Sravakabhumi Based on the edition SrÃvakabhÆmi, The First Chapter, Revised Sanskrit Text and Japanese Translation, ed. ÁrÃvakabhÆmi Study Group (The Institute for Comprehensive Studies of Buddhism, Taisho University), Tokyo 1998 (Taisho University Sogo Bukkyo Kenyujo, 4). = Ábh I SrÃvakabhÆmi, The Second Chapter with AsamÃhità bhÆmi÷, ÁrutamayÅ bhÆmi÷, CintÃmayÅ bhÆmi÷, Revised Sanskrit Text and Japanese Translation, ed. ÁrÃvakabhÆmi Study Group (The Institute for Comprehensive Studies of Buddhism, Taisho University), Tokyo 2007 (Taisho Daigaku Sogobukkyo Kenyujo, 18). = Ábh II Input by Klaus Wille, G”ttingen (Germany) Tibetan "accented z" = 'z #<...># = BOLD for references ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ (#<Ábh I 8>#) riÇ ba yin te / de ni sgrib pa 'zes bya'o // rgyu gaÇ dag gis yoÇs su mya Çan las 'da' ba'i chos can rnams yoÇs su mya Çan las ma 'das pa'i rgyu ni b'zi po de dag yin no // de dag kyaÇ gaÇ gi tshe saÇs rgyas 'byuÇ ba daÇ dam pa'i chos Çan pa daÇ rjes su mthun pa'i gdams Çag rjes su bstan pa r¤ed ciÇ rgyu de dag kyaÇ med par gyur pa, de'i tshe na dge ba'i rtsa ba dag yoÇs su smin ciÇ rim gyis yoÇs su mya Çan las 'da' bar yaÇ 'gyur ro // yoÇs su mya Çan las mi 'da' ba'i chos can rnams ni Çes pa'i tshogs la gnas pa yin pas / de dag ni rkyen r¤ed kyaÇ ruÇ ma r¤ed kyaÇ ruÇ ste / rnam pa thams cad kyi thams cad du yoÇs su mya Çan las 'da' ba'i skal ba med pa kho na yin no // (I)-A-II-4 Ms.-, Sh.-, W.*60-10, P.3b6, D.3b1, N.4b3, Co.3b2, Ch.396b7 de la yoÇs su mya Çan las 'da' ba'i chos can rnams kyi gaÇ dag ma tshaÇ 'ziÇ med la ¤e bar ma gyur na yoÇs su mya Çan las mi 'da' ba'i rkyen rnams gaÇ 'ze na / smras pa / rkyen g¤is te / g¤is gaÇ 'ze na/ gtso bo daÇ dman pa'o // (I)-A-II-4-a Ms.-, Sh.-, P.3b7, D.3b2, N.4b4, Co.3b3, Ch.396b10 rkyen gtso bo gaÇ 'ze na / smras pa / 'di lta ste / dam pa'i chos kyi dbaÇ du byas pa'i g'zan gyi sgra daÇ / naÇ gi tshul b'zin yid la byed pa'o // (I)-A-II-4-b Ms.-, Sh.-, W.*60-28, P.3b8, D.3b2, N.4b5, Co.3b3, Ch.396b11 rkyen dman pa gaÇ 'ze na / smras pa / rkyen dman pa ni maÇ ste / 'di lta ste / Ãtmasampat, parasampat, kuÓalo dharmacchandah, pravrajyÃ, ÓÅlasaævara÷, indriyasaævara÷, bhojane mÃtraj¤atÃ, pÆrvarÃtrÃpararÃtraæ, jÃgarikÃnuyoga÷, saæprajÃnadvihÃritÃ, prÃvivekyaæ, nivaraïaviÓuddhi÷, samÃdhisaæniÓrayaÓ ca // (#<Ábh I 10>#) (I)-A-II-4-b-(1) Ms.2a1L, Sh.5-3, W.*60-33, P.4a2, D.3b4, N.4b6, Co.3b5, Ch.396b15 de la bdag gi 'byor pa gaÇ 'ze na / mir gyur pa daÇ / yul dbus su skyes pa daÇ /] indriyair avikalatÃ, Ãyatanagata÷ prasÃda÷, apariv­ttakarmÃntatà // (I)-A-II-4-b-(1)-i Ms-2a1L, Sh.5-3, P.4a3, D.3b5, N.4b7, Co.3b6, Ch.396b17 tatra manu«yatvaæ katamat / yathÃpÅhaikatyo manu«yÃïÃæ sabhÃgatÃyÃæ pratyÃjÃto bhavati / puru«aÓ ca puru«endriyeïa samanvÃgata÷ strÅÓ ca / idam ucyate manu«yatvam // (I)-A-II-4-b-(1)-ii Ms.2a1R, Sh.5-8, P.4a4, D.3b5, N.5a1, Co.3b6, Ch.396b19 ÃryÃyatane pratyÃjÃti÷ katamà / yathÃpÅhaikatyo madhye«u janapade«u pratyÃjÃto bhavati, pÆrvavad yÃvad yatra gati÷ satpuru«ÃïÃm / iyam ucyate ÃryÃyatane pratyÃjÃti÷ // (I)-A-II-4-b-(1)-iii Ms-2a2L, Sh.6-1, W.*60-33, P.4a5, D.3b6, N.5a2, Co.4a1, Ch.396b21 indriyair avikalatà katamà / yathÃpÅhaikatyo 'ja¬o bhavaty ane¬aka iti vistara÷ / aÇgapratyaÇgÃvikalo và yadrÆpeïÃÇgapratyaÇgÃvaikalyena ÓrotrÃvaikalyÃdikena bhavya÷ kuÓalapak«asamudÃgamÃya / idam ucyate indriyÃvaikalyam // (|)-A-II-4-b-(1)-iv Ms.2a3L, Sh.6-6, P.4a7, D.3b7, N.5a3, Co.4a2, Ch.396b25 Ãyatanagata÷ prasÃda÷ katama÷ / yathÃpÅhaikatyena tathÃgatapravedite dharmavinaye Óraddhà pratilabdhà bhavati cetasa÷ prasÃda÷ / ayam ucyate Ãyatanagata÷ prasÃda÷ / tatrÃyatanaæ tathÃgatapravedito dharmavinaya÷ sarve«Ãæ laukikalokottarÃïÃæ ÓukladharmÃïÃm utpattaye / yà punar atra Óraddhà tena pÆrvaÇgamenÃdhipatyena sa Ãyatanagata÷ prasÃda÷ / sarvakleÓamalakalu«yÃpanayanat // (#<Ábh I 12>#) (I)-A-II-4-b-(1)-v Ms.2a4L, Sh.6-13, W.*60-35, P.4b1, D.4a2, N.5a6, Co.4a5, Ch.396c2 apariv­ttakarmÃntatà katamÃ/ yena pa¤cÃnÃm ÃnantaryÃïÃæ karmaïÃæ, tadyathà mÃt­vadhÃt pit­vadhÃd arhadvadhÃt saæghabhedÃt tathÃgatasyÃntike du«ÂacittarudhirotpÃdÃd anyatamÃnyatamÃd Ãnantaryaæ karma d­«Âa eva dharme na k­taæ bhavati nÃdhyÃcaritam iyam ucyate 'pariv­ttakarmÃntateti / imÃni pa¤cÃnantaryÃïi karmÃïi k­topacitÃni d­«Âa eva dharme parivartyÃbhavyo bhavati parinirvÃïÃyÃryamÃrgasyotpattaye / tasmÃd etÃni pariv­ttakarmÃntatety ucyate // svayam evÃnena sa ÃtmabhÃva ebhi÷ pa¤cabhir aÇgai÷ saæpÃdito bhavati / tasmÃd Ãtmasaæpad ity ucyate // (I)-A-II-4-b-(2) Ms.2a6L, Sh.7-1, W.*61-2, P.4b5, D.4a5, N.5b5, Co,4b1, Ch.396c9 parasampat katamà / tadyathà buddhÃnÃm utpÃda÷, saddharmadeÓanÃ, deÓitÃnÃæ dharmÃïÃm avasthÃnam, avasthitÃnÃæ ca dharmÃïÃm anupravartanam, parataÓ ca pratyanukampà // (I)-A-II-4-b-(2)-i Ms.2a6M, Sh.7-4, P.4b6, D.4a6, N.5b3, Co.4b2, Ch.396c11 tatra buddhÃnÃm utpÃda÷ katama÷ / yathÃpÅhaikatya÷ sarvasattve«u kalyÃïahitÃdhyÃÓayam utpÃdya prabhÆtair du«karasahasrair mahatà ca puïyaj¤ÃnasambhÃreïa [bskal pa graÇs med pa gsum gyis tha ma÷i lus phyi ma]-ÃtmabhÃvapratilambhe bodhimaï¬e ni«adya, pa¤ca nivaraïÃni prahÃya, catur«u sm­tyupasthÃne«u sÆpasthitacitta÷, saptatriæÓadbodhipak«yÃn dharmÃn bhÃvayitvÃnuttarÃæ samyaksaæbodhim abhisaæbudhyate / ayam ucyate buddhÃnÃm utpÃda÷ / atÅtÃnÃgatapratyutpanne«v adhvasu evam eva [saÇs rgyas bcom ldan 'das thams cad de kho na b'zin du 'byuÇ ba yin no //] (#<Ábh I 14>#) (I)-A-II-4-b-(2)-ii Ms-2a8L, Sh.7-12, P.5a2, D.4b2, N.5b5, Co.4b5, Ch.396c18 saddharmadeÓanà katamà / ta evaæ buddhà bhagavanto loka utpadya tasyaiva ca ÓrÃvakà lokÃnukampÃm upÃdÃya catvÃry ÃryasatyÃny Ãrabhya du÷khasamudayanirodhamÃrgÃn dharmadeÓanÃæ vartayanti, yad uta sÆtrageyavyÃkaraïagÃthodÃnanidÃnÃvadÃnetiv­ttakajÃtakavaipulyÃdbhutadharmopadeÓÃn / iyam ucyate saddharmasya deÓanà / sadbhir ayaæ dharmo niryÃto deÓita÷ praÓasto buddhaiÓ ca buddhaÓravakaiÓ ca / [de'i phyir dam pa'i chos te / de bÓad pa gaÇ yin pa des ni dam pa'i chos ston pa 'zes bya'o //] (1)-A-II-4-b-(2)-iii Ms-2b1L, Sh.7-17, P.5a6, D.4b5, N.6a2, Co.5a1, Ch.396c27 deÓitÃnÃæ dharmÃïÃm avasthÃnaæ katamat / deÓite saddharme pravartite dharmacakre yÃvac ca buddho bhagavÃn jÅvati ti«Âhati ca parinirv­te ca buddhe bhagavati yÃvatà kÃlena pratipattir na hÅyate saddharmaÓ ca nÃntardhÅyate / idam ucyate saddharmasyÃvasthÃnaæ / [gnas pa de yaÇ don dam pa'i chos mÇon sum du bya ba'i tshul gyis yin par rig par bya'o //] (I)-A-II-4-b-(2)-iv Ms.2b2L, Sh.8-5, P.5a8, D.4b7, N.6a4, Co.5a3, Ch.397a1 avasthitÃnÃæ dharmÃïÃm anupravartanaæ katamat / yat ta evÃdhigantÃra÷ saddharmasya saddharmasÃk«ÃtkriyÃyai bhavyÃæ pratibalatÃæ janÃnÃæ viditvà yathÃdhigatÃm evÃnulomikÅm avavÃdÃnuÓÃsanÅm anupravartayanti / idam ucyate 'vasthitÃnÃæ dharmÃïÃm anupravartanam // (I)-A-II-4-b-(2)-v Ms.2b2R, Sh.8-10, P.5b2, D.5a1, N.6a5, Co.5a3, Ch.397a4 parata÷ pratyanukampà katamà / para ucyante dÃyakadÃnapatayah te yÃni tasyÃnulomikÃni jÅvitopakaraïÃni tai÷ pratyanukampante, yaduta (#<Ábh I 16>#) cÅvarapiï¬apÃtaÓayanÃsanaglÃnapratyayabhai«ajyapari«kÃrair, iyam ucyate parata÷ pratyanukampà // (I)-A-II-4-b-(3) Ms.2b3M, Sh.8-15, W.*61-8, P.5b4, D.5a2, N.6a5, Co.5a6, Ch.397a7 kuÓalo dharmacchanda÷ katama÷ / yathÃpÅhaikatyas tathÃgatasya và tathÃgataÓrÃvakasya vÃntikÃd dharmaæ Órutvà ÓraddhÃæ pratilabhate / sa tÃæ pratilabhya, idaæ pratisaæÓik«ate / "saæbÃdho g­hÃvÃso rajasÃm ÃvÃsa÷ / abhyavakÃÓaæ pravrajya yan nv ahaæ sarvaæ ka¬atravargaæ dhanadhÃnyahiraïyaæ cots­jya svÃkhyÃte dharmavinaye samyag evÃgÃrÃd anagÃrikÃæ pravrajeyaæ, pravrajitvà ca pratipattyà saæpÃdayeyam" iti / ya eva samutpannaÓ chanda÷ kuÓale«u dharme«u, ayam ucyate kuÓalo dharmacchanda÷ // (I)-A-II-4-b-(4) Ms.2b5L, Sh.9-4, W.*66-10, P.5b8, D.5a5, N.6b2, Co.5b2, Ch.397a14 pravrajyà katamà / yà tam eva kuÓalaæ dharmacchandam adhipatiæ k­tvà j¤apticaturthena và karmaïopasaæpac chrÃmaïeraÓÅlasamÃdÃnaæ và / iyam ucyate pravrajyà // (I)-A-II-4-b-(5) Ms.2b5M, Sh.9-8, W.*61-12, P.6a1, D.5a6, N.6b5, Co.5b3, Ch.397a16 ÓÅlasaævara÷ katama÷ / sa tathà pravrajita÷ ÓÅlavÃn viharati, prÃtimok«asaævarasaæv­ta÷, ÃcÃragocarasaæpanna÷, aïumÃtre«v avadye«u bhayadarÓÅ, samÃdÃya Óik«ate Óik«Ãpade«u / ayam ucyate ÓÅlasaævara÷ // (I)-A-II-4-b-(6) Ms.2b6L, Sh.9-13, W.*61-20, P.6a3, D.5a7, N.6b5, Co.5b5, Ch.397a19 indriyasaævara÷ katama÷ / sa tam eva ÓÅlasaævaraæ niÓrityÃrak«itasm­tir bhavati nipakasm­ti÷ sm­tyÃrak«itamÃnasa÷ samÃvasthÃvacÃraka÷ / sa cak«u«Ã rÆpÃïi d­«Âvà na nimittagrÃhÅ bhavati, nÃnuvyaæjanagrÃhÅ, yato 'dhikaraïam asya pÃpakà akuÓalà dharmÃÓ cittam anusraveyu÷, te«Ãæ saævarÃya (#<Ábh I 18>#) pratipadyate, rak«ati cak«urindriyam, cak«urindriyeïa saævaram apadyate / sa Órotreïa ÓabdÃn, ghrÃïena gandhÃn, jihvayà rasÃn, kÃyena spra«ÂavyÃni, manasà dharmÃn vij¤Ãya na nimittagrÃhÅ bhavati nÃnuvyaæjanagrÃhÅ, yato 'dhikaraïam asya pÃpakà akuÓalà dharmÃÓ cittam anusraveyu÷, te«Ãæ saævarÃya pratipadyate, rak«ati mana-indriyaæ, mana-indriyeïa saævaram Ãpadyate / ayam ucyate indriyasaævara÷ // (I)-A-II-4-b-(7) Ms.2b8M, Sh.10-4, W.*62-7, P.6a8, D.5b4, N.7a2, Co.6a2, Ch.397b1 bhojane mÃtraj¤atà katamà / sa tathà saæv­tendriya÷ pratisaækhyÃyÃhÃram Ãharati, na darpÃrthaæ na madÃrthaæ na maï¬anÃrthaæ na vibhÆ«aïÃrthaæ, yÃvad evÃsya kÃyasya sthitaye yÃpanÃyai jighatsoparataye brahmacaryÃnugrahÃya iti / paurÃïÃæ ca vedanÃæ prahÃsyÃmi, navÃæ ca notpÃdayi«yÃmi / yÃtrà ca me bhavi«yati balaæ ca sukhaæ cÃnavadyatà ca sparÓavihÃratà ca / iyam ucyate bhojane mÃtraj¤atà // (I)-A-II-4-b-(8) Ms.3a1M, Sh.10-11, W.*62-10, P.6b3, D.5b6, N.7a4, Co.6a5, Ch.397b7 pÆrvarÃtrÃpararÃtraæ jÃgarikÃnuyoga÷ katama÷ / sa tathà bhojane mÃtraj¤o divà caÇkramani«adyÃbhyÃm ÃvaraïÅyebhyo dharmebhyaÓ cittaæ pariÓodhayati / sa rÃtryÃ÷ prathame yÃme caÇkramani«adyÃbhyÃm ÃvaraïÅyebhyo dharmebhyaÓ cittaæ pariÓodhya, tato vihÃrÃn nirgamya bahir vihÃrasya pÃdau prak«Ãlya, dak«iïena pÃrÓvena siæhaÓayyÃæ kalpayaty pÃde pÃdam ÃdhÃya, Ãlokasaæj¤Å sm­ta÷ saæprajÃnann utthÃnasaæj¤Ãm eva manasikurvan, sa rÃtryÃ÷ paÓcime yÃme laghu laghv eva prativibudhya, (#<Ábh I 20>#) caÇkramani«adyÃbhyÃm ÃvaraïÅyebhyo dharmebhyaÓ cittaæ pariÓodhayati. iyam ucyate pÆrvarÃtrÃpararÃtraæ jÃgarikÃnuyuktatà // (I)-A-II-4-b-(9) Ms.3a3M, Sh.11-10, W.*62-34, P.6b7, D.6a3, N.7b1, Co.6b2, Ch.397b16 saæprajÃnadvihÃrità katamà / sa tathà jÃgarikÃnuyukto 'bhikramapratikrame saæprajÃnadvihÃrÅ bhavati, Ãlokitavyavalokite saæmi¤jitaprasÃrite sÃæghÃÂÅcÅvarapÃtradhÃraïe 'ÓitapÅtakhÃditasvÃdite nidrÃklamavinodane gate sthite ni«aïïe Óayite jÃg­te bhëite tÆ«ïÅæbhÃve saæprajÃnadvihÃrÅ bhavati / iyam ucyate saæprajÃnadvihÃrità // (I)-A-II-4-b-(10) Ms.3a4M, Sh.12-4, W.*63-9, P.7a2, D.6a5, N.7b3, Co.6b4, Ch.397b22 prÃvivekyaæ katamat / sa ebhir dharmai÷ parikarmabhÆmiæ Óodhayitvà viviktÃni ÓayanÃsanÃny adhyÃvasaty araïyÃni v­k«amÆlÃni ÓÆnyÃgÃrÃïi parvatakandaragiriguhÃpalÃlapuæjÃbhyavakÃÓaÓmaÓÃnavanaprasthÃni prÃntÃni ÓayanÃsanÃni / idam ucyate prÃvivekyam // (I)-A-II-4-b-(11) Ms.3a5L, Sh.13-1, W.*63-11, P.7a4, D.6a7, N.7b5, Co.6b5, Ch.397b26 nivaraïaviÓuddhi÷ katamà / so 'raïyagato và v­k«amÆlagato và ÓÆnyÃgÃragato và pa¤cabhyo nivaraïebhyaÓ cittaæ viÓodhayati, kÃmacchandÃd vyÃpÃdÃt styÃnamiddhÃd auddhatyakauk­tyÃd vicikitsÃyÃ÷ / sa ebhyo nivaraïebhyaÓ cittaæ viÓodhya vinivaraïam samÃdhikalyatÃyÃm avasthÃpayati / iyam ucyate nivaraïaviÓuddhi÷ // (I)-A-II-4-b-(12)-(i),(ii),(iii),(iv) Ms.3a6L, Sh.14-1, W.*63-16, P.7a6, D.6b2, N.7b7, Co.6b7, Ch.397c2 samÃdhisaæniÓraya÷ katama÷ / sa pa¤ca nivaraïÃni prahÃya cetasa upakleÓakarÃïi saækleÓakarÃïi / viviktaæ kÃmair viviktaæ pÃpakair akuÓalair dharmai÷ savitarkaæ savicÃraæ vivekajaæ prÅtisukhaæ prathamaæ dhyÃnam upasaæpadya viaharati / (#<Ábh I 22>#) sa vitarkavicÃrÃïÃæ vyupaÓamÃd adhyÃtmasaæprasÃdÃc cetasa ekotÅbhÃvÃd avitarkam avicÃraæ samÃdhijaæ prÅtisukhaæ dvitÅyaæ dhyÃnam upasaæpadya viharati / sa prÅter virÃgÃd upek«ako viharati sm­ta÷ saæprajÃnan sukhaæ ca kÃyena pratisaævedayate yat tad Ãryà Ãcak«ate "upek«aka÷ sm­timÃn sukhavihÃrÅti t­tÅyaæ dhyÃnam upasaæpadya viharati / sa sukhasya ca prahÃïÃd du÷khasya ca prahÃïÃt pÆrvam eva ca saumanasyadaurmanasyayor astaægamÃd adu÷khÃsukham upek«Ãsm­tipariÓuddhaæ caturthaæ dhyÃnam upasaæpadya viharati / ayam ucyate samÃdhisaæniÓraya÷ // (I)-A-II' Ms.3a8R, Sh.15-10, W.'63-21, P.7b4, D.6b6, N.8a5, Co.7a6, Ch.397c11 so 'nayÃnupÆrvyÃ-uttarottarÃn viÓi«ÂÃn viÓi«ÂatarÃn viÓi«ÂatamÃn pratyayÃn ÃtmasampatpÆrvÃn samÃdhisaæniÓrayaparyavasÃnÃn samudÃnayati / evaæ pariÓuddhe citte paryavadÃte anaægaïe vigatopakleÓe ­jubhÆte karmaïye sthite ÃniæjyaprÃpte, sacet catvÃry ÃryasatyÃny Ãrabhya te«Ãæ parij¤Ãyai prahÃïÃya sÃk«ÃtkriyÃyai bhÃvanÃyai parato gho«am avavÃdÃnuÓÃsanÅæ labhate, evam asau bhavyo bhavati pratibalaÓ ca yogavihitasya manaskÃrasyotpÃdanÃya tatpÆrvikÃyÃÓ ca samyagd­«Âe÷, yayà catvÃry ÃryasatyÃny abhisamÃgacchati, vimukti¤ ca paripÆrayati, nirupadhiÓe«e ca nirvÃïadhÃtau parinirvÃti / tatra yà samyagdarÓanam upÃdÃya vimuktiparipÆri÷ nirupadhiÓe«aparinirvÃïaæ cÃyaæ gotrasamudÃgamo veditavya÷ / tatrÃtmasaæpadam upÃdÃya yÃvat samÃdhisaæniÓrayo 'yaæ hÅna÷ samudÃgamapratyayo veditavya÷ / tatra yaÓ catu÷satyadeÓanÃvavÃdÃdhipateya÷ parato gho«o yaÓ ca yoniÓo manaskÃra÷, ayaæ pradhÃna÷ samudÃgamapratyayo veditavya÷ / idam ucyate gotravyavasthÃnam // (#<Ábh I 24>#) (I)-A-III Ms.3b3R, Sh.16-7, W.*63-36, P.8a4, D.7a5, N.8b4, Co.7b5, Ch.397c25 gotrasthasya pudgalasya katamÃni liÇgÃni / Ãha / yÃny aparinirvÃïadharmakasya liÇgÃni tadviparyayeïa gotrasthasya pudgalasya liÇgÃni veditavyÃni // (I)-A-III' Ms.3b4M, Sh.16-11, P.8a5, D.7a6, N.8b5, Co.7b6, Ch.397c27 kÃni punar aparinirvÃïadharmakaliÇgÃni yai÷ samanvÃgato 'parinirvÃïadharmaka÷ pudgala÷ "aparinirvÃïadharmako 'yam" iti vij¤eya÷ / Ãha / bahÆny aparinirvÃïadharmakaliÇgÃni pradeÓamÃtraæ tu nirdek«yÃmi // (I)-A-IIl-a Ms.3b5L, Sh.16-15, P.8a7, D.7a7, N.8b6, Co.7b7, Ch.398a1 ihÃparinirvÃïadharmakasya pudgalasyÃdita evÃlayat­«ïà sarveïa sarvaæ sarvathà ca sarvabudhdhair ÃÓrayasaænivi«Âà aprahÃïadharmiïÅ bhavaty anutpŬyà dÆrÃgatà pragìhasaænivi«Âà / idaæ prathamam agotrasthasya pudgalasya liÇgam // (I)-A-IIl-b Ms.3b6L, Sh.16-19, P.8b1, D.7b2, N.9a1, Co.8a2, Ch.398a6 punar aparam agotrastha÷ pudgala÷ / anekaparyÃyeïa saæsÃrado«Ãn vicitrÃn prabhÆtÃæÓ ca ÓrutvÃ, nirvÃïaguïÃæÓ cÃnekaparyÃyeïa vicitrÃn prabhÆtÃæÓ ca ÓrutvÃ, parÅttam api prapa¤ce saæsÃre do«adarÓanam ÃdÅnavadarÓanaæ saævegamÃtrakaæ notpÃditavÃn atÅtam adhvÃnam upÃdÃya, notpÃdayi«yaty anÃgatam adhvÃnam upÃdÃya, notpÃdayati vartamÃnam adhvÃnam upÃdÃya, parÅttakalÃmÃtrakam avaramÃtrakaæ nirvÃïe t­«ïÃk«aye virÃge nirodhe guïadarÓanam anuÓaæsadarÓanaæ prasÃdamÃtrakam atÅtÃnÃgatapratyutpannam adhvÃnam upÃdÃya notpÃditavÃn notpÃdayi«yati notpÃdayati / idaæ dvitÅyam agotrasthaæ liÇgam // (#<Ábh I 26>#) (I)-A-IIl-c Ms.3b7R, Sh.17-9, P.8b4, D.7b5, N.9a4, Co.8a6, Ch.398a17 punar aparam agotrastha÷ pudgala÷ / Ãdita evÃdhimÃtreïÃhrikyÃnapatrÃpyeïa samanvÃgato bhavati / yenÃyam agh­ïacittaÓ cÃsaækucitacittaÓ ca prah­«ÂacittaÓ ca sarvaæ pÃpam adhyÃcarati / na ca kadÃcit tan nidÃnaæ vipratisÃrÅ bhavati / [g'zi des tshe 'di'i zaÇ ziÇ daÇ bcas pa'i bdag ¤id ¤ams pa kho na tsam du mthoÇ bar zad de /] idaæ t­tÅyam agotrasthaæ liÇgam // (I)-A-IIl-d Ms.4a1L, Sh.17-14, P.8b7, D.7b6, N.9a5, Co.8b1, Ch.398a23 punar aparam agotrastha÷ pudgala÷ / sarvÃkÃraparipÆrïe sphuÂe yukte citre gamake du÷khaæ vÃrabhya samudayaæ và nirodhaæ và mÃrgaæ và saddharme deÓyamÃne na labhate cetasa ÃvarjanamÃtrakam adhimuktimÃtrakaæ ca / [spu ziÇ 'zes byed pa'am / mchi ma bkrug ces byed pa thob par gyur pa lta ci smos te /] atÅtÃnÃgatapratyutpannam adhvÃnam upÃdÃya / idaæ caturtham agotrasthaæ liÇgam // (I)-A-IIl-e Ms.4a2M, Sh.18-7, P.9a2, D.8a1, N.9b1, Co.8b3, Ch.398b1 punar aparam agotrastha÷ pudgala÷ / sacet kadÃcit karhicit svÃkhyÃte dharmavinaye pravrajati, sa rÃjÃbhinirïÅto vÃ, corÃbhinirïÅto vÃ, ­ïÃrto và bhayÃrto vÃjÅvikÃbhayabhÅto vÃ, nÃtmadamÃya, nÃtmaÓamÃya, nÃtmaparinirvÃïÃya, (#<Ábh I 28>#) na ÓrÃmaïyÃya, na brÃhmaïyÃya, tathà pravarjito 'pi sÃrdhaæ g­hasthapravarjitai÷ sthita÷, praïidhÃya brahmacaryaæ carati, "devo và syÃæ devÃnyataro ve"ti, Óik«Ãæ và pratyÃkhyÃya prahÃïÃya varttate / du÷ÓÅlo và bhavaty anta÷pÆtir avasruta÷ kaÓaæbakajÃta÷ ÓaækhasvarasamÃcÃra÷, aÓramaïa÷ Óramaïapratij¤a÷, abrahmacÃrÅ brahmacÃripratij¤a÷. atÅtÃnÃgatapratyutpanne«v adhvasv agotrasthasya pudgalasyaivam eva pravrajyà veditavyà / na cÃÓik«ÃkÃmasya pudgalasya pravrajyopasaæpadbhik«ubhÃva÷ / tad anena paryÃyeïÃnenÃbhisandhinÃrthato [rab tu byuÇ ba ma yin gyi rab tu byuÇ ba'i rtags daÇ cha lugs 'dzin pa tsam gyis rab tu byuÇ ba] iti saækhyÃæ gacchati / idaæ pa¤camam agotrasthasya pudgalasya liÇgam // (I)-A-IIl-f Ms.4a4M, Sh.18-17, P.9b2, D.8a7, N.9b7, Co.9a3, Ch.398b18 punar aparam agotrastha÷ pudgala÷ / yat kiæcit kuÓalaæ karma karoti kÃyena vÃcà manasà vÃ, tat sarvaæ bhavÃbhiprÃyo và viÓi«Âam Ãyatipunarbhavam abhiprÃrthayamÃna÷, bhogÃbhiprÃyo và viÓi«Âaæ bhogam abhiprÃrthayamÃno karoti / idaæ sa«Âham agotrasthasya pudgalasya liÇgam // evaæbhÃgÅyÃni cÃsya bahÆni liÇgÃni saævidyante yai÷ samanvÃgato 'parinirvÃïadharmako 'parinirvÃïadharmaka iti saækhyÃæ gacchati // (I)-A-IV Ms.4a5M, Sh. 19-7, W.*64-6, P.9b5, D.8b3, N. 10a2, Co.9a5, Ch.398b25 tatra katame gotrasthÃ÷ pudgalÃ÷ / Ãha / asti gotrastha÷ pudgala÷ / gotra eva sthito nÃvatÅrïo na ni«krÃnta÷, gotrastho 'vatÅrïo na ni«krÃnta÷, gotrastho 'vatÅrïo ni«krÃnta÷, m­dvindriya÷, madhyendriya÷, tÅk«ïendriya÷, rÃgacarita÷, (#<Ábh I 30>#) dve«acarita÷, mohacarita÷, ak«aïyopapanna÷, k«aïyopapanna÷, pramatta÷, apramatta÷, mithyÃpratipanna÷, amithyÃpratipanna÷ Ãv­ta÷, anÃv­ta÷, dÆre, antike, paripakvaÓ cÃparipakvaÓ ca, viÓuddhaÓ cÃviÓuddhaÓ ca // (I)-A-IV-a Ms.(4a7L), Sh.19-15, P.10a1, D.8b6, N.10a6, Co.9b2, Ch.398c4 tatra katamo gotrastha÷ pudgalo gotra eva sthito nÃvatÅrïo na ni«krÃnta÷ / yathÃpÅhaikatya÷ pudgalo lokottaradharmabÅjai÷ samanvÃgato bhavati / na ca punar adyÃpi labhate satpuru«asaæsevÃæ vÃgamya saddharmaÓravaïaæ và tathÃgatapravedite dharmavinaye ÓraddhÃæ, na ÓÅlaæ samÃdadÃti, na Órutam udg­hïÃti, na tyÃgaæ b­æhayati, na d­«Âim ­jÆkaroti / ayaæ gotra eva sthito nÃvatÅrïo na ni«krÃnta÷ // (I)-A-IV-b Ms.(4b1L), Sh.19-22, P.10a4, D.9a1, N.10b1, Co.9b4, Ch.398c11 katamo gotrastho 'vatÅrïo na ni«krÃnta÷ / [sÇar bÓad pa'i nag po'i phyogs las] viparyayeïa Óuklapak«eïa gotrasthaÓ cÃvatÅrïaÓ ca veditavya÷ / ayaæ tu viÓe«o no tu lÃbhÅ bhavaty ÃryamÃrgasya tatphalasya ca kleÓavisaæyogasya // (I)-A-IV-c Ms.4b1M, Sh.20-4, P.10a6, D.9a2, N.10b2, Co.9b5, Ch.398c15 katamo gotrasthaÓ cÃvatÅrïaÓ ca ni«krÃntaÓ ca / etad evoktvÃyaæ viÓe«o lÃbhÅ bhavaty ÃryamÃrgasya tatphalasya ca kleÓavisaæyogasya // (I)-A-IV-d Ms.