Asanga: Sravakabhumi Based on the ed. by Karunesha Shukla: Sravakabhumi of Acarya Asanga, Patna : K.P. Jayaswal Research Institute, 1973 (Tibetan Sanskrit Works Series, 14 and 28) Input and proof-reading by Ms. Anula Shakya, 2008 With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute of Exact Methods, Nepal and University of the West, Rosemead, California, USA (www.uwest.edu/sanskritcanon) The transliteration emulates the conventions of Nagari script. Therefore, many word boundaries are not marked by blanks. CONVENTIONS of this GRETIL version: - gemination after "r" has been dropped (e.g., "rvv" -> "rv") - "üó" has been replaced by "õó" #<...># = BOLD for pagination of Shukla's edition (added) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ श्रावकभूमिः (#<øbh_Sh: 5>#) I. गोत्रभूमिः ॥ [|] इन्द्रियैरविकलता, आयतनगतः प्रसादः, अपरिवृत्तकर्मान्तता [|] तत्र मनुष्यत्वं कतमत् । यथापीहैकत्यो मनुष्याणां सभागतायां प्रत्याजातो भवति । पुरुषश्च पुरुषेन्द्रियेण [समन्वागतो भवति । इदमुच्यते मनुष्यत्वं [|] आर्या[य]तने प्रत्याजातिः कतमा [|] यथापीहै] कत्यो मध्येषु [ज]नपदेषु प्रत्याजातो भवति पूर्ववद्यावद्यत्र गतिः सत्पुरुषाणामियमुच्यते आर्यायतने प्रत्याजातिः [|] (#<øbh_Sh: 6>#) इन्द्रियैरविकलता कतमा [|] यथापीहैकत्यः अजातो भवत्यनेडक इति विस्तरः [|] अंगप्रत्यंगाविकलो वा यद्रूपेणांप्रत्यंगावैकल्येन श्रोत्रावैकल्यादिकेन भव्यः कुशलपक्षसमुदागमाय [|] इदमुच्यते इन्द्रिया वैकल्यं [|] आयतनगतः प्रसादः कतमः [|] यथापीहैकत्येन तथागतप्रवेदिते धर्मविनये श्रद्धा प्रतिलब्धा भवति । चेतसः प्रसादः [|] अयमुच्यते आयतनगतः प्रसादस्तदायतनं तथागतप्रवेदितो धर्मविनयः सर्वेषां लौकिकलोकोत्तराणां शुक्लधर्माणामुत्पत्तये [|] या पुनरत्र श्रद्धा, तेन पूर्वगमेनाधिपत्येन स आयतनगतः प्रसादः [|] सर्वक्लेशमलकालुष्यापनयना अपरिवृत्तकर्मान्तता येन पंचानामानन्तर्याणां कर्मणां, तद्यथा मातृवधात् पितृवधादर्हद्वधात्संघभेदात्तथागतस्यान्तिके दुष्टचित्तरुचिरोत्पादादन्यतमान्यतमदानन्तर्यं कर्म दृष्ट एव धर्मे न कृतं भवति नाध्याचरितमियमुच्यते । अपरिवृत्तकर्मान्तता । इतीमानि पञ्चानन्तर्याणि कर्माणि कृतोपचितानि [|] दृष्ट एव धर्मे परिवर्त्याभव्यो भवति परिनिर्वाणायार्यमार्गस्योत्पत्तये तस्मादेतानि परिवृत्तकर्मान्ततेत्युच्यते । स्वयमेवानेन स आत्मभाव एभिः पञ्चभिरङ्गैः सम्पादितो भवति । तस्मादात्मसम्पदित्युच्यते । (#<øbh_Sh: 7>#) परसम्पत् कतमा [|] तद्यथा बुद्धानामुत्पादः, सद्धर्मदेशनादेशितानां धर्माणां अवस्थानमवस्थितानां चानुप्रवर्त्तनं । परतश्च प्रत्यनुकम्पा [|] तत्रः बुद्धानामुत्पादः कतमः [|] यथापीहैकत्यः सर्वसर्वसत्वे(त्त्वे)षु कल्याणं हिताध्याशयमुत्पाद्य प्रभूतैर्दुष्करसहस्रैर्महता च पुण्यज्ञानसम्भारेण [] आत्मभावप्रतिलम्भे बोधिमण्डे निषद्य, पञ्चनिवरणानि प्रहाय, चतुर्षु स्मृत्युपस्थानेषु सूपस्थितचित्तः, सप्तत्रिंशद् बोधिपक्ष्यान् धर्मान् भावयित्वा [a]नुत्तरां सम्यक्संबोधिमभिसंबुध्यते । अयमुच्यते बुद्धाना[मु]त्पादः । अतीतानागतप्रत्युत्पन्नेष्वध्वसु एवमेवा [क्लेश आ या] त एवं बुद्धा भगवन्तो लोक उत्पद्य तस्यैव च श्रावकलोकानुकम्पामुपादाय चत्वार्यार्यसत्यान्यारभ्य दुःख सद्भिरयञ्च धर्मो निर्यातो, देशितः, प्रशस्तो बुद्धैश्च बुद्धश्रावकैश्चा[यमुच्यते बुद्धानामुत्पादः] | देशितानां धर्माणां अवस्थानं कतमत् । देशिते सद्धर्मे, प्रवर्तिते धर्मचक्रे, यावच्च बुद्धो भगवां(वान्) (#<øbh_Sh: 8>#) जीवति, तिष्ठति च, परिनिर्वृते च बुद्धे भगवति, यावता कालेन प्रतिपत्तिर्न हीयते, सद्धर्मश्च नान्तर्धीयते [|] इदमुच्यते सद्धर्मस्यावस्थानं याव[वस्थानं वेदितव्यं] [|] अवस्थितानां धर्माणामनुप्रवर्त्तनं कतमत् । यत्त एवाधिगन्तार[þ] सद्धर्मस्य, सद्धर्मसाक्षात्क्रियायै भव्यां प्रतिबलतां जानतां विदित्वा यथाधिगतामेवानुलोमिकीमववादानुशासनीमनुप्रवर्त्तयन्तीदमुच्यते अवस्थितानां धर्माणामनुप्रवर्त्तनं ॥ परतः प्रत्यनुकम्पा कतमा । परत उच्यन्ते दा यकदानपतयः ते यानि तस्यानुलोमिकानि जीवितो पधारणानि तैः प्रत्यनुकम्पते (न्ते) यदुत चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैरियमुच्यते परतः प्रत्यनुकम्पा ॥ कुशलो धर्मच्छन्दः कतमः [|] यथापीहैकत्यस्तथागतस्य वा, तथागतश्रावकस्य वा अन्तिकाद्धर्मं श्रुत्वा श्रद्धां प्रतिलभते । स तां प्रतिलभ्य इदं संशिक्षते । संबाधो गृहावासो रजसामावासः । अभ्यवकाशं प्रव्रज्य यन्व(यन्न्व)हं सर्वं कड(ल)त्रवर्गं, धनधान्यहिरण्यं चोत्सृज्य स्वाख्याते धर्मविनये सम्यगेवागारादनागारिकां प्रव्रजेयम् । प्रव्रजित्वा (#<øbh_Sh: 9>#) (प्रव्रज्य) च प्रतिपत्त्या सम्पादयेयमिति । य एवमुत्पन्नश्छन्दः कुशलेषु धर्मेष्वयमुच्यते कुशलो धर्मछन्दः (च्छन्दः) ॥ प्रव्रज्या कतमा [|] या तमेव कुशलं धर्मच्छन्दमधिपतिं कृत्वा ज्ञप्तिचतुर्थेन वाक्कर्मणा उपसम्पत्कुशलैरशी(ःशी)लसमादानं वा [|] इयमुच्यते प्रव्रज्या ॥ शीलसम्बरः कतमः [|] स तथा प्रव्रजितः शीलवान् विहरति, प्रातिमोक्षसम्वरसंवृतः । आचारगोचरसम्पन्नः । अणुमात्रेष्ववद्ये षु भयदर्शी, समादाय शिक्षते शिक्षापदेषु [|] अयमुच्यते शीलसम्वरः ॥ इन्द्रियसम्वरः कतमः ॥ स तमेव शीलसम्वरं निश्रित्यारक्षितस्मृतिर्भवति । निपकस्मृतिः । स्मृत्यारक्षितमानसः समावस्थावचारकः [|] स चक्षुषा रूपाणि दृष्ट्वा । न निमित्तग्राही भवति, नानुव्यंजनग्राही यतो [a]धिकरणम स्य पापका, अकुशला धर्माश्चित्तमनुस्रवेयुस्तेषां सम्वराय प्रतिपद्यते [|] स श्रोत्रेण शब्दां (ब्दान्), घ्राणेन गन्धान्, जिह्वया रसान्, कायेन स्प्रष्टव्यानि (|), मनसा धर्मान् विज्ञाय न निमित्तग्राही भवति नानुव्यंजनग्राही यतो [a]धिकरणमस्य पापका (#<øbh_Sh: 10>#) अकुशला धर्माश्चित्तमनुस्रवेयुस्तेषां सम्वरा [य प्रतिपद्यते, रक्षति] मन इन्द्रियं मन इन्द्रियेण सम्वरमापद्यते । अयमुच्यते इन्द्रियसम्वरः । भोजने मात्रज्ञता कतमा [|] स तथा संवृतेन्द्रियः प्रतिसंख्यायाहारमाहरति । न दर्पार्थं, न मदार्थं, न मण्डनार्थं, न विभूषणार्थं, यावदेवास्य कायस्य स्थितये, [यापनायै, ब्रह्मचर्यानुग्रहाय] इति । पौराणां वेदनां प्रहास्यामि, नवां च नोत्पादयिष्यामि [|] यात्रा च मे भविष्यति । बलंच, सुखं चानवद्यता च, स्पर्शविहारता चेयमुच्यते भोजने मात्रज्ञता ॥ जागरिकानुयोगः कतमः । [सदिवा चंक्रमनिषद्याभ्यामावरणीयेभ्यो (#<øbh_Sh: 11>#) धर्मेभ्यश्चित्तं परि] शोधयति । स दिवा चंक्रमनिषद्याभ्यामावरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोध्य, ततो विहारान्निर्गम्य, बहिर्विहारस्य पादौ प्रक्षाल्य, दक्षिणेन पार्श्वेन सिंहशय्यां कल्पयत्यालोकसंज्ञी, स्मृतः, संप्रजानन्, उत्थानसंज्ञामेव मनसि कुर्वन् स रात्र्याः पश्चिमे यामे [लघु लघ्वेव प्रतिविबुध्य, चंक्रमनिषद्याभ्या] मावरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयतीयमुच्यते पूर्वरात्रापररात्रं जागरिकानुयुक्तता [|] संप्रजानद्विहारिता कतमा [|] स तथा जागरिकानुयुक्तः अति(भि)क्रमप्रतिक्रमे संप्रजानद्विहारी भवत्यालोकितव्यवलोकिते, साम्मिञ्जितप्रसारिते, सांघाटीचीवरपात्रधारणे, अशितपीतखादितस्वादिते (#<øbh_Sh: 12>#) निद्राक्लमविनोदने, गते, स्थिते, निषण्णे, शयिते, जागृते, भाषिते, तूष्णीम्भावे सम्प्रजानद्विहारी भवति । इयमुच्यते सम्प्रजानद्विहारिता ॥ प्राविवेक्यं कतमत् [|] स एभिर्धर्मैः परिकर्मभूमिं शोधयित्वा विविक्तानि शयनासनान्यध्यावसत्यरण्यानि, वृक्षमूलानि, शून्यागाराणि, पर्वतकन्दरगिरिगुहापलाल[पुंजा]भ्यवकाशश्मशानवनप्रस्थानि प्रान्तानि शयनासनादीनीदमुच्यते प्राविवेक्यम् ॥ (#<øbh_Sh: 13>#) निवरणविशुद्धिः कतमा [|] सो [a]रण्यगतो वा, वृक्षमूलगतो वा, शून्यागारगतो वा, पंचभ्यो निवरणेभ्यश्चित्तं विशोधयति । कामच्छन्दाद् व्यापादात्स्त्यानमिद्धादौद्धत्यकौकृत्याद्विचिकित्सायाः [|] स एभ्यो निवरणेभ्यश्चित्तं विशोध्य विनिवरणं समाधिकल्पतायामवस्थापयतीयमुच्यते निवरण विशुद्धिः । (#<øbh_Sh: 14>#) समाधिसन्निश्रय कतमः । स पञ्चनिवरणानि प्रहाय चेतसोपक्लेश(चेतस उपक्लेश)कराणि संक्लेशकराणि । विविक्तं कामैर्विविक्तम्पापकैरकुशलैर्धर्मैः सवितर्क सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानमुपसंपद्य विहरति [|] सवितर्कसविचाराणां व्युपशमादध्यात्मसंप्रसादाच्चेतस एकोतीभावादवितर्कमविचारं (#<øbh_Sh: 15>#) समाधिजं प्रीतिसुखं द्वितीयं ध्यानमुपसम्पद्य विहरति । स प्रीतेर्विरागादुपेक्षको विहरति स्मृतः संप्रजान[n] सुखं च कायेन प्रतिसम्वेदयते यत् । तदार्या आचक्षते उपेक्षकः स्मृतिमान् सुखविहारी तृतीयं ध्यानमुपसम्पद्य विहरति स सुखस्य च प्रहाणात् पूर्वमेव सौमनस्यदौर्मनस्ययोरस्तगमा(रस्तङ्गमा)ददुःखासुखमुपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानमुपसम्पद्य विहरति । अयमुच्यते समाधिसन्निश्रयः [|] सो [a]नयानूपूर्व्या उत्तरोत्तरान्विशिष्टान् विशिष्टतरान् विशिष्टतमान् प्रत्यग्रानात्मसम्पत्पूर्वान् समाधि] संनिश्रयपर्यवसानान् समुदानयति । एवं परिशुद्धे चित्ते पर्यवदाते अनंगणे विगतोपक्लेशे ऋजुभूते कर्मण्ये स्थिते आनिंज्यप्राप्ते स चेच्चत्वार्यार्यसत्यान्यारभ्य तेषां परिज्ञायै प्रहाणाय साक्षात्क्रियायै भावनायै परतो घोषमववा दानुशासनीं प्रतिलभते । एवमसौ भव्यो भवति प्रतिबलश्च योगनिमित्तस्य मनस्कारस्योत्पादनाय । य (त)त्पूर्विकायाश्च सम्यग्दृष्टेर्यया चत्वार्यार्यसत्यान्यभिसमागच्छति । विमुक्तिञ्च परिपूरयति । निरुपधिशेषे च निर्वाणधातौ परिनिर्वाति । तत्र या सम्यग्दर्शनमुपादाय विमुक्तिपरिपूरिः । (#<øbh_Sh: 16>#) निरुपधिशेषपरिनिर्वाणं चायं गोत्रसमुदागमो वेदितव्यः । तत्रात्मसम्पदमुपादाय यावत्समाधिसन्निश्रयो [a]यं । हीनः समुदागमप्रत्ययो वेदितव्यः । तत्र यः चतुःसत्यदेशनाववादाधिपतेयः परतो घोषः, यश्च योनिशो मनस्कारः । अयं प्रधानः समुदागमप्रत्ययो वेदितव्यः । इदमुच्यते गोत्रव्यवस्थानं ॥ गोत्रस्थस्य पुद्गलस्य कतमानि लिंगानि । आह । यान्यपरिनिर्वाणधर्मकस्य लिंगानि । ( आह । यान्यपरिनिर्वाणधर्मकस्य लिंगानि |) तद्विपर्ययेण गोत्रस्थस्य पुद्गलस्य लिंगानि वेदितव्यानि । कानि पुनरपरिनिर्वाणधर्मकलिंगानि यैः समन्वागतः अपरिनिर्वाणधर्मकः । अपरिनिर्वाणधर्मको ऽयमिति विज्ञेयः । बहून्यपरिनिर्वाणधर्मकलिंगानि । (प्रदेशमात्रं |) प्रदेशमात्रन्तु निर्देक्ष्यामि । इहापरिनिर्वाणधर्मस्य पुद्गलस्यादित एवाल [] तृष्णा सर्वेण सर्वं सर्वथा च सर्वबुद्धैराश्रयसन्निविष्टा अप्रहाणधर्मिणी भवत्यनुत्पाद्या दूरागता प्रगाढसन्निविष्टा [इदं] | इदं प्रथम[म]गोत्रकस्थस्य पुद्गलस्य लिंगं ॥ पुनरपरमगोत्रस्थः पुद्गलः अनेकपर्यायेण संसारगुणान् विचित्रान् प्रभूतांश्च (#<øbh_Sh: 17>#) श्रुत्वा निर्वाणगुणांश्चानेकपर्यायेण विचित्रान् । प्रभूतांश्च श्रुत्वा परीत्तमपि प्रपंचे संसारदोषदर्शनमादीनवदर्शनं । संवेगमात्रं नोत्पादितवानतीतमध्वानमुपादाय नोत्पादयिष्यत्यानागत[मध्वान]मुपादाय नोत्पादयति [वर्त]मानमध्वानमुपादाय परीत्तकल्पमात्रकमवरमात्रकं निर्वाणे, तृष्णाक्षये, विरागे, निरोधे गुणदर्शनमुशन्स (शंस)दर्शनं प्रसादमात्रकमतीतानागतप्रत्युत्पन्नमध्वानमुपादाय नोत्पादितवान्नोत्पादयिष्यति नोत्पादयति । इदं द्वितीयमगोत्रस्थ[स्य पुद्गलस्य] लिंगम् । पुनरपरमगोत्रस्थः पुद्गलः [अनेकपर्या] [येण..............] गामीदुः[खा] पत्राप्येण समन्वागतो भवति । येनायमघृणचित्तश्चासंकुचितचित्तश्च प्रहृष्टचित्तश्च सर्वस्यायमध्याचरति । न च कदाचित्तनि (न्नि)दानं विप्रतिसारी भवति । नान्यत्र ॥ [|] [इदं तृतीयमगोत्रस्थं लिङ्गं [|] पुन]रपरमगोत्रस्थः (#<øbh_Sh: 18>#) सर्वाकारपरिपूर्णे [a]स्य (|) दो[ष]युक्ते चित्रे (त्ते) गमके दुःखं वा आरभ्य, समुदयं वा, निरोधम्वा, मार्गम्वा, सद्धर्मे देश्यमाने न लभते चेतस आवर्जनमात्रे कर्मणि, मुक्तिमात्रे [यदुतातीतमध्वानमुपादायानागतमध्वानमुपादाय य] दुत प्रत्युत्पन्नमध्वानमुपादाय । इदं चतुर्थमगोत्रस्थं लिंगं । पुनरपरमगोत्रस्थः पुद्गलः स चेत् कदाचित् कर्ह (र्हि)चित् स्वाख्याते धर्मविनये प्रव्रजति । स राजा भिनिर्णीतो वा, चो (चौ)राभिनिर्णीतो वा, ç[णा]र्तो वा, अजीविकामयभीतो वा, मा[रभयभीतो वा, अश्रमणः श्रमणप्रति] ज्ञः, अब्रह्मचारी ब्रह्मचारी (रि-) प्रतिज्ञः, अतीतानागतप्रत्युत्पन्नेष्वध्वस्वगोत्रस्थस्य पुद्गलस्यैवमेव प्रव्रज्या वेदितव्या । न वा शिक्षाकामस्य पुद्गलस्य प्रव्रज्योपसम्पद्भिक्षुभावः । तदनेन पर्यायेणानेनाभिसन्धिना अर्थतो नै[र्याणिकतो [a]गोत्रस्थः पुद्गलः प्रव्रजित] इति संख्यां गच्छति । इदं पञ्चममगोत्रस्थस्य पुद्गलस्य लिंगम् ॥ पुनरपरमगोत्रस्थः पुद्गलो यत्किंचित् कुशलं कर्म करोति । (#<øbh_Sh: 19>#) कायेन, वाचा, मनसा वा तत्सर्वं भवाभिप्रायो वा, विशिष्टमायतिपुनर्भवमभिप्रार्थयमानो भोगाभिप्रायो [वा भवति । इदं षष्ठमगोत्रस्थस्य पुद्गलस्य] लिंगं । एवंभागीयानि चास्य बहूनि लिङ्गानि सम्विद्यन्ते यैः समन्वागतः । अपरिनिर्वाणधर्मको [a]परिनिर्वाणधर्मक इति संख्यां गच्छति ॥ तत्र कतमे गोत्रस्थाः पुद्गलाः । आह । अस्ति गोत्रस्थः पुद्गलः । गोत्र एव स्थितो, नावतीर्णो न निष्क्रान्तः [अवतीर्णो न निष्क्रान्तः, अवतीर्णो निष्क्रान्तो], मृद्विन्द्रियो, मध्येन्द्रियः, तीक्ष्णेन्द्रियः, रागचरितो, द्वेषचरितो, मोहचरितः । अक्षणोपपन्नः । अप्रमत्तः, मिथ्याप्रतिपन्नः, अमिथ्याप्रतिपन्नः, आवृतो [a]नावृतः, दूरे, अन्तिके [|] परिपक्वश्चा [a]परिपक्वश्च, विशुद्धश्चाविशुद्ध[श्च [|] ॥ तत्र कतमो गोत्रस्थ एव पुद्गलः । आह |] यथापीहैकत्यः पुद्गलो लोकोत्तरधर्मबीजमोहागतो भवति । न च पुनरद्यापि लभते सत्पुरुषसंसेवां वागम्य, सद्धर्मश्रवणं वा, तथागतप्रवेदिते धर्मविनये श्रद्धां च शीलं च समाददाति । न श्रुतमुद्गृहणाति । न त्यागं बृंहयति, न दृष्टिमृजूक[रोति । अयमुच्यते गोत्रस्थ एव पुद्गलः ॥ a]स्य विपर्ययेण शुक्लपक्षेण गोत्रस्थश्चावतीर्णश्च (#<øbh_Sh: 20>#) वेदितव्यः । अयन्तु विशेषो नो तु लाभी भवत्यार्यमार्गस्य । तत्फलस्य च क्लेश विसंयोगस्य ॥ कतमो गोत्रस्थश्चावतीर्णश्च निष्क्रान्तश्च ॥ एतदेवोक्त्वा [a]यं विशेषः [|] लाभी भवत्यार्यमार्गस्य तत्फलस्य च ॥ [|] [तत्र मृद्विन्द्रियः पुद्गलः कतमः । यस्य नात्यर्थं ज्ञेये वस्तुन्यालम्ब]ने अत्यर्थं धन्धवाहीनीन्द्रियाणि भवन्ति । मन्दवाहीनि वा [|] श्रुतमयेन वा, चिन्तामयेन वा, भावनामयेन वा मनसिकारेण संप्रयुक्तानि । यदुत श्रद्धा, वीर्यं, स्मृतिः, समाधिः । प्रज्ञा वा [|] न समर्थानि, न प्रतिबलानि धर्मस्य वा प्रतिवेधायार्थस्य वाशुच प्रतिवेधाय । अयमुच्यते मृद्विन्द्रियः पुद्गलः ॥ मध्येन्द्रियः कतमः [|] यस्य नात्यर्थं ज्ञेये वस्तुन्यालम्बने धन्धवाहीनीन्द्रियाणि सर्वं पूर्ववद्विस्तरेण वक्तव्यमयमुच्यते मध्येन्द्रियः पुद्गलः ॥ तीक्ष्णे[न्द्रियः पुद्गलः] कतमः [|] यस्य पुद्गलस्य ज्ञेये वस्तुन्यालम्बने [a]धन्धवाहीनीन्द्रियाणि भवन्ति । अमन्दवाहीनि [|] श्रुतमयेन [वा, (#<øbh_Sh: 21>#) चिन्तामयेन वा, भावनामयेन वा मनसिकारेण संप्रयुक्तानि । यदुत श्रद्धा, वीर्यं, स्मृतिः,] समाधिः, प्रज्ञा वा [|] शक्तानि भवन्ति धर्मस्य प्रतिवेधाय, अर्थस्य वा आशु च प्रतिवेधाय । [तनु] वा [|] अयमुच्यते तीक्ष्णेन्द्रियः पुद्गलः [|] रागचरितः पुद्गलः कतमः । यो रंजनीये आलम्बने तीव्ररागश्च भवत्यायतरागश्च, अयमुच्यते [रागचरितः पुद्गलः ॥ द्वेषचरितः पुद्गलः कतमः । यः प्र] तिघस्थानीये आलम्बने तीव्रद्वेषश्च भवत्यायतद्वेषश्चायमुच्यते द्वेषचरितः पुद्गलः ॥ मोहचरितः पुद्गलः कतमः । यो ज्ञेये वस्तुनि तीव्रमोहश्च भवत्यायतमोहश्चायमुच्यते मोहचरितः पुद्गलः ॥ अक्षणोपपन्नप्रमत्त[मिथ्याप्रतिपन्नाश्च पुद्गलाः कतमे । अक्षणो] पपन्नाः प्रमत्तामिथ्याप्रतिपन्नानावृता (पन्ना अनावृता) वेदितव्या[þ] ॥ दूरे पुद्गलः कतमः । अस्ति पुद्गलः कालदूरतया निर्वाणस्य दूरे । अस्ति प्रयोगदूरतया (|) तत्र कतमः कालदूरतया दूरे । अनेकैर्जातिशतैरनेकैर्जातिशतसहस्रैः (#<øbh_Sh: 22>#) [अनेकजातिशतसहस्रैः] ततः पश्चाद् भव्यो [भवत्याशुप्रत्ययलाभाय । परिनिर्वाणाय । तत्र । प्रयोगदूरतया पु]द्गलो गोत्र एव केवले स्थितो भवति । नावतीर्णः । स भव्यो भवत्याशुप्रत्ययलाभाय । परिनिर्वाणाय [|] स निर्वाणायानारब्धप्रयोगदूरतया [दूरत्वात् प्रयोग] कालदूरतया अयमुच्यते दूरे पुद्गलः ॥ आसन्ने पुद्गलः । ............................. (#<øbh_Sh: 23>#) (#<øbh_Sh: 24>#) (#<øbh_Sh: 25>#) II. अवतारभूमिः ........... यैः षड्भिर्भव्यो मृदुकुशलमूलसमन्वागतो मध्यकुशलमूलसमन्वागतः । अधिमात्रकुशलमूलसमन्वागतः । निष्ठाप्रायोगिको, निष्ठागतश्च । तत्र कतमो भव्य एव पुद्गलः । यो गोत्रस्थान (नं) चा(भि)ध्यायि(यी) तत्प्रथमतस्तथागतप्रवेदिते धर्मविनये श्रद्धां प्रतिलभते । या च दृष्टिमृजूकरोति । तत्र कतमो मृदुकुशलमूलसमन्वागतः । यो गोत्रस्थस्तेन वा तथागतप्रवेदिते धर्मविनये तत्प्रथमतः श्रद्धा प्रतिलब्धा भवति । यावद् दृष्टि ऋजूकृता [|] अयमुच्यते मृदुकुशलमूलसमन्वागतः [|] (#<øbh_Sh: 26>#) मध्यकुशलमूलसमन्वागतो गोत्रस्थः पुद्गलस्तत्प्रथमतस्तथागतप्रवेदिते धर्मविनये श्रद्धां प्रतिलभ्य, यावद्दृष्टिमृजुं कृत्वा एकम्वा (कं वा), द्वे वा, सम्बहुलानि वा जन्मान्यभिनिर्वर्त्तयति । विशेषाये(यै)ति । य[þ] परैति । नो चरममात्मभावं प्रतिलभते । यत्र स्थितः परिनिर्वात्ययमुच्यते । अधिमात्रकुशलमू लसमन्वागतः पुद्गलः । तत्र कतमो निष्ठाप्रायोगिकः पुद्गलः । यः पुद्गलश्चरममात्मभावं प्रतिलभ्यास्रवक्षयाय सम्यगववादानुशासनीं, सद्धर्मश्रवणं वा प्रतिलभ्य सम्यगेव प्रयुज्यते । न चाध्मायि (यी?) सर्वेण सर्वं सर्वथा प्रतिपद्यते । आस्रवक्षयमनुप्राप्नोति । न निष्ठां गच्छत्ययमुच्यते निष्ठाप्रायोगिकः पुद्गलः । तत्र निष्ठागतः पुद्गलः कतमः [|] यः सम्यगावेदितः सम्यगनुशिष्टः । यदुतास्रवक्षयाय तथा तथा प्रतिपद्यते । यत् सर्वेण सर्वं सर्वथा आस्रवक्षयमनुप्राप्नोति । कृतकृत्यो भवति परमशीतीभावप्राप्तः [|] अयमुच्यते निष्ठागतः पुद्गलः ॥ तत्र भव्यजातीयः पुद्गलो गोत्रं निश्रित्य, गोत्रं प्रतिष्ठाय मृदूनि कुशलमूलानि प्रतिलभते । अवतीर्णश्च (#<øbh_Sh: 27>#) भवति । सो [a]वतीर्णो मृदूनि कुशलमूलानि निश्रित्य, प्रतिष्ठाय, मध्यानि कुशलमूलानि प्रतिलभतेतैश्चात्मानम्परिपाचयति । स तथा परिपच्यमानो मध्यानि कुशलमूलानि निश्रित्य प्रतिष्ठायाधिमात्राणि कुशलमूलानि प्रतिलभते । परिपक्वश्च भवति । सो [a]धिमात्रकुशलमूलहेतुसमुदागतेनात्मभावप्रतिलम्भेन यदा सम्भारञ्च समुदानयति । चित्तैकाग्रताञ्च स्पृशति । सम्यक्त्वञ्च न्याममवक्रामति । स्त्रोत आपत्तिफलम्वा, सकृदागामिफलं वा [a]नागामिफलम्वा साक्षात्करोति । नो त्वग्रफलमर्हत्वं(त्त्वं) साक्षात्करोति । तदा निष्ठाप्रायोगिक इत्युच्यते । यदा तु सर्वक्लेशप्रहाणमर्हत्वं (त्त्वं) साक्षात्करोति । तदा निष्ठागतो भवति ॥ सैषा सादिमध्यपर्यवसाना सर्वश्रावकचर्या षड्भिः पुद्गलव्यवस्थानैः सन्दर्शिता भवति । तत्र गोत्रेणादि[þ] श्रावकचर्यायाः सन्दर्शितः । निष्ठाया (निष्ठया) पर्यवसानं । तदन्येन मध्यं संदर्शितं ॥ तत्रावतीर्णानां पुद्गलानां किं परिमाणनियतस्तुल्यश्च सर्वेषां कालो भवति । परिनिर्वाणायाहोस्विदपरिमाणनियतः । (#<øbh_Sh: 28>#) अतुल्यनिश्चयः सर्वेषां कालो भवति । न परिनिर्वाणाय आहो नैषां परिमाणनियतः कालो नापि तुल्यः सर्वेषाम्परिनिर्वाणाय [|] अपि तु यथायोगमेषां यथाप्रत्ययलाभं परिनिर्वाणं वेदितव्यं । केषांचिच्चिरेण, केषांचिच्चातिचिरेण, केषांचित्पुनः क्षिप्रमेव परिनिर्वाणं भवत्यपि तु यो गोत्रस्थः पुद्गलः [स] सर्वक्षिप्रं परिनिर्वाति । सो [a]वश्यं त्रीणि जन्मान्यभि निर्वर्त्तयति । एकस्मिन्नवतरत्येकस्मिं (स्मिन्) परिमुच्यते । एकास्मिं(स्मिन्) जन्मनि परिपक्वो भवति । तत्रैव च परिनिर्वाति । नो चेत् परिनिर्वाति । सो [a]वश्यं शैक्षकालं करोति । परञ्च सप्तभवानभिनिर्वर्त्तयतीदमुच्यते अवतारव्यवस्थानं । अवतीर्णस्य पुद्गलस्य कतमानि लिंगानि । इह गोत्रस्थः पुद्गलः अवतीर्णमात्र एव यदा जन्मान्तरपरिवर्त्तेनापि स्मृतिसंप्रमोषं प्रतिलभते । आशास्तरि धर्मविनये वा सति सम्विद्यमाने [a]पि दुराख्याते धर्मविनये स्वाख्याते [a]प्यनेकपर्यायेण दुराख्यातस्य धर्मविनयस्य वर्णं स्तुतिमानुशन्सं(शंसं) श्रुत्वा नावतरति । न प्रव्रजति । प्रव्रजितो [a]प्यवतीर्णो (#<øbh_Sh: 29>#) लघु लघ्वेव प्रत्युदावर्त्तखे । प्रकृत्यैव चास्य तत्रारोचकः संतिष्ठते । मधुनि जातस्येव च प्राणकस्य शुक्तिप्रक्षिप्तस्य कामोपभोगिनो वा कर्दे(न्दे ?)ण, स्यन्दनिकायाम्वा प्रक्षिप्तस्य यथापि तत्पूर्वकेणैव हेतुबलाधानेन स्वाख्यातस्य वा पुनर्धर्मविनयस्य नैव वर्ण[ü] स्तुतिमानुशन्सं (शंसं) श्रृणोति वा कण्डति वा । अल्पमात्रमवरमात्रम्वा श्रुत्वा, अश्रुत्वा वा लघु लघ्वेवावतरति प्रव्रजति वा [|] तथा प्रव्रजितश्चावतीर्णो न प्रत्युदावर्त्तते । प्रकृत्यैव चास्य तत्र रुचिः संतिष्ठते । मधुप्राणकस्य वा मधुनि, कामोपभोगिनो वा प्रणीतायां कामचर्यायां । यथापि तत्पूर्वकेणापि हेतुबलाधानेन । इदं प्रथममवतीर्णस्य पुद्गलस्य लिङ्गम् ॥ पुनरपरमवतीर्णः पुद्गलः (लो) न तावद्विसंयुक्तो भवत्यपायक्षणगमनीयैः क्लेशैः । न च पुनरक्षणेपूपपद्यते । अवतीर्णं च पुद्गलं सन्धायोक्तं भगवता । सम्यग्दृष्टिरधिमात्रा लौकिकी यस्य विद्यते । अपि जातिसहस्राणि नासौ गच्छति दुर्गतिम् ॥ स यदा अधिमात्रेषु कुशलमूलेषु प्रतिष्ठो भवत्यनुपूर्वेण परिपाकगमनीयेषु तथा नाक्षणेषूपपद्यते [|] (#<øbh_Sh: 30>#) न त्वन्येषु । इदं द्वितीयमवतीर्णस्य पुद्गलस्य लिङ्गम् । पुनरपरमवतीर्ण[þ] पुद्गलः बुद्धस्य वा, धर्मस्य वा, संघस्य वा गुणांच्छ्रुत्वा, अनुस्मृत्य वा, लभते चेतसः प्रसादमुदारं, कुशलं, नैष्क्रभ्योपसंहितं, भूयो भूयस्तेनालम्बनेन, प्रसादद्रवचित्ततया अस्त्रप्रपाताद्रोमांचा[दीनि] प्रतिलभते इदं तृतीयमवतीर्णस्य पुद्गलस्य (पुद्गलस्य) लिङ्गम् । पुनरपरमवतीर्णः पुद्गलः प्रकृत्यैव तीव्रेण ह्रीव्यपत्राप्येण समन्वागतो भवति । यदुत सर्वसावद्द्यस्थानसत्ता (मु)दाचारेष्विदं चतुर्थमवतीर्णस्य पुद्गलस्य लिङ्गम् ॥ पुनरपरमवतीर्णः पुद्गलः छन्दिको भवति । तीव्रछ (च्छ)न्दः उद्देशे, स्वाध्याये, परिपृच्छायां, योगे, मनसिकारे, किंकुशलगवेषी भवति । इदं पञ्चममवतीर्णस्य पुद्गलस्य लिङ्गम् ॥ पुनरपरमवतीर्णः पुद्गलः सर्वकर्मान्तेष्वनवद्येषु स[र्वस]मादानेषु कुशलपक्षप्रयोगेषु दृढारम्भश्च भवति स्थिरारम्भश्च निश्चितारम्भश्च यदुत समागमाय [|] इदं षष्ठमवतीर्णस्य पुद्गलस्य लिङ्गम् ॥ (#<øbh_Sh: 31>#) पुनरपरमवतीर्णः पुद्गलः मन्दरज[स्क]जातीयो भवति । मन्दमन्दं क्लेशपर्यवस्थानमुत्पादयति । न च पुनः प्रबन्धं स्थापयत्यशठश्च भवत्यमायावी निहतमदमानाहंकारगुणाभिनिविष्टो दोषद्वेष्टा [|] इदं सप्तममवतीर्णस्य पुद्गलस्य लिङ्गम् ॥ पुनरपरमवतीर्णः पुद्गलो ऽसंलीनचित्तो भवत्युदरेष्वधिगम्येषु स्थानेषु नात्मानम्परिभवति । नाप्रतिबलतायामवतरति । अधिमुक्तिबहुलो भवति । इदमष्टममवतीर्णस्य पुद्गलस्य लिङ्गम् ॥ इमान्येवंभागीयानि प्रभूतान्यवतीर्णानां पुद्गलानां लिङ्गानि वेदितव्यानि ॥ येषामेतत् प्रदेशमात्रमाख्यातं ॥ पुनरेतानि लिङ्गानि मृदुकुशलमूलस्थस्यावतीर्णस्य मृदूनि भवन्ति । सछि(च्छि)द्राण्यनिरन्तराणि अपरिशुद्धानि [|] मध्यकुशलमूलस्थितस्य मध्यानि, अधिमात्रकुशलमूलस्थितस्याधिमित्राणि, निरन्तराणि, परिशुद्धानीमान्युच्यन्ते अवतीर्णस्य पुद्गलस्य लिङ्गानि । यैलिंगैः समन्वागत[þ] अवतीर्ण इति संख्यां गच्छति । अपि पुनरेतानि गोत्रस्थानामवतीर्णानाञ्च पुद्गलानां आनुमानिकानि लिङ्गानि वेदितव्यानि । बुद्धा एव तु भगवन्तः परमपारमि[ता]प्राप्ताश्च श्रावकास्तायिनः । तत्र प्रत्यक्षदर्शिनः । (#<øbh_Sh: 32>#) सुविशुद्धेन ज्ञानदर्शनेन प्रत्यनुभवन्ति । यदुत गोत्रं चावतारञ्च [॥] अवतीर्णाः पुद्गलाः कतमे [|] अस्त्यवतीर्णः पुद्गलः । अवतीर्ण एव, न परिपच्यमानो, न परिपक्वो, न निष्क्रान्तः ॥ अस्ति परिपक्वो न निष्क्रान्तः । अस्ति निष्क्रान्तो न परिपक्व एषां च पूर्ववद्विभागो वेदितव्यः ॥ ये [a]पि तदन्ये मृद्विन्द्रिया दयः पुद्गलाः । गोत्रभूमौ निर्दिष्टाः । तेषामिहापि यथायोगं विभागो वेदितव्यः [|] तत्र यश्चायमवतारस्य स्वभावः, यच्च व्यवस्थानं, यानि चेमान्यवतीर्णानां लिङ्गानि । ये चेमे अवतीर्णां पुद्गलाः तत्सर्वमभिसंक्षिप्यावतारभूमिरित्युच्यते ॥ ॥ उद्दानम् ॥ स्वभावस्तद् व्यवस्थानं लिङ्गं पुद्गल एव च । अवतारभूमिविज्ञेया सर्वमेतत् समासतः ॥ ॥श्रावकभूमा[व]वतारभूमिः समाप्ता ॥ (#<øbh_Sh: 33>#) (#<øbh_Sh: 34>#) (#<øbh_Sh: 35>#) नैष्क्रम्यभूमिः नैष्क्रम्यभूमिः कतमा । आह [|] यच्च लौकिकेन मार्गेण वैराग्यगमनं । यच्च लोकोत्तरेण मार्गेण वैराग्यगमनं । यच्च(यश्च) तयोस्सम्भारः तदेकत्यमभिसंक्षिप्य नैष्क्रम्यभूमिरित्युच्यते । लौकिकेन मार्गेण वैराग्यगमनं कतमत् । यथापीहैकत्यः कामधातावौदारिकदर्शी भवति । प्रथम एव स समापत्त्युपपत्तिके ध्याने विवेकजे प्रीतिसुखे शान्तदर्शी भवति । स तथादर्शी तद्बहुलविहारी सत्कायवैराग्यमनुप्राप्नोति । प्रथमञ्च ध्यानं समापद्यते । एवं सर्वध्यानादूर्ध्वं सर्वास्वधरिमासु भूमिष्वौदारिकदर्शी भवति । सर्वासु चोपरिमायु भूमिषु शान्तदर्शी, स तथादर्शी तद्बहुलविहारी समानो यावदाकिञ्चन्यायतनाद्वैराग्यमनुप्राप्नोति । नैवसंज्ञानासंज्ञायतनं च समापद्यते [|] लौकिकेन मार्गेण (#<øbh_Sh: 36>#) वैराग्यगमनं नास्त्यत उत्तरि नातो भूयः । लोकोत्तरेण मार्गेण वैराग्य गमनं कतमत् । यथापीहैकत्यः सत्पुरुषाणां दर्शी आर्यधर्मेषु कोविदः दुःखम्वा दुःखतो यथाभूतं प्रजानाति । समुदयम्वा समदयतः । निरोधम्वा निरोधतः । मार्गम्वा मार्गतः । शैक्षेण ज्ञानदर्शनेन समन्वागतः । ततश्चोत्तरि मार्गं भावयंस्त्रैधातुकेभ्यो दर्शनभावनाप्रहातव्येभ्योधर्मेभ्य आत्मानं विसंयोजयति विमोचयत्येवं चासौ त्रैधातुकसमतिक्रान्तो भवति । इदमुच्यते लोकोत्तरेण मार्गेण वैराग्यगमनम् ॥ तत्र सम्भारः कतमः । तद्यथा आत्मस्वपरसम्पत् (आत्मसम्पत्) | परसम्पत्, कुशलः (लो)धर्म[c]छन्दः, शीलसम्वरः, भोजने मात्रज्ञता, पूर्वरात्रापररात्रं जागरिकानुयुक्तता, संप्रजानद्विहारिता, कल्याणमित्रता, (#<øbh_Sh: 37>#) सद्धर्मश्रवणचित्तं (चिन्तना) a[न]न्तरायः त्यागः, श्रमणालंकारश्च इतीमे धर्मा लौकिकलोकोत्तरवैराग्य[गम]नाय सम्भार इत्युच्यते । तत्र या चात्मसम्पत्, परसम्पत् कुशलश्च धर्मछ(च्छ)न्द एषां पूर्ववद्विभागो वेदितव्यः । यदुक्तं निहीने बीजसमुदागमप्रत्यये । तत्र शीलसम्वरः कतमः [|] यथापीहैकत्यः शीलवान् विहरति यावत् समादाय शिक्षते शिक्षापदेषु [|] कथं च शीलवान् विहरति । यावत् समादाय शिक्षते शिक्षापदेषु [|] (कथं शीलवान् विहरति |) यथा समात्तेषु शिक्षापदेषु अविपन्नकायकर्मान्तश्च, भवत्यविपन्नकायकर्मान्तश्च । अखण्डचारी, अछि(च्छि)द्रचारी एवं शीलवान् भवति ॥ कथं प्रातिमोक्षसम्वरसंवृतो भवति । सप्तनैर्याणिकं शीलं प्रातिमोक्षसम्वर इत्युच्यते । त एते निकायभेदेन बहवः सम्वरा भवन्ति । अस्मिंस्त्वर्थे (#<øbh_Sh: 38>#) भिक्षुसम्वरमधिष्ठायाह प्रतिमोक्षसम्वरसंवृतः । कथमाचारसम्पन्नो भवति । यथापि तदीर्यापथमितिकरणीय(यं) वा, कुशलपक्षप्रयोगम्वा अधिष्ठाय लोकानुवर्त्तिना, लोकानुत्क्रान्तेन, विनयानुवर्त्तिना, विनयानुत्क्रान्तेन चाचारेण समन्वागतो भवति । तत्र ईर्यापथाधिष्ठान आचारः । कथं न लोकानु(को)त्क्रान्तो [न] विन योत्क्रान्तः [|] यथापि तद्यत्र चंक्रमितव्यं । यथा चंक्रमितव्यं [|] तत्र यथा चंक्रम्यते (चंक्रमते) येन न लोकगर्हितो भवति, न सतां, सम्यग्रतानां, सत्पुरुषाणां, सहधार्मिकाणां, विनयधराणां, विनयशिक्षितानामबध्यो भवति । [a]गर्ह्यस्थानीयः । यथा चंक्रम एवं स्थानं, निषद्या, शय्या वेदितव्या । तत्र इतिकरणीय आचारः । कथं न लोकोत्क्रान्तो भवति । न विनयोत्क्रान्त इति करणीयमुच्यते । चीवराच्छादनं । उच्चारवस्त्रावं । उदकदन्तकाष्ठं । ग्रामप्रवेशः । पिण्डपातनिर्हारपरिभोगः । पात्रनिर्मार्द (र्ज)नं स्थापनं च । पादप्रक्षालनं च । शयनासनप्रज्ञप्तिः । तस्यैव चाभिसंक्षेपः पात्रकर्म चीवरकर्म इति । यद्वा पुनरेवंभागीयं किंचित्तदितिकरणीयमित्युच्यते । तच्च यथायोगं यत्र कल्पयितव्यं, यथा च कल्पयितव्यं तत्र तथा कल्पयति । (#<øbh_Sh: 39>#) येन लौकिकानामनभ(भि)योज्यो भवत्यविगर्हितः । विनयधराणां [विनयशिक्षिताना] मनपवाद्यो भवत्यविगर्हितः । सम्यग्रतानां सहधार्मिकाणामेवमितिकरणीयाधिष्ठान आचारो लोकानुत्क्रान्तो भवति । विनयानुत्क्रान्तश्च ॥ तत्र कुशलपक्षप्रयोगधिष्ठान आचारः [|] कथं लोकानुत्क्रान्तश्च भवति, विनयानुत्क्रान्तश्च [|] कुशलपक्षौच्यते [|] तद्यथा स्वाध्यायगुरूणां सामीचीकर्म, उपस्था(प)नं च, तथा ग्लानोपस्थानमन्यो [a]न्यमनुकम्पाचित्तमुपस्थाप्य च्छन्ददान[स]मुप्रयोगः, परिपृच्छा, धर्मश्रवणदक्षस्यानलसस्य विज्ञानां सब्रह्मचारिणां कायेन चैया(चेर्या) कृत्यक्रिया, परेषां च कुशलपक्षसमुदापना, धर्मदेशना । प्रतिसंलयनप्रवेशपर्यङ्कनिबन्धानिषद्या इति य एवं भागीया अप्यन्ये धर्मा अयमुच्यते । कुशलपक्षप्रयोगः [|] स एवं कुशलपक्षप्रयोगो (गं) यथायोगं यथापरिकीर्तितं । यत्र कल्पयितव्यं तत्र तथा कल्पयति । येन नानुयोज्यो भवति । गर्हितो लौकिकानां विनयधराणां, विनयशिक्षितानां, सम्यग्रतानां, सत्पुरुषाणां, सहधार्मिकाणामयमुच्यते कुशलपक्ष (#<øbh_Sh: 40>#) प्रयोगाधिष्ठान आचार(रो) लोकानुत्क्रान्तो, विनयानुत्क्रान्तश्च [|] य एभिराकारैः सम्पन्न आचार इयमुच्यते आचारसम्पत् । एवं चाचारसम्पन्नो भवति । कथञ्च गोचरसम्पन्नो भवति । पञ्च भिक्षोरगोचराः (|) कतमे पञ्च [|] तद्यथा घोषो, वेषं (वेश्या-)पानागारः, राजकुलं, चण्डालकठिनमेव पञ्चममिति । य एतांस्तथागतप्रतिक्षिप्तानगोचरान् वर्जयित्वा अन्यत्र गोचरे चरत्यनवद्ये तत्र कालेनैवं गोचरसम्पन्नो भवति ॥ (#<øbh_Sh: 41>#) कथमणुमात्रेष्ववद्येषु भयदर्शी भवति । अणुमात्रमवद्यमुच्यते । क्षुद्राणु(नु)क्षुद्राणि शिक्षापदानि येष्वध्यापत्तिर्व्युत्थानं च प्रज्ञायते । तेषां याध्यापत्तिरिदमवद्यमणुमात्रं । पुनस्तथा हि तस्या अध्यापत्तेरल्पकृच्छेण व्युत्तिष्ठते येन तदणुमात्रमित्युच्यते । तत्र कथं भयदर्शी भवति । सा है वाह(सो ऽह)मेषामध्यापत्तिहेतोरभव्यो वा स्यामप्राप्तस्य प्राप्तये, अनधि[गतस्याधि]गमाय, असाक्षात्कृतस्य साक्षात्क्रियायै, अपायगो वा स्यामपायगामी, आत्मा वा मे अपवदेत्, शास्ता वा, देवता वा, विज्ञा वा, सब्रह्मचारिणो [a]धर्मतया विगर्हयेयुः । दिग्विदिक्षु च मे पापको वर्णकीर्त्तिशब्दश्लोको [a]भ्युद्गच्छेत्स एभ्यो दृष्टधर्मसांपरायिकेभ्यस्तद्धेतुकेभ्यो वि[शि]ष्टेभ्यो धर्मेभ्यो भयदर्शी भवति । येन तानि क्षुद्राणु(नु)क्षुद्राणि शिक्षापदानि जीवितहेतोरपि न संधिभ्यो व्यापद्यते । कदाचित् कर्ह(र्हि)चित् स्मृतिसंप्रमोषादध्यापन्नः लघु लघ्वेव यथाधर्मं प्रतिकरोति व्युत्तिष्ठते [|] एवमणुमात्रेष्ववद्येषु भयदर्शी भवति । कथं समादाय शिक्षते शिक्षापदेषु । (#<øbh_Sh: 42>#) आह [|] पूर्वमनेन प्रातिमोक्षसम्वरसमादानज्ञप्तिचतुर्थेन कर्मणा उपसम्पद्यमानेन कतिपयानां शिक्षापदानां शरीरं श्रुतं, सातिरेकं च तदन्यं दिवसं शिक्षापदशतं प्रातिमोक्षसूत्रोद्दिष्टं प्रतिज्ञयेवोपगतं सर्वत्र ल(ब्धा)ष्यामीति (लप्स्यामीति) | आचार्योपाध्यायानामन्तिकाच्छ्रुत्वा आलप्तकसंलप्तकसंस्तुतकमप्रियकानां(णाम्) अध्बरमासंगप्रातिमोक्षसूत्रोद्देशतः । ततश्च तेन सर्वशिक्षासमादानात् प्रातिमोक्षसम्वरः प्रतिलब्धस्तत उत्तरकालं येषु शिक्षापदेषु कुशलो भवति । तानि तावन्नाध्यापद्यते । अध्यापन्नश्च यथाधर्मं प्रतिकरोति । येषु पुनः शिक्षापदेषु कुशलो भवति । अव्युत्पन्नबुद्धिः । तानि पूर्वं प्रतिज्ञासमादानेन समादत्तान्येतर्हि व्युत्पत्तिकौशल्यतया समाददाति । तेभ्यः पूर्वं यथापरिकीर्त्तितेभ्यः स्थानेभ्य आचार्यस्य वोपाध्यायस्य वा पूर्ववत् । व्युत्पत्तिकौशल्यतया च पुनः समादाय, यथानुशिष्टः अन्यूनमधिकं शिक्षते । ते[षु गुरु]स्थानीयव्यपदिष्टेषु शिक्षापदेषु अविपरीतग्राही च भवत्यर्थस्य व्यंजनस्य च । एवं समादाय शिक्षते शिक्षापदेष्वयं तावद्विभंगः शीलसम्वरस्य विस्तरकृतः ॥ तत्र कतमः समासार्थः । तथायं समासार्थस्त्रिलक्षण एव । शीलस्कन्धः परिदीपितो भगवता, तद्यथा (#<øbh_Sh: 43>#) अविप्रणाशलक्षणः, स्वभावलक्षणः, स्वभावगुणलक्षणश्च । यथा कथमिति यत्तावदाह शीलवान् विहरतीत्यनेन तावदविप्रणाशलक्षणं शीलसम्वरस्याख्यातं ॥ यत्पुनराह प्राति मोक्षसम्वरसंवृत इति । अनेन स्वभावलक्षणमाख्यातं । यत्पुनराह । आचारगोचरसम्पन्नः । अनेन परमुपनिधाय, तथा समादत्तस्य प्रातिमोक्षसम्वरस्य गुणलक्षणमाख्यातं । तथापि परे तामाचारगोचरसम्पदमुपलभ्याप्रसन्नाश्च प्रसीदन्ति, प्रसन्नानां च भवति भूयोभावः । प्रसन्नाश्च प्रसन्नाधिकारं कुर्वन्ति । न च मनान्सि (मनांसि) प्रदूषयन्ति । नाव्वर्णं निश्चारयन्त्यन्यथा शीलसम्पन्नस्याचारगोचरसम्पन्नस्यायं पराधिपतेयो गुण आनुशन्सा (आनुशंसा) च भवेदेतद्विपर्ययेण वा (चा)स्य दोष एव भवेत् । यत्पुनराह । अणुमात्रेष्ववद्येषु भयदर्शी समादाय शिक्षते शिक्षापदेषु [|] अनेनाध्यात्माधिपतेयगुणानुशन्स(शंस)लक्षणमाख्यातं । तत्कस्य हेतोर्यदस्येद (म)माचारगोचरसम्पन्नः पराधिपतेयं गुणानुशन्सं (शंसं) प्रतिलभेत । अपि च । शीलं वि पातयित्वा (विपात्य) तद्धेतुस्तत्प्रत्ययमपायेषूपपद्यते । अभव्यताम्वा (तांवा) अप्राप्तस्य प्राप्तये पूर्वत् । यत्पुनरणुमात्रेष्ववद्येषु भयदर्शी भवति । प्रागेवाधि मात्रेष्वसमादाय च शिक्षते शिक्षापदेषु तस्मात्तद्धेतुस्तत्प्रत्ययं कायस्य भेदात् सुगतावुपपद्यते । भव्यो (#<øbh_Sh: 44>#) वा भवत्यप्राप्तस्य प्राप्तस्य प्राप्तये पूर्व[व]दनेन कारणेना ध्यात्माधिपतेयो (a)यं शीलसम्वरस्य गुणानुशंस इत्युच्यते ॥ अपरः पुनः पर्यायः [|] समासतो भगवता समादत्तशीलता परिदीपिता, नैर्याणिकशीलता च, शीलभावना च [|] तत्र यत्तावदाह । शीलवान्विहरतीत्यनेन समादत्तशीलताख्याता । यत् पुनराह । प्रातिमोक्षसम्वरसंवृत इत्यनेन नैर्याणिकशीलता आख्याता [|] तथा हि प्रातिमोक्षसम्वरसंगृहीतं शीलमधिशीलं शिक्षेत्युच्यते । अधिशीलं च शिक्षां निश्रित्य, अधिचित्तं च, अधिप्रज्ञं च शिक्षां भावयत्येवमसौ सर्वदुःखक्षयाय । निर्यातो भवति । यदुताधिशीलं प्रतिष्ठाय पूव्वंगमं कृत्वा तस्मात् प्रातिमोक्षसंवरो नैर्याणिकं शीलमित्युच्यते । यत्पुनराह । आचारगोचरसम्पन्नः अणुमात्रेष्ववद्येषु भयदर्शी समादाय शिक्षते शिक्षापदेष्वनेन शीलभावना आख्याता । एभिराकारैस्तत्प्रातिमोक्षसम्वरशीलम्भावयितव्यं । एवं च भावितं सुभावितं भवतीति स एष एकः शीलसम्वरः षडाकारदेशनाप्रत्युपस्थानो वेदितव्यः ॥ स चैष शीलसम्वरो दशभिराकारैर्विपन्नो (#<øbh_Sh: 45>#) वेदितव्यः । विपर्ययाद्दशभिश्चैव कारणैः सम्पन्नः । कतमैर्दशभिः कारणैर्विपन्नो भवति । आदित एव दुर्गृहीतो भवत्यतिलीनो भवत्यनिसृतो भवति, प्रमादकौसीद्यपरिगृहीतो भवति । मिथ्या प्रणिहितो भवति । आचारविपत्त्या परिगृहीतो भवत्याजीवविपत्त्या परिगृहीतो भवत्यन्तद्वयपतितो भवति ॥ अनैर्याणिको भवति । समादानपरिभ्रष्टश्च भवति ॥ तत्र कथमादितो दुर्गृहीतं शीलं भवति । यथापी हैकत्यो राजाभिनिर्णीतो वा, प्रव्रजितश्चौराभिनिर्णीतो वा, ऋणार्त्तोवा, भयार्त्तो वा, वा, a(à)जीविकाभयभीतो (#<øbh_Sh: 46>#) वा, न श्रामण्याय, न ब्राह्मण्याय, नात्मशमाय, नात्मदमाय, नात्मपरिनिर्वाणायैवमादित[þ |] दुःगृहीतो (दुर्गृहीतं) भवति । कथमतिलीनो (नं) भवति । यथापीहैकत्यः अलज्जी भवति मन्दकौकृत्यः । शैथिलिकः शिथिलकारी शिक्षोपदिष्टे [a]यमतिलीनो (नं) भवति ॥ कथमतिसृतो (तं) भवति । यथापीहैकत्यो दुर्गृहीतग्राही भवत्यस्थानकौकृत्यः । सौकृत्यकरणीयेषु स्थानेषु कौकृत्यायमानः [|] अस्थाने परेषामन्तिके परिभवचित्तं वा आख्यातं वोत्पादयति । प्रवेदयत्येवमतिसृतं (भवति) | कथं प्रमादकौसीद्यपरिगृहीतं भवति । यथापीहैकत्यो [a]तीतमध्वानमुपादायापत्तिमापन्नः [|] सा चानेन स्मृतिसंप्रमोषादेकत्या न यथाधर्मं प्रतिकृता भवति । यथा अतीतमध्वानमुपादाय एवमनागतं वर्तमानमध्वानमुपादाय यामापत्तिमापन्नो भवति । सा चानेन स्मृतिसंप्रमोषादेकत्या न यथाधर्मप्रतिकृता भवति । न च पूर्वमेवापत्तेरायत्यामनध्यापत्तये तीव्रमौत्सुक्यमापद्यते । यन्न्वहं तथा तथा चरेयं, यथा यथा चरन् विहरंश्चापत्तिं नाध्यापद्येय, तथा च, तथा चरति, विहरति । यथापत्तिमध्यापद्यते । सो [a]नेन (#<øbh_Sh: 47>#) पूर्वान्तसहगतेनापरान्तसहगतेन, मध्यान्तसहगतेन, पूर्वकालकरणीयेन सहानुचरेण प्रमादेन समन्वागतो निद्रासुखं, शयनसुखं, पार्श्वसुखं च स्वीकरोति । अदक्षश्च भवत्यलसः, अनुत्थानसंपन्नः, न कर्ता भवति विज्ञानां सब्रह्मचारिणां कायेन वैयापृत्यमेवं (व्यापृत्यैवं) प्रमादकौसीद्यपरिगृहीतं भवति ॥ कथं मिथ्याप्रणिहितं भवति । यथापीहैकत्यः प्रणिधाय ब्रह्मचर्यं चरति । अनेनाहं शीलेन वा, ब्रतेन वा, तपसा वा, ब्रह्मचर्यवासेन वा, देवो वा स्यां, देवान्यतमो वा, लाभ सत्कारकामो भवति । परतः लाभसत्कारं प्रार्थयते । लाभसत्कारस्य स्पृहयति । एवं मिथ्याप्रणिहितं भवति । कथमाचारविपत्त्या परिगृहीतं भवति । यथापीहैकत्य ईर्यापथं वाधिष्ठाय इतिकरणीयम्बा कुशलपक्षप्रयोगं वा लोकोत्क्रान्तश्च भवति । विनयोत्क्रान्तश्च पूर्ववदेवमाचारविपत्त्या परिगृहीतं भवति । कथमाजीवविपत्त्या परिगृहीतं भवति । यथापीहैकत्यो (#<øbh_Sh: 48>#) महेच्छो भवत्यसंतुष्टः, दुर्मोषो, दुर्घरजातीयः [|] स चाधर्मेण चीवरं पर्येषते । न धर्मेणा [a]धर्मेण पिण्डपातं, शयनासनं, ग्लानप्रत्ययभैषज्यपरिष्कारम्पर्येषते । न धर्मेण [|] स च चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारहेतोः आत्मनो गुणसंभावनानिमित्तमप्राकृतं तिठपित मीर्यापथं कल्पयत्यनुद्धतेन्द्रियतामचपलेन्द्रियतां, शान्तेन्द्रियताञ्च परेषामुपदर्शयति । येनास्य परे गुणसंभावना जाता दातव्यं कर्तव्यं मन्यन्ते । यदुत चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारान् । ध्वाङ्क्षश्च भवति, मुखरः । प्रगल्भः, केलायिता, नामगोत्रोद्गृहीता, बहुश्रुतो भवति । धर्मधरो, लाभकारणादेव च परेषां धर्मं संलपति, श्रावकभाषितं वा, आत्मनो वा गुणान्, भूतान्वा कि[ञ्चिद्वा] पुनः समारोप्य स्वयमेव वक्ता भवति । लापयति वा परैरनुत्तरेण वा उपदर्शयिता, चीवरार्थी वा, अन्यतमान्यतमेन वा श्रामणकेन परिष्कारेणार्थी, प्रभूतेन वा, अग्रतरेण वा, अविहन्यमानो ऽपि प्राकृतस्य चीवरस्योपदर्शयिता (#<øbh_Sh: 49>#) भवति । अस्येच्छन् श्राद्धा ब्राह्मणगृहपतयः चीवरेण विघातं संलक्षयित्वा (संलक्ष्य) प्रभूतं प्रणीतं चीवरं दातव्यं कर्तव्यं मंस्यते(न्ते) | यथा चीवरमेवमन्यतमान्यतमं श्रामणकं जीवितपरिष्कारं श्राद्धानाञ्च ब्राह्मणगृहपतीनामन्तिकाद्यथाकामं वा अलभमानः, असत्सु वा [a]संविद्यमानेषु भोगेष्वलभमान एवंचोपरोधेन याचते । निष्पिष्य निष्पियामि (पि)चैनां परुषयत्यपि हीनम्वा पुनर्लब्ध्वा तथा संविद्यमानेषु भोगेषु तं लाभं मन्स (मंस) यत्यवसादयति । संमुखं च दातारं दानपतिं, एवं चाह [|] हं भोः, कुलपुत्र, सन्त्येके कुलपुत्राः कुलदुहितरश्च ये तवान्तिका नीचकुलीनतराश्च [दरिद्रतराश्च] ते पुनरेवं चैवञ्च प्रणीतदायिनो मन आपदायिनश्च । कस्मात्त्वं तेषामन्तिकादुच्चकुलीनतराश्चान्यतरश्च समान एव समनाप (मन आप)दायी, नाप्रणीतपरीत्तदायी चेति । य एभिराकौरः कुहनाम्बा निश्रित्य, लपनाम्वा, नैमित्तिकताम्वा, नैष्पेषिकताम्वा, लाभेन लाभं निश्चिकीर्षतां, चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारान् परतः पर्येषते । सो [a]धर्मेण [|] यः पुनरधर्मेण सो [a]स्य भवति मिथ्याजीवः । एवं तच्छीलमाजीवविपत्त्या परिगृहीतं भवति । कथमन्तद्वयपतितं भवति । यथापीहैकत्यः (#<øbh_Sh: 50>#) कामसुखल्लिकानुयुक्तो भवत्यध्यवसिततांपरः । प्रतिलब्धान्धर्मेण वा अधर्मेण वा चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारान् परिभुङ्क्ते । आदीनवादर्शी निःसरणमप्रजानन्नयमुच्यते एको [a]न्तः । पुनरपरमिहैकत्य आत्मक्लमथानुयुक्तो भवत्यनेकपर्यायेणात्मानमातापयति, सन्तापयति । कष्टव्रतसमादायी च भवति । तद्यथा कण्टकापाश्रयो वा भवति । भस्मादायी मुसलापाश्रयः । फलकापाश्रयो भवति । उत्कुहकस्थितो भवत्युत्कुहकप्रहाणयोगमनुयुक्तः [|] अग्निपरिचारको भवति । यावत् त्रिरप्यग्निं परिच[रति] उदकमध्याहारो भवति । यावत् त्रिरप्युदकमध्यावै(व)हति । एकपादकः स्थित्वा यतः सूर्यस्ततः परिवर्तते । इति यो वा पुनरप्येवंभागीय आत्मकक्लमथानुयोगः अयमुच्यते द्वितीयो [a]न्तः । e[वमन्त]द्वयपतितं भवति । कथमनैर्याणिकं भवति । यथापीहै कत्यः शीलं वा व्रतम्वा दृष्ट्या परामृशति । अनेनैव शीलेन वा व्रतेन वा शुद्धिर्भविष्यति । मुक्तिर्निर्याणं (#<øbh_Sh: 51>#) भविष्यतीति । सर्वं च शीलमितो बाह्यानां सुरक्ष(क्षि)तमपि सुविशुद्धमपि तदुपमया विशुद्ध्या अनैर्याणिकमित्युच्यते । एवमनैर्याणिकं भवति । कथं समादानपरिभ्रष्टं भवति । यथापीहैकत्यः सर्वेण सर्वमलज्जी भ भवति निरपेक्षः । श्रामण्ये स च भवति । दुःशीलः पापधर्मा अन्तः पूतिरवस्रुतः कशम्बोदकजातः । शंखस्वरसमाचारः । अश्रमण[þ] श्रमणप्रतिज्ञः अब्रह्मचारी ब्रह्मचारिप्रतिज्ञ एवं समादानपरिभ्रष्टं भवति । एभिर्दशभिः कारणैर्विपन्न (न्नं)शीलं शीलविपत्तिरित्युक्ता भगवता [|] अपि च शीलाभ्यसनमप्युक्तं भगवता [|] द(त)च्च एभ्यः कारणेभ्यो द्वाभ्यां कारणाभ्यां वेदितव्यम् । या चानैर्याणिकता, यश्च समादानभ्रंशः तदन्यैश्च कारणैः शीलविपत्तिरेव वेदितव्या । एषामेव च कृष्णपक्षव्यवस्थितानां कारणानां विपर्ययेण शुक्लपक्ष्यः कारणैः शीलसम्पत्तिर्वेदितव्या । शीलविशुद्धिश्च [|] (#<øbh_Sh: 52>#) क्वचित् पुनर्भगवताशीलं मूलार्थेनोक्तं । यथोक्तं- सुप्रतिष्ठितमूल[þ] स्याच्चित्तस्योपशमे रतः । संयुक्ता च विसंयुक्ता दृष्ह्यादृष्ह्यार्यपापयेति गाथा ॥ क्वचिदलंकार शब्देनोक्तं । यथोक्तं शीलालंकारसम्पन्नो भिक्षुर्वा भिक्षुणी वा अकुशलं प्रजहाति कुशलं भावयति । क्वचिदनुलेपनशब्देनोक्तं । यत्राह । शीलानुलेपनसम्पन्नो भिक्षुर्वा भिक्षुणीवेति पूर्ववत् । क्वचिद्गन्धशब्देनोक्तं । अस्ति तद्दानं यद्गन्धजातं यस्यानुवातमपि गन्धो वाति प्रतिवाम(त)मप्यनुवातमपि गन्धो वाति । क्वचित् सुचरितशब्देनोक्तं । यत्राह । कायसुचरितस्येष्टो विपाको (#<øbh_Sh: 53>#) दृष्टे धर्मे अभिसंपराये च एवं वाक्सुचरितस्य [|] क्वचित्सम्वरशब्देनोक्तम् । यत्राह । दाता दानपतिः शीलवान् भवति । सम्वरस्थायी आगमदृष्टिः फलदर्शी । अपिचोक्तं । शीलवान् विहरति । प्रातिमोक्षसम्वरसंवृत इति विस्तरः । केन कारणेन भगवता शीलं मूलशब्देनोक्तम् । प्रतिष्ठार्थं आधारार्थो मूलार्थः । तच्चैतच्छीलं सर्वेषामेव लौकिकलोकोत्तराणां [शुद्धाना]मनवद्यानामग्र्याणां प्रवराणां सुखाहाराणां, प्रतिष्ठास्थानीयं चोत्पत्तये, प्रतिलंभाय तस्मान्मूलशब्देनोच्यते । तद्यथा पृथिवी प्रतिष्ठा भवत्याधार[स्तृणगु]ल्मौषधिवनस्पतीनामुत्पत्तये एवमेव शीलम्बिस्तरेण पूर्ववद्वाच्यम् । केन कारणेन शीलमलंकारशब्देनाख्यातं । आह । यानि तदन्यानि भूषणानि तद्यया हर्षम्वा, कटाहा वा, केयूरा वा, मुद्रिका वा, जातरूपरजतमाला वा तानि यावदयं दह्रो भवति । शिशु[þ] कृष्णकेशः (#<øbh_Sh: 54>#) प्रत्यग्रयौवनसमन्वागतः तावदस्य विभूषणानि प्रावृतानि शोभामात्रां जनयन्ति । न त्वेवं पुनर्जीर्णस्य, वृद्धस्य, महल्लस्याशीतिकस्य वा, नावतिकस्य वा, शण्डदन्तस्य, पलितशिरसो, नान्यत्र तैर्विभूषणैः प्रावृतैः स विडम्वित इव ख्याति । आरोग्यव्यसने वा, भोगव्यसने वा, ज्ञातिव्यसने वा प्रत्युपस्थिते न शोभते । शीलं पुनः सर्वेषां सर्वकालञ्च शोभाकारं भवति । तस्मादलंकारशब्देनोच्यते ॥ केन कारणेनशीलमनुलेपनशब्देनोक्तम् । तत्र बहुकुशलमनवद्यं शीलसमादानं सर्वदौःशील्यसमादानहेतुकं कायपरिदाहं चित्तपरिदाहं अपनयति । घर्माभितप्तस्य उत्तमग्रीष्मपरिदाहे काले प्रत्युपस्थिते चन्दनानुलेपनं वा कर्पूरानुलेपनं वा अनेन कारणेन शीलमनुलेपनशब्देनोच्यते ॥ केन कारणेन शीलं गन्धजातशब्देनोच्यते । शीलवतः खलु पुरुषपुद्गलस्य दिग्विदिक्षु कल्याणः (णं) कीर्त्तियशः शब्दश्लोको निश्चरति । विविधानाम्वा मूलगन्धजातानां, सारगन्धजातानाम्वा, पुष्पगन्धानाम्वातेरितानां दिग्विदिक्षु मन आपो गन्धो निश्चरति । अनेन कारणेन शीलं गन्धजातशब्देनोच्यते ॥ केन कारणेन शीलं सुचरितशब्देनोच्यते । सुखगामिनी एषा चर्या स्वर्गगामिनी सुगतिगामिनी । (#<øbh_Sh: 55>#) एषा चर्या । तस्मात् सुचरिंतमित्युच्यते ॥ केन कारणेन शीलं सम्वरशब्देनोच्यते । निवृत्तिस्वभाव एष धर्मो निवृत्तिलक्षणो विरतिस्वभावः । तस्मात् सम्वरशब्देनोच्यते । अस्य खलु शीलसम्वरस्य त्रिविधा प्रत्यवेक्षा परिशुद्धिनिमित्तं [|] कतमा त्रिविधा [|] यदुत कायकर्मप्रत्यवेक्षा, वाक्कर्मप्रत्यवेक्षा, मनःकर्मप्रत्यवेक्षा । [तत्र च पुनरेतानि] कर्माणि प्रत्यवेक्षमाण[þ] शीलसम्वरं परिशोधयति । यत्कर्म कायेन प्रणिहितं भवति कर्त्तुं तदेव प्रत्यवेक्षते । किन्नु व्याबाधिकं मे एतत् कार्य कर्म आत्मना अन्तरायः परेषा[मकु]शलं दुःखोदयं दुःखविपाकमाहोस्विदव्याबाधिकं मे एतत् कायकर्मात्मनः परेषां कुशलं सुखोदयं सुखविपाकं स चेत्स एवं प्रत्यवेक्षमाणो जानाति व्याबाधिकं मे एतत्कायकर्मात्मनो वा, परस्य वा अकुशलं [रागोदयं, रागविपाकं, स चेत्स एवं प्रत्यवेक्षमाणो न च]रति । तत्कर्म न करोति । नानुप्रयच्छति । स चेत्पुनर्जानात्यव्याबाधिकं मे एतत् कायकर्म कुशलं पूर्ववत स करोति । तत् कायेन कर्म (#<øbh_Sh: 56>#) न प्रतिसंहरति, अनुप्रयच्छति । यदप्यनेनातीतमध्वानमुपादाय कायेन कर्म कृतं भवति । तदप्यभीक्ष्णं प्रत्यवेक्षते । किन्तु व्याबाधिकं मे एतत् पूर्ववत् । स विज्ञानां सब्रह्मचारिणां सचेत् स e[वं] प्रत्यवेक्षमाणो [जानाति व्याबाधिकं] मे एतत् कर्म पूर्ववत् । सविज्ञानां सब्रह्मचारिणामन्तिके प्रतिसंहरति । अनुप्रयच्छति । यदप्यनेनातीतमध्वानमुपादाय कायेन कर्म कृतं भवति । तदप्यभीक्ष्णं प्रत्यवेक्षते [|] किन्नु व्याबाधिकं मे एतत् पूर्ववत् । सविज्ञानां सब्रह्मचारिणा[मन्तिके] सचेत् स एवं प्रत्यवेक्षमाणो जानाति व्याबाधिकं मे एतत् कर्म पूर्ववत् [|] स विज्ञानां सब्रह्मचारिणामन्तिके प्रतिदेशयति, यथाधर्म प्रतिकरोति । स चेत् पुनरेवं प्रत्यवेक्षमाणो जानात्यव्याबाधिकं मे एतत् कायकर्म पूर्ववत् [|] स तेनैव प्रीतिप्रामोद्येनाहोरात्रानुशिक्षी बहुलम्विहरत्येवमस्य तत्कायकर्म सुप्रत्यवेक्षितं च भवति । सुविशोधितं च । यदुतातीतानागतप्रत्युत्पन्नेष्वध्वसु [|] यथा कायकर्म एवं वाक्कर्म वेदितव्यं । अतीतान् संस्कारान् प्रतीत्योत्पद्यते मनः । अनागतान्, प्रत्युत्पन्नान् संस्कारान् प्रतीत्योत्पद्यते मनः । तन्मनो [a]भीक्ष्णं प्रत्यवेक्षते [|] किन्नु व्याबाधिकं मे एतन्मनः पूर्ववत् । (#<øbh_Sh: 57>#) यावन्नोत्पादयति । प्रतिसंहरति, नानुप्रयच्छति । तन्मनस्कर्म [|] शुक्लपक्षेण पुनरुत्पादयति, न प्रतिसंहरति, अनुप्रयच्छतितन्मनस्कर्म । एवमनेन तन्मनः कर्म प्रत्यवेक्षितं भवति । सुपरिशोधितं । यदुतातीतानागतप्रत्युपन्नेष्वध्वसु [|] तत्कस्य हेतोरतीते [a]प्यध्वनि अनागते [a]पिप्रत्युत्पन्ने [a]पि ये केचिच्छ्रमणा वा, ब्राह्मणा वा, कायकर्म, वाक्ककर्म, मनस्कर्म प्रत्यवेक्ष्य परिशोध्य, परिशोध्य, बहुलं व्याहार्षुः, सर्वे ते एवं प्रत्यवेक्ष्य, परिशोध्य च [|] यथोक्तं भगवता आयुष्मन्तं राहुलमारभ्य । कायकर्माथ वाक्कर्म मनस्कर्म च राहुल । अभीक्ष्णं प्रत्यवेक्षस्व स्मरन् बुद्धानुशासनम् ॥ एतच्छ्रामणकं कर्म अत्र शिक्षस्व राहुल । अत्र ते शिक्षमाणस्य श्रेय एव न पापकम् ॥ तत्र यदेवं विचिनोति तत् कायकर्म, वाक्ककर्म, मनस्कर्म किं व्याबाधिकं मे इति विस्तरेण (#<øbh_Sh: 58>#) पूर्ववदियं प्रत्यवे[क्षणा] [|] यत्पुनरेकत्यं प्रतिसंहरति प्रतिदेशयत्येकत्यमनुप्रयच्छति । तेनैव प्रीतिप्रामोद्येनाहोरात्रानुशिक्षी बहुलं विहरतीयमुच्यते परिशोधना [|] तत्रैवं परिशुद्धस्य शीलसम्वरस्य दशानुशन्सा(शंसा) (#<øbh_Sh: 59>#) वेदितव्या[þ |] कतमे दश । इह शीलवां (वान्) विहरति पुरुषपुद्गलः शीलविशुद्धिमात्मनः (#<øbh_Sh: 60>#) प्रत्यवेक्षमाणः अविप्रति[सारं प्र]तिलभते । अविप्रतिसारिणः प्रामोद्यं प्रमुदितचित्तस्य प्रीतिर्जायते । प्रीतमनसः कायःप्रश्रभ्यते । प्रश्रब्धकायः सुखं वेदयते । सुखितस्य चित्तं समाधीयते । समाहितचित्तो यथाभूतं प्रजानाति । यथाभूतं पश्यति । यथाभूतं जानन् पश्यन्निर्विद्यते [|] निर्विण्णो विरज्यते, विरक्तो विमुच्यते, विमुक्तस्य विमुक्ति[þ] स्मृतिर्ज्ञा(विमुक्तिज्ञा)नदर्शनं भवति । यावन्निरुपधिशेषे निर्वाणधातौ परिनिर्वाति । यच्छीलवान् पुरुषपुद्गलः शीलविशुद्धय्धियतेयमविप्रतिसारं प्रतिलभते । अनुपूर्वेण यावन्निर्वाणगमनायायं प्रथमः शीलानुशन्सः (शंसः) | पुनरपरं शीलवां (वान्) पुरुषपुद्गलः मरणकालसमये प्रत्युपस्थिते, कृतं एतन्मे सूक्तं त [......] (सुचरितं) कायेन वाचा मनसा न कृतं एतन्मे दुश्चरितं कायेन पूर्ववत् । इति या गतिः । कृतपुण्यानां कृतकुशलानां कृतभयभीरूप्राणानां तां गतिं प्रेत्य गमिष्यामीति द्वितीयमविप्रतिसारं प्रतिलभते (|) सुगतिगमनाय, अविप्रतिसारिणो हि पुरुषपुद्गलस्य भद्रकं मरणं भवति । भद्रिका कालक्रिया भद्रको [a]भिसम्परायः । अयं द्वितीयः शीलानुशन्सः (शंसः) ॥ पुनरपरं शीलवतः पुरुषपुद्गलस्य कल्याणो (#<øbh_Sh: 61>#) वर्णः कीर्तिर्यशः[þ] शब्दश्लोको निश्चरति । अयं तृतीयः शीलानुशन्सः (शंसः) ॥ पुनरपरं शीलवान् पुरुषपुद्गलः सुखं स्वपिति सुखं प्रतियुज्यते । निष्परिदाहेन कायेन चित्तेन चायं चतुर्थः शीलानुशन्सः (शंसः) | पुनरपरं शीलवां (वान्) पुरुषपुद्गलः सुप्तो [a]पि देवानां रक्ष्यो भवति । अयं पञ्चमः शीलानुशन्सः (शंसः) ॥ पुनरपरं शीलवान् पुरुषपुद्गलः न शंकी भवति । परतः पापस्य, न भीतेश्च संत्रस्तमानसः [|] अयं षष्ठः शीलानुशन्सः (शंसः) ॥ पुनरपरं शीलवां(वान्) पुरुषपुद्गलः बधकानां प्रत्यर्थिकानामपि प्र--त्राणां छिद्रप्राप्तो [a]पि रक्ष्यो भवति । सर्वदायं पुरुषपुद्गल इति विदित्वा मित्रताम्वापद्यन्ते (ते) मध्यमस्थताम्वा[|]अयं सप्तमः शीलानुशन्सः ॥ पुनरपरं पूर्वबह्वास्थानानां यक्षाणां निवासिकानाममनुष्याणां छिद्रप्राप्तो [a]पि रक्ष्यो भवति । यदुत तदेव शीलमधिपतिं कृत्वा [|] अयमष्टमः शीलानुशन्सः (शंसः) ॥ पुनरपरं शीलवान् पुरुषपुद्गलः धर्मेणाल्पकृच्छ्रेण परतो लाभं लभन्ते (लभते) | यदुत चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारान्यदुत (#<øbh_Sh: 62>#) शीलाधिका(क)रणहेतोः सत्कृतश्च भवति । गुरुकृतो राज्ञां राजामात्राणां नैगमजानपदानां धनिनां श्रेष्ठिनां सार्थवाहानां [|] अयं नवमः शीलानुशन्सः (शंसः) ॥ पुनरपरं पूर्ववत्सर्वप्रणिधानानि समृध्यन्ति । स चेदाकांक्षते कामधातौ क्षत्रियमहासालकुलानां, ब्राह्मणमहासालकुलानाम्वा, गृहपतिमहासालकुलानां वा चातुर्महाराजकाणि कानाम्वा (चातुर्महाराजिकाणां वा) देवानां, त्रा (त्र)यस्त्रिंशानाम्वा, यामानां, तुषितानां, निर्माणरतीनां, परनिर्मितवशवर्त्तिनां देवानां सभागतोयोपपहो (सभागतायामुपपन्नो) यथापि तद्विशुद्धत्वाच्छीलानां समदानां अत्यर्थजातं ध्यानानि च समापद्य दृष्टे धर्मे सुखं विहरेयं । रूपोपमानां च देवानां सभागतायोपपद्येय (यामुपसम्पद्येय) विहरे[य एत]द्यश एतच्च शीलवतो वीतरागस्य प्रणिधानं समृध्यति । स चेदाकांक्षते । .......... विमोक्षा............ स्याद्वोपसम्पद्य विहरेयं । आरूप्योपगतानाम्वा देवा[नां स]भागतायो (यामु)पपद्येय पूर्ववत् ॥ स चेदाकांक्षते अत्यन्तनिष्ठनिर्वाणमधिगच्छेयमित्यधिगच्छति ॥ (तद्गति) शुद्धत्वाच्छीलानां (#<øbh_Sh: 63>#) सर्वत्र च वीतरागस्य [|] अयं दशमः शीलानुशंसो वेदितव्यः ॥ निर्दिष्टः शीलस्कन्धो विभागशः, निर्दिष्टा विपत्तिसम्पत्तिः । निर्दिष्टानि पर्यायनामानि । निर्दिष्टा परिशुद्धिप्रत्यवेक्षा, निर्दिष्टो [a]नुशंसः ॥ स एष सर्वाकारपरिपूर्णः शीलसम्वरः संभारपरिगृहीत आख्यातः कथिमो (तो) विवृतः प्रकाशितो यत्रात्मकामैः श्रामण्यब्राह्मण्यकामैः कुलपुत्रैः शिक्षितव्यं ॥ ॥ उद्दानं ॥ विभंगस्त्रिविधो ज्ञेयः सम्पद् दशविधा भवेत् । पर्यायश्च षडाकारो विशुद्धिस्त्रिविधा मता । अनुशन्सो (शंसो) दशविधः एषो ऽसौ शीलसम्वरः ॥ इन्द्रियसम्वरः कतमः । यथापीहैकत्यः (#<øbh_Sh: 64>#) इन्द्रियैर्गुप्तद्वारो विहरत्यारक्षितस्मृतिर्निपकस्मृतिरित्ति विस्तरः । तत्र कथमिन्द्रियैर्गुप्तद्वारो विहरत्यारक्षितस्मृतिर्भवति । निपकस्मृतिरिति विस्तरेण यावद्ररक्षति मन इन्द्रियं मन इन्द्रियेण [|] स एवं समापद्यते । एवमिन्द्रियैर्गुप्तद्वारो विहरति । तत्र कथमारक्षितस्मृतिर्भवति । यथापीहैकत्येनेन्द्रियगुप्तद्वारतामेवाधिपतिं कृत्वा श्रुतमुद्गृहीतं भवति । चिन्तितम्वा पुनर्भावितम्वा । तेन च श्रुतचिन्ताभावनाधिपतेया स्मृतिः प्रतिलब्धा भवति । (#<øbh_Sh: 65>#) स तस्या एव स्मृतेः प्रतिलब्धायाः असंप्रमोषार्थमधिगमार्थमविनाशार्थं कालेन कालं तस्मिन्नेव श्रुते योगं करोत्यभ्यासं करोति, चिन्तायांभावनायां योगमभ्यासं करोति । न भवति स स्त प्रयोगा यि-कृत प्रयोग एवमनेन तस्या[þ] श्रुतसमुदागमता(गता) याश्चिन्ता-समुदागतायाः स्मृतेः कालेन कालं श्रुतचिन्ताभावनायोगक्रियाया आरक्षा कृता भवति । एवमारक्षितस्मृतिर्भवति । कथं निपकस्मृतिर्भवति । स तस्यामेव स्मृतौ नित्यकारी च भवति । [निर्याणकारी च भवति] | तत्र या नित्यकारिता इयमुच्यते सातत्यकारिता । तत्र या निर्याणकारिता इयमुच्यते सत्कृत्यकारिता । स एवं सातत्यकारी सत्कृत्यकारी निपकस्मृतिरित्युच्यते । स तथारक्षितस्मृतिर्भवति । तथा तां स्मृतिं न संप्रमोषयति । स तथानिपकस्मृतिर्भवति । तथा तस्यामेवाप्रमुषितायां (#<øbh_Sh: 66>#) स्मृतौ बलाधानप्राप्तो भवति । येन शक्तो भवति प्रतिबलश्च रूपाणामभिभवाय शब्दानां, गन्धानां, रसानां, स्प्रष्टव्यानां, धर्माणामभिभवाय । कथं स्मृत्यारक्षितमानसो भवति । चक्षुः प्रतीत्य रूपाणि चोत्पद्यते । चक्षुर्वि[ज्ञानं, च]-क्षुर्विज्ञानानन्तरमुत्पद्यते । विकल्पकं मनोविज्ञानं येन विकल्पकेन मनोविज्ञानेन प्रियरूपेषु रूपेषु संरज्यते । अप्रियरूपेषु रूपेषु व्यापद्यते [|] स भा (ता)मेवाधिपतिं कृत्वा तस्मादयोनिशो विकल्पात् संक्लेशसमुत्थापकात्तस्मात् संरक्षति । यथा संक्लेशो नोत्पद्यते । एवं श्रोत्रं घ्राणं जिह्वां कायं मनः प्रतीत्य धर्माश्चोत्पद्यते मनोविज्ञानं । तच्च मनोविज्ञानमस्यायोनिशेविकल्पसहगतं संक्लेशसमुत्थापकं । येन प्रियरूपेषु धर्मेषु संरज्यते । अप्रियरूपेषु धर्मेषु व्यापद्यते । स तस्मादयोनिशोविकल्पात् संक्लेशसमुत्थापकात्तन्मानसं रक्षत्येवमस्य संक्लेशो नोत्पद्यते । एवं स्मृत्यारक्षितमानसोभवति । कथं समावस्थावचारको भवति । समावस्थोच्यते । उपेक्षा कुशला वा, अव्याकृता वा [|] स तस्मादयोनिशो विकल्पात् संक्लेशसमुत्थापकात् तन्मानसं रक्षित्वा कुशलायाम्वा उपेक्षायामव्याकृतायाम्वा अवचारयति । (#<øbh_Sh: 67>#) तेनोच्यते समावस्थावचारकः । एवं समावस्थावचारको भवति । कथं पुनस्तस्मादयोनिशो विकल्पसंक्लेशसमुत्थापकान् मानसं रक्षति । न निमित्तग्राही भवति । तेषु रूपेषु, शब्देषु, गन्धेषु, रसेषु, स्प्रष्टव्येषु, धर्मेषु नानुव्यंजनग्राही भवति यतो [a]धिकरणमस्य पापका अकुशला धर्माश्चित्तमनुस्रवेयुः । स चेत् पुनः स्मृतिसंप्रमोषात् क्लेशप्रचुरतया वा विवर्जयतो [a]पि निमित्तग्राहम(हो ')नुव्यंजनग्राह[þ स]मुत्पद्यते एव । पापका अकुशलातो दुःगृहीतो (पापकादकुशलतो दुर्गृहीतो) भवति के (ये) धर्मा अनुसरन्त्येव । चित्तं तेषां सम्वराय प्रतिपद्यते । आभ्यां द्वाभ्यामाकाराभ्यां तस्मात् संक्लेशसमुत्थापकादयोनिशोविकल्पात्तन्मानसं रक्षितं भवति ॥ कथं च पुनस्तन्मानसमाभ्यामाकाराभ्यां सरंक्ष्य कुशलायाम्वा उपेक्षायामवधारयत्यव्या कृतायाम्वा [|] द्वाभ्यामेवाकाराभ्यां [|] कतमाभ्यां द्वाभ्यां [|] यथाह रक्षति चक्षुरिन्द्रियं चक्षुरिन्द्रियेण सम्वरमापद्यते । यथा चक्षुरिन्द्रियं चक्षुरिन्द्रियेण सम्वरमापद्यते । मे (e)वं श्रोत्रघ्राणजिह्वाकायां (यान्), रक्षति मन इन्द्रियं मन इन्द्रियेण सम्वरमापद्यते । आभ्यां द्वाभ्योमाकाराभ्यां कुशलायाम्वा, अव्याकृतायाम्वा उपेक्षायां तन्मानसमेव चारयति ॥ (#<øbh_Sh: 68>#) कथं चक्षुर्विज्ञेयेषु रूपेषु न निमित्तग्राही भवति । निमित्तग्राह उच्यते । यच्चक्षुर्विज्ञानगोचरो रूपे तस्य गोचरस्य ग्राही भवति । चक्षुर्विज्ञानेन [|] एवं निमित्तग्राही भवति । यदुत चक्षुर्विज्ञेयेषु रूपेषु श्रोत्रघ्राणजिः वाकायमनोविज्ञेयेषु रूपेषु अपरा जाति[r] निमित्तं । स चेत् पुनस्तं गोचरं परिवर्जयति । चक्षुर्विज्ञानस्यैवं न (च) न निमित्तग्राही [भ]वति । चक्षुर्विज्ञेयेषु रूपेष्वेवं श्रोत्र घ्राणजिह्वाकायमनोविज्ञेयेषु धर्मेषु [|] कथं नानुव्यंजनग्राहीभवति । चक्षुर्विज्ञेयेषु रूपेषु [|] अनुव्यंजनग्राह उच्यते । यस्तेष्वेवचक्षुर्विज्ञेयेषु रूपेषु चक्षुर्विज्ञानस्यैव समनन्तरसहोत्पन्नस्य विकल्पकस्य मनोविज्ञानस्य यो गोचरः संरागाय वा, संद्वेषाय, वा संमोहाय वा तं गोचरं परिवर्जयति । नोत्पादयति तदालम्बनं । तन्मनोविज्ञानमेवं नानुव्यंजनग्राही भवति । यदुत चक्षुर्विज्ञेयेषु रूपेषु [|] एवं श्रोत्रघ्राणजिः वाकायमनोविज्ञेयेषु धर्मेषु अपरा जातिर्निमित्तग्राहस्यानुव्यंजनग्राहस्य च । तत्र निमित्तग्राहो यच्चक्षुषा रुपाण्याभासगतानि तज्जं मनस्कारं संमुखीकृत्य पश्यति [|] तत्रानुव्यंजनग्राहः । तान्येव रूपाणि चक्षुषा आभासगतानि तज्जं मनसिकारं संमुखीकृत्य पश्यति । अपितु परतो [a]नुस्रवपूर्वकं (#<øbh_Sh: 69>#) श्रृणोति । सन्त्येवं रूपाण्येवं रूपाणि चक्षुर्विज्ञेयानि रूपाणीति यानि तानि तदनुगतानि नामानि पदानि व्यंजनानि [यान्य]धिपतिं कृत्वा, यानि निश्रित्य प्रतिष्ठायायं पुरुषपुद्गलः यथाश्रुतानि चक्षुर्विज्ञेयानि रूपाणि विकल्पयत्ययमुच्यते । अनुव्यंजनग्राहः [|] यथा चक्षुर्विज्ञेयेषु रूपेषु, एवं श्रोत्रघ्राणजिः वाकायमनोविज्ञेयेषु धर्मेषु वेदितव्यः । स पुनरयं निमित्तग्राहो [a]नुव्यंजनग्राहश्च अस्ति यन्निदानमस्य यदधिकरणं यदधिपतेयं अस्य पापका अकुशला धर्माश्चित्तमनुस्रवन्ति । अस्ति यच्च तन्निदानं च तदधिकरणं च तदधिपतेयं पापका अकुशला धर्मा श्चित्तमनुस्रवन्ति । तत्र यो [a]यं निमित्तग्राहो [a]नुव्यंजनग्राहो अयोनिशोग्राहः यन्निदानं यदधिकरणं यदधिपतेयमस्य पापका अकुशला धर्माश्चित्तमनुस्रवन्ति । तद्रूपमसौ निमित्तग्राहमनुव्यंजनग्राहं च परिवर्जयति । पापका अकुशला धर्माः कतमे [|] रागः, रागसमुत्थापितं कायदुश्चरितं, वाग्दुश्चरितं, मनोदुश्चरितं । द्वेषो, मोहः [|], मोहसमुत्थापितं च कायदुश्चरितं, वाग्दुश्चरितं, मनोदुश्चरितमिम उच्यन्ते पापका अकुशला धर्माः । (#<øbh_Sh: 70>#) कथमेते चित्तमनुस्रवन्ति । यदालम्बनं चित्तमनोविज्ञानमुत्पद्यते । गच्छति प्रतिसरति । तदालम्बनास्तदालम्बनास्तेन चित्तमनोविज्ञानेन संप्रयुक्ताः [þ] कायवाङ्मनोदुश्चरितसमुत्थापका[s] ते रागद्वेषमोहा उत्पद्यन्ते, गच्छन्ति प्रतिसरन्ति । तेनोच्यन्ते (ते) चित्तमनुप्रवन्ति ॥ एवं तावन्निमित्तग्राहेणानुव्यंजनग्राहेण च य उत्पद्यते, संक्लेशश्चक्षुर्विज्ञेयेषु रूपेषु यावन्मनोविज्ञेयेषु धर्मेषु सो [a]स्य नोत्पद्यते निमित्तग्राहमनुव्यंजनग्राहं च परिवर्जयतः [|] स चेत् पुनः स्मृतिसंप्रमोषाद्वा, क्लेशप्रचुरतया वा, एकाकिनो [a]पि विहरतः पूर्वदृष्टानि चक्षुर्विज्ञेयानि रूपाण्यधिपतिं कृत्वा पूर्वानुभूतां (तान्) श्रोत्रघ्राणजिह्वाकायमनोविज्ञेयान् धर्मानधिपतिं कृत्वोत्पद्यन्ते पापका अकुशला धर्मा[s] तानुत्पन्नानधिवासयति, प्रजहाति, विशोधयति, व्यन्तीकरोति । तेनोच्यते तेषां सम्वराय प्रतिपद्यते । स येषु रूपेषु चक्षुः प्रेरयितव्यं भवति । येषु श्रोत्रघ्राणजिः वाकायमनोविज्ञेयेषु धर्मेषु मनः प्रेरयितव्यं (#<øbh_Sh: 71>#) भवति । तेषु तथा प्रेरयति । यथा न संक्लिश्यते । एवमनेन तस्मात् संक्लेशान्मन[इन्द्रियं] रक्षितं भवति । तेनोच्यते रक्षति मन इन्द्रियं । येषु पुनश्चक्षुर्विज्ञेयेषु रूपेषु चक्शुरिन्द्रियं न प्रेरयितव्यं भवति । येषु श्रोत्रघ्राणजिः वाकायमनोविज्ञेयेषु ध[र्मेषु] मन इन्द्रियं न प्रेरयितव्यं भवति । तेषु सर्वेण सर्वं सर्वथा न प्रेरयति । तेनोच्यतेचक्षुरिन्द्रियेण सम्वरमापद्यते । तेनोच्यते यावन्मन इन्द्रियेण सम्वरमापद्यते । अयं तावद्विभंगो विस्तरेणेन्द्रियसम्वरस्य विज्ञेय[þ] | समासार्थः । येन च संवृणोति, यतश्च संवृणोति, यथा च संवृणोति, या चासौ संवृतिः । तत्सर्वमेकत्यमभिसंक्षिप्येन्द्रियसम्वर इत्युच्यते । तत्र केन संवृणोति [|] या आरक्षिता च स्मृतिस्तया संवृणोति [|] किं संवृणोति [|] चक्षुरिन्द्रियं संवृणोति । श्रोत्रघ्राणजिः वाकायमनैन्द्रियं संवृणोति । इदं संवृणोति । कुतः संवृणोति । प्रियरूपाप्रियरूपेभ्यो रूपेभ्यः शब्देभ्यो यावद्धर्मेभ्यो [a]तः संवृणोति (संवृणोति) | कथं संवृणोति । न निमित्तग्राही भवति नानुव्यंजनग्राही (#<øbh_Sh: 72>#) यतो [a]धिकरणमेव पापका अकुशला धर्माश्चित्तमनुस्रवन्ति । तेषां सम्वराय प्रतिपद्यते । रक्षतीन्द्रियमिन्द्रियेण । सम्वरमापद्यते । इत्येवं संवृणोति । का पुनः संवृतिः । यतः स्मृत्यारक्षितमानसो भवति । समावस्थावचारकः । इयमुच्यते संवृतिः । पुनरपरः समासार्थः [|] यश्चसम्वरोपायः । यच्च सम्वरणीयम्वस्तु, या च संवृतिः । तदेकत्यमभिसंक्षिप्येन्द्रियसम्वर इत्युच्यते । तत्र कतमः सम्वरोवा (संवरोपायः) [|] यदाह आरक्षितस्मृतिर्भवति, निपकस्मृतिरिति चक्षुषा रूपाणि दृष्ट्वा न निमित्तग्राही भवति, नानुव्यंजनग्राही, यावन्मनसा धर्मान् विज्ञाय न निमित्तग्राही भवति, नानुव्यंजनग्राही । यतो [a]धिकरणमेव पापका अकुशला धर्माश्चित्तमनुस्रवन्ति । तेषां सम्वराय प्रतिपद्यते । रक्षतीन्द्रियमिन्द्रियेण सम्वरमापद्यते । अयमुच्यते सम्वरोपायः । सम्वरणीयं वस्तु कतमत् [|] चक्षूरूपं चैवं यावन्मनोधर्माश्चेदमुच्यते सम्वरणीयं वस्तु । तत्र संवृतिः कतमा [|] यदाह । स्मृत्यारक्षितमानसो भवति । समावस्थावचारक इतीयमुच्यते संवृतिः । स खल्वयमिन्द्रियसम्वरः समासतो द्विविधः । (#<øbh_Sh: 73>#) प्रतिसंख्यानबलसंगृही[तो भावनाबलंसंगृही]तश्च । तत्र प्रतिसंख्यानबल संगृहीतो येन विष्येष्वादीनवं पश्यति । नो तु तमादीनवं व्यपकर्षति । प्रजहाति । तत्र [भा]वनाबलसंगृहीतो येन विष्येष्वादीनवं पश्यति, तं च पुनरादीनवं व्यपकर्षति । प्रजहाति । तत्र प्रतिसंख्यानबलसंगृहीतेनेन्द्रियसम्वरेण विषयालम्बनं क्लेशपर्यवस्थानं नोत्पादयति, न संमुखीकरोति । न चैवाश(श्र)यसन्निविष्टमनुशयं प्र[जहा]ति, समुद्घातयति । तत्र भावनाबलसंगृहीते[ने]न्द्रियसम्वरेण विषयालम्बनं च क्लेशपर्यवस्थानं नोत्पादयति, न सम्मुखीकरोति । सर्वदा सर्वकालमाश्रयसन्निविष्टं चानुशयं प्रजहाति । समुद्घातयति । अयम्विशेषः, अयमभिप्रायः । इद[म]नाकरणं प्रतिसंख्यानबलसंगृहीतस्य भावनाबलसंगृहीतस्य चेन्द्रियसम्वरस्य । तत्र यो [a]यं प्रतिसंख्यानबलसंगृहीत इन्द्रियसम्वरो [a]यं संभारमार्गसंगृहीतः [|] यः पुनर्भावनाबलसंगृहीत इन्द्रियसम्वरः । स वैराग्यभूमिपतितो वेदितव्यः ॥ भोजने मात्रज्ञता कतमा । यथापीहैकत्यः प्रतिसंख्यायाहारमाहरति । (#<øbh_Sh: 74>#) न द्रवार्थं, न मण्डनार्थं, न विभूषणार्थमिति विस्तरेण पूर्ववत् । कथं प्रतिसंख्यायाहारमाहरति । प्रतिसंख्योच्यते यया प्रज्ञया कबडंकारस्याहारस्यादीनवं समनुपश्यत्यादीनवदर्शनेन (#<øbh_Sh 75>#) विदूषयित्वा (विदूष्या)भ्यवहरति ॥ तत्पुनरादीनवदर्शनं कतमत् । यदुत यस्यैव कबडंकारस्य परिभोगान्वयो वा, विपरिणामान्वयो वा, पर्येषणान्वयो वा । परिभोगान्वय आदीनवः (कतमः) [|] यथापीहैकत्यो यस्मिन् समये आहारमाहरति वर्णसम्पन्नमपि, गन्धसम्पन्नमपि, रससम्पन्नमपि, सुप्रणीतमपि [|] तस्य कबडंकार आहारः समनन्तरक्षिप्त एव आस्ये यदा दन्तयन्त्रचूर्णितश्च, लालाविसरविक्लिन्नश्च भवति । लालापरिवेष्टितश्च भवति । स तस्मिन् समये कण्ठनालीप्रलुठितश्च भवति । स यासौ पूर्विका, पुराणा मनापता (न आपता) तां सर्वेण सर्वं विजहाति । परां च विकृतिमापद्यते । यस्यां च विकृतौ (#<øbh_Sh 76>#) वर्तमानश्छन्दितकोपमः ख्याति । तदवस्थं चैनं स चेदयं भोक्ता पुरुषपुद्गलः स चेदाकारतो मनसि कुर्यात् समनुस्मरेन्नास्य सर्वेण सर्वमन्यत्रापि तावदविपरिणते, प्रणीते भोजने भोगकामता सन्तिष्ठेत । कः पुनर्वादस्तत्र तदवस्थ इति य एभिराकौररनेकविधैरनयानुपूर्व्या भोजनपरिभोगमधिपतिं कृत्वा यासौ शुभा वर्णनिभा अन्तरीयते, आदीनवश्च प्रादुर्भवति अशू(शु)चिसंगृहीतः [|] अयमुच्यते परिभोगान्वयः । आदीनवः । यदुत आहारे । तत्र कतमो विपरिणामान्वय आदीनव आहारे । तस्य तमाहारमाहृतवतस्तु [ष्टव] तः यदा विपरिणमति रात्र्या मध्यमे वा यामे, पश्चिमे वा यामे, तदा स रुधिरमान्स(मांस)स्नाय्वस्थित्वगादीन्यनेकविधानि बहुनानाप्रकाराणि । अस्मिन् काये अशुचिन्द्रव्याणि विवर्धयति संजनयति । अर्थतश्च । अतिपरिणतश्चाधोभागी (#<øbh_Sh: 77>#) भवति । यदस्य दिवसे शोचयितव्यं च भवति । तेन च यः स्पृष्टो भवति । हस्तो (तौ) वा पादो (दौ) वा, अन्यतमा न्यतमज्वा (मंवा) अंगप्रत्यंगं, बहिर्धा गुप्यनीयं (गोपनीयं) भवत्यात्मनः परेषां च (|) तन्निदानाश्चास्योत्पद्यन्ते । काये बहवः कायिका आबाधाः । तद्यथा गण्डः, पिटकः, दद्रू, विचर्चिका, कण्डू[þ], कुष्ठः, किटिभः, किवासो (किलासो), ज्वरः कासः शोथः, शोषापस्मार (शोषो ऽपस्मार), आटक्करं, पाण्डुरोगः, रुधिरं, पित्तभगन्दर इतीमे चान्ये भैरंभगंया ([a]प्येवंभागीयाः) काये कायिका आबाधा उत्पद्यन्ते । भुक्तम्वा [a]स्य विपद्यते । येनास्य काये विषूचिका सन्तिष्ठते । अयमुच्यते (#<øbh_Sh: 78>#) विपरिणामाच्च य आदीनवो यदुत आहारे । तत्र कतमः पर्येषणान्न(न्व)यआदीनव आहारे । पर्येषणान्वय आदीनवो [a]नेकविध[þ]-समुदाननाकृतः । आरक्षाकृतः । स्नेहपरिभ्रंशकृतः । अतृप्तिकृतः । अस्वातन्त्र्यकृतः दुश्चरितकृतश्च । तत्र कतम आदीनव आहारे [|] समुदानना कृतः [|] यथापीहैकत्यः आहारहेतोराहारनिदानं शीते शीतेन हन्यमानः, उष्णे उष्णेन हन्यमानः, उत्सहते, घटते, व्यायच्छते । कृषिणा वा, गोरक्ष्येण वा, वाणिज्येन वा, लिपिगणनाव्यसनसंख्यामुद्रया [a]नेकविधेन शिल्पस्थानकर्मस्थानेनाप्रतिलब्धस्य वाहारस्य प्रतिलम्भाय, उपचयाय वा [|] यथा आहारस्ये (स्यै)वमाहारनिदानस्य [|] तस्यैवमुत्सहतो, घटत(तो), व्यायच्छत (þ), स चेत्ते कर्मान्ता विपद्यन्ते । स तं निदानं (तन्निदानं) शोचति क्लाम्यति, परिदेवते । उरस्ताडयति । क्रन्दति- संगो वा [मा] मापद्यते । मोहो बत मे स्वायासो [a]तिफल इति । अयमु(यं समु)दानना सहगतः आदीनवो यदुत आहारे [|] स चेत्संपद्यते स तस्यारक्षाधिकरणहेतोस्तीव्रमौत्सुक्यमापद्ययते । कच्चिन्मे भोगा राज्ञा वा अपह्रियेरंश्चौरैर्वा, अग्निना वा दह्येरन्नुदकेन वा उह्येयुः । कुनिह(हि)ता वा निधयः प्रणश्येयुः (#<øbh_Sh: 79>#) कुप्रयुक्ता वा कर्मान्ताः प्रलुज्येरन्, अप्रियो(या)वा दायादा अधिगच्छेयुः । कुलेवा कुलांगार उत्पद्येत । यस्तान्भोगाननयेन व्यसनमापादये [द]यमारक्षासहगत आदीनवो यदुत आहारे । कतम आदीनव[þ] स्नेहपरिभ्रंशकृतः । यथापि तदाहारनिदानमाहाराधिकरणहेतोर्माता पुत्रस्यावर्णम्भाषते । पुत्रो मात्यः (मातुः), पिता पुत्रस्य, पुत्रो (त्रः) पितुः, भ्राता भगिन्या, भगिनी भ्रातुः । सहायकः । सहायकस्य । प्रागेव जनो जनस्य [|] ते (|) चान्योन्यं विगृहीता भवन्ति, विवादमापन्नास्तथाउदारा ब्राह्मणक्षत्रियगृहपतिमहासाला आहाराधिकरणहेतोरेवं विगृहीताविवादमापन्नाः अन्योन्यं पाणिना प्रहरन्ति । लोष्ठेनापि, दण्डेनापि, शस्त्रेणापि प्रहरन्त्ययमुच्यते स्नेहपरिभंशकृत आदीनवः । तत्र कतमः । अतृप्तिकृत आदीनवः । यथापि तद्राजानः कृतिया (क्षत्रिया) मूर्द्धाभिषिक्ताः, स्वेषु ग्रामनिगमराष्ट्रराजधानीषु असंतुष्टा विहरन्त उभयतो [a]भ्यूहकानि संग्रामानीकानि प्रतिसरन्ति । शंखइ(þ) कम्प(म्प्य)मानैः, पटाहैर्वाद्यमानैः, इषुभिः क्षिप्यमाणैर्विविधैस्ते तत्र भ्रान्तेनाश्वेन सार्धं समागच्छन्ति ॥ भ्रान्तेन हस्तिना, स्थेन, पत्तिना सार्धं समागच्छन्ति । इषुभिः शक्तिभिर्वा अपकृत्तगात्रा (#<øbh_Sh: 80>#) मरणम्वा नि (वि)गच्छन्ति । मरणमात्रं वा दुःखमयमुच्यते । अतृप्तिकृत आदीनव इति यो वा पुनरप्येवंभागीयः ॥ तत्र कतमः । अस्वातन्त्र्यकृत आदीनवः । यथापि तद्राज्ञः पौरुषेया आवरोधिकानि नगराण्यनुप्रस्कन्दतः (न्ते) | तप्तेनापि ति (तै)लेनावसिच्यन्ते । तप्तया वसया, तप्तया गोमयलो (लौ)हिकया, तप्तेन ताम्रेण, तप्तेनायसा, इषुभिः सन्तिभि (शक्तिभि)श्चापकृत्तगात्रा मरणं वा नि (वि)गच्छन्ति । मरणमात्रकं वा दुःखं । अयमुच्यते अस्वातन्त्रयकृत आदीनव इति यो वा पुनरप्येवंभागीयः । तत्र [कतमो] दुश्चरितकृत आदीनवः [|] यथापि तदेकत्येनाहारनिदानं प्रभूतं कायेन दुश्चरितं कृतं भवत्युपचितं, यथा कायेनैवम्वाचा, मनसा [|] स च य(था का)य आबाधिको भवति, दुःखितो, बाढग्लानः, तस्य तत्पूर्वकं कायदुश्चरितं वाङ्मनोदुश्चरित(तं), पर्वतानां वा पर्वतकूटानाम्वा, सायाह्ने [या]च्छया(च्छाया) अवलम्बते । अव्या(ध्य)वलम्बते । अभिप्रलम्बते । [तस्यै]वं भवति । कृतं बत मे पापं, न कृतं बत मे पुण्यं, कायेन वाचा, मनसा, (#<øbh_Sh: 81>#) सो [a]हं या गति[þ] कृतपापानां [तां] गतिं प्रेत्य गमिष्यामीति । विप्रतिसारी कालं करोति । अकालञ्च कृत्वापायेषूपपद्यते । यदुत नरकेषु, तिर्यक्प्रेतेषु [|] अयमुच्यते दुश्चरित कृत आदीनवः । तस्यैवम्भवति । इत्ययमाहार[þ] पर्येष(ष्य)माणो [a]पि सादीनवः । परिभुज्यमानो [a]पि सादीनवः । परिभुक्तो [a]पि परिणाम आदीनवः । एवमस्ति पुनरस्याहारस्य काचिदनुशन्स (शंस)मात्रा सा पुनः कतमा । आहारस्थितिको [a]य(यं) [काय] आहारं निश्रित्य तिष्ठति । नानाहार इयमस्यानुशन्स(शंस)मात्रा [|] एवमाहारस्थितिको [a]यं कायं(þ) सुचिरमपि तिष्ठन् वर्षशतम्वा तिष्ठति । किंचिद्वा पुनर्भूयः सम्यक् परिह्रियमाणः । अस्ति चास्यार्वागुपरतिः । तत्र यः (ये) कायस्थितिमात्रे प्रतिपन्नाः न ते सुप्रतिपन्ना[þ] काये कायस्थितिमात्रकेन (ण) संतुष्टा न (न) ते असंतुष्टा, न च पुनस्ते आहारकृतं परिपूर्णमनवद्यमनुशन्सं (शंसं) प्रत्यनुभवन्ति । ये पुनर्नकायस्थितिमात्रकेण (न) संतुष्टा[þ] कायस्थितिमात्रके प्रतिपन्ना, न ते सुप्रतिपन्ना, अपि तु तामेव कायस्थितिं (#<øbh_Sh: 82>#) निश्चिं[त्य] (निश्रित्य) ब्रह्मचर्यं (र्य)समुदागमाय प्रतिपन्नाः, सुप्रतिपन्नाः, त एव च पुनः परिपूर्णमनवद्यमनुशन्सं (शंसं) प्रत्यनुभवन्ति । तन्मे प्रतिमं स्याद् यद(d)वा प्रत्यवरेण आहारानुशन्स (शंस)मात्रकेण संतुष्टो विहरेयं । न मे प्रतिरूपं स्याद्यदहं बालसभागतां बालसहधार्मिकतामध्यापद्येयमेवमाहारे सर्वाकारं परिपूर्णमादीनवं ज्ञात्वा स इतः प्रतिसंख्यायादीनव दर्शी, निःसरणान्वेषी चाहारनिःसरणार्थमेव पुत्रमां(मान्) सो धर्ममाहारमाहरति । तस्यैवं भवति । एवमेते दायकदानपतयः कृच्छ्रेण भोगान् समुदानीय, महान्तं पर्येषणाकृतमादीनवं प्रत्यनुभवन्तः, प्रपीड्य, प्रपीड्य, त्वङ्मान्स (मांस)शोणितमस्माकमनुप्रयच्छन्ति । य [एते] [a]नुकम्पामुपादाय विशेषफलार्थिनः तस्यास्माकं तथा प्रतिलब्धस्य पिण्डपातस्यायमेवं रूपो [a]नुरूपः परिभोगः स्याद्यदहं तथा परिभूतमात्मानं (|) स्थापयित्वा परिभुंजीय, यथा तेषां काराः कृता अत्यर्थं महाफला[þ] स्युर्महानुशंसा, महाद्युभ(त)यो, महाविस्ताराः, चन्द्रोपमश्च कुलान्युपसंक्रमेयं व्यवकृष्य कायं, व्यवकृष्य चित्तं, ह्रीमानप्रगल्भः, अनात्मोत्कर्षी अपरपन्सी, (#<øbh_Sh: 83>#) यथास्वेन लाभेन चित्त (सुचित्तः) स्यां, सुमनाः, एवं परस्यापि लाभेन चित्त (सुचित्तः) स्यां सुमना, एवं चित्तश्च पुनः कुलान्युसंक्रमेयं । तत्कुत एतल्लभ्यं प्रव्रजितेन परकुलेषु यद्वदत्र परे मे मान (नं) ददतु । सत्कृत्य, मा असत्कृत्य, प्रभूतं मा स्तोकं, प्रणीतं मा लूहं, त्वरित[ü] मा गत्वं (बद्धम्) | एवं चरितस्य मे कुलान्युसंक्रमतः स चेत् परे न दद्युस्तेनाहं न तेषामन्तिके आघातचित्ततया प्रतिघचित्ततया व्यवदीयेयं । न च पुनस्तन्निदानं कायस्य भेदादपायोपपत्त्या विघातमापद्येय (यं) | यदुत तामेवाघातचित्तता (तां) [प्रतिघचित्ता]मधिपतिं कृत्वा स चेदसत्कृत्य न सत्कृत्य, स चेत्स्तोकं न प्रभूतं । स चेल्लूहं न प्रणीतं, स चेद्वद्धं न त्वरितं दद्युः । द (त)याहमाघातचित्ततया, प्रतिघचित्ततया च व्यवदीयेयमिति विस्तरेण पूर्ववत् । इमं चाहं कबडीकारमाहारं निश्रित्य तथा तथा प्रतिपद्येय(यं), ताञ्च मात्रां प्रतिवेध्येयं । येन मे जीवितेन्द्रियनिरोधश्च न स्यान्नच पिण्डकेन क्लाम्येयं । ब्रह्मचर्यानुग्रहश्च मे स्यादेवं च मे श्रव(म)णभावे, प्रव्रजितभावे स्थितस्यायं पिण्डपातपरिभोगरूपश्च । (#<øbh_Sh: 84>#) परिशुद्धश्चानवद्यश्च स्यादेभि[राका]रैः स प्रतिसंख्यायाहारमाहरति । आहारः पुनः कतमः [|] चत्वार आहाराः [|] कबडंकारः, स्पर्शो, मनःसंचेतना, विज्ञानं चास्मिंस्त्वर्थे कबडंकार आहारो ऽभिप्रेतः । स पुनः कतमस्तद्यथा मन्था वापूपा वा ओदनकुल्माषम्वा, सर्पिस्तैलं, फणितं, मांसं, मत्स्या, वल्लूरा, लवणं, क्षीरं, दधि, नवनीतमितीमानि चान्यानि चैवं रूपाण्युपकरणानि यानि कबडानि (#<øbh_Sh: 85>#) कृत्वा [a]भ्यवह्रियन्ते । तस्मात् कबडंकार इत्युच्यते । आहरतीति भुंक्ते । प्रतिनिषेवत्यभ्यवहरति, खादति, भक्षयति । स्वादयति, पिबति, चूषतीति पर्यायाः [|] न द्रवार्थमिति । यश्चैते (ये चैते) कामोपभोगिन इत्यर्थः । याहरन्ति (य आहरन्ति) यद्वयमाहारेण प्रीणितगात्राः संतर्पितगात्राः प्रत्युपस्थिते सायाह्नकाले समये, अतिक्रान्तायां रजन्यां, मौलीबद्धिकाभिः सार्द्धंमलाबु-रोमशबाहुभिः कन्दुकस्तनिभिर्नारीभिः (कन्दुकस्तनीभिर्नारीभिः) (#<øbh_Sh: 86>#) क्रीडतो (न्तो), रममाणाः, परिचारयन् (न्त), औद्धत्यं द्रवं प्राविष्करिष्याम इति [|] द्रव एष आर्ये धर्मविनये यदुतकामरागोपसंहिता, मैथुनोपसंहिता[þ] पापका अकुशला धर्मा, वितर्का, यैरयं खाद्यमानो, बाध्यमान, उद्धतेन्द्रियो भवत्यनुद्धतेन्द्रियश्च, द्रुतमानसः, प्लुतमानसः, अस्थितमानसो [a]व्युपशान्तमानसः, ते पुनरत्यन्तमाहारमाहरन्तो द्रवार्थमाहरन्तीत्युच्यते । श्रुतवांस्त्वार्यश्रावक[þ] प्रतिसंख्यानबलिक आदीनवदर्शी निःसरणं प्रजानं (नन्) परिभुंक्ते । न तथा यथा ते कामोपभोगिनो भुंजन्ते । तेनाह- न द्रवार्थं न मदार्थं, न मण्डनार्थं न विभूषणार्थमिति । यथापि त एव कामोपभोगिन इत्यर्थ माहारमाहरन्ति । अद्य वयमाहारमाहृतवन्तो यदुत प्रभूतञ्च तृप्तितो यथाशक्त्याबलं । स्निग्धं च, वृष्यञ्च, बृंहणीयञ्च, वर्णसंपन्नं, गन्धसम्पन्नं, रससम्पन्नं । एन्धाभूते (ऐन्धीभूते), निर्गतायां रजन्यां शक्ता भविष्यामः । प्रतिबला, व्यायामकरणो (णा), यदुत अतर्त्काया (आततीक्रियया) वा, निर्घातेन, व्यायामशिलया (#<øbh_Sh: 87>#) वा, उल्लोठनेने (न) वा, पृथिवीखातेन वा, बाहुव्यायामेन वा, पादावष्टम्भनेन वा, प्लवनेन वा, (a)लंघनेन वा [|] तत्र व्यायामेन बाह(हु)ञ्च पुनर्व्यायामं निश्रित्य बलवन्तोभविष्यामः । (a)व्यायतगात्रा, दीर्घं चारोगाः, चिरकालं चास्माकं यौवनमनुवर्तकं भविष्यति, नो तु त्वरितं (|) विरूपकरणी जरा देहमभिभविष्यन्ती (ती)ति । चिरतरं च जीविष्याम इति । प्रभूतभक्षणे च प्रतिबला भविष्यामः । भुक्तं च (भुक्तं) सम्यक्परिणमिष्यति । दोषाणां चापच (क्ष)यः कृतो भविष्यति । इत्यारोग्यमदार्थं, [यौवन]मदार्थं, जीवितमदार्थं परिभुंजते । तेषां पुनरेवं भवति । कृतव्यायामा वयं स्नात्रसंविधानं करिष्यामो, यदुत-शुचिना तोयेन गात्राणि प्रक्षालिष्यामः । प्रक्षालितगात्राश्च केशानि च (केशांश्च) प्रसाधयिष्यामः । विविधेन चानुलेपनेन कायमनुपलिप्य (-मनुलिप्य) विविधैर्वस्त्रैर्विविधैर्माल्यैर्विविधैरलं[कारैः] कायं भूषयिष्यामः । (#<øbh_Sh: 88>#) तत्र यत् स्नानप्रसाधनानुलेपनमिदमुच्यते । तेषां मण्डनं । तथा मण्डनजातानां यद्वस्त्रमाल्याभरणधारणमिदमुच्यते । विभूषणमिति । मण्डनार्थं विभूषणार्थं परिभुंज[तो ऽत] एवं (परिभुंजन्तो ऽत एवं) मदमत्ता मण्डनजातिविभूषितगात्राः । मध्याह्नसमये, सायाह्न समये वा, भक्तसमये तृषिता बुभुक्षिताश्च, परेण हर्षेण, परया नन्द्या, परेणामोदेन । आदीनवदर्शिनो निःसरणमप्रजानन्त (न्तो) यथोपपन्नमाहारमाहरन्ति । यावदेव पुनः पुनर्द्रवार्थं, मण्डनार्थं, विभूषणार्थ च [|] श्रुतवांस्त्वार्यश्रावकः । प्रतिसंख्यानबलिक आदीनवदर्शी निःसरणंप्रजानन् परिभुंक्ते । न तु तथा यथा ते कामोपभोगिनः परिभुंजते । नान्यत्रेममसंनिवेषणाप्रहातव्यमाहारं प्रतिनिषेवमाण एव प्रहास्यामीति । यावदेवास्य कायस्य स्थितये इति भुक्त्वा नाभुक्त्वा यश्च जीवितस्य कायस्थितिरित्युच्यते । सो [a]हमिममाहारमाहृत्य जीविष्यामि, न मरिष्यामीति आहारति । तेनाहं (ह) यावदेवास्य कायस्य स्थितये । (#<øbh_Sh: 89>#) कथं यापनायै आहरति । द्विविधा यात्रा-अस्ति कृच्छ्रेण अस्त्यकृच्छ्रेण [|] कृच्छ्रेण यात्रा कतमा [|] यद्रूपमाहारतो जिघत्सा दौर्बल्यं वा भवति । दुःखितो वा बाढग्लानः । अधर्मेण वा पिण्डपातं पर्येषते, न धर्मेण । रक्तः परिभुंक्ते, सक्तः, गृद्धो, ग्रथितो, मूर्छितो ऽध्यवसितो [a]ध्यवसायमापन्नः । गुरुको वास्य कायो भवत्यकर्मण्यः, अप्रहाणक्षमः, येनास्य धन्धं चित्तं समाधियते (धीयेत) | कृच्छ्रेण वा आश्वास-प्रश्वासाः प्रवर्तन्ते । स्त्यानमिद्धं वा चित्तं पर्यवहीय (पर्यवनह्यतीय)मुच्यते कृच्छ्रेण यात्रा । अकृच्छ्रेण यात्रा कतमा [|] यथापि तद्रूपमाहारमाहरतो यथा जिघत्सा दौर्ब्बल्यं वा न भवति । नाभ्यधिको भवति । दुःखितो वा बाढग्लानः । धर्मेण वा पिण्डपातं पर्येषते, न वा [a]धर्मेण । सुरक्तो वा परिभुंक्तेसक्तः (परिभुङ्कते ऽसक्तः), अगृध्रः, अग्रथितः, अनध्यवसितो [a]नध्यवसायमापन्नः, न चास्य कायो गुरुको भवति । कर्मण्यो भवति । प्रहाणक्षमः । येनास्य त्वरितं चित्तं समाधीयते । अल्पकृच्छ्रेणाश्वासप्रश्वासाः प्रवर्त्तन्ते । स्त्यानमिद्धं (#<øbh_Sh: 90>#) चित्तं न पर्यवन(ह्य)तीयमुच्यते अल्पकृच्छ्रेण यात्रा । तत्र या कृच्छ्रेण यात्रा तया जीवितस्थितिर्भवति । कायस्य सावद्या ससंक्लिष्टा [|] तत्र येयमल्पकृच्छ्रेण यात्रा तया जीवितस्थितिर्भवति (|) कायस्य [|] सा च पुनरनवद्या । असंक्लिष्टा [|] तत्र श्रुतवानार्यश्रावकः । सावद्यां संक्लिष्टां यात्राम्परिवर्जयति । अनवद्यामसंक्लिष्टां यात्रां गच्छति । प्रतिषेवते । तेनाह यापनायै । सा पुनरनवद्या असंक्लिष्टा यात्रा या पूर्वमुक्ता । तां कथं यापयति । आह । यद्ययं जिघत्सोपरतये, ब्रह्मचर्यानुग्रहाय इति, पौराणां च वेदनां प्रहास्यामि नवाञ्च नोत्पादयिष्यामि । यात्रा च मे भविष्यति । बलं च, सुखं चानवद्यता च, (#<øbh_Sh: 91>#) स्पर्शवि[हार]ता चेति । एवं प्रतिषेवमाणः अनवद्यामसंक्लिष्टां यात्रां कल्पयति । कथं च पुनर्जिघत्सोपरतये आहरति [|] प्रत्युपस्थिते भक्तसमये, उत्पन्नायां क्षुधायां, यदा परिभुंक्ते तस्यैव क्षुत्पर्यवस्थानस्य जिघत्सादौर्बल्यस्य च प्रतिविगमाय ताञ्च मात्रां परिभुंक्ते । यथास्य भुक्तवतः अकाले पुनर्जिघत्सादौर्बल्यन्न बाधते । सायाह्नसमये वा, अभि(ति?)क्रान्तायाम्वा रजन्यां, श्वोभूते, प्रत्युपस्थिते भक्तसमये [|] एवं जिघत्सोपरतये आहरति । कथं ब्रह्मचर्यानुग्रहायारति । तां मात्रां परिभुंक्ते तद्रूपमाहारमाहरति । येनास्य कुशलपक्षे प्रयुक्तस्य दृष्ट एव धर्मे भुक्तसमनन्तरं तस्मिन्नेव वा दिवसे अगुरुकः कायो भवति । कर्मण्यश्च भवति, प्रहाणक्षमश्च, येनास्य त्वरितत्वरितं चित्तं समाधीयते । अल्पकृच्छ्रेणाश्वासप्रश्वासाः प्रवर्तन्ते । स्त्यानमिद्धं चित्तं न पर्यवनह(ह्य)ति । येनायं भव्यो भवति । प्रतिबलश्च । क्षिप्रमेवाप्राप्तस्य प्राप्तये, अनधिगतस्याधिगमाय, असाक्षात्कृतस्य साक्षात्क्रियायै । एवं ब्रह्मचर्यानुग्रहायाहरति ॥ कथं पौराणां वेदनां प्रहास्यामीत्याहरति । (#<øbh_Sh: 92>#) तथापि तदतीतमध्वानमुपादाय । अमात्रया वा परिभुक्तम्भवत्यपश्यम्वा (पथ्यं वा), अपरिणते (तं) वा, येनास्य विविधः कायिक आबाधः समुत्पन्नो भवति । तद्यथा कण्डू[þ], कुष्ट[þ], किटिभ[þ] किलास इति विस्तरेण पूर्ववत् । तस्य चाबाधनिदाना उत्पद्यन्ते शारीरिका वेदना दुःखास्तीव्राः, खराः, कटुका, अमनापा (अमन आपा)[þ |] तस्याबाधस्योपशमाय तासां च तन्निदानानां दुःखानां वेदनानामुपशमाय हितं पश्यमनु(पथ्यमनु)कूलमानुलोमिकं वैद्योपदिष्टेन विधिना भैषज्यं प्रतिषेवते [|] सांप्रेयं चाहारमाहरति । येनास्योत्पन्नस्याबाधस्य तन्निदानानां च दुःखानां वेदनानां प्रहाणं भवत्येवं पौराणाम्वेदनां प्रहास्यामीत्याहारमाहरति । स वर्त्तमानमध्वानमुपादाय सुखी, अरोगो, बलवान्नामात्रया वा परिभुंक्ते । अपथ्य ता अपरिणते, काये नास्यागतमध्वानमुपादाय (चास्यानागतमध्वानमुपादाय) श्वो वा, उत्तरश्वो वा, विषूचिका वा काये संतिष्ठेत । अन्यतमान्यतमो वा काये कायिक आबाधस्समुत्पद्येत । तद्यथा कण्डू[þ], कुष्ट[þ], किटिभ[þ], किलास इति विस्तरेण पूर्ववत् । यन्निदाना उत्पद्येरन्छा (ञ्छा)रीरिका वेदना[þ] पूर्ववत् । एवं च नवां वेदनां नोत्पादयिष्यामीत्याहरति । (#<øbh_Sh: 93>#) कथं यात्रा मे भविष्यति । वर्णं च सुखं चानवद्यतां(ता) च । स्पर्शविहारता चेत्याहरति । यत्तावद् भुक्तो जीवतीत्येवं यात्रा भवति । यत्पुनर्जिघत्सादौर्बल्यमु(म)पनयति । एवमस्य वर्णं भवति । यत्पुनः पौराणां वेदनां प्रजहाति । नवां चो (च नो)त्पादयत्येवमस्य सुखं भवति । यत् पुनर्धर्मेण पिण्डपातं पर्येष्ट्यारक्तः (पर्येष्यारक्तः), असक्तः इति विस्तरेण पूर्ववदेवमनवद्यता भवति । यत्पुनर्भुक्तवतो न गुरुकः कायो भवति, कर्मण्यश्च भवति, प्रहाणक्षमो विस्तरेण पूर्ववदेवमस्य स्पर्शविहारता भवति । तेनाह प्रतिसंख्यायाहारमाहरति । न द्रवार्थं, न मदार्थं, न मण्डनार्थमिति । विस्तरेण पूर्ववदयं तावद् भोजने मात्रज्ञताया विस्तरविभागः । समासार्थः पुनः कतम[þ] आह [|] यश्च (यञ्च) परिभुङक्ते । यथा च परिभुंक्ते । यदुत कबडंकारमाहारं, मन्था वा, [a]पूपा वा, ओदनकुल्माषं वा विस्तरेण पूर्ववत् । कथं परिभुंक्ते । प्रतिसंख्याय परिभुंक्ते । न द्रवार्थं, न मदार्थं न मण्डनार्थमिति विस्तरेण पूर्ववत् । पुनरपरं (þ) समासार्थः [|] प्रतिपक्षपरिगृहीतं च परिभुंक्ते । कामसुखल्लिकान्त (वि) वर्जितञ्च । आत्मक्लमथान्तविवर्जितञ्च बह्मचर्यानुग्रहाय । (#<øbh_Sh: 94>#) यदाह । प्रतिसंख्यायाहारमाहरति । कथं कामसुखल्लिकान्तविवर्जितं । यदाह । न द्रवार्थं, न मदार्थं, न मण्डनार्थ, न विभूषणार्थमिति । कथमात्मक्लमथान्तविवर्जितं । यदाह [|] जिघत्सोपरतये, पौराणां च वेदनां प्रहास्यामि । नवाञ्च नोत्पादयिष्यामि । यात्रा च मे भविष्यति । बलं च सुखं चेति । कथं बह्मचर्यानुग्रहाय परिभुंक्ते । यदाह । ब्रह्मचर्यानुग्रहाय । अनवद्यता च । स्पर्शविहारता च मे भविष्यतीति । पुनरपरः समासार्थः [|] द्वयमिदं भोजनं, चाभोजनं च । तत्राभोजनं यत् सर्वेण सर्वं सर्वथा किंचिन्न परिभुंक्ते । अभुंजानश्च म्रियते । तत्र भोजनं द्विविधं । समभोजनं, विषमभोजनं च । तत्र समभोजनं । यन्नात्यल्पं नातिप्रभूतं, नापथ्यं, नापरिणतेन संक्लिष्टं । तत्र विषमभोजनं । यद्य(द) त्यल्पमतिप्रभूतं च । अपरिणते (तं) वा, अपथ्यं वा, संक्लिष्टं वा परिभुंक्ते । तत्र समभोजने नात्यल्पभोजने जिघत्सादौर्बल्यमनुत्पन्नं (|) नोत्पादयति । उत्पन्नं प्रजहाति । तत्र नातिप्रभूतभोजने (न) [सम]विषमभोजनेन (#<øbh_Sh: 95>#) गुरुकः कायो भवत्यकर्मण्यः अप्रहाणक्षमो विस्तरेण पूर्ववत् । तत्र परिणतभोजनेन, समभोजनेन पौराणां च वेदनां प्रजहाति । नवाञ्च नोत्पादयिष्यत्येवमस्य यात्रा भवति । बलं च, सुखं च, असंक्लिष्टभोजनेन । समभोजनेन अनवद्यता च भवति । स्पर्शविहारता च । तत्रात्यल्पभोजनं येन जीवति । अतिप्रभूतभोजनं । येनास्य गुरुभाराध्याक्रान्तश्च कायो भवति । न च कालेन भ(भु)क्तम्परिणमति । तत्रापरिणतभोजनेन विषूचिका काये संतिष्ठते । अन्यतमान्यतमो वा काये कायिक आबाधः (|) समुत्पद्यते । यथा अपरिणतभोजनेनैवमपथ्यभोजनेन [|] तत्रायमपथ्यभोजने विशेषः [|] दोषः प्रचयं गच्छति । खरं वाबाधं स्पृशति । तत्र संक्लिष्टभोजनेन अधर्मेण पिण्डपातं पर्येष्य रक्तः परिभुंक्ते । सक्तो, गृद्धो, ग्रथित इति विस्तरेण पूर्ववत् । इति यः समभोजनं च परिभुंक्ते । विषमभोजनं च परिवर्जयति । तस्माद् भोजने समकारीत्युच्यते । भोजने समकारितैषा एभिराकौरराख्याता, उत्ताना, विवृता, संप्रकाशिता । यदुत प्रतिसंख्यायाहारमाहरति । न द्रवार्थं, न मदार्थं, न मण्डनार्थं, न विभूषणार्थमिति विस्तरेण पूर्ववत् । (#<øbh_Sh: 96>#) तत्र यस्ता(यत्ता)वदाह । प्रतिसंख्यायाहारमाहरति । न द्रवार्थं, न मदार्थं, न मण्डनार्थं, न विदू(भू)षणार्थं (|), यावदेवास्य कायस्य स्थितये, यापनायै, अनेन तावदभोजनं न (च) प्रतिक्षिपति । यत्पुनराह । जिघत्सोपरतये, ब्रह्मचर्यानुग्रहाय विस्तरेण यावत् स्पर्शविहारतायै, अनेन विषमभोजनं प्रतिक्षिपति । कथं च पुनर्विषमभोजनं (पुनरतिप्रभूतभोजनं) प्रतिक्षिपति । यत्तावदाह ब्रह्मचर्यानुग्रहायानेनातिप्रभूतभोजनं प्रतिक्षिपति । यदाह [|] पौराणां च वेदनां प्रहास्यामि (|), नवां च नोत्पादयिष्यामीत्यनेनापरिणतभोजनत मे (ताम)पथ्यभोजनतां च प्रतिक्षिपति । यदाह । यात्रा च मे भविष्यति, बलं चानेनात्यल्पभोजनतां प्र(तामप्र)भूतभोजनतां च दर्शयति (प्रतिक्षिपति) | यदाह । सुखं च मे भविष्यतीत्यनेन परिणतभोजनतां च दर्शयति [|] यदाह (|) सुखं च मे भविष्यतीति पथ्यभोजनतां च दर्शयति । यदाह । अनवद्यता च मे भविष्यति, स्पर्शविहारता चेत्यनेनासंक्लिष्टभोजनतां दर्शयति । योसावधर्मेण पिण्डपातं पर्येष्य रक्तः (#<øbh_Sh: 97>#) परिभुंक्ते । सक्तो विस्तरेण पूर्ववत् । स संक्लिष्टश्च परिभुंक्ते, सावद्यता चास्य भवति । तस्यैव च कुशलपक्षप्रयुक्तस्य प्रतिसंलयने, योगे, मनसिकारे, स्वाध्याये, अर्थचिन्तायां त एव पापका अकुशला वितर्काश्चित्तमनुवस्रवन्ति ये [a]स्य तं नित्यां (तन्नित्यां), तत्प्रवणां, तत्प्राभोरां (तत्प्राभारां) चित्तसन्ततिं प्रवर्त्तयन्ति । येनास्य स्पर्शविहारेण (स्पर्शविहारो न) भवति । सा चेयं द्विविधा स्पर्शविहारता अतिप्रभूतभोजनपरिवर्जनाच्च येनास्य न गुरुकः कायो भवत्यकर्मण्यः, अप्रहाणक्षम इति विस्तरेण पूर्ववत् । अपरेना (णा) स्वादाकरणाद् येनास्य वितर्कसंक्षोभकृतां (ता) अस्पर्शविहारता न भवति । तदेवं सति सर्वैरेभिः पदैर्भोजने समकारिता व्याख्याता भवति । इयमुच्यते भोजने मात्रज्ञता ॥ विस्तरतः संक्षेपतश्च ॥ पूर्वरात्रापररात्रं जागरिकानुयुक्तता कतमा । (#<øbh_Sh: 98>#) तत्र कतमः पूर्वरात्रः (-मत् पूर्वरात्रम्) | कतमो (मद)पररात्रः (त्रम्) | कतमोजागरिकायोगः । कतमा जागरिकायोगस्यानुयुक्तता । तत्राय(यं)-(त्रेदं) सायाह्नं अर्धरात्रः (त्रं), सायाह्नं सूर्यास्तंगमनमुपादाय यो रात्र्याः पूर्वभागः, सो ऽतिरेकं प्रहारं (सातिरेकः प्रहरः) | तत्रायं जागा(ग)रिकायोगः । यदाह । दिवा चंक्रमनिषद्याभ्यामावरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयति । परिशोध्य, बहि[r]विहारस्य पादौ प्रक्षाल्य विहारं प्रविश्य दक्षिणेन पार्श्वेन शय्यां कल्पयति । पादे पादमाधाय आलोकसंज्ञी स्मृतः । संप्रजान(n) उत्थानसंज्ञामेव मनसि कुर्वन्, स रात्र्याः पश्चिमे यामेलघु लघ्वेव प्रतिविबुध्य चंक्रमनिषद्याभ्यामावरणीयेभ्यो धर्मेभ्यश्चित्तं (#<øbh_Sh: 99>#) परिशोधयति । तत्रेयं जागरिकानुयोगस्यानुयुक्तता । यथापि तद्बुद्धस्य भगवतः श्रावकजागरिकायोगस्य श्रोता । तत्र शिक्षितुकामो भवति । यथाभूतस्यास्य यज्जागरिकायोगमारभ्य बुद्धानुज्ञातं जागरिकानुयोगं सम्पादयिष्यामीति यश्छन्दो, वीयं (वीर्यं), व्यायामो, निष्क्रमः । पराक्रमस्थानप्रारम्भः । उत्साह उत्सूढिरप्रतिवाणिश्चेतसः । संग्रहः सावद्यं (द्यः) | तत्र कथं चंक्रमनिषद्याभ्यामावरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयति । दिवा उच्यते । सूय(र्य)स्याभ्युद्गमनसमयमुपादाय यावदस्तगमनसमया[c], चंक्रम उच्यते । आयतानि (आयतनानि) (|) विपुलमापिते पृथिवीप्रदेशे गमनप्रत्यागमनप्र[योग]युक्तं । सत्कायकर्मनिषद्या उच्यते । यथापीहैकत्यो मंचेवा, पीठे वा, तृणसंस्तरे वा निषीदति । पर्यङ्कमाभुज्य । ऋजुं कायं प्रणिधायाभिमुखीं स्मृतिमुपस्थाप्य [|] आवरणान्युच्यन्ते पञ्च निवरणानि । आवरणीया धर्मा ये निवरणस्थानीया धर्मा निवरणापरकास्ते (#<øbh_Sh: 100>#) पुनः कतमे । कामछन्दो (कामच्छन्दो), व्यापाद[þ], स्त्यान(नं), मिद्धौद्धत्यं, कौकृत्यं, विचिकित्सा, [a]शुभता, प्रतिघनिमित्तमन्धकारः, ज्ञातिजनपदामरवितर्कपौराणस्य च हसितक्रीडितरसितपरिवारितस्यानुस्मृतिः, त्रयश्चाध्वानः । त्र्यध्वगता चायोनिशो धर्मचिन्ता [|] एभ्यः कथं चंक्रमणचित्तं परिशोधयति । कतिभ्यश्च परिशोधयति [|] स्त्यानमिद्धात्स्यानमिद्धाहारकाच्चावरणात् परिशोधयति । आलोकनिमित्तमनेन साधु च, सुष्ठु च, सुगृहीतं भवति । सुमनसिकृतं, सुज(जु)ष्टं । सुप्रतिविद्धं । स आलोकसहगतेन, सुप्रभाससहगतेन चित्तेन छन्ने वा, अभ्यवकाशे वा, चंक्रमे चंक्रम्यमाणः (चंक्रममाणः), अन्यतमान्यतमेन प्रसदनीयेनालम्बनेन चित्तं संदर्शयति । समुत्तेजयति । संप्रहर्षयति । यदुत बुद्धानुस्मृत्या वा, धर्मसंघशीलत्यागदेवतानुस्मृत्या वा, (|) काये वा पुनरनेन स्त्यानमिद्धादीनवप्रतिसंयुक्ता धर्माः श्रुता भवन्त्यद्गृहीता, धृताः । तद्यथा सूत्रं, गू(गे)यं, व्याकरणं, गाथोदाननिदानावदानेतिवृत्तकजातकवैपुल्याद्भुतधर्मोपदेशा, येषु स्त्यानमिद्धममनेकपर्यायेण विगर्हितं, विजुगुप्सितं [|] स्त्यानमिद्धप्रहाणं पुनः (|)स्तुतं, वर्णितं, प्रशस्तं [|] तान् तेषां विस्तरेण स्वरेण स्वाध्यायं करोति । परेषाम्वा (#<øbh_Sh: 101>#) प्रकाशयत्यर्थम्वा चिन्तयति । तुलयत्युपपरीक्षते, दिशो वा व्यवलोकयति । चतुर्नक्षत्रग्रहतारासु वा दृष्टिं धारयत्युदकेन मुखमाक्लेदयति । एवमस्य तत्स्त्यानमिद्धपर्यवस्थानं अनुत्पन्नं च नोत्पद्यते, उत्पन्नं च प्रतिविगच्छत्येवमनेन तस्मादावरणीया[d] धर्माच्चित्तं परिशोधितं भवति । तत्र निषद्यया कतमेभ्य आवरणीयेभ्यो धर्मेभ्यः [चित्तं] परिशोधयति । कामच्छन्दाद्, व्यापादादौद्धत्यकौकृत्याद्विचिकित्सायास्तदाहारकेभ्यश्च धर्मेभ्यः [|] स उत्पन्ने वा कामच्छन्दपर्यवस्थाने प्रतिविनोदनायानुत्पन्ने वा दूरीकरणाय, निषद्य, पर्यङ्कमाभुज्य, ऋजुं कायं प्रणिधाय, प्रतिमुखां (खीं) स्मृतिमुपस्थाप्य, विनीलकं वा, विपूयकम्वा, विम(भ)द्राम(त्म)कम्वा, व्याध्मातकम्वा, वि[खादि]तकम्वा, विलोहितकम्वा, अस्थिं (अस्थि) वा, शंकलिकां वा, अन्यतमान्यतमं वा भद्रकं समाधिनिमित्तं मनसि करोति । ये वा धर्माः कामरागप्रहाणमेवारभ्य कामरागप्रहाणायोद्गृहीता भवन्ति । धृता, वचसा परिजिता, मनसा अन्वीक्षिता[þ], दृष्ट्या सुप्रतिविद्धा[þ], तद्यथा सूत्रं, गेयं, व्याकरणमिति विस्तरेण पूर्ववत् । ये अनेकपर्यायेण कामरागं, कामच्छन्दं, (#<øbh_Sh: 102>#) कामालयं, कामनियन्तिं, कामाध्यवसानं विगर्हन्ति, विवर्णयन्ति । विजुगुप्सयन्ति । कामरागप्रहाणमनेकपर्यायेण स्तुवन्ति । वर्णयन्ति, प्रशन्स(शंस)यन्ति । तां (तान्) धर्मांस्तथा निषण्णो [a]योनिशो मनसि करोत्येवमस्यानुत्पन्नं च कामच्छन्दपर्यवस्थानं नोत्पद्यते । उत्पन्नं च कामच्छन्दपर्यवस्थानं प्रतिविगच्छति । तत्र व्यापादे अयम्विशेषः । तथा निषण्णो मैत्रीसहगतेन चित्तेनावैरेणासंपथेनाव्याबाधेन, विपुलेन, महद्गतेनाप्रमाणेन सुभावितेनैकां दिशमधिमुच्य स्मारित्वोप (स्मृत्वोप-)सम्पद्य विहरति । तथा द्वितीयां, तथा तृतीयां, तथा चतुर्थीमित्यूर्ध्वमधस्तिर्यक्सर्वमनन्तं लोकं स्मारित्वा (स्मृत्वा) उपसम्पद्य विहरति । शेषं पूर्ववत् । तत्रौद्धत्यकौकृत्ये विशेषः । तद्यथा निषण्णे अध्यात्ममेव चित्तं स्थापयति । संस्थापयति । सम्विषोदयति (संविशोधयति) | एकोतीकरोति । समाधत्ते । शेषं पूर्ववत् । तत्र विचिकित्सानिवरणे विशेषः । तथा सन्निषण्णः । अतीतमध्वानं नायोनिशो मनसिकरोति । अनागतं प्रत्युत्पन्नमध्वानं नायोनिशो मनसिकरोति । किं न्वहमभूवमतीते [a]ध्वनि कोन्वहमभूवं । आहोस्विन्नाहमतीते [a]ध्वनि को न्वहमभूवं । कथं (#<øbh_Sh: 103>#) न्वहमभूवमदी(ती)ते ऽध्वनि [|] को न्वहं भविष्यामि । अनागते [a]ध्वनि, कथं भविष्याम्यनागते [a]ध्वनि, के सन्तः के भविष्यामः । अयं सत्व (सत्त्वः) कुत आगतः । इतश्च्युतः कुत्रगामी भविष्यति । स इत्येवं रूपमयोनिशोमनसिकारं वर्जयित्वा योनिशो मनसि करोति । अतीतमध्वानमनाती(ग)तं प्र[त्युत्पन्न]मप्यध्वानं [|] स धर्ममात्रं पश्यति । वस्तुमात्रं । सच्च सतः, असच्चासतः । हेतुमात्रं, फलमात्रं, नासद्भूतं समारोपं करोति । न सद्वस्तु नाशयत्यपच(व)दति । भूतं भूततो जानाति । यदुतानित्यतो वा, [दुःखतो] वा, शून्यतो वा, [अनात्मतो वा], अनित्येषु, दुःखेषु, शून्येषु, अनात्मसु धर्मेषु स एवं योनिशो मनसि कुर्वन्, बुद्धे [a]पि निष्काङ्क्षो भवति, निर्विचिकित्सः । धर्मे, संघे, दुःखे, समुदये, निरोधे, मार्गे, हेतौ, हेतुसमुत्पन्नेषु धर्मेषु निष्काङ्क्षो भवति । निर्विचिकित्सः । शेषं पूर्ववत् । तत्र व्यापादे वक्तव्यं । यो [a]नेन प्रतिघं प्रतिघनिमित्तं चारभ्य, तस्य च प्रहाणाय, धर्मा उद्गृहीता इति विस्तरः [|] औद्धत्यकौकृत्ये वक्तव्यं । अनेनौद्धत्यकौकृत्यमारभ्य (#<øbh_Sh: 104>#) तस्य च प्रहाणाय धर्मा उद्गृहीता इति विस्तरेण पूर्ववत् । विचिकित्सायाम्वक्तव्यं । ये अनेन विचिकित्सामारभ्य तस्याश्च प्रहाणाय धर्मा उद्गृहीता इति विस्तरेण पूर्ववदित्यनेन कामछ(च्छ)न्दनिवरणाद् व्यापादस्त्यानमिद्धौद्धत्यकौकृत्यविचिकित्सानिवरणा[c] चित्तं विशोधितं भवति । तदाहारकेभ्यश्च धर्मेभ्य आवरणीयेभ्यस्तेनाह चंक्रमनिषद्याभ्यामावरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयति । या चैषा धर्माधिपतेया आवरणीयेभ्यो धर्मेभ्यश्चित्तस्य परिशोधना [|] अस्ति पुनरात्माधिपतेया, लोकाधिपतेया चावरणीयेभ्यो धर्मेभ्यश्चित्त परिशोधना [|] आत्माधिपतेया कतमा । यथापि तदुत्पन्ने अन्यतमान्यतमस्मिन्निवरणे आत्मत एव प्रतिरूपताम्विदित्वा, उत्पन्नं निवरणं नाधिवासयते (ति) | प्रजहाति, विनोदयति, व्यन्तीकरोति । तेन निवरणेनात्मानं न ज्ञायमानः, चेतस उपक्लेशकरेण, प्रज्ञादौर्बल्यकरेण, विघातपक्ष्येणैवमसावात्मानमेवाधिपतिं कृत्वा आवरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयति । कथं लोकमधिपतिं कृत्वा आवरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयति । इहास्या (स्य) निवरणे (#<øbh_Sh: 105>#) समुत्पन्ने, उत्पत्तिकाले वा प्रत्युपस्थिते । एवं भवत्यहं चेदनुत्पन्नं निवरणमुत्पादयेयं, शास्ता मे अपवदेद्, देवता अपि, विज्ञा अपि, सब्रह्मचारिणो [a]धर्मतया विगर्हयेयुरिति । स लोकमेवाधिपतिं कृत्वा आवरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयति । इहास्य निवरणे समुत्पन्ने, उत्पत्तिकाले वा प्रत्युपस्थिते, एवं भवत्यहं चेदनुत्पन्नं निवरणमुत्पादयेयं । शास्ता मे अपवदेद्, देवता अपि । विज्ञा अपि, सब्रह्मचारिणो [a]धर्मतया विगर्हयेयुरिति । स लोकमेवाधिपतिं कृत्वा, अनुत्पन्नं च निवरणं नोत्पादयति, उत्पन्नं च प्रजहाति । एवं लोकमधिपतिं कृत्वा आवरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयति । शयनासनप्रतिगुप्त्यर्थं पुनर्लोकाचारञ्चानुवृत्तो भविष्यतीति यावद्रात्र्याः प्रथमे यामे चंक्रमनिषद्याभ्यामावरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयति । आवरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोध्य बहिर्विहारस्य पादौ प्रक्षालयति । प्रक्षाल्य, विहारं प्रविश्य, शय्यां कल्पयति । यावदेव स्वस्यो (यौ)पचयिकानाम्महाभूतानां उपचयाय [|] उपचितो [a]यं कायः कर्मण्यतरश्च भविष्यति । अनुकूलतरश्च सातत्येनै[क]पक्ष्ये कुशलपक्षप्रयोगे । केनकारणेन पार्श्वेन शय्यां कल्पयति । (#<øbh_Sh: 106>#) सिंहस्य प्राणिनः साधर्म्येण [|] किं पुनरत्र साधर्म्यं [|] सिंहः प्राणं (प्राणी) सर्वेषां तिर्यग्योनिगतानां प्राणिनां विक्रान्त, उत्साही, दृढपराक्रमः । भिक्षुरपि जागरिकानुयुक्त आरब्धवीर्यो विहरति । विक्रान्त, उत्साही, दृढपराक्रमः । अतस्तस्य सिंहोपमैव शय्या प्रतिरूपा भवदि(ति), नो तु प्रेतशय्या, देवशय्या, न का[म]भोगशय्या । तथा हि ते सर्व एव कुसीदा, हीनवीर्या, च(म)न्दबलपराक्रमाः । अपि तु धर्मतैषा यद्दक्षिणेन पार्श्वेन सिंहोपमां शय्यां कल्पयतो न तथा गात्राणां विक्षेपो भवति । न च शयानस्य स्मृतिसंप्रमोषो भवति । न च गाढं स्वपिति । पापकांश्च स्वप्नां (प्नान्) न पश्यति । अन्यथा तु शय्यां कल्पयतो विपर्ययेण सर्वे दोषा वेदितव्याः । तेनाह दक्षिणेन पार्श्वेन शय्यां कल्पयति । आलोकनिमित्तमनेन सूद्गृहीतं भवति । सुमनसिकृतं । सुजुष्टं, सुप्रतिविद्धं । यदेव मनसि कुर्वन् स प्रभा सहगतेन चित्तेन शय्यां कल्पयति । सुप्तस्यापि चास्य येन न भवति चेतसः [|] अन्धकारायितत्वमेवमालोकसंज्ञीशय्यां कल्पयति । कथं स्मृत[þ] शय्यां कल्पयति । य (ये) अनेनधर्मा[þ] श्रुता भवन्ति । चिन्तिता, भाविता वा, (#<øbh_Sh: 107>#) कुशला अर्थोपसंहितास्तदन्वया [a]स्य स्मृतिर्यावत्स्वपनकालानुवर्त्तिनी भवति । यथास्य सुप्तस्यापि त एव धर्मा जाग्रतो वा अभिलपन्ति, तेष्वेव च धर्मेषु तच्चित्तं बहुलमनुविचरति । इति यथास्मृत्या यथास्मृतः । कुशलचित्तशय्यां कल्पयति । अव्याकृतचित्तो वा [|] एवं स्मृतः शय्यां कल्पयति । कथं संप्रजानन्तो (जानन्) शय्यां कल्पयति । सुप्तस्यास्य तथा स्मृतस्य यस्मिन्समये [a]न्यतमान्यतमेनोपक्लेशेन चेतसः संक्लेशो भवति । स उत्पद्यमानमेव तं संक्लेशं सम्यगेव प्रजानाति, नाधिवासयति, प्रजहाति, प्रतिविध्यति । प्रत्युदावर्त्तयति मानसं । तेनोच्यते संप्रजानं(नन्) शय्यां कल्पयति । कथमुत्थानसंज्ञामेव मनसिकुर्वन् शय्यां कल्पयति । स वीर्यसंप्रगृहीतं चित्तं कृत्वा शय्यां कल्पयति । सुप्रतिबुद्धिकया सुहर्षक्त (सुहृष्टचित्त)स्तद्यथा आरण्यको मृगः । नो तु सर्वेण सर्वं विद्धमवक्रमणनिम्नं चित्तं करोति । तत्प्रवणं । न तत्प्राभो (भा)रमपि (|) चास्यैवं भवति । अहो बताहं बुद्धानुज्ञातां जागरितां (कां)सर्वेण सर्वं सर्वथा सम्पादयेयमिति । तस्याश्च सम्पादनार्थं त्वाशंसेन, रसेन, प्रयोगेण, छन्दगतो विहरत्यभियुक्तश्च [|] अपि चास्यैवं भवति । यथाहमद्य (#<øbh_Sh: 108>#) जागरिकार्थमारब्धवीर्यो व्यहार्षं, कुशलानाञ्च धर्माणां भावनायै, दक्षो [a]नलस, उत्थानसम्पन्नः, श्वः प्रभाते, निर्गतायां च रजन्यां, भूयस्या मात्रया आरब्धवीर्यो विहरिष्यामि उत्थानसम्पन्न इति । तत्रैकया उत्थानसंज्ञया गाढं स्वपिति । येनाहं (यं) शक्नोति लघु लघ्वेव उत्थानकाले उत्थातुं, न कालातिक्रान्तं प्रतिबुध्यति । द्वितीययोत्थानसंज्ञया बुद्धानुज्ञातां सिं[हश]य्यां कल्पयत्यन्यूनामनधिकां । तृतीययोत्थानसंज्ञया छन्दंन स्रन्स(स्रंस)यति । सति स्मृतिसंप्रमोषे, सत्युत्तरत्रोत्तरत्र समादानाय प्रयुक्तो भवति । एवमुत्थानसंज्ञामेव मनसि कुर्वन् शय्यां कल्पयति । स रात्र्याः पश्चिमे यामे लघु लघ्वेव प्रतिविबुध्यावरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयतीति । पश्चिमो याम उच्चते । यो [a]पररात्रः सातिरेकप्रहरं (रः) | स चायमालोकसंज्ञी स्मृतः । संप्रजान[n], उत्थानसंज्ञामेव मनसि कुर्वन्, मध्यमं यामं सातिरेकं प्रहरं मिद्धमवक्रामयित्वा (क्राम्य), यस्मिं (स्मिन्) समये व्युत्तिष्ठते । तत्र तस्मिं (स्मिन्) समये व्युत्तिष्ठते । कर्मण्यकायो भवति । उत्थाय, नाधिमात्रेण स्त्यानमिद्धपर्यवस्थानेनाभिभूतः । येनास्योत्तिष्ठतो धन्धायितत्वं वा स्यान्मंदायितच्च(त्व)म्वा, आलस्यकौसीद्यम्वा [|] असति वा (#<øbh_Sh: 109>#) पुनस्तस्मिन्धन्धायितत्वे, मन्दायितत्वे, आलस्यकौसीद्ये, लघु लघ्वेवोत्थानं भवत्याभोगमात्रादेव नो संग्रामं वा कृत्वा आवरणीयेभ्यो धर्मेभ्यः परिशुद्धिः पूर्ववद्वेदि तव्याः (व्या) | अयं तावत्पूर्वरात्रापरंरात्रं जागरिकानुयोगस्य विस्तरविभागः । समासार्थाः पुनः कतमे । इह जागरिकायोगमनुयुक्तस्य पुरुषपुद्गलस्य चत्वारि सम्यक्करणीयानि भवन्ति । कतमानि चत्वारि । यावज्जाग्रति (गति) तावत्कुशलपक्षं न रिंचति । सातत्येनै[क]पक्ष्यकुशलधर्मभावनायां कालेन च शय्यां कल्पयति । नाकालेन । सुप्तश्चासंक्लिष्टचित्तो मिद्धमवक्रामयति । न संक्लिष्टचित्तः [|] कालेन च प्रतिविबुध्यते(ति) | नोत्थानकालमतिवर्तते । इतीमानि चत्वारि सम्यक्करणीयान्यारम्य भगवता श्रावकाणां जागरिकानुयोगो देशितः । कथं च पुनर्देशितः । यत्तावदाह [|] दिवा चंक्रमनिषद्याभ्यामावरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयति । एवं रात्र्याः प्रथमयाममि (i)त्यनेन तावत् प्रथमं सम्यक्करणीयमाख्यातं । यदुत यावज्जाग्रति (गर्ति)तावत् कुशलपक्षं न रिंचति । सातत्येनै[क]पक्ष्यकुशलधर्मभावनायां । यस्मात् (#<øbh_Sh: 110>#) पुनराह । बहिर्विहारस्य पादौ प्रक्षाल्य, विहारं प्रविश्य, दक्षिणेन पार्श्वेन शय्यां कल्पयति । पादे पादमाधायेत्यनेन द्वितीयं सम्यक्करणीयमाख्यातं । यदुत कालेन शय्यां कल्पयति । नाकालेन । यत्पुनराह । आलोकसंज्ञी स्मृतः । संप्रजान[n], उत्थानसंज्ञामेव मनसि कुर्वन्, शय्यां कल्पयतीत्यनेन तृतीयं सम्यक्करणीयमाख्यातं । यदुत असंक्लिष्टचित्तो मिद्धमवक्रामयति (क्रमते) | न संक्लिष्टचित्त इति । यत् पुनराह रात्र्याः पश्चिमे यामे लघु लघ्वेव प्रतिविबुध्य आवरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयतीत्यनेन चतुर्थं सम्यक्करणीयमाख्यातं । यदुत कालेन प्रतिविबुध्यति । नोत्थानकालमतिवर्तते । इति तत्र यदुक्तमालोकसंज्ञी स्मृतः, संप्रजानन्, व्युत्थानसंज्ञामेव मनसि [कुर्व]n शय्यां कल्पयतीति । अतो द्ववाभ्यां कारणाभ्यां असंक्लिष्टचित्तो मिद्धमवक्रामयति । यदुत स्मृत्या, संप्रजन्येन, द्वाभ्यां पुनः कारणाभ्यां कालेन प्रतिविबुध्यते । नो तु कालमतिवर्तते । यदुतालोकसंज्ञया, उत्थानसंज्ञया च । कथं पुनः कृत्वा कुशलमालम्बनं परिगृह्य स्वपिति । संप्रजन्येन, तस्मात्, कुशलादालम्बनाच्च्यवमानं, (#<øbh_Sh: 111>#) संक्लिश्यमानं चित्तं लघु लघ्वेव सम्यक्प्रजानाति । एवमस्याभ्यां द्वाभ्यां कारणाभ्यामसंक्लिष्टचित्तस्य शय्या भवति । तत्रालोकसंज्ञया, उत्थानसंज्ञया च । न गाढं स्वपिति । नास्य दूरानुगतं तन्मिद्धपर्यवस्थानं भवति । इत्याभ्यां द्वाभ्यां कारणाभ्यां कालेन [प्रति]विबुध्यते (ति) | नोत्थानकालमतिवर्तते । अयं जागरिकानुयोगस्य समासार्थो (र्थः) [|] यश्च पूर्वको विस्तरविभागः, यश्चायं समासार्थः । इयमुच्यते पूर्वरात्रापररात्रं जागरिकानुयुक्ता ॥ संप्रजानद्विहारिता कतमा । यथापीहैकत्यः अभिक्रमप्रतिक्रमे संप्रजानद्विहारी भवति । आलोकितव्यवलोकिते, संमिंजित (साम्मिञ्जित)प्रसारिते, संघाटीचीवरपात्रधारणे । अशिते, पीते, खादिते, स्वादिते, निषण्णे, शयिते, जागृते, प्र[ल]पिते, तूष्णींभावे, निद्राक्लमविनोदने संप्रजानद्विहारी भवति । (#<øbh_Sh: 112>#) तत्र कतमो [a]भिक्रमः । प्रतिक्रमः कतमः । अभिक्रमप्रतिक्रमे सम्प्रजानद्विहारिता [कतमा] | तत्राभिक्रमः [|] यथापीहैकत्यो ग्रामम्वा उपक्रामति । ग्रामान्तरम्वा, कुलम्वा, [कुलान्तरम्वा, विहारम्वा], विहारान्तरम्वा [|] तत्र प्रतिक्रमः । यथापीहैकत्यः ग्रामान्तराम्वा (ग्रामाद्वा) प्रतिनिवर्त्तते । ग्रामान्तराद्वा, कुलाद्वा, कुलान्तराद्वा, विहाराद्वा, विहारान्तराद्वा [|] तत्र संप्रजानद्विहारिता (याः) ॥ अभिक्रम[मा]णे (णो) अभिक्रमामीति सम्यगेव प्रजानाति । अत्र मया अभिक्रमितव्यं । अत्र मया पुनर्नाभिक्रमितव्यमिति । सम्यगेव प्रजानति । अयम्वा मे अभिसंक्रमणकालः अयं नाभिसंक्रमणकाल इति । सम्यगेव प्रजानाति । इदमस्योच्यते संप्रजन्यं [|] स चेत्तेन संप्रजन्येन (#<øbh_Sh: 113>#) समन्वागतः । अभिक्रममाणः प्रजानात्यभिक्रमामीति । यत्र चानेनाभिक्रमितव्यं भवति । तत्र चाभिक्रमति । कालेन चाभिक्रमति नाकालेन । यथा चाभिक्रमितव्यं । यद्रूपया [च] य(र्य)या आचारेणाकल्पेन ईर्यापथेन तथा अभिक्रमतीयमस्योच्यते संप्रजानाद्विहारिता यदुताभिक्रमप्रतिक्रमः (मयोः) | तत्र कतमदालोकितं, कतमद् व्यवलोकितं । कतमा आलोकितव्यवलोकित संप्रजानाद्विहारितः (ता) | तस्यास्य पूर्वपरिकी[र्त्तितेषु धमषु] अभिक्रमतः, प्रतिक्रमतश्च यदबुद्धिपूर्वकमच्छन्दपूर्वकं । a[न्तरे]ण चक्षुषा रूपदर्शनमिदमुच्यते आलोकितं । यत्पुनरुपसंक्रान्तस्य बुद्धिपूर्वकं प्रयत्नपूर्वकं, कृत्यपूर्वकं चक्षुषा रूपदर्शनं, तद्यथा राज्ञा(ज्ञां) राज्या(जा)मात्राणां, नैगमानां, जानपदानाम्वा, ब्राह्मणानाम्वा, धनिनां, श्रेष्ठिनां, सार्थवाहानां, तदन्येषाम्बाह्यकानांलयनानां, मारुतानामवरकाणां, प्र(प्रा)सादानां, हर्म्यतलानामिति । यद्वा पुनरन्येषां लोकचित्राणां दर्शनमिदमुच्यते । व्यवलोकितं । यत्पुनरालोकितं च व्यवलोकितं च स्वलक्षणतः (#<øbh_Sh: 114>#) सम्यगेव प्रजानाति । यथा आलोकि(कयि)तव्यं, यथा व्यवलोकयितव्यं तदपिसम्यगेव प्रजानाति । इदमस्योच्यते संप्रजन्यं [|] स तेन संप्रजन्येन समन्वागतः । सचेदवलोकयमानो जानात्यवलोकयामीति । यच्चावलोकयितव्यं व्यवलोकयितव्यं तदालोकयति व्यवलोकयति । यदा आलोकयितव्यं, व्यवलोकयितव्यं । तदा आलोकयति, व्यवलोकयति [|] यथा आलोकयितव्यं व्यवलोकयितव्यं तथा आलोकयति, व्यवलोकयति । इयमस्योच्यते । संप्रजानद्विहारिता । यदुतालोकितव्यवलोकिते [|] तत्र कतमत् संमिजि(सम्मिञ्जि)तं, कतमत् प्रसारितं, कतमा संमिजि(सम्मिञ्जि)तप्रसारिते संप्रजानद्विहारिता । स तथा आलोकयमानो, व्यवलोकयमानश्च । अभिक्रमपूर्वकं, प्रतिक्रमपूर्वकञ्च, यत्पादौ वा सम्मिंजयति, प्रसारयति । बाहू वा संमि(मिं)जयति । प्रसारयति । हस्तौ वा संमि(मिं)जयति, प्रसारयति । इत्यन्यतमान्यतमम्वा अंगप्रत्यंगं सम्मिञ्जियति । प्रसारयतीदमुच्यते । संमि(मिं)जित प्रसारितं [|] सचेत् संमि(मिं)जितप्रसारितं स्वलक्षणतः प्रजानाति संमि(मिं)जितव्यं । प्रसारितव्यञ्च । सम्यगेव प्रजानाति । यादि च संमि(मिं)जि(जयि)तव्यं, यदा प्रसारि(रयि)तव्यं तदपि सम्यगेव प्रजानाति । यथा च संमि(मिं)जि(जयि)तव्यं, यथा (#<øbh_Sh: 115>#) प्रसारि(रयि)तव्यं, तदपि सम्यगेव प्रजानाति, इदमस्योच्यते संप्रजन्यं । स तेन संप्रजन्येन समन्वागतः । स चेत् संमिज(सम्मिञ्ज)यमानः(यन्), प्रसारयमाणः(यन्) | जानाति । संमि(मिं)जयामि । प्रसारयामीति । यच्च संमि(मिं)जयितव्यं प्रसारयितव्यं संमि(मिं)जयति, प्रसारयति । यदा च संमि(मिं)जयितव्यं, प्रसारयितव्यं तदा संमि(मिं)जयति, प्रसारयति, इयमस्योच्यते । संप्रजानद्विहारिता यदुत संमिंजि(सम्मिञ्जि)त प्रसारिते ॥ तत्र कतमत् संघाटीधारणं । कतमच्चीवरधारणं, कतमत्, पात्रधारणं, कतमा(मत्)सां(सं)घाटीचीवरपात्रधारणं (णे) | संप्रजानद्विहारिता । यत्तावदस्य ज्येष्ठं चीवरं षष्ठिखन्नम्वा (खण्डं वा) नवतिखन्नम्वा(खण्डं वा), द्विगुणसीवितम्वा, एकगुणसीवितम्वा इयमुच्यते सांघाटी (संघाटी) [|] तस्य प्रावरणं परिभोगः । सम्यगेव परिहरणं धारणमित्युच्यते । यत्पुनरस्य मध्यम्वा, कनीयो वा, आधिष्ठानिकम्वा ची[वरं] अतिरेकचीवरं वा । आधिष्ठानिकं वा । चीवरं अतिरेकचीवरम्वा विकल्पनार्हं विकल्पयति (#<øbh_Sh: 116>#) तच्चीवरमित्युच्यते । तस्य प्रावरणं परिभोगः । सम्यगेव परिहरणं धारणमित्युच्यते । यत्पुनरस्याधिष्ठानानि कमा(र्मा)यसम्वा, मृन्मयम्वा भैक्षभोजनमिदमुच्यते । पात्रं, तस्य परिभोगः । सम्यगेव परिहरणं धारणमित्युच्यते । स चेत्पुनरयं तां सां (सं)घाटीं, चीवरं, पात्रं, धारणम्वा स्वलक्षणतः सम्यगेव प्रजानाति । यच्च सां (सं)घाटीचीवरपात्रधारणं । कल्पिकं, अकल्पिकं वा, तदपि सम्यगेव प्रजानति । यदा च सां (सं)घाटीचीवरपात्रधारणं धारयितव्यं (कर्त्तव्यं) | तदा सम्यगेव प्रजानाति । यथा च धारयितव्यं, तदपि सम्यगेव प्रजानाति । इदमस्योच्यते । संप्रजन्यं । स तेन संप्रजन्येन समन्वागतः । सचेत् सां (सं)घाटी(टीं), चीवरं, पात्रं धारयमाणो जानाति धारयामीति । यच्च धारयितव्यं तद्धारयति । यदा च धारयितव्यं तदा धारयति । यथा च धारयितव्यं तथा धारयतीयमस्योच्यते संप्रजानद्विहारिता । यदुत सां (सं)घाटीचीवरपात्रधारणे । तत्र कतमदशितं । कतमत्पीतं । कतमत् खादितं । कतमत्स्वादितं । कतमा अशितपीतखादितास्वादिते[षु] संप्रजानद्विहारिता । यः कश्चित् पिण्डपातपरिभोगः सर्वं तदशितमित्युच्यते । तस्य पुनर्द्विधा भेदः खादितं; स्वादितं च । तत्र खादितं । मन्था (#<øbh_Sh: 117>#) वा, [a]पूपा वा, ओदनकुल्माषम्वेति यद्वा पुनरन्यतमाभिसंस्कारिकमन्नं विकृतं भोज्यं प्राणसंधारणमिदमुच्यते खादितमशितमपीतं । स्वादितं कतमत् । तद्यथा क्षीरं, दधि, नवनीतं, सर्पिस्तैलं, मधु, शो(फा)णितं, मान्सं (मांसं), मत्स्या, वल्लूरा, लवणं, वनफलम्वा, भक्ष(क्ष्य)प्रकारं वा इदमुच्यते स्वादितमशितमपि (पी)तं ॥ यत्पुनः पीयते खण्डरसं(सो)वा, शर्करारसम्वा (सो वा), कांचिकम्वा, दधिमण्डम्वा । शुक्तम्वा, तक्रम्वा, अन्ततः पानीयमपि [|] इदमुच्यते पीतं । स चेदशितपीतखादितास्वादितं स्वलक्षणतः सम्यगेव प्रजानाति । यच्चाशितव्यं, पातव्यं, खादितव्यं, स्वादि(दयि)तव्यं तदपि सम्यगेव प्रजानाति । यदा चाशितव्यं, पातव्यं खादितव्यं, स्वादि(दयि)तव्यं तदेव (तदपि) सम्यगेव प्रजानाति । यथा चाशितव्यं, पातव्यं, खादितव्यं । स्वादि(दयि)तव्यं । तदपि सम्यगेव प्रजानाति । इदमस्योच्यते संप्रजन्यं [|] स तेन संप्रजन्येन समन्वागतः अशमानः (अशन्), पिबमानः (पिबन्), खादमानः (खादन्), स्वादयमानः (स्वादयन्) स चेज्जानाति । अश्नामि, पिबामि, खादामीति । यच्चाशितव्यं, पातव्यं, खादितव्यं, (#<øbh_Sh: 118>#) तदश्नातियावत्स्वादयति । यदा चाशितव्यं (याव)त्स्वादयितव्यं । तदा अश्नाति, स्वादयति । यथा चाशितव्यंयावत्स्वादयितव्यं तथा [a]श्नाति । यावत्स्वादयितव्यमि (यावत्स्वादयती)यमस्योच्यते यावत् संप्रजानद्विहारिता । यदुताशितपीतखादितास्वादिते[षु] [॥] तत्र कतमद्गतं, कतमत् स्थितं, कतमन्निषण्णं । कतमच्छयितं । कतमज्जागृतं । कतमद्भाषितं, कतमत्तू(मस्तू)ष्णीम्भावः । कतमा निद्राक्लमप्रतिविनोदना । कतमा गते, स्थिते, निषण्णे शयिते, जागृते, भाषिते, तूष्णीम्भावे, निद्राक्लमविनोदना[यां] संप्रजानद्विहारिता । यथापीहैकत्यश्चंक्रमे चंक्रम्यते(मते), सहधर्मिकाणां चोपसंक्रामति । अध्वानं वा प्रतिपद्यते । इदमस्योच्यते गतं । यथापीहैकत्यश्चंक्रमे वा तिष्ठति, सहधार्मिकाणां वा पुरतस्तिष्ठति । आचार्याणामुपाध्यायानां गुरूणां गुरुस्थानीयानां इदमुच्यते स्थितं । यथापीहैकत्यो मंचे, वा, पीठे वा, तृणसंस्तरणे वा, सन्निविशति वा, सन्निषीदति वा । पर्यङ्कमाभुज्य, ऋजुं कायं प्रणिधाय, प्रतिमुखां (खीं) स्मृतिमुपस्थाप्येदमुच्यते । निषण्णं । यथापीहैकत्यो (#<øbh_Sh: 119>#) बहिर्विहारस्य पादौ प्रक्षाल्य, विहारं प्रविश्य, दक्षिणेन पार्श्वेन सिंहशय्यां कल्पयति । पादे पादमाधाय, मञ्चे वा, पीठे वा, तृणसंस्तरके(णे) वा, अरण्ये, वृक्षमूले वा, शून्यागारे वा [|] इदमुच्यते शयितं । यथापीहैकत्यो दिवा चंक्रमनिषद्याभ्यामावरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयत्येवं रात्र्याः प्रथमे यामे, पश्चिमे यामे [|] इदमुच्यते जागृतं । यथापीहैकत्यस्तथा जागरिकानुयुक्तः अनुद्दिष्टांश्च धर्मानुद्दिशति । पर्यवाप्नोति । तद्यथा सूत्रं, गेयं, व्याकरणमिति । विस्तरेण पूर्ववत् । उद्दिष्टेषु च धर्मेषु वचसा परिचयं करोति । यदुत विस्तरेण स्वाध्यायक्रियया, परेषां वा विस्तरेण संप्रकाशयति । कालेन कालमालपति । प्रतिसंमोदय[ति वि]ज्ञैः सब्रह्मचारिभिस्सार्द्धं, तदन्यैर्वा गृहस्थैर्यावदेवोद्योजनं परिष्कारार्थमिदमुच्यते । भाषितं । यथापीहैकत्यो यथाश्रुतानां, यथा पर्य[वा]तप्तानान्धर्माणाम्मनसा परिजितानां, एकाकी रहोगतो [a]र्थं चि[न्तय]ति, तुलयत्युपपरीक्षते । प्रतिसंलीनो वा पुनः भवत्यध्यात्ममेव चित्तं स्थापयति । दमयति [|] शमयति । व्युपशमयति । एकोतीकरोति । (#<øbh_Sh: 120>#) समाधत्ते [|] विपश्यनायाम्वा योगं करोत्ययमुच्यते तूष्णीम्भावः । यथापीहैकत्यः ग्रीष्मसमये प्रत्युपस्थिते, उत्तप्तग्रीष्मपरिदाहे काले वर्तमाने, उष्णन वा बाध्यते । श्रान्तो वा भवति । क्लान्तस्योत्पद्यते । अकाले निद्राक्लमः स्वपितुकामतः (ता) | अयमुच्यते निद्राक्लमः । स चेत् पुनरयं गतं यावन्निद्राक्लमविनोदनं । तत्स्वलक्षणतः सम्यगेव प्रजानाति । यत्र च गन्तव्यं यावन्निद्राक्लमः प्रतिविनोदयितव्यः । तदपि सम्यगेव प्रजानाति । यदा च गन्तव्यं । यावद्यथा निद्राक्लमः । प्रतिविनोदयितव्यः । तदपि सम्यगेव प्रजानाति । यथा च गन्तव्यं भवति । यत्र (यथा) च यावन्निद्राक्लमः । प्रतिविनोदयितव्यः तदपि सम्यगेव प्रजानाति । इदमस्योच्यते संप्रजन्यं [|] स तेन संप्रजन्येन समन्वागतः । गच्छन् यावन्निद्राक्लमः (मं) प्रतिविनोदयन् स चेज्जानाति । (गच्छामि) गच्छामि यावत् (n) निद्राक्लमं प्रतिविनोदयामि । यत्र च गन्तव्यं भवति । यत्र च यावन्निद्राक्लमः प्रतिविनोदयितव्यो भवति । तदा गच्छति । तदा यावन्निद्राक्लमं प्रतिविनोदयति । यथा च गन्तव्यं भवति । यथा यावन्निद्राक्लमः । प्रतिविनोदयितव्यो भवति । तथा गच्छति । तथा (#<øbh_Sh: 121>#) यावत् । निद्राक्लमं प्रतिविनोदयतीयमस्योच्यते (|)[|] संप्रजानद्विहारिताया[þ] कतमा आनुपूर्वो, कतमा च स्तुतिभावना, यथापीहैकत्यो यं यमेव ग्रामं वा निगमम्वोप[नि]श्रित्य विहरति । तस्यैवं भवति । मया खल्वयं ग्रामो वा, निगमो वा पिण्डायोप[सं]क्रमितव्यः । पिण्डाय चरित्वा, पुनरेव विहारं [प्रति]निष्क्रमितव्यं [|] सन्ति(|) पुनरत्र कुलानि ग्रामे वा, नगरे वा, यानि मया नोपसंक्रमितव्यानि । तानि पुनः कतमानि । तद्यथा । घोषं(षः), पानागारं, वेश्यं, राजकुलं, चण्डालकठिनमिति । यानि वा पुनः कुलान्येकान्तेन प्रतिहतान्यप्रत्युदावर्त्तानि [|] सन्ति च पुनः कुलानि यानि मयोपसंक्रमितव्यानि । तद्यथा क्षत्रियमहासालकुलानि वा, ब्राह्मणमहासालकुलानि वा, नैगमकुलानि वा, जानपदकुलानि वा, धनिकुलानि वा, श्रेष्ठिकुलानि वा, सार्थवाहकुलानि वा मयोपसंक्रमितव्यानि, तानि नातिसायमुपसंक्रमितव्यानि । तानिविकालं, न च कार्यव्यग्रेषु दायकदानपतिषु, न (#<øbh_Sh: 122>#) क्रीडारतिमण्डनयोगमनुयुक्तेषु, न ग्राम्यधर्माय प्रवृत्तेषु, न कुपितेषु [|] तथा चोपसंक्रमितव्यानि यथोपसंक्रमन्नहन्न भ्रान्तेन हस्तिना सार्धं समागच्छेयं, न भ्रान्तेन स्थेन, पुनः चण्डेनाश्वेन, न चण्डया गवा, न चण्डेन कुक्कुरेण, न गहनं, न कण्टकावाटं वा मर्देयं । न श्वभ्रे, पल्वले, प्रपाते प्रपतेयं । न स्यन्दिकायां, न गूथकठिल्लचन्द्रोपमश्च कुलान्युपसंक्रमेयं । ह्रीमानप्रगल्भः व्यवकृष्य कायं, व्यवकृष्य चित्तं, न लाभकामो न सत्कारकामः । यथा स्वेन लाभेन सुचित्तः, सुमनास्तथा परस्याविप्रलाभेन सुचित्तः, सुमनाः अनन्योत्कर्षी, अपरपंसकः । अनुकम्पाचित्तो, दयाचित्तः । एवं च पुनरुपसंक्रमितव्यानि । तत्कुत एतल्लभ्यं प्रव्रजितेन परकुलेषु यद्ददतु मे परे, मा वा ददतु, यावत्त्वरितं मा धन्धमिति विस्तरेण [|] उपसंक्रम्य च मे [मया] प्रतिग्रहे मात्रा करणीया । न च लाभहेतोः कुहना करणीया । लपना, नैमित्तिकता, नैष्पेषिकता, लाभेन लाभनिश्चिकीर्षता करणीया(þ) | स च लाभः अरक्तेन परिभोक्तव्य[þ], असक्तेनागृद्धेनाग्रथितेनामूढितेन, अनध्यवसितेनाध्यवसायमापन्नेन [|] यानि च रूपाणि तत्रोपसंक्रमता उपसंक्रान्तेन वा द्रष्टव्यानि भवन्ति । तान्येकत्यानि द्रष्टव्यानि । तत्र यानि न द्रष्टव्यानि तेषु उत्क्षिप्तचक्षुषा भवितव्यं । सुसंहृतेन्द्रियेण, यानि पुनर्द्रष्टव्यानि (#<øbh_Sh: 123>#) तेषु सूपस्थितां स्मृतिमुपस्थाप्य [|] कथं रूपाणि [पुना] रूपाणि नावलोकयितव्यानि । तद्यथा न नर्त्तको, न हासको, न लासक इति [|] यद्वा पुनरन्यच्चावरणजातं नृत्ते वा, गीते वा, वादिते वा प्रवृत्तं [|] तथा मातृग्रामो विशेषेण पुनः शिशुरुदारवर्णो र[ञ्जनी]य इति यानि च पुना रूपाणि दृष्टानि ब्रह्मचर्योपघातिभिः ब्रह्मचर्यान्तरायाय, पापकानां चाकुशलानाम्वितर्काणां समुदाचाराय सम्वर्त्तेरन् । तद्रूपाणि रूपाणि नावलोकयितव्यानि, न व्यवलोकयितव्यानि [|] कथं रूपाणि पुना रूपाणि द्रष्टव्यानि । तद्यथा जीर्णम्वा, वृद्धम्वा, महल्लकम्वा, खुरु खुरु प्रश्वासकायं, पुरतः प्राभो(भा)रकायं दण्डभवष्टभ्य, प्रवेपमानकायेन आबाधिकम्वा, दुःखितम्बाढग्लानं, आध्मातपादमाध्मातहस्तमाध्मातोदरमाध्मातमुखं, पाण्डुकविवर्णं, दद्रूलम्वा, कच्छू(ण्डू)लम्वा, कुष्ठितम्वा, दुःखितहतगात्रं । पक्वगात्रमुपहतेन्द्रियं । मृतम्वा कालगतं, एकाहमृतम्वा, द्वाहमृतम्वा, सप्ताहमृतम्वा । काकैः कुररैः खाद्यमानं, गृद्धैः, श्वभिः, श्रृगालैर्विविधैर्वा तिर्यग्जातिगतैः प्राणिभिर्भक्ष्यमाणमर्ह्नियमाणम्वा, मंचे आरोप्योपरि वितानेन प्रसारितेन, पुन(र)þ पृष्ठतश्च महाजनकायेन रोदमानेन, क्रन्दमानेन, (#<øbh_Sh: 124>#) तस्मा (स्या) वकीर्णप्रमुक्तकेशेन, तथा शोकजातं, दुःखजातं । परिदेवजातं । दौर्मनस्यजातं, उपायासजातं यन्मया द्रष्टव्यमित्येवं रूपाणि चान्यानि चैवंभागीयानि रूपाणि द्रष्टव्यानि । यानि ब्रह्मचर्यानुग्रहाय, कुशलानां च वितर्काणां समुदाचाराय(ü) सम्वर्त्तन्ते । न कायप्रचालकमुपसंक्रामितव्यं, न बाहुप्रचालकं, न शीर्षप्रचालकं, नोच्चग्मिकया न हस्तावलग्निकया, न सोड्ढक्किकया, नाननुज्ञातेन । ना (à)सने निषत्तव्यं । ना [a]प्रत्यवेक्ष्यासनं, न सर्वकायं समवधाय, न पादे पादमाधाय, न सक्थि सक्थिना, नाभिसंक्षिप्य पादौ, नाभिविक्षिप्य पादौ, नोद्गुण्ठिकया कृ(वृ)तेन, नोच्च(द्ध?)स्तिकया, न वितस्तिकया, न पर्यस्तिकया, परिमण्डलं चीवरं प्रावृत्य, नात्युत्कृष्टं, नात्य[पकृ]ष्टं, न हम्धी(स्ति)शुण्डकं, न तालवृन्तकं, न नागफलकं । न कुल्माषपिण्डिकं प्रावरितव्यं, नानागते खादनीये पात्रमुपनामयितव्यं, न च खादनीयभोजनीयस्योपरि कार[यितव्यं] | नानास्तीर्णे पृथिवीप्रदेशे प्रपाते प्राभो(भा?)रे पात्रं स्थापयितव्यं, सावदानं (þ) पिण्डपातं (तः) परिभोक्तव्यं (व्यः) | नो(न o)दनेन स्नापिकं प्रतिछा(च्छा)दयितव्यम् । न सूपिकेनोदेनमतित्तिनिकायोगमनुयुक्तेन (सूपिकेन, न ओदनेन, न (#<øbh_Sh: 125>#) तित्तिनिकायोगमनुयुक्तेन) परिभोक्तव्यं, नातिस्थूलं, नातिपरीत्तं परिमण्डलयालोपमालोपयितव्यं (आलोप आलोपयितव्यः) | न हस्तावलेहकं (कः), न पात्रावलेहकं (कः) | न हस्तसंथूनकं (कः), न पात्रसंथूनकं(कः) | न कबडच्छेदकं (कः) पिण्डपातं (तः) परिभोक्तव्यं (व्यः) ॥ विहारगतेनापि मे (मया) तेभ्यः कुलेभ्यः प्रत्यागतेन, (प्रत्यागतेन) प्रतिनिष्क्रान्तेन, दिवा वा, रात्रौ वा, प्रातिपुद्गलिके चंक्रमे चंक्रमितव्यम् । न परक्ष्ये (परोक्षे) | अविश्वास्य, अप्रवारितेन, अनुद्दिष्टेन, श्रान्तकायेन, क्लान्तकायेन, नौद्धत्याभिनिगृहीते चित्ते कुशलपक्षप्रयुक्तेनामनसिकारानुगतेनान्तर्गतैरिन्द्रियैरबहिर्गतेन मानसेन, नातिद्रुतं, नातिचपलं, नैकान्तेन गमनप्रत्यागमनप्रतिसंयुक्तेन, कालेन कालं गच्छता, कालेन कालं तिष्ठता, तथा स्वे विहारे । स्वे परिगणे, स्वक्यां कुटिकायां, उद्देशिकायां, प्रातिपउद्गलिकायां, न परपक्ष्यायामविश्वास्यायामप्रवारितायां, तथा मंचे वा, पीठे वा, तृणसंस्तरके (णे) वा, अरण्ये वा, वृक्षमूले वा, शून्यागारे वा, निषत्तव्यं । पय(र्य)ङ्कमाभुज्य, ऋजुं कायं प्रणिधाय, प्रतिमुखां(खीं)स्मृतिमुपस्थाप्य, रात्र्या मध्समे यामे स्वपितव्यम् । दिवापूर्वकञ्च(श्च) यामं(मः) कुशलपक्षेणातिनामयितव्यं(व्यः) | एवं च पुनःस्वपितव्यं [|]| (#<øbh_Sh: 126>#) आलोकसंज्ञिना स्मृतेन संप्रजा[ना]नेन, उत्थानसंज्ञामेव मनसि कुर्वता, रात्र्या[þ] पश्चिमे यामे लघुलध्वेव प्रतिविबुध्य, भाष्ये वा, स्वाध्यायक्रियायां वा योगः करणीयः । प्रहाणे वा, प्रतिसंलयने, धर्मचिन्तायां, लोकायताश्च मंत्रा विवर्जयितव्याः (|) चित्राक्षरश्चित्रपदव्यंजना, अनर्थोपसंहिता ये नाभिज्ञायै, न सम्बोधाय, न निर्वाणाय सम्वर्तन्ते । ये वा पुनर्धर्मास्तथागतभाषिता, गंभीरा, गंभीराभासा[þ], शून्यताप्रतिसंयुक्ता, इदंप्रत्यया(यता)प्रतीत्यसमुत्पादानुलोमास्ते सत्कृत्योद्गृ(द्ग्र)हीतव्याः । दृढञ्च, स्थिरञ्च, सूद्गृहीताश्च, न नाशयितव्याः । प्रतिपत्त्या[þ] सम्पादनार्थं, न लाभसत्कार हेतोः [|] ते च पुनर्धर्मा वचसा सुपरिजिताः कर्तव्याः । न च संगणिकया अतिनामयितव्यं, न कर्मारामतया, न भाष्यारामतया, कालेन च कालमुपस्थितया स्मृत्या विज्ञास्य(स्स)ब्रह्मचारिणः, आलपितव्याः, संलपितव्याः, प्रतिसंबोधयितव्याः, परिपृच्छन[जाती]येन च भवितव्यं, किंकुशलगवेषिणा ॥ अनुपलंभचित्तेन, मितवादिना, युक्तभाणिना, प्रशान्तभाणिना च ॥ परेषां धा(ध)र्म्यां कथां कथयित्वा त्वकामेन तूष्णींभावेन च ये पापका अकुशला वितर्का नातितर्कयितव्याः । न चायोनिशोधर्मचिन्तायुक्तेन । (#<øbh_Sh: 127>#) एवं रूपा अनेन बहवो धर्मा उद्गृहीता (#<øbh_Sh: 128>#) भवन्ति । धृता, वचसा परिजिता, मनसा चान्वीक्षिता[þ] | दृष्ट्या सुप्रतिविष्टाः (विद्धाः) | एवं बहुश्रुतो भवति । (#<øbh_Sh: 129>#) कथमधिगन्ता भवति । लाभी भवत्यनित्यसंज्ञायाः, अनित्ये दुःखसंज्ञाया, दुःखे ऽनात्मसंज्ञायाः, आहारे प्रतिकूलसंज्ञाया, विलोहितकसंज्ञाया, विक्षिप्तकसंज्ञाया, अस्थिसंज्ञायाः, शून्यताप्रत्यवेक्षणसंज्ञाया [|] लाभी भवति (|) प्रथमस्य ध्यानस्य, द्वितीयस्य, तृतीयस्य, चतुर्थस्याकाशानन्त्या यतनविज्ञानानन्त्यायतनाकिंचन्यायतननैवसंज्ञानासंज्ञायतनस्य, मैत्र्याः, करुणाया, उपेक्षाया, मुदितायाः, स्रोत आपत्तिफलस्य, सकृदागामिफलस्यानागामिफलस्य च, द्विविषयस्य, पूर्वेनिवासस्य, दिव्यस्य श्रोत्रस्य, च्युत्युपपादस्य, चेतःपर्यायस्यार्हत्त्वस्याष्टविमोक्षध्यायित्वस्य [|] शक्तो भवति । प्रतिबलश्च परेषां त्रिभिः प्रातिहार्यैरववदितुं । ऋद्धिप्रातिहार्येण, आदेशनाप्रतिहार्येण, अनुशासनाप्रातिहार्येण [|] एवमधिगन्ता भवति । कथमनुकम्पको भवति । परेषामन्तिके कारुणिको भवति । दयापन्नः, अर्थकामो भवति । हितकामः, सुखकामः, स्पर्शकामः, योगक्षेमकामः [|] एवमनुकम्पको भवति । कथमप्रतिखिन्नमानसो भवति । व(र)तिसंदर्शको भवति । समादापकः, समुत्तेजकः संप्रहर्षकः, आज्ञासी चतसृणाम्पर्षदां, धर्मदेशनायै दक्षो भवत्यनलस, उत्थानसम्पन्नः । आरब्धवीर्य, आरब्धवीर्य (#<øbh_Sh: 130>#) जातीयः [|] एवमपरिखिन्नमानसो भवति । कथं क्षमावान् भवति । आक्रुष्टो न प्रत्याक्रोशति । रोषितो न प्रतिरोषयति । वादितो न प्रतिवादयति । मण्डितो न प्रतिमण्डयति । [अनेन दानप्रत्यर्थादान(प्रत्यादान)समो भवति] प्रगाढेष्वपि बन्धनेषु, रोधनेषु, ताडनेषु, तर्जनेषु, छे(च्छे)दनेषु, आत्मापराधी भवति । कर्मविपाकञ्च प्रतिसरति । न परेषामन्तिके कुप्यति । नाप्यनुशयं वहति । इति विमानितो [a]पि, विवर्णितो [a]पि, विजुगुप्सितो [a]पि, न विकृमिमापद्यते । नान्यत्रार्थायैव चेतयते क्षमश्च भवति । शीत[स्यो]ष्णस्य, जिघत्साया, पिपासाया, दंशमशकवातातपसरीसृपसम्पन्नानां, परतो दुरुक्तानां, दुरागतानां(नां), पतनपक्षाणां, शारीरिकाणां वेदनानां, दुःखानां, तीव्राणां, खराणां, कटुकानां, a[मन]आपानां, प्राणहारिणीनां क्षमो भवत्यधिवासनजातीयः । एवंक्षमावान् भवत्य[सा]विति ॥ कथं विशारदो भवति । असंलीनचित्तः [|] पर्षदि धर्मं देशयति । अगद्गदस्वरः, असंप्रमुषितस्मृतिप्रतिभानः । न चास्य शारद्यहेतोः, शारद्यनिदानं (#<øbh_Sh: 131>#) भयम्वा आजपति, समाविशति, नापि कम्पाभ्यां स्वेदो मुच्यते, रोगक्लमेभ्यो वा [|] एवं विशारदो भवति । कथं वाक्करणेनोपेतो भवति । पौर्या(र्यया)वाचा समन्वागतो भवति । वल्गून्यविस्प(वल्गुन्या, विस्प)ष्टया, विज्ञेयया, श्रवणीयया, अप्रतिकूलया, अनिश्रितया, (a)पर्याप्तया [|] एवम्वाक्करणेनोपेतो भवति । कल्याणवादी । स एभिरष्टाभिः कारणैः समन्वागतश्चोदको भवति । स्मारकः, अववादकः, अनुशासको, धर्म देशकः ॥] कथं चोदको भवति । यदुताधिशीले च शीलविपत्त्या, अध्याचारे आचारविपत्त्या, दृष्टेन, श्रुतेन, परिशंकया चोदयति । भूतेन, नाभूतेन, कालेन नाकालेनार्थोपसंहितेन नाना(न)र्थोपसंहितेन, श्लक्ष्णेन, न परुषेण, मित्रवत्तया, न द्वेषान्तरेण [|] एवं चोदको भवति । कथं स्मारको भवति । आपत्तिम्वा स्मारयति । धर्मं चा(वा)र्थम्वा [|] कथमापत्तिं स्मारयति । यथापि तदापत्ति मध्यापद्यमानः स्मरति । तमेनं स्मारयति । आयुष्मन्नमुष्मिन्देशे, अमुष्मिन्, वस्तुनि, अमुष्मिन् (#<øbh_Sh: 132>#) काले, एवं रूपं, चैवं कालमापन्न इत्येवमापत्तिं स्मारयति । कथं धर्मं स्मारयति । यथापि तच्छ्रुतानुद्गृहीतान् धर्मानेकाकी स्मरति । स्मर्तुमिच्छति । तद्यथा सूत्रं, गेयं, व्याकरणमिति विस्तरेण पूर्ववन्न स्मरति । तमेन (नं) स्मारयति । उत्स्मारणिकाम्वास्यानुप्रयच्छति । आपृच्छनपरिपृच्छनिकां वा, एवं धर्मान स्मारयति । कथं धर्म (अर्थं) स्मारयति । यथापि नथां (चार्थान्) विस्मारयति (विस्मरति) | तमेनं स्मारयति । पुनरपि प्रतिनवीकरोति । उत्तानी करोति । देशयति, संप्रकाशयति । यच्चापि कुशलमर्थोपसंहितं, ब्रह्मचर्योपसंहितं । चिरक(कृ)तं, चिरभाषितमप्यनुस्मारयिता भवति । एवं स्मारको भवति । कथमववादको भवति । प्राविवेक्ये प्रतिसंलयने, योगे, मनसिकार(रे), शमथविपश्यनायां कालेन कालमानुलोमिकं अववादं प्रवर्त्तयति । कालेन च कालं तत्प्रतिसंयुक्तां कथां करोति । तद्यथा चेतोविनिवरणसांप्रेयगामिनीं शीलकथाम्वा, प्रज्ञाकथाम्वा, विमुक्तिकथाम्वा, अल्पेच्छकथाम्वा, विमुक्तिज्ञानदर्शनकथाम्वा, संतुष्टिकथाम्वा, प्रहाणकथां, विरागकथां, निरोधकथां, अपचयकथां, असंसर्गकथां, इदंप्रत्यय[ता (#<øbh_Sh: 133>#) प्र]तीत्यसमुत्पादानुलोमान् (मां) कथां करोति । एवमववादको भवति । कथमनुशासको भवति । धर्मेण, विनयेन, समनुशास्तुः शासने आचार्यो वा भवति । उपाध्यायो वा, सहधार्मिको वा, गुरुर्वा, गुरुस्थानीयो वा, अन्यतमान्यतमस्मिन्नधिकरणे अतिसृतं, व्यतिक्रान्तं विदित्वा । कालेन कालमवसादयति । दण्डकर्मम(र्मा)नुप्रयच्छति । प्रणामयति चैनं । पुनरपि च धर्मेण समयेप्रतिसंस्तरसामीचीसंज्ञप्तिं प्रतिगृहणाति । संरोहकश्च भवति । करणीये चाकरणीये भाव्याचारानध्याचारान् अध्याचीर्णे (चरिते) अनध्याचीर्णे (चरिते) च शास्त्यनुशास्त्येवमनुशासको भवति । कथं च धर्मदेशको भवति । कालेन कालं पूर्वकालकरणीयां कथां करोति । तद्यथा दानकथां, शीलकथां, स्वर्गकथां, कामेष्वादीनव निःसरणं, व्यवदानपक्षान्धर्मान् विस्तरेण संप्रकाशयति । कालेन कालं चतुरार्यसत्यप्रतिसंयुक्तां कथां कथयति । दुःखं वा आरभ्य, समुदयम्वा, निरोधम्वा, फलम्वा, सपरिपाकाय (सत्त्वसंक्लेशाय?) वा, सत्व(त्त्व) व्यवदानाय वा, सद्धर्मस्य वा चिरस्थितये, युक्तैः पदव्यंजनैः, सहितैरानुलोमिकैरानुच्छविकैरौपायिकैः, (#<øbh_Sh: 134>#) प्रतिरूपैः, प्रदक्षिणैर्निपकस्यांगसंभारैस्तां च पुनः कथां कालेन करोति । सत्कृत्यानुसन्धिमनुपतितां । हर्षयन्, रोचयन्ननु(यन्नु)त्साहयन्ननवसादयंश्च युक्तां, सहितां, अव्यवकीर्णां, यथाधार्मिकीं, यथापर्षन्मैत्रचित्तो, हितचित्तः, अनुकम्पाचित्तः । अनिश्रितो लाभसत्कारश्लोकेन चात्मानमुत्कर्षयति । न परान्पंस(पंस)यत्येवं धर्मदेशको भवति । यश्चैभिरष्टाभि(þ) (समन्वागतो) रंगैः समन्वागतो भवति । एवं च कालेन कालं चोदको भवति, स्मारकः । अववादानुशासकस्तस्मात् कल्याणमित्र[m]इत्युच्यते । अयं तावत् कल्याणमित्रताया विस्तरविभागः [|] समासार्थः पुनः कतमः [|] स चेदयं मित्रसुहृदनुकम्पकः आदित एव हितकामो भवति । सुखकामश्च [|] तच्च पुनर्हितसुखं यथाभूतं प्रजानाति । अविपर्यस्तो भवत्यविपरीतदृष्टिः, प्रतिबलश्च भवत्युपायकुशलः । यदुतास्यैव हितसुखस्य समुदागमायोसंहाराय दक्षश्च भवत्यनलस, उत्थानसम्पन्न, आरब्धवीर्यजातीयः । यदुत तमेव हितसुखोपसंहारमारभ्य [|] (#<øbh_Sh: 135>#) एभिश्चतुर्भिः कारणैः सर्वाकारपरिपूर्णः (ü) | समासतः कल्याणमित्रो (त्रं) वेदितव्यः (व्यम्) | अयं च पुनः कल्याणमित्रतायाः समासार्थः ॥ यश्च पूर्वो विस्तरविभागः, यश्चायं समासार्थ इयमुच्यते कल्याणमित्रता ॥ सद्धर्मश्रवणचिन्तना कतमा । सद्धर्म उच्यते बुद्धैश्च बुद्धश्रावकैश्च सद्भिः सम्यग्गतैः सत्पुरुषैराख्यातः । देशित उत्तानो विवृतः । संप्रकाशितः । स पुनः कतमः । तद्यथा सूत्रं, गेयं, व्याकरणमिति विस्तरेण पूर्ववत् । द्वादशांगवचोगतं सद्धर्म इत्युच्यते । (#<øbh_Sh: 136>#) तत्र सूत्रं कतमत् । यत्तत्र तत्र भगवता तांस्तान् (तानि तानि) विनेयाचरितानि चारभ्य स्कन्धप्रतिसंयुक्ता वा कथा कृता, धातुप्रतिसंयुक्तावा कथा कृता, धातुसंगणसंयुक्ता वा, आयतनप्रतिसंयुक्ता वा । प्रतीत्यसमुत्पादप्रतिसंयुक्ता वा, आहारसत्यस्थिति [प्रति]संयुक्ता वा, श्रावकप्रत्येकबुद्धतथागतप्रतिसंयुक्ता वा । स्मृत्युपस्थानसम्यक्प्रहाणधि(र्धि)पादेन्द्रियबलबोध्यंगमार्गांगप्रतिसंयुक्ता । अशुभा, आनापानस्मृतिशिक्षावेत्यप्रसादप्रतिसंयुक्ता कथा कृता [|] सा च कथा संगीतिकारैः परिगृह्य शासनचिरस्थितये, यथा योगमनुपूर्वेण रचिता, अनुपूर्वेण समायुक्ता । प्रतिरूपैर्नामकायपदव्यंजनकायैर्यदुत तेषां तेषामर्थानां सूचनायै (#<øbh_Sh: 137>#) कुशलानामर्थोपसंहितानां बुद्धचर्योपसंहितानामिदमुच्यते सूत्रं [|] गेयं कतमत् । यस्यान्ते पर्यवसाने गाथा अभिगीता, यच्च सूत्रं नेयार्थमिदमुच्यते [गेयं] | व्याकरणं कतमत् । यस्मिंछ्रावके (यस्मिञ्छ्रावके)भ्यो [a]भ्यतीतकालगतो (तौ)उपपत्तौ व्याक्रियते । यच्च सूत्रं नीतार्थमिदमुच्यते । व्याकरणं [|] गाथा कतमा । या न गद्येन भाषिता । अपितु पादोपनिबन्धेन द्विपदा वा, त्रिपदा वा, चतुष्पदा वा, पंचपदा वा, षट्पदा वा इयमुच्यते गाथा ॥ उदाना कतमा । यत्पुद्गलस्य नाम गोत्रमपरिकीर्तयित्वा (कीर्त्त्य), उद्दिश्य भाषितमायत्याम्वा सद्धर्मस्थितये, (#<øbh_Sh: 138>#) शासनस्थितये च । इयमुच्यते उदाना ॥ निदानं कतमत् । यत्पुद्गलस्य नामगोत्रम्परिकीर्तयित्वा (कीर्त्त्य) उद्दिश्य भाषितम् । यच्च विनयप्रतिसंयुक्तं सोत्पत्तिकं सनिदानं प्रातिमोक्षसूत्रमिदमुच्यते [निदानं] [|] अवदानं कतमत् । यत्सदृष्टान्तकमुदाहतं । येन दृष्टान्तेन यस्य प्रकृतस्यार्थस्य व्यवदानं भवतीदमुच्यते । अवदानं । वृत्तं कतमत् । यत्किंचित्पूर्वयोगप्रतिसंयुक्तमिदमुच्यते वृत्तकं ॥ जातकं कतमत् । यदतीतमध्वानमुपादाय तत्र तत्र भगवतः च्युत्युपपादेषु बोधिसत्त्वचर्या दुष्करचर्या । आख्याता [|] इदमुच्यते जातकं ॥ वैपुल्यं कतमत् । यत्र बोधिसत्त्वानां मार्गो देश्यते । अनुत्तरायै सम्यक् संबोधये । दशबलानावरणज्ञानसमुदागमाय [|] इदमुच्यते वैपुल्यं ॥ (#<øbh_Sh: 139>#) अद्भुताधर्माः कतमे । यत्र बुद्धानाञ्च, बुद्धश्रावकाणां च, भिक्षूणाञ्च, भिक्षुणीनाञ्च, शिक्षमाणानां, श्रामणेकी(री)णामुपासिकानां, साधारणासाधारणाश्च तदन्यप्रतिविशिष्टाश्चाश्चर्याद्भुतसम्मता गुणविशेषा आख्याता इमे उच्यन्ते अद्भुता धर्माः ॥ उपदेशाः कतमे [|] सर्वमातृका अभिधर्मः सूत्रान्तनिष्कर्षः । सूत्रान्तव्याख्यानमुपदेश इत्युच्यते । तच्चैतद् द्वादशांगवचोगतमस्ति सूत्रमस्ति विनयः, अस्त्यभिधर्मः । तत्र यत्तावदाह । सूत्रं गेयं व्याकरणं गाथोदानावदानवृत्तकजातकवैपुल्याद्भुतधर्मा इति । इदं तावत्सूत्रं । यत्पुनराह । निदानमित्ययमुच्यते । विनयः । यत्पुनराह । उपदेशा इति । अयमुच्यते । अभिधर्मः । तच्चैतद् द्वादशां[गं श्रु]तं पिटकत्रयसंगृहीतं । सद्भिः सम्यग्गतैर्देशितं । सद्धर्म इत्युच्यते । तस्य श्रवणं । सद्धर्मश्रवणं [|] तत्पुनः कतमत् । यथापीहैकत्यः (#<øbh_Sh: 140>#) सूत्रधरो वा भवति । विनयधरो वा । मातृकाधरो वा, सूत्रविनयधरो वा, सूत्राभिधर्मधरो वा, विनयमातृकाधरो वा । इदमुच्यते सद्धर्मश्रवणं । तत्पुनः । श्रवणं द्विविधं । व्यंजनश्रम(व)णमर्थश्रवणं च । चिन्तना कतमा । यथापीहैकत्यस्तानेव यथाश्रुतान्धर्मानेकाकी रहोगतः । षडचिन्त्यानि स्थानानितद्यथा, आत्मचिन्तां, सत्त्वचिन्तां, लोकचिन्तां, सत्वा(त्त्वा)नां कर्मविपाकचिन्तां, ध्यायिनां ध्यायिविषयं, बुद्धानां बुद्धविषयं वर्जयित्वा स्वलक्षणतः । सामान्यलक्षणतश्च चिन्तयति । सा पुनः चिन्ता द्विविधा गणनाकारासह गणनायोगेन धर्मेण । तुलनाकारम(रा), युक्त्या गुणदोषपरीक्षणाकारा [च] [|] स चेत्स्कन्धप्रतिसंयुक्तां देशनां चिन्तयति । स चेदन्यतमान्यतमान्यतमां पूर्वनिविष्टां देशनां चिन्तयत्याभ्यां चिन्तयति । यथा पुनः कथमि तिरूपमुच्यते । दश रूपीण्यायतनानीति । यच्च धर्मायतनपर्यापन्नं रूपं स च रूपस्कन्धः, तिस्रो (#<øbh_Sh: 141>#) वेदना वेदनास्कन्धः । षट् संज्ञाकायाः संज्ञास्कन्धः । षट् चेतनाकायाः चेतनास्कन्धः । षड् विज्ञानकाया विज्ञानस्कन्ध इत्येवं गणनासंख्याकारां स्कन्ध[गणनां] चिन्तयत्युत्तरोत्तरप्रभेदेन येन वा पुनरस्याः संख्यागणना कारायाश्चिन्ताया अप्रमाणः प्रवेशनयो वेदितव्यः । कथं युक्त्युपपरीक्षाकारया चिन्तया स्कन्धदेशनां चिन्तयति । चतसृभिर्युक्तिभिरुपपरीक्षते । कतमाभिश्चतसृभिर्यदुतापेक्षायुक्त्या, कार्यकारणयुक्त्या, उपपत्तिसाधनयुक्त्या । धर्मतायुक्त्या ॥ अपेक्षायुक्तिः कतमा । द्विविधा अपेक्षा उत्पत्यपेक्षा प्रज्ञप्त्यपेक्षा च । तत्रोत्पत्त्यपेक्षा यैर्हेतुप्रत्ययैः स्कन्धानां प्रादुर्भावो भवति । तस्यां स्कन्धोत्पत्तौ ते हेतवस्ते, प्रत्यया अपेक्ष्यन्ते । यैर्नामकायपदकायव्यंजनकायैः स्कन्धानां प्रज्ञप्तिर्भवति । तस्यां स्कन्धप्रज्ञप्तौ ते नामपदकायव्यंजनकाया अपेक्ष्यन्ते । इयमुच्यते स्कन्धेषूत्पत्त्यपेक्षा । प्रज्ञप्त्यपेक्षता (क्षा) च । या चोत्पत्त्यपेक्षा । या च प्रज्ञप्त्यपेक्षा सा युक्तिर्योग (#<øbh_Sh: 142>#) उपायः । स्कन्धोत्पत्तये । स्कन्धप्रज्ञप्तये तस्मादपेक्षायुक्तिरित्युच्यते । कार्यकारणयुक्तिर्या [त]दुत्पन्नानां स्कन्धानां स्वेन हेतुना स्वेन प्रत्यर्येन तस्मिंस्तस्मिन् स्वकार्यकरणे विनियोगस्तद्यथा । चक्षुषा रूपाणि द्रष्टव्यानि । श्रोत्रेण शब्दा[þ] श्रोतव्याः । यावन्मनसा धर्मा विज्ञेया इति । रूपेण चक्षुषो गोचरे अवस्थातव्यं । शब्देन श्रोत्रस्य, एवं याद्धर्मैर्मनस इति । यद्वा पुनरन्यदप्येवंभागीयं । तत्र तत्र धर्माणामन्यो [a]न्यं कार्यकारणे प्रतियुक्तिर्योग उपाय इयमुच्यते । कार्यकारणयुक्तिः । उपपत्तिसाधनयुक्तिः कतमा [|] अनित्या[þ] स्कन्धा इति, प्रतीत्यसमुत्पन्ना, दुःखा[þ], शून्या, अनात्मान इति त्रिभिः प्रमाणैरुपपरीक्षते यदु(त)ताप्तागमेन, प्रत्यक्षेणानुमानेन च [|] एभिस्त्रिभिः प्रमाणैरूपपत्तियुक्तैः सतां हृदयग्राहकैर्व्यवस्थापना (#<øbh_Sh: 143>#) साधना क्रियते । यदुत स्कन्धानित्यताया वा, प्रतीत्यसमुत्पन्नताया वा, दुःखताया[þ], शून्यताया, इयमुच्यते उपपत्तिसाधनयुक्तिः । धर्मतायुक्तिः कतमा । केन कारणेन तथाभूता एते स्कन्धा[þ], तथाभूतो लोकसन्निवेशः केन कारणेन खरलक्षणा पृथिवी, द्रवलक्षणा आपः, उष्णलक्षणं तेजः[þ], समुदीरणलक्षणो वायुः, (|) अनित्याः, स्कन्धा[þ], केन कारणेन शान्तं निर्वाणमिति । तथा रूपणलक्षणं रूपं । अनुभवलक्षणा वेदना, संजाननलक्षणा संज्ञा, अभिसंस्करणलक्षणाः संस्काराः, विजाननालक्षणं विज्ञानमिति । प्रकृतिरेषां धर्माणामियं स्वभाव एष ईदृशः । धर्मतैषा चैव चासौ धर्मता । सैवात्र युक्तिर्योग उपायः [|] एवं वा एतत् स्यात् । अन्यथा वा, नैव वा स्यात्, सर्वत्रैव च धर्मतैव प्रतिप्रसरणधर्मतैव युक्तिः । चित्तनिध्यायनाय, चित्तसंज्ञापनाय इयमुच्यते धर्मतायुक्तिः । एवं चतसृभिर्युक्तभिः स्कन्धदेशना उपपरीक्ष्यत इति । यावत्पुनरन्या काचिद्देशना इति या एवमाभ्यां द्वाभ्यामाकाराभ्यां गणनासंख्याकारा च युक्त्युपपरीक्षणाकारा च सम्यगुपनिध्यायना तस्यास्तस्या देशनायाइयमुच्यते । सद्धर्मश्रवणचिन्त[n]à ॥ (#<øbh_Sh: 144>#) अनन्तरायः कतमः [|] अनन्तरायो द्विविधः । अध्यात्ममुपादाय बहिर्धा च [|] तत्राध्यात्मं बहिर्धा चोपादायान्तराय(यं) वक्ष्यति । तद्विपर्ययेण [|] नन्तरायो वेदितव्यः । अध्यात्ममुपादायान्तरायः कतमः । यथापीहैकत्यः पूर्वमेव कृतपुण्यो भवति । सौकृतत्वात् पुण्यानां च लाभी भवति । कालेन कालमानुलोमिकां (कानां, केषु) जीवितपरिष्काराणां (रेषु) | यदुत चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां (रेषु) तीव्ररागो भवत्यायत (न)रागः । तीव्रद्वेषः आयत(न)द्वेषः । तीव्रमोह आयत(न)मोहः । पूर्वं वानेनाबाधसंवर्त्तनीयानि कर्माणि कृतानि भवन्ति । यद्धेतोराबाधबहुलो भवति । दृष्ट एव धर्मे विषमचारी भवति । यो (ये)नास्याभीक्ष्णं वातो वा कुप्यति, पित्तम्वा, श्लेष्मम्वा, विषूचिका वा काये सन्तिष्ठते । भोजनगुरुको भवति । बह्वर्थो, बहुकृत्यो, गणसन्निपातबहुलो भवति । कर्मारामो वा, भाष्यारामो वा, निद्रारागः (मः), संगणिकारामः । आत्मसंप्रग्राहकश्चपलः, प्रमत्तः कुदेशवासी वा । इत्येवंभागीया अन्तराया अध्यात्ममुपादाय वेदितव्याः । बहिर्धोपादायान्तरायाः कतमे [|] तथापि तदसत्पुरुषापाश्रयः । यतो न लभते कालेन कालमानुलोमिकीमववादानुशासनीं [|] (#<øbh_Sh: 145>#) कुदेशे वा वसति । यत्रास्य वास(सं)कल्पयतो दिवा वाग्रविलोको (वोग्रो रवेरालोको) भवति । प्रभूतः, रात्रौ वा [|] उच्चशब्दो, महाशब्दोमहाजनकायस्य निर्घोषः । तीव्रकटुकश्च वातातपसंस्पर्शो, मनुष्यादपि भयमयमेवंभागीयो बहिर्धापाया(र्धोपादाया)न्तरायो वेदितव्यः । अयं तावद्विस्तरविभागस्या(गः) ॥ समासार्थः पुनः कतमः । समासतस्त्रिविधो [a]न्तरायः । प्रयोगान्तराय[þ], प्राविवेक्यान्तराय[þ] | प्रतिसंलयना न्तरायश्च । तत्र प्रयोगान्तरायो येनान्तरायेण समव[हितेन] संमुखीभूतेनाशक्तो भवत्यप्रतिबलः सर्वेण सर्वं कुशलपक्षप्रयोगे [|] स पुनः कतमः । यदाबाधको भवति, बाढग्लानः, अभीक्ष्णमस्य वातो वा कुप्यते, पित्तम्वा, श्लेष्मम्वा (ष्म वा), विषूचिका वास्य काये सन्तिष्ठते [|] अपि त्वस्य दशति वृश्चिको वा, शतपदी वा, मनुष्यो वैनं विहेठयत्यमनुष्यो वा [|] न च लाभी भवति चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणामयमेवंभागीयः प्रयोगान्तरायो वेदितव्यः । प्राविवेक्यान्तरायः कतमः [|] यद्भोजनगुरुको भवति, बह्वर्थो, बहुकृत्यो, बहुकरणीयः, कर्मारामरतिं (#<øbh_Sh: 146>#) रतो भवति । तेषु तेष्वितिकरणीयेषु प्रसृतमानसः । भाष्यारामो भवति । शक्तः प्रतिबलः सन् । प्राविवेक्यप्रहाणे, प्रतिसंलयने, भावनायामुद्देशम्वाध्यायमात्रकेन(ण) संतुष्टो निद्रारामो भवति । स्त्यानमिद्धपर्यवस्थितः, कुसीदजातीयो निद्रासुखं, पार्श्वसुखं, शयनसुखं च स्वीकरोति । संगणिकारामो भवति सार्धं गृहस्थप्रव्रजितैः । राजकथाम्वा करोति । चोरकथां वा, अन्नकथां वा, पानकथां वा, वस्तुकथां वा, वेश्याकथां वा, वीथीकथाम्वा जनपदमहामात्राख्यानकथाम्वा, समुद्राख्यानकथाम्वा [|] इत्येवं भागीयया अनर्थोपसंहितया कथया कालमतिनामयति । तत्र चाभिर(म)तो भवत्यभीक्ष्णेण(न) गणसन्निपातबहुलो भवति । तेषु तेष्वधिकरणेषु व्याक्षिप्तमानसो भवति । व्याकुलमानसः । संसर्गारामो भवति । गृहस्थप्रव्रजितानामसमवहितानां च वियोगं गच्छति । प्रपंचारामो भवति । प्रपंचरतः अवक्रमणीयेषु पूर्वंगमः, प्राविवेक्येषु निक्षिप्तधुरः । इदमेवंभागीयो (इम एवं भागीया) धर्माः प्रविवेकान्तरायो वेदितव्यः । यैः समवहितैः संमुखीभूतैर्न सुकरं भवत्यरण्यवनप्रस्थानि प्रान्तानि शयनासनान्यध्यावसितुं । अरण्यानि वा वृक्षमूलानि (#<øbh_Sh: 147>#) वा शून्यागाराणि वा [|] प्रतिसंलयनान्तरायः कतमः [|] तद्यथा प्रतिसंलयनमुच्यते शमथो विपश्यना च । तत्रास्ति शमथान्तरायः । अस्ति विपश्यनान्तरायः । तत्र शमथान्तरायः प्र[भिन्नः] अदेशवासश्च । यथास्य प्रमत्तस्य स्त्यानमिद्धं वा चित्तं पर्यवनहति । शमथमात्रम्वा आस्वादयति । लीनत्वाय वा चित्तमुपनामयति । अन्धकारायितत्वं वा चेतसो भवति । यद्रूपेण चादेशवासेन । मनुष्यकृतो वा परतः संघट्टो भवति । येनास्य चित्तम्बहिर्धा विक्षिप्यते [|] अयं शमथान्तरायः । प्रतिसंलयनान्तरायो वेदितव्यः । विपश्यनान्तरायः कतमः । यदुतात्मसंग्राहश्चापल्यञ्च । तत्रात्मसंग्रहो यथापि तदहमस्म्युच्चकुलः प्रव्रजितः । अलीनः । अन्ये च न तथेत्यात्मानमुत्कर्षयति । संगृह्णाति । परांश्च पन्स(पंस)यति । एवमाढ्यकुलप्रव्रजितः, अदीनः, एवमभिरूपो दर्शनीयः, प्रासादिक, एवं बहुश्रुतः, सन्निचयः । एवमहमस्मिन् कल्याणवाक्यो वाक्करणेनोपेतः, अन्ये च भिक्षवो न तथेति । आत्मानमुत्कर्षयति । संप्रगृह्णाति । परांश्च पन्स(पंस)यति । स आत्मानं संप्रगृह्णात्येते भवन्ति । भिक्षवः, स्थविरा, रतिज्ञा, अभ्यवतीर्णब्रह्मचर्याः, (#<øbh_Sh: 148>#) तान्न कालेन कालं परिपृच्छति । परिप्रश्नीकरोति । ते चास्य न कालेन कालमविवृतानि च स्थानानि विवृण्वन्ति । विवृतानि च स्थानानि विवृण्वन्ति । न च गम्भीरमर्थपदं । साधु च सुष्ठु च प्रज्ञया प्रतिविध्य संप्रकाशयन्ति यावदेव ज्ञानदर्शनस्य विशुद्धये । एवमस्य स आत्मसंग्रहः । आन्तरायिको भवति । यदुत विपश्यनायाः [|] पुनरपरमल्पमात्रकस्यावरमात्रकस्य ज्ञानदर्शनमात्रकस्य स्पर्शविहारमात्रकस्य लाभी भवति । स तेन ज्ञानमात्रकेण । दर्शनमात्रकेणात्मानमुत्कर्षयति । संप्रगृह्णाति । स आत्मानं संप्रगृह्णंस्तावता संतुष्टो भवति नोत्तरि व्यायच्छते । एवमस्यान्तरायः कृतो भवति । आत्मसंप्रग्रहेण यदुत विपश्यनायाः (नया) [|] चपलो वा पुनः अनुपशान्तेन्द्रियो भवति । उद्धतेन्द्रियः, उन्नतेन्द्रियः । स दूषितचित्ती भवति । सुभाषितभाषी, दुष्कृतकर्मकारी, न स्थिरं धर्मांश्चिन्तयति । न दृढं चिन्तयति । येन विपश्यनां न पूरयति न विशोधयत्येवमस्य चापल्यं । अन्तरायो भवति । यदुत विपश्यनाया इति । द्वौ धर्मौ शमथान्तरायौ । यदुत प्रमादः, आदेशवासश्च [|] द्वौ धर्मौ विपश्यनान्तरायौ यदुतात्मसंप्रग्रहश्चापल्यञ्च । इति यश्च शमथान्तरायः । यश्च विपश्यनान्तरायः । अयमुच्यते (#<øbh_Sh: 149>#) प्रतिसंलयनान्तरायः । अयं च पुनरन्तरायस्य समासार्थ इति । यश्चायं समासार्थः । यश्च पूर्वको विस्तरविभागः । तदेकत्यमभिसंक्षिप्यान्तराय इत्युच्यते । अस्य चान्तरायस्य विपर्ययेणा[न]न्तरायो वेदितव्य इति । य एषामन्तरा[या]णामभावो विगमः असंगतिरसमवधार(चर)[ण]मयमुच्यते [अन]न्तरायः ॥ त्यागः कतमः । यद्दानमनवद्यं चित्तालंकारार्थं, (#<øbh_Sh: 150>#) चित्तपरिष्कारार्थं, योगसंभारार्थं, उत्तमार्थस्य प्राप्तये ददाति । तत्र को ददाति [कस्मै ददाति कुत्र ददाति]केन च ददाति । कथं ददाति । कस्माद्ददाति । येनास्य (#<øbh_Sh: 151>#) दानम[न]वद्यं भवति ॥ आह । दाता, दानपतिर्ददाति । अयमुच्यते दाता । यस्य स्वकं दीयते । तच्च दातुकामस्य, नादातुकामस्य, अयमुच्यते दानपतिः । तत्र कुत्र ददाति । आह । चतुर्षु ददाति । दुःखितायोग(प)कारिणे । इष्टाय, विशिष्टाय च । तत्र दुःखितायेति । कृपणा वा, अध्वगा वा, याचनका वा, अन्धा वा, बधिरा वा, अनाथा वा, अप्रतिसरणा वा, उपकरणविकला इति । ये वा पुनरन्ये [a]प्येवंभागीया[þ |] उपकारिणः कतमे तद्यथा मातापितरं (रौ) आपायकपोषकं (कौ), सम्वर्धकमि(कावि)ति । ये वा पुनरटवीकान्तारादुत्तारयन्ति, दुर्भिक्षाद्वा, परचक्रभयाद्वा, बन्धनाद्वा । आबाधकाद्वा हितोपदेशकाश्चास्य भवन्ति । सुखोपदेशका, हितसुखोपसंहारका, उत्पन्नोत्पन्नेषु चाधिकरणेषु सहायकाः, सहनन्दिनः, सहशोका, आपत्सु चैवं न परित्यजन्ति इति ये वा पुनरन्ये [a]प्येवंभागीया इम उपकारिणः । इष्टाः कतमे [|] ये संस्तुता[þ] | येषामस्यान्तिके भवति । प्रेम वा, गौरवम्वा, भक्तिवादो वा, आलप्तकाः, संस्तुतकाः सप्रियकाश्च भवन्ति । इति वा पुनरन्ये [a]प्येवंभागीया इम उच्यते इष्टाः ॥ विशिष्टाः कतमे [|] ते श्रव(म)णब्राह्मणा[þ] (#<øbh_Sh: 152>#) साधुरूपसम्मताः । अव्याबाध्याः अव्याबाध्यरताः, विगतरागाः, रागविनयाय प्रतिपन्नाः, विगतद्वेषा द्वेषविनयाय प्रतिपन्नाः । विगतमोहा, मोहविनयाय प्रतिपन्ना इति । ये वा पुनरन्ये [a]प्येवं भागीया इम उच्यन्ते विशिष्टाः ॥ तत्र किं ददातीत्याह । समासतः सत्त्वसंख्यातमसत्व (त्त्व) संख्यातं च । वस्तु ददाति । तत्र सत्त्वसंख्यातम्वस्तु कतमत् । तद्यथा पुत्रदानं दासीदासकर्मकरपौ[रुषे]यहस्त्यश्वगवेडककुक्कुटस्त्रीपुरुषदारकदारिकमिति । यद्वा पुनरन्यदप्येवं भागीयं वस्तु । अध्यात्मम्वा पुनरुपादाय करचरणशिरोमान्स(मांस)रुधिरवसादीन्यनुप्रयच्छति । इदमपि पुरुषसंख्यातं दानं यत्र बोधिसत्त्वबोधाः संदृश्यन्ते । अस्मिंत्वर्थे नेदं दानमभिप्रेतं । येषु तु सर्वेष्वस्यैश्वर्यं भवति । वशिता च प्रभविष्णुता च । अर्हति च तान्सत्वा (त्त्वा)n परेषां प्रतिपादयितुं । प्रतिपादयंश्चात्मानमनवद्यं करोति । न तद्धेतोस्तत्प्रत्ययं परे मनान्सि (नांसि) प्रदूषयन्ति । ये च सत्वा (त्त्वाः) परेषु प्रतिपादिता(þ)स्तेन व्यापादिता भवन्तीदमुच्यते अनवद्यं सत्व(त्त्व)वस्तुदानं ॥ असत्त्वसंख्यातम्वस्तु कतमत् । तद्यथा धनवस्तु, (#<øbh_Sh: 153>#) धान्यवस्तु । देश वस्तु । तत्र धनवस्तु तद्यथा मणिमुक्तावैडूर्यशंखशिलाप्रवाडा(ला)श्मगर्त्तपुसारगण्वजातरूपरजतलोहितिकादक्षिणावर्तमिति । यद्वा पुनरन्यदप्येवं भागीयं रत्नम्वा, हिरण्यम्वा, रूप्यम्वा, वस्त्रम्वा, भाण्डोपस्करं वा, गन्धजातं वा, माल्यजातम्वा, इदमुच्यते धनं । धान्यं कतमत् । यत्किंञ्चिद् भोज्यं वा, पेयम्वा, तद्यथा यवा वा, शालिर्वा, गोधूमा वा, कोला वा, कुलत्था वा, तिला वा, माषा वा, इक्षुरसम्वा (सो वा), मृद्वीकारसम्वा (सो वा), इति यद्वा पुनरप्येवंभागीयमिदमुच्यते धान्यं ॥ देशवस्तु कतमत् । तद्यथा क्षेत्रवस्तु गृहवस्त्वापणवस्तु, पुण्यशालाविहारप्रतिष्ठापनमिति । यद्वा पुनरन्यदप्येवंभागीयमिदमुच्यते देशवस्तु । तत्र यच्च सत्व (सत्त्व) संख्यातम्वस्तु इदं ददातीति ॥ केन ददतीति । या च अलोभसहगता चेतना, चित्ताभिसंस्कारो मनस्कर्म । यच्च तत्समुत्थापितं कायकर्म । वाक्कर्म दे[श]वस्तुपरित्यागाय, स्वसंताने वा [|] अनेन ददाति । (#<øbh_Sh: 154>#) तत्र कथं ददातीति । श्रद्धया ददाति । आगमदृष्टिः, फलदर्शी, सत्कृत्य ददाति । प्रणतचित्तः स्वहस्तं (हस्ताभ्यां) ददाति । अनपविद्ध[þ] कालेन ददाति । यदैतत्परेषामुपयोग्यं स्यात्पराननुपहत्य ददाति । धर्मेण, समयेन, असाहसेन, समुदानयित्वा (समुदानीय) शुचि ददाति । प्रणीतं कल्पिकं ददाति । येन न परे सावद्या भवन्ति । नात्मा [|] अभीक्ष्णं ददाति । विनीय सात्म[यन्मलं] सन्निधिमलं च दानं ददाति । पूर्वमेव दानात्सुमना ददच्चि(दंश्चि)त्तं प्रसादयति । दत्वा वा विप्रतिसारी भवति । एवं ददाति । कस्माद्ददाति । आह । कारुण्याद्वा ददाति । यदुत दुःखितेषु कृतज्ञताया (तया) ददाति । यदुत उपकारिषु प्रेम्णा, गौरवेण, भक्त्या ददाति । यदुत इष्टेषु लौकिकलोकान्तरविशेषप्रार्थनया ददाति । यदुत विशिष्टेषु [|] तस्मात् । ददातीत्युच्यते । एभिराकारैरतो ऽस्य गृहिणो वा, प्रव्रजितस्य वा चित्तालंकारार्थं, चित्तपरिष्कारार्थं । योगसंभारार्थमुत्तमार्थस्य प्राप्तये तद्दानमनवद्यं भवति । अयमुच्यते त्यागः ॥ (#<øbh_Sh: 155>#) श्रमणालंकारः कतमः [|] तद्यथैकत्यः श्राद्धो भवति । अशठः । अल्पाबाधः, आरब्ध[वीर्य]जातीयः प्राज्ञो [a]ल्पेच्छः, संतुष्टः । सुपोषः, सुक(भ)रः, धुतगुणसमन्वागतः प्रासादिको, मात्रज्ञः । सत्पुरुषधर्मसमन्वागतः । पण्डितधर्मसमन्वागतः । पण्डितलिंगसमन्वागतः । क्षमः, सू(सु)रतः, पेशलश्च भवति ॥ कथं श्राद्धो भवति । प्रसादबहुलो भवति । अर्थकल्पनाबहुलः । विमुक्तिबहुलः छन्दिकश्च कुशलेषु धर्मेषु [|] स शास्तरि प्रसीदति । न कांक्षति । न विचिकित्सति । शास्तारं सत्करोति । गुरुकरोति । मानयति । पूजयति । सत्कृत्य, गुरुकृत्य, मानयित्वा, पूजयित्वा, निश्रित्य, विहरति । यथा शास्तर्येवं धर्मे । सब्रह्मचारिषु, शिक्षायामववादानुशासन्यां, प्रतिसंस्तरे अप्रमादे, समाधावेवं श्राद्धो भवति । कथमशठो भवति । रुजको भवति रुजकजातीयः । यथाभूतमात्मानमाविष्कर्त्ता भवति । (#<øbh_Sh: 156>#) शास्तुरन्तिके, विज्ञानाञ्च, सब्रह्मचारिणामेवमशठो भवति । कथमल्पाबाधो भवति । अरोगजातीयः । समयासाधिन्या ग्रहण्या समन्वागतो भवति । नात्युष्णया, नातिशीतया, अव्याबाधा(ध)या, जातुसुखया ययास्याशितपीतखादितास्वादिता[नि] सम्यक्युखेन परिपाकं गच्छन्त्येवमल्पाबाधो भवति । कथमारब्धवीर्यजातीयो भवति । स्थामवान्विहरति । वीर्यवानुत्साही दृढपराक्रमः । निक्षिप्तधुरः कुशलेषु धर्मेषु दक्षश्च भवत्यनलस उत्थानसम्पन्नः [|] कर्त्ता भवति । विज्ञानां सब्रह्मचारिणां कायेन वैयापृत्यमेवमारब्धवीर्यो भवति । कथं प्राज्ञो भवति । द्विधा स्मृतिबुद्धिसम्पन्नो भवति । अधन्धे[न्द्रियः], अमूढेन्द्रियः, अनेडकः, प्रतिबलः, सुभाषितदुर्भाषितानां धर्माणां अर्थमाज्ञातुमिति । सहजयापि बुद्ध्या समन्वागतो भवति । प्रायोगिकयापि बुद्ध्या समन्वागतो भवति । एवं प्राज्ञो भवति । कथमल्पेच्छो भवति । यावद्भिर्गुणैः समन्वागतो भवत्यल्पेच्छतामादिं कृत्वा तैः परतो ज्ञातुं न समन्वेषते । कश्चि(च्चि)न्मे(न्मां) परे न जानीयुः, अल्पेच्छ[ü] इति वा एवं गुणयुक्त इत्येवमल्पेछो भवति । (#<øbh_Sh: 157>#) कथं संतुष्टो भवति । इतरेतरेषु चीवरपिण्डपातेन, शयनासनेन तुष्टो भवति, संतुष्टः, स लब्ध्वा चीवरं लूहं वा, प्रणीतम्वा नोत्कण्ठति । न परितस्यति । लब्ध्वा च पुनः अरक्तः परिभुंक्ते । असक्त इति विस्तरेण पूर्ववत् । यथा चीवरमेवं पिण्डपातं (तः), शयनासनमेवं तुष्टो भवति । कथं सुपोषो भवति । आत्मा अस्यैकः पोष्यो भवति । न तु परे तद्यथा दारका वा, मनुष्या वेति । ये वा पुनरन्ये [a]पि केचिद्येषामर्थाय या (या य)म्पर्येष्टिमापद्यते । परे चैवं दायकदानपतयो दुष्पोष्यमिति पश्ये (श्येयुः) (n । र) एवं सुपोष्यो भवति । कथं सुभरो भवति । अल्पेनापि यापयति । लूहेनापि यापयत्येवं सुभरो भवति । कथं धुतगुणसमन्वागतो भवति । पिण्डपातिको भवति । सावदानपिण्डपातिकः । एकासनिकः, खलु पश्चाद्भक्तिकः । त्रैचीवरिको, नामतिकः, पान्सु (पांसु)कूलिकः । (#<øbh_Sh: 158>#) आरण्यको, वृक्षमूलिकः आभ्यवकाशिकः । श्माशानिको, नैषद्यिकः । याथासंस्तरिकः [|] त एते पिण्डपातचीवरशयनासनमारभ्य द्वादशका[धुत]गुणा भवन्ति । त्रयोदशा (श) वा [|] तत्र पिण्डपातिकत्वं भिद्यमानं द्विधा भवति । प्राप्तपिण्डपातिकश्च, सावदानपिण्डपातिक[त]या वेश्यानुवेश्यकुलानि भिक्षित्वा, पर्यटित्वा (पर्यट्य), यथालब्धं यथोपसम्पन्नं पिण्डपातं परिभुंक्ते, नो तु उच्चैः शुण्डां प्रणिधाय कुलानि उपसंक्रामति । अतो [a]हं लप्स्ये, प्रणीतं खादनीयं, भोजनीयं, यावदाप्तं [|] तत्र पिण्डपातिकत्वमविशेषेणारभ्य द्वादश भवन्ति । प्रभेदं पुनः आरभ्य त्रयोदश(þ) [|] तत्रैकासनिकत्वं कथमत् । एकस्मिन्नासने निषण्णोयावत्परिभोक्तव्यं । तावत्परिभुंक्ते । व्युत्थितश्च पुनस्तस्मादासनान्न परिभुंक्ते । इदमुच्यते । एकासनिकत्वं ॥ खलु पश्चाद्भक्तिकत्वं कतमत् । भोजनार्थं निषण्णस्तावत्(n) न परिभुंक्ते । यावत्सर्वभोजनं प्रतीच्छति । यावता जानाति शक्ष्यामि यापयितुं । यतश्च पुनर्जानीते न मे अत उत्तरि भोजनेन कृत्यं भविष्यतीति । ततः सर्वं परिहृत्यारभते । (#<øbh_Sh: 159>#) प[रि]भोक्तुं । एवं खलु पश्चाद्भक्तिको भवति । कथं त्रैचीवरिको भवति । त्रिभिश्च चीवरैर्यापयति, सांघाटिना वा, उत्तरासंगेन, अंतर्वासेन च । त्रयाणां चीवराणामतिरेकमुत्तरं न धारयत्येवं त्रै[चीव]रिको भवति ॥ कथं नामतिको भवति ॥ यत्किंचिच्चीवरं धारयति । त्रिचीवरम्वा, अतिरेकचीवरम्वा सर्व तदौर्णिकं धारयति । न त्वन्यं (न्यत्) [|] एवं नामतिकं धारयति । कथं पान्सु (पांसु)कूलिको भवति । यच्चीवरं परैर्मुक्तं भवति । उच्छिष्टं, रथ्यायाम्वा, वीथ्याम्वा, चत्वरे वा, श्रृंगाटके वा, पथि वा, उत्पथेवा, उच्चारसंसृष्टम्वा, प्रस्रावसंसृष्टम्वा, उच्चारप्रस्रावपूयरुधिरखेटाप्रक्षितं वा [|] ततो यदशुचि तदपीनय, सारमादाय, शोधयित्वा, सीवित्वा, विवर्णीकृत्य धारयत्येवं पान्सु(पांसु)कूलिको भवति । कथमारण्यको भवति । अरण्ये वनप्रस्थानि प्रान्तानि शयनासनानि अध्यावसति । यानि व्यवकृष्टानि ग्रामनिगमानामेवमारण्यको भवति ॥ कथं वृक्षमूलिको भवति । वृक्षमूले वासं (#<øbh_Sh: 160>#) कल्पयति । [वृक्ष]मूलं निश्रित्य [|] एवं वृक्षमूलिको भवति । कथमाभ्यवकाशिको भवति । अभ्यवकाशे वासं कल्पयति । अनवकाशे विवृते द (दे)शे [|] एवमाभ्यवकाशिको भवति । कथं श्माशानिको भवति । श्मशाने वासं कल्पयति यत्र मृतमृतो जनकायः । अभिनिर्ह्रियत एवं श्माशानिको भवति ॥ कथं नैषद्यिको भवति । मंचे वा, पीठे वा, तृणसंस्तरे वा निषद्यया कालमतिनामयति । नो तु मंचा (म चं)वा, पीठं वा, कुड्यम्वा, (वृक्षमूलं) वृक्षमूलम्वा, तृणसंस्तरम्वा,पर्णसंस्तरम्वा, निश्रित्य पृष्ठ वा (पृष्ठं वा), पार्श्वम्वा ददात्येवं नैषद्यिको भवति । कथं याथासंस्तरिको भवति । यस्मिन् तृणसंस्तरे वा, पर्णसंस्तरे वा शय्यां कल्पयति । तृणसंस्तरम्वा, पर्णसंस्तरम्वा सकृत्यञ्चैव संस्कृतं भवति । तथैव शय्यां कल्पयति । नो तु पुनर्विकोपयति । अभिसंस्करोति चैवं य(या)थासंस्तरिको भवति । केनैते धुतगुणा उच्यन्ते तद्यथा ऊर्णा वा, कर्पासं वा, धुतं भवत्यसंवृत्तमिति । त[च्च त]स्मिन् (#<øbh_Sh: 161>#) समये मृदु च भवति । लघु च, कर्मण्यं च, यदुत सूत्राभिनिर्हारे वा, तूलावहदे (ते?) (तूलाभिनिर्हारे) वा [|] एवमेव इहैकत्यस्य पिण्डपातरागेण पिण्डपाते चित्तं सक्तं भवति । संसक्तं चीवररागेण शयनासनरा[गेण] शयनासने चित्तं सक्तं भवति । संसक्तं । स एभिर्धुतगुणैर्विशोधयति ऋजूकरोति । मृदुकर्मण्यमार्जवमास्रवम्विधेयं यदुत ब्रह्मचर्यवासाय तेनोच्यन्ते धुतगुणा इति ॥ तत्र पिण्डपातप्रहीणभोजनरागस्य प्रहाणाय एकासनिको भवति । प्रभूतभोजनरागस्य प्रहाणाय नामतिको भवति । प्रणीतचीवररागस्य प्रहाणाय नामतिको भवति । प्रणीतचीवररागस्य प्रहाणाय त्रैचीवरिको भवति । चीवरे मृदुसंस्पर्शरागस्य प्रहाणाय पान्सु(पांसु)कूलिको भवति । शयनासनरागश्चतुर्विधः । तद्यथा संस्पर्शरागः । प्रतिश्रयरागः । पार्श्वसुखशयनसुखरागः । आस्तरणप्रत्यास्तरणोपच्छादनरागः । तत्र संसर्गरागस्य प्रहाणाय आरण्यको भवति । प्रतिश्रयरागस्य प्रहाणाय वृक्षमूलिकः (#<øbh_Sh: 162>#) आम्यवकाशिकः । श्माशानिको भवति । अपि च श्माशानिकत्वं मिद्धेन रागस्य प्रहाणाय भवति । पार्श्वसुखशयनासनसुखरागस्य प्रहाणाय नैषद्यिको भवति । आस्तरणप्रत्यास्तरणोपच्छाद[न]रागस्य प्रहाणाय याथासांस्तरिको भवत्येवं धुतगुण समन्वागतो भवति । कथं प्रासादिको भवति । प्रासादिकेनाति(भि)क्रमप्रतिक्रमेण समन्वागतो भवत्यालोकितव्यलोकितेन संजिमित (सांमिंजित)प्रसारितेन सांघाटीचीवरपात्रधारणेनैवं प्रासादिको भवति । कथं मात्रज्ञो भवति । इह श्राद्धा ब्राह्मणगृहपतयो व्यर्थं प्रचारयति । यदुत चीवर पिण्डपात शयनासनग्लानप्रत्ययभैषज्यपरिष्कारैस्तत्र प्रतिग्र[हेण] मात्रां जानाति । एवं मात्रज्ञो भवति । कथं सत्पुरुषधर्मसमन्वागतो भवति । उच्चकुलप्रव्रजितो वा सन्नाढ्यकुलप्रव्रजितो वा, अभिरूपो वा, दर्शनीयः, प्रासादिको, बहुश्रुतोपकरणेनोपेतः । अन्यतमान्यतमस्य वा ज्ञानमात्रस्य दर्शनमात्रकस्पर्शविहार सार्थकस्य लाभी सन्नेतेनात्मानमुत्कर्षयति । परांश्च पन्स (पंस)यति । धर्मानुधर्मप्रतिपन्नो भवत्येवं सत्पुरुषधर्मसमन्वागतो भवति । कथं पण्डितलिंगसमन्वागतो भवति । कर्मलक्षणो (#<øbh_Sh: 163>#) बालः, कर्मलक्षणः पण्डितः । यथाकथमिति बालो दुश्चिन्तितचिन्ती भवति । दुर्भाषितभाषी, दुष्कृतकर्मकारी, पण्डितः पुनः सुचिन्तितचिन्ती भवति । सुभाषितभाषी, सुकृतकर्मकारी [|] एवं पण्डितलिंगसमन्वागतो भवति । कथं क्षमो भवति । आक्रुष्टो न प्रत्याक्रोशति । रोषितो न प्रतिरोषयति । वादितो न प्रतिवादयति । भण्डितो न प्रतिभण्डयति । स चायुष्मान् क्षमो भवति । शीतस्योष्णस्य जिघत्साया[þ], पिपासायाः, दंशकमशकवातातपसरीसृपसंस्पर्शानां(णां), परतो दुरुक्तानां, दुरागतानां, वचनपथानां । शारीरिकाणां वेदनानां, दुःखानां, तीव्राणां, खराणां, कटुकानां, अमन आपानां प्राणहारिणीनां क्षमो भवत्यधिवासनजातीयः । एवं क्षमो भवति । कथं (सू) सुरतो भवति । यथापि तन्मैत्रेण काय कर्मणा समन्वागतो भवति । मैत्रेण वाक्कर्मणा, मैत्रेण मनस्कर्मणा, शास्तुरन्तिके विज्ञानां च, सब्रह्मचारिणां, साधारणपरिभोगी च भवत्यपरिभोगी च । भवत्यप्रतिगुप्तभोजी । लाभैर्धार्मिकैर्धर्मप्रतिलब्धैः, पात्रगतैः, पात्रपर्यापन्नैः शीलसामान्यगतश्च भवति । दृष्टिसामान्यगतश्च । स एभिः षड्भिः संरजनीयैर्धर्मैः (संरंजनीयैर्धर्मैः) समन्वागतः प्रियकरणैर्गुरुकरणैर्स्थवादकरणैः सुखसंवास्यो भवति । अविहेठनजातीयः । (#<øbh_Sh: 164>#) अभिनन्दन्ति चैनं विज्ञाः । सब्रह्मचारिणः । एकव्यवसायः । एवं सू (सु)रतो भवति । कथं पेशलो भवति । विगतभृकुटिर्भवत्युत्तानमुखवर्णः, स्मितसार्द्धंगमःपूर्वाभिभाषी । प्रियवादी । संग्रहशीलः । आत्तसन्तानः [þ |] एवं पेशलो भवति । स एभिधर्मैः समन्वागतो धर्मकामो भवति । गुणकामः । न लाभसत्कारकीर्तिश्लोककामः । न स मारोपिकया मिथ्यादृष्ट्या समन्वागतो भवति । नाप्यप[वादि]कया [|] असन्तं धर्मं न समारोपयति । सन्तं धर्मं नापवदति । स यत्तद्भवति । कथितं काथेयं, चिवा(ह्ना)क्षरं, चिह्नपदव्यंजनं, लोकायतप्रतिसंयुक्तं । तन्निरर्थकमिति । विदित्वा आरात्परिवर्जयति । [न ते]न दयते, न तेन प्रीयते, तेन चात्मदं [वा]न्यी (ची)वरं धारयति । गृहस्थैः सार्धं, संसर्गं परिवर्जयन्ति (यति) | क्लेशवर्द्धनं [|] आर्यैः सह [सं]सर्गं करोति । ज्ञानविशोधकं [|] न च मित्रकुलानिकरोति । प्रतिगृह्णाति । सामे ततो निदानं भविष्यत्यनेकपर्यायेण व्याक्षेपाद् व्यापारो वा, तेषाम्वा पुनर्विपरिणामादन्यथीभावादुत्पत्स्यन्ते शोकपरिदेवदुःखदौर्मनस्योपायासा इति । उत्पन्नोत्पन्नांश्च क्लेशोपक्लेशान्नाधिवासयति । प्रजहाति, (#<øbh_Sh: 165>#) विनोदयति, व्यन्तीकरोति । सा (तन्) मे अतो निदानमुत्पद्यते दृष्टधार्मिकं वा दुःखं, साम्परायिकं वेति । श्रद्धोदयं च न विनिपातयति । अच्युतशीलः । अभ्रष्टव्रतः, श्रद्धादेयं परिभुङ्क्ते । न च श्रद्धादेयं प्रतिक्षिपति । न शिक्षां प्रत्याख्याति । आत्मदोषान्तरस्खलितगवेषी वा भवति । प्रतिच्छन्नकल्याणो विवृतपापकः । परदोषान्तस्खलितेषु नाभोगः संविद्य[ते] चापत्तिर्नापद्यते । जीवितहेतोरपि । आपन्नश्च लघु लघ्वेव यथाधर्मं प्रतिकरोति । इतिकरणीयेषु च दक्षो भवत्यनलसः, स्वयंकारी, न परतः कायपरिचर्यां पर्येषते । बुद्धानां च बुद्धश्रावकाणां च, अचिन्त्यमनुभावं, गंभीरां च देशनामधिमुच्यते । न प्रतिक्षिपति । तथागता एव जनकाः पश्यका (द्रष्टारो) नाहमिति । दृष्ट्वा न च स्वयं दृष्टिपरामर्शस्थायी भवत्यसमंजसग्राही, दुःप्रतिनिःसर्गमंन्त्री [|] स एभिर्गुणैर्युक्तः, एवं विहारी, एवं शिक्षमाणः, श्रमणालंकारेणालंकृतः शोभते, तद्यथा कश्चिदेव पुरुषः युवा, मननजातीयः, कामोपभोगी, स्नातानुलिप्तः । अववादवस्तुप्रावृतः । विविधैर्भूषणैरलंकृतः शोभते । तद्यथा हर्षैर्वा, केयूरैर्वा, अंगुलिमुद्रिकया वा, जातरूपरजतमालया (#<øbh_Sh: 166>#) [वा |] एवमेव स विविधैः श्रमणालंकारैर्गुणैरलंकृतो । भासते, तपति, विरोचते । तस्माच्छ्रमणालंकार इत्युच्यते । अयमुच्यते श्रमणालंकारः ॥ ॥ उद्दानं ॥ स्यादात्मपरसम्पत्तिच्छन्दः शीलेन्द्रियस्तथा । भोजनं चैव जागर्या संप्रजानद्विहारिता ॥ चैव तथा श्रवणचिन्तना (सद्धर्मश्रवणचिन्तना) | अनन्तरायस्त्यागश्च अलंकारेण पश्चिमः ॥ श्रद्धा अशठः अल्पाबाधवीर्य प्रज्ञा अल्पेच्छता संतुष्टिः सुपोषता [॥] सुभरता धुतप्राणादिकमात्रता क्षान्ति[þ] सौरभ्यपेशला ॥ ॥ योगाचारभूमौ श्रावकभूमिसंगृहीतायां प्रथमं योगस्थानं ॥ (#<øbh_Sh: 167>#) (#<øbh_Sh: 168>#) (#<øbh_Sh: 169>#) II. द्वितीयं योगस्थानम् लौकिकं चैव वैराग्यं तथा लोकोत्तरेण च । तयोश्चैव हि सम्भारो भूमिर्नैष्क्रम्यसंज्ञिता ॥ तत्र कति पुद्गला येस्यां नैष्क्रम्यभूमौ यथादेशितायां यथापरिकीर्त्तितायां निष्क्रामन्ति । कथं च पुद्गलानां व्यवस्थानं भवति । कतमदालम्बनं । कतमोववादः । कतमा शिक्षा । कतमे शिक्षानुलोमिका धर्माः । कतमो योगभ्रंशः । कतमे योगाः [|] कतमो मनस्कारः । कति योगाचाराः । कतमद्योगकरणीयं । कतमा योगभावना [|] कतमद्भावनाफलं । कति पुद्गलपर्यायाः । कति माराः । कति मारकर्माणि । कथमारम्भो विफलो भवति । तत्र पुद्गलाः अष्टाविंशतिः । कतमे अष्टाविंशतिः । तद्यथा मृद्विन्द्रियः । तीक्ष्णेन्द्रिययः । उन्मदरागः । उन्मेदद्वेषः । उन्मदमोहः । उन्मदमानः । उन्मदवितर्कः । समप्राप्तो, मन्दरजस्कजातीयः । प्रतिपन्नकः [|] फलस्थः । श्रद्धानुसारी । धर्मानुसारी । (#<øbh_Sh: 170>#) बुद्धाधिमुक्तो, दृष्टिप्राप्तः । कायसाक्षी । सकृद्भवपरमः । कुलंकुलः [|] एकवीचिकः । अन्तरा(य)परिनिर्वायी । उपपद्यपरिनिर्वायी । साभिसंस्कारपरिनिर्वायी । ऊर्ध्वं(र्ध्व)स्रोता[þ |] समयविमुक्तः । अकोप्यधर्मा(þ) प्रज्ञाधिमुक्तः । उभयतोभागविमुक्तश्चेति । तत्र मृद्विन्द्रियः पुद्गलः कतमः । यस्य पुद्गलस्य मृदूनीन्द्रियाणि । धन्धवाहीनि । मन्दवाहीनि । ज्ञेये वस्तुनीति पूर्ववत् । स पुनर्द्विविधो वेदितव्यः । आदित एव मृद्विन्द्रियगोत्रः । अपरिभाषि(वि)तेन्द्रियश्च । तीक्ष्णेन्द्रियः पुद्गलः कतमः । यस्य पुद्गलस्येन्द्रियाणि अधन्धवाहीनि भवन्ति । अमन्दवाहीनि । ज्ञेये वस्तुनीति पूर्ववत् । स पुनर्द्विविधो वेदितव्यः । आदित एव तीक्ष्णेन्द्रियगोत्रः । परिभावितेन्द्रियश्च ॥ रागोन्मदः पुद्गलः कतमः । येन पुद्गलेन पूर्वमन्यासु जातिषु राग आसेवितो, भावितो, बहुलीकृतः स तेन हेतुना तेन प्रत्ययैनैतर्हि रंजनीये वस्तुनि तीव्ररागश्च, भवत्यायत(न)रागश्च । अयमुच्यते रागोन्मदः पुद्गलः । (#<øbh_Sh: 171>#) द्वेषोन्मदः पुद्गलः कतमः । येन पुद्गलेन द्वेषः पूर्वमन्यासु जातिषु आसेवितो, भावितो, बहुलीकृतः । तेन हेतुना तेन प्रत्ययेनैतर्हि द्वेषणीये वस्तुनि तीव्रद्वेषश्च भवत्यायतद्वेषश्च । अयमुच्यते । द्वेषोन्मदः पुद्गलः । मोहोन्मदः पुद्गलः कतमः । येन पुद्गलेन पूर्वमन्यासु जातिषु मोह आसेवितो, भावितो, बहुलीकृतः । तेन च हेतुना तेन प्रत्ययेन [|] एतर्हि मोहनीये वस्तुनि तीव्रमोहश्च भवत्यायत मोहश्चायमुच्यते मोहोन्मदः पुद्गलः । मानोन्मदः पुद्गलः कतमः । येन पुद्गलेन पूर्वमन्यासु जातिषु मान आसेवितो, भावितो, बहुलीकृतस्तेन हेतुना तेन प्रत्ययेन [|] एतर्हि मन्यनीये(माननीये)वस्तुनि तीव्रमानश्च भवत्यायतमानश्च ॥ अयमुच्यते मानोन्मदः पुद्गलः । वितर्कोन्मदः पुद्गलः कतमः । येन पुद्गलेन पूर्वमन्यासु जातिषु वितर्क आसेवितो, भावितो, बहुलीकृतस्तेन च हेतुना तेन च प्रत्ययेन एतर्हि वितर्क स्थानीये वस्तुनि तीव्रवितर्कश्च भवत्यायतवितर्कश्च [|] अयमुच्यते वितर्कोन्मदः । पुद्गलः ॥ समप्राप्तः पुद्गलः कतमः । येन पुद्गलेन पूर्वमन्यासु जातिषु रागो, द्वेषो, मोहो, मानो, वितर्को नासेवितो, भावितो, बहुलीकृतो, न चैते धर्मा (#<øbh_Sh: 172>#) आदीनवतो दृष्टाः । विदूषिताः, सन्तीरिताः [|] स तेन हेतुना, तेन च प्रत्ययेन रंजनीये वा वस्तुनि, द्वेषणीये वा वस्तुनि, मन्यनीये (माननीये), वितर्कणीये [वा वस्तुनि] न तीव्ररागो भवति । नाप्यायतरागः । न चास्य समुदाचरति रागो, यदुत तेन वस्तुना [|] यथा राग एवं द्वेषो, मोहो, मानो, वितर्कः । अयमुच्यते समप्राप्तः पुद्गलः । मन्दरजस्कः पुद्गलः कतमः । येन पुद्गलेन पूर्वमन्यासु जातिषु न राग आसेवितो भवति, बहुलीकृतः । आदीनवतश्च बहुलं दृष्टो भवति । विदूषितः सन्तीरितः । स तेन हेतुना तेन प्रत्ययेनैतर्हि रंजनीये वस्तुनि समवहिते, संमुखीभूते, अधिमात्रे, प्रचुरे, उद्व(उल्व)णे रज्यं रागमुत्पादयति । मध्ये परीत्ते नैवोत्पादयति । यथा राग एवं द्वेषो, मोहो, मानो, वितर्का(र्को), वेदितव्याः (व्यः) | अयमुच्यते मन्दरजस्कः पुद्गलः ॥ प्रतिपन्नकः पुद्गलः कतमः [|] आह । प्रतिपन्नकाः पुद्गलाश्चत्वारः । तद्यथा स्रोत आपत्तिफलप्रतिपन्नकः । सकृदागामिफलप्रतिपन्नकः । अनागामिफलप्रतिपन्नकः । अर्हत्त्वफलप्रतिपन्नकः । अयमुच्यते (#<øbh_Sh: 173>#) प्रतिपन्नकः पुद्गलः ॥ फलस्थ पुद्गलः कतमः । आह । स्त्रोत आपन्नः, सकृदागामी, (#<øbh_Sh: 174>#) अनागामी अर्हन् । अयमुच्यते फलस्थः पुद्गलः ॥ (#<øbh_Sh: 175>#) श्रद्धानुसारी पुद्गलः कतमः । यः पुद्गलः परत अव(तो ऽव)वादानुशासनीं पर्येषते । तद्वलेन च प्रतिपद्यते । यदुत फलस्याधिगमाय । नो तूद्गृहीतेषु धर्मेषु । पर्यवाप्तेषु, चिन्तितेषु, तुलितेषूपपरीक्षितेषु स्वयमेवशक्तो भवति । प्रतिबलः । तान् धर्मान् भावनाकारेणानुसर्त्तुं । नान्यत्र पुद्गलानुसारिण्या प्रज्ञया प्रतिपद्यते । तस्माच्छ्रद्धानुसारीत्युच्यते ॥ धर्मानुसारी पुद्गलः कतमः । यत्पु(यः पु)द्गलो यथाश्रुतेषु धर्मेषु, पर्यवाप्तेषु, चिन्तितेषु । तुलितेषूपपरीक्षितेषु, स्वयमेव शक्तो भवति । प्रतिबलस्तान्धर्मान्भावनाकारेणानुसर्त्तम् ॥ नो तु परतो ऽववादानुशासनीम्पर्येषते । यदुत फलस्याधिगमायायमुच्यते धर्मानुसारी पुद्गलः । श्रद्धाधिमुक्तः पुद्गलः कतमः । स श्रद्धानुसारी (#<øbh_Sh: 176>#) पुद्गलः । यस्मिन्समये श्रामण्य[भाव]मधिगच्छति । स्पर्शयति (स्पृशति) | साक्षीकरोति । परतोववादानुशासनीमार्गस्य तस्मिन्समये श्रद्धाधिमुक्त इत्युच्यते ॥ दृष्टिप्राप्तः पुद्गलः कतमः । आह [|] स एव धर्मानुसारी पुद्गलो यस्मिन् समये श्रामण्यफलमधिगच्छति । स्पर्शयति (स्पृशति) | साक्षीकरोति । (#<øbh_Sh: 177>#) परतोववादानुशासनीमार्गस्य तस्मिन्समये दृष्टिप्राप्त इत्युच्यते ॥ कायसाक्षी पुद्गलः कतमः [|] योयं पुद्गलः । अनुलोमप्रतिलोममष्टौ विमोक्षान्समापद्यते । व्युत्तिष्ठते च, कायेन च साक्षात्कृत्य [बहुलं] विहरति, न च सर्वेण सर्वमास्रवक्षयमनुप्राप्नोत्ययमुच्यते कायसाक्षी पुद्गलः ॥ सप्तकृद्भवपरमः पुद्गलः कतमः । योयं पुद्गलस्त्रयाणां संयोजनानां प्रहाणात्सत्कायदृष्टेः, शीलव्रतपरामर्शस्य, विचिकित्सायाः स्त्रोत आपन्नो भवति । अविनिपातधर्मा, नियतः संबोधिपरायणः । सप्तकृद्भवपरमः । सप्तकृत्वा देवांश्च, मनुष्यांश्च, (#<øbh_Sh: 178>#) संबाध्य, संसृत्य दुःखस्यान्तं करोति । उभावपि स्त्रोत आपन्नौ पुद्गलौ वेदितव्यौ । तत्रैकवीचिकः पुद्गलः कतमः । यस्य सकृदागामिनः पुद्गलस्य अनागामिफलप्रतिपन्नकस्य कामावचराणां क्लेशानामधिमात्रमध्यदेशाः प्रहीणा भवन्ति । मृदुकाश्चैकावशिष्टा (चैका अवशिष्टा) भवन्ति । सकृच्च कामावचरमेव भवमभिनिर्वृत्य तत्रैव परिनिर्वाति । स पुनः सकृदागच्छतीमं लोकमयमुच्यते एकवीचिकः ॥ अन्तरापरिनिर्वायी पुद्गलः कतमः । आह । (#<øbh_Sh: 179>#) अन्तरापरिनिर्वायिणः पुद्गलास्त्रयः । एकोन्तरापरिनिर्वायी पुद्गलः । च्युतमात्र एवान्तराभवाभिनिर्वृत्तिकाले अन्तराभवमभिनिर्वतयत्यभिनिर्वृत्ते[þ] समकालमेव परिनिर्वाति । तद्यथा परीत्तः शकलिकाग्निरुत्पन्नैव(न्न एव) परिनिर्वाति । द्वितीयोन्तरापरिनिर्वायी पुद्गलः । अन्तराभवमभिनिर्वर्त्तयत्यभिनिर्वृत्तेः (#<øbh_Sh: 180>#) समकाला(कालम)न्तरा भवेत्तत्रस्थ एव कालान्तरेण परिनिर्वाति । नो तु येनोपपत्तिभवस्तेनास्याप्युपरतो भवति । तद्यथा अशुभानाम्वा अयःस्थालानाम्वा, दीप्ताग्निसंप्रतप्तानामयोघनैर्हन्यमानानामयःप्रपाटिका उत्पतत्येव(वं) परिनिर्वाति । तृतीयोन्तरापरिनिर्वायि (यी) पुद्गलः अन्तराभवमभिनिर्वर्त्त्य येनोपपत्ति भवस्तेनोपनमति । उपनतश्च पुनरनुपपन्न एव परिनिर्वाति । तद्यथा । अयस्प्रपाटिका उत्पत्य पृथिव्याम् । अपतितैवमभिनिर्वाति । त इमे त्रयो ऽन्तराभवपरिनिर्वायिणः पुद्गलाः एकत्यमभि संक्षिप्य अन्तरापरिनिर्वायी पुद्गल इत्युच्यते । उपपद्यपरिनिर्वायी पुद्गलः कतमः । य उपपन्नमात्र एव परिनिर्वाति ॥ अनभिसंस्कारपरिनिर्वायी पुद्गलः कतमः । योनभिसंस्कारेणाप्रयत्नेनाखेदेन मार्गं संमुखीकृत्य (#<øbh_Sh: 181>#) तत्रोपपन्नः परिनिर्वात्ययमुच्यते अनभिसंस्कारपरिनिर्वायी पुद्गलः । साभिसंस्कारपरिनिर्वायी पुद्गलः कतमः । योभिसंस्कारेण प्रयत्नेन खेदमार्गं संमुखीकृत्य तत्रोपपन्नः परिनिर्वात्ययमुच्यते साभिसंस्कारपरिनिर्वायी पुद्गलः ॥ ऊर्ध्वस्रोताः पुद्गलः कतमः । यः पुद्गलो ऽनागामी । (#<øbh_Sh: 182>#) प्रथमे ध्याने उपपन्नः स न तत्रस्थ एव परिनिर्वाति । अपि तु तस्माच्च्यवित्वा उत्तरोत्तरमभिनिर्वर्त्तयभ्य(न्या)वदकनिष्ठान्वा देवान्गच्छति । नैव संज्ञा । (|) नासंज्ञायतनाद्वा । अयमुच्यते उर्ध्वस्रोताः पुद्गलः । समयविमुक्तः पुद्गलः कतमः । यो मृद्विन्द्वियगात्रः (गोत्रः) पुद्गलः लौकिकेभ्यो दृष्टधर्मसुखविहारेभ्यः परिहीयते । चेतयति वा मरणाय । अनुरक्षते वा विमुक्तिमत्यर्थप्रमादभयापन्नयुक्तो भवति । यदुत एतामेव परिहाणिमधिपतिं कृत्वा तन्मात्रो वास्य कुशलपक्षो भवति । नो तु तेषां तेषां रात्रिंदिवसानां क्षणलवमुहूर्त्ताना (णा)मत्ययादत्यर्थं विशेषाय परैति । यावन्न तीव्रमभियोगं करोति । अयमुच्यते समयविमुक्तः पुद्गलः ॥ (#<øbh_Sh: 183>#) अकोप्यधर्मा पुद्गलः कतमः । एतद्विपर्ययेणा [को] 'प्यधर्मा पुद्गलो वेदितव्यः ॥ प्रज्ञाविमुक्तः पुद्गल कतमः । यः पुद्गलः सर्वेण सर्वमास्रवक्षयमनुप्राप्नोति । नो त्वष्टौ विमोक्षान् कायेन साक्षात्कृत्योपसम्पद्य विहरति । अयमुच्यते प्रज्ञाविमुक्ति (क्तः) पुद्गलः [|] [उभयतोभागविमुक्तः पुद्गलः] कतमः । यः पुद्गल सर्वेण सर्वमास्रवक्षयमनु प्राप्नोति । अष्टौ विमोक्षान्कायेनोपसम्पद्य विहरति । तस्य क्लेशावरणाच्च चित्तं मुक्तं भवति । विमोक्षावरणाच्चा[यमुच्य]ते उभयतोभागविमुक्तः पुद्गलः ॥ (#<øbh_Sh: 184>#) पुद्गलव्यवस्थानं कतमत् । एकादशभिः प्रभेदैः पुद्गलव्यवस्थानं वेदितव्यम् । कतमैरेकादशभिस्तद्यथा इन्द्रियप्रभेदेन, निकायप्रभेदेन, चरितप्रभेदेन [प्रणिधानप्रभेदेन प्रप्रिपत्प्रभेदेन मार्गफल प्रभेदेन] प्रयोगप्रभेदेन । समापत्तिप्रभेदेन उपपत्तिप्रभेदेन परिहाणि प्रभेदेना वरणप्रभेदेन च ॥ इन्द्रियप्रभेदेन तावत् । मृद्विन्द्रियस्ती (यती) क्ष्णेन्द्रियपुद्गलयोर्व्यवस्थानं ॥ निकायप्रभेदेन सप्तविधपुद्गलव्यवस्थानं । भिक्षु[r]भिक्षुणी, शिक्षमाणा [श्रामणेरः] श्रामणेरी उपासक उपासिका च ॥ तत्र चरितप्रभेदेन सप्तानां पुद्गलानां व्यवस्थानं । योयं रागोन्मदः पुद्गलः स रागचरितः [|] यो द्वेषोन्मदः स द्वेषचरितः । यो मोहोन्मदः स मोहचरितः । यो मानोन्मदः स मानचरितः । यो वितर्कोन्मदः स वितर्कचरितः । यः समप्राप्तः समभागचरितः । यो मन्दरजस्कः सो [मन्दचरितो] वेदितव्यः ॥ (#<øbh_Sh: 185>#) तत्र रागचरितस्य पुद्गलस्य कतमानि लिंगानि । इह रागचरितः पुद्गलः परीत्ते सर्वनिहीने रंजनीये वस्तुनि घनमधिमात्रं रागपर्यवस्थानमुत्पादयति । कः पुनर्वादो मध्यप्रणीते [|] तच्च पुनारागपर्यवस्थानं संतत्या चिरकालमवस्थापयति । दीर्घकालमनुबद्धो भवति (|) तेन पर्यवस्थानेन, रंजनीयैर्धर्मैरभिभूयते । नो तु शक्तो [a]तिरंजनीयान्धर्मानभिभवितुं [|] स्निग्धेन्द्रियश्च भवत्यखरेन्द्रियः । कर्कशेन्द्रियः, अपरुद्धेन्द्रियः । नात्यर्थं परेषां विहेठनजातीयो यदुत कायेन, वाचा दुर्विवेज्यश्च भवति, दुःसंवेज्यश्च । हीनाधिमुक्तिकश्च भवति । दृढकर्मान्तः । स्थिरकर्मान्तः । दृढव्रतः । स्थिरव्रतः । महिष्ठश्च भवत्युपकरणेषु परिष्कारेषु लोलुपजातीयस्तद्गुरुकश्च, सौमनस्यबहुलश्च भवत्यानन्दीबहुलो विगतभृकुटिरुत्तानमुखवर्णः, स्मितपूर्वंगम इत्येवंभागीयानि रागचारितस्य पुद्गलस्य लिंगानि वेदितव्यानि । द्वेषचरितस्य पुद्गलस्य लिंगानि कतमानि । इह द्वेषचरितः पुद्गलः । द्वेषणीये वस्तुनि परीत्तेन प्रतिघवस्तुनिमित्तेन घनं,प्रभूतं प्रतिघपर्यवस्थानमुत्पादयति । कः पुनर्वादो मध्याधिमात्रे(ण) [|] तस्य च प्रतिघपर्यवस्थानस्य दीर्घकालं सन्ततिमवस्थापयति । चिरकालमनुबद्धो भवति । प्रतिघपर्यवस्थानेन । स द्वेषणीयैर्धर्मैरभिभूयते । नो तु द्वेषणीयान्धर्मान्छक्नो (ञ्छक्नो)ति (#<øbh_Sh: 186>#) अभिभवितुं । रुक्षेन्द्रियश्च भवति । खरेन्द्रियः, कर्कशेन्द्रियः परुषेन्द्रियश्च भवत्यत्यर्थं परेषां विहेठनजातीयो भवति । यदुत कायेन, वाचा । सुविवेन्य(ज्य)श्च भवति । सुसंवेज्यः । ध्वाङ्क्षो भवति मुखरः । प्रगल्भः अनधिमुक्तिबहुलः । न दृढकर्मान्तो, नस्थिरकर्मान्तः । न दृढव्रतो, न स्थिरव्रतः । दौर्मनस्यबहुलश्च भवत्युपायासबहुलः । अक्षमो भवत्यमहिष्ठः । विलोमनजातीयः । अप्रदक्षिणग्राही दुःप्रत्यानेय जातीय उपनाहबहुलः । क्रूराशंसश्चण्डश्च भवत्यादा[यी] प्रत्यक्षरवादी सो ऽल्पमात्रमप्युक्तः सन्नभिषज्यते । कुप्यति । व्यापद्यते । मद्गु[þ] प्रतितिष्ठति । कोपं संज[न]यति । [वि]कृतभृकुटिश्च भवति । अनुत्तानमुखवर्ण[þ] परसम्पत्तिद्वेष्टा, ईर्ष्याबहुल इत्येवंभागीयानि [द्वेष]चरितस्य पुद्गलस्य लिङ्गानि वेदितव्यानि ॥ तत्र कतमानि मोहचरितस्य पुद्गलस्य लिङ्गानि । इह [मोह]चरितः पुद्गलः मोहस्थानीये वस्तुनि परीत्तं, घनं, प्रभूतं मोहपर्यवस्थानमुत्पादयति । प्रागेव मध्याधिमात्रे, दृढं च कालं तस्य मोहपर्यवस्थानस्य सन्ततिमवस्थापयति । तेन चानुबद्धो भवति । (#<øbh_Sh: 187>#) स मोहनीयैर्धर्मैरभिभूयते । नो तु मोहनीयान् धर्मांच्छक्नोत्यभिभवितुं (धर्माञ्छक्नोत्यभिभवितुं) | बद्धे(धन्धे?)न्द्रियश्च भवति । जडेन्द्रियश्च भवति । मत्तेन्द्रियश्च, शिथिलकायकर्यान्त(न्तो)दुश्चिन्तितचिन्ती, दुर्भाषितभाषी, दुष्कृतकर्मकारी, अलसो ऽनुत्थानसम्पन्नः । मन्दभागी, दुर्मेधो(धः) | मुषितस्मृतिः । असंप्रजानद्विहारी । वामग्राही, दुर्विवेज्यो, दुःसंवेज्यो, हीनाधिमुक्तिकः । जात एडमूको हस्तसंबाधिकः । अप्रतिबलः । सुभाषितदुर्भाषितानामर्थमाज्ञातुं प्रत्यय(प?)हायश्च भवति । परहायः परप्रणेय इत्येवं भागीयानि मोहचरितस्य पुद्गलस्य लिंगानि वेदितव्यानि ॥ तत्र कतमानि मानचरितस्य पुद्गलस्य लिंगानि । इह मानचरितः पुद्गलो मानस्थानीये वस्तुनि परीत्तेपि घनं मानपर्यवस्थानमुत्पादयति । कः पुनर्वादो मध्याधिमात्रे [|] तस्य च मानपर्यवस्थानस्य दीर्घकालं सन्ततिमवस्थापयति । तेन चानुबद्धो भवति । [कतमानि मानचरितस्य पुद्गलस्य लिंगानि [|] इह मानचरितः पुद्गलः मानस्थानीये वस्तुनि परीत्तेपिघनं मानपर्यवस्थानमुत्पादयति कः पुनर्वादो मध्याधिमात्रे । तस्य मानपर्यवस्थानस्य दीर्घकालं सन्ततिमवस्थापयति । तेन चानुबद्धो भवति] स मानस्थानीयैर्धर्मैरभिभूयते । (#<øbh_Sh: 188>#) नो तु मानस्थानीयान्धर्माञ्छक्नोत्यभिभवितुं । उद्धतेन्द्रियश्च भवत्युन्नतेन्द्रियश्चो[न्नतेन्द्रियश्च] कायमण्डनानुयुक्तश्च भवत्यधिमात्रमुन्नताञ्च वाचं भाषते, नावनतां, सातापिकगुरुस्थानीयानां च न कालेन कालं यथारूपामपचितिं कर्ता भवति । स्तब्धो भवति । अप्रणतकायो नाभि वादनवन्दनप्रत्युत्थानानां जालिसामीचीकर्मशील, आत्मप्रग्राहको भवत्यात्मोत्कर्षो परपंसकः । लाभकामः सत्कारकामः कीर्तिशब्दश्लोककामः |उत्प्लावनाभाण्डोनुविवेध्यश्च(ज्यश्च) भवति । दुःसंवेज्य उदाराधिमुक्तिश्च भवति । मन्दकारुण्यः [|] अधिमात्रं चात्मसत्त्वजीवपो[षपु]रुषपुद्गलदृष्टिमन्युबहलो भवति । उपनाही चेत्येवंभागीयानि मानचरितस्य पुद्गलस्य लिंगानि वेदितव्यानि ॥ तत्र कतमानि वितर्कचरितस्य पुद्गलस्य लिंगानि । इह वितर्कचरितः पुद्गलः वितर्क स्थानीये वस्तुनि परीत्तेपि घनपर्यवस्थानमुत्पादयति । तच्च पर्यवस्थानं दीर्घकालमवस्थापयति । तेन चानुबद्धो भवति । स वितर्कस्थानीयैर्धर्मैरभिभूयते । नो तु वितर्कस्थानीयान् धर्मां (र्माञ्) छक्नोत्यभिभवितुं । अस्थिरेन्द्रियश्च भवति । चपलेन्द्रियः । (#<øbh_Sh: 189>#) त्रं (चं)चलेन्द्रियः । व्याकुलेन्द्रियः । [अस्थिर]कायकर्मान्तः [|] छ(दु)रितवाक्कर्मान्ती, दुर्विवेज्यो दुःसंवेज्यः, प्रपंचारामः प्रपंचरतः । कांक्षाबहुलो, विचिकित्साबहुलः । छन्दिकश्च भवत्यस्थिरव्रतः । अनिश्चितव्रतः । अस्थिरकर्मान्तः [|] अनिश्चितकर्मान्तः [|] शंकाबहुलः, प्रमुषितस्मृतिः । विवेकानभिरतो, विक्षेपबहुलः । लोकचित्रेषु छन्दरागानुसृतः [|] दक्षोनलस इत्येवं भागीयानि वितर्कचरितस्य पुद्गलस्य लिंगानि वेदितव्यानि ॥ इदं चरितप्रभेदेन पुद्गलव्यवस्थानं वेदितव्यम् ॥ तत्र प्रणिधानप्रभेदेन पुद्गलव्यवस्थानं । अस्ति पुद्गलः श्रावकयाने कृतप्रणिधानः [|] अस्ति प्रत्येकबुद्धयाने [|] अस्ति महायाने [|] तत्र योयं पुद्गलः । श्रावकयाने कृतप्रणिधानः सम्यक्छ्रावकगोत्रः स्यात्प्रत्येकबुद्धगोत्रः । स्यान्महायानगोत्रः । तत्रयोयं पुद्गलः प्रत्येकायां बोधौ कृतप्रणिधानः सो ऽपि स्यात्प्रत्येकबुद्धगोत्रः, स्याच्छावकगोत्रः, स्यान्महायानगोत्रः [|] तत्र योयं पुद्गलो महायाने कृतप्रणिधानः सो ऽपि स्याछ्रावकगोत्रः, स्यात्प्रत्येकबुद्धगोत्रः, स्यान्महायानगोत्रः । तत्र योयं श्रावकगोत्रः पुद्गलः प्रत्येकयाम्बोधौ, अनुत्तरायाम्वा सम्यक्संबोधौ कृतप्रणिधानः । स श्रावकगोत्रत्वादवश्यमन्ते काले तत्प्रणिधानं (#<øbh_Sh: 190>#) व्यावर्त्यं श्रावकयानप्रणिधान एवावतिष्ठते । एवं प्रत्येकबुद्धयानगोत्रो महायानगोत्रो वेदितव्यः । तत्र भवत्येषां पुद्गलानां प्रणिधानसंभारः प्रणिधानव्यतिकरः । नो तु गोत्रसंभारो, गोत्रव्यतिकरः । अस्मिंस्त्वर्थे श्रावकयानप्रणिधाना[þ] श्रावकगोत्राश्चैते पुद्गला वेदितव्याः ॥ एवं प्रणिधानप्रभेदेन पुद्गलव्यवस्थानं भवति ॥ कथं प्रतिपत्प्रभेदेन पुद्गलव्यवस्थानं भवति । एषां यथोद्दिष्टानां यथापरिकीर्त्तितानां पुद्गलानां चतसृभिः प्रतिपद्भिर्निर्याणं भवति । कतमाभिश्चतसृभिः [|] अस्ति प्रतिपद् दुःखा धन्धाभिज्ञा । [अस्ति प्रतिपद् दुःखा क्षिप्राभिज्ञा] | अस्ति प्रतिपत्सुखा धन्धाभिज्ञा अस्ति प्रतिपत्सुखा क्षिप्राभिज्ञा ॥ तस्य मृद्विन्द्रियस्य पुद्गलस्य मौलध्यानलाभिनो या प्रतिपदियमुच्यते दुःखा धन्धाभिज्ञा । तत्र तीक्ष्णेन्द्रियस्य पुद्गलस्य मौलध्यानलाभिनो या प्रतिपदियमुच्यते दुःखा क्षिप्राभिज्ञा । तत्र मृद्विन्द्रियस्य पुद्गलस्य मौलध्यानलाभिनो या प्रतिपदियमुच्यते सुखा धन्धाभिज्ञा । तत्र तीक्ष्णेन्द्रिस्य पुद्गलस्य मौलध्यानलाभिनो या प्रतिपदियमुच्यते सुखा क्षिप्राभिज्ञा । एवं प्रतिपत्प्रभेदेन पुद्गलव्यवस्थानं वेदितव्यं ॥ तत्र कथं मार्गफलप्रभेदेन पुद्गलव्यवस्थानं (#<øbh_Sh: 191>#) वेदितव्यं । तद्यथा । चतुर्णां प्रतिपन्नकानां स्त्रोत आपत्तिफलप्रतिपन्नकस्य सकृदागामिफलप्रतिपन्नकस्य अनागामिफलप्रतिपन्नकस्य, अर्हत्त(अर्हत्त्व)फलप्रतिपन्नकस्य, चतुर्णां फलस्थानां स्रोत आपन्नस्य, सकृदागामिनः । अनागामिनोर्हतश्च ये प्रतिपन्नकमार्गा वर्तन्ते । ते प्रतिपन्नकास्तेषां प्रतिपन्नकमार्गेण व्यवस्थानं । ये ऽर्हत्फलश्रामण्यफलव्यवस्थितास्तेषां [मार्गफ]लव्यवस्थानमेवं मार्गफलप्रभेदेन पुद्गलव्यवस्थानं भवति ॥ कथं प्रयोगप्रभेदेन पुद्गलव्यवस्थानं भवति । तद्यथा श्रद्धानुसारिधर्मानुसारिणा [|] यः पुद्गलः श्रद्धानुसारेण प्रयुक्तः । स श्रद्धानुसारी, यो धर्मेषु परप्रत्ययविनयानुसारेण प्रयुक्तः स धर्मानुसारी । एवं प्रयोगप्रभेदेन पुद्गलव्यवस्थानं भवति । तत्र कथं समापत्तिप्रभेदेन पुद्गलव्यवस्थानं भवति । तद्यथा कायसाक्षिणः (साक्षी) अष्टौ विमोक्षान् कायेन साक्षात्कृत्योपसम्पद्य विहरति । न च सर्वेण सर्वमास्रवक्षयमनुप्राप्तो भवति । रूपी रूपाणि पश्यति । अध्यात्ममरूपसंज्ञां बहिर्धा रूपाणि पश्यति । शुभविमोक्षं कायेन साक्षात्कृत्योपसम्पद्य विहरति । आकाशानन्त्यायतनं, विज्ञानानन्त्यायतनं, आकिञ्चन्यायतनं, नैव संज्ञा नासंज्ञायतनं, संज्ञावेदयितनिरोधमनुलोमप्रतिलोमं (#<øbh_Sh: 192>#) समापद्यते च, व्युत्तिष्ठते च । एवं समापत्तिप्रभेदेन पुद्गलव्यवस्थानं भवति । कथमुपपत्तिप्रभेदेन । पुद्गलव्यवस्थानं भवति । तद्यथा सप्तकृद्भवपरमस्य, कुलंकुलस्य, एकवीचिकस्यान्तरापरिनिर्वायिणः उपपद्यपरिनिर्वायिणः, ऊर्ध्वंस्रोतसश्च । एवमुपपत्तिप्रभेदेन पुद्गलव्यवस्थानं भवति । कथमपरिहाणिप्रभेदेन । पुद्गलव्यवस्थानं भवति । तद्यथा समयविमुक्तस्यार्हतः यो भव्यो दृष्टधर्मसुखविहारेभ्यः परिहाणाय, अपरिहाणिप्रभेदेन पुनर्व्यवस्थानं ॥ अकोप्यधर्मकस्यार्हतः यो न भव्यो दृष्टधर्मसुखविहारेभ्यः परिहाणाय [|] एव मपरिहाणिप्रभेदेन पुद्गलव्यवस्थानं भवति । तत्र कथमावरणप्रभेदेन पुद्गलव्यवस्थानं भवति । तद्यथा प्रज्ञाविमुक्तस्योभयतोभागविमुक्तस्यार्हतः । तत्र प्रज्ञाविमुक्तोर्हन् क्लेशावरणविमुक्तो, न समापत्त्यावरणात् । उभयतोभागविमुक्तस्तु । अर्हन् । क्लेशावरणाच्च विमुक्तः, समापत्त्यावरणाच्च तस्मादुभयतोभागविमुक्त इत्युच्यते । एवमावरणप्रभेदेन पुद्गलव्यवस्थानं भवत्येभिस्त्रिभिर्भेदैर्ययोद्दिष्टैर्यथोद्दिष्टानां पुद्गलानां यथाक्रमं व्यवस्थानं वेदितव्यम् ॥ तत्रालम्बनं कतमत् । आह [|] चत्वार्यार्यालम्बनवस्तूनि । (#<øbh_Sh: 193>#) कतमानि चत्वारि । व्याप्यालम्बनं, चरितविशोधमालम्बनं कौशल्यालम्बनं, क्लेशविशोधनं चालम्बनं । तत्र व्याप्यालम्बनं कतमत् । आह । तदपि चतुर्विधं । तद्यथा सविकल्पं प्रतिबिम्बं, निर्विकल्पं प्रतिबिम्बं, वस्तुपरीत्तता । कार्यपरिनिष्पत्तिश्च । तत्र सविकल्पं प्रतिबिम्बं कतमत् । यथापीहैकत्यः सद्धर्मश्रवणं वा अववादानुशासनीम्वा निश्रित्य, दृष्टम्वा, श्रुतम्वा, परिकल्पितं वोपादाय ज्ञेयवस्तुसभागं स विकल्पं प्रतिबिम्बं समाहितभूमिकै र्विपश्यनाकारैर्विपश्यति । विचिनोति । प्रविचिनोति । परिवितर्कयति । परिमीमान्सा (मांसा)मापद्यते । तत्र ज्ञेयम्वस्तु [|] तद्यथा अशुभा वा, मैत्री वा, (#<øbh_Sh: 194>#) इदंप्रत्ययताप्रतीत्यसमुत्पादो वा, धातुप्रभेदो वा, आनापानस्मृतिर्वा । स्कन्धकौशल्यम्वा, धातुकौशल्यमायतनकौशल्यं, प्रतीत्यसमुत्पादकौशल्यं, स्थानास्थानकौशल्यं । अधोभूमीनामौदारिकत्वं । उपरिभूमीनां सातत्यं, समुदयसत्यं, निरोधसत्यं, मार्गसत्यमिदमुच्यते । ज्ञेयम्वस्तु । तस्यास्य ज्ञेयवस्तुनः अववादानुशासनीम्वा आगम्य, सद्धर्मप्र(श्र)वणं वा, तन्निश्रयेण समाहितभूमिकं मनस्कारं संमुखीकृत्य, तानेव धर्मानधिमुच्यते । तदेवं ज्ञेयम्वस्तुनि (स्त्वधि)मुच्यते । स तस्मिन् समये प्रत्यक्षानुभाविक इति वा[धि]मोक्षः प्रवर्त्तते । ज्ञेयंवस्तुनि (स्त्विति) च । तज्ज्ञेयम्वस्तु प्रत्यक्षीभूतं भवति । समवहितं, संमुखीभूतं, न पुनरन्यत्तज्जातीयं द्रव्यमपि त्वधिमोक्षानुभवः । स तादृशा(शो) मनस्कारानुभवः समाहितभूमिको, येन तस्य ज्ञेयस्य वस्तुनः अनुसदृशं तद् भवति (|) प्रतिभासं, येन तदुच्यते । ज्ञेयवस्तुभावं (-सभागं) प्रतिबिम्बिमिति । यदयं (दिमं) योग[ü] सन्तीरयंस्तस्मिन् प्रकृते, ज्ञेये वस्तुनि परीक्ष्य गुणदोषावधारणं करोति । इदमुच्यते सविकल्पं प्रतिबिम्बं [|] निर्विकल्पं (|) प्रतिबिम्बं कतमत् । इहायं योगी प्रतिबिम्बान्निमित्तमुद्गृह्य न पुनः विचिनोति । (#<øbh_Sh: 195>#) प्रतिविचिनोति । परिवितर्कयति । परिमीमान्सा (मांसा)मापद्यते । अपि तु तदेवालम्बनमसक्तञ्चार्थाकारेण तन्निमित्तं शमयति । अपि तु नवाकारया चित्तस्थित्या अध्यात्ममेव चित्तं स्थापयति । संस्थापयति । अवस्थापयत्युपस्थापयति । दमयति । शमयति । [व्युपशमयति] | एकोतीकरोति । समाधत्ते [|] तस्य तस्मिन्समये निर्विकल्पं तत्प्रतिबिम्बं आलम्बनं भवति । यत्रासावेकांशेनैकाग्रां स्मृतिमवस्थापयति (|) तदालम्बनं, नो तु विचिनोति । परिवितर्कयति । परिसीमान्सा (मांसा)मापद्यते । तच्च प्रतिबिम्बं प्रतिबिम्ब मित्युच्यते । इतीमानि तस्य ज्ञेयवस्तुसभागस्य प्रतिबिम्बस्य पर्यायनामानि वेदितव्यानि । वस्तुपपन्नता (वस्तुपर्यन्तता) कतमा । यदालम्बनस्य यद्भाविकता यथावद्भाविकता । यथावद्भाविकता च । तत्र यावद्भाविकता कतमा । यस्मात्परेण रूपस्कन्धो (#<øbh_Sh: 196>#) वा, वेदनास्कन्धो वा, संज्ञास्कन्धो [वा], संस्का[र]स्कन्धो वा, विज्ञानस्कन्धो वा, विज्ञानस्कन्धो वेति । सर्वसंस्कृतवस्तुसंग्रहः पंचभिर्धर्मैः सर्वधर्मसंग्रहो धातुभिरायतनैश्च सर्वज्ञेयवस्तुसंग्रहश्च । आर्यसत्यैरियमुच्यते यावद्भाविकता ॥ तत्र यथावद्भाविकता कतमा । या आलम्बनस्य भूतता । तथता च तसृभिर्युक्तिभिः । युक्त्युपेतता । यदुतापेक्षा (|) युक्त्या, कार्यकारणयुक्त्या । उपपत्तिसाधनयुक्त्या । धर्मतायुक्त्या च । इति या चालम्बनस्य यावद्भाविकता, या च यथावद्भावि[क]ता तदेकत्यमभिसंक्षिप्य वस्तुपर्यन्ततेत्युच्यते । तत्र कार्यपरिनिष्पत्तिः कतमा । यदस्य [योगिन]आसेवनान्वया[d]भावनान्वयाद् बहुलीकारान्वयाच्छमथविपश्यनाया[þ] प्रतिबिम्बालम्बनो मनस्कारः । स परिपूर्यते, तत्परिपूर्या प्रतिबिम्बालम्बनो मनस्कारः । स परिपूर्यते । तत्परिपूर्या(÷)चाश्रयः परिवर्त्तते । सर्वदौष्ठुल्यानि च प्रतिप्रश्रभ्यन्ते । आश्रयपरिवृत्तेश्च प्रतिबिम्बमतिक्रम्य तस्मिन्नेव ज्ञेये वस्तुनि निर्विकल्पं प्रत्यक्षं ज्ञानदर्शनमुत्पद्यते । प्रथमध्यानसमापत्तुः, (#<øbh_Sh: 197>#) प्रथमध्यानलाभिनः प्रथमध्यानगोचरे, द्वितीयतृतीयचतुर्थध्यानसमापत्तुः । चतुर्थध्यानलाभिनः । चतुर्थध्यानगोचरे, आकाशानन्त्यायतनविज्ञानानन्त्यायतनाकिंचन्यायतननैवसंज्ञानासंज्ञायतनसमापत्तुस्तल्लाभिनस्तद्गोचरे [|] इयमुच्यते कार्य परिनिष्पत्तिः ॥ तान्येतानि भवति । चत्वार्यालम्ब नवस्तूनि । सर्वत्रगानि सर्वेष्वालम्बनेष्वनुगतानि अतीतानागप्रत्युत्पन्नैस्सम्यक्संबुद्धैर्देशितानि । तेनैतद्बाह्यालम्बनमित्युच्यते । अपि चैतदालम्बनं शमथपक्ष्यं, विपश्यनापक्ष्यं, सर्ववस्तुकं, भूतवस्तुकं, हेतुफलवस्तुकं च । तेन तद्व्यापीत्युच्यते । यत्तावदाह । सविकल्पं प्रतिबिम्बमिति । इदमत्र विपश्यनापक्ष्यस्य [|] यत्पुनराह । वस्तुपर्यन्ततेति । इदमत्र सर्ववस्तुकताया भूतवस्तुकतायाश्च । यदाह । कार्यपरिनिष्पत्तिरिति । इदमत्र हेतुफलसम्बन्धस्य । यथोक्तम्भगवता । आयुष्मन्तं रेवतमारभ्य [|] एवमनुश्रूयते । आयुष्मान् रेवतो भगवन्तं प्रश्नमप्राक्षीत् । (#<øbh_Sh: 198>#) कियता, भदन्त, भिक्षुर्योगा, [(गी) योगा]चार आलम्बने चित्तमुपनिबद्धः, कतमस्मिन्नालम्बने चित्तमुपनिबघ्नातीति । कथं पुनरालम्बनै(ने) चित्तमुपनिबद्धं सूपनिबद्धं भवति । साधु, साधु, रेवत, साधु खलु त्वं रेवत । एतमर्थं पृच्छति (सि) | तेन हि श्रृणु च, साधु च, मनसि कुरु, भाषिष्ये [|] इह, रेवत भिक्षुर्योगी योगाचारः चरितम्वा विशोधयितुकामः, कौशल्यम्वा कर्तुकामः । आस्रवेभ्यो वा चित्तं विमोचयितुकामः । अनुरूपे चालम्बने चित्तमुपनिबध्नाति । प्रतिरूपे च सम्यगेव चोपनिबघ्नाति । तत्र चानिराकृतध्यायी भवति । कथमनुरूपे आलम्बने चित्तमुपनिबघ्नाति । [स चे]द्रेवत, भिक्षुर्योगी योगाचारः (रो) रागचरित एव, स न शुभालम्बने चित्तमुपनिबघ्नाति । एवमनुरूपे आलम्बने चित्तमुपनिबघ्नाति । द्वेषचरितो वा पुनर्मैत्र्यां, मोहचरितो वा इदं प्रत्ययताप्रतीत्यसमुत्पादे, मानचरितो धातुप्रभेदे । स चेद्रेवत, स भिक्षुर्योगी योगाचारोवितर्कचरित एव आनापानस्मृतौ चित्तमुपनिबघ्नाति । एवं सो ऽनुरूपे आलम्बने चित्तमुपनिबघ्नाति । स चेत्स, रेवत, भिक्षुः संस्काराणां स्वलक्षणे संमूढः, किन्तु कौशल्ये चित्तमुपनिबघ्नाति । (#<øbh_Sh: 199>#) हेतुसंमूढो धातुकौशल्ये, प्रत्ययसंमूढ आयतनकौशल्ये, कामधातोर्वावैराग्यं कर्त्तुकामः, कामानामौदारिकत्वे, रूपाणां शान्तत्वे, रूपेभ्यो वा वैराग्यं कर्त्तुकामः । रूपाणामौदारिकत्वे आरूप्यशान्ततायां च चित्तमुपनिबघ्नाति । सर्वत्र वा सत्कायान्निर्वेक्षुकामो, विमोक्तुकामः, दुःखसत्ये(षु) समुदयसत्ये, निरोधसत्ये, मार्गसत्ये चित्तमुपनिबघ्नाति । एवं हि, रेवत, भिक्षुर्योगी योगाचारः । अनुरूपे आलम्बने चित्तमुपनिबघ्नाति । इह रेवत, भिक्षुर्यद्यदेव ज्ञेयं वस्तु निचेत्तुकामो भवति, प्रचेत्तुकामः । परिवितर्कयितुकामः । परिमीमान्स (मांस)यितुकामः । तच्च तेन पूर्वमेव दृष्टम्वा भवति । श्रुतम्वा । मतम्वा । विज्ञातम्वा [|] स तदेव दृष्टमधिपतिं कृत्वा, श्रुतं, मतं, विज्ञातमधिपतिं कृत्वा, समाहितभूमिकेनमनस्कारेण मनसिकरोति । विकल्पयत्यधिमुच्यते । स न तदेव ज्ञेयम्वस्तु समाहितं सम्मुखीभूतं पश्यत्यपि तु तत्प्रतिरूपकमस्योत्पद्यते । तत्प्रतिभासम्वा, ज्ञानमात्रम्वा, दर्शनमात्रम्वा, प्रतिस्मृतमात्रम्वा यदालम्बनमयं भिक्षुर्योगी योगाचारः सम्यगेवालम्बने चित्तमुपनिबघ्नाति । स चेदयं, रेवत, भिक्षुर्योगी योगाचार आलम्बने चित्तमुपनिबघ्नात्या (ति या)वद्(j) ज्ञेयं ज्ञातव्यं भवति । तच्च यथाभूत[मविपरीतचित्तं (त)मेवं हि, रेवत, (#<øbh_Sh: 200>#) भिक्षुर्योगी योगाचा]रः । सम्यगेवालम्बने चित्तमुपनिबघ्नाति । कथं च, रेवत, भिक्षुर्योगी योगाचार[þ] अनिराकृतध्यासी (यी) भवति । स चेत्स, रेवत, भिक्षुरेवमालम्बने सम्यक्प्रयुज्यमान[þ] सातत्यप्रयोगी च भवति । सत्कृत्यप्रयोगी च । कालेन च कालं शमथनिमित्तं भावयति । प्रग्रहनिमित्तमुपेक्षानि मित्तमासेवनान्वयाद् भावनान्वयाद्वहुलीकारान्वयात्सर्वदौष्ठुल्यानां प्रतिप्रश्रब्धेराश्रयपरिशुद्धिमनुप्राप्नोति । स्पर्शयति (स्पृशति) | साक्षात्करोति । ज्ञेयवस्तुप्रत्यवेक्षतया च आलम्बनपरिशुद्धिं, रागविरागाच्चित्तपरिशुद्धिमविद्या [वि]रागात् (|) ज्ञानपरिशुद्धिमधिगच्छति । स्पर्शयति (स्पृशति), साक्षात्करोति । एवं हि स, रेवत, भिक्षुर्योगी योगाचारः अनिराकृतध्यायी भवति । यतश्च रेवत, भिक्षुरस्मिन्नालम्बने चित्तमुपनिबध्नात्येवं चालम्बने चित्तमुपनिबध्नात्येवमस्य तच्चित्तमालम्बने सूपनिबद्धं भवति । ॥ तत्र गाथा ॥ निमित्तेषु चरन्योगी सर्वभूतार्थवेदकः । बिम्बध्यायी साततिकः पारिशुद्धि विगच्छति ॥ (#<øbh_Sh: 201>#) तत्र यत्तावदाह ॥ निमित्तेषु चरन्योगी अनेन तावच्छमथनिमित्ते, प्रग्रहनिमित्ते, उपेक्षानिमित्ते सततकारिता चाख्याता ॥ यत्पुनराह । सर्वभूतार्थवेदक इति । अनेन वस्तुपर्यन्तता आख्याता ॥ यत्पुनराह । बिम्बध्यायी साततिकः । इत्यनेन सविकल्पं निर्विकल्पञ्च प्रतिबिम्बमाख्यातम् । यत्पुनराह । पारिशुद्धिं विगच्छतीत्यनेन कार्य[परि]निष्पत्तिराख्याता ॥ पुनरपि चोक्तं भगवता ॥ चित्तनिमित्तस्य कोविदः प्रविवेकस्य (प्राविवेक्यस्य?) च विदन्ते रसं । ध्यायी निपकः प्रतिस्मृतो भुंक्ते प्रीतिसुखं निरामिषं [॥] तत्र यत्तावदाह, चित्तनिमित्तस्य कोविद इत्यनेन सविकल्पं निर्विकल्पं च प्रतिबिम्ब[ü] निमित्तशब्देनाख्यातं । वस्तुपपर्यन्तता कोविदशब्देन । यत्पुनराह । प्राविवेक्यस्य च विदन्ते रसमित्यनेनालम्बने सम्यक्प्रयुक्तस्य प्रहाणारामता भावनारामता चाख्याता । यत्पुनराह । ध्यायी निपक[þ] प्रतिस्मृत इत्यनेन शमथविपश्यनाया भावनासातत्यमाख्यातम् ॥ यत्पुनराह । भुंक्ते प्रीतिसुखं निरामिषमित्यनेन कायपरिनिष्पत्तिराख्याता ॥ तदेवं सत्येतद्व्याप्यालम्बनमाप्तागमविशुद्धं (#<øbh_Sh: 202>#) वेदितव्यं ॥ युक्तिपतितं च । इदमुच्यते व्याप्यालम्बनं ॥ तत्र चरितविशोधनमालम्बनं कतमत् ॥ तद्यथा अशुभा [|] मैत्री । इदं प्रत्ययताप्रतीत्यसमुत्पादः । धातुप्रभेदः । आनापानस्मृतिश्च । तत्राशुभा कतमा । आह [|] षडविधा अशुभा । तद्यथा प्रत्यशुभता । दुःखाशुभता । अवराशुभता । आपेक्षिकी अशुभता । क्लेशाशुभता । प्रभंगुराशुभता च । (#<øbh_Sh: 203>#) तत्र प्रत्यशुभता कतमा । आह । प्रत्यशुभता अध्यात्मं चोपादाय, बहिर्धा चोपादाय वेदितव्या ॥ तत्राध्यात्ममुपादाय । तद्यथा- केशा, रोमाणि, नखा, दन्ता, रजो, मलं, त्वङ्मान्स(मांस)मस्थि, स्नायु[þ], सिरा, वृक्का (क्कं), हृदयं, प्लीहकं, क्लोमं, अन्त्रान्यण्त्रगुणा, आमाशयं (यः), पक्वाशयं(यः), मूत्रं, पुरीषमश्रु, स्वेदः, खेटा, शिंघाणकं, वसा, लसीका, मज्जामेदः, पित्तं, श्लेष्मा, पूयः, शोणितमस्तकं, मस्तकलुंगं, प्रस्रावः । तत्र बहिर्धा चोपादाय अशुभा (अशुभता) कतमा । तद्यथा विनीलकम्बा, विपूयकम्वा, विभद्रात्मकम्वा, व्याध्मात्म(त)कम्वा, विखादित(क)म्वा । विलोहितकम्वा । विक्षिप्तकम्वा । अस्थि वा । शंकलिकां (का) वा । उच्चारकृतम्वा, प्रस्रावकृतम्वा, खेटाकृतम्वा, शिंघाणककृतम्वा, रुधिरम्रक्षितम्वा, पूयम्रक्षितम्वा, गूथकठिल्लम्वा, स्यन्दनिका वा । इत्येवं भागीया बहिर्धोपादाय प्रत्यशुभता वेदितव्या । (#<øbh_Sh: 204>#) या चाध्यात्ममुपादाय । या च बहिर्धोपादायाशुभता । इयमुच्यते । प्रत्यशुभता । तत्र दुःखाशुभता कतमा । यद्दुःखवेदनीयं स्पर्शं प्रतीत्योत्पद्यते । कायिकचैतसिकमसातं वेदयितं वेदनागत मियमुच्यते । दुःखाशुभता । तत्रावराशुभता कतमा । यत्सर्वनिहीनम्वस्तु, सर्वनिहीनो धातुस्तद्यथा कामधातुः, यस्मात्पुनर्हीनतरश्चावरतरश्च, प्रतिक्रुष्टतरश्चासौ धातुर्नास्ति । इयमुच्यते अवराशुभता । आपेक्षिकी अशुभता कतमा । तद्यथा तदेकत्यम्वस्तु शुभमपि सदन्यच्छुभतरमपेक्ष्याशुभतः ख्याति । तद्यथा । आरूप्यानपेक्ष्य रूपधातुरशुभतः ख्याति । सत्कायनिरोधनिर्वाणमपेक्ष्य यावद्भवाग्रमशुभश्च (भ इति) संख्यां गच्छति । इयमेवं भागीयापेक्षिकी अशुभता [|] त्रैधातुकावचराणि (|) सर्वाणि संयोजनबन्धना[न्य]नुशयोपक्लेशाशुभतेत्युच्यते (-शा अशुभतेत्युच्यते) ॥ तत्र प्रभंगुराशुभता कतमा । या पंचानामुपादानस्कन्धानामनित्यता, अध्रुवानाश्वासिकता, विपरिणामधर्मता इतीयमशुभता रागचरितस्य विशुद्धये । आलम्बनं तत्र रागस्तद्यथा । अध्यात्मं कामेषु (#<øbh_Sh: 205>#) कामछन्दः (च्छन्दः), कामरागः, बहिर्धा कामेषु मैथुनछन्दः (च्छन्दः), मैथुनरागः । विषयछन्दः (च्छन्दः) | विषयरागः । रूपछन्दो (च्छन्दो) रूपरागः सत्कायछ(च्छ)न्दः सत्कायरागश्चेति । अयं पञ्चविधो रागः । तस्य पञ्चविधस्य रागस्य प्रहाणाय, प्रतिविनोदनाय । असमुदाचाराय । षड्विधा अशुभता आलम्बनं । तत्राध्यात्ममुपादाय । प्रत्यशुभतालम्बनेन अध्यात्मं कामेषु काम[c]छन्दात् कामरागाच्चित्तम्विशोधयति । बहिर्धोपादाय प्रत्यशुभतालम्बनेन बहिर्धा तैः रागाच्चतुर्विधा[d] रागप्रतिसंयुक्ताद्वर्णरागसंस्थानरागस्पर्शरागोपचाररागप्रतिसंयुक्ताच्चित्तं विशोधयति । तत्र यदा विनीलकम्वा, विपूयकम्वा, विमद्रामकम्वा, व्याध्मात्मकम्वा, विखादितकं वा मनसि करोति । तदा वर्णरागाच्चित्तं विशोधयति । यदा पुनर्विलोहितकं वा मनसि करोति । तदा संस्थानरागाच्चित्तं विशोधयति । यदा पुनरस्थि वा शंकलिकाम्वा मनसि करोति । तदा स्पर्शरागाच्चित्तं विशोधयति । यदा विक्षिप्तकं मनसिकरोति तदा उपचाररागाच्चित्तं विशोधयति । अतएव भगवता बहिर्धोपादाय प्रत्यशुभता सा चतसृषु शिव पथिका[सु व्य]वस्थापिता । (#<øbh_Sh: 206>#) या यैवानेन शिवपथिका दृष्टा भवति । एकाहमृता वा, सप्ताहमृता वा, काकैः कुररैः खाद्यमाना, गृध्रैः, श्वभिः, श्रृगालैः । तत्र तत्रेममेच (व) कायमुपसंहरति । अयमपि मे काय एवं भावी, एवं भूत, एवं धर्मतामनतीत इति । अनेन तावद्विनी लकमुपादाय यावद्विखादितकमाख्यातं । यत्पुनराह । या अनेन शिवपथिका दृष्टा भवति । अपगतत्वङ्मान्स(मांस)शोणितम्वा सूपनिबद्धेत्यनेन विलोहितकमाख्यातं । यत्पुनराह । यान्येव शिवपथिकास्थानानि पृष्ठीवंशो, हनुनक्रं, दन्तमाला, शिरःकपालं तथा भिन्नप्रतिभिन्नानि एकवार्षिकानि द्विवार्षिकानि (र्षिकाणि) | यावत्सप्तवाषि(र्षि)कानि (णि) श्वेतानि शंखनिभानि । कपोतवर्णानि पान्सु(पांसु)वर्णव्यतिमिश्राणि दृष्टानि भवन्तीत्यनेन विक्षिप्तकमाख्यातं । एवं प्रत्यशुभतालंबनेन बहिर्धा प्रतिसंयुक्तेन मैत्रेन (ण) रागाच्चित्तं विशोधयति । तत्र दुःखताशुभतालम्बनेनावराशुभतालम्बनेन च । विषयप्रतिसंयुक्तात्कामरागाच्चित्तं विशोधयति । तत्रापेक्षाशुभतालम्बनेन रूपरागाच्चित्तं विशोधयति । तत्र क्लेशाशुभतालम्बनेन प्रभंगुराशुभतालम्बनेन च का[म]भवाग्रमुपादाय (#<øbh_Sh: 207>#) सर्वस्मात्काय(म)रागाच्चित्तं विशोधयति । इदं तावद्रागचरितस्य चरितविशोधनेन सालम्बनं संभवं प्रत्येतदुच्यते । सर्वं सर्वाकारमशुभतालम्बनं । संगृहीतं भवत्यस्मिंस्त्वर्थे प्रत्यशुभतै वाभिप्रेता । तदन्या त्वशुभता तदन्यस्यापि चरितस्य विशुद्धये । आलम्बनं ॥ तत्र मैत्री कतमा । यो मित्रपक्षे वा, अमित्रपक्षे वा । उदासीनपक्षे वा । हिता[ध्या]शयमुपस्थाप्य मृदुमध्याधिमात्रस्य सुखस्योपसंहारायाधिमोक्षः । (#<øbh_Sh: 208>#) समाहितभूमिकः । तत्र योयं मित्रपक्षः । अमित्रपक्ष उदासीनपक्षश्च [|] इदमालम्बनं । तत्र यो हिताध्याशयः, सुखोपसंहाराय चाधिमोक्षः समाहितभूमिकः अयमालम्बक इति (|) यच्चालम्बनं । यश्चालम्बकस्तदेकत्यमभिसंक्षिप्य मैत्रीत्युच्यते । तत्र यत्तावदाह मैत्रीसहगतेन चित्तेनेत्यनेन त्रिषु पक्षेषु मित्रपक्षे, अमित्र पक्षे, उदासीनपक्षे हितध्याशय आख्यातः । यत्पुनराह । अवैरेणासम्पन्नेनाव्याबाधेनेत्यनेन तस्यैव हिताध्याशयस्य त्रिविधं लक्षणमाख्यातं ॥ तत्रावैरतया हिताध्याशयः सा पुनरवैरता द्वाभ्यां पदाभ्यामाख्याता(þ) | असमर्थतया अव्याबाधत[या च] तत्राप्रत्यनीकभावस्थानार्थेनासमर्थता । अपकाराविषष्टनार्थेन (#<øbh_Sh 209>#) अव्याबाध्यता (अव्याबाधता) | यत्पुनराह । विपुलेन महद्गतेन प्रमाणेनेत्यनेन मृदुमध्याधिमात्रस्य सुखस्योपसंहार आख्यातः । कामावचरस्य, प्रथमद्वितीयध्यानभूमिकस्य वा, तृतीयध्यानभूमिकस्य वा [|] यत्पुनराह । अधिमुच्यस्यानि र्वो( )पसम्पद्य विहरतीत्यनेन सुखोपसंहाराधिमोक्षः । समाहितभूमिक आख्यातः । स पुनरेष सुखोपसंहारो हिताध्याशयपरिगृहीतः । आधिमोक्षिकः । मनस्कारानुगतः । अदुःखासुखिते मित्रपक्षे, अमित्रपक्षे, उदासीनपक्षे, सुखकामे वेदितव्यः । यस्तु दुःखितो वा, अदुःखितो वा पुनर्मित्रपक्षः । अमित्रपक्ष उदासीनपक्षो वा [|] तत्र यो दुःखितः स करुणाया आलम्बनं । यः सुखितः स मुदिताया आलम्बनमियमुच्यते मैत्री [|] तत्र व्यापादचरितः पुद्गलः (#<øbh_Sh 210>#) मैत्री भावयन् सत्त्वेषु यो व्यापादस्तं प्रतनु करोति । व्यापादाच्चित्तं परिशोधयति ॥ तत्रेदंप्रत्ययताप्रतीत्यसमुत्पादः कतमः । यत्त्रिष्वध्वसु संस्कारमात्रं, धर्ममात्रं, वस्तुमात्रं, हेतुमात्रं, फलमात्रं, युक्तिपतितं, यदुतापेक्षा युक्त्या, कार्यकारणयुक्त्या । उपपत्तिसाधनयुक्त्या च । धर्माणामेव धर्माहारकत्वं । निष्कारकवेदकत्वं च । इदमुच्यते । इदंप्रत्ययताप्रतीत्यसमुत्पादालम्बनं । यदालम्बनं मनसि कुर्वन् मोहाधिकः पुद्गलो मोहचरितः मोहं प्रजहाति । तनूकरोति । [मोह]चरिताच्चित्तं विशोधयति ॥ (#<øbh_Sh 211>#) तत्र धातुप्रभेदः कतमः । तद्यथा षड्धातवः । पृथिवीधातुरब्धातुस्तेजोधातुर्वायुधातुराकाशधातुर्विज्ञानधातुश्च । तत्र पृथिवीधातुर्द्विविधः । आध्यात्मिको (#<øbh_Sh 212>#) बाह्यश्च । तत्राध्यात्मिको यदस्मिन्काये अध्यात्मं प्रत्यात्मं खक्खटं खरतरमुपादत्तं । बाह्यः पुनः पृथिवीधातुर्यद्बाह्यं खक्खटं खरगतमनु (मु?)पगतमनु (मु?)पादत्तं । स पुनरध्यात्मिकपृथिवीधातुः कतमः । तद्यथा केशा, रोमाणि, नखा, दन्ता, रजो,मलं, त्वङ्मान्समस्थि, स्नायु[þ], सिरा, वृक्का(क्कं), हृदयं, प्लीहकं, क्लोममन्त्राण्यन्त्रगुणाः । आमाशयः । पक्वाशयः । यकृत्पुरीषमयमुच्यते आध्यात्मिकः पृथिवीधातुः । स पुनर्बाह्यः पृथिवीधातुः कतमः । काष्ठानि वा, लोष्ठानि वा, शर्करा वा, कठिल्ला वा, वृक्षा वा, पर्वताग्रा वा, इति वा पुनरन्योप्येवंभागीयः अयमुच्यते (#<øbh_Sh 213>#) बाह्यः पृथिवीधातुः ॥ अब्धातुः कतमः । अब्धातुर्द्विविधः । आध्यात्मिको बाह्यश्च । तत्राध्यात्मिक कोप्धातुः(ब्धातुः) कतमः । यदध्यात्मं प्रत्यात्मं स्नेहः स्नेहगतं । आपः अब्धातुमुपगतमुपादातुं (अब्धातुगतमुपगतमुपादत्तं) | तद्यथा अश्रु, स्वेदः । खेटः शिंघाणकः । बसा, लसीका, मज्जा, मेदः, पित्तं, श्लेष्मा, पूयः, शोणितं, मस्तकं, मस्तकलुंगं, प्रश्रावोय(स्रावो ऽय)मुच्यते आध्यात्मिकोब्धातुः । बाह्योब्धातुः कतमः । यद्बाह्यमापः अप्गतं (अब्गतं), स्नेहः स्नेहगतमनु(तमु)पगतमनु(तमु)पादत्तं । तत्पुनरुत्सो वा, सरांसि वा, तडागा (#<øbh_Sh 214>#) वा, नद्यो वा,प्रस्रवणानि वा, इति यो वा पुनरन्योप्येवंभागीयोयमुच्यते बाह्योब्धातुः ॥ तेजोधातुः कतमः । तेजोधातुर्द्विविधः आध्यात्मिको बाह्यश्च ॥ तत्राध्यात्मिकस्तेजोधातुः कतमः । यदध्यात्मं प्रत्यात्मं तेजस्तेजोगतमूष्मा ऊष्मागतमुपगतमुपादत्तं । तद्यथा यदस्मिन्काये तेजो येनायं काय आतप्यते । संतप्यते, परितप्यते । येन चाशितपीतखादितास्वादितं सम्यक्सुखेन परिपाकं गच्छति । यस्य चोत्सदत्वात् जारितो जारित इति संख्यां गच्छति ॥ बाह्यस्तेजोधातुः कतमः । यद्बाह्यं तेजस्तेजोगतमूष्मा(ष्म)गतमनु(मु)पगतमनु(मु)पादत्तं । (#<øbh_Sh 215>#) तत्पुनर्यन्मनुष्या अरणीसहगतकेभ्यो गोमयचूर्णेभ्यः समन्वेषते (न्ते) | यत्तूत्पन्नं ग्राममपि दहति । ग्रामप्रदेशमपि । नगरम्वा, नगरप्रदेशम्वा, जनपदम्वा, जनपदप्रदेशम्वा, द्वीपम्वा, कक्षम्वा, दावम्वा, काष्ठम्वा, तृणम्वा, गोमयम्वादहन् परैति । इति यो वा पुनरन्योप्येवंभागीयः ॥ तत्र वायुधातुः कतमः । वायुधातुर्द्विविधः । आध्यात्मिको बाह्यश्च । (#<øbh_Sh 216>#) तत्राध्यात्मिको वायुधातुः । यदप्यध्यात्मं प्रत्यात्मं वायुर्वायुगतं । लघुत्वं समुदीरणत्वमुपगतमुपादत्तं । स पुनः सन्त्यस्मिन् काये ऊर्ध्वंगमा वायवः, अधोगमा वायवः, पार्श्वशया वायवः । कुक्षिशया वायवः । पृष्ति(ष्ठि)शया वायवः । वाय्वष्ठीला(वाताष्ठीला) वायवः । क्षुरकपिप्पलकशस्त्रका वायवः । आश्वासप्रश्वासा वायवः । अंगप्रत्यं[गानुसारिणोवायवः] बाह्यो वायुधातुः कतमः । यद्बाह्यं वायुर्वायुगतं लघुत्वं, समदीरणत्वं । अनु(u)पगतमनु(मु)पादत्तं [|] सन्ति बहिर्धा पूर्वा वायवो, दक्षिणा वायवः । उत्तरा वायवः पश्चिमा वायवः । सरजसो वायवः, अरजसो वायवः, [परीत्ता] महद्गता वायवः, विश्वा वायवो, वैरम्भा वायवः वायुमण्डलकवायवः [|] भवति च समयः यन्महान् वायुस्कन्धः समुदागतः वृक्षाग्रानपि पातयति । कुड्याग्रानपि पातयति । पर्वताग्रानपि पातयति । पातयित्वा निरुपादानो निग(निर्ग)च्छति । ये सत्त्वाश्चीवरकर्णिकेन वा पर्येषन्ते, तालवृन्तेन वा, विधमनकेन वा । इति वायुरन्योप्येवंभागीय[þ ॥] (#<øbh_Sh 217>#) आकाशधातुः कतमः । यच्चक्षुः सौषिर्यम्वा, (#<øbh_Sh 218>#) श्रोत्रसौषिर्यम्वा, घ्राणसौषिर्यम्वा, मुखसौषिर्यम्वा, कण्ठसौषिर्यम्वा । इति येन चाभ्यवहरति । यत्र वाभ्यवहरति । येन वाभ्यवह्रियते । यदधोभागेन प्रघरति । इति यो वा पुरनरप्योप्येवंभागीयः [?] अयं उच्यते आकाशधातुः ॥ विज्ञानधातुः कतमः [|] यच्चक्षुर्विज्ञानं श्रोत्रघ्राणजिह्वाकायमनोविज्ञानं । तत् पुनश्चित्तं मनोविज्ञानं च । अयमुच्यते विज्ञानधातुः ॥ तत्र मानचरितः पुद्गल इमं धातुप्रभेदं मनसि कुर्वन् काये पिण्डसंज्ञां विभावयति । अशुभसंज्ञां च प्रतिलभते । न च पुनस्तेनोन्नतिं गच्छति । मानं प्रतनु करोति । तस्माच्चरिताच्चित्तं विशोधयति । अयमुच्यते धातुप्रभेदः । मानचरितस्य पुद्गलस्य चरितविशोधनमालम्बनं ॥ (#<øbh_Sh 219>#) तत्रानापानस्मृतिः कतमा । आश्वासप्रश्वासालम्बना स्मृतिरियमुच्यते आनापानस्मृति[þ] | (#<øbh_Sh 220>#) तत्र द्वावाश्वासौ कतमौ । द्ववौ आश्वासो ऽन्तराश्वासश्च । द्वौ प्रश्वासौ कतमौ । द्वौ प्रश्वासोन्तरप्रश्वासश्च । तत्र श्वासः यः प्रश्वाससमनन्तरं अन्तर्मुखो वायुः प्रवर्त्तते । यावन्नाभीप्रदेशात् । तत्रान्तराश्वासो य उपरतेस्मिन्नाश्वासे न तावत्प्रश्वास उत्पद्यते । यदन्तरालविश्रामस्थानसहगत इत्वरकालीनस्तदनुसदृशो वायुरुत्पद्यते । अयमुच्यतेन्तराश्वासः । यथाश्वासो ऽन्तराश्वासश्चैवं प्रश्वासोन्तर(न्तः)प्रश्वासश्च वेदितव्यः । तत्रायं, विशेषः । बहिर्मुखो वायुः प्रवर्तते बहि[þ] नाभीदेशमुपादाय । यावन्मुखाग्रान्नासिकाग्रा[t]ततो वा पुनर्बहिः । द्वावाश्वासप्रश्वासनिदानौ [|] कतमौ द्वौ । तदाक्षे पकं च कर्म, नाभीप्रदेशसौषिर्यं च । ततो वा (#<øbh_Sh 221>#) पुन[रुत्पन्नं]यत्कायसौषिर्यं [|] द्वावाश्वासप्रश्वासयोः संनिश्रयौ कतमौ । द्वौ कायश्चित्तं च । तत्कस्य हेतोः [|] कायसंन्नि(सन्नि)श्रिताश्चित्तसंन्नि(सन्नि)श्रिताश्चाश्वासप्रश्वासाः प्रवर्तन्ते । ते च यथायोगं स चेत्कायसंन्निश्रिता [एव] प्रवर्तेरन् । असंज्ञिसमापन्नानां, निरोधसमापन्नानां असंज्ञिसत्त्वेषु देवेषूपपन्नानां सत्त्वानां प्रवर्तेरन् । स चेच्चित्तसन्निश्रिता एव प्रवर्त्तेरन् । तेनारूप्यसमापन्नोपपन्नानां सत्त्वानां प्रवर्तेरन् । स चेत्कायसन्निश्रिताश्चित्तसन्निश्रिताः प्रवर्तेरन् । ते च न यथायोगं तेन चतुर्थध्यानसमापन्नोपपन्नानां, कललगतानाञ्चार्बुदगतानां, पेशीगतानां सत्त्वानां प्रवर्तेरन् । न च प्रवर्त्तते (तन्ते) | तस्मादाश्वासप्रश्वासात्कायसन्निश्रिताश्चि (तस्मादाश्वासप्रश्वासाः कायसन्निश्रिताश्चि)त्तसन्निश्रिताश्व प्रवर्त्तन्ते तेन यथायोगं । द्वे आश्वासप्रश्वासयोर्गती [|] कतमे द्वे । आश्वासयोरधोगतिः । प्रश्वासयोरूर्ध्वगतिः । द्वे आश्वासप्रश्वासयोर्भूमी । कतमे द्वे । औदारिकं च सौषिर्यं, सूक्ष्मं च (|) सौषिर्यं । तत्रौदारिकं सौषिर्यं नाभीप्रदेशमुपादाय । यावन्मुखनासिकाद्वारं । मुखनासिकाद्वारमुपादाय (#<øbh_Sh 222>#) यावन्नाभीप्रदेशसौषिर्यं । सूक्ष्मसौषिर्यं कतमत् । सर्वंकायगतानि रोमकूपानि (पाः) ॥ चत्वार्याश्वासप्रश्वासानां पर्यायनामानि [|] कतमानि चत्वारि । वायव[þ], आनापानाः, आश्वासप्रश्वासाः । कायसंस्काराश्चेति । तत्रान्यैर्वायुभिः साधारणं पर्यायनामैकं । यदुत वायुरिति । असाधारणानि तदन्यानि त्रीणि । द्वावपक्षालावाश्वाप्रश्वासप्रयुक्तस्य [|] कतमौ द्वौ । अशिथिलप्रयोगता च, सत्याभ्यवष्टब्धप्रयोगताच । तत्राशिथिलप्रयोगतया कौसीद्यप्राप्तस्य स्त्यानमिद्धम्वा चित्तं पर्यवनह (ह्य)ति, बहिर्धा वा विक्षिप्यते । तथाभ्यवष्टब्धप्रयुक्तस्य कायवैषम्यं चोत्पद्यते । चित्तवैषम्यम्वा । कथं कायवैषम्यमुत्पद्यते । बलाभिनिग्रहेणानाश्वासप्रश्वासानभिनिष्पीडयतः काये विषमा वायवः प्रवर्तन्ते । येस्य तत्प्रथमतस्तेषु तेष्वंगप्रत्यङ्गेषु स्फुरन्ति । ये स्फारकाय (स्फुरका) इत्युच्यन्ते । ते पुनः स्फुरका वायवो विवर्द्धमाना रुजका भवन्ति । येप्येतेष्वंगप्रत्यंगेषु रुजमुत्पादयन्ति । इदमुच्यते कायवैषम्यं ॥ कथं चित्तवैषम्यमुत्पद्यते । चित्तम्वास्य विक्शिप्यते । प्राग[सौ] न वा दौर्मनस्योपायासेनाभिभूयते । एवं चित्तवैषम्यमुत्पद्यते ॥ (#<øbh_Sh 223>#) अस्या आनापानस्मृतेः पञ्चविधः प[रिचयो] वेदितव्यः । तद्यथा गणनापरिचयः, स्कन्धावतारपरिचयः । प्रतीत्यसमुत्पादावतारपरिचयः । सत्यावतारपरिचयः । षोडशाकारपरिचयश्च । तत्र गणनापरिचयः कतमः । समासतश्चतुर्विधो गणनापरिचयः । तद्यथा एकैकगणना [|] द्वयैकगणना [|] अनुलोमगणना । प्रतिलोमगणना च ॥ तत्रैकैकगणना कतमा |यदा आश्वासः प्रविष्टो भवति । तदा आश्वास प्रश्वासोपनिबद्धया स्मृत्या एकमिति गणयति । यदा आश्वासे निरुद्धे प्रश्वास उत्पद्य निर्गतो भवति । तदा द्वितीयं गणयत्येवं यावद्दश गणयति । एषा हि गणना संख्या नातिसंक्षिप्ता नातिविस्तरा इयमुच्यते एकैकगणना ॥ द्वयैकगणना कतमा । यदा आश्वासः प्रविष्टो भवति, निरुद्धश्च । प्रश्वास उत्पन्नो भवति । निर्गतश्च तदा एकमिति गणयति । अनेन गणनायोगेन यावद्दश गणयति । इयमुच्यते । द्वयैकगणना । आश्वासं च प्रश्वासं चेदं द्वयमेकत्यमभिसंक्षिप्यैकमिति गणयति तेनोच्यते द्वयैकगणना ॥ अनुलोमगणना कतमा । अनयैवैकैकगणनया, द्वयैकगणनया वा, अनुलोमं यावद्दश गणयति । (#<øbh_Sh 224>#) इयमुच्यते अनुलोमगणना ॥ प्रतिलोमगणना कतमा । प्रतिलोमं दश उपादाय, नवाष्टौ, सप्त, षट्, पंच, यावदेकं गणयति । इयमुच्यते प्रतिलोमगणना । यदा स एकैकगणनां निश्रित्य, द्वयैकगणनाम्वा, अनुलोमगणनायां, प्रतिलोमगणनायां च कृतपरिचयो भवति । न चास्यान्तराच्चित्तं विक्षिप्यते [|] अविक्षिप्तचित्तश्च गणयति । तदास्योत्तरगणनाविशेषो व्यपदिश्यते । कतमो गणनाविशेषः । एकैकगणनया वा, द्वयैकगणनया वा, द्वयमेकं कृत्वा गणयति । तत्र द्वयैकगणनया चत्वार आश्वासप्रश्वासा एकं भवति । एकैकगणनया पुनराश्वासप्रश्वासश्चैकं भवत्येवं यावद्दश गणयति । एवमुत्तरोत्तर वृद्ध्या यावच्छतमप्येकं कृत्वा गणयति । तदा शतैकगणनयानुपूर्वेण यावद्दश गणयति । एवमस्य गणनाप्रयुक्तस्य यावद्दशैकं कृत्वा गणयति । यावच्च दश परिपूरयति । तया दशैकगणनया न चास्योत्तराच्चित्तम्विक्षिप्यते । इयता तेन गणनापरिचयः कृतो भवति । तस्य च गणनाप्रयुक्तस्य स चेदन्तराच्चित्तं विक्षिप्यते तदा पुनः प्रतिनिवर्त्यादितो गणयितुमारभते । अनुलोमम्वा, प्रतिलोमम्वा [|] यदा चास्य गधयाच्चित्तं स्वरसेनैव बाहिमार्ग(स्वरसवाहिमार्गेणैव) (#<øbh_Sh 225>#) समारूढमाश्वासप्रश्वासालम्बनोपनिबद्धमव्यवच्छिन्नं निरन्तरं, प्रवर्त्तमासे आश्वास(से) प्रवृत्तिग्राहकं, निरुद्धे आश्वासे प्रश्वासशून्यावस्थाग्राहकं, प्रवृत्ते प्रश्वासे प्रवृत्तिग्राहकं, निवृत्ते पुनर्निवृत्तिग्राहकं, अविकंप्यमविचलमविक्षेपाकारं, साभिरामं च प्रवर्त्तते । इयता गणनाभूमिसमतिक्रमो भवति । पुनस्तदा गणयितव्यं भवति । नान्यत्राश्वासप्रश्वासालम्बनं चित्तमुपनिबध्यते । आश्वासप्रश्वासा अनुगन्तव्याश्चा[भिलक्ष]यितव्याश्च सान्तराश्वासप्रश्वासाः सप्रवृत्तिनिवृत्त्यवस्थाः अयमुच्यते गणनापरिचयः । स खल्वेष गणनापरिचयो मृद्विन्द्रियाणां व्यपदिश्यते । तेषामेतद् व्याक्षेपस्थानं भवति । चित्तस्थितये चित्तनिरतये [|] अन्यथा गणनामन्तरेण तेषां स्त्यानमिद्धम्वा चित्तं पर्यवहेत्, बहिर्धा वा चित्तं विक्षिप्येत, गणनाप्रयुक्तेन तु तेषामेतन्न भवति । ये तु तीक्ष्णेन्द्रियाः पटुबुद्धयः तेषां पुनर्गणनाप्रयोगेण प्रियारोहता भवति । तत्रोपदिष्टा एवं गणनाप्रयोगं लघु लघ्वेव प्रतिविध्यन्ति । न च तेनाभिरमन्ते [|] ते पुनराश्वासप्रश्वासालम्बनां स्मृतिमुपनिबध्य यत्र च प्रवर्त्तन्ते, यावच्च प्रवर्त्तन्ते । यथा च प्रवर्त्तन्ते, (#<øbh_Sh 226>#) यदा च प्रवर्त्तन्ते । तत्सर्वमनुप्रच्छत्युपलक्षयत्युपस्थितया स्मृत्या [|] अयमेवं रूपस्तेषां प्रयोगः । तस्य च प्रयोगस्यासेवनान्वयाद्भावनान्वयाद् बहुलीकारान्वयात्कायप्रश्रब्धिरुत्पद्यते, चित्तप्रश्रब्धिश्च । एकाग्रतां च स्पृशत्यालम्बनाभिरतिं च निर्गच्छति । य एवं कृतपरिचयो ग्राह्यग्राहकवस्तुमनसिकारेण स्कन्धानवतरति । ये चाश्वासप्रश्वासा यश्चैषामाश्रयकायस्तं मनसि कुर्वन् रूपस्कन्धमवतरति । या तेषामाश्वासप्रश्वासानां तद्ग्राहिकया स्मृत्या संप्रयुक्ता अनुभावना स वेदनास्कन्ध इत्यवतरति । या संजानना[स]संज्ञास्कन्ध इत्यवतरति । या चासौ स्मृतिर्या च चेतना, या च (|) तत्र प्रज्ञा । अयं संस्कार इत्युवतरति । यच्चित्तं, मनो, विज्ञानमयं विज्ञानस्कन्ध इत्यवतरति । या तद्बहुलविहारिता । एवं स्कन्धेष्ववतीर्णस्यायमुच्यते स्कन्धावतारपरिचयः । यदा चानेन स्कन्धमात्रं दृष्टं भवति । परिज्ञातं ससंस्कारमात्रं, वस्तुमात्रं, तदा स एषामेव संस्काराणां प्रतीत्यसमुत्पादमवतरति । कथं च पुनरवतरति । स एवं रूपमन्वेषते, पर्येषते, (#<øbh_Sh 227>#) इतीये आश्वासप्रश्वासाः किमाश्रिताः, किंप्रत्ययास्तस्यैवं भवति । कायाश्रिता एते आश्वासप्रश्वासाः कायप्रत्ययाच्चि (श्चि)त्ताश्रिताश्चित्तप्रत्ययाश्च । कायः पुनश्चित्तं च किं प्रत्ययं च [|] स कायं (यः) चित्तञ्च जीवितेन्द्रियप्रत्ययमित्यवतरति । पूर्वकः संस्कारः [|] स पूर्वकं संस्कारमविद्याप्रत्ययमि (i)त्यवतरति । इति हि अविद्याप्रत्यय(þ) पूर्वकः संस्कारः सर्वसंस्कारप्रत्ययं जीवितेन्द्रियं, जीवितेन्द्रियप्रत्ययः कायो, विज्ञानं च, कायचित्तप्रत्यया आश्वासप्रश्वासाः । तत्राविद्यानिरोधात् संस्कारनिरोधः । संस्कार निरोधाज्जीवितेन्द्रियनिरोधः । जीवितेन्द्रियनिरोधात्कायचित्तनिरोधः [|] कायचित्तनिरोधादाश्वासप्रश्वासनिरोधः । एवमसौ प्रतीत्यसमुत्पादमतवरति । स तद्बहुलविहारी प्रतीत्यसमुत्पा[दाका]रे कृतपरिचय इत्युच्यते । अयमुच्यते प्रतीत्यसमुत्पादावतारपरिचयः [|] (#<øbh_Sh 228>#) स एवं प्रतीत्यसमुत्पादे कृतपरिचयो य एते संस्काराः प्रतीत्यसमुत्पन्नाः । अनित्या एत इत्यवतरति । अनित्यत्वादभूत्वा [च प्रति]विगच्छन्ति । पुनरेते अभूत्वा भवन्ति । भूत्वा च प्रतिविगच्छन्ति । ते जाति धर्माणो, जराधर्माणो, व्याधिधर्माणो, मरणधर्माणः । ये जातिजराव्याधिमरणधर्माणस्ते दुःखा, ये दुःखास्तेनात्मानः, अस्वतन्त्राः, स्वामिविरहिताः [|] एवं सो ऽनित्यदुःखशून्यानात्माकारैर्दुःखसत्यमवतीर्णो भवति । या काचिदेषा[ü] संस्काराणामभिनिर्वृत्तिः । दुःखभूता, रोगभूता, गण्डभूता, सर्वासौ तृष्णाप्रत्यया(þ) | यत्पुनरस्या दुःखजनिकायास्तृष्णाया अशेषप्रहाणमेतच्छान्तमेतत्प्रणीतमेतत्तमेवं च मे जानत, एवं बहुलविहारिणस्तृष्णाया अशेषप्रहाणं भविष्यतीति । एवं हि समुदयसत्यं, निरोधसत्यं, मार्गसत्यमवतीर्णो भवति । स तद्बहुलविहारी यदा सत्यान्यभिसमागच्छति । अयमुच्यते सत्यावतारपरिचयः [|] तस्यैवं सत्येषु कृतपरिचयस्य । दर्शनप्रहातव्येषु धर्मेषु प्रहीणेषु भावनाप्रहातव्या अवशिष्टा भवन्ति । येषां प्रहाणाय षोडशाकारपरिचयं करोति । (#<øbh_Sh 229>#) कतमे पुनः षोडशाकाराः । स्मृत आश्वासः (त (#<øbh_Sh 230>#) आश्वसन्) स्मृत आश्वसिमीति शिक्षते । स्मृतः प्रश्वसन् प्रश्वसिमीति शिक्षते । दीर्घं ह्रस्वं सर्वकायप्रतिसम्वेदी । आश्वसन् सर्वकायप्रतिसंवेदी । आश्वसिमीति शिक्षते । सर्वकायप्रतिसंवेदी प्रश्वसन् । सर्वकायप्रतिसंवेदी प्रश्वसिमीति शिक्षते । प्रश्रभ्य कायसंस्कारानाश्वसन्प्रश्रभ्यकायसंस्कारानाश्वसिमीति शिक्षते । प्रश्रभ्य कायसंस्कारान् प्रश्वसन्, प्रश्रभ्य कायसंस्कारान् प्रश्वसिमीति शिक्षते । प्रीतिप्रतिसंवेदी सुखप्रतिसंवेदी शिक्षते । चित्तसंस्कारप्रतिसम्वेदी प्रश्रभ्य चित्तसंस्कारानाश्वसन्, प्रश्रभ्य चित्तसंस्कारानाश्वसिमीति शिक्षते । प्रश्रभ्य चित्तसंस्कारान् (#<øbh_Sh 231>#) प्रश्वसन्, प्रश्रभ्य चित्तसंस्कारान् प्रश्वसिमीति शिक्षते । चित्तप्रतिसंवेदी । अभिप्रमोदयंश्चित्तं, समादधच्चित्तं, विमोचच्चित्तं आश्वसन् विमोचयन् चित्तं विमोचयतीति माश्वसिमीति शिक्षते । विमोचयंश्चित्तं प्रश्वसन् विमोचयंश्चित्तं प्रश्वसिमीति शिक्षते । अनित्यानुदर्शी, प्रहाणानुदर्शी, विरागानुदर्शी आश्वसन्निरोधानुदर्शी आश्वसिमीति शिक्षते । निरोधानुदर्शी प्रश्वसन्निरोधानुदर्शी प्रश्वसिमीति शिक्षते । कः पुनरेषां विभागः (|) आकाराणां [|] स शैक्षो दृष्ट(प्र)पवादो लाभीभवति । चतुर्णां स्मृत्युपस्थानानां आश्वा सप्रश्वासालम्बनं च (|) मनस्कारमारभते । अवशिष्टानां (#<øbh_Sh 232>#) संयोजनानां प्रहाणाय [|] तेनाह स्मृतः । आश्वसन् स्मृत आश्वसिमीति शिक्षते । यदा आश्वासं वा प्रश्वासम्वा आलम्बते तदा दीर्घम् आश्वसिमि प्रश्वसिमीति शिक्षते । यदा अन्तराश्वासमन्तरा(न्तः) प्रश्वासं वालम्बनीकरोति । तदा ह्रस्वमा[श्वसिमि] प्रश्वसिमीति शिक्षते । तथा हि आश्वासप्रश्वासा दीर्घाः प्रवर्त्तन्ते । अन्तराश्वासा अन्तर(न्तः) प्रश्वासाश्च हृस्वास्ते तथैव प्रवर्त्तन्ते । तथैवोपलक्षयति । जानाति । यदा सूक्ष्मसौर्षियगतानाश्वासप्रश्वासा विक्षेपानुप्रविष्टान् काये अधिमुच्यते । आलम्बनीकरोति । निरुद्धे च प्रश्वासे ऽन्तर (न्तः) प्रश्वासे च । अनुत्पन्ने आश्वासेन्तराश्वासे च । प्रश्वासाश्वासशून्यां, तद्व्युपेतां, तद्व्यवहितां सितामवस्था मालम्बनी करोति ॥ तस्मिन् समये प्रश्रभ्य कायसंस्कारानाश्वसन्, प्रश्रभ्य, कायसंस्कारानाश्वसिमीति शिक्षते । प्रश्रभ्य कायसंस्कारान् प्रश्वसन्, प्रश्रभ्य कायसंस्कारान् प्रश्वसिमीति शिक्षते । अपि तु खलु तस्यासेवनान्वयाद्भाव नान्वयाद् बहुलीकरान्वयात् । ये खरा, दुःसंस्पर्शा, आश्वासप्रश्वासाः पूर्वमकृतपरिचयस्य प्रवृत्ता (#<øbh_Sh 233>#) भवन्ति । कृतपरिचयस्य अन्ये च मृदवः सुखसंस्पर्शाः प्रवर्त्तन्ते । तेनाह । प्रश्रभ्य कायसंस्कारानाश्वसिमीति शिक्षते । स चैवमानापानस्मृतिप्रयोगेण च युक्तः स चेल्लाभी भवति । प्रथमस्य वा ध्यानस्य, द्वितीयस्य वा यस्मिन् समये प्रीतिप्रतिसंवेदी आश्वसन्, प्रीतिप्रतिसंवेदी (|) आश्वसि मीति शिक्षते । स चेत्पुनर्लाभी भवति । निष्प्रीतिकस्य तृतीयस्य ध्यानस्य [|] स तस्मिन् समये सुखप्रतिसंवेदी भवति । तृतीयध्यानादूर्ध्वं आनापानस्मृतिसंप्रयोगो नास्ति । येन यावत्तृतीयध्यानात् परिकीर्तितं संगृहीतं । तस्यैवं प्रीतिप्रतिसंवेदिनो वा, सुखप्रतिसंवेदिनो वा [|] स चेत्कदाचित्कर्ह (र्हि) चित्स्मृतिसंप्रमो षादुत्पद्यते । अस्मीति वा अयमहमस्मीति वा भविष्यामीति वा, न भविष्यामीति वा, रूपी भविष्याम्यरूपी भविष्यामि । संज्ञी, असंज्ञी । नैव संज्ञी, नासंज्ञी भविष्यामीत्येवं संमोहसंज्ञाचेतनासहगतमिञ्जितं मन्थितप्रपञ्चिता(तम)भिसंस्कृतं तृष्णागतमुत्पद्यते । य[t]तदुत्पन्नं लघु लघ्वेव प्रज्ञया प्रतिविध्यति । नाधिवासयति । प्रजहाति । विनोदयति । व्यन्तीकरोति । एवं चित्तसंस्कारप्रतिसंवेदी प्रश्रभ्य चित्तसंस्कारानाश्वसिमीति (#<øbh_Sh 234>#) [आश्वसन् प्रश्रभ्य चित्तसंस्कारानाश्वसिमीति] शिक्षते । स चेत्पुनर्लाभी भवति मौलानां प्रथमद्वितीयतृतीयध्यानानां स चावश्यमनागम्यस्य प्रथमध्यानसामन्तकस्य लाभी भवति । स तं नि (तन्नि)श्रित्योत्पन्नं स्वं चित्तं प्रत्यवेक्षते । सरागं वा, विगतरागम्वा, सद्वेषम्वा, विगतद्वेषम्वा, संमोहं (समोहं) विगतमोहं, संक्षिप्तं, लीनं, प्रगृहीतमुद्धतमनुद्धतं, व्युपशान्तमव्युपशान्तं, समाहितमसमाहितं, सुभावितमसुभावितं, विमुक्तं चित्तमविमुक्तं चित्तमिति यथाभूतं प्रजानाति । प्रतिसंवेदयति । तेनाह चित्तप्रतिसंवेदी । स यदा स्त्यान[मिद्ध]निवरणे चित्तं निश्रितं (|) भवति । अध्यात्मं संगमयतः यदान्यतमान्यतमेन प्रसादनीयेनालम्बनेन संदर्शयति । समादापयति । समुत्तेजयति । संप्रदीपयति । तेनाह [|] अभिप्रमोदयंश्चित्तं [|] यदा [पुन]रौद्धत्यनिवरणेन कौकृत्यनिवरणेन निवृत्तं पश्यति । अभिसंप्रगृह्णत स्तदा अन्यतममान्यतमेन प्रसादनीयेनालम्बनेन संदर्शयत्यध्यात्ममवस्थापयति । शमयति, समाधत्ते । तेनाह समदधच्चितं (समादधंश्चित्तं) [|] यदा च तच्चित्तमासेवनान्वयाद् भावनान्वयाद् (#<øbh_Sh 235>#) बहुलीकरान्वयान्निवरणसमुदाचाराय दूरी कृतं भवति । निवरणेभ्यो विशोधितं (विमोचितं) [|] तेनाह [|] विमोचयच्चि(यंश्चि)त्तमाश्वसन् । विमोचयंश्चित्तमाश्वसिमीति शिक्षते । तस्य निवरणेभ्यो विमुक्तचेतसो मार्गभावनाया आन्तरायिकेभ्यः अनुशया [a]वशिष्टा भवन्ति । प्रहातव्याः [|] स तेषां प्रहाणाय मार्गं संमुखीकरोति यदुत संस्कारानित्यतामेव साधु च, सुष्ठु च, योनिशः प्रत्यवेक्षते । तेनाह । अनित्यानुदर्शी । तेन च पूर्वं प्रथमद्वितीयतृतीयध्यानसन्निश्रयेणानागम्यसंनिश्रयेण वा पुनः शमथयोगः [|] ऋजुं एतर्हि अनित्यानुदर्शि(र्शी)विपश्यनायां योगं करोत्येवं अस्य तच्चित्तं शमथविपश्यनापरिभावितं धातुषु विमुच्यते । यदुतानुशयेभ्यः । कतमे धातवः [|] यश्च प्रहाणधातुर्यश्च (#<øbh_Sh 236>#) विरागधातुः, यश्चनिरोधधातुः । तत्र सर्वसंस्काराणां दर्शनप्रहातव्यानां प्रहाणात्प्रहाणधातुः । सर्वसंस्काराणां भावनाप्रहातव्यानां प्रहाणाद्विराग धातुः । सर्वोपधिनिरोधान्निरोधधातुः । स एवं त्रीन्धातून् शान्ततो मनसि कुर्वन्, क्षेमत, आरोग्यतः, शमथविपश्यनां भावयति । येनास्यासेवनान्वयाद्भावान्वयाद् बहुलीकारान्वयादवशिष्टेभ्यो भावनाप्रहातव्येभ्यः क्लेशेभ्यश्चित्तं विमुच्यते । तेनाह । प्रहाणानुदर्शी, विरागानुदर्शी, निरोधानुदर्शी आश्वसन्निरोधानुदर्शी आश्वसिमीति शिक्षते । एवमयं दर्शनभावनाप्रहातव्येषु क्लेशेषु । प्रहीणेष्वर्हन्भवति । क्षीणास्रवः नास्त्यस्यात उत्तरिकरणीयं भवति । कृतस्य वा परिचयः । अयमस्योच्यते षोडशाकारः परिचयः । यश्चायं पंचविधः परिचय इयमस्योच्यते । आनापानस्मृतिः । यत्र वितर्कचरितः पुद्गलः प्रयुज्यमानः प्रियारो हतया प्रयुज्यते । सव्यापारं चैतदालम्बनं । सव्योक्षेपमध्यात्मं प्रत्यात्मं (#<øbh_Sh 237>#) आसन्नासन्नं येनास्य तत्र प्रयुज्यमानस्य यो वितर्कसंक्षोभः स न भवति । त्वरितत्वरितं च चित्तमालम्बने सन्तिष्ठते । अभिरमते । संजायते । इदं पञ्च [विधं] (सं) वितर्कचरितस्य पुद्गलस्य चरितविशोधनमालम्बनं । तत्र कौशलालम्बनं (कौशल्यालम्बनं) च [क]तमत् तद्यथा । स्कन्धकौशल्यं, धातुकौशल्यमायतनकौशल्यं, प्रतीत्यसमुत्पादकौशल्यं, स्थानास्थानकौशल्यं । तत्र कतमे स्कन्धाः, कतमः (मत्) स्कन्धकौशल्यं ॥ आह । पंच स्कन्धाः । रूपस्कन्धो वेदनास्कन्धः । संस्कारस्कन्धो विज्ञानस्कन्धश्च ॥ (#<øbh_Sh 238>#) तत्र रूपस्कन्धो यत्किंचिद्रूपं सर्वं तच्चत्वारि महाभूतानि । चत्वारि महाभूतान्युपादाय । (#<øbh_Sh 239>#) तत्पुनरतीतानागतप्रत्युत्पन्नमाध्यात्मिकं वा, बाह्यम्वा, [औदारि]कम्वा, सूक्ष्म्वा, हीनम्वा, प्रणीतम्वा, दूरे वा, अन्तिके वा । तत्र वेदनास्कन्धः कतमः [|] सुखवेदनीयम्वा (#<øbh_Sh 240>#) स्पर्शं प्रतीत्य, दुःखवेदनीयम्वा, अदुःखासुखवेदनीयम्वा [|] षडवेदनाकायाः । चक्षुः संस्पर्शजा वेदना [| श्रो]त्रघ्राणजिह्वाकायमनःसंस्पर्शजा वेदना ॥ तत्र संज्ञास्कन्धः कतमः [|] तद्यथा सनिमित्तसंज्ञा, अनिमित्तसंज्ञा, परीत्तसंज्ञा । महद्गतसंज्ञा । अप्रमाणसंज्ञा । नास्ति किञ्चिदित्याकिञ्चन्यायतनसंज्ञा । षट्संज्ञाकायाः ॥ चक्षुःसंस्पर्श[जा] संज्ञा ॥ श्रोत्रघ्राणजिह्वाकायमनःसंस्पर्शजा संज्ञा ॥ संस्कार[स्कन्धः] (#<øbh_Sh 241>#) कतमः । षट्चेतना कायाः चक्षुः संस्पर्शजा (#<øbh_Sh 242>#) चेतना, श्रोत्रघ्राणजिह्वकायमनः संस्पर्शजा चेतना [|] चेतनां च संज्ञा च स्थापयित्वा ॥ ये तदन्ये चैतसिका धर्माः ॥ तत्र विज्ञानस्कन्धः कतमः । यच्चित्तं मनोविज्ञानं [|] ते पुनः षड्विज्ञानकायाः । चक्षुर्विज्ञानं श्रोत्रघ्राणजिह्वकायमनोविज्ञानं । सा चैषा वेदना संज्ञा संस्कारस्तच्चैतद्विज्ञानं । अतीतानागतप्रत्युत्पन्नमाध्यात्मिकं (#<øbh_Sh 243>#) वा बाह्यम्वा इति विस्तरेण पूर्ववत् ॥ इम उच्यन्ते स्कन्धाः ॥ स्कन्धकौशल्यं कतमत् । य एतान्यथोद्दिष्टान्धर्मान्नानात्मकतया च जानाति । बह्वात्मकतया च, न ततः परमुपलभते । विकल्पयति वा । इदमुच्यते समासतः स्कन्धकौशल्यम् ॥ तत्र कतमा नानात्मकता स्कन्धानामन्य एव रूपस्कन्धो (#<øbh_Sh 244>#) 'न्यो वेदनास्कन्ध एवं । अन्यो यावद्विज्ञानस्कन्ध इयं नानात्मकता ॥ तत्र कतमा बह्वात्मकता । यो रूपस्कन्धो नेकविधो नानाप्रकारः । भूतलौकिकभेदेनानागतप्रत्युत्पन्नादिकेन च । प्रकारभेदेन [|] इयमुच्यते अनेकात्मकता । रूपस्कन्धस्यैवमवशिष्टानां स्कन्धानां यथायोगं वेदितव्यम् । किं च न तस्मात्परं उपलभते, विकल्पयति । स्कन्धमात्रमुपलभते । वस्तुमात्रं नो तु स्कन्धव्यतिरेकेणाह्वा(त्मा)नमुपलभते । नित्यध्रुवमविपरिणामधर्मकं, नाप्यात्मीयं किंचिदिदं नोपलभते । नो विकल्पयति तस्मात्परेण । तत्र कतमे धातवः । कतमद्धातुकौशल्यं । आह । (#<øbh_Sh 245>#) अष्टादश धातवः । चक्षुर्धातू रूपधातुश्चक्षुर्विज्ञानधातुः । श्रोत्रधातुः । शब्दधातुः । श्रोत्रविज्ञानधातुः । घ्राणधातुः । गन्धधातुः । घ्राणविज्ञानधातुः । जिह्वधातूरसधातुः । जिह्वविज्ञानधातुः । कायधातुः, स्प्रष्टव्यधातुः, कायविज्ञानधातुर्धर्मधातुर्मनो विज्ञानधातुरिमौच्यन्ते धातवः । यत्पुनरेतानष्टादशधर्मान्स्वकस्वकाद्धातोः स्वकस्वकाद्वीजात् । स्वकस्वकाद्गोत्राज्जायन्ते निर्वर्तन्ते प्रादुर्भवन्तीति । जानाति रोचयत्युपनिध्याति । इदमुच्यते धातुकौशल्यं ॥ यदष्टादशानां धर्माणां स्वरुस्वकाद्धातोः प्रवृत्तिं जानाति । तदेवमेति हेतुप्रत्यकौशल्यमेतद्यदुत धातुकौशल्यं ॥ तत्र कतमान्यायतनानि । कतमदायतनकौशल्यमाह । द्वादशयतनानि । चक्षुरायतनं, रूपायतनं । (#<øbh_Sh 246>#) श्रोत्रायतनं । शब्दायतनं । घ्राणायतनं । गन्धायतनं । जिह्वायतनं । रसायतनं । कायायतनं । स्प्रष्टव्याय तनं, मन आयतनं, धर्मायतनं च । इमान्युच्यन्ते आयतनानि । कतमदायतनकौशल्यं । तत्र चक्षुरधिपतिः रूपाण्यालम्बनं चक्षुर्विज्ञानस्य संप्रयोगस्योत्पत्तये [|] समनन्तरनिरुद्धं च मनः समनन्तरप्रत्ययः । (#<øbh_Sh 247>#) तत्र श्रोत्रमधिपतिः । शब्द आलम्बनं । समन[न्तर]निरुद्धं च मनः समनन्तरप्रत्ययः । श्रोत्रविज्ञानस्य स संप्रयोगस्योत्पत्तये [|] एवं यावन्मनः समनन्तरं तज्जो मनसिकारोधिपतिप्रत्ययो धर्मालम्बनं (धर्म आलम्बनं) मनोविज्ञानस्य संप्रयोगस्योत्पत्तये इति । त्रिभिः प्रत्ययैः समनन्तरप्रत्ययेन, आलम्बनप्रत्ययेनाधिपतिप्रत्ययेन च । षण्णां विज्ञानकायानां प्रवृत्तिर्भवति । ससंप्रयोगाना(णा)मिति । यदेवमाध्यात्मिकबाह्येष्वायतनेषु प्रत्ययकौशल्यमिदमुच्यते आयतनकौशल्यम् ॥ तत्र कतमः प्रतीत्यसमुत्पादः कतमः (मत्) (#<øbh_Sh 248>#) प्रतीत्यसमुत्पादकौशल्यं [|] आह । अविद्याप्रत्ययाः संस्काराः, संस्कारप्रत्ययम्विज्ञानं, विज्ञानप्रत्ययं नामरूपं । विस्तरेण यावदेवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवत्ययमुच्यते प्रतीत्यसमुत्पादः । यत्पुरर्धर्मा एव धर्मानभिष्पन्दयति(न्ति) धर्मा एव धर्मान् परिष्पन्दयन्ति । संस्कारा एव धर्माणामाहारकाः तेन हेतुसमुत्पन्नत्वात् प्रतीत्यसमुत्पन्नत्वात्वादभूत्वा भवन्ति । भूत्वा च प्रतिविगच्छन्ति । तस्मादनित्या एते संस्कारा ये पुनरनित्यास्ते जातिधर्माणो, जरांधर्माणो, व्याधिधर्माणो, मरणधर्माणः, शोकपरिदेवदुःखादौर्मनस्योपायासधर्माणः । ते जरा धर्मित्वाद्यावदुपायासधर्मित्वात् । दुःखा, ये वा पुनर्दुःखा, अस्वतन्त्रा, दुर्बलास्ते अनात्मान इति । यदेभिराकारैः (#<øbh_Sh 249>#) प्रतीत्यसमुत्पन्नेषु धर्मेषु अनित्यज्ञानं, दुःखज्ञानं, नैरात्म्यज्ञानं । इदमुच्यते प्रतीतत्यसमुत्पादकौशल्यम् ॥ स्थानास्थानकौशल्यं पुनः प्रतीत्यसमुत्पाद एव वेदितव्यं ॥ तत्रायं विशेषः [|] स्थानास्थानकौशल्येना विषमहेतुकतां जानाति । अस्ति कुशलाकुशलानां कर्मणां फलविपाकः । अकुशलानामनिष्ट इति ॥ यदेवं ज्ञानमिदमुच्यते स्थानास्थानकौशल्यं ॥ तच्चैतत्पञ्चस्थानकौशल्यं समासतः स्वलक्षणकौशल्यं भवति । सामान्यलक्षणकौशल्यं च । तत्र स्कन्धकौशल्येन स्वलक्षणकौशल्यमाख्यातं । अवशिष्टैः सामान्यलक्षणकौशल्यमिदमुच्यते कौशल्यालम्बनं ॥ तत्र क्लेशविशोधनमालम्बनं कतमत् । आह । (#<øbh_Sh 250>#) अधोभूमीनामौदारिकत्वं तद्यथा कामधातौ प्रथमध्यानस्य एवं यावन्नैव संज्ञानासंज्ञायतनस्य । तत्र कतमा औदारिकता । औदारिकता द्विविधा । स्वभावोदारिकता (स्वभावौदारिकता) संख्यौदारिकता च । तत्र स्वभावौदारिकता कामधातावपि पञ्च स्कन्धाः संविद्यन्ते । प्रथमे तु ध्याने ये कामावचरास्ते सादीनवतराश्च दुःखविहारत[राश्]च । अल्पकावस्थायितराश्च । हीनतराः प्रतिक्रुष्टतराश्च [|] इयमेषां स्वभावौदारिकता प्रथमे तु ध्याने [|] तथा तेन ते शान्ततराः प्रणीततरा इत्युच्यन्ते । तत्र संख्यौदारिकता कतमा । कामावचरो रूपस्कन्धः प्रभूततरः परिज्ञेयः । प्रहातव्य एवं यावद्विज्ञानस्कन्ध इयमुच्यते स्कन्धौदारिकता ॥ एवमुपरिमाभूमिषु स्वभावो (वौ) दारिकता संख्यौदारिकता च । यथायोगं वेदितव्याः (:) | इयं तूपरिमासु भूमिषु यावदाकिंचन्यायतना[t]तदौदारिकत[रा]श्च वेदितव्याः सर्वा अधरिमा भूमयः । दुःखविहारत[रा]श्च अल्पायुष्कतराश्च, नैवसंज्ञानासंज्ञायतनं पुनः शान्तमेव उपरि श्रेष्ठतया भूमेरभावात् । यत्र समासत आदीनवार्थः । औदारिकतार्थः । यस्यां यस्यां भूमौ प्रभूततरमा(à)दीनवं(वो) (#<øbh_Sh 251>#) भवति । सा आदीनवतः । औदारिकेत्युच्यते । यस्यां लौकिकानां भूमावल्पतर मा(à)दीनवं(वो) भवति । सा आदीनवतः शान्तेत्युच्यते । इदं लौकिकानां लौकिकेन मार्गेण क्लेशविशोधनमालम्बनं तथापि तस्याधरिमां भूमिमादीनवतः पश्यतः । रोगतः, अयोगक्षेमतः, उपरिमांच भूमिं शान्ततः [|] ये अधोभूमिकाः क्लेशा यावदाकिंचन्यायतनभूमिकाः, कामधातुमुपादाय ते प्रहीयन्ते । न त्वत्यन्ततः प्रहीयन्ते । ते पुनरेव ते प्रतिसन्धिका भवन्ति । लोकोत्तरेण वा पुनर्मार्गेण क्लेशविशोधनमालम्बनं चतुर्विधं, तद्यथा । दुःखसत्यं, समुदयसत्यं, निरोधसत्यं, मार्गसत्यञ्च ॥ तत्र दुःखसत्यं कतमत् । तद्यथा जातिर्दुःखं जरापि [दुःखं] व्याधिर्मरणमप्रियसंयोगः प्रियविनाभाव इच्छाविघातश्च । संक्षेपतः पञ्चोपादानस्कन्धा दुःखं [|] (#<øbh_Sh 252>#) तत्र समुदय आर्यसत्यं तृष्णा पौनर्भविकी नन्दीरागसहगता तत्र तत्राभिनन्दिनी ॥ तत्र निरो[ध à]र्यसत्यं यदस्या एव तृष्णाया अशेषप्रहाणं ॥ (#<øbh_Sh 253>#) मार्गसत्यं आर्याष्टांगो मार्गः [|] तत्र कृष्णपक्षं शुक्लपक्षं चोपादाय हेतुफलव्यवस्थानेन चतुःसत्यव्यवस्थानं ॥ तत्र दुःखसत्यं फलं । समुदयसत्यं हेतुः । निरोधसत्यं फलं । मार्गसत्यं हेतुः प्राप्तये, स्पर्शनायै । तत्र दुःखसत्यं व्याधिस्थानीयं तत्प्रथमतः परिज्ञेयं । समुदयसत्यं व्याधिनिदानस्थानीयं । तच्चान्तरम्परिवर्जयितव्यं । निरोधसत्यमारोग्यस्थानीयं । तच्च स्पर्शयितव्यं (स्प्रष्टव्यम्), साक्षात्कर्तव्यं । मार्गसत्यं भैषज्यस्थानीयं । तच्चासेवितव्यं, भावयितव्यं । बहुलीकर्तव्यं । भूतं चैतत्तथा अवितथा (-थम)विपरीतमविपर्यस्तं (#<øbh_Sh 254>#) दुःखं दुःखार्थेन, यावन्मार्गो मार्गार्थेन तस्मात्सत्यमित्युच्यते । स्वलक्षणं च [न] विसम्वदति । तद्दर्शनाच्चाविपरीता बुद्धयः प्रवर्त्तन्ते । तेन सत्यमित्युच्यते [|] कस्मात्पुनरेतान्यार्याणामेव सत्यानि भवन्ति । आर्या एतानि पश्यन्त्येव समानानि, सत्यता (तो) जानन्ति पश्यन्ति (|) यथाभूतं, बालास्तु न जानन्ति, न पश्यन्ति । यथाभूतं तस्मादार्यसत्यानीत्युच्यन्ते । बालानामेतद्धर्मतया सत्यं नावबोधेत (बुध्यते) | आर्याणां तूभयथा तत्र जानाति (ज्ञायते) | दुःखमिति जायमानस्य दुःखा वेदनोत्पद्येत (|) कायिक चैतसिकी, न तु ज[à]तिरेव दुःखं, दुःखनिदानं सा, एवं यावदिच्छाविघातो दुःखमिति ॥ (#<øbh_Sh 255>#) इच्छाविघातनिदानं दुःखमुत्पद्येत । कायिकचैतसिकं, न त्विच्छाविघात एव (|) दुःखं, दुःखनिदानं पुनः स इति पेयालम् । संक्षेपतः पंचोपादानस्कन्धाः दुःखमित्येभिर्जात्यादिभिः पर्यायै[þ] | दुःखदुःखतैव परिदीपिता । तत्र विपणामदुःखता संस्कारदुःखता चावशिष्टा । सा पुनः पञ्चस्कन्धदुःखतया परिदीपिता भवति । तथा हि पंचोपादानस्कन्धास्त्रिवेदनापरिगतास्ते तथोक्तायाः दुखदुःखताया भाजनभूता[þ |] या च नोक्ता विपरिणामदुःखता । संस्कारदुःखता च । साप्येष्वेव द्रष्टव्या । केन पुनः कारणेन भगवता दुःखदुःखतैव परिकीर्त्तिता । स्वशब्देन विपरिणामदुःखता, संस्कारदुःखता पुनः पर्यायेण [|] तथा हि दुःखदुःखताया (#<øbh_Sh 256>#) मार्याणां बालानाञ्च तुल्या दुःखताबुद्धिः प्रवर्त्तते । संवेजिकात्यर्थं दुःखदुःखता पूर्वमकृतप्रज्ञानामेवं च देश्यमाने सुखमवतारो भवति । सत्येषु विनेयानां [|] तत्र त्रिविधाया दुःखतायाः कथं व्यवस्थानं भवति । यत्तावद्दुःखं जातिर्दुःखं यावदिच्छाविघातो दुःखमित्यनेन साधिष्ठाना दुःखा वेदना आख्याता ॥ सा च दुःखदुःखता [|] इदं दुःखदुःखताया व्यवस्थानं । ये वा पुनरेतद्विपक्षा धर्मास्तथा यौवनं जराया, व्याधेरारोग्यं, जीवितं मरणस्य, प्रियसंप्रयोगो ऽप्रियसंप्रयोगस्य । अप्रियविनाभावः प्रियविनाभावस्य, इच्छासम्पत्तिरिच्छाविघातस्य, ये च दुःखायां वेदनायां प्रवृत्ताः क्लेशाः साधिष्ठाना, ये चारोग्यादिषु सुखस्थानीयेषु धर्मेषु तन्निर्जातायां च वेदनायां ये प्रवृत्ताः क्लेशा इयमुच्यते विपरिणाम दुःखता ॥ तत्र सुखा वेदना साधिष्ठाना अनित्यतया प[रि]णमन्ती । अत्यर्थीभावाधिपतेयं दुःखं विदधाति । क्लेशाः पुनः सर्वत्र प्रवृत्ताः पर्यवस्थानष(श) एव दुःखा भवन्ति । विपरिणामश्च स चेतसः तस्माद्विपरिणामदुःखतेत्युच्यते ॥ यथोक्तं भगवता- अवतीर्णविपरिणतेन चित्तेन मातृग्रामस्य हस्तिग्रहणं चेति विस्तरः ॥ यथा चोक्तं- काम[c]छन्दपर्यवस्थितः । काम[c]छन्दपर्यवस्थानप्रत्ययं तज्जं (#<øbh_Sh 257>#) चतसिकं दुःखदौर्मनस्यं प्रतिसंवेदयते । एवं व्यापादस्त्यानमिद्धामौद्ध(मिद्धौद्ध)त्यकौकृत्यविचिकित्सापर्यवस्थितः । तदनेनागमेनाप्तेन परमाप्तेन क्लेशेषु दुःखार्तोपि लम्बते । विपरिणामार्थो(र्त्तो)पि । तेनोच्यते क्लेशविपरिणाम [दुःखते ति [|] इदं विपरिणाम]दुःखताया व्यवस्थानं । संस्कारदुःखता पुनः । सर्वत्रगा उपादानस्कन्धेषु संक्षेपत आर्या च दुखदुःखता, या च क्लेशसंगृहीता विपरिणामधर्मता, ये (या) च साधिष्ठाना सुखा वेदना तां स्थापयित्वा, ये तदन्ये स्कन्धाश्च दुःखाः(दुःख)सहगतास्तन्निर्जातास्तदुत्पत्तिप्रत्यया स्तस्य चोत्पन्नस्य स्थितिभाजना इयमुच्यते संस्कारदुःखता ॥ ये स्कन्धा अनित्या उदयव्यययुतो(ताः) सोपादानास्त्रिवेदनाभिरनुषक्ता[þ] | दौष्ठुल्योपगता अयोगक्षेमपतिता अविनिर्मुक्ताः । दुःखदुःखताया विपरिणामदुःखताया अस्ववशवर्तिनश्च [|] इयमुच्यते संस्कारदुःखतया दुःखता [|] इदं संस्कारदुःखताया व्यवस्थानं । तभ(त्र)तृष्णा प्रार्थनाभिलाषोभिनन्दनेति पर्यायाः [|] सा पुनः प्रार्थना त्रिभिर्मुखैः प्रवृत्ता(s)तद्यथा पुनर्भवप्रार्थना, विषयप्रार्थना च । (#<øbh_Sh 258>#) तत्र या पुनर्भवप्रार्थना मा पौनर्भविकी तृष्णा । विषयप्रार्थना पुनर्द्विविधा [|] प्राप्तेषु विषयेषु सौमनस्याध्यवसानसहगता, अप्राप्तेषु च विषयेषु संयोगाभिलाषसहगता [|] तत्र या प्राप्तेषु विषयेषु सौमनस्याध्यवसानसहगता नन्दीरागसहगतेत्युच्यते । या पुनरप्राप्तेषु विषयेषु संयोगाभिलाषसहगता तत्र तत्राभिनन्दिनीत्युच्यते । निरोधोपिद्विविधः । क्लेशनिरोधः, उपक्लेशनिरोधश्च । मार्गोपि द्विविधः । शैक्षश्चाशैक्षश्च । इदमालम्बनं क्लेशविशोधनं लोकोत्तरेण मार्गेण वेदितव्यं । तेनाह चतुर्विधमालम्बनं । व्याप्यालम्बनं, चरितविशोधनं, कौशल्यालम्बनं, क्लेशविशोधनं चेति ॥ तत्राववादः कतमः । चतुर्विधो [a]ववादः । (#<øbh_Sh 259>#) अविपरीताववादः । अनुपूर्वाववादः । आगमाववादः । अधिगमाववादश्च ॥ तत्राविपरीताववादः कतमः । यदविपरीतं धर्मसत्त्वं च देशयति । ग्राहयति । भूतं यदस्य निर्याति । सम्यग्दुःखक्षयाय । दुःखस्यान्तक्रियायै [|] अयमुच्यते ऽविपरीताववादः । अनुपूर्वाववादः कतमः । यत्कालेन धर्मं देशयति । उत्तानोत्तानानि [स्थानानि] तत्प्रथमतो ग्राहयति । वाचय[ति] | ततः पश्चाद्गंभीराणि प्रथमस्य वा सत्यस्याभिसमयाय तत्प्रथमतो ऽववदते । (#<øbh_Sh 260>#) ततः पश्चात्समुदयनिरोधमार्गसत्यस्य, प्रथमस्य ध्यानस्य समापत्तये तत्प्रथमतोववदते । ततः पश्चादन्यासां ध्यानसमापत्तीनामयमेवंभागीयोनुपूर्वाववादो वेदितव्यः । तत्रागमाववादो यथा तेन गुरूणामन्तिकादागमितं भवति । गुरुस्थानीयानां, योगज्ञानां, आचार्याणामुपाध्यायस्य वा, तथागतस्य वा, तथागतश्रावकस्य वा [|] तथैवानेनान्यूनमधिकं कृत्वा परानववदते । अयमुच्यते आगमाववादः । तत्राधिगमाववादः [|] यथानेन तेधर्मा अधिगता भवन्ति । स्पर्शिताः (स्पृष्टाः) साक्षात्कृता, एकाकिना व्यवकृष्टविहारिणा । तञ्चैव परेषां प्राप्तये । स्पर्शनायै साक्षात्क्रियायै । अववदते [|] अयमुच्यते अधिगमाववादः । अस्ति पुनः सर्वाकारपरिपूर्णोववादः । स पुनः कतमः [|] यस्त्रिभिः (यत् त्रिभिः) प्रातिहारर्यैववदति । ऋद्धिप्रातिहार्येण, आदेशनाप्रातिहार्येण । अनुशास्तिप्रातिहार्येण । ऋद्धिप्रातिहार्येण, (#<øbh_Sh 261>#) अनेकविधमृद्धिविषयमुपदर्शयत्यात्मनि च बहुमानं ज[न]यति । परेषां यथा तेन बहुमानजाताः । श्रोत्रावधानयोगे मनसिकारे आदरजाता भवन्ति । तत्र [|] देशना प्रातिहार्येण चित्तचरितं समन्वेष्य अनुशास्तिप्रातिहार्येण यथेन्द्रियं, यथाचरितं, यथावतारंधर्मदेशनां देशयति । प्रतिपक्षे समनुशास्ति । तेनायं प्रातिहार्यत्रयसंगृहीतः परिपूर्णाववादो भवति ॥ तत्र शिक्षा कतमा । आह । तिस्रः शिक्षाः [|] अधिशीलं शिक्षा, अधिचित्तमधिप्रज्ञं शिक्षा ॥ तत्राधिशीलं शिक्षा कतमा । यथापि तच्छीलं (#<øbh_Sh 262>#) वा (तच्छीलवान्) विहरतीति विस्तरेण पूर्ववत् ॥ तत्राधिशीलं (चित्तं) शिक्षा विविक्तं कामैर्विविक्तं पापकैरकुशलैर्धर्मैः सवितर्कं, सविचारं, विवेकजं, प्रीतिसुखं, चित्तैकाग्रता[¤]च, प्रथमं ध्यानं यावच्चतुर्थं ध्यानमुपसम्पद्य विहरति । इयमधिचित्तं, शिक्षा । अपि खलु सर्वे आरूप्यास्तदन्याश्च समाधिसमापत्तयः । अधिचित्तं शिक्षेत्युच्यते । अपि तु ध्यानानि निश्रित्य तत्प्रथमतः सत्याभिसमयोमा वक्रान्तिर्भवति । न तु सर्वेण सर्वं विना ध्यानैः तस्मात्प्रधानानि ध्यानानि कृत्वा अधिचित्तं शिक्षेत्युक्तानि । तत्राधिप्रज्ञं शिक्षा या चतुर्ष्वार्यसत्येषु यथाभूतं ज्ञानं [|] (#<øbh_Sh 263>#) केन कारणेन तिस्र एव शिक्षा न तदूर्ध्वं । आह । समाधिप्रतिष्ठार्थेन । ज्ञानसंनिश्रयार्थेन । कृत्यकरणार्थेन च [|] तत्र समाधिप्रतिष्ठार्थेनाधिशीलं । शिक्षा । तथा हि शीलं प्रतिष्ठाय चित्तैकाग्रतां स्पृशति (॥) चित्तसमाधिं [॥] तत्र ज्ञानसन्निश्रयार्थेन अधिचित्तं शिक्षा । तथा हि समाहितचित्तस्यैकाग्रता । स्मृत्या ज्ञेये वस्तुनि यथाभूतं ज्ञानदर्शनं प्रवर्त्तते । तत्र कृत्यकरणार्थेन अधिप्रज्ञं शिक्षा । तथा हि सुविशुद्धेन ज्ञानदर्शनेन क्लेशप्रहाणं साक्षात्करोति । एष हि स्वार्थ e[तत्] परमं कृत्यं यदुत क्लेशप्रहाणं [|] तत उत्तरिकरणीयं पुनर्नास्ति । तेन एतास्तिस्र एव शिक्षाः । काः पुनरासां शिक्षाणामानुपूर्वीषु विशुद्धशीलस्य विप्रतिसारः [|] अविप्रतिसारिणः प्रामोद्यं, प्रीतिः, प्रश्रब्धिः, सुखं, सुखितस्य चित्तसमाधिः [|] समाहितचित्तो यथाभूतं प्रजानाति । यथाभूतं पश्यति । यथाभूतं जानन्पश्यन्निर्विद्यते । निर्विण्णो (#<øbh_Sh 264>#) विरज्यते । विरक्तो विमुच्यते । विमुक्तो [a]नुपादाय परिनिर्वाति । एवमिमानि शीलानि भावितानि अग्रतायामुपनयन्ति । यदुतानुपादाय परिनिर्वाणमियमासां शिक्षाणामानुपूर्वी । तत्र केन कारणेनाधिशीलं शिक्षा अधिशीलमित्युच्यते । एवमधिचित्तमधिप्रज्ञमधिकारार्थेना(धिकारार्थेन) च । तत्र कथमधिकारार्थेना (ना a)धिचित्तमधिकृत्य यच्छीलं सा अधिशीलं शिक्षा । अधिप्रज्ञमधिकृत्य यश्चित्तसमाधिः । सा अधिचित्तं शिक्षा । क्लेशप्रहाणमधिकृत्य यज्ज्ञानं दर्शनं । सा अधिप्रज्ञं शिक्षा । या चाधिचित्तं । या चाधिप्रज्ञं शिक्षा । एताः शिक्षाः अस्मिन्नेव शासने असाधारणा इतो बाह्यैरेवमधिकार्थेन [|] अस्ति पुनरधिचित्तं शिक्षा या अधिप्रज्ञं शिक्षाया आवाहिका, अस्त्यधिप्रज्ञं शिक्षा या अधिचित्तं शिक्षाया आवाहिका । तद्यथा । आर्यश्रावकः । अलाभी मौलध्यानानां, शैक्षो, दृष्टपदः, ततः पश्चाद्भावनाप्रहातव्यानां क्लेशानां प्रहाणाय प्रयुज्यमान[þ] स्मृतिसंबोध्यंगं भावयति । इयमधिप्रज्ञं शिक्षा (|) अधिचित्तं (#<øbh_Sh 265>#) शिक्षाया आवाहिका । अधिचित्तं पुनः शिक्षा अधिप्रज्ञाया आवाहिका पूर्वमेवोक्ता ॥ तत्र अस्त्यधिशीलं शिक्षा । नाधिचित्तं, नाधिप्रज्ञं । अस्त्यधिशीलमधिचित्तं, नाधिप्रज्ञं । न त्वस्त्यधिप्रज्ञं शिक्षा या विनाधिशीलेनाधिचित्तेन च । अतो यत्राधिप्रज्ञं । शिक्षा । तत्र तिस्रः शिक्षा वेदितव्या[þ] ॥ इदं तावच्छिक्षाव्यवस्थानं । तत्र योगिना योगप्रयुक्तेन शिक्षितव्यं । तत्र त्रयः पुद्गलाः सत्यान्यभिसमागच्छन्ति । कतमे त्रयस्तद्यथा । अवीतरागः यद्भूयो वीतरागः, वीतरागश्च । तत्र सर्वेणसर्वमवीतरागः सत्यान्यभिसमागच्छन् सह सत्याभिसमयात्स्रोत (-येन स्त्रोत) आपन्नो भवति । यद्भूयो वीतरागः पुनः सकृदागामी भवति । वीतरागः सह सत्याभिसमयाद् (येना) नागामी भवति । (#<øbh_Sh 266>#) त्रीणीन्द्रियाणि । अनाज्ञातमाज्ञास्यामीन्द्रियं । आज्ञेन्द्रियमाज्ञातवत इन्द्रियं । एषामिन्द्रियाणां कथं व्यवस्थानं भवति । अनभिसमितानां (#<øbh_Sh 267>#) सत्यानां अभिसमयाय प्रयुक्तस्य अनाज्ञातमाज्ञास्यामीन्द्रियव्यवस्थानं । अभिसमितवतः शैक्षस्याज्ञेन्द्रियव्यवस्थानं । कृतकृत्यस्याशैक्षस्यार्हतः । आज्ञा[तावीन्द्रिय]व्यवस्थानं । त्रीणि विमोक्षमुखानि । तद्यथा शून्यता [a]प्रणिहितमानिमित्तेमेषां त्रयाणां विमोक्षमुखानां कथं व्यवस्थानं भवति । आह [|] द्वयमिदं संस्कृतमसंस्कृतञ्च । तत्र संस्कृतं त्रैधातुकप्रतिसंयुक्ताः पञ्चस्कन्धाः, [a]संस्कृतं पुनः निर्वाणं । इदमुभयं यच्च संस्कृतं, यच्चा संस्कृतमित्युच्यते । (#<øbh_Sh 268>#) यत्पुनरिदमुच्यते । आत्मा वा, सत्त्वो वा, जीवो वा, जन्तुर्वा, इदमसत् । तत्र संस्कृते दोषदर्शनादादीनवदर्शनादप्रणिधानं भवति । अप्रणिधानाच्चाप्रणिहितं विमोक्षमुखं व्यवस्थाप्यते । निर्वाणे पुनः तत्र प्रणिधानवतः प्रणिधानं भवति । शान्तदर्शनं । प्रणीतदर्शनं । निःसरणदर्शनं च । निःसरणदर्शनाच्च पुनरानिमित्तं विमोक्षमुखं व्यवस्थाप्यते । तत्रासत्यसम्विद्यमाने नैव प्रणिधानं भवति । तद्यथैवासत्तथैवासदिति । जानतः पश्यतः शून्यताविमोक्षमुखं व्यवस्थाप्यते । एवं त्रयाणां विमोक्शमुखानां व्यवस्थानं भवति ॥ तत्र कतमे शिक्षानुलोमिका धर्माः । आह दश शिक्षाविलोमा धर्माः । तेषां प्रतिपक्षेण दश शिक्षानुलोमिका [धर्मा] वेदितव्याः । तत्र कतमे शिक्षाविलोमाधर्मास्तद्यथा । मातृग्रामः । शिशुरुदारवर्णो रंजनीयः । शिक्षाप्रयुक्तस्य कुलपुत्रस्याधिमात्रमन्तरायकरः परिपन्थकः, सत्कायपर्यापन्नेषु संस्कारेषु नियन्तिरालस्यं, कौसीद्यं । सत्कायदृष्टेः कबडंकाराहारमुपादाय रसरागः । लोकाख्यानकथास्वनेकविधासु बहुनानाप्रकारासु चित्रेषु (त्रासु) छ(च्छ)न्दरागानुनयः, धर्मचिन्ता, योगमनसिकारापक्षालः । स पुनः कतमस्तद्यथा (#<øbh_Sh 269>#) रसेषु वा, सत्येषु वा, स्कन्धेषु वा [|] कर्मफले वा प्रहाणप्रयुक्तस्य च कायदौष्ठुल्यशैथिलिकस्य शमथविपश्यनापक्षालमनसिकारः । स्त्यानमिद्धेन वा चित्ताभिभवः । चित्ताभिसंक्षेपः । अन्वारब्धवीर्यस्य वा कायिकक्लमः । चैतसिक उपायासः । अतिलीनवीर्यस्य विशेषासंप्राप्तिः कुशलपक्षपर्यादानं । लोभेन वा, यशसावा, प्रशंसया वा, अन्यतमान्यतमेन वा सुखलवमात्रत्वेन, नन्दीसौमनस्यमौद्धत्यमव्युपशमः । औद्विग्न्य मुत्प्लावितत्वं । सत्कायनिरोधे निर्वाणे उत्त्रासश्ठ(ःस्त)म्भितत्वं । अमात्रया प्रयोगः । अत्यभिजल्पः । धर्म्यामपि कथां कथयता विगृह्य कथामारभ्यानुयोगः । पूर्वदृष्टश्रुतानुभूतेषु विषयेष्वनेकविधेषु बहुनानाप्रकारेषु चित्तविसारः चित्ताक्षेपः । अनित्येषु च संस्का[रेषु] निध्यायितत्वं, इमे धर्माश्चिन्तायोगमनसिकारापक्षाला वेदितव्याः । ध्यान[समापत्ति]सुखास्वादनता, आनिमित्तं समापत्तुकामस्य संस्कारनिमित्तानुसारिता । स्पृष्टस्य शारीरिकाभिर्वेदनाभिः, दुःखामिर्यावत्प्राणहारिणीभिर्जीवितनियन्ति[þ] |, जीविताशा तदाशानुगतस्य (#<øbh_Sh 270>#) शोचना, क्लाम्यना, परिदेवना इति । इमे दश शिक्षाविलोमा धर्माः [|] कतमे दश शिक्षापदानां विलोमानां धर्माणां प्रतिपक्षेण शिक्षानुलोमिका भवन्ति । तद्यथा-अशुभसंज्ञा, अनित्ये दुःखसंज्ञा । दुःखे अनात्मसंज्ञा । आहारे प्रतिकूलसंज्ञा । सर्वालोके अनभिरतिसंज्ञा । आलोकसंज्ञा । विरागसंज्ञा । निरोधसंज्ञा । मरणसंज्ञा । इतीमा दश संज्ञा[þ] | आसेविता भाविता बहुलीकृता दशविधस्य शिक्षापरिपन्थकस्य दशानां शिक्षाविलोमानां धर्माणां प्रहाणाय सम्वर्तन्ते । तत्र धर्मालोकः । अर्थालोकः । शमथालोको, विपश्यनालोकश्च । एतानालोकानधिपतिं कृत्वा आलोकसंज्ञा । अस्मिन्नर्थे अभिप्रेता । धर्मचिन्तायोगमनसिकारः । परिपन्थस्य प्रहाणाय ॥ तत्रापरे दश शिक्षानुलोमिका धर्मा वेदितव्याः । कतमे दश [|] तद्यथा पूर्वको हेतुः । आनुलोमिक उपदेशः । योनिशः प्रयोगः । सातत्यसत्कृत्यकारिता तीव्र[c]छन्दता, योगबलाधानता, कायचित्तदौष्ठुल्यप्रतिप्रश्रब्ध(ब्धि)रभीक्ष्णप्रत्यवेक्ष[ण]ता । अपरितमना, निरभिमानता च । तत्र पूर्वको हेतुः कतमः । यः पूर्वमिन्द्रियपरिपाकः । (#<øbh_Sh 271>#) इन्द्रियसमुदागमश्च । [तत्रानुलोमिक उपदेशः कतमः] य उपदेशो ऽविपरीतश्चान(नु)पूर्विकस्य(श्च) | तत्र योनिशः प्रयोगः । यथैवा[व]वदितः (वोदितः) | तथैव प्रयुज्यते । तथा प्रयुज्यमानः सम्यग्दृष्टिमुत्पादयति ॥ तत्र सातत्यसत्कृत्यकारिता [|] षड्रूपेण प्रयोगेण अबन्ध्यञ्च कालं करोति । कुशलपक्षेण क्षिप्रमेव कुशलपक्षं समुदानयति । तत्र तीव्र[c]छन्दता [|] यथापि तदुत्तरे विमोक्षे स्पृहामुत्पादयति । कदा स्विदहं तदायतनमुपसम्पद्य विहरिष्यामि । यदार्या आयतनमुपसंपद्य विहरन्तीति । तत्र योगबलाधानता [|] द्वाभ्यां कारणाभ्यां योगबलाधानप्राप्तो भवति । प्रकृत्यैव च तीक्ष्णेन्द्रियतया, दीर्घकालाभ्यासपरिचयेन च । तत्र कायचित्तदौष्ठु[ल्यं, प्रीतिः] प्रश्रब्धिर्यथापि तच्छ्रान्तकायस्य क्लान्तकायस्योत्पद्यते । कायदौष्ठुल्यं, चित्तदौष्ठुल्यं । तदीर्यापथान्तरकल्पनया प्रतिप्रस्रम्भयति । अतिवितर्कितेनातिविचारितेनोत्पद्यते । कायचित्तदौष्ठुल्यं तदा [चात्म]चेतः शमथानुयोगेन प्रतिप्रश्रम्भयति । (#<øbh_Sh 272>#) चित्ताभिसंक्षेपेण चित्तलयेन स्त्यानमिद्धपर्यवस्थानं । चोत्पद्यते । कायचित्तदौष्ठुल्यं तदधिप्रज्ञं धर्मविपश्यनया, प्रसदनीयेन च मनस्कारेण प्रश्रम्भयति । प्रकृत्यैव वा प्रहीणक्लेशस्य क्लेशपक्षं कायचित्तदौष्ठुल्यं अविगतं भवति । सदानुषक्तं तत्सम्यङ्मार्गभावनया प्रतिप्रश्रम्भयति । तत्राभीक्ष्णप्रत्यवेक्षा । अभीक्ष्णं शीलान्यारभ्य कुकृतं प्रत्यवेक्षते । सुकृतञ्च । अकृतं च प्रत्यवेक्षते, कृतं च । कुकृताच्चाकृताद् व्यावर्त्तते । सुकृताच्च कृतान्न प्रत्युदावर्त्तते । तथा क्लेशानां प्रहीणाप्रहीणानां मीमान्सा (मांसा) मनस्कारमधिपतिं कृत्वा अभीक्ष्णं प्रत्यवेक्षते । तत्र प्रहीणतां ज्ञात्वा पुनः पुनस्तमेव मार्गं भावयति । तत्रापरितमनाय (नया) तत्कालान्तरेण ज्ञातव्यं । द्रष्टव्यं, प्राप्तव्यं । तदजानतो [a]पश्यतो, नाधिगच्छतः । परितमना उत्पद्यते, चैतसिकः क्लमः । चैतसिकोविघातः । तामुत्पन्नान्नाधिवासयति । प्रजहाति । निरभिमानता । अधिगमे प्राप्तौ । स्पर्शनायां निरभिमानो भवति । अविपरीतग्राही, प्राप्ते प्राप्त संज्ञी, अधिगते अधिगतसंज्ञी [|] इतीमे दश धर्माः शिक्षाकामस्य योगिनः ॥ आदिमध्यपर्यवसानमुपादाय शिक्षामनुलोमयति (न्ति), न विलोमयन्ति । तेनोच्यन्ते शिक्षानुलोमिका इति । (#<øbh_Sh 273>#) तत्र कतमो योग्रभंशः । आह । चत्वारो योगभ्रंशाः । कतमे चत्वारः । अस्ति योगभ्रंश आत्यन्तिकः । अस्ति तावत्कालिकः । अस्ति पारिहाणिकः । अस्ति मिथ्याप्रतिपत्तिकृतः । तत्रात्यन्तिको योगभ्रंशः । अयोगस्थानां पुद्गलानां वेदितव्यः । तस्यापरिनिर्वाणधर्मकत्वादत्यन्तपरिभ्रष्टा एव योगाद्भवन्ति । तत्र तावत्कालिकः । तद्यथा गोत्रस्थानां परिनिर्वाण धर्मकाणां प्रत्ययविकलानां, ते हि दूरमपि, परमपि गत्वा अवश्यमेव प्रत्ययानासादयिष्यन्ति । योगं च संमुखीकृत्य भावयित्वा परिनिर्वास्यन्ति । तेनैव तेषां तावत्कालिक एव भ्रंशो भवति । तत्र प्राप्तिपरिहाणिको योगभ्रंशः । यथापीहैकत्ये प्राप्तादधिगता[j]ज्ञानदर्शनस्पर्शविहारात्परिहीयन्ते । तत्र मिथ्याप्रतिपत्तिकृतो योगभ्रंशः । यथापीहैकत्येः । अयोनिशः प्रयुज्यमानो नाराधको भवति (|) योगस्य, नाराधयति (|) ध्याय्यं धर्मं कुशलं [|] यथापीहैकत्यः बहुक्लेशो भवति । प्रभूतरजस्कजातीयः । महाविज्ञानश्च भवति । महाबुद्धिः । महताया (महत्या) बुद्धया समन्वागतः । स श्रुतमुद्गृह्णाति । श्रुतं पर्यवाप्नोति । अल्पम्वा, प्रभूतं वा, अरण्ये वा पुनर्विहरति आगतागतानाञ्च गृहिप्रव्रजितानां, रुजकानां, रुजकजातीयानां धर्मदेशनया (#<øbh_Sh 274>#) चित्तमाराधयति । कुहनानुचरितया च चेष्टया कायवाक्यप्रतिसंयुक्तया, तस्य तेन हेतुभावेन, तेन प्रत्ययेनोत्पद्यते । लाभसत्कारश्लोकः, स ज्ञातो भवति । महासुखो लाभी भवति । चीवरपिण्डपातशयनासन[ग्लानप्रत्य]यभैषज्यपरिष्काराणां, सत्कृतश्च भवति, गुरुकृतो, राज्ञां राजामात्राणां, यावत्सार्थवाहानां, अर्हत्सम्पत(द)þ । तस्यान्ता वर्त्तन्ते श्रावकाः, गृहिणः, प्रव्रजिताः । अपि अध्वादेन्तेषु ग्रेधं निगमयम्वा वर्त्तते (अप्यध्वान्तेषु ग्रामो निगमो वा वर्तते) वा [...]यतस्यैवं भवति । सन्ति ये श्रावका, गृहिप्रव्रजिता, ये मयि संभावनाजाता येषां महत्संस(म)तः ते चेद्या(न्मा)मुपसंक्रम्य योगे मनसिकारे शमथविपश्यनाया[ü] प्रश्नं पृच्छेयुः । तेषां चाहं पृष्टो व्याकुर्यां न जानामीत्येवं सति या संभावना सा च हीयेन्न (हीयेत, न) च स्यामर्हत्सम्मतः, यन्न्वहं स्वयमेव चिन्तयित्वा, तुलयित्वोपपरीक्ष्य योगं व्यवस्थापयेयं । स एतमेवार्थमधिपतिं कृत्वा लाभसत्काराभिगृद्ध एकाकी रहोगतः स्वयमेव चिन्तयित्वा, तुलयित्वा, तुलयित्वोपपरीक्ष्य योगंव्यवस्थापयति । स चास्य योगो न सूत्रे भवति । न विनये संदृश्यते । धर्मतां च विलोमयति । मयेते(य एते) भिक्षवः । सूत्रधरा, विनयधरा, मातृकाधरास्तेषां तद्योगस्थानं (#<øbh_Sh 275>#) विनिगूहति । न प्रकाशयति । येप्यस्य श्रावका भवन्ति । गृहिणः, प्रव्रजिताश्च, तानपि योगप्रतियुक्तये आज्ञापयति । तत्कस्य हेतोर्मा, मैव ते सूत्रधरा, विनयधरा, मातृकाधरा, एतद्योगस्थानं श्रुत्वा सूत्रेवतारयेयुः । तच्च नावतारये(तरे)द्विनये, संदर्शयेयुः । तच्च न संदृश्यते । धर्मतया उपपरीक्ष्येत । तच्च धर्मतां विरोधयेत् । ते च ततो निदानम् प्रतीता भवेयुरप्रतीतवचनैश्च सां चोदयेयुः । अधिकरणानि चोत्पादयेयुः । एवमहं पुनरपि न सत्कृतः (|) स्यान्न गुरुकृतो, राज्ञां राजामात्राणां यावद्धनिनां श्रेष्ठिनां सार्थवाहानां, न च पुनर्लाभी स्यां चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणामिति । स तामेव लाभसत्कारकामतामधिपतिं कृत्वा अधर्मे धर्मसंज्ञी, विनिधाय संज्ञां रूपि[णी]मधर्मं धर्मतो दीपयति । संप्रकाशयति । तत्र येस्य दृष्ट्यनुमतमापद्यन्ते । तेप्यधर्मे । धर्मसंज्ञिनो भवन्ति । मन्दत्वान्मोहत्वात्ते अधर्मे धर्मसंज्ञिनो यथानुशिष्टा अपि, प्रतिपद्यमाना मिथ्याप्रतिपन्ना एव ते वेदितव्याः । अयमेवं रूपो मिथ्याप्रतिपत्तिकृतो योगभ्रंशस्सद्धर्मप्रतिरूपको ह्यसद्धर्मः सद्धर्मस्यान्तर्धानाय [|] इतीमे चत्वारो योगभ्रंशा ध्यायिना भिक्षुणा योगाचारेण परिज्ञेया वर्जयितव्याः ॥ तत्र योगः कतमः । आह [|] चतुर्विधो (#<øbh_Sh 276>#) योगः । तद्यथा श्रद्धा, छन्दो, वीर्यं, उपायश्च ॥ तत्र श्रद्धा द्विविधाधिष्ठाना-अभिसंप्रत्ययाकारा प्रसादाकारा च ॥ धर्मयुक्तिविचारणाधिष्ठाना पुद्गलानुभावाधिमुक्त्यधिष्ठाना च ॥ छन्दोपि चतुर्विधः । तद्यथा प्राप्तये [|] यथापीहैकत्यः उत्तरे विमोक्षस्पृहामुत्पादयति । विस्तरेण पूर्ववत् । परिपृच्छायै । यथापीहैकत्यः स्पृहामुत्पादयति विस्तरेण पूर्ववत्परिपृच्छायै । आरामं गमनाय, विज्ञानां सब्रह्मचारिणां योगज्ञानामन्तिकमश्रुतस्य श्रवणाय, श्रुतस्य च पर्यवदानाय [|] संभारसमुदागमाच्छन्दः । यथापीहैकत्यः शीलसम्वरपारिशुद्धये, इन्द्रियं संवरपारिशुद्धये, भोजने मात्रज्ञतायां, जागरिकानुयोगे, संप्रजानद्विहारितायामुत्तरोत्तरां स्पृहामुत्पादयति । अनुयोगाच्छन्दः । या (यः) सातत्यप्रयोगतायां सत्कृत्यप्रयो[गता]यां च मार्गभावनायां स्पृहामुत्पादयत्यभिलाषं कर्तुकामतामित्ययं चतुर्विधश्छन्दः । (इत्ययं चतुर्विधश्छन्दः) यदुत प्राप्तये । परिपृच्छनायै । संभारसमुदागमाय । अनुयोगाय च । तत्र वीर्यमपि चतुर्विध[ü] तद्यथा श्र[वणा]य, चिन्तनायै, भावनायै । आवरणपरिशुद्धये च । (#<øbh_Sh 277>#) तत्र श्रवणाय वीर्यं । यदश्रुतं शृण्वतः । पर्यवदापयतः । चेतसो [a]भ्युत्साहः । अविन्यस्तप्रयोगता, एवं यथाश्रुतानां धर्माणामेकाकिनो रहोगतस्यार्थं । चिन्तयतस्तुलयत उपपरीक्षमाणस्य । एवं प्रतिसंलयनप्रविष्टस्य कालेन कालं शमथविपश्यनां भावयत एवमहोरात्रानुयुक्तस्य चंक्रमनिषद्याभ्या[ü] निवरणेभ्यश्चित्तं विशोधयतः । यश्चेतसोभ्युत्साहः । अविन्यस्तयागता(प्रयोगता) [|] एवं यथाश्रुतानां धर्माणामेकाकिनो रहोगतस्यार्थं चिन्तयत आलयदीर्घता तत्र । उपायोपि चतुर्विधस्तद्यथा शीलसम्वरमिन्द्रियसंवरमधिपतिं कृत्वा सूपस्थितस्मृतिता । तथा चोपस्थितस्मृतेरप्रमादश्चेतस आरक्षा । कुशलानां धर्माणां निषेवणा । तथा वाप्रमत्तस्याध्यात्मं चेतःशमथयोगः । अधिप्रज्ञञ्च धर्मविपश्यना [|] स चायं योगश्चतुर्विधः । षोडशाकारो भवति । तत्र श्रद्धया प्राप्तव्यमर्थमधिपतिं संप्राप्नोति । प्राप्तिमभिसंप्रत्ययात्कर्तुकामतामुत्पादयति । कुशलेषु धर्मेषु [|] स एवं कर्तुकामः । अहोरात्रानुयुक्तो विहरति । उत्साही । दृढपराक्रमः । तच्च वीर्यमुपादाय परिगृहीतमप्राप्तस्य प्राप्तये, अनधिगतस्याधिगमाय । असाक्षात्कृतस्य साक्षात्क्रियायै । सम्वर्त्तते । तस्मादिमे चत्वारो धर्मा योग इत्युच्यते । (#<øbh_Sh 278>#) तत्र मनसिकारः कतमः । चत्वारो मनस्काराः कतमे चत्वारः । (संस्थापयतश्च धर्माः (धर्मान्) प्रविचिन्वतः । यावन्मनस्कारं न प्राप्नोति । तावदस्य बलवाहनो मनस्कारो भवति । बलादवष्टभ्य तच्चित्तमेकाग्रतायामवस्थापयति । तेनोच्यते । बलवाहन इति । सछिद्रवाहनो मनस्कारः कतमः) तद्यथा- बलवाहनः स(c]छिद्रवाहनः, अनाभोगवाहनश्च । तत्र बलवाहनो मनस्कारः कतमः । तद्यथा आदिकर्मिकस्याध्यात्ममेव चित्तं स्थापयतः । संस्थापयतश्च । (#<øbh_Sh 279>#) धर्मान् प्रविचिन्वतः । यावन्मनस्कारं न प्राप्नोति । तावदस्य बलवाहनो मनस्कारो भवति । बलादवष्टभ्य तच्चित्तमेकाग्रतायामवस्थापयति । तेनोच्यते बलवाहन इति । स[c]छिद्रवाहनो मनस्कारः कतमः । यो लब्धमनस्कारस्य च लौकिकेन मार्गेण गच्छतो लोकोत्तरेण वा (यो) लक्षण प्रतिसंवेदी मनस्कारः । तथा हि समाधिस्तत्र चिन्तया व्यवथी(स्थी)यते । नैकान्तेन भावनाकारेण प्रवर्त्तते । तत्र नि[÷]छिद्रवाहनो मनस्कारः । लक्षणप्रतिसंवेदिनो मनस्कारादूर्ध्वं यावत् । प्रयोगनिष्ठान्मनसिकारात्तथानाभोगवाहनो मनस्कारः । यः प्रयोगनिष्ठाफलो मनस्कारः ॥ अपरे चत्वारो मनस्काराः तद्यथा आनुलोमिकः, प्रातिपक्षिकः, प्रसदनीयः, प्रत्यवेक्षणीयश्च [|] तत्रानुलो[मिको] मनस्कारः । येनालम्बनं विदूषयति । सम्यक्प्रयोगं चारभते । नो तु क्लेशं प्रजहाति ॥ तत्र प्रातिपक्षिको येन क्लेशं प्रजहाति । तत्र प्रसदनीय येन लीनं चित्तं प्रग्राहकैर्निमित्तैरभिप्रमोच(द)यति । सं[प्रहर्ष]यति । प्रगृह्णाति । (#<øbh_Sh 280>#) तत्र प्रत्यवेक्षणीयो मनस्कारः । तद्यथा मिमान्सा(मांसा)मनस्कारः । यमधिपतिं कृत्वा प्रहीणा प्रहीणतां क्लेशानां प्रत्यवेक्षते । तत्रालम्बनं मनसि कुर्वता कति निमित्तानि मनसि कर्त्तव्यानि भवन्ति । आह । चत्वारि । तद्यथा । आलम्बननिमित्तं । परिवर्त्त(र्ज)नीयं निमित्तं [|] निषेवणीयं च निमित्तं । तत्रालम्बननिमित्तं यत् । ज्ञेयवस्तुसभागं प्रतिबिम्बं । प्रतिभासं (सः) ॥ तत्र निदाननिमित्तं तद्यथा समाधिसंभारोपचयः । अनुलोमिक उपदेशः । भावनासहगतः । तीव्र[c]छन्दः, संवेजनीयेषु धर्मेषु संवेगः । विक्षेपाविक्षेपपरिज्ञा । अवधानं परतश्च । संघहा मनुस्य(ष्य) कृतो वा, को (a)मनुष्य कृतो वा, शब्द कृतो वा, व्यापादकृतो वा । तथा विपश्यनापूर्वंगमः । अध्यात्मं चित्ताभिसंक्षेपः । उत्तप्ततराया विपश्यनायाः उत्तरत्र निदाननिमित्तं, तथा शमथपूर्वंगमा विपश्यना, उत्तप्ततरस्य शमथस्योत्तरत्र निदाननिमित्तं । तत्र परिवर्जनीयनिमित्तं चतुर्विधं । तद्यथा । लयनिमित्तं, औद्धत्यनिमित्तं, संगनिमित्तं, विक्षेपनिमित्तं च । तत्र लयनिमित्तं येनालम्बननिमित्तेन निदाननिमित्तेन चित्तं लीनत्वाय परैति । (#<øbh_Sh 281>#) तत्रौद्धत्यं येनालम्बननिमित्तेन निदाननिमित्तेन चित्तमुत्पद्यते । तत्र संगनिमित्तं येनालम्बननिमित्तेन । निदाननिमित्तेन चित्तमालम्बने रज्यते ॥ संरज्यते । संक्लिश्यते । तत्र विक्षेपनिमित्तं । येनालम्बननिमित्तेन निदाननिमित्तेन चित्तम्बहिर्धा विक्षिप्यते । तानि पुनर्निमित्तानि यथा समाहितायां भूमौ एभिर्मनस्कारैरालम्बनमधिमुच्यते । कत्यधिमोक्षा भवन्ति । आह [|] नवाधिमोक्षा स्तद्यथा । प्रभास्वरश्चाप्रभास्वरश्च । जड्ः, पटुः, परीत्तो, महद्गतः । अप्रमाणः । परिशुद्धः । अपरिशुद्धश्चेति ॥ (#<øbh_Sh 282>#) तत्र प्रभास्वरोधिमोक्षो य आलोकनिमित्ते सूद्गृहीते आलोकसहगतः |] तत्राप्रभास्वरोधिमोक्षः । तद्यथा आलोकनिमित्ते सूद्गृहीते अन्धकारसहगतः । तत्र जडो ऽधिमोक्षः । यो मृद्विन्द्रियसन्तानपतितः । तत्र पटुरधिमोक्षो यस्तीक्ष्णेन्द्रियसन्तानपतितः । तत्र परीत्तोधिमोक्षः । यः परीत्तश्रद्धाछ(च्छ)न्दसमाधिः परीत्तालम्बनश्च । इति मनस्कारपरीत्ततया चालम्बनपरीत्ततया च परीत्तोधिमोक्षः ॥ तत्र महद्गतोधिमोक्षः । तत्र यो महद्गतः श्रद्धाच्छन्दसहगतो महद्गतम्वा आलम्बनमधिमुच्यते । योधिमोक्ष इति । मनस्कारमहद्गत[त]या चालम्बनमहद्गततया महद्गतोधिमोक्षः । तत्राप्रमाणोधिमोक्षः । अप्रमाण[þ] श्रद्धाछ(च्छ)न्दसहगतः । अनन्तम्वा अपर्यन्त[मालम्ब]नमधिमुच्यते । यो ऽधिमोक्ष इति । मनस्काराप्रमाणतया चालम्बनप्रमाणतया चाप्रमाणाधिमोक्षः । तत्र परिशुद्धो ऽधिमोक्षः यः प्रभावितः, परिनिष्पन्नः पर्यवसानगतः । अपरिशुद्धो वा पुनर्यो न सुभावितो, न (#<øbh_Sh 283>#) परिनिष्पन्नो न पर्यवसानगतः । तत्र कति योगस्य योगकरणीयानि । आह । चत्वारि । कतमानि चत्वारि । तद्यथा । आश्रयनिरोधः । आश्रयपरिवर्त्तः । आलम्बनपरिज्ञानं । आलम्बनाभिरतिश्च । तत्रत्राश्रयनिरोधः प्रयोगमनसिकारभावनानुयुक्तस्य यो दौष्ठुल्यसहगत आश्रयः । सो ऽनुपूर्वेण निरुध्यते । प्रस्रब्धिसहगतश्चाश्रयः परिवर्त्तते । अयमाश्रयनिरोधोयमाश्रय परिवर्तः । योगकरणीयं । तत्रालम्बनपरिज्ञानमालम्बनाभिरतिश्च । अस्त्यालम्बनपरिज्ञानमालम्बनाभिरतिः । आश्रयनिरोधपरिवर्त्तपूर्वंगमं । यदा चालम्बनपरिज्ञानमालम्बनाभिरतिमधिपतिं कृत्वा आश्रयो निरुध्यते । परिवर्त्तते च । अस्त्यालम्बनपरिज्ञानमालम्बनाभिरतिः । आश्रयविशुद्धिपूर्वंगमः । आश्रयविशुद्धिमधिपतिं (#<øbh_Sh 284>#) कृत्वा सुविशुद्धमालम्बनज्ञानं । कार्यपरिनिष्पत्तिकाले प्रवर्तते । अभिरतिश्च [|] तेनोच्यते चत्वारि योगस्य करणीयानीति ॥ तत्र कति योगाचाराः । आह त्रयस्तद्यथा । आदिकर्मिकः, कृतपरिचयः । अतिक्रान्तमनस्कारश्च ॥ तत्रादिकर्मिको योगाचारः । मनस्कारादिकर्मिकः । क्लेशविशुद्ध्यादिकर्मिकश्च ॥ तत्र मनस्कारादिकर्मिकः । तत्र प्रथमकर्मिक एकाग्रतायां यावन्मनस्कारं न प्राप्नोति । चित्तैकाग्रतां न स्पृशति । तत्र क्लेशविशुद्ध्यादिकर्मिकः । अधिगतेपि मनस्कारे क्लेशस्य चित्तं विमोचयितुकामस्य यल्लक्षणप्रतिसंवेदिनो मनस्कारस्यारम्भः प्रतिग्रहश्चाभ्यासः । अयं क्लेशविशुद्ध्यादिकर्मिकः । तत्र कृतपरिचयः कतमः । लक्षणप्रतिसंवेदिनं मनस्कारं स्थापयित्वा तदन्येषु षट्सु मनस्कारेषु प्रयोगनिष्ठापन्नेषु कृतपरिचयो भवति । तत्रातिक्रान्तमनस्काराः (रः) प्रयोगनिष्ठाफलमनस्कारे वेदितव्यः । अतिक्रान्तो ऽसौ भवति । प्रमो(यो)गभावनामनस्कारं । स्थितो भवति । भावनाफले [|] तस्मादतिक्रान्तमनस्कार इत्युच्यते । अपि च कुशलं धर्म[c]छन्दमुपादाय । प्रयुज्यमानो (#<øbh_Sh 285>#) यावन्निर्वेधभागीयानि कुशलमूलानि नोत्पादयति । तावदादिकर्मिको भवति । यदा पुनर्निर्वेधभागीयान्युत्पादयति । तद्यथा ऊष्मगतानि । मूर्धानः (मूर्ध्नः), सत्यानुलोमाः । क्षान्तयो(न्तीः) लौकिकानग्रधर्मान् । तदा कृतपरिचयो भवति । यदा पुनः सम्यक्त्वं न्याममवतरति । सत्यान्यभिसमागच्छति । अपरप्रत्ययो भवत्यनन्यनेयः । शास्तुः शासने तदातिक्रान्तमनस्कारो भवति । परप्रत्ययं मनस्कारमतिक्रम्यापरप्रत्यये स्थितः । तस्मादतिक्रान्तमनस्कार इत्युच्यते । तत्र योगभावना कतमा । आह । द्विविधा । संज्ञाभावना बोधिपक्ष्या भावना च । तत्र संज्ञाभावना कतमा । तद्यथा लौकिकमार्गप्रयुक्तः । (#<øbh_Sh 286>#) सर्वास्वधरिमासु भूमिष्वादीनवसंज्ञा[ü] भावयति । [प्रहा]णाय वा पुनः प्रयुक्तः । प्रहाणधातौ, विरागधातौ निरोधधातौ, शान्तदर्शी प्रहाणसंज्ञां, विरागसंज्ञां, निरोधसंज्ञाञ्च भावयति । शमथाय वा पुनः प्रयुक्तः । ऊर्ध्वमधः संज्ञां शमथपक्ष्यां (#<øbh_Sh 287>#) भावयति । विपश्यनायां प्रयुक्तः । पश्चात्पुनः संज्ञां विपश्यनापक्ष्यां भावयति । विपश्यनायां प्रयुक्तः । पश्चात्पुर इममेव कायं यथास्थितं यथाप्रणिहितं ऊर्ध्वं पादतलादधः केशमस्तकात्पूर्णं नानाविधस्याशुचेः प्रत्यवेक्षते । सन्त्यस्मिन्काये केशा रोमाणीति पूर्ववत् । तत्र पश्चात्पुनः । संज्ञी तथा तदेकत्येन प्रत्यवेक्षणानिमित्तमेव । साधु च, सुष्ठु च, सूद्गृहीतं भवति । सुमनसीकृतं, सूत्कृष्टं । सुप्रतिविद्धं । तद्यथा स्थितो निषण्णं प्रत्यवेक्षते । निषण्णो वा निपन्नं । पुरतो वा गच्छन्तं, पृष्ठतो गच्छन्प्रत्यवेक्षते । सा खल्वेषा त्रैयध्विकानां संस्काराणां प्रतीत्यसमुत्पन्नानां विपश्यनाकारा प्रत्यवेक्षापरिदीपिता । तत्र यत्तावदाह- स्थितो निषण्णं (#<øbh_Sh 288>#) प्रत्यवेक्षते । अनेन वर्तमानेन मनस्कारेण अनागतज्ञेयं प्रत्यवेक्षते । वर्तमानापि मनस्कारावस्था उत्पन्ना स्थितेत्युच्यते । अनागता पुनः ज्ञेयावस्था । अनुत्पन्नत्वादुत्पादाभिमुखत्वाच्च निषण्णेत्युच्यते । यत्पुनराह । निषण्णो वा निपन्नं प्रत्यवेक्षत इत्यनेन प्रत्युत्पन्नेन मनस्कारेणातीतस्य ज्ञेयस्य प्रत्यवेक्षणा परिदीपिता । प्रत्युत्पन्ना हि मनस्कारावस्था । निरोधाभिमुखा निषण्णेत्युच्यते । अतीता पुनः निरुद्धत्वाज्ज्ञेयावस्था निपन्नेत्युच्यते । यत्पुनराह । पुरतो वा गच्छन्तं प्रत्यवेक्षत इत्यनेन प्रत्युत्पन्नेन मनस्कारेण । अनन्तरनिरुद्धस्य मनस्कारस्य प्रत्यवेक्षा परिदीपिता । तत्र य उत्पन्नोत्पन्नो मनसिकारो [a]नन्तरनिरुद्धः स पुरतो यायी [|] तत्र अनन्तरोत्पन्नः । अनन्तरोत्पन्नो मनस्कारः । नवनवो ऽनन्तरनिरुद्धस्यानन्तरनिरुद्धस्य ग्राहकः । स पृष्ठतो यायी । तत्र शमथं च विपश्यनां च भावयन्स्तदुभयपक्ष्यामालोकसंज्ञां भावयति । इयं संज्ञाभावना । तत्र बोधिपक्ष्यभावना कतमा । यः षट्(सप्त)त्रिंशतां (#<øbh_Sh 289>#) बोधिपक्ष्याणां धर्माणामभ्यासः । परिचयः । आसेवना बहुलीकार इयमुच्यते बोधिपक्ष्यभावना । तद्यथा चतुर्णां स्मृत्युपस्थानानां, चतुर्णां (#<øbh_Sh 290>#) सम्यक्प्रहाणानां, चतुर्णा ऋद्धिपादानां । पञ्चानामिन्द्रियाणां, पंचानां बलानां, सप्तानां बोध्यंगानामामार्याष्टाङ्गस्य मार्गस्य [|] कायस्मृत्युपस्थानस्य वेदनाचित्तधर्मस्मृत्युपस्थानस्य । अनुत्पन्नानां धर्माणां पापकानामकुशलानां धर्माणामनुत्पादाय [c]छन्दं जनयति । व्यायच्छते, वीर्यमारभते । चित्तं प्रगृह्णाति । प्रदधाति । सम्यक्प्रहाणस्य(ण्णाय) | उत्पन्नानां पापकानामकुशलानां धर्माणां प्रहाणाय । अनुत्पन्नानां कुशलानां धर्माणामुत्पादाय । उत्पन्नानां कुशलानां धर्माणां स्थितये । असंमोषाय भावनापरिपूरये (य यो) भाववृद्धिविपुलतायै छन्दं व्यायच्छते । वीर्यमारभते । चित्तं प्रगृह्णाति, प्रदधातीति सम्यक्प्रहाणस्य छन्दसमाधिप्रहाणसंस्कारसमन्वागतस्य (|) ऋद्धिपादस्य, (#<øbh_Sh 291>#) श्रद्धावीर्यचित्तमीमान्सा(मांसा) समाधिप्रहाणसंस्कारसमन्वागतस्य ऋद्धिपादस्य, वीर्यचित्तमीमान्सा(मांसा)समाधिप्रहाणसंस्कारसमन्वागतस्य ऋद्धिपादस्य, श्रद्धावीर्यस्मृतिसमाधिप्रज्ञेन्द्रियश्च श्रद्धास्मृतिसमाधिप्रज्ञाबलानां स्मृतिसंबोध्यंगस्य [|] सम्यग्दृष्टेः । सम्यक्संकल्पस्य, सम्यग्वाक्कर्मान्ताजीवानां, सम्यग्व्यायामस्य, सम्यक्स्मृतेः सम्यक्समाधेश्च ॥ तत्र कतमः कायः । कतमा काये कायानुपश्यना [|] कतमा (|) स्मृतिः [|] कतमा[नि] (|) स्मृतेरुपस्थानानि [|] आह । कायः पञ्चत्रिंशद्विधः । तद्यथा आध्यात्मिको, बाह्यश्च । इन्द्रियसंगृहीतः । (#<øbh_Sh 292>#) अनिन्द्रियसंगृहीतश्च । सत्त्वसंख्याता (तो) 'सत्त्वसंख्याता (त)श्च । दौष्ठुल्यसहगतः, प्रश्रब्धिसहगतश्च । भूतकायः, भौतिककायश्च । नामकायो, रूपकायश्च । नारकस्तैर्यग्योनिकः । पैतृविषयिकः । मानुष्यो, दिव्यश्च । सविज्ञानकः । अविज्ञानकं (को)वा । अन्तःकायो, बहिःकायश्च [|] विपरिणतो [a]विपरिणतश्च ॥ स्त्रीकायः, पुरुषकायः, षण्ड(ढ)ककायश्च । मित्रकायः, अमित्रकायः । उदासीनकायश्च । हीनकायो, मध्यकायः, प्रणीतकायश्च, दह्नकायः, यून(युव)कायो, वृद्धकायश्च । अयं तावत्कायश्च प्रभेदः । तत्रानुपश्यना त्रिविधा । या कायमधिपतिं कृत्वा- श्रुतमयी वा प्रज्ञाभावनामयी वा [|] यया प्रज्ञया सर्वंकायं सर्वाकारं सम्यगेवोपपरीक्षते । संतीरयत्यनुप्रविशति । अनुवुप्यते । तत्र स्मृतिपदस्य कायमधिपतिं कृत्वा (॥) ये धर्मा उद्गृहीतास्तेषामेव च धर्माणां योर्थः (|) चिन्तितो, ये (#<øbh_Sh 293>#) च भावनया साक्षात्कृता[þ] | तत्र व्यंजने, चार्थे च, साक्षाक्रियायां च यश्चेतसः असंमोषः सूद्गृहीता वा मे ते एते धर्मा न वेति ॥ सूपलक्षिता वा तत्र तत्र प्रज्ञया न वेति । सुसंस्पर्शिता[þ] (सुसंस्पृष्टाः) तत्र तत्र विमुक्त्या न वेति रुपस्थिता भवतीदं स्मृतेरुपस्थानं । अपि च स्मृत्या रक्षायै स्मृतेरुपस्थानं विषयासंक्लेशायालम्बनोपनिबद्धाय (निबन्धनाय) च । तत्र स्मृत्या रक्षा यथोक्तं पूर्वमेवारक्षितस्मृतिर्भवति । निपकस्मृतिरिति । तत्र विषयासंक्लेशाय । यथोक्तं स्मृत्या रक्षितमानसः । समावस्थाचारको, न निमित्तग्राही । नानुव्यंजनग्राही । यावद्विस्तरेण रक्षति । मन इन्द्रियं मन इन्द्रियेण सम्वरमापद्यते । तत्रालम्बनोपनिबन्धाय । यथोक्तं चतुर्विधे आलम्बने स्मृतिमुपनिबध्नतः । तद्यथा व्याप्यालम्बने, चरितविशोधने, कौशल्यालम्बने, क्लेशविशोधने वा एभिस्त्रिभिराकारैर्या सूपस्थितस्मृतिता इदमुच्यते स्मृतेरुपस्थानं ॥ तत्र वेदना कतमा [|] तद्यथा सुखा, दुःखा, (#<øbh_Sh 294>#) अदुःखासुखा च वेदना । तत्र सुखापि कायिकी । दुःखाप्यदुःखासुखापि [|] यथा कायिकी । एवं चैतसिकी । सुखापि सामिषा, दुःखाप्यदुःखासुखापि । एवं निरामिषापि, एवं गर्ध(वा) श्रिते (ता), नैष्क्रम्याश्रिता वेदना, सुखापि दुःखाप्यदुःखाप्यदुःखासुखापि । सैषा एकविंशतिविधा वेदना भवति । नवविधा वा ॥ तत्र चित्तं कतमत् । तद्यथा- सरागं चित्तं, सद्वेषं, विगतद्वेषं, समोहं, विगतमोहं, संक्षिप्तं, विक्षिप्तं, लीनं, प्रगृहीतं । उद्धतमनुद्धतं, व्युपशान्तमव्युपशान्तं । समाहितमसमाहितं, सुभावितमसुभावितं । सुविमुक्तं चित्तमसुविमुक्तं चित्तं । तदेतदभिसमस्य विंशतिविधं चित्तं भवति । तत्र धर्माः कतमे [|] रागो, रागविनयश्च । (#<øbh_Sh 295>#) द्वेषो, द्वेषविनयश्च । मोहो मोहविनयश्च । संक्षेपो, विक्षेपः । लयः, प्रग्रह, औद्धत्यमनौद्धत्यं । व्युपशमः । अव्युपशमस्सुसमाहि[त]ता, न सुसमाहितता । सुभावितमार्गता, न सुभावितमार्गता । सुभावितमुक्तता, न सुभावितमुक्तता च । इतीमे कृष्णशुक्ल[पक्ष]व्यवस्थिता विंशतिधर्मा वेदितव्याः । संक्लेशव्यवदानपक्ष्ये (क्ष्याः) | तत्र सुखावेदना यत्सुखवेदनीयं स्पर्शं प्रतीत्योत्पद्यते [|] सातं, वेदितं, वेदनागतं । सा पुनर्या पञ्चविज्ञानसंप्रयुक्ता । सा कायिकी । या मनोविज्ञानसंप्रयुक्ता सा चैतसिकी । यथा सुखवेदनीयमेवं (#<øbh_Sh 296>#) दुःखवेदनीयमदुःखासुखवेदनीयं स्पर्शं प्रतीत्योत्पद्यते असातं, नैवसातं नासातं वेदितं [विगतरागं] | वेदनागतमिदमुच्यते दुःखा अदुःखासुखा वेदना । सा पुनर्या पञ्चविज्ञानकायसंप्रयुक्ता । सा कायिकी । या मनोविज्ञानसंप्रयुक्ता । सा चैतसिकी । या निर्वाणानुकूला[सा]नैर्वेधिकी । अत्यन्तनिष्ठतायै अत्यन्तविमलतायै । अत्यन्तब्रह्मचर्यपर्यवसानायै (य?) | सम्वर्त्तते । सा निरामिषा ॥ या पुनर्धातुपतिता, भवपतिता सा सामिषा [|] या पुन(ना) रूपारूप्य प्रतिसंयुक्ता, वैराग्यानुकूला वा, सा नैष्क्रम्याश्रिता । या पुनः कायप्रतिसंयुक्ता, न च वैराग्यानुकूला, सा गर्धाश्रिता ॥ तत्र सरागं चित्तं । यद्रंजनीये वस्तुनि रागपर्यवस्थितं [|] (#<øbh_Sh 297>#) विगतरांगं यद्रागपर्यवस्थानापगतं [|] सद्वेषे(षं) य[d]द्वेषणीये वस्तुनि द्वेषपर्यवस्थितं । विगतद्वेषं यद्द्वेषपर्यवस्थानापगतं । तत्र सम्मो(मो)हं । यन्मोहनीये वस्तुनि [....] तान्येतानि षट्चित्तानि चारसहगतानि वेदितव्यानि । तत्र त्रीणि संक्लेशपक्ष्याणि । त्रीणि संक्लेशप्रातिपक्षिकाणि । तत्र संक्षिप्तचित्तं यच्छमथाकारेणाध्यात्ममात्मनोपनिबद्धं । विक्षिप्तं । यद्बहिर्धा पञ्चसु कामगुणेष्वनुविसृतं । तत्र लीनं चित्तं । यत्स्त्यानमिद्धसहगतं, प्रग्रहीतं यत् प्रसदनीयेनालम्बनेन संप्रतिष्ठितं [|] उद्धतं चित्तं यदति संप्रग्रहादौद्धत्यपर्यवस्थितमनुबद्धचित्तं यत्प्रग्रहकाले चाभिसंक्षेपकाले चोपेक्षा प्राप्तं [|] तत्र प्रशान्तंचित्तं यन्निवरणेभ्यो विमुक्तमव्युपशान्तं पुनर्यदविमुक्तं । तत्र समाहितं चित्तं यन्निवरणविमोक्षान्मौलध्यानप्रविष्टं, न सुसमाहितं यदप्रविष्टं [|] तत्र सुभावितं चित्तं यदस्यैव समाधेर्दीर्घकालपरिचयान्निकामलाभी भवत्यकृच्छ्रलाभी । आशुसमापत्ता । (#<øbh_Sh 298>#) तत्र न सुभावितं चित्तमेतद्पिर्ययेण वेदितव्यम् । तत्र सुविमुक्तं चित्तं यत्सर्वतश्चात्यन्ततश्च विमुक्तं [|] न सुविमुक्तं । चित्तं यन्न सर्वतो ना(ना)प्यत्यन्ततो विमुक्तमितीमानि चतुर्दश चित्तानि (|) विहारगतानि वेदितव्यानि । तत्र निवरणभूविशुद्धा (द्धि)भूमिमारभ्य विहारगतान्यष्टौ चित्तानि वेदितव्यानि । विक्षिप्तं संक्षिप्तं यावद् व्युपशान्तमव्युपशान्तमिति । क्लेशविशुद्धिं पुनरारभ्य विहारगतानि षट् चित्तानि यावत्सुविमुक्तं चित्तं न सुविमुक्तमिति [|] यत्पुनः सत्यध्यात्मं निवरणे अस्ति मे निवरणमिति जानाति । असति निवरणे नास्ति मे निवरणमिति जानाति । यथा चानुत्पन्नस्य विवरणस्योत्पादो भवति । तदपि यथा योत्पन्नस्य विगमो भवति । तदपि प्रजानाति । यत्र सति चक्षुःसंयोजने यावत्पुनः (न्मन) (#<øbh_Sh 299>#) संयोजने अस्ति मे यावत्पुनः (मनः) संयोजनमिति । असति यावत्पुनः (न्मनः) संयोजने नास्ति मे मनः संयोजनमिति प्रजानाति । यथा चानुत्पन्नस्य यावन्मनः संयोजनस्योत्पादो भवति । तदपि प्रजानाति । यथा चोत्पन्नस्य निरोधो भवति । तदपि प्रजानाति । सत्यध्यात्मं स्मृतिसंबोध्यंगे अस्ति मे [स्मृति] संबोध्यंगमिति प्रजानाति । असति नास्ति मे प्रजानाति । यथा चानुत्पन्नस्य स्मृतिसंबोध्यंगस्योत्पादो भवति । तदपि प्रजानाति । यथा चोत्पन्नस्य स्थितिर्भवति । असंमोषो भावना (|) परिपूरिर्भूयो भाववृद्धिर्विपुलता तदपि प्रजानाति । सत्यध्यात्मं स्मृतिसंबोध्यंगमेवं धर्मविनयवीर्यप्रश्रब्धिसमाध्युपेक्षासंबोध्यंगं वेदितव्यमिति यदेवं स्वभावादीनवप्रतिपक्षाकारैः संक्लिष्टधर्मपरिज्ञानमिदं शरीरं धर्मस्मृत्युपस्थानस्य, यथा काये कायानुपश्यना स्मृत्युपस्थानपक्षमे (क्षए) वं वेदना[यां] यच्चित्ते (यावच्चिते) धर्मेषु यथायोगं वेदितव्यम् । तत्र कथमध्यात्मं काये कायानुदर्शी विहरति । कथं बहिर्धा कथमध्यात्मबहिर्धा [|] यदा अध्यात्मं प्रत्यात्मं सत्व(त्त्व)संख्याते काये कायानुपश्यी (दर्शी) विहरति । एवमध्यात्मं काये कायानुदर्शी विहरति । (#<øbh_Sh 300>#) कथं बहिर्धा कथमध्यात्मबहिर्धा [|] यदा अध्यात्मं प्रत्यात्मं, यदा बहिर्धा असत्त्वसंख्यातं रूपमालम्बनीकरोत्येवं बहिर्धाकाये कायानुदर्शी विहरति । यदा बहिर्धा (र्धो)परक्तं सत्त्वसंख्यातं रूपमालम्बनीकरोत्येवमध्यात्मबहिर्धा काये कायानुदर्शी विहरति । तत्राध्यात्मं रूपमुपादाय । सूक्ष्मं सत्त्वसंख्यातं । या उत्पन्ना वेदना, चित्तं, धर्मास्तानालम्बनीकुर्वन् [|] अध्यात्मं वेदना[यां], चित्ते, धर्मेषु धर्मानुदर्शी विहरति । बाह्यमसत्त्वसंख्यातं रूपमुपादाय । या उत्पन्ना वेदना, चित्तं, धर्मास्तानालम्बनीकुर्वन् । बहिर्धा वेदनायां, चित्ते, धर्मेषु धर्मानुदर्शी विहरति । बहिर्धा बाह्यं रूपसत्त्वमुपादाय । या उत्पन्ना वेदना, चित्तं, धर्मास्तानालम्बनीकुर्वन्नध्यात्मबहिर्धा वेदनायां, चित्ते धर्मेषु धर्मानुदर्शी विहरति ॥ अपरः पर्यायः । इन्द्रियसंगृहीतं रूपमालम्बनीकुर्वन्, अध्यात्मं काये कायानुपश्यी (दर्शी) विहरति । अनिन्द्रियसंगृहीतं । रूपगतमनुपादत्तमालम्बनीकुर्वन् बहिर्धा काये कायानुदर्शी विहरति । अनिन्द्रियसंगृहीतमेव । रूपमध्यात्ममुपगतमुपादत्तं रूपमालम्बनीकुर्वन्नध्यात्मबहिर्धा काये कायानुपश्यी (दर्शी) विहरति । [अनिन्द्रियसंगृहीतं रूपगतमनुपादत्तमालम्बनीकुर्वन् बहिर्धा काये कायानुदर्शी (#<øbh_Sh 301>#) विहरति । अनिन्द्रियसंगृहीतमेव रूपमध्यात्ममुपगतमुपादत्तं रूपमालम्बनीकुर्वन्नध्यात्मबहिर्धा काये कायानुदर्शी विहरति] [|] एवं पूर्वं [ü] त्रिविधं रूपमुपादाय । यदु (यो)त्पन्ना वेदना, चित्तं, धर्मास्तान्यथायोगमालम्बनीकुर्वन् तथादर्शी विहरतीति वेदितव्यं । अपरः पर्यायः । यत्समाहितभूमिकं प्रश्रब्धिसहगतं रूपमालम्बनीकरोत्येवमध्यात्मं काये कायानुदर्शी विहरति । यत्सूक्ष्ममेवाध्यात्मं समाहितभूमिकं दौष्ठुल्यसहगतं रूपमालम्बनीकरोति । एवं बहिर्धा काये कायानुपश्यी (दर्शी) विहरति । परदौष्ठुल्यसहगतं प्रश्रब्धिसहगतं च रूपमालम्बनीकुर्वन् अध्यात्मबहिर्धा काये । कायानुदर्शी विहरति । एवं तदुपादायोत्पन्ना वेदना, चित्तं, धर्मा यथायोगं वेदितव्याः । अपरः पर्यायः । अध्यात्मं भूतरूपमालम्बनीकुर्वन्नध्यात्मं काये कायानुदर्शी विहरति । बाह्यं भूतरूपमालम्बनी कुर्वन् बहिर्धा काये कायानुदर्शी विहरति । तच्च भूतरूपमुपादाय । यदुत्पन्नमिन्द्रियविषयसंगृहीतमुपादाय । रूपं चालम्बनीकुर्वन्नध्यात्मबहिर्धा काये कायानुदर्शी विहरति । एवं तदुपादाय या उत्पन्ना वेदना चित्तं धर्मास्तेपि यथायोगं वेदितव्याः । अपरः पर्यायः । यदा सविज्ञानकं कायमध्यात्ममालम्बननीकरोति । एवमध्यात्मं (#<øbh_Sh 302>#) काये कायानुदर्शी विहरति । अविज्ञानकं रूपं सत्त्वसंख्यातं । विनीलकादिष्ववस्थास्वालम्बनी कुर्वन्बहिर्धा काये कायानुदर्शी विहरति । a(स)विज्ञानकस्य च रूपस्यातीते काले सविज्ञानतां [|] अविज्ञान[क]स्य च रूपस्यानागते काले अविज्ञानतां, तुल्यधर्मतां, समधर्मतां आलम्बनीकुर्वन्नध्यात्मबहिर्धा काये कायानुदर्शी विहरत्येवं तदुपादाय, या उत्पन्ना वेदना, चित्तं, धर्मास्तेपि यथायोगं वेदितव्याः । अपरः पर्यायः [|] आत्मनः अन्त[þ] कायं केशरोमनखादिभिः आकारैरालम्बनीकुर्वन्नध्यात्मबहिर्धा काये कायानुदर्शी विहरति ॥ परेषामन्तः कायं केशरोमनखादिभिराकारैरालम्बनीकुर्वन्बहिर्धा काये कायानुदर्शी विहरत्यध्यात्मं चित्तं च बहिःकायविपरिणतं विनीलकादिभिराकारैः । बहिर्धा च बहिःकायं विपरिणतमविपरिणतं च । विनीलकादिभिराकारैस्तुल्यधर्मतया आलम्बनीकुर्वन् बहिर्धा काये कायानुदर्शी विहरति । तदुपादाय या उत्पन्ना वेदना, चित्तं, (#<øbh_Sh 303>#) धर्मास्तेपि यथायोगं वेदितव्याः । इत्येवंभागीया काये वेदनाचित्तधर्मप्रभेदेनबहवः पर्याया वेदितव्याः । इमे तु कतिपयाः (ये)पर्यायाः । संप्रकाशिताः [|] तत्र चतुर्णाम्विपर्यासानां प्रतिपक्षेण भगवता चत्वारि स्मृत्युपस्थानानि व्यवस्थापितानि । तत्राशुचौ शुचीति विपर्यासे प्रतिपक्षेण कायस्मृत्युपस्थानं व्यवस्थापितं । तथा हि भगवता कायस्मृत्युपस्थानभावनायां । अशुभाप्रतिसंयुक्ताश्चतस्रः शिवपथिका देशिताः । या अस्य बहुलं कुर्वन् मनसिकुर्वतः । अशुचौ शुचीति विपर्यासः प्रहीयते । तत्र सुखे सुखमिति । विपर्यासप्रतिपक्षेण वेदनास्मृत्युपस्थानं व्यवस्थापितं । वेदनानुदर्शी विहरन् । यत्किंचिद्वेदितमिदमत्र दुःखस्येति यथाभूतं प्रजानात्येवमस्य यो दुःखसुखे सुखमिति । विपर्यासः । स प्रहायते (#<øbh_Sh 304>#) (प्रहीयते) | अनित्ये नित्यमिति विपर्यासः । प्रतिपक्षेण स्मृत्युपस्थानं व्यवस्थापितं । तस्य सरागादिचित्तप्रभेदेन तेषां तेषां रात्रिंदिवसानामत्ययात्क्षणलवमुहूर्त्ताना (णा)मनेकविधानां बहुनानाप्रकारतां चित्तस्योपलभ्य यः अनित्ये नित्यमिति विपर्यासः [स] प्रहीयते । यत्रा[ना]त्मन्यात्मेति विपर्यासप्रतिपक्षेण धर्मस्मृत्युपस्थानं व्यवस्थापितं । तस्य येषां आत्मदृष्ट्यादिका[नां] संक्लेशानां सद्भावाद्येषां नानात्मदृष्ट्यादिकानां कुशलानां धर्माणामसद्भावात्स्कन्धेष्वात्म दर्शनं भवति । नान्यस्य, स्वलक्षणतः । सामान्यलक्षणतश्च धर्माधर्मानुदर्शिनो यथाभूतं पश्यतः । योनात्मन्यात्मेति विपर्यासः । स प्रहीयते । (#<øbh_Sh 305>#) अपरः पर्यायः । प्रायेण हि लोक एवं प्रवृत्तः । स्कन्धेषु स्कन्धमात्रं, धर्ममात्रं, यथाभूतमप्रजानन् यथा काये आश्रितः । यदाश्रितश्च सुखदुःख ज धर्माधर्माभ्यां संक्लिश्यते व्यवदा(दी)यते च । तत्रात्मन आश्रयवस्तुसंमोहापनयनार्थं । कायस्मृत्युपस्थानं व्यवस्थापितं । तस्यैवात्मनः अनुभवनवस्तुसंमोहापनयनार्थं वेदनास्मृत्युपस्थानं व्यवस्थापितं । यत्रैव च ते चित्ते, मनसि, विज्ञाने, आत्मग्राहेण संमूढा, आत्मवस्तुसम्मोहापनयनार्थं धर्मस्मृत्युपस्थानं व्यवस्थापितम् । अपरः पर्यायः । यत्र च कर्म करोति । यदर्थं च करोति । यश्च कर्म करोति । (यदर्थं च करोति । यश्च [कर्म] करोति |) (..) येन च (#<øbh_Sh 306>#) करोति । तत्सर्वमेकत्यमभिसंक्षिप्य चत्वारि स्मृत्युपस्थानानि व्यवस्थापितानि । तत्र काये करोति । वेदनार्थं । चित्तेन कुशलाकुशलैर्धर्मैः । अपरः पर्यायः । यत्र च संक्लिश्यते । विशुध्यते । यतश्च यश्च येन क्लिश्यते । विशुध्यते यतश्च यश्च येन संक्लिश्यते विशुध्यते च । तदेकत्यमभिसंक्षिप्य चत्वारि स्मृत्युपस्थानानि व्यवस्थापितानि । तत्र काये संक्लिश्यते, विशुध्यते च । वेदनाभ्यश्चित्तं धर्मैः संक्लिश्यते । विशुध्यते च । तत्र स्मृत्युपस्थानमिति [को] 'र्थ आह । यत्र च स्मृतिमुपस्थापयति । येन च स्मृतिमुपस्थापयति । तदुच्यते स्मृत्युपस्थानं । यत्र स्मृतिमुपस्थापयति । तदालम्बनस्मृत्युपस्थानं येन स्मृतिमुपस्थापयति । तत्र या प्रज्ञा स्मृतिश्च समाधिसंग्राहिका तत्स्वभावस्मृत्युपस्थानं । तदन्ये तत्संप्रयुक्ताश्चित्तचैतसिका धर्माः । संसर्गस्मृत्युपस्थानं । अपि [च] कायवेदनाधिपतेयो (#<øbh_Sh 307>#) मार्गः समुत्पन्नः कुशलः सास्रवः । अनास्रवश्च [|] तत्स्मृत्युपस्थानं । स पुनः श्रुतमयश्चिन्तामयो भावनामयश्च । तत्र श्रुतचिन्तामयः । सास्रव एव [|] भावनामयः स्यात्सास्रवः स्यादनास्रवः ॥ स एवं चतुर्षु स्मृत्युपस्थानेषु कृतपरिचय औदारिको(कौ)दारिकं विपर्यासमपीनय कुशलाकुशलधर्माभिज्ञः । तदनन्तरमनुत्पन्नानां पापकानामकुशलानां धर्माणामनुत्पादाय । उत्पन्नानां प्रहाणाय । अनुत्पन्नानां कुशलानां धर्माणामुत्पादाय । उत्पन्नानां स्थितय इति विस्तरेण पूर्ववद्यावच्चित्तं प्रगृह्णाति । प्रदधाति ॥ तत्र कतमे पापका अकुशला धर्मा[þ] [|] यत्कामावचरं क्लिष्टं कायकर्म, वाक्कर्म, मनस्कर्म, कायवाङ्मनोदुश्चरितसंगृहीतं । येन तत्समुत्थापकाः क्लेशास्ते पुनर्ये असमवहिता, असंमुखीभूतास्ते उत्पन्ना, (#<øbh_Sh 308>#) ये समवहिताः संमुखीभूतास्ते उत्पन्नाः [|] तत्र कुशला धर्मा ये तत्प्रातिपक्षिका धर्मादुश्चरितप्रातिपक्षिका, निवरणप्रातिपक्षिकाः, संयोजनप्रातिपक्षिका वा तेप्यनुत्पन्नास्तथैव वेदितव्याः । उत्पन्नाश्च पापका अकुशला धर्मास्तत्र यदा अनुत्पन्नानां पापकानामकुशलानां धर्माणामनुत्पादाय स्पृहामुत्पादयति । प्रणिधत्ते, सर्वेण सर्वं सर्वथा नोत्पादयिष्यामीत्येवं छन्दं जनयति । उत्पन्नान्वा पुनः समवहितान्सर्वेणसर्वं नाधिवासयिष्यामि प्रहास्यामि । प्रतिविनोदयिष्यामि य[द]नुत्पन्नेषु पापकेष्वकुशलेषु पूर्व मेवोत्पाद(|)स्पृहामुत्पादयति । प्रणिधत्ते [|] नाधिवासय(यि)तुकामो भवति । अयमुत्पन्नानां प्रहाणाय [c]छन्दः [|] ते पुनः पापका अकुशला धर्मा अतीतवस्त्वालम्बना वा, अनागतवस्त्वालम्बना वा, वर्तमानविषयालम्बना वा उत्पद्यन्ते, भवन्ति । येनोक्तविषयालम्बना[þ], प्रत्यक्षविषयालम्बनाश्च ये अतीतानागतावस्थालम्बनास्ते, ये चोक्तविषयालम्बना, ये वर्तमानविषयालम्बनास्ते प्रत्यक्षविषयालम्बना[þ |] तत्र परोक्षालम्बनानां पापकानामकुशलानां धर्माणामनुत्पादाय । उत्पन्नानां च प्रहाणाय । व्यायच्छते [|] प्रत्यक्षविषयालम्बननानां पुनः । (#<øbh_Sh 309>#) अनुत्पन्नानामनुत्पादायोत्पन्नानां च प्रहाणाय वीर्यमारभते । तथा हि तेषां दृढतरेण वीर्यारंभेणानुत्पत्तिः । प्रहाणं वा भवति । अपि च मृदुमध्यानां समवस्थानामनुत्पन्नानामनुत्पादाय । उत्पन्नानां प्रहाणाय व्यायच्छते । अधिमात्राणां समवस्थानां अनुत्पन्नानामनुत्पादाय । उत्पन्नानां च प्रहाणाय वीर्यमारभते । स चेदतीते आलम्बने चरति । तथा चरति । यथास्य तेनालम्बनेन क्लेशो नोत्पद्यते । स चेत्पुनः स्मृतिसंप्रमोषादुत्पद्यते नाधिवासयति । प्रजहाति । व्यन्तीकरोति । यथा अतीते आलम्बने एवमनागते [a]पि वेदितव्यम् । एवमयमनुत्पन्नानां पापकानामकुशलानां धर्माणामनुत्पादायोत्पन्नानां च प्रहाणाय व्यायच्छत इत्युच्यते । स चेदयम्वर्त्तमाने आलम्बने चरति, तथा तथा चरति । यथा तेनालम्बनेन क्लेशो नोत्पद्यते । स चेत्पुनः स्मृतिसंप्रमोषादुत्पद्यते । उत्पन्नं नाधिवासयति । प्रजहाति । विनोदयति । व्यन्तीकरोति । एवमनुत्पन्नानां पापकानामकुशलानां धर्माणामनुत्पादाय । उत्पन्नानाञ्च प्रहाणाय वीर्यमारभत इत्युच्यते । सन्ति पापका अकुशला धर्मा ये संकल्पवशे (बले)नोत्पद्यन्ते । न विषयबलेन । सन्ति ये संकल्पबलेन च । विषयबलेन च । तत्र संकल्पबलेनोत्पद्यन्ते । तद्यथा विहरतः । अतीतानागतालम्बना ये उत्पद्यन्ते । (#<øbh_Sh 310>#) तत्र संक्लेशवशे(ले)न च विषयबलेन चोत्पद्यते (न्ते) | तद्यथा चरतो वर्तमानेनालम्बनेनोत्पद्यन्ते । अवश्यं तत्रायोनिशः संकल्पो भवति । तत्र ये संकल्पबलेनोत्पद्यन्ते तेषामनुत्पन्नानामनुत्पादाय । उत्पन्नानां च प्रहाणाय । व्यायच्छते । तत्र ये विषयब[लेन] संकल्पब[लेन] चोत्पद्यन्ते । तेषामनुत्पन्नानामनुत्पादाय । उत्पन्नानाञ्च प्रहाणाय व्यायच्छ(ते) तत्र ये विषयबलेन संकल्पबलेन चोत्पद्यन्ते । तेषामनुत्पन्नानाममनुत्पादाय उत्पन्नानाञ्च प्रहाणाय वीर्यमारभते । तत्रानुत्पन्नानां कुशलानां धर्माणामनु(मु)त्पादाय छन्दं जनयतीति । ये कुशलाधर्मा अप्रतिलब्धा [a]संमुखीभूतस्य (ताः) तेषां प्रतिलम्भाय संमुखीभावाय च स्मृति मुत्पादयति [|] चित्तं प्रणिधत्ते [|] तीव्रा प्रतिलब्धुकामता । संमुखीकर्तुकामता चास्य प्रत्युपस्थिता भवति । अयमनुत्पन्नानां कुशलानां धर्माणामुत्पत्तये । कृ(य)त्तु उत्पन्नानां च कुशलानां धर्माणां स्थितये, असंमोषाय, भावनापरिपूरये छन्दं जनयतीति । उत्पन्नाः कुशला धर्मा ये प्रतिलब्धास्संमुखीभूताश्च, तत्र प्रतिलंभाविगमं प्रतिलब्धां पारिहाणिमधिकृत्याह । स्थितय इति संमुखीभावादधन्धायितत्वमधिकृत्याहासंमोषायेति । तेषामेव च कुशलानां (#<øbh_Sh 311>#) धर्माणाम्प्रतिलब्धानां सम्मुखीभूतानामासेवनान्वयात्परिनिष्पत्तिं निष्ठागमनमधिकृत्याह । भावनापरिपूरये इति । तत्र च स्पृहामुत्पादयति । चित्तं प्रणिधत्ते । तीव्रा चास्य स्थितिकामता असम्मोषकामता । भावनापरिपूरिकामता प्रत्युपस्थिता भवति । अयमुच्यते । उत्पन्नानां कुशलानां धर्माणां स्थितये असंमोषाय भावनापरिपूरये [c]छन्दः । तत्र व्यायच्छत इति । प्रतिलब्धानां संमुखीभावाय वीर्यमारभते । अप्रतिलब्धानां प्रतिलम्भाय [|] तत्र व्यायच्छते । उत्पन्नानां स्थितये, असंमोषाय, वीर्यमारभते । भावनापरिपूरये, अपि च मृदुमध्यानां कुशलानां धर्माणामनुत्पन्नानामुत्पादाय, उत्पन्नानां च स्थितये । असंमोषाय व्यायच्छते । अधिमात्राणां कुशलानां धर्माणामनुत्पन्नानामुत्पादाय, उत्पन्नानां च यावद् भावनापरिपूरये वीर्यमारभते । तत्र चित्तं प्रगृह्णाति । यदा तच्चित्तं शमथभावनायामेकाग्रतायां प्रयुक्तं भवति । अनुत्पन्नानां पापकानामकुशलानां धर्माणामनुत्पादाय । एवं विस्तरेण यावदुत्पन्नानां कुशलानां धर्माणामनुत्पन्नानामुत्पादाय । उत्पन्नानाञ्च यावद् भावनापरिपूरये वीर्यमारभते । तत्र चित्तं प्रगृह्णाति । यदा तच्चित्तं शमथभावनायामेकाग्रतायां प्रयुक्तं भवति । अनुत्पन्नानां (#<øbh_Sh 312>#) पापकानां अकुशलानां धर्माणामनुत्पादाय । एवं विस्तरेण यावदुत्पन्नानां कुशलानां धर्माणां स्थितये । असंमोषाय भावनापरिपूरये । तच्च तथा अध्यात्ममभिसंक्षिप्तं लीनत्वाय परैति । लीनत्वाभिशंकि चैवं पश्यति । तदा अन्यतमान्यतमेन प्रग्राहकेन (ण) निमित्तेन प्रसदनीयेन प्रतिगृह्णाति । संहर्षयत्येवं चित्तं प्रगृह्णाति । कथं प्रदधाति । पुनरुद्धतमौद्धत्याभिशंकि वा प्रग्रहकाले पश्यति । तदा पुनरप्यध्यात्ममभिसंक्षिपति । शमथाय प्रणिदधाति । तान्येतानि भवन्ति । चत्वारि सम्यक्प्रहाणानि । कृष्णपक्ष्याणां धर्माणामनुत्पन्नानामनुत्पादाय । उत्पन्नानां च प्रहाणाय [c]छन्दो व्यायामो वीर्यारम्भः । चित्तप्रग्रहः । प्रदधनमिमे द्वे सम्यक्प्रहाणे शुक्लपक्ष्याणां धर्माणामनुत्पन्नानामुत्पादाय [|] विस्तरेण द्वे सम्यक्प्रहाणे वेदितव्ये । तद्यथा कृष्णपक्ष्याणां तत्रैकं सम्वरणप्रहाणं यदुत्पन्नानाम्पापकानामकुशलानां धर्माणां प्रहाणाय [c]छन्दं जनयतीति विस्तरेण । द्वितीयं प्रहाणप्रहाणं यदनुत्पन्नानामनुत्पादाय [c]छन्दं जनयतीति विस्तरेण, उत्पन्नं हि संवरयितव्यं । पापकं च वस्तु । अनुत्पन्नं च यत्तदसमुदाचारतः प्रहीणमेवं तदसंमुखीभावतः प्रहातव्यमिति कृत्वा । प्रहीणस्य प्रहाणं प्रहाणप्रहाण[ü] | (#<øbh_Sh 313>#) तत्र भावनाप्रहाणमेकं यदाह । अनुत्पन्नानां कुशलानां धर्माणामुत्पादायेति विस्तरेण यावच्चित्तं प्रगृह्णाति, प्रदधातीति । तथा हि कुशला धर्मा आसेव्यमाना, भाव्यमाना, अप्रतिलब्धाश्च प्रतिलभ्यन्ते । प्रतिलब्धाश्च सम्मुखीक्रियन्ते । तत्रानुरक्षणाप्रहाणमेकं । यदाह । उत्पन्नानां कुशलानां धर्माणां स्थितये । विस्तरेण यावच्चित्तं प्रगृह्णाति । प्रदधाति । तथा हि प्रतिलब्धेषु संमुखीकृतेषु च । कुशलेषु धर्मेषु यावत्प्रमादवर्जना अप्रमादनिषेवणा च । सा कुशलानां धर्माणां स्थितये, असम्मोषाय, भावनापरिपूरये । एवमनुत्पन्नाः कुशला धर्मा अनुरक्षिता भवन्त्ययं तावत्सम्यक्प्रहाणानां विस्तरविभागः । समासत(सार्थ)þ पुनः कतमः । आह । कृष्णशुक्लपाक्षिकस्य त्यागात्पुनर्वस्तुनः । प्राप्तये पूर्वमेव स्पृहायुक्तेन भवितव्यं । पर्यवस्थानप्रहाणाय च । अस्त्याशयसम्पत्प्रयोगसम्पच्च । परिदीपिता भवति । तत्रास्या (स्त्या)शयसम्पत् । छन्दजननतया, प्रयोगसम्पत्पुनः व्यायामवीर्यारम्भचित्तप्रग्रहाप्रमादधनैः । एतावच्च योगिना करणीयं । यत्प्रहातव्यस्य वुस्तनः प्रहाणाय, प्राप्तव्यस्य वस्तुनः प्राप्तये पूर्वमेव स्पृहाजातेन भवितव्यं, पर्यवस्थानप्रहाणाय, वीर्यमारब्धव्यमनुशयप्रहाणाय च, कालेन कालं शमथप्रग्रहोपेक्षानिमित्तानि (#<øbh_Sh 314>#) भावयितव्यानि । पर्यवस्थानप्रहाणानुशयप्रहाणाय च ये प्रातिपक्षिका धर्माः कुशलास्ते समुदानयितव्याः । तच्चैतत्सर्वं चतुर्भिः सम्यक्प्रहाणैः परिदीपितं भवत्ययं समासार्थः ॥ तत्र चत्वारः समाधयः, तद्यथा छन्दसमाधिः । वीर्यसमाधिः, चित्तसमाधिः, मीमांसासमाधिश्च । (#<øbh_Sh 315>#) तत्र छन्द(समाधि)मधिपतिं कृत्वा यः प्रतिलभ्यते समाधिरयं छन्दसमाधिः । वीर्यं, चित्तं, मीमांसामधिपति कृत्वा प्रतिलभ्यते (प्रतिलभ्यते) समाधिरयं [...........] मीमान्सा (मांसा) समाधिः । यदा (#<øbh_Sh 316>#) तावदयं छन्दमेव केवलं जनयति । छन्दजातश्च तान्पापकानकुशलान्धर्मान् स्वभावतो, निदानत, आदीनवतः, प्रतिपक्षतश्च । सम्यगेवोपनिदध्याति । एकाग्रां स्मृतिं प्रवर्त्तयति । एवं कुशला[n]धर्मास्स्व (धर्मान्स्व)भावतो निदानतश्च । अकुशलतो निःसरणतः सम्यगेवोपनिदध्या (धा)ति । एकाग्रां स्मृतिमवस्थापयति । तद्बहुलाकारामेकाग्रतां स्पृशति । समवस्थानसमुदाचारदूरीकरणयोगेन । न त्वस्याप्यनुशयमुत्पादयति । पापकानामकुशलानां धर्माणामयमप्युच्यते । छन्दाधिपतेयः । स (सा) अतीता (ते) वा, अनागतप्रत्युत्पन्ने वा पुनरालम्बने पापकाकुशलाधर्मास्थानीये (लधर्मस्थानीये) मृदुमध्याधिमात्रक्लेशसमवस्थानीये, अनुत्पन्नस्य वा अनुत्पादाय, उत्पन्नस्य वा प्रहाणाय, व्यायच्छमानो वीर्यमारममाणः । तत्रालम्बने विचरत्यन्तस्य वालम्बनस्य स्वभावतो निदानतः प्रतिपक्षतश्च । सम्यगुपनिध्यायतः । एकाग्रां स्मृतिमुपस्थापयतो यत्तद्बहुलविहारिणश्चित्तैकाग्रता उत्पद्यते । समवस्थानदूरीकरणयोगेन त्वस्याप्यनुशयमुद्घातयति । पापकानामकुशलानां धर्माणामयं वीर्याधिपतेयः । समाधि[þ |] लीनम्वा पुनश्चित्तं प्रगृह्णतः । प्रगृहीतं चित्तं समादधतः । कालेन च कालमध्युपेक्षितः । यत्पापकानामकुशलानान्धर्माणां (#<øbh_Sh 317>#) पापकाकुशला(ल) धर्मस्थानीयान्वयात् कुशल[त]þ । कुशलान्धर्मान् कुशलाकुशलस्थानीयांश्च धर्मान् स्वभावतो, निदानत, आदीनवतः, अनुशंसतः, प्रतिपक्षतो, निःसरणतः, सम्यगुपनि (द)ध्यायतः । एकाग्रतां स्मृतिमुपस्थापयतः । तद्बहुलविहारिणो या उत्पद्यन्ते चित्तस्यैकाग्रताः विस्तरेण यावदयं । चित्ताधिपतेयः समाधिः । तत्र ये पापकाकुशला (ल)धर्मस्थानीया धर्मा भवन्ति । अयोनिशो मनसिकुर्वतः । त एव कुशलधर्मस्थानीया भवन्ति । योनिशो मनसिकुर्वतः । तस्यैवं समवस्थानेषु दूरीकृतेषु । समवस्थानप्रतिपक्षे च । समाधिप्रमुखेषु धर्मेष्वनुत्पन्नेषु ते पापका अकुशला धर्मा धर्म मुदा हरन्ति । तस्यैवं भवति । किं सतः सम्विद्यमानान्पापकानकुशलान्धर्मान् न प्रतिसंवेदयाम्याहोस्विदसतः । असंविद्यमानान्यन्व(न्न्व)हं परिमीमान्से (मांसये) यं । स मीमान्सा(मांसा)मनस्कारमधिपतिं कृत्वा प्रहीणाप्रहीणतां मीमान्स(मांस)ते सम्यगेवोपनिध्यापयति । तद्बहुलविहारी च स्पृशति] चित्तस्यैकाग्रतां येन च निरभिमानो भवति । पर्यवस्थानमात्रकाच्य(च्च)चित्तं विमुक्तं, (#<øbh_Sh 318>#) न तु सर्वेण सर्वंमनुशयेभ्यः । तत्प्रतिपक्षाश्च मे समाधिप्रमुखाः कुशला धर्मा[÷]च प्रतिलब्धा, भाविता, न त्वनुशयप्रातिपाक्षिका इति यथाभूतं प्रजानाति । अयमस्योच्यते मीमान्सा (मांसा)समाधिः । स तं चतुर्विधं समाधिमधिपतिं कृत्वा पर्यवस्थानेषु दूरीकृतेषु । सर्वेण सर्वमनुशयसमुद्घाताय पापकानामकुशलानां धर्माणां, तत्प्रातिपाक्षिकाणाञ्च कुशलानां (|) धर्माणां समुदागमाय [c]छन्दं जनयति । व्यायच्छत इति विस्तरेण चतुर्भिः सम्यक्प्रहाणैः प्रयुज्यते । तथा प्रयुज्यमानस्य तथभूतस्याष्टौ प्रहाणसंस्कारा भवन्ति । ये [a]स्यानुशयसमुद्घाताय च प्रवर्त्तन्ते । समाधिपरिपूरये च तद्यथा- छन्दः (#<øbh_Sh 319>#) कदाचित्समाधिं परिपूरयिष्यामि । अनुशयांश्च प्रहास्यामि । पापकानामकुशलानां धर्माणां व्यायामो यावत्प्रतिपक्षभावनायामविन्यस्तप्रयोगया, श्रद्धायामविन्यस्तयोगस्य (#<øbh_Sh 320>#) विहरतः । उत्तरे [a]धिगमे श्रद्द्धानता । अभिसंप्रत्ययः । तत्र प्रश्रब्धिः । यच्छ्रद्धाप्रमादपूर्वंगमं प्रामोद्यं, प्रीतिः, प्रीतमनसश्चानुपूर्वा पापकाकुशला धर्मपक्षस्य दौष्ठुल्यस्य प्रतिप्रश्रब्धिः । तत्र स्मृतिर्या नवाकारा नवाकारायाश्चित्तस्थितेः शमथपक्ष्यायाः संग्राहिका । छंदसंप्रजन्ये । या विपश्यनापक्ष्या प्रज्ञा । तत्र चेतनायाश्चित्ताभिसंस्कारः । प्रहीणाप्रहीणतो मीमान्स(मांस) मानस्य यश्चित्ताभिसंस्कारः शमथविपश्यनानुकूलः कायकर्म वाक्कर्म समुत्थापयति । तत्रोपेक्षया अतीतानागतप्रत्युत्पन्नेषु पापकाकुशलाधर्मास्थानीयेषु चरतः चित्ताभिसंक्लेशश्चित्तंगमता । आभ्यां द्वाभ्यां कारणाभ्यां प्रहीणतामनुशयानां परिच्छिनत्ति जानाति । यदुत विषयविपरोक्षया चेतनया विषयविपरोक्षया चा(चो)पेक्षया । इमे [a]ष्टौ प्रहाणसंस्कारा भवन्ति । ते चैतेष्टौ (स चैषो ऽष्ट) प्रहाणसंस्कारयोगो भवत्यनुशयसमुद्घाताय । तत्र छन्द(च्छन्द)श्च, एत(ष) एव यो व्यायामः इदं वीर्यं, याश्रद्धा सा शुद्धा, या च प्रश्रब्धिर्या च स्मृतिर्यच्च संप्रजन्यं । या च चेतना, या चोपेक्षा । अय (इदं ?)मुपादाय । तदिदं सर्वमभिसमस्य ये च पूर्वकाश्छन्दसमाधयः । ये च इमे प्रहाणसंस्काराः प्रहीणेष्वनुशयेषु, (#<øbh_Sh 321>#) परिक्षिप्ते समाधौ, छन्दसमाधिप्रहाणसंस्कारसमन्वागत ऋद्धिपाद इत्युच्यन्ते(ते) | वीर्यचित्तमीमान्सा (मांसा) समाधिप्रहाणसंस्कारसमन्वागत ऋद्धिपाद इत्युच्यते । केन कारणेन ऋद्धिपाद इत्युच्ते । आह । तद्यथा । यस्य पादः सम्विद्यते सो [a]भिक्रमप्रतिक्रम(म)पराक्रमसमर्थो भवति । एवमेव यस्यैते धर्माः संविद्यन्ते । एष च समाधिः संविद्ययते । परिपूर्णः [|] स एवं परिशुद्धे चित्ते, पर्यवदाते, अनंगणे, विगतोपक्लेशे, ऋजुभूते कर्मण्यस्थिते, आनिंज्यप्राप्ते, अभिक्रमप्रतिक्रमसमर्थो भवति । लोकोत्तराणां धर्माणां प्राप्तये, स्पर्शनायै । एषा हि परा ऋद्धिः, परा समृद्धिः । यदुत लोकोत्तरा धर्मास्तेनोच्यन्ते (ते?) ऋद्धिपाद इति ॥ स एवं समाधिप्रतिष्ठितः । समाधिं निश्रित्य । (#<øbh_Sh 322>#) [अधि]चित्तं शिक्षा[या]मधिप्रज्ञं शिक्षायां योगं करोति । तत्रास्य योगं कुर्वतः । परेषां चाधिगमे शास्तुः श्रावकाणां च यो [a]भिसंप्रत्ययः । प्रसादः, श्रद्धानता । समापत्त्यर्थेन श्रद्धेन्द्रियमित्युच्यते । कुत्र पुनरस्याधिपत्यं । आह । लोकोत्तरधर्मोत्पत्तिप्रमुखानां वीर्यस्मृतिसमाधिप्रज्ञानामुत्पत्तये आधिपत्यं । ये [a]पि ते वीर्यादयः तेषामपि लोकोत्तरधर्मोत्पत्तये आधिपत्यं । यावत् प्रतिपत्तये आधिपत्यं । यावत् प्रज्ञया लोकोत्तरधर्मोत्पत्तये । आधिओपत्यं । तैनैतानि श्रद्धादीनि पंचेन्द्रियाणि भवन्ति । या पुनः पूर्वेणापरं विशेषाधिगमं सजानतः (संजानतः) | तदनुसारेण तदुत्तरलोकोत्तरधर्माधिगमायाभिसंप्रत्ययः, प्रसादः, श्रद्दधानता । सा अनवमृद्यनार्थेन श्रद्धाबलमित्युच्यते । केन पुनर्न (#<øbh_Sh 323>#) शक्यते । अवमृदितुं । असंहाया(र्या)सा श्रद्धा देवेन वा, मारेण वा, ब्रह्मणा वा । केनचिद्वा पुनर्लोके, सहधर्मेण क्लेशपर्यवस्थानेन वा तेन सा अनवमृद्येत्युच्यते । तत्प्रमुखास्तत्पूर्वंगमा ये वीर्यादयस्तेपिबलानीत्युच्यन्ते । तैः स बलैर्बलवान् सर्वं मारबलं विजित्य प्रयुज्यते । आस्रवाणां क्षयाय । तस्माद्बलानीत्युच्यन्ते । तत्र यश्च(यच्च) श्रद्धेन्द्रियं, यच्च श्रद्धाबलं चतुर्ष्वेतदवेत्य प्रसादेषु द्रष्टव्यं । तत्कस्य हेतोः । यो ऽसौ सम्यक्त्वन्यामावक्रान्तस्यावेत्य प्रसादः । स तद्धेतुकस्तत्प्रत्यस्तन्निदानः । तस्माद्धेतुफलसम्बन्धेन तस्यास्तदधिपतिफलमिति कृत्वा । तत्र द्रष्टव्यमित्युक्तं भगवता । न तु तच्छरीरतां तल्लक्षणतां [|] तत्र वीर्येन्द्रियं चतुर्षु सम्यक्प्रहाणेषु द्रष्टव्यं । (तत्कस्य हेतोः) यानि (तानि) कतमानि । सम्यक्प्रहाणानि यानि दर्शनप्रहातव्यक्लेशप्रहाणाय प्रायोगिकाणि सम्यक्प्रहाणानि, तान्यत्र सम्यक्प्रहाणान्यभिप्रेतानि तानि ह्यत्यन्ततायै पापकानामकुशलानां धर्माणां प्रहाणाय सम्वर्त्तन्ते ॥ तत्र स्मृतीन्द्रियं चतुर्षु स्मृत्युपस्थानेषु द्रष्टव्यमितीमानि (#<øbh_Sh 324>#) चत्वारि स्मृत्युपस्थानान्यविशेषविशेष विपर्यासप्रहाणाय सम्वर्त्तन्ते । तत्र समाधीन्द्रियं चतुर्षु (स्था) ध्यानेषु द्रष्टव्यं । यानि ध्यानान्यगामितायां प्रायोगिकानि (णि) तत्र प्रज्ञेन्द्रियं चतुर्ध्वार्यसत्येषु द्रष्टव्यमिति । यत्सत्यज्ञानं चतुर्ध्णामार्यसत्यानामभिसमाय सम्वर्त्तन्ते (ते) | श्रामण्यफलप्राप्तते, प(य)पेन्द्रियाणि । एवं बलानि वेदितव्यानि । स एषामिन्द्रियाणामे तेषां च बलानामासेवनान्वयाद्भावनान्वयादबहुलीकारान्वयान्निर्वेधभागीयानि कुशलमूलान्युत्पादयति । मृदुमध्याधिमात्राणि । तद्यथा ऊष्मगतानि । मूर्धगतानि । मूर्धानः सत्यानुलोमाः क्षान्तयः लौकिकान(द)ग्रधर्मात्तद्यथा । कश्चिदेव पुरुषः अग्निना अग्निकायं कर्त्तुकामः । अग्निनार्थी अधरारण्यामुत्तरारणिं प्रतिष्ठाप्यास [-]न्नुत्सहते, घटते, व्यायच्छते । तथोत्सहतो, घटतो, व्यायच्छतश्च । तत्प्रथमतो ऽधरारण्यामूष्मा जायते । सैव (#<øbh_Sh 325>#) चोष्मा । अभिवर्धमाना ऊर्ध्वमागच्छति । भूयस्या मात्रया अभिवर्द्धमाना [|] निरर्च्चिषमग्निं पातयत्यग्निपतनसमनन्तरमेव चार्चिर्जायते । यथा अर्च्चिषा उत्पन्नया (नेन) जातया (तेन) संजातया (तेन) अग्निकायं करोति । यथा अभिमन्थन व्यायाम एवं पञ्चानामिन्द्रियाणामासेवना द्रष्टव्या । यथा अधरण्या तत्प्रथमत एव ऊष्मगतं भवति । एवमूष्मगतानि द्रंष्टव्यानि । पूर्वंगमानि । निमित्तभूतानि । अग्निस्थानीयानामनास्रवाणां धर्माणां क्लेशपरिदाहकानामुत्पत्तये । यथा तस्यैवोष्मण ऊर्ध्व[मा]गमनमेवं मूर्धानोद्रष्टव्याः । यथा धूमप्रादुर्भाव एवं सत्यानुलोमाः क्षान्तयो द्रष्टव्याः ॥ यथाग्नेः पतनं निरर्च्चिष एवं लौकिका अग्रधर्मा द्रष्टव्याः । यथा तदनन्तरमर्च्चिषः (|) उत्पाद एवं लोकोत्तरा अनास्रवा धर्मा द्रष्टव्या (|) ये लौकिका अग्रधर्मसगृहीतानां पञ्चानामिन्द्रियाणां समनन्तरमुत्पद्यन्ते । ते पुनः कतमे आह । सप्तबोध्यंगानि । यो ऽसौ यथाभूतावबोधः । सम्यक्त्वन्यामावक्रान्तस्य (#<øbh_Sh 326>#) पुद्गलस्यैतान्यंगानि [|] स हि यथाभूतावबोधः । सप्तांगपरिगृहीतः । त्रिभिः शमथपक्ष्यैः त्रिभिर्विपश्यनापक्ष्यैरेकेनोभयपक्ष्येण [|] तस्माद्बोध्यंगानीत्युच्यन्ते । तत्र यश्च धर्मविनयः । यच्च वीर्यं, या च प्रीतिरितीमानि त्रीणि विपश्यनापक्ष्याणि । तत्र या च प्रश्रब्धिर्यश्च समार्धिया चोपेक्षा इतीमानि त्रीणि शमथपक्ष्याणि [|] स्मृतिरभयपक्ष्या(s) सर्वत्रगेत्युच्यते । स तस्मिन् समये तत्प्रथमतो बोध्यंगलाभाच्छइक्षो भवति । प्रातिपदः [|] दर्शनप्रहातव्याश्चास्य क्लेशाः प्रहीणा भवन्ति । भावनाप्रहातव्याश्चावशिष्टाः [|] (#<øbh_Sh 327>#) स तेषां प्रहाणाय त्रिस्कन्धमार्याष्टंगं मार्गं भावयति । तत्र या च सम्यग्दृष्टिर्यश्च सम्यक्संकल्पः, यश्च सम्यग्व्यायामः । अयं प्रज्ञास्कन्धः । तत्र ये सम्यक्कर्मान्ताजीवाः । अयं शीलस्कन्धः । तत्र या च सम्यक्स्मृतिः, यश्च सम्यक्समाधिरयं समाधिस्कन्धः । केन कारणेनार्याष्टांगो मार्ग इत्युच्यते । आह । आर्यस्य शैक्षस्य दृष्टपदस्यायं मार्ग इयं प्रतिपदष्टाभिरंगैः संगृहीता(þ) ॥ अपरिशेषः । सर्वक्लेशप्रहाणाय विमुक्तिसाक्षात्क्रियायै तेनोच्यते आर्याष्टांगो मार्गः । तत्र यश्च बोध्यंगकाले तत्त्वावबोधः (॥) प्रतिलब्धः, प्रतिलभ्य च यत्तस्यैव प्रज्ञया व्यवस्थानं करोति ॥ यथाविगतस्यावबोधस्य, तदुभयमेकत्यमभिसंक्षिप्य सम्यग्दृष्टिरित्युच्यते । तां सम्यग्दृष्टिमधिपतिं कृत्वा । यन्नैष्क्रम्यसंकल्पं संकल्पयत्यव्यापादसंकल्पमविहिन्सा(हिंसा)संकल्पमयमुच्यते सम्यक्संकल्पः । स चेत्तावद्वितर्केषु चित्तं क्रामति । स एवं रूपाद्वितर्काद्वितर्कयति [|] स चेत्पुनः कथायां चित्तं (#<øbh_Sh 328>#) क्रामति । सम्यग्दृष्टिमधिपतिं कृत्वा तेने(न) कुशलात्संकल्पां (लसंकल्पां) धर्म्यां कथां कथयति । सास्य भवति सम्यग्वाक् । स चेच्चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैरतीथी(र्थी)भवति । तत्पर्येषणाम्वापद्यते । सो ऽभिक्रमः । प्रतिक्रमे संप्रजानम्वि(द्वि)हारी भवत्यालोकितव्यवलोकिते [|] तस्मिंजित (संमिंजित) प्रसारिते । सांघटीचीवरपात्रधारणे, अशितपीतखादितास्वादिते । विहारगतो वा पुनः पर्येषितेषु चीवरादिषु गते, स्थिते, निषण्णे । यावन्निद्राक्लम[प्रति]विनोदने संप्रजानद्विहारी भवति । अयमस्योच्यते सम्यक्कर्मान्तः । स तच्चीवरं यावद्भैषज्यपरिष्कारं धर्मेण पर्येषते । यावन्मिथ्या [..........] धर्मविवर्जितः सो ऽस्य भवति । सम्यगाजीवः । ये पुनर्विरतिसंगृहीताः । सम्यक्कर्मान्ताजीवाः । ते अनेन पूर्वमेव मनस्कारलाभाद्बोध्यंगैरेव सह लब्धा भवन्ति । योप्यापकान्तानि शीलान्युच्यन्ते । केन कारणेन दीर्घ कालं ह्येतदार्याणां सतां सम्यग्गतानामिष्टं कान्तं प्रियं मन आपं कच्चिदहं तद्वाग्दुश्चरितस्य, कायदुश्चरितस्य, मिथ्याजीवस्याकरणं । (#<øbh_Sh 329>#) सम्वरं प्रतिलभेयं । यदस्य दीर्घरात्रमिष्टं । कान्तं प्रियं मन आपं तदनेन तस्मिन्समये प्रतिलब्धं भवति । तस्मादापकान्तमित्युच्यते । तथा हि स लब्धेष्वापकान्तेषु शीलेषु, न संप्रजा[ना]नो मृषां वाचं भाषते । न संविध्य प्राणिनं (|) जीविताद् व्यपरोपयति । नादत्तमादत्ते [|] न (|) कामेषु मिथ्या चरति । न चाधर्मेण चीवरादीनि पर्येषते । इति तान्यापकान्तानि शीलान्यधिपतिं कृत्वा मार्गभावनाकाले यावत्प्रवर्तते । यच्च कायकर्म यश्चाजीवः तेपि सम्यग्वाक्कर्मान्ताजीवा इत्युच्यन्ते । तस्य सम्यगदृष्टिसम्यक्संकल्प (þ |) वाक्कर्मान्ताजीवसन्निश्रयेण भावनाप्रयुक्तस्य । यच्छन्दो (यश्छन्दो), वीर्यं, व्यायामो, निष्क्रमः, पराक्रमस्थाम आरंभः । चेतसः संप्रग्रहः । सातत्यमयमुच्यते । सम्यग्व्यायामशमथः । यच्चत्वारि स्मृत्युपस्थानान्यधिपतिं कृत्वा अविपर्यायसंगृहीता स्मृतिः नवाकारा नवाकारचित्तस्थितिसंग्राहिका [|] इयमुच्यते सम्यक्स्मृतिः । सम्यक्समाधिश्च । (#<øbh_Sh 330>#) तदेतत्सर्वमभिसमस्य आर्याष्टांगो मार्गश्चारकरणीये च विहारकरणीये चावस्थितः । तत्र सम्यग्वाक्कर्मान्ताजीवाः चारकरणीये [|] विहारकरणीयं पुनर्द्विविधं । शमथो विपश्यना च [|] तत्र या सम्यग्दृष्टिः । यश्च सम्यक्संकल्पः । यश्च सम्यग्व्यायाम इयं विपश्यना । तत्र या च सम्यक्समृतिर्यश्च सम्यक्समाधिस्यं शमथः । एवं परिशुद्धान् सम्यग्वाक्कर्मान्ताजीवान्निश्रित्य शमथविपश्यनां भावयति । कालेन कालं निरवशेषसंयोजनप्रहाणं साक्षात्करोत्यग्रफलमर्हत्त्वं, प्राप्नोति । प्राकर्षिकश्च (कञ्च) भावनामार्गः (र्गं) [|] कालान्तराभ्यासेन क्लेशान् प्रजहाति । ज्ञानमात्रप्रतिबद्धवस्तुदर्शनमार्गः ज्ञानोत्पत्तिमात्रेण क्लेशान् प्रजहात्यनेन कारणेन वाक्कर्मान्ताजीवा भावनामार्गे व्यवस्थापिताः । इति य एवमेषामनया आनुपूर्व्या सप्तत्रिंशतां बोधपक्ष्याणां धर्माणामभ्यासः, परिचयः । इयमुच्यते बोधिपक्ष्या भावना । (#<øbh_Sh 331>#) तत्र भावनाफलं कतमत् । आह । चत्वारि श्रामण्यफलानि । स्रोत आपत्तिफलं, सकृदागामिफलं । अनागामिफलमग्रफलमर्हत्त्वं । तत्र कतमच्छ्रामण्यं । कतमत्फलं । आह । मार्गः, क्लेशप्रहाणं फलं । अपि च पूर्वोत्पन्नस्य मार्गस्य पश्चादुत्पन्नो मार्गः । फलं, मध्यो, विशिष्टो (#<øbh_Sh 332>#) वा, पुनः [|] तत्र केन कारणेन चत्वारि व्यवस्थापितानि । आह । चतुर्विधक्लेशप्रहाणप्रतिपक्षतया । तद्यथा निर्वस्तुकानां क्लेशानामपायगमनहेतुभूतानां प्रहाणात्प्रतिपक्षोत्पादाच्च स्रोत आपत्तिफलं व्यवस्थापितं । त्रयाणां तु संयोजनानां प्रहाणाद्व्यवस्थापितं । भगवता त्रिषु पक्षेषु, गृहिपक्षे, दुराख्यातधर्मविनय पक्षे च, त्रयाणां संयोजनानां मार्गोत्पत्तये विवृद्धाकरत्वात् । तत्र गृहिपक्षे सत्कायदृष्टिः । यया यमादित एव न प्रयुत्यत इत्यादित u[t]त्रासिका सत्कायदृष्टिः । दुराख्यातेधर्मविनये शीलव्रतपरामर्शः । उच्चलितस्यापि मिथ्याप्रतिपादयति । येनार्यमार्गो नोत्पद्यते । स्वाख्याते धर्मविनये विचिकित्सातश्चोच्चलितश्च भवति । न च मिथ्याप्रतिपन्नः । अपि स्वाभ्यासात्तस्य यावद् यथाभूतदर्शनं न भवति । ज्ञेयवस्तुनि तावत्कांक्षा विमतयो विबन्धकरा भवन्ति । मार्गस्योत्पत्तये । अनेन तावत्कारणेन स्रोत आपत्तिफलव्यवस्थानं ॥ (#<øbh_Sh 333>#) तस्यास्य स्रोत आपन्नस्य परं सप्त भवा अवशिष्टा भवन्ति । स चास्यजन्म प्रबन्धः । यदा जन्मप्राबन्धिकान्क्लेशान्प्रजहाति । देवभवसंगृहीतान्मनुष्यसंगृहीतांश्च [|] येषां प्रहाणात्परमेकं देवभवमभिनिर्वर्त्तयत्येकं मनुष्यभवं [|] तस्मिन्समये सकृदागामिफलं व्यवस्थाप्यते । यदा तु देवभवमेव केवलमभिनिर्वर्त्तयति । इह प्रत्यागमजन्मिकं क्लेशं प्रहाय तदा अनागामिफलं व्यवस्थाप्यते ॥ सर्वभवोपपत्तिसंवर्त्तनीयक्लेशप्रहाणादग्रफलमर्हत्त्वफलं व्यवस्थाप्यते । (#<øbh_Sh 334>#) तत्पुनः सकृदागामिफलं त्रयाणां संयोजनानां प्रहाणाद्रागद्वेषमोहानां च । तनुत्वाद् भगवता व्यवस्थापितं । पंचानामवरभागीयानां संयोजनानां प्रहाणादनागामिफलं । पर्यादाय सर्वक्लेशप्रहाणादर्हत्त्वफल मिदमुच्यते भावनाफलं । तत्र ये रागद्वेषमोहमानवितर्कचरितेषु (ताः) पुद्गलेषु (लाः) पूर्वं [तैः] तावच्चरितविशोधने आलम्बने चरितं विशोधयितव्यं । ततः पश्चाच्चित्तस्थितिमधिगच्छन्ति । तेषां प्रतिनियतमेव तदालम्बनमवश्यं तैस्तेनालम्बनेन प्रयोक्तव्यं । समभागचरितस्य तु यत्र प्रियारोहिता । तत्र तेन प्रयोक्तव्यं केवलं चित्तस्थितये । न तु चरितविशुद्धये । यथा समभागचरित एवं मन्दरजस्को वेदितव्यः । अयं त्वेषां विशेषो रागादिचरितः प्रयुज्यमानश्चिरेणाधिगन्ता भवति । समभागचरितो नातिचिरेण, मन्दरजस्कस्तु आशु त्वरित त्वरितं चित्तस्थितमधिगच्छति । तत्रोक्तानि पूर्वं रागचरितानां पुद्गलानां लिंगानि । समभागचरितस्य पुद्गलस्य मन्दरजस्कस्य च कतमानि लिंगानि । आह । समभागचरितस्य पुद्गलस्य सर्वाणि तानि लिंगानि संविद्यन्ते । यानि रागादिचरितानां, तानि रागा[दी]नि तु नाधिमात्राणि, न प्रधानानि । तथा रागादिचरितानां समप्राप्तानि (#<øbh_Sh 335>#) भवन्ति प्रत्ययेषु सत्सु न प्रज्ञायन्ते । तत्र मन्दरजस्कस्य पुद्गलस्य लिंगानि । अनावृतो भवत्यादिशुद्धसंभारसंभृतः । प्रसादबहुलो मेधावी पुण्यवान् गुणान्वितश्च भवति । तत्र त्रीण्यावरणानि । कर्मावरणं । क्लेशावरणं । विपाकावरणं । तत्र कर्मावरणं । पञ्चानन्तर्याणि कर्माणि । यच्चान्यदपि किंचित्कर्माणि (कर्म) | सांचेतनीयं । गुरुकर्म, विपक्वविपाकं । मार्गोत्पत्तये । निबद्धकारकं । तत्र क्लेशावरणं । तीव्रक्लेशता । आयतक्लेशता च । या दृष्टे धर्मे चरितविशोधनेनालम्बनविशोधनेन न शक्यते विशोधयितुं । तत्र विपाकावरणं यत्रार्यमार्गस्य अप्रवृत्तिरप्रसाद उपपत्त्यायतने [|] तत्र वा विपाकमभिनिर्वर्त्तयति । यत्र वा आर्यमार्गस्य प्रवृत्तिः । तत्रोपपत्रो जातो भवत्येडमूको हस्तसंबाधिकः अप्रतिबलो भवति । सुभावितदुर्भावितानां धर्माणामर्थमाज्ञातुं । तत्रादिशुद्धिः, (#<øbh_Sh 336>#) शीलं च सुविशुद्धं दृष्टिश्च ऋज्वी [|] तत्र शीलं सुविशुद्धं । दशभिः कारणैर्वेदितव्यम् । तत्र दृष्टि तृप्तिता जाता श्रदधां(द्धा) संप्रयोगात् । अधिमुक्तिसंप्रयोगाद्धि तमार्या [a]शाठ्यतया सुचिन्तित धर्मार्थस्य निःकांक्षनिर्विचिकित्साप्रयोगनिर्याणतया या दृष्टिः श्रद्धया संप्रयुक्ता । अस्माद्धर्म विनयादसंहार्यादधिमुक्त्या च संप्रयुक्ता बुद्धानां बुद्धश्रावकाणां च । अनित्यमनुभव[न]मनित्यानि चोपपत्त्यायतना नि । गंभीरां च देशनां, अव्याकृतवस्तु चाधिमुच्यते । नो[t]त्रसति, न संत्रासमा पद्यते । विगतमायाशाठ्या च या दृष्टिः यया ऋजुको भवति । ऋजुकजातीयः । यथानुशिष्टश्च प्रतिपद्यते । यथाभूतं चात्मानमाविष्करोति । धर्माणां वानित्यतामारभ्यं, दुःखतां, शून्यतामनात्मतामर्थः सुविचिन्तितोभवति । सुतुलितः सूपपरीक्षितः । यद्धेतोरयं निःकाङ्क्षो भवति । निर्विचिकित्सः । द्वेधा पथा गतो विशेषाय परैति । इतीयं चतुराकारा दृष्टिर्यथोद्दिष्टा । दृष्टिऋजुतेत्युच्यते । तत्र संभारसंभृतताविस्तरेण संभारः । पूर्वमेव निर्दिष्टः समासतः । पुनश्चर्विधो भवति । पुण्यसंभारो, ज्ञानसंभारः, पूर्वको, दृष्टधार्मिकश्च । (#<øbh_Sh 337>#) तत्र पुण्यसभारो येनाप्येतर्हि आनुलोमिकाः परिष्काराः प्रादुराभवन्ति । प्रदक्षिणाः । कल्याणमित्राणि च प्रतिलभते । अनन्तरायश्च प्रयुक्तस्य भवति । तत्र ज्ञानसंभारः । येन मेधावी भवति, प्रतिबलः । सुभाषितदुर्भाषितानां धर्माणामर्थमाज्ञातुं [|] लाभी भवति । आनुलोभिकाया धर्मदेशनायाः, अर्थदेशनायाः, अववादानुशासन्याः । तत्र पूर्वको येनैतहि (र्हि) प[रि]पक्वानीन्द्रियाणि लभते । पूर्वकुशलमूलोपचयात् । तत्र दृष्टधार्मिकस्तद्यथा । कुशलो धर्मछ(च्छ)न्दः । तथा परिपक्वेन्द्रियस्य शीलसम्वर, इन्द्रियसम्वर इति विस्तरेण पूर्ववत् । तत्र प्रसादबहुलता [|] न शास्तरि कांक्षति । न विचिकित्सति । प्रसीदत्यधिमुच्यते । यथाशास्तर्येवं धर्मे, शिक्षायामिति विस्तरेण पूर्ववत् । तत्र मेधा यया आशु धर्ममुद्गृह्णाति । चिरेण धर्ममर्थं च न विस्तारयति । आशु धर्ममर्थं च प्रतिविध्यति । (#<øbh_Sh 338>#) तत्र कृतपुण्यता । यया अभिरूपो भवति । दर्शनीयः । प्रासादिको दीर्घायुर्भवत्यादेयवाक्यो, महेशाख्यो, ज्ञातो भवति । महापुण्यो, लाभी चीवरादीनां । स सत्कृतो, गुरुकृतश्च । राजादीनां । तत्र गुणान्वित इति । गुणा अल्पेच्छतादयो वेदितव्याः । यथोक्तं श्रमणालंकारे तैरयं प्रकृत्यैव समन्वागतो भवति । इतीमान्येवं भागीयानि मन्दरजस्कस्य पुद्गलस्य लिंगानि वेदितव्यानि ॥ तत्र षट् पुद्गलपर्यायाः । तद्यथा श्रमणो, ब्राह्मणो, ब्रह्मचारी, भिक्षुर्यति[þ], प्रव्रजितश्चेति । तत्र चत्वारः श्रमणाः । मार्गजिनः । मार्गदेशिकः । मार्गजीवी । मार्गदूषी च । तत्र यः सुगतः स मार्गजिनः । यो धर्मवादी स मार्गदेशिकः । तत्र यः प्रतिपन्नः । स मार्गजीवी । यो मिथ्याप्रतिपन्नः स मार्गदूषी । सुगतश्चोच्यते । योशेषं रागद्वेषमोहक्षयमनुप्राप्तः । धर्मवादी । यो रागद्वेषमोहविनयाय धर्मं देशयति । सुप्रतिपन्नो यो रागद्वेषमोहविनयाय (#<øbh_Sh 339>#) प्रतिपन्नः । दुःशील[þ], पापधर्मा, मिथ्या प्रतिपन्नः । अपि च । शैक्षाशैक्षा मार्गजिना इत्युच्यन्ते । दर्शनभावनाप्रहातव्यानां क्लेशानां विजयात्तत्र तथागतो बोधिसत्त्वश्चायत्यां बोधाय प्रतिपन्नाः । श्रावकाश्च सूत्रधरा, विनयधरा, मातृकाधराश्च । ये सांकेतिकं धर्मविनयं धारयन्ति । धर्मनेत्रीं प्रवर्त्तयन्ति । इम उच्यन्ते मार्गदेशिकाः । तत्र ये पृथग्जनकल्याणका आत्महिताय प्रतिपन्ना शज्जिनः (मार्गदेशिकाः) | कौकृतिकाः शिक्षाकामाः । अप्राप्तस्य प्राप्तये अनधिगतस्याधिगमाय आसाक्षात्कृतस्य साक्षात्क्रियायै प्रयुक्ता, भव्याश्च प्रतिबला, यावदसाक्षात्कृतस्य साक्षात्क्रियायै [|] इम उच्यन्ते मार्ग जीविनः । अप्येषामूष्मा येने[य]मस्य आर्यस्य प्रज्ञेन्द्रियस्योत्पत्तये, न मृता जीवन्तीत्युच्यते । तेनोच्यन्ते मार्गजीविन इति । तत्र योयं पुद्गलो दुःशीलः पापधर्मा यावदब्रहमचारी [ब्रह्मचारी] (रि) प्रतिज्ञः । अयमुच्यते मार्गदूषी दूषितोनेन मार्गो भवति मूलत आदितः । येनायमभव्यो भवत्यप्रतिअबलः । अभाजनभूतो मार्गस्योत्पत्तये । सत्यां संविद्यमानायां मार्गदेशनायां सति संविद्यमानेधिगमे [|] (#<øbh_Sh 340>#) तस्मान्मार्गदूषीत्युच्यते । इदं च सन्धायोक्तं भगवता । इह कतमः श्रमणः । इह यावच्चतुर्थः । शून्याः परप्रवादाः । श्रमणैब्रह्मिणैश्च । यत्रार्याष्टांगो मार्गः प्रज्ञायते । तत्र प्रथमश्रमणस्तत्र यावच्चतुर्थ इति ॥ तत्र (य) त्रयो ब्राह्मणाः । तद्यथा जातिब्राह्मणः । संज्ञाब्राह्मणः । प्रतिपत्तिब्राह्मणश्च । तत्र जातिब्राह्मणः । योयं जातिब्राह्मणः कुलजातो, योनिजो, मातृसम्भूतः । उत्पन्नो मातृतः, पितृतः । तत्र संज्ञाब्राह्मण इति लोके नाम भवति, संज्ञा, समाज्ञा, प्रज्ञप्तिर्व्यवहारः । प्रतिपत्तिब्राह्मणः । योत्यन्तनि(न्तं) भवति कृतार्थः । वाहिता भवन्त्यनेन पापका अकुशला धर्माः । (#<øbh_Sh 341>#) यथोक्तं न कार्यं ब्राह्मणस्यास्ति । कृतार्थो ब्राह्मणः स्मृत इति । तत्र त्रयो ब्रह्मचारिणः । तद्यथा विरतिसमादायी । तदन्तरप्रहायी, तदत्यन्तप्रहायी च । तत्र विरतिसमादायी । यो ब्रह्मचर्या[t]पुनर्धर्मात्प्रतिविरतो भवति । समादत्तशिक्षः । तत्र तदन्तरप्रहायी यो लौकिकेन मार्गेण कामवीतरागः पृथग्जनः । तत्र तदत्यन्तप्रहायी । तद्यथानागामी । अर्हत्वात्पुनः (अर्हन्वा पुनः) ॥ तत्र पञ्च भिक्षवः । भिक्षतीति भिक्षुः । प्रतिज्ञाभिक्षुः । संज्ञाभिक्षुः । भिन्नक्लेशत्वाद्भिक्षुः । ज्ञप्तिचतुर्थेन कर्मणोपसम्पादितो भिक्षुः ॥ तत्र त्रयो यतयः । दौःशील्यसंयमाद् यतिः । योकुशलाद् वाक्कायकर्मणः प्रतिविरतः । विषयसंयमाद्यतिः । य इन्द्रिये गुप्तद्वारः । आरक्षितस्मृतिः । निपकस्मृति[þ |] विस्तरेण पूर्ववत् । क्लेशसंयमाद्यतिः । यस्य दर्शनप्रहातव्याः क्लेशाः प्रहीणा उत्पन्नोत्पन्नञ्च । वितर्कं व्यापादविहि[तं]वितर्कमभिध्याव्यापाददृष्टिमिथ्यादृष्टिक्रोधोपनाहम्रक्षप्रदाशादीन्यापायिकानि स्थानानि नैरयिकानि(णि) | दुर्गतिगामी[नि] (|) अश्रमणकारकाण्युत्पन्नोत्पन्नानि नाधिवासयति । प्रजहाति । विशोधयति । व्यन्तीकरोति । सो ऽयं द्विविधः क्लेशसंयमो भवति । (#<øbh_Sh 342>#) पर्यवस्थानसंयम, उभयसंयमश्च ॥ तत्र द्वौ प्रव्रजितौ । स्वारव्यातधर्मविनयो, दुराख्यातधर्मविनयश्च । तत्र स्वाख्यातधर्मविनयः । भिक्षुर्भिक्षुणी, शिक्षमाणा, श्रामणेर[þ], श्रामणेरी । अपि च प्रव्राजयत्यात्मनः पापकानकुशलान् धर्मान् स प्रव्रजित इत्युच्यते । परमार्थतः । तत्र दुराख्यातधर्मविनयः । तद्यथा तीर्थिक[þ], परिव्राजो (व्राड्), निर्ग्रन्थो वा, परिव्राजकोपाण्डुरोग इति । यो वा पुनरप्येवंभागीयः । तेनाहं (ह) श्रमणो, ब्राह्मणो, ब्रह्मचारी, भिक्षुर्यतिः, प्रव्र [........................................] र-च । कालप्रभेदः दीर्घकालभावितमार्गो, न दीर्घकालभावितमार्गश्च । इतीमे चत्वारः प्रभेदाः कथंनिदानानि भवन्ति । यद्वा संप्र [.........................................] ज्ञ उपायज्ञ[þ] कुशल इत्यर्थः । सातत्यपक्षे प्रयोगो (गः) साततिको निपक्व इत्युच्यते । दीर्घकालभावितभावित [...........................................] त्रयेण भेदेन । योगप्रयोगकालभेदेनाप्तानां पुद्गलानां व्यवस्थानं यस्तावद्पुद्गलः अपरिपक्वेन्द्रियः । स तावदुपायज्ञोपि साततिकोपि कृतपरिचयोपि नाराधको भवति । (#<øbh_Sh 343>#) ध्याय्यस्य धर्मस्य कुशलस्य । तत्र परिपक्वेन्द्रियश्च [...............................] ज्ञो भवति । परिपक्वेन्द्रियो भवति । उपायज्ञो न क्षिप्राभिज्ञो भवति । तत्र परिपक्वेन्द्रियो, भवत्युपायज्ञो, न साततिको, न कृतपरिचयः । न तावत्कृतस्वार्थो भवति । कृतकृत्यः । यश्च परिपक्वेन्द्रियो भवत्युपायज्ञः । साततिकः, कृतपरिचयश्च भवत्येवं स आराधको भवति । क्षिप्राभिज्ञश्च । कृतस्वकार्यश्च भवति कृत्यकृत्यः ॥ तत्र चत्वारो माराः संबहुलानि मारकर्माणि । (#<øbh_Sh 344>#) वेदितव्यानि योगिना । योगप्रयुक्तेन । ते च परिज्ञाय परिवर्जयितव्याः । तत्र चत्वारो माराः । तद्यथा- स्कन्धमारः, क्लेशमारः, मरणमारः । देवपुत्रमारश्च । पंचोपादानस्कन्धाः स्कन्धमारः । त्रैधातुकावचराः क्लेशाः । तेषां तेषां सत्त्वानां । तस्मात्तस्मात्सत्त्वनिकायाः य(याद्य)न्मरणं कालक्रिया (#<øbh_Sh 345>#) मरणमारः । योप्यकुशलपक्षप्रयुक्तस्य स्कन्धक्लेशमृत्युसमतिक्रमाय कामधातूपपन्नो देवपुत्रः । निश्चयप्राप्तः अन्तरायमुपसंहरति । व्याक्षेपकरणे । अयमुच्यते देवपुत्रमारः । तत्र यत्र च म्रियते । यश्चासौ मृत्युर्येन च मृत्युं नमयति, क्रामयत्यन्तरायिकेन वस्तुना [|] इत्येतदधिकृत्य चत्वारो मारा व्यवस्थापिताः । तत्र पञ्चसूपादानस्कन्धेषु जातेषु वर्द्धमानेषु म्रियते । क्लेशां(शान्)जनयत्यायत्यां जातश्च म्रियते । च्युतिश्च च्यवनता सत्वानां जीवितेन्द्रियनिरोधः । कालक्रिया स्वभाव एव मृत्युः । देवपुत्रमारश्च मरण समतिक्रमाय प्रयुक्तस्यान्तरायमुपसंहरति । येन नैव वा शक्नोति मरणधर्मतां समतिक्रमितुम् ॥ कालान्तरेण वा समतिक्रामति । तत्रावशगतो मारस्य भवति लौकिकमार्गवीतरागः पृथग्जनः ॥ इहस्थस्तत्रोपपन्नो वा, [a]वशगतः । पुनर्यः अवीतरागः । तत्र यो वीतरागः (|) एव हस्तगतो यथाकामं करणीयः । वीतरागो वा पुनर्बद्धो मारबन्धनैः । अपरिमुक्तो मारपाशैर्यस्मात्स पुनरप्यागन्ती(न्ता) इमां (मं) धार्न्तुम् (धातुम्) | तत्र मारकर्माणि । यस्य कस्यचित्कर्मणो धर्मच्छन्दः समुत्पन्नो नैष्क्रम्योपसंहितः । कामग्रेधमधिपतिं (#<øbh_Sh 346>#) कृत्वा प्रवर्त्तन्ते । वेदितव्यं मारकर्मै तदिति । इन्द्रियैर्गुप्तद्वारस्य विहरतः । यस्य रंजनीयेषु रूपेषु सहगत्वरसम्प्रष्टव्यधर्मेषु निमित्तग्राहितायामनुव्यंजनग्राहितायां चित्तं प्रस्कन्दति । वेदितव्यं मारकर्मैतदिति । एवं भोजनेषु मात्रज्ञस्य विहरतः प्रणीतेषु रसेषु छन्दरागमनुनयेन चित्तं प्रस्कन्दति । भक्तवैषम्ये एवं पूर्वरात्रापररात्रं जागरिकायो गमननुयुक्तस्य विहरतः । निद्रासुखे, शयनसुखे, पार्श्वसुखे चित्तं प्रस्कन्दति । वेदितव्यं मारकर्मैतदिति । तथा संप्रजानद्विहारिणो विहरतः । अभिक्रमप्रतिक्रमादिषु शिशुमुदारवर्णं रंजनीयं मातृग्रामं दृष्ट्वा अयोनिशो निमित्तग्राहेण चित्तं प्रस्कन्दति । लोकचित्राणि वा दृष्ट्वा चित्तं प्रस्कन्दति । बह्वर्थतां(तायां), बहुकृत्यतायां, चित्तं प्रस्कन्दति । तद्यथा गृहस्थप्रव्रजितैः संसर्गारामतायां, पापमित्रैः सह एकव्यवसितायां, दृष्ट्यनुमते चित्तं प्रस्कन्दति । वेदितव्यं मारकर्मैतदिति ॥ तथा बुद्धे, धर्मे, संघे, दुःखे, समुदये, निरोधे, मार्गे । इहलोके, परलोके कांक्षा विमतय उत्पद्यन्ते । वेदितव्यं मारकर्मैतदिति । अरण्यगतो वा, वृक्षमूलगतो वा, शून्यागारगतो वा, महान्तम्भयभैरवं पश्यत्यु[t]त्रासकरं रोमहर्षणं । ब्राह्मणवेषेण, वा मनुष्यवेषेण वा, अमनुष्यवेषेण वा, कश्चिदुपसंक्रम्यायोनिशः (|) (#<øbh_Sh 347>#) शुक्लपक्षाद्विच्छिन्दयति । कृष्णपक्षे च समादापयति । वेदितव्यं मारकर्मैतदिति । यदा लाभसत्कारे चित्तंप्रस्कन्दति । मात्सर्ये महेच्छतायां । असन्तुष्टौ, क्रोधोपनाह (|) कुहनालपनादिषु । श्रमणालंकारविपक्षेषु धर्मेषु चित्तं प्रस्कन्दति । वेदितव्यं मारकर्मैतदिति । इतीमान्येवंभागीयानि मारकर्माणि वेदितव्यानि तानि चतुर्णां माराणां यथायोगं ॥ तत्र चतुर्भिःकारणैः सम्यक्प्रयुक्तस्याप्यारंभो विफलो भवति । तद्यथा इन्द्रियसमुदागमेन । अनुलोमाववादेन । समाधिदुर्ब्बलतया च । इन्द्रियाणि चेन्न समुदागतानि । आनुलोमिकश्चाववादो भवति । समाधिश्च केवलवान् । एवमस्यारम्भो विफलो भवति । इन्द्रियाणि चेन्न समुदागतानि भवन्ति । अववादश्च नानुलोमिको भवति । समाधिश्च बलवान् भवति । एवमारम्भो विफलः । इन्द्रियाणि चेत्समुदागतानि । स अववादश्चानुलोमिको भवति । समाधिश्च दुर्बलो भवत्येवारंभा(वमारम्भो) विफलः । इन्द्रियाणि चेत्समुदागतानि भवन्ति । आनुलोमिकश्चाववादो भवति । समाधिश्च दुर्ब्बलो भवत्येव[मा]रम्भो विफलः । इन्द्रियाणि चेत्समुदागतानि भवन्ति । आनुलोमिकश्चाववादः । समाधिश्च बलवानेवम(#<øbh_Sh 348>#)स्यारम्भः सफलो भवत्येभिस्त्रिभिः कारणैर्विफलो भवति । त्रिभिरेव कारणैः सफलः ॥ उद्दानं ॥ पुद्गलास्तद्व्यवस्थानं अथो आलम्बनेन च । अववादश्च शिक्षा च तथा शिक्षानुलोमिका[þ] [॥] योगभ्रंशश्च योगश्च मनस्कारश्च योनिशः । करणीयं भावना च फलं पुद्गलपर्यायः ॥ मारश्च मारकर्माणि आरम्भो विफलो भवेत् ॥ ॥ योगाचारभूमौ श्रावकभूमिसंगृहीतायां द्वितीयं योगस्थानम् ॥ (#<øbh_Sh 349>#) (#<øbh_Sh 350>#) (#<øbh_Sh 351>#) III. तृतीयं योगस्थानम् एवं कृते पुद्गलव्यवस्थाने, आलम्बनव्यवस्थाने, यावद्भावनाफलव्यवस्थाने आत्मकामेन पुद्गलेन स्वार्थमनुप्राप्तुकामेन आदिकर्मिकेन (ण) | तत्प्रथमकर्मिकेन(ण) योगज्ञ, आचार्यो वा, उपाध्यायो वा, पुरुषो, गुरुस्थानीयो वा, चतुर्षु स्थानेषु स्मृतिमुपस्थाप्य उपसंक्रमितव्यः । अभिज्ञाभिप्रायेण, नोपालम्भचित्ततया, सगौरवेण, न समानस्तम्भतया । किंकुशलगवेषिणा । नात्मोद्भावनार्थं । आत्मानं परांश्च कुशलमूलेन योजयिष्यामीति । न लाभसत्कारार्थमेवं च पुनरुपसंक्रम्य कालेनावकाशं कृत्वा, एकांसमुत्तरासंगं कृत्वा, दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य, नीचतरमेवासने निषद्य, सप्रतीशेन योग आयाचितव्यः । अहमस्मिं (स्मि) योगेनार्थी, योगं आदिक्ष्वानुकम्पामुपादाय । इत्येवञ्च पुनरायाचितेन योगिना योगज्ञेन स आदिकर्मिकः, तत्प्रथमकर्मिकः योगमनसिकारे प्रयोक्तुकामः । (#<øbh_Sh 352>#) श्लक्ष्णश्लक्ष्णैर्वचनपथैरुद्वेजयितव्यः । संप्रहर्षयितव्यः । प्रहाणे चानुशंसो वर्णयितव्यः । साधु, साधु, दुर्मुख, यस्त्वां (स्त्वं)प्रमादापगतायां प्रजायां, विषयनिम्नायां, विषयाध्यवसितायां अप्रमादाय प्रयोक्तुकामः । अपायधारकप्रविष्टायामपायधारकान्निर्गन्तुकामः । रागद्वेषमोहविगतबन्धनायां बन्धनानि क्षेप्तुकामः । संसारमहादावीदुगमार्गप्रविष्टानां(यां) निस्तर्त्तुकामः । क्लेशकुशलमूलमहादुर्भिक्षप्राप्तायां कुशलमूलसुभिक्षमनुप्राप्तुकामः । क्लेशतस्करमहाभयानुगतायां । निर्वाणं क्षेममनुप्राप्तुकामः । क्लेशमहाव्याधिग्रस्तायां परममानो निर्वाणमनुप्राप्तुकामः । चतुरोत्मा(घा)नुस्रोतोपहतायामोघानुतर्त्तुकामः । महाविद्यानुकारप्रविष्टायां महाज्ञानालोकमनुप्राप्तुकामः । अन्य(त्र)त्वमायुष्मन्नेवं प्रयुज्यमानः । समोहं च राष्ट्रपिण्डं परिभोक्ष्यते । शास्तुर्वचनकरो भविष्यसि । अनिराकृतध्यायी, विपश्यनया समन्वागतः । बृंहयिता शून्यागाराणां स्वकाययोगमनुयुक्तः । अविगर्हितो विज्ञैः । सब्रह्मचारिभिस्तुल्यहिताय प्रतिपन्नः । परहिताय, बहुजनहिताय, लोकानुकम्पायै, (#<øbh_Sh 353>#) अर्थाय, हिताय, सुखाय देवमनुष्याणामित्येवंभागीयैः श्लक्ष्णैर्वचनपथैः । संहर्षयित्वा (संहर्ष्य) प्रहाणे चानुशंसं दर्शयित्वा, चतुर्षु परिपृच्छास्थानीयेषु धर्मेषु परिप्रष्टव्यः । कश्चि(च्चि)दायुष्मानेकान्तेन बुद्धशरणं गतो, धर्मं, संघं, नो चेतोबहिर्धान्यं शास्तारं वा, दक्षिणीयम्वा संजानाति, कच्चित्ते आदिपरिशोधिताद्ब्रह्मचर्यस्य भावनायै शीलं च ते सविशुद्धं, दृष्टिश्च ऋज्वी कच्चित्ते आर्यसत्यानामुद्देशविभंगमारम्य धर्मः श्रुतश्चोद्गृहीतश्च । अल्पो वा, प्रभूतो वा, कच्चित्ते निर्वाणा धिमुक्तं चित्तं । निर्वाणाभिप्रायश्च प्रव्रजितः । सचेत्पृष्ट ओमिति प्रजानाति । तत उत्तरि चतुर्षु स्थानेषु चतुर्भिः कारणैः समन्वेषितव्यः । प्रणिधानतः समन्वेषितव्यः । गोत्रत, इन्द्रियतः । चरिततश्च समन्वेषितव्यः कथया, चेष्टया, चेतः पर्यायस्थानेन पर्येषितव्यः । तत्र कथं पृच्छया प्रणिधानतः समन्वेषितव्यः । एवं परिप्रष्टव्यः । कुत्रायुष्मान् कृतप्रणिधान (#<øbh_Sh 354>#) इति । श्रावकयाने, प्रत्येकबुद्धयाने महायाने [|] (#<øbh_Sh 355>#) स यत्र यत्र कृतप्रणिधानो भविष्यति । त चै(त्रै)वात्मानं व्याकरिष्यति । एवं पृच्छया प्रणिधानतः समन्वेषितव्यः । कथं पृच्छया गोत्रमिन्द्रियं चरितं च [|] समन्वेषितव्यं । स एवं परिप्रष्टव्यः । आयुष्मानात्मनो गोत्रम्वा, इन्द्रियम्वा, चरितं वा [|] किं गोत्रोहं । कीदृशानि मे इन्द्रियाणि मृदूनि, मध्यानि, तीक्ष्णानि, किं रागचरितः । अथ द्वेषचरितः । एवं तावद् वितर्कविचारित (विचारचरित) इति । स चेत्स प्राज्ञो भवति । पू(पौ)र्वापर्येण चामुनो गोत्रमिन्द्रियं, चरितञ्चोपलक्षितं भवति । निमित्तीकृतं [|] तञ्चै(च्चैव)व व्याकरोति । स चेत्पुनर्युक्तो भवति । न चानेन पौर्वापर्येण यावन्निमित्तीकृतं भवति । ततश्चरितं चोपलक्षितं भवति । स पृष्टो न व्याकरोति । तस्य तत उत्तरकालं कथया तावत्त्रीणि समन्वेषितव्यानि । तस्य पुरस्ताच्छ्रावकयानप्रतिसंयुक्ता (#<øbh_Sh 356>#) कथा करणीया । चित्रैर्गमकैधुरैर्वचनपथैःस तस्यां कथायां कथ्यमानायां स चेच्छ्रावकगोत्रो भवत्यत्यर्थं तया कथया प्रीयते । हृष्यते, आनन्दीजातः, सौमनस्यजातो भवति । (न) प्रसीदति नाधि (अधि)मुच्यते । महायानप्रतिसंयुक्तायाम्वा पुनः कथायां कथ्यमानायां यो महायानगोत्रः सो ऽत्यर्थं प्रीयते । हृष्यते । यावत्प्रसीदत्यधिमुच्यते । श्रावकप्रत्येकबुद्धस्तु न तथा । स चेत्पुनः मृद्विन्द्रियो भवति । सो ऽत्यर्थञ्च प्रीयते । धर्मस्य चार्थस्य चोपलक्षणाय । उद्ग्रह्णाय, प्रतिवेधाय च । मध्येन्द्रियो न, तीक्ष्णेन्द्रियस्तु । आशु धर्म चोपलक्षयत्युद्गृह्णाति । प्रतिविध्यति गम्भीरायामपि कथायां कथ्यमानायां । स चेत्पुनारागचरितो भवति । स प्रसदनीयायां कथायां कथ्यमानाया मत्यर्थं प्रसीदति रमते । का (या)व त(d)ध्यानं प्रविशति । चाप्ता च मग्रु (अश्रु?) प्रपातं च स्निग्धसन्तानतां, मृदुचित्ततां, द्रवचित्ततां चोपदर्शयति । सचेद् द्वेषचरितो भवति । निर्वेधिकायां कथायां कथ्यमानायां निर्वाणप्रतिसंयुक्तायां निरामिषमु[t]त्रस्य संत्रासमापद्यते । यथा मृद्विन्द्रियस्योक्तं तथात्रापि वेदितव्यम् । स चेत्स धर्मानुचरितो भवति । जानात्यर्थं शुश्रूषते । न श्रोत्रमवदधाति । न तथा प्रज्ञाचित्तमुपस्थापयति । (#<øbh_Sh 357>#) आवर्जितो ऽपि न तथा सानुकारमनुप्रयच्छति । स चेत्पुनर्विचरितो (र्विचारानुचरितो) भवति । तस्य स्ववहितस्यापि चित्तं विक्षिप्यते । दुर्गृहीतग्राही भवति । न दृढं गृह्णाति । न स्थिरं, उद्गृहीतञ्च नाशयति । न पुन[þ] कय(थ)या परिपृच्छन कश्च भवति । एवं कथया । गोत्रमिन्द्रियं चरितं च समन्वेषितव्यं । कथं चेष्टया [|] यानि पूर्वोक्तानि लिंगानि । श्रावकगोत्रस्य, रागचरितानां च पुद्गलानां तानि चेष्टेत्युच्यते । तया च चेष्टया यथायोगं गोत्रमिन्द्रियं चरितं च समन्वेषितव्यं । तत्र कथं चेतःपर्यायज्ञानेन गोत्रेन्द्रियचरितानि समन्वेषितव्यानि । यथापि स योगी योगज्ञो लाभी भवति चेतः पर्यायज्ञानस्य [|] स तेन परचित्तज्ञानेन गोत्रमिन्द्रियं, चरितं च यथाभूतं प्रजानाति । (#<øbh_Sh 358>#) एतानि चत्वारि स्थानान्येभिश्चतुर्भिः कारणैस्समन्वेष्य पञ्चसु स्थानेषु विनयते । तद्यथा समाधिसंभाररक्षोपचये, प्राविवेक्ये, चित्तैकाग्रतायाः(यां), आवरणविशुद्धौ, मनस्कारभावनायां च । तत्र समाधिसंभाररक्षोपचयः यावता शीलसम्वरेण समन्वागतो भवति । तत्र चाप्रमादविहारी भवत्यपपरिणाय बुद्धानुशिष्टस्य च बुद्धानुज्ञातस्य पुद्गलस्य, शीलस्कन्धस्य शिक्शापदप्रतिपत्त्या वीर्यं न स्रन्स (स्रंस)यति । एवमयमविगताच्छीलप्रतिसम्वराच्छि क्षामार्गान्न परिहीयते । अनधिगतं च शिक्षामार्गमधिगच्छति । यथा शीलसम्वर एवमिन्द्रियसम्वरः, भोजने मात्रज्ञता, पूर्वरात्रापररात्रं जागरिकानुयोगः, संप्रजानद्विहारिता, एवं यावच्छ्रमणालंकार इति । यस्य यस्य संभारपरिगृहीतस्य धर्मप्रविभागस्य लाभी भवति । स तं वा रक्षत्युत्तरि (रं) च प्रविभागस्य पारिपूरये । यथोक्ताद्भूराधिककसमुदाचाराय [c]छन्दजातो विहेरयु(रेत्) मु(मू)कजात आरुब्धवीर्यश्चायमुच्यते समाधिसंभाररक्षोपचयः । स एवं हानभागीयांश्च धर्मान् विरज्यति, शेषभागीयांश्च धर्मान् प्रतिषेवमाणः प्रविविक्तविहारी भवति । (#<øbh_Sh 359>#) प्राविवेक्यं कतमत् । या स्थानसम्पदीर्यापथसम्पत् । तत्र स्थानसम्पत्तद्यथा । अरण्यम्वा, वृक्षमूलम्वा, शून्यागारम्वा-तत्र पर्वतकन्दरं वा, गिरिगुहा वा, पलालपुंजानि वा शून्यागारमित्युच्यते । तत्र वनप्रस्थं वृक्षमूलमित्युच्यते । तत्राभ्यवकाशं, श्मशानं, प्रान्तश्च शयनासनमरण्यमित्युच्यते । तदिदमभिसमस्य स्थानं वेदितव्यं । यदुतारण्यवृक्षमूलशून्यागारपर्वतगिरिगुहापलालपुंजाभ्यवकाशश्मशानवनप्रस्थानि प्रान्तानि शयनासनानि । स्थानसम्पत्पुनः पञ्चविधा । इह स्थानमादित एवाभिरूपं भवति । दर्शनीयं प्रासादिकमारामसम्पन्नं, वनसम्पन्नं, पुष्करिणीसम्पन्नं, शुभं, रमणीयं, नोत्कूलनिकूलं, न स्थाणुकण्टकधानं । न बहुपाषाणशर्करकपालं । यत्रास्य दृष्टवा चित्तमभिप्रसीदति । वासाय, प्रहाणाय, प्रयोगाय । हृष्टचित्तः । प्रमुदितचित्तः । प्रहाणं प्रदधाति इयं प्रथमा स्थानसम्पत् । पुनरयं (रिदं) न दिवा अल्पविलोकं भवति । रात्रावल्पशब्दवन्यनिर्घोषमल्पदंशमशकवातातपसरीसृपसंस्पर्शमियंद्वितीया स्थानसम्पत् । यत्पुनरपरं सिंहव्याघ्रद्वीपितस्करपरचक्रमनुष्यामनुष्यभयभैरवापगतंभवति । यत्र विश्वस्तो निःशंकितमानसः । सुखं स्पर्शं विहरति । इतीयं तृतीया स्थानसम्पत् । (#<øbh_Sh 360>#) पुनरपरं ये ते आनुलोमिका जीवितपरिष्काराश्ची वरादयः । ते [a]त्राल्पकृच्छ्रेण सम्पद्यन्ते । येनायं पिण्डकेन न क्लाम्यति । यत्रासम्विधान इयं चतुर्थी स्थानसम्पत् । पुनरपत्रं(रं) कल्याणमित्रपरिगृहीतं भवति । तद्रूपा अत्र विज्ञाः सब्रह्मचारिणः प्रतिवसन्ति । येस्याकृतानि नोत्तानीकुर्वन्ति । गंभीरं चार्थपदं प्रज्ञया प्रतिविध्य सुष्ठु च प्रकाशयन्ति । ज्ञानदर्शनस्य विशुद्धये । इयं पञ्चमी स्थानसम्पत् । तत्र कतमा ईर्यापथसम्पत् । दिवा चंक्रमेण वातिनामयति । निषद्य यावता एवं रात्र्याः प्रथमं यामं, मध्यमे न (च) यामे दक्षिणेन पार्श्वेन (ण) शय्यां कल्पयति । पश्चिमे च यामे लघुलघ्वेवोत्तिष्ठते । चंक्रमनिषद्यया वातिनामयति । तस्मिन्निदं सम्पन्ने शयनासने, तथा बुद्धानुज्ञाते मञ्चे वा, पीठे वा, तृणे वा, संस्तरणे वा निषीदति । पर्यङ्कमाभुज्य तु । केन कारणेन पञ्च कारणानि समनुपश्यन् संपिण्डितेन कायेन प्रश्रब्धिरुत्पद्यते । प्रश्रब्ध्युत्पत्तये अनुकूलोयमीर्यापथ (#<øbh_Sh 361>#) इति । तथा चारिका [का]लं निषद्ययाशक्तो व्यतिनामयितुं । ना चास्यानेनेर्यापथेन कायक्लेशो भवति । तथा असाधारणोयमीर्यापथोन्यतीर्थिकैः । परप्रवादिभिः । तथा परे अनेनेर्यापथेन निषण्णं दृष्ट्वा अत्यर्थमभिप्रसीदन्ति बुद्धैश्च बुद्धश्रावकैश्चायं ईर्यापथो निषेवितश्चानुज्ञातश्च [|] इमानि पंचकारणानि । संपश्यति निषीदति । पर्यङ्कमाभुज्य ऋजुं कायं प्रणिधाय । तत्र कतमा कायसंज्ञता । कायस्य स्पष्टोच्छ्रितप्रणिहितता । चित्तेन न निःशोच्येन कुहनापगतेनार्जवेन । तत्र ऋजुना कायेन प्रगृहीतेन स्त्यानमिद्धं चित्तं न पर्यादाय तिष्ठति । निष्कुहकेन चित्ते बहिर्धा विक्षेपो न पर्यादाय तिष्ठति । प्रतिमुखां (खीं) स्मृतिमुपस्थाप्य । तत्र कतमा प्रतिमुखा(खी) स्मृतिः । यामुपस्थापयति योनिशो मनसिकारसंप्रयुक्ता स्मृतिः प्र[ति]मुखे (खी)त्युच्यते । सर्वकृष्णपक्षप्रमुखतया, प्रतिविलोमतया । अपि च समाधिनिमित्तालम्बना प्रतिभालम्बना स्मृतिः प्रतिमुखे (खी) त्युच्यते । सर्वसमाहितभूमिकालम्बनप्रमुखतया इयमुच्यते ईर्यापथसम्पत् । (#<øbh_Sh 362>#) व्यपकर्षः कतमः । आह । द्विविधः कायव्यपकर्षः । चित्तव्यपकर्षश्च । तत्र कायव्यपकर्षो यो गृहस्थप्रव्रजितैः सार्धमविहारिता ॥ तत्र चित्तव्यपकर्षः यः क्लिष्टमव्याकृतं च मनस्कारं च वर्जयित्वा । समाहितभूमिकं वा समाधिसंभारप्रायोगिकं वा मनस्कारं भावयति । कुशलमर्थोपसंहितमयमुच्यते चित्तव्यपकर्षः । तत्र स्थानसम्पत् या चेयमीर्यापथसम्पत् । यश्चायं कायव्यकर्षः । यश्च चित्तव्यपकर्षः (यश्चित्तव्यपकर्षस्)तदेकत्यमभिसंक्षिप्य प्राविवेक्यमित्युच्यते । तत्रैकाग्रता कतमा । आह । पुनः पुनः स्मृतिसभागालम्बना प्रवाहानवद्यरतियुक्ता । चित्तसन्ततिर्या सा समाधिरित्युच्यते । कुशलचित्तैकाग्रतापि [|] किं पुनः पुनरनुस्मरति । आह । ये धर्मा उद्गृहीता[þ] श्रुता, या चाववादानुशासनी प्रतिलब्धा भवति । गुरुभ्यस्तामधिपतिं कृत्वा समाहितभूमिकनिमित्तं संमुखीकृत्य तदालम्बनां प्रवाहयुक्तां स्मृतिमनुवर्त्तयति । (#<øbh_Sh 363>#) उपनिबध्नाति । तत्र कतमत्सभागालम्बनं । यत्किंचित्समाहितभूमिकमालम्बनमनेकविधं । बहुनानाप्रकारं । येनालम्बने चित्तं परं समाहितमिदमुच्यते । सभागमालम्बनं [|] कस्यैतत् । सभागं [|] आह । क्षयस्य वस्तुनः प्रतिरूपकमेतत्तस्मात्सभागमित्युच्यते । या पुनरभिक्षयाकारानिछिद्रा (निश्छिद्रा) निरन्तरा स्मृतिः प्रवर्तते । तेनालम्बनेन सततं च सत्कृत्य चेयं प्रवाहयुक्तता । यत्पुनस्तस्मिन्नेवालम्बने अभिरतस्यासंक्लिष्टविहारिता । वाहिमार्गता स्मृतिरियमवद्यरतियुक्तता । तेनाह पुनः पुनरपरानुस्मृतिसभागालम्बनप्रवाहानवद्यरतियुक्ता चित्त सन्ततिः । समाधिरिति सा खल्वेषा एकाग्रता शमथपक्ष्या विपश्यनापक्ष्या च । तत्र या नवाकारायां चित्तसंतथौ (स्थितौ) वा [सा] शमथपक्ष्या, या पुनश्चतुर्विधे प्रज्ञाधारे सा विपश्यनापक्ष्या । तत्र नवाकारा चित्तस्थितिः कतमा । इह भिक्षुरध्यात्ममेव चित्तं स्थापयति । संस्थापयति । अवस्थापयत्युपस्थापयति । दमयति । शमयति । (#<øbh_Sh 364>#) व्युपशमयति । एकोतीकरोति । समाधत्ते [|] कथं स्थापयति । सर्वबाह्येभ्य आलम्बनेभ्यः प्रतिसंक्षिप्याध्यात्ममविक्षेपायोपनिबघ्नाति । यत्तत्प्रथमोपनिबद्धो विक्षेपाय इयं स्थापना । कथं संस्थापयति । तत्प्रथमोपनिबद्धं यदेव चित्तं तद्ब[ल]मौदारिकमसंस्थितमपरिसंस्थितं तस्मिन्नेवालम्बने प्रवर्द्धनयोगेन प्रसादयोगेन साभिनिग्रहं सूक्ष्मीकुर्वन् अभिसंक्षिपन् संस्थापयति । कथमवस्थापयति । स चेच्चित्तमेव स्थापयतः । स्मृतिसंप्रमोषाद्बहिर्धा विक्षिप्यते । स पुनरपि तथैव प्रतिसंहरन्ति (ति) | एवमे(म)व स्थापयति । कथं दमयति । यैर्निमित्तैरस्य तच्चित्तं विक्षिप्यते । तद्यथा गत्वरसंस्प्रष्टव्यनिमित्तै रागद्वेषमोहस्त्रीपुरुषनिमितैश्च [|] तत्रानेन पूर्वमेवादीनवसंज्ञोद्गृहीता भवति । तामधिपतिं कृत्वा तेषु निमित्तेषु तस्य चित्तस्य प्रसरं न ददाति । एवं दमयति ॥ कथं शमयति । यैर्वितर्कैः कामवितर्कादिभिः । यैश्चोपक्लेशैः । काम[c]छन्दनिवरणादिभिः । तस्य चेतसः संक्षोभो भवति । तत्रानेन पूर्वमेवादीनवसंज्ञोद्गृहीता भवति । तामधिपतिं कृत्वा तस्य चेतसः । तेषु वितर्कोपक्लेशेषु । प्रसरं न ददात्येवं शमयति । (#<øbh_Sh 365>#) कथं व्युपशमयति । स्मृतिसम्प्रमोषात्तदुभयसमुदाचार [रे] सत्युत्पन्नोत्पन्नान् वितर्कोपक्लेशान् नाधिवासयति । प्रजहाति । एवं व्युपशमयति । कथमेकोतीकरोति । साभिसंस्कारं निच्छि(श्छि)द्रं निरन्तरं समाधिप्रवाहमा (म)वस्थापयत्येव मेकोतीकरोति । कथं समाधत्ते । आसेवनान्वयाद्भावनान्वयाद्बहुलीकारान्वयादनाभोगवाहनं । स्वरसवाहनं । मार्गं लभते । येनानभिसंस्कार (रे)वा (णा) नाभोगेनास्य चित्तसमाधिप्रवाहः । अविक्षेपे प्रवर्त्तते । एवं समाधत्ते । तत्र षड्विधबलैर्नवाकारा चित्तस्थितिः सम्पद्यते । तद्यथा श्रुतचिन्ताबलेन । स्मृतिबलेन । वीर्यबलेन । (#<øbh_Sh 366>#) परिचयबलेन च । तत्र श्रुतचिन्ताबलेन तावत् । यच्छ्रुतं, या चिन्ता [ता]मधिपतिं कृत्वा चित्तमादित आलम्बने स्थापयति । तत्रैव च । प्रबन्धयोगेन संस्थापयति । तत्रोपनिबद्धं चित्तं स्मृतिबलेन प्रतिसरन्नवस्थापयति । उपस्थापयति । ततः संप्रजन्यबलेन निमित्तवितर्कोपक्लेशेषु प्रसरमननुप्रयच्छन् दमयति । शमयति । वीर्यबलेन । तदुभयसमुदाचारं च नाधिवासयति । एकोतीकरोति । परिचय बलेन समाधत्ते [|] तत्र नवाकारायां चित्तस्थितौ चत्वारो मनस्कारा वेदितव्याः । बलवाहनः स[c]छिद्रवाहनो निछि(श्छि)द्रवाहनः । अनाभोगवाहनश्च । तत्र स्थापयतः, संस्थापयतो बलवाहनो मनस्कारः । अवस्थापयत, उपस्थापयतो, दमयतः, शमयतः, व्युपशमयतः, सच्छिद्रवाहनो मनस्कारः । एकोतीकुर्वतो निछि(श्छि)द्रवाहनो मनस्कारः । समादधतः । अनाभोगवाहनो मनस्कारो भवति । एवमेते मनस्कारायां चित्तस्थितौ शमथपक्ष्या भवन्ति । यः पुनरेवमध्यात्मं चेतःशमथस्य लाभी विपश्यनायां प्रयुज्यते । तस्यैत एव चत्वारो मनस्कारा विपश्यनापक्ष्या भवन्ति ॥ (#<øbh_Sh 367>#) चतुर्विधा विपश्यना । कतमा । भिक्षुर्धर्मान् विचिनोति । प्रविचिनोति । परिवितर्कयति । परिमीमान्सा(मांसा)मापद्यते । यदुताध्यात्मं चेतःशमथं निश्रित्य [|] कथं च विचिनोति । चरितविशोधनं वा आलम्बनं । कौशल्यालम्बनं वा, क्लेशविशोधनं वा । यावद्भाविकतया विचिनोति । यथावद्भाविकतया । प्रविचिनोति । सविकल्पेन मनस्कारेण प्रज्ञासहगतेन । निमित्तीकुर्वन्नेव परिवितर्कयति । सन्तीरयत्यधिमीमांसामापद्यते । सा खल्वेषा विपश्यना त्रिमुखी षड्वस्तुप्रभेदालम्बना वेदितव्या(þ) | कतमानि त्रीणि (|) मुखानि [|] विपश्यना यन्निमित्तमात्रानुचरिता । विपश्यना पर्येषणानुचरिता, पर्येषि ता च । प्रत्यवेक्षणानुचरिता । तत्र निमित्तमात्रानुचरिता [|] येन (यया) (#<øbh_Sh 368>#) श्रुतमुद्गृहीतं । धर्मं अववादस्यासमाहितभूमिकेन मनस्कारेण मनसि करोति । न चिन्तयति । न तुलयति । नोपपरीक्षते । इयन्निमित्तमात्रानुचरिता भवति । यदा पुनश्चिन्तयति । तीरयति तुलयत्युपपरीक्षते । तदा पर्येषणानुचरिता भवति । यदा पुनस्तीरयित्वा उपपरीक्ष्य यथा व्यवस्थापितमेव प्रत्यवेक्षते । तदा प्रत्यवेक्षणानुचरिता भवतीयं त्रिमुखा (खी) विपश्यना । कतमानि षड्वस्तुप्रभेदालम्बनानि । स पर्येषमाणः । षड्वस्तूनि पर्येषते । अर्थं, वस्तु, लक्षणं, पक्षं, कालं, युक्तिञ्च पर्येष्यन्नेतान्येव (पर्येषमाण एतान्येव) प्रत्यवेक्षते । कथमर्थं पर्येषते । अस्य भाषितस्यायमर्थो [a]स्य भाषितस्यायमर्थ (त) इत्येवमर्थं पर्येषते । कथं वस्तु पर्येषते । द्विविधं वस्तु [|] आध्यात्मिकं बाह्यञ्च [|] एवं वस्तु पर्येषते । कथं लक्षणं पर्येषते । द्विविधं । स्वलक्षणं सामान्यलक्षणं च । एवं लक्षणं पर्येषते । (#<øbh_Sh 369>#) कथं पक्षं पर्येषते । द्विविधः पक्षः कृष्णपक्षः शुक्लपक्षः [|] कृष्णपक्षं दोषतः । आदीनवतः । शुक्लपक्षं पुनर्गुणतो ऽनुशंसतश्चैवं [पक्षं] पर्येषते । कथं कालं पर्येषते । त्रयः कालाः [|] अतीतो ऽनागतो वर्तमानश्च । एवमेतदभूदतीतेध्वनि एवमेतद्भविष्यति । अनागतेध्वनि । एवमेतदेतर्हि । प्रत्युत्पन्नेध्वनीत्येवं कालं पर्येषते । कथं युक्तिम्पर्येषते । चतस्रो युक्तयः |[|] अपेक्षायुक्तिः, कार्यकारणयुक्तिः, उपपत्तिसाधनयुक्तिर्धर्मतायुक्तिश्च ॥ तत्रो (त्रा) पेक्षायुक्त्या संवृतिं च संवृतितः । परमार्थं च परमार्थतः । निदानं च निदानतः । पर्येषते । काय (र्य) कारणयुक्त्या कारित्रं धर्माणां पर्येषते । अयन्धर्मः, इदं कारित्रं, अयमिदं कारित्र इति [|] उपपत्तिसाधनयुक्त्या त्रीणि प्रमाणानि पर्येषते । आप्तागममनुमानं प्रत्यक्षं च [|] किमस्ति (|) अत्रात्मा, नास्तीति किं प्रत्यक्षमुपलभ्यते न वेति, किमनुमानेन प्रयुज्यते न वेति । तत्र धर्मतायुक्तया तथाभूततां धर्माणां प्रसिद्धधर्मतामचिन्त्यधर्मतामवस्थितधर्मतामधिमुच्यते, न चिन्तयति । न विकल्पयत्येवं युक्तिम्पर्येषते । (#<øbh_Sh 370>#) इयं षड्वस्तुप्रभेदालम्बना(नि) त्रिमुखा (खी)विपश्यना समासतः । अनया सर्वविपश्यनासंग्रहः । केन पुनः कारणेन षट्प्रभेदा व्यवस्थापिता[þ |] आह । त्रिविधमवबोधमधिकृत्य भाषितार्था (न)वबोधम्वस्तुपर्येषन्ततावबोधं । यथाभूतावबोधं च । तत्रार्थपर्येषणया भाषितार्थावबोधः । वस्तुपर्येषणया, स्वलक्षणपर्येषणया च वस्तुपर्येषन्ततावबोधः । तत्र सामान्यलक्षणपर्येषणया, पक्षपर्येषणया, कालयुक्तिपर्येषणया यथाभूतावबोधः । एतावच्च योगिना ज्ञेयं । यदुत भाषितस्यार्थः, ज्ञेयस्य वस्तुनः यावद्भाविकता । यथावद्भाविकता च । तत्राशुभो (भे) प्रयुक्तो योगी षड्वस्तूनि पर्येषते । आह [|] अशुभाधिपतेयं धर्मं श्रुतमुदगृहीतमधिपतिं कृत्वा समाहितभूमिकेन मनस्कारेणैवमर्थप्रतिसंवेदी भवति । अशुभया अशुभ्येतत्प्रतिरूपमेत्प्रतिक(घ)मेतद् दुर्गन्धमामगन्धमिति । (#<øbh_Sh 371>#) एभिराकारैरेवंभागीयैस्तस्यैवाशुभाधिकृतस्य धर्मस्य पूर्वश्रु तस्यार्थप्रतिसंवेदना [|] एवमशुमतयार्थं पर्येषते । कथं वस्तु पर्येषते [|] स एवमर्थप्रतिसंवेदी तामशुभतां द्वयोर्भावयोर्व्यवस्थापितां पश्यत्यध्यात्मम्बहिर्धा च । कथं स्वलक्षणं पर्येषते । अध्यात्मं तावदन्तः कायगतामशुभतां प्रत्यशुभतामधिमुच्यते ॥ सन्त्यस्मिन्काये केशरोमाणि विस्तरेण यावन्मस्तकं मस्तकलुंगं प्रश्राव (प्रस्राव) इति । तां पुनरनेकविधामन्तः कायगतामशुभतां द्वाभ्यां धातुभ्यां संगृहीतामधिमुच्यते । पृथिवीधातुना, अब्धातुना च [|] तत्र केशरोमाण्युपादाय । यावद्यकृत्पुरीषा पृथिवीधातुरधिमुच्यते । अश्रुद्वेदनामुपादाय यावत्प्रस्रावादब्धातुमधिमुच्यते । बहिर्धा वा पुनर्बाह्यगतामशुभतां विनीलकादिभिराकारैरधिमुच्यते । तत्र विनीलकमधिमुच्यते । यदनेन मृतकुणपं स्वयं वा दृष्टं भवति । पुरतो वा श्रुतं परिकल्पितं वा, पुन[þ] स्त्रिया वा, पुरुषस्य वा, मित्रस्य वा, अमित्रस्य वा, उदासीनस्य वा । हीनम्वा, मध्यम्वा, प्रणीतम्वा, दह्रस्य वा, मध्यस्य वा, वृद्धस्य वा [|] तत्र निमित्तमुद्गृह्य एकाहमृतं प्रगडितशोणितमयं प्राप्तपूयभावं विनीलकमित्यधिमुच्यते । द्व्यहमृतं (#<øbh_Sh 372>#) प्राप्तपूयभावं । असंजातकृमिविपूयकमित्यधिमुच्यते । सप्ताहमृतं संजातकृमि आध्मातं च विमद्रामकं व्याध्मातकमित्यधिमुच्यते काकैः कुरलै(रै)þ खाद्यमानं गृद्धैः श्वभिः श्रृगालैर्विखादिकमित्यधिमुच्यते । विरवादितम्वा पुनरपगतत्वङ्मान्सशोणितं स्नायुमात्रोपनिबद्धं विलोहितकमित्यधिमुच्यते । दिशोदिशमंगप्रत्यंगेषु विक्षिप्तेषु विश्लेषितेषु समान्से(मांसे)षु निर्मान्से (मांसे)षु किंचिच्छिष्टमान्से(मांसे)षु विक्षिप्तकमित्यधिमुच्यते ॥ अन्यतो वा हस्तास्थीन्यन्यतः पादास्थीन्यन्यतो जान्वस्थीन्यूर्वस्थीनि, बाह्वस्थीनि, प्रबाह्वस्थीनि । पृष्ठा(ष्ठी) वंशः । हनुनक्रं दन्तमाला मध्यतः । शिरस्कपालं दृष्ट्वान्यास्थीन्यधिमुच्यते । यदा पुनः सम्बद्धमरिक्षकरंकमविशीर्णं मनसि करोति । केवलं निमित्तग्राही भवति । न तु तस्यांग प्रत्यंगेषु व्यंजनग्राही । एवं शंकलिकामधिमुच्यते । यदा [त्वनु] व्यंजनग्राही भवति । तदास्थिशंकलिकामधिमुच्यते । अपि च द्वे शंकलिके देहशंकलिका, प्रत्यंगशंकलिका च । तत्र देह शंकलिका श्रोणीकटाहमुपादाय । पृष्ठीवंशो यावत्, यत्र शिरस्कपालं प्रतिष्ठितं । प्रत्यंगशंकलिका सम्बद्धानि बाह्वस्थीनि च सम्बद्धानि । तत्र या देहशंकलिका च । तत्र देहशंकलिका श्रोणीकटाहमुपादाय । (#<øbh_Sh 373>#) पृष्ठीवंशो यावत् यत्र शिरस्कपालं प्रतिष्ठितं । प्रत्यंगशंकलिकासम्बद्धानि बाह्वस्थीनि । ऊरुजंघास्थीनि च । तत्र या देहशंकलिका । सा शंकलिकैवोच्यते । या पुनः प्रत्यंगशंकलिका सा अस्थिशंकलिकेत्युच्यते । अपि च द्वौ शंकलिकायानिमित्तग्राहौ चित्रकृतायाः पाषाण काष्ठशादकृताया वा । भूतशंकलिकाया वा । अभूतशंकलिकाया वा । निमित्तं मनसिकरोति । तदाशंकलिकामेवाधिमुच्यते नास्थिशंकलिकां । यदा पूनर्भूतशंकलिकाया निमित्तं मनसि करोति । तदास्थिशंकलिकामेवाधिमुच्यते । नास्थिशंकलिकां । (यदा पुनर्भूतशंकलिकाया निमित्तं मनसि करोति । तदास्थिशंकलिकामधिमुच्यते) | स खल्वेष बाह्याया वर्णनिभाया उपादायरूपगतायास्त्रिविधो (|) विपरिणामः । स्वरसविपरिणामः । परकृतस्तदुभयपक्ष्यश्च । तत्र विनीलकमुपादाय । यावद् व्याध्मातकाः (कात्) स्वरसविपरिणामः । तत्र विखादितकमुपादाय यावद्विक्षिप्तकात्परकृतो विपर(रि)णामः । तत्रास्थिका (वा), शंकलिका वा इत्ययमुभयपक्ष्यो विपरिणाम इति । य एवं यथाभूतं प्रजानाति । (#<øbh_Sh 374>#) बहिर्धा अशुभतामाकारत एवं बहिर्धा अशुभतायाः स्वलक्षणं पर्येषते । कथमशुभताया[þ] (|) सामान्यलक्षणं पर्येषते । यथा चाध्यात्मं बहिः कायस्याशुभावर्णनिभया अपरिणता यावद्बहिर्धा बहिः कायस्याशुभा वर्णनिभा विपरिणता अध्यात्मिकया अशुभया वर्णनिभा समानधर्मतां तुल्यधर्मतामधिमुच्यते । इयमपि मे शुभा वर्णनिभा एवं धर्मिणीति । ये ऽपि केचित्सत्त्वा अनया शुभया वर्णनिभया समन्वागतास्तेषामपि साशुभायां एवं धर्मिणी तद्यथेयम्बाह्या ॥ एवं सामान्यलक्षणं पर्येषते । कथं पक्षं पर्येषते । तस्यैवं भवति । यदाह मस्या (अनयाशुभया वर्णनिभया एतामशुभमता (तां) यथाभूतमप्रजानन्नध्यात्मं वा बहिर्धा वा शुभायां वर्णनिभायां संरागमुत्पादयामि विपर्यास एव कृष्णपक्षसंगृहीतः । निःसरणधर्मः सदुःखः सविघातः सोपद्रवः सपरिदाहः । अतोनिदाना उत्पद्यन्ते । आयत्यां जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासाः । या पुनरस्यां शुभायाम्वर्णनिभायां । अशुभधर्मतानुगता यथाभूतानुपश्यना शुक्लपक्ष्या [|] एष धर्मः अदुःखः । अविघातः । यावदतो निदाना उपायासा निरुध्यन्ते । तत्र योयं (#<øbh_Sh 375>#) कृष्णपक्षसमयो नाधिवासयितव्यः । प्रहातव्यो विशोधयितव्यः । शुक्लपक्ष्यः पुनरनुत्पन्न उत्पादयितव्यः । उत्पन्नस्य च स्थितिर्वृद्धिर्वैपुल्यता (विपुलता) करणीया । एवं पक्षं पर्येषते । कथं कालं पर्येषते । तस्यैवं भवति । येयमध्यात्मं [a]शुभा वर्णनिभा सेयम्वर्त्तमानमध्वानमुपादाय या पुनरियं बहिर्धा अशुभा वर्णनिभा इयमपि वर्तमान (ता)मेवाध्वानमुपादाय । अतीतं पुनरध्वानमुपादाय । शुभा बभूव । सैषा तावदतीतमध्वानमुपादाय शुभा सती तद्यथा मे एतर्हि । वर्तमानमध्वानमुपादाय । एवमानुपूर्व्या एतर्हि वर्तमानमुपादाय अशुभा संवृत्ता, सा मे इयं [a]शुभा वर्णनिभा वर्त्तमानमध्वानमुपादायाशुभा सती । अनागते [a]ध्वन्यशुभा न भविष्यतीति । नेदं स्थानं विद्यते । तद्यथैषा बाह्या एव[ü] वर्तमानमध्वानमुपादाय । इति ह्यतीतानागतप्रत्युत्पन्नेष्वध्वसु अयमपि मे काय एवंभावी, एवंभूत, एतां च धर्मतामनतीत इत्येवं कालं समन्वेषते । कथं युक्तिं समन्वेषते । तस्यैवं भवति । नास्तीति स कश्चिदात्मा वा, सत्त्वो वाध्यात्मं वा, बहिर्धावोपलभ्य[मानः] यः शुभो वा स्यादशुभो वा [|] (#<øbh_Sh 376>#) अपि च रूपमात्रमेतत्कण्डवरमात्रमेतद्यत्रेयं संज्ञा समाज्ञा प्रज्ञप्तिर्व्यवहारः । शुभमिति वा अशुभमिति वा । अपि च- आयुरूष्माथ विज्ञानं (|) यदा कायं जहत्यमी [|] अपविद्धस्तदा शेते यथा काष्ठमचेतनं ॥ तस्यास्य मृतस्य कालगतस्यानुपूर्वेण विपरिणता इमा अवस्थाः प्रज्ञायन्ते । यदुत विनीलकमितिवा यावदस्थिशंकलिकाया वा अयमपि मे कायः । पूर्वकर्मक्लेशविद्धः । मातापित्र्यशुचिसंभूत ओदनक(कु)ल्माषोपचितः । येन हेतुना, येन निदानेन इयं तावत्कालिकी शुभा वर्णनिभा । प्रज्ञायते । अन्तःकायः पुनर्नित्यं नित्यकालमध्यात्मं च बहिर्धा चाशुभा एवं संवृतिपरमार्थनिदानतः । अपेक्षायुक्तिं पर्येषते । तस्यैवं भवतीयमशुभता । एवमासेविता भाविता बहुलीकृता कामरागप्रहाणाय सम्वर्तते । कामरागश्च प्रहातव्यः । एवं कार्यकारणयुक्त्या समन्वेषते । तस्यैवं भवत्युक्तं हि भगवता । अशुभा आसेविता भाविता बहुलीकृता कामरागप्रहाणाय सम्वर्त्तत इत्ययं तावन्मे आप्तागमः । प्रत्यात्ममपि मे ज्ञानदर्शनं प्रवर्त्तते । अहमस्मि यथा यथा अशुभतां भावयामि, मनसि करोमि । तथा कामरागपर्यवस्थानं अनुत्पन्नं च नोत्पद्यते । उत्पन्नं च प्रतिविगच्छति । आनुलोमिकोप्येष विधिरस्ति । (#<øbh_Sh 377>#) कथमिदानीम्विपक्षं धर्मं मनसिकुर्वतः । तद्विपक्षालम्बनेन क्लेश उत्पद्यते । एवमुपपत्तिसाधनयुक्त्या पर्येषते । तस्यैवं भवति । प्रसिद्धा धर्मता खल्वेषा अचिन्त्यधर्मता । यदशुभा भावना कामरागस्य प्रहाणप्रतिपक्ष इति । सा च चिन्तयितव्या । न विकल्पयितव्या । अधिमोक्तव्या । एवं धर्मतायुक्त्या अशुभताम्पर्येषते । इयं तावदशुभाप्रयुक्तस्य त्रिमुखी षड्वस्तुप्रभेदालम्बना विपश्यना । कथं मैत्रीप्रयुक्तो विपश्यन्षड्वस्तूनि पर्येषते । मैत्र्यधिपतेयं धर्ममधिपतिं कृत्वा हितसुखाध्याशयगतस्य सर्वेषु सुखोपसंहाराधिमोक्षलक्षणा मैत्रीत्येतमर्थप्रतिसम्वेद्यर्थं पर्येषते । स एवमर्थप्रतिसंवेदी पुनर्विचिनोतीत्ययं मित्रपक्षोयममित्रपक्षोयमुदासीनपक्षः । सर्व एते पक्षाः परसन्तानपतितत्वाद्वाह्यं वस्त्वित्यधिमुच्यते । मित्रपक्षं वा अध्यात्मममित्रोदासीनपक्षं बहिर्धा एवं च वस्तुनि मैत्रीं समन्वेषते । स पुनर्विचिनोति । य एते त्रयः पक्षाः अदुःखा सुख(ता)þ । सुखकामास्ते सुखिता भवन्त्विति । तत्रोपकारलक्षणं मित्रं । अपकारलक्षणममित्रं । तदुभयपरीतलक्षणमुदासीनपक्षं (ण उदासीनपक्षः) | ये पुनरेते अदुःखासुखिताः पक्षाः सुखकामास्तेषां (#<øbh_Sh 378>#) त्रिविधा सुखकामता प्रज्ञायते । एके कामसुखमिच्छन्त्येके रूपावचरं सप्रीतिकमेके निष्प्रीतिकं । तत्र ये कामसुखेन विहन्यन्ते । अमित्रं तदुभयविपरीतलक्षणा(णं)तेन कामसुखिनो भवन्त्वनवद्येन [|] एवं सप्रीतिकेन निष्प्रीतिकेन च सुखेन वेदितव्यम् । एवं स्वलक्षणतो मैत्रीं समन्वेषते । स पुनः प्रविचिनोति । यश्च मित्रपक्षो, यश्चामित्रपक्षो, यश्चोदासीनपक्षः । तुल्यचित्तता तु मया करणीयेति । समचित्तता । तत्कस्य हेतोः । यस्तावन्मित्र[पक्ष]स्तत्र मे न दुष्करः । सुखोपसंहारः । योप्ययमुदासीनपक्षः । तत्रापि ये (मे) नातिदुष्करः । यस्त्वयममित्रपक्षः । (तत्रायममित्रपक्षः |) तत्रातिदुष्करः । तत्र तावन्मया सुखोपसंहारः करणीयः । कः पुनर्वादः । मित्रपक्षे वोदासीनपक्षे वा । तत्कस्य हेतोः । नात्र कश्चिद्यः आक्रोशते वा, आक्रुश्यते वा । रोषयति वा, रोष्यते वा । भण्डयति वा, भण्ड्यते वा । ताडयति वा, ताड्यते वा । अन्यत्राक्षराण्येतानि रवन्ति । शब्दमात्र[ü] माषमात्रमेतदपि च तथा संभूतोयं कायो रूपी औदारिकश्चातुर्महाभूतिको यत्र मे स्थितस्येमे एवं रूपाः स्पर्शाः क्रामन्ति । यदुत शब्दसंस्पर्शा वा । (#<øbh_Sh 379>#) पाणिलोष्ठदण्डशस्त्रसंस्पर्शा वा अय[ü] मे कायः । अनित्य, एतेपि स्पर्शा ये ते अपकारकास्तेप्यनित्याः । अपि च । सर्व एव सत्त्वा जातिजराव्याधिमरणधर्माणस्ते प्रकृत्यैव दुःखिता स्तन् मे प्रतिरूपं स्यात् । यद्यहं प्रकृतिदुःखितेषु सत्त्वेषु भूयो दुःखोपसंहारमेव कुर्यां, न सुखोपसंहारं तदमित्रो (त्रं) मित्रस्य कुर्याद्यदेते सत्त्वा आत्मनैवात्मनः कुर्वन्ति । अपि चोक्तं भगवता । नाहं तं सुलभरूपं समनुपश्यामि । योनेन दीर्घस्याध्वनोत्ययान्माता वा भू[t] पिता वा, भ्राता वा, भगिनी वा, आचार्यो वा, उपाध्यायो वा, गुरुर्वा, गुरुस्थानीयो वेति । तदनेनापि पर्यायेणामित्रपक्ष एव[ü] मे [a]मित्रपक्षः । न चात्र कस्यचित् परिनिष्पत्तिः, मित्राभित्रभावो, मित्रोपि (त्रमपि) च कालान्तरेणामित्रो (त्रं) भवति । अमित्रो (त्रम)पि मित्रीभवति । तस्मान्न सर्वसत्त्वेषु समचित्तता । समतादृष्टिः करणीया । तुल्यश्च हिताशयः, सुखाध्याशयः, सुखोपसंहारः । सुखोपसंहाराधिमोक्ष इति । एवं सामान्यलक्षणेन मैत्रीं समन्वेषते । स पुनः प्रविचिनोति । यो मे पापकारिषु सत्त्वेषु व्यापादः मरण एष धर्म इति विस्तरेण पूर्ववत् । यो वा पुनरयमेतर्ह्यव्यापादः अ (म)रण एष धर्म इति विस्तरेण पूर्ववत् । यो वा पुनरयमेतर्ह्यव्यापादः (#<øbh_Sh 380>#) एवं मैत्र्या(þ) कृष्णशुक्लशुक्लपक्षं पर्येषते । स पुनः प्रविचिनोति । ये तावदतीतमध्वानमुपादाय सुखकामाः सत्त्वाः ते अतीताः, तेषां किं पुनः सुखोपसंहारं करिष्यामः । ये पुनर्वर्त्तमानाः सत्त्वास्ते वर्त्तमानमध्वानमुपादाय । यावदनागतादध्वनो नित्यकालं सुखिनो भवन्ति (न्ती) त्येवं मैत्र्या(þ)कालं पर्येषते । स पुनः प्रविचिनोति । नास्ति कश्चिदात्मा वा, सत्त्वो वा य एष सुखकामो वा स्यात् । यस्य वा सुखमुपसंह्रियते । अपि तु स्कन्धमात्रमेतत् संस्कारमात्रकमेतद्यत्रैषा संज्ञा संज्ञप्तिर्व्यवहारः । ते पुनः संस्काराः कर्मक्लेशहेतुका इत्येवमपेक्षायुक्त्या मैत्रीम्पर्येषते । प्रसिद्धधर्मता खल्वेषा [a]चिन्त्यधर्मता यन्मैत्रीव्यापादभावना प्रहाणाय सम्वर्त्तत इत्येवं धर्मतायुक्त्या मैत्रीम्पर्येषते । (#<øbh_Sh 381>#) तत्र कथमिदं प्रत्ययता प्रतीत्यसमुत्पादालम्बना विपश्यनाप्रयुक्तार्थं पर्येषते । तदधिपतेयं धर्ममधिमतिं कृत्वा तेषां तेषां धर्माणामुत्पादात्ते ते धर्मा उत्पद्यन्ते, तेषां तेषां धर्माणां निरोधात्ते ते धर्मा निरुध्यन्ते [|] नास्त्यत्र धर्मी कश्चिदीश्वर, कर्ता स्रष्टा, निर्माता धर्माणां, न प्रकृतिर्न पुरुषान्तरं, प्रवर्त्तको धर्माणामित्येवमर्थप्रतिसंवेदी अर्थं पर्येषते । (#<øbh_Sh 382>#) पुनः पुनः प्रविचिनोति । द्वादशभवांगानि । अध्यात्मबहिर्धा अधिमुच्यते । एवं वस्तु पर्येषते । पुनः प्रविचिनोति । अविद्या यत्त(t)पूर्वान्ते अज्ञानमिति विस्तरेण यथा प्रतीत्यसमुत्पादविभंगे एवं स्वलक्षणं पर्येषते [|] पुनः (॥) प्रविचिनोति । एवं प्रतीत्यसमुत्पन्नाः संस्काराः सर्व एते अभूत्वा भावाद्, भूत्वा (#<øbh_Sh 383>#) च प्रतिविगमात्पूर्वापर्येणानित्या जातिजराव्याधिमरणधर्मकत्वात् । दुःखा अस्वतन्त्रत्वादन्तः पुरुषानुपलम्भाच्च शून्या अनात्मानश्च ॥ एषां च सामान्यलक्षणं पर्येषते । स पुनः प्रविचिनोति । यो (य) एष्वनित्येषु दुःखशून्यानात्मकेषु संस्कारेषु यथाभूतं प्रतिसम्मोहः । मरण एष धर्मः कृष्णपक्ष्य[þ |] असम्मोहः । पुनः शुक्लपक्ष इति विस्तरेण [|] एम्पक्षं समन्वेषते । स पुनः प्रविचिनोति । अस्ति कर्मास्ति विपाकः । कारकस्तु नोपलभ्यते । यः कर्त्ता वा प्रतिसंवेदको वा स्यान्नान्यत्र धर्मसंकेतात् । तेष्वेवाविद्याप्रत्ययेषु (#<øbh_Sh 384>#) संस्कारेषु यावज्जातिप्रत्यये जरामरणे संज्ञा प्रज्ञप्तिर्व्यवहारः कारको वेदक इत्येवं नामा, एवं जात्य, एवं गोत्र, एवमाहार, एवं सुखदुःख प्रतिसंवेदी, एवं दीर्घायुरेवंचिरस्थितिक, एवमायुः पर्यन्त इति । अपि च द्विविधमेतत्फलं । द्विविधो हेतुरात्मभावफलं च, विषयोपभोगफलं च । आक्षेपकश्च हेतुरभिनिर्वर्त्तकश्च [|] तत्रात्मभावफलं यदेतद्विपाकजं षडायतनं विषयोपभोगफलं यो (या) इष्टानिष्टकर्माधिपतेया षट्स्पर्शसंभवा वेदना [|] तत्राक्षेपको हेतुर्द्विविधे फले सम्मोहासम्मोहपूर्वकाश्च पुण्यापुण्यानिंज्याः, संस्कारपरिगृहीतं च (|) पुनर्भवविज्ञानांकुरप्रादुर्भावाय तद्बीजं, विज्ञानपरिगृहीतं पौनर्भविकनामरूपबीजं षडायतनबीजं स्पर्शवेदनाबीजमिति । य एवमायत्यां जातिसंज्ञकानां विज्ञा[न]नामरूपषडायतनस्पर्शवेदनानामुत्पत्तये । आनुपूर्व्या पूर्वंमेव बीजपरिग्रहः । अयमाक्षेप [को] हेतुः । (#<øbh_Sh 385>#) यत्पुनरविद्यासंस्पर्शजांवेदना वेदयमानस्तदालम्बनया तृष्णया पौनर्भविकीं तॄष्णामुत्पादयति । तृष्णापक्ष्यं मोहपक्ष्यं चोपादानं । परिगृह्णाति । यद्बलेन यत्सांमुख्येन तत्कर्म विपाकदानदान समर्थं भवत्ययमभिनिर्वृत्तिहेतुः । इमं च द्विविधं हेतुमधिपतिं कृत्वा एवं अस्य त्रिविधः दुःखतानुपक्षस्य केवलस्यास्य दुःखस्कन्धस्य समुदयो भवतीति । एवमपेक्षायुक्तिं पर्येषते । इदं प्रत्ययता प्रतीत्यसमुत्पादः । आसेवितो भावितो मोहप्रहाणाय सम्वर्तते । आप्तागमोप्येष प्रत्यात्मिक आनुमानिकोप्येष विधिः । प्रसिद्धधर्मताप्येष ते (षेति) एवं कार्यकारणयुक्तिमुपपत्तिसाधनयुक्तिं धर्मतायुक्तिञ्च पर्येषते ॥ तत्र कथं धातुप्रभेदालम्बनविपश्यनाप्रयुक्तमर्थं पश्यन पर्येषते । गोत्रार्थो, धात्वर्थः, संज्ञार्थो, हेत्वर्थः । प्रकृत्यर्थ इत्येवमर्थप्रतिसम्वेदी अर्थं पर्येषते । पृथिव्यादीन्षड्धातून्न (न) ध्यात्मबहिर्धाधिमुच्यमानो वस्तु (#<øbh_Sh 386>#) पर्येषते । खरलक्षणा पृथिवी । यावत्समुदीरणलक्षणो वायुः विजाननलक्षणं विज्ञानं । सौषिर्यलक्षणारूपगतास्फुटालक्षणश्चाकाशधातुरित्येवं स्वलक्षणं पर्येषते । सर्व एते धातवः । अनित्यतया समसमाः । यावन्निरात्मतयेत्येवं सामान्यलक्षणं पर्येषते । इति यः पिण्डसंज्ञिनो धातुनानात्वं अजानानस्या[ने]न कायेन नानाधातुकेन उन्नतिर्मन्य (न्वा) ना मरण एष धर्मः कृष्णपक्ष्यः विपर्ययाच्छुक्लपक्ष्य इत्येव[ü] पक्षं पर्येषते । अतीतानागतप्रत्युत्पन्नेष्वध्वसु षड्धातून्प्रतीत्य मातुः कुक्षौ गर्भस्यावक्रान्तिर्भवति । एवं कालं पर्येषते । तद्यथा तृणं वाप्रतीत्य, काष्ठम्वा चाकाशं परिवारितमगारो [a]गार इति संख्यां गच्छत्येवमेव षड्धातूनुपादाय । अस्थि च प्रतीत्य स्नायु[÷] च । त्वङ्मान्स(मांस) शोणितं चाकाशे परिवारिते संज्ञा प्रज्ञप्तिर्व्यवहारो भवति । कायः काय इति । पौराणाश्च कर्मक्लेशाः स्वबीजं चैषां निदानमित्येवमपेक्षायुक्तिम्पर्येषते । धातुप्रभेद आसेवितो भावितो (तः) स्त्यानप्रहाणाय (#<øbh_Sh 387>#) सम्वर्तते । आप्तागमोप्येष प्रत्यात्मज्ञानमनुमानिकोप्येष विधिः प्रसिद्धधर्मताचिन्त्यधर्मतेत्येवं कार्यकारणयुक्तिमुपपत्तिसानयुक्तिं धर्मतायुक्तिं च पर्येषते ॥ कथमानापानस्मृत्यालम्बननिचयप्रयुक्तार्थं पर्येषते । आश्वासप्रश्वासालम्बनोपनिबद्धा चित्तस्यासंप्रमोषोभिलपनता । आनापानस्मृतिरित्येवं पर्येषते । अध्यात्ममुपलभ्यते । आश्वासप्रश्वसाः कायप्रतिबद्धत्वाद्बाह्यायंतनसंगृहीताश्चेत्येवं वस्तु पर्येषते । द्वावाश्वासौ यश्च वायुः प्रविशति । य (स) आश्वासो [यश्च] निष्क्रामति । स नि[þ]श्वासः [|] अमी दीर्घा आश्वासप्रश्वासा, अमी ह्रस्वा इमान्सर्वकायेन प्रतिसंवेदयामि । इमान्नि(नि)त्येवं स्वलक्षणं पर्येषते । निरुद्धे आश्वासेप्रश्वास उत्पद्यते । निरुद्धे आश्वासे (प्रश्वासे) आश्वासः । आश्वासप्रश्वासप्रवृद्धिप्रतिसम्बद्धं च (॥) जीवितेन्द्रियमयं च कायः सविज्ञानक इत्यनित्या आश्वासप्रश्वासा महाश्रवणेत्येवं (णा इत्येवं) सामान्यलक्षणं पर्येषते । एवमाश्वासप्रश्वासेष्वनुपस्थितस्मृतेः यो वितर्ककृतः संक्षोभश्चेतसः मरण(धर्म) एषधर्मः कृष्णपक्ष्यः । विपर्ययाच्छुक्लपक्ष्य (#<øbh_Sh 388>#) इति । विस्तरेणत्येवं पक्षं पर्येषते । अतीतानागत प्रत्युत्पन्नेष्वध्वस्वा [श्वासप्र]श्वासप्रतिबद्धः कायः कायचित्त (þ) प्रतिबद्धाश्चाश्वासप्रश्वासा इत्येवं कालं पर्येषते । नान्यत्र कश्चिद्य आश्वसिति प्रश्वसिति वा अस्य चैते आश्वासप्रश्वासाः । अपि तु हेतुसमुत्पन्नेषु, प्रतीत्यसमुत्पन्नेषु संस्कारेष्वियं संज्ञा । प्रज्ञप्तिर्व्यवहारः इत्येवमपेक्षायुक्तिं पर्येषते । आनापानस्मृतिरासेविता भाविता वितर्कोपच्छेदाय संवर्त्तते । आप्तागमो ऽप्येष, प्रत्यात्मज्ञानानुसारिको ऽप्येष विधिः । प्रसिद्धधर्मताचिन्त्य धर्मतेत्येवं कार्यकारणयुक्तिमुपपत्तिसाधनयुक्तिं धर्मतायुक्तिम्पर्येषते । एवं चरितविशोधनेनालम्बनेन षड्वस्तूनि पर्येष्य, अध्यात्मं चित्तं पुनः पुनः शमयतः (यन्), पुनः पुनरेतदेव यथापर्येषितं । विपश्यनाकारैः पर्येषते |तस्य शमथं निश्रित्य विपश्यना विशुध्यते । विपश्यनां निश्रित्य शमथो वैपुल्यतां(विपुलतां) गच्छति । कौशल्यालम्बने च । क्लेशाविशोधने च या विपश्यना [|] षड्वस्तुकर्मितां पश्चाद्वक्ष्मामि स्वस्थाने । तत्र नवविधः शुक्लसंगृहीतः (|) प्रयोगस्तद्विपर्ययेण (#<øbh_Sh 389>#) च नव विधः कृष्णपक्षसंगृहीतो योगिना वेदितव्यः । तद्यथा [a]नुरूपप्रयोगता, अभ्यस्तप्रयोगता, अविपरीतप्रयोगता । अशिथिलप्रयोगता । कालप्रयोगता । उपलक्षणप्रयोगता । असंतुष्टप्रयोगता । अविधुरप्रयोगता । सम्यक्प्रयोगता च । अनया नवविधया शुक्लपक्षसंगृहीतया त्वरितत्वरितं चित्तं समाधीयते । विशेषाय च समाधेः परैति । यावती चानेन भूमिर्गन्तव्या भवत्यनुप्राप्तव्या तां लघु लघ्वेवागन्ता भवत्यधन्धायमानः । कृष्णपक्षसंगृहीताभिर्नवविधाभिः प्रयोगताभिर्न त्वरितत्वरित[ü] चित्तं समाधीयते । नापि समाधिविशेषाय परैति । यावती चानेन भूमिर्गन्तव्या भवत्यनुप्राप्तव्या । तत्र धन्धायते गमनाय । कतमानुरूपप्रयोगता (च) | स चेद्रागचरितो ऽशुभायां चित्तमुपनिबघ्नाति । द्वेषचरितो मैत्र्यां, यावद्वितर्कचरित आनापानस्मृतौ, समभागचरितः मन्दरजस्कः पुनः यत्रालम्बने प्रियारोहता भवति । तेन प्रयुज्यते । इयमनुरूपप्रयोगता [|] कतमा अभ्यस्तप्रयोग (प्रयोग)ता । अभ्यासो ऽनेन कृतो भवति यो अन्ततः परीत्तो ऽपि न (#<øbh_Sh 390>#) सर्वेण सर्वमादिकर्मिक एव भवति । तथा ह्यादिकर्मिकस्यानुरूपे ऽप्यालम्बने न प्रयुक्तस्य निवारणानि नाभीक्ष्णं समुदाचरित(रन्ति) | कायचित्तदौष्ठुल्यं च । येनास्य तत् (च) चित्तं समाधीयते । इयमभ्यस्तप्रयोगता । तत्र कतमा अशिथिलप्रयोगता । सातत्यप्रयोगी भवति । सत्कृत्यप्रयोगी च । स चेत्पुनर्व्युत्तिष्ठते । समाधेः पिण्डपातहेतोश्च [गु]रुगौरवोपस्थानहेतोर्वा । ग्लानोपस्थानार्थम्वा, सामीचीकर्मणो वा अन्यस्यैवंभागीयस्येतिकरणं यस्यार्थाय स तन्निम्नेन चेतसा तत्प्रवणेन तत्प्रास्तारेण (भारेण) च सर्वं करोति । लघुलघ्वेव च कृत्वा, परिप्राप्य, पुनरेव प्रयुज्यते । नियम्य प्रतिसंलयनाय स चेद्भिक्षुभिक्षुण्युपासक क्षत्रियब्राह्मणपर्षद्भिः सार्धं समागच्छति । न चिरं संसर्गेणातिनामयति । मितं च संलपति । न च भाष्यप्रबन्धमुत्थापयति । नान्यत्र व्यपकर्षति । एवं च पुनरारब्धवीर्यो भवति । यन्न्वहमद्यैव प्राप्तव्यमधिगच्छेयं । तत्कस्य हेतोः । बहवो मे प्रत्यया मरणस्य- वातो वा मे कुप्येत, पित्तम्वा, श्लेष्मम्वा(श्लेष्म वा), भुक्तं वा विषम्येत, येन मे विषूचिका काये सन्तिष्ठेत । अहिर्वा मे (मां) दशेत(t) | वृश्चिको वा शतपदी वा [|] मनुष्यादपि मे भयमित्येतानि स्थानानि नित्यकालस्य (#<øbh_Sh 391>#) न- करोत्यप्रमत्तश्च विहरत्येवं च पुनरप्रमत्तो विहर[ति |] अपि बत जीवेयं सप्ताहं षट् पञ्चचतुस्त्रिद्विरे (द्वये)काहयाममर्धयाममपि मुहूर्तमपि अर्धमुहूर्तमपि [|] अहो बत जीवेयं यावत्पिण्डपातं परिमुञ्जेयं । यावदाश्वसित्वा (स्य)प्रश्वसेयं । यावच्च जीवेयं तावद्योगमनसिकारेण शास्तुः शासने योगमापद्येयं । य i(दि)यता मया बहुकृत्यं स्याद्यदुत शास्तुः शासने इतीयमशिथिलप्रयोगता । तत्र कतमा । अविपरीतप्रयोगता । कालेन कालं शमथनिमित्तं प्रग्रहनिमित्तमुपेक्षानिमित्तं भावयति । शमथं च जानाति । शमथनिमित्तं च । शमथकालञ्च [|] विपश्यनां विपश्यनानिमित्तं विपश्यनाकालं, प्रग्रहं प्रग्रहनिमित्तं, प्रग्रहकालं । उपेक्षामुपेक्षानिमित्तमुपेक्षाकालञ्च । तत्र शमथः नवाकारा चित्तस्थितिः । निर्निमित्तञ्च तच्चित्तं तत्र भवति, निर्विकल्पं, शान्त प्रशान्तं, शमथस्थितं, निष्केवलं, तेनोच्यते शमथ इति । तत्र शमथनिमित्तं द्विविधमालम्बननिमित्तं, (#<øbh_Sh 392>#) निदाननिमित्तञ्च । ज्ञेयवस्तुसभागं प्रतिबिम्बमालम्बननिमित्तं । येनालम्बनेन तच्चित्तं शमयति, शमथपरिभाविते चेतसि उत्तरत्र शमथस्य पारिशुद्धये । यो विपश्यना प्रयोग इदं निदानं (न)निमित्तं [|] शमथकालः कतमः । आह । उद्धते चित्ते ऊर्ध्वम्वाभिशंकिनि शमथस्य कालो भावनायै । तथा विपश्यनापरिभाविते चित्ते इति करणीयव्याक्षेपोपहते शमथकालो भावनायै । तत्र विपश्यना चतुराकारात्रिमुखी षड्वस्तुप्रभेदालम्बनव्यवचारा ॥ तत्र विपश्यनानिमित्तं द्विविधमालम्बननिमित्त[ü] निदाननिमित्तञ्च । तत्रालम्बननिमित्तं विपश्यनानिमित्तं [शमथ]पक्ष्यं ज्ञेयवस्तुसभागं प्रतिबिम्बमालम्बननिमित्तं येनालम्बनेन प्रज्ञां व्यवचारयति । तत्र निदाननिमित्तं विपश्यनापरिभाविते चेतसि उत्तरत्र विपश्यनापरिशुद्धये चेतः शमथबिम्बयोगः [|] तत्र विपश्यनाकालः शमथपरिभाविते चेतसि आदित एव चाज्ञेयवस्तुयथाभूतावबोधाय विपश्यनायाः कालो भावनायै । तत्र प्रग्रहः कतमः । यान्यतमान्यतमेन प्रसदनीयेनालम्बनेनोद्गृहीतेन (#<øbh_Sh 393>#) चित्तसंहर्षणा संदर्शना समादापना [|] तत्र प्रग्रहनिमित्तं येन च प्रसदनीयेनालम्बनेन निमित्तेन चित्तं प्रगृह्णाति । यस्य वीर्यारम्भः तदानुलोमिकस्तत्र प्रग्रहकालः लीनं चित्तं लीनत्वाभिशंकिनि प्रग्रहस्य कालो भावनायै । तत्रोपेक्षाकतमा । या आलम्बने असंक्लिष्टचेतसः चित्तसमता शमथविपश्यनापक्षे । प्रस(श)ठस्वरसंवाहिता । कर्मण्यचित्तस्य च कर्मण्यता, चित्तस्यानुप्रदानमनाभोगक्रिया । तत्रोपेक्षानिमित्तं । येन चालम्बनेन चित्तमध्युपेक्षते । या च तस्मिन्नेवालम्बने वीर्योद्रेकाप्रतिकायता । तत्रोपेक्षाकालः शमथविपश्यना पक्षालयौ (लौ)द्धत्यविनिर्मुक्ते चेतसि (#<øbh_Sh 394>#) उपेक्षायाः कालो भावनायै । इयं कालप्रयोगता । तत्र कतमा उपेक्षा लक्षणा (उपलक्षण)प्रयोगता [|] तान्येव निमित्तानि सुगृहीतानि भवन्ति । सुसंलक्षितानि येषां सूद्गृहीतत्वात् । यदा आकांक्षते । तदा व्युत्तिष्ठते समाधिगोचरं (|) प्रतिबिम्बमुत्सृज्य समाहितभूमिकाप्राकृतालम्बनमनसिकारेण [|] इयमुपलक्षणाप्रयोगता । तत्र कतमा असंतुष्टप्रयोगता । असंतुष्टो भवति कुशलै-कुशलैर्धमैः । अप्रतिवा (भा)णि(णी) च । प्रहासैरुत्तरं प्रणीततरं स्थानमभिप्रार्थयमानोरुपी बहुलं विहरतीति । नाल्पमात्रकेना (णा)वरमात्रकेना(णा)न्तरा विषादमापद्यते । अत्युत्तरे करणीये । इयमसंतुष्टप्रयोगता । तत्र कतमा अविधुरप्रयोगता । शिक्षापदसमादानम्वा न खण्डीकरोति, न छि(च्छि)द्रीकरोति । न च शिशुमुदारवर्णं रंजनीयं मातृग्रामं दृष्ट्वा निमित्तग्राही भवत्यनुव्यंजनग्राही, भोजने च समकारी भवति । जागरिकानुयुक्तश्चाल्पार्थोल्पकृत्योल्पव्यासकः । चिरकृतचिरभाषितमनुस्मर्त्ता भवत्यनुस्मारयिता । इत्येवंभागीया धर्मा अविधुरप्रयोगतेत्युच्यते । अनुकूला एते धर्माश्चित्तैकाग्रतायाः । अविदूरा, न च चित्तक्षेपाय सम्वर्त्तन्ते । तेन बहिर्धा व्यासंगाय, नाध्यात्मचित्ताकर्मण्यतायै । (#<øbh_Sh 395>#) इयमुच्यते अविधुरप्रयोगता । तत्र सम्यक्प्रयोगता कतमा । अधिमुच्याधिमुच्यालम्बनस्य विभावनया सम्यक्प्रयोग इत्युच्यते । स चेदशुभाप्रयुक्तो भवत्यशुभां चाशुभाकारैर्मनसिकरोति । निमित्तमात्रानुसारिण्या विपश्यनया [|] तेन मनसिकारस्तदालम्बनो मुहुर्मुहुर्विभावयितव्यो, मुहुर्मुहुः संमुखीकर्तव्यः । विभावना पुनः पञ्चविधा अध्यात्मचित्ताभिसंक्षेपतः । अस्मृत्यमनसिकारतः । तदन्यमनसिकारतः । प्रतिपक्षमनसिकारतः । आनिमित्तधातुमनसिकारतश्च । तत्र नवाकारचित्तस्थित्या विपश्यना पूर्वंगमया अध्यात्मं चित्ताभिसंक्षेपतः । सर्वनिमित्तवैपुल्येन आदितः । अविक्षेपायोप निबध्नतो ऽस्मृत्यमनसिकारतः । समाहितभूमिकादालम्बनालम्बनान्तरं समाहितभूमिकमेव मनसिकुर्वतस्तदन्यमनसिकारतः । शुभताप्रतिपक्षेणाशुभांता (भतां) यावद्वितर्कप्रतिपक्षेण आनापानस्मृतिं । रूपप्रतिपक्षेणाकाशधातु[ü] मनसि कुर्वतः प्रतिपक्षमनसिकारतः । सर्वनिमित्तानाममनसिकारादानिमित्तस्य च धातोर्मनसिकारादानिनिमित्तधातुमनसिकारतः । अपि च । व्याप्य तदालम्बनं विभावनालक्षणं व्यवस्थापितमस्मिंस्त्वर्थे अध्यात्मं निमित्ताभिसंक्षेपतः । अस्मृत्यमनसिकारतश्चाभिप्रेता । (#<øbh_Sh 396>#) तत्रादिकर्मिके(ण) तत्प्रथमकल्पिको (कर्मिकेण) आदित एव चित्तं न कञ्चि(क्वचि)दालम्बने उपनिबन्धितव्यं । अशुभायाम्वा, तदस्मिन्वा, नान्यत्र विक्षेपायैव । कच्चिन्मे चित्तं निर्निमित्तं, निर्विकल्पं शान्तं, प्रशान्तमविचलमविकम्प्यमनुत्सुकं, निर्व्यापापारमध्यात्ममभिरमत इति । तथा प्रयुक्त उत्पन्नोत्पन्नेषु सर्वबाह्यनिमित्तेषु अस्मृत्यमनसिकारं करोति । इयमस्यास्मृत्यमनसिकारेणालम्बनविभावना [|] स तत्र योगं कुर्वन् प्रतिगृह्णाति, स निर्मिमित्ते चालम्बने सविकल्पमशुभादिके चरति । कथं च पुनश्चरति । निमित्तमात्रानुसारिण्या विपश्यनया पर्येषणाप्रत्यवेक्षणानुचारिण्या [|] न चैकांशेन विपश्यनाप्रयुक्तो भवति । पुनरेव विपश्यनानिमित्तं (|) प्रत्युदावर्त्य तदेवालम्बनं शमथाकारेण मनसि करोति । तेन तदालम्बनं तस्मिन्समये मुक्तं भवति, नोद्गृहीतं । यस्मात्तदालम्बनः शमथो वर्तते । तस्मान्न मुक्तः । यस्मान्न निमित्तीकरोति । न विकल्पयति । तस्मान्नोद्गृहीतमेवमध्यात्ममभिसंक्षेपतः । आलम्बनं विभावयति । (#<øbh_Sh 397>#) तत्र विपश्यनानिमित्तमुद्गृहीतवतः । पुनर्ज्ञेयवस्तुनिमित्तालम्बनं स चेदयमेकांशेनालम्बनमधिमुच्यते । न पुनः पुनर्विभावयेत् । नास्याधिमोक्ष उत्तरोत्तरः । परिशुद्धः, पर्यवदातः । प्रवर्तते । यावज् ज्ञेयवस्तुप्रत्यक्षोपगमाय । यतश्च पुनः पुनरधिमुच्यते । पुनः पुनर्विभावयति । ततोस्योत्तरोत्तरोधिमोक्षः । परिशुद्धतरः, परिशुद्धतमः प्रवर्तते । यावज्ज्ञेयवस्तुप्रत्यक्षोपगमाय । तद्यथा चित्रकरश्चित्रकरान्तेवासी वा तत्प्रथमश्चित्रकर्मणि प्रयुक्तः स्यात् । स आचार्यस्यान्तिकाच्छिक्षापूर्वगमं रूपकमादाय दृष्ट्वा दृष्टवा प्रतिरूपकं करोति । कृत्वा कृत्वा विभावयति, विनाशयति । पुनरेव च करोति । य यथा यथा भङ्क्त्या भङ्क्त्या करोति । तथा तथास्योत्तरं रूपकं परिशुद्धतरं पर्यवदाततरं ख्याति । एवं हि सम्यक्प्रयुक्तः कालान्तरेणाचार्यसमतां गच्छति । तत्प्रतिविशिष्टताम्वा [|] सचेत्पुनरभं(नर्भं?) क्त्या तद्रूपकं तस्यैवोपरिष्टात्पौनःपुन्येन कुर्यात् । न जन्वन्धस्य तद्रूपकपरिशुद्धिं निगच्छेदेवमिहापि नयो वेदितव्यः । तत्र यावदालम्बनमधिमुच्यते । तावद्विभावयति । न त्ववश्यं यावद्विभावयति । तावदधिमुच्यते । परीत्तमधिमुच्यते, परीत्तमेव विभावयति । एवं यावन्महद्गतप्रमाणं । परीत्तं पुनर्विभावयित्वा (भाव्य) (#<øbh_Sh 398>#) कदाचित्परीत्तमेवाधिमुच्यते । कदाचिन्महद्गतमेव । प्रमाणमेवं महद्गते । प्रमाणे वेदितव्यं । तत्र रूपिणां धर्माणां यन्निमित्तं प्रतिबिम्बं, प्रतिभासं(सः) तदौदारिकं निर्माणसदृशमरूपिणाम्वा पुनर्धर्माणां नामसंकेतपूर्वकं यथानुभावाधिपतेयं । प्रतिभासमियमुच्यते । सम्यक्प्रयोगता । सैषा नवविधा शुक्लपक्ष्या शमथविपश्यनानुलोमा प्रयोगता वेदितव्या । एवं पर्यायेण नवाकारैव विलोमता । स एष कृष्णशुक्लपक्षव्यवस्थानेनाष्टादशविधप्रयोगो भवतीयमुच्यते एकाग्रता ॥ तत्रावरणविशुद्धिः कतमा । आह । चतुर्भिः कारणैरेवं सम्यक्प्रयुक्तो योगी आवरणे स्वञ्चित्तं परिशोधयति । स्वभावपरिज्ञानेन, निदानेनादीनवपरिज्ञानेन, प्रतिपक्षभावनया च । तत्र कतम आवरणस्वभावः । आह । चत्वार्यावरणानि । परितमना, निवरणं, वितर्कः । (#<øbh_Sh 399>#) आत्मसंप्रग्रहश्चेति । तत्र परितमना या नैष्क्रम्यप्राविवेक्यप्रयुक्तस्य क्लिष्टा उत्कण्ठा, अरतिः । स्पृहणा, दौर्मनस्यमुपायासः । तत्र निवरणं कामच्छन्दादीनि पञ्चनिवरणानि । तत्र वितर्कः कामवितर्कादयः । क्लिष्टा वितर्काः । तत्रात्मसंप्रग्रहो यदणुमात्रेका (णा)वरमात्रेकेन (ण) ज्ञानदर्शनस्पर्शमात्रकेना(णा)त्मानं संप्रगृह्णाति । अहमस्मि लाभी, अन्ये च न तथेति । पूर्ववद्विस्तरेण वेदितव्यमयमावरणस्वभावः । तत्र परितमना यावत्षण्निदानानि । तद्यथा पूर्वकर्माधिपत्या, व्याधिपरिक्लेशाद्वा आश्रयदौर्बल्यं । अतिप्रयोगः । अर्धप्रयोगः । आदिप्रयोगः । क्लेशप्रचुरता । विवेकानभ्यासश्च निवरणस्य, वितर्काणामात्मसंप्रग्रहस्य निवरणस्थानीये, अवितर्कस्थानीये, स्वात्मसंप्रग्रहस्थानीयेषु धर्मेष्वयोनिशोमनसिकारो बहुलीकारनिवरणवितर्कसंप्रग्रहाणां निदानं (#<øbh_Sh 400>#) यदशुभताममनसि कृत्य शुभतां मनसिकरोत्ययमत्रायोनिशः । एवं मैत्रीं [ü] मनसिकृत्य, प्रहाय नैमित्त (त्ति) [की]मालोकसंज्ञा[ü] मनसिकृत्यान्धकारनिमित्तं शमथममनसिकृत्य, ज्ञातिजानपदामरवितर्कं पौराणक्रीडितहसितरसितपरिचारितं । इयं (दं) प्रत्ययता प्रतीत्यसमुत्पादममनसिकृत्य, त्रैयघ्विकेष्वहमिति वा, ममेति वा, अयोगविहितां संज्ञां मनसि करोत्ययमत्रायोनिशस्त(शः) | तत्रादीनवः कतमः । अस्मिन्नावरणे सति संविद्यमाने चतुर्विधेप्यनधिगतं नाधिगतात् परिहीयते । योगप्रयोगाद्भ्रश्यते । संक्लिष्टविहारी च भवति, दुःखविहारी च भवत्यात्मा चैतमववदति । परतश्चाववादंलभते । कायस्य च भेदात् परं मरणादपायेषूपपद्यते । अयमत्रादीनवः । तत्र प्रतिपक्षः कतमः । तत्र परितमना या समासतो ऽनुस्मृतयः । प्रतिपक्षः अनुस्मृतिमनसिकारेणायं चित्तं संहषयित्वा (संहर्ष्य) उत्पन्नां परितमनां प्रतिविनोदयत्यु(त्यनु)त्पन्नां च नोत्पादयति । तत्र यच्च कायदौर्बल्यं, यश्चाप्रतियोगो, यश्चादिप्रयोगः । तत्र वीर्यसमता प्रतिषे(वे)धः । प्रतिपन्नः योर्धप्रयोगः [|] तत्र शुश्रूषा, परिपृच्छा प्रतिपक्षः । या क्लेशप्रचुरता तस्या (#<øbh_Sh 401>#) यथायोगमशुभाद्यालम्बनप्रयोगः । प्रतिपक्षः । यो ऽनभ्यासस्तस्यैवंविधं प्रतिसंख्यानं प्रतिपक्षः । पूर्वं मे (मया)विवेकाभ्यासो न कृतो, येन मे एतर्हि विवेकप्रयुक्तस्य परितमना उत्पद्यते [|] स चेदेतर्हि न करिष्याम्यभ्यासः (सं) एवमायति[þ] पुनर्भव एवंरूपो भविष्यति । प्रतिसंख्याय मया अरतिस्त्यक्तव्या । रतिः करणीयेत्येवमिष्टानां निवरणादीनामयोनिशोमनसिकारविपर्यर्येण योनिशोमनसिकारभावना प्रतिपक्षो वेदितव्यः । तत्र स्वभावं परिज्ञाय आवरणतः, संक्लेशतः, तावच्छमथबाहुल्यं [|] सा खल्वेषा विपश्यना ज्ञेया (#<øbh_Sh 402>#) कृष्णपक्षतः । परिवर्जनीयमेतदिति । निदानपरिवर्जनाच्च पुनरस्य परिवर्जनेति । निदानं पर्येषते । अपरिवर्जनाच्च पुनरस्य परिवर्जनीयस्य को दोष इत्यत आदीनवं पर्येषते । परिवर्जितस्य चायत्यां कथमनुत्पादो भवतीत्यतः प्रतिपक्षं भावयत्येवमनेनावरणेभ्यश्चित्तं परिशोधितं भवति । स तत्र यावद्देशनाबाहुल्यं विपश्यनानुलोमिकं तावद्विपश्यनाबाहुल्यं, यावद्विवपश्यना बाहुल्यं नान्यादनन्ता वेदितव्या । यदुत एभिरेव त्रिभिर्मुखैः षण्णां वस्तूनामेकैकश्या (स्या a)नन्ताकारप्रवेशनयेन, यथा च यथा विपश्यना सम्यक्प्रयुक्तस्य पृथुवृद्धिवैपुल्यतां (विपुलतां) गच्छत्यभ्यासपारिशुद्धिबलमधिपतिं कृत्वा, तथा, तथा, शमथपक्षस्यापि कायचित्तप्रश्रब्धिजनकस्य पृथुवृद्धिवैपुल्यता (विपुलता) वेदितव्या । तस्य यथा यथा कायः प्रश्रभ्यते, चित्तं च, तथा तथालम्बनचित्तैकाग्रतायाश्च यदुताश्रय[ü] विवर्द्धयते । यथा चित्तैकाग्रता विवर्धते तथा तथा कायः प्रश्रभ्यते, चित्तं च, इत्येतौ द्वौ धर्मावन्योन्यं निर्वृतावन्योन्यं प्रतिबद्धोयदुत चित्तैकाग्रता, प्रत्यक्षज्ञानोत्पत्तिः । तत्र कियता अशुभा प्रतिलब्धो(धा) भवति । कियता यावदानापानस्मृतिः प्रतिलब्धा भवतीति । (#<øbh_Sh 403>#) पेयालं अतश्चास्य योगिनः अशुभाप्रयोगस्यासेवनान्वयात् भावनान्वयाद्बहुलीकारान्वयाच्चरतो वा, विहरतो वा, विषयसंमुखीभावे [a]पि निमित्तप्रत्यवेक्षणयापि प्रकृत्यैवानभिसंस्कारेण बहुतराशुभतासंप्रख्यानं । यथापि तत्सुभावितत्वादशुभायाः कामरागस्थानीयेषु धर्मेषु चित्तं [न] प्रस्कन्दति । न प्रसीदति । नाधिमुच्यते । उपेक्षा संतिष्ठते । निर्वित्प्रतिकूलता वेदितव्यं(या) | योगिनानुप्राप्तो (प्तं)मे, अशुभाप्राप्तं मे, भावनाफलमियता अशुभा प्रतिलब्धा भवति । विपर्ययेण [a]प्रतिलब्धा वेदितव्या । यथा अशुभा एवं मैत्री, इदंप्रत्ययताप्रतीत्यसमुत्पादः । धातुप्रभेदः । आनापानस्मृतिश्च वेदितव्या । तत्रायं विशेषः बहुतरं मैत्रचित्तता ख्याति । न प्रतिघनिमित्तं । व्यापादस्थानीयेषु धर्मेषु चित्तं न प्रस्कन्दतीति विस्तरः । बहुतरमनित्यता, दुःखता, नैरात्म्यं ख्याति, न नित्यसुखसत्त्वाय दृष्टिसहगतं सम्मोहनिमित्तं मोहपर्यवस्थानीयेषु धर्मेषु । चित्तं (न)प्रस्कन्दतीति (#<øbh_Sh 404>#) विस्तरः । बहुतरं नानाधातुकता [त]देकधातुकता कायपि(चि)त्तप्रभेदसंज्ञा ख्याति । न त्वेव पि (चि)त्तसंज्ञा, मानपर्यवस्थानीयेषु धर्मेषु चित्तं न प्रस्कन्दतीति विस्तरः । बहुतरा अध्यात्ममुपशमसंज्ञा । शमथसंज्ञा । ख्याति । न त्वेव प्रपञ्चसंज्ञा वितर्कपर्यवस्थानीयेषु धर्मेषु चित्तं न प्रस्कन्दतीति विस्तरः । तत्र नियता(तं)शमथश्च विपश्यना चोभे मित्रीभूते समयुगम्वर्त्तेते । येन युगनद्धवाहीमार्ग इत्युच्यते । आह । यो लाभी भवति नवाकारायां (#<øbh_Sh 405>#) चित्तस्थितौ नवमस्याकारस्य यदुत समाहिततायाः [|] स च तं परिनिष्पन्नं । समाधिं निश्रित्य अधिप्रज्ञं धर्मविपश्यनायां प्रयुज्यते । तस्य तस्मिन्समये धर्मान्विपश्यतः [|] स्वरसवाहन एव मार्गो भवत्यनाभोगवाहनः । अनभिसंस्कारेण विपश्यना परिशुद्धा, पर्यवदाता, शमथानुयोग(ता) कल्प(ल्पि)ता परिगृहीता प्रवर्त्तते । यथैव शमथमासते [ते] नोच्यते शमथश्चास्यविपश्यना चोभे मित्रीभूते समयुगम्वर्त्तेते । शमथविपश्यनायुगनद्धवाही च मार्गो भवतीति ॥ अनन्तरोद्दानं ॥ निमित्तग्राहपर्येष्टिः प्रत्यवेक्षामुखानुगा । अर्थतस्तु लक्षणौः पच्छैः (पक्षैः) कालैश्च सह युक्तिभिः ॥ अनुरूपं तथाभ्यासमाशैथिल्यं विपर्ययः । (अनुरूपस्तथाभ्यास आ शैथिल्याद् विपर्ययः) कालोपलक्षणा तुष्टिरवैधुर्यं प्रयोगता ॥ सम्यक् प्रयोगता चैव नवाधारा द्विधा मता । स्वभावतो निदानाच्च तथादीनवदर्शनात् ॥ प्रतिभाविता चैव शुद्धिरावरणस्य हि ॥ तत्र मनस्कारभावना कतमा [|] आहादिकर्मिकस्तत्प्रथमकर्मिक एवं व्यापिनि लक्षणे व्यवस्थापिते एकाग्रतायामा (à)वरणविशुद्धेश्च मिथ्याप्रयोगं च (#<øbh_Sh 406>#) वर्जयति । सम्यक्प्रयोगे च शिक्षते । स तत्प्रथमत एकाग्रतां प्रहाणाभिरतिं चाधिगमिष्यामीति चतुर्भिर्मनस्कारैः प्रयुज्यते । कतमैश्चचतुर्भिश्चित्तसन्ता पनीयेन मनस्कारेण, चित्ताभिष्यन्दनीयेन, प्रश्रब्धिजनकेन, ज्ञानदर्शनविशोधकेन च मनस्कारेण [|] तत्र चित्तसन्तापनो मनस्कारः कतमः [þ] [|] आह । येनायं मनस्कारेण । संवेजनीयेषु धर्मेषु चित्तं सम्वेजयत्ययं चित्तसन्तापनो मनस्कारः । तत्र कतमश्चित्ताभिष्यन्दनो मनस्कारः । येनायं प्रसदनीयेन मनस्कारेण चित्तमभिप्रमोदयत्ययं (|) चित्ताभिष्यन्दनो मनस्कारः । तत्र कतमः प्रश्रब्धिजनको मनस्कारः । आह । येनायं मनस्कारेण कालेन कालं चित्तं सम्वेजनीयेषु धर्मेषु संवेजयित्वा (संवेज्य) कालेन कालमभिप्रमोदनीयेषु धर्मेषु चित्तमभिप्रमोदयित्वा (मोद्याध्यात्मं शमथयति । निर्निमित्तायां । निर्विकल्पकतायामेवं स्थापयत्येकाग्रां स्मृतिं प्रवर्त्तयति येनास्य हेतुना, (#<øbh_Sh 407>#) येन प्रत्ययेन कायचित्तदौष्ठुल्यप्रतिपक्षेण कायचित्तह्लादनकरी कायप्रश्रब्धिश्चित्तप्रश्रब्धिश्चोत्पद्यते । अयमुच्यते प्रश्रब्धिजनको मनस्कारः । तत्र ज्ञानदर्शन विशोधनो मनस्कारः कतमः । येन मनस्कारेण कालेन कालं चित्तेन तथाध्यात्मं संशयमिति (संशमयति) तेन पुनः पुनरभीक्ष्णं अधिप्रज्ञं धर्मविपश्यनायां योगं करोति । यदुत तमेवाध्यात्मं चेतःशमथं निश्रित्य [|] अयमुच्यते ज्ञानदर्शनविशोधनो मनस्कारः । कतमः कालेन कालं संवेजनीयेषु धर्मेषु चित्तं सम्वेजयत्येवमस्य तच्चित्तं तप्तं भवति । सन्तप्तमुद्विग्नं संविग्नं यदुतास्रवस्थानीयेषु च धर्मेषु । सर्वसंवेजनीयानि स्थानानि । कतमानि । आह [|] चत्वारि । तद्यथा आत्मविपत्तिः, परविपत्तिश्च, वर्तमाने समवहिते संमुखीभूते योनिशो मनसिकारान्वयात्सम्वेजनीयं स्थानं भवति । तत्रात्मसम्पत्तिः । परसम्पत्तिश्च । अभ्यतीते क्षणे निरुद्धे विगते विपरिणते योनिशो मनसिकारान्वयात्सम्वेजनीयं (#<øbh_Sh 408>#) स्थानं भवति । स कालेन कालमभिप्रमोदनीयेषु धर्मेषु चित्तमभिप्रमोदयति । तस्याभिप्रमोदयतः । एवमस्य तच्चित्तं स्निग्धं भवत्यार्द्रं च, द्रवञ्चाच्छं च, प्रसन्नं च । तत्राभिप्रमोदनीयाः धर्माः कतमे ॥ आह । त्रिविधा[þ] अ (चत्वारो ऽभिप्रमोनाधिष्ठानं, रत्नानि, शिक्षापदपारिशुद्धिः । आत्मनि च । विशेषाधिगमसंभावनाजातस्य चेतसो [a]संकोचः । स एवं रत्नान्यनुसरंश्चित्तमभिप्रमोदयति लाभा मे सुलब्धाः । यस्य मे शास्ता तथागतोर्हन् सम्यक्संबुद्धः । लाभा मे सुलब्धा यो (a)हं स्वाख्याते धर्मविनये प्रव्रजितः । लाभा मे सुलब्धाः । यस्य मे सब्रह्मचारिणः शीलवन्तो गुणवन्तः पेशलाः । कल्याणधर्माणः । भद्रकं मे मरणं भविष्यति । भद्रिका कालक्रिया, भद्रको [a]भिसंपरायः । एवं चत्वार्यनुस्मरंश्चित्तमभिप्रमोदयति । कथं शिक्षापदपारिशुद्धिं शीलपारिशुद्धिं अनुस्मरत(रं)श्चित्तमभिप्रमोदयति । लाभा मे सुलब्धा[þ] सो [a]हं शास्तरि तथागते [a]र्हति सम्यक्संबुद्धे, तस्य च स्वाख्याते धर्मविनये, तत्र च सुप्रतिपन्ने श्रावकसंघे, अहमेभिः सब्रह्मचारिभिः शीलसामान्यगतः । शिक्षासामान्यगतो, मैत्रकायवाङ्मनस्कर्मान्तः, दृष्टिसामान्यगतः । साधारणपरिभोगी [|] एवं शिक्षापदपारिशुद्धिं, (#<øbh_Sh 409>#) शीलपारिशुद्धिमनुस्मरन्(रं)श्चित्तमभिप्रमोदयति । यदुत विप्रतिसारपूर्वकेण प्रामोद्येन । तत्र कथमात्मनः अधिगमसंभावनामधिष्ठाय भव्यो [a]हमस्म्येव[ü] परिशुद्धशीलः । प्रतिबलश्च भाजनभूतश्च । एभिः सब्रह्मचारिभिः शीलसामान्यगतो, दृष्टिसामान्यगतः, सद्भिः सामान्यगतैः (सम्यग्गतैः) सत्पुरुषैः, भव्यो [a]हमस्म्येवंभूत, एवं प्रतिपन्नो, दृष्ट एव धर्मे अप्राप्तस्य प्राप्तये, अनधिगतस्याधिगमाय, आसाक्षात्कृतस्य साक्षात्क्रियायै । इति प्रामोद्यमुत्पादयत्येवमात्मनो [a]धिगमसंभावनाधिष्ठानेन चित्तमभिप्रमोदयति । अपि च । यदनेन पूर्वेणापरमारब्धवीर्येण विहरता विशेषाधिगमः कृतो भवति । तदनुस्मरन्नुत्तरि च विशेषाधिगममभिश्रद्ध्यादधं श्चित्तमभिप्रमोदयत्ययमपरः । संवेजनीयेषु धर्मेषु चित्तमभिसंतापयन्नास्रवमास्रवस्थानीयेभ्यो धर्मेभ्यश्चित्तं विमुखी करोति । विगुणी करोति । प्रातिमुख्येनावस्थापयति । विश्लेषयत्यभिप्रमोदनीयेषु धर्मेष्वभिप्रमोदयन्नमिष्यन्दयन्नैष्क्रम्यप्रविवेकजेषु धर्मेषु सस्नेहं चित्तमभिमुखीकरोत्युपश्लेषयति । रमयति । संयोजयत्येवमस्य तच्चित्ते(त्तं) याभ्यां द्वाभ्यां धर्माभ्यां । सर्वकृष्णपक्षविमुखं सर्वकृष्ण(शुक्ल)पक्षाभिमुखं च (#<øbh_Sh 410>#) प्रवर्त्तते । यदुत संवेगप्रहर्षाभ्यां यतश्चित्तमेवं कृष्णपक्ष विमुखं च । कृत्वा चित्तसन्तापनीयेन मनस्कारेण शुक्लपक्षाभिमुखं कृत्वा, अभिष्यन्दनीयेन मनस्कारेण कालेन कालमध्यात्मं च प्रदधाति । यदुत चेतःशमथेन प्रश्रब्धिजनकेन मनस्कारेण कालेन कालं धर्मान्विचिनोति । प्रविचिनोति । परिवितर्कयति । परिमीमान्स(मांसा)मापद्यते । ज्ञानदर्शनविशोधके(ने)न मनस्कारेण [|] एवमस्य तच्चित्तं कालेन कालं शमथविपश्यनापरिगृहीतं । सर्वाकारसर्वगुणहेतूपकृतः (तं) तेषां तेषां रात्रिदिवसानामत्ययात् । क्षणलवमुहूर्त्तानां (णां) [|] विशेषाय परैति । तद्यथा जातरूपरजतं दक्षेण कर्मारेण वा, कर्मा[रा]न्तेवासिना वा कालेन कालं यदा संतापितं च भवति । विगतमलकषाये भावे नाभिष्यन्दितं च भवति । तत्र तत्रालंकारकर्मणा मृदुकर्मण्यतायोगेनाभिमुखीकृतं भवति । तमेनं दक्षः कर्मारो वा, कर्मा[रा]न्तेवासी वा तदुपमेन शिल्पज्ञानेन कर्मान्तवस्तुना यत्रेष्टा(म)लंकारविकृतिस्तत्र परिणमयत्येन (व)मेव योगिना यदा तच्चित्तमभिध्यादिमलकषाये विमुखीभावेनोद्वेजितं च भवति । क्लिष्टदौर्मनस्यविमुखीभावेन चाभिप्रमोदितं भवति । (#<øbh_Sh 411>#) तमेनं योगी यत्र यत्र नियोजयति । शमथपक्षे वा विपश्यनापक्षे वा तत्र तत्र सूपश्लिष्टं च भवति । सुलग्नं चाविकलं चाविकम्प्यं च । यथाभिप्रेतार्थसम्पत्तये च परैति । तत्र कथमादिकर्मिकः तत्प्रथमकर्मिको मनस्कारभावनायां विनियुज्यते । यथायं विनियुज्यमानः प्रतिपद्यमानश्च स्पृशति । तत्प्रथमतः प्रहाणाभिरतिं चित्तस्यैकाग्रतां । इह योगज्ञो योगप्रयुक्ते नादिकर्मि(तमादिकर्मि)कः (कं) | तत्प्रथमत एवमववदते । एहि, त्वं, भद्रमुख, त्रीणि निमित्तोद्ग्राहकानि (णि) कारणानि निश्रित्य यदुत दृष्टम्वा श्रुतम्वा, चिन्तानुमानाधिपतेयं वा । परिकल्पं पञ्च निमित्तान्युद्गृह्णीष्व [|] सम्वेजनीयं, प्रसदनीयमादीनवनिमित्तमालोकनिमित्तं वस्तुरूपणानिमित्तञ्च [|] स चेत्स योगप्रयुक्त आदिकर्मिको रागचरितो भवत्यशुभाविनेयः कथं स पञ्चानां निमित्तानामुद्ग्रहणाया[व]बोध्यते । एवम[व]बोध्यते । एहि, त्वं, भद्रमुख । यं यमेव ग्रामम्वा निगमम्वोपनिश्रित्य विहरसि । स चेदन्यत्र ग्रामे, निगमे वान्यतमं पुरुषम्वा, स्त्रियम्वा आबाधिकं श्रृणोषि । दुःखितम्बाढग्लानं, मृतम्वा कालगतं, पुरुषम्वा स्त्रियम्वा [|] अपि तु तस्य पुरुषस्य वा, स्त्रिया वान्यतमान्यतमं मित्रामात्यज्ञातिसालोहितं, (#<øbh_Sh 412>#) परचक्रकृतम्वा तद्ग्रामपर्यापन्नस्य जनकायस्य भोजनव्यसनमग्निदाहकृतम्वा, उदकापहरणकृतम्वा, कुविहितप्रविणाशकृतम्वा, कुप्रयुक्तकर्मान्तप्रलुज्यनाकृतम्वा, अप्रियदायादाधिगमकृतम्वा, कुलांगार विप्रणाशकृतम्वा [|] नो चेच्छृणोषि । अपितु प्रत्यक्षं पश्यसि । नो वान्यस्मिं (स्मिन्) ग्रामनिगमे, नो च तस्मिन्नेव ग्रामनिगमे, न परेषाम (रैर)पि त्वात्मनैव स्पृष्टो भवसि । शारीरिकाभिर्वेदनाभिर्दुःखाभिस्तीव्राभिरिति विस्तरेण पूर्ववत् । सर्वं दृष्ट्वा श्रुत्वा चैवं चित्तं संवेजय । दुःखो बतायं संसारः, कृच्छ्र आत्मभावप्रतिलब्धो यत्रेमा एवं रूपात्ममश्च (रूपा आत्मनश्च) परेषाञ्च विपत्तय उपलभ्यन्ते । यदुतारोग्यविपत्तिरपि, जातिविपत्तिरपि, भोगविपत्तिरपि, व्याधिर्व्याधिधर्मता च । मरणं, मरणधर्मता च । अपि चैकेषां शीलविपत्तिरपि, दृष्टिविपत्तिरपि यतो निदानं सत्त्वा दृष्टे च धर्मे दुःखविहारिणो भवन्ति । सम्पराये च दुर्गतिगामिनः । याश्च सम्पत्तयो दृष्टधर्मसुखविहाराय, अभिसम्पराये च, सुगतिगमनाय ता अप्यनित्या[þ], तासामपि अनित्यता प्रज्ञायते । विपत्तिश्चेत् संमुखीभूता, विमुखीभूता तस्मिन्समये सम्पत्तिः । असंमुखीभूतायामपि विपत्तौ दुर्लभा सम्पत्तिर्विनाशधर्मिणी च, एवं च पुनश्चित्तमुद्वेजयित्वा(ज्य) साधु च, (#<øbh_Sh 413>#) सुष्ठु च, योनिशः प्रदधत्स्व । अनाश्वास्यमेतत्स्थानमविश्वास्यं । यत्संसारे मे संसरतः, अपरिनिर्वृतस्याविमुक्तचेतसः एता विपत्तिसम्पत्तयो, न मे संमुखीभावं, विमुखीभावं च गच्छेयुः । न वा अतोनिदानं मे दुःखमुत्पद्यते (द्येत) | तीव्रं, खरं, कटुकमनालापमलभ्यमेतत्स्थानं तस्मादेतत्सर्वार्थमधिपतिं कृत्वा प्रहाणरतिरतेन मे भवितव्यमप्रमत्तेन, एवं बहुलविहारिणो मे अप्येवास्यानर्थस्याक्रिया स्यादित्येवं योनिशः प्रदधत्स्व, एवं त्वं संवेजनीयं निमित्तमुद्गृह्य, पुनः प्रसदनीयं निमित्तमुद्गृह्णीष्व [|] एवं च पुनरुद्गृह्णीष्व [|] आत्मनः शीलानि प्रत्यवेक्षस्व । किं परिशुद्धानि मे शीलान्यपरिशुद्धानि [वा], या (यो) मे स्मृतिसंप्रमोषाद्वा, अनादराद्वा क्लेशप्रचुरतया वा, अव्युत्पन्नतो वास्ति कश्चिच्छिक्षाव्यतिक्रमः । व्यतिक्रान्ते वा, मे (मया) शिक्षा[ü] यथाधर्मं प्रतिकृत्याध्याशयेन च पुनरकरणाय चित्तमुत्पादितं । कश्चि(कच्चि)न्मे कर्तव्यं कृतमकर्त्तव्यञ्च (व्यं वा) | न कृतं समासतः । कच्चिदध्याशयसम्पन्नो [a]स्मि प्रयोगसम्पन्नश्च । यदुत । शिक्षापदेषु । एवं न ते प्रत्यवेक्षमाणेन । स चेत्परिशुद्धः शीलस्कन्धः, न पुनस्ते चेतना करणीया । कच्चिन्मेविप्रतिसाः र उत्पद्येतापि तु धर्मंतैवेयं । यदेवं विशुद्धशीलस्याविप्रतिसार (#<øbh_Sh 414>#) उत्पद्यते । एवं चाविप्रतिसारिणा न चेतना करणीया, कच्चिन्मे प्रामोद्यं उत्पद्येत । अपि तु धर्मतैवेयं यदविप्रतिसारिणः प्रामोद्यमुत्पद्यते । अनेन तावदेकेन प्रामोद्याधिष्ठानेन द्वयाविप्रतिसारपूर्वकं प्रामोद्यमुत्पादयितव्यः (m) | उत्पाद्य परेण संप्रहर्षाधिष्ठानेन मानसं संप्रहर्षय । स चेत् पुनर्भवसि पूर्वेणापरं परीत्तस्यापि विशेषाधिगमे प्रीतिर्जनयितव्या, भव्योहमस्मि, प्रतिबलः । एवं परिशुद्धशीलो भगवतः शिक्षासु सुप्रतिष्ठितः । दृष्टे धर्मे प्राप्तस्य प्राप्तये, अनधिगतस्याधिगमाय । असाक्षात्कृतस्य साक्षात्क्रियायै । अनेनाप्यधिष्ठानेन मानसं संप्रहर्षय ॥ स चेत्पुनर्लाभी भवति पूर्वेणापरं परचित्तस्यापि विशेषाधिगमस्य [|] स त्वं तमधिपतिं कृत्वा परेषां च परिपूर्णे विशेषाधिगमे यदुत तथागते, तथागतश्रावकेषु वा, आत्मनश्चोत्तरिविशेषाधिगमसंप्रत्ययजातो मानसं संप्रहर्षय इति (|) य एभिराकारैर्मनसस्ते स प्रहर्ष इति । य एभिराकारैः स पूर्वप्रमुदितस्यैतर्हि प्रीतिमनस्कतेत्युच्यते । एवं प्रसदनीयं निमित्तमुद्ग्राहयत्युद्ग्राहयित्वा (ह्य) पुनस्समनुशास्ति । एहि, त्वं, भद्रमुख, संवेजनीयेन निमित्तेन संतापितचित्तः, प्रसदनीयेन चित्तेनाभिष्यन्दितचित्तः प्रहायाभिध्यादौर्मनस्यं (स्ये) लोके बहुलं विहरिष्यसि । यत्र च यत्रालम्बने प्रयोक्ष्यसे ॥ (#<øbh_Sh 415>#) शमथपक्षे, विपश्यनापक्षे वा, तत्र तत्रालम्बने चित्तं स्थितं भविष्यति । अध्यात्मं सुसंस्थितं, कायचित्तप्रश्रब्धिचित्तैकाग्रताश्च प्रतिलप्स्यसे [|] एवं कृष्णपक्षविमुखीभूतः शुक्लपक्षाभिमुखीभूतस्य यदुत संवेगाभिष्यन्दनतया सर्वं पुनरस्यादीनवनिमित्तमुद्गृह्णीष्व यदुत निमित्तेभ्यो विपक्षेभ्यभ्यश्चोपक्लेशेभ्यश्च [|] तत्र निमित्तानि रूपनिमित्तादीनि दश, वितर्काः कामवितर्कादयो ऽष्टौ, उपक्लेशाः कामच्छन्दादयः (|) पञ्च । एवञ्च पुनस्तेष्वादीनवमुद्गृह्णीष्व । इतीमानि निमित्तानि व्यापारकारकानि(णि) चित्तस्य । इतीमे वितर्का औन्मुक्तसंक्षोभकारकाश्चित्तस्य [|] इतीमे उपक्लेशा अनुपशमकारकाश्चित्तस्य । यश्च चित्तस्य व्यापारो निमित्तकृतः । यश्चोन्मुक्तसंक्षोभो वितर्ककृतः । यश्चानु(नू)पक्लेश [उपक्लेश]कृतः दुःखाविहार एष चित्तस्य, तस्मादिमे निमित्तवितर्कोपक्लेशाः दुःखा अनार्या अनर्थोपसंहिताश्चित्तविक्षेपसंक्षोभकरा[þ |] एवमादीनवनिमित्तमुद्गृह्य चित्तैकाग्रतायां चित्तस्थितौ, चित्ताविक्षेपः (पे) षड्भिराकारैर्निमित्तमुद्गृहाण, यदुत निमित्तसंज्ञया निर्निमित्ते वाव्यापारसंज्ञया, निर्विकल्पसंज्ञया, निर्विकल्पे चानौत्सुक्यासंक्षोभसंज्ञया, उपशमसंज्ञया, (#<øbh_Sh 416>#) उपशमे(न) निष्परिदाह नैर्वृत्याशुभसंज्ञया [|] एवं निमित्तमुद्गृह्य पुनरपरं चालोकनिमित्तमुद्गृहाण [|] यदुत प्रदीपाद्वा, अग्निस्कन्धप्रभासाद्वा, सूर्यमण्डलाद्वा, चन्द्रमण्डलाद्वा निमित्तमुद्गृह्य, श्मशानाद्युपसंक्रम्य, विनीलकाद्वा निमित्तमुद्गृहाण । यावदस्थी (स्थि)नाम्वा, अस्थिशंकलिकानाम्वा, नो चेच्छ्मशानादपि तु चित्रकृताद्वा, काष्ठश्मशानकृताद्वा निमित्तमुद्गृहाण, उद्गृह्य शयनासनासनमुपसंक्रम, उपसंक्रम्यारण्यगतो वा, वृक्षमूलगतो वा, शून्यागारगतो वा, मंचे वा, पीठे वा, तृणसंस्तरके वा निषीद [|] पर्यङ्कमाभुज्य, पादौ प्रक्षाल्य, ऋजुं कायं प्रणिधाय, प्रतिमुखां (खीं) स्मृतिमुपस्थाप्य, निषद्य तत्प्रथमत एकाग्रतायां चित्ताविक्षेपे स्मृत्युपनिबद्धं कुरु, तत्र च षट्संज्ञां (þ) निर्विकल्पसंज्ञामुपसंशमसंज्ञां निर्व्यापारसंज्ञामनौत्सुक्यासंक्षोभसंज्ञान्निष्परिदाहनैर्वृत्याशुभसंज्ञां । तत्र च ते विक्षेपाविक्षेपपरिज्ञावधानं प्रत्युपस्थितं भवतु । येन विक्षेपाविक्षेपपरिज्ञावधानेन तथा तथा निमित्तवितर्कोपक्लेशेषु विक्षेपञ्च परिजानीष्व, चित्तैकाग्रता[या]ञ्च षट्संज्ञाभावनानुगतायामविक्षेपं [|] तत्र च विक्षेपाविक्षेपे (पयोः) तथा तथावहितो भव यथा ते एकाग्रतोपनिबद्धा, अध्यात्मं चेतःशमथोपनिबद्धा सर्वा चित्तसन्ततिश्चित्तधारा पौर्वापर्येण (#<øbh_Sh 417>#) निर्निमित्ता प्रवर्तेत । निर्विकल्पा उपशान्ता [|] स चेत्पुनः संप्रमोषा[t]स्मृतिसंप्रमोषात्तथा शमथप्राप्ते चेतसि निमित्तवितर्कोपक्लेशानभ्यासदोषादाभासमागच्छन्ति । सुखमादर्शयन्ति । आलम्बनीकुर्वन्ति । तेषूत्पन्नोत्पन्नेषु स्मृत्यमनसिकारः कर्तव्यः । यदुत पूर्वदृष्टमेवमधिपतिं कृत्वा एवं तदालम्बनम[नु]स्मृत्यमनसिकारेण विभावितं । विश्वस्तमनाभासगतायामवस्थापितं भविष्यति । तच्चैतद्, भद्रमुख, सूक्ष्ममालम्बनं । दुःप्र(दुष्प्र)तिविध्यमस्य ते प्रतिवि(वे)धाय तीव्र[c]छन्दश्च व्यायामश्च करणीय[þ |] इदं चालम्बनं सन्धायोक्तं भगवता । जनपदकल्याणी जनपदकल्याणीति भिक्षवो महाजनकायः सन्निपतेत । अथ पुरुष आगच्छेदबालजातीयः । तं कश्चिदेव[ü] वदेदिदं ते भोः, पुरुष, तैलपात्रपूर्णं समतित्तिकमनभिषेक्यमन्तरा च जनकायः सन्निपतेत । सा खलु जनपदकल्याणीम(a)न्तरा च (#<øbh_Sh 418>#) महासमाजं । परिहर्त्तव्यमयं च ते उत्क्षिप्तासिको वधकपुरुषः पृष्ठतः पृष्ठतः समनुबद्धः । स चेत्त्वमस्मात्तैलपात्रादेकबिन्दुमपि पृथिव्यां निपातयिष्यसि ततस्ते उत्क्षिप्तासिको बधकपुरुष उच्छिन्नमूलं शिरः प्रपातयिष्यति । किं मन्यध्वे भिक्षवः अपि नु स पुरुषः अमनसिकृत्वा तैलपात्रममनसिकृत्वा तैलपात्रममनसिकृत्वा उत्क्षिप्तासिकं बधकपुरुषं जनपदकल्याणी[ü] मनसि कुर्यान्महाजनसमाजम्नो, नो, भदन्त, तत्कस्य हेतोस्तथा हि तेन पुरुषेणो[त्क्षि]प्तासिको वधकपुरुषः पृष्ठतः पृष्ठतः समनुबद्धो दृष्टः । तस्यैवं स्यात् [|] स चेदहमस्मात्तैलपात्रादेकबिन्दुमपि पृथिव्यां पातयिष्यामि । अतो मे उत्क्षिप्तासिको बधकपुरुषः उच्छिन्नमूलं शिरः प्रपातयिष्यति । नान्यत्र स पुरुषः अमनसिकृत्य(त्वा) जनपदकल्याणी[ü] महासमाजम्वा । तदेव तैलपात्रं सर्वचेतसा समन्वाहृत्य सम्यगेव परिहरेदेवमेव भिक्षवः । ये केचिच्चत्वारि स्मृत्युपस्थानानि सत्कृत्य भावयन्ति । गुरुकृत्य सर्वचेतसा समन्वाहृत्यते मे (त इमे) श्रावका इति [|] तत्र जनपदकल्याणीति काय[c]छन्दाद्युपक्लेशपर्यवस्थानीयानान्धर्माणामेतदधिवचनं । परमप्रधाना नृत्तगीतवादित इति वितर्कप्रपञ्चसंक्षोभस्थानीयानां धर्माणामेतदधिवचनं । महासमाज इति । रूपनिमित्तादीनां दशानां निमित्तानामेतदधिवचनं । (#<øbh_Sh 419>#) अबालभागीयः पुरुष इति । योगाचारस्याधिवचनं । तैलपात्रमिति । शमथोपनिबद्धस्य चित्तस्य एतदधिवचनं । कायचित्तप्रश्रब्धिस्नेहनार्थेन उत्क्षिप्तासिको बधकपुरुष इतिनिमित्तवितर्कोपक्लेशेषु पूर्वोद्गृहीतस्यादीनस्यैतदधिवचनं [|] सत्कृत्य विहरति । न चैकबिन्दुमपि पृथिव्यां पातयतीति विक्षेपाविक्षेपपरिज्ञानावधानपरिगृहीतस्य शमथमार्गस्यैतदधिवचनं । येनायं सर्वो (सर्वां) चित्तसन्ततिं चित्तधारां निर्मिमित्तां निर्विकल्पामुपशान्तां वीर्यबलेन निरन्तरां पौर्वापयेण प्रवर्त्तयति । न चैकचित्तमुत्पादयति । निमित्तालम्बनम्वा वितर्कोपक्लेशालम्बनम्वा ॥ तमेनमेवं शमथप्रयुक्तमादिकर्मिकं योगी समनुशास्ति । यावत्ते, भद्रमुख, एवं शमथमार्गप्रयुक्तस्य एवमुपायपरिगृहीतं स्मृतिसंप्रजन्यसहगतं साभिरामं चित्तं भवति । तावत्ते शमथमार्ग एव भावयितव्यः । स चेत्पुनरनभ्यासमोषान्न रमते सोपायं च तदालम्ब तस्मान्निर्विकल्पादालम्बनाद् व्युत्थाय सविकल्प आलम्बने स्मृत्युपनिबद्धं कुरुते । यदेव ते पूर्वोद्गृहीतमशुभनिमित्तं तदेव मनसि कुरु तत्प्रथमतो निमित्तमात्रानुसारिण्या विपश्यनया यदुत विनीलकम्वा, विपूयकम्वा, यावदस्थिशंकलिकाम्वा ॥ तथा प्रयुक्तश्च तत्प्रथमव(त) एकं विनीलकमधिमुच्यस्व, (#<øbh_Sh 420>#) यावदेकामस्थिशंकलिकां यतश्चात्र कृतपरिचयो भवसि । प्रभास्वरश्च तेधिमोक्षः प्रवर्तते । तदालम्बनन्द्वौ तदा द्वौ, त्रीणि, चत्वारि, पंच, दश, विंश, त्रिंशच्चत्वारिंशत् । पञ्चाशद्विनीलकशतंविनीलकसहस्रं, यावत्सर्वा दिशो विदिशश्च । प्रमाणाकारेण पूर्वा[ü] निरन्तरा[म]धिमुच्यस्व । येषां न स्यादवकाशः अन्ततो दण्डविष्टम्भनकोटीमात्रमपि [|] यथाविनीलकानामेवं यावद स्थिशंकलिकानां सर्वमेवमधिमुक्तिमनस्कारं निश्रित्य भूतमनस्कारमवतर, एवं च पुनरवतर, यावन्त्येतानि विनीलकानि मयाधिमुक्तानि यावदस्थिशंकलिका अतो [a]प्रमाणवराणि मे पूर्वान्तभारभ्य, तत्र तत्र भवगतिच्युत्युपपादेषु, मृतस्य कालगतस्य यानि विनीलकानि निर्वृत्तानि, यावदस्थिशंकलिकानिर्वृत्यां । येषां पूर्वा कोटिर्न प्रज्ञायते, निवर्तमानानां, ताः स चेत्कश्चित् संहरेत् संहृताश्च न विनश्येयुः, न च पूतीभवेयुः । नास्ति स पृथिवीप्रदेशो यत्र तेषामवकाशः स्यात् । एककल्पिका नामपि, तावद्यावदस्थिशंकलिकानां स चेत्कश्चित्संहारको भवेत् । तासां स्यात् संहृतानां विपुलपार्श्वपर्वतसमा राशिः । यथा पूर्वस्यान्तर (पूर्वान्त)मारभ्यैवम परान्तमपि यावत् (|) दुःखस्यान्तं न (#<øbh_Sh 421>#) करिष्याम्येवं हि त्वमभियुक्षि (युंक्ष्व) | मनस्कारं निश्रित्य भूतमनस्कारमवतीर्णो भविष्यसि (भव) | न चैतानि विनीलकानि यावदस्थिशंकलिका [या] विपश्यनाप्रयुक्तेन सकृद्विपश्यितव्या[नि], नान्यत्रैकं विनीलकमधिमुच्य पुनश्चित्तं शमयितव्यं तावच्च तद्विनीकमधिमोक्तव्यः (व्यं) यावत्तस्मेना (स्मिन्ना)लम्बने साभिरामप्रभास्वरं नोपायासेन पर्यवनह्यते । न तावात्कालकरणीयं भवति । तस्मिन् समये अध्यात्मं सा(सं?) शमयितव्यं यथा विनीलकमेवं यावदस्थिशंकलिकैका एवं यावदप्रमाणा अनेनैव नयेन वेदितव्या[þ] | चित्तमध्यात्मं संशमयित्वा (संशम्य) विमोक्तव्यास्ततः सर्वपश्चादप्रमाणानि विनीलकान्यप्रमाणा यावदस्थिशंकलिका अध्यात्मं चित्ताभिसंक्षेपेण विभावयत्यनाभासगतायां स्थापयति । न च तानि निमित्तान्युत्सृजति ॥ सविकल्पानि नापि च कल्पयति । नान्यत्र तदालम्बनमेव निर्निमित्तं निर्विकल्पमुपशान्तं चित्तमवस्थापयति । स पुनश्चोपदिश्यते, यत्ते भद्रमुख, पूर्वमेवालोकनिमित्तमुद्गृहीतं, तत्त्वं शमथपक्षप्रयोगे [a]पि मनसि कुरु, विपश्यनापक्षप्रयोगे [a]पि, आलोकसहगतेन (#<øbh_Sh 422>#) चित्तेन, सप्रभाससहगतेन, प्रभास्वरेणानन्धकारेण शमथविपश्यनां भावय । एवं च ते शमथविपश्यनामार्गे आलोकसंज्ञां भावयतः । स चे दादित एव अविस्पष्टोधिविमोक्षो भविष्यत्यालम्बने सम्य[गा]भासः । स तेन हेतुना, तेन प्रत्ययेन, भावनाभासाद्विशिष्टता भविष्यति । प्रचुराभास(ग)ता च । स चेत्पुनरादित एव विस्पष्टो भविष्यति । प्रचुराभासः । स भूयस्या मात्रया विस्पष्टतरतां प्रचुराभासतरताञ्च गमिष्यति । स त्वमेतत्सम्वेगनिमित्तेन सूद्गृहीतेन, प्रसदनीयनिमित्तेन, शमथनिमित्तेन, विपश्यनानिमित्तेन, लोकनिमित्तेन, सूद्गृहीतेन कालमध्यात्मं चित्तं संशयमयन्कालेन कालं धर्मान्विचिन्वन्ति(चिन्वन्), निमित्तमात्रानुसारिण्या विपश्यनया स्मृत्युपस्थानेष्ववतर । यदुताशुभाप्रयोगमेवाधिपतिं कृत्वा, एवं च पुनर्विचिन्वन् बहिर्धा षट्त्रिंशतो (t)द्रव्याणि कायात् केशादि प्रसावपर्यन्ता (न्तं) निमित्तमुद्गृह्य अध्यात्ममेतानि सर्वाणि अशुचिद्रव्याण्यधिमुच्याध्यात्मंचित्तं संशमय (स्व), इदं ते भविष्यत्यध्यात्मं कायेन कायानुपश्यनायाः यदुतात्मनो ऽन्तः कायमारभ्य, स त्वं पुनरपि बहिर्धा अशुभानिमित्तेनोद्गृहीतेन विनीलकं चाधिमुच्यस्व, यावदस्थि वा शंकलिकाम्वा, (#<øbh_Sh 423>#) परीत्तेन वाधिमोक्षेण, महद्गतेन वा [a]प्रमाणेन वाधिमुच्याधिमुच्याध्यात्मं चित्तं संशमय, इदं ते भविष्यति । बहिर्धा कायेन कायानुपश्यनाया, यदुत परसान्ततिकं बहिःकायमारभ्य, स त्वं पुनरप्यात्मनः अन्तःकाये ऽशुभतापरिभावितेन चेतसाश्चाशुभतापरिभावितेन चेतसा परकाये चान्तर्बहिश्चाशुभतापरिभावितेन चेतसात्मानं घ्रि(म्रि)यमाणमधिमुच्यस्व, मृतम्वा पुनः श्मशाने [a]भिनिर्ह्रियमाणमभिनिर्हृतम्वा, श्मशाने च्छोरितं । छोरितम्वा विनीलकावस्थं, विपूयकावस्थं, यावदस्थिशंकालिकावस्थमधिमुच्यस्व, इदं ते भविष्यत्यध्यात्मबहिर्धा काये कायानुपश्यनायाः स[t]त्वं, पुनरपि चत्वारो ऽरूपिणः स्कन्धाः श्रुतचिन्ताधिपतेयेन परिकल्पनिमित्तग्राहेण त्रिषु भागेष्वधिमुच्यस्व शमथपक्ष्ये, विक्षेपपक्ष्ये, विपश्यनापक्ष्ये च । यदाध्यात्मं चित्तमभिसंक्षिपसि तत्र निर्मिमित्तनिर्विकल्पोपशमाकारा निर्व्यापारानुत्सुकासंक्षोभनिःपरिदाह नैर्वृत्यसुखसंज्ञाकारा अविक्षेपालम्बना वेदनादयश्चत्वारो [a]रूपिणः स्कन्धाः । प्रतिक्षणं प्रतिक्षणमन्यो ऽन्यतया नवनवनिष्पुराणतया प्रवर्तन्त इत्यधिमुच्यस्व, इदं ते भविष्यत्यध्यात्मबहिर्धा वेदनासु, चित्ते, धर्मेषु, धर्मानुपश्यनायाः सत्त्वं । ये पूर्वं विषयोपादाना, विषयालम्बना असमाहितभूमिपतिता अभ्यपतिताः (#<øbh_Sh 424>#) क्षीणा, ये चैतर्हि स्मृतिसंप्रमोषाच्चित्तक्षेपे सत्युत्पद्यन्ते निमित्तवितर्कोपक्लेशालम्बनाधिपतेया वेदनादयश्चत्वारो [a]रूपिणः स्कन्धास्तेषामा(या)पायिकतां तावत्कालिकतामित्वरप्रत्युपस्थायितां, सादीनवतां, सध्रुवतामनाश्वासिकतामपरिमुच्यस्व । इदं ते भविष्यति । बहिर्धा वेदनाचित्तधर्मानुपश्यनायाः सत्त्वं, पुनरपि विपश्यनानिमित्तमुद्गृह्य सनिमित्ते संकल्पे मनस्कारे स्थितः । ये सविकल्पसनिमित्तालम्बनाधिपतेया अध्यात्ममुत्पद्यन्ते । वेदनादयचत्वारो [a]रूपिणः स्कन्धास्तेषां प्रतिक्षणं नवनवतां निष्पुराणतामन्यो ऽन्यतां पूर्ववदधिमुच्यस्व । इदं ते भविष्यति बहिर्धा वेदनायां, चित्ते, धर्मेषु धर्मानुपश्यनायाः [सत्त्वं] | एवं हि त्वमशुभाप्रयोगमधिपतिं कृत्वा चत्वारि स्मृत्युपस्थानान्यवतीर्णो भविष्यसि । स्मृत्युपस्थाने, प्रयोगे [a]पि च । ते कालेन कालं शमथविपश्यनायां प्रयोक्तव्यं । स त्वमेवमुपस्थितया स्मृत्या चतुर्षु स्मृत्युपस्थानेषु यं यमेव ग्रामं वा, निगमं बोपनिश्रित्य विहरसि, स त्वं तमेव ग्रामं वा, निगमं वा । तन्नित्येन चित्तेन, तत्प्रवणेन, तत्प्राभो(भा)रेण आलम्बनमालम्बननिमित्तमुत्सृजता पिण्डाय प्रविश । चण्डस्य हस्तिनश्चण्डस्याश्वस्य, चण्डस्य गोश्चण्डस्य कुररस्य, अहिश्वभ्रस्थाणुकण्टकपल्वलप्रपातस्यन्दिकगूथकठल्लपापिके या चर्या शयनासनपरिवर्जना [|] (#<øbh_Sh 425>#) अरक्षितस्ते आत्मा भवति । येषु च ते विषयनिमित्तेष्विन्द्रियाणि प्रेरयितव्यानि तेष्वनाभोगतया असंवृतानीन्द्रियाणि भवन्तु । येषु वा पुनर्निमित्तेष्विन्द्रियाणि प्रेरयितव्यानि । तेषु तेषूपस्थिता स्मृतिः । भवतु, यदुत क्लेशासमुदाचाराय । स त्वमेवं सुरक्षितेन कायेन, सुसंवृतैरिन्द्रियैः, सूपस्थितयास्मृत्या, तद्गतेन मानसेन मात्रया पिण्डपातं परिभुंक्ष्व । मितभागी(णी) च भव, सार्धं गृहस्थप्रव्रजितैर्युक्तका(भा)णी, कालभाणी, आर्जवभाणी । प्रशान्तभाणी । अधर्म्या च ते [त्वया] कथा सर्वेण सर्वं परिवर्जयितव्या । धर्म्यामपि ते [त्वया] कथा[ü] कथयता न विगृह्य कथा करणीया । तत्कस्य हेतोः [|] विगृह्य कथासंरम्भानुयोगमनुयुक्तस्य पुरुषपुद्गलस्य विहरतः कथाबाहुल्ये चित्तं सन्तिष्ठते । तथा बाहुल्ये सत्यौद्धत्यमौद्धत्ये सत्यव्युपशमः । अव्युपशान्तचित्तस्याराच्चित्तं समाधेर्भवति । न त्वमेवंचारी त्वरितत्वरितमनुत्सृष्टेनालम्बनेन मे [a]द्यशमथविपश्यनायां यथोद्गृहीतेनैव निमित्तेन प्रतनुकारितयावा, अन्तकारितया च । योगं कुरु, ते (स त्वम्) अग्निमथनप्रयोगेण च सातत्यसत्कृत्यप्रयोगतया प्रततकारी भव, एवं तु पुनश्चितं प्रणिधत्स्व । स चेद्यावदायुर्जम्बूद्वीपे सर्वेषां जंबूद्वीपकानां मनुष्याणामभूत्तत्सर्वमभिसमस्तं ममैकस्यैतर्हि (#<øbh_Sh 426>#) स्यात् । सो [a]हं तावदप्रमाणेनायुषा प्रमाणयोगप्रयोगेण च सातत्यसत्कृत्यप्रयोगतया प्रततकारी भवा[मि] [|] एवं च पुनश्चित्तं प्रणिधत्स्व । स चेद्यावदायुर्जबूद्वीपे मनसिकारे शमथविपश्यनायां योगं न रिंचयं(यन्) यदुतास्यैव योगप्रयोगस्य महाफलतां महानुशंसतां च विदित्वा प्रागेवास्मिन् परि(प्रणि)धत्ते [|] आयुषीत्वरे जीविते दूरमपिगत्वा वर्षशति(त)के परिगण्यमानमौन्तिके [|] एवं हि त्वं यथानुशिष्टः प्रततकारी वात्यन्तकारी च । यस्यार्थे प्रहाणमुपगतस्तस्यार्थस्याबाधको भविष्यसि । तत्प्रथमत[स्त]म्प्र[क्ष्य]सि । मृदुकां कायप्रश्रब्धिं चित्तैकाग्रतां ततश्चोत्तरि विपुलालौकिकलोकोत्तरां सम्पदमारागयिष्यति(सि) | एवमयमादिकर्मिकस्तत्प्रथमकर्मिकः । अशुभाप्रयुक्तो योगज्ञेनाचार्येण चोद्यमानः सम्यग(k) चोदितो भवत्येवं च प्रतिपद्यमानः । सम्यक्प्रतिपन्नो भवति । यथा [a]शुभाविनेयो [a]शुभायां, तथा मैत्र्यविनेयादयो [a]पि आनापानस्मृतिपर्यवसानाय यथायोगं वेदितव्यास्तत्रायं विशेषः । तदन्येष्ववतरणमुखेषु तं विभावयिष्यामि । तत्र मैत्रीभावनाप्रयुक्तेनादिकर्मिका(ण)बहिर्धा मित्रपक्षादुदासीनपक्षाच्च (#<øbh_Sh 427>#) निमित्तमुद्गृह्य प्रतिरूपशयनासनगतो हि सुखाध्याशयगतेन मनस्कारेण समाहितभूमिकेन पूर्वमेकं मित्रमधिमोक्तव्यमेकममित्रमेकमु(क u)दासी नं (नः), तेषु च त्रि[षु] पक्षेषु तुल्यं हितसुखाध्याशयगतेन मनस्कारेणोपसंहारश्च करणीयः । सुखिता भवन्त्येते सुखकायाः सत्त्वा यदुतानवद्यकामसुखेन, अनवद्यसप्रीतिकसुखेन, अनवद्यनिष्प्रीतिकसुखेन । ततः पश्चाद् द्वे मित्राणि, त्रीणि, चत्वारि, पञ्च, दश, विंश, त्रिंशत्पूर्ववद्यावत्सर्वा दिशो विदिशश्च मित्रामित्र (त्रैः) पूर्णा अधिमुच्यन्ते । निरन्तरा यत्र नास्त्यन्तरमन्ततो दण्डकोटीविष्कम्भनमात्रमपि यथा मित्रपक्षेणैवममित्रोदासीनपक्षेण वेदितव्यं । स च मैत्रीप्रयोगं च न जहाति । नान्यत्र भावयन्नेव मैत्रीं स्मृत्युपस्थानेष्ववतरति । कथं पुनरवतरत्यधिमुच्यमानो [a]वतरति । यथाहमप्यन्येषां मित्रसम्मतो [a]मित्रसम्मतश्चोदासीनसम्मतश्च [|] अहमपि सुखकामो दुःखप्रतिकूलः । इदमस्याध्यात्मं काये कायानुपश्यनायाः [सत्त्वम्] | एते [a]पि सत्त्वाः परेषां मित्रभूता, अमित्रभूता, उदासीनभूताश्च, यथा मे ते [a]पि सुखकामाः दुःखप्रतिकूला इदमस्य बहिर्धा कायानुपश्यनायाः [सत्त्वं], यथाहं तथैते सत्त्वा, यथा मे आत्मनः सुखमेषणीयं सत्त्वानामात्मसमतयात्मतुल्यतया (#<øbh_Sh 428>#) एषां सत्त्वानां मयाभिहितसुखोपसंहारकरणाय इतीदमस्याध्यात्मबहिर्धा काये कायानुपश्यनायाः [सत्त्वम्] | चत्वारि चैतानि स्मृत्युपस्थानानि, संभिन्नस्कन्धालम्बनतया संभिन्नालम्बनं स्मृत्युपस्थानं भवति । रूपनिमित्तन्तु योगी उद्गृह्य वर्णसंस्थाननिमित्तं, विज्ञप्तिनिमित्तं च मित्रामित्रोदासीनपक्षाद्(क्षेभ्यो) 'धिमुच्यते । तेनेदं कायस्मृत्युपस्थानमेव व्यावस्थाप्यते । सो ऽधिमुक्तिमनस्कारं निश्रित्य, भूतमनस्कारमस्यावतरत्येवं च पुनरधिमुच्यमानो [a]वतरति । यावदप्रमाणाः सत्त्वा एते मया (a)धिमुक्ता । हितसुखगतेनाध्याशयेन । अतो [a]प्रमाणतराः सत्त्वा ये ममपूर्वान्तमारभ्य मित्रामित्रोदासीनपक्षतया [a]भ्यतीता ये मम मित्रतां गत्वा अमित्रतामुपगता, अमित्रतां गत्वा मित्रतां चोदासीनतां तोप(चोप)गतास्तदनेन पर्यायेण सर्व एव सत्त्वास्समसमा, नास्त्यत्र काचिन्मित्रता वा, अमित्रता वोदासीनता वा, परिनिष्पन्नेत्यनेनैव पर्यायेण तुल्यहितसुखोपसंहारता च करणीया । यथा पूर्वान्तमारभ्य एवमपरान्तमप्यारम्य, सत्यां संसृतौ संसारे येपि च मया सत्त्वाः पूर्वान्तमारभ्य तन्मैत्रेण चित्तेनानुकम्पिताः । किं (#<øbh_Sh 429>#) चापि ते [a]भ्यतीता अपितु तानेतर्ह्यनुकम्पे यदुत चित्तनिष्कालुष्य(कलुष)तामव्यापन्नतामुपादाय । सुखिता बत ते सत्त्वा, भूता भविष्यन् (अभूवन्), ये, [a]पि च न भूता अनागते [a]ध्वनि सुखिता भवन्तु । एवं भूतमनस्कारानुप्रतिष्ठस्य मैत्रीविहारिणः यः पुण्याभिष्यन्दः कुशलाभिष्यन्दः । तस्याधिमोक्षिकमैत्रीविहारगतः पुण्यस्कन्धः । शतिमामपि कलां नौपेति । सहस्रिमामपि । संख्यामपि, कलामपि । गणनामप्युपनिषदमपि नोपैति [|] शेषं पूर्वत् ॥ तत्रेदंप्रत्ययताप्रतीत्यसमुत्पाद आदिकर्मिकः श्रुतचिन्ताधिपतेयेन परिकल्पितं न निमित्तमुद्गृह्णात्यन्येषां सत्त्वानामज्ञानं । सम्मोहो येनेमे प्रत्यक्षमनित्यं नित्यतो [a]वगच्छन्ति प्रत्यक्षमशुचि शुचितः, दुःखं सुखतः, निरात्मकतामात्मतः । विपर्यस्ता एते सत्त्वा विपर्यास हेतोर्दृष्टे धर्मे, वेदनासु सम्पराये चात्मभावाभिर्निवृत्तौ, तृष्यन्ति, तृषिताश्च जातिमूलकानि कर्माणि कृत्वा एवमायत्यां कर्मक्लेशहेतु [............] केवलं संदुःखमभिनिर्वर्तयन्त्येवं निमित्तमुद्गृह्याध्यात्ममधिमुच्यते । अयमपि केवलो दुःखस्कन्ध एवमेव संभूत इति । ये चात्मभावा नानन्ता[þ] पर्यन्ताः पूर्वान्तमारभ्य येषामादिरेव न प्रज्ञायते । (#<øbh_Sh 430>#) ते ऽप्येवंभूता, एषामपि सत्त्वानामतीतानागतप्रत्युत्पन्नाः सर्व एवात्मभावा दुःखस्कन्धसंगृहीता एवमेवाभिनिर्वृत्ताः । आयत्यां नोत्पद्यन्ते । स खल्वयमियं(दं)प्रत्ययताप्रतीत्यसमुत्पादमनस्कारः सर्वभूतमनस्कार एव नास्त्याधिमोक्षिकः । यदि न पुनरात्मनो वर्तमानान् स्कन्धान् प्रतीत्यसमुत्पन्नान् मनसिकरोति । तदाध्यात्मं काये यावद्धर्मेषु धर्मानुदर्शी विहरति । यदा च पुनः परेषां वर्तमानान्स्कन्धान् प्रतीत्यसमुत्पन्नान्मनसि करोति । तदाध्यात्मबहिर्धा काये यावद्धर्मेषु धर्मानुदर्शी विहरति । यदात्मनश्च परेषां चातीतानागतान् [स्कन्धान्] प्रतीत्यसमुत्पन्नान्मनसि करोति । तदाध्यात्मबहिर्धा काये यावद्धर्मेषु धर्मानुदर्शी विहरति । शेषं पूर्वत् । तत्र धातुप्रभेदप्रयोगप्रयुक्त आदिकर्मिको बहिर्धापृथिवीकाठिन्यनिमित्तमुद्ग्रह्य, तद्यथा भूपर्वततृणवनशर्करकठिल्लमणिमुक्तिवैडूर्यशिलाप्रवालादिकेभ्यश्चाध्यात्मं काठिन्यमधिमुच्यते । बहिर्धा अप्स्वब्धातोर्न्नि(र्नि)मित्तमुद्गृह्य, तद्यथा नदीप्रस्रवणतडागकूपादिभ्य[þ], तथा महतो [a]ग्निस्क स्क[न्धस्य]ब्धौ वादित्यकिरणसंतापिता भूराविष्टेभ्यो (#<øbh_Sh 431>#) [वा] सर्वेभ्यः । उदाराग्निसंप्रतापितेभ्यो वा प्रश्रयेभ्यश्च नो बहिर्धा वायुस्कन्धात्पूर्वदक्षिणपश्चिमोत्तरेभ्यो वायुभ्यो यावद्वायुमण्डलेभ्यः । ये देशा [अस्त्यादेस्तारणीया] वायुगतेन सच्छिद्राः, सुशिराः, सावकाशाः, तस्मादाकाशधातोर्निमित्तमुद्गृह्णात्यध्यात्ममब्धातुं, तेजो धातुं वायुधातुमाकाशधातुमधिमुच्यति(ते) | श्रुतचिन्ताधिपतेयेन च परिकल्पितेन [|] एवं विज्ञानधातोर्निमित्तमुद्गृह्णाति । चक्षुराध्यात्मिकमायतनमपरिभिन्नं चेद् भवति । रूपमाभासगतं । न च तज्जो मनस्कारः प्रत्युपस्थितो भवति । न तज्जस्य चक्षुर्विज्ञानस्य प्रादुर्भावो भवति । विपर्ययाद्भवति । एवं यावन्मनोधर्मान्मनोविज्ञानं वेदितव्यम् । एवं निमित्तमुद्गृह्याप्येषां सर्वेषां विज्ञानानामस्मिन् काये चातुर्महाभूतिके बीजं धातुर्गोत्रं प्रकृतिरित्यधिमुच्यते । तान्येतानि चत्वारि महाभूतानि तत्प्रथमतो [a]ङ्गप्रत्यंगो(गतो) [a]र्थं विनाप्यधिमुच्यते [|] ततः पश्चात् । सूक्ष्मतरावयव प्रभेदानाधिमुच्यते । एवं यावद्गतायनप्रविष्ट[s]तु[टि]समतया, एवं यावच्छनैः शनैः परमाणुशो [a]धिमुच्यते । स एकैकमंगावयवप्रमाणपरमाणुसञ्चयसन्निविष्टमधिमुच्यते । (#<øbh_Sh 432>#) कः पुनर्वादः सर्वकायमयं(यम् । अयं) धातुप्रभेदप्रयुक्तस्य चार्थप्रभेदपर्यन्तः रूपिणां ताबद्धातूनामाकाशधातोः पुनः । यत्पुनरस्य तस्मिन् प्रयोगे शमथविपश्यनाभावनायां विक्षेपाविक्षेपपरिज्ञावधानमिदमस्य संप्रजन्यस्य स्मृतिसमतायाश्च [|] यत्पुनः संवेगनिमित्तं, प्रसदनीयं च निमित्तं सूद्गृहीतं भवतीदमस्याभिध्यादौर्मनस्य विनयस्य, तस्यैवमातापिनो विहरतो यावत् (d) द्वितीयलोके [a]भिध्यादौर्मनस्यं पूर्वमेव सम्यक्प्रयोग[स]मारम्भकाले । सूक्ष्मचित्तप्रश्रब्धिर्दुरुपलभ्या प्रवर्त्तते । या तत्र शमथम्वा भावयतो, विपश्यनाम्वा प्रस्वस्थचित्तता, प्रस्वस्थकायता । चित्तकाय कर्मण्यता । इयमत्र कायचित्तप्रश्रब्धिः । तस्य सैव सूक्ष्मा चित्तैकाग्रता चित्तकायप्रश्रब्धिश्चाभिवर[ü] नी औदारिकां सूपलक्ष्यां चित्तैकाग्रतां कायप्रश्रब्धिमावहति । यदुत हेतुपारं पर्यादानयोगेन, न तस्य, न चिरस्येदानीमौदारिकीचित्तकायप्रश्रब्धिश्चित्तैकाग्रता च । सूपलक्ष्योत्पत्स्यतीति । यावदस्या पूर्वनिमित्तं पूर्व निर्गौरवप्रतिभासमुत्पद्यते । न चैतद्वाधलक्षणं । तस्यानन्तरोत्पादाद्यत्प्रहाणरतिविवन्धकारी (रि)णां क्लेशानां पक्ष्यं चित्तं(त्त)दौष्ठुल्यं तत्प्रहीयते । तत्प्रतिपक्षेण च चित्तकर्मण्यता (#<øbh_Sh 433>#) चित्तप्रश्रब्धिरुत्पद्यते । तस्योत्पादात् कायप्रश्रब्ध्युत्पादानुकूलानि वायूर्ध्व [मु]क्तानि महाभूतानि काये ऽवक्रमन्ति । तेषामवक्रमणहेतोर्यत्कायदौष्ठुल्यं तद्विगच्छति । प्रहाणरतिरिव[दक]रक्लेशापक्ष्यकायप्रश्रब्ध्या च तत्प्रतिपक्षिकया सर्वकायः पूर्यते । स्यादा [............] ध्याति । ततः प्रथमोपनिपाते चित्तौष्ठिल्यं (चित्तदौष्ठुल्यं) चित्तसुमनस्कारप्रामोद्यसहगतालम्बनसाभिरामता च । चित्तस्य तस्मिन् समये ख्याति । तस्योर्ध्वं यो ऽसौ तत्प्रथमोपनिपाती प्रश्रब्धिवेगः । स शनैः शनैः परिश्लथतरो भवति । छायेवानुगता प्रश्रब्धिः काये च प्रवर्त्तते । यच्च तदौद्धिल्यं(द्धत्यं) चेतसस्तदप्यवहीयते । प्रशान्ताकारचित्तसालम्बने शमथो यस्तच्च(यस्स)प्रवर्त्तते । तत ऊर्ध्वमयं योगी आदिकर्मिकः समनस्कारो भवति । [स]मनस्कार इति च संख्यां गच्छति । तत्कस्य हेतोः । रूपार्थानुरोधेन समाहितभूमिको मनस्कारः परीत्तस्तप्रथमतः प्रतिलब्धो भवति । तेनोच्यते समनस्कार इति । तस्यास्य समनस्कारस्यादिकर्मिकस्येमानि लिंगानि भवन्ति । परीत्तमनेन रूपावचरं चित्तं प्रतिलब्धं भवति । परीत्ता कायप्रश्रब्धिश्चित्तप्रश्रब्धिश्चित्तैकाग्रता, भव्यो भवति प्रतिबलः । क्लेशविशोधनालम्बनः (#<øbh_Sh 434>#) प्रयोगे ऽस्य, स्तिग्वा(मा)चास्य चित्तसन्ततिः प्रवर्त्तते । शमथोपगूढाच्चरितं तदानेन विशोधितं भवति । स चेद्रंजनीये विषये चरति, न तीव्रं रागपर्यवस्थानमुत्पादयति । अल्पमात्रेकणावरमात्रकेण च । प्रतिपक्षसन्निश्रयेणाभोग मात्रकेणाशक्तो [a]तिप्रतिविशोद(ध)यितुं । यथा रंजनीये एवं द्वेषणीये, मोहनीये मानस्थानीये, वितर्कस्थानीये वेदितव्यम् । निषण्णस्य चास्य प्रतिसंलयने चित्तं प्रतिदधतस्त्वरितत्वरितं चित्तं प्रश्रभ्यते ॥ कायश्च [|] कायदौष्ठुल्यानि च नात्यर्थं बाधन्ते । न चात्यर्थं निवरणसमुदाचारो भवति । न चात्यर्थमुत्कण्ठा रतिपरितमनासहगता[þ] संज्ञामनसिकाराः समुदाचरन्ति । व्युत्थितस्यापि मनस[÷] (व्युत्थितमनसो ऽपि) चरतः । प्रश्रब्ध(ब्धि)मात्रा काचिच्चित्ते, काये, (चित्ते) चानुगता भवतीत्येवं भागीयानि [स]मनस्कारस्य [आदिकर्मिकस्य] लिंगानि निमित्तान्यवदातानि वेदितव्यानि ॥ | पिण्डोद्दानम् ॥ उपसंक्रमणं या च हर्षणा पृच्छनैषणा । विनियोगरक्षोपचयः प्राविवेक्यभवैकता ॥ आवरणशुद्धयुत्कृष्टेह मनस्कारस्य भावना ॥ ॥ योगाचारभूमौ श्रावकभूमिसंगृहीतायां तृतीयं योगस्थानं समाप्तम् ॥ (#<øbh_Sh 435>#) (#<øbh_Sh 436>#) (#<øbh_Sh 437>#) IV. चतुर्थं योगस्थानम् तत्र लब्धमनस्कारस्य योगिनः । एवं परीत्तप्रहाणरतिप्रविष्टस्य तदूर्ध्वं द्वे गती भवतः । अनन्ये । कतमे द्वे तद्यथा । लौकिकी च लोकोत्तरा च । तत्रायमादिकर्मिको योगाचारः । समनस्कारः । लौकिकया वा गत्या गमिष्यामि । लोकोत्तरया वेति । तमेव मनस्कारं बहुलीकरोति । यथा यथा बहुलीकरोति । तथा तथा सा प्रश्रब्धिश्चित्तैकाग्रता च । तेषां तेषां रात्रिदिवसानामत्ययात्पृथुवृद्धिवैपुल्यतां गच्छति । यदा चास्य दृष्टिस्थिरः खरश्च मनस्कारः संवृत्तो भवति । परिश्रब्धश्चालम्बनाधिमोक्षः । प्रवर्तते । शमथविपश्यनापक्ष्याच्च निमित्तान्युद्गृहीतानि भवन्ति । तदा स लौकिकेन मार्गेण गन्तुकामस्तत्र च प्रयोगमारभते लोकोत्तरेण वा मार्गेण [|] तत्र कति पुद्गलाः । ये दृष्टे धर्मे लौकिकेनैव (#<øbh_Sh 438>#) मार्गेण पृ(ग)च्छन्ति । न लोकोत्तरेण । आह । चत्वारस्तद्यथा सर्व इतो बाह्यकः । इह धार्मिको ऽपि मन्दः । पूर्वशमथचरितस्तथा भूयो ऽप्यपरिपक्वकुशलमूलः । बोधिसत्त्वस्यायत्यां बोधिमनुप्राप्तुकामः । नो तु दृष्ट एव धर्मे (|) अमी चत्वारः पुद्गला दृष्ट एव धर्मे लौकिकमार्गयानि(यि)नो भवन्ति । तच्च लौकिकमार्गगमनं द्विविधं । सक[ल]बन्धनानाञ्च पृथग्जनानां, विकलबन्धनानां च । शैक्षाणां । तत्पुनः कतमत् । कामानामौदारिकतां पश्यतः, प्रथमे च ध्याने समापत्त्युपपत्तिक्लेशान्ततां पश्यतस्तत्कामवैराग्यगमनमेवं यावत् । आकिञ्चन्यायतनवैराग्यं वेदितव्यम् । तथा असंज्ञिसमापत्तिः । (#<øbh_Sh 439>#) ध्यानसमापत्तिसन्निश्रयेन ष[ड्वि]ज्ञानानां पञ्चानामभिनिर्हारः । तत्र कामवैराग्याय प्रयुक्तो योगी सप्तभिर्मनस्कारैः । कामवैराग्यमनुप्राप्नोति । कतमे पुनस्ते सप्त मनस्काराः । आह । लक्षणप्रतिसंवेदी, आधिमोक्षिकः, प्राविवेक्यो, रतिसंग्राहकः । मीमान्सा(मांसा)मनस्कारः । प्रयोगनिष्ठः, प्रयोगनिष्ठाफलश्च । तत्र लक्षणप्रतिसंवेदी मनस्कारः कतमः । आह । येन मनस्कारेण कामानामौदारिकलक्षणं प्रतिसंवेदयते । प्रथमे च ध्याने शान्तलक्षणं । कथं च पुनरौदारिकलक्षणं प्रतिसंवेदयति । आह । कामानां षड्वस्तूनि पर्येषमाणः अर्थन्य स्वूलक्षणं (अर्थं, स्वलक्षणं, सामान्यलक्षणं) | पक्षं कालं युक्तिञ्च । तत्रौदारिकार्थं तावत्पर्येषते । इतीमे कामाः सादीनवा, बहूपद्रवा, बह्वीतिका, बहूपसर्गा इति । या एषु कामेषु बह्वादीनवता । यावद्बहूपसर्गता । अयमौदारिकार्थः । तत्र वस्तु पर्येषते । अस्त्यध्यात्मं कामेषु काम(c)छन्द इति । तत्र स्वलक्षणं पर्येषते । अमी क्लेशकामाः । अमी वस्तुकामाः । ते पुनः सुखस्थानीया, दुःखस्थानीया, (#<øbh_Sh 440>#) अदुःखसुखस्थानीयाश्च । सुखस्थानीयाः कामरागाधिष्ठानाः । संज्ञाचित्तविपर्यासाधिष्ठानाः । दुःखस्थानीया[þ] पुनर्द्वेषाधिष्ठानाः क्रोधोपनाहाधिष्ठानाः । अदुःखासुखस्थानीयाः म्रक्षप्रदाशमायाशाठ्याह्रीक्यम(क्या)नपत्राप्याधिष्ठाना दृष्टिविपर्यासाधिष्ठानाश्च । एवममी कामाः प्रदुष्टवेदनानुगताश्च, प्रत्यस्तक्लेशानुगताश्चैवं कामानां स्वलक्षणं पर्येषते । तत्र कथं सामान्य लक्षणं (|) पर्येषते । सर्व एते कामा जातिदुःखतया, जरादुःखतया (या)वदिच्छाविघातदुःखतया समसममनुबद्धाश्चानुशक्ताश्च । ये ऽपिकामोपभोगिनो महत्यां कामसम्पदिवर्त[n]ते । ते ऽपि जात्यादिधर्मतया अविनिर्मुक्तास्तावत्कालिकी सा तेषां सम्पत् । एवं सामान्यलक्षणं पर्येषते । कथं पक्षं पर्येषते । कृष्णपक्षपतिता एते कामाः । अस्थिकंकालोपमा, मान्सपेश्युपमास्तृणोल्कोपमाः । अंगारकर्षूपमाः । आशीविषोपमाः । स्वप्नोपमाः । याचिकालंकारोपमाः । तृणफलोपमाश्च । पर्येषमाणा अपि सत्वाः (त्त्वाः) कामान् पर्येषणाकृतं (|) दुःखं प्रतिसंवेदयन्ति । आरक्षाकृतं, स्नेहपरिभ्रंशकृतमातृप्तिकृतमस्वातन्त्र्यकृतं, दुश्चरितकृतं, (#<øbh_Sh 441>#) च दुःखं प्रतिसंवेदयन्ति । पूर्ववदेव तावत्सर्वं वेदितव्यं । तथा कामान्प्रतिषेवतः । पंचादीनवा उक्ताः । भगवता अल्पास्वादाः कामाः बहुसु(दुः)खा, बह्वादीनवाः [|] कामान्खलु प्रतिषेवमाणस्य नास्त्यलं ताव(t) तृप्तिता च पर्याप्तिता वा, अनेन पर्यायेण कामा विगर्हिता बुद्धैः बुद्धश्रावकैश्च सद्भिः सम्यग्गतैः, सत्पुरुषैः [|] कामान्खलु प्रतिषेवमाणस्य संयोजनान्युपचयं गच्छन्ति । नास्ति चास्य किंचित् पापकमकुशलं कर्माकरणीयं वदामि । इतीमे कामा अतृप्तिकारका[þ] साधारणा, अधर्मविषमचर्याहेतवः । कामतृष्णाविवर्धकाः, सतां विवर्जनीयाः, क्षिप्रम्विषयगामिनः, प्रत्ययाधिपा, प्रमादभूमयो, रिक्ता, अनित्यास्तुच्छा, मृषामोषधर्माणो, मायोपमाः, बाललापनाः । ये च दृष्टधार्मिकाः (|) कामाः, ये च सांपरायिकाः, ये च दिव्याः, ये च मानुष्यकाः । मा[र]मारभ्यैष गोचरो, मारस्यैष निवापो यत्रेमे ऽनेकविधाः पापका अकुशला धर्मा मानसाः संभवन्ति । यदुताभिध्या, व्यापादा[þ], संरम्भो वा, ये वा पुनरान्तरायिका भवन्त्यार्यश्रावकस्याशिक्षमाणस्यानेकपर्यायेण कृष्णपक्षपतिता एते कामा यद्भूयसा [|] एवम्पक्षं पर्येषते । (#<øbh_Sh 442>#) अतीतानागतप्रत्युत्पन्नेष्वध्वसु अनित्यं नित्यकालं (म)ध्रुवं ध्रुवकालमे ते कामाः । एवं बहूपद्रवाः, बहूपसर्गा, बह्वादीनवा इत्येवं कालम्पर्येषते । कथं युक्तिं पर्येषते । महता संरम्भेण, महत्या पर्येष्ट्या, महता परिश्रमेण विविधैर्विचित्रैः शिल्पकर्मस्थानैः कामाः संह्रियन्ते । निर्वर्त्यन्ते, उपचीयन्ते [|] ते पुनः सूपचिता अपि, सुनिर्वर्तिता अपि । यावदेष बहिर्धा परिग्रहवस्तुनः माता(तृ)पितृपुत्रदारदासीदासकर्मकरपौरुषेयमित्रामात्यज्ञातिसालोहितानां । अस्य वा पुनः कायस्याध्यात्मिकस्य रूपिण औदारिकस्य चातुर्महाभूतिकस्यौदनकल्माषोपचितस्य नित्योत्सदनस्नपनपारिमर्दनभेदन(c)छेदन विकिरणविध्वंन्स(ध्वंस)न धर्मेण उत्पन्नोत्पन्नदुःखमात्रप्रतीकाराय सम्वर्तन्ते । क्षुद्दुःखप्रतीकाराय भोजनं । शीतोष्णदुःखप्रतीघाताय । ह्रीकोपनप्रतिच्छादनाय (|) च वस्त्रं [|] निद्राक्लमदुःखप्रतीघाताय च शयनासनं । चंक्रमस्थानदुःखप्रतिघाताय च । व्याधिदुःखप्रतिघाताय च (|) ग्लानभैषज्यमिति दुःखप्रतीकारभूता एते कामा इति । नैते रक्तेन परिभोक्तव्याः । न सक्तेन नान्यत्र व्याधिग्रस्तेनैवातुरेण व्याधिमात्रोपशमाय भैषज्यमाप्तागमो ऽप्येषः । तथैते कामाः एवं चैवं चौदारिकाः । प्रत्यात्ममपि मे ज्ञानदर्शनं (#<øbh_Sh 443>#) प्रवर्तेत । आनुमानिको ऽप्येष विधिः । प्रकृतिश्चैषा कामानां अनादिकालिका प्रसिद्धधर्मता अचित्त (-चिन्त्य?)धर्मता । सा न चिन्तयितव्या(þ) | न विकल्पयते (यितव्ये)त्येवं युक्तिम्पर्येषते । स एवं कामानामौदारिकलक्षणं प्रतिसंवेज्य यदुत षड्भिर्वस्तुभिः प्रथमे ध्याने शान्तलक्षणं प्रतिसंवेदयति नास्त्येतत्सर्वश औदारिकत्वं (|) प्रथमे ध्याने यदेतत्कामधातावित्यनेनौदारिकलक्षणं प्रतिसंवेदयते । प्रथमे च ध्याने शान्तलक्षणमयमुच्यते लक्षणप्रतिसंवेदी मनस्कारः । स खल्वेष मनस्कारः । श्रुत चिन्ताव्यवकीर्णोवेदितव्यः । स एवं कामान्परिज्ञाय प्रथमं ध्यानं प्रथमं ध्यानं यथावत्पर्येष्टौ(ष्यौ)दारिकशान्तलक्षणेन श्रुतं च चिन्तां च व्यतिक्राम्यैकान्तेन भावनाकारेणैवाधिमुच्यते । तन्निमित्तालम्बनामेव शमथविपश्यनां भावयति । भावयंश्च यथा यथा तामौदारिकशान्ततां पुनः पुनरधिमुच्यतः । इत्युपपद्यते । [à]धिमोक्षिको मनस्कारः । त(य)स्यासेवनान्वयाद् भावनान्वयाद्बहुलीकारान्वयात्तत्प्रथमतः क्लेश(þ)प्रहाणाय मार्ग उत्पद्यते । क्लेशप्रहाणाय च मार्गे समुत्पन्ने यस्तद्भगवतो मनस्कारः । अयमुच्यते प्राविवेक्यः । स तत्प्रथमतः कामावचरक्लेशादिप्रहेयप्रहाणात्तत्पक्ष्ये (#<øbh_Sh 444>#) दौष्ठुल्यापगमाच्च । तदूर्ध्वं प्रहाणारामो भवति । विवेकारामः । तस्मिंश्च प्रहाणानुशंसदर्शीपरीत्तप्रविवेकप्रीतिसुखसंस्पृष्टः कालेन कालं प्रसदनीयेन मनस्कारेण । संप्रहर्षयति । संवेजनीयेन मनस्कारेण संवेजयति । यावदेव स्त्यानमिद्धौद्धत्यापगमाय (|) अयमुच्यते । रतिसंग्राहको मनस्कारः । तस्य तथा प्रहाणारामस्य भावनारामस्य सम्यक्प्रयुक्तस्य सतः कुशलपक्षप्रयोगोपस्तम्भकामप्रतिसंयुक्तं क्लेशकर्मपर्यवस्थानं चरतो वा विहरतो वा न समुदाचरति । तस्यैवं भवति । किं सन्तमेवाहं कामेषु काम(c)छन्दं प्रतिसम्वेदयाम्याहोस्विदसन्तम्परिमीमान्सयितुकामः । अन्यतमान्यतमं प्रसदनीयं शुभनिमित्तं मनसि करोति । तस्याप्रहीणत्वात् सर्वेण सर्वमनुशयस्य तन्निमित्तं मनसि कुर्वतः सेवनानिम्नं चित्तं भवति । सेवनाप्रवणं । सेवनाप्राभो(भा)रं नापेक्षापत्तियुतेन निर्विजुगुप्सा(प्रति) वा निःप्रतिकूलता । तस्यैवं भवति । न मे सम्यग्विरक्तं विमुक्तं चित्तं यदुत कामेभ्यः, संस्काराभिनिगृहीतं मे चित्तं वारिवद् धृतं [|] धर्मताभिनिगृहीतं (|) य[n]न्वहं भूयस्या मात्रया तस्यानुशयस्याशेषप्रहाणाय भूयस्या मात्रया प्रहाणारामो विहरेयं । भावनारामः । अयमुच्ते मीमान्सामनस्कारः । (#<øbh_Sh 445>#) स भूयस्या मात्रया प्रहाणारामो विहरति । भावनारामः । शमथविपश्यनायुक्तः । पौनःपुन्येन च मीमान्सते । तस्य प्रतिपक्षं च भावयतः कालेन कालं प्रहीणाप्रहीणतां मीमान्समानस्य सर्वेभ्यः कामावचरेभ्यः क्लेशेभ्यश्चित्तं विसंयुज्यते । तावत्कालिकयोगेन (|) न त्वत्यन्ताद्बीजसमुद्धातो भवति । तस्मिंश्च समये प्रयोगध्यानप्रयोगमार्गपर्यवसानगतः । सर्वक्लेशप्रातिपक्षिको मनस्कारः । समुत्पन्नो भवत्ययमुच्यते प्रयोगनिष्ठो मनस्कारः (|) तस्य च समनस्कारप्रत्ययं तद्धेतुकं प्रथमं ध्यानं समापद्यते । मौलप्रथमध्यानसहगतो यो मनस्कारः । अयमुच्यते प्रयोगनिष्ठाफलो मनस्कारः । तत्र प्राविवेक्ये मनस्कारे वर्तमानो, रतिसंग्राहके च विवेकजेन प्रीतिसुखेन कायं प्रतिप्रीणयति । कदाचित् केनचित् प्रतनुकसंमुखीभावयोगेन प्रायोगनिष्ठामनस्कारकालस्यारति[þ] | कदाचित् कदाचित् ध्यानविपुलतरसंमुखीभावेन प्रयोगनिष्ठाफले पुनर्मनस्कारे वर्तमानस्य नास्ति किञ्चिदस्या(स्य) भवति । स्मारणीयं सर्वतः कायाद्युत(द्यदुत) विवेकजेन प्रीतिसुखेन स तस्मिं(स्मिन्) समये विविक्तैः कामैः विविक्तं पापकैरकुशलैर्धर्मैः सवितर्कसविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानं पंचा[ï]गमुपसम्पद्य विहरति । कामावचरप्रतिपक्षभावनाफले स्थितः कामवैराग्य[ता]मनुप्राप्त (#<øbh_Sh 446>#) इत्युच्ते । तत्र लक्षणप्रतिसंवेदिना मनस्कारेण [|] यत् प्रहातव्यं तत् सम्यक् प्रजानाति । प्रहातव्यस्य च प्रहाणाय प्राप्तव्यस्य च प्राप्तये चित्तं प्रणिधत्ते । आधिमोक्षिकेण च मनस्कारेण प्रहाणाय प्राप्तये च सम्यक् प्रयोगमारभते । प्राविवेक्यमनस्कारेणाधिमात्रज्ञ शां(तां)जहाति । रतिसंग्राहकेण स क्लेशप्रकारं जहाति । मीमान्सामनस्कारेण प्राप्तिनिरभिमानतायां चित्तमवस्थापयति । प्रयोगनिष्ठेन मृदुं क्लेशप्रकारं जहाति । प्रयोगनिष्ठाफलेनैषां क्लेशप्रकाराणां भावितानां सुभावितानां भावनाफलं प्रत्यनुभवति । अपिच यश्च लक्षणप्रतिसंवेदी मनस्कारः । यश्चाधिमोक्षिकः । अयमुच्यते आनुलोमिको मनस्कारो ऽपि दूषणाप्रतिपक्षसहगतः । यश्च प्राविवेक्यो मनस्कारः, यश्च प्रयोगनिष्ठो ऽयं प्रातिपक्षिको मनस्कारः । प्रहाणप्रतिपक्षगवतः (-क्षगतः) [|] तत्र यो रतिसंग्राहको मनस्कारः (|) अयं प्रातिपक्षिकश्च प्रसदनीयश्च [|] तत्र यो मीमान्सामनस्कारः अयं प्रत्यवेक्षणामनस्कारः । इत्युच्यते । एवं सति षट्षु मनस्कारेषु चत्वारो मनस्काराः प्रविघ्ना वेदितव्याः । तद्यथा आनुलोमिकः । प्रातिपक्षिकः । प्रसदनीयः । प्रत्यवेक्षणीयश्चेति । (#<øbh_Sh 447>#) यथा प्रथमध्यानसमापत्तिः सप्तभिर्मनस्कारैरेवं द्वितीयतृतीयचतुर्थध्यानसमापत्तिः । आकाशविज्ञानाकिंचन्यायतननैवसंज्ञानासंज्ञायतनसमापत्तिः सप्तभिरेव (#<øbh_Sh 448>#) मनस्कारैः । तत्र येन वितर्केष्वौदारिकलक्षणं प्रतिसम्वेदयते । अवितर्कश्च द्वितीयध्याने शान्तलक्षणं स लक्षणप्रतिसंवेदी मनस्कारः । द्वितीयध्यानसमापत्तये [|] तत्र ध्यानसमापन्नः । प्रथमध्यानलाभी वितर्केष्वौदारिकताम्पश्यति । यः समाहितभूमिको ऽप्युग्रालम्बनभारी तत्प्रथमोपनिपातितया चालम्बने औदारिको मनोजल्पः । अयम्बितर्कस्तदनुबन्धानुचारी व्यग्रचार्येवालम्बने सूक्ष्मतरो मनोजल्पः विहारः । एते पुनर्वितर्कविहा(चा)राश्चै तसिकाश्चेतस्युत्पद्यमाना उत्पद्यन्ते । सहभुवः संप्रयुक्ता[þ] | एकालम्बनवृत्तयः । एवमेते अध्यात्ममुत्पद्यन्ते । बाह्यायतनसंगृहीताश्च । सर्व एव चातीता, अनागतप्रत्युत्पन्ना, हेतुसमुत्पन्नाः, प्रतीत्यसमुत्पन्नाः, आकायिकास्तावत्कलिकाः । इत्वरप्रत्युपस्थायिनश्चित्तसंक्षोभकरा, इंजका अप्रशान्ताकारेण वर्तन्ते । उपरिमां भूमिमारभ्य दुःखविहारानुगतत्वात्कुष्णपक्ष्या कामविवेकप्रीतिसुखमेवानुशंसानुगता भूमिश्चैषा तादृशी प्रकृत्या यत्र स्थितस्य नित्यं नित्यकालं, ध्रुवं ध्रुवकालं, सवितर्कः, सविचारः, चित्तप्रचारः प्रवर्तते । न शान्तप्रशान्त इत्येवमादिभिराकारैर्वितर्केष्वौदारिकलक्षणं प्रतिसंवेदयते । (#<øbh_Sh 449>#) सर्वशो नास्त्येतदौदारिकलक्षणमवितर्केद्वितीये ध्याने इत्यतः शान्तं द्वितीयं ध्यानमस्यौदारिकत्वस्यापगमात् । शेषो(षे) मनस्कारा द्वितीयध्यानसमापत्तये यथा(पि) योगं पूर्ववद्वेदितव्यं । एवं भूमौ भूमौ यावन्नैवसंज्ञानासंज्ञायतनसमापत्तये यथायोगं सप्त मनस्कारा वेदितव्याः । औदारिकलक्षणं पुनः सर्वास्वधरिमासु भूमिषु यावदाकिंचन्यायतनात् समासेन द्विविधं वेदितव्यं । दुःखतरं विहावितो(रिता) चाधर्मू(धोभू)मीनामप्रशान्तविहारिता च । अल्पायुष्कतरा च । इत्येतद् द्विविधमौदारिकलक्षणं । षड्भिर्वस्तुभिर्यथायोगं पर्येषते । यस्या यस्या भूमेर्वैराग्यं कर्त्तुकामो भवत्युपरिष्टाच्च यथायोगं शान्तलक्षणं । यावत्प्रयोगनिष्ठाफलान्मनस्कारात्तत्र विविक्तं कामैरिति । द्विविधाः कामाः क्लेशकामा वस्तुकामाश्च [|] (#<øbh_Sh 450>#) कामवितर्को ऽपि द्विविधः । संप्रयोगविवेक आलम्बनविवेकश्च [|] विविक्तं पापकैरकुशलैर्धर्मैरिति । उपक्लेशाः कामहेतुका अकुशला धर्मास्तद्यथा कायदुश्चरितं, वाग्दुश्चरितं, मनोदुश्चरितं । दण्डादानं शस्त्रादानं । कलहभण्डनविग्रहविवादशाठ्यवञ्चननिकृतिमृषावादाः सम्भवन्ति । तेषाम्प्रहाणाद्विविक्तं पापकैरकुशलैर्धर्मैरवितर्कविचारेष्वदोषदर्शनात्स्वभूमिकैर्वितर्कविचारैः कामप्रातिपक्षिकैः कुशलैः [|] सवितर्कं सविचारं प्रयोगनिष्ठो मनस्कारः कामविवेकं (कः) तस्यानन्तरमुत्पन्नं(न्नः) | तद्धेतुकं (कस्) तत्प्रत्ययं (यस्) तेनाह विवेकजमीप्सिताभिलषितार्थसंप्राप्तः, प्रीतौ वा दोषदर्शनात् । सर्वदौष्ठुल्यापगमाच्च विपुलप्रश्रब्धि चित्तकायकर्मण्यतया प्रीतिसुखमनुपूर्वेण गणयतः । तत्प्रथमतश्च कामधातूच्चलितात् प्रथमं सम्यगालम्बनोपनिध्यानादेकाग्रस्मृत्युपनिबन्धाद्ध्यानं प्रयोगनिष्ठाफलत्वादुपसम्पद्य । उत्तरत्र च भावनाबहुलीकारनिष्पादनात् [|] (#<øbh_Sh 451>#) निकामलाभी, अकृच्छ्रलाभी, अकिसर(अकृत्स्न?)