ varṇanibhāyāṃ saṃrāgamutpādayāmi viparyāsa eva kṛṣṇapakṣasaṃgṛhītaḥ | niḥsaraṇadharmaḥ saduḥkhaḥ savighātaḥ sopadravaḥ saparidāhaḥ | atonidānā utpadyante | āyatyāṃ jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ | yā punarasyāṃ śubhāyāmvarṇanibhāyāṃ | aśubhadharmatānugatā yathābhūtānupaśyanā śuklapakṣyā [|] eṣa dharmaḥ aduḥkhaḥ | avighātaḥ | yāvadato nidānā upāyāsā nirudhyante | tatra yoyaṃ (Śbh_Sh 375) kṛṣṇapakṣasamayo nādhivāsayitavyaḥ | prahātavyo viśodhayitavyaḥ | śuklapakṣyaḥ punaranutpanna utpādayitavyaḥ | utpannasya ca sthitirvṛddhirvaipulyatā (vipulatā) karaṇīyā | evaṃ pakṣaṃ paryeṣate |

kathaṃ kālaṃ paryeṣate | tasyaivaṃ bhavati | yeyamadhyātmaṃ [a]śubhā varṇanibhā seyamvarttamānamadhvānamupādāya yā punariyaṃ bahirdhā aśubhā varṇanibhā iyamapi vartamāna (tā)mevādhvānamupādāya | atītaṃ punaradhvānamupādāya | śubhā babhūva | saiṣā tāvadatītamadhvānamupādāya śubhā satī tadyathā me etarhi | vartamānamadhvānamupādāya | evamānupūrvyā etarhi vartamānamupādāya aśubhā saṃvṛttā, sā me iyaṃ [a]śubhā varṇanibhā varttamānamadhvānamupādāyāśubhā satī | anāgate [a]dhvanyaśubhā na bhaviṣyatīti | nedaṃ sthānaṃ vidyate | tadyathaiṣā bāhyā eva[ṃ] vartamānamadhvānamupādāya | iti hyatītānāgatapratyutpanneṣvadhvasu ayamapi me kāya evaṃbhāvī, evaṃbhūta, etāṃ ca dharmatāmanatīta ityevaṃ kālaṃ samanveṣate |

kathaṃ yuktiṃ samanveṣate | tasyaivaṃ bhavati | nāstīti sa kaścidātmā vā, sattvo vādhyātmaṃ vā, bahirdhāvopalabhya[mānaḥ] yaḥ śubho vā syādaśubho vā [|] (Śbh_Sh 376) api ca rūpamātrametatkaṇḍavaramātrametadyatreyaṃ saṃjñā samājñā prajñaptirvyavahāraḥ | śubhamiti vā aśubhamiti vā | api ca-

āyurūṣmātha vijñānaṃ (|) yadā kāyaṃ jahatyamī [|]
apaviddhastadā śete yathā kāṣṭhamacetanaṃ ||

tasyāsya mṛtasya kālagatasyānupūrveṇa vipariṇatā imā avasthāḥ prajñāyante | yaduta vinīlakamitivā yāvadasthiśaṃkalikāyā vā ayamapi me kāyaḥ | pūrvakarmakleśaviddhaḥ | mātāpitryaśucisaṃbhūta odanaka(ku)lmāṣopacitaḥ | yena hetunā, yena nidānena iyaṃ tāvatkālikī śubhā varṇanibhā | prajñāyate | antaḥkāyaḥ punarnityaṃ nityakālamadhyātmaṃ ca bahirdhā cāśubhā evaṃ saṃvṛtiparamārthanidānataḥ | apekṣāyuktiṃ paryeṣate | tasyaivaṃ bhavatīyamaśubhatā | evamāsevitā bhāvitā bahulīkṛtā kāmarāgaprahāṇāya samvartate | kāmarāgaśca prahātavyaḥ | evaṃ kāryakāraṇayuktyā samanveṣate | tasyaivaṃ bhavatyuktaṃ hi bhagavatā | aśubhā āsevitā bhāvitā bahulīkṛtā kāmarāgaprahāṇāya samvarttata ityayaṃ tāvanme āptāgamaḥ | pratyātmamapi me jñānadarśanaṃ pravarttate | ahamasmi yathā yathā aśubhatāṃ bhāvayāmi, manasi karomi | tathā kāmarāgaparyavasthānaṃ anutpannaṃ ca notpadyate | utpannaṃ ca prativigacchati | ānulomikopyeṣa vidhirasti | (Śbh_Sh 377) kathamidānīmvipakṣaṃ dharmaṃ manasikurvataḥ | tadvipakṣālambanena kleśa utpadyate | evamupapattisādhanayuktyā paryeṣate | tasyaivaṃ bhavati | prasiddhā dharmatā khalveṣā acintyadharmatā | yadaśubhā bhāvanā kāmarāgasya prahāṇapratipakṣa iti | sā ca cintayitavyā | na vikalpayitavyā | adhimoktavyā | evaṃ dharmatāyuktyā aśubhatāmparyeṣate | iyaṃ tāvadaśubhāprayuktasya trimukhī ṣaḍvastuprabhedālambanā vipaśyanā |

kathaṃ maitrīprayukto vipaśyanṣaḍvastūni paryeṣate | maitryadhipateyaṃ dharmamadhipatiṃ kṛtvā hitasukhādhyāśayagatasya sarveṣu sukhopasaṃhārādhimokṣalakṣaṇā maitrītyetamarthapratisamvedyarthaṃ paryeṣate | sa evamarthapratisaṃvedī punarvicinotītyayaṃ mitrapakṣoyamamitrapakṣoyamudāsīnapakṣaḥ | sarva ete pakṣāḥ parasantānapatitatvādvāhyaṃ vastvityadhimucyate | mitrapakṣaṃ vā adhyātmamamitrodāsīnapakṣaṃ bahirdhā evaṃ ca vastuni maitrīṃ samanveṣate |

sa punarvicinoti | ya ete trayaḥ pakṣāḥ aduḥkhā sukha(tā)ḥ | sukhakāmāste sukhitā bhavantviti | tatropakāralakṣaṇaṃ mitraṃ | apakāralakṣaṇamamitraṃ | tadubhayaparītalakṣaṇamudāsīnapakṣaṃ (ṇa udāsīnapakṣaḥ) | ye punarete aduḥkhāsukhitāḥ pakṣāḥ sukhakāmāsteṣāṃ (Śbh_Sh 378) trividhā sukhakāmatā prajñāyate | eke kāmasukhamicchantyeke rūpāvacaraṃ saprītikameke niṣprītikaṃ | tatra ye kāmasukhena vihanyante | amitraṃ tadubhayaviparītalakṣaṇā(ṇaṃ)tena kāmasukhino bhavantvanavadyena [|] evaṃ saprītikena niṣprītikena ca sukhena veditavyam | evaṃ svalakṣaṇato maitrīṃ samanveṣate |

sa punaḥ pravicinoti | yaśca mitrapakṣo, yaścāmitrapakṣo, yaścodāsīnapakṣaḥ | tulyacittatā tu mayā karaṇīyeti | samacittatā | tatkasya hetoḥ | yastāvanmitra[pakṣa]statra me na duṣkaraḥ | sukhopasaṃhāraḥ | yopyayamudāsīnapakṣaḥ | tatrāpi ye (me) nātiduṣkaraḥ | yastvayamamitrapakṣaḥ | (tatrāyamamitrapakṣaḥ |) tatrātiduṣkaraḥ | tatra tāvanmayā sukhopasaṃhāraḥ karaṇīyaḥ | kaḥ punarvādaḥ | mitrapakṣe vodāsīnapakṣe vā | tatkasya hetoḥ | nātra kaścidyaḥ ākrośate vā, ākruśyate vā | roṣayati vā, roṣyate vā | bhaṇḍayati vā, bhaṇḍyate vā | tāḍayati vā, tāḍyate vā | anyatrākṣarāṇyetāni ravanti | śabdamātra[ṃ] māṣamātrametadapi ca tathā saṃbhūtoyaṃ kāyo rūpī audārikaścāturmahābhūtiko yatra me sthitasyeme evaṃ rūpāḥ sparśāḥ krāmanti | yaduta śabdasaṃsparśā vā | (Śbh_Sh 379) pāṇiloṣṭhadaṇḍaśastrasaṃsparśā vā aya[ṃ] me kāyaḥ | anitya, etepi sparśā ye te apakārakāstepyanityāḥ | api ca | sarva eva sattvā jātijarāvyādhimaraṇadharmāṇaste prakṛtyaiva duḥkhitā stan me pratirūpaṃ syāt | yadyahaṃ prakṛtiduḥkhiteṣu sattveṣu bhūyo duḥkhopasaṃhārameva kuryāṃ, na sukhopasaṃhāraṃ tadamitro (traṃ) mitrasya kuryādyadete sattvā ātmanaivātmanaḥ kurvanti |

api coktaṃ bhagavatā | nāhaṃ taṃ sulabharūpaṃ samanupaśyāmi | yonena dīrghasyādhvanotyayānmātā vā bhū[t] pitā vā, bhrātā vā, bhaginī vā, ācāryo vā, upādhyāyo vā, gururvā, gurusthānīyo veti | tadanenāpi paryāyeṇāmitrapakṣa eva[ṃ] me [a]mitrapakṣaḥ | na cātra kasyacit pariniṣpattiḥ, mitrābhitrabhāvo, mitropi (tramapi) ca kālāntareṇāmitro (traṃ) bhavati | amitro (trama)pi mitrībhavati | tasmānna sarvasattveṣu samacittatā | samatādṛṣṭiḥ karaṇīyā | tulyaśca hitāśayaḥ, sukhādhyāśayaḥ, sukhopasaṃhāraḥ | sukhopasaṃhārādhimokṣa iti | evaṃ sāmānyalakṣaṇena maitrīṃ samanveṣate |

sa punaḥ pravicinoti | yo me pāpakāriṣu sattveṣu vyāpādaḥ maraṇa eṣa dharma iti vistareṇa pūrvavat | yo vā punarayametarhyavyāpādaḥ a (ma)raṇa eṣa dharma iti vistareṇa pūrvavat | yo vā punarayametarhyavyāpādaḥ (Śbh_Sh 380) evaṃ maitryā(ḥ) kṛṣṇaśuklaśuklapakṣaṃ paryeṣate |

sa punaḥ pravicinoti | ye tāvadatītamadhvānamupādāya sukhakāmāḥ sattvāḥ te atītāḥ, teṣāṃ kiṃ punaḥ sukhopasaṃhāraṃ kariṣyāmaḥ | ye punarvarttamānāḥ sattvāste varttamānamadhvānamupādāya | yāvadanāgatādadhvano nityakālaṃ sukhino bhavanti (ntī) tyevaṃ maitryā(ḥ)kālaṃ paryeṣate |

sa punaḥ pravicinoti | nāsti kaścidātmā vā, sattvo vā ya eṣa sukhakāmo vā syāt | yasya vā sukhamupasaṃhriyate | api tu skandhamātrametat saṃskāramātrakametadyatraiṣā saṃjñā saṃjñaptirvyavahāraḥ | te punaḥ saṃskārāḥ karmakleśahetukā ityevamapekṣāyuktyā maitrīmparyeṣate | prasiddhadharmatā khalveṣā [a]cintyadharmatā yanmaitrīvyāpādabhāvanā prahāṇāya samvarttata ityevaṃ dharmatāyuktyā maitrīmparyeṣate |

(Śbh_Sh 381)
tatra kathamidaṃ pratyayatā pratītyasamutpādālambanā vipaśyanāprayuktārthaṃ paryeṣate | tadadhipateyaṃ dharmamadhimatiṃ kṛtvā teṣāṃ teṣāṃ dharmāṇāmutpādātte te dharmā utpadyante, teṣāṃ teṣāṃ dharmāṇāṃ nirodhātte te dharmā nirudhyante [|] nāstyatra dharmī kaścidīśvara, kartā sraṣṭā, nirmātā dharmāṇāṃ, na prakṛtirna puruṣāntaraṃ, pravarttako dharmāṇāmityevamarthapratisaṃvedī arthaṃ paryeṣate | (Śbh_Sh 382) punaḥ punaḥ pravicinoti | dvādaśabhavāṃgāni | adhyātmabahirdhā adhimucyate | evaṃ vastu paryeṣate | punaḥ pravicinoti | avidyā yatta(t)pūrvānte ajñānamiti vistareṇa yathā pratītyasamutpādavibhaṃge evaṃ svalakṣaṇaṃ paryeṣate [|] punaḥ (||) pravicinoti | evaṃ pratītyasamutpannāḥ saṃskārāḥ sarva ete abhūtvā bhāvād, bhūtvā (Śbh_Sh 383) ca prativigamātpūrvāparyeṇānityā jātijarāvyādhimaraṇadharmakatvāt | duḥkhā asvatantratvādantaḥ puruṣānupalambhācca śūnyā anātmānaśca || eṣāṃ ca sāmānyalakṣaṇaṃ paryeṣate | sa punaḥ pravicinoti | yo (ya) eṣvanityeṣu duḥkhaśūnyānātmakeṣu saṃskāreṣu yathābhūtaṃ pratisammohaḥ | maraṇa eṣa dharmaḥ kṛṣṇapakṣya[ḥ |] asammohaḥ | punaḥ śuklapakṣa iti vistareṇa [|] empakṣaṃ samanveṣate |

sa punaḥ pravicinoti | asti karmāsti vipākaḥ | kārakastu nopalabhyate | yaḥ karttā vā pratisaṃvedako vā syānnānyatra dharmasaṃketāt | teṣvevāvidyāpratyayeṣu (Śbh_Sh 384) saṃskāreṣu yāvajjātipratyaye jarāmaraṇe saṃjñā prajñaptirvyavahāraḥ kārako vedaka ityevaṃ nāmā, evaṃ jātya, evaṃ gotra, evamāhāra, evaṃ sukhaduḥkha pratisaṃvedī, evaṃ dīrghāyurevaṃcirasthitika, evamāyuḥ paryanta iti |

api ca dvividhametatphalaṃ | dvividho heturātmabhāvaphalaṃ ca, viṣayopabhogaphalaṃ ca | ākṣepakaśca heturabhinirvarttakaśca [|] tatrātmabhāvaphalaṃ yadetadvipākajaṃ ṣaḍāyatanaṃ viṣayopabhogaphalaṃ yo (yā) iṣṭāniṣṭakarmādhipateyā ṣaṭsparśasaṃbhavā vedanā [|]

tatrākṣepako heturdvividhe phale sammohāsammohapūrvakāśca puṇyāpuṇyāniṃjyāḥ, saṃskāraparigṛhītaṃ ca (|) punarbhavavijñānāṃkuraprādurbhāvāya tadbījaṃ, vijñānaparigṛhītaṃ paunarbhavikanāmarūpabījaṃ ṣaḍāyatanabījaṃ sparśavedanābījamiti | ya evamāyatyāṃ jātisaṃjñakānāṃ vijñā[na]nāmarūpaṣaḍāyatanasparśavedanānāmutpattaye | ānupūrvyā pūrvaṃmeva bījaparigrahaḥ | ayamākṣepa [ko] hetuḥ |

(Śbh_Sh 385)
yatpunaravidyāsaṃsparśajāṃvedanā vedayamānastadālambanayā tṛṣṇayā paunarbhavikīṃ tṝṣṇāmutpādayati | tṛṣṇāpakṣyaṃ mohapakṣyaṃ copādānaṃ | parigṛhṇāti | yadbalena yatsāṃmukhyena tatkarma vipākadānadāna samarthaṃ bhavatyayamabhinirvṛttihetuḥ | imaṃ ca dvividhaṃ hetumadhipatiṃ kṛtvā evaṃ asya trividhaḥ duḥkhatānupakṣasya kevalasyāsya duḥkhaskandhasya samudayo bhavatīti | evamapekṣāyuktiṃ paryeṣate |

idaṃ pratyayatā pratītyasamutpādaḥ | āsevito bhāvito mohaprahāṇāya samvartate | āptāgamopyeṣa pratyātmika ānumānikopyeṣa vidhiḥ | prasiddhadharmatāpyeṣa te (ṣeti) evaṃ kāryakāraṇayuktimupapattisādhanayuktiṃ dharmatāyuktiñca paryeṣate ||

tatra kathaṃ dhātuprabhedālambanavipaśyanāprayuktamarthaṃ paśyana paryeṣate | gotrārtho, dhātvarthaḥ, saṃjñārtho, hetvarthaḥ | prakṛtyartha ityevamarthapratisamvedī arthaṃ paryeṣate | pṛthivyādīnṣaḍdhātūnna (na) dhyātmabahirdhādhimucyamāno vastu (Śbh_Sh 386) paryeṣate | kharalakṣaṇā pṛthivī | yāvatsamudīraṇalakṣaṇo vāyuḥ vijānanalakṣaṇaṃ vijñānaṃ | sauṣiryalakṣaṇārūpagatāsphuṭālakṣaṇaścākāśadhāturityevaṃ svalakṣaṇaṃ paryeṣate | sarva ete dhātavaḥ | anityatayā samasamāḥ | yāvannirātmatayetyevaṃ sāmānyalakṣaṇaṃ paryeṣate | iti yaḥ piṇḍasaṃjñino dhātunānātvaṃ ajānānasyā[ne]na kāyena nānādhātukena unnatirmanya (nvā) nā maraṇa eṣa dharmaḥ kṛṣṇapakṣyaḥ viparyayācchuklapakṣya ityeva[ṃ] pakṣaṃ paryeṣate |

atītānāgatapratyutpanneṣvadhvasu ṣaḍdhātūnpratītya mātuḥ kukṣau garbhasyāvakrāntirbhavati | evaṃ kālaṃ paryeṣate |

tadyathā tṛṇaṃ vāpratītya, kāṣṭhamvā cākāśaṃ parivāritamagāro [a]gāra iti saṃkhyāṃ gacchatyevameva ṣaḍdhātūnupādāya | asthi ca pratītya snāyu[ś] ca | tvaṅmānsa(māṃsa) śoṇitaṃ cākāśe parivārite saṃjñā prajñaptirvyavahāro bhavati | kāyaḥ kāya iti | paurāṇāśca karmakleśāḥ svabījaṃ caiṣāṃ nidānamityevamapekṣāyuktimparyeṣate | dhātuprabheda āsevito bhāvito (taḥ) styānaprahāṇāya (Śbh_Sh 387) samvartate | āptāgamopyeṣa pratyātmajñānamanumānikopyeṣa vidhiḥ prasiddhadharmatācintyadharmatetyevaṃ kāryakāraṇayuktimupapattisānayuktiṃ dharmatāyuktiṃ ca paryeṣate ||

kathamānāpānasmṛtyālambananicayaprayuktārthaṃ paryeṣate | āśvāsapraśvāsālambanopanibaddhā cittasyāsaṃpramoṣobhilapanatā | ānāpānasmṛtirityevaṃ paryeṣate | adhyātmamupalabhyate | āśvāsapraśvasāḥ kāyapratibaddhatvādbāhyāyaṃtanasaṃgṛhītāścetyevaṃ vastu paryeṣate | dvāvāśvāsau yaśca vāyuḥ praviśati | ya (sa) āśvāso [yaśca] niṣkrāmati | sa ni[ḥ]śvāsaḥ [|] amī dīrghā āśvāsapraśvāsā, amī hrasvā imānsarvakāyena pratisaṃvedayāmi | imānni(ni)tyevaṃ svalakṣaṇaṃ paryeṣate | niruddhe āśvāsepraśvāsa utpadyate | niruddhe āśvāse (praśvāse) āśvāsaḥ | āśvāsapraśvāsapravṛddhipratisambaddhaṃ ca (||) jīvitendriyamayaṃ ca kāyaḥ savijñānaka ityanityā āśvāsapraśvāsā mahāśravaṇetyevaṃ (ṇā ityevaṃ) sāmānyalakṣaṇaṃ paryeṣate | evamāśvāsapraśvāseṣvanupasthitasmṛteḥ yo vitarkakṛtaḥ saṃkṣobhaścetasaḥ maraṇa(dharma) eṣadharmaḥ kṛṣṇapakṣyaḥ | viparyayācchuklapakṣya (Śbh_Sh 388) iti | vistareṇatyevaṃ pakṣaṃ paryeṣate |

atītānāgata pratyutpanneṣvadhvasvā [śvāsapra]śvāsapratibaddhaḥ kāyaḥ kāyacitta (ḥ) pratibaddhāścāśvāsapraśvāsā ityevaṃ kālaṃ paryeṣate | nānyatra kaścidya āśvasiti praśvasiti vā asya caite āśvāsapraśvāsāḥ | api tu hetusamutpanneṣu, pratītyasamutpanneṣu saṃskāreṣviyaṃ saṃjñā | prajñaptirvyavahāraḥ ityevamapekṣāyuktiṃ paryeṣate | ānāpānasmṛtirāsevitā bhāvitā vitarkopacchedāya saṃvarttate | āptāgamo 'pyeṣa, pratyātmajñānānusāriko 'pyeṣa vidhiḥ | prasiddhadharmatācintya dharmatetyevaṃ kāryakāraṇayuktimupapattisādhanayuktiṃ dharmatāyuktimparyeṣate |

evaṃ caritaviśodhanenālambanena ṣaḍvastūni paryeṣya, adhyātmaṃ cittaṃ punaḥ punaḥ śamayataḥ (yan), punaḥ punaretadeva yathāparyeṣitaṃ | vipaśyanākāraiḥ paryeṣate |tasya śamathaṃ niśritya vipaśyanā viśudhyate | vipaśyanāṃ niśritya śamatho vaipulyatāṃ(vipulatāṃ) gacchati | kauśalyālambane ca | kleśāviśodhane ca yā vipaśyanā [|]

ṣaḍvastukarmitāṃ paścādvakṣmāmi svasthāne |

tatra navavidhaḥ śuklasaṃgṛhītaḥ (|) prayogastadviparyayeṇa (Śbh_Sh 389) ca nava vidhaḥ kṛṣṇapakṣasaṃgṛhīto yoginā veditavyaḥ | tadyathā [a]nurūpaprayogatā, abhyastaprayogatā, aviparītaprayogatā | aśithilaprayogatā | kālaprayogatā | upalakṣaṇaprayogatā | asaṃtuṣṭaprayogatā | avidhuraprayogatā | samyakprayogatā ca | anayā navavidhayā śuklapakṣasaṃgṛhītayā tvaritatvaritaṃ cittaṃ samādhīyate | viśeṣāya ca samādheḥ paraiti | yāvatī cānena bhūmirgantavyā bhavatyanuprāptavyā tāṃ laghu laghvevāgantā bhavatyadhandhāyamānaḥ | kṛṣṇapakṣasaṃgṛhītābhirnavavidhābhiḥ prayogatābhirna tvaritatvarita[ṃ] cittaṃ samādhīyate | nāpi samādhiviśeṣāya paraiti | yāvatī cānena bhūmirgantavyā bhavatyanuprāptavyā | tatra dhandhāyate gamanāya |

katamānurūpaprayogatā (ca) | sa cedrāgacarito 'śubhāyāṃ cittamupanibaghnāti | dveṣacarito maitryāṃ, yāvadvitarkacarita ānāpānasmṛtau, samabhāgacaritaḥ mandarajaskaḥ punaḥ yatrālambane priyārohatā bhavati | tena prayujyate | iyamanurūpaprayogatā [|]

katamā abhyastaprayoga (prayoga)tā | abhyāso 'nena kṛto bhavati yo antataḥ parītto 'pi na (Śbh_Sh 390) sarveṇa sarvamādikarmika eva bhavati | tathā hyādikarmikasyānurūpe 'pyālambane na prayuktasya nivāraṇāni nābhīkṣṇaṃ samudācarita(ranti) | kāyacittadauṣṭhulyaṃ ca | yenāsya tat (ca) cittaṃ samādhīyate | iyamabhyastaprayogatā | tatra katamā aśithilaprayogatā | sātatyaprayogī bhavati | satkṛtyaprayogī ca | sa cetpunarvyuttiṣṭhate |
samādheḥ piṇḍapātahetośca [gu]rugauravopasthānahetorvā | glānopasthānārthamvā, sāmīcīkarmaṇo vā anyasyaivaṃbhāgīyasyetikaraṇaṃ yasyārthāya sa tannimnena cetasā tatpravaṇena tatprāstāreṇa (bhāreṇa) ca sarvaṃ karoti | laghulaghveva ca kṛtvā, pariprāpya, punareva prayujyate | niyamya pratisaṃlayanāya sa cedbhikṣubhikṣuṇyupāsaka kṣatriyabrāhmaṇaparṣadbhiḥ sārdhaṃ samāgacchati | na ciraṃ saṃsargeṇātināmayati | mitaṃ ca saṃlapati | na ca bhāṣyaprabandhamutthāpayati | nānyatra vyapakarṣati | evaṃ ca punarārabdhavīryo bhavati | yannvahamadyaiva prāptavyamadhigaccheyaṃ | tatkasya hetoḥ | bahavo me pratyayā maraṇasya- vāto vā me kupyeta, pittamvā, śleṣmamvā(śleṣma vā), bhuktaṃ vā viṣamyeta, yena me viṣūcikā kāye santiṣṭheta | ahirvā me (māṃ) daśeta(t) | vṛściko vā śatapadī vā [|] manuṣyādapi me bhayamityetāni sthānāni nityakālasya (Śbh_Sh 391) na- karotyapramattaśca viharatyevaṃ ca punarapramatto vihara[ti |] api bata jīveyaṃ saptāhaṃ ṣaṭ pañcacatustridvire (dvaye)kāhayāmamardhayāmamapi muhūrtamapi ardhamuhūrtamapi [|] aho bata jīveyaṃ yāvatpiṇḍapātaṃ parimuñjeyaṃ | yāvadāśvasitvā (sya)praśvaseyaṃ | yāvacca jīveyaṃ tāvadyogamanasikāreṇa śāstuḥ śāsane yogamāpadyeyaṃ | ya i(di)yatā mayā bahukṛtyaṃ syādyaduta śāstuḥ śāsane itīyamaśithilaprayogatā |

tatra katamā | aviparītaprayogatā | kālena kālaṃ śamathanimittaṃ pragrahanimittamupekṣānimittaṃ bhāvayati | śamathaṃ ca jānāti | śamathanimittaṃ ca | śamathakālañca [|] vipaśyanāṃ vipaśyanānimittaṃ vipaśyanākālaṃ, pragrahaṃ pragrahanimittaṃ, pragrahakālaṃ | upekṣāmupekṣānimittamupekṣākālañca |

tatra śamathaḥ navākārā cittasthitiḥ | nirnimittañca taccittaṃ tatra bhavati, nirvikalpaṃ, śānta praśāntaṃ, śamathasthitaṃ, niṣkevalaṃ, tenocyate śamatha iti | tatra śamathanimittaṃ dvividhamālambananimittaṃ, (Śbh_Sh 392) nidānanimittañca | jñeyavastusabhāgaṃ pratibimbamālambananimittaṃ | yenālambanena taccittaṃ śamayati, śamathaparibhāvite cetasi uttaratra śamathasya pāriśuddhaye | yo vipaśyanā prayoga idaṃ nidānaṃ (na)nimittaṃ [|] śamathakālaḥ katamaḥ | āha | uddhate citte ūrdhvamvābhiśaṃkini śamathasya kālo bhāvanāyai | tathā vipaśyanāparibhāvite citte iti karaṇīyavyākṣepopahate śamathakālo bhāvanāyai | tatra vipaśyanā caturākārātrimukhī ṣaḍvastuprabhedālambanavyavacārā ||