(4b2L), Sh.20-7, P.10a7, D.9a3, N.10b3, Co.9b6, Ch.398c17 tatra m­dvindriya÷ pudgala÷ katama÷ / yasya pudgalasya j¤eye vastuny (#<Ábh I 32>#) Ãlambane 'tyarthaæ dhandhavÃhÅnÅndriyaïi bhavanti mandavahÅni và Órutamayena và cintÃmayena và bhÃvanÃmayena và manasikÃreïa saæprayuktÃni, yaduta Óraddhà vÅryaæ sm­ti÷ samÃdhi÷ praj¤Ã và na samarthÃni na pratibalÃni dharmasya và prativedhÃyÃrthasya vÃÓu ca prativedhÃya tattvasya / ayam ucyate m­dvindriya÷ pudgala÷ // (I)-A-IV-e Ms.4b3L, Sh.20-15, P.10b1, D.9a5, N.10b5, Co.10a1, Ch.398c23 tatra madhyendriya÷ katama÷ / yasya nÃtyarthaæ j¤eye vastuny Ãlambane dhandavÃhÅnÅndriyÃïÅti sarvaæ pÆrvavad vistareïa vaktavyam / ayam ucyate madhyendriya÷ pudgala÷ // (I)-A-IV-f Ms.4b3M, Sh.20-18, P.10b3, D.9a5, N.10b6, Co.10a2, Ch.398c26 tÅk«ïendriya÷ pudgala÷ katama÷ / yasya pudgalasya j¤eye vastuny Ãlambane 'dhandhavÃhÅnÅndriyÃïi bhavanty amandavÃhÅni, Órutamayena và cintÃmayena và bhÃvanÃmayena và manasikÃreïa saæprayuktÃni, yaduta Óraddhà viryaæ sm­ti÷ samÃdhi÷ praj¤Ã và ÓaktÃni bhavanti dharmasya prativedhÃyÃrthasya vÃÓu ca prativedhÃya tattvasya / ayam ucyate tÅk«ïendriya÷ pudgala÷ // (I)-A-IV-g Ms.4b4M, Sh.21-6, P.10b5, D.9a7, N.11a1, Co.10a4, Ch.399a3 rÃgacarita÷ pudgala÷ katama÷ / yo raæjanÅya Ãlambane tÅvrarÃgaÓ ca bhavaty ÃyatarÃgaÓ ca / ayam ucyate rÃgacarita÷ pudgala÷ // (I)-A-IV-h Ms.4b5L, Sh.21-6, P.10b7, D.9b1, N.11a2, Co.10a5, Ch.399a3 dve«acarita÷ pudgala÷ katama÷ / ya÷ dÆ«aïÅye pratighasthÃnÅya Ãlambane (#<Ábh I 34>#) tÅvradve«aÓ ca bhavaty Ãyatadve«aÓ ca / ayam ucyate dve«acarita÷ pudgala÷ // (I)-A-IV-i Ms.4b5M, Sh.21-12, P.10b7, D.9b2, N.11a2, Co.10a6, Ch.399a8 mohacarita÷ pudgala÷ katama÷ / yo j¤eye vastuni tÅvramohaÓ ca bhavaty ÃyatamohaÓ ca / ayam ucyate mohacarita÷ pudgala÷ // (I)-A-IV-j,k,l,m,n,o,p,q Ms.4b5R, Sh.21-15, P.10b8, D.9b3, N.11a2, Co.10a7, Ch.399a11 ak«aïyopapannapramattamithyÃpratipannÃv­tÃ÷ pÆrvavad veditavyÃ÷ / tadviparyayeïa k«aïyopapannÃpramattÃmithyÃpratipannÃnÃv­tà veditavyÃ÷ // (I)-A-IV-r-(1),-(2) Ms.4b6M, Sh.21-18, P.11a2, D.9b4, N.11a3, Co.10b1, Ch.399a14 dÆre pudgala÷ katama÷ / asti pudgala÷ kÃladÆratayà nirvÃïasya dÆre, asti prayogadÆratayà / tatra katama÷ kÃladÆratayà dÆre / anekair jÃtiÓatair anekair jÃtisahasrair anekair jÃtiÓatasahasrais tata÷ paÓcÃd bhavyo [gdod rkyen r¤ed nas yoÇs su mya Çan las 'da' ba'i skal pa yod par 'gyur ro /] katama÷ prayogadÆratayà dÆre / pudgalo gotra eva kevale sthito bhavati nÃvatÅrïa÷, sa bhavyo bhavaty ÃÓu pratyayalÃbhÃya parinirvÃïÃya / sa nirvÃïÃyÃnÃrabdhaprayogatvÃt prayogadÆratayà dÆre na kÃladÆratayà / ayam ucyate dÆre pudgala÷ // (1)-A-IV-s-(1),-(2) Ms.4b7R, Sh.22-7, P.11a7, D.9b7, N.11b1, Co.10b4, Ch.399a25 Ãsanne pudgala÷ katama÷ / gaÇ zag dus thag ¤e bas mya Çan las 'da' ba (#<Ábh I 36>#) thag ¤e ba yaÇ yod do // sbyor ba thag ¤e bas mya Çan las 'da' ba thag ¤e ba yaÇ yod do // de la dus thag ¤e bas mya Çan las 'da' ba thag ¤e ba gaÇ 'ze na / lus daÇ gnas kyi dÇos po tha ma la gnas ÓiÇ de lus de ¤id kyis yoÇs su mya Çan las 'da' bar byed pa daÇ / skad cig de la bar chad med par ¤on moÇs pa spoÇ pa mÇon sum du byed pa gaÇ yin pa ste / de ni dus thag ¤e bas mya Çan las 'da' ba thag ¤e ba yin no // sbyor ba thag ¤e bas mya Çan las 'da' ba thag ¤e ba gaÇ 'ze na / de ni rigs la gnas ÓiÇ 'zugs pa gaÇ yin pa ste / de dag gcig tu bsdus pa ni gaÇ zag thag ¤e ba 'zes bya'o // (I)-A-IV-t Ms.-, Sh.-, P.11b2, D.10a3, N.11b4, Co.10b7, Ch.399b5 aparipakva÷ pudgala÷ katama÷ / gaÇ zag gaÇ la gnas nas yoÇs su mya Çan las 'da' ba daÇ yaÇ dag pa ¤id du Çes pa la 'jug par 'gyur ba'i tha ma'i lus phyi ma ma thob pa gaÇ yin pa ste / ayam ucyate 'paripakva÷ pudgala÷ // (I)-A-IV-u Ms.-, Sh.-, P.11b3, D.10a4, N.11b5, Co.11a1, Ch.399b8 paripakva÷ pudgala÷ katama÷ / gaÇ zag gaÇ la gnas nas yoÇs su mya Çan las 'da' ba daÇ yaÇ dag pa ¤id du Çes pa la 'jug par 'gyur ba'i tha ma'i lus phyi ma thob pa gaÇ yin pa ste / ayam ucyate paripakva÷ pudgala÷ // (I)-A-IV-v Ms.-,Sh.-,P.11b4, D.10a4, N.11b6, Co.11a2, Ch.399b11 aviÓuddha÷ pudgala÷ katama÷ / gaÇ zag 'phags pa'i lam ma bskyed ciÇ, de'i 'bras bu ¤on moÇs pa daÇ bral ba mÇon sum du ma byas pa gaÇ yin pa ste / ayam ucyate 'viÓuddha÷ pudgala÷ // (I)-A-IV-w Ms.-,Sh.-,P.11b5, D.10a5, N.11b6, Co.11a3, Ch.399b13 Ê viÓuddha÷ pudgala÷ katama÷ / de las bzlog pa yin par rig par bya'o // de dag ni rigs la gnas pa'i gaÇ zag rnams Óes bya ste / 'di lta ste / ma 'zugs pa rnams g'zug par bya ba daÇ / yoÇs su ma smin par rnams yoÇs su smin par (#<Ábh I 38>#) bya ba daÇ / rnam par ma dag pa rnams rnam par dag par bya ba gaÇ dag gi don du saÇs rgyas bcom ldan 'das rnams 'jig rten du byuÇ 'ziÇ / chos kyi 'khor lo dag bskor bar mdzad pa daÇ / bslab pa'i g'zi rnams 'cha' bar mdzad pa dag yin no // (bar gyi sdom ni / raÇ b'zin daÇ ni de rnams g'zag // rtags rnams daÇ ni gaÇ zag dag // de dag thams cad mdor bsdus te // rigs kyi sar ni Óes par bya //) ¤an thos kyi sa las rigs kyi sa rdzogs so // // (#<Ábh I 40>#) (I)-B Ms.-, Sh.-, W.*65-1, P.12a1, D.10b1, N.12a2, Co.11a6, Ch.399b19 [de la 'jug pa'i sa gaÇ 'ze na / smras pa / yaÓ cÃyam avatÃrasya svabhÃvo yac ca vyavasthÃnaæ yÃni cemÃny avatÅrïÃnÃæ liÇgÃni ye ceme 'vatÅrïÃ÷ pudgalÃs tat sarvam abhisaæk«ipyÃvatÃrabhÆmir ity ucyate // (I)-B-I Ms.-, Sh.-, P.12a2, D.10b2, N.12a3, Co.11a7, Ch.399b27 de la 'jug pa'i raÇ b'zin gaÇ 'ze na / 'di la rigs la gnas pa'i gaÇ zag mya Çan las 'da' ba'i sa bon gyi chos daÇ ldan pa de ni / gaÇ gi tshe saÇs rgyas 'byuÇ ba yod ciÇ yul dbus kyi mi rkun ma ma yin pa dag daÇ kla klo ma yin pa rnams su rgyas par sÇa ma b'zin du skyes par gyur na / daÇ po kho nar saÇs rgyas rnams daÇ saÇs rgyas kyi ¤an thos rnams la blta ba daÇ druÇ du 'gro ba daÇ bs¤en bkur bya ba r¤ed par 'gyur 'ziÇ / de dag las chos thos nas daÇ por dad pa thob pa daÇ tshul khrims yaÇ dag par len pa daÇ thos pa 'dzin pa daÇ gtoÇ ba spel ba daÇ lta ba sbyoÇ bar byed do // de'i 'og tu chos yaÇ dag par blaÇs pa'i rgyu de daÇ rkyen des / lus 'zig ciÇ tshe de yaÇ dag par 'das nas kyaÇ / rnam par smin pa'i skye mched drug gis zin pa'i dbaÇ po khyad par du 'phags pa dag 'thob par 'gyur 'ziÇ / de'i de dag kyaÇ dad pa Óin tu mchog rnams daÇ Óin tu gtso bo dag skye ba'i rten du 'gyur ba daÇ / tshul khrims yaÇ dag par blaÇs pa daÇ thos pa gzuÇ ba daÇ gtoÇ ba spel ba daÇ lta ba sbyaÇs pa Óin tu mchog daÇ gtso bo daÇ dam par gyur pa dag gi rten du gyur par yaÇ 'gyur ro // dad pa la sogs pa'i chos Óin tu mchog daÇ gtso bo daÇ dam par gyur pa gaÇ dag yin pa de dag kyaÇ yaÇ rnam par smin pa g'zan gyi rten du 'gyur 'ziÇ / rnam par smin pa de yaÇ 'jig rten las 'das pa'i chos daÇ rjes su mthun pa'i dge ba g'zan dag gi rten du 'gyur te / de ltar gcig gi rgyu daÇ rten du gcig gyur pa'i sbyin pa'i stobs bskyed pas / goÇ nas goÇ du gaÇ la gnas na / yoÇs su mya Çan las 'da' ba daÇ yaÇ dag pa ¤id du Çes pa la 'jug par 'gyur ba'i tha ma'i lus phyi ma thob pa'i bar gyi skye ba khyad par can du 'gro ba gaÇ yin pa de ni 'jug pa 'zes bya'o // de ci'i phyir 'ze na / de de'i tshe na / mya Çan las 'da' ba thob par bya ba daÇ (#<Ábh I 42>#) mya Çan las 'da' ba 'gro bar bya ba daÇ rim gyis 'gro bar bya ba daÇ Óin tu mthar thug par bya ba'i phyir lam gaÇ yin pa daÇ lam sraÇ gaÇ yin pa daÇ sgrub pa gaÇ yin pa der 'zugs pa daÇ yaÇ dag par 'zugs pa daÇ rab tu 'zugs pa yin pas na / de'i phyir 'zugs pa 'zes bya ste / de ni 'jug pa'i raÇ b'zin 'zes bya'o // (I)-B-II Ms.-, Sh.-, P.12b5, D.11a3, N.12b5, Co.12a2 Ch.399c17 'jug pa'i rnam par g'zag pa gaÇ 'ze na / rigs yod pa daÇ / 'jug pa yod pa daÇ / yoÇs su smin par byed pa ¤id yod pa daÇ / yoÇs su smin pa yod pa ste / 'zugs pa kho na yin la yoÇs su smin par byed pa ¤id kyaÇ ma yin yoÇs su smin pa yaÇ ma yin pa yaÇ yod do / 'zugs pa yaÇ yin yoÇs su smin par byed pa ¤id kyaÇ yin la yoÇs su smin pa ma yin pa yaÇ yod do / 'zugs pa yaÇ yin yoÇs su smin pa yaÇ yin la yoÇs su smin par byed pa ¤id ma yin pa yaÇ yod do / 'zugs pa yaÇ ma yin yoÇs su smin par byed pa ¤id kyaÇ ma yin yoÇs su smin pa yaÇ ma yin pa yaÇ yod do // (I)-B-II-1 Ms.-, Sh.-, P.12b8, D.11a5, N.12b7, Co.12a4, Ch.399c21 de la rigs gaÇ 'ze na / smras pa / sÇa ma b'zin no // (I)-B-II-2 Ms.-, Sh.-, P.13a1, D.11a5, N.12b7, Co.12a5, Ch.399c22 de la 'zugs pa gaÇ 'ze na / rigs la gnas pa'i gaÇ zag gis sÇon de b'zin gÓegs pas gsuÇs pa'i chos 'dul ba la dad pa ma thob pa las / daÇ por thob par gyur ciÇ tshul khrims yaÇ dag par len pa daÇ thos pa 'dzin pa daÇ gtoÇ ba spel ba daÇ lta ba sbyoÇ bar byed pa gaÇ yin pa ste / de ni 'zugs pa 'zes bya'o // (I)-B-II-3 Ms.-, Sh.-, P.13a2, D.11a6, N.13a1, Co.12a6, Ch.399c24 yoÇs su smin par byed pa ¤id gaÇ 'ze na / de ltar 'zugs pa'i gaÇ zag de ¤id gaÇ la gnas na / yoÇs su mya Çan las 'da' ba daÇ yaÇ dag pa ¤id du Çes pa la 'jug par 'gyur ba'i tha ma'i lus phyi ma thob pa ma gtogs pa / 'zugs pa'i goÇ yan chad nas skye ba goÇ nas goÇ ma dag tu dbaÇ po Óin tu mchog daÇ gtso bo daÇ dam pa daÇ Óin tu khyad par du 'phags pa dag yaÇ dag par sgrub par (#<Ábh I 44>#) byed pa gaÇ yin pa ste / de ni yoÇs su smin par byed pa ¤id ces bya'o // (I)-B-II-4 Ms.-, Sh.-, P.1335, D. 11 b 1, N. 13a3, Co.12b1, Ch.399c29 de la yoÇs su smin pa gaÇ 'ze na / des gaÇ la gnas na / yoÇs su mya Çan las 'da' ba daÇ yaÇ dag pa ¤id du Çes pa la 'jug par 'gyur ba'i tha ma'i lus phyi ma thob par gyur pa gaÇ yin pa ste / de ni yoÇs su smin pa 'zes bya'o // (I)-B-II-5 Ms.-, Sh.-, P.13a6, D.11b2, N.13a4, Co.12b2, Ch.400a3 de la 'zugs pa kho na yin la yoÇs su smin par byed pa ¤id kyaÇ ma yin yoÇs su smin pa yaÇ ma yin pa gaÇ 'ze na / de b'zin gÓegs pas gsuÇs pa'i chos 'dul ba la daÇ por dad pa daÇ lta ba sbyoÇ bar byed pa'i bar ni thob par gyur la / de'i goÇ du ni skye ba gcig tsam yaÇ mÇon par bsgrub par mi byed pa gaÇ yin pa ste / de ni 'zugs pa kho na yin la yoÇs su smin par byed pa ¤id kyaÇ ma yin yoÇs su smin pa yaÇ nia yin pa 'zes bya'o // (I)-B-II-6 Ms.-, Sh.-, P.13a8, D.11b3, N.13a6, Co.12b4, Ch.400a6 de la 'zugs pa yaÇ yin yoÇs su smin par byed pa ¤id kyaÇ yin la yoÇs su smin pa ma yin pa gaÇ 'ze na / de b'zin gÓegs pas gsuÇs pa'i chos 'dul ba la daÇ por dad pa daÇ lta ba sbyoÇ bar byed pa'i bar yaÇ thob par gyur la / de'i goÇ du skye ba gcig gam g¤is sam rab tu maÇ po dag kyaÇ mÇon par sgrub par byed mod kyi / gaÇ la gnas na / yoÇs su mya Çan las 'da' ba daÇ yaÇ dag pa ¤id du Çes pa la 'jug par 'gyur ba'i tha ma'i lus phyi ma ma thob pa gaÇ yin pa ste / de ni 'zugs pa yaÇ yin yoÇs su smin par byed pa ¤id kyaÇ yin la yoÇs su smin pa ma yin pa 'zes bya'o // (I)-B-II-7 Ms.-, Sh.-, P.13b4, D.11b6, N.13b1, Co.12b7, Ch.400a12 de la 'zugs pa yaÇ yin yoÇs su smin pa yaÇ yin la yoÇs su smin par byed pa ¤id ma yin pa gaÇ 'ze na / 'di lta ste / de ltar 'zugs pa'i gaÇ zag de ¤id kyis (#<Ábh I 46>#) gaÇ la gnas na / yoÇs su mya Çan las 'da' ba daÇ yaÇ dag pa ¤id du Çes pa la 'jug par 'gyur ba'i tha ma'i lus kyi phyi ma thob ciÇ r¤ed par gyur pa gaÇ yin pa ste / de ni 'zugs pa yaÇ yin / yoÇs su smin pa yaÇ yin la / yoÇs su smin par byed pa ¤id ma yin pa 'zes bya'o // (I)-B-II-8 Ms.6a1L, Sh.-, P.13b6, D.11b7, N.13b3, Co.13a1, Ch.400a19 tatra katamo nÃvatÅrïo na paripacyamÃno na paripakva÷. ['di lta ste / yoÇs su mya Çan las 'da' ba'i chos can gyi gaÇ zag rigs kho na la gnas la] nÃvatÅrïa÷, ayam ucyate naivÃvatÅrïa÷ pudgalo na paripacyamÃno na paripakva÷ / api tu bhavya eva so 'vatÃrÃya paripÃkÃya / asti puna÷ pudgalo yo 'bhavya evÃvatÃrÃya paripÃkÃya vÃ, tad yathà gotravirahito 'parinirvÃïadharmako ya÷ pudgala÷, ayam atyantÃd evÃbhavyo 'vatÃrÃya paripÃkÃya vÃ, kiæ puna÷ parinirvÃïÃya bhavyo bhavi«yati // (I)-B-II-9 Ms.6a2L/13b7M, Sh.25-3, W.* 65-6, P.14a3, D.12a4, N.13b7, Co.13a5, Ch.400a23 tatra sarve«Ãm eva pudgalÃnÃæ «a¬bhi÷ sthÃnai÷ saægraho bhavati / katamai÷) «a¬bhi÷ / bhavyo m­dukuÓalamÆlasamanvÃgato madhyakuÓalamÆlasamanvÃgato 'dhimÃtrakuÓalamÆlasamanvÃgato ni«ÂhÃprÃyogiko ni«ÂhÃgataÓ ca // (I)-B-II-9-a Ms.13b7R, Sh.25-7, P.14a4, D.12a5, N.14a1, Co.13a6, Ch.400a28 tatra katamo bhavya eva pudgala÷ / yo gotrastho na cÃdyÃpi tatprathamatas tathÃgatapravedite dharmavinaye ÓraddhÃæ pratilabhate (#<Ábh I 48>#) yÃvad d­«Âiæ ­jÆkaroti / ayam ucyate bhavya eva pudgala÷ // (I)-B-II-9-b Ms.14a1L, Sh.25-4, P.14a6, D.12a6, N.14a2, Co.13a7, Ch.400b2 tatra katamo m­dukuÓalamÆlasamanvÃgata÷ / yo gotrasthas tena tathÃgatapravedite dharmavinaye tatprathamata÷ Óraddhà pratilabdhà bhavati yÃvad drstir ­jÆk­tà / ayam ucyate m­dukuÓalamÆlasamanvÃgata÷ pudgala÷ // (I)-B-II-9-c Ms.14a1R, Sh.26-1, P.14a7, D.12a7, N.14a3, Co.13b1, Ch.400b6 tatra katamo madhyakuÓalamÆlasamanvÃgata÷ / yo gotrastha÷ pudgalas tatprathamatas tathÃgatapravedite dharmavinaye ÓraddhÃæ pratilabhya yÃvad d­«Âim ­juæ k­tvÃ, tata÷ pareïaikaæ và dve và saæbahulÃni và janmÃny abhinirvartayati viÓe«Ãya paraiti / no caramam ÃtmabhÃvaæ pratilabhate, yatra sthita÷ parinirvÃti samyaktvaæ ca nyÃmam avakrÃmati / ayam ucyate madhyakuÓalamÆlasamanvÃgatahpudgala÷ // (I)-B-II-9-d Ms.14a2L, Sh.26-6, P.14b2, D.12b3, N.14a6, Co.13b3, Ch.400b12 tatra katamo 'dhimÃtrakuÓalamÆlasamanvÃgata÷ pudgala÷ / ya÷ pudgalo viÓe«Ãya paraiti sa caramam ÃtmabhÃvaæ pratilabhate / yatra sthita÷ parinirvÃti samyaktvaæ ca nyÃmam avakrÃmati / ayam ucyate 'dhimÃtrakuÓalamÆlasamanvÃgata÷ pudgala÷ // (#<Ábh I 50>#) (I)-B-II-9-e Ms.14a3L, Sh.26-9, P.14b3, D.12b3, N.14a7, Co.13b5, Ch.400b16 tatra katamo ni«ÂhÃprÃyogika÷ pudgala÷ / ya÷ pudgalaÓ caramam ÃtmabhÃvaæ pratilabhyÃsravak«ayÃya samyagavavÃdÃnuÓÃsanÅæ saddharmaÓravaïaæ và pratilabhya samyag eva prayujyate, na cÃdyÃpi sarveïa sarvaæ sarvathà pratipadyata Ãsravak«ayam anuprÃpnoti, na ni«ÂhÃæ gacchati / ayam ucyate ni«ÂhÃprÃyogika÷ pudgala÷ // (I)-B-II-9-f Ms.14a4L, Sh.26-15, P.14b6, D.12b5, N.14b2, Co.13b7, Ch.400b20 tatra ni«ÂhÃgata÷ pudgala÷ katama÷ / ya÷ samyagavodita÷ samyaganuÓi«Âo yadutÃsravak«ayÃya, tathà tathà pratipadyate / yat sarveïa sarvaæ sarvathÃsravak«ayam anuprÃpnoti, k­tak­tyo bhavati paramaÓÅtÅbhÃvaprÃpta÷ / ayam ucyate ni«ÂhÃgata÷ pudgala÷ // (I)-B-II-9' Ms.14a5L, Sh.26-20, W.*65-14, P.14b8, D.12b6, N.14b6, Co.14a2, Ch.400b25 tatra bhavyajÃtÅya÷ pudgalo gotraæ niÓritya gotraæ prati«ÂhÃya m­dÆni kuÓalamÆlÃni pratilabhate, avatÅrïaÓ ca bhavati / so 'vatÅrïo m­dÆni kuÓalamÆlÃni niÓritya prati«ÂhÃya madhyÃni kuÓalamÆlÃni pratilabhate, taiÓ cÃtmÃnaæ paripÃcayati / sa tathà paripacyamÃno madhyÃni kuÓalamÆlÃni niÓritya prati«ÂhÃyÃdhimÃtrÃïi kuÓalamÆlÃni pratilabhate, paripakvaÓ ca bhavati / so 'dhimÃtrakuÓalamÆlahetusamudÃgatenÃtmabhÃvapratilambhena yadà saæbhÃra¤ ca samudÃnayati, cittaikÃgratä ca sp­Óati, samyaktva¤ ca nyÃmam avakrÃmati, srotaÃpattiphalaæ và sak­dÃgÃmiphalaæ vÃnÃgÃmiphalaæ và sÃk«Ãtkaroti / no tv agraphalam arhattvam sÃk«Ãtkaroti / tadà ni«ÂhÃprÃyogika ity ucyate / yadà tu sarvakleÓaprahÃïam arhattvam sÃk«Ãtkaroti, tadà ni«ÂhÃgato bhavati / sai«ÃdimadhyaparyavasÃnà sarvaÓrÃvakacaryà «a¬bhi÷ pudgalavyavasthÃnai÷ saædarÓità bhavati / tatra gotreïÃdi÷ ÓrÃvakacaryÃyÃ÷ (#<Ábh I 52>#) saædarÓita÷ / ni«Âhayà paryavasÃnam / tadanyena madhyaæ saædarÓitam // (I)-B-II-10 Ms.14a8L, Sh.27-2, P.15a7, D.13a4, N.15a2, Co.14a7, Ch.400c12 tatrÃvatÅrïÃnÃæ pudgalÃnÃæ kiæ parimÃïaniyatas tulyaÓ ca sarve«Ãæ kÃlo bhavati parinirvÃïÃya, Ãhosvid aparimÃïaniyato 'tulyaniÓcaya÷ sarve«Ãæ kÃlo bhavati parinirvÃïÃya / Ãha / nai«Ãæ parimÃïaniyata÷ kÃlo nÃpi ca tulya÷ sarve«Ãæ parinirvÃïÃya / api tu yathÃyogam e«Ãæ yathÃpratyayalÃbhaæ parinirvÃïaæ veditavyam / ke«Ãæcic cireïa, ke«Ãæcin nÃticireïa, ke«Ãæcit puna÷ k«ipram eva parinirvÃïaæ bhavati / api tu yo gotrastha÷ pudgala÷ sarva÷ k«ipraæ parinirvÃti, so 'vaÓyaæ trÅïi janmÃny abhinirvartayati / ekasminn avatarati, ekasmin paripacyate, ekasmin janmani paripakvo bhavati, tatraiva ca parinirvÃti / no cet parinirvÃti so 'vaÓyaæ Óaik«a÷ kÃlaæ karoti / para¤ ca saptabhavÃn abhinirvartayati / idam ucyate 'vatÃravyavasthÃnam // (I)-B-III-1 Ms.14b2R, Sh.28-14, W.*66-8, P.15b5, D.13b2, N.15a7, Co.14b5, Ch.400c24 avatÅrïasya pudgalasya katamÃni liÇgÃni / iha gotrastha÷ pudgalo 'vatÅrïamÃtra eva yadà janmÃntaraparivartenÃpi sm­tisaæpramo«aæ pratilabhate / svaÓÃstari dharmavinaye và sati, saævidyamÃne 'pi durÃkhyÃte dharmavinaye svÃkhyÃte 'py anekaparyÃyeïa durÃkhyÃtasya dharmavinayasya varïam stutim ÃnuÓaæsaæ Órutvà nÃvatarati, na pravrajati / pravrajito 'py avatÅrïo laghu laghv eva pratyudÃvartate / prak­tyaiva cÃsya tatrÃrocaka÷ saæti«Âhate / madhuni jÃtasyeva ca prÃïakasya Óukte prak«iptasya, kÃmopabhogino và kardame syandanikÃyÃæ prak«iptasya, yathÃpi tat pÆrvakeïaiva hetubalÃdhÃnena // svÃkhyÃtasya và punar dharmavinayasya naiva varïastutim ÃnuÓaæsaæ Ó­ïoti và / alpamÃtram avaramÃtraæ và ÓrutvÃ, aÓrutvà vÃ, (#<Ábh I 54>#) laghu laghv evÃvatarati pravrajati và / tathà pravrajitaÓ cÃvatÅrïo na pratyudÃvartate / prak­tyaiva cÃsya tatra ruci÷ saæti«Âhate / madhuprÃïakasyeva madhuni, kÃmopabhogino và praïÅtÃyÃæ kÃmacaryÃyÃm / yathÃpi tat pÆrvakeïaiva hetubalÃdhÃnena / idaæ prathamam avatÅrïasya pudgalasya liÇgam // (I)-B-IIl-2 Ms.14b5R, Sh.29-14, W.*66-12, P.16a4, D.13b7, N.15b6, Co.15a5, Ch.401a11 punar aparam avatÅrïa÷ pudgalo na ca tÃvad visaæyukto bhavaty apÃyÃk«aïagamanÅyai÷ kleÓai÷, na ca punar ak«aïe«Æpapadyate / avatÅrïaæ ca pudgalaæ sandhÃyoktaæ bhagavatà / samyagd­«Âir adhimÃtrà laukikÅ yasya vidyate / api jÃtisahasrÃïi nÃsau gacchati durgatim // sa punar yadÃdhimÃtre«u kuÓalamÆle«u pravi«Âo bhavaty anupÆrveïa paripÃkagamanÅye«u tadà nÃk«aïe«Æpapadyate, na tv anye«u / idaæ dvitÅyam avatÅrïasya pudgalasya liÇgam // (I)-B-IIl-3 Ms.14b7L, Sh.30-3, P.16a8, D.14a3, N.16a2, Co.14a7, Ch.401a18 punar aparam avatÅrïapudgalo buddhasya và dharmasya và saæghasya và gunä chrutvÃ, anusm­tyà và labhate cetasa÷ prasÃdam udÃraæ kuÓalaæ nai«kramyopasaæhitaæ, bhÆyo bhÆyas tenÃlambanena prasÃdadravacittatayà aÓruprapÃtÃn romÃæcÃæÓ ca pratilabhate / idaæ t­tÅyam avatÅrïasya pudgalasya liÇgam // (I)-B-IIl-4 Ms.14b8L, Sh.30-9, P.16b2, D.14a4, N.16a3, Co.15b2, Ch.401a22 punar aparam avatÅrïa÷ pudgala÷ prak­tyaiva tÅvreïa hrÅvyapatrÃpyeïa samanvÃgato bhavati, yaduta sarvasÃvadyasthÃnasamudÃcÃre«u / idaæ caturtham avatÅrïasya pudgalasya liÇgam // (I)-B-IIl-5 Ms.15a1L, Sh.30-13, P.16b3, D.14a5, N.16a4, Co.15b3, Ch.401a26 punar aparam avatÅrïa÷ pudgala÷ chandiko bhavati / tÅvracchanda uddeÓe (#<Ábh I 56>#) svÃdhyÃye parip­cchÃyÃæ yoge manasikÃre, kiækuÓalagave«Å ca bhavati / idaæ pa¤camam avatÅrïasya pudgalasya liÇgam // (I)-B-IIl-6 Ms.15a1M, Sh.30-17, P.16b4, D.14a6, N.16a5, Co.15b4, Ch.401a29 punar aparam avatÅrïa÷ pudgala÷ sarvakarmÃnte«v anavadye«u sarvasamÃdÃne«u kuÓalapak«aprayoge«u d­¬hÃrambhaÓ ca bhavati sthirÃrambhaÓ ca niÓcitÃrambhaÓ ca, yaduta samÃgamÃya / idaæ «a«Âham avatÅrïasya pudgalasya liÇgam // (I)-B-IIl-7 Ms.15a2L, Sh.31-1, P.16b6, D.14a7, N.16a6, Co.15b6, Ch.401b4 punar aparam avatÅrïa÷ pudgalo mandarajaskajÃtÅyo bhavati, mandamandaæ kleÓaparyavasthÃnam utpÃdayati na ca puna÷ prabandhaæ sthÃpayati, aÓaÂhaÓ ca bhavaty amÃyÃvÅ nihatamadamÃnÃhaækÃro guïÃbhinivi«Âo do«adve«Âà / idaæ saptamam avatÅrïasya pudgalasya liÇgam // (I)-B-IIl-8 Ms.15a3L, Sh.31-6, P.16b8, D.14b2, N.16b1, Co.15b7, Ch.401b8 punar aparam avatÅrïa÷ pudgalo 'saælÅnacitto bhavaty udÃre«v adhigamye«u sthÃne«u nÃtmÃnaæ paribhavati, nÃpratibalatÃyÃm avasthÃpayati, adhimuktibahulo bhavati / idam a«Âamam avatÅrïasya pudgalasya liÇgam // imÃny evaæbhÃgÅyÃni prabhÆtÃny avatÅrïÃnÃæ pudgalÃnÃæ liÇgÃni veditavyÃni ye«Ãm etat pradeÓamÃtram ÃkhyÃtam // punar etÃni liÇgÃni m­dukuÓalamÆlasthasyÃvatÅrïasya m­dÆni bhavanti, sacchidrÃïy anirantarÃïy apariÓuddhÃni / madhyakuÓalamÆlasthitasya madhyÃni / adhimÃtrakuÓalamÆlasthitasyÃdhimÃtrÃïi, niÓchidrÃïi nirantarÃïi pariÓuddhÃni / imÃny ucyante "avatÅrïasya pudgalasya liÇgÃni" yair liÇgai÷ samanvÃgato 'vatÅrïo 'vatÅrïa iti saækhyÃæ gacchati / tÃni punar etÃni gotrasthÃnÃm avatÅrïÃnÃæ ca pudgalÃnÃm ÃnumÃnikÃni liÇgÃni (#<Ábh I 58>#) veditavyÃni / buddhà eva tu bhagavanta÷ paramapÃramipraptÃÓ ca ÓrÃvakÃs tÃyinas tatra pratyak«adarÓina÷, suviÓuddhena j¤ÃnadarÓanena pratyanubhavanti, yaduta gotraæ cÃvatÃraæ ca // (I)-B-IV Ms.15a6L, Sh.32-3, W.