लाभी, तथा ध्यानसमापत्त्या रात्रिमतिनामयति । दिवसमपि यावदाकांक्षमाणः सप्तरात्रिंदिवसानि तेनाह विहरतीति । सवितर्कसविचारविविक्तेभ्यश्चित्तम्व्यावर्तयित्वा (त्तं व्यावर्त्य) अवितर्काविचारसमाधिनिमित्तेषूपनिबध्नाति । व्यग्रचारिण आलम्बनाद्विवेच्य अव्यग्रचारिण्यालम्बने एकधर्मतया शान्तं प्रसन्नं चित्तं प्रवर्त्तते । व्यवस्थापयति । तेनाह वितर्कविचाराणां व्युपशमादध्यात्मसंप्रसादनात्सभावनाभ्यासात्तस्यैवावितर्काविचारस्य समाधेः, वितर्कविचारस्य समाधेः, स[c]छिद्रसान्तरामवस्थामतिक्रम्य निश्छिद्रनिरन्तरामवस्थां प्राप्नोति । तेनाह चेतस एकोतीभावात् सर्वेण सर्वं वितर्कविचारप्रहाणादवितर्कमविचारं प्रयोगनिष्ठो मनस्कारः समाधिस्तस्यानन्तरं तद्धेतुकं तंत्प्र(कस्तत्प्र)त्ययमुत्प(यौत्प)द्यत इति । तेनाह समाधिजं ईप्सितानिन्दितार्थप्राप्तेः प्रीतौ वा दोषदर्शनात् । स संप्रहर्षगतं दौर्मनस्यगतं वितर्कविचारप्रथमध्यानक्लेशपक्षसर्वदौष्ठुल्यापगमात्तत्प्रातिपक्षिकप्रश्रब्धिचित्तकायकर्मण्यतासुरवानुगत्वात् । प्रीतिसुखमनुपूर्वेण गणयतो द्वितीयं भवत्येवं सर्वं पूर्ववद् वेदितव्यम् । प्रीतिनिमित्तेषु दोषं पश्यति । तेनाह प्रीतेर्विरागात् [|] (#<øbh_Sh 452>#) तस्मिंश्च समये द्विविधो ऽस्य चित्तक्षोभकरः अपक्षालो ऽधिगतो भवति । निःप्रीतिके तृतीयध्याने चित्तं प्रदधतः । द्वितीये च ध्याने वितर्कविचाराः, एतर्हि च प्रीतिः, तेनाह उपेक्षको विहरति । एतौ हि द्वौ धर्मौ चित्तसंक्षोभकरौ । निरन्तराया उपेक्षाया विघ्नकारकौ । तत्र प्रथमे ध्याने वितर्कविचारा भवन्ति । येन निरन्तरोपेक्षा न प्रवर्त्तते । द्वितीये ध्याने प्रीतिर्भवति । येनात्रापि निरन्तरोपेक्षा न प्रवर्त्तते । तेनायं ध्यायी प्रथमद्वितीयेषु(ययोः) ध्यानेषु(नयोः) नास्ति, तेन तृतीये ध्याने उपेक्षको विहरतीत्युच्यते । स उपेक्षकस्सन्स्तथा(स्संस्तथा) तथोपस्थितस्मृतिर्विहरति । यथा यथा ते प्रीतिसहगताः संज्ञामनसिकाराः समुदाचरन्ति । स चेत्पुनरभावितत्वात् तृतीयस्य ध्यानस्य स्मृतिसंप्रमोषात्कदाचित्कर्हिचित् चित्ते प्रीतिसहगताः संज्ञामनसिकाराः समुदाचरन्ति । तां(तान्) लघु लघ्वेव (#<øbh_Sh 453>#) प्रज्ञया प्रतिविध्यति । सम्यगेव प्रजानाति । उत्पन्नोत्पन्नांश्च नाधिवासयति । प्रजहाति विनोदयति । व्यन्तीकरोति, चित्तमध्युपेक्षते । तेनाह स्मृतः संप्रजाना[न] इति । तस्य तस्मिन्समये एवमुपेक्षकस्य विहरता स्मृतस्य संप्रजन्य स्यासेवनान्वयाद्बहुलीकारान्वयात्प्रीतिसहगतं प्रहीयते । तच्चित्तौद्धत्यकरं, निःप्रीतिकं, शान्तं, प्रशान्तं चेतसि वेदितमुत्पद्यते । प्रीतिप्रातिद्वन्द्व्येन तस्मिन् समये रूपकायेन, मनःकायेन वेदित सुखं च प्रश्रब्धिसुखं प्रतिसम्वेदयते । तृतीयाच्च ध्यानात् । अधस्तद्रूपं सुखं नास्ति नापि निरन्तरा उपेक्षा तृतीया[d]ध्यानादूर्ध्वं यदप्युपेक्षोपलभ्यते । न तु सुखं । तत्राधः सुखोपेक्षाभावादूर्ध्वं च सुखाभावात् । इदं तदायतनं यदुत तृतीयं ध्यानं यत्तदार्या आचक्षते । यत्प्रतिलम्भविहारिणं पुद्गलमधिकृत्य स्मृतिमां(मान्) सुखविहारी तृतीयं ध्यानमुपसंपद्य विहरतीति आर्याः पुनः वृद्धाश्च वृद्धश्रावकाश्च । तत्रातुल्यजातीयत्वात् । प्रतिपक्षस्य सुखस्य प्रहाणप्रतिपक्षानाख्यातः (क्षो ऽनाख्यातः) | यदेव तत्प्रतिपक्षकृतं सुखप्रहाणं तदेवाख्यातं । कः पुनरसौ प्रतिपक्षः । यदुतोपेक्षा स्मृतिसम्प्रजन्यञ्च । तस्य च निषेवणाभ्यासात्तृतीयध्यानाच्चलितो यत्र (#<øbh_Sh 454>#) तृतीयध्यानभूमिसुखं तत्प्रजहाति । तेनाह । सुखस्य च प्रहाणात्पूर्वमेव च सौमनस्यदौर्मनस्ययोरस्त(ï)गमात् । तत्र चतुर्थध्यानसमापत्तिकाले तस्मिन् समये स ध्यायी सुखदुःखव्यतिक्रममनुप्राप्नोति । तेन यश्(c)च पूर्वप्रहीणं, यश्चै(च्चै)तर्हि प्रहीयते । तस्य संकलनं कुर्वन्नेवमाह । सुखस्य च प्रहाणात्(d), दुःखस्य च प्रहाणात्, पूर्वमेव च सौमनस्यदौर्मनस्ययोरस्त[ï]गमात् । तन्न चतुर्थध्यानसमापत्तिकाले सुखस्य च प्रहाणाअद्द्वितीयध्यानसमापत्तिकाले दुःखस्य, तृतीयध्यानसमापत्तिकाले सौमनस्यस्यास्तङ्गमात्, प्रथमध्यानसमापत्तिकाले दौर्मनस्यस्य, अस्ति तावत्सुखदुःखस्य(योः) प्रहाणाददुःखासुखैवास्य वेदना, न विशिष्टा भवति । तेनाह । अदुःखासुखा तस्मिन् समये प्रथमं ध्यानमुपादाय सर्वे अधोभूमिकाः अपक्षालाः प्रहीणा भवन्ति । तद्यथा वितर्कविचाराः, प्रीतिराश्वासप्रश्वासाः । तेषां च प्रहाणाद्या तत्रोपेक्षा । स्मृतिश्च सा परिशुद्धा भवति । पर्यवदाता, येनास्य एतच्चित्तं चतुर्थध्यानसमापन्नस्यानिंज्यं सन्तिष्ठते । सर्वेञ्जितायतनं । (#<øbh_Sh 455>#) तेनाह । उपेक्षास्मृतिपरिशुद्धमिति [|] तत्र चतुर्थमिति पूर्ववद् वेदितव्यम् ॥ यथाप्रमाणादिषु स्थानेषु ॥ तत्राकाशाधिमोक्षस्य वर्णसंज्ञा नीलपीतलोहितावदातादिप्रतिसंयुक्ततामसातामसातया निर्विरागतया च समतिक्रान्तो भवति । तेनाह । रूपसंज्ञानां (#<øbh_Sh 456>#) समतिक्रमादनाभासगमनहेतोर्या अनेकविधा बहुनानाप्रकारा वर्णप्रचयहेतुका आवरणसंज्ञा सा (या) सा विगता भवति । तेनाह । प्रतिघसंज्ञानामस्त[ï]गमात्, तासाम्वा पुनर्विगमहेतोर्या औपचयिकीसंज्ञास्तेष्ववशिष्टेषु विशिष्टेषु संघातेषु प्रवृत्तास्तद्यथा भोजनपानवस्त्रालंकारगृहोद्यानवनसेनापर्वतादिसंज्ञा[þ] | तेषु सर्वेण सर्वमाभोगो ऽप्यस्य न प्रवर्तते । तेनाह । नानात्वसंज्ञानाममनसिकारात् । स एवं रूपप्रतिघनानात्वसंज्ञा भावयित्वा अनन्ताकारेणाकाशाधिमुक्तो भवति । तेनाह । अनन्तमाकाशम(शंस)सामन्तकमतिक्रम्य प्रयोगनिष्ठान्मनसिकारादुच्चप्रयोगनिष्ठाफलं मौलं समापद्यते । तेनाह । आकाशानन्त्यायतनमुपसम्पद्य विहरति । तस्य यावन्मौलं न समापद्यते । तस्याकाशमालम्बनं समापन्नस्य पुनस्तच्च तदन्ये च स्कन्धाः स्वभूमिकाः सामन्तके पुनरधोभूमिका अपि स्कन्धाः । (#<øbh_Sh 457>#) समयेन विज्ञानेनानन्तमाकाशमधिमुच्यते । तदेव विज्ञानमनन्ताकाराकाशाधिमोक्षिकं । विज्ञानानन्त्यायतनं समापत्तुकामः । आकाशानन्त्यायतनसंज्ञां व्यावर्त्य । तदेव विज्ञानमनन्ताकारेणाधिमुच्यते । ससामन्तके मौलमाकाशानन्त्यायतनं समतिक्रम्यते । तेनाह । सर्वश आकाशानन्त्यायतनं समतिक्रम्यानन्तं विज्ञानमिति । स विज्ञानानन्त्यायतनमिति सामन्तकं समतिक्रम्य यावत्प्रयोगनिष्ठान्मनसिकरान्मौलप्रयोगनिष्ठाफलं समापद्यते । तेनाह । विज्ञानानन्त्यायतनमुपसम्पद्य विहरतीति । स विज्ञानानन्त्यायतनादुच्चलितो विज्ञानात् परेणालम्बनं समन्वेषमाणो न पुनर्लभते (|) किञ्चन प्रतिसंयुक्तं रूपि वा, अरूपि वा [|] स तदालम्बनमलभमानः ससामान्तकमौलं विज्ञानानन्त्यायतनं [स]मतिक्रम्य नास्ति किञ्चिदन्यदा लम्बनमधिमुच्यते । सो [a]किञ्चनसंज्ञाधिमुक्त एव भवति । स तस्य संज्ञाधिमोक्षस्य बहुलीकारान्वयादाकिंचन्यायतनसामन्तकं समतिक्रम्य यावत्प्रयोगनिष्ठा(n) मनसिकारान्मौलं प्रयोगनिष्ठाफले समापद्यते । तेनाह । सर्वशो विज्ञानानन्त्यायतनं समतिक्रम्य नास्ति किञ्चिदित्याकिञ्चन्यायतनमुपसंस्पृश्य (-सम्पद्य) विहरतीति । (#<øbh_Sh 458>#) तेनाह । संज्ञी यदुताकिञ्चन्यायतनादुच्चलितः । आकिञ्चन्यसंज्ञायामौदारिकसंज्ञी आदीनवसंज्ञी आकिञ्चन्यायतनसंज्ञां व्यावर्त्तयति । तेन पूर्वमाकिञ्चन्यायतनसमापत्तिकाले [a]किञ्चनसंज्ञासमतिक्रान्ता, एतर्ह्यकिंचनसंज्ञा समतिक्रान्ता भवति । तेनाह संज्ञी यदुत किञ्चनसंज्ञाया वा, अकिञ्चनसंज्ञाया वा, अकिञ्चनसंज्ञा वा, न च पुनः सर्वेण सर्वं सास्य संज्ञा निरुद्धा भवति । तद्यथा आसंज्ञि[के]वा, निरोधसमापत्तौ वा, नान्यत्र सूक्ष्मा सा संज्ञा निमित्तालम्बने प्रवर्तते । नैव संज्ञा नासंज्ञा [|] एवं तदायतनाधिमुक्तः ससामन्तकमौलमाकिञ्चन्यायतनं समतिक्रम्य नैव संज्ञानासंज्ञायतनसामन्तकस्य या वत्प्रयोगनिष्ठान्मनसिकारात् प्रयोगनिष्ठाफलं मौलं समापद्यते । तेनाह । सर्वश आकिञ्चन्यायतन[ü] समतिक्रम्य नैव संज्ञानासंज्ञायतनमुपसम्पद्य विहरतीति ॥ तत्र ध्यानसमापत्तिकाले अधो रसातलप्रवेशवत् । कायसंप्रख्यानलिंगं । आरूप्यसमापत्तिकाले आकाशात्पतनवत् । तत्र शमथाकालेनाध्युपेक्षणात्सम्यक्प्रयोगः । तत्र द्वे अचित्तिके समापत्ती असंज्ञा(ज्ञि)समापत्तिर्निरोधसमापत्तिश्च । (#<øbh_Sh 459>#) तत्रासंज्ञासमापत्ति[ü] संज्ञाविमुखेन मनस्कारेण पृथग्जन एव समापद्यते, निरोधसमापत्तिं पुनरार्य एव । तत्र द्वाभ्यां मनस्काराभ्यामनयोः समापत्त्योः समापत्तिप्रवेशो भवति । तद्यथा संज्ञाविमुखेन मनस्कारेणासंज्ञा(ज्ञि)समापत्तेः, नैवसंज्ञानासंज्ञोच्चलितेनालम्बनसन्निरुद्धेन च मनस्कारेण निरोधसमापत्तेः [|] (#<øbh_Sh 460>#) तत्र संज्ञारोगः, संज्ञागण्डः, संज्ञाशल्यः (मं), एतच्छान्तमेतत्प्रणीतं यदुतासंज्ञिकमिति । संज्ञाविमुखं मनस्कारं परिगृह्योत्पन्नोत्पन्नामसंज्ञास्मृत्यमनसिकारानु (रमनु)चरेति (रति) [|] तस्य भावनान्वयात्प्रयोगमार्गे सचित्तिकावस्था भवति । समनस्कारसमापन्नस्य च पुनश्चित्तं न प्रवर्तत इति । स एवं निःसरणसंज्ञा पूर्वकेण मनस्कारेण शुभकृत्यवीतरागस्य, बृहत्फलेभ्यो वीतरागस्य, चित्तचैतसिकानां धर्माणां निरोध इयमुच्यते [a]संज्ञ (ज्ञि)समापत्तिः । एवं च पुनरस्याः प्राप्तिर्भवति ॥ तत्र नैव संज्ञानासंज्ञायतनलाभी आर्यः परेण शान्तेन विहारेण विहर्त्तुकामः नैव संज्ञानासंज्ञायतनाच्चित्तमुच्चा लयति । तच्चित्तमुच्चलितमालम्बनं न लभते । अलभमानं निरुध्यते । न प्रवर्त्तत इति । य एवमाकिञ्चन्यायतनवीतरागस्य शैक्षस्यार्हतो वा विहारसंज्ञापूर्वकेण मनस्कारेण चित्तचैतसिकानां धर्माणां निरोध इयमुच्यते निरोधसमापत्तिरेवं च पुनरस्याः प्राप्तिर्भवति ॥ तत्र ध्यानसन्निश्रयेण पंचानामभिज्ञानामभिनिर्हारो भवति । कथं च पुनर्भवति । यथापि तद्ध्यायी लाभी भवति । परिशुद्धस्य ध्यानस्य [|] स तत्परिशुद्धं ध्यानं निश्रित्य यो [a]नेनाभिज्ञाधिपतये(पतेयो) धर्म[þ] श्रुतो भवत्युद्गृहीतः, पर्यवाप्तः, (#<øbh_Sh 461>#) यदुत ऋद्धिविषयम्वारभ्य, पूर्वेनिवासदिव्यश्रोत्रच्युत्युपपादचेतः पर्यायम्वा तमेव मनसि कुर्वन् समाहितभूमिकेन मनस्कारेणार्थप्रतिसंवेदी च भवति । धर्मप्रतिसंवेदी च । तस्यार्थप्रतिसंवेदिनो धर्म(þ) प्रतिसंवेदिनस्तथास्तथा (स्तथा तथा) चित्तान्यभिसंस्कुर्वतो बहुलीकारान्वयाद् भवति । स कालो भवति समयो यदस्य भाज(व)नाफलाः (þ) पंचाभिज्ञा उत्पद्यन्ते ॥ (#<øbh_Sh 462>#) अपि च तस्या(स तथा)र्थ प्रतिसंवेदी, धर्मप्रतिसंवेदी सर्वाभिज्ञानिर्हाराय द्वादशसंज्ञा भावयति । तद्यथा लघु संज्ञा[ü] | मृदुसंज्ञा[ü] | आकाशधातुसंज्ञां । कायचित्तसम[व]धानसंज्ञामधिमुक्तिसंज्ञां, पूर्वानुभूतचर्यानुक्रमानुस्मृतिसंज्ञां नानाप्रकारशब्दसन्निपातनिर्घोषसंज्ञामवदातरूपनिमित्तसंज्ञां, क्लेशकृतरूपविकारसंज्ञा[म]धिमोक्षसंज्ञाममिभ्वायतनसंज्ञां कृत्स्नायतनसंज्ञाञ्च । तत्र लघुसंज्ञायां लघुकमात्मानमधिमुच्यते । तद्यथा तूलपिन्धुर्वा, कर्पासपिन्धुर्वा [|] वायुमण्डलके वा स तथा [a]धिमुच्यमानः तत्र प्रेरयत्याधिमोक्षिकेणैव मनस्कारेण [|] तद्यथा मञ्चात्पीठान्मञ्चे । एवं मञ्चात् तृणसंस्तरकान्मञ्चे । तत्र मृदुसंज्ञा । मृदुकं कायमधिमुच्यते । तद्यथा कौशयम्वा, कच्चम्वा, पद्गम्वा, [|] इतीयं मृदुसंज्ञाया लघुसंज्ञाया[þ] पोषिका, अनुग्राहिका [य]या अनुगृह्यमाणा लघुसंज्ञा पृथुवृद्धिवैकल्यतां (विपुलतां) गच्छति । तत्राकाशधातुसंज्ञा यया संज्ञया लघुतां च मृदुतां चात्मनो ऽधिमुच्यते । स चेत् क्वचिद् गन्तुकामो भवति । तत्र यदन्तरालं विवन्धचरं रूपिगतं गमनाय तदाकाशमधिमुच्यते [|] आधिमोक्षिकं (केन) च (#<øbh_Sh 463>#) मनस्कारेण । तत्र चित्तकायसमवधानसंज्ञा यया चित्तम्वा काये समवदधाति । कायम्वा चित्ते, येनास्य कायो लघुतरश्च भवति, मृदुतरश्च, कर्मण्यतरश्च, प्रभास्वरतरश्च [|] चित्तान्वयश्चित्त प्रतिबन्धश्चित्तं निश्रित्य वर्त्तते । तत्राधिमोक्षिकसंज्ञा यया संज्ञया भू(दू)रगमासन्ने [a]धिमुच्यते, आसन्नं दूरे, अणु स्थूलं, स्थूलमणु, पृथिवी आपः, आपः पृथिवी एवमेकैकेन महाभूतेनान्योन्यं करणीयं । विस्तरेण तथानिर्मितं चाधिमुच्यते, रूपनिर्मितं वा, शब्दनिर्मितं वा [|] इत्याभिः पञ्चसंज्ञाभिः भावनाया परिनिष्पन्नाभिरनेकविधमृद्धिषयं प्रत्यनुभवत्येको भूत्वा बहुधात्मानमुपदर्शयति । यदुताधिमोक्षिकया नैर्माणिकया(क्या)संज्ञया तत्र बहुधा पुनरात्मानमुपदर्शयन्चइ(यंश्चै)की भवति । यदुत निर्माणान्तर्धायिकया [a]धिमुक्तिसंज्ञया तिरःकुड्यं, तिरःप्राकारमसज्जमानेन (#<øbh_Sh 464>#) कायेन गच्छति । येन गच्छति । (येन गच्छति) | पृथिव्यामुन्मज्जनिमज्जनं करोति । तद्यथोदके, उदके भिद्यमानेन स्रातसा गच्छति । तद्यथा पृथिव्यामाकाशे पर्यङ्केनाक्रामति । तद्यथा पक्षी शकुनि[þ], इमौ वा सूर्याचन्द्रमसावेवं महर्धिकौ महानुभावौ पाणिना आमार्ष्टि । परामार्ष्टि । यावद्ब्रह्मलोकात्कायेन वशे वर्त्तयति । लघुमृद्वाकाशधातुचित्तकायसमवधानसंज्ञया परिगृहीतया अधिमुक्तिसंज्ञया सर्वमेतत्करोति । यथायोगम्वेदितव्यं । तत्र द्विविधाब्रह्मलोकस्य कायेन वशे वर्तना, गमनेन च (|) वशे वर्त्तयति । यथैवाधिमुक्त्या वा, ब्रह्मलोकादधश्चर्तुकामता भूतानां तदेकत्यस्य चोपादायरूपस्य [|] तत्र पूर्वानुभूतचरितानुक्रमानुस्मृतिसंज्ञा यया कुमारकभावमुपादाय यत्रास्य स्मृतिः प्रवर्त्तते । न व्याहन्यते । यत्रार्य गतो भवति, स्थितो, निषण्णुः(ण्णः), (#<øbh_Sh 465>#) शयितो विस्तरेण सर्वां पूर्वानुभूतां चर्यामौदारौदारिकौदारिकतया अनुपरिवाटिकया अव्युत्क्रमन्ति(न्ते) | कया समनुस्मरन्संजानाति । तस्या भावनान्वयाद् भावनाफलमनेकविधं पूर्वेनिवासं समनुस्मरति यावत्सन्सा(संसा)रं सोद्देशं विस्तरेण [|] तत्र नानाप्रकारशब्दसन्निपातनिर्घोषसंज्ञा [|] यस्मिन् ग्रामे वा, निगमे वा श्रेण्याम्वा, पूगे वा, पर्षदि वा, आयतविशाले वा गृहे, अववरके वा, नानाप्रकारस्य जनकायस्य सन्निषण्णस्य सन्निपतितस्य यो व्यतिमिश्रो, विचित्रो, निर्घोषो निश्चरित । यः कलकलशब्द इत्युच्यते । महत्या वा नद्या वह[n]त्या निर्घोषः, तत्र निमित्तमुद्गृह्य या संज्ञाभावना यया समाहितभूमिकेन मनसिकारेणार्यानार्येषु शब्देषु, दिव्यमानुष्यकेषु, दूरान्तिकेष्वाभोगं वारयति । तस्यास्य बहुलीकारान्वयाद् भावनाफलं दिव्यं श्रोत्रं प्रतिलभते । येन दिव्यमानुष्यकां [कान्] शब्दां (ब्दान्) शृणोति । ये ऽपि दूरे, ये ऽप्यन्तिके [|] तत्रावभासरूपनिमित्तसंज्ञा [|] पूर्ववदालोकनिमित्तमुद्गृह्य तदेव निमित्तं मनसि करोति । इयमवभासरूप निमित्तसंज्ञा [|] तस्या भावनान्वयाद् (#<øbh_Sh 466>#) भावनाफलं च्युत्युपपादज्ञानं प्रतिलभते । येन दिव्येन चक्षुषा विशुद्धेन विस्तरेण यावत्कायस्य भेदात्स्वर्गतौ स्वर्गलोके देवेषूपपद्यन्ते(ते) | तत्र क्लेशकृतरूपविकारसंज्ञा । यया रक्तद्विष्टमूढानां क्रोधोपनाहप्र[यु]क्तपरिदाहाह्रीक्यानपत्राप्यक्लेशोपक्लेशपर्यवनद्धचित्तानां सत्त्वानां रूपावस्थामुपलक्षयति । परि[c]छिनत्ति [|] एवं रूपारक्तस्य रूपावस्था भवति । रूपविकृतिः । तद्यथा उद्धतेन्द्रियता, स्मितमुखता [|] एवं रूपा द्विष्टस्य रूपावस्था भवति । रूपविकृतिः । तद्यथा मुखविवर्णता सगद्गदस्वरता । कृतभृकुटिता । एवंरूपा मूढस्य पर्यवस्था भवति । रूपविकृतिः । तद्यथा मूकता अर्थनिध्यप्तावप्रतिपद्यनता (दनता) प्राकृताप्राकृता वा वाग्व्याहारता [|] इत्येभिराकारैरेवं भागीयैर्यावदाह्रीक्यानपत्राप्यपर्यवस्थितस्य (#<øbh_Sh 467>#) या रूपावस्था भवति । रूपविकृतिः । ततो निमित्तमुद्गृह्य मनसि करोति । तद्यथा बहुलीकारान्वयाद् भावनाफलं चेतःपर्यायज्ञानमुत्पद्यते । येन परसत्त्वानां परपुद्गलानां वितर्कितं विचारितं मनो मनसा यथाभूतं प्रजानाति । तत्र विमोक्षाभिभ्वायतन-कृत्स्नायतनसंज्ञाभावना पूर्ववद्वेदितव्या । तद्यथा समाहितायां भूमौ । यया भावनया आर्यामृद्धिमभिनिर्हरति । वस्तुपरिणामिनी[ü] नैर्माणिकीमाधिमोक्षिकीं । तद्यथा अरणा प्रणिधिज्ञानं । चतस्रः प्रतिसम्विदः तद्यथा धर्मप्रतिसंविदर्थ प्रतिसंविन्निरुक्तिप्रतिसम्वित्प्रतिभानप्रतिसम्वित् [|] (#<øbh_Sh 468>#) तत्रार्यायाश्चानार्याया ऋद्धेरयं विशेषः । आर्यया ऋद्ध्या यद्यदेव वस्तु परिणामयति । यद्यदेव निमित्तं निर्मिणोति । तत्तथैव भवति । नान्यथा । सर्वेण तेन कार्यं शक्यते कर्तुम् । अनार्यया न पुनर्न तथैव भवत्यपि तु । मायाकारकस्यैव संदर्शन मात्रकं ख्याति । एवमाभिर्द्वादशभिः संज्ञाभिर्बहुलीकारान्वयाद्यथायोगं स पञ्चानामभिज्ञानामार्याणां च गुणानामपृथग्जनसन्धारणानां यथायोगमभिनिर्हारो वेदितव्यः । तत्र प्रथमे ध्याने मृदुमध्याधिमात्रपरिभावितेन यथायोगं ब्रह्मकायिकानां, ब्रह्मपुरोहितानां, महाब्रह्मणां देवानां सभागतायामुपसम्पद्यते [|] द्वितीये ध्याने मृदुमध्याधिमात्रभाविते यथायोगं परीत्तानामाभास्वराणां च देवानां सभागतायामुपसंपद्यते । तृतीये ध्याने मृदुमध्याधिमात्रभाविते यथायोगं परीत्तशुभानां, सप्रमाणशुभानां, शुभकृत्यानां च देवानां सभागतायामुपसंपद्यते । चतुर्थे ध्याने मृदुमध्याधिमात्रभाविते यथायोगमनभ्रकानां, पुण्यप्रसवानां, बृहत्फलानां च देवानां सभागतायामुपसम्पद्यते । स चेत्पुनरनागामी अनास्रवेण ध्यानेन चतुर्थेन सास्रवं, व्यवकीर्णं (#<øbh_Sh 469>#) भावयति । तस्मिं(स्मिन्) मृदुमध्याधिमात्राधिमात्रतराधिमात्रतमभाविते यथायोगं पञ्चानां शुद्धावासानां देवानां स(ह)भागतायामुपसम्पद्यते । तद्यथा अदहे(ह्रे)ष्वतापेषु, सुदर्शनेषु, अकनिष्ठेषु [|] आकाशविज्ञानाकिञ्चन्यनैवसंज्ञानासंज्ञायतने मृदुमध्याधिमात्रभाविते आकाशविज्ञानाकिञ्चन्यनवसंज्ञानासंज्ञायतनोपगानां देवानां सभागतायामुपसम्पद्यते [|] अरूपिणश्च देवास्तस्मात्तेषां स्थानान्तरकृतो भेदो नास्ति, विहारकृतस्तु विशेषो भवति । असंज्ञिसमापत्त्यां भावितायामसंज्ञिसत्त्वानां देवानां सभागतायामुपसम्पद्यते । तत्र कतमानि वीतरागस्य लिंगानि । आह । स्थिरकायकर्मान्तो भवत्यचलेन्द्रियः [|] न चास्येर्यापथ आशु पर्यादीयते । एकेनापीर्यापथेन चिरं कालमतिनामयत्यपरितस्यमानः । न ताशु(सु)ईर्यान्तरं स्पृहयति । मन्दभाणी च भवति, प्रशान्तभाणी च [|] न संगणिकारामो, न संसर्गारामो, धीरा चास्य वाग्(k)प्रवर्तते । चक्षुषा रूपाणि दृष्ट्वा रूपप्रतिसम्वेदी भवति । न रूपरागप्रतिसम्वेदी । एवं शब्दगन्धरसस्प्रष्टव्यप्रतिसंवेदी भवति । नो तु (#<øbh_Sh 470>#) यावत्स्प्रष्टव्यरागप्रतिसंवेदी । विशारदश्च भवति । गम्भीरबुद्धिर्विपुलप्रश्रब्धिचित्तकायोपगूढः ॥ अनभिध्यालुरविक्षोभ्यः । क्षमावान्न चास्य कामवितर्कादयः पापकाश्चित्तं क्षोभयन्ति । इत्येवं भागीयानि वीतरागलिंगानि वेदितव्यानीत्ययं तावत् लौकिकमार्गगमनस्य विभागः ॥ अथ लोकोत्तरेण मार्गेण गन्तुकामो भवति तस्य चत्वार्यार्यसत्यान्यारभ्य सप्त मनस्कारा अनुपूर्वेणोत्पद्यन्ते । लक्षणप्रतिसंवेदी[दि]मनस्कारादयः प्रयोगनिष्ठाफलपर्यवसाना यावदर्हत्त्वप्राप्तेः । तत्र चतुर्णामार्यसत्यानां सोद्देशविभंगानां श्रमणेनोद्गृहीतयोगाचारः । सुभावितमनस्कारो वा, मौलध्यानारूप्यलाभी वा, चतुर्भिराकारैर्दुःखसत्यस्य लक्षणं प्रतिसंवेदयते । तद्यथानित्याकारेण, दुःखाकारेण, अनात्माकारेण च । चतुर्भिराकारैः समुदयसत्यस्य तद्यथा हेतुतः, समुदयतः, प्रभवतः, प्रत्ययतश्च [|] चतुर्भिराकारैर्निरोधसत्यस्य लक्षणं प्रतिसम्वेदयते । तद्यथा निरोधतः, शान्ततः, प्रणीततो, निःसरणतश्च [|] चतुर्भिराकारैर्मार्गसत्यस्य लक्षणं प्रतिसम्वेदयते । तद्यथा मार्गतो, न्यायतः प्रतिपत्तितो, नैर्याणिकतश्च । सो ऽस्य भवति लक्षणप्रतिसंवेदी मनस्कारः ॥ (#<øbh_Sh 471>#) तत्र दशभिराकारैर्दुःखसत्यं परीक्षमाणश्चतुर आकाराननुप्रविशति । कतमैर्दशभिस्तद्यथा । विपरिणामाकारेण, अविनाशाकारेण, वियोगाकारेण, सन्निहिता [|] कारेण, धर्मताकारेण । संयोजनबन्धनाकारेण, अनिष्टाकारेण, अयोगक्षेमाकारेण, अनुप(कारेण)लम्भाकारेण, अस्वातन्त्राकारेण च । एतान्पुनर्दशाकारान् उपपत्तिसाधनयुक्त्या उपपरीक्षते । तत्रागमस्तावद्यथोक्तं भगवता सर्वसंस्कारा अनित्याः [|] ते पुनः संस्काराः समासतः सत्त्वलोकश्च भाजनलोकश्च ॥ उक्तञ्च भगवता सत्त्वलोकमधिकृत्य, पश्याम्यहं, भिक्षवो, दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेण सत्वांश्च्यवमानांश्चोत्पद्यमानांश्च (#<øbh_Sh 472>#) विस्तरेण यावत् कासस्य भेदात्सुगतौ स्वर्गलोके देवेषूपपद्यन्ते । इत्यनेन तावत्पर्यायेण इत्यनेन तावत्पर्यायेण भगवता चक्षुष्मता प्रत्यक्षदर्शिना सत्त्वलोकस्यानित्यता व्याख्याता । उक्तंचभगवता, भवति, भिक्षवः, स समयो यद्दीर्घस्याध्वनो ऽत्ययादनुपूर्वेण यावत्सप्तानां सूर्याणां लोके प्रादुर्भावो भवति । (#<øbh_Sh 473>#) तद्यथा सप्तसूर्योपमे सूग्रे(त्रे)यावदस्याः खलु महापृथिव्याः सुमेरोश्च पर्वत राजस्य । यावच्च ब्रह्मलोकाद् भाजनलोकस्य दग्धस्य ध्मातस्य मषिरपि न प्रज्ञायते । छायिकावशिष्टमपि न प्रज्ञायते [|] अनेन पर्यायेण भगवता भाजनलौकिक(लोक)स्थानित्यता आख्यातायं(तेमं) तावदाप्तागमं निश्रित्यायं योगी श्रद्धाधिपतेयं सर्वसंस्कारानित्यतायां निश्चयं प्रतिलभते ॥ स एवं निश्चयं प्रतिलभ्य, श्रद्धाधिपत्येन पुनः पुनः प्रत्यक्षतामपि, परोक्षतामपरप्रत्ययां (यतां) चानित्यता(यां) समन्वेषते । कथञ्च पुनः समन्वेषते । आह । द्विविधं वस्तु व्यवस्थापयति । आह । आध्यात्मिकम्बाह्यं च । तत्राध्यात्मिकम्वस्तु यत्षडायतनं, बाह्यम्वस्तु (स एवं निश्चयं प्रतिलभ्य श्रद्धाधिपत्येन पुनः पुनः प्रत्यवेक्षतामविपरोक्षतामपरप्रत्ययता(ü) चानित्यतां(यां) समन्वेषते । आह । द्विविधं वस्तु व्यवस्थापयति । आध्यात्मिकम्बाह्यञ्च । तत्राध्यात्मिकम्वस्तु यत्षडायतनं बाह्यम्वस्तु) षोडशविधं । तद्यथा पृथिवीवस्तु [तद्यथा] ग्रामनिगमगृहापणादयः । आरामवस्तु तद्यथा तृणौषधिवनस्पतयः । पर्वतवस्तु तद्यथा चित्राः (#<øbh_Sh 474>#) पर्वतसन्निवेशाः । उत्ससर(स)स्तडागनदीप्रस्रवणवस्तु [|] क्षेत्रवस्तु कोशसन्निधिवस्त्रालंकारनृत्तगीतवादितगन्धमाल्यविलेपनमाण्डोपस्कारलोकास्त्रीपुरुषपारिचर्यावस्तूनि च तान्येतानि भवन्ति । षोडशवस्तूनि [|] स एवमाध्यात्मिक[ü] बाह्यं वस्तु व्यवस्थापयित्वा (व्यावस्थाप्य) [à]ध्यात्मिकस्य तावद्वस्तुनः प्रत्यक्षाधिपतेयेन मनस्कारेण विपरिमाणा(णामा)कारेण विपरिणामानित्यतां समन्वेषते । तत्र [पञ्चद]शविध आध्यात्मिकस्य वस्तुनो विपरिणामः । अष्टौ विपरिणामकरणानि । तत्र कतमः [पञ्चद]शविधो विपरिणामः । आध्यात्मिकस्य वस्तुनस्तद्यथा-अवस्थाकृतो, वर्णकृतः, संस्थानकृतः, सम्पत्तिविपत्तिकृतः । अंगसाकल्यवैकल्यकृतः, [परिश्रमकृतः], परोपक्रमकृतः, [शीतोष्णकृतः] | ईर्यापथकृतः, [स्वयंकृतः], संक्लेशकृतो(तः), [कृषिकृतः], मरणकृतो, विनीलकादि कृतः, सर्वेण सर्वमसंप्रख्यानपरिक्षयकृतो विपरिणामः । तत्राष्टौ विपरिणामकारणानि । कतमानि [|] आह । तद्यथा कालपरिवासः, परोपक्रम उपभोगः, (#<øbh_Sh 475>#) ऋतुविपरिणामः, अग्निदाहः, उदकक्लेदः, वायुशोषः, प्रत्ययान्तरसंगतिश्चेति ॥ तत्र कालपरिवासो नाम येषां भावानां रूपिणां स्वस्थाने ऽप्युपन्यस्तकानां कालान्तरेण जर्जरतो पलभ्यते । जीर्णता रूपविकृतिः ॥ तत्र परोपक्रमो नाम यथापि तत् परो विविधानि रूपाणि विविधैः प्रहरणैः विविधैरुपक्रमविशेषैः विचित्रां विकृतिमापादयति । तत्रोपभोगो नाम यथापि तत्प्रतिस्वामिनो विविधं रूपमुपभुंजाना उपभोगविधिपतित्वा (गमधिपतिं कृत्वा वि)कृतिमापादयन्ति । तत्र ऋतुविपरिणामो नाम तद्यथा हेमन्ते तृणौषधिवनस्पतीनां पाण्डुत्वं, शीर्णत्वं प्रजायते । ग्रीष्मवर्षासु पुनः संपूर्णत्वं, हरितता च । तथा फलसमृद्धिः, पुष्पसमृद्धिः, पत्रसमृद्धिः, विपत्तिश्च तेषामेव [|] तत्राग्निदाहो नाम यथापि तदग्निर्मुक्तो ग्रामनिगमराष्ट्रराजधानीर्दहन् परैति । तत्रोदकक्लेदो नाम तथापि तन्महान् उदकस्कन्धः समुदागतो (ग्रामनिगमराजराष्ट्रधानीं दहन् परैति । तत्रोदकक्लेदो नाम तथापि तन्महानुदकस्कन्धः समुदागतो) ग्रामनिगमराजराष्ट्रधानी[þ] प्लावयन् परैति ॥ (#<øbh_Sh 476>#) तत्र वायुशोषो नाम तथापि तन्महता वायुस्कन्धेनार्द्राः पृथिवीप्रदेशा लघु लघ्वेव शुष्यन्ति । तथार्द्राणि वस्तून्यार्द्राः सस्यजातयः । प्रत्ययान्तरसमुद्गमो नाम तद्यथा सुखवेदनीयं स्पर्शं प्रतीत्य सुखां वेदनां वेदयमानस्य सुखवेदनीय(þ)स्पर्शसमुद्गमः । [एवं दुःखां वेदनां वेदयमानस्य सु(दुः)ख वेदनीय(þ) स्पर्शसमुद्गमः] अदुःखासुखां वेदनां वेदयमानस्यासुखवेदनीयस्य वादुःखवेदनीयस्य वा स्पर्शस्य समुद्गमः । तथा रक्तस्य प्रतिघनिमित्तसमुद्गमः यस्य समुद्गमाद्रागपर्यवस्थानं च विगच्छति । प्रतिघपर्यवस्थानं चोत्पद्यते (|) एवं द्विष्टस्य मूढस्य विसभागः । क्लेशोत्पत्तिनिमित्तः समुद्गमो वेदितव्यः । तद्यथा चक्षुर्विज्ञाने संमुखी भूते शब्दविषयसमुद्गमः । गन्धरसस्प्रष्टव्याः । धर्मनिमित्त समुद्गमो येन विषयान्तरेण विसभागान्युत्पद्यन्ते । इतीमान्यष्टौ विपरिणामकारणानि [|] या काचिद्विपरिणतिर्भवति । रूपिणाम्वा, अरूपिणाम्वा, धर्माणां सर्वो(र्वा) सौ एभिरष्टाभिर्नात उत्तरि नातो भूयः । (#<øbh_Sh 477>#) तत्राध्यात्मिकस्य वस्तुनः कथमवस्थाकृतं विपरिणामम्पर्येषते । इहानेचा(ना)त्मनो [वा] परेषाम्वा दह्रावस्थामुपादाय यावज्जीर्णावस्था दृष्टा भवति । तां पूर्वेणापरां विसदृशां (शीं), व्यतिभिन्नां, विपरिणतां, संस्कारसन्ततिं दृष्ट्वास्यैवं भवति । अनित्या बत(ते) मे संस्कारा[s] तथाप्येषां प्रत्यक्षत एवेयं पूर्वणापरा विकृतिरुपलभ्यते । तत्र कथं सुवर्णकृता(नां) विपरिणामानित्यतां पर्येषते । इहानेनात्मनो (स तथात्मनो) वा, परेषाम् वा, या पूर्वं(ताम) स्व(सु)वर्णता(तां), सुच्छविता(तां), त्वग्वर्णता (ताम्) | पश्चाच्च दुर्वर्णतां दुश्छवितां रुक्षतां रुक्षवर्णतां च । पश्यति [|] दृष्ट्वा च पुनरेव प्रत्युदावर्त्त्यापरेण समयेन तामेव सुवर्णतां पर्यवदातत्वग्वर्णतां च पश्यति । तस्यैवं भवत्यनित्या बत(ते)मे संस्काराणा(रास्तेषा)मियमेवं रूपा प्रत्यक्षतो वर्णविकृतिरुपलभ्यते । तत्र कथं [सं]स्थानकृतां विपरिणामानित्यतां पर्येषते । यथा वर्ण उक्त एवं कृशस्थूलतया संस्थानं वेदितव्यं सम्पत्तिर्विपत्तिश्च । तद्यथा ज्ञातिसम्पत्तिर्वा, भोगसम्पत्तिर्वा, शीलदृष्टिसम्पत्तिर्वा [|] एतद्विपर्ययेण विपत्तिस्त (त्तिः [|] त)त्कथमंगप्रत्यंगविपरिणामानित्यतां (#<øbh_Sh 478>#) पर्येषते । इहानेनात्मनो वा, परेषाम्वा या पूर्वं सुवर्णता, सुच्छविता, पर्यवदातत्वग्वर्णता दृष्टा भवति । प(प्र)तिसम्पत्तिर्वा भोगसम्पत्तिर्वा शीलदृष्टिसम्पत्तिर्वा (|) एतद्विपर्ययेण विपत्ति s(þ) [|] तत्कथमंगप्रत्यंगविपरिणामानित्यतां पर्येषति(ते) | इहानेनात्मनो वा, परस्य वा, पूर्वमपि (वि)कलांगता दृष्टा भवति । सोपरेण समयेन विकलताम्पश्यति राजतो वा, चोरतो वा, मनुष्यतो वा, अमनुष्यतो वा [|] दृष्ट्वा च पुनरस्यैवं भवति । अनित्या बत(ते)मे संस्कारा इति पूर्ववदे(t [|]) | (एव)मात्मनः परेषां च श्रान्तकायतां, क्लान्तकायतां धावतो वा, प्लवतो वा, लंघयतो वा, अभिरु(रो)हतोवा, विविधं वाक्कर्म द्रुतं कुर्वतः । सोपरेण समयेन विगतक्लमश्रमतां पश्यति । तस्यैवं भवत्यनित्या बतेमे संस्कारा इति पूर्ववत् । एवम्परिश्रमकृतां विपरिणामानित्यताम्पर्येषते ॥ एवमात्मनो वा परेषाम्वा परोपक्रमेण कायविकृतिं पश्यति । तद्यथा लताभिर्वा ताडितस्य, कशाभिर्वा, (#<øbh_Sh 479>#) वैत्रैर्वा वर(त)त्राभिर्वा [|] तथा विविधैर्दशमशकसरीसृपसंस्पर्शैः [|] अपरेण वा पुनः समयेन तां विकृतिं न पश्यति । दृष्ट्वा च पुनरस्यैवं भवत्यनित्या बत(ते)मे संस्कारा इति पूर्ववदित्येवं परोपक्रमकृताम्विपरिणामानित्यताम्पर्येषते ॥ तथात्मानं वा, परम्वा, शील(त)काले प्रत्युपस्थिते अविशदकायं, संकुचितकायं, शीतपर्यवस्थानपर्यवस्थितमुष्णाभिलाषपरिगतं पश्यति । उष्णकाले वा पुनः प्रत्युपस्थिते अविशदकायं, संकुचितकायं शीतपर्यवस्थानपर्यवस्थितविशदगात्रप्रस्विन्नगात्रं सन्तप्तगात्रमुच्छ्रष्य वचनं तृषापरिगतं । शीतसंस्पर्शाभिलाषिणं पश्यति । दृष्ट्वा च पुनः प्रत्युदावर्त्त्य पुनः शीतकाले पूर्वोक्तैरेवाकारैः पश्यति । दृष्ट्वा च पुनरस्यैवं भवति । अनित्या बत(ते)मे संस्कारा इति पूर्ववदेव[ü] शीतकृतां विपरिणामानित्यतां पर्येषते । स पुनरध्यात्मम्वा (रात्मनो वा) [परे]षाम्वा चंक्रमस्थाननिषद्यशयानैरीर्यापथैरन्यतमान्यतमेनेर्यापथेन आत्मानम्वा परम्वा पश्यति । पुनस्तेनैवमेकदा अनुगृह्यमाणं पश्यति । दृष्ट्वा च पुनरस्यैवं भवत्यनित्या (#<øbh_Sh 480>#) बतेमे संस्कारा इति पूर्ववत् । एवमीर्या पथकृतां विपरिणामानित्यतांपर्येषते ॥ कथं स्पर्शकृताम्विपरिणामानित्यताम्पर्येषते । सुखवेदनीयेन स्पर्शेन स्पृष्टः, सुखवेदनीयं स्पर्शं प्रतीत्योत्पन्नां सुखां वेदनां वेदयमानः । सुखा[ü] वेदनावस्थामात्मनः परि[c]छिनत्ति । यथा सुखदेवनावस्था[ü] एवं दुःखासुखासु(दुः)खवेदनावस्थां [|] तस्य पूर्वां पर्येषणा आसां वेदनानां नवनवतानिःपुराण पुराणतामापायिकतां तावत्कालिकतामित्वरप्रत्युपास्थायितमन्यथीभावं दृष्ट्वा, दृष्ट्वैवं भवति । अनित्या बतेमे संस्कारा इति पूर्वत् ॥ तत्र कथं क्लेशकृतां विपरिणामानित्यतां व्यवचारयति । सरागं चित्तमुत्पन्नं परिजानाति । विगतरागं सद्वेषम्विगतद्वेषं । समोहं विगतमोहमन्यतमान्यतमेन वा उपक्लेशेनोपक्लिष्टं चित्तमुपक्लिष्टमिति परिजानाति । अनुपक्लिष्टम्वा पुनरनुपक्लिष्टमिति परिजानाति । तस्य पू(पौ)र्वापर्येणइभिः क्लेशोपक्लेशैरवतीपर्णविपरिणताविपरिणतांचित्तसन्ततिं दृष्ट्वैवं भवत्यनित्या बतेमे संस्कारा इति । तथा ह्येषां प्रत्यक्षतः संक्लेशकृतो विपरिणामौपलभ्यते ॥ तत्र कथं व्याधिकृतां विपरिणामानित्यतां व्यवचारयति । इहानेनैकदात्मा च परे च दृष्ट्वा(ष्टा) (#<øbh_Sh 481>#) भवन्त्यरोगिणः, सुखिनो, बलवन्तः । सो ऽपरेण समयेन पश्यत्यात्मानम्वा, परम्वा, आबाधिकं, दुःखितं, बाढग्लानं, स्पृष्टं शारीरिकाभिर्वेदनाभिः दुःखाभिस्तीव्राभिरिति विस्तरेण पूर्ववत् । तत्र कथं क्लेशकृतां विपरिणा[मा]नित्यतां व्यवचारयति । इहानेनैकदात्मा च परे च दृष्ट्वा (दृष्टा) भवन्त्यरोगिणः, सुखिनो, बलवन्तः । सो ऽपरेण समयेन पश्यत्यात्मानम्वा, परम्वा, आबाधिकं, दुःखितं, बाढग्लानं, स्पृष्टं शारीरिकाभिर्वेदनाभिः । स पुनरपरेण समयेन पश्यत्यरोगिणं, सुखितं, बलवन्तं, दृष्ट्वा च पुनरस्यैवं भवत्यनित्या बत(ते)मे संस्कारा इति पूर्ववत् ॥ तत्र कथं मरणकृतां विपरिणामानित्यतां व्यवचारयति । इहायं जीवितं पश्यति ध्रियन्तं, तिष्ठन्तं, यापयन्तं, सो ऽपरेण समयेन मृतं कालगतं पश्यति । विज्ञानशून्यं कलेवरं दृष्ट्वा च पुनरस्यैवं भवतीति विस्तरेण पूर्ववत् ॥ तत्र कथं [वि]नीलकादिकृतां विपरिणामानित्यतां व्यवचारयति । सो ऽपरेण समयेन ताम(तद)स्थिशंकलिकावस्थानं पश्यति । स तदेव मृतकलेवरं विनीलकावस्थमेकदा पश्यति । एकदा विपूयकावस्थमेनं विस्तरेण यावस्थिशंकलिकावस्थं दृष्ट्वास्यैवं भवत्यनित्या बत(ते)मे संस्कारा इति विस्तरेण (#<øbh_Sh 482>#) पूर्ववत् ॥ तत्र कथमसंख्या(य) न परिक्षयकृताम्विपरिणामानित्यतां व्यवचारयति [|] सो ऽपरेण [समयेन] ताम(तद)प्य[स्थि]शंकलिकावस्थानं पश्यति । सर्वेण सर्वं नष्टा(ष्टो) भवति, विध्वस्ता(स्तो), विशीर्णः । सर्वेण सर्वं चक्षुषो [a]नाभासगता, दृष्ट्वा च पुनरस्यैवं भवत्यनित्या बत(ते)मे संस्कारास्तथा ह्येषां पौर्वापर्येण प्रत्यक्षत एवायमेवं रूपो विकार उपलभ्यते । विपरिणामः । एवं तावत्प्रत्यक्षाधिपतेयेन मनस्कारेणाध्यात्मिकस्य वस्तुनः [पंच] दशभिराकारैर्विपरिणामानित्यतां व्यवचारयति । व्यवचारयित्वा(व्यवचार्य) षोडशविधस्य बाह्यस्य वस्तुनो विपरिणामानित्यतां व्यवचारयति । ये ऽनेन पृथिवीप्रदेशा नाभिसंस्कृताः पूर्वं दृष्टा भवन्ति । गृहवस्त्वापणवस्तुपुण्यशालादेवकुलविहारवस्तुप्रकारैः पश्चाच्चाभिसंस्कृतान्पश्यत्यनभिसंस्कृतान्पश्यत्यनन्दिनवान्सुकृतान्सूपलिप्तान् (|) सो ऽपरेण समयेन जीर्णान् पश्यति । जर्जरानलूनविलूनां (नान्) च्छीर्णान् छ(क्ष)तितपतितान् खलु छिद्रानग्निना वा दग्धानुदकेन वापह्रतां(हृतान्) | दृष्ट्वा च पुनरस्यैवं भवति । अनित्या बत(ते)मे संस्काराः [|] तथाप्येः(ह्ये)षां पौर्वापर्येणायमेवंरूपः प्रत्यक्षो विकारो (#<øbh_Sh 483>#) विपरिणाम उपलभ्यते । एवं पृथिव्यां विपरिणामानित्यतां व्यवचारयति । एवं तृणौषधिवनस्पतय आरामोद्यानानि च समृद्धपत्रपुष्पफलानि पश्यति । हरति तानि (हरितानि) प्रासादिकान्यभिरम्याणि [|] अपरेण स समयेनोच्छुष्काणि पश्यति । विगतपत्रपुष्फलानि (|) अग्निदाहेन वा दग्धानि (वा,) तथा पर्वतान्येकदा समृद्धपाषाणानि पश्यत्येकदा निर्लुठितपाषाणानि पतित श्रृंगाणि, पतितकूटानि, उत्कूलनिकूलान्यग्निना दग्धानि, उदकाभिष्यन्दितानि, तथा उत्ससरस्तडाक(ग)नदीप्रस्रवणकूपादीन्येकदा, समृद्धोदकानि पश्यत्येकदा परिक्षीणोदकानि, सर्वेण वा सर्वं विशुष्काणि खिलीभूतानि कोटराणि । तथा कर्मान्तानेकदा सम्पद्यमानान्पश्यत्येकदा विपद्यमानां (नान्) [पश्यति |] तद्यथाकृषिकर्मान्तान्नौकर्मान्तान्सम्यग्व्यवहारकर्मान्तान् विविधांछिल्प (विधाञ्छिल्प)स्थानकर्मान्तान्, तथा कोशसन्निधीनां विचित्राणां नानाप्रकाराणामेकदा आचयं पश्यत्येकदा अपचयं । तथा भोजनपानं च एकदा[न]भिसंस्कृता(न्ना)वस्थं पश्यत्येकदाभिसंस्कृतावस्थमेकदा लालाविसरविक्लिन्नमेकदा यावदुच्चारप्रस्रावावस्थं [पश्यति] | (#<øbh_Sh 484>#) तथा विविधानि यानान्येकदा सुमण्डितानि स्वलंकृतान्यभिनवानि पश्यत्येकदा विगतालंकाराणि । विगतमण्डनानि, जर्जराणि । तथा वस्त्राणामेकदा अभिनवतां पश्यत्येकदा पुराणतां । प्रक्षीणतामेकदा शुद्धतामेकदा मलिनतां । तथालंकाराणामेकदानभिसंस्कृततामेकदाभिसंस्कृततामेकदा सारतामेकदाभिन्न-प्रभिन्नताम्विक्षीणतां पश्यति । तथा नृत्तगीतवादितानां प्रत्युत्पन्नप्रयोगविचित्रभूय[s]समुद्गता[ü] भवभंगताम्पश्यति । तथा गन्धमाल्यविलेपनानां प्रत्यग्रसुगन्धाम्लानतां पश्यति । अपरेण समयेन नातिसुगन्धदुर्गन्धम्लानविशुष्कतां पश्यति । तथा भाण्डोपस्काराणामनभिसंस्काराभिसंस्कारसारभग्नतां पश्यति । तथा आलोकानुकारयोः संभवविभवताम्पश्यति । तथा स्त्रीपुरुषचर्यासम्भवविभवतां पश्यति । अस्थिरतां [|] दृष्ट्वा च पुनरस्यैवं भवत्यनित्या बत(ते)मे संस्कारास्तथा ह्येषां बाह्यानां संस्काराणां, षण्णां च परिग्रहवस्तूनां, दशानाञ्च कायपरिवाराणां प्रत्यक्षता, विकारो, विपरिमाणो ऽयमीदृश उपलभ्यते । सर्वत्रचैतत् पेयालं वेदितव्यं ॥ एभिरष्टाभिर्विपरिणामकारणैः पूर्वनिर्दिष्टैरस्याध्यात्मिकबाह्यस्य वस्तुनो यथायोगं प्रत्यक्षाधिपतेयेन मनस्कारेणैवं विपरिणामाकारेणानित्यतां व्यवचारयति । (#<øbh_Sh 485>#) यथानेन सा विपरिणामानित्यता प्रत्यक्षं दृष्टा भवत्यनुभूता, अपरप्रत्ययश्च तस्यां भवत्यनन्यनेयः । तथैवानुस्मरन् व्यवचारयति । निश्चितश्च भवति । तेनोच्यते प्रत्यक्षाधिपतेयो मनस्कार इति । स एवं प्रत्यक्षाधिपतेयेन मनस्कारेण विपरिणामानित्यतां व्यवहा(चा)रयित्वा(व्यवचार्य) येषां रूपिणां संस्काराणां सती सम्विद्यमाना क्षणोत्पन्नभग्ना विनीलता(विलीनता) नोपलभ्यते । तत्र प्रत्यक्षाधिपतेयं मनस्कारं निश्रित्यानुमानं करोत्येवञ्च पुनरनुमानं करोति । क्षणोत्पन्नभग्नविलीनानामेषां संस्काराणामियं पूर्वेणापरा विकृतिर्युज्यते । न तु तथैवावस्थितानां, इति हि क्षणिकाः संस्कारास्तेषु तेषु प्रत्ययेषु सत्सु तथा तथोत्पद्यन्ते । उत्पन्नाश्चानपेक्ष्य विनाशकारणं स्वरसेन विप(न)श्यन्ति । (#<øbh_Sh 486>#) यानि पुनरेतानि विपरिणामकारणानि तान्यन्यथोत्पत्तये सत्य(म्व)र्त्तन्ते विकृताया उत्पत्तेः कारणीभवन्ति । न तु विनाशस्य [|] तत्कस्य हेतोः [|] सहैव तेन विनाशकारणेन विनष्टानां संस्काराणां यस्माद्विसदृशा (शी) प्रवृत्तिरुपलभ्यते । न तु सर्वेण सर्वमप्रवृत्तिरेव [|] येषाम्वा पुनः संस्काराणां सर्वेण सर्वमप्रवृत्तिरुपलभ्यते । तद्यथा क्वाथ्यमानामसामन्ते सर्वेण सर्वम्परिक्षयो भवति अग्निनिर्दग्धानां च लोकभाजनानां मसिरपि न [प्र]ज्ञायते । छायिका च । शिष्टमपि न प्रज्ञायते तेषामप्युत्तरोत्तरकरणपर्यादानादन्ते सर्वेण सर्वमभावो भवति । न त्वग्निनैव क्रियते [|] तस्माद्विपरिणामकारणान्येतान्यष्टौ यथोक्तानि स्वरसेनैव तु विनाशो भवति । स एवमानुमानिकमनस्कारेण संस्कारेणाक्षणोत्पन्नभग्नविलीनतायां निश्चयं प्रतिलभ्य पुनरप्यप्रत्यक्षपरलोकासंस्कारप्रवृत्तावनुमानं करोति ॥ एवं च पुनरनुमानं करोति । सन्ति सत्वा (त्त्वा) ये अवर्णा अपि, दुर्वर्णा अप्युपलभ्यन्ते, उच्चकुलीना अपि, आद्यकुलीना अपि, दरिद्रकुलीना अपि, अल्पेशाख्या अपि, दीर्घायुषो (ष) आदेयवाक्या अपि, अनादेयवाक्या अपि, तीक्ष्णेन्द्रिया अपि [|] (#<øbh_Sh 487>#) तदेतत् सत्व(त्त्व)वैचित्र्यं सति कर्मवैचित्र्ये युज्यते [|] नासति । यद्रूपैः सत्त्वैर्यद्रूपं पूर्वमेव भूतं (कृतं?) कुशलाकुशलं चित्रकर्म कृतमुपचितं, तेन हेतुना, तेन प्रत्ययेन तेषामिदमात्मभाववैचित्र्यमभिनिर्वृत्तं ॥ न चैतदीश्वरनिर्माणहेतुकं युज्यते । स चेदीश्वरनिर्माणहेतुकं स्यात्तदीश्वरप्रत्ययमेव वा स्यादन्येन वोपादानेनेश्वरो निर्मिमीत । स चेदीश्वर प्रत्ययमेव स्यात् तेनेश्वरस्यैषाञ्च संस्काराणां यौगपद्यं स्यात् । अथ पूर्वमीश्वरः पश्चात् संस्कारा, नेश्वरप्रत्ययाः संस्कारा भवन्ति । अथेश्वरस्य प्रणिधानं निर्माणकारणं, नेश्वर एव । तेन समीच्छा सहेतुका (की) वा स्यान्निर्हेतु का (कीं) वा [|] यदि सहेतुका ईश्वरहेतुकैव च तेन पूर्वकेण दोषेण तुल्यतया न युज्यते । अथान्यहेतुका (की) तेनेच्छा प्रयत्नः । (#<øbh_Sh 488>#) प्रणिधानमीश्वरविनिर्मुक्तान्यधर्महेतुका तथा सर्वे ऽपि संस्कारा धर्महेतुका एव भविष्यन्ति । किमीश्वरेण वृथा कल्पितेनेत्येवमादिना आनुमानिकेन मनस्कारेणैवंभागीयेन, परलोकेन संस्कारप्रवृत्तौ निश्चयं प्रतिलभते । स एवं त्रिःप्रकारमनस्काराधिपत्येन श्रद्धाधिपतेयेन प्रत्यक्षाधिपतेयेनानुमानाधिपतेयानां(याम्) नित्यतां व्यवचारयति । तत्र या पूर्व पञ्च [विधा]नित्यता पञ्चाकारभावनानुगता उद्दिष्टा, तत्र विपरिणामाकारनिर्दिष्टा, विनाशाकारा च । विसंयोगाकारा अनित्याकारा (अनित्यता) कतमा । आह । अध्यात्ममुपादाय बहिर्धा च वेदितव्या ॥ तत्राध्यात्ममुपादाय यथापि तदेकत्यः पूर्वम्परेषां स्ता(स्वा)मी भवत्यदासः अप्रेष्यः । अपरकर्मकरः । सो ऽपरेण समयेन स्वामिभावमदासभावं विहाय परेषां दासभावमुपगच्छति । स्वामिभावाद्विसंयुज्यते । तथा सन्तः सम्विद्यमाना भोगा अविपरिणता, अविनष्टा राज्ञा(þ) अपह्रियन्ते । चोरैर्वा, अप्रियैर्वा, दायादै[रित्य]नित्यता वेदितव्या । तत्र धर्मताकारानित्यता (#<øbh_Sh 489>#) यथापि तस्या एव विपरिणामानित्यतायाः विनाशानित्यतायाः । वर्तमाने ऽप्यध्वन्यसमवहितायाः अनाभोगे (गते) 'ध्वनि भाविन्या धर्मतां प्रतिविध्यत्येवं धर्माण एते संस्कारा अनागते ऽध्वनि एवंभागीया इति । एषु सन्निहिताकाराय (रया?) इत एव विपरिणामानित्यतां, विनाशानित्यतां, विसंयोगानित्यतां समवहितां संभुरवीभूतामाकारयति । स एवमाध्यात्मिकबाह्यानां संस्काराणां पञ्चविधायामनित्यतायामेभिः पञ्चभिराकारैर्यथायोगं मनसिकारबाहुल्यादुपपत्तिसाधनभावनाधिपत्याच्च निये(र्मे)यं प्रतिलभ्य तद[न]न्तरं दुःखाकारमवतरति । तस्यैवं भवति । य एते संस्कारा अनित्यास्तेषामनित्यतां (ता) जातिधर्मतो युज्यते । इति ह्येत एव संस्कारा जातिधर्माणः जातिश्च दुःखा, यदा(या) जातिरेव[ü] जरा व्याधिर्मरण[ü], विप्रियसंप्रयोगः, प्रियविनाभाव, इच्छाविघातश्च वेदितव्यः । एवं तावदनिष्टा(त्या)कारेण दुःखाकारमवतरति । स ये सुखवेदनीयाः स्कन्धाः, सास्रवाः, सोपादानास्तेषु संयोजनबन्धनाकारेण दुःखाकारमवतरति । (#<øbh_Sh: 490>#) तथा हि ते (तस्य) तृष्णासंयोजनस्याकारे ऽधिष्ठानं, तृष्णासंयोजनं च जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासबन्धनस्य, रागद्वेषमोहबन्धनस्य चाधिष्ठानं । तत्रायोगक्षेमामारेण अदुःखासुखस्थानीयेषु स्कन्धेषु दुःखाकारमवतरति । तथा ह्यदुःखासुखास्थानीयाः स्कन्धाः सोपादाना दौष्ठुल्यसहगता अबीजानुगता अविनिर्मुक्ता दुःखदुःखतया, विपरिणामदुःखतया च । अनित्या, निरोधधर्माणः । एवमयं योगी सुखस्थानीयेषु संस्कारेषु, सुखायाञ्च वेदनायां विपरिणामदुःखतामवतीर्णो भवति । यदुत संयोजनबन्धनाकारेण दुःखवेदनास्थानीयेषु संस्कारेषुदुःखायां वेदनायां दुःखदुःखतामवतीर्णो भवति । यदुतानिष्टाकारेण अदुःखासुखस्थानीयेषु संस्कारेषु(ष्व) दुःखासुखायाञ्च वेदनायां संस्कारदुःखतामवतीर्णो भवति । यदुतायोगक्षेमाकारेण [|] तस्यैवं भवति । संयोजनबन्धनाकारमनिष्टाकारं योगक्षेमाकारं चाधिपतिं कृत्वा तिसृषु वेदनासु यत्किञ्चिद्वेदयितमिदमत्र दुःखस्येत्येवमयमनित्याकारपूर्वकेण मनस्कारेण दुःखाकारमवतीर्णो भवति । तस्यैवं भवतीन्द्रियमात्र(त्रं)सह(सः) उपलभते, विषयमात्रं । तज्जमनुभवमात्रं । चित्तमात्र हता आत्मेति (हतात्मेति) | नाममात्रं । दर्शनमात्रमुपचारमात्रं । (#<øbh_Sh 491>#) नात उत्तरि नातो भूयः । तदेवं सति स्कन्धमात्रमेतन्नास्त्येषु स्कन्धेषु नित्यो, ध्रुवः, शाश्वतः स्वाभूतः । कश्चिदात्मा वा, सत्वो(त्त्वो) वा, यो ऽसौ जायेत वा, हीयेत वा, म्रियते (येत) वा, तत्र वा (तत्र वा) तत्र कृतकृतानां कर्मणां फलविपाकं प्रतिसम्वेदयेत । इति हि (#<øbh_Sh 492>#) शून्या एते संस्काराः, आत्मविरहिता इत्येवमनुपलम्भाकारेण शून्याकारमवतरति । तस्यैवं भवति । ये पुनरेते संस्काराः स्वलक्षणेनानित्यलक्षणेन, दुःखलक्षणेन युक्तास्ते ऽपि प्रतीत्यसमुत्पन्नतया अस्वतन्त्रा, ये ऽस्वतन्त्रास्ते ऽनात्मान इत्येवमस्वतन्त्राकारेणानात्माकारमवतरति । एवं पुनर्योगिना दशाकारं गृहीतैश्चतुर्भिराकारैर्दुःखसत्यलक्षणं प्रतिसंवेदितं भवति ॥ तत्रानित्याकारः पञ्चभिराकारैः संगृहीतः । तद्यथा विपरिणामाकारेण, विसंयोजनाकारेण, सन्निहिताकारेण, धर्मताकारेण [|] दुःखाकारस्त्रिभिराकारैः संगृहीतः । संयोजनबन्धनाकारेण अनिष्टाकारेण अयोगक्षेमाकारेण च [|] शून्याकार एकेनाकारेण संगृहीतो यदुतानुपलंभाकारेण [|] अनात्माकार एकेनाकारेण संगृहीतो यदुतास्वतन्त्राकारेण । स एवं दशभिराकारैश्चतुराकारानुप्रविष्टो (#<øbh_Sh 493>#) दुःखलक्षणां प्रतिसंवेद्य, अस्य दुःखस्य को हेतुः, कः समुदयः, प्रभवः, प्रत्ययः इति । यस्य प्रहाणादस्य दुःखस्य प्रहाणं स्यादित्येभिश्चतुर्भिराकारैस्समुदयसत्यस्य लक्षणं प्रतिसंवेदयति । तृष्णाया दुःखक्षेमकत्वाद्धेतुतः, आक्षिप्याभिनिर्वर्तकत्वात्समुदयानयनात्समुदा[न]यतः । अभिनिर्वृत्तिर्दुःखितत्वात् प्रभवत्वात् प्रभवतः । पुनरायत्यां दुःखबीजपरिग्रहत्वादनुक्रमेण च । दुःखसमुदयानयनात्प्रत्ययतः । अपरः पर्यायः । उपादानहेतुकस्य च भवस्य समुदागमाद्भवपूर्विकाया जातेः प्रभवत्वात्, जातिप्रत्ययतां, जाति च (तेश्च) जराव्याधिमरणशोकादीनामभिनिर्वृत्तेः । हेतुतः समुदयतः, प्रभवतः, प्रत्ययतः । यथायोगं वेदितव्यं । अपरः पर्यायः [|] यः क्लेशानुशय आश्रय[þ] पुनर्भवामभिनिर्वृत्तये हेतुस्तज्जस्य च पर्यवस्थानस्य यथायोगं वेदितव्यं [|] अपरः पर्यायः [|] यः क्लेशानुशय आश्रयस्तृष्णानुशयादिकः । स आयत्यां पुनर्भवाभिनिर्वृत्तये हेतुस्तज्जस्य च पर्यवस्थानस्य यथायोगं समुदयः, प्रभवः, प्रत्ययश्च [|] तत्र पौनर्भविक्यास्तृष्णायाः समुदाननात्समुदयतः । सापुन[þ] पौनर्भविकी तृष्णा नन्दीरागसहगतायास्तृष्णायाः (#<øbh_Sh 494>#) प्रभवो भवति सा पुनर्नन्दीरागसहगता तृष्णा प्रभूता, तत्र तत्राभिनन्दिन्यास्तृष्णायाः प्रत्ययो भवत्येवमस्यानुशयगतां त्रिविधपर्यवस्थागतां च तृष्णामागम्यायति[þ] | पुनर्भवस्याभिनिर्वृत्तिर्भवति प्रादुर्भावः । तेनाह हेतु[तः], समुदयतः, प्रभवतः, प्रत्ययतश्च । एवमयं योगी एभिश्चतुर्भिराकारैस्समुदयसत्यलक्षणं प्रतिसम्वेदयते । समुदयसत्यलक्षणं प्रतिसंवेद्य अस्य समुदयसत्यस्याशेषोपरमन्निरोधं निरोधत आकारयति । दुःखसत्यस्याशेषोपरमेच्छातः, अग्रत्वाच्छ्रेष्ठत्वात्तदन्तरत्वात् प्रणीततः, नित्यत्वान्निस्सरणतः । एवमयं चतुर्भिराकारैः निरोधसत्यस्य लक्षणं प्रतिसंवेदयति । प्रतिसम्वेद्य ज्ञेयपरिमार्गणार्थेन, भूतपरिमार्गणार्थेन चतुर्भिर्दुःखैरनुप्रवर्तनार्थेन । निर्वाणगमनायैकायनार्थेन मार्गं मार्ग[तो], न्यायतः, प्रतिपत्तितो, नैर्याणिकतश्च आकारयति । स एवं चतुर्भिराकारैर्मार्गत्यस्य लक्षणं प्रतिसम्वेदयते । अयमस्योच्यते चतुर्ष्वार्यसत्येष्वध्यात्मं प्रत्यात्मं लक्षणप्रतिसंवेदी (यते । अयमस्योच्यते । चतुर्ष्वार्यसत्ये[षु]) मनस्कारः ॥ स एवं प्रत्यात्मिकान् स्कन्धान् प्रत्ययेनोपपरीक्ष्य (#<øbh_Sh 495>#) व्यवचारयित्वा (व्यवचार्य) विपरोक्षकान् विसभागधातुकान् । स्कन्धाननुमानतः पराहन्ति । तेप्येवं धर्माणः ते ऽप्येवंनयपतिता इति । यत्किञ्चित्संस्कृतं सर्वत्र सर्वशः [एवं तदेवं प्रतिसंवेदी मनस्कारः । प्रत्ययेनोपपरीक्ष्यव्यवचारयित्वा(चार्य) विपरोक्षान् विसभागधातुकान् स्कन्धाननुमानतः पराहन्ति । ते ऽप्येवं धर्माणस्ते ऽप्येवं नयपतिता इति यत्किञ्चित्संस्कृतं सर्वत्र सर्वश] एवं तदेवंप्रकृतिकं, तस्य च निरोधः । शान्तः, मार्गो, नैर्याणिको यस्तत्प्रहाणाय तस्य यदा विपक्षोक्तेषु प्रत्यात्मिकेषु स्कन्धेषु सत्यज्ञानं । यच्च विपरोक्षेषु विसभागधातुकेष्वनुमानज्ञानं । तद्धर्मज्ञानान्वयज्ञानयोरुत्पत्तये बीजस्थानीयं भवति । स चायं लक्षणप्रतिसंवेदी मनस्कारः श्रुतचिन्ताव्यवकीर्णो वेदितव्यः । यदा तेषु सत्येष्वयं योगी एवं सम्यक्(g)व्यवचारणान्वयादिभिः षोडशभिराकारैश्चतुर्ष्वार्यसत्येषु निश्चयः [-यं] प्रतिलब्धो भवति । यदुतोपपत्तिसाधनयुक्त्या, यदुत यावद्भाविकतां वा, तदा श्रुतचिन्तामयं मनस्कारं समतिक्रम्य व्यवतीर्णवर्त्तिनमेकान्तेन भावनाकारेणाधिमुच्यते । सो [a]स्य भवत्याधिमोक्षिको मनस्कारः । सत्यालम्बनश्चैकान्तसमाहितश्च [|] स तस्यान्वया[d]द्वे सत्ये अधिकृत्य दुःखसत्यञ्च (#<øbh_Sh 496>#) समुदयसत्यञ्च अपर्यन्तं ज्ञानं प्रतिलभते । येनानित्यमनित्यमित्यनित्यापर्यन्तमधिमुच्यते ॥ एवं दुःखापर्यन्ततां शून्याकाया[रा]पर्यन्ततां, संक्लेशापर्यन्तामपायगमनापर्यन्ततां सम्पत्ति(त्त्य) [पर्यन्त]नां(तां), विपति[त्त्य]पर्यन्ततां, स व्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासा पर्यन्ततां [|] तत्रापर्यन्तेति नास्ति संसारं(रः) सन्स(संस)रत, एषां धर्माणामन्तो नास्ति पर्यन्तः । यावत्सन्सा(संसा)रभाविन एते धर्माः, सन्सा(संसा)रस्य वाशेषोपरमादेषामुपरमो, नास्ति अन्यथोपरम इत्येवं सर्वभवगतिच्युत्युपपादेभ्यः अप्रणिहा(हिता)कारेणासन्निश्रयाकारेण, प्रातिकूल्याथि(धि)कारेणासन्निश्रयाकारेण [|] प्रातिकूल्याधिकारेणाधिमुच्यमान आधिमोक्षिकमनस्कारं भावयति । स एवं सर्वभावोपपत्तिभ्यः । चित्तमुद्वेजयित्वा (-मुद्वेज्य) | उत्त्रास्य । u(t)त्रासयित्वा (स्य) [a]ध्याशयेन निर्वाणे ऽप्यन्यतमान्यतमेनाकारेण प्रणिदधाति । तस्य दीर्घरात्रं तच्चित्रं(त्तं)रूपरतं शब्दगन्धरसस्प्रष्टव्यरतं à(तमा)चितमुपचितं (रूपशब्दगन्धरसस्प्रष्टव्यरतमा(तमा)चितमुपचितं |) रूपशब्दगन्धरसस्प्रष्टव्यैः । येनाध्याशयेनापि निर्वाणं प्रदधते । (#<øbh_Sh 497>#) न प्रस्कन्दति, न प्रसीदति । न संतिष्ठते । न विमुच्यते, न प्रत्युदावर्त्तते (|) मानसं, शान्तधात्वनभिलक्षिततया । परितमनामुपादाय, स पुनः पुनस्तच्चित्तमुद्वेजयत्यु[t]त्रासयति । दुःखसत्यात्समुदयसत्यादुद्वेज्यो[j]त्रास्य पुनः पुनरध्याशयतो निर्वाणे प्रणिदधाति । तथाप्यस्य न प्रस्कन्दति । तत्कस्य हेतोस्तथा ह्यसौ [औ]दारिको [a]स्मि मानो ऽभिसमयाय विबन्धकरः । स मनस्कारानुप्रविष्टः सान्तरव्यन्तरो वर्तते । अहमस्मि संस्कृ(सृ)तवानहमस्मि संसरिष्यामि । अहमस्मि परिनिर्वास्यामि, अहमस्मि(n) परिनिर्वाणाय कुशलान्धर्मान् भावयामि । अहमस्मिदुःखं दुःखतः (|) पश्यामि, समुदयं समुदयतो, निरोधं निरोधतः । अहमस्मि मार्गं मार्गतः पश्यामि । अहमस्मि शून्यं शून्यतो ऽप्रणिहितमप्रणिहिततः । आनिमित्तमानिमित्ततः पश्यामि ममैते धर्मास्तद्धेतोस्तत्प्रत्ययस्य तच्चित्तं न प्रस्कन्दत्या(त्य)ध्याशयम्वाध्याशयतो [a]पि निर्वाणम(त)स्मिमानं निर्ब(विब)न्धका(क)रं विबन्धकार इति लघु लघ्वेव प्रज्ञया प्रतिविध्य, स्वरसानुप्रवृत्तौ मनस्कारमुत्सृज्य, बहिर्धा ज्ञेयालम्बनाद् व्यावर्त्य, मा(म)नस्कारप्रविष्टां, (#<øbh_Sh 498>#) मनस्कारानुगतां, सत्यव्यवचारा(र)णामारभते । स उत्पन्नोत्पन्नं चित्तं निरुध्यमानमनन्तरोत्पन्नेन चित्तेन भज्यमानं पश्यति । प्रवाहानुप्रबन्धयोगेन । स तथाचित्तेन चित्तमालम्बनीकरोत्यवष्टभते । यथास्य यो ऽसौ मनस्कारानुप्रविष्टो ऽस्मिमानो विपक्ष(बन्ध)करः स तस्यावकाशः । पुनर्भवव्युत्पत्तये ॥ तथा प्रयुक्तो ऽयं योगी यत्तस्याश्चित्तसन्ततेः अन्योन्यतां नवनवतामापायिकतां तावत्कालिकतामित्वरप्रत्युपस्थायिताञ्च पौर्वापर्येण पश्यतीदमस्या [a]नित्यताया यत्तस्याश्चित्तसन्ततेः उपादानस्कन्धानुप्रविष्टतां पश्यतीदमस्य दुःखतायास्तत्र यच्चित्तं धर्मं नोपलभते । इदमत्र शून्यतायास्तत्र यस्या एव चित्तसन्ततेः प्रतीत्यसमुत्पन्नतामस्वतन्त्राम्पश्यतीदमस्यानात्मताया[þ |] एवं तावद् दुःखसत्यमवतीर्णो भवति । (#<øbh_Sh 499>#) तस्यैवं भवतीयमपि मे चित्तसन्ततिः । तृष्णाहइतुकी, तृष्णासमुदया, तृष्णाप्रभवा, तृष्णाप्रत्यया [|] अस्या अपि चित्तसन्तेतेर्यो निरोधः सो ऽपि शान्तः । अस्या अपि यो निरोधगामी मार्गः । स नैर्याणिक इत्येवमपरीक्षितमनस्कारपरीक्षायोगेन सूक्ष्मया प्रज्ञया न तान्यार्यसत्यान्यवतीर्णो भवति । तस्यैवमासेवनान्वयाद्भावनान्वयात्तस्याः समसमालम्ब्यालम्बकाज्ञानमुत्पद्यते । येनास्यौदारिकत्वास्मिमानो निर्वाणाभिरतये विबन्धकरः समुदाचरतः । प्रहीयते । निर्वाणे चाध्यायतश्चित्तं प्रदधतः प्रस्कन्दति । नप्रत्युदावर्तते(यति) (|) मानसं । परितमनामुपादाय । अध्याशयतश्चाभिरतिं गृह्णाति । तथाभूतस्यास्य मृदुक्षान्तिसहगतं समसमालम्ब्यालम्बकज्ञानं तदूष्मगतमित्युच्यते । यन्मध्यक्षान्तिपरिगृहीतं तन्मूढे(ढमि)त्युच्यते । यदधिमात्रक्षान्तिसंगृहीतं तन्मध्यानुलोमा क्षान्तिरित्युच्यते ॥ स एवम्बिबन्धकरमस्मिमानं प्रहाय निर्वाणे चाध्याशयरतिं परिगृह्ययो ऽसावुत्तरोत्तरश्चित्तपरिक्षयाभिसंस्कारः । तमभिसंस्कारं समुत्सृज्य अनभिसंस्कारतायां निर्विकल्पचित्तमुपनिक्षिपति । तस्य तच्चित्तं तस्मिन् समये निरुद्धमिव ख्याति । न च तं (तन्) निरुद्धं भवत्यनालम्बनमिव ख्याति । न च तदालम्बनं भवति । तस्य तच्चित्तं प्रशान्तं विगतमिव (#<øbh_Sh 500>#) ख्याति । न च तद्विगतं भवति । न च पुनस्तस्मिं(स्मिन्) समये मधुकरमिद्धावष्टब्धमपि तच्चित्तं निरुद्धमिव ख्याति । न च तन्निरुद्धं भवति । यत्तदेकत्यानां [मन्दानां] मोमूहानामभिसमया [या]भिमानाय भवतीदं पुनश्चित्तमभिसमयायैव, न चिरस्येदानीं सम्यक्त्वं(त्त्व) (|) न्यामावक्रान्तिर्भविष्यतीति । यदि यमीदृशी चित्तस्यावस्था भवति । तस्य तत्सर्वपश्चिमनिर्विकल्पंचित्तं यस्यानन्तरं पूर्वविचारितेषु सत्वेष्वध्यात्ममाभोगं करोति । ते लौकिका अग्रधर्माः । तस्मात्परेणास्य लोकोत्तरमेव चित्तमुत्पद्यते । न लौकिकं [|] सीमा एषा लौकिकानां संस्काराणां, पर्यन्त एषस्तेनोच्यन्ते लौकिका अग्रधर्मा इति । तेषां समनन्तरपूर्वाविचारितानि सत्या[न्या]भ्र(व्र)जति । आभोगसमनन्तरं यथापूर्वानुक्रमः [|] विचारितेषु सत्येषु अनुपूर्वेणैव निर्विकल्पप्रत्यक्षपरोक्षेषु ॥ निश्चयज्ञानं प्रत्यक्षज्ञानमुत्पद्यते । तस्योत्पादात् त्रैधातुकावचराणां दर्शनप्रहातव्यानां क्लेशानां पक्ष्यं दौष्ठुल्यसन्निश्रयसन्निविष्टं तत्प्रहीयते । तस्य प्रहाणात् सचेत्पूर्वमेव कामेभ्यो वीतरागो भवति । सह स(ग?)त्याभिसमयात् । तस्मिन्समये (#<øbh_Sh 501>#) 'नागामीत्युच्यते । तस्य तान्येव लिंगानि वेदितव्यानि । यानि पूर्वमुक्तानि वीतरागस्यायन्तु विशेषः । अयमौपपादुको भवति । तत्र परिनिर्वायी । अनागन्ता पुनरिमं लोकं [|] स चेत् पुनर्यद्भूयो वीतरागो भवति । सह गत्या अभिसमयात् सकृदागामी भवति । सचेत्पुनरवीतरागो भवति । स भूयस्स तस्य दौष्ठुल्यस्य प्रतिप्रश्रब्धेः स्रोत आपन्नो भवति । ज्ञेयेन ज्ञानं समागतं भवति । प्रत्यक्षतया । तेनोच्यते [a]भिसमयतः । तद्यथा क्षत्रियः क्षत्रियेण । सार्धं सम्मुखीभावं तदन्वभिसमयागत इत्युच्यते । एवं ब्राह्मणादयो वेदितव्याः । तस्येमानि लिंगानि चत्वारि ज्ञानान्यनेन प्रतिलब्धानि भवन्ति । सत्त्वचारविहारमनसिकारेषु तीरयतो धर्ममात्रज्ञानमनुच्छेदज्ञानमशाश्वतज्ञानं । प्रतीत्यसमुत्पन्नसंस्कारमायोपमज्ञानविषयो ऽपि चास्य चरतः, सुतीव्रमपि क्लेशपर्यवस्थानं । यद्यपि स्मृतिसंप्रमोषादुत्पद्यते । तदप्यस्याभोगमात्राल्लघु लघ्वेव विगच्छति । तथा अगन्ता भवत्यपायां (यान्) न संचिध्यणिक्षां (विध्य[ति] शिक्षां) व्यतिक्रामति । च तिर्यग्योनि(कृतं) गतं प्राणिनं जीविताद् व्यपरोपयति । (#<øbh_Sh 502>#) न शिक्षां प्रत्याख्याय हानायार्वत्तते । अभव्यो भवति पञ्चानामानन्तर्याणां कर्मणां करणतायै । न स्वयंकृतसुखदुःखं पर्येति, न परकृतं, न स्वयंकृतं च परकृतं च, न स्वयंकारापरकाराहेतुसमुत्पन्नं । न इतो बहिर्धान्यं शास्तारं पर्येषते । न दक्षिणीयं । न परेषां श्रमणब्राह्मणानां सुखावलोकको भवति । सुखपरीक्षकः । नान्यत्र दृष्टधर्माः, प्राप्तधर्मा, पर्यवगाढधर्मा, तीर्णकांक्षस्तीर्णविचिकित्सः, अपरप्रत्ययो ऽनन्यनेयः, शास्तुः शासने धर्मेषु वैशारद्यप्राप्तः । स न कौतूहलमंगलाभ्यां शुद्धिं प्रत्येति । नाप्यष्टमं भवमभिनिर्वर्त्तयति । चतुर्भिरवेत्यप्रसादैः समन्वागतो भवति । तस्य यावल्लौकिकेभ्यो ऽग्रधर्मेभ्य अधिमोक्षिको मनस्कारः सत्यान्यभिसमितवतः दर्शनप्रहातव्येषु क्लेशेषु प्रहीणेषु प्राविवेक्यो मनस्कारः, प्रहाणाय च । (#<øbh_Sh 503>#) अत ऊर्ध्वं यथाप्रतिलब्धं मार्गं भावयतो ऽभ्यस्यतः कामावचराणामधिमात्रमध्यानां क्लेशानां प्रहाणात् सकृदागामी भवति । तस्यापि यानि स्रोत आपन्नस्य लिंगानि । सर्वाणि वेदितव्यानि । अयञ्च विशेषो यद्विषये ऽधरक्लेशस्थानीयेषु अधिमात्रपर्यवस्थानीये ऽपि बद्धं क्लेशपर्यवस्थानमुत्पादयत्याशु चापनयति । सकृच्चेमं लोकमागम्य दुःखस्यान्तं करोति । अनागामी । अनागामिलिंगानि च पूर्वोक्तानीत्येव तत्र सर्वो भावनामार्गः प्रत्यवेक्ष्य प्रत्यवेक्ष्य मीमान्सा(मांस) मनस्कारेण प्रहीणाप्रहीणतां यथाप्रतिलब्धमार्गाभ्यामप्रभावितः । तत्र भावनायाः कतमः स्वभावः [|] कतमत्कर्म । कतमः प्रकारभेदः । यः समाहितभूमिकेन मनस्कारेण लौकिकलोकोत्तरेणैषां कुशलानां संस्कृतानां धर्माणामभ्यासः । परिचयः, सातत्यसत्कृत्य क्रिया । चित्तसन्ततेस्तन्मयता चोपनय[न]मयमुच्यते भावना स्वभावः । तत्र भावनाया अष्टविधं कर्म । एकत्यान्धर्मान्भावयन् प्रतिलभते । एकत्यान्धर्मान्भावनया निषेवते । एकत्यान्धर्मान्विशोधयत्येकत्यान्धर्मान्प्रतिविनोदयत्येकत्यान्धर्मान् परिजानाति । एकत्यान्धर्मान्प्रजहात्येकत्यान् (#<øbh_Sh 504>#) धर्मान् प्रजहात्येकत्यान् धर्मान् साक्षात्करोत्येकत्यान्धर्मान्दूरीकरोति । तत्र ये तावदप्रतिलब्धा धर्माः कुशला वैशेषिकास्तान् प्रतिलभते । एकत्या(त्ये) धर्माभावनया लब्धाः, संमुखीभूताश्च वर्त्त[n]ते । तान्निषेवते । तत्र ये प्रतिलब्धा, न च संमुखीभूतास्ते तज्जातीयैर्धर्मैर्निषेव्यमाणौ(णइ)रायत्यां संमुखीक्रियमाणा[þ], परिशुद्धतरा[þ], पर्यवदाततराश्चोत्पद्यन्ते तत्र ये स्मृतिसंप्रमोषा(t) क्लिष्टा(n)धर्मान्समुदाचरन्ति । तान्कुशलधर्माभ्यासबलेनाधिवासयति । प्रजहाति । विनोदयति । व्यन्तीकरोत्यनुत्पन्नानेव वा प्रहातव्यान्धर्मान्रोगतः परिजानाति । विदूषयति । शल्यतो, गण्डतः, अघतः, अनित्यतो, दुःखतः, शून्यतो, [a]नात्मतश्च परिजानाति । विदूषयति । तस्य परिज्ञानाभ्यासादानन्तर्यमार्ग उत्पद्यते । क्लेशानां प्रहाणाय, येन प्रजहाति । प्रहीणे च पुनर्विमुक्तिं साक्षात्करोति । यथा च यथोपरिमां भूमिमाक्रमते । तथा तथा अधोभूमिकाः प्रहाणाधर्मा दूरी भवन्ति । यावन्निष्ठागमनादिदं भावनीयमष्टविधं कर्म वेदितव्यम् ॥ तत्र भावनायामे (या e)कादशविधः प्रकारभेदो (#<øbh_Sh 505>#) वेदितव्यः तद्यथा शमथभावना, विपश्यनाभावना, [पूर्ववदेव तत्र] लौकिकमार्गभावना, लोकोत्तरमार्गभावना, मृदुमध्याधिमात्रभावना, प्रयोगमार्गभावना, आनन्तर्यविमुक्तिविशेषमार्गभावना [|] तत्र शमथभावना नवाकारायाश्चित्तस्थित्या[ü](ञ्चित्तस्थित्यां) पूर्ववत् । विपश्यनाभावना पूर्ववदेव । तत्र लौकिकमार्गभावना[य]दधोभूमिकानामौदारिकदर्शनतया उपरिभूमीनां च शान्तदर्शनतया, यावदाकिञ्चन्यायतनवैराग्यगमनं [|] तत्र लोकोत्तरमार्गभावना दुःखं वा दुःखतो मनसिकुर्वतः, यावन्मार्गम्वा मार्गतो मनसिकुर्वतः । यदनास्रवेण मार्गेण सम्यग्दृष्ट्यादिकेन यावन्नैवसंज्ञा नासंज्ञायतनवैराग्यगमनं [|] तत्र मृदुमार्गभावना ययौदारिकानधिमात्रान् क्लेशान्प्रजहाति । तत्र मध्यमार्गभावना यया मध्यान् क्लेशान् प्रजहाति । तत्राधि[मात्र]मार्गभावना यया मृदुं क्लेशप्रकारं प्रजहाति । सर्वम्पश्चात्प्रहेयं । तत्र प्रयोगमार्गभावना यया प्रयोगमारभते क्लेश प्रहाणाय । तत्रानन्तर्यमार्गभावना यया प्रजहाति । (#<øbh_Sh 506>#) तत्र विमुक्तिमार्गभावना यया समनन्तरप्रहीणे क्लेशविमुक्तिं साक्षात्करोति । तत्र विशेषमार्गभावना ययास्त (यया त)त ऊर्ध्वं यावदन्यभूमिकस्य क्लेशप्रयोगमारब्धव्यं नारभते । निष्ठागतो वा नारभते । इत्ययमेकादशविधो भावनायाः प्रकारभेदो वेदितव्यः । तस्यैवं भावनाप्रयुक्तस्य कालेन च कालं क्लेशानां प्रहीणाप्रहीणतां मीमान्स(मांस)तः (मानस्य?) कालेन कालं संवेजनीयेषु धर्मेषु चित्तं सम्वेजयतः, कालेनकालमभिप्रमोदनीयेष्वभिप्रमोदयतः सो ऽस्य भवति [रति]संग्राह[को] मनस्कारः । तस्यास्य रतिसंग्राहकस्य मनस्कारस्यासेवनान्वयाद् भावनान्वयाद्बहुलीकारान्वयान्निरवशेषभावनाप्रहातव्या[þ] क्लेशप्रहाणाय सर्वपश्चिमः शैक्षो वज्रोपमः समाधिरुत्पद्यते । तस्योत्पादात्सर्वे भावनाप्रहातव्याः क्लेशाः प्रहीयन्ते । केन कारणेन वज्रोपम इत्युच्यते । तद्यथा (#<øbh_Sh 507>#) वज्र[ü] सर्वेषां तदन्येषां मणिमुक्तावैडूर्यशंखशिलाप्रवाडा(ला)दीनां मणीनां सर्वसारं सर्वदृढं तदन्यान्विलिखति । न त्वन्यैर्मणिभिर्विलिख्यते । एवमेवायं समाधिः सर्वशैक्षसमाधीनामग्र्यः, श्रेष्ठः सर्वसारः सर्वक्लेशानभिभवति । न च पुनरुत्पत्तिक्लेशैरभिभूयते । तस्माद्वज्रोपम इत्युच्यते । तस्य वज्रोपमस्य समाधेः समनन्तरं सर्वक्लेशपक्ष्यं दौष्ठुल्यबीजसमुद्धातादत्यन्ततायै चित्तमधिमुच्यते । (#<øbh_Sh 508>#) गोत्रपरिशुद्धिं चानुप्राप्नोति [|] सर्व दौष्ठुल्य क्लेशोन्धक्षयाय ज्ञानमुत्पद्यते । हेतुक्षयाच्चायत्यां दुःखस्य सर्वेण सर्वमप्रादुर्भावायानुत्पाद ज्ञानमुत्पद्यते । स तस्मिन् समये ऽर्हन् भवति । क्षीणास्रवः, कृतकृत्यः, कृतकरणीयो ऽनुप्राप्तस्वकार्यः परिक्षीणभवसंयोजनः सम्यगाज्ञासुविमुक्तचित्तः । दशभिरशैक्षैर्धर्मैः समन्वागतः । अशैक्षया सम्यग्दृष्ट्या सम्यक्संकल्पेन यावदशैक्षया सम्यग्विमुक्त्या सम्यग्ज्ञानेन [|] स्वचित्तवशवर्ती च भवति । विहारे च मनसिकारे च । समयेन येन कांक्षते । विहारेणार्येण वा, दिव्येन वा, ब्राह्मेण वा, तेन तेन विहरति । यं यमेवाकांक्षते धर्मं मनसि कर्त्तुं कुशलमर्थोपसंहितं । लौकिकं वा लोकोत्तरम्वा, तं तमेव मनसि करोति । तत्रार्यो विहारः शून्य[ता]विहारो(र [à])निमित्तविहारो ऽप्रणिहितविहारो निरोधसमापत्तिविहारश्च । दिव्यो विहारो ध्यानारूप्यविहारः । ब्राह्मो विहारो मैत्रीकरुणामुदितोपेक्षाविहारः । अत्यन्तनिर्मलोभवत्यत्यन्तविमलो ऽत्यन्तब्रह्मचर्यपर्यवसानः । निर्गत इवासि उत्क्षिप्त परि............................................. इत्यपि पंचांगप्रहीणषडंगसमन्वागतः (e)कारक्त............................................... (øbh_Sh (#<øbh_Sh: 509>#) शे(श्रे)-त्तु(त्र)(क्षेत्र?) धर्माश्रयः । प्रणुन्नः प्रत्ये...............................................प्रवियु(मु)क्त चित्तः, सुविमुक्तप्रज्ञः केवलो उक्षि..........च्च...........लि पुरुष इत्युच्यते । प श्चितु.............समन्वागतो भवति । पा लं दृष्ट्वा चैवं सुमनाः । भवति सुष्ठुमनाः उपेक्षको भवति स्मृतः सम्प्रजा[ना]नः । एवं श्रोत्रेण शब्दान्, घ्राणेन गन्धान्, जिह्वया रसान्, कायेन स्प्रष्टव्यान्, मनसा धर्मान् विज्ञाय । मे व........तदूर्ध्व । उपेक्षको विहरति स्मृतः संप्रजा[ना]नः । स तस्मिन् समये अपरिशेषरागक्षयं प्रतिसंवेदयति । स क्षयाद्रागद्वेषमोहानां यत्त्यागं (यस्त्यागः), तन्न करोति........... समचित्तश्च भवति वासी चन्दनकल्पः सेन्द्रो पित्र्याणां देवानां मान्यश्च पूज्यश्च मार्गकाशेषधातुप्रतिष्ठिते च भवति तीर्णः पारगतो ऽन्तिमादेहधारीत्युच्यते । पूर्वकर्मक्लेशाविद्धानां पञ्च स्कन्धानां स्वरसं..........नानु पादानात् वा, निरुपधिशेषनिर्वाणधातौ (प्रविष्टः/प्रविशति) ......परिनिर्वृतो भवति । यथा न संसृतो (तौ) नान्यत्र यद् दुःखं तन्निरुद्धं तव्युपशान्तं तच्छीतीभूतं भव इं गतं । शान्तं शान्तमिदं पदं । यदुत सर्वोपधिप्रतिनिःसर्वसंज्ञाक्षयो विरागो निरोधो निर्वाणं तस्येमानि लिंगान्येवं भागीयानि वेदितव्यानि । (#<øbh_Sh 510>#) पञ्च स्थानान्यु..........भिक्षुः क्षीणास्रवः प्रति । वि विने । क्त मन्यमसं तथा प्रापयितुं मन्ददा त्र म ब्रह्मचर्यं मैथुनं धर्मं प्रतिषेवितुं । संप्रजाना(नो) मृषापभाषितुमभव्यः मन्दविकारेण कामान्परिभोक्तुं । तथा भव्यः स्वयं कृतं सुखं दुःखं प्रत्येतुं । पूर्ववद्यावत्स्वयंकायकारो ऽहेतुसमुत्पन्नमुग्रदुःखं प्रणीतममव्याय कृतस्तुभिः(तिः) | सत्रासं मांसं भक्ष्य(व्य)......... 'अन्यतामान्यतम्वा भयभैरवं........संत्रासमापत्तु रयमसौ वज्रोपमः समाधिरयं प्रयोगनिष्ठो मनस्कारः यः पुनरग्रफलार्हत्त्वसंगृहीतमनस्कारो ऽयं प्रयोगनिष्ठाफलो मनस्कारः । एभिः सप्तभिर्मनस्कारैर्लोकोत्तरेण मार्गेणात्यन्तनिष्ठात् à/प्रा पा तः-त इत्ययमुच्यते सा/मो ध क सर्वेषां सम्यक्संबुद्धानां सश्रावकसंयुक्तानां निर्देशस्थानीयानां साक्षात्का[र]स्थानीयानां तद्यथा सर्वनामकायपदकायव्यंजनकायकाव्यमनु शास्त्राणि ॥ मातृका ॥ ॥ उद्दानम् ॥ लक्षणप्रतिसंवेदी स्यात्तथैवाधिमोक्षिकः । प्राविवेक्यरतिग्राही तद्व्यामीमान्स(मांस)कः ॥ पुनः प्रयोगनिष्ठा कृत्युत्तरतत्फलः पश्चिमो भवेत् । (#<øbh_Sh 511>#) मनस्कारश्च, ध्यानानां आरूप्याना(णां) विभागता ॥ समापत्ती(त्तिर)अभिज्ञाश्च उपपत्तिश्च लिङ्गता । सत्यानां व्यवचारश्च प्रतिवेधस्तथैव च ॥ भावनाया विभङ्गश्च निष्ठा भवति पश्चिमा ॥ ॥ श्रावकभूमौ चतुर्थं योगस्थानम् ॥ ॥ समाप्ता श्रावकभूमिः ॥