tatra vipaśyanānimittaṃ dvividhamālambananimitta[ṃ] nidānanimittañca | tatrālambananimittaṃ vipaśyanānimittaṃ [śamatha]pakṣyaṃ jñeyavastusabhāgaṃ pratibimbamālambananimittaṃ yenālambanena prajñāṃ vyavacārayati | tatra nidānanimittaṃ vipaśyanāparibhāvite cetasi uttaratra vipaśyanāpariśuddhaye cetaḥ śamathabimbayogaḥ [|]

tatra vipaśyanākālaḥ śamathaparibhāvite cetasi ādita eva cājñeyavastuyathābhūtāvabodhāya vipaśyanāyāḥ kālo bhāvanāyai |

tatra pragrahaḥ katamaḥ | yānyatamānyatamena prasadanīyenālambanenodgṛhītena (Śbh_Sh 393) cittasaṃharṣaṇā saṃdarśanā samādāpanā [|] tatra pragrahanimittaṃ yena ca prasadanīyenālambanena nimittena cittaṃ pragṛhṇāti | yasya vīryārambhaḥ tadānulomikastatra pragrahakālaḥ līnaṃ cittaṃ līnatvābhiśaṃkini pragrahasya kālo bhāvanāyai |

tatropekṣākatamā | yā ālambane asaṃkliṣṭacetasaḥ cittasamatā śamathavipaśyanāpakṣe | prasa(śa)ṭhasvarasaṃvāhitā | karmaṇyacittasya ca karmaṇyatā, cittasyānupradānamanābhogakriyā | tatropekṣānimittaṃ | yena cālambanena cittamadhyupekṣate | yā ca tasminnevālambane vīryodrekāpratikāyatā | tatropekṣākālaḥ śamathavipaśyanā pakṣālayau (lau)ddhatyavinirmukte cetasi (Śbh_Sh 394) upekṣāyāḥ kālo bhāvanāyai | iyaṃ kālaprayogatā |

tatra katamā upekṣā lakṣaṇā (upalakṣaṇa)prayogatā [|] tānyeva nimittāni sugṛhītāni bhavanti | susaṃlakṣitāni yeṣāṃ sūdgṛhītatvāt | yadā ākāṃkṣate | tadā vyuttiṣṭhate samādhigocaraṃ (|) pratibimbamutsṛjya samāhitabhūmikāprākṛtālambanamanasikāreṇa [|] iyamupalakṣaṇāprayogatā |

tatra katamā asaṃtuṣṭaprayogatā | asaṃtuṣṭo bhavati kuśalai-kuśalairdhamaiḥ | aprativā (bhā)ṇi(ṇī) ca | prahāsairuttaraṃ praṇītataraṃ sthānamabhiprārthayamānorupī bahulaṃ viharatīti | nālpamātrakenā (ṇā)varamātrakenā(ṇā)ntarā viṣādamāpadyate | atyuttare karaṇīye | iyamasaṃtuṣṭaprayogatā |

tatra katamā avidhuraprayogatā | śikṣāpadasamādānamvā na khaṇḍīkaroti, na chi(cchi)drīkaroti | na ca śiśumudāravarṇaṃ raṃjanīyaṃ mātṛgrāmaṃ dṛṣṭvā nimittagrāhī bhavatyanuvyaṃjanagrāhī, bhojane ca samakārī bhavati | jāgarikānuyuktaścālpārtholpakṛtyolpavyāsakaḥ | cirakṛtacirabhāṣitamanusmarttā bhavatyanusmārayitā | ityevaṃbhāgīyā dharmā avidhuraprayogatetyucyate | anukūlā ete dharmāścittaikāgratāyāḥ | avidūrā, na ca cittakṣepāya samvarttante | tena bahirdhā vyāsaṃgāya, nādhyātmacittākarmaṇyatāyai | (Śbh_Sh 395) iyamucyate avidhuraprayogatā |

tatra samyakprayogatā katamā | adhimucyādhimucyālambanasya vibhāvanayā samyakprayoga ityucyate | sa cedaśubhāprayukto bhavatyaśubhāṃ cāśubhākārairmanasikaroti | nimittamātrānusāriṇyā vipaśyanayā [|] tena manasikārastadālambano muhurmuhurvibhāvayitavyo, muhurmuhuḥ saṃmukhīkartavyaḥ |

vibhāvanā punaḥ pañcavidhā adhyātmacittābhisaṃkṣepataḥ | asmṛtyamanasikārataḥ | tadanyamanasikārataḥ | pratipakṣamanasikārataḥ | ānimittadhātumanasikārataśca | tatra navākāracittasthityā vipaśyanā pūrvaṃgamayā adhyātmaṃ cittābhisaṃkṣepataḥ | sarvanimittavaipulyena āditaḥ | avikṣepāyopa nibadhnato 'smṛtyamanasikārataḥ | samāhitabhūmikādālambanālambanāntaraṃ samāhitabhūmikameva manasikurvatastadanyamanasikārataḥ | śubhatāpratipakṣeṇāśubhāṃtā (bhatāṃ) yāvadvitarkapratipakṣeṇa ānāpānasmṛtiṃ | rūpapratipakṣeṇākāśadhātu[ṃ] manasi kurvataḥ pratipakṣamanasikārataḥ | sarvanimittānāmamanasikārādānimittasya ca dhātormanasikārādāninimittadhātumanasikārataḥ | api ca | vyāpya tadālambanaṃ vibhāvanālakṣaṇaṃ vyavasthāpitamasmiṃstvarthe adhyātmaṃ nimittābhisaṃkṣepataḥ | asmṛtyamanasikārataścābhipretā | (Śbh_Sh 396) tatrādikarmike(ṇa) tatprathamakalpiko (karmikeṇa) ādita eva cittaṃ na kañci(kvaci)dālambane upanibandhitavyaṃ | aśubhāyāmvā, tadasminvā, nānyatra vikṣepāyaiva | kaccinme cittaṃ nirnimittaṃ, nirvikalpaṃ śāntaṃ, praśāntamavicalamavikampyamanutsukaṃ, nirvyāpāpāramadhyātmamabhiramata iti | tathā prayukta utpannotpanneṣu sarvabāhyanimitteṣu asmṛtyamanasikāraṃ karoti | iyamasyāsmṛtyamanasikāreṇālambanavibhāvanā [|]

sa tatra yogaṃ kurvan pratigṛhṇāti, sa nirmimitte cālambane savikalpamaśubhādike carati | kathaṃ ca punaścarati | nimittamātrānusāriṇyā vipaśyanayā paryeṣaṇāpratyavekṣaṇānucāriṇyā [|] na caikāṃśena vipaśyanāprayukto bhavati | punareva vipaśyanānimittaṃ (|) pratyudāvartya tadevālambanaṃ śamathākāreṇa manasi karoti | tena tadālambanaṃ tasminsamaye muktaṃ bhavati, nodgṛhītaṃ | yasmāttadālambanaḥ śamatho vartate | tasmānna muktaḥ | yasmānna nimittīkaroti | na vikalpayati | tasmānnodgṛhītamevamadhyātmamabhisaṃkṣepataḥ | ālambanaṃ vibhāvayati | (Śbh_Sh 397) tatra vipaśyanānimittamudgṛhītavataḥ | punarjñeyavastunimittālambanaṃ sa cedayamekāṃśenālambanamadhimucyate | na punaḥ punarvibhāvayet | nāsyādhimokṣa uttarottaraḥ | pariśuddhaḥ, paryavadātaḥ | pravartate | yāvaj jñeyavastupratyakṣopagamāya | yataśca punaḥ punaradhimucyate | punaḥ punarvibhāvayati | tatosyottarottarodhimokṣaḥ | pariśuddhataraḥ, pariśuddhatamaḥ pravartate | yāvajjñeyavastupratyakṣopagamāya | tadyathā citrakaraścitrakarāntevāsī vā tatprathamaścitrakarmaṇi prayuktaḥ syāt | sa ācāryasyāntikācchikṣāpūrvagamaṃ rūpakamādāya dṛṣṭvā dṛṣṭavā pratirūpakaṃ karoti | kṛtvā kṛtvā vibhāvayati, vināśayati | punareva ca karoti | ya yathā yathā bhaṅktyā bhaṅktyā karoti | tathā tathāsyottaraṃ rūpakaṃ pariśuddhataraṃ paryavadātataraṃ khyāti | evaṃ hi samyakprayuktaḥ kālāntareṇācāryasamatāṃ gacchati | tatprativiśiṣṭatāmvā [|] sacetpunarabhaṃ(narbhaṃ?) ktyā tadrūpakaṃ tasyaivopariṣṭātpaunaḥpunyena kuryāt | na janvandhasya tadrūpakapariśuddhiṃ nigacchedevamihāpi nayo veditavyaḥ | tatra yāvadālambanamadhimucyate | tāvadvibhāvayati | na tvavaśyaṃ yāvadvibhāvayati | tāvadadhimucyate | parīttamadhimucyate, parīttameva vibhāvayati | evaṃ yāvanmahadgatapramāṇaṃ | parīttaṃ punarvibhāvayitvā (bhāvya) (Śbh_Sh 398) kadācitparīttamevādhimucyate | kadācinmahadgatameva | pramāṇamevaṃ mahadgate | pramāṇe veditavyaṃ | tatra rūpiṇāṃ dharmāṇāṃ yannimittaṃ pratibimbaṃ, pratibhāsaṃ(saḥ) tadaudārikaṃ nirmāṇasadṛśamarūpiṇāmvā punardharmāṇāṃ nāmasaṃketapūrvakaṃ yathānubhāvādhipateyaṃ | pratibhāsamiyamucyate | samyakprayogatā | saiṣā navavidhā śuklapakṣyā śamathavipaśyanānulomā prayogatā veditavyā | evaṃ paryāyeṇa navākāraiva vilomatā | sa eṣa kṛṣṇaśuklapakṣavyavasthānenāṣṭādaśavidhaprayogo bhavatīyamucyate ekāgratā ||

tatrāvaraṇaviśuddhiḥ katamā | āha | caturbhiḥ kāraṇairevaṃ samyakprayukto yogī āvaraṇe svañcittaṃ pariśodhayati | svabhāvaparijñānena, nidānenādīnavaparijñānena, pratipakṣabhāvanayā ca |

tatra katama āvaraṇasvabhāvaḥ | āha | catvāryāvaraṇāni | paritamanā, nivaraṇaṃ, vitarkaḥ | (Śbh_Sh 399) ātmasaṃpragrahaśceti | tatra paritamanā yā naiṣkramyaprāvivekyaprayuktasya kliṣṭā utkaṇṭhā, aratiḥ | spṛhaṇā, daurmanasyamupāyāsaḥ | tatra nivaraṇaṃ kāmacchandādīni pañcanivaraṇāni | tatra vitarkaḥ kāmavitarkādayaḥ | kliṣṭā vitarkāḥ | tatrātmasaṃpragraho yadaṇumātrekā (ṇā)varamātrekena (ṇa) jñānadarśanasparśamātrakenā(ṇā)tmānaṃ saṃpragṛhṇāti | ahamasmi lābhī, anye ca na tatheti | pūrvavadvistareṇa veditavyamayamāvaraṇasvabhāvaḥ |

tatra paritamanā yāvatṣaṇnidānāni | tadyathā pūrvakarmādhipatyā, vyādhiparikleśādvā āśrayadaurbalyaṃ | atiprayogaḥ | ardhaprayogaḥ | ādiprayogaḥ | kleśapracuratā | vivekānabhyāsaśca nivaraṇasya, vitarkāṇāmātmasaṃpragrahasya nivaraṇasthānīye, avitarkasthānīye, svātmasaṃpragrahasthānīyeṣu dharmeṣvayoniśomanasikāro bahulīkāranivaraṇavitarkasaṃpragrahāṇāṃ nidānaṃ (Śbh_Sh 400) yadaśubhatāmamanasi kṛtya śubhatāṃ manasikarotyayamatrāyoniśaḥ | evaṃ maitrīṃ [ṃ] manasikṛtya, prahāya naimitta (tti) [kī]mālokasaṃjñā[ṃ] manasikṛtyāndhakāranimittaṃ śamathamamanasikṛtya, jñātijānapadāmaravitarkaṃ paurāṇakrīḍitahasitarasitaparicāritaṃ | iyaṃ (daṃ) pratyayatā pratītyasamutpādamamanasikṛtya, traiyaghvikeṣvahamiti vā, mameti vā, ayogavihitāṃ saṃjñāṃ manasi karotyayamatrāyoniśasta(śaḥ) |

tatrādīnavaḥ katamaḥ | asminnāvaraṇe sati saṃvidyamāne caturvidhepyanadhigataṃ nādhigatāt parihīyate | yogaprayogādbhraśyate | saṃkliṣṭavihārī ca bhavati, duḥkhavihārī ca bhavatyātmā caitamavavadati | parataścāvavādaṃlabhate | kāyasya ca bhedāt paraṃ maraṇādapāyeṣūpapadyate | ayamatrādīnavaḥ |
tatra pratipakṣaḥ katamaḥ | tatra paritamanā yā samāsato 'nusmṛtayaḥ | pratipakṣaḥ anusmṛtimanasikāreṇāyaṃ cittaṃ saṃhaṣayitvā (saṃharṣya) utpannāṃ paritamanāṃ prativinodayatyu(tyanu)tpannāṃ ca notpādayati | tatra yacca kāyadaurbalyaṃ, yaścāpratiyogo, yaścādiprayogaḥ | tatra vīryasamatā pratiṣe(ve)dhaḥ | pratipannaḥ yordhaprayogaḥ [|] tatra śuśrūṣā, paripṛcchā pratipakṣaḥ | yā kleśapracuratā tasyā (Śbh_Sh 401) yathāyogamaśubhādyālambanaprayogaḥ | pratipakṣaḥ | yo 'nabhyāsastasyaivaṃvidhaṃ pratisaṃkhyānaṃ pratipakṣaḥ | pūrvaṃ me (mayā)vivekābhyāso na kṛto, yena me etarhi vivekaprayuktasya paritamanā utpadyate [|] sa cedetarhi na kariṣyāmyabhyāsaḥ (saṃ) evamāyati[ḥ] punarbhava evaṃrūpo bhaviṣyati | pratisaṃkhyāya mayā aratistyaktavyā | ratiḥ karaṇīyetyevamiṣṭānāṃ nivaraṇādīnāmayoniśomanasikāraviparyaryeṇa yoniśomanasikārabhāvanā pratipakṣo veditavyaḥ |

tatra svabhāvaṃ parijñāya āvaraṇataḥ, saṃkleśataḥ, tāvacchamathabāhulyaṃ [|] sā khalveṣā vipaśyanā jñeyā (Śbh_Sh 402) kṛṣṇapakṣataḥ | parivarjanīyametaditi | nidānaparivarjanācca punarasya parivarjaneti | nidānaṃ paryeṣate | aparivarjanācca punarasya parivarjanīyasya ko doṣa ityata ādīnavaṃ paryeṣate | parivarjitasya cāyatyāṃ kathamanutpādo bhavatītyataḥ pratipakṣaṃ bhāvayatyevamanenāvaraṇebhyaścittaṃ pariśodhitaṃ bhavati |

sa tatra yāvaddeśanābāhulyaṃ vipaśyanānulomikaṃ tāvadvipaśyanābāhulyaṃ, yāvadvivapaśyanā bāhulyaṃ nānyādanantā veditavyā | yaduta ebhireva tribhirmukhaiḥ ṣaṇṇāṃ vastūnāmekaikaśyā (syā a)nantākārapraveśanayena, yathā ca yathā vipaśyanā samyakprayuktasya pṛthuvṛddhivaipulyatāṃ (vipulatāṃ) gacchatyabhyāsapāriśuddhibalamadhipatiṃ kṛtvā, tathā, tathā, śamathapakṣasyāpi kāyacittapraśrabdhijanakasya pṛthuvṛddhivaipulyatā (vipulatā) veditavyā | tasya yathā yathā kāyaḥ praśrabhyate, cittaṃ ca, tathā tathālambanacittaikāgratāyāśca yadutāśraya[ṃ] vivarddhayate | yathā cittaikāgratā vivardhate tathā tathā kāyaḥ praśrabhyate, cittaṃ ca, ityetau dvau dharmāvanyonyaṃ nirvṛtāvanyonyaṃ pratibaddhoyaduta cittaikāgratā, pratyakṣajñānotpattiḥ |

tatra kiyatā aśubhā pratilabdho(dhā) bhavati | kiyatā yāvadānāpānasmṛtiḥ pratilabdhā bhavatīti | (Śbh_Sh 403) peyālaṃ ataścāsya yoginaḥ aśubhāprayogasyāsevanānvayāt bhāvanānvayādbahulīkārānvayāccarato vā, viharato vā, viṣayasaṃmukhībhāve [a]pi nimittapratyavekṣaṇayāpi prakṛtyaivānabhisaṃskāreṇa bahutarāśubhatāsaṃprakhyānaṃ | yathāpi tatsubhāvitatvādaśubhāyāḥ kāmarāgasthānīyeṣu dharmeṣu cittaṃ [na] praskandati | na prasīdati | nādhimucyate | upekṣā saṃtiṣṭhate | nirvitpratikūlatā veditavyaṃ(yā) | yoginānuprāpto (ptaṃ)me, aśubhāprāptaṃ me, bhāvanāphalamiyatā aśubhā pratilabdhā bhavati | viparyayeṇa [a]pratilabdhā veditavyā | yathā aśubhā evaṃ maitrī, idaṃpratyayatāpratītyasamutpādaḥ | dhātuprabhedaḥ | ānāpānasmṛtiśca veditavyā | tatrāyaṃ viśeṣaḥ bahutaraṃ maitracittatā khyāti | na pratighanimittaṃ | vyāpādasthānīyeṣu dharmeṣu cittaṃ na praskandatīti vistaraḥ | bahutaramanityatā, duḥkhatā, nairātmyaṃ khyāti, na nityasukhasattvāya dṛṣṭisahagataṃ sammohanimittaṃ mohaparyavasthānīyeṣu dharmeṣu | cittaṃ (na)praskandatīti (Śbh_Sh 404) vistaraḥ | bahutaraṃ nānādhātukatā [ta]dekadhātukatā kāyapi(ci)ttaprabhedasaṃjñā khyāti | na tveva pi (ci)ttasaṃjñā, mānaparyavasthānīyeṣu dharmeṣu cittaṃ na praskandatīti vistaraḥ | bahutarā adhyātmamupaśamasaṃjñā | śamathasaṃjñā | khyāti | na tveva prapañcasaṃjñā vitarkaparyavasthānīyeṣu dharmeṣu cittaṃ na praskandatīti vistaraḥ |

tatra niyatā(taṃ)śamathaśca vipaśyanā cobhe mitrībhūte samayugamvarttete | yena yuganaddhavāhīmārga ityucyate | āha | yo lābhī bhavati navākārāyāṃ (Śbh_Sh 405) cittasthitau navamasyākārasya yaduta samāhitatāyāḥ [|] sa ca taṃ pariniṣpannaṃ | samādhiṃ niśritya adhiprajñaṃ dharmavipaśyanāyāṃ prayujyate | tasya tasminsamaye dharmānvipaśyataḥ [|] svarasavāhana eva mārgo bhavatyanābhogavāhanaḥ | anabhisaṃskāreṇa vipaśyanā pariśuddhā, paryavadātā, śamathānuyoga(tā) kalpa(lpi)tā parigṛhītā pravarttate | yathaiva śamathamāsate [te] nocyate śamathaścāsyavipaśyanā cobhe mitrībhūte samayugamvarttete | śamathavipaśyanāyuganaddhavāhī ca mārgo bhavatīti || anantaroddānaṃ ||

nimittagrāhaparyeṣṭiḥ pratyavekṣāmukhānugā |
arthatastu lakṣaṇauḥ pacchaiḥ (pakṣaiḥ) kālaiśca saha yuktibhiḥ ||
anurūpaṃ tathābhyāsamāśaithilyaṃ viparyayaḥ |
(anurūpastathābhyāsa ā śaithilyād viparyayaḥ)
kālopalakṣaṇā tuṣṭiravaidhuryaṃ prayogatā ||
samyak prayogatā caiva navādhārā dvidhā matā |
svabhāvato nidānācca tathādīnavadarśanāt ||
pratibhāvitā caiva śuddhirāvaraṇasya hi ||

tatra manaskārabhāvanā katamā [|] āhādikarmikastatprathamakarmika evaṃ vyāpini lakṣaṇe vyavasthāpite ekāgratāyāmā (ā)varaṇaviśuddheśca mithyāprayogaṃ ca (Śbh_Sh 406) varjayati | samyakprayoge ca śikṣate | sa tatprathamata ekāgratāṃ prahāṇābhiratiṃ cādhigamiṣyāmīti caturbhirmanaskāraiḥ prayujyate | katamaiścacaturbhiścittasantā panīyena manaskāreṇa, cittābhiṣyandanīyena, praśrabdhijanakena, jñānadarśanaviśodhakena ca manaskāreṇa [|]

tatra cittasantāpano manaskāraḥ katamaḥ [ḥ] [|] āha | yenāyaṃ manaskāreṇa | saṃvejanīyeṣu dharmeṣu cittaṃ samvejayatyayaṃ cittasantāpano manaskāraḥ |

tatra katamaścittābhiṣyandano manaskāraḥ | yenāyaṃ prasadanīyena manaskāreṇa cittamabhipramodayatyayaṃ (|) cittābhiṣyandano manaskāraḥ |

tatra katamaḥ praśrabdhijanako manaskāraḥ | āha | yenāyaṃ manaskāreṇa kālena kālaṃ cittaṃ samvejanīyeṣu dharmeṣu saṃvejayitvā (saṃvejya) kālena kālamabhipramodanīyeṣu dharmeṣu cittamabhipramodayitvā (modyādhyātmaṃ śamathayati | nirnimittāyāṃ | nirvikalpakatāyāmevaṃ sthāpayatyekāgrāṃ smṛtiṃ pravarttayati yenāsya hetunā, (Śbh_Sh 407) yena pratyayena kāyacittadauṣṭhulyapratipakṣeṇa kāyacittahlādanakarī kāyapraśrabdhiścittapraśrabdhiścotpadyate | ayamucyate praśrabdhijanako manaskāraḥ |

tatra jñānadarśana viśodhano manaskāraḥ katamaḥ | yena manaskāreṇa kālena kālaṃ cittena tathādhyātmaṃ saṃśayamiti (saṃśamayati) tena punaḥ punarabhīkṣṇaṃ adhiprajñaṃ dharmavipaśyanāyāṃ yogaṃ karoti | yaduta tamevādhyātmaṃ cetaḥśamathaṃ niśritya [|] ayamucyate jñānadarśanaviśodhano manaskāraḥ |

katamaḥ kālena kālaṃ saṃvejanīyeṣu dharmeṣu cittaṃ samvejayatyevamasya taccittaṃ taptaṃ bhavati | santaptamudvignaṃ saṃvignaṃ yadutāsravasthānīyeṣu ca dharmeṣu | sarvasaṃvejanīyāni sthānāni | katamāni | āha [|] catvāri | tadyathā ātmavipattiḥ, paravipattiśca, vartamāne samavahite saṃmukhībhūte yoniśo manasikārānvayātsamvejanīyaṃ sthānaṃ bhavati | tatrātmasampattiḥ | parasampattiśca | abhyatīte kṣaṇe niruddhe vigate vipariṇate yoniśo manasikārānvayātsamvejanīyaṃ (Śbh_Sh 408) sthānaṃ bhavati | sa kālena kālamabhipramodanīyeṣu dharmeṣu cittamabhipramodayati | tasyābhipramodayataḥ | evamasya taccittaṃ snigdhaṃ bhavatyārdraṃ ca, dravañcācchaṃ ca, prasannaṃ ca |

tatrābhipramodanīyāḥ dharmāḥ katame || āha | trividhā[ḥ] a (catvāro 'bhipramonādhiṣṭhānaṃ, ratnāni, śikṣāpadapāriśuddhiḥ | ātmani ca | viśeṣādhigamasaṃbhāvanājātasya cetaso [a]saṃkocaḥ | sa evaṃ ratnānyanusaraṃścittamabhipramodayati lābhā me sulabdhāḥ | yasya me śāstā tathāgatorhan samyaksaṃbuddhaḥ | lābhā me sulabdhā yo (a)haṃ svākhyāte dharmavinaye pravrajitaḥ | lābhā me sulabdhāḥ | yasya me sabrahmacāriṇaḥ śīlavanto guṇavantaḥ peśalāḥ | kalyāṇadharmāṇaḥ | bhadrakaṃ me maraṇaṃ bhaviṣyati | bhadrikā kālakriyā, bhadrako [a]bhisaṃparāyaḥ | evaṃ catvāryanusmaraṃścittamabhipramodayati |

kathaṃ śikṣāpadapāriśuddhiṃ śīlapāriśuddhiṃ anusmarata(raṃ)ścittamabhipramodayati | lābhā me sulabdhā[ḥ] so [a]haṃ śāstari tathāgate [a]rhati samyaksaṃbuddhe, tasya ca svākhyāte dharmavinaye, tatra ca supratipanne śrāvakasaṃghe, ahamebhiḥ sabrahmacāribhiḥ śīlasāmānyagataḥ | śikṣāsāmānyagato, maitrakāyavāṅmanaskarmāntaḥ, dṛṣṭisāmānyagataḥ | sādhāraṇaparibhogī [|] evaṃ śikṣāpadapāriśuddhiṃ, (Śbh_Sh 409) śīlapāriśuddhimanusmaran(raṃ)ścittamabhipramodayati | yaduta vipratisārapūrvakeṇa prāmodyena |

tatra kathamātmanaḥ adhigamasaṃbhāvanāmadhiṣṭhāya bhavyo [a]hamasmyeva[ṃ] pariśuddhaśīlaḥ | pratibalaśca bhājanabhūtaśca | ebhiḥ sabrahmacāribhiḥ śīlasāmānyagato, dṛṣṭisāmānyagataḥ, sadbhiḥ sāmānyagataiḥ (samyaggataiḥ) satpuruṣaiḥ, bhavyo [a]hamasmyevaṃbhūta, evaṃ pratipanno, dṛṣṭa eva dharme aprāptasya prāptaye, anadhigatasyādhigamāya, āsākṣātkṛtasya sākṣātkriyāyai | iti prāmodyamutpādayatyevamātmano [a]dhigamasaṃbhāvanādhiṣṭhānena cittamabhipramodayati |

api ca | yadanena pūrveṇāparamārabdhavīryeṇa viharatā viśeṣādhigamaḥ kṛto bhavati | tadanusmarannuttari ca viśeṣādhigamamabhiśraddhyādadhaṃ ścittamabhipramodayatyayamaparaḥ | saṃvejanīyeṣu dharmeṣu cittamabhisaṃtāpayannāsravamāsravasthānīyebhyo dharmebhyaścittaṃ vimukhī karoti | viguṇī karoti | prātimukhyenāvasthāpayati | viśleṣayatyabhipramodanīyeṣu dharmeṣvabhipramodayannamiṣyandayannaiṣkramyapravivekajeṣu dharmeṣu sasnehaṃ cittamabhimukhīkarotyupaśleṣayati | ramayati | saṃyojayatyevamasya taccitte(ttaṃ) yābhyāṃ dvābhyāṃ dharmābhyāṃ | sarvakṛṣṇapakṣavimukhaṃ sarvakṛṣṇa(śukla)pakṣābhimukhaṃ ca (Śbh_Sh 410) pravarttate | yaduta saṃvegapraharṣābhyāṃ yataścittamevaṃ kṛṣṇapakṣa vimukhaṃ ca | kṛtvā cittasantāpanīyena manaskāreṇa śuklapakṣābhimukhaṃ kṛtvā, abhiṣyandanīyena manaskāreṇa kālena kālamadhyātmaṃ ca pradadhāti | yaduta cetaḥśamathena praśrabdhijanakena manaskāreṇa kālena kālaṃ dharmānvicinoti | pravicinoti | parivitarkayati | parimīmānsa(māṃsā)māpadyate | jñānadarśanaviśodhake(ne)na manaskāreṇa [|] evamasya taccittaṃ kālena kālaṃ śamathavipaśyanāparigṛhītaṃ | sarvākārasarvaguṇahetūpakṛtaḥ (taṃ) teṣāṃ teṣāṃ rātridivasānāmatyayāt | kṣaṇalavamuhūrttānāṃ (ṇāṃ) [|] viśeṣāya paraiti |