*66-18, P.17a7, D.14b7, N.16b6, Co.16a6, Ch.401b26 avatÅrïÃ÷ pudgalÃ÷ katame / asty avatÅrïa÷ pudgalo 'vatÅrïa eva na paripacyamÃno na paripakvo na ni«krÃnta÷, asti paripacyamÃno na paripakvo na ni«krÃnta÷, asti paripakvo na ni«krÃnta÷, asti ni«krÃnto na paripakva÷ / e«Ãæ ca pÆrvavad vibhÃgo veditavya÷ // ye 'pi tadanye m­dvindriyÃdaya÷ pudgalÃ÷ gotrabhÆmau nirdi«Âà / te«Ãm ihÃpi yathÃyogaæ vibhÃgo veditavya÷ // tatra yaÓ cÃyam avatÃrasya svabhÃvo yac ca vyavasthÃnaæ yÃni cemÃny avatÅrïÃnÃæ liÇgÃni ye ceme 'vatÅrïÃ÷ pudgalÃs tat sarvam abhisaæk«ipya"avatÃrabhÆmir" ity ucyate // uddÃnam / svabhÃvas tadvyavasthÃnaæ liÇgaæ pudgala eva ca / avatÃrabhÆmir vij¤eyà sarvam etat samÃsata÷ // ÓrÃvakabhÆmÃv avatÃrabhÆmi÷ samÃptà // (#<Ábh I 60>#) (I)-C Ms.15b1M, Sh.33-1, W.*66-25, P.17b4, D.15a4, N.17a3, Co.16b4, Ch.401c11 nai«kramyabhÆmi÷ katamà / Ãha / yac ca laukikena mÃrgeïa vairÃgyagamanaæ, yac ca lokottareïa mÃrgeïa vairÃgyagamanaæ, yaÓ ca tayo÷ sambhÃra÷, tad ekadhyam abhisaæk«ipya nai«kramyabhÆmir ity ucyate // (I)-C-I Ms.15b2L, Sh.35-7, W.*66-33, P.17b6, D.15a5, N17a4, Co.16b5, Ch.401c18 laukikena mÃrgeïa vairÃgyagamanaæ katamat / yathÃpÅhaikatya÷ kÃmadhÃtÃv audÃrikadarÓÅ bhavati / prathama eva sa samÃpattyupapattike dhyÃne vivekaje prÅtisukhe ÓÃntadarÓÅ bhavati / sa tathÃdarÓÅ tadbahulavihÃri san kÃmavairÃgyam anuprÃpnoti, prathamaæ ca dhyÃnam samÃpadyate / evaæ prathamadhyÃnÃd Ærdhvam sarvÃsv adharimÃsu bhÆmi«v audÃrikadarÓi bhavati, sarvÃsu coparimÃsu bhÆmi«u ÓÃntadarÓÅ, sa tathÃdarÓÅ tadbahulavihÃrÅ samÃno yÃvad Ãki¤canyÃyatanÃd vairÃgyam anuprÃpnoti naivasaæj¤ÃnÃsaæj¤Ãyatanaæ ca samÃpadyate / idam ucyate laukikena mÃrgeïa vairÃgyagamanaæ, nÃsty ata uttari nÃto bhÆya÷ // (I)-C-II Ms.15b3R, Sh.36-2, W.*67-25, P.18a2, D.15b1, N.17a7, Co.17a2, Ch.402a2 lokottareïa mÃrgeïa vairÃgyagamanaæ katamat / yathÃpÅhaikatya÷ satpuru«ÃïÃæ darÓÅ, Ãryadharme«u kovida÷, ['phag pa'i chos rnams la bzo ba la la], du÷khaæ và du÷khato yathÃbhÆtaæ prajÃnÃti, samudayaæ và samudayata÷, nirodhaæ và nirodhata÷, mÃrgaæ và mÃrgata÷, Óaik«eïa j¤ÃnadarÓanena samanvÃgata÷ / tataÓ cottari mÃrgaæ bhÃvayaæs traidhÃtukebhyo darÓanabhÃvanÃprahÃtavyebhyo dharmebhya ÃtmÃnaæ visaæyojayati, vimocayaty evaæ cÃsau traidhÃtukasamatikrÃnto bhavati / idam ucyate lokottareïa mÃrgeïa vairÃgyagamanam // (#<Ábh I 62>#) (I)-C-III Ms.15b5M/12a1M, Sh.36-11, W.*68-1, P.18a6, D.15b4, N.17b3, Co.17a5, Ch.402a10 tatra saæbhÃra÷ katama÷ / tadyathÃ, Ãtmasaæpat, parasaæpat, kuÓalo dharmacchanda÷, ÓÅlasaævara÷, indriyasaævara÷, bhojane mÃtraj¤atÃ, pÆrvarÃtrÃpararÃtraæ jÃgarikÃnuyuktatÃ, saæprajÃnadvihÃritÃ, kalyÃïamitratÃ, saddharmaÓravaïacintanÃ, anantarÃya÷, tyÃga÷, ÓramaïÃlaækÃraÓ ca, itÅme dharmà laukikalokottaravairÃgyagamanÃya saæbhÃra ity ucyate // 1 (I)-C-III-1,2,3 Ms.12a1R, Sh.37-4, P.18b2, D.15b7, N.17b6, Co.17b1, Ch.402a19 `` tatra yà cÃtmasaæpat parasaæpat kuÓalaÓ ca dharmacchanda e«Ãæ pÆrvavad vibhÃgo veditavya÷ / yad uktaæ nihÅne bÅjasamudÃgamapratyaye // (I)-C-IIl-4 Ms.12a2L, Sh.37-7, P.18b3, D.15b7, N.17b6, Co.17b, Ch.402a21 tatra ÓÅlasaævara÷ katama÷ / yathÃpÅhaikatya÷ ÓÅlavÃn viharati, yÃvat samÃdÃya Óik«ate Óik«Ãpade«u // (I)-C-IIl-4-a-(1)-i Ms.12a2R, Sh.37-10, P.18b4, D.16a2, N.18a1, Co.17b3, Ch.402a25 kathaæ ÓÅlavÃn viharati / yathÃsamÃtte«u Óik«Ãpade«v avipannakÃyakarmÃntaÓ ca bhavaty avipannavÃkkarmÃntaÓ ca, akhaï¬acÃrÅ, acchidracÃri / evaæ ÓÅlavÃn bhavati // (I)-C-IIl-4-a-(1)-ii Ms.12a3M, Sh.37-14, P.18b6, D.16a3, N.18a2, Co.17b4, Ch.402a27 kathaæ prÃtimok«asaævarasaæv­to bhavati / saptanaikÃyikaæ ÓÅlaæ prÃtimok«asaævara ity ucyate / ta ete nikÃyabhedena bahava÷ saævarà bhavanti / asmiæs tv arthe bhik«usaævaram adhi«ÂhÃyÃha prÃtimok«asaævarasaæv­tah// (#<Ábh I 64>#) (I)-C-IIl-4-a-(1)-iii Ms.12a4L, Sh.38-2, P.18b8, D.16a4, N.18a3, Co.17b6, Ch.402b2 katham ÃcÃrasaæpanno bhavati / yathÃpi tad ÅryÃpathaæ vetikaraïÅyaæ và kuÓalapak«aprayogaæ vÃdhi«ÂhÃya lokÃnuvartinà lokÃnutkrÃntena vinayÃnuvartinà vinayÃnutkrÃntena cÃcÃreïa samanvÃgato bhavati // (I)-C-IIl-4-a-(1)-iii-(a) Ms.12a4R, Sh.38-6, P.19a1, D.16a5, N.18a4, Co.17b7, Ch.402b5 tatreryÃpathÃdhi«ÂhÃna ÃcÃra÷ kathaæ na lokotkrÃnto na vinayotkrÃnta÷ / yathÃpi tad yatra caækramitavyaæ yathà caækramitavyaæ tatra tathà caækramyate, yena na lokagarhito bhavati na satÃæ samyaggatÃnÃæ satpuru«ÃïÃæ sahadhÃrmikÃïÃæ vinayadharÃïÃæ vinayaÓik«itÃnÃm avadyo bhavati garhyasthÃnÅya÷ / yathà caÇkrama evaæ sthÃnaæ ni«adyà Óayyà veditavyà // (I)-C-IIl-4-a-(1)-iii-(b) Ms.12a5R, Sh.38-14, P.19a4, D.16a7, N.18a7, Co.18a2, Ch.402b13 tatretikaraïÅyÃdhi«ÂhÃna ÃcÃra÷ kathaæ na lokotkrÃnto bhavati na vinayotkrÃnta÷ / itikaraïÅyam ucyate cÅvarÃcchÃdanam uccÃraprasrÃvam udakadantakëÂhaæ grÃmapraveÓa÷ piï¬apÃtanirhÃraparibhoga÷ pÃtranirmÃdanaæ sthÃpanaæ ca pÃdaprak«Ãlanaæ ÓayanÃsanapraj¤apti÷ / tasyaiva cÃbhisaæk«epa÷ pÃtrakarmacÅvarakarmeti / yad và punar evaæbhÃgÅyaæ kiæcit tad itikaraïÅyam ity ucyate / tac ca yathÃyogaæ yatra kalpayitavyaæ, yathà ca kalpayitavyaæ tatra tathà kalpayati / yena laukikÃnÃm ananuyojyo bhavaty avigarhita÷ / vinayadharÃïÃæ vinayaÓik«itÃnÃm anapavÃdyo bhavaty avigarhita÷, samyaggatÃnÃæ sahadhÃrmikÃïÃm / evam itikaraïÅyÃdhi«ÂhÃna ÃcÃro lokÃnutkrÃnto bhavati vinayÃnutkrÃntaÓ ca // (#<Ábh I 66>#) (I)-C-IIl-4-a-(1)-iii-(c) Ms.12b1L, Sh.39-6, P.19b2, D.16b4, N.18b4, Co.18a7, Ch.402b26 tatra kuÓalapak«aprayogÃdhi«ÂhÃna ÃcÃra÷ kathaæ lokÃnutkrÃntaÓ ca bhavati vinayÃnutkrÃntaÓ ca / kuÓalapak«a ucyate tadyathà svÃdhyÃyo gurÆïÃm sÃmÅcÅkarmopasthÃnaæ ca, tathà glÃnopasthÃnam, anyo 'nyam anukampÃcittam upasthÃpya cchandadÃnaæ, uddeÓa÷ / prayoga÷ parip­cchà dharmaÓravaïadak«asyÃnalasasya, vij¤ÃnÃæ sabrahmacÃriïÃæ kÃyena vaiyÃp­tyakriyÃ, pare«Ãæ ca kuÓalapak«asamÃdÃpanà dharmadeÓanà / pratisaælayanapraveÓaparyaÇkanibandhani«adyÃ, iti ya evaæbhÃgÅyà apy anye dharmà ayam ucyate kuÓalapak«aprayoga÷ / sa evaæ kuÓalapak«aprayogo yathÃyogaæ yathà parikÅrtitaæ, yatra kalpayitavyaæ tatra tatha kalpayati / yena nÃnuyojyo bhavati garhito laukikÃnÃæ vinayadharÃïÃæ vinayaÓik«itÃnÃæ satÃæ samyaggatÃnÃm satpuru«ÃïÃæ sahadhÃrmikÃïÃm / ayam ucyate kuÓalapak«aprayogÃdhi«ÂhÃna ÃcÃro lokÃnutkrÃnto vinayÃnutkrÃntaÓ ca / ya ebhir ÃkÃrai÷ saæpanna ÃcÃra iyam ucyata ÃcÃrasaæpat / evaæ cÃcÃrasaæpanno bhavati // (I)-C-IIl-4-a-(1)-iv Ms.12b4L, Sh.40-5, P.20a1, D.17a3, N.19a2, Co.18b6, Ch.402c15 kathaæ ca gocarasaæpanno bhavati / pa¤ca bhik«or agocarÃ÷ / katame pa¤ca / tadyathà gho«o veÓyaæ pÃnÃgÃro rÃjakulaæ caï¬ÃlakaÂhinam eva pa¤camam iti / ya etÃæs tathÃgatapratik«iptÃn agocarÃn varjayitvÃnyatra gocare caraty anavadye tatra kÃlenaivaæ gocarasaæpanno bhavati // (I)-C-IIl-4-a-(1)-v Ms.12b5L, Sh.41-1, P.20a4, D.17a5, N.19a4, Co.19a1, Ch.402c20 katham aïumÃtre«v avadye«u bhayadarÓÅ bhavati / aïumÃtram avadyam ucyate k«udrÃïuk«udrÃïi Óik«ÃpadÃni, ye«v adhyÃpattir vyutthÃnaæ ca praj¤Ãyate, te«Ãæ yÃdhyÃpattir idam avadyam aïumÃtram / punas tathà hi tasyà adhyÃpatter alpak­cchreïa vyutti«Âhate, yena tad aïumÃtram ity (#<Ábh I 68>#) ucyate / tatra kathaæ bhayadarÓÅ bhavati / "mà haivÃham e«Ãm adhyÃpattihetor abhavyo và syÃm aprÃptasya prÃptaye, anadhigatasyÃdhigamÃya, asÃk«Ãtk­tasya sÃk«ÃtkriyÃyai, apÃyago và syÃm apÃyagÃmÅ, Ãtmà và me apavadet, ÓÃstà và devatà và vij¤Ã và sabrahmacÃriïo dharmatayà vigarheyu÷, digvidik«u ca me pÃpako varïakÅrtiÓabdaÓloko 'bhyudgacchet" / sa ebhyo d­«ÂadharmasÃæparÃyikebhyas taddhetukebhyo 'ni«Âebhyo dharmebhyo bhayadarÓÅ bhavati / yena tÃni k«udrÃïuk«udrÃïi Óik«ÃpadÃni jÅvitahetor api na saæcintyÃdhyÃpadyate / kadÃcit karhicit sm­tisaæpramo«Ãd adhyÃpanno laghu laghv eva yathÃdharmaæ pratikaroti vyutti«Âhate / evam aïumÃtre«v avadye«u bhayadarÓÅ bhavati // (I)-C-IIl-4-a-(1)-vi Ms.12b8R, Sh.41-19, P.20b3, D.17b4, N.19b3, Co.19a7, Ch.403a5 kathaæ samÃdÃya Óik«ate Óik«Ãpade«u / Ãha / pÆrvam anena prÃtimok«asaævarasamÃdÃne j¤apticaturthena karmaïopasaæpadyamÃnena katipayÃnÃæ Óik«ÃpadÃnÃæ ÓarÅraæ Órutaæ, sÃtirekaæ ca tadanyam ardhat­tÅyaæ Óik«ÃpadaÓataæ prÃtimok«asÆtroddi«Âaæ pratij¤ayaivopagataæ "sarvatra Óik«i«yÃmÅ"ti, ÃcÃryopÃdhyÃyÃnÃm antikÃc chrutvÃ, ÃlaptakasaælaptakasaæstutakasapriyakÃnÃm / ardhÃrdhamÃsaæ ca prÃtimok«asÆtroddeÓata÷, tataÓ ca tena sarvaÓik«ÃpadasamÃdÃnÃt prÃtimok«asaævara÷ pratilabdha÷ / tata uttarakÃlaæ ye«u Óik«Ãpade«u kuÓalo bhavati tÃni tÃvan nÃdhyÃpadyate / adhyÃpannaÓ ca yathÃdharmaæ pratikaroti / ye«u puna÷ (#<Ábh I 70>#) Óik«Ãpade«v akuÓalo bhavati, avyutpannabuddhi÷ tÃni pÆrvaæ pratij¤ÃsamÃdÃnena samÃdattÃny etarhi vyutpattikauÓalyatayà samÃdadÃti / tebhya÷ pÆrvaæ yathÃparikÅrtitebhya÷ sthÃnebhya ÃcÃryasya vopÃdhyÃyasya và pÆrvavat, vyutpattikauÓalyatayà ca puna÷ samÃdÃya, yathÃnuÓi«Âo 'nyÆnam anadhikaæ Óik«ate te«u gurugurusthÃnÅyavyapadi«Âe«u Óik«Ãpade«u, aviparÅtagrÃhÅ ca bhavaty arthasya vya¤janasya ca / evaæ samÃdÃya Óik«ate Óik«Ãpade«v ayam / tÃvad vibhaæga÷ ÓÅlasaævarasya vistarak­ta÷ // (I)-C-IIl-4-a-(2) Ms.13a4M, Sh.42-21, W.*68-34, P.21a3, D.18a3, N.20a2, Co.19b7, Ch.403a22 tatra katama÷ samÃsÃrtha÷ / tatrÃyaæ samÃsÃrthas trilak«aïa eva ÓÅlaskandha÷ paridÅpito bhagavatÃ, tadyathÃvipraïÃÓalak«aïa÷, svabhÃvalak«aïa÷, svabhÃvaguïalak«aïaÓ ca // (I)-C-IIl-4-a-(2)-i yathà katham iti yat tÃvad Ãha ÓÅlavÃn viharatÅty anena tÃvad avipraïÃÓalak«aïaæ ÓÅlasaævarasyÃkhyÃtam // (I)-C-IIl-4-a-(2)-ii yat punar Ãha prÃtimok«asaævarasaæv­ta ity anena svabhÃvalak«aïam ÃkhyÃtam // (I)-C-IIl-4-a-(2)-iii, iv, v, vi yat punar Ãha / ÃcÃragocarasaæpanna iti, anena param upanidhÃya tathà samÃdattasya prÃtimok«asaævarasya guïalak«aïam ÃkhyÃtam // tathÃpi pare tÃm ÃcÃragocarasaæpadam upalabhyÃprasannÃÓ ca prasÅdanti, prasannÃnÃæ ca bhavati bhÆyobhÃva÷, prasannÃÓ ca prasannÃdhikÃraæ kurvanti / na ca manÃæsi pradÆ«ayanti, nÃvarïaæ niÓcÃrayanti / anyathà ÓÅlasaæpannasyÃcÃragocarasaæpannasyÃyaæ parÃdhipateyo guïa ÃnuÓaæsà na bhavet, (#<Ábh I 72>#) etadviparyayeïa vÃsya do«a eva bhavet // yat punar Ãha / aïumÃtre«v avadye«u bhayadarÓÅ samÃdÃya Óik«ate ÓÅk«Ãpade«v iti, anenÃdhyÃtmÃdhipateyaguïÃnuÓaæsalak«aïam ÃkhyÃtam / tat kasya heto÷ / yad apy evam ÃcÃragocarasaæpanna÷ parÃdhipateyaæ guïÃnuÓaæsaæ pratilabheta, api tu ÓÅlaæ vipÃdayitvà taddhetos tatpratyayam apÃye«Æpapadyate / abhavyatÃæ vÃprÃptasya prÃptaye pÆrvavat // yat punar aïumÃtre«v avadye«u bhayadarÓÅ bhavati / prÃg evÃdhimÃtre«u samÃdÃya ca Óik«ate Óik«Ãpade«u tasmÃt taddhetos tatpratyayaæ kÃyasya bhedÃt sugatÃv upapadyate / bhavyo và bhavaty aprÃptasya prÃptaye pÆrvavad / anena kÃraïenÃdhyÃtmÃdhipateyo 'yaæ ÓÅlasaævarasya guïÃnuÓaæsa ity ucyate // (I)-C-IIl-4-a-(2)-i' Ms.13b2L, Sh.44-4, P.21b7, D.18b4, N.20b3, Co.20b1, Ch.403b15 apara÷ puna÷ paryÃya÷ / samÃsato bhagavatà samÃdattaÓÅlatà paridÅpitÃ, nairyÃïikaÓÅlatà ca, ÓÅlabhÃvanà ca / tatra yat tÃvad Ãha / "ÓÅlavÃn viharatÅ"ty anena samÃdattaÓÅlatÃkhyÃtà // (I)-C-IIl-4-a-(2)-ii' yat punar Ãha / "prÃtimok«asaævarasaæv­ta" ity anena nairyÃïikaÓÅlatÃkhyÃtà / tathà hi prÃtimok«asaævarasaæg­hÅtaæ ÓÅlam adhiÓÅlaæ Óik«ety ucyate / adhiÓÅlaæ ca Óik«Ãæ niÓritya, adhicittaæ ca, adhipraj¤aæ ca sik«Ãæ bhÃvayaty, evam asau sarvadu÷khak«ayÃya niryÃto bhavati / yadutÃdhiÓÅlaæ prati«ÂhÃya pÆrvaægamaæ k­tvà tasmÃt prÃtimok«asaævaro nairyÃïikaæ ÓÅlam ity ucyate // (I)-C-IIl-4-a-(2)-iii',iv',v',vi' yat punar Ãha / "ÃcÃragocarasaæpanno 'ïumÃtre«v avadye«u bhayadarÓÅ samÃdÃya Óik«ate Óik«Ãpade«v" ity anena ÓÅlabhÃvanÃkhyÃtà / ebhir ÃkÃrais tat prÃtimok«asaævaraÓÅlaæ bhÃvayitavyam / evaæ ca bhÃvitaæ subhÃvitaæ (#<Ábh I 74>#) bhavatÅti / sa e«a eka÷ ÓÅlasaævara÷ «a¬ÃkÃradeÓanÃpratyupasthÃno veditavya÷ // (I)-C-IIl-4-b Ms.13b5L, Sh.44-21, W.*69-22, P.22a6, D.19a3, N.21a1, Co.21a1, Ch.403b29 sa khalu e«a ÓÅlasaævaro daÓabhi÷ kÃraïair vipanno veditavya÷ / viparyayÃd daÓabhiÓ caiva kÃraïai÷ saæpanna÷ // katamair daÓabhi÷ kÃraïair vipanno bhavati / Ãdita eva durg­hÅto bhavati, atilÅno bhavati, atis­to bhavati, pramÃdakausÅdyaparig­hÅto bhavati, mithyÃpraïihito bhavati, ÃcÃravipattyà parig­hÅto bhavati, ÃjÅvavipattyà parig­hÅto bhavati, antadvayapatito bhavati, anairyÃïiko bhavati, samÃdÃnaparibhra«ÂaÓ ca bhavati // (I)-C-IIl-4-b-(1) Ms.13b6M/9b6M, Sh.45-8, P.22b1, D.19a5, N.21a3, Co.21a3, Ch.403c6 tatra katham Ãdito durg­hÅtaæ ÓÅlaæ bhavati / yathÃpÅhaikatyo rÃjÃbhinirïÅto và pravrajitaÓ, caurÃbhinirïÅto vÃ, ­ïÃrto vÃ, bhayÃrto vÃ, ajÅvikà bhayabhÅto vÃ, na ÓrÃmaïyÃya, na brÃhmaïyÃya, nÃtmaÓamÃya, nÃtmadamÃya, nÃtmaparinirvÃïÃya / evam Ãdito durg­hÅto bhavati // (I)-C-IIl-4-b-(2) Ms.9b6M, Sh.46-4, P.22b4, D.19a7, N.21a5, Co.21a5, Ch.403c13 katham atilÅno bhavati / yathÃpÅhaikatyo 'lajjÅ bhavati mandakauk­tya÷, Óaithilika÷ ÓithilakÃrÅ Óik«Ãpade«u / evam atilÅno bhavati // (I)-C-IIl-4-b-(3) Ms.9b7L, Sh.46-7, P.22b5, D.19b1, N.21a6, Co.21a6, Ch.403c15 katham atis­to bhavati / yathÃpÅhaikatyo durg­hÅtagrÃhÅ bhavaty asthÃnakauk­tya÷ / sauk­tyakaraïÅye«u sthÃne«u kauk­tyÃyamÃna÷ / asthÃne pare«Ãm antike paribhavacittaæ vÃghÃtaæ votpÃdayati pravedayati / evam atis­taæ bhavati // (#<Ábh I 76>#) (I)-C-IIl-4-b-(4) Ms.10a1L, Sh.46-11, P.22b7, D.19b2, N.21a7, Co,21b1, Ch,403c19 kathaæ pramÃdakausÅdyaparig­hÅtaæ bhavati / yathÃpÅhaikatyo yÃm atÅtam adhvÃnam upÃdÃyÃpattim Ãpanna÷, sà cÃnena sm­tisaæpramo«Ãd ekatyà na yathÃdharmaæ pratik­tà bhavati / yathÃtÅtam adhvÃnam upÃdÃya, evam anÃgataæ vartamÃnam adhvÃnam upÃdÃya yÃm Ãpattim Ãpanno bhavati, sà cÃnena sm­tisaæpramo«Ãd ekatyà na yathÃdharmaæ pratik­tà bhavati / na ca pÆrvam evÃpatter ÃyatyÃm anadhyÃpattaye tÅvram autsukyam Ãpadyate, yan nv "ahaæ tathà tathà careyaæ vihareyam, yathà yathà caran viharaæÓ cÃpattiæ nÃdhyÃpadyeya" / tathà ca tathà carati viharati yathÃpattim adhyÃpadyate / so 'nena pÆrvÃntasahagatenÃparÃntasahagatena madhyÃntasahagatena pÆrvakÃlakaraïÅyena sahÃnucareïa ca pramÃdena samanvÃgata÷ nidrÃsukhaæ Óayanasukhaæ pÃrÓvasukhaæ ca svÅkaroti / adak«aÓ ca bhavaty alasa÷, anutthÃnasaæpanna÷, na kartà bhavati vij¤ÃnÃæ sabrahmacÃriïÃæ kÃyena vaiyÃp­tyam / evaæ pramÃdakausÅdyaparig­hÅtaæ bhavati // (I)-C-iII-4-b-(5) Ms.10a3R, Sh.47-7, P.23a6, D.19b6, N.21b5, Co.21b7, Ch.404a4 kathaæ mithyÃpraïihitaæ bhavati / yathÃpÅhaikatya÷ praïidhÃya brahmacaryaæ carati / "anenÃhaæ ÓÅlena và vratena và tapasà và brahmacaryavÃsena và devo và syÃæ devÃnyatamo vÃ" / lÃbhasatkÃrakÃmo bhavati, parata÷ lÃbhasatkÃraæ prÃrthayate, lÃbhasatkÃrasya sp­hayati / evaæ mithyÃpraïihitaæ bhavati // (I)-C-IIl-4-b-(6) Ms.10a4M, Sh.47-13, P.23a8, D.20a1, N.21b7, Co.22a1, Ch.404a9 katham ÃcÃravipattyà parig­hÅtaæ bhavati / yathÃpÅhaikatya ÅryÃpathaæ vÃdhi«ÂhÃyetikaraïÅyaæ và kuÓalapak«aprayogaæ và lokotkrÃntaÓ ca bhavati vinayotkrÃntaÓ ca pÆrvavad / evam ÃcÃravipattyà parig­hÅtaæ bhavati // (I)-C-IIl-4-b-(7) Ms.10a5M, Sh.47-17, P.23b2, D.20a2, N.22a1, Co.22a2, Ch.404a13 katham ÃjÅvavipattyà parig­hÅtaæ bhavati / yathÃpÅhaikatyo maheccho bhavaty asaætu«Âo du«po«o durbharajÃtÅya÷ / sa cÃdharmeïa cÅvaraæ (#<Ábh I 78>#) parye«ate na dharmeïa, adharmeïa piï¬apÃtaæ ÓayanÃsanaæ glÃnapratyayabhai«ajyapari«kÃraæ parye«ate na dharmeïa / sa ca cÅvarapiï¬apÃtaÓayanÃsanaglÃnapratyayabhaisajyapari«kÃrahetor Ãtmano guïasaæbhÃvanÃnimittam aprÃk­taæ viÂhapitam ÅryÃpathaæ kalpayati, anuddhatendriyatÃm acapalendriyatÃæ ÓÃntendriyatÃæ ca pare«Ãm upadarÓayati / yenÃsya pare guïasaæbhÃvanÃj¤Ãtà dÃtavyaæ kartavyaæ manyante, yaduta cÅvarapiï¬apÃtaÓayanÃsanaglÃnapratyayabhaisajyapari«kÃrÃn / dhvÃÇk«aÓ ca bhavati mukhara÷ pragalbha÷ kelÃyità nÃmagotrodg­hÅtà bahuÓruto bhavati dharmadhara÷ / lÃbhakÃraïÃd eva ca pare«Ãæ dharmaæ saælapati buddhabhëitaæ và ÓrÃvakabhëitaæ vÃ, Ãtmano và guïÃn bhÆtÃn và kiæcid và puna÷ samÃropya svayam eva vaktà bhavati, lÃpayati và parai÷ / anuttareïa vopadarÓayitÃ, cÅvarÃrthÅ vÃ, anyatamÃnyatamena và ÓrÃmaïakena pari«kÃreïÃrthÅ prabhÆtena vÃgratareïa và / avihanyamÃno 'pi prÃk­tasya cÅvarasyopadarÓayità bhavati, apy evarn ÓrÃddhà brÃhmaïag­hapataya÷ cÅvareïa vighÃtaæ saælak«ayitvà prabhÆtaæ praïÅtaæ cÅvaraæ dÃtavyaæ kartavyaæ maæsyante / yathà cÅvaram evam anyatamÃnyatamaæ ÓrÃmaïakaæ jÅvitapari«kÃram / ÓrÃddhÃnÃæ ca brÃhmaïag­hapatÅnÃm antikÃd yathÃkÃmaæ vÃlabhamÃna÷, asatsu vÃsaævidyamÃne«u bhoge«v alabhamÃna evaæ coparodhena yÃcate ni«pi«ya, ni«pi«yÃpi cainÃn paru«ayaty api / hÅnaæ và punar labdhvà tathà saævidyamÃne«u bhoge«u taæ lÃbhaæ paæsayaty avasÃdayati / saæmukhaæ ca dÃtÃraæ dÃnapatim evaæ cÃha "haæ bho, kulaputra, santy eke kulaputrÃ÷ kuladuhitaraÓ ca ye tavÃntikÃn nÅcakulÅnatarÃÓ ca daridratarÃÓ ca / te punar evaæ caivaæ ca praïÅtadÃyino mana-ÃpadÃyinaÓ ca / kasmÃt tvaæ te«Ãm antikÃd uccakulÅnataraÓ cìhyataraÓ ca samÃna evam amanÃ-ÃpadÃyÅ, cÃpraïÅtaparÅttadÃyÅ ce"ti / ya ebhir ÃkÃrai÷ kuhanÃæ và niÓritya lapanÃæ và naimittikatÃæ và (#<Ábh I 80>#) nai«pe«ikatÃæ và lÃbhena và lÃbhaæ niÓcikÅr«atÃæ cÅvarapiï¬apÃtaÓayanÃsanaglÃnapratyayabhai«ajyapari«kÃrÃn parata÷ parye«ate, so 'dharmeïa / ya÷ punar adharmeïa so 'sya bhavati mithyÃjÅva÷ / evaæ tac chÅlam ÃjÅvavipattyà parig­hÅtaæ bhavati // (I)-C-IIl-4-b-(8) Ms.10b5M, Sh.49-22, P.24b4, D.21a1, N.22b6, Co.23a1, Ch.404b16 katham antadvayapatitaæ bhavati / yathÃpÅhaikatya÷ kÃmasukhallikÃnuyukto bhavaty adhyavasita÷, tÃn parata÷ pratilabdhÃn dharmeïa vÃdharmeïa và cÅvarapiï¬apÃtaÓayanÃsanaglÃnapratyayabhaisajyapari«kÃrÃn paribhuÇkte, ÃdÅnavÃdarÓÅ ni÷saraïam aprajÃnan / ayam ucyata eko 'nta÷ / punar aparam ihaikatya ÃtmaklamathÃnuyukto bhavaty anekaparyÃyeïÃtmÃnam ÃtÃpayati saætÃpayati ka«ÂavratasamÃdÃyÅ ca bhavati / tadyathà kaïÂhakà pÃÓrayo và bhavati bhasmÃpÃÓrayo musalÃpÃÓraya÷ phalakÃpÃÓrayo bhavati / utkuÂukasthito bhavaty utkuÂukaprahÃïayogam anuyukta÷ / agniparicÃrako bhavati, yÃvat trir apy agniæ paricarati / udakam adhyÃroho bhavati, yÃvat trir apy udakam adhyÃrohati / ekapÃdaka÷ sthitvà yata÷ sÆryas tata÷ parivartate / iti yo và punar apy evaæbhÃgÅya ÃtmaklamathÃnuyoga÷/ ayam ucyate dvitÅyo 'nta÷ / evam antadvayapatitaæ bhavati // (I)-C-IIl-4-b-(9) Ms.11a1R, Sh.50-16, P.25a3, D.21a6, N.23a5, Co.23a6, Ch.404b26 katham anairyÃïikaæ bhavati / yathÃpÅhaikatya÷ ÓÅlaæ và vrataæ và d­«Âyà parÃm­Óati / "anenaiva ÓÅlena và vratena và Óuddhir bhavi«yati / muktir niryÃïaæ bhavi«yatÅ"ti / sarvaæ ca ÓÅlam ito bÃhyÃnÃæ surak«itam api suviÓuddham api tad upamayà viÓuddhyÃnairyÃïikam ity ucyate / evam anairyÃïikaæ bhavati // (#<Ábh I 82>#) (I)-C-IIl-4-b-(10) Ms.11a2R, Sh.51-4, P.25a6, D.21b1, N.23a6, Co.23b1, Ch.404c1 kathaæ samÃdÃnaparibhra«Âaæ bhavati / yathÃpÅhaikatya÷ sarveïa sarvam alajjÅ bhavati nirapek«a÷ ÓrÃmaïye, sa ca bhavati du÷ÓÅla÷ pÃpadharmà anta÷pÆtir avasruta÷ kaÓambakajÃta÷ ÓaækhasvarasamÃcÃra÷, aÓramaïa÷ Óramaïapratij¤a÷, abrahmacÃrÅ brahmacÃripratij¤a÷ evam samÃdÃnaparibhra«Âaæ bhavati // ebhir daÓabhi÷ kÃraïair vipannaæ ÓÅlaæ ÓÅlavipattir ity uktà bhagavatà / api ca ÓÅlavyasanam apy uktaæ bhagavatà / tac caibhya÷ kÃraïebhyo dvÃbhyÃæ kÃraïÃbhyÃæ veditavyaæ, yà cÃnairyÃïikatà yaÓ ca samÃdÃnabhraæÓa÷, tadanyaiÓ ca kÃraïai÷ ÓÅlavipattir eva veditavyà // (#<Ábh I 84>#) (I)-C-IIl-4-c Ms.11a4M, Sh.51-16, P.25b3, D.21b4, N.23b3, Co.23b5, Ch.404c10 e«Ãm eva ca k­«ïapaksavyavasthitÃnÃæ kÃraïÃnÃæ viparyayeïa Óuklapak«yai÷ kÃraïai÷ ÓÅlasaæpattir veditavyà ÓÅlaviÓuddhiÓ ca // (I)-C-IIl-4-d Ms.11a4R, Sh.52-1, W.'69-36, P.25b4, D.21b5, N.23b4, Co.23b6, Ch.404c11 kvacit punar bhagavatà ÓÅlaæ mÆlÃrthenoktam / yathoktam / suprati«ÂhitamÆla÷ syÃc cittasyopaÓame rata÷ / saæyukto ca visaæyukto d­«ÂyÃd­«ÂyÃryapÃpayà // iti gÃthà // kvacid alaækÃraÓabdenoktaæ / yathoktaæ / ÓÅlÃlaækÃrasaæpanno bhik«ur và bhik«uïÅ và / akuÓalaæ prajahÃti kuÓalaæ bhÃvayati / kvacid anulepanaÓabdenoktam / yatrÃha / ÓÅlÃnulepanasaæpanno bhik«ur và bhik«uïÅ veti pÆrvavat / kvacid gandhaÓabdenoktam / asti tad Ãnanda gandhajÃtam yasyÃnuvÃtam api gandho vÃti, prativÃtam apy, anuvÃtam api prativÃtam api gandho vÃti / kvacid sucaritaÓabdenoktam / yatrÃha / kÃyasucaritasye«Âo vipÃko d­«Âe dharme 'bhisaæparÃye ca evaæ vÃksucaritasya / kvacid saævaraÓabdenoktam / yatrÃha / dÃtà dÃnapati÷ ÓÅlavÃn bhavati / saævarasthÃyy