tadyathā jātarūparajataṃ dakṣeṇa karmāreṇa vā, karmā[rā]ntevāsinā vā kālena kālaṃ yadā saṃtāpitaṃ ca bhavati | vigatamalakaṣāye bhāve nābhiṣyanditaṃ ca bhavati | tatra tatrālaṃkārakarmaṇā mṛdukarmaṇyatāyogenābhimukhīkṛtaṃ bhavati | tamenaṃ dakṣaḥ karmāro vā, karmā[rā]ntevāsī vā tadupamena śilpajñānena karmāntavastunā yatreṣṭā(ma)laṃkāravikṛtistatra pariṇamayatyena (va)meva yoginā yadā taccittamabhidhyādimalakaṣāye vimukhībhāvenodvejitaṃ ca bhavati | kliṣṭadaurmanasyavimukhībhāvena cābhipramoditaṃ bhavati | (Śbh_Sh 411) tamenaṃ yogī yatra yatra niyojayati | śamathapakṣe vā vipaśyanāpakṣe vā tatra tatra sūpaśliṣṭaṃ ca bhavati | sulagnaṃ cāvikalaṃ cāvikampyaṃ ca | yathābhipretārthasampattaye ca paraiti |

tatra kathamādikarmikaḥ tatprathamakarmiko manaskārabhāvanāyāṃ viniyujyate | yathāyaṃ viniyujyamānaḥ pratipadyamānaśca spṛśati | tatprathamataḥ prahāṇābhiratiṃ cittasyaikāgratāṃ | iha yogajño yogaprayukte nādikarmi(tamādikarmi)kaḥ (kaṃ) | tatprathamata evamavavadate | ehi, tvaṃ, bhadramukha, trīṇi nimittodgrāhakāni (ṇi) kāraṇāni niśritya yaduta dṛṣṭamvā śrutamvā, cintānumānādhipateyaṃ vā | parikalpaṃ pañca nimittānyudgṛhṇīṣva [|] samvejanīyaṃ, prasadanīyamādīnavanimittamālokanimittaṃ vasturūpaṇānimittañca [|] sa cetsa yogaprayukta ādikarmiko rāgacarito bhavatyaśubhāvineyaḥ kathaṃ sa pañcānāṃ nimittānāmudgrahaṇāyā[va]bodhyate | evama[va]bodhyate | ehi, tvaṃ, bhadramukha | yaṃ yameva grāmamvā nigamamvopaniśritya viharasi | sa cedanyatra grāme, nigame vānyatamaṃ puruṣamvā, striyamvā ābādhikaṃ śrṛṇoṣi | duḥkhitambāḍhaglānaṃ, mṛtamvā kālagataṃ, puruṣamvā striyamvā [|] api tu tasya puruṣasya vā, striyā vānyatamānyatamaṃ mitrāmātyajñātisālohitaṃ, (Śbh_Sh 412) paracakrakṛtamvā tadgrāmaparyāpannasya janakāyasya bhojanavyasanamagnidāhakṛtamvā, udakāpaharaṇakṛtamvā, kuvihitapraviṇāśakṛtamvā, kuprayuktakarmāntapralujyanākṛtamvā, apriyadāyādādhigamakṛtamvā, kulāṃgāra vipraṇāśakṛtamvā [|] no cecchṛṇoṣi | apitu pratyakṣaṃ paśyasi | no vānyasmiṃ (smin) grāmanigame, no ca tasminneva grāmanigame, na pareṣāma (raira)pi tvātmanaiva spṛṣṭo bhavasi | śārīrikābhirvedanābhirduḥkhābhistīvrābhiriti vistareṇa pūrvavat |

sarvaṃ dṛṣṭvā śrutvā caivaṃ cittaṃ saṃvejaya | duḥkho batāyaṃ saṃsāraḥ, kṛcchra ātmabhāvapratilabdho yatremā evaṃ rūpātmamaśca (rūpā ātmanaśca) pareṣāñca vipattaya upalabhyante | yadutārogyavipattirapi, jātivipattirapi, bhogavipattirapi, vyādhirvyādhidharmatā ca | maraṇaṃ, maraṇadharmatā ca | api caikeṣāṃ śīlavipattirapi, dṛṣṭivipattirapi yato nidānaṃ sattvā dṛṣṭe ca dharme duḥkhavihāriṇo bhavanti | samparāye ca durgatigāminaḥ | yāśca sampattayo dṛṣṭadharmasukhavihārāya, abhisamparāye ca, sugatigamanāya tā apyanityā[ḥ], tāsāmapi anityatā prajñāyate | vipattiścet saṃmukhībhūtā, vimukhībhūtā tasminsamaye sampattiḥ | asaṃmukhībhūtāyāmapi vipattau durlabhā sampattirvināśadharmiṇī ca, evaṃ ca punaścittamudvejayitvā(jya) sādhu ca, (Śbh_Sh 413) suṣṭhu ca, yoniśaḥ pradadhatsva | anāśvāsyametatsthānamaviśvāsyaṃ | yatsaṃsāre me saṃsarataḥ, aparinirvṛtasyāvimuktacetasaḥ etā vipattisampattayo, na me saṃmukhībhāvaṃ, vimukhībhāvaṃ ca gaccheyuḥ | na vā atonidānaṃ me duḥkhamutpadyate (dyeta) | tīvraṃ, kharaṃ, kaṭukamanālāpamalabhyametatsthānaṃ tasmādetatsarvārthamadhipatiṃ kṛtvā prahāṇaratiratena me bhavitavyamapramattena, evaṃ bahulavihāriṇo me apyevāsyānarthasyākriyā syādityevaṃ yoniśaḥ pradadhatsva, evaṃ tvaṃ saṃvejanīyaṃ nimittamudgṛhya, punaḥ prasadanīyaṃ nimittamudgṛhṇīṣva [|] evaṃ ca punarudgṛhṇīṣva [|] ātmanaḥ śīlāni pratyavekṣasva | kiṃ pariśuddhāni me śīlānyapariśuddhāni [vā], yā (yo) me smṛtisaṃpramoṣādvā, anādarādvā kleśapracuratayā vā, avyutpannato vāsti kaścicchikṣāvyatikramaḥ | vyatikrānte vā, me (mayā) śikṣā[ṃ] yathādharmaṃ pratikṛtyādhyāśayena ca punarakaraṇāya cittamutpāditaṃ | kaści(kacci)nme kartavyaṃ kṛtamakarttavyañca (vyaṃ vā) | na kṛtaṃ samāsataḥ | kaccidadhyāśayasampanno [a]smi prayogasampannaśca | yaduta | śikṣāpadeṣu | evaṃ na te pratyavekṣamāṇena | sa cetpariśuddhaḥ śīlaskandhaḥ, na punaste cetanā karaṇīyā | kaccinmevipratisāḥ ra utpadyetāpi tu dharmaṃtaiveyaṃ | yadevaṃ viśuddhaśīlasyāvipratisāra (Śbh_Sh 414) utpadyate | evaṃ cāvipratisāriṇā na cetanā karaṇīyā, kaccinme prāmodyaṃ utpadyeta | api tu dharmataiveyaṃ yadavipratisāriṇaḥ prāmodyamutpadyate | anena tāvadekena prāmodyādhiṣṭhānena dvayāvipratisārapūrvakaṃ prāmodyamutpādayitavyaḥ (m) | utpādya pareṇa saṃpraharṣādhiṣṭhānena mānasaṃ saṃpraharṣaya | sa cet punarbhavasi pūrveṇāparaṃ parīttasyāpi viśeṣādhigame prītirjanayitavyā, bhavyohamasmi, pratibalaḥ | evaṃ pariśuddhaśīlo bhagavataḥ śikṣāsu supratiṣṭhitaḥ | dṛṣṭe dharme prāptasya prāptaye, anadhigatasyādhigamāya | asākṣātkṛtasya sākṣātkriyāyai | anenāpyadhiṣṭhānena mānasaṃ saṃpraharṣaya || sa cetpunarlābhī bhavati pūrveṇāparaṃ paracittasyāpi viśeṣādhigamasya [|] sa tvaṃ tamadhipatiṃ kṛtvā pareṣāṃ ca paripūrṇe viśeṣādhigame yaduta tathāgate, tathāgataśrāvakeṣu vā, ātmanaścottariviśeṣādhigamasaṃpratyayajāto mānasaṃ saṃpraharṣaya iti (|) ya ebhirākārairmanasaste sa praharṣa iti | ya ebhirākāraiḥ sa pūrvapramuditasyaitarhi prītimanaskatetyucyate |

evaṃ prasadanīyaṃ nimittamudgrāhayatyudgrāhayitvā (hya) punassamanuśāsti | ehi, tvaṃ, bhadramukha, saṃvejanīyena nimittena saṃtāpitacittaḥ, prasadanīyena cittenābhiṣyanditacittaḥ prahāyābhidhyādaurmanasyaṃ (sye) loke bahulaṃ vihariṣyasi | yatra ca yatrālambane prayokṣyase || (Śbh_Sh 415) śamathapakṣe, vipaśyanāpakṣe vā, tatra tatrālambane cittaṃ sthitaṃ bhaviṣyati | adhyātmaṃ susaṃsthitaṃ, kāyacittapraśrabdhicittaikāgratāśca pratilapsyase [|] evaṃ kṛṣṇapakṣavimukhībhūtaḥ śuklapakṣābhimukhībhūtasya yaduta saṃvegābhiṣyandanatayā sarvaṃ punarasyādīnavanimittamudgṛhṇīṣva yaduta nimittebhyo vipakṣebhyabhyaścopakleśebhyaśca [|]

tatra nimittāni rūpanimittādīni daśa, vitarkāḥ kāmavitarkādayo 'ṣṭau, upakleśāḥ kāmacchandādayaḥ (|) pañca | evañca punasteṣvādīnavamudgṛhṇīṣva | itīmāni nimittāni vyāpārakārakāni(ṇi) cittasya | itīme vitarkā aunmuktasaṃkṣobhakārakāścittasya [|] itīme upakleśā anupaśamakārakāścittasya | yaśca cittasya vyāpāro nimittakṛtaḥ | yaśconmuktasaṃkṣobho vitarkakṛtaḥ | yaścānu(nū)pakleśa [upakleśa]kṛtaḥ duḥkhāvihāra eṣa cittasya, tasmādime nimittavitarkopakleśāḥ duḥkhā anāryā anarthopasaṃhitāścittavikṣepasaṃkṣobhakarā[ḥ |] evamādīnavanimittamudgṛhya cittaikāgratāyāṃ cittasthitau, cittāvikṣepaḥ (pe) ṣaḍbhirākārairnimittamudgṛhāṇa, yaduta nimittasaṃjñayā nirnimitte vāvyāpārasaṃjñayā, nirvikalpasaṃjñayā, nirvikalpe cānautsukyāsaṃkṣobhasaṃjñayā, upaśamasaṃjñayā, (Śbh_Sh 416) upaśame(na) niṣparidāha nairvṛtyāśubhasaṃjñayā [|] evaṃ nimittamudgṛhya punaraparaṃ cālokanimittamudgṛhāṇa [|] yaduta pradīpādvā, agniskandhaprabhāsādvā, sūryamaṇḍalādvā, candramaṇḍalādvā nimittamudgṛhya, śmaśānādyupasaṃkramya, vinīlakādvā nimittamudgṛhāṇa | yāvadasthī (sthi)nāmvā, asthiśaṃkalikānāmvā, no cecchmaśānādapi tu citrakṛtādvā, kāṣṭhaśmaśānakṛtādvā nimittamudgṛhāṇa, udgṛhya śayanāsanāsanamupasaṃkrama, upasaṃkramyāraṇyagato vā, vṛkṣamūlagato vā, śūnyāgāragato vā, maṃce vā, pīṭhe vā, tṛṇasaṃstarake vā niṣīda [|] paryaṅkamābhujya, pādau prakṣālya, ṛjuṃ kāyaṃ praṇidhāya, pratimukhāṃ (khīṃ) smṛtimupasthāpya, niṣadya tatprathamata ekāgratāyāṃ cittāvikṣepe smṛtyupanibaddhaṃ kuru, tatra ca ṣaṭsaṃjñāṃ (ḥ) nirvikalpasaṃjñāmupasaṃśamasaṃjñāṃ nirvyāpārasaṃjñāmanautsukyāsaṃkṣobhasaṃjñānniṣparidāhanairvṛtyāśubhasaṃjñāṃ | tatra ca te vikṣepāvikṣepaparijñāvadhānaṃ pratyupasthitaṃ bhavatu | yena vikṣepāvikṣepaparijñāvadhānena tathā tathā nimittavitarkopakleśeṣu vikṣepañca parijānīṣva, cittaikāgratā[yā]ñca ṣaṭsaṃjñābhāvanānugatāyāmavikṣepaṃ [|] tatra ca vikṣepāvikṣepe (payoḥ) tathā tathāvahito bhava yathā te ekāgratopanibaddhā, adhyātmaṃ cetaḥśamathopanibaddhā sarvā cittasantatiścittadhārā paurvāparyeṇa (Śbh_Sh 417) nirnimittā pravarteta | nirvikalpā upaśāntā [|] sa cetpunaḥ saṃpramoṣā[t]smṛtisaṃpramoṣāttathā śamathaprāpte cetasi nimittavitarkopakleśānabhyāsadoṣādābhāsamāgacchanti | sukhamādarśayanti | ālambanīkurvanti | teṣūtpannotpanneṣu smṛtyamanasikāraḥ kartavyaḥ | yaduta pūrvadṛṣṭamevamadhipatiṃ kṛtvā evaṃ tadālambanama[nu]smṛtyamanasikāreṇa vibhāvitaṃ | viśvastamanābhāsagatāyāmavasthāpitaṃ bhaviṣyati | taccaitad, bhadramukha, sūkṣmamālambanaṃ | duḥpra(duṣpra)tividhyamasya te prativi(ve)dhāya tīvra[c]chandaśca vyāyāmaśca karaṇīya[ḥ |]

idaṃ cālambanaṃ sandhāyoktaṃ bhagavatā | janapadakalyāṇī janapadakalyāṇīti bhikṣavo mahājanakāyaḥ sannipateta | atha puruṣa āgacchedabālajātīyaḥ | taṃ kaścideva[ṃ] vadedidaṃ te bhoḥ, puruṣa, tailapātrapūrṇaṃ samatittikamanabhiṣekyamantarā ca janakāyaḥ sannipateta | sā khalu janapadakalyāṇīma(a)ntarā ca (Śbh_Sh 418) mahāsamājaṃ | pariharttavyamayaṃ ca te utkṣiptāsiko vadhakapuruṣaḥ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhaḥ | sa cettvamasmāttailapātrādekabindumapi pṛthivyāṃ nipātayiṣyasi tataste utkṣiptāsiko badhakapuruṣa ucchinnamūlaṃ śiraḥ prapātayiṣyati | kiṃ manyadhve bhikṣavaḥ api nu sa puruṣaḥ amanasikṛtvā tailapātramamanasikṛtvā tailapātramamanasikṛtvā utkṣiptāsikaṃ badhakapuruṣaṃ janapadakalyāṇī[ṃ] manasi kuryānmahājanasamājamno, no, bhadanta, tatkasya hetostathā hi tena puruṣeṇo[tkṣi]ptāsiko vadhakapuruṣaḥ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddho dṛṣṭaḥ | tasyaivaṃ syāt [|] sa cedahamasmāttailapātrādekabindumapi pṛthivyāṃ pātayiṣyāmi | ato me utkṣiptāsiko badhakapuruṣaḥ ucchinnamūlaṃ śiraḥ prapātayiṣyati | nānyatra sa puruṣaḥ amanasikṛtya(tvā) janapadakalyāṇī[ṃ] mahāsamājamvā | tadeva tailapātraṃ sarvacetasā samanvāhṛtya samyageva pariharedevameva bhikṣavaḥ | ye keciccatvāri smṛtyupasthānāni satkṛtya bhāvayanti | gurukṛtya sarvacetasā samanvāhṛtyate me (ta ime) śrāvakā iti [|] tatra janapadakalyāṇīti kāya[c]chandādyupakleśaparyavasthānīyānāndharmāṇāmetadadhivacanaṃ | paramapradhānā nṛttagītavādita iti vitarkaprapañcasaṃkṣobhasthānīyānāṃ dharmāṇāmetadadhivacanaṃ | mahāsamāja iti | rūpanimittādīnāṃ daśānāṃ nimittānāmetadadhivacanaṃ | (Śbh_Sh 419) abālabhāgīyaḥ puruṣa iti | yogācārasyādhivacanaṃ | tailapātramiti | śamathopanibaddhasya cittasya etadadhivacanaṃ | kāyacittapraśrabdhisnehanārthena utkṣiptāsiko badhakapuruṣa itinimittavitarkopakleśeṣu pūrvodgṛhītasyādīnasyaitadadhivacanaṃ [|] satkṛtya viharati | na caikabindumapi pṛthivyāṃ pātayatīti vikṣepāvikṣepaparijñānāvadhānaparigṛhītasya śamathamārgasyaitadadhivacanaṃ | yenāyaṃ sarvo (sarvāṃ) cittasantatiṃ cittadhārāṃ nirmimittāṃ nirvikalpāmupaśāntāṃ vīryabalena nirantarāṃ paurvāpayeṇa pravarttayati | na caikacittamutpādayati | nimittālambanamvā vitarkopakleśālambanamvā ||

tamenamevaṃ śamathaprayuktamādikarmikaṃ yogī samanuśāsti | yāvatte, bhadramukha, evaṃ śamathamārgaprayuktasya evamupāyaparigṛhītaṃ smṛtisaṃprajanyasahagataṃ sābhirāmaṃ cittaṃ bhavati | tāvatte śamathamārga eva bhāvayitavyaḥ | sa cetpunaranabhyāsamoṣānna ramate sopāyaṃ ca tadālamba tasmānnirvikalpādālambanād vyutthāya savikalpa ālambane smṛtyupanibaddhaṃ kurute | yadeva te pūrvodgṛhītamaśubhanimittaṃ tadeva manasi kuru tatprathamato nimittamātrānusāriṇyā vipaśyanayā yaduta vinīlakamvā, vipūyakamvā, yāvadasthiśaṃkalikāmvā || tathā prayuktaśca tatprathamava(ta) ekaṃ vinīlakamadhimucyasva, (Śbh_Sh 420) yāvadekāmasthiśaṃkalikāṃ yataścātra kṛtaparicayo bhavasi | prabhāsvaraśca tedhimokṣaḥ pravartate | tadālambanandvau tadā dvau, trīṇi, catvāri, paṃca, daśa, viṃśa, triṃśaccatvāriṃśat | pañcāśadvinīlakaśataṃvinīlakasahasraṃ, yāvatsarvā diśo vidiśaśca | pramāṇākāreṇa pūrvā[ṃ] nirantarā[ma]dhimucyasva | yeṣāṃ na syādavakāśaḥ antato daṇḍaviṣṭambhanakoṭīmātramapi [|] yathāvinīlakānāmevaṃ yāvada sthiśaṃkalikānāṃ sarvamevamadhimuktimanaskāraṃ niśritya bhūtamanaskāramavatara, evaṃ ca punaravatara, yāvantyetāni vinīlakāni mayādhimuktāni yāvadasthiśaṃkalikā ato [a]pramāṇavarāṇi me pūrvāntabhārabhya, tatra tatra bhavagaticyutyupapādeṣu, mṛtasya kālagatasya yāni vinīlakāni nirvṛttāni, yāvadasthiśaṃkalikānirvṛtyāṃ | yeṣāṃ pūrvā koṭirna prajñāyate, nivartamānānāṃ, tāḥ sa cetkaścit saṃharet saṃhṛtāśca na vinaśyeyuḥ, na ca pūtībhaveyuḥ | nāsti sa pṛthivīpradeśo yatra teṣāmavakāśaḥ syāt | ekakalpikā nāmapi, tāvadyāvadasthiśaṃkalikānāṃ sa cetkaścitsaṃhārako bhavet | tāsāṃ syāt saṃhṛtānāṃ vipulapārśvaparvatasamā rāśiḥ | yathā pūrvasyāntara (pūrvānta)mārabhyaivama parāntamapi yāvat (|) duḥkhasyāntaṃ na (Śbh_Sh 421) kariṣyāmyevaṃ hi tvamabhiyukṣi (yuṃkṣva) | manaskāraṃ niśritya bhūtamanaskāramavatīrṇo bhaviṣyasi (bhava) | na caitāni vinīlakāni yāvadasthiśaṃkalikā [yā] vipaśyanāprayuktena sakṛdvipaśyitavyā[ni], nānyatraikaṃ vinīlakamadhimucya punaścittaṃ śamayitavyaṃ tāvacca tadvinīkamadhimoktavyaḥ (vyaṃ) yāvattasmenā (sminnā)lambane sābhirāmaprabhāsvaraṃ nopāyāsena paryavanahyate | na tāvātkālakaraṇīyaṃ bhavati | tasmin samaye adhyātmaṃ sā(saṃ?) śamayitavyaṃ yathā vinīlakamevaṃ yāvadasthiśaṃkalikaikā evaṃ yāvadapramāṇā anenaiva nayena veditavyā[ḥ] | cittamadhyātmaṃ saṃśamayitvā (saṃśamya) vimoktavyāstataḥ sarvapaścādapramāṇāni vinīlakānyapramāṇā yāvadasthiśaṃkalikā adhyātmaṃ cittābhisaṃkṣepeṇa vibhāvayatyanābhāsagatāyāṃ sthāpayati | na ca tāni nimittānyutsṛjati || savikalpāni nāpi ca kalpayati | nānyatra tadālambanameva nirnimittaṃ nirvikalpamupaśāntaṃ cittamavasthāpayati |

sa punaścopadiśyate, yatte bhadramukha, pūrvamevālokanimittamudgṛhītaṃ, tattvaṃ śamathapakṣaprayoge [a]pi manasi kuru, vipaśyanāpakṣaprayoge [a]pi, ālokasahagatena (Śbh_Sh 422) cittena, saprabhāsasahagatena, prabhāsvareṇānandhakāreṇa śamathavipaśyanāṃ bhāvaya | evaṃ ca te śamathavipaśyanāmārge ālokasaṃjñāṃ bhāvayataḥ | sa ce dādita eva avispaṣṭodhivimokṣo bhaviṣyatyālambane samya[gā]bhāsaḥ | sa tena hetunā, tena pratyayena, bhāvanābhāsādviśiṣṭatā bhaviṣyati | pracurābhāsa(ga)tā ca | sa cetpunarādita eva vispaṣṭo bhaviṣyati | pracurābhāsaḥ | sa bhūyasyā mātrayā vispaṣṭataratāṃ pracurābhāsataratāñca gamiṣyati | sa tvametatsamveganimittena sūdgṛhītena, prasadanīyanimittena, śamathanimittena, vipaśyanānimittena, lokanimittena, sūdgṛhītena kālamadhyātmaṃ cittaṃ saṃśayamayankālena kālaṃ dharmānvicinvanti(cinvan), nimittamātrānusāriṇyā vipaśyanayā smṛtyupasthāneṣvavatara | yadutāśubhāprayogamevādhipatiṃ kṛtvā, evaṃ ca punarvicinvan bahirdhā ṣaṭtriṃśato (t)dravyāṇi kāyāt keśādi prasāvaparyantā (ntaṃ) nimittamudgṛhya adhyātmametāni sarvāṇi aśucidravyāṇyadhimucyādhyātmaṃcittaṃ saṃśamaya (sva), idaṃ te bhaviṣyatyadhyātmaṃ kāyena kāyānupaśyanāyāḥ yadutātmano 'ntaḥ kāyamārabhya, sa tvaṃ punarapi bahirdhā aśubhānimittenodgṛhītena vinīlakaṃ cādhimucyasva, yāvadasthi vā śaṃkalikāmvā, (Śbh_Sh 423) parīttena vādhimokṣeṇa, mahadgatena vā [a]pramāṇena vādhimucyādhimucyādhyātmaṃ cittaṃ saṃśamaya, idaṃ te bhaviṣyati | bahirdhā kāyena kāyānupaśyanāyā, yaduta parasāntatikaṃ bahiḥkāyamārabhya, sa tvaṃ punarapyātmanaḥ antaḥkāye 'śubhatāparibhāvitena cetasāścāśubhatāparibhāvitena cetasā parakāye cāntarbahiścāśubhatāparibhāvitena cetasātmānaṃ ghri(mri)yamāṇamadhimucyasva, mṛtamvā punaḥ śmaśāne [a]bhinirhriyamāṇamabhinirhṛtamvā, śmaśāne cchoritaṃ | choritamvā vinīlakāvasthaṃ, vipūyakāvasthaṃ, yāvadasthiśaṃkālikāvasthamadhimucyasva, idaṃ te bhaviṣyatyadhyātmabahirdhā kāye kāyānupaśyanāyāḥ sa[t]tvaṃ, punarapi catvāro 'rūpiṇaḥ skandhāḥ śrutacintādhipateyena parikalpanimittagrāheṇa triṣu bhāgeṣvadhimucyasva śamathapakṣye, vikṣepapakṣye, vipaśyanāpakṣye ca | yadādhyātmaṃ cittamabhisaṃkṣipasi tatra nirmimittanirvikalpopaśamākārā nirvyāpārānutsukāsaṃkṣobhaniḥparidāha nairvṛtyasukhasaṃjñākārā avikṣepālambanā vedanādayaścatvāro [a]rūpiṇaḥ skandhāḥ | pratikṣaṇaṃ pratikṣaṇamanyo 'nyatayā navanavaniṣpurāṇatayā pravartanta ityadhimucyasva, idaṃ te bhaviṣyatyadhyātmabahirdhā vedanāsu, citte, dharmeṣu, dharmānupaśyanāyāḥ sattvaṃ | ye pūrvaṃ viṣayopādānā, viṣayālambanā asamāhitabhūmipatitā abhyapatitāḥ (Śbh_Sh 424) kṣīṇā, ye caitarhi smṛtisaṃpramoṣāccittakṣepe satyutpadyante nimittavitarkopakleśālambanādhipateyā vedanādayaścatvāro [a]rūpiṇaḥ skandhāsteṣāmā(yā)pāyikatāṃ tāvatkālikatāmitvarapratyupasthāyitāṃ, sādīnavatāṃ, sadhruvatāmanāśvāsikatāmaparimucyasva | idaṃ te bhaviṣyati | bahirdhā vedanācittadharmānupaśyanāyāḥ sattvaṃ, punarapi vipaśyanānimittamudgṛhya sanimitte saṃkalpe manaskāre sthitaḥ | ye savikalpasanimittālambanādhipateyā adhyātmamutpadyante | vedanādayacatvāro [a]rūpiṇaḥ skandhāsteṣāṃ pratikṣaṇaṃ navanavatāṃ niṣpurāṇatāmanyo 'nyatāṃ pūrvavadadhimucyasva | idaṃ te bhaviṣyati bahirdhā vedanāyāṃ, citte, dharmeṣu dharmānupaśyanāyāḥ [sattvaṃ] | evaṃ hi tvamaśubhāprayogamadhipatiṃ kṛtvā catvāri smṛtyupasthānānyavatīrṇo bhaviṣyasi | smṛtyupasthāne, prayoge [a]pi ca | te kālena kālaṃ śamathavipaśyanāyāṃ prayoktavyaṃ | sa tvamevamupasthitayā smṛtyā caturṣu smṛtyupasthāneṣu yaṃ yameva grāmaṃ vā, nigamaṃ bopaniśritya viharasi, sa tvaṃ tameva grāmaṃ vā, nigamaṃ vā | tannityena cittena, tatpravaṇena, tatprābho(bhā)reṇa ālambanamālambananimittamutsṛjatā piṇḍāya praviśa | caṇḍasya hastinaścaṇḍasyāśvasya, caṇḍasya goścaṇḍasya kurarasya, ahiśvabhrasthāṇukaṇṭakapalvalaprapātasyandikagūthakaṭhallapāpike yā caryā śayanāsanaparivarjanā [|] (Śbh_Sh 425) arakṣitaste ātmā bhavati | yeṣu ca te viṣayanimitteṣvindriyāṇi prerayitavyāni teṣvanābhogatayā asaṃvṛtānīndriyāṇi bhavantu | yeṣu vā punarnimitteṣvindriyāṇi prerayitavyāni | teṣu teṣūpasthitā smṛtiḥ | bhavatu, yaduta kleśāsamudācārāya | sa tvamevaṃ surakṣitena kāyena, susaṃvṛtairindriyaiḥ, sūpasthitayāsmṛtyā, tadgatena mānasena mātrayā piṇḍapātaṃ paribhuṃkṣva | mitabhāgī(ṇī) ca bhava, sārdhaṃ gṛhasthapravrajitairyuktakā(bhā)ṇī, kālabhāṇī, ārjavabhāṇī | praśāntabhāṇī | adharmyā ca te [tvayā] kathā sarveṇa sarvaṃ parivarjayitavyā | dharmyāmapi te [tvayā] kathā[ṃ] kathayatā na vigṛhya kathā karaṇīyā | tatkasya hetoḥ [|] vigṛhya kathāsaṃrambhānuyogamanuyuktasya puruṣapudgalasya viharataḥ kathābāhulye cittaṃ santiṣṭhate | tathā bāhulye satyauddhatyamauddhatye satyavyupaśamaḥ | avyupaśāntacittasyārāccittaṃ samādherbhavati | na tvamevaṃcārī tvaritatvaritamanutsṛṣṭenālambanena me [a]dyaśamathavipaśyanāyāṃ yathodgṛhītenaiva nimittena pratanukāritayāvā, antakāritayā ca | yogaṃ kuru, te (sa tvam) agnimathanaprayogeṇa ca sātatyasatkṛtyaprayogatayā pratatakārī bhava, evaṃ tu punaścitaṃ praṇidhatsva | sa cedyāvadāyurjambūdvīpe sarveṣāṃ jaṃbūdvīpakānāṃ manuṣyāṇāmabhūttatsarvamabhisamastaṃ mamaikasyaitarhi (Śbh_Sh 426) syāt | so [a]haṃ tāvadapramāṇenāyuṣā pramāṇayogaprayogeṇa ca sātatyasatkṛtyaprayogatayā pratatakārī bhavā[mi] [|] evaṃ ca punaścittaṃ praṇidhatsva | sa cedyāvadāyurjabūdvīpe manasikāre śamathavipaśyanāyāṃ yogaṃ na riṃcayaṃ(yan) yadutāsyaiva yogaprayogasya mahāphalatāṃ mahānuśaṃsatāṃ ca viditvā prāgevāsmin pari(praṇi)dhatte [|] āyuṣītvare jīvite dūramapigatvā varṣaśati(ta)ke parigaṇyamānamauntike [|]

evaṃ hi tvaṃ yathānuśiṣṭaḥ pratatakārī vātyantakārī ca | yasyārthe prahāṇamupagatastasyārthasyābādhako bhaviṣyasi | tatprathamata[sta]mpra[kṣya]si | mṛdukāṃ kāyapraśrabdhiṃ cittaikāgratāṃ tataścottari vipulālaukikalokottarāṃ sampadamārāgayiṣyati(si) |

evamayamādikarmikastatprathamakarmikaḥ | aśubhāprayukto yogajñenācāryeṇa codyamānaḥ samyaga(k) codito bhavatyevaṃ ca pratipadyamānaḥ | samyakpratipanno bhavati | yathā [a]śubhāvineyo [a]śubhāyāṃ, tathā maitryavineyādayo [a]pi ānāpānasmṛtiparyavasānāya yathāyogaṃ veditavyāstatrāyaṃ viśeṣaḥ | tadanyeṣvavataraṇamukheṣu taṃ vibhāvayiṣyāmi | tatra maitrībhāvanāprayuktenādikarmikā(ṇa)bahirdhā mitrapakṣādudāsīnapakṣācca (Śbh_Sh 427) nimittamudgṛhya pratirūpaśayanāsanagato hi sukhādhyāśayagatena manaskāreṇa samāhitabhūmikena pūrvamekaṃ mitramadhimoktavyamekamamitramekamu(ka u)dāsī naṃ (naḥ), teṣu ca tri[ṣu] pakṣeṣu tulyaṃ hitasukhādhyāśayagatena manaskāreṇopasaṃhāraśca karaṇīyaḥ | sukhitā bhavantyete sukhakāyāḥ sattvā yadutānavadyakāmasukhena, anavadyasaprītikasukhena, anavadyaniṣprītikasukhena | tataḥ paścād dve mitrāṇi, trīṇi, catvāri, pañca, daśa, viṃśa, triṃśatpūrvavadyāvatsarvā diśo vidiśaśca mitrāmitra (traiḥ) pūrṇā adhimucyante | nirantarā yatra nāstyantaramantato daṇḍakoṭīviṣkambhanamātramapi yathā mitrapakṣeṇaivamamitrodāsīnapakṣeṇa veditavyaṃ | sa ca maitrīprayogaṃ ca na jahāti | nānyatra bhāvayanneva maitrīṃ smṛtyupasthāneṣvavatarati | kathaṃ punaravataratyadhimucyamāno [a]vatarati | yathāhamapyanyeṣāṃ mitrasammato [a]mitrasammataścodāsīnasammataśca [|] ahamapi sukhakāmo duḥkhapratikūlaḥ | idamasyādhyātmaṃ kāye kāyānupaśyanāyāḥ [sattvam] | ete [a]pi sattvāḥ pareṣāṃ mitrabhūtā, amitrabhūtā, udāsīnabhūtāśca, yathā me te [a]pi sukhakāmāḥ duḥkhapratikūlā idamasya bahirdhā kāyānupaśyanāyāḥ [sattvaṃ], yathāhaṃ tathaite sattvā, yathā me ātmanaḥ sukhameṣaṇīyaṃ sattvānāmātmasamatayātmatulyatayā (Śbh_Sh 428) eṣāṃ sattvānāṃ mayābhihitasukhopasaṃhārakaraṇāya itīdamasyādhyātmabahirdhā kāye kāyānupaśyanāyāḥ [sattvam] | catvāri caitāni smṛtyupasthānāni, saṃbhinnaskandhālambanatayā saṃbhinnālambanaṃ smṛtyupasthānaṃ bhavati | rūpanimittantu yogī udgṛhya varṇasaṃsthānanimittaṃ, vijñaptinimittaṃ ca mitrāmitrodāsīnapakṣād(kṣebhyo) 'dhimucyate | tenedaṃ kāyasmṛtyupasthānameva vyāvasthāpyate | so 'dhimuktimanaskāraṃ niśritya, bhūtamanaskāramasyāvataratyevaṃ ca punaradhimucyamāno [a]vatarati | yāvadapramāṇāḥ sattvā ete mayā (a)dhimuktā | hitasukhagatenādhyāśayena | ato [a]pramāṇatarāḥ sattvā ye mamapūrvāntamārabhya mitrāmitrodāsīnapakṣatayā [a]bhyatītā ye mama mitratāṃ gatvā amitratāmupagatā, amitratāṃ gatvā mitratāṃ codāsīnatāṃ topa(copa)gatāstadanena paryāyeṇa sarva eva sattvāssamasamā, nāstyatra kācinmitratā vā, amitratā vodāsīnatā vā, pariniṣpannetyanenaiva paryāyeṇa tulyahitasukhopasaṃhāratā ca karaṇīyā | yathā pūrvāntamārabhya evamaparāntamapyāramya, satyāṃ saṃsṛtau saṃsāre yepi ca mayā sattvāḥ pūrvāntamārabhya tanmaitreṇa cittenānukampitāḥ | kiṃ (Śbh_Sh 429) cāpi te [a]bhyatītā apitu tānetarhyanukampe yaduta cittaniṣkāluṣya(kaluṣa)tāmavyāpannatāmupādāya | sukhitā bata te sattvā, bhūtā bhaviṣyan (abhūvan), ye, [a]pi ca na bhūtā anāgate [a]dhvani sukhitā bhavantu | evaṃ bhūtamanaskārānupratiṣṭhasya maitrīvihāriṇaḥ yaḥ puṇyābhiṣyandaḥ kuśalābhiṣyandaḥ | tasyādhimokṣikamaitrīvihāragataḥ puṇyaskandhaḥ | śatimāmapi kalāṃ naupeti | sahasrimāmapi | saṃkhyāmapi, kalāmapi | gaṇanāmapyupaniṣadamapi nopaiti [|] śeṣaṃ pūrvat ||

tatredaṃpratyayatāpratītyasamutpāda ādikarmikaḥ śrutacintādhipateyena parikalpitaṃ na nimittamudgṛhṇātyanyeṣāṃ sattvānāmajñānaṃ | sammoho yeneme pratyakṣamanityaṃ nityato [a]vagacchanti pratyakṣamaśuci śucitaḥ, duḥkhaṃ sukhataḥ, nirātmakatāmātmataḥ | viparyastā ete sattvā viparyāsa hetordṛṣṭe dharme, vedanāsu samparāye cātmabhāvābhirnivṛttau, tṛṣyanti, tṛṣitāśca jātimūlakāni karmāṇi kṛtvā evamāyatyāṃ karmakleśahetu [............] kevalaṃ saṃduḥkhamabhinirvartayantyevaṃ nimittamudgṛhyādhyātmamadhimucyate | ayamapi kevalo duḥkhaskandha evameva saṃbhūta iti | ye cātmabhāvā nānantā[ḥ] paryantāḥ pūrvāntamārabhya yeṣāmādireva na prajñāyate | (Śbh_Sh 430) te 'pyevaṃbhūtā, eṣāmapi sattvānāmatītānāgatapratyutpannāḥ sarva evātmabhāvā duḥkhaskandhasaṃgṛhītā evamevābhinirvṛttāḥ | āyatyāṃ notpadyante | sa khalvayamiyaṃ(daṃ)pratyayatāpratītyasamutpādamanaskāraḥ sarvabhūtamanaskāra eva nāstyādhimokṣikaḥ | yadi na punarātmano vartamānān skandhān pratītyasamutpannān manasikaroti | tadādhyātmaṃ kāye yāvaddharmeṣu dharmānudarśī viharati | yadā ca punaḥ pareṣāṃ vartamānānskandhān pratītyasamutpannānmanasi karoti | tadādhyātmabahirdhā kāye yāvaddharmeṣu dharmānudarśī viharati | yadātmanaśca pareṣāṃ cātītānāgatān [skandhān] pratītyasamutpannānmanasi karoti | tadādhyātmabahirdhā kāye yāvaddharmeṣu dharmānudarśī viharati | śeṣaṃ pūrvat |

tatra dhātuprabhedaprayogaprayukta ādikarmiko bahirdhāpṛthivīkāṭhinyanimittamudgrahya, tadyathā bhūparvatatṛṇavanaśarkarakaṭhillamaṇimuktivaiḍūryaśilāpravālādikebhyaścādhyātmaṃ kāṭhinyamadhimucyate | bahirdhā apsvabdhātornni(rni)mittamudgṛhya, tadyathā nadīprasravaṇataḍāgakūpādibhya[ḥ], tathā mahato [a]gniska ska[ndhasya]bdhau vādityakiraṇasaṃtāpitā bhūrāviṣṭebhyo (Śbh_Sh 431) [vā] sarvebhyaḥ | udārāgnisaṃpratāpitebhyo vā praśrayebhyaśca no bahirdhā vāyuskandhātpūrvadakṣiṇapaścimottarebhyo vāyubhyo yāvadvāyumaṇḍalebhyaḥ | ye deśā [astyādestāraṇīyā] vāyugatena sacchidrāḥ, suśirāḥ, sāvakāśāḥ, tasmādākāśadhātornimittamudgṛhṇātyadhyātmamabdhātuṃ, tejo dhātuṃ vāyudhātumākāśadhātumadhimucyati(te) | śrutacintādhipateyena ca parikalpitena [|] evaṃ vijñānadhātornimittamudgṛhṇāti | cakṣurādhyātmikamāyatanamaparibhinnaṃ ced bhavati | rūpamābhāsagataṃ | na ca tajjo manaskāraḥ pratyupasthito bhavati | na tajjasya cakṣurvijñānasya prādurbhāvo bhavati | viparyayādbhavati | evaṃ yāvanmanodharmānmanovijñānaṃ veditavyam |

evaṃ nimittamudgṛhyāpyeṣāṃ sarveṣāṃ vijñānānāmasmin kāye cāturmahābhūtike bījaṃ dhāturgotraṃ prakṛtirityadhimucyate | tānyetāni catvāri mahābhūtāni tatprathamato [a]ṅgapratyaṃgo(gato) [a]rthaṃ vināpyadhimucyate [|] tataḥ paścāt | sūkṣmatarāvayava prabhedānādhimucyate | evaṃ yāvadgatāyanapraviṣṭa[s]tu[ṭi]samatayā, evaṃ yāvacchanaiḥ śanaiḥ paramāṇuśo [a]dhimucyate | sa ekaikamaṃgāvayavapramāṇaparamāṇusañcayasanniviṣṭamadhimucyate | (Śbh_Sh 432) kaḥ punarvādaḥ sarvakāyamayaṃ(yam | ayaṃ) dhātuprabhedaprayuktasya cārthaprabhedaparyantaḥ rūpiṇāṃ tābaddhātūnāmākāśadhātoḥ punaḥ | yatpunarasya tasmin prayoge śamathavipaśyanābhāvanāyāṃ vikṣepāvikṣepaparijñāvadhānamidamasya saṃprajanyasya smṛtisamatāyāśca [|] yatpunaḥ saṃveganimittaṃ, prasadanīyaṃ ca nimittaṃ sūdgṛhītaṃ bhavatīdamasyābhidhyādaurmanasya vinayasya, tasyaivamātāpino viharato yāvat (d) dvitīyaloke [a]bhidhyādaurmanasyaṃ pūrvameva samyakprayoga[sa]mārambhakāle | sūkṣmacittapraśrabdhirdurupalabhyā pravarttate | yā tatra śamathamvā bhāvayato, vipaśyanāmvā prasvasthacittatā, prasvasthakāyatā | cittakāya karmaṇyatā | iyamatra kāyacittapraśrabdhiḥ | tasya saiva sūkṣmā cittaikāgratā cittakāyapraśrabdhiścābhivara[ṃ] nī audārikāṃ sūpalakṣyāṃ cittaikāgratāṃ kāyapraśrabdhimāvahati | yaduta hetupāraṃ paryādānayogena, na tasya, na cirasyedānīmaudārikīcittakāyapraśrabdhiścittaikāgratā ca | sūpalakṣyotpatsyatīti | yāvadasyā pūrvanimittaṃ pūrva nirgauravapratibhāsamutpadyate | na caitadvādhalakṣaṇaṃ | tasyānantarotpādādyatprahāṇarativivandhakārī (ri)ṇāṃ kleśānāṃ pakṣyaṃ cittaṃ(tta)dauṣṭhulyaṃ tatprahīyate | tatpratipakṣeṇa ca cittakarmaṇyatā (Śbh_Sh 433) cittapraśrabdhirutpadyate | tasyotpādāt kāyapraśrabdhyutpādānukūlāni vāyūrdhva [mu]ktāni mahābhūtāni kāye 'vakramanti | teṣāmavakramaṇahetoryatkāyadauṣṭhulyaṃ tadvigacchati | prahāṇaratiriva[daka]rakleśāpakṣyakāyapraśrabdhyā ca tatpratipakṣikayā sarvakāyaḥ pūryate | syādā [............] dhyāti |

tataḥ prathamopanipāte cittauṣṭhilyaṃ (cittadauṣṭhulyaṃ) cittasumanaskāraprāmodyasahagatālambanasābhirāmatā ca | cittasya tasmin samaye khyāti | tasyordhvaṃ yo 'sau tatprathamopanipātī praśrabdhivegaḥ | sa śanaiḥ śanaiḥ pariślathataro bhavati | chāyevānugatā praśrabdhiḥ kāye ca pravarttate | yacca tadauddhilyaṃ(ddhatyaṃ) cetasastadapyavahīyate | praśāntākāracittasālambane śamatho yastacca(yassa)pravarttate | tata ūrdhvamayaṃ yogī ādikarmikaḥ samanaskāro bhavati | [sa]manaskāra iti ca saṃkhyāṃ gacchati | tatkasya hetoḥ | rūpārthānurodhena samāhitabhūmiko manaskāraḥ parīttastaprathamataḥ pratilabdho bhavati | tenocyate samanaskāra iti |

tasyāsya samanaskārasyādikarmikasyemāni liṃgāni bhavanti | parīttamanena rūpāvacaraṃ cittaṃ pratilabdhaṃ bhavati | parīttā kāyapraśrabdhiścittapraśrabdhiścittaikāgratā, bhavyo bhavati pratibalaḥ | kleśaviśodhanālambanaḥ (Śbh_Sh 434) prayoge 'sya, stigvā(mā)cāsya cittasantatiḥ pravarttate | śamathopagūḍhāccaritaṃ tadānena viśodhitaṃ bhavati | sa cedraṃjanīye viṣaye carati, na tīvraṃ rāgaparyavasthānamutpādayati | alpamātrekaṇāvaramātrakeṇa ca | pratipakṣasanniśrayeṇābhoga mātrakeṇāśakto [a]tiprativiśoda(dha)yituṃ | yathā raṃjanīye evaṃ dveṣaṇīye, mohanīye mānasthānīye, vitarkasthānīye veditavyam | niṣaṇṇasya cāsya pratisaṃlayane cittaṃ pratidadhatastvaritatvaritaṃ cittaṃ praśrabhyate || kāyaśca [|] kāyadauṣṭhulyāni ca nātyarthaṃ bādhante | na cātyarthaṃ nivaraṇasamudācāro bhavati | na cātyarthamutkaṇṭhā ratiparitamanāsahagatā[ḥ] saṃjñāmanasikārāḥ samudācaranti | vyutthitasyāpi manasa[ś] (vyutthitamanaso 'pi) carataḥ | praśrabdha(bdhi)mātrā kāciccitte, kāye, (citte) cānugatā bhavatītyevaṃ bhāgīyāni [sa]manaskārasya [ādikarmikasya] liṃgāni nimittānyavadātāni veditavyāni ||

| piṇḍoddānam ||

upasaṃkramaṇaṃ yā ca harṣaṇā pṛcchanaiṣaṇā |
viniyogarakṣopacayaḥ prāvivekyabhavaikatā ||
āvaraṇaśuddhayutkṛṣṭeha manaskārasya bhāvanā ||

|| yogācārabhūmau śrāvakabhūmisaṃgṛhītāyāṃ tṛtīyaṃ yogasthānaṃ samāptam ||

(Śbh_Sh 435)
(Śbh_Sh 436)
(Śbh_Sh 437)

IV. caturthaṃ yogasthānam

tatra labdhamanaskārasya yoginaḥ | evaṃ parīttaprahāṇaratipraviṣṭasya tadūrdhvaṃ dve gatī bhavataḥ | ananye | katame dve tadyathā | laukikī ca lokottarā ca |

tatrāyamādikarmiko yogācāraḥ | samanaskāraḥ | laukikayā vā gatyā gamiṣyāmi | lokottarayā veti | tameva manaskāraṃ bahulīkaroti | yathā yathā bahulīkaroti | tathā tathā sā praśrabdhiścittaikāgratā ca | teṣāṃ teṣāṃ rātridivasānāmatyayātpṛthuvṛddhivaipulyatāṃ gacchati | yadā cāsya dṛṣṭisthiraḥ kharaśca manaskāraḥ saṃvṛtto bhavati | pariśrabdhaścālambanādhimokṣaḥ | pravartate | śamathavipaśyanāpakṣyācca nimittānyudgṛhītāni bhavanti | tadā sa laukikena mārgeṇa gantukāmastatra ca prayogamārabhate lokottareṇa vā mārgeṇa [|]

tatra kati pudgalāḥ | ye dṛṣṭe dharme laukikenaiva (Śbh_Sh 438) mārgeṇa pṛ(ga)cchanti | na lokottareṇa | āha | catvārastadyathā sarva ito bāhyakaḥ | iha dhārmiko 'pi mandaḥ | pūrvaśamathacaritastathā bhūyo 'pyaparipakvakuśalamūlaḥ | bodhisattvasyāyatyāṃ bodhimanuprāptukāmaḥ | no tu dṛṣṭa eva dharme (|) amī catvāraḥ pudgalā dṛṣṭa eva dharme laukikamārgayāni(yi)no bhavanti |

tacca laukikamārgagamanaṃ dvividhaṃ | saka[la]bandhanānāñca pṛthagjanānāṃ, vikalabandhanānāṃ ca | śaikṣāṇāṃ |

tatpunaḥ katamat | kāmānāmaudārikatāṃ paśyataḥ, prathame ca dhyāne samāpattyupapattikleśāntatāṃ paśyatastatkāmavairāgyagamanamevaṃ yāvat | ākiñcanyāyatanavairāgyaṃ veditavyam | tathā asaṃjñisamāpattiḥ | (Śbh_Sh 439) dhyānasamāpattisanniśrayena ṣa[ḍvi]jñānānāṃ pañcānāmabhinirhāraḥ |

tatra kāmavairāgyāya prayukto yogī saptabhirmanaskāraiḥ | kāmavairāgyamanuprāpnoti | katame punaste sapta manaskārāḥ | āha | lakṣaṇapratisaṃvedī, ādhimokṣikaḥ, prāvivekyo, ratisaṃgrāhakaḥ | mīmānsā(māṃsā)manaskāraḥ | prayoganiṣṭhaḥ, prayoganiṣṭhāphalaśca |

tatra lakṣaṇapratisaṃvedī manaskāraḥ katamaḥ | āha | yena manaskāreṇa kāmānāmaudārikalakṣaṇaṃ pratisaṃvedayate | prathame ca dhyāne śāntalakṣaṇaṃ | kathaṃ ca punaraudārikalakṣaṇaṃ pratisaṃvedayati | āha | kāmānāṃ ṣaḍvastūni paryeṣamāṇaḥ arthanya svūlakṣaṇaṃ (arthaṃ, svalakṣaṇaṃ, sāmānyalakṣaṇaṃ) | pakṣaṃ kālaṃ yuktiñca |

tatraudārikārthaṃ tāvatparyeṣate | itīme kāmāḥ sādīnavā, bahūpadravā, bahvītikā, bahūpasargā iti | yā eṣu kāmeṣu bahvādīnavatā | yāvadbahūpasargatā | ayamaudārikārthaḥ | tatra vastu paryeṣate | astyadhyātmaṃ kāmeṣu kāma(c)chanda iti |

tatra svalakṣaṇaṃ paryeṣate | amī kleśakāmāḥ | amī vastukāmāḥ | te punaḥ sukhasthānīyā, duḥkhasthānīyā, (Śbh_Sh 440) aduḥkhasukhasthānīyāśca | sukhasthānīyāḥ kāmarāgādhiṣṭhānāḥ | saṃjñācittaviparyāsādhiṣṭhānāḥ | duḥkhasthānīyā[ḥ] punardveṣādhiṣṭhānāḥ krodhopanāhādhiṣṭhānāḥ | aduḥkhāsukhasthānīyāḥ mrakṣapradāśamāyāśāṭhyāhrīkyama(kyā)napatrāpyādhiṣṭhānā dṛṣṭiviparyāsādhiṣṭhānāśca | evamamī kāmāḥ praduṣṭavedanānugatāśca, pratyastakleśānugatāścaivaṃ kāmānāṃ svalakṣaṇaṃ paryeṣate |

tatra kathaṃ sāmānya lakṣaṇaṃ (|) paryeṣate | sarva ete kāmā jātiduḥkhatayā, jarāduḥkhatayā (yā)vadicchāvighātaduḥkhatayā samasamamanubaddhāścānuśaktāśca | ye 'pikāmopabhogino mahatyāṃ kāmasampadivarta[n]te | te 'pi jātyādidharmatayā avinirmuktāstāvatkālikī sā teṣāṃ sampat | evaṃ sāmānyalakṣaṇaṃ paryeṣate |

kathaṃ pakṣaṃ paryeṣate | kṛṣṇapakṣapatitā ete kāmāḥ | asthikaṃkālopamā, mānsapeśyupamāstṛṇolkopamāḥ | aṃgārakarṣūpamāḥ | āśīviṣopamāḥ | svapnopamāḥ | yācikālaṃkāropamāḥ | tṛṇaphalopamāśca | paryeṣamāṇā api satvāḥ (ttvāḥ) kāmān paryeṣaṇākṛtaṃ (|) duḥkhaṃ pratisaṃvedayanti | ārakṣākṛtaṃ, snehaparibhraṃśakṛtamātṛptikṛtamasvātantryakṛtaṃ, duścaritakṛtaṃ, (Śbh_Sh 441) ca duḥkhaṃ pratisaṃvedayanti | pūrvavadeva tāvatsarvaṃ veditavyaṃ |

tathā kāmānpratiṣevataḥ | paṃcādīnavā uktāḥ | bhagavatā alpāsvādāḥ kāmāḥ bahusu(duḥ)khā, bahvādīnavāḥ [|] kāmānkhalu pratiṣevamāṇasya nāstyalaṃ tāva(t) tṛptitā ca paryāptitā vā, anena paryāyeṇa kāmā vigarhitā buddhaiḥ buddhaśrāvakaiśca sadbhiḥ samyaggataiḥ, satpuruṣaiḥ [|]

kāmānkhalu pratiṣevamāṇasya saṃyojanānyupacayaṃ gacchanti | nāsti cāsya kiṃcit pāpakamakuśalaṃ karmākaraṇīyaṃ vadāmi | itīme kāmā atṛptikārakā[ḥ] sādhāraṇā, adharmaviṣamacaryāhetavaḥ | kāmatṛṣṇāvivardhakāḥ, satāṃ vivarjanīyāḥ, kṣipramviṣayagāminaḥ, pratyayādhipā, pramādabhūmayo, riktā, anityāstucchā, mṛṣāmoṣadharmāṇo, māyopamāḥ, bālalāpanāḥ | ye ca dṛṣṭadhārmikāḥ (|) kāmāḥ, ye ca sāṃparāyikāḥ, ye ca divyāḥ, ye ca mānuṣyakāḥ | mā[ra]mārabhyaiṣa gocaro, mārasyaiṣa nivāpo yatreme 'nekavidhāḥ pāpakā akuśalā dharmā mānasāḥ saṃbhavanti | yadutābhidhyā, vyāpādā[ḥ], saṃrambho vā, ye vā punarāntarāyikā bhavantyāryaśrāvakasyāśikṣamāṇasyānekaparyāyeṇa kṛṣṇapakṣapatitā ete kāmā yadbhūyasā [|] evampakṣaṃ paryeṣate |

(Śbh_Sh 442)
atītānāgatapratyutpanneṣvadhvasu anityaṃ nityakālaṃ (ma)dhruvaṃ dhruvakālame te kāmāḥ | evaṃ bahūpadravāḥ, bahūpasargā, bahvādīnavā ityevaṃ kālamparyeṣate |

kathaṃ yuktiṃ paryeṣate | mahatā saṃrambheṇa, mahatyā paryeṣṭyā, mahatā pariśrameṇa vividhairvicitraiḥ śilpakarmasthānaiḥ kāmāḥ saṃhriyante | nirvartyante, upacīyante [|] te punaḥ sūpacitā api, sunirvartitā api | yāvadeṣa bahirdhā parigrahavastunaḥ mātā(tṛ)pitṛputradāradāsīdāsakarmakarapauruṣeyamitrāmātyajñātisālohitānāṃ | asya vā punaḥ kāyasyādhyātmikasya rūpiṇa audārikasya cāturmahābhūtikasyaudanakalmāṣopacitasya nityotsadanasnapanapārimardanabhedana(c)chedana vikiraṇavidhvaṃnsa(dhvaṃsa)na dharmeṇa utpannotpannaduḥkhamātrapratīkārāya samvartante | kṣudduḥkhapratīkārāya bhojanaṃ | śītoṣṇaduḥkhapratīghātāya | hrīkopanapraticchādanāya (|) ca vastraṃ [|] nidrāklamaduḥkhapratīghātāya ca śayanāsanaṃ | caṃkramasthānaduḥkhapratighātāya ca | vyādhiduḥkhapratighātāya ca (|) glānabhaiṣajyamiti duḥkhapratīkārabhūtā ete kāmā iti | naite raktena paribhoktavyāḥ | na saktena nānyatra vyādhigrastenaivātureṇa vyādhimātropaśamāya bhaiṣajyamāptāgamo 'pyeṣaḥ | tathaite kāmāḥ evaṃ caivaṃ caudārikāḥ | pratyātmamapi me jñānadarśanaṃ (Śbh_Sh 443) pravarteta | ānumāniko 'pyeṣa vidhiḥ | prakṛtiścaiṣā kāmānāṃ anādikālikā prasiddhadharmatā acitta (-cintya?)dharmatā | sā na cintayitavyā(ḥ) | na vikalpayate (yitavye)tyevaṃ yuktimparyeṣate |

sa evaṃ kāmānāmaudārikalakṣaṇaṃ pratisaṃvejya yaduta ṣaḍbhirvastubhiḥ prathame dhyāne śāntalakṣaṇaṃ pratisaṃvedayati nāstyetatsarvaśa audārikatvaṃ (|) prathame dhyāne yadetatkāmadhātāvityanenaudārikalakṣaṇaṃ pratisaṃvedayate | prathame ca dhyāne śāntalakṣaṇamayamucyate lakṣaṇapratisaṃvedī manaskāraḥ | sa khalveṣa manaskāraḥ | śruta cintāvyavakīrṇoveditavyaḥ |

sa evaṃ kāmānparijñāya prathamaṃ dhyānaṃ prathamaṃ dhyānaṃ yathāvatparyeṣṭau(ṣyau)dārikaśāntalakṣaṇena śrutaṃ ca cintāṃ ca vyatikrāmyaikāntena bhāvanākāreṇaivādhimucyate | tannimittālambanāmeva śamathavipaśyanāṃ bhāvayati | bhāvayaṃśca yathā yathā tāmaudārikaśāntatāṃ punaḥ punaradhimucyataḥ | ityupapadyate | [ā]dhimokṣiko manaskāraḥ |

ta(ya)syāsevanānvayād bhāvanānvayādbahulīkārānvayāttatprathamataḥ kleśa(ḥ)prahāṇāya mārga utpadyate | kleśaprahāṇāya ca mārge samutpanne yastadbhagavato manaskāraḥ | ayamucyate prāvivekyaḥ |

sa tatprathamataḥ kāmāvacarakleśādipraheyaprahāṇāttatpakṣye (Śbh_Sh 444) dauṣṭhulyāpagamācca | tadūrdhvaṃ prahāṇārāmo bhavati | vivekārāmaḥ | tasmiṃśca prahāṇānuśaṃsadarśīparīttapravivekaprītisukhasaṃspṛṣṭaḥ kālena kālaṃ prasadanīyena manaskāreṇa | saṃpraharṣayati | saṃvejanīyena manaskāreṇa saṃvejayati | yāvadeva styānamiddhauddhatyāpagamāya (|) ayamucyate | ratisaṃgrāhako manaskāraḥ |

tasya tathā prahāṇārāmasya bhāvanārāmasya samyakprayuktasya sataḥ kuśalapakṣaprayogopastambhakāmapratisaṃyuktaṃ kleśakarmaparyavasthānaṃ carato vā viharato vā na samudācarati | tasyaivaṃ bhavati | kiṃ santamevāhaṃ kāmeṣu kāma(c)chandaṃ pratisamvedayāmyāhosvidasantamparimīmānsayitukāmaḥ | anyatamānyatamaṃ prasadanīyaṃ śubhanimittaṃ manasi karoti | tasyāprahīṇatvāt sarveṇa sarvamanuśayasya tannimittaṃ manasi kurvataḥ sevanānimnaṃ cittaṃ bhavati | sevanāpravaṇaṃ | sevanāprābho(bhā)raṃ nāpekṣāpattiyutena nirvijugupsā(prati) vā niḥpratikūlatā | tasyaivaṃ bhavati | na me samyagviraktaṃ vimuktaṃ cittaṃ yaduta kāmebhyaḥ, saṃskārābhinigṛhītaṃ me cittaṃ vārivad dhṛtaṃ [|] dharmatābhinigṛhītaṃ (|) ya[n]nvahaṃ bhūyasyā mātrayā tasyānuśayasyāśeṣaprahāṇāya bhūyasyā mātrayā prahāṇārāmo vihareyaṃ | bhāvanārāmaḥ | ayamucte mīmānsāmanaskāraḥ |

(Śbh_Sh 445)
sa bhūyasyā mātrayā prahāṇārāmo viharati | bhāvanārāmaḥ | śamathavipaśyanāyuktaḥ | paunaḥpunyena ca mīmānsate | tasya pratipakṣaṃ ca bhāvayataḥ kālena kālaṃ prahīṇāprahīṇatāṃ mīmānsamānasya sarvebhyaḥ kāmāvacarebhyaḥ kleśebhyaścittaṃ visaṃyujyate | tāvatkālikayogena (|) na tvatyantādbījasamuddhāto bhavati | tasmiṃśca samaye prayogadhyānaprayogamārgaparyavasānagataḥ | sarvakleśaprātipakṣiko manaskāraḥ | samutpanno bhavatyayamucyate prayoganiṣṭho manaskāraḥ (|)

tasya ca samanaskārapratyayaṃ taddhetukaṃ prathamaṃ dhyānaṃ samāpadyate | maulaprathamadhyānasahagato yo manaskāraḥ | ayamucyate prayoganiṣṭhāphalo manaskāraḥ |

tatra prāvivekye manaskāre vartamāno, ratisaṃgrāhake ca vivekajena prītisukhena kāyaṃ pratiprīṇayati | kadācit kenacit pratanukasaṃmukhībhāvayogena prāyoganiṣṭhāmanaskārakālasyārati[ḥ] | kadācit kadācit dhyānavipulatarasaṃmukhībhāvena prayoganiṣṭhāphale punarmanaskāre vartamānasya nāsti kiñcidasyā(sya) bhavati | smāraṇīyaṃ sarvataḥ kāyādyuta(dyaduta) vivekajena prītisukhena sa tasmiṃ(smin) samaye viviktaiḥ kāmaiḥ viviktaṃ pāpakairakuśalairdharmaiḥ savitarkasavicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānaṃ paṃcā[ṅ]gamupasampadya viharati | kāmāvacarapratipakṣabhāvanāphale sthitaḥ kāmavairāgya[tā]manuprāpta (Śbh_Sh 446) ityucte |

tatra lakṣaṇapratisaṃvedinā manaskāreṇa [|] yat prahātavyaṃ tat samyak prajānāti | prahātavyasya ca prahāṇāya prāptavyasya ca prāptaye cittaṃ praṇidhatte | ādhimokṣikeṇa ca manaskāreṇa prahāṇāya prāptaye ca samyak prayogamārabhate | prāvivekyamanaskāreṇādhimātrajña śāṃ(tāṃ)jahāti | ratisaṃgrāhakeṇa sa kleśaprakāraṃ jahāti | mīmānsāmanaskāreṇa prāptinirabhimānatāyāṃ cittamavasthāpayati | prayoganiṣṭhena mṛduṃ kleśaprakāraṃ jahāti | prayoganiṣṭhāphalenaiṣāṃ kleśaprakārāṇāṃ bhāvitānāṃ subhāvitānāṃ bhāvanāphalaṃ pratyanubhavati |

apica yaśca lakṣaṇapratisaṃvedī manaskāraḥ | yaścādhimokṣikaḥ | ayamucyate ānulomiko manaskāro 'pi dūṣaṇāpratipakṣasahagataḥ | yaśca prāvivekyo manaskāraḥ, yaśca prayoganiṣṭho 'yaṃ prātipakṣiko manaskāraḥ | prahāṇapratipakṣagavataḥ (-kṣagataḥ) [|] tatra yo ratisaṃgrāhako manaskāraḥ (|) ayaṃ prātipakṣikaśca prasadanīyaśca [|]

tatra yo mīmānsāmanaskāraḥ ayaṃ pratyavekṣaṇāmanaskāraḥ | ityucyate | evaṃ sati ṣaṭṣu manaskāreṣu catvāro manaskārāḥ pravighnā veditavyāḥ | tadyathā ānulomikaḥ | prātipakṣikaḥ | prasadanīyaḥ | pratyavekṣaṇīyaśceti |

(Śbh_Sh 447)
yathā prathamadhyānasamāpattiḥ saptabhirmanaskārairevaṃ dvitīyatṛtīyacaturthadhyānasamāpattiḥ | ākāśavijñānākiṃcanyāyatananaivasaṃjñānāsaṃjñāyatanasamāpattiḥ saptabhireva (Śbh_Sh 448) manaskāraiḥ | tatra yena vitarkeṣvaudārikalakṣaṇaṃ pratisamvedayate | avitarkaśca dvitīyadhyāne śāntalakṣaṇaṃ sa lakṣaṇapratisaṃvedī manaskāraḥ | dvitīyadhyānasamāpattaye [|] tatra dhyānasamāpannaḥ | prathamadhyānalābhī vitarkeṣvaudārikatāmpaśyati | yaḥ samāhitabhūmiko 'pyugrālambanabhārī tatprathamopanipātitayā cālambane audāriko manojalpaḥ | ayambitarkastadanubandhānucārī vyagracāryevālambane sūkṣmataro manojalpaḥ vihāraḥ | ete punarvitarkavihā(cā)rāścai tasikāścetasyutpadyamānā utpadyante | sahabhuvaḥ saṃprayuktā[ḥ] | ekālambanavṛttayaḥ | evamete adhyātmamutpadyante |

bāhyāyatanasaṃgṛhītāśca | sarva eva cātītā, anāgatapratyutpannā, hetusamutpannāḥ, pratītyasamutpannāḥ, ākāyikāstāvatkalikāḥ | itvarapratyupasthāyinaścittasaṃkṣobhakarā, iṃjakā apraśāntākāreṇa vartante | uparimāṃ bhūmimārabhya duḥkhavihārānugatatvātkuṣṇapakṣyā kāmavivekaprītisukhamevānuśaṃsānugatā bhūmiścaiṣā tādṛśī prakṛtyā yatra sthitasya nityaṃ nityakālaṃ, dhruvaṃ dhruvakālaṃ, savitarkaḥ, savicāraḥ, cittapracāraḥ pravartate | na śāntapraśānta ityevamādibhirākārairvitarkeṣvaudārikalakṣaṇaṃ pratisaṃvedayate |

(Śbh_Sh 449)
sarvaśo nāstyetadaudārikalakṣaṇamavitarkedvitīye dhyāne ityataḥ śāntaṃ dvitīyaṃ dhyānamasyaudārikatvasyāpagamāt | śeṣo(ṣe) manaskārā dvitīyadhyānasamāpattaye yathā(pi) yogaṃ pūrvavadveditavyaṃ | evaṃ bhūmau bhūmau yāvannaivasaṃjñānāsaṃjñāyatanasamāpattaye yathāyogaṃ sapta manaskārā veditavyāḥ |

audārikalakṣaṇaṃ punaḥ sarvāsvadharimāsu bhūmiṣu yāvadākiṃcanyāyatanāt samāsena dvividhaṃ veditavyaṃ | duḥkhataraṃ vihāvito(ritā) cādharmū(dhobhū)mīnāmapraśāntavihāritā ca | alpāyuṣkatarā ca | ityetad dvividhamaudārikalakṣaṇaṃ | ṣaḍbhirvastubhiryathāyogaṃ paryeṣate | yasyā yasyā bhūmervairāgyaṃ karttukāmo bhavatyupariṣṭācca yathāyogaṃ śāntalakṣaṇaṃ | yāvatprayoganiṣṭhāphalānmanaskārāttatra viviktaṃ kāmairiti |

dvividhāḥ kāmāḥ kleśakāmā vastukāmāśca [|] (Śbh_Sh 450) kāmavitarko 'pi dvividhaḥ | saṃprayogaviveka ālambanavivekaśca [|] viviktaṃ pāpakairakuśalairdharmairiti | upakleśāḥ kāmahetukā akuśalā dharmāstadyathā kāyaduścaritaṃ, vāgduścaritaṃ, manoduścaritaṃ | daṇḍādānaṃ śastrādānaṃ | kalahabhaṇḍanavigrahavivādaśāṭhyavañcananikṛtimṛṣāvādāḥ sambhavanti | teṣāmprahāṇādviviktaṃ pāpakairakuśalairdharmairavitarkavicāreṣvadoṣadarśanātsvabhūmikairvitarkavicāraiḥ kāmaprātipakṣikaiḥ kuśalaiḥ [|] savitarkaṃ savicāraṃ prayoganiṣṭho manaskāraḥ kāmavivekaṃ (kaḥ) tasyānantaramutpannaṃ(nnaḥ) | taddhetukaṃ (kas) tatpratyayaṃ (yas) tenāha vivekajamīpsitābhilaṣitārthasaṃprāptaḥ, prītau vā doṣadarśanāt | sarvadauṣṭhulyāpagamācca vipulapraśrabdhi cittakāyakarmaṇyatayā prītisukhamanupūrveṇa gaṇayataḥ | tatprathamataśca kāmadhātūccalitāt prathamaṃ samyagālambanopanidhyānādekāgrasmṛtyupanibandhāddhyānaṃ prayoganiṣṭhāphalatvādupasampadya | uttaratra ca bhāvanābahulīkāraniṣpādanāt [|] (Śbh_Sh 451) nikāmalābhī, akṛcchralābhī, akisara(akṛtsna?)lābhī, tathā dhyānasamāpattyā rātrimatināmayati | divasamapi yāvadākāṃkṣamāṇaḥ saptarātriṃdivasāni tenāha viharatīti | savitarkasavicāraviviktebhyaścittamvyāvartayitvā (ttaṃ vyāvartya) avitarkāvicārasamādhinimitteṣūpanibadhnāti | vyagracāriṇa ālambanādvivecya avyagracāriṇyālambane ekadharmatayā śāntaṃ prasannaṃ cittaṃ pravarttate | vyavasthāpayati | tenāha vitarkavicārāṇāṃ vyupaśamādadhyātmasaṃprasādanātsabhāvanābhyāsāttasyaivāvitarkāvicārasya samādheḥ, vitarkavicārasya samādheḥ, sa[c]chidrasāntarāmavasthāmatikramya niśchidranirantarāmavasthāṃ prāpnoti | tenāha cetasa ekotībhāvāt sarveṇa sarvaṃ vitarkavicāraprahāṇādavitarkamavicāraṃ prayoganiṣṭho manaskāraḥ samādhistasyānantaraṃ taddhetukaṃ taṃtpra(kastatpra)tyayamutpa(yautpa)dyata iti | tenāha samādhijaṃ īpsitāninditārthaprāpteḥ prītau vā doṣadarśanāt | sa saṃpraharṣagataṃ daurmanasyagataṃ vitarkavicāraprathamadhyānakleśapakṣasarvadauṣṭhulyāpagamāttatprātipakṣikapraśrabdhicittakāyakarmaṇyatāsuravānugatvāt | prītisukhamanupūrveṇa gaṇayato dvitīyaṃ bhavatyevaṃ sarvaṃ pūrvavad veditavyam |

prītinimitteṣu doṣaṃ paśyati | tenāha prītervirāgāt [|] (Śbh_Sh 452) tasmiṃśca samaye dvividho 'sya cittakṣobhakaraḥ apakṣālo 'dhigato bhavati | niḥprītike tṛtīyadhyāne cittaṃ pradadhataḥ | dvitīye ca dhyāne vitarkavicārāḥ, etarhi ca prītiḥ, tenāha upekṣako viharati | etau hi dvau dharmau cittasaṃkṣobhakarau | nirantarāyā upekṣāyā vighnakārakau | tatra prathame dhyāne vitarkavicārā bhavanti | yena nirantaropekṣā na pravarttate | dvitīye dhyāne prītirbhavati | yenātrāpi nirantaropekṣā na pravarttate | tenāyaṃ dhyāyī prathamadvitīyeṣu(yayoḥ) dhyāneṣu(nayoḥ) nāsti, tena tṛtīye dhyāne upekṣako viharatītyucyate | sa upekṣakassanstathā(ssaṃstathā) tathopasthitasmṛtirviharati | yathā yathā te prītisahagatāḥ saṃjñāmanasikārāḥ samudācaranti | sa cetpunarabhāvitatvāt tṛtīyasya dhyānasya smṛtisaṃpramoṣātkadācitkarhicit citte prītisahagatāḥ saṃjñāmanasikārāḥ samudācaranti | tāṃ(tān) laghu laghveva (Śbh_Sh 453) prajñayā pratividhyati | samyageva prajānāti | utpannotpannāṃśca nādhivāsayati | prajahāti vinodayati | vyantīkaroti, cittamadhyupekṣate | tenāha smṛtaḥ saṃprajānā[na] iti | tasya tasminsamaye evamupekṣakasya viharatā smṛtasya saṃprajanya syāsevanānvayādbahulīkārānvayātprītisahagataṃ prahīyate | taccittauddhatyakaraṃ, niḥprītikaṃ, śāntaṃ, praśāntaṃ cetasi veditamutpadyate | prītiprātidvandvyena tasmin samaye rūpakāyena, manaḥkāyena vedita sukhaṃ ca praśrabdhisukhaṃ pratisamvedayate | tṛtīyācca dhyānāt | adhastadrūpaṃ sukhaṃ nāsti nāpi nirantarā upekṣā tṛtīyā[d]dhyānādūrdhvaṃ yadapyupekṣopalabhyate | na tu sukhaṃ | tatrādhaḥ sukhopekṣābhāvādūrdhvaṃ ca sukhābhāvāt | idaṃ tadāyatanaṃ yaduta tṛtīyaṃ dhyānaṃ yattadāryā ācakṣate | yatpratilambhavihāriṇaṃ pudgalamadhikṛtya smṛtimāṃ(mān) sukhavihārī tṛtīyaṃ dhyānamupasaṃpadya viharatīti āryāḥ punaḥ vṛddhāśca vṛddhaśrāvakāśca |

tatrātulyajātīyatvāt | pratipakṣasya sukhasya prahāṇapratipakṣānākhyātaḥ (kṣo 'nākhyātaḥ) | yadeva tatpratipakṣakṛtaṃ sukhaprahāṇaṃ tadevākhyātaṃ | kaḥ punarasau pratipakṣaḥ | yadutopekṣā smṛtisamprajanyañca | tasya ca niṣevaṇābhyāsāttṛtīyadhyānāccalito yatra (Śbh_Sh 454) tṛtīyadhyānabhūmisukhaṃ tatprajahāti | tenāha | sukhasya ca prahāṇātpūrvameva ca saumanasyadaurmanasyayorasta(ṅ)gamāt | tatra caturthadhyānasamāpattikāle tasmin samaye sa dhyāyī sukhaduḥkhavyatikramamanuprāpnoti | tena yaś(c)ca pūrvaprahīṇaṃ, yaścai(ccai)tarhi prahīyate | tasya saṃkalanaṃ kurvannevamāha | sukhasya ca prahāṇāt(d), duḥkhasya ca prahāṇāt, pūrvameva ca saumanasyadaurmanasyayorasta[ṅ]gamāt | tanna caturthadhyānasamāpattikāle sukhasya ca prahāṇāaddvitīyadhyānasamāpattikāle duḥkhasya, tṛtīyadhyānasamāpattikāle saumanasyasyāstaṅgamāt, prathamadhyānasamāpattikāle daurmanasyasya, asti tāvatsukhaduḥkhasya(yoḥ) prahāṇādaduḥkhāsukhaivāsya vedanā, na viśiṣṭā bhavati | tenāha | aduḥkhāsukhā tasmin samaye prathamaṃ dhyānamupādāya sarve adhobhūmikāḥ apakṣālāḥ prahīṇā bhavanti | tadyathā vitarkavicārāḥ, prītirāśvāsapraśvāsāḥ | teṣāṃ ca prahāṇādyā tatropekṣā | smṛtiśca sā pariśuddhā bhavati | paryavadātā, yenāsya etaccittaṃ caturthadhyānasamāpannasyāniṃjyaṃ santiṣṭhate | sarveñjitāyatanaṃ | (Śbh_Sh 455) tenāha | upekṣāsmṛtipariśuddhamiti [|] tatra caturthamiti pūrvavad veditavyam || yathāpramāṇādiṣu sthāneṣu ||
tatrākāśādhimokṣasya varṇasaṃjñā nīlapītalohitāvadātādipratisaṃyuktatāmasātāmasātayā nirvirāgatayā ca samatikrānto bhavati | tenāha | rūpasaṃjñānāṃ (Śbh_Sh 456) samatikramādanābhāsagamanahetoryā anekavidhā bahunānāprakārā varṇapracayahetukā āvaraṇasaṃjñā sā (yā) sā vigatā bhavati | tenāha | pratighasaṃjñānāmasta[ṅ]gamāt, tāsāmvā punarvigamahetoryā aupacayikīsaṃjñāsteṣvavaśiṣṭeṣu viśiṣṭeṣu saṃghāteṣu pravṛttāstadyathā bhojanapānavastrālaṃkāragṛhodyānavanasenāparvatādisaṃjñā[ḥ] | teṣu sarveṇa sarvamābhogo 'pyasya na pravartate | tenāha | nānātvasaṃjñānāmamanasikārāt | sa evaṃ rūpapratighanānātvasaṃjñā bhāvayitvā anantākāreṇākāśādhimukto bhavati | tenāha | anantamākāśama(śaṃsa)sāmantakamatikramya prayoganiṣṭhānmanasikārāduccaprayoganiṣṭhāphalaṃ maulaṃ samāpadyate | tenāha | ākāśānantyāyatanamupasampadya viharati | tasya yāvanmaulaṃ na samāpadyate | tasyākāśamālambanaṃ samāpannasya punastacca tadanye ca skandhāḥ svabhūmikāḥ sāmantake punaradhobhūmikā api skandhāḥ |

(Śbh_Sh 457)
samayena vijñānenānantamākāśamadhimucyate | tadeva vijñānamanantākārākāśādhimokṣikaṃ | vijñānānantyāyatanaṃ samāpattukāmaḥ | ākāśānantyāyatanasaṃjñāṃ vyāvartya | tadeva vijñānamanantākāreṇādhimucyate | sasāmantake maulamākāśānantyāyatanaṃ samatikramyate | tenāha | sarvaśa ākāśānantyāyatanaṃ samatikramyānantaṃ vijñānamiti | sa vijñānānantyāyatanamiti sāmantakaṃ samatikramya yāvatprayoganiṣṭhānmanasikarānmaulaprayoganiṣṭhāphalaṃ samāpadyate | tenāha | vijñānānantyāyatanamupasampadya viharatīti |

sa vijñānānantyāyatanāduccalito vijñānāt pareṇālambanaṃ samanveṣamāṇo na punarlabhate (|) kiñcana pratisaṃyuktaṃ rūpi vā, arūpi vā [|] sa tadālambanamalabhamānaḥ sasāmāntakamaulaṃ vijñānānantyāyatanaṃ [sa]matikramya nāsti kiñcidanyadā lambanamadhimucyate | so [a]kiñcanasaṃjñādhimukta eva bhavati | sa tasya saṃjñādhimokṣasya bahulīkārānvayādākiṃcanyāyatanasāmantakaṃ samatikramya yāvatprayoganiṣṭhā(n) manasikārānmaulaṃ prayoganiṣṭhāphale samāpadyate | tenāha | sarvaśo vijñānānantyāyatanaṃ samatikramya nāsti kiñcidityākiñcanyāyatanamupasaṃspṛśya (-sampadya) viharatīti |

(Śbh_Sh 458)
tenāha | saṃjñī yadutākiñcanyāyatanāduccalitaḥ | ākiñcanyasaṃjñāyāmaudārikasaṃjñī ādīnavasaṃjñī ākiñcanyāyatanasaṃjñāṃ vyāvarttayati | tena pūrvamākiñcanyāyatanasamāpattikāle [a]kiñcanasaṃjñāsamatikrāntā, etarhyakiṃcanasaṃjñā samatikrāntā bhavati | tenāha saṃjñī yaduta kiñcanasaṃjñāyā vā, akiñcanasaṃjñāyā vā, akiñcanasaṃjñā vā, na ca punaḥ sarveṇa sarvaṃ sāsya saṃjñā niruddhā bhavati | tadyathā āsaṃjñi[ke]vā, nirodhasamāpattau vā, nānyatra sūkṣmā sā saṃjñā nimittālambane pravartate | naiva saṃjñā nāsaṃjñā [|] evaṃ tadāyatanādhimuktaḥ sasāmantakamaulamākiñcanyāyatanaṃ samatikramya naiva saṃjñānāsaṃjñāyatanasāmantakasya yā vatprayoganiṣṭhānmanasikārāt prayoganiṣṭhāphalaṃ maulaṃ samāpadyate | tenāha | sarvaśa ākiñcanyāyatana[ṃ] samatikramya naiva saṃjñānāsaṃjñāyatanamupasampadya viharatīti ||

tatra dhyānasamāpattikāle adho rasātalapraveśavat | kāyasaṃprakhyānaliṃgaṃ | ārūpyasamāpattikāle ākāśātpatanavat | tatra śamathākālenādhyupekṣaṇātsamyakprayogaḥ | tatra dve acittike samāpattī asaṃjñā(jñi)samāpattirnirodhasamāpattiśca | (Śbh_Sh 459) tatrāsaṃjñāsamāpatti[ṃ] saṃjñāvimukhena manaskāreṇa pṛthagjana eva samāpadyate, nirodhasamāpattiṃ punarārya eva |

tatra dvābhyāṃ manaskārābhyāmanayoḥ samāpattyoḥ samāpattipraveśo bhavati | tadyathā saṃjñāvimukhena manaskāreṇāsaṃjñā(jñi)samāpatteḥ, naivasaṃjñānāsaṃjñoccalitenālambanasanniruddhena ca manaskāreṇa nirodhasamāpatteḥ [|] (Śbh_Sh 460) tatra saṃjñārogaḥ, saṃjñāgaṇḍaḥ, saṃjñāśalyaḥ (maṃ), etacchāntametatpraṇītaṃ yadutāsaṃjñikamiti | saṃjñāvimukhaṃ manaskāraṃ parigṛhyotpannotpannāmasaṃjñāsmṛtyamanasikārānu (ramanu)careti (rati) [|] tasya bhāvanānvayātprayogamārge sacittikāvasthā bhavati | samanaskārasamāpannasya ca punaścittaṃ na pravartata iti | sa evaṃ niḥsaraṇasaṃjñā pūrvakeṇa manaskāreṇa śubhakṛtyavītarāgasya, bṛhatphalebhyo vītarāgasya, cittacaitasikānāṃ dharmāṇāṃ nirodha iyamucyate [a]saṃjña (jñi)samāpattiḥ | evaṃ ca punarasyāḥ prāptirbhavati ||

tatra naiva saṃjñānāsaṃjñāyatanalābhī āryaḥ pareṇa śāntena vihāreṇa viharttukāmaḥ naiva saṃjñānāsaṃjñāyatanāccittamuccā layati | taccittamuccalitamālambanaṃ na labhate | alabhamānaṃ nirudhyate | na pravarttata iti | ya evamākiñcanyāyatanavītarāgasya śaikṣasyārhato vā vihārasaṃjñāpūrvakeṇa manaskāreṇa cittacaitasikānāṃ dharmāṇāṃ nirodha iyamucyate nirodhasamāpattirevaṃ ca punarasyāḥ prāptirbhavati ||

tatra dhyānasanniśrayeṇa paṃcānāmabhijñānāmabhinirhāro bhavati | kathaṃ ca punarbhavati | yathāpi taddhyāyī lābhī bhavati | pariśuddhasya dhyānasya [|] sa tatpariśuddhaṃ dhyānaṃ niśritya yo [a]nenābhijñādhipataye(pateyo) dharma[ḥ] śruto bhavatyudgṛhītaḥ, paryavāptaḥ, (Śbh_Sh 461) yaduta ṛddhiviṣayamvārabhya, pūrvenivāsadivyaśrotracyutyupapādacetaḥ paryāyamvā tameva manasi kurvan samāhitabhūmikena manaskāreṇārthapratisaṃvedī ca bhavati | dharmapratisaṃvedī ca | tasyārthapratisaṃvedino dharma(ḥ) pratisaṃvedinastathāstathā (stathā tathā) cittānyabhisaṃskurvato bahulīkārānvayād bhavati | sa kālo bhavati samayo yadasya bhāja(va)nāphalāḥ (ḥ) paṃcābhijñā utpadyante ||

(Śbh_Sh 462)
api ca tasyā(sa tathā)rtha pratisaṃvedī, dharmapratisaṃvedī sarvābhijñānirhārāya dvādaśasaṃjñā bhāvayati | tadyathā laghu saṃjñā[ṃ] | mṛdusaṃjñā[ṃ] | ākāśadhātusaṃjñāṃ | kāyacittasama[va]dhānasaṃjñāmadhimuktisaṃjñāṃ, pūrvānubhūtacaryānukramānusmṛtisaṃjñāṃ nānāprakāraśabdasannipātanirghoṣasaṃjñāmavadātarūpanimittasaṃjñāṃ, kleśakṛtarūpavikārasaṃjñā[ma]dhimokṣasaṃjñāmamibhvāyatanasaṃjñāṃ kṛtsnāyatanasaṃjñāñca |

tatra laghusaṃjñāyāṃ laghukamātmānamadhimucyate | tadyathā tūlapindhurvā, karpāsapindhurvā [|] vāyumaṇḍalake vā sa tathā [a]dhimucyamānaḥ tatra prerayatyādhimokṣikeṇaiva manaskāreṇa [|] tadyathā mañcātpīṭhānmañce | evaṃ mañcāt tṛṇasaṃstarakānmañce | tatra mṛdusaṃjñā | mṛdukaṃ kāyamadhimucyate | tadyathā kauśayamvā, kaccamvā, padgamvā, [|] itīyaṃ mṛdusaṃjñāyā laghusaṃjñāyā[ḥ] poṣikā, anugrāhikā [ya]yā anugṛhyamāṇā laghusaṃjñā pṛthuvṛddhivaikalyatāṃ (vipulatāṃ) gacchati | tatrākāśadhātusaṃjñā yayā saṃjñayā laghutāṃ ca mṛdutāṃ cātmano 'dhimucyate | sa cet kvacid gantukāmo bhavati | tatra yadantarālaṃ vivandhacaraṃ rūpigataṃ gamanāya tadākāśamadhimucyate [|] ādhimokṣikaṃ (kena) ca (Śbh_Sh 463) manaskāreṇa | tatra cittakāyasamavadhānasaṃjñā yayā cittamvā kāye samavadadhāti | kāyamvā citte, yenāsya kāyo laghutaraśca bhavati, mṛdutaraśca, karmaṇyataraśca, prabhāsvarataraśca [|] cittānvayaścitta pratibandhaścittaṃ niśritya varttate | tatrādhimokṣikasaṃjñā yayā saṃjñayā bhū(dū)ragamāsanne [a]dhimucyate, āsannaṃ dūre, aṇu sthūlaṃ, sthūlamaṇu, pṛthivī āpaḥ, āpaḥ pṛthivī evamekaikena mahābhūtenānyonyaṃ karaṇīyaṃ | vistareṇa tathānirmitaṃ cādhimucyate, rūpanirmitaṃ vā, śabdanirmitaṃ vā [|]

ityābhiḥ pañcasaṃjñābhiḥ bhāvanāyā pariniṣpannābhiranekavidhamṛddhiṣayaṃ pratyanubhavatyeko bhūtvā bahudhātmānamupadarśayati | yadutādhimokṣikayā nairmāṇikayā(kyā)saṃjñayā tatra bahudhā punarātmānamupadarśayancai(yaṃścai)kī bhavati | yaduta nirmāṇāntardhāyikayā [a]dhimuktisaṃjñayā tiraḥkuḍyaṃ, tiraḥprākāramasajjamānena (Śbh_Sh 464) kāyena gacchati | yena gacchati | (yena gacchati) | pṛthivyāmunmajjanimajjanaṃ karoti | tadyathodake, udake bhidyamānena srātasā gacchati | tadyathā pṛthivyāmākāśe paryaṅkenākrāmati | tadyathā pakṣī śakuni[ḥ], imau vā sūryācandramasāvevaṃ mahardhikau mahānubhāvau pāṇinā āmārṣṭi | parāmārṣṭi | yāvadbrahmalokātkāyena vaśe varttayati | laghumṛdvākāśadhātucittakāyasamavadhānasaṃjñayā parigṛhītayā adhimuktisaṃjñayā sarvametatkaroti | yathāyogamveditavyaṃ | tatra dvividhābrahmalokasya kāyena vaśe vartanā, gamanena ca (|) vaśe varttayati | yathaivādhimuktyā vā, brahmalokādadhaścartukāmatā bhūtānāṃ tadekatyasya copādāyarūpasya [|]

tatra pūrvānubhūtacaritānukramānusmṛtisaṃjñā yayā kumārakabhāvamupādāya yatrāsya smṛtiḥ pravarttate | na vyāhanyate | yatrārya gato bhavati, sthito, niṣaṇṇuḥ(ṇṇaḥ), (Śbh_Sh 465) śayito vistareṇa sarvāṃ pūrvānubhūtāṃ caryāmaudāraudārikaudārikatayā anuparivāṭikayā avyutkramanti(nte) | kayā samanusmaransaṃjānāti | tasyā bhāvanānvayād bhāvanāphalamanekavidhaṃ pūrvenivāsaṃ samanusmarati yāvatsansā(saṃsā)raṃ soddeśaṃ vistareṇa [|] tatra nānāprakāraśabdasannipātanirghoṣasaṃjñā [|] yasmin grāme vā, nigame vā śreṇyāmvā, pūge vā, parṣadi vā, āyataviśāle vā gṛhe, avavarake vā, nānāprakārasya janakāyasya sanniṣaṇṇasya sannipatitasya yo vyatimiśro, vicitro, nirghoṣo niścarita | yaḥ kalakalaśabda ityucyate | mahatyā vā nadyā vaha[n]tyā nirghoṣaḥ, tatra nimittamudgṛhya yā saṃjñābhāvanā yayā samāhitabhūmikena manasikāreṇāryānāryeṣu śabdeṣu, divyamānuṣyakeṣu, dūrāntikeṣvābhogaṃ vārayati | tasyāsya bahulīkārānvayād bhāvanāphalaṃ divyaṃ śrotraṃ pratilabhate | yena divyamānuṣyakāṃ [kān] śabdāṃ (bdān) śṛṇoti | ye 'pi dūre, ye 'pyantike [|] tatrāvabhāsarūpanimittasaṃjñā [|] pūrvavadālokanimittamudgṛhya tadeva nimittaṃ manasi karoti | iyamavabhāsarūpa nimittasaṃjñā [|] tasyā bhāvanānvayād (Śbh_Sh 466) bhāvanāphalaṃ cyutyupapādajñānaṃ pratilabhate | yena divyena cakṣuṣā viśuddhena vistareṇa yāvatkāyasya bhedātsvargatau svargaloke deveṣūpapadyante(te) | tatra kleśakṛtarūpavikārasaṃjñā | yayā raktadviṣṭamūḍhānāṃ krodhopanāhapra[yu]ktaparidāhāhrīkyānapatrāpyakleśopakleśaparyavanaddhacittānāṃ sattvānāṃ rūpāvasthāmupalakṣayati | pari[c]chinatti [|] evaṃ rūpāraktasya rūpāvasthā bhavati | rūpavikṛtiḥ | tadyathā uddhatendriyatā, smitamukhatā [|] evaṃ rūpā dviṣṭasya rūpāvasthā bhavati | rūpavikṛtiḥ | tadyathā mukhavivarṇatā sagadgadasvaratā | kṛtabhṛkuṭitā | evaṃrūpā mūḍhasya paryavasthā bhavati | rūpavikṛtiḥ | tadyathā mūkatā arthanidhyaptāvapratipadyanatā (danatā) prākṛtāprākṛtā vā vāgvyāhāratā [|] ityebhirākārairevaṃ bhāgīyairyāvadāhrīkyānapatrāpyaparyavasthitasya (Śbh_Sh 467) yā rūpāvasthā bhavati | rūpavikṛtiḥ | tato nimittamudgṛhya manasi karoti | tadyathā bahulīkārānvayād bhāvanāphalaṃ cetaḥparyāyajñānamutpadyate | yena parasattvānāṃ parapudgalānāṃ vitarkitaṃ vicāritaṃ mano manasā yathābhūtaṃ prajānāti |

tatra vimokṣābhibhvāyatana-kṛtsnāyatanasaṃjñābhāvanā pūrvavadveditavyā | tadyathā samāhitāyāṃ bhūmau | yayā bhāvanayā āryāmṛddhimabhinirharati | vastupariṇāminī[ṃ] nairmāṇikīmādhimokṣikīṃ | tadyathā araṇā praṇidhijñānaṃ | catasraḥ pratisamvidaḥ tadyathā dharmapratisaṃvidartha pratisaṃvinniruktipratisamvitpratibhānapratisamvit [|]

(Śbh_Sh 468)
tatrāryāyāścānāryāyā ṛddherayaṃ viśeṣaḥ | āryayā ṛddhyā yadyadeva vastu pariṇāmayati | yadyadeva nimittaṃ nirmiṇoti | tattathaiva bhavati | nānyathā | sarveṇa tena kāryaṃ śakyate kartum | anāryayā na punarna tathaiva bhavatyapi tu | māyākārakasyaiva saṃdarśana mātrakaṃ khyāti | evamābhirdvādaśabhiḥ saṃjñābhirbahulīkārānvayādyathāyogaṃ sa pañcānāmabhijñānāmāryāṇāṃ ca guṇānāmapṛthagjanasandhāraṇānāṃ yathāyogamabhinirhāro veditavyaḥ |

tatra prathame dhyāne mṛdumadhyādhimātraparibhāvitena yathāyogaṃ brahmakāyikānāṃ, brahmapurohitānāṃ, mahābrahmaṇāṃ devānāṃ sabhāgatāyāmupasampadyate [|] dvitīye dhyāne mṛdumadhyādhimātrabhāvite yathāyogaṃ parīttānāmābhāsvarāṇāṃ ca devānāṃ sabhāgatāyāmupasaṃpadyate | tṛtīye dhyāne mṛdumadhyādhimātrabhāvite yathāyogaṃ parīttaśubhānāṃ, sapramāṇaśubhānāṃ, śubhakṛtyānāṃ ca devānāṃ sabhāgatāyāmupasaṃpadyate | caturthe dhyāne mṛdumadhyādhimātrabhāvite yathāyogamanabhrakānāṃ, puṇyaprasavānāṃ, bṛhatphalānāṃ ca devānāṃ sabhāgatāyāmupasampadyate | sa cetpunaranāgāmī anāsraveṇa dhyānena caturthena sāsravaṃ, vyavakīrṇaṃ (Śbh_Sh 469) bhāvayati | tasmiṃ(smin) mṛdumadhyādhimātrādhimātratarādhimātratamabhāvite yathāyogaṃ pañcānāṃ śuddhāvāsānāṃ devānāṃ sa(ha)bhāgatāyāmupasampadyate | tadyathā adahe(hre)ṣvatāpeṣu, sudarśaneṣu, akaniṣṭheṣu [|] ākāśavijñānākiñcanyanaivasaṃjñānāsaṃjñāyatane mṛdumadhyādhimātrabhāvite ākāśavijñānākiñcanyanavasaṃjñānāsaṃjñāyatanopagānāṃ devānāṃ sabhāgatāyāmupasampadyate [|] arūpiṇaśca devāstasmātteṣāṃ sthānāntarakṛto bhedo nāsti, vihārakṛtastu viśeṣo bhavati | asaṃjñisamāpattyāṃ bhāvitāyāmasaṃjñisattvānāṃ devānāṃ sabhāgatāyāmupasampadyate |

tatra katamāni vītarāgasya liṃgāni | āha | sthirakāyakarmānto bhavatyacalendriyaḥ [|] na cāsyeryāpatha āśu paryādīyate | ekenāpīryāpathena ciraṃ kālamatināmayatyaparitasyamānaḥ | na tāśu(su)īryāntaraṃ spṛhayati | mandabhāṇī ca bhavati, praśāntabhāṇī ca [|] na saṃgaṇikārāmo, na saṃsargārāmo, dhīrā cāsya vāg(k)pravartate | cakṣuṣā rūpāṇi dṛṣṭvā rūpapratisamvedī bhavati | na rūparāgapratisamvedī | evaṃ śabdagandharasaspraṣṭavyapratisaṃvedī bhavati | no tu (Śbh_Sh 470) yāvatspraṣṭavyarāgapratisaṃvedī | viśāradaśca bhavati | gambhīrabuddhirvipulapraśrabdhicittakāyopagūḍhaḥ || anabhidhyāluravikṣobhyaḥ | kṣamāvānna cāsya kāmavitarkādayaḥ pāpakāścittaṃ kṣobhayanti | ityevaṃ bhāgīyāni vītarāgaliṃgāni veditavyānītyayaṃ tāvat laukikamārgagamanasya vibhāgaḥ ||

atha lokottareṇa mārgeṇa gantukāmo bhavati tasya catvāryāryasatyānyārabhya sapta manaskārā anupūrveṇotpadyante | lakṣaṇapratisaṃvedī[di]manaskārādayaḥ prayoganiṣṭhāphalaparyavasānā yāvadarhattvaprāpteḥ | tatra caturṇāmāryasatyānāṃ soddeśavibhaṃgānāṃ śramaṇenodgṛhītayogācāraḥ | subhāvitamanaskāro vā, mauladhyānārūpyalābhī vā, caturbhirākārairduḥkhasatyasya lakṣaṇaṃ pratisaṃvedayate | tadyathānityākāreṇa, duḥkhākāreṇa, anātmākāreṇa ca | caturbhirākāraiḥ samudayasatyasya tadyathā hetutaḥ, samudayataḥ, prabhavataḥ, pratyayataśca [|] caturbhirākārairnirodhasatyasya lakṣaṇaṃ pratisamvedayate | tadyathā nirodhataḥ, śāntataḥ, praṇītato, niḥsaraṇataśca [|] caturbhirākārairmārgasatyasya lakṣaṇaṃ pratisamvedayate | tadyathā mārgato, nyāyataḥ pratipattito, nairyāṇikataśca | so 'sya bhavati lakṣaṇapratisaṃvedī manaskāraḥ ||

(Śbh_Sh 471)
tatra daśabhirākārairduḥkhasatyaṃ parīkṣamāṇaścatura ākārānanupraviśati | katamairdaśabhistadyathā | vipariṇāmākāreṇa, avināśākāreṇa, viyogākāreṇa, sannihitā [|] kāreṇa, dharmatākāreṇa | saṃyojanabandhanākāreṇa, aniṣṭākāreṇa, ayogakṣemākāreṇa, anupa(kāreṇa)lambhākāreṇa, asvātantrākāreṇa ca | etānpunardaśākārān upapattisādhanayuktyā upaparīkṣate |

tatrāgamastāvadyathoktaṃ bhagavatā sarvasaṃskārā anityāḥ [|] te punaḥ saṃskārāḥ samāsataḥ sattvalokaśca bhājanalokaśca || uktañca bhagavatā sattvalokamadhikṛtya, paśyāmyahaṃ, bhikṣavo, divyena cakṣuṣā viśuddhenātikrāntamānuṣyakeṇa satvāṃścyavamānāṃścotpadyamānāṃśca (Śbh_Sh 472) vistareṇa yāvat kāsasya bhedātsugatau svargaloke deveṣūpapadyante | ityanena tāvatparyāyeṇa ityanena tāvatparyāyeṇa bhagavatā cakṣuṣmatā pratyakṣadarśinā sattvalokasyānityatā vyākhyātā | uktaṃcabhagavatā, bhavati, bhikṣavaḥ, sa samayo yaddīrghasyādhvano 'tyayādanupūrveṇa yāvatsaptānāṃ sūryāṇāṃ loke prādurbhāvo bhavati | (Śbh_Sh 473) tadyathā saptasūryopame sūgre(tre)yāvadasyāḥ khalu mahāpṛthivyāḥ sumerośca parvata rājasya | yāvacca brahmalokād bhājanalokasya dagdhasya dhmātasya maṣirapi na prajñāyate | chāyikāvaśiṣṭamapi na prajñāyate [|] anena paryāyeṇa bhagavatā bhājanalaukika(loka)sthānityatā ākhyātāyaṃ(temaṃ) tāvadāptāgamaṃ niśrityāyaṃ yogī śraddhādhipateyaṃ sarvasaṃskārānityatāyāṃ niścayaṃ pratilabhate ||

sa evaṃ niścayaṃ pratilabhya, śraddhādhipatyena punaḥ punaḥ pratyakṣatāmapi, parokṣatāmaparapratyayāṃ (yatāṃ) cānityatā(yāṃ) samanveṣate | kathañca punaḥ samanveṣate | āha | dvividhaṃ vastu vyavasthāpayati | āha | ādhyātmikambāhyaṃ ca | tatrādhyātmikamvastu yatṣaḍāyatanaṃ, bāhyamvastu (sa evaṃ niścayaṃ pratilabhya śraddhādhipatyena punaḥ punaḥ pratyavekṣatāmaviparokṣatāmaparapratyayatā(ṃ) cānityatāṃ(yāṃ) samanveṣate | āha | dvividhaṃ vastu vyavasthāpayati | ādhyātmikambāhyañca | tatrādhyātmikamvastu yatṣaḍāyatanaṃ bāhyamvastu) ṣoḍaśavidhaṃ | tadyathā pṛthivīvastu [tadyathā] grāmanigamagṛhāpaṇādayaḥ | ārāmavastu tadyathā tṛṇauṣadhivanaspatayaḥ | parvatavastu tadyathā citrāḥ (Śbh_Sh 474) parvatasanniveśāḥ | utsasara(sa)staḍāganadīprasravaṇavastu [|] kṣetravastu kośasannidhivastrālaṃkāranṛttagītavāditagandhamālyavilepanamāṇḍopaskāralokāstrīpuruṣapāricaryāvastūni ca tānyetāni bhavanti | ṣoḍaśavastūni [|]

sa evamādhyātmika[ṃ] bāhyaṃ vastu vyavasthāpayitvā (vyāvasthāpya) [ā]dhyātmikasya tāvadvastunaḥ pratyakṣādhipateyena manaskāreṇa viparimāṇā(ṇāmā)kāreṇa vipariṇāmānityatāṃ samanveṣate | tatra [pañcada]śavidha ādhyātmikasya vastuno vipariṇāmaḥ | aṣṭau vipariṇāmakaraṇāni |

tatra katamaḥ [pañcada]śavidho vipariṇāmaḥ | ādhyātmikasya vastunastadyathā-avasthākṛto, varṇakṛtaḥ, saṃsthānakṛtaḥ, sampattivipattikṛtaḥ | aṃgasākalyavaikalyakṛtaḥ, [pariśramakṛtaḥ], paropakramakṛtaḥ, [śītoṣṇakṛtaḥ] | īryāpathakṛtaḥ, [svayaṃkṛtaḥ], saṃkleśakṛto(taḥ), [kṛṣikṛtaḥ], maraṇakṛto, vinīlakādi kṛtaḥ, sarveṇa sarvamasaṃprakhyānaparikṣayakṛto vipariṇāmaḥ |

tatrāṣṭau vipariṇāmakāraṇāni | katamāni [|] āha | tadyathā kālaparivāsaḥ, paropakrama upabhogaḥ, (Śbh_Sh 475) ṛtuvipariṇāmaḥ, agnidāhaḥ, udakakledaḥ, vāyuśoṣaḥ, pratyayāntarasaṃgatiśceti ||

tatra kālaparivāso nāma yeṣāṃ bhāvānāṃ rūpiṇāṃ svasthāne 'pyupanyastakānāṃ kālāntareṇa jarjarato palabhyate | jīrṇatā rūpavikṛtiḥ ||

tatra paropakramo nāma yathāpi tat paro vividhāni rūpāṇi vividhaiḥ praharaṇaiḥ vividhairupakramaviśeṣaiḥ vicitrāṃ vikṛtimāpādayati |

tatropabhogo nāma yathāpi tatpratisvāmino vividhaṃ rūpamupabhuṃjānā upabhogavidhipatitvā (gamadhipatiṃ kṛtvā vi)kṛtimāpādayanti |

tatra ṛtuvipariṇāmo nāma tadyathā hemante tṛṇauṣadhivanaspatīnāṃ pāṇḍutvaṃ, śīrṇatvaṃ prajāyate | grīṣmavarṣāsu punaḥ saṃpūrṇatvaṃ, haritatā ca | tathā phalasamṛddhiḥ, puṣpasamṛddhiḥ, patrasamṛddhiḥ, vipattiśca teṣāmeva [|]

tatrāgnidāho nāma yathāpi tadagnirmukto grāmanigamarāṣṭrarājadhānīrdahan paraiti |

tatrodakakledo nāma tathāpi tanmahān udakaskandhaḥ samudāgato (grāmanigamarājarāṣṭradhānīṃ dahan paraiti | tatrodakakledo nāma tathāpi tanmahānudakaskandhaḥ samudāgato) grāmanigamarājarāṣṭradhānī[ḥ] plāvayan paraiti ||

(Śbh_Sh 476)
tatra vāyuśoṣo nāma tathāpi tanmahatā vāyuskandhenārdrāḥ pṛthivīpradeśā laghu laghveva śuṣyanti | tathārdrāṇi vastūnyārdrāḥ sasyajātayaḥ |

pratyayāntarasamudgamo nāma tadyathā sukhavedanīyaṃ sparśaṃ pratītya sukhāṃ vedanāṃ vedayamānasya sukhavedanīya(ḥ)sparśasamudgamaḥ | [evaṃ duḥkhāṃ vedanāṃ vedayamānasya su(duḥ)kha vedanīya(ḥ) sparśasamudgamaḥ] aduḥkhāsukhāṃ vedanāṃ vedayamānasyāsukhavedanīyasya vāduḥkhavedanīyasya vā sparśasya samudgamaḥ | tathā raktasya pratighanimittasamudgamaḥ yasya samudgamādrāgaparyavasthānaṃ ca vigacchati | pratighaparyavasthānaṃ cotpadyate (|) evaṃ dviṣṭasya mūḍhasya visabhāgaḥ | kleśotpattinimittaḥ samudgamo veditavyaḥ | tadyathā cakṣurvijñāne saṃmukhī bhūte śabdaviṣayasamudgamaḥ | gandharasaspraṣṭavyāḥ | dharmanimitta samudgamo yena viṣayāntareṇa visabhāgānyutpadyante | itīmānyaṣṭau vipariṇāmakāraṇāni [|] yā kācidvipariṇatirbhavati | rūpiṇāmvā, arūpiṇāmvā, dharmāṇāṃ sarvo(rvā) sau ebhiraṣṭābhirnāta uttari nāto bhūyaḥ |

(Śbh_Sh 477)
tatrādhyātmikasya vastunaḥ kathamavasthākṛtaṃ vipariṇāmamparyeṣate | ihānecā(nā)tmano [vā] pareṣāmvā dahrāvasthāmupādāya yāvajjīrṇāvasthā dṛṣṭā bhavati | tāṃ pūrveṇāparāṃ visadṛśāṃ (śīṃ), vyatibhinnāṃ, vipariṇatāṃ, saṃskārasantatiṃ dṛṣṭvāsyaivaṃ bhavati | anityā bata(te) me saṃskārā[s] tathāpyeṣāṃ pratyakṣata eveyaṃ pūrvaṇāparā vikṛtirupalabhyate |

tatra kathaṃ suvarṇakṛtā(nāṃ) vipariṇāmānityatāṃ paryeṣate | ihānenātmano (sa tathātmano) vā, pareṣām vā, yā pūrvaṃ(tāma) sva(su)varṇatā(tāṃ), succhavitā(tāṃ), tvagvarṇatā (tām) | paścācca durvarṇatāṃ duśchavitāṃ rukṣatāṃ rukṣavarṇatāṃ ca | paśyati [|] dṛṣṭvā ca punareva pratyudāvarttyāpareṇa samayena tāmeva suvarṇatāṃ paryavadātatvagvarṇatāṃ ca paśyati | tasyaivaṃ bhavatyanityā bata(te)me saṃskārāṇā(rāsteṣā)miyamevaṃ rūpā pratyakṣato varṇavikṛtirupalabhyate |

tatra kathaṃ [saṃ]sthānakṛtāṃ vipariṇāmānityatāṃ paryeṣate | yathā varṇa ukta evaṃ kṛśasthūlatayā saṃsthānaṃ veditavyaṃ sampattirvipattiśca | tadyathā jñātisampattirvā, bhogasampattirvā, śīladṛṣṭisampattirvā [|] etadviparyayeṇa vipattista (ttiḥ [|] ta)tkathamaṃgapratyaṃgavipariṇāmānityatāṃ (Śbh_Sh 478) paryeṣate | ihānenātmano vā, pareṣāmvā yā pūrvaṃ suvarṇatā, succhavitā, paryavadātatvagvarṇatā dṛṣṭā bhavati | pa(pra)tisampattirvā bhogasampattirvā śīladṛṣṭisampattirvā (|) etadviparyayeṇa vipatti s(ḥ) [|]

tatkathamaṃgapratyaṃgavipariṇāmānityatāṃ paryeṣati(te) | ihānenātmano vā, parasya vā, pūrvamapi (vi)kalāṃgatā dṛṣṭā bhavati | sopareṇa samayena vikalatāmpaśyati rājato vā, corato vā, manuṣyato vā, amanuṣyato vā [|] dṛṣṭvā ca punarasyaivaṃ bhavati | anityā bata(te)me saṃskārā iti pūrvavade(t [|]) |

(eva)mātmanaḥ pareṣāṃ ca śrāntakāyatāṃ, klāntakāyatāṃ dhāvato vā, plavato vā, laṃghayato vā, abhiru(ro)hatovā, vividhaṃ vākkarma drutaṃ kurvataḥ | sopareṇa samayena vigataklamaśramatāṃ paśyati | tasyaivaṃ bhavatyanityā bateme saṃskārā iti pūrvavat | evampariśramakṛtāṃ vipariṇāmānityatāmparyeṣate ||

evamātmano vā pareṣāmvā paropakrameṇa kāyavikṛtiṃ paśyati | tadyathā latābhirvā tāḍitasya, kaśābhirvā, (Śbh_Sh 479) vaitrairvā vara(ta)trābhirvā [|] tathā vividhairdaśamaśakasarīsṛpasaṃsparśaiḥ [|] apareṇa vā punaḥ samayena tāṃ vikṛtiṃ na paśyati | dṛṣṭvā ca punarasyaivaṃ bhavatyanityā bata(te)me saṃskārā iti pūrvavadityevaṃ paropakramakṛtāmvipariṇāmānityatāmparyeṣate ||

tathātmānaṃ vā, paramvā, śīla(ta)kāle pratyupasthite aviśadakāyaṃ, saṃkucitakāyaṃ, śītaparyavasthānaparyavasthitamuṣṇābhilāṣaparigataṃ paśyati | uṣṇakāle vā punaḥ pratyupasthite aviśadakāyaṃ, saṃkucitakāyaṃ śītaparyavasthānaparyavasthitaviśadagātraprasvinnagātraṃ santaptagātramucchraṣya vacanaṃ tṛṣāparigataṃ | śītasaṃsparśābhilāṣiṇaṃ paśyati | dṛṣṭvā ca punaḥ pratyudāvarttya punaḥ śītakāle pūrvoktairevākāraiḥ paśyati | dṛṣṭvā ca punarasyaivaṃ bhavati | anityā bata(te)me saṃskārā iti pūrvavadeva[ṃ] śītakṛtāṃ vipariṇāmānityatāṃ paryeṣate |

sa punaradhyātmamvā (rātmano vā) [pare]ṣāmvā caṃkramasthānaniṣadyaśayānairīryāpathairanyatamānyatameneryāpathena ātmānamvā paramvā paśyati | punastenaivamekadā anugṛhyamāṇaṃ paśyati | dṛṣṭvā ca punarasyaivaṃ bhavatyanityā (Śbh_Sh 480) bateme saṃskārā iti pūrvavat | evamīryā pathakṛtāṃ vipariṇāmānityatāṃparyeṣate ||

kathaṃ sparśakṛtāmvipariṇāmānityatāmparyeṣate | sukhavedanīyena sparśena spṛṣṭaḥ, sukhavedanīyaṃ sparśaṃ pratītyotpannāṃ sukhāṃ vedanāṃ vedayamānaḥ | sukhā[ṃ] vedanāvasthāmātmanaḥ pari[c]chinatti | yathā sukhadevanāvasthā[ṃ] evaṃ duḥkhāsukhāsu(duḥ)khavedanāvasthāṃ [|] tasya pūrvāṃ paryeṣaṇā āsāṃ vedanānāṃ navanavatāniḥpurāṇa purāṇatāmāpāyikatāṃ tāvatkālikatāmitvarapratyupāsthāyitamanyathībhāvaṃ dṛṣṭvā, dṛṣṭvaivaṃ bhavati | anityā bateme saṃskārā iti pūrvat ||

tatra kathaṃ kleśakṛtāṃ vipariṇāmānityatāṃ vyavacārayati | sarāgaṃ cittamutpannaṃ parijānāti | vigatarāgaṃ sadveṣamvigatadveṣaṃ | samohaṃ vigatamohamanyatamānyatamena vā upakleśenopakliṣṭaṃ cittamupakliṣṭamiti parijānāti | anupakliṣṭamvā punaranupakliṣṭamiti parijānāti | tasya pū(pau)rvāparyeṇaibhiḥ kleśopakleśairavatīparṇavipariṇatāvipariṇatāṃcittasantatiṃ dṛṣṭvaivaṃ bhavatyanityā bateme saṃskārā iti | tathā hyeṣāṃ pratyakṣataḥ saṃkleśakṛto vipariṇāmaupalabhyate ||

tatra kathaṃ vyādhikṛtāṃ vipariṇāmānityatāṃ vyavacārayati | ihānenaikadātmā ca pare ca dṛṣṭvā(ṣṭā) (Śbh_Sh 481) bhavantyarogiṇaḥ, sukhino, balavantaḥ | so 'pareṇa samayena paśyatyātmānamvā, paramvā, ābādhikaṃ, duḥkhitaṃ, bāḍhaglānaṃ, spṛṣṭaṃ śārīrikābhirvedanābhiḥ duḥkhābhistīvrābhiriti vistareṇa pūrvavat |

tatra kathaṃ kleśakṛtāṃ vipariṇā[mā]nityatāṃ vyavacārayati | ihānenaikadātmā ca pare ca dṛṣṭvā (dṛṣṭā) bhavantyarogiṇaḥ, sukhino, balavantaḥ | so 'pareṇa samayena paśyatyātmānamvā, paramvā, ābādhikaṃ, duḥkhitaṃ, bāḍhaglānaṃ, spṛṣṭaṃ śārīrikābhirvedanābhiḥ | sa punarapareṇa samayena paśyatyarogiṇaṃ, sukhitaṃ, balavantaṃ, dṛṣṭvā ca punarasyaivaṃ bhavatyanityā bata(te)me saṃskārā iti pūrvavat ||

tatra kathaṃ maraṇakṛtāṃ vipariṇāmānityatāṃ vyavacārayati | ihāyaṃ jīvitaṃ paśyati dhriyantaṃ, tiṣṭhantaṃ, yāpayantaṃ, so 'pareṇa samayena mṛtaṃ kālagataṃ paśyati | vijñānaśūnyaṃ kalevaraṃ dṛṣṭvā ca punarasyaivaṃ bhavatīti vistareṇa pūrvavat ||

tatra kathaṃ [vi]nīlakādikṛtāṃ vipariṇāmānityatāṃ vyavacārayati | so 'pareṇa samayena tāma(tada)sthiśaṃkalikāvasthānaṃ paśyati | sa tadeva mṛtakalevaraṃ vinīlakāvasthamekadā paśyati | ekadā vipūyakāvasthamenaṃ vistareṇa yāvasthiśaṃkalikāvasthaṃ dṛṣṭvāsyaivaṃ bhavatyanityā bata(te)me saṃskārā iti vistareṇa (Śbh_Sh 482) pūrvavat ||

tatra kathamasaṃkhyā(ya) na parikṣayakṛtāmvipariṇāmānityatāṃ vyavacārayati [|] so 'pareṇa [samayena] tāma(tada)pya[sthi]śaṃkalikāvasthānaṃ paśyati | sarveṇa sarvaṃ naṣṭā(ṣṭo) bhavati, vidhvastā(sto), viśīrṇaḥ | sarveṇa sarvaṃ cakṣuṣo [a]nābhāsagatā, dṛṣṭvā ca punarasyaivaṃ bhavatyanityā bata(te)me saṃskārāstathā hyeṣāṃ paurvāparyeṇa pratyakṣata evāyamevaṃ rūpo vikāra upalabhyate | vipariṇāmaḥ |

evaṃ tāvatpratyakṣādhipateyena manaskāreṇādhyātmikasya vastunaḥ [paṃca] daśabhirākārairvipariṇāmānityatāṃ vyavacārayati | vyavacārayitvā(vyavacārya) ṣoḍaśavidhasya bāhyasya vastuno vipariṇāmānityatāṃ vyavacārayati | ye 'nena pṛthivīpradeśā nābhisaṃskṛtāḥ pūrvaṃ dṛṣṭā bhavanti | gṛhavastvāpaṇavastupuṇyaśālādevakulavihāravastuprakāraiḥ paścāccābhisaṃskṛtānpaśyatyanabhisaṃskṛtānpaśyatyanandinavānsukṛtānsūpaliptān (|) so 'pareṇa samayena jīrṇān paśyati | jarjarānalūnavilūnāṃ (nān) cchīrṇān cha(kṣa)titapatitān khalu chidrānagninā vā dagdhānudakena vāpahratāṃ(hṛtān) | dṛṣṭvā ca punarasyaivaṃ bhavati | anityā bata(te)me saṃskārāḥ [|] tathāpyeḥ(hye)ṣāṃ paurvāparyeṇāyamevaṃrūpaḥ pratyakṣo vikāro (Śbh_Sh 483) vipariṇāma upalabhyate | evaṃ pṛthivyāṃ vipariṇāmānityatāṃ vyavacārayati | evaṃ tṛṇauṣadhivanaspataya ārāmodyānāni ca samṛddhapatrapuṣpaphalāni paśyati | harati tāni (haritāni) prāsādikānyabhiramyāṇi [|] apareṇa sa samayenocchuṣkāṇi paśyati | vigatapatrapuṣphalāni (|) agnidāhena vā dagdhāni (vā,) tathā parvatānyekadā samṛddhapāṣāṇāni paśyatyekadā nirluṭhitapāṣāṇāni patita śrṛṃgāṇi, patitakūṭāni, utkūlanikūlānyagninā dagdhāni, udakābhiṣyanditāni, tathā utsasarastaḍāka(ga)nadīprasravaṇakūpādīnyekadā, samṛddhodakāni paśyatyekadā parikṣīṇodakāni, sarveṇa vā sarvaṃ viśuṣkāṇi khilībhūtāni koṭarāṇi | tathā karmāntānekadā sampadyamānānpaśyatyekadā vipadyamānāṃ (nān) [paśyati |] tadyathākṛṣikarmāntānnaukarmāntānsamyagvyavahārakarmāntān vividhāṃchilpa (vidhāñchilpa)sthānakarmāntān, tathā kośasannidhīnāṃ vicitrāṇāṃ nānāprakārāṇāmekadā ācayaṃ paśyatyekadā apacayaṃ | tathā bhojanapānaṃ ca ekadā[na]bhisaṃskṛtā(nnā)vasthaṃ paśyatyekadābhisaṃskṛtāvasthamekadā lālāvisaraviklinnamekadā yāvaduccāraprasrāvāvasthaṃ [paśyati] | (Śbh_Sh 484) tathā vividhāni yānānyekadā sumaṇḍitāni svalaṃkṛtānyabhinavāni paśyatyekadā vigatālaṃkārāṇi | vigatamaṇḍanāni, jarjarāṇi | tathā vastrāṇāmekadā abhinavatāṃ paśyatyekadā purāṇatāṃ | prakṣīṇatāmekadā śuddhatāmekadā malinatāṃ | tathālaṃkārāṇāmekadānabhisaṃskṛtatāmekadābhisaṃskṛtatāmekadā sāratāmekadābhinna-prabhinnatāmvikṣīṇatāṃ paśyati | tathā nṛttagītavāditānāṃ pratyutpannaprayogavicitrabhūya[s]samudgatā[ṃ] bhavabhaṃgatāmpaśyati | tathā gandhamālyavilepanānāṃ pratyagrasugandhāmlānatāṃ paśyati | apareṇa samayena nātisugandhadurgandhamlānaviśuṣkatāṃ paśyati | tathā bhāṇḍopaskārāṇāmanabhisaṃskārābhisaṃskārasārabhagnatāṃ paśyati | tathā ālokānukārayoḥ saṃbhavavibhavatāmpaśyati | tathā strīpuruṣacaryāsambhavavibhavatāṃ paśyati | asthiratāṃ [|] dṛṣṭvā ca punarasyaivaṃ bhavatyanityā bata(te)me saṃskārāstathā hyeṣāṃ bāhyānāṃ saṃskārāṇāṃ, ṣaṇṇāṃ ca parigrahavastūnāṃ, daśānāñca kāyaparivārāṇāṃ pratyakṣatā, vikāro, viparimāṇo 'yamīdṛśa upalabhyate | sarvatracaitat peyālaṃ veditavyaṃ ||

ebhiraṣṭābhirvipariṇāmakāraṇaiḥ pūrvanirdiṣṭairasyādhyātmikabāhyasya vastuno yathāyogaṃ pratyakṣādhipateyena manaskāreṇaivaṃ vipariṇāmākāreṇānityatāṃ vyavacārayati | (Śbh_Sh 485) yathānena sā vipariṇāmānityatā pratyakṣaṃ dṛṣṭā bhavatyanubhūtā, aparapratyayaśca tasyāṃ bhavatyananyaneyaḥ | tathaivānusmaran vyavacārayati | niścitaśca bhavati | tenocyate pratyakṣādhipateyo manaskāra iti |

sa evaṃ pratyakṣādhipateyena manaskāreṇa vipariṇāmānityatāṃ vyavahā(cā)rayitvā(vyavacārya) yeṣāṃ rūpiṇāṃ saṃskārāṇāṃ satī samvidyamānā kṣaṇotpannabhagnā vinīlatā(vilīnatā) nopalabhyate | tatra pratyakṣādhipateyaṃ manaskāraṃ niśrityānumānaṃ karotyevañca punaranumānaṃ karoti | kṣaṇotpannabhagnavilīnānāmeṣāṃ saṃskārāṇāmiyaṃ pūrveṇāparā vikṛtiryujyate | na tu tathaivāvasthitānāṃ, iti hi kṣaṇikāḥ saṃskārāsteṣu teṣu pratyayeṣu satsu tathā tathotpadyante | utpannāścānapekṣya vināśakāraṇaṃ svarasena vipa(na)śyanti |

(Śbh_Sh 486)
yāni punaretāni vipariṇāmakāraṇāni tānyanyathotpattaye satya(mva)rttante vikṛtāyā utpatteḥ kāraṇībhavanti | na tu vināśasya [|] tatkasya hetoḥ [|] sahaiva tena vināśakāraṇena vinaṣṭānāṃ saṃskārāṇāṃ yasmādvisadṛśā (śī) pravṛttirupalabhyate | na tu sarveṇa sarvamapravṛttireva [|] yeṣāmvā punaḥ saṃskārāṇāṃ sarveṇa sarvamapravṛttirupalabhyate | tadyathā kvāthyamānāmasāmante sarveṇa sarvamparikṣayo bhavati agninirdagdhānāṃ ca lokabhājanānāṃ masirapi na [pra]jñāyate | chāyikā ca | śiṣṭamapi na prajñāyate teṣāmapyuttarottarakaraṇaparyādānādante sarveṇa sarvamabhāvo bhavati | na tvagninaiva kriyate [|] tasmādvipariṇāmakāraṇānyetānyaṣṭau yathoktāni svarasenaiva tu vināśo bhavati | sa evamānumānikamanaskāreṇa saṃskāreṇākṣaṇotpannabhagnavilīnatāyāṃ niścayaṃ pratilabhya punarapyapratyakṣaparalokāsaṃskārapravṛttāvanumānaṃ karoti ||

evaṃ ca punaranumānaṃ karoti | santi satvā (ttvā) ye avarṇā api, durvarṇā apyupalabhyante, uccakulīnā api, ādyakulīnā api, daridrakulīnā api, alpeśākhyā api, dīrghāyuṣo (ṣa) ādeyavākyā api, anādeyavākyā api, tīkṣṇendriyā api [|] (Śbh_Sh 487) tadetat satva(ttva)vaicitryaṃ sati karmavaicitrye yujyate [|] nāsati | yadrūpaiḥ sattvairyadrūpaṃ pūrvameva bhūtaṃ (kṛtaṃ?) kuśalākuśalaṃ citrakarma kṛtamupacitaṃ, tena hetunā, tena pratyayena teṣāmidamātmabhāvavaicitryamabhinirvṛttaṃ ||

na caitadīśvaranirmāṇahetukaṃ yujyate | sa cedīśvaranirmāṇahetukaṃ syāttadīśvarapratyayameva vā syādanyena vopādāneneśvaro nirmimīta | sa cedīśvara pratyayameva syāt teneśvarasyaiṣāñca saṃskārāṇāṃ yaugapadyaṃ syāt | atha pūrvamīśvaraḥ paścāt saṃskārā, neśvarapratyayāḥ saṃskārā bhavanti | atheśvarasya praṇidhānaṃ nirmāṇakāraṇaṃ, neśvara eva | tena samīcchā sahetukā (kī) vā syānnirhetu kā (kīṃ) vā [|] yadi sahetukā īśvarahetukaiva ca tena pūrvakeṇa doṣeṇa tulyatayā na yujyate | athānyahetukā (kī) tenecchā prayatnaḥ | (Śbh_Sh 488) praṇidhānamīśvaravinirmuktānyadharmahetukā tathā sarve 'pi saṃskārā dharmahetukā eva bhaviṣyanti | kimīśvareṇa vṛthā kalpitenetyevamādinā ānumānikena manaskāreṇaivaṃbhāgīyena, paralokena saṃskārapravṛttau niścayaṃ pratilabhate |

sa evaṃ triḥprakāramanaskārādhipatyena śraddhādhipateyena pratyakṣādhipateyenānumānādhipateyānāṃ(yām) nityatāṃ vyavacārayati | tatra yā pūrva pañca [vidhā]nityatā pañcākārabhāvanānugatā uddiṣṭā, tatra vipariṇāmākāranirdiṣṭā, vināśākārā ca |

visaṃyogākārā anityākārā (anityatā) katamā | āha | adhyātmamupādāya bahirdhā ca veditavyā || tatrādhyātmamupādāya yathāpi tadekatyaḥ pūrvampareṣāṃ stā(svā)mī bhavatyadāsaḥ apreṣyaḥ | aparakarmakaraḥ | so 'pareṇa samayena svāmibhāvamadāsabhāvaṃ vihāya pareṣāṃ dāsabhāvamupagacchati | svāmibhāvādvisaṃyujyate | tathā santaḥ samvidyamānā bhogā avipariṇatā, avinaṣṭā rājñā(ḥ) apahriyante | corairvā, apriyairvā, dāyādai[ritya]nityatā veditavyā | tatra dharmatākārānityatā (Śbh_Sh 489) yathāpi tasyā eva vipariṇāmānityatāyāḥ vināśānityatāyāḥ | vartamāne 'pyadhvanyasamavahitāyāḥ anābhoge (gate) 'dhvani bhāvinyā dharmatāṃ pratividhyatyevaṃ dharmāṇa ete saṃskārā anāgate 'dhvani evaṃbhāgīyā iti | eṣu sannihitākārāya (rayā?) ita eva vipariṇāmānityatāṃ, vināśānityatāṃ, visaṃyogānityatāṃ samavahitāṃ saṃbhuravībhūtāmākārayati |

sa evamādhyātmikabāhyānāṃ saṃskārāṇāṃ pañcavidhāyāmanityatāyāmebhiḥ pañcabhirākārairyathāyogaṃ manasikārabāhulyādupapattisādhanabhāvanādhipatyācca niye(rme)yaṃ pratilabhya tada[na]ntaraṃ duḥkhākāramavatarati | tasyaivaṃ bhavati | ya ete saṃskārā anityāsteṣāmanityatāṃ (tā) jātidharmato yujyate | iti hyeta eva saṃskārā jātidharmāṇaḥ jātiśca duḥkhā, yadā(yā) jātireva[ṃ] jarā vyādhirmaraṇa[ṃ], vipriyasaṃprayogaḥ, priyavinābhāva, icchāvighātaśca veditavyaḥ | evaṃ tāvadaniṣṭā(tyā)kāreṇa duḥkhākāramavatarati |

sa ye sukhavedanīyāḥ skandhāḥ, sāsravāḥ, sopādānāsteṣu saṃyojanabandhanākāreṇa duḥkhākāramavatarati | (Śbh_Sh: 490) tathā hi te (tasya) tṛṣṇāsaṃyojanasyākāre 'dhiṣṭhānaṃ, tṛṣṇāsaṃyojanaṃ ca jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsabandhanasya, rāgadveṣamohabandhanasya cādhiṣṭhānaṃ |

tatrāyogakṣemāmāreṇa aduḥkhāsukhasthānīyeṣu skandheṣu duḥkhākāramavatarati | tathā hyaduḥkhāsukhāsthānīyāḥ skandhāḥ sopādānā dauṣṭhulyasahagatā abījānugatā avinirmuktā duḥkhaduḥkhatayā, vipariṇāmaduḥkhatayā ca | anityā, nirodhadharmāṇaḥ |

evamayaṃ yogī sukhasthānīyeṣu saṃskāreṣu, sukhāyāñca vedanāyāṃ vipariṇāmaduḥkhatāmavatīrṇo bhavati | yaduta saṃyojanabandhanākāreṇa duḥkhavedanāsthānīyeṣu saṃskāreṣuduḥkhāyāṃ vedanāyāṃ duḥkhaduḥkhatāmavatīrṇo bhavati | yadutāniṣṭākāreṇa aduḥkhāsukhasthānīyeṣu saṃskāreṣu(ṣva) duḥkhāsukhāyāñca vedanāyāṃ saṃskāraduḥkhatāmavatīrṇo bhavati | yadutāyogakṣemākāreṇa [|]

tasyaivaṃ bhavati | saṃyojanabandhanākāramaniṣṭākāraṃ yogakṣemākāraṃ cādhipatiṃ kṛtvā tisṛṣu vedanāsu yatkiñcidvedayitamidamatra duḥkhasyetyevamayamanityākārapūrvakeṇa manaskāreṇa duḥkhākāramavatīrṇo bhavati | tasyaivaṃ bhavatīndriyamātra(traṃ)saha(saḥ) upalabhate, viṣayamātraṃ | tajjamanubhavamātraṃ | cittamātra hatā ātmeti (hatātmeti) | nāmamātraṃ | darśanamātramupacāramātraṃ | (Śbh_Sh 491) nāta uttari nāto bhūyaḥ |

tadevaṃ sati skandhamātrametannāstyeṣu skandheṣu nityo, dhruvaḥ, śāśvataḥ svābhūtaḥ | kaścidātmā vā, satvo(ttvo) vā, yo 'sau jāyeta vā, hīyeta vā, mriyate (yeta) vā, tatra vā (tatra vā) tatra kṛtakṛtānāṃ karmaṇāṃ phalavipākaṃ pratisamvedayeta | iti hi (Śbh_Sh 492) śūnyā ete saṃskārāḥ, ātmavirahitā ityevamanupalambhākāreṇa śūnyākāramavatarati | tasyaivaṃ bhavati | ye punarete saṃskārāḥ svalakṣaṇenānityalakṣaṇena, duḥkhalakṣaṇena yuktāste 'pi pratītyasamutpannatayā asvatantrā, ye 'svatantrāste 'nātmāna ityevamasvatantrākāreṇānātmākāramavatarati | evaṃ punaryoginā daśākāraṃ gṛhītaiścaturbhirākārairduḥkhasatyalakṣaṇaṃ pratisaṃveditaṃ bhavati ||

tatrānityākāraḥ pañcabhirākāraiḥ saṃgṛhītaḥ | tadyathā vipariṇāmākāreṇa, visaṃyojanākāreṇa, sannihitākāreṇa, dharmatākāreṇa [|]

duḥkhākārastribhirākāraiḥ saṃgṛhītaḥ | saṃyojanabandhanākāreṇa aniṣṭākāreṇa ayogakṣemākāreṇa ca [|]

śūnyākāra ekenākāreṇa saṃgṛhīto yadutānupalaṃbhākāreṇa [|]

anātmākāra ekenākāreṇa saṃgṛhīto yadutāsvatantrākāreṇa |

sa evaṃ daśabhirākāraiścaturākārānupraviṣṭo (Śbh_Sh 493) duḥkhalakṣaṇāṃ pratisaṃvedya, asya duḥkhasya ko hetuḥ, kaḥ samudayaḥ, prabhavaḥ, pratyayaḥ iti | yasya prahāṇādasya duḥkhasya prahāṇaṃ syādityebhiścaturbhirākāraissamudayasatyasya lakṣaṇaṃ pratisaṃvedayati | tṛṣṇāyā duḥkhakṣemakatvāddhetutaḥ, ākṣipyābhinirvartakatvātsamudayānayanātsamudā[na]yataḥ | abhinirvṛttirduḥkhitatvāt prabhavatvāt prabhavataḥ | punarāyatyāṃ duḥkhabījaparigrahatvādanukrameṇa ca | duḥkhasamudayānayanātpratyayataḥ | aparaḥ paryāyaḥ | upādānahetukasya ca bhavasya samudāgamādbhavapūrvikāyā jāteḥ prabhavatvāt, jātipratyayatāṃ, jāti ca (teśca) jarāvyādhimaraṇaśokādīnāmabhinirvṛtteḥ | hetutaḥ samudayataḥ, prabhavataḥ, pratyayataḥ | yathāyogaṃ veditavyaṃ | aparaḥ paryāyaḥ [|] yaḥ kleśānuśaya āśraya[ḥ] punarbhavāmabhinirvṛttaye hetustajjasya ca paryavasthānasya yathāyogaṃ veditavyaṃ [|] aparaḥ paryāyaḥ [|] yaḥ kleśānuśaya āśrayastṛṣṇānuśayādikaḥ | sa āyatyāṃ punarbhavābhinirvṛttaye hetustajjasya ca paryavasthānasya yathāyogaṃ samudayaḥ, prabhavaḥ, pratyayaśca [|]

tatra paunarbhavikyāstṛṣṇāyāḥ samudānanātsamudayataḥ | sāpuna[ḥ] paunarbhavikī tṛṣṇā nandīrāgasahagatāyāstṛṣṇāyāḥ (Śbh_Sh 494) prabhavo bhavati sā punarnandīrāgasahagatā tṛṣṇā prabhūtā, tatra tatrābhinandinyāstṛṣṇāyāḥ pratyayo bhavatyevamasyānuśayagatāṃ trividhaparyavasthāgatāṃ ca tṛṣṇāmāgamyāyati[ḥ] | punarbhavasyābhinirvṛttirbhavati prādurbhāvaḥ | tenāha hetu[taḥ], samudayataḥ, prabhavataḥ, pratyayataśca | evamayaṃ yogī ebhiścaturbhirākāraissamudayasatyalakṣaṇaṃ pratisamvedayate |

samudayasatyalakṣaṇaṃ pratisaṃvedya asya samudayasatyasyāśeṣoparamannirodhaṃ nirodhata ākārayati | duḥkhasatyasyāśeṣoparamecchātaḥ, agratvācchreṣṭhatvāttadantaratvāt praṇītataḥ, nityatvānnissaraṇataḥ | evamayaṃ caturbhirākāraiḥ nirodhasatyasya lakṣaṇaṃ pratisaṃvedayati | pratisamvedya jñeyaparimārgaṇārthena, bhūtaparimārgaṇārthena caturbhirduḥkhairanupravartanārthena | nirvāṇagamanāyaikāyanārthena mārgaṃ mārga[to], nyāyataḥ, pratipattito, nairyāṇikataśca ākārayati | sa evaṃ caturbhirākārairmārgatyasya lakṣaṇaṃ pratisamvedayate | ayamasyocyate caturṣvāryasatyeṣvadhyātmaṃ pratyātmaṃ lakṣaṇapratisaṃvedī (yate | ayamasyocyate | caturṣvāryasatye[ṣu]) manaskāraḥ ||

sa evaṃ pratyātmikān skandhān pratyayenopaparīkṣya (Śbh_Sh 495) vyavacārayitvā (vyavacārya) viparokṣakān visabhāgadhātukān | skandhānanumānataḥ parāhanti | tepyevaṃ dharmāṇaḥ te 'pyevaṃnayapatitā iti | yatkiñcitsaṃskṛtaṃ sarvatra sarvaśaḥ [evaṃ tadevaṃ pratisaṃvedī manaskāraḥ | pratyayenopaparīkṣyavyavacārayitvā(cārya) viparokṣān visabhāgadhātukān skandhānanumānataḥ parāhanti | te 'pyevaṃ dharmāṇaste 'pyevaṃ nayapatitā iti yatkiñcitsaṃskṛtaṃ sarvatra sarvaśa] evaṃ tadevaṃprakṛtikaṃ, tasya ca nirodhaḥ | śāntaḥ, mārgo, nairyāṇiko yastatprahāṇāya tasya yadā vipakṣokteṣu pratyātmikeṣu skandheṣu satyajñānaṃ | yacca viparokṣeṣu visabhāgadhātukeṣvanumānajñānaṃ | taddharmajñānānvayajñānayorutpattaye bījasthānīyaṃ bhavati | sa cāyaṃ lakṣaṇapratisaṃvedī manaskāraḥ śrutacintāvyavakīrṇo veditavyaḥ |

yadā teṣu satyeṣvayaṃ yogī evaṃ samyak(g)vyavacāraṇānvayādibhiḥ ṣoḍaśabhirākāraiścaturṣvāryasatyeṣu niścayaḥ [-yaṃ] pratilabdho bhavati | yadutopapattisādhanayuktyā, yaduta yāvadbhāvikatāṃ vā, tadā śrutacintāmayaṃ manaskāraṃ samatikramya vyavatīrṇavarttinamekāntena bhāvanākāreṇādhimucyate | so [a]sya bhavatyādhimokṣiko manaskāraḥ | satyālambanaścaikāntasamāhitaśca [|] sa tasyānvayā[d]dve satye adhikṛtya duḥkhasatyañca (Śbh_Sh 496) samudayasatyañca aparyantaṃ jñānaṃ pratilabhate | yenānityamanityamityanityāparyantamadhimucyate ||

evaṃ duḥkhāparyantatāṃ śūnyākāyā[rā]paryantatāṃ, saṃkleśāparyantāmapāyagamanāparyantatāṃ sampatti(ttya) [paryanta]nāṃ(tāṃ), vipati[ttya]paryantatāṃ, sa vyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsā paryantatāṃ [|] tatrāparyanteti nāsti saṃsāraṃ(raḥ) sansa(saṃsa)rata, eṣāṃ dharmāṇāmanto nāsti paryantaḥ | yāvatsansā(saṃsā)rabhāvina ete dharmāḥ, sansā(saṃsā)rasya vāśeṣoparamādeṣāmuparamo, nāsti anyathoparama ityevaṃ sarvabhavagaticyutyupapādebhyaḥ apraṇihā(hitā)kāreṇāsanniśrayākāreṇa, prātikūlyāthi(dhi)kāreṇāsanniśrayākāreṇa [|] prātikūlyādhikāreṇādhimucyamāna ādhimokṣikamanaskāraṃ bhāvayati | sa evaṃ sarvabhāvopapattibhyaḥ | cittamudvejayitvā (-mudvejya) | uttrāsya | u(t)trāsayitvā (sya) [a]dhyāśayena nirvāṇe 'pyanyatamānyatamenākāreṇa praṇidadhāti | tasya dīrgharātraṃ taccitraṃ(ttaṃ)rūparataṃ śabdagandharasaspraṣṭavyarataṃ ā(tamā)citamupacitaṃ (rūpaśabdagandharasaspraṣṭavyaratamā(tamā)citamupacitaṃ |) rūpaśabdagandharasaspraṣṭavyaiḥ | yenādhyāśayenāpi nirvāṇaṃ pradadhate | (Śbh_Sh 497) na praskandati, na prasīdati | na saṃtiṣṭhate | na vimucyate, na pratyudāvarttate (|) mānasaṃ, śāntadhātvanabhilakṣitatayā | paritamanāmupādāya, sa punaḥ punastaccittamudvejayatyu[t]trāsayati | duḥkhasatyātsamudayasatyādudvejyo[j]trāsya punaḥ punaradhyāśayato nirvāṇe praṇidadhāti | tathāpyasya na praskandati | tatkasya hetostathā hyasau [au]dāriko [a]smi māno 'bhisamayāya vibandhakaraḥ | sa manaskārānupraviṣṭaḥ sāntaravyantaro vartate | ahamasmi saṃskṛ(sṛ)tavānahamasmi saṃsariṣyāmi | ahamasmi parinirvāsyāmi, ahamasmi(n) parinirvāṇāya kuśalāndharmān bhāvayāmi | ahamasmiduḥkhaṃ duḥkhataḥ (|) paśyāmi, samudayaṃ samudayato, nirodhaṃ nirodhataḥ | ahamasmi mārgaṃ mārgataḥ paśyāmi | ahamasmi śūnyaṃ śūnyato 'praṇihitamapraṇihitataḥ | ānimittamānimittataḥ paśyāmi mamaite dharmāstaddhetostatpratyayasya taccittaṃ na praskandatyā(tya)dhyāśayamvādhyāśayato [a]pi nirvāṇama(ta)smimānaṃ nirba(viba)ndhakā(ka)raṃ vibandhakāra iti laghu laghveva prajñayā pratividhya, svarasānupravṛttau manaskāramutsṛjya, bahirdhā jñeyālambanād vyāvartya, mā(ma)naskārapraviṣṭāṃ, (Śbh_Sh 498) manaskārānugatāṃ, satyavyavacārā(ra)ṇāmārabhate | sa utpannotpannaṃ cittaṃ nirudhyamānamanantarotpannena cittena bhajyamānaṃ paśyati | pravāhānuprabandhayogena | sa tathācittena cittamālambanīkarotyavaṣṭabhate | yathāsya yo 'sau manaskārānupraviṣṭo 'smimāno vipakṣa(bandha)karaḥ sa tasyāvakāśaḥ | punarbhavavyutpattaye ||

tathā prayukto 'yaṃ yogī yattasyāścittasantateḥ anyonyatāṃ navanavatāmāpāyikatāṃ tāvatkālikatāmitvarapratyupasthāyitāñca paurvāparyeṇa paśyatīdamasyā [a]nityatāyā yattasyāścittasantateḥ upādānaskandhānupraviṣṭatāṃ paśyatīdamasya duḥkhatāyāstatra yaccittaṃ dharmaṃ nopalabhate | idamatra śūnyatāyāstatra yasyā eva cittasantateḥ pratītyasamutpannatāmasvatantrāmpaśyatīdamasyānātmatāyā[ḥ |] evaṃ tāvad duḥkhasatyamavatīrṇo bhavati |

(Śbh_Sh 499)
tasyaivaṃ bhavatīyamapi me cittasantatiḥ | tṛṣṇāhaitukī, tṛṣṇāsamudayā, tṛṣṇāprabhavā, tṛṣṇāpratyayā [|] asyā api cittasanteteryo nirodhaḥ so 'pi śāntaḥ | asyā api yo nirodhagāmī mārgaḥ | sa nairyāṇika ityevamaparīkṣitamanaskāraparīkṣāyogena sūkṣmayā prajñayā na tānyāryasatyānyavatīrṇo bhavati | tasyaivamāsevanānvayādbhāvanānvayāttasyāḥ samasamālambyālambakājñānamutpadyate | yenāsyaudārikatvāsmimāno nirvāṇābhirataye vibandhakaraḥ samudācarataḥ | prahīyate | nirvāṇe cādhyāyataścittaṃ pradadhataḥ praskandati | napratyudāvartate(yati) (|) mānasaṃ | paritamanāmupādāya | adhyāśayataścābhiratiṃ gṛhṇāti | tathābhūtasyāsya mṛdukṣāntisahagataṃ samasamālambyālambakajñānaṃ tadūṣmagatamityucyate | yanmadhyakṣāntiparigṛhītaṃ tanmūḍhe(ḍhami)tyucyate | yadadhimātrakṣāntisaṃgṛhītaṃ tanmadhyānulomā kṣāntirityucyate ||

sa evambibandhakaramasmimānaṃ prahāya nirvāṇe cādhyāśayaratiṃ parigṛhyayo 'sāvuttarottaraścittaparikṣayābhisaṃskāraḥ | tamabhisaṃskāraṃ samutsṛjya anabhisaṃskāratāyāṃ nirvikalpacittamupanikṣipati | tasya taccittaṃ tasmin samaye niruddhamiva khyāti | na ca taṃ (tan) niruddhaṃ bhavatyanālambanamiva khyāti | na ca tadālambanaṃ bhavati | tasya taccittaṃ praśāntaṃ vigatamiva (Śbh_Sh 500) khyāti | na ca tadvigataṃ bhavati | na ca punastasmiṃ(smin) samaye madhukaramiddhāvaṣṭabdhamapi taccittaṃ niruddhamiva khyāti | na ca tanniruddhaṃ bhavati | yattadekatyānāṃ [mandānāṃ] momūhānāmabhisamayā [yā]bhimānāya bhavatīdaṃ punaścittamabhisamayāyaiva, na cirasyedānīṃ samyaktvaṃ(ttva) (|) nyāmāvakrāntirbhaviṣyatīti | yadi yamīdṛśī cittasyāvasthā bhavati | tasya tatsarvapaścimanirvikalpaṃcittaṃ yasyānantaraṃ pūrvavicāriteṣu satveṣvadhyātmamābhogaṃ karoti | te laukikā agradharmāḥ |

tasmātpareṇāsya lokottarameva cittamutpadyate | na laukikaṃ [|] sīmā eṣā laukikānāṃ saṃskārāṇāṃ, paryanta eṣastenocyante laukikā agradharmā iti | teṣāṃ samanantarapūrvāvicāritāni satyā[nyā]bhra(vra)jati | ābhogasamanantaraṃ yathāpūrvānukramaḥ [|]

vicāriteṣu satyeṣu anupūrveṇaiva nirvikalpapratyakṣaparokṣeṣu || niścayajñānaṃ pratyakṣajñānamutpadyate | tasyotpādāt traidhātukāvacarāṇāṃ darśanaprahātavyānāṃ kleśānāṃ pakṣyaṃ dauṣṭhulyasanniśrayasanniviṣṭaṃ tatprahīyate | tasya prahāṇāt sacetpūrvameva kāmebhyo vītarāgo bhavati | saha sa(ga?)tyābhisamayāt | tasminsamaye (Śbh_Sh 501) 'nāgāmītyucyate | tasya tānyeva liṃgāni veditavyāni | yāni pūrvamuktāni vītarāgasyāyantu viśeṣaḥ | ayamaupapāduko bhavati | tatra parinirvāyī | anāgantā punarimaṃ lokaṃ [|]

sa cet punaryadbhūyo vītarāgo bhavati | saha gatyā abhisamayāt sakṛdāgāmī bhavati |

sacetpunaravītarāgo bhavati | sa bhūyassa tasya dauṣṭhulyasya pratipraśrabdheḥ srota āpanno bhavati | jñeyena jñānaṃ samāgataṃ bhavati | pratyakṣatayā | tenocyate [a]bhisamayataḥ | tadyathā kṣatriyaḥ kṣatriyeṇa | sārdhaṃ sammukhībhāvaṃ tadanvabhisamayāgata ityucyate | evaṃ brāhmaṇādayo veditavyāḥ |

tasyemāni liṃgāni catvāri jñānānyanena pratilabdhāni bhavanti | sattvacāravihāramanasikāreṣu tīrayato dharmamātrajñānamanucchedajñānamaśāśvatajñānaṃ | pratītyasamutpannasaṃskāramāyopamajñānaviṣayo 'pi cāsya carataḥ, sutīvramapi kleśaparyavasthānaṃ | yadyapi smṛtisaṃpramoṣādutpadyate | tadapyasyābhogamātrāllaghu laghveva vigacchati | tathā agantā bhavatyapāyāṃ (yān) na saṃcidhyaṇikṣāṃ (vidhya[ti] śikṣāṃ) vyatikrāmati | ca tiryagyoni(kṛtaṃ) gataṃ prāṇinaṃ jīvitād vyaparopayati | (Śbh_Sh 502) na śikṣāṃ pratyākhyāya hānāyārvattate | abhavyo bhavati pañcānāmānantaryāṇāṃ karmaṇāṃ karaṇatāyai | na svayaṃkṛtasukhaduḥkhaṃ paryeti, na parakṛtaṃ, na svayaṃkṛtaṃ ca parakṛtaṃ ca, na svayaṃkārāparakārāhetusamutpannaṃ | na ito bahirdhānyaṃ śāstāraṃ paryeṣate | na dakṣiṇīyaṃ | na pareṣāṃ śramaṇabrāhmaṇānāṃ sukhāvalokako bhavati | sukhaparīkṣakaḥ | nānyatra dṛṣṭadharmāḥ, prāptadharmā, paryavagāḍhadharmā, tīrṇakāṃkṣastīrṇavicikitsaḥ, aparapratyayo 'nanyaneyaḥ, śāstuḥ śāsane dharmeṣu vaiśāradyaprāptaḥ | sa na kautūhalamaṃgalābhyāṃ śuddhiṃ pratyeti | nāpyaṣṭamaṃ bhavamabhinirvarttayati | caturbhiravetyaprasādaiḥ samanvāgato bhavati | tasya yāvallaukikebhyo 'gradharmebhya adhimokṣiko manaskāraḥ satyānyabhisamitavataḥ darśanaprahātavyeṣu kleśeṣu prahīṇeṣu prāvivekyo manaskāraḥ, prahāṇāya ca |

(Śbh_Sh 503)
ata ūrdhvaṃ yathāpratilabdhaṃ mārgaṃ bhāvayato 'bhyasyataḥ kāmāvacarāṇāmadhimātramadhyānāṃ kleśānāṃ prahāṇāt sakṛdāgāmī bhavati | tasyāpi yāni srota āpannasya liṃgāni | sarvāṇi veditavyāni | ayañca viśeṣo yadviṣaye 'dharakleśasthānīyeṣu adhimātraparyavasthānīye 'pi baddhaṃ kleśaparyavasthānamutpādayatyāśu cāpanayati | sakṛccemaṃ lokamāgamya duḥkhasyāntaṃ karoti | anāgāmī | anāgāmiliṃgāni ca pūrvoktānītyeva tatra sarvo bhāvanāmārgaḥ pratyavekṣya pratyavekṣya mīmānsā(māṃsa) manaskāreṇa prahīṇāprahīṇatāṃ yathāpratilabdhamārgābhyāmaprabhāvitaḥ |

tatra bhāvanāyāḥ katamaḥ svabhāvaḥ [|] katamatkarma | katamaḥ prakārabhedaḥ | yaḥ samāhitabhūmikena manaskāreṇa laukikalokottareṇaiṣāṃ kuśalānāṃ saṃskṛtānāṃ dharmāṇāmabhyāsaḥ | paricayaḥ, sātatyasatkṛtya kriyā | cittasantatestanmayatā copanaya[na]mayamucyate bhāvanā svabhāvaḥ |

tatra bhāvanāyā aṣṭavidhaṃ karma | ekatyāndharmānbhāvayan pratilabhate | ekatyāndharmānbhāvanayā niṣevate | ekatyāndharmānviśodhayatyekatyāndharmānprativinodayatyekatyāndharmān parijānāti | ekatyāndharmānprajahātyekatyān (Śbh_Sh 504) dharmān prajahātyekatyān dharmān sākṣātkarotyekatyāndharmāndūrīkaroti | tatra ye tāvadapratilabdhā dharmāḥ kuśalā vaiśeṣikāstān pratilabhate | ekatyā(tye) dharmābhāvanayā labdhāḥ, saṃmukhībhūtāśca vartta[n]te | tānniṣevate | tatra ye pratilabdhā, na ca saṃmukhībhūtāste tajjātīyairdharmairniṣevyamāṇau(ṇai)rāyatyāṃ saṃmukhīkriyamāṇā[ḥ], pariśuddhatarā[ḥ], paryavadātatarāścotpadyante tatra ye smṛtisaṃpramoṣā(t) kliṣṭā(n)dharmānsamudācaranti | tānkuśaladharmābhyāsabalenādhivāsayati | prajahāti | vinodayati | vyantīkarotyanutpannāneva vā prahātavyāndharmānrogataḥ parijānāti | vidūṣayati | śalyato, gaṇḍataḥ, aghataḥ, anityato, duḥkhataḥ, śūnyato, [a]nātmataśca parijānāti | vidūṣayati | tasya parijñānābhyāsādānantaryamārga utpadyate | kleśānāṃ prahāṇāya, yena prajahāti | prahīṇe ca punarvimuktiṃ sākṣātkaroti | yathā ca yathoparimāṃ bhūmimākramate | tathā tathā adhobhūmikāḥ prahāṇādharmā dūrī bhavanti | yāvanniṣṭhāgamanādidaṃ bhāvanīyamaṣṭavidhaṃ karma veditavyam ||

tatra bhāvanāyāme (yā e)kādaśavidhaḥ prakārabhedo (Śbh_Sh 505) veditavyaḥ tadyathā śamathabhāvanā, vipaśyanābhāvanā, [pūrvavadeva tatra] laukikamārgabhāvanā, lokottaramārgabhāvanā, mṛdumadhyādhimātrabhāvanā, prayogamārgabhāvanā, ānantaryavimuktiviśeṣamārgabhāvanā [|]

tatra śamathabhāvanā navākārāyāścittasthityā[ṃ](ñcittasthityāṃ) pūrvavat |

vipaśyanābhāvanā pūrvavadeva | tatra laukikamārgabhāvanā[ya]dadhobhūmikānāmaudārikadarśanatayā uparibhūmīnāṃ ca śāntadarśanatayā, yāvadākiñcanyāyatanavairāgyagamanaṃ [|]

tatra lokottaramārgabhāvanā duḥkhaṃ vā duḥkhato manasikurvataḥ, yāvanmārgamvā mārgato manasikurvataḥ | yadanāsraveṇa mārgeṇa samyagdṛṣṭyādikena yāvannaivasaṃjñā nāsaṃjñāyatanavairāgyagamanaṃ [|]

tatra mṛdumārgabhāvanā yayaudārikānadhimātrān kleśānprajahāti | tatra madhyamārgabhāvanā yayā madhyān kleśān prajahāti | tatrādhi[mātra]mārgabhāvanā yayā mṛduṃ kleśaprakāraṃ prajahāti | sarvampaścātpraheyaṃ |

tatra prayogamārgabhāvanā yayā prayogamārabhate kleśa prahāṇāya | tatrānantaryamārgabhāvanā yayā prajahāti | (Śbh_Sh 506) tatra vimuktimārgabhāvanā yayā samanantaraprahīṇe kleśavimuktiṃ sākṣātkaroti | tatra viśeṣamārgabhāvanā yayāsta (yayā ta)ta ūrdhvaṃ yāvadanyabhūmikasya kleśaprayogamārabdhavyaṃ nārabhate | niṣṭhāgato vā nārabhate | ityayamekādaśavidho bhāvanāyāḥ prakārabhedo veditavyaḥ |

tasyaivaṃ bhāvanāprayuktasya kālena ca kālaṃ kleśānāṃ prahīṇāprahīṇatāṃ mīmānsa(māṃsa)taḥ (mānasya?) kālena kālaṃ saṃvejanīyeṣu dharmeṣu cittaṃ samvejayataḥ, kālenakālamabhipramodanīyeṣvabhipramodayataḥ so 'sya bhavati [rati]saṃgrāha[ko] manaskāraḥ | tasyāsya ratisaṃgrāhakasya manaskārasyāsevanānvayād bhāvanānvayādbahulīkārānvayānniravaśeṣabhāvanāprahātavyā[ḥ] kleśaprahāṇāya sarvapaścimaḥ śaikṣo vajropamaḥ samādhirutpadyate | tasyotpādātsarve bhāvanāprahātavyāḥ kleśāḥ prahīyante |
kena kāraṇena vajropama ityucyate | tadyathā (Śbh_Sh 507) vajra[ṃ] sarveṣāṃ tadanyeṣāṃ maṇimuktāvaiḍūryaśaṃkhaśilāpravāḍā(lā)dīnāṃ maṇīnāṃ sarvasāraṃ sarvadṛḍhaṃ tadanyānvilikhati | na tvanyairmaṇibhirvilikhyate | evamevāyaṃ samādhiḥ sarvaśaikṣasamādhīnāmagryaḥ, śreṣṭhaḥ sarvasāraḥ sarvakleśānabhibhavati | na ca punarutpattikleśairabhibhūyate | tasmādvajropama ityucyate |

tasya vajropamasya samādheḥ samanantaraṃ sarvakleśapakṣyaṃ dauṣṭhulyabījasamuddhātādatyantatāyai cittamadhimucyate | (Śbh_Sh 508) gotrapariśuddhiṃ cānuprāpnoti [|] sarva dauṣṭhulya kleśondhakṣayāya jñānamutpadyate | hetukṣayāccāyatyāṃ duḥkhasya sarveṇa sarvamaprādurbhāvāyānutpāda jñānamutpadyate | sa tasmin samaye 'rhan bhavati | kṣīṇāsravaḥ, kṛtakṛtyaḥ, kṛtakaraṇīyo 'nuprāptasvakāryaḥ parikṣīṇabhavasaṃyojanaḥ samyagājñāsuvimuktacittaḥ | daśabhiraśaikṣairdharmaiḥ samanvāgataḥ | aśaikṣayā samyagdṛṣṭyā samyaksaṃkalpena yāvadaśaikṣayā samyagvimuktyā samyagjñānena [|] svacittavaśavartī ca bhavati | vihāre ca manasikāre ca | samayena yena kāṃkṣate | vihāreṇāryeṇa vā, divyena vā, brāhmeṇa vā, tena tena viharati | yaṃ yamevākāṃkṣate dharmaṃ manasi karttuṃ kuśalamarthopasaṃhitaṃ | laukikaṃ vā lokottaramvā, taṃ tameva manasi karoti |

tatrāryo vihāraḥ śūnya[tā]vihāro(ra [ā])nimittavihāro 'praṇihitavihāro nirodhasamāpattivihāraśca | divyo vihāro dhyānārūpyavihāraḥ | brāhmo vihāro maitrīkaruṇāmuditopekṣāvihāraḥ | atyantanirmalobhavatyatyantavimalo 'tyantabrahmacaryaparyavasānaḥ | nirgata ivāsi utkṣipta pari............................................. ityapi paṃcāṃgaprahīṇaṣaḍaṃgasamanvāgataḥ (e)kārakta............................................... (Śbh_Sh (Śbh_Sh: 509) śe(śre)-ttu(tra)(kṣetra?) dharmāśrayaḥ | praṇunnaḥ pratye...............................................praviyu(mu)kta cittaḥ, suvimuktaprajñaḥ kevalo ukṣi..........cca...........li puruṣa ityucyate | pa ścitu.............samanvāgato bhavati | pā laṃ dṛṣṭvā caivaṃ sumanāḥ |

bhavati suṣṭhumanāḥ upekṣako bhavati smṛtaḥ samprajā[nā]naḥ | evaṃ śrotreṇa śabdān, ghrāṇena gandhān, jihvayā rasān, kāyena spraṣṭavyān, manasā dharmān vijñāya | me va........tadūrdhva | upekṣako viharati smṛtaḥ saṃprajā[nā]naḥ | sa tasmin samaye apariśeṣarāgakṣayaṃ pratisaṃvedayati | sa kṣayādrāgadveṣamohānāṃ yattyāgaṃ (yastyāgaḥ), tanna karoti...........

samacittaśca bhavati vāsī candanakalpaḥ sendro pitryāṇāṃ devānāṃ mānyaśca pūjyaśca mārgakāśeṣadhātupratiṣṭhite ca bhavati tīrṇaḥ pāragato 'ntimādehadhārītyucyate | pūrvakarmakleśāviddhānāṃ pañca skandhānāṃ svarasaṃ..........nānu pādānāt vā, nirupadhiśeṣanirvāṇadhātau (praviṣṭaḥ/praviśati)

......parinirvṛto bhavati | yathā na saṃsṛto (tau) nānyatra yad duḥkhaṃ tanniruddhaṃ tavyupaśāntaṃ tacchītībhūtaṃ bhava iṃ gataṃ | śāntaṃ śāntamidaṃ padaṃ | yaduta sarvopadhipratiniḥsarvasaṃjñākṣayo virāgo nirodho nirvāṇaṃ tasyemāni liṃgānyevaṃ bhāgīyāni veditavyāni | (Śbh_Sh 510) pañca sthānānyu..........bhikṣuḥ kṣīṇāsravaḥ prati | vi vine | kta manyamasaṃ tathā

prāpayituṃ mandadā tra ma brahmacaryaṃ maithunaṃ dharmaṃ pratiṣevituṃ | saṃprajānā(no) mṛṣāpabhāṣitumabhavyaḥ mandavikāreṇa kāmānparibhoktuṃ | tathā bhavyaḥ svayaṃ kṛtaṃ sukhaṃ duḥkhaṃ pratyetuṃ | pūrvavadyāvatsvayaṃkāyakāro 'hetusamutpannamugraduḥkhaṃ praṇītamamavyāya kṛtastubhiḥ(tiḥ) | satrāsaṃ māṃsaṃ bhakṣya(vya).........

'anyatāmānyatamvā bhayabhairavaṃ........saṃtrāsamāpattu rayamasau vajropamaḥ samādhirayaṃ prayoganiṣṭho manaskāraḥ yaḥ punaragraphalārhattvasaṃgṛhītamanaskāro 'yaṃ prayoganiṣṭhāphalo manaskāraḥ | ebhiḥ saptabhirmanaskārairlokottareṇa mārgeṇātyantaniṣṭhāt ā/prā pā taḥ-ta

ityayamucyate sā/mo dha ka sarveṣāṃ samyaksaṃbuddhānāṃ saśrāvakasaṃyuktānāṃ nirdeśasthānīyānāṃ sākṣātkā[ra]sthānīyānāṃ tadyathā sarvanāmakāyapadakāyavyaṃjanakāyakāvyamanu śāstrāṇi || mātṛkā ||

|| uddānam ||

lakṣaṇapratisaṃvedī syāttathaivādhimokṣikaḥ |
prāvivekyaratigrāhī tadvyāmīmānsa(māṃsa)kaḥ ||
punaḥ prayoganiṣṭhā kṛtyuttaratatphalaḥ paścimo bhavet |
(Śbh_Sh 511)
manaskāraśca, dhyānānāṃ ārūpyānā(ṇāṃ) vibhāgatā ||
samāpattī(ttira)abhijñāśca upapattiśca liṅgatā |
satyānāṃ vyavacāraśca prativedhastathaiva ca ||
bhāvanāyā vibhaṅgaśca niṣṭhā bhavati paścimā ||

|| śrāvakabhūmau caturthaṃ yogasthānam ||
|| samāptā śrāvakabhūmiḥ ||