Ãgamad­«Âi÷ phaladarÓÅ // api coktam / ÓÅlavÃn viharati, prÃtimok«asaævarasaæv­ta iti vistara÷ // (I)-C-IIl-4-d-(1) Ms.11a7M, Sh.53-6, P.26a4, D.22a3, N.24a3, Co.24a5, Ch.405a2 kena kÃraïena bhagavatà ÓÅlaæ mÆlaÓabdenoktaæ prati«ÂhÃrthÃdhÃrÃrtho mÆlÃrtha÷ / tac caitac chÅlaæ sarve«Ãm eva laukikalokottarÃïÃæ guïÃnÃm anavadyÃnÃm agryÃnÃæ pravarÃnÃm sukhÃhÃrÃïÃæ, prati«ÂhÃsthÃnÅyaæ (#<Ábh I 86>#) cotpattaye pratilaæbhÃya tasmÃn mÆlaÓabdenocyate / tadyathà p­thivÅ prati«Âhà bhavaty ÃdhÃras t­ïagulmau«adhivanaspatÅnÃm utpattaye, evam eva ÓÅlaæ vistareïa pÆrvavad vÃcyam // (I)-C-IIl-4-d-(2) Ms.11b2L, Sh.53-4, P.26a7, D.22a6, N.24a5, Co.24a7, Ch.405a7 kena kÃraïena ÓÅlam alaækÃraÓabdenakhyÃtÃm / Ãha / yÃni tadanyÃni bhÆ«aïÃni tadyathà har«Ã vÃ, kaÂakà vÃ, keyÆrà vÃ, mudrikà vÃ, jÃtarÆparajatamÃlà vÃ, tÃni yÃvÃd ayaæ dahro bhavati ÓiÓu÷ k­«ïakeÓa÷ pratyagrayauvanasamanvÃgata÷ tÃvad asya vibhÆ«aïÃni prÃv­tÃni ÓobhÃmÃtrÃæ janayanti / na tv evaæ punar jÅrïasya, v­ddhasya, mahaIIasyÃÓÅtikasya vÃ, nÃvatikasya vÃ, khaï¬adantasya, palitaÓiraso, nÃnyatra tair vibhÆ«aïai÷ prÃv­tai÷ sa vi¬ambita iva khyÃti / Ãrogyavyasane vÃ, bhogavyasane vÃ, j¤Ãtivyasane và pratyupasthite na Óobhate / ÓÅlaæ puna÷ sarve«Ãæ sarvakÃlaæ ca ÓobhÃkaraæ bhavati / tasmÃd alaækÃraÓabdenocyate // (I)-C-IIl-4-d-(3) Ms.11b3R, Sh.54-9, P.26b3, D.22b1, N.24b1, Co.24b3, Ch.405a16 kena kÃraïena ÓÅlam anulepanaÓabdenoktam / tat khalu kuÓalam anavadyaæ ÓÅlasamÃdÃnaæ sarvadau÷ÓÅlyasamÃdÃnahetukaæ kÃyaparidÃhaæ cittaparidÃham apanayati / gharmÃbhitaptasyottamagrÅ«maparidÃhe kÃle pratyupasthite candanÃnulepanaæ và karpÆrÃnulepanaæ và / anena kÃraïena ÓÅlam anulepanaÓabdenocyate // (I)-C-IIl-4-d-(4) Ms.11b4R, Sh.54-15, P.26b6, D.22b3, N.24b3, Co.24b5, Ch.405a21 kena kÃraïena ÓÅlaæ gandhajÃtaÓabdenocyate / ÓÅlavata÷ khalu puru«apudgalasya digvidik«u kalyÃïa÷ kÅrtiyaÓa÷ÓabdaÓloko niÓcarati / vividhÃnÃæ (#<Ábh I 88>#) và mÆlagandhajÃtÃnÃæ sÃragandhajÃtÃnÃæ vÃ, pu«pagandhÃnÃæ và vÃteritÃnÃæ digvidik«u mana-Ãpo gandho niÓcarati / anena kÃraïena ÓÅlaæ gandhajÃtaÓabdenocyate // (I)-C-IIl-4-d-(5) Ms.11 b6L, Sh.54-2, P.26b8, D.22b5, N.24b5, Co.24b7, Ch.405a25 kena kÃraïena ÓÅlaæ sucaritaÓabdenocyate / sukhagÃminy e«Ã caryà svargagÃminÅ sugatigÃminÅ / e«Ã caryà tasmÃt sucaritam ity ucyate // (I)-C-IIl-4-d-(6) Ms.11b6M, Sh.55-2, P.27a2, D.22b6, N.24b5, Co.25a1, Ch.405a27 kena kÃraïena ÓÅlaæ saævaraÓabdenocyate / niv­ttisvabhÃva e«a dharmo niv­ttilak«aïo viratisvabhÃva÷ / tasmÃt saævaraÓabdenocyate // (I)-C-IIl-4-e Ms.11b7M, Sh.55-4, P.27a3, D.22b7, N.24b6, Co.25a2, Ch.405a29 asya puna÷ ÓÅlasaævarasya trividhà pratyavek«Ã pariÓuddhinimittam / katamà trividhà / yaduta kÃyakarmapratyavek«Ã, vÃkkarmapratyavek«Ã, manaskarmapratyavek«Ã // (I)-C-IIl-4-e-(1) Ms.12a1LV8a1L, Sh.55-8, P.27a4, D.23a1, N.24b7, Co.25a3, Ch.405b2 katham etÃni karmÃïi pratyavek«amÃïa÷ ÓÅlasaævaraæ pariÓodhayati / yat karma kÃyena praïihitaæ bhavati kartuæ tad evaæ pratyavek«ate / "kin nu vyÃbÃdhikaæ me etat kÃyakarmÃtmana÷ pare«Ãm, akuÓalaæ du÷khodayaæ du÷khavipÃkam Ãhosvid, avyÃbÃdhikaæ me etat kÃyakarma Ãtmana÷ pare«Ãæ kuÓalaæ sukhodayaæ sukhavipÃkaæ" / sacet sa evaæ pratyavek«amÃïo jÃnÃti, "vyÃbÃdhikaæ me etat kÃyakarmÃtmano và parasya vÃkuÓalaæ du÷khodayaæ, du÷khavipÃkaæ", sa pratisaæharati, tatkarma (#<Ábh I 90>#) na karoti, nÃnuprayacchati / sacet punar jÃnÃty avyÃbÃdhikaæ me etat kÃyakarma kuÓalaæ pÆrvavat, sa karoti tat kÃyena karma na pratisaæharati, anuprayacchati / yad apy anenÃtÅtam adhvÃnam upÃdÃya kÃyena karma k­tai÷ bhavati / tad apy abhÅk«ïaæ pratyavek«ate / "kiæ nu vyÃbÃdhikaæ me etat pÆrvavat / sacet sa evaæ pratyavek«mÃïo jÃnÃti vyÃbÃdhikaæ me etat" kÃyakarma pÆrvavat / savij¤ÃnÃæ sabrahmacÃriïÃm antike pratideÓayati, yathÃdharmaæ pratikaroti / sacet punar evaæ pratyavek«amÃïo jÃnÃty avyÃbÃdhikaæ me etat kÃyakarma pÆrvavat / sa tenaiva prÅtiprÃmodyenÃhorÃtrÃnuÓik«Å bahulaæ viharaty, evam asya tat kÃyakarma supratyavek«itaæ ca bhavati, suviÓodhitaæ ca yadutÃtÅtÃnÃgatapratyutpanne«v adhvasu // (I)-C-IIl-4-e-(2) Ms.8a4R, Sh.56-17, P.27b5, D.23b1, N.25a7, Co.25b3, Ch.405b18 yathà kÃyakarmaivaæ vÃkkarma veditavyam // (I)-C-IIl-4-e-(3) Ms.8a5L, Sh.56-18, W/70-28, P.27b6, D.23b1, N.25b1, Co.25b3, Ch.405b19 atÅtÃn saæskÃrÃn pratÅtyotpadyate mana÷ / anÃgatÃn, pratyutpannÃn saæskÃrÃn pratÅtyotpadyate mana÷ / tanmano 'bhÅk«ïaæ pratyavek«ate, "kiæ nu vyÃbÃdhikaæ me etan mana÷" pÆrvavat / yÃvan notpÃdayati, pratisaæharati, nÃnuprayacchati tanmanaskarma / Óuklapak«eïa punar utpÃdayati, na pratisaæharati, anuprayacchati tanmanaskarma / evam anena tan manaskarma pratyavek«itaæ bhavati, supariÓodhitaæ, yadutÃtÅtÃnÃgatapratyutpanne«v adhvasu / tat kasya heto÷, atÅte 'py adhvany anÃgate 'pi pratyutpanne 'pi ye kecic (#<Ábh I 92>#) chramaïà vÃ, brÃhmaïà vÃ, kÃyakarma, vÃkkarma, manaskarma pratyavek«ya pariÓodhya, pariÓodhya, bahulaæ vyÃhÃr«u÷, sarve te evaæ pratyavek«ya, pariÓodhya ca / yathoktaæ bhagavatÃyusmantaæ rÃhulam Ãrabhya / kÃyakarmÃtha vÃkkarma, manaskarma ca rÃhula / abhÅk«ïaæ pratyavek«asva, smaran buddhÃnuÓÃsanam // etac chrÃmaïakaæ karma, atra Óik«asva rÃhula / atra te Óik«amÃïasya, Óreya eva na pÃpakam // tatra yad evaæ vicinoti "tat kÃyakarma, vÃkkarma, manaskarma kiæ vyÃbÃdhikaæ me" iti vistareïa pÆrvavad, iyaæ pratyavek«aïÃ, yat punar ekatyaæ pratisaæharati pratideÓayaty ekatyam anuprayacchati / tenaiva prÅtiprÃmodyenÃhorÃtrÃnuÓik«Å bahulaæ viharatÅyam ucyate pariÓodhanà // (I)-C-IIl-4-f Ms.8a8M, Sh.58-1, W.*71-9, P.28a7, D.24a1, N.25b7, Co.26a3, Ch.405c12 tatraivaæ pariÓuddhasya ÓÅlasaævarasya daÓÃnuÓaæsà veditavyÃ÷ / katame daÓa // (I)-C-IIl-4-f-(1) Ms.8a8R, Sh.59-1, P.28a8, D.24a1, N.26a1, Co.26a4, Ch.405c13 iha ÓÅlavÃn puru«apudgala÷ ÓÅlaviÓuddhim Ãtmana÷ pratyavek«amÃïo 'vipratisÃraæ protilabhate / avipratisÃriïa÷ prÃmodyaæ pramuditacittasya prÅtir jÃyate / prÅtamanasa÷ kÃya÷ praÓrabhyate / sa praÓrabdhakÃya÷ sukhaæ vedayate / sukhitasya cittaæ samÃdhÅyate samÃhitacitto yathÃbhÆtaæ prajÃnÃti / yathÃbhÆtaæ paÓyati / yathÃbhÆtaæ jÃnan paÓyan nirvidyate nirviïïo virajyate, virakto vimucyate,vimuktasya vimukto 'smÅ"ti j¤ÃnadarÓanaæ bhavati / yÃvan nirupadhiÓe«e nirvÃïadhÃtau parinirvÃti / yac chÅlavÃn puru«apudgala÷ ÓÅlaviÓuddhyadhipateyam avipratisÃraæ pratilabhate / anupÆrveïa yÃvan nirvÃïagamanÃyÃyaæ prathama÷ ÓÅlÃnuÓaæsa÷ // (#<Ábh I 94>#) (I)-C-IIl-4-f-(2) Ms.8b2M, Sh.60-12, P.28b6, D.24a5, N.26a5, Co.26b1, Ch.405c22 punar aparaæ ÓÅlavÃn puru«apudgla÷ maraïakÃlasamaye pratyupasthite, "k­taæ bata me suk­taæ kÃyena vÃcà manasÃ, na k­taæ bata me duÓcaritaæ kÃyena pÆrvavat" iti "yà gati÷ k­tapuïyÃnÃæ k­takuÓalÃnÃm k­tabhayabhÅrutrÃïÃnÃæ tÃæ gatiæ pretya, gami«yÃmÅ"ti dvitÅyam avipratisÃraæ pratilabhate sugatigamanÃya, avipratisÃriïo hi puru«apudgalasya bhadrakaæ maranaæ bhavati bhadrikà kÃlakriyà bhadrako 'bhisaæparÃya÷ / ayaæ dvitÅya÷ ÓÅlÃnuÓaæsa÷ // (I)-C-IIl-4-f-(3) Ms.8b3R, Sh.60-1, P.29a2, D.24b1, N.26b1, Co.26b4, Ch.406a1 punar aparaæ ÓÅlavata÷ puru«apudgalasya digvidik«u kalyÃïo varïakÅrtiyaÓaÓabdaÓloko niÓcarati / ayaæ t­tÅya÷ ÓÅlÃnuÓaæsa÷ // (I)-C-IIl-4-f-(4) Ms.8b4M, Sh.61-3, P.29a3, D.24b2, N.26b2, Co.26b5, Ch.406a3 punar aparaæ ÓÅlavÃn puru«apudgala÷ sukham svapiti sukhaæ pratibudhyate / ni«paridÃhena kÃyena cittena ca / ayaæ caturtha÷ ÓÅlÃnuÓaæsa÷// (I)-C-IIl-4-f-(5) Ms.8b4R, Sh.61-6, P.29a4, D.24b3, N.26b2, Co.26b6, Ch.406a5 punar aparaæ ÓÅlavÃn puru«apudgala÷ supto 'pi devÃnÃæ rak«yo bhavati / ayaæ pa¤cama÷ ÓÅlÃnuÓaæsa÷ // (I)-C-IIl-4-f-(6) Ms.8b5L, Sh.61-9, P.29a5, D.24b3, N.26b3, Co.26b7, Ch.406a7 punar aparaæ ÓÅlavÃn puru«apudgala÷ na ÓaækÅ bhavati parata÷ pÃpasya, na bhÅto na saætrastamÃnasa÷ / ayaæ «a«Âha÷ ÓÅlÃnuÓaæsa÷ // (I)-C-IIl-4-f-(7) Ms.8b5M, Sh.61-12, P.29a6, D.24b4, N.26b4, Co.27a1, Ch.406a9 punar aparaæ ÓÅlavÃn puru«apudgala÷ badhakÃnÃæ pratyarthikÃnÃm apipratyamitrÃïÃæ chidraprÃpto 'pi rak«yo bhavati, sarvadà "ayaæ puru«apudgala" (#<Ábh I 96>#) iti viditvà mitratÃæ vÃpadyate madhyasthatÃæ và / ayaæ saptama÷ ÓÅlÃnuÓaæsa÷ // (I)-C-IIl-4-f-(8) Ms.8b6L, Sh.61-17, P.29a8, D.24b6, N.26b5, Co.27a2, Ch.406a13 punar aparaæ pÆrvavad vyìÃnÃæ yak«ÃïÃæ naivÃsikÃnÃm amanu«yÃïÃæ chidraprÃpto 'pi rak«yo bhavati / yaduta tad eva ÓÅlam adhipatiæ k­tvà / ayam a«Âama÷ ÓÅlÃnuÓaæsa÷ // (I)-C-IIl-4-f-(9) Ms.8b6M, Sh.61-21, P.29b1, D.24b7, N.26b6, Co.27a4, Ch.406a16 punar aparaæ ÓÅlavÃn puru«apudgala÷ dharmeïÃlpak­cchreïa parato lÃbhaæ labhate / yaduta cÅvarapiï¬apÃtaÓayanÃsanaglÃnapratyayabhai«ajyapari«kÃrÃn, yaduta ÓÅlÃdhikaraïaheto÷ satk­taÓ ca bhavati, guruk­to rÃj¤Ãæ rÃjamÃtrÃïÃæ naigamajÃnapadÃnÃæ dhaninÃæ Óre«ÂhinÃm sÃrthavÃhÃnÃm / ayaæ navama÷ ÓÅlÃnuÓaæsa÷ // (I)-C-IIl-4-f-(10) Ms.8b7M, Sh.62-5, P.29b4, D.25a2, Co.27a6, N.27a1, Ch.406a21 punar aparaæ pÆrvavat sarvapraïidhÃnÃni sam­dhyanti / saced ÃkÃæk«ate "kÃmadhÃtau k«atriyamahÃÓÃlakulÃnÃæ brÃhmaïamahÃÓÃlakulÃnÃæ và g­hapatimahÃÓÃlakulÃnÃæ và caturmahÃrÃjakÃyikÃnÃæ và devÃnÃæ, trÃyastriæÓÃnÃæ và yÃmÃnÃæ tu«itÃnÃæ nirmÃïaratÅnÃæ paranirmitavaÓavartinÃæ devÃnÃæ sabhÃgatÃyopapadyeya" iti, upapadyate yathÃpi tad viÓuddhatvÃc chÅlÃnÃæ / (#<Ábh I 98>#) saced ÃkÃæk«ate "aho vatÃhaæ dhyÃnÃni ca samÃpadya d­«Âe dharme sukhaæ vihareyam / rÆpopagÃnÃæ ca devÃnÃæ sabhÃgatÃyopapadyeya" iti, viharaty upapadyate ca / tac ca ÓÅlavato vÅtarÃgasya praïidhÃnaæ sam­dhyati / saced ÃkÃæk«ate "ye te ÓÃntà vimok«Ã atikramya tÃn ÃrupyÃn copasaæpadya viharayeya / ÃrÆpyopagatÃnÃæ ca devÃnÃæ sabhÃgatÃyopapadyeya" iti, pÆrvavat // saced ÃkÃæk«ate "atyantani«ÂhanirvÃïam adhigaccheyam" ity adhigacchati // tac ca viÓuddhatvÃc chÅlÃnÃæ sarvatra ca vÅtarÃgatvÃt / ayaæ daÓama÷ ÓÅlÃnuÓaæso veditavya÷ // nirdi«Âa÷ ÓÅlaskandho vibhÃgaÓa÷, nirdi«Âà vipattisaæpatti÷, nirdi«ÂÃni paryÃyanÃmÃni, nirdi«Âà pariÓuddhipratyavek«Ã, nirdi«Âo 'nuÓaæsa÷ // sa e«a sarvÃkÃraparipÆrïa÷ ÓÅlasaævara÷ saæbhÃraparig­hÅta ÃkhyÃta uttano viv­ta÷ prakÃÓito, yatrÃtmakÃmai÷ ÓrÃmaïyabrÃhmaïyakÃmai÷ kulaputrai÷ Óik«itavyam // uddÃnam / vibhaÇgas trividho j¤eya÷ saæpad daÓavidhà bhavet / paryÃyaÓ ca «a¬ÃkÃro viÓuddhis trividhà matà / anuÓaæso daÓavidha÷ e«o 'sau ÓÅlasaævara÷ / (#<Ábh I 100>#) (I)-C-IIl-5-a-(1)-. Ms.9a3R, Sh.63-14, P.30b2, D.25b3, N.27b3, Co.28a1,Ch.406b17 indriyasaævara÷ katama÷ / yathÃpÅhaikatya÷ indriyair guptadvÃro viharaty Ãrak«itasm­tir nipakasm­tir iti vistara÷ / tatra katham indriyair guptadvÃro viharati / Ãrak«itasm­tir bhavati nipakasm­tir iti vistareïa yÃvad rak«ati mana-indriyaæ mana-indriyeïa saævaram Ãpadyate / evam indriyair guptadvÃro viharati // (I)-C-IIl-5-a-(1 )-ii Ms.9a4R, Sh.64-6, P.30b3, D.25b6, N.27b6, Co.28a4, Ch.406b21 tatra katham Ãrak«itasm­tir bhavati / yathÃpÅhaikatyenendriyaguptadvÃratÃm evÃdhipatiæ k­tvà Órutam udg­hÅtaæ bhavati cintitaæ và punar bhÃvitaæ và / tena ca ÓrutacintÃbhÃvanÃdhipateyà sm­ti÷ pratilabdhà bhavati / sa tasyà eva sm­te÷ pratilabdhÃyà asaæpramo«Ãrtham adhigamÃrtham avinÃÓÃrthaæ kÃlena kÃlaæ tasminn eva Órute yogaæ karoty abhyÃsaæ karoti, cintÃyÃæ bhÃvanÃyÃæ yogam abhyÃsaæ karoti / na bhavati srastaprayogo nirÃk­taprayoga÷, evam anena tasyÃ÷ ÓrutasamudÃgatÃyÃÓ cintÃbhÃvanÃsamudÃgatÃyÃ÷ sm­te÷ kÃlena kÃlaæ ÓrutacintÃbhÃvanÃyogakriyÃyà Ãrak«Ã k­tà bhavati / evam Ãrak«itasm­tir bhavati // (I)-C-IIl-5-a-(1)-iii Ms.9a6R, Sh.65-9, P.30b7, D.26a2, N.28a2, Co.28b1, Ch.406c3 kathaæ nipakasm­tir bhavati / sa tasyÃm eva sm­tau nityakÃrÅ ca bhavati nipuïakÃrÅ ca bhavati / tatra yà nityakÃrità iyam ucyate sÃtatyakÃrità / tatra yà nipuïakÃrità iyam ucyate satk­tyakÃrità / sa evaæ sÃtatyakÃrÅ satk­tyakÃrÅ nipakasm­tir ity ucyate / sa yathÃrak«itasm­tir bhavati tathà tÃæ sm­tiæ na saæpramo«ayati / sa yathà nipakasm­tir bhavati tathà tasyÃm evÃpramu«itÃyÃæ sm­tau balÃdhÃnaprÃpto bhavati / yena Óakto bhavati pratibalaÓ ca rÆpÃïÃm abhibhavÃya ÓabdÃnÃæ gandhÃnÃæ rasÃnÃm spra«ÂavyÃnÃæ dharmÃïÃm abhibhavÃya // (#<Ábh I 102>#) (I)-C-IIl-5-a-(1)-iv Ms.9b1M, Sh.66-4, P.31a3, D.26a5, N.28a4, Co.28b4, Ch.406c10 kathaæ sm­tyÃrak«itamÃnaso bhavati / cak«u÷ pratÅtya rÆpÃïi cotpadyate cak«urvij¤Ãnaæ, cak«urvij¤ÃnÃnantaram utpadyate vikalpakaæ manovij¤Ãnam, yena vikalpakena manovij¤Ãnena priyarÆpe«u rÆpe«u samrajyate, apriyarÆpe«u rÆpe«u vyÃpadyate / sa tÃm evÃdhipatiæ k­tvà tasmÃd ayoniÓovikalpÃt saækleÓasamutthÃpakÃt tan mÃnasaæ rak«ati, yathà saækleÓo notpadyate / evaæ Órotraæ ghrÃïaæ jihvÃæ kÃyaæ/ mana÷ pratÅtya dharmÃæÓ cotpadyate manovij¤Ãnam / tac ca manovij¤Ãnam asty ayoniÓovikalpasahagataæ saækleÓasamutthÃpakam / yena priyarÆpe«u dharme«u saærajyate, apriyarÆpe«u dharme«u vyÃpadyate, sa tÃæ sm­tim evÃdhipatiæ k­tvà tasmÃd ayoniÓovikalpÃt saækleÓasamutthÃpakÃt tan mÃnasaæ rak«ati evam asya saækleÓo notpadyate / evaæ sm­tyÃrak«itamÃnaso bhavati // (I)-C-IIl-5-a-(1)-v Ms.9b4L, Sh.66-19, P.31b2, D.26b3, N.28b3, Co.29a3, Ch.406c20 kathaæ samÃvasthÃvacÃrako bhavati / samÃvasthocyate upek«Ã kuÓalà và avyÃk­tà và / sa tasmÃd ayoniÓovikalpÃt saækleÓasamutthÃpakÃt tan mÃnasaæ rak«itvà kuÓalÃyÃæ vopek«ÃyÃm avyÃk­tÃyÃæ vÃvacÃrayati / tenocyate samÃvasthÃvacÃraka÷ / evaæ samÃvasthÃvacÃrako bhavati // (#<Ábh I 104>#) (I)-C-II!-5-a-(1)-v-(a) Ms.9b5L, 6a2M, Sh.67-3, P.31b4, D.26b5, N.28b5, Co.29a5, Ch.406c24 kathaæ punas tasmÃd ayoniÓovikalpÃt saækleÓasamutthÃpakÃn mÃnasaæ rak«ati / na nimittagrÃhÅ bhavati te«u rÆpe«u Óabde«u gandhe«u rase«u spra«Âavye«u dharme«u nÃnuvya¤janagrÃhÅ, yato 'dhikaraïam asya pÃpakà akuÓalà dharmÃÓ cittam anusraveyu÷ / sacet puna÷ sm­tisaæpramo«Ãt kleÓapracuratayà và vivarjayato 'pi nimittagrÃham anuvya¤janagrÃham utpadyanta eva pÃpakà akuÓalà ye dharmà anusravanty eva cittaæ / te«Ãæ saævarÃya pratipadyate / ÃbhyÃæ dvÃbhyÃm ÃkÃrÃbhyÃæ tasmÃt saækleÓasamutthÃpakÃd ayoniÓovikalpÃt tan mÃnasaæ rak«itaæ bhavati // (I)-C-IIl-5-a-(1)-v-(b)-(Å) Ms.6a2R, Sh.67-9, P.31b8, D.27a1, N.29a1, Co.29b1, Ch.407a2 kathaæ ca punas tan mÃnasam ÃbhyÃm ÃkÃrÃbhyÃæ saærak«ya kuÓalÃyÃæ vopek«ÃyÃm avacÃrayaty avyÃk­tÃyÃæ và / dvÃbhyÃm evÃkÃrÃbhyÃm / katamÃbhyÃæ dvÃbhyÃm / yathÃha rak«ati cak«urindriyaæ cak«urindriyeïa saævaram Ãpadyate / yathà cak«urindriyaæ evaæ ÓrotraghrÃïajihvÃkÃyÃn, rak«ati mana-indriyaæ mana-indriyeïa saævaram Ãpadyate / ÃbhyÃæ dvÃbhyÃm ÃkÃrÃbhyÃæ kuÓalÃyÃæ vÃvyÃk­tÃyÃæ vopek«ÃyÃæ tan mÃnasam avacÃrayati // (I)-C-IIl-5-a-(1)-v-(b)-(D Ms.6a4L, Sh.68-1, P.32a4, D.27a3, N.29a3, Co.29b3, Ch.407a8 kathaæ cak«urvij¤eye«u rÆpe«u na nimittagrÃhÅ bhavati / nimittagrÃha ucyate, yac cak«urvij¤Ãnagocaro rÆpaæ tasya gocarasya grÃhÅ bhavati cak«urvij¤Ãnena / evaæ nimittagrÃhÅ bhavati yaduta cak«urvij¤eye«u rÆpe«u (#<Ábh I 106>#) / sacet punas taæ gocaraæ parivarjayati cak«urvij¤anasyaivaæ na nimittagrÃhÅ bhavati cak«urvij¤eye«u rÆpe«u / yathà cak«urvij¤eye«u rÆpe«v evaæ ÓrotraghrÃïajihvÃkÃyamanovij¤eye«u dharme«u // (I)-C-IIl-5-a-(1)-v-(b)-(3) Ms.6a5R, Sh.68-10, P.32a7, D.27a5, N.29a6, Co.29b6, Ch.407a13 kathaæ nÃnuvya¤janagrÃhÅ bhavati cak«urvij¤eye«u rÆpe«u / anuvya¤janagrÃha ucyate, yas te«v eva cak«urvij¤eye«u rÆpe«u cak«urvij¤Ãnasyaiva samanantarasahotpannasya vikalpakasya manovij¤Ãnasya yo gocara÷ saærÃgÃya và saædve«Ãya và saæmohÃya vÃ, tasya grÃhÅ bhavati manovij¤Ãnena / evam anuvya¤janagrÃhi bhavati yad uta cak«urvij¤eye«u rÆpe«u / taæ gocaraæ parivarjayati, notpÃdayati tadÃlambanaæ tan manovij¤Ãnam evaæ nÃnuvya¤janagrÃhÅ bhavati yaduta cak«urvij¤eye«u rÆpe«u / evaæ ÓrotraghrÃïajihvÃkÃyamanovij¤eye«u dharme«u // (I)-C-IIl-5-a-(1)-v-(b)-0-(a)' Ms.6a7L, Sh.68-17, P.32b4, D.27b2, N.29b2, Co.30a3, Ch.407a21 aparà jÃtir nimittagrÃhasyÃnuvyaæjanagrÃhasya ca / tatra nimittagrÃho yac cak«u«Ã rÆpÃïy ÃbhÃsagatÃni tajjaæ manaskÃraæ saæmukhÅk­tya paÓyati / tatrÃnuvya¤janagrÃha÷, tÃny eva rÆpÃïi cak«usÃbhÃsagatÃni tajjaæ (#<Ábh I 108>#) manasikÃraæ saæmukhik­tya paÓyati, api tu parato 'nuÓravapÆrvakaæ, Ó­ïoti "santy evaærÆpÃïy evaærÆpÃïi cak«urvij¤eyÃæ rÆpÃïÅ"ti yÃni tÃni tadanugatÃni nÃmÃni padÃni vya¤janÃni yÃny adhipatiæ k­tvà yÃni niÓritya yÃni prati«ÂhÃyÃyaæ puru«apudgalo yathÃÓrutÃni cak«urvij¤eyÃni rÆpÃïi vikalpayati/ ayam ucyate 'nuvya¤janagrÃha÷ / yathà cak«urvij¤eye«u rÆpe«u, evaæ ÓrotraghrÃïajihvÃkÃyamanovij¤eye«u dharme«u veditavyam // (I)-C-IIl-5-a-(1)-v-(b)-0-(b)' Ms.6b2M,Sh. 69-7, P.33a1, D.27b6, N.29b6, Co.30a7, Ch.407b1 sa punar ayaæ nimittagrÃho 'nuvya¤janagrÃhaÓ cÃsti yannidÃnam asya yadadhikaraïaæ yadadhipateyam asya pÃpakà akuÓalà dharmÃÓ cittam anusravanti / asti yan na tannidÃnaæ na tadadhikaraïaæ na tadadhipateyaæ pÃpakà akuÓalà dharmÃÓ cittam anusravanti / tatra yo 'yaæ nimittagrÃho 'nuvya¤janagrÃhaÓ cÃyoniÓogrÃha÷ yannidÃnaæ yadadhikaraïaæ yadadhipateyam asya pÃpakà akuÓalà dharmÃÓ cittam anusravanti / tadrÆpam asau nimittagrÃham anuvya¤janagrÃhaæ ca parivarjayati // (I)-C-IIl-5-a-(1)-v-(b)-(5) Ms.6b4L, Sh.69-17, P.33a5, D.28a1, N.30a1, Co.30b3, Ch.407b8 pÃpakà akuÓalà dharmÃ÷ katame / rÃga÷, rÃgasamutthÃpitaæ kÃyaduÓcaritaæ vÃgduÓcaritaæ manoduÓcaritam / dve«o, moha÷, mohasamutthÃpitaæ ca kÃyaduÓcaritaæ vÃgduÓcaritaæ manoduÓcaritam ima ucyante "pÃpakà akuÓalà dharmÃ÷" // (I)-C-IIl-5-a-(1)-v-(b)- Ms.6b4R, Sh.70-1, W.*71-14, P.33a7, D.28a3, N.30a3, Co.30b5, Ch.407b12 katham ete cittam anusravanti / yadÃlambanaæ cittamanovij¤Ãnam utpadyate gacchati pratisarati, tadÃlambanÃs tadÃlambanÃs tena cittamanovij¤Ãnena saæprayuktÃ÷ kÃyavÃÇmanodu«caritasamutthÃpakÃs te rÃgadve«amohà utpadyante gacchanti pratisaranti / tenocyante "cittam anusravanti" // (#<Ábh I 110>#) (I)-C-IIl-5-a-(1)-v-(b)-(Z) Ms.6b5M, Sh.70-7, P.33b2, D.28a5, N.30a5, Co.30b7, Ch.407b16 evaæ tÃvan nimittagrÃheïÃnuvya¤janagrÃheïa ca ya utpadyate saækleÓaÓ cak«urvij¤eye«u rÆpe«u yÃvan manovij¤eye«u dharme«u, so 'sya notpadyate nimittagrÃham anuvya¤janagrÃhaæ ca parivarjayata÷ / sacet puna÷ sm­tisaæpramo«Ãd và kleÓapracuratayà vÃ, ekÃkino 'pi viharata÷ pÆrvad­«ÂÃni cak«urvij¤eyÃni rÆpÃïy adhipatiæ k­tvÃ, pÆrvÃnubhÆtÃÇ ÓrotraghrÃïajihvÃkÃyamanovij¤eyÃn dharmÃn adhipatiæ k­tvÃ, utpadyante pÃpakà akuÓalà dharmÃ÷, tÃn utpannÃn nÃdhivÃsayati prajahÃti viÓodhayati vyantÅkaroti / tenocyate "te«Ãæ saævarÃya pratipadyate" // (I)-C-IIl-5-a-(1)-v-(b)-(D Ms.6b7L, Sh.70-3, P.33b4, D.28b1, N.30b1, Co.31a3, Ch.407b24 sa ye«u rÆpe«u cak«u÷ prerayitavyaæ bhavati, ye«u ÓrotraghrÃïajihvÃkÃyamanovij¤eye«u dharme«u mana÷ prerayitavyaæ bhavati, te«u tathà prerayati yathà na saækliÓyate / evam anena tasmÃt saækleÓÃn mana-indriyaæ rak«itaæ bhavati / tenocyate "rak«ati mana-indriyam" // (I)-C-IIl-5-a-(1)-v-(b)-(9) Ms.7a1M, Sh.71-2, P.33b8, D.28b3, N.30b2, Co.31a5, Ch.407b29 ye«u punaÓ cak«urvij¤eye«u rÆpe«u cak«urindriyaæ na prerayitavyaæ bhavati, ye«u ÓrotraghrÃïajihvÃkÃya manovij¤eye«u dharme«u mana-indriyaæ na prerayitavyaæ bhavati, te«u sarveïa sarvaæ sarvathà na prerayati / tenocyate "cak«urindriyeïa saævaram Ãpadyate" / tenocyate yÃvan "mana-indriyeïa saævaram Ãpadyate" / ayaæ tÃvad vibhaÇgo vistareïendriyasaævarasya vij¤eya÷ // (#<Ábh I 112>#) (I)-C-IIl-5-b-(1) Ms.7a2M, Sh.71-10, P.34a3, D.28b5, N.30b4, Co.31b1, Ch.407c7 t| samÃsÃrtha÷ / yena ca saæv­ïoti, yac ca saæv­ïoti, yataÓ ca saæv­ïoti, yathà ca saæv­ïoti, yà cÃsau saæv­ti÷, tat sarvam ekadhyam abhisamk«ipya indriyasaævara" ity ucyate // tatra kena saæv­ïoti / yÃrak«ità ca sm­tis [dran pa la rtag 'grus byed pa bsgom pa gaÇ yin pa ste] tayà saæv­ïoti // kiæ saæv­ïoti / cak«urindriyaæ saæv­ïoti / ÓrotraghrÃïajihvÃkÃyamana-indriyaæ saæv­ïoti / idaæ saæv­ïoti // kuta÷ saæv­ïoti / priyarÆpÃpriyarÆpebhyo rÆpebhya÷ Óabdebhyo yÃvad dharmebhyo 'ta÷ saæv­ïtoti // kathaæ saæv­ïoti / na nimittagrÃhÅ bhavati nÃnuvya¤janagrÃhÅ, yato 'dhikaraïam eva pÃpakà akuÓalà dharmÃÓ cittam anusravanti / te«Ãæ saævarÃya pratipadyate / rak«atÅndriyam indriyeïa saævaram Ãpadyate / ity evaæ saæv­ïoti // kà puna÷ saæv­ti÷ / yad Ãham / sm­tyÃrak«itamÃnaso bhavati, samÃvasthÃvacÃraka÷ / iyam ucyate saæv­ti÷ // (I)-C-IIl-5-b-(2) Ms.7a4M, Sh.72-7, P.34b2, D.29a3, N.31a2, Co.31b5, Ch.407c18 punar apara÷ samÃsÃrtha÷ / yaÓ ca saævaropÃya÷, yac ca saævaraïÅyaæ vastu, yà ca saæv­ti÷ / tad ekadhyam abhisaæk«ipya "indriyasaævara" ity ucyate // tatra katama÷ saævaropÃya÷ / yad Ãha / Ãrak«itasm­tir bhavati nipakasm­tir iti cak«u«Ã rÆpÃïi d­«Âvà na nimittagrÃhÅ bhavati nÃnuvya¤janagrÃhÅ, yÃvan manasà dharmÃn vij¤Ãya na nimittagrÃhÅ bhavati nÃnuvya¤janagrÃhÅ, yato 'dhikaraïaæ eva pÃpakà akuÓalà dharmÃÓ cittam anusravanti / te«Ãæ (#<Ábh I 114>#) saævarÃya pratipadyate / rak«atÅndriyam indriyeïa saævaram Ãpadyate / ayam ucyate saævaropÃya÷ // saævaraïÅyaæ vastu katamat / cak«Æ rÆpaæ caivaæ yÃvan mano dharmÃÓ cedam ucyate saævaraïÅyaæ vastu // tatra saæv­ti÷ katamà / yad Ãha / sm­tyÃrak«itamÃnaso bhavati samÃvasthÃvacÃraka itÅyam ucyate saæv­ti÷ // (I)-C-IIl-5-b-(3) Ms.7a6R, Sh.72-1, P.34b8, D.29a7, N.31a6, Co.32a3, Ch.407c28 sa khalv ayam indriyasaævara÷ samÃsato dvividha÷ / pratisaækhyÃnabalasaæg­hÅto bhÃvanÃbalasaæg­hÅtaÓ ca // tatra pratisaækhyÃnabalasaæg­hÅta÷, yena vi«aye«v ÃdÅnavaæ paÓyati no tu tam ÃdÅnavaæ vyapakar«ati prajahÃti // tatra bhÃvanÃbalasaæg­hÅta÷, yena vi«aye«v ÃdÅnavaæ paÓyati, taæ ca punar ÃdÅnavaæ vyÃpakar«ati prajahÃti // tatra pratisaækhyÃnabalasaæg­hÅtenendriyasaævarena vi«ayÃlambanaæ kleÓaparyavasthÃnaæ notpÃdayati na saæmukhÅkaroti / na tv evÃÓrayasannivi«Âam anuÓayaæ prajahÃti, samudghÃtayati // tatra bhÃvanÃbalasaæg­hÅtenendriyasaævareïa vi«ayÃlambanaæ ca kleÓaparyavasthÃnaæ notpÃdayati na saæmukhÅkaroti / sarvadà sarvakÃlam ÃÓrayasannivi«Âaæ cÃnuÓayaæ prajahÃti samudghÃtayati // ayaæ viÓe«o 'yam abhiprÃya idaæ nÃnÃkaraïaæ pratisaækhyÃnabalasaæg­hÅtasya bhÃvanÃbalasaæg­hÅtasya cendriyasaævarasya // tatra yo 'yaæ pratisaækhyÃnabalasaæg­hÅta indriyasaævaro 'yaæ saæbhÃramÃrgasaæg­hÅta÷, ya÷ punar bhÃvanÃbalasaæg­hÅta indriyasaævara÷ sa vairÃgyabhÆmipatito veditavya÷ // (#<Ábh I 116>#) (I)-C-IIl-6 Ms.7b2R, Sh.73-19, W.*140-19, P.35a7, D.29b5, N.31b5, Co.32b2, Ch.408a14 bhojane mÃtraj¤atà katamà / yathÃpÅhaikatya÷ pratisaækhyÃyÃhÃram Ãharati / na dravÃrthaæ, na madÃrtham, na maï¬anÃrthaæ, na vibhÆsaïÃrtham iti vistareïa pÆrvavat // (I)-C-IIl-6-a-(1)-i Ms.7b3L, Sh.74-3, W.*140-22, P.35b2, D.29b7, N.31b7, Co.32b5, Ch.408a17 kathaæ pratisaækhyÃyÃhÃram Ãharati / pratisaækhyocyate praj¤Ã, yayà praj¤ayà kava¬aækÃrasyÃhÃrasyÃdÅnavaæ samanupaÓyaty ÃdÅnavadarÓanena ca vidÆ«ayitvÃbhyavaharati // (I)-C-IIl-6-a-(1)-i-(a) Ms.7b3R, Sh.75-2, W.*140-25, P.35b4, D.30a1, N.32a1, Co.32b6, Ch.408a19 tat punar ÃdÅnavadarÓanaæ katamat / yaduta yasyaiva kava¬aækÃrasya paribhogÃnvayo và vipariïÃmÃnvayo và parye«aïÃnvayo và // (I)-C-IIl-6-a-(1)-i-(a)- Ms.7b4L, Sh.75-5, W/140-27, P.35b5, D.30a2, N.32a1, Co.32b6, Ch.408a21 paribhogÃnvaya ÃdÅnava÷ katama÷ / yathÃpÅhaikatyo yasmin samaya ÃhÃram Ãharati varïasaæpannam api gandhasaæpannam api rasasaæpannam api supraïÅtam api tasya kava¬aækÃra ÃhÃra÷ samanantarak«ipta evÃsye yadà dantayantravicÆrïitaÓ ca lÃlÃvisaraviklinnaÓ ca bhavati lÃlÃparive«ÂitaÓ ca bhavati / sa tasmin samaye kaïÂhanÃlÅpraluÂhitaÓ ca bhavati / sa yÃsau pÆrvikà purÃïà manÃpatà tÃæ sarveïa sarvaæ vijahÃti / parÃæ ca vik­tim Ãpadyate / yasyÃæ ca vik­tau vartamÃnaÓ charditakopama÷ khyÃti / tadavasthaæ cainaæ saced ayaæ bhoktà puru«apudgala÷ saced ÃkÃrato (#<Ábh I 118>#) manasikuryÃt samanusmaret, nÃsya sarveïa sarvam anyatrÃpi tÃvad avipariïate, praïÅte bhojane bhogakÃmatà saæti«Âheta, ka÷ punar vÃdas tatra tadavastha iti / ya ebhir ÃkÃrair anekavidhair anayÃnupÆrvyà bhojanaparibhogam adhipatiæ k­tvà yÃsau Óubhà varïanibhà antardhÅyate, ÃdÅnavaÓ ca prÃdurbhavaty aÓucisaæg­hÅta÷ / ayam ucyate paribhogÃnvaya ÃdÅnavo yadutÃhÃre // (I)-C-IIl-6-a-(1)-i-(a)- Ms.7b6R/46a5M,Sh.76-10,W.*141-11, P.36a4,D.30a7, N.32a7,Co.33a5, Ch.408b3 tatra katamo vipariïÃmÃnvaya ÃdÅnava ÃhÃre / tasya tam ÃhÃram Ãh­tavatas bhuktavato yadà vipariïamati rÃtryà madhyame và yÃme, paÓcime và yÃme, tadà sa rudhiramÃæsasnÃyvasthitvagÃdÅny anekavidhÃni bahunÃnÃprakÃrÃïy asmin kÃye 'ÓucidravyÃïi vivardhayati saæjanayati / [de dag las la la ni bÓaÇ ba daÇ / gci ba'i dÇos por yoÇs su 'ju bar 'gyur 'ziÇ /] pariïataÓ cÃdhobhÃgÅ bhavati / yad asya divase Óocayitavyaæ ca bhavati tena ca ya÷ sp­«Âo bhavati hasto và pÃdo vÃ, anyatamÃnyatamaæ vÃÇgapratyaÇgam, tad vijugupsanÅyaæ bhavaty Ãtmana÷ pare«Ãæ ca / tannidÃnÃÓ cÃsyotpadyante kÃye bahava÷ kÃyikà ÃbÃdhÃ÷ / tadyathà gaï¬a÷, piÂaka÷, dadrÆ, vicarcikÃ, kaï¬Æ÷, ku«Âha÷, kiÂibha÷, kilÃsa÷, jvara÷, kÃsa÷, Óotha÷, Óo«a÷, apasmÃra÷, ÃÂakkaraæ, pÃï¬uroga÷, rudhiraæ, pittabhagandara itÅme cÃnye 'py evaæbhÃgÅyÃ÷ kÃye kÃyikà ÃbÃdhà utpadyante / bhuktaæ (#<Ábh I 120>#) vÃsya vipadyate / yenÃsya kÃye vi«Æcikà saæti«Âhate / ayam ucyate vipariïÃmÃnvaya ÃdÅnavo yadutÃhÃre // (I)-C-IIl-6-a-(1)-i-(a)-(3) Ms.46a7M, Sh.78-2, W.*141-25, P.36b4, D.30b5, N.32b5, Co.33b4, Ch.408b14 tatra katama÷ parye«aïÃnvaya ÃdÅnava ÃhÃre / parye«aïÃnvaya ÃdÅnavo 'nekavidha÷ samudÃnanÃk­ta÷, Ãrak«Ãk­ta÷, snehaparibhraæÓak­ta÷ / at­ptik­ta÷, asvÃtantryak­ta÷, duÓcaritak­taÓ ca // (I)-C-IIl-6-a-(1)-i-(a)-(D-(1)Ms.46b1L, Sh.78-8, W.*141-27, P.36b5, D.30b7, N.32b7, Co.33b5, Ch.408b18 tatra katama ÃdÅnava ÃhÃre samudÃnanÃk­ta÷ / yathÃpÅhaikatya ÃhÃrahetor ÃhÃranidÃnaæ ÓÅte ÓÅtena hanyamÃna÷, u«ïe u«ïena hanyamÃna÷, utsahate, ghaÂate, vyÃyacchate / k­«iïà vÃ, gorak«yeïa vÃ, vÃïijyena vÃ, lipigaïanÃnyasanasaækhyÃmudrayÃnekavidhena ÓilpasthÃnakarmasthÃnenÃpratilabdhasya vÃhÃrasya pratilambhÃya, upacayÃya vÃ, yathÃhÃrasyaivam ÃhÃranidÃnasya tasyaivam utsahata÷, ghaÂata÷, vyÃyacchata÷ / sacet te karmÃntà vipadyante sa tannidÃnaæ Óocati, klÃmyati, paridevate, uras tìayati, krandati, saæmoham Ãpadyate / "moho bata me vyÃyÃmo ni«phala" iti / ayaæ samudÃnanÃsahagata ÃdÅnavo yadutÃhÃre // (I)-C-IIl-6-a-(1)-i-(a)-(3)-(2)Ms.46b2R, Sh.78-20, W.*142-10, P.37a3, D.31a3,N.33a4,Co.34a3, Ch.408b27 sacet saæpadyate sa tasyÃrak«Ãdhikaraïahetos tÅvram autsukyam Ãpadyate / "kaccin me bhogà rÃj¤Ã vÃpahriyeraæÓ caurair vÃ, agninà và dahyerann udakena vohyeyu÷, kunihità và nidhaya÷ praïaÓyeyu÷, kuprayuktà (#<Ábh I 122>#) và karmÃntÃ÷ pralujyeran, apriyà và dÃyÃdà adhigaccheyu÷, kule và kulÃÇgÃra utpadyeta, yas tÃn bhogÃn anayena vyasanam ÃpÃdayet" / ayam Ãrak«Ãsahagata ÃdÅnavo yadutÃhÃre // (I)-C-IIl-6-a-(1)-i-(a)-(3)-(3)Ms.46b4L, Sh.79-5, W.*142-17, P.37a6, D.31a6, N.33a6, Co.34a5, Ch.408c5 katama ÃdÅnava÷ snehaparibhraæÓak­ta÷ / yathÃpi tad ÃhÃranidÃnam ÃhÃrÃdhikaraïahetor mÃtà putrasyÃvarïaæ bhëate / putro mÃtu÷, pità putrasya, putra÷ pitu÷, bhrÃtà bhaginyÃ, bhaginÅ bhrÃtu÷, sahÃyaka÷ sahÃyakasya, prÃgeva jano janasya, te cÃnyo 'nyaæ vig­hÅtà bhavanti, vivÃdam ÃpannÃs tathodÃrà brÃhmaïak«atriyag­hapatimahÃsÃlà ÃhÃrÃdhikaraïahetor evaæ vig­hÅtà vivÃdam ÃpannÃ÷, anyo 'nyaæ pÃïinà praharanti, lo«ÂenÃpi, daï¬enÃpi, ÓastreïÃpi praharanti / ayam ucyate snehaparibhraæÓak­ta ÃdÅnava÷ // (I)-C-IIl-6-a-(1)-i-(a)-(3)-(4)Ms.46b5M, Sh.79-16, W.*142-26, P.37b2, D.31b1.N.33b2,Co.34b1, Ch.408c11 tatra katamo 't­ptik­ta ÃdÅnava÷ / yathÃpi tad rÃjÃna÷ k«atriyà mÆrddhÃbhi«iktÃ÷ sve«u grÃma nigamarëÂrarÃjadhÃnÅ«v asaætu«Âà viharanta ubhayato vyÆhakÃni saægrÃmÃnÅkÃni pratisaranti Óaækhai÷ kaæpyamÃnai÷, paÂahair vÃdyamÃnai÷, i«ubhi÷ k«ipyamÃïair vividhais te tatra bhrÃntenÃÓvena sÃrdhaæ samÃgacchanti bhrÃntena hastinÃ, rathena, pattinà sÃrdhaæ samÃgacchanti / i«ubhi÷ Óaktibhir vÃpak­ttagÃtrà maraïaæ và nigacchanti maraïamÃtrakam và du÷kham / ayam ucyate 't­ptik­ta ÃdÅnava iti yo và punar anyo 'py evaæbhÃgÅya÷ // (#<Ábh I 124>#) (I)-C-IIl-6-a-(1)-i-(a)-(3)-(5)Ms.46b7L, Sh.80-4, W.*142-35, P.37b6, D.31b4, N.33b5, Co.34b4, Ch.408c18 tatra katama 'svÃtantryak­ta ÃdÅnava÷ / yathÃpi tad rÃj¤a÷ pauru«eyà ÃvarodhikÃni nagarÃïy anupraskandata÷ taptenÃpi tailenÃvasicyante, taptayà vasayÃ, taptayà gomayalo¬ikayÃ, taptena tÃmreïa, taptenÃyasà / i«ubhi÷ ÓaktibhiÓ cÃpak­ttagÃtrà maraïaæ và nigacchanti maraïamÃtrakaæ và du÷kham / ayam ucyate 'svÃtantryak­ta ÃdÅnava iti yo và punar anyo 'py evaæbhÃgÅya÷ // (I)-C-IIl-6-a-(1)-i-(a)-(3)(6)Ms.46b8M, Sh.80-12, W.*143-4, P.38a1, D.31b6, N.33b7, Co.34b6, Ch.408c23 tatra katamo duÓcaritak­ta ÃdÅnava÷ / yathÃpi tad ekatyenÃhÃranidÃnaæ prabhÆtaæ kÃyena duÓcaritaæ k­taæ bhavaty upacitaæ, yathà kÃyenaivaæ vÃcà manasà sa ca yasmin samaya ÃbÃdhiko bhavati, du÷khito, bÃdhaglÃna÷, tasya tat pÆrvakaæ kÃyaduÓcaritaæ vÃÇmanoduÓcaritam, parvatÃnÃæ và parvatakÆÂÃnÃæ vÃ, sÃyÃhne yac chÃyÃvalambate 'dhyavalambate 'bhipralambate / tasyaivaæ bhavati / "k­taæ bata me pÃpaæ na k­taæ bata me puïyaæ kÃyena vÃcà manasÃ, so 'haæ yà gati÷ k­tapÃpÃnÃæ gatiæ pretya gami«yÃmÅ"ti vipratisÃrÅ kÃlaæ karoti kÃlaæ ca k­tvà 'pÃye«Æpapadyate yaduta narake«u tiryakprete«u / ayam ucyate duÓcaritak­ta ÃdÅnava÷ // (I)-C-IIl-6-a-(1)-i-(D' Ms.47a2M, Sh.81-5, W.*143-15, P.38a6, D.32a3, N.34a3, Co.35a4, Ch.409a6 tasyaivaæ bhavati / ity ayam ÃhÃra÷ parye«yamÃïo 'pi sÃdÅnava÷ / paribhujyamÃno 'pi sÃdÅnava÷ / paribhukto 'pi pariïÃma ÃdÅnava÷ / evam asti punar asyÃhÃrasya kÃcid anuÓaæsamÃtrÃ, sà puna÷ katamà / ÃhÃrasthitiko 'yaæ kÃya ÃhÃraæ niÓritya ti«Âhati / nÃnÃhara÷ / iyam apy ÃnuÓaæsamÃtrà / (#<Ábh I 126>#) evam asyÃhÃrasthitiko 'yaæ kÃy÷ suciram api ti«Âha¤ ca var«aÓataæ và ti«Âhati / kiæcid và punar bhÆya÷ samyak parihriyamÃïa÷ / asti cÃsyÃrvÃg uparati÷ / tatra ye kÃyasthitimÃtre pratipannÃ÷ na te supratipannÃ÷, ye kÃyasthitimÃtrakeïa saætu«Âà na ca te susaætu«ÂÃ, na ca punas ta ÃhÃrak­taæ paripÆrïam anavadyaæ anuÓaæsaæ pratyanubhavanti / ye punar na kÃyasthitimÃtrakeïa saætu«ÂÃ÷, na kÃyasthitimÃtrake pratipannÃ÷, api tu tÃm eva kÃyasthitiæ niÓritya brahmacaryaæ samudÃgamÃya pratipannÃ÷, te supratipannÃ÷, ta eva ca puna÷ paripÆrïam anavadyam anuÓaæsaæ pratyanubhavanti // (I)-C-IIl-6-a-(1)-ii-(a) Ms.47a5L, Sh.82-3, W.*143-29, P.38b5, D.32b1, N.34b2, Co.35b2, Ch.409a16 "tan na me pratirÆpaæ syÃd yad và pratyavareïÃhÃrÃnuÓaæsamÃtrakeïa saætu«Âo vihareyam / na me pratirÆpaæ syÃd yad ahaæ bÃlasabhÃgatÃæ bÃlasahadhÃrmikatÃm adhyÃpadyeyam" / evam ÃhÃre sarvÃkÃraæ paripÆrïam ÃdÅnavaæ j¤Ãtvà sa ita÷ pratisaækhyÃyÃdÅnavadarsÅ, ni÷saraïÃnve«Å cÃhÃrani÷saraïÃrtham eva putramÃæsopamam ÃhÃram Ãharati / tasyaivaæ bhavati / "evam ete dÃyakadÃnapataya÷ k­cchreïa bhogÃn samudÃnÅya, mahÃntaæ parye«aïÃk­tam ÃdÅnavaæ pratyanubhavanta÷, prapŬya prapŬya tvaÇmÃæsaÓoïitam asmÃkam anuprayacchanti / yadutÃnukampÃm upÃdÃya viÓe«aphalÃrthinas tasyÃsmÃkaæ tathà pratilabdhasya piï¬apÃtasyÃyam evaærÆpo 'nurÆpa÷ paribhoga÷ syÃt / yad ahaæ tathà (#<Ábh I 128 >#) paribhÆtam ÃtmÃnaæ sthÃpayitvà paribhu¤jÅya, yathà te«Ãæ kÃrÃ÷ k­tà atyarthaæ mahÃphalÃ÷ syur mahÃnuÓaæsà mahÃdyutayo mahÃvistÃrÃ÷, candropamaÓ ca kulÃny upasaækrameyaæ vyavak­«ya kÃyaæ, vyavak­«ya cittaæ hrÅmÃn apragalbha÷, anÃtmotkarsÅ, aparapansÅ / yathà svena lÃbhena sucitta÷ syÃæ sumanÃ÷, evaæ parasyÃpi lÃbhena sucitta÷ syÃæ sumanÃ÷ / evaæcittaÓ ca puna÷ kulÃny upasaækrameyaæ, tat kuta etal labhyaæ pravrajitena parakule«u yad dadatu me pare mà na dadatu / satk­tya, mÃsatk­tya, prabhÆtaæ mà stokaæ, praïÅtaæ mà lÆhaæ, tvaritaæ mà dhandham / evaæ caritasya me kulÃny upasaækrÃmata÷ sacet pare na dadyus tenÃhaæ na te«Ãm antika ÃghÃtacittatayà pratighacittatayà vyavadÅryeyam / na ca punas tannidÃnaæ kÃyasya bhedÃd apÃyopapattyà vighÃtam Ãpadyeyam / yaduta tÃm evÃghÃtacittatÃæ pratighacittatÃm adhipatiæ k­tvà saced asatk­tya na satk­tya, sacet stokaæ na prabhÆtam / sacel lÆhaæ na praïÅtaæ, saced dhandhaæ na tvaritaæ dadyu÷ / tayÃhaæ nÃghÃtacittatayÃ, pratighacittatayà ca vyavadÅryeyam" iti vistareïa pÆrvavat / "imaæ cÃhaæ kava¬ÅkÃram ÃhÃraæ niÓritya tathà tathà pratipadyeyaæ, tä ca mÃtrÃæ prativedyeyam / yena me jÅvitendriyanirodhaÓ (#<Ábh I 130>#) ca na syÃn na ca piï¬akena klÃmyeyam / brahmacaryÃnugrahaÓ ca me syÃd evaæ ca me ÓramaïabhÃve pravrajitabhÃve sthitasyÃyaæ piï¬apÃtaparibhoga÷ pratirÆpaÓ ca pariÓuddhaÓ cÃnavadyaÓ ca syÃd" ebhir ÃkÃrai÷ sa pratisaækhyÃyÃhÃram Ãharati // (I)-C-IIl-6-a-(1)-iKb) Ms.48a1L, Sh.84-3, W.*144-28, P.39b7, D.33a6, N.35a7, Co.36b2, Ch.409b16 ÃhÃra÷ puna÷ katama÷ / catvÃra ÃhÃrÃ÷ / kava¬aækÃra÷, sparÓa÷, mana÷saæcetanÃ, vij¤Ãnaæ cÃsmiæs tv arthe kava¬aækÃra ÃhÃro 'bhipreta÷ / sa puna÷ katama÷ / tadyathà manthà vÃ, apÆpà vÃ, odanakulmÃsaæ vÃ, sarpi÷, tailaæ, madhu, phaïitaæ, mÃæsaæ, matsyÃ, vaIIÆrÃ, lavaïaæ, k«Åraæ, dadhi, navanÅtam itÅmÃni cÃnyÃni caivaærÆpÃïy upakaraïÃni yÃni kava¬Ãni k­tvÃbhyavahriyante / tasmÃt kava¬aækÃra ity ucyate / ÃharatÅti bhuïkte, pratini«evaty abhyavaharati, khÃdati, bhak«ayati, svÃdayati, pibati, cÆ«atÅti paryÃyÃ÷ // (I)-C-IIl-6-a-(2) Ms.48a2R, Sh.85-5, W.M45-7, P.40a3, D.33b2, N. 35b3, Co.36b3, Ch.409b22 na dravÃrtham iti / yaÓ caite kÃmopabhogina ity artham ÃhÃram Ãharanti / yad "vayam ÃhÃreïa prÅïitagÃtrÃ÷ saætarpitagÃtrÃ÷ pratyupasthite sÃyÃhnakÃle samaye, abhikrÃntÃyÃæ rajanyÃm, maulÅbaddhikÃbhi÷ sÃrdham alÃburomaÓabÃhubhi÷ kandukastanibhir nÃrÅbhi÷ sÃrdhaæ krŬanta÷, ramamÃïÃ÷, paricÃrayanta÷, auddhatyaæ dravaæ prÃvi«kari«yÃma" iti / drava e«a Ãrye dharmavinaye yaduta kÃmarÃgopasaæhità maithunopasaæhitÃ÷ pÃpakà akuÓalà dharmà vitarkÃ÷ / yair ayaæ (#<Ábh I 132>#) khÃdyamÃno bÃdhyamÃna uddhatendriyo bhavaty unnatendriyaÓ ca, drutamÃnasa÷, plutamÃnasa÷, asthitamÃnaso 'vyupaÓÃntamÃnasa÷, te punar atyartham ÃhÃram Ãharanto dravÃrtham ÃharantÅty ucyate / ÓrutavÃæs tv ÃryaÓrÃvaka÷ pratisaækhyÃnabalika ÃdÅnavadarÓÅ ni÷saraïaæ prajÃnan paribhuÇkte / na tu tathà yathà te kÃmopabhogino bhu¤jante / tenÃha na dravÃrtham // (I)-C-IIl-6-a-(3) Ms.48a5L, Sh.86-11, W.*145-20, P.40b1, D.33b7, N.36a1, Co.37a4, Ch.409c5 na madÃrthaæ na maï¬anÃrthaæ na vibhÆ«aïÃrtham iti / yathÃpi ta eva kÃmopabhogina ity artham ÃhÃram Ãharanti / "adya vayam ÃhÃram Ãh­tavanto yaduta prabhÆta¤ ca t­ptito yathÃÓaktyÃbalam / snigdhaæ ca, v­«ya¤ ca, b­æhaïÅya¤ ca, varïasaæpannaæ, gandhasaæpannaæ, rasasaæpannam endhÅbhÆte / nirgatÃyÃæ rajanyÃæ Óaktà bhavi«yÃma÷ pratibalà vyÃyÃmakaraïa÷, yadutÃtatikriyayà vÃ, nirghÃtena, vyÃyÃmaÓilayà vÃ, ulloÂhanena vÃ, p­thivÅkhÃtena vÃ, bÃhuvyÃyÃmena vÃ, pÃdÃva«Âambhanena vÃ, plavanena và laÇghanena và cakravyÃyÃmena và / taæ ca punar vyÃyÃmaæ niÓritya balavanto bhavi«yÃma÷ vyÃyatagÃtrà / dÅrghaæ cÃrogÃ÷, cirakÃlaæ cÃsmÃkaæ yauvanam anuvartakaæ bhavi«yati, no tu tvaritaæ virÆpakaraïÅ jarà deham abhibhavi«yatÅ"ti / "cirataraæ ca jÅvi«yÃma" (#<Ábh I 134>#) iti / "prabhÆtabhak«aïe ca pratibalà bhavi«yÃma÷ / bhuktaæ ca samyak pariïami«yati / do«ÃïÃæ cÃpacaya÷ k­to bhavi«yati"/ ity ÃrogyamadÃrthaæ, yauvanamadÃrtham, jÅvitamadÃrthaæ paribhu¤jate / te«Ãæ punar evaæ bhavati / "k­tavyÃyÃmà vayaæ snÃtrasaævidhÃnaæ kari«yÃmo yaduta Óucinà toyena gÃtrÃïi prak«Ãlayi«yÃma÷ / prak«ÃlitagÃtrÃÓ ca keÓÃni ca prasÃdhayi«yÃma÷ / vividhena cÃnulepanena, kÃyam anÆpalipya vividhair vastrair vividhair mÃlyair vividhair alaækÃrai÷ kÃyaæ bhÆ«ayi«yÃma÷" / tatra yat snÃnaprasÃdhanÃnulepanam idam ucyate te«Ãæ maï¬anam / tathà maï¬anajÃtÃnÃæ yad vastramÃlyÃbharaïadhÃraïam idam ucyate vibhÆ«aïam iti / maï¬anÃrthaæ vibhÆ«aïÃrthaæ paribhu¤jate / ta evaæ madamattà maï¬anajÃtivibhÆ«itagÃtrÃ÷ / pratyupasthite madhyÃhnasamaye sÃyÃhnasamaye và bhaktasamaye t­«ità bubhuk«itÃÓ ca, pareïa tar«eïa, parayà nandyÃ, pareïÃmodena, anÃdÅnavadarÓino ni÷saraïam aprajÃnanto yathopapannam ÃhÃram Ãharanti / yÃvad eva puna÷ punar dravÃrthaæ, madÃrthamæ, maï¬anÃrthaæ, vibhÆ«aïÃrthaæ ca / ÓrutavÃæs tv ÃryaÓrÃvaka÷ pratisaækhyÃnabalika ÃdÅnavadarÓÅ ni÷saranaæ prajÃnan paribhuÇkte / na tu tathà yathà te kÃmopabhogina÷ paribhu¤jate/ "nÃnyatremam asaæni«evaïaæ prahÃtavyam ÃhÃraæ pratini«evamÃïa eva prahÃsyÃmÅ"ti // (I)-C-IIl-6-a-(4) Ms.48b3M, Sh.88-16, W.*146-19, P.41b1, D.34b4, N.36b5, Co.38a1, Ch.410a3 yÃvad evÃsya kÃyasya sthitaya iti bhuktvà nÃbhuktvà yaÓ ca jÅvitasya kÃyasthitir ity ucyate / "so 'ham imam ÃhÃram Ãh­tya jÅvi«yÃmi, na mari«yÃmÅ"ty Ãharati / tenÃha yÃvad evÃsya kÃyasya sthitaye // (#<Ábh I 136>#) (I)-C-IIl-6-a-(5)-i Ms.48b4L, Sh.89-1, W.*146-23, P,41b2, D.34b5, N.36b7, Co.38a3, Ch.410a7 kathaæ yÃpanÃyà Ãharati / dvividhà yÃtrÃ, asti k­cchreïa yÃtrà asty ak­cchreïa // (I)-C-IIl-6-a-(5)-i-(a) Ms.48b4M, Sh.89-2, W.*146-23, P.41b3, D.34b6, N.36b7, Co.38a3, Ch.410a9 k­cchreïa yÃtrà katamà / yadrÆpam ÃhÃram Ãharato jighatsà daurbalyaæ và bhavati / du÷khito và bìhaglÃna÷ / adharmeïa và piï¬apÃtaæ parye«ate, na dharmeïa / rakta÷ paribhuÇkte sakto g­ddho grathito mÆrchito 'dhyavasito 'dhyavasÃyam Ãpanna÷ / guruko vÃsya kÃyo bhavaty akarmaïya÷, aprahÃïak«ama÷, yenÃsya dhandhaæ cittaæ samÃdhÅyate / k­cchreïa vÃÓvÃsapraÓvÃsÃ÷ pravartante / styÃnamiddhaæ và cittaæ paryavanahati / iyam ucyate k­cchreïa yÃtrà // (I)-C-IIl-6-a-(5)-i-(b) Ms.48b5M, Sh.89-11, W.M46-32, P.41b7, D.35a2, N.37a3, Co.38a7, Ch.410a16 ak­cchreïa yÃtrà katamà / yathÃpi tadrÆpam ÃhÃram Ãharato yathà jighatsà daurbalyaæ và na bhavati / nÃbhyadhiko bhavati du÷khito và bÃdhaglÃna÷ / dharmeïa và piï¬apÃtaæ parye«ate, na vÃdharmeïa / arakto và paribhuÇkte 'sakto 'g­dhro 'grathito 'mÆrchito 'nadhyavasito 'nadhyavasÃyam Ãpanna÷ / na cÃsya kÃyo guruko bhavati karmaïyo bhavati prahÃïak«ama÷ / yenÃsya tvaritaæ cittaæ samÃdhÅyate / alpak­cchreïÃÓvasapraÓvÃsÃ÷ pravartante / styÃnamiddhaæ cittaæ na paryavanahati / iyam ucyate 'lpak­cchreïa yÃtrà // tatra yà k­cchreïa yÃtrà tayà jÅvitasthitir bhavati, kÃyasya sÃvadyà sasaækli«Âà / tatra ye 'yam alpak­cchreïa yÃtrà tayà jÅvitasthitir bhavati / kÃyasya sà ca punar anavadyÃsaækli«Âà / tatra ÓrutavÃn ÃryaÓrÃvaka÷ sÃvadyÃm saækli«ÂÃæ yÃtrÃæ parivarjayati, anavadyÃm asaækli«ÂÃæ yÃtrÃæ gacchati, prati«evate / tenÃha yÃpanÃyai // (#<Ábh I 138>#) (I)-C-IIl-6-a-(5)-ii Ms.48b8L, Sh.90-11, W.*147-6, P.42a7, D.35a7, N.37b2, Co.38b6, Ch.410a29 sà punar anavadyÃsaækli«Âà yÃtrà yà pÆrvam uktà tÃæ kathaæ kalpayati / Ãha / yady "ayaæ jighatsoparataye, brahmacaryÃnugrahÃye"ti, "paurÃïÃæ ca vedanÃæ prahÃsyÃmi navÃæ ca notpÃdayi«yÃmi / yÃtrà ca me bhavi«yati / balaæ ca, sukhaæ cÃnavadyatà ca, sparÓavihÃratà ce"ti / evaæ prati«evamÃïa÷ anavadyÃm asaækli«ÂÃæ yÃtrÃæ kalpayati // (I)-C-IIl-6-a-(5)-ii-(a) Ms.49a1M, Sh.91-3, W.*147-12, PA2b1, D.35b2, N.37b4, Co.39a1, Ch.410b4 kathaæ ca punar jighatsoparataya Ãharati / pratyupasthite bhaktasamaye, utpannÃyÃæ k«udhÃyÃæ, yadà paribhuÇkte tasyaiva k«utparyavasthÃnasya jighatsÃdaurbalyasya ca prativigamÃya tä ca mÃtrÃæ paribhuÇkte / yathÃsya bhuktavato 'kÃle punar jighatsÃdaurbalyaæ na bÃdhate, yaduta sÃyÃhnasamaye vÃ, abhikrÃntÃyÃæ và rajanyÃæ, ÓvobhÆte 'pratyupasthite bhaktasamaye / evaæ jighatsoparataya Ãharati // (I)-C-IIl-6-a-(5)-ii-(b) Ms.49a2M, Sh.91-10, W.*147-19, P.42b4, D.35b4, N.37b6, Co.39a3, Ch.410b10 kathaæ brahmacaryÃnugrahÃyÃharati / tÃæ mÃtrÃæ paribhuÇkte / tadrÆpam ÃhÃram Ãharati / yenÃsya kuÓalapak«e prayuktasya d­«Âa eva dharme bhuktasamanantaraæ tasminn eva và divase 'guruka÷ kÃyo bhavati / karmaïyaÓ ca bhavati, prahÃïak«amaÓ ca, yenÃsya tvaritatvaritaæ cittaæ samÃdhÅyate / alpak­cchreïÃÓvÃsapraÓvÃsÃ÷ pravartante / styÃnamiddhaæ cittaæ na paryavanahati, yenÃyaæ bhavyo bhavati pratibalaÓ ca k«ipram eva, aprÃptasya prÃptaye, anadhigatasyÃdhigamÃya, asÃk«Ãtk­tasya sÃk«ÃtkriyÃyai / evaæ brahmacaryÃnugrahÃyÃharati // (I)-C-IIl-6-a-(5)-ii-(c) Ms.49a4M, Sh.91-20, W.*147-28, P.42b8, D.35b7, N.38a2, Co.39a6, Ch.410b17 kathaæ "paurÃïÃæ vedanÃæ prahÃsyÃmÅ"ty Ãharati / yathÃpi tad atÅtam adhvÃnam upÃdÃyÃmÃtrayà và paribhuktaæ bhavaty apathyaæ vÃ, apariïate vÃ, yenÃsya vividha÷ kÃyika ÃbÃdha÷ samutpanno bhavati / tadyathà kaï¬Æ÷, (#<Ábh I 140>#) ku«Âha÷ kiÂibha÷ kilÃsa iti vistareïa pÆrvavat / tasya cÃbÃdhanidÃna utpadyante ÓÃrÅrikà vedanà du÷khÃs tÅvrÃ÷, kharÃ÷, kaÂukÃ, amanÃpÃ÷ / tasyÃbÃdhasyopaÓamÃya tÃsÃæ ca tannidÃnÃnÃæ du÷khÃnÃæ vedanÃnÃm upaÓamÃya hitaæ pathyam anukÆlam Ãnulomikaæ vaidyopadi«Âena vidhinà bhai«ajyaæ prati«evate / sÃæpreyaæ cÃhÃram Ãharati / yenÃsyotpannasyÃbÃdhasya tannidÃnÃnÃæ ca du÷khÃnÃæ vedanÃnÃæ prahÃïaæ bhavati / evaæ "paurÃïÃæ vedanÃæ prahÃsyÃmÅ"ty ÃhÃram Ãharati // (I)-C-IIl-6-a-(5)-ii-(d) Ms.49a6M, Sh.92-13, W.*147-38, P.43a4, D.36a3, N.38a5, Co.39b3, Ch.410b27 katham "navÃæ vedanÃæ notpÃdayi«yÃmÅ"ty ÃhÃram Ãharati / sa vartamÃnam adhvÃnam upÃdÃya sukhÅ, aroga÷, balavÃn, nÃmÃtrayà và paribhuÇkte, apathyaæ vÃ, apariïate và / yenÃsyÃnÃgatam adhvÃnam upÃdÃya Óvo vÃ, uttaraÓvo vÃ, vi«Æcikà và kÃye saæti«Âheta / anyatamÃnyatamo và kÃye kÃyika ÃbÃdha÷ samutpadyeta / tadyathà kaï¬Æ÷, ku«Âha÷, kiÂibha÷, kilÃsa iti vistareïa pÆrvavat / tannidÃnà utpadyera¤ chÃrÅrikà vedanÃ÷ pÆrvavat / evaæ ca "navÃæ vedanÃæ notpÃdayi«yÃmÅ"ty Ãharati // (I)-C-IIl-6-a-(5)-ii-(e) Ms.49b2L, Sh.93-1, W.*148-6, PA3a7, D.36a5, N.38b1, Co.39b5, Ch.410c5 kathaæ "yÃtrà me bhavi«yati balaæ ca sukhaæ cÃnavadyatà ca sparÓavihÃratà ce"ty Ãharati / yat tÃvad bhuktvà jÅvatÅty evaæ yÃtrà bhavati / yat punar jighatsÃdaurbalyam apanayati evam asya balaæ bhavati / yat puna÷ paurÃïÃæ vedanÃæ prajahÃti / navÃæ notpÃdayaty evam asya sukhaæ bhavati / yat punar dharmeïa piï¬apÃtaæ parye«ÂyÃrakta÷ paribhuÇkte 'sakta iti vistareïa pÆrvavad evam asyÃnavadyatà bhavati / yat punar (#<Ábh I 142>#) bhuktavato na guruka÷ kÃyo bhavati, karmaïyaÓ ca bhavati, prahÃïak«amo vistareïa pÆrvavad evam asya sparÓavihÃratà bhavati / tenÃha pratisaækhyÃyÃhÃram Ãharati / na dravÃrthaæ, na madÃrthaæ, na maï¬anÃrtham iti vistareïa pÆrvavad ayaæ tÃvad bhojane mÃtraj¤atÃyà vistaravibhÃga÷ // (I)-C-IIl-6-b-(1) Ms.49b4L, Sh.93-14, W.M48-17, P,43b4, D.36b2, N.38b5, Co.40a2, Ch.410c15 samÃsÃrtha÷ puna÷ katama÷ / Ãha / yaæ ca paribhuÇkte yathà ca paribhuÇkte 'yaæ samÃsÃrtha÷ / kaæ paribhuÇkte / yaduta kava¬aækÃram ÃhÃraæ, manthà vÃ, apÆpà vÃ, odanakulmëaæ và vistareïa pÆrvavat / kathaæ paribhuÇkte / pratisaækhyÃya paribhuÇkte / na dravÃrthaæ, na madÃrthaæ, na maï¬anÃrtham iti vistareïa pÆrvavat // (I)-C-IIl-6-b-(2) Ms.49b5L, Sh.93-21, W.* 148-23, P.43b7, D.36b5, N.38b7, Co.40a5, Ch.410c19 punar apara÷ samÃsÃrtha÷ / pratipak«aparig­hÅtaæ ca paribhuÇkte kÃmasukhallikÃntavivarjitaæ cÃtmaklamathÃntavivarjitaæ ca brahmacaryÃnugrahÃya ca / kathaæ pratipak«aparig­hÅtam / yad Ãha / pratisaækhyÃyÃhÃram Ãharati / kathaæ kÃmasukhallikÃntavivarjitaæ ca / yad Ãha / na dravÃrthaæ na madÃrthaæ, na maï¬anÃrthaæ, na vibhÆ«aïÃrtham iti / katham ÃtmaklamathÃntavivarjitam / yad Ãha / "jighatsoparataye, paurÃïÃæ ca vedanÃæ prahÃsyÃmi / navÃæ ca notpÃdayi«yÃmi / yÃtrà ca me bhavi«yati / balaæ ca sukhaæ ce"ti / kathaæ brahmacaryÃnugrahÃya paribhuÇkte / yad Ãha / brahamacaryÃnugrahÃya, "anavadyatà ca sparÓavihÃratà ca me bhavi«yatÅ"ti // (I)-C-IIl-6-b-(3)-(a) Ms.49b6R, Sh.94-11, W.*148-33, P.44a4, D.37a2, N.39a4, Co40b2, Ch.41la1 punar apara÷ samÃsÃrtha÷ / dvayam idaæ bhojanaæ, cÃbhojanaæ ca / tatrÃbhojanaæ yat sarveïa sarvam sarvathà kiæcin na paribhuÇkte / (#<Ábh I 144>#) abhu¤jÃnaÓ ca mriyate / tatra bhojanaæ dvividham / samabhojanaæ, vi«amabhojanaæ ca / tatra samabhojanaæ yan nÃtyalpaæ nÃtiprabhÆtam, nÃpathyam, nÃpariïate na saækli«Âam / tatra vi«amabhojanaæ yad atyalpam atiprabhÆtaæ ca, apariïate vÃ, apathyaæ vÃ, saækli«Âaæ và paribhuÇkte / tatra samabhojane nÃtyalpabhojane jighatsÃdaurbalyam anutpannaæ notpÃdayati, utpannaæ prajahÃti / tatra nÃtiprabhÆtabhojanena samabhojanena na guruka÷ kÃyo bhavaty akarmaïya÷, aprahÃïak«amo vistareïa pÆrvavat / tatra pariïatabhojanena pathyabhojanena samabhojanena paurÃïÃæ ca vedanÃæ prajahÃti / navÃæ ca notpÃdayi«yaty evam asya yÃtrà bhavati balaæ ca, sukhaæ ca / asaækli«Âabhojanena samabhojanenÃnavadyatà ca bhavati sparÓavihÃratà ca / tatrÃtyalpabhojanaæ yena jÅvati jighatsÃdaurbalyaparÅtaÓ ca jÅvati / atiprabhÆtabhojanam / yenÃsya gurubhÃrÃdhyÃkrÃnta÷ kÃyo bhavati / na ca kÃlena bhaktaæ pariïamati / tatrÃpariïatabhojanena vi«Æcikà kÃye saæti«Âhate / anyatamÃnyatamo và kÃye kÃyika ÃbÃdha÷ samutpadyate / yathÃpariïatabhojanenaivam apathyabhojanena / tatrÃyam apathyabhojane viÓe«a÷ / do«a÷ pracayaæ gacchati, kharaæ cÃbÃdhaæ sp­Óati / tatra saækli«ÂabhojanenÃdharmeïa piï¬apÃtaæ parye«ya rakta÷ paribhuÇkte, sakto g­ddho grathita iti vistareïa pÆrvavat / iti ya÷ samabhojanaæ ca paribhuÇkte / vi«amabhojanaæ ca parivarjayati / tasmÃd bhojane samakÃrÅty ucyate / bhojane ca samakÃritai«Ã ebhir ÃkÃrair ÃkhyÃtÃ, uttÃnÃ, viv­tÃ, saæprakÃÓità / yaduta pratisaækhyÃyÃhÃram Ãharati / (#<Ábh I 146>#) na dravÃrthaæ, na madÃrthaæ, na maï¬anÃrthaæ, na vibhÆ«aïÃrtham iti vistareïa pÆrvavat // (I)-C-IIl-6-b-(3)-(b) Ms.50a5R, Sh.96-1, W.*149-20, P.45a2, D.37b5, N.40a1, Co.41a6, Ch.411a27 tatra yat tÃvad Ãha / "pratisaækhyÃyÃhÃram Ãharati / na dravÃrthaæ, na madÃrthaæ, na maï¬anÃrthaæ na vibhÆ«aïÃrtham", yÃvad eva,"asya kÃyasya sthitaye, yÃpanÃyai", anena tÃvad abhojanaæ ca pratik«ipati / yat punar Ãha / "jighatsoparataye, brahmacaryÃnugrahÃya" vistareïa yÃvat "sparÓavihÃratÃyai", anena vi«amabhojanaæ pratik«ipati / kathaæ ca punar vi«amabhojanaæ pratik«ipati / ["bkres pa bsal bar bya ba'i phyir 'zes gaÇ gsuÇs pa des ni / re 'zig zas ha caÇ chuÇ ba'i zas ran pa ma yin" pa spoÇ bar byed do] / yat tÃvat Ãha / "brahmÃcaryÃnugrahÃya", anenÃtiprabhÆtabhojanaæ pratik«ipati / yad Ãha / "paurÃïÃæ ca vedanÃæ prahÃsyÃmi, navÃæ ca notpÃdayi«yÃmÅ"ty anenÃpariïatabhojanatÃm apathya bhojanatÃæ ca pratik«ipati / yad Ãha / "yÃtrà ca me bhavi«yati, balaæ", anena nÃtyalpabhojanatÃæ nÃtiprabhÆtabhojanatÃæ ca darÓayati / yad Ãha / "sukhaæ ca me bhavi«yatÅ"ty anena pariïatabhojanatÃæ pathyabhojanatÃæ ca darÓayati / yad Ãha / "anavadyatà ca me bhavi«yati, sparÓavihÃratà ce"ty anenÃsaækli«ÂabhojanatÃæ darÓayati / yo 'sÃv adharmeïa piï¬apÃtaæ parye«ya rakta÷ paribhuÇkte / sakto vistareïa pÆrvavat / sa saækli«ÂaÓ ca paribhuÇkte, sÃvadyatà cÃsya bhavati / tasyaiva ca kuÓalapak«aprayuktasya pratisaælayane, yoge, manasikÃre, uddeÓasvÃdhyÃye, arthacintÃyÃæ ta eva pÃpakà akuÓalà vitarkÃÓ cittam anusravanti / ye 'sya tanniænÃm, tatpravaïÃæ, tatprÃgbhÃrÃm (#<Ábh I 148>#) cittasantatiæ pravartayanti / yenÃsya sparÓavihÃro na bhavati / sà ceyaæ dvividhà sparÓÃvihÃratà / atiprabhÆtabhojanaparivarjanÃc ca yenÃsya na guruka÷ kÃyo bhavaty akarmaïya÷, aprahÃïak«ama iti vistareïa pÆrvavat / ÃhÃre cÃsvÃdÃkaraïÃd yenÃsya vitarkasaæk«obhak­tÃsparÓavihÃratà na bhavati / tad evaæ sati sarvair ebhi÷ padair bhojane samakÃrità vyÃkhyÃtà bhavati / iyam ucyate bhojane mÃtraj¤atà // vistarata÷ saæk«epataÓ ca // (#<Ábh I 150>#) (I)-C-IIl-7-a-(1)-i Ms.50b3R, Sh.97-16, P.45b7, D.38b1, N.40b5, Co.42a3, Ch.411c6 pÆrvarÃtrÃpararÃtraæ jÃgarikÃyogasyÃnuyuktatà katamà / tatra katama÷ pÆrvarÃtra÷ / katamo 'pararÃtra÷ / katamo jÃgarikÃyoga÷ / katamà jÃgarikÃyogasyÃnuyuktatà // (I)-C-IIl-7-a-(1)-ii Ms.50b4L, Sh.98-3, W.*71-28, P.45b8, D.38b2, N.40b6, Co.42a4, Ch.411c8 tatrÃyaæ sÃyÃhnaæ pÆrvarÃtra÷, sÃyÃhnaæ sÆryasyÃstaægamanam upÃdÃya, yo rÃtryÃ÷ pÆrvabhÃga÷ sÃtirekaæ praharam / apararÃtra÷ katama÷ / yo rÃtryà aparabhÃga÷ sÃtirekaæ praharam / tatrÃyaæ jÃgarikÃyoga÷ / yad Ãha / divà caÇkramani«adyÃbhyÃm ÃvaraïÅyebhyo dharmebhyaÓ cittaæ pariÓodhayati / rÃtryÃ÷ prathame yÃme caÇkramani«adyÃbhyÃm ÃvaraïÅyebhyo dharmebhyaÓ cittaæ pariÓodhayati / pariÓodhya, bahir vihÃrasya pÃdau prak«Ãlya, vihÃraæ praviÓya, dak«iïena pÃrÓvena ÓayyÃæ kalpayati pÃde pÃdam ÃdhÃya, Ãlokasaæj¤Å sm­ta÷ saæprajÃnann utthÃnasaæj¤Ãm eva manasikurvan, sa rÃtryÃ÷ paÓcime yÃme laghu laghv eva prativibudhya, caÇkramani«adyÃbhyÃm ÃvaraïÅyebhyo dharmebhyaÓ cittaæ pariÓodhayati / tatreyaæ jÃgarikÃyogasyÃnuyuktatà / yathÃpi tad buddhasya bhagavata÷ ÓrÃvako jÃgarikÃyogasya Órotà tatra ca Óik«itukÃmo bhavati / tathÃbhÆtasyÃsya "yaj jÃgarikÃyogam Ãrabhya buddhÃnuj¤Ãtaæ jÃgarikÃyogaæ saæpÃdayi«yÃmÅ"ti yaÓ chando vÅryo vyÃyÃmo ni«krama÷ parÃkrama÷ sthÃna Ãrambha utsÃha utsÆdhir aprativÃïiÓ cetasa÷ (#<Ábh I 152>#) saægraha÷ sÃtatyam // (I)-C-IIl-7-a-(2)-i-(a)-(d) Ms.50b7M, Sh.99-9, W.*71-37, P.46a8, D.39a2, N.41a5, Co.42b3, Ch.411c22 tatra kathaæ divà caÇkramani«adyÃbhyÃm ÃvaraïÅyebhyo dharmebhyaÓ cittaæ pariÓodhayati / "divÃ" ucyate sÆryasyÃbhyudgamanasamayam upÃdÃya yÃvad astaægamanasamayÃt / "caÇkrama" ucyata Ãyate vipulamÃpite p­thivÅpradeÓe gamanapratyÃgamanapratisaæyuktaæ kÃyakarma / "ni«adyÃ" ucyate yathÃpÅhaikatyo ma¤ce và pÅÂhe và t­ïasaæstare và ni«Ådati, paryaÇkam Ãbhujya, ­juæ kÃyaæ praïidhÃyÃbhimukhÅæ sm­tim upasthÃpya / ÃvaraïÃny ucyante pa¤ca nivaraïÃni / ÃvaraïÅyà dharmà ye nivaraïasthÃnÅyà dharmà nivaraïÃhÃrakÃ÷ / te puna÷ katame / kÃmacchanda÷, vyÃpÃda÷, styÃnamiddham, auddhatyakauk­tyam, vicikitsÃ, Óubhatà pratighanimittam andhakÃro j¤ÃtijanapadÃmaravitarka÷ paurÃïasya ca hasitakrŬitaramitaparivÃritasyÃnusm­ti÷, trayaÓ cÃdhvÃna÷, tryadhvagatà cÃyoniÓodharmacintà // (I)-C-IIl-7-a-(2)-i-(d)-(1) Ms.51a2R, Sh.100-7, P.46b6, D.39a6, N.41b3, Co.43a1, Ch.412a5 ebhya÷ kathaæ caÇkrameïa cittaæ pariÓodhayati / katibhyaÓ ca pariÓodhayati / styÃnamiddhÃt styÃnamiddhÃhÃrakÃc cÃvaraïÃt pariÓodhayati / Ãlokanimittam anena sÃdhu ca su«Âhu ca sug­hÅtaæ bhavati sumanasik­tam suju«Âaæ supratividdham / sa Ãlokasahagatena suprabhÃsasahagatena cittena channe vÃ, abhyavakÃÓe vÃ, caÇkrame caÇkramyamÃïa÷ anyatamÃnyatamena prasadanÅyenÃlambanena cittaæ saædarÓayati samuttejayati saæprahar«ayati / (#<Ábh I 154>#) yaduta buddhÃnusm­tyà va, dharmasaæghaÓÅlatyÃgadevatÃnusm­tyà và / kaye và punar anena styÃnamiddhÃdÅnavapratisaæyuktà dharmÃ÷ Órutà bhavanty udg­hÅtà dh­tÃ÷ / tadyathà sÆtraæ geyaæ vyÃkaraïaæ gÃthodÃnanidÃnÃvadÃnetiv­ttakajÃtakavaipulyÃdbhutadharrnopadeÓÃ÷ / ye«u styÃnamiddham anekaparyÃyeïa vigarhitaæ vijugupsitam / styÃnamiddhaprahÃïaæ puna÷ stutaæ varïitaæ praÓastam / tÃn vistareïa svareïa svÃdhyÃyaæ karoti / pare«Ãæ và prakÃÓayati, arthaæ và cintayati tulayaty upaparÅksate, diÓo và vyavalokayati, candranak«atragrahatÃrÃsu và d­«Âiæ cÃrayati, udakena mukham Ãkledayati / evam asya tat styÃnamiddhaparyavasthÃnam anutpannaæ ca notpadyate, utapannaæ ca prativigacchati / evam anena tasmÃd ÃvaraïÅyÃd dharmÃc cittaæ pariÓodhitaæ bhavati // (I)-C-IIl-7-a-(2)-i-(d)-(1)-(2) Ms.51a6M, Sh.101-7, P.47a7, D.39b7, N,42a3, Co,43b2, Ch.412a23 tatra ni«adyayà katamebhya ÃvaraïÅyebhyo dharmebhyaÓ cittaæ pariÓodhayati / kathaæ ca puna÷ pariÓodhayati / Ãha / caturbhya ÃvaraïÅyebhyo dharmebhya÷ pariÓodhayati, kÃmacchandÃd vyÃpÃdÃd auddhatyakauk­tyÃd vicikitsÃyÃs tadÃhÃrakebhyaÓ ca dharmebhya÷ // (I)-C-IIl-7-a-(2)-i-(d)-(1)-(2)-i Ms.51b1L, Sh.101-10, P.47b1, D,40a1, N.42a4, Co.43b3, Ch.412a26 sa utpanne và kÃmacchandaparyavasthÃne prativinodanÃyÃnutpanne và dÆrÅkaraïÃya, ni«adya paryaÇkam Ãbhujya, ­juæ kÃyaæ praïidhÃya pratimukhaæ sm­tim upasthÃpya, vinÅlakaæ và vipÆyakaæ và vipa¬umakaæ và vyÃdhmÃtakaæ vikhÃditakaæ và vilohitakaæ vÃsthiæ và ÓaækalikÃæ vÃnyatamÃnyatamaæ bhadrakaæ samÃdhinimittaæ manasikaroti / ye và punar anena dharmÃ÷ kÃmarÃgaprahÃïam evÃrabhya kÃmacchandaprahÃïÃyodg­hÅtà bhavanti, dh­tà vacasà parijità manasÃnvÅk«ità d­«Âyà supratividdhÃ÷ / tadyathà sÆtraæ geyaæ vyÃkaraïam iti vistareïa pÆrvavat / ye 'nekaparyÃyeïa kÃmarÃgaæ kÃmacchandaæ kÃmÃlayaæ kÃmaniyantiæ kÃmÃdhyavasÃnaæ vigarhanti vivarïayanti vijugupsayanti / kÃmarÃgaprahÃïam (#<Ábh I 156>#) anekaparyÃyeïa stuvanti varïayanti praÓaæsanti / tÃn dharmÃæs tathà ni«aïïo yoniÓo manasikaroti / evam asyÃnutpannaæ ca kÃmacchandaparyavasthÃnaæ notpadyate, utpannaæ ca kÃmacchandaparyavasthÃnaæ prativigacchati // (I)-C-IIl-7-a-(2)-i-(d)-(1)-(2)-ii Ms.51b3L, Sh.102-8, P.47b8, D.40a7, N.42b3, Co.44a2, Ch.412b11 tatra vyÃpÃde 'yaæ viÓe«a÷ / tathà ni«aïïo maitrÅsahagatena cittenÃvaireïÃsapathenÃvyÃbÃdhena vipulena mahadgatenÃpramÃïena subhÃvitenaikÃæ diÓÃm adhimucya spharitvopasaæpadya viharati / tathà dvitÅyÃæ tathà t­tÅyÃæ tathà caturthÅm ity Ærdhvam adhas tiryak sarvam anantaæ lokam spharitvopasaæpadya viharati / Óe«aæ pÆrvavat // (I)-C-IIl-7-a-(2)-i-(d)-(1)-(2)-iii Ms.51b4R, Sh.102-15, P.48a3, D.40b2, N.42b5, Co.44a4, Ch.412b16 tatrauddhatyakauk­tye viÓe«a÷ / tadyathà ni«aïïo 'dhyÃtmam eva cittaæ sthÃpayati saæsthÃpayati saæni«pÃdayaty ekotÅkaroti samÃdhatte / Óe«aæ pÆrvavat // (I)-C-IIl-7-a-(2)-i-(d)-(1)-(2)-iv Ms.51b5M,W.*72-8,Sh.102-19,P.48a4,DAOb3, N.42b5,Co.44a5, Ch.412b18 tatra vicikitsÃnivaraïe viÓe«a÷ / tathà san ni«aïïo 'tÅtam adhvÃnaæ nÃyoniÓo manasikaroti, anÃgataæ pratyutpannam adhvÃnaæ nÃyoniÓo manasikaroti / "kiæ nv aham abhÆvam atÅte 'dhvani, Ãhosvin nÃham atÅte 'dhvani, ko nv aham abhÆvaæ, kathaæ nv aham abhÆvam atÅte 'dhvani / ko nv ahaæ bhavi«yÃmy anÃgate 'dhvani, kathaæ bhavi«yÃmy anÃgate 'dhvani / ke santa÷ ke bhavi«yÃma÷ / ayaæ sattva÷ kuta Ãgata÷, itaÓ cyuta÷ kutragÃmÅ bhavi«yati" sa ityevaærÆpam ayoniÓomanasikÃraæ varjayitvà yoniÓo manasikaroti, atÅtam apy adhvÃnam anÃgataæ pratyutpannam apy adhvÃnam / sa dharmamÃtraæ paÓyati vastumÃtraæ sac ca sato 'sac cÃsato hetumÃtraæ (#<Ábh I 158>#) phalamÃtraæ, nÃsadbhÆtaæ samÃropaæ karoti, na sadvastu nÃÓayaty apavadati, bhÆtaæ bhÆtato jÃnÃti / yadutÃnityato và du÷khato và ÓÆnyato vÃnÃtmato vÃnitye«u du÷khe«u ÓÆnye«v anÃtmasu dharme«u / sa evaæ yoniÓo manasikurvan, buddhe 'pi ni«kÃÇk«o bhavati nirvicikitsa÷, dharme saæghe du÷khe samudaye nirodhe mÃrge hetau hetusamutpanne«u dharme«u ni«kÃÇk«o bhavati nirvicikitsa÷ / Óe«aæ pÆrvavat // (I)-C-IIl-7-a-(2)-i-(d)-(1)-(2)-i',ii',iii',iv' Ms.52a2M, Sh.103-18, PA8b4, D.41a2, N.43a3, Co.44b4, Ch.412c4 tatra vyÃpÃde vaktavyam / yo 'nena pratighaæ pratighanimittaæ cÃrabhya, tasya ca prahÃïÃya, dharmà udg­hÅtà iti vistara÷ / auddhatyakauk­tye vaktavyam / anenauddhatyakauk­tyam Ãrabhya, tasya ca prahÃïÃya, dharmà udg­hÅtà iti vistareïa pÆrvavat / vicikitsÃyÃæ vaktavyam / ye 'nena vicikitsÃm Ãrabhya, tasyÃÓ ca prahÃïÃya, dharmà udg­hÅtà iti vistareïa pÆrvavat / evam anena kÃmacchandanivaraïÃd vyÃpÃdastyÃnamiddhauddhatyakauk­tyavicikitsÃnivaraïÃc cittaæ viÓodhitaæ bhavati, tadÃhÃrakebhyaÓ ca dharmebhya ÃvaraïÅyebhya÷ / tenÃha / caÇkramani«adyÃbhyÃm ÃvaraïÅyebhyo dharmebhyaÓ cittaæ pariÓodhayati / sà khalv e«Ã dharmÃdhipateyÃvaraïÅyebhyo dharmebhyaÓ cittasya pariÓodhanÃkhyÃta // (I)-C-IIl-7-a-(2)-i-(d)-(2) Ms.52a4R, Sh.104-11, P.49a1, D.41a6, N.43b2, Co.45a1, Ch.412c13 asti punar ÃtmÃdhipateyà lokÃdhipateyà cÃvaraïÅyebhyo dharmebhyaÓ cittapariÓodhanà / ÃtmÃdhipateyà katamà / yathÃpi tadutpanne 'nyatamÃnyatamasmin nivaraïe, Ãtmata evÃpratirÆpatÃæ viditvÃ, utpannaæ nivaraïaæ nÃdhivÃsayate prajahÃti vinodayati vyantÅkaroti, tena nivaraïenÃtmÃnaæ lajjÃyamÃna÷, cetasa (#<Ábh I 160>#) upakleÓakareïa praj¤Ãdaurbalyakareïa vighÃtapak«yeïa / evam asÃv ÃtmÃnam evÃdhipatiæ k­tvÃ, ÃvaraïÅyebhyo dharmebhyaÓ cittaæ pariÓodhayati / kathaæ lokam adhipatiæ k­tvà ÃvaraïÅyebhyo dharmebhyaÓ cittai÷ pariÓodhayati / ihÃsya nivaraïe samutpanna utpattikÃle và pratyupasthita evaæ bhavati, "ahaæ ced anutpannaæ nivaraïam utpÃdayeyaæ, ÓÃstà me 'pavaded devatà api vij¤Ã api sabrahmacÃriïo dharmatayà vigarheyur" iti / sa lokam evÃdhipatiæ k­tvÃ, anutpannaæ ca nivaraïaæ notpÃdayati, utpannaæ ca prajahÃti / evaæ lokam adhipatiæ k­tvÃ, ÃvaraïÅyebhyo dharmebhyaÓ cittaæ pariÓodhayati // (I)-C-IIl-7-a-(2)-ii-(a) Ms.52a8M, Sh.105-12, P.49a8, D.41b4, N.43b8, Co.45a6, Ch.412c27 ÓayanÃsanapratiguptyarthaæ punar "lokÃcÃraÓ cÃnuv­tto bhavi«yatÅ"ti / yÃvad rÃtryÃ÷ prathame yÃme caÇkramani«adyÃbhyÃm ÃvaraïÅyebhyo dharmebhyaÓ cittaæ pariÓodhayati / ÃvaraïÅyebhyo dharmebhyaÓ cittaæ pariÓodhya, bahir vihÃrasya pÃdau prak«Ãlayati / prak«Ãlya, vihÃraæ praviÓya ÓayyÃæ kalpayati / yÃvad eva svapnaupacayikÃnÃæ mahÃbhÆtÃnÃm upacayÃya / upacito 'yaæ kÃya÷ karmaïyataraÓ ca bhavi«yati, anukÆlataraÓ ca sÃtatyena nipake kuÓalapak«aprayoge // (I)-C-IIl-7-a-(2)-ii-(b) Ms.52b1R, Sh.105-24, W.*72-30, P.49b4, D.41b7, N.44a3, Co.45b2, Ch.413a3 kena kÃraïena daksiïena pÃrÓvena ÓayyÃæ kalpayati / siæhasya prÃïina÷ sÃdharmyeïa / kiæ punar atra sÃdharmyam / siæha÷ prÃïÅ sarve«Ãæ tiryagyonigatÃnÃæ prÃïinÃæ vikrÃnta utsÃhÅ d­¬haparÃkrama÷ / bhik«ur api jÃgarikÃyogÃnuyukta ÃrabdhavÅryo viharati vikrÃnta utsÃhÅ d­¬haparÃkrama÷ / atas tasya siæhopamaiva Óayyà pratirÆpà bhavati, no tu pretaÓayyà devaÓayyÃ, na kÃmabhogiÓayyà / tathà hi te sarva eva kusÅdà hÅnavÅryà mandabalaparÃkramÃ÷ / (#<Ábh I 162>#) api tu dharmatai«Ã yad dak«iïena pÃrÓvena siæhopamÃæ ÓayyÃæ kalpayato na tathà gÃtrÃïÃæ vik«epo bhavati, na ca ÓayÃnasya sm­tisaæpramo«o bhavati, na ca gìhaæ svapiti, pÃpakÃæÓ ca svapnÃn na paÓyati / anyathà tu ÓayyÃæ kalpayato viparyayeïa sarve do«Ã veditavyÃ÷ / tenÃha / pÃde pÃdam ÃdhÃya dak«iïena pÃrÓvena ÓayyÃæ kalpayati // (I)-C-IIl-7-a-(2)-ii-(c) Ms.52b4L, Sh.106-16, P.50a2, D.42a4, N.44b1, Co,45b7, Ch.413a13 katham Ãlokasaæj¤i ÓayyÃæ kalpayati / Ãlokanimittam anena sÆdg­hÅtaæ bhavati sumanasik­taæ suju«Âaæ supratividdham / tad eva manasikurvan sa prabhÃsahagatena cittena ÓayyÃæ kalpayati / suptasyÃpi cÃsya yena na bhavati cetaso 'ndhakÃrÃyitatvam / evam Ãlokasaæj¤Å ÓayyÃæ kalpayati // (I)-C-IIl-7-a-(2)-ii-(d) Ms.52b5L, Sli. 106-21, P.5Oa4, D.42a6, N.44b2, Co.46a2, Ch.413a17 kathaæ sm­ta÷ ÓayyÃæ kalpayati / ye 'nena dharmÃ÷ Órutà bhavanti cintità và bhÃvità và kuÓalà arthopasaæhitÃ÷, tadanvayÃsya sm­tir yÃvat svapanakÃle 'nuvartinÅ bhavati / yayÃsya suptasyÃpi ta eva dharmà jÃgrato tvÃbhilapanti, te«v eva ca dharme«u taccittaæ bahulam anuvicarati / iti yathÃsm­tyà yathÃsm­ta÷ kuÓalacitta÷ ÓayyÃæ kalpayati, avyÃk­tacitto và / evaæ sm­ta÷ ÓayyÃæ kalpayati // (I)-C-IIl-7-a-(2)-ii-(e) Ms.52b6L, Sh.107-7, P.50a7, D.42b1, N,44b4, Co.46a4, Ch.413a23 kathaæ saæprajÃnan ÓayyÃæ kalpayati / suptasyÃsya tathà sm­tasya yasmin samaye 'nyatamÃnyatamenopakleÓena cetasa÷ saækleÓo bhavati / sa (#<Ábh I 164>#) utpadyamÃnam eva taæ saækleÓaæ samyag eva prajÃnÃti, nÃdhivÃsayati, prajahÃti, pratividhyati, pratyudÃvartayati mÃnasam / tenocyate saæprajÃnan ÓayyÃæ kalpayati // (I)-C-IIl-7-a-(2)-ii-(f) Ms.52b7L, Sh.107-14, P.50b1, D.42b2, N.44b6, Co.46a6, Ch,413a27 kathaæ utthÃnasaæj¤Ãm eva manasikurvan ÓayyÃæ kalpayati / sa vÅryasaæprag­hÅtaæ cittaæ k­tvà ÓayyÃæ kalpayati / supratibuddhikayà suhrasvamiddha÷ / tadyathÃraïyako m­ga÷, no tu sarveïa sarvaæ middhÃvakramaïanimnaæ cittaæ karoti, na tatpravaïaæ, na tatprÃgbhÃram / api cÃsyaivaæ bhavati / "aho batÃhaæ buddhÃnuj¤ÃtÃæ jÃgarikÃæ sarveïa sarvaæ sarvathà saæpÃdayeyam" iti / tasyÃÓ ca saæpÃdanÃrthaæ bhrÓaæ ghanarasena prayogeïa chandagato viharaty abhiyuktaÓ ca / api cÃsyaivaæ bhavati / "yathÃham adya jÃgarikÃrtham ÃrabdhavÅryo vyahÃr«aæ, kuÓalÃnÃæ ca dharmÃïÃæ bhÃvanÃyai dak«o 'nalasa utthÃnasaæpanna÷ / Óva÷ prabhÃte, nirgatÃyÃæ ca rajanyÃæ, bhÆyasyà mÃtrayÃrabdhavÅryo vihari«yÃmy utthÃnasaæpanna" iti / tatraikayotthÃnasaæj¤ayà na gìhaæ svapiti / yenÃyaæ Óaknoti laghu laghv evotthÃnakÃla utthÃtuæ, na kÃlÃtikrÃntaæ pratibudhyati / dvitÅyayotthÃnasaæj¤ayà buddhÃnuj¤ÃtÃæ siæhaÓayyÃæ kalpayaty anyÆnÃm anadhikÃm / t­tÅyayotthÃnasaæj¤ayà cchandaæ na sraæsayati / sm­tisaæpramo«e saty uttaratrottaratra samÃdÃnÃya prayukto bhavati / evam utthÃnasaæj¤Ãm eva manasikurvan ÓayyÃæ kalpayati // (#<Ábh I 166>#) (I)-C-IIl-7-a-(2)-iii Ms.53a2M, Sh.108-12, W.*72-4, P.50b8, D.43a1, N.45a5, Co.46b5, Ch.413b14 sa rÃtryÃ÷ paÓcime yÃme laghu laghv eva prativibudhya caÇkramani«adyÃbhyÃm ÃvaraïÅyebhyo dharmebhyaÓ cittaæ pariÓodhayatÅti / rÃtryÃ÷ paÓcimo yÃma ucyate, yo 'pararÃtra÷ sÃtirekaæ praharam / sa cÃyam Ãlokasaæj¤Å sm­ta÷ saæprajÃnann utthÃnasaæj¤Ãm eva manasikurvan rÃtyÃ÷ madhyamaæ yÃmaæ sÃtirekaæ praharaæ middham avakrÃmayitvÃ, yasmim samaye vyutti«Âhate tatra tasmim samaye vyutti«Âhate karmaïyakÃyo bhavati, utthÃya nÃdhimÃtreïa styÃnamiddhaparyavasthÃnenÃbhibhÆta÷ / yena nÃsyotti«Âhato dhandhÃyitatvaæ và syÃd mandÃyitatvaæ vÃlasyakausÅdyaæ và / asati và punas tasmin dhandhÃyitatve mandÃyitatva ÃlasyakausÅdye laghu laghv evotthÃnaæ bhavaty ÃbhogamÃtrÃt / caÇkramani«adyÃbhyÃæ ÃvaraïÅyebhyo dharmebhyaÓ cittasya pariÓuddhi÷ pÆrvavad veditavyà / ayaæ tÃvat pÆrvarÃtrÃpararÃtraæ jÃgarikÃyogasyÃnuyuktatÃvistaravibhÃga÷ // (I)-C-IIl-7-b-(1) Ms.53a4R, Sh.109-6, P.51a6, D.43a6, N.45b2, Co.47a2, Ch.413b24 samÃsÃrthÃ÷ puna÷ katame / iha jÃgarikÃyogam anuyuktasya puru«apudgalasya catvÃri samyakkaraïÅyÃni bhavanti / katamÃni catvÃri / yÃvaj jÃgrati tÃvat kuÓalapak«aæ na ri¤cati, sÃtatyena nipake kuÓaladharmabhÃvanÃyÃm / kÃlena ca ÓayyÃæ kalpayati, nÃkÃlena / suptaÓ cÃsaækli«Âacitto (#<Ábh I 168>#) middham avakrÃmayati, na saækli«Âacitta÷ / kÃlena ca prativibudhyate, notthÃnakÃlam ativartate / [nam gyi cha stod daÇ / nam gyi cha smad la mi ¤al bar sbyor ba'i rjes su brtson pa'i skyes bu gaÇ zag gis yaÇ dag par bya ba ni b'zi po de dag yin no /] itÅmÃni catvÃri samyakkaraïÅyÃny Ãrabhya bhagavatà ÓrÃvakÃïÃæ jÃgarikÃyogÃnuyuktatà deÓità // (I)-C-IIl-7-b-(2) Ms.53a6M, Sh.109-16,W.*73-13, P.51b3, D.43b2, N.45b6, Co.47a6, Ch.413c4 kathaæ ca punar deÓita÷ / yat tÃvad Ãha / "divà caÇkramani«adyÃbhyÃm ÃvaraïÅyebhyo dharmebhyaÓ cittaæ pariÓodhayati / evaæ rÃtryÃ÷ prathamayÃmaæ caÇkramani«adyÃbhyÃm Ãvaraïiyebhyo dharmebhyaÓ cittaæ pariÓodhayatÅ"ty anena tÃvat prathamaæ samyakkaraïÅyam ÃkhyÃtam / yaduta yÃvaj jÃgrati tÃvat kuÓalapak«aæ na ri¤cati / udyukto sÃtatyena nipake kuÓaladharmabhÃvanÃyÃm / yasmÃt punar Ãha / "bahir vihÃrasya pÃdau prak«Ãlya, vihÃraæ praviÓya dak«iïena pÃrÓvena ÓayyÃæ kalpayati / pÃde pÃdam ÃdhÃye"ty anena dvitÅyam samyakkaraïÅyam ÃkhyÃtam / yaduta kÃlena ÓayyÃæ kalpayati, nÃkÃlena / yat punar Ãha / "Ãlokasaæj¤Å sm­ta÷ saæprajÃnann utthÃnasaæj¤Ãm eva manasikurvan ÓayyÃæ kalpayatÅ"ty anena t­tÅyaæ samyakkaraïÅyam ÃkhyÃtam / yadutÃsaækli«Âacitto middham avakrÃmayati, na saækli«Âacitta iti/ yat punar Ãha / "rÃtryÃ÷ paÓcime yÃme laghu laghv eva prativibudhya, caÇkramani«adyÃbhyÃm ÃvaraïÅyebhyo dharmebhyaÓ cittaæ pariÓodhayatÅ"ty (#<Ábh I 170>#) anena caturthaæ samyakkaraïÅyam ÃkhyÃtam / yaduta kÃlena prativibudhyati, notthÃnakÃlam ativartate / iti tatra yad uktam / "Ãlokasaæj¤Å sm­ta÷ saæprajÃnan vyutthÃnasaæj¤Ãm eva manasikurvan ÓayyÃæ kalpayatÅ"ty / ato dvÃbhyÃæ kÃraïÃbhyÃm asaækli«Âacitto middham avakrÃmayati, yaduta sm­tyÃ, saæprajanyena / dvÃbhyÃæ puna÷ kÃraïÃbhyÃæ, kÃlena prativibudhyate, no tu kÃlam ativartate, yadutÃlokasaæj¤ayotthÃnasaæj¤ayà ca / kathaæ puna÷ / sm­tyà kuÓalam Ãlambanaæ parig­hya svapiti / saæprajanyena tasmÃt kuÓalÃd ÃlambanÃc cyavamÃnaæ saækliÓyamÃnaæ ca cittaæ laghu laghv eva samyak prajÃnÃti / evam asyÃbhyÃæ dvÃbhyÃæ kÃraïÃbhyÃm asaækli«Âacittasya Óayyà bhavati / tatrÃlokasaæj¤ayotthÃnasaæj¤ayà ca na gìhaæ svapiti, nÃsya dÆrÃnugatam tanmiddhaparyavasthÃnaæ bhavati / ity ÃbhyÃæ dvÃbhyÃæ kÃraïÃbhyÃæ kÃlena prativibudhyate, notthÃnakÃlam ativartate / ayaæ jÃgarikÃyogÃnuyuktasya samÃsÃrtha÷ / yaÓ ca pÆrvako vistaravibhÃga÷, yaÓ cÃyaæ samÃsÃrtha÷, iyam ucyate pÆrvarÃtrÃpararÃtraæ jÃgarikÃyogÃnuyuktatÃ// // (#<Ábh I 172>#) (I)-C-IIl-8-a-(1) Ms.53b4L, Sh.111-11, P-52b3, D.44a7, N.46b3, Co.48a4, Ch.413c29 saæprajÃnadvihÃrità katamà / yathÃpÅhaikatyo 'bhikramapratikrame saæprajÃnadvihÃrÅ bhavati / Ãlokitavyavalokite saæmi¤jitaprasÃrite saæghÃÂÅcÅvarapÃtradhÃraïe / aÓite pÅte khÃdite svÃdite, gate sthite ni«aïïe Óayite, jÃg­te, bhëite tÆ«ïÅæbhÃve, nidrÃklamaprativinodane saæprajÃnadvihÃri bhavati // (I)-C-IIl-8-a-(2)-i Ms.53b5L, Sh.112-1, P.52b5, D.44b1, N.46b5, Co.48a6, Ch.414a7 tatra katamo 'bhikrama÷ / pratikrama÷ katama÷ / abhikramapratikrame saæprajÃnadvihÃratà katamà / tatrÃbhikrama÷ / yathÃpÅhaikatyo grÃmaæ vopasaækrÃmati, grÃmÃntaraæ và kulaæ và kulÃntaraæ và vihÃraæ và vihÃrÃntaraæ và / tatra pratikrama÷ / yathÃpÅhaikatyo grÃmad và pratinivartate, grÃmÃntarÃd và kulÃd và kulÃntarÃd và vihÃrÃd và vihÃrÃntarÃd và / tatra saæprajÃnadvihÃrità / abhikramamÃïo "'bhikramÃmÅ"ti samyag eva prajÃnÃti / pratikramamÃïa÷ "pratikramÃmÅ"ti samyag eva prajÃnÃti / "atra mayÃbhikramitavyaæ, atra mayà punar nÃbhikramitavyam" iti samyag eva prajÃnÃti / "ayaæ và me 'bhikramaïakÃla÷, ayaæ nÃbhikramaïakÃla" iti samyag eva prajÃnÃti / idam asyocyate saæprajanyam / sacet tena saæprajanyena samanvÃgata÷ / abhikramamÃïa÷ prajÃnÃty "abhikramÃmÅ"ti / yatra cÃnenÃbhikramitavyaæ bhavati tatra cÃbhikramati / kÃlena cÃbhikramati nÃkÃlena / yathà cÃbhikramitavyaæ bhavati tadrÆpayà (#<Ábh I 174>#) caryayÃcÃreïÃkalpeneryÃpathena tathÃbhikrÃmati / iyam asyocyate saæprajÃnadvihÃritÃ, yadutÃbhikramapratikramayo÷ // (|)-C-|||-8-a-(2)-ii Ms.53b8M, Sh.113-7, P.53a4, D.44b7, N.47a3, Co.48b5, Ch.414a23 tatra katamad Ãlokitam / katamad vyavalokitam / katamÃlokitavyavalokitesaæprajÃnadvihÃrità / tasyÃsya pÆrvaparikÅrtite«u vastu«v abhikramata÷ pratikramataÓ ca / yad abuddhipÆrvakam aprayatnapÆrvakam acchandapÆrvakam antarÃle cak«u«Ã rÆpadarÓanam / idam ucyata Ãlokitam / yat punar te«ÆpasaækrÃntapratikrÃntasya buddhipÆrvakaæ prayatnapÆrvakaæ chandapÆrvakaæ cak«u«Ã rÆpadarÓanam / tadyathà rÃj¤Ãæ rÃjamÃtrÃïÃæ naigamÃnÃæ jÃnapadÃnÃæ và brÃhmaïÃnÃæ g­hapatinÃæ dhaninÃæ Óre«ÂhinÃm sÃrthavÃhÃnÃm, tadanye«Ãæ bÃhyakÃnÃæ layanÃnÃæ mÃrutÃnÃm avarakÃïÃæ prÃsÃdÃnÃæ harmyatalÃnÃm iti / yad và punar anye«Ãæ lokacitrÃïÃæ darÓanam / idam ucyate vyavalokitam / yat punar Ãlokitaæ ca vyavalokitaæ ca svalak«aïata÷ samyag eva prajÃnÃti / yac cÃvalokayitavyaæ yac ca vyavalokayitavyaæ tad api samyag eva prajÃnÃti / yadÃlokayitavyaæ yadà vyavalokayitavyaæ tad api samyag eva prajÃnÃti / yathÃlokayitavyaæ yathà vyavalokayitavyaæ tad api samyag eva (#<Ábh I 176>#) prajÃnÃti / idam asyocyate saæprajanyam / sa tena saæprajanyena samanvÃgata÷ / saced ÃlokayamÃno vyavalokayamÃno jÃnÃty "ÃlokayÃmi vyavalokayÃmÅ"ti / yac cÃlokayitavyaæ vyavalokayitavyaæ tad Ãlokayati vyavalokayati / yadÃlokayitavyaæ vyavalokayitavyaæ tadÃlokayati vyavalokayati / yathÃlokayitavyaæ vyavalokayitavyaæ tathÃlokayati vyavalokayati / iyam asyocyate saæprajÃnadvihÃrità yadutÃlokitavyavalokite // (I)-C-IIl-8-a-(2)-iii Ms.54a4M, Sh.114-11, P.53b6, DA5a7, N.47b4, Co.49a6, Ch.414b11 tatra katamat saæmi¤jitam, katamat prasÃritaæ, katamà saæmi¤jitaprasÃrite saæprajÃnadvihÃrità / sa tathÃlokayamÃno vyavalokayamÃnaÓ ca, abhikramapÆrvakaæ pratikramapÆrvakaæ ca, yat pÃdau và saæmi¤jayati prasÃrayati, bÃhÆ và saæmjayati prasÃrayati, hastau và saæmi¤jayati prasÃrayati, anyatamÃnyatamaæ vÃÇgapratyaÇgaæ saæmi¤jayati prasÃrayati / idam ucyate saæmi¤jitaprasÃritam / sa cet saæmi¤jitaprasÃritaæ svalak«aïata÷ samyag eva prajÃnÃti / saæmi¤jayitavyaæ prasÃrayitavyaæ ca samyag eva prajÃnÃti / yadà ca saæmi¤jayitavyaæ yadà prasÃrayitavyaæ tad api samyag eva prajÃnÃti / yathà ca saæmi¤jayitavyaæ yathà prasÃrayitavyaæ tad api samyag eva prajÃnÃti / idam asyocyate saæprajanyam / sa tena saæprajanyena samanvÃgata÷ / sa cet saæmi¤jayamÃna÷ prasÃrayamÃno jÃnÃti, "saæmi¤jayÃmi prasÃrayÃmÅ"ti / yac ca saæmi¤jayitavyaæ prasÃrayitavyaæ saæmi¤jayati prasÃrayati / yadà ca saæmi¤jayitavyaæ prasÃrayitavyaæ tadà saæmi¤jayati prasÃrayati / yathà (#<Ábh I 178>#) ca saæmi¤jayitavyaæ prasÃrayitavyaæ tathà saæmi¤jayati prasÃrayati / iyam asyocyate saæprajÃnadvihÃrità yaduta saæmi¤jitaprasÃrite // (I)-C-IIl-8-a-(2)-iv Ms.54a7M, Sli.115-11, P.54a7, D.45b6, N.48a3, Co.49b5, Ch.414b22 tatra katamat saæghÃÂÅdhÃraïaæ, katamac cÅvaradhÃraïaæ, katamat pÃtradhÃraïaæ, katamà saæghÃÂÅcÅvarapÃtradhÃraïe saæprajÃnadvihÃrità / yat tÃvad asya jye«Âaæ cÅvaraæ «a«Âikhaï¬aæ và navatikhaï¬aæ vÃ, dviguïasÅvitaæ vaikaguïasÅvitaæ và / iyam ucyate saæghÃÂÅ / tasya prÃvaraïaæ paribhoga÷ samyag eva pariharaïaæ dhÃraïam ity ucyate / yat punar asya madhyaæ và kanÅyo vÃdhi«ÂhÃnikaæ và cÅvaram atirekacÅvaraæ và vikalpanÃrhaæ vikalpitaæ và / tac cÅvaram ity ucyate / tasya prÃvaraïaæ paribhoga÷ samyag eva pariharaïaæ dhÃraïam ity ucyate / yat punar asyÃdhi«ÂÃnikam Ãyasaæ và m­nmayaæ và bhaik«abhÃjanam / idam ucyate pÃtram / tasya paribhoga÷ samyag eva pariharaïaæ dhÃraïam ity ucyate / sacet punar ayaæ tÃæ saæghÃÂÅæ cÅvaraæ pÃtraæ dhÃraïaæ và svalak«aïata÷ samyag eva prajÃnÃti / yac ca saæghÃÂÅcÅvarapÃtradhÃraïaæ kalpikam akalpikaæ và tad api samyag eva prajÃnÃti / yadà ca saæghÃÂÅcÅvarapÃtradhÃraïaæ dhÃrayitavyaæ tad api samyag eva prajÃnÃti / yathà ca dhÃrayitavyaæ tad api samyag eva prajÃnÃti / idam asyocyate saæprajanyam / sa tena saæprajanyena samanvÃgata÷ sacet saæghÃÂÅæ cÅvaraæ pÃtraæ dhÃrayamÃïo jÃnÃti "dhÃrayÃmÅ"ti / yac ca dhÃrayitavyaæ tad dhÃrayati / yadà (#<Ábh I 180>#) ca dhÃrayitavyaæ tadà dhÃrayati / yathà ca dhÃrayitavyaæ tathà dhÃrayati / iyam asyocyate saæprajÃnadvihÃrità yaduta saæghÃÂÅcÅvarapÃtradhÃraïe // (I)-C-IIl-8-a-(2)-v Ms.45b4R, Sh.116-19, P.55a1, D,46a6, N.48b3, Co.50a5, Ch.414c11 tatra katamad aÓitaæ, katamat pÅtaæ, katamat khÃditaæ, katamat svÃditaæ, katamÃÓitapÅtakhÃditasvÃdite saæprajÃnadvihÃrità / ya÷ kaÓcit piï¬apÃtaparibhoga÷ sarvaæ tad aÓitam ity ucyate / tasya punar dvidhÃbheda÷, khÃditaæ svÃditaæ ca / tatra khÃditaæ, manthà vÃ, apÆpo vÃ, odanakulmëaæ veti, yad và punar anyatamam ÃbhisaæskÃrikam annaæ vik­taæ bhojyaæ prÃïasaædhÃraïam / idam ucyate khÃditam, aÓitam apÅdam / svÃditaæ katamat / tadyathà k«Åraæ dadhi navanÅtam sarpis tailaæ madhu phÃïitaæ mÃæsaæ matsyà vaIIÆrà lavaïaæ vanaphalaæ và bhak«aprakÃraæ và / idam ucyate svÃditam, aÓitam apÅdam/ yat puna÷ pÅyate khaï¬arasaæ vÃ, ÓarkarÃrasaæ vÃ, käcikaæ vÃ, dadhimaï¬aæ vÃ, Óuktaæ vÃ, takraæ vÃ, antata÷ pÃnÅyam api / idam ucyate pÅtam / aÓitapÅtakhÃditasvÃditaæ svalak«aïata÷ samyag eva prajÃnÃti / yac cÃÓitavyaæ pÃtavyaæ khÃditavyaæ svÃditavyaæ tad api samyag eva prajÃnÃti / yadà cÃÓitavyaæ pÃtavyaæ khÃditavyaæ svÃditavyaæ tad api samyag eva prajÃnÃti / yathà cÃÓitavyaæ pÃtavyaæ khÃditavyaæ svÃditavyaæ tad api samyag eva prajÃnÃti / idam asyocyate saæprajanyaæ / sa tena saæprajanyena samanvÃgato 'Ónana÷ pibamÃna÷ khÃdamÃna÷ svÃdayamÃna÷ sa cej jÃnÃty "aÓnÃmi pibÃmi khÃdÃmi svÃdayÃmÅ"ti / yac (#<Ábh I 182>#) cÃÓitavyaæ pÃtavyaæ khÃditavyaæ svÃditavyaæ tad aÓnÃti yÃvat svÃdayati / yadà cÃÓitavyaæ yÃvat svÃdayitavyaæ tadÃÓnÃti yÃvat svÃdayati / yathà cÃÓitavyaæ yÃvat svÃdayitavyaæ tathÃÓnÃti yÃvat svÃdayati / iyam asyocyate saæprajÃnadvihÃrità yadutÃÓitapÅtakhÃditasvÃdite // (I)-C-IIl-8-a-(2)-vi Ms.55a2M, Sh.118-7,W.*74-1, P.55b6, D.46b7, N.49a5, Co.50b6,Ch.415a5 tatra katamad gatam, katamat sthitam, kataman ni«aïïam, katamac chayitaæ, katamaj jÃgrtam, katamad bhëitam, katamas tÆ«ïÅæbhÃva÷, katamà nidrÃklamaprativinodanÃ, katamà gate sthite ni«aïïe Óayite jÃgrte bhëite tÆ«ïÅæbhÃve nidrÃklamaprativinodanÃyÃæ saæprajÃnadvihÃrità / yathÃpÅhaikatyaÓ caÇkrame và caÇkramyate, sahadhÃrmikÃïÃæ vopasaækrÃmati, adhvÃnaæ và pratipadyate / idam asyocyate gatam / yathÃpÅhaikatyaÓ caÇkrame và ti«Âhati, sahadhÃrmikÃïÃæ và puratas ti«Âhaty ÃcÃryÃïÃm upÃdhyÃyÃnÃæ gurÆïÃæ gurusthÃnÅyÃnÃm / idam ucyate sthitam / yathÃpÅhaikatyo ma¤ce và pÅÂhe và t­ïasaæstarake và saæniviÓati và saæni«Ådati vÃ, paryaÇkam Ãbhujya, ­juæ kÃyaæ praïidhÃya, pratimukhÅæ sm­tim upasthÃpya / idam ucyate ni«aïïam / yathÃpÅhaikatyo bahir vihÃrasya pÃdau prak«Ãlya vihÃraæ praviÓya dak«iïena pÃrÓvena siæhaÓayyÃæ kalpayati, pÃde pÃdam ÃdhÃya, ma¤ce và pÅÂhe và t­ïasaæstarake vÃ, araïye và v­k«amÆle và ÓunyÃgÃre và / idam ucyate Óayitam / yathÃpÅhaikatyo divà caÇkramaïi«adyÃbhyÃm ÃvaraïÅyebhyo dharmebhyaÓ cittaæ pariÓodhayati, evaæ rÃtryÃ÷ prathame yÃme paÓcime yÃme / idam ucyate jÃg­tam / yathÃpÅhaikatyas tathà jÃgarikÃyogÃnuyukto 'nuddi«ÂÃæÓ ca dharmÃn (#<Ábh I 184>#) uddiÓati paryavÃpnoti, tadyathà sÆtraæ geyaæ vyÃkaraïam iti vistareïa pÆrvavat / uddi«Âe«u ca dharme«u vacasà paricayaæ karoti, yaduta vistareïa svÃdhyÃyakriyayÃ, pare«Ãæ và vistareïa saæprakÃÓayati, kÃlena kÃlam Ãlapati pratisaæmodayati vij¤ai÷ sabrahmacaribhi÷ sÃrdhaæ tadanyair và g­hasthair yadutodyojanapari«kÃrÃrtham / idam ucyate bhëitam / yathÃpÅhaikatyo yathÃÓrutÃnÃæ yathà paryavÃptÃnÃæ dharmÃïÃæ vacasà parijitÃnÃm ekÃkÅ rahogato 'rthaæ cintayati tulayaty upaparÅk«ate / pratisaælÅno và punar bhavaty adhyÃtmam eva cittaæ sthÃpayati / saæsthÃpayaty avasthÃpayaty upasthÃpayati damayati Óamayati vyupaÓamayaty ekotÅkaroti samÃdhatte vipaÓyanÃyÃæ và yogaæ koroti / ayam ucyate tÆ«ïÅæbhÃva÷ /* yathÃpÅhaikatyo grÅ«masamaye pratyupasthita uttamagrÅ«maparidÃhakÃle vartamÃne, u«ïena và bÃdhyate ÓrÃnto và bhavati, klÃntasyotpadyate 'kÃle nidrÃklama÷ svapitukÃma÷ / ayam ucyate nidrÃklama÷ // (I)-C-IIl-8-a-(2)-vii Ms.55b3L, Sh.120-8, P.56b7, D.47b4, N.50a2, Co.51b4, Ch.415b7 sacet punar ayaæ gataæ yÃvan nidrÃklamavinodanÃæ tatsvalak«aïata÷ samyag eva prajÃnÃti / yatra ca gantavyaæ yÃvan nidrÃklama÷ prativinodayitavya÷, tad api samyag eva prajÃnÃti / yadà ca gantavyaæ yÃvad yadà nidrÃklama÷ prativinodayitavya÷, tad api samyag eva prajÃnÃti / yathà ca gantavyaæ bhavati yathà ca yÃvan nidrÃklama÷ prativinodayitavya÷, tad api samyag eva prajÃnÃti / idam asyocyate saæprajanyam / sa tena saæprajanyena samanvÃgato gacchan yÃvan nidrÃklamam (#<Ábh I 186>#) prativinodayan sa cej jÃnti, "gacchÃmi yÃvan nidrÃklamaæ prativinodayÃmÅ"ti / yatra ca gantavyaæ bhavati yatra ca yÃvan nidrÃklama÷ prativinodhyitavyo bhavati, tatra gacchati tatra yÃvan nidrÃklamaæ prativinodayati / yadà ca gantavyaæ bhavati yadà ca yÃvan nidrÃklama÷ prativinodayitavyo bhavati, tadà gacchati tadà yÃvan nidrÃklamaæ prativinodayati / yathà ca gantavyaæ bhavati yathà yÃvan nidrÃklama÷ prativinodayitavyo bhavati, tathà gacchati tathà yÃvan nidrÃklamaæ prativinodayati / iyam asyocyate saæprajÃnadvihÃrità yaduta gatasthitani«aïïaÓayitajÃg­tabhëitatÆ«ïÅæbhÃvanidrÃklamaprativinodanÃyÃm // (#<Ábh I 188>#) (I)-C-IIl-8-a-(3)-i Ms.55b5R, Sh.121-3, P.57a6, D.48a2, N.50a7, Co.52a2, Ch.415b20 saæprajÃnadvihÃritÃyÃ÷ katamÃnupÆrvÅ, katamà vastuvibhÃvanà / yathÃpÅhaikatyo yaæ yam eva grÃmaæ và nigamaæ vopaniÓritya viharati / tasyaivaæ bhavati / "mayà khalv ayaæ grÃmo và nigamo và piï¬Ãyopasaækramitavya÷ / piï¬Ãya caritvà punar eva vihÃraæ pratini«kramitavyam / santi punar atra kulÃni grÃme và nagare và yÃni mayà nopasaækramitavyÃni, tÃni puna÷ katamÃni / tadyathà gho«aæ' pÃnÃgÃraæ veÓyaæ rÃjakulaæ caï¬ÃlakaÂhinam / yÃni và puna÷ kulÃny ekÃntena pratihatÃny apratyudÃvartÃni / santi ca puna÷ kulÃni yÃni mayopasaækramitavyÃni / tadyathà k«atriyamahÃsÃlakulÃni và brÃhmaïamahÃsalakulÃni và g­hapatimahÃsÃlakulÃni và naigamakulÃni và jÃnapadakulÃni và dhanikulÃni và Óre«ÂhikulÃni và sÃrthavÃhakulÃni và / yÃni và kulÃni mayopasaækramitavyÃni tÃni nÃtisÃyam upasaækramitavyÃni tÃni vikÃlam / na ca kÃryavyagre«u dÃyakadÃnapati«u, na krŬÃratimaï¬anayogam anuyukte«u, na grÃmyadharmÃya prav­tte«u, na kupite«u / tathà copasaækramitavyÃni yathopasaækrÃmann ahaæ na bhrÃntena hastinà sÃrdhaæ samÃgaccheyaæ na bhrÃntena rathena punaÓ caï¬enÃÓvena na caï¬ayà gavà na caï¬ena kukkureïa / na gahanaæ na kaïÂakavÃÂaæ và mardeyaæ, na Óvabhre palvale prapÃte prapateyam / na syandanikÃyÃæ na (#<Ábh I 190>#) gÆthakaÂhikke / candropamaÓ ca kulÃny upasaækrameyaæ hrÅmÃn apragalbho vyavak­«ya kÃyaæ vyavak­«ya cittaæ na lÃbhakÃmo na satkÃrakÃma÷ / yathà svena lÃbhena sucitta÷ sumanÃs tathà parasyÃpi lÃbhena sucitta÷ sumanà anÃtmotkar«y aparapaæsako 'nukaæpÃcitto dayÃcitta÷ / evaæ ca punar upasaækramitavyÃni / tat kuta etal labhyaæ pravrajitena parakule«u yad dadatu me pare mà na dadatu, yÃvat tvaritaæ mà dhandham iti vistareïa / upasaækramya ca me pratigrahe mÃtrà karaïÅyà / na ca lÃbhaheto÷ kuhanà karaïÅyà lapanà naimittikatà nai«pe«ikatà lÃbhena lÃbhaniÓcikÅr«atà karaïÅyà / sa ca lÃbho 'raktena paribhoktavya÷, asaktenÃg­ddhenÃgrathitenÃmÆdhitenÃnadhyavasitenÃdhyavasÃyam anÃpannena" // (I)-C-IIl-8-a-(3)-ii Ms. 56a6M, Sh.122-20, W.*74,17*;20**, P.58a5, D.48b7, N.51a5, Co.53a1, Ch.415c20 yÃni ca rÆpÃïi tatropasaækramatopasaækrÃntena và dra«ÂavyÃni bhavanti na tÃny ekatyÃni dra«ÂavyÃni tÃni caikatyÃni dra«ÂavyÃni / tatra yÃni na dra«ÂavyÃni te«Ætk«iptacak«u«Ã bhavitavyaæ susaæv­tendriyeïa / yÃni punar dra«ÂavyÃni te«u sÆpasthitÃæ sm­tim upasthÃpya / (#<Ábh I 192>#) kathaærÆpÃïi punà rÆpÃïi nÃvalokayitavyÃni / tadyathà naÂo nartako hÃsako lÃsaka iti / yad và punar anyac cÃraïajÃtaæ n­tte và gÅte và vÃdite và prav­ttam / tathà mÃt­grÃmo viÓe«eïa puna÷ ÓiÓur udÃravarïo ra¤janÅya iti / yÃni ca punà rÆpÃïi d­«ÂÃni brahmacaryopaghÃtÃya brahmacaryÃntarÃyÃya, pÃpakÃnÃæ cÃkuÓalÃnÃæ vitarkÃïÃæ samudÃcÃrÃya saævarteran / tadrÆpÃïi rÆpÃïi nÃvalokayitavyÃni, na vyavalokayitavyÃni / "kathaærÆpÃïi punà rÆpÃïi dra«ÂavyÃni" / tadyathà jÅrïaæ và v­ddhaæ và mahaIIakaæ và khurukhurupraÓvÃsakÃyaæ purata÷prÃgbhÃrakÃyaæ daï¬am ava«Âabhya pravepamÃnena kÃyena, ÃbÃdhikaæ và du÷khitaæ bìhaglÃnam ÃdhmÃtapÃdam ÃdhmÃtahastam ÃdhmÃtodaram ÃdhmÃtamukhaæ pÃï¬ukachavivarïam, dardrÆlaæ và kacchÆlaæ và ku«Âhitaæ và du÷khitahatagÃtram, pakvagÃtram upahatendriyaæ, m­taæ và kÃlagatam ekÃham­taæ và dvyaham­taæ và saptÃham­taæ vÃ, kÃkai÷ kurarai÷ khÃdyamÃnaæ, g­dhraih Óvabhi÷ s­gÃlair vividhair và tiryagjÃtigatai÷ prÃïibhir bhak«yamÃïam abhinirhriyamÃïaæ và / ma¤ca Ãropyopari vitÃnena prasÃritena purata÷ p­«ÂhataÓ ca mahÃjanakÃyena rodamÃnena krandamÃnena bhasmÃvakÅrïapramuktakeÓena tathà ÓokajÃtaæ du÷khajÃtaæ paridevajÃtaæ daurmanasyajÃtam upÃyÃsajÃtaæ, yan "mayà dra«Âavyam" ity evaærÆpÃïi cÃnyÃni caivaæbhÃgÅyÃni rÆpÃïi dra«ÂavyÃni, yÃni brahmacaryÃnugrahÃya kuÓalÃnÃæ ca vitarkÃïÃæ samudÃcÃrÃya saævartante // (#<Ábh I 194>#) (I)-C-IIl-8-a-(3)-iii Ms.56b5R, Sh.124-6, P.59a1, D.49b2, N.52a1, Co.53b3, Ch.416a10 na kÃyapracÃlakam upasaækramitavyaæ na bÃhupracÃlakaæ na ÓÅr«apracÃlakaæ noccagghikayà na hastÃvalagnikayà na so¬haukikayà / nÃnanuj¤ÃtenÃsane ni«attavyaæ, nÃpratyavek«yÃsanam, na sarvakÃyam samavadhÃya, na pÃde pÃdam ÃdhÃya, na sakthni sakthinÃ, nÃbhisaæk«ipya pÃdau, nÃbhivik«ipya pÃdau // (#<Ábh I 196>#) (I)-C-IIl-8-a-(3)-iv Ms.56b6R, Sh.124-12, P.59a4, D.49b4, N.52a3, Co.53b5, Ch.416a15 nodguïÂhikayà k­tena, noccastikayÃ, na vitastikayÃ, na paryastikayÃ, parimaï¬alaæ cÅvaraæ prÃv­tya, nÃtyutk­«Âaæ nÃtyapak­«Âam, na hastiÓuï¬akaæ na tÃlav­ntakaæ na nÃgaphaïakaæ na kulmëapiï¬ikaæ cÅvaraæ prÃvaritavyam / nÃnÃgate khÃdanÅye pÃtram upanÃmayitavyaæ, na ca khÃdanÅyabhojanÅyasyopari dhÃrayitavyam / nÃnÃstÅrïe p­thivÅpradeÓe prapÃte prÃgbhÃre pÃtraæ sthÃpayitavyam // (#<Ábh I 198>#) (I)-C-IIl-8-a-(3)-v Ms.57a2L, Sh.124-19, P.59a7, D.49b6, N.52a6, Co.53b7, Ch.416a20 sÃvadÃnaæ piï¬apÃtaæ paribhoktavyam / naudanena sÆpikaæ praticchÃdayitavyam, na sÆpikenaudanam / nÃtittinikÃyogam anuyuktena paribhoktavyam / nÃtisthÆlaæ nÃtiparÅttaæ parimaï¬alam Ãlopa Ãlopayitavyam / na hastÃvalehakaæ na pÃtrÃvalehakam, na hastasaædhÆnakaæ na pÃtrasaædhÆnakam, na kava¬acchedakam, piï¬apÃtaæ paribhoktavyam // (I)-C-IIl-8-a-(3)-vi Ms.57a3L, Sh.125-6, P.59b2, D.50a1, N.52b1, Co.54a2, Ch.416a25 "vihÃragatenÃpi me tebhya÷ kulebhya÷ pratyÃgatena pratini«krÃntena divà và rÃtrau và prÃtipaudgalike caÇkrame caÇkramitavyaæ, na parakye 'viÓvÃsye 'pravÃrite 'nuddi«Âe / na ÓrÃntakÃyena na klÃntakÃyena, anauddhatyÃbhinig­hÅte citte, kuÓalapak«aprayukte nÃkuÓalamanasikÃrÃnugate (#<Ábh I 200>#) 'ntargatair indriyair abahirgatena mÃnasena, nÃtidrutaæ nÃticapalaæ naikÃntena gamanapratyÃgamanapratisaæyuktena, kÃlena kÃlaæ gacchatà kÃlena kÃlaæ ti«Âhatà / tathà sve vihÃre sve parigaïe svakyÃæ kuÂikÃyÃm uddeÓikÃyÃæ prÃtipaudgalikÃyÃæ, na parakyÃyÃm aviÓvÃsyÃyÃm apravÃritÃyÃm / tathà ma¤ce và pÅÂhe và t­ïasaæstaraïe vÃ, araïye và v­k«amÆle và ÓÆnyÃgÃre và ni«attavyaæ, paryaÇkam Ãbhujya, ­juæ kÃyaæ praïidhÃya, pratimukhÅæ sm­tim upasthÃpya // (I)-C-IIl-8-a-(3)-vii Ms.57a5M, Sh.125-20, P.59b7, D.50a6, N.52b5, Co.54a6, Ch.416b8 rÃtryà madhyame yÃme svapitavyam / divà pÆrvakaæ ca yÃmam kuÓalapak«eïÃtinÃmayitavyam / evaæ ca puna÷ svapitavyaæ, Ãlokasaæj¤inà sm­tena saæprajÃnenotthÃnasaæj¤Ãm eva manasikurvatÃ, rÃtryÃ÷ paÓcime yÃme laghu laghv eva prativibudhya // (#<Ábh I 202>#) (I)-C-IIl-8-a-(3)-viii Ms.57a6M, Sh.126-3, P.60a1, D.50a7, N.52b6, Co.54b1, Ch.416b11 bhëye và svÃdhyÃyakriyÃyÃæ và yoga÷ karaïÅya÷, prahÃïe và pratisaælayane, dharmacintÃyÃm / lokÃyatÃÓ ca mantrà vivarjayitavyÃ÷, citrÃk«arÃÓ citrapadavya¤janà anarthopasaæhitÃ÷, ye nÃbhij¤Ãyai na saæbodhÃya na nirvÃïÃya saævartante / ye và punar dharmÃs tathÃgatabhëità gambhÅrà gambhÅrÃbhÃsÃ÷ ÓÆnyatÃpratisaæyuktà idaæpratyayatÃpratÅtyasamutpÃdÃnulomÃs te satk­tyodg­hÅtavyÃ÷ d­¬haæ ca sthiraæ ca sÆdg­hÅtÃÓ ca na nÃÓayitavyÃ÷, pratipattyÃ÷ saæpÃdanÃrthaæ, na lÃbhasatkÃraheto÷ / te ca punar dharmà vacasà suparijitÃ÷ kartavyÃ÷ / na ca saÇgaïikÃyà atinÃmayitavyam na karmÃrÃmatayà na bhëyÃrÃmatayÃ, kÃlena ca kalam upasthitayà sm­tyà vij¤asya sabrahmacÃriïa ÃlapitavyÃ÷ saælapitavyÃ÷ pratisaæmodayitavyÃ÷ / parip­cchanajÃtÅyena ca bhavitavyaæ, kiækuÓalagave«iïÃ, anupÃlambhacittena, mitavÃdinÃ, yuktabhÃïinÃ, [gnam por smra ba daÇ] praÓÃntabhÃïinà ca, pare«Ãæ dhÃrmyÃæ kathÃæ kathayitukÃmena / tÆ«ïÅæbhÃvena ca ye pÃpakà akuÓalà vitarkà na (#<Ábh I 204>#) vitarkayitavyÃ÷ / na cÃyoniÓodharmacintÃprayuktena / [mÇon pa'i Ça rgyal can du mi bya ba daÇ / khyad par rtogs pa cuÇ zad tsam daÇ / Çan Çon tsam gyi bar ma dor sgyid lug par mi bya ba daÇ / bsaæ par mi bya ba'i gnas rnams yoÇs su spaÇ bar bya ba daÇ / dus dus su 'zi gnas daÇ / lhag mthoÇ la brtson par bya ba daÇ / spoÇ ba la dga' ba daÇ / rgyun du chud par bya ba la brtson pa daÇ / gus par bya ba la brtson par bya'o s¤am pa daÇ // (I)-C-IIl-8-a-(3)-ix Ms.-, Sh.-, P.60b2, D.50b7, N.53a7, Co.55a1, Ch.416b29 bdag dpyid ka'i tsha bas gduÇs pa'm / de ltar brtson pa daÇ / 'bad pa daÇ / rtsol ba'm / ruÇ ba'i bya ba cuÇ zad byed pas yoÇs su Çal ba'i rgyu daÇ / yoÇs su Çal ba'i g'zi las dus ma yin par g¤id kyi s¤om pa skye bar gyur na / de'i don du ci nas kyaÇ myur ba myur ba kho nar de med par 'gyur 'ziÇ / dus yun riÇ por dge ba'i phyogs ¤ams par mi 'gyur ba daÇ / dge ba'i phyogs kyi bar chad du mi 'gyur bar bya ba'i phyir / yud tsam 'zig g¤id bsaÇ bar bya ste / der yaÇ bdag gi sgo bcad pa'm / dge sloÇ yod na ltar g'zug pa'm / 'dul ba'i bsruÇ ba daÇ / 'dul ba'i cho gas chos gos kyis bciÇs la / gnas dben par 'dug ste / g¤id bsaÇ bar bya'o s¤am du sems pa yin te / des na de'i g¤id kyi s¤om pa rnam pa thams cad kyi thams cad du med par 'gyur ro // (I)-C-IIl-8-a-(4) Ms.-, Sh.-, P.60b6, D.51a3, N.53b3, Co.55a4, Ch.416c7 de ni 'di lta ste / rgyu ba daÇ spyod pa las brtsams nas / Óes b'zin du (#<Ábh I 206>#) spyod pa ¤id kyi go rims yin te / dan po kho nar de ltar tshul b'zin yid la byed pa daÇ / Óes rab daÇ ldan pa'i sems mÇon par 'du byed pa gaÇ yin pa de ni de'i Óes b'zin 'zes bya'o // de ltar Óes b'zin daÇ ldan pas rgyu ba daÇ spyod pa thams cad mi ¤uÇ bar sgrub par byed pa gaÇ yin pa de ni Óes b'zin du spyod pa ¤id ces bya'o // de la 'gro ba daÇ / ldog pa daÇ / chuÇ zad bltas pa daÇ / rnam par bltas pa daÇ / bskum pa daÇ / brkyaÇ ba daÇ / snam sbyar daÇ / chos gos daÇ / lhuÇ bzed bcaÇ ba gaÇ yin pa daÇ / zos pa daÇ / 'thuÇs pa daÇ / 'chos pa daÇ / myaÇs pa gaÇ yin pa de la Óes b'zin du spyod pa gaÇ yin pa de ni groÇ du rgyu ba daÇ ldan pa la Óes b'zin du spyod pa ¤id ces bya'o // de la soÇ ba daÇ / sdod pa daÇ / 'dug pa daÇ / ¤al ba daÇ / mi ¤al ba daÇ / smra ba daÇ / mi smra ba gaÇ yin pa daÇ / g¤id kyi s¤om pa bsaÇ ba gaÇ yin pa de la Óes b'zin du spyod pa gaÇ yin pa de ni gtsug lag khaÇ na spyod pa daÇ ldan pa la Óes b'zin du spyod pa ¤id ces bya ste / de ni re 'zig Óes b'zin du spyod pa ¤id kyi rnam par dbye ba rgyas pa yin par rig par bya'o // (I)-C-IIl-8-b-(1) Ms.-, Sh.-, P.61a3, D.51b1, N.53b7, Co.55b2, Ch.416c17 don mdor bsdu ba gaÇ 'ze na / rgyu ba daÇ ldan pa'i las rnam pa lÇa daÇ / spyod pa daÇ ldan pa'i las rnam pa lÇa daÇ / rgyu ba daÇ ldan pa daÇ / spyod pa daÇ ldan pa'i las la Óes b'zin du spyod pa rnam pa b'zi gaÇ yin pa de ni don mdor bsdu ba 'zes bya'o // de la rgyu ba daÇ ldan pa'i las rnam pa lÇa gaÇ 'ze na / 'di lta ste / lus kyi las daÇ / mig gi las daÇ / yan lag daÇ / ¤iÇ lag thams cad kyi las daÇ / chos gos daÇ / lhuÇ bzed kyi las daÇ / bsod s¤oms kyi las te / de ni rgyu ba daÇ ldan pa'i las rnam pa lÇa 'zes bya'o // de la re 'zig ldog pa daÇ 'gro ba 'zes bya ba gaÇ gsuÇs pa des ni rgyu ba daÇ ldan pa'i lus kyi las bstan to // "chuÇ zad bltas pa daÇ / rnam par bltas pa" 'zes gaÇ gsuÇs pa des ni rgyu ba daÇ ldan pa'i mig gi las bstan to // (#<Ábh I 208>#) "bskum pa daÇ / brkyaÇ ba" 'zes bya ba gaÇ gsuÇs pa des ni rgyu ba daÇ ldan pa'i yan lag daÇ ¤iÇ lag thams cad kyi las bstan to // "snam sbyar daÇ / chos gos daÇ / lhuÇ bzed bcaÇ ba" 'zes gaÇ gsuÇs pa des ni rgyu ba daÇ ldan pa'i chos gos daÇ / lhuÇ bzed kyi las bstan to // "zos pa daÇ / 'thuÇs pa daÇ / 'chos pa daÇ / myaÇs pa" 'zes gaÇ gsuÇs pa des ni rgyu ba daÇ ldan pa'i bsod s¤oms kyi las bstan to // spyod pa daÇ ldan pa'i las rnam pa lÇa gaÇ 'ze na / 'di lta ste / lus kyi las daÇ / Çag gi las daÇ / yid kyi las daÇ / ¤in mo'i las daÇ / mtshan mo'i las te / de ni spyod pa daÇ ldan pa'i las rnam pa lÇa 'zes bya'o // de la re 'zig "soÇ ba daÇ / sdod pa daÇ / 'dug pa" 'zes gaÇ gsuÇs pa des ni spyod pa daÇ ldan pa'i lus kyi las bstan to // "smra ba" 'zes gaÇ gsuÇs pa des ni spyod pa daÇ ldan pa'i Çag gi las bstan to // "¤al ba daÇ / mi smra ba daÇ / g¤id kyi s¤om pa bsaÇ ba" 'zes gaÇ gsuÇs pa des ni spyod pa daÇ ldan pa'i yid kyi las bstan to // "mi ¤al ba" 'zes gaÇ gsuÇs pa des ni spyod pa daÇ ldan pa'i ¤in mo'i las daÇ / mtshan mo'i las daÇ / lus kyi las daÇ / Çag gi las kyaÇ bstan to // "¤al ba" 'zes gaÇ gsuÇs pa des ni spyod pa daÇ ldan pa'i mtshan mo'i las daÇ yid kyi las kho nar yaÇ bstan te / de ni spyod pa daÇ ldan pa'i las rnam pa lÇa yin par rig par bya'o // (I)-C-IIl-8-b-(2) Ms.-, Sh.-, P.61b6, D.52a1, N.54b1, Co.56a3, Ch.417a6 de la rgyu ba daÇ ldan pa daÇ / spyod pa daÇ ldan pa'i las la Óes b'zin du spyod pa rnam pa b'zi gaÇ 'ze na / daÇ po kho nar "las 'di lta bu 'zig brtsam mo" 'zes rgyu ba'i las sam / spyod pa'i las Óig rtsoæ par byed pa na / las de ¤id la dran pa ¤e bar g'zag ciÇ / bag yod par spyod la / las de dran pas yoÇs su zin ciÇ bag yod pas kyaÇ yoÇs su zin pas / g'zi gaÇ la phyogs gaÇ du / dus gaÇ gi tshe ji s¤ed cig rnam pa gaÇ gis ji ltar brtag par bya ba'i g'zi de la / phyogs der dus de'i tshe / de s¤ed cig rnam pa des de ltar rtog par byed ciÇ rab tu Óes par byed pa ste / de ltar rtog par byed ciÇ / rab tu Óes par byed pa na tshe 'di ¤id la kha na ma tho ba med pa daÇ / lhuÇ ba med pa (#<Ábh I 210>#) daÇ / 'gyod pa med pa daÇ / yid la gcags pa med pa daÇ / rjes su gduÇ ba med par 'gyur ba daÇ / tshe phyi ma la yaÇ kha na ma tho ba med ciÇ lus 'zig ste / Ói ba'i 'og tu Çan son Çan 'gro log par ltuÇ ba sems can dmyal ba rnams su skye bar mi 'gyur ba daÇ / ma thob pa thob par bya ba'i tshogs kyi rgyu byas par 'gyur ba yin no // de ni Óes b'zin du spyod pa ¤id kyi don mdor bsdus pa yin te / rnam par dbye ba rgyas par sÇa ma gaÇ yin pa daÇ / don mdor bsdu ba gaÇ yin pa de ni Óes b'zin du spyod pa ¤id ces bya'o // (#<Ábh I 212>#) (I)-C-IIl-9-a-(1) Ms.-, Sh.-,W.*74-24(Englis÷ tr.),P.62a4,D.52a6,N.54b6,Co.56a7, Ch.417a19 de la dge ba'i bÓes g¤en gaÇ 'ze na / rgyu rnam pa brgyad kyis rnam pa thams cad yoÇs su rdzogs pa'i dge ba'i bÓes g¤en yin par rig par bya'o // brgyad gaÇ 'ze na / 'di ltar 'di na la la daÇ po kho nar tshul khrims la gnas pa yin pa daÇ / maÇ du thos pa yin pa daÇ / rtog pa daÇ ldan pa yin pa daÇ / rjes su s¤iÇ brtse ba daÇ ldan pa yin pa daÇ / yid yoÇs su mi skyo ba yin pa daÇ / bzod pa daÇ ldan pa yin pa daÇ / mi 'jigs pa daÇ ldan pa yin pa daÇ / tshig gi bya ba daÇ ldan pa yin no // (I)-C-IIl-9-a-(1)-i Ms.-, Sh.-, P.62a6, D.52b1, N.55a1, Co.56b2, Ch.417b1 de la ji ltar na tshul khrims la gnas pa yin 'ze na / rgyas par sÇa ma b'zin du tshul khrims daÇ ldan par gnas pa daÇ / so sor thar ba'i sdom pas bsdams pa daÇ / dge sbyoÇ gi lam 'dod pa daÇ / bram ze'i lam 'dod pa daÇ / bdag dul bar bya ba daÇ / bdag 'zi bar bya ba daÇ / bdag yoÇs su mya Çan las 'da' bar bya ba'i phyir 'zugs pa yin te / de ltar na tshul khrims la gnas pa yin no // (I)-C-IIl-9-a-(1)-ii Ms.57b2R, Sh.127-2, P.62a8, D.52b3, N.55a2, Co.56b3, Ch.417b5 ji ltar na maÇ du thos pa yin 'ze na / des chos tshaÇs par spyod pa daÇ / thog mar dge ba / bar du dge ba / tha mar dge ba / don bzaÇ po / tshig 'bru bzaÇ po / ma 'dres pa / yoÇs su rdzogs pa / yoÇs su dag pa / yoÇs su byaÇ ba gaÇ dag yin pa de dag mÇon par brjod pas mÇon par rjod par byed pa daÇ / evaærÆpà anena bahavo dharmà udg­hÅtà bhavanti dh­tà vacasà parijità manasà cÃnvÅk«ità d­«Âyà supratividdhÃ÷ / evaæ bahuÓruto bhavati // (#<Ábh I 214>#) (I)-C-IIl-9-a-(1)-iii Ms.57b3L, Sh.129-1, P.62b3, D.52b5, N.55a4, Co.56b5, Ch.417b9 katham adhigantà bhavati / lÃbhÅ bhavaty anityasaæj¤Ãyà anitye du÷khasaæj¤Ãyà du÷khe 'nÃtmasaæj¤Ãyà ÃhÃre pratikÆlasaæj¤ÃyÃ÷ sarvaloke 'nabhiratisaæj¤Ãyà ÃdÅnavasaæj¤ÃyÃ÷ prahÃïasaæjÃyà virÃgasaæj¤Ãyà nirodhasaæj¤Ãyà maraïasaæj¤Ãyà aÓubhasaæj¤Ãyà vinÅlakasaæj¤Ãyà vipÆyakasaæj¤Ãyà vipa¬umakasaæj¤Ãyà vyÃdhmÃtakasaæj¤Ãyà vikhÃditakasaæj¤Ãyà vilohitakasaæj¤Ãyà vik«iptakasaæj¤Ãyà asthisaæj¤ÃyÃ÷ ÓÆnyatÃpratyavek«aïasaæj¤ÃyÃ÷ / lÃbhÅ bhavati prathamasya dhyÃnasya dvitÅyasya t­tÅyasya caturthasyÃkÃÓÃnantyÃyatanavij¤ÃnÃnantyÃyatanÃkiæcanyÃyatananaivasaæj¤ÃnÃsaæj¤Ãyatanasya maitryÃ÷ karuïÃyà muditÃyà upek«ÃyÃ÷ srotaÃpattiphalasya sak­dÃgÃmiphalasyÃnÃgÃmiphalasya carddhivi«ayasya pÆrvanivÃsasya divyasya Órotrasya cyutyupapÃdasya ceta÷paryÃyasyÃrhattvasyëÂavimok«adhyÃyitvasya / Óakto bhavati pratibalaÓ ca pare«Ãæ tribhi÷ prÃtihÃryair avavaditum, ­ddhiprÃtihÃryeïa, ÃdeÓanÃprÃtihÃryeïa, anuÓÃsanÃprÃtihÃryeïa / evam adhigantà bhavati // (I)-C-IIl-9-a-(1)-iv Ms.57b5M, Sh.129-16, P.63a3, D.53a4, N.55b4, Co.57a5, Ch.417b22 katham anukampako bhavati / pare«Ãm antike kÃruïiko bhavati dayÃpannah / arthakÃmo bhavati hitakÃma÷ sukhakÃma÷ sparÓakÃmo yogak«emakÃma÷ / evam anukampako bhavati // (I)-C-IIl-9-a-(1)-v Ms.57b5R, Sh.129-20, P.63a5, D.53a5, N.55b5, Co.57a6, Ch.417b25 katham aparikhinnamÃnaso bhavati / saædarÓako bhavati samÃdÃpaka÷ samuttejaka÷ saæprahar«aka÷ / ayÃsÅ catas­nÃæ par«adÃæ dharmadeÓanÃyai dak«o bhavaty analasa utthÃnasaæpanna ÃrabdhavÅryajÃtÅya÷ / evam aparikhinnamÃnaso bhavati // (#<Ábh I 216>#) (I)-C-IIl-9-a-(1)-vi Ms.57b6R, Sh.130-2, P.63a7, D.53a7, N.55b7, Co.57b1, Ch.417b29 kathaæ k«amÃvÃn bhavati / Ãkru«Âo na pratyÃkroÓati / ro«ito na pratiro«ayati / tÃdito na pratitìayati / bhaï¬ito na pratibhaï¬ayati / ÃkoÂÃnapratyÃkoÂÃnak«amo bhavati / pragìhe«v api bandhane«u rodhane«u tìane«u kutsane«u tarjane«u chedane«v ÃtmÃparÃdhÅ bhavati / karmavipÃkaæ ca pratisarati / na pare«Ãm antike kupyati / nÃpy anuÓayaæ vahati / iti vimÃnito 'pi vivarïito 'pi vijugupsito 'pi na vik­tim Ãpadyate / nÃnyatrÃrthÃyaiva cetayate / k«amaÓ ca bhavati ÓÅtasyo«ïasya jighatsÃyÃ÷ pipÃsÃyà daæÓamaÓakavÃtÃtapasarÅs­pasaæsparÓÃnÃm / parato duruktÃnÃm durÃgatÃnÃæ vacanapathÃnÃm utpannÃnÃæ ÓÃrÅrikÃïÃæ vedanÃnÃæ du÷khÃnÃæ tÅvrÃïÃæ kharÃïÃæ kaÂukÃnÃm amanaÃpÃnÃæ prÃïahÃriïÅnÃæ k«amo bhavaty adhivÃsanajÃtÅya÷ / evaæ k«amÃvÃn bhavati // (I)-C-IIl-9-a-(1)-vii Ms.58a2L, Sh.130-18, P.63b5, D.53b5, N.56a5, Co.57b6, Ch.417c9 kathaæ viÓÃrado bhavati / asaælÅnacitta÷ par«adi dharmaæ deÓayaty agadgadasvaro 'saæpramu«itasm­tipratibhÃna÷ / na cÃsya ÓÃradyaheto÷ ÓÃradyanidÃnaæ bhayaæ vÃkrÃmati samÃviÓati / nÃpi kak«ÃbhyÃæ svedo mucyate romakÆpebhyo và / evaæ viÓÃrado bhavati // (#<Ábh I 218>#) (I)-C-IIl-9-a-(1)-viii Ms.58a2R, Sh.131-4, P.63b6, D.53b6, N.56a6, Co.57b6, Ch.417c13 kathaæ vÃkkaraïenopeto bhavati / pauryà vÃcà samanvÃgato bhavati, valgvÃ, vispa«ÂayÃ, vij¤eyayÃ, ÓravaïÅyayÃ, apratikÆlayÃ, aniÓritayÃ, aparyantayà / evaæ vÃkkaraïenopeto bhavati kalyÃïavÃkya÷ // (I)-C-IIl-9-a-(2) Ms.58a3M, Sh.131-9, W.*74-33, P.63b8, D.57b7, N.56a7, Co.58a1, Ch.417c17 sa ebhir a«ÂÃbhi÷ kÃraïai÷ samanvÃgataÓ codako bhavati, smÃraka÷ avavÃdaka÷, anuÓÃsaka÷, dharmadeÓaka÷ // (I)-C-IIl-9-a-(2)-i Ms.58a3R, Sh.131-12, P.64a1, D.54a1, N.56b1, Co.58a1, Ch.417c18 kathaæ cokado bhavati / yad utÃdhiÓÅle ca ÓÅlavipattyÃ, adhyÃcara ÃcÃravipattyÃ, d­«Âena Órutena pariÓaÇkayà codayati, bhÆtena nÃbhÆtena kÃlena nÃkÃlenÃrthopasaæhitena nÃnarthopasaæhitena Ólak«ïena na paru«eïa mitravattayà na dve«Ãntareïa / evaæ codako bhavati // (I)-C-IIl-9-a-(2)-ii Ms.58a4R, Sh.131-18, W.*75-1, P.64a3, D.54a3, N.56b3, Co.58a3, Ch.417c23 kathaæ smÃrako bhavati / Ãpattiæ và smÃrayati dharmaæ vÃrthaæ và / katham Ãpattim smÃrayati / yathÃpi tadÃpattim adhyÃpadyamÃno na smarati tam enaæ smÃrayati, "Ãyu«mann amu«min deÓe, amu«min vastuni, amu«min kÃle, evaærÆpaæ caivaærÆpÃm Ãpattim Ãpanna" iti / evam Ãpattiæ smÃrayati / (#<Ábh I 220>#) kathaæ dharmaæ smÃrayati / yathÃpi tacchrutÃnug­hitÃn dharmÃn ekÃkÅ na smarati, smartum icchati / tadyathà sÆtraæ geyaæ vyÃkaraïam iti vistareïa pÆrvavan na smarati tam enaæ smÃrayati / utsmÃraïikÃæ vÃsyÃnuprayacchati, Ãp­cchanaparip­cchanikÃæ và / evaæ dharmaæ smÃrayati / katham arthaæ smÃrayati / yathÃpi tadarthaæ vismarati tam enaæ smÃrayati / punar api pratinavÅkaroti, uttÃnÅkaroti, deÓayati, saæprakÃÓayati, yac cÃpi kuÓalam arthopasaæhitaæ brahmacaryopasaæhitaæ cirak­taæ cirabhëitam apy anusmÃrayità bhavati / evaæ smÃrako bhavati // (I)-C-IIl-9-a-(2)-iii Ms.58a7M, Sh.132-16, P.64b1, D.54b1, N.57a1, Co.58b1, Ch.418a8 katham avavÃdako bhavati / prÃvivekye pratisaælayane yoge manasikÃre ÓamathavipaÓyanÃyÃæ kÃlena kÃlam Ãnulomikam avavÃdaæ pravartayati / kÃlena ca kÃlaæ tatpratisaæyuktÃæ kathÃæ karoti / tadyathà cetovinivaraïasÃæpreyagÃminÅæ ÓÅlakathÃæ và samÃdhikathÃæ và praj¤ÃkathÃæ và vimuktikathÃæ và vimuktij¤ÃnadarÓanakathÃæ vÃlpecchÃkathÃæ và saætu«ÂikathÃæ và prahÃïakathÃæ virÃgakathÃæ nirodhakathÃm apacayakathÃm asaæsargakathÃm daæpratyayatÃpratÅtyasamutpÃdÃnuIomÃæ kathÃæ karoti / evam avavÃdako bhavati // (I)-C-IIl-9-a-(2)-iv Ms.58b2L, Sh.133-3, P.64b5, D.54b4, N.57a4, Co.58b4, Ch.418a15 katham anuÓÃsako bhavati / dharmeïa vinayena ÓÃstu÷ ÓÃsane samanuÓÃsako (#<Ábh I 222>#) bhavati / ÃcÃryo vopÃdhyÃyo và sahadhÃrmiko và gurur và gurusthÃnÅyo vÃnyatamÃnyatamasminn adhikaraïe 'tris­taæ vyatikrÃntaæ viditvÃ, kÃlena kÃlam avasÃdayati daï¬akarmÃnuprayacchati pravÃsayati cainaæ / punar api ca dharmeïa samaye pratisaæstarasÃmÅcÅsaæj¤apitiæ pratig­hïÃti saægrÃhakaÓ ca bhavati / karaïÅye cÃkaraïÅye vÃdhyÃcÃrÃnadhyÃcÃrÃd adhyÃcÅrïe 'nadhyÃcÅrïe ca ÓÃsty anuÓÃsti / evam anuÓÃsako bhavati // (I)-C-IIl-9-a-(2)-v Ms.58b3M, Sh.133-13, P.64b8, D.54b6, N.57a7, Co.58b7, Ch.418a23 kathaæ ca dharmadeÓako bhavati / kÃlena kÃlaæ pÆrvakÃlakaraïÅyÃæ kathÃæ karoti, tadyathà dÃnakathÃæ ÓÅlakathÃm svargakathÃm / kÃme«v ÃdÅnavani÷saraïÃn vyavadÃnapak«Ãn dharmÃn vistareïa saæprakÃÓayati / kÃlena kÃlaæ sÃmutkar«ikÅæ caturÃryasatyapratisaæyuktÃæ kathÃæ kathayati / du÷khaæ vÃrabhya samudayaæ và nirodhaæ và mÃrgaæ và / sattvaparipÃkÃya và sattvavyavadÃnÃya và saddharmasya và cirasthitaye / yuktai÷ padavya¤janai÷ sahitair Ãnulomikair Ãnucchavikair aupÃyikai÷ pratirÆpai÷ pradak«iïair nipakasyÃÇgasaæbhÃrai÷ / (#<Ábh I 224>#) tÃæ ca puna÷ kathÃæ kÃlena karoti, satk­tyÃnupÆrvam anusaædhim anusahitaæ har«ayan rocayan to«ayann utsÃhayann anavasÃdayaæs ca yuktÃæ sahitÃm avyavakÅrïÃæ dhÃrmikÅæ yathÃpar«an maitracitto hitacitto 'nukampÃcitto 'niÓrito lÃbhasatkÃraÓloke na cÃtmÃnam utkar«ayati, na parÃn paæsayati / evaæ dharmadeÓako bhavati // (I)-C-IIl-9-a-(3) Ms.58b6L, Sh.134-9, P.65a7, D.55a5, N.57b6, Co.59a5, Ch.418b7 yaÓ caibhir a«ÂÃbhir aÇgai÷ samanvÃgato bhavati, evaæ ca kÃlena kÃlaæ codako bhavati smÃrako 'vavÃdako 'nuÓÃsako dharmadeÓakah, tasmÃt sa kalyÃïamitra ity ucyate / ayaæ tÃvat kalyÃïamitratÃyà vistaravibhÃga÷// (I)-C-IIl-9-b Ms.58b6R, Sh.134-14, P.65b1, D.55a6, N 57b7, Co.59a7, Ch.418b10 samÃsÃrtha÷ puna÷ katama÷ / saced ayaæ mitrasuh­danukampaka Ãdita eva hitakÃmo bhavati, sukhakÃmaÓ ca / tac ca punar hitasukhaæ yathÃbhÆtaæ prajÃnÃti, aviparyasto bhavaty aviparÅtad­«Âi÷ / pratibalas ca bhavaty upÃyakuÓala÷ yad utÃsyaiva hitasukhasya samudÃgamÃyopasaæhÃrÃya / dak«as ca bhavaty analasa utthÃnasaæpanna ÃrabdhavÅryajÃtÅya÷, yad uta tam eva hitasukhopasaæhÃram Ãrabhya / ebhiÓ caturbhi÷ kÃraïai÷ sarvÃkÃraparipÆrïa÷ / samÃsata÷ kalyÃïamitro veditavya÷ / ayaæ ca puna÷ kalyÃïamitratÃyÃ÷ samÃsÃrtha÷ / (#<Ábh I 226>#) yaÓ ca pÆrvako vistaravibhÃgo yaÓ cÃyaæ samÃsÃrtha iyam ucyate kalyÃïamitratà // (I)-C-IIl-10-a-(1) Ms.59a2R, Sh.135-6, W.*75-6, P.65b5, D.55b3, N.58a4, Co.59b3, Ch.418b19 saddharmaÓravaïacintanà katamà / saddharma ucyate buddhaiÓ ca buddhaÓrÃvakaiÓ ca sadbhi÷ samyaggatai÷ satpuru«air ÃkhyÃto deÓita uttÃno viv­ta÷ saæprakÃÓita÷ / sa puna÷ katama÷ / tadyathà sÆtraæ geyaæ vyÃkaraïam iti vistareïa pÆrvavad dvÃdaÓÃÇgavacogatam saddharma ity ucyate // (I)-C-IIl-10-a-(1)-i Ms.59a3M, Sh.136-1, W.*75-18, P.66a1, D.55b6, N.58a7, Co.59b6, Ch.418b23 tatra sÆtraæ katamat / yat tatra tatra bhagavatà tÃæs tÃn vineyÃæs tÃni tÃni vineyacÃritÃni cÃrabhya skandhapratisaæyuktà và kathà k­tÃ, dhÃtupratisaæyuktà và kathà k­tÃ, dhÃtusaÇgaïapratisayuktà vÃ, Ãyatanapratisaæyuktà vÃ, pratÅtyasamutpÃdapratisaæyuktà vÃ, ÃhÃrasatyapratisaæyuktà vÃ, ÓrÃvakapratyekabuddhatathÃgatapratisaæyuktà vÃ, sm­tyupasthÃnasamyakprahÃïa rddhipÃdendriyabalabodhyaÇgamÃrgÃÇgapratisaæyuktà vÃ, aÓubhÃnÃpÃnasm­tiÓik«ÃvetyaprasÃdapratisaæyuktà kathà k­tà / sà ca kathà saægÅtikÃrai÷ parig­hya ÓÃsanacirasthitaye yathÃyogam (#<Ábh I 228>#) anupÆrveïa racitÃnupÆrveïa samÃyuktà pratirÆpair nÃmakÃyapadakÃyavya¤janakÃyair, yad uta te«Ãæ te«Ãm arthÃnÃæ sÆcanÃya kuÓalÃnÃm arthopasaæhitÃnÃæ brahmacaryopasaæhitÃnÃm / idam ucyate sÆtram // (I)-C-IIl-10-a-(1)-ii Ms.59a5R, Sh.137-3, W.'76-16, P.66a6, D.56a3, N.58b4, Co.60a4, Ch.418c5 geyaæ katamat / yasyÃnte paryavasÃne gÃthÃbhigÅtÃ, yac ca sÆtraæ neyÃrtham / idam ucyate geyam // (I)-C-IIl-10-(1)-iii Ms.59a6L, Sh.137-5, W.V6-20, P.66a7, D.56a4, N.58b5, Co.60a4, Ch.418c7 vyÃkaraïaæ katamat / yasmi¤ chrÃvakebhyo 'bhyatÅtakÃlagata upapattau vyÃkriyate, yac ca sÆtraæ nÅtÃrtham / idam ucyate vyÃkaraïam // (I)-C-IIl-10-(1)-iv Ms.59a6M, Sh.137-8, W.*76-26, P.66a8, D.56a4, N.58b5, Co.60a5, Ch.418c9 gÃthà katamà / yà na gadyena bhëitÃ, api tu pÃdopanibandhena dvipadà và tripadà và catu«padà và pa¤capadà và «aÂpadà và / iyam ucyate gÃthà // (I)-C-IIl-10-a-(1)-v Ms.59a7L, Sh.137-11, W.*76-32, P.66b1, D.56a5, N.58b6, Co.60a6, Ch.418c12 udÃnaæ katamat / yat pudgalasya nÃma gotram aparikÅrtayitvÃnuddiÓya bhëitam ÃyatyÃæ và saddharmacirasthitaye ÓÃsanacirasthitaye (#<Ábh I 230>#) ca / idam ucyate udÃnam // (I)-C-IIl-10-a-(1)-vi Ms.5937M, Sh.138-2, W.*77-1, P.66b2, D.56a6, N.58b7, Co.60a7, Ch.418c14 nidÃnaæ katamat / yat pudgalasya nÃma gotraæ parikÅrtayitvoddiÓya bhëitam, yac ca kiæcid vinayapratisaæyuktaæ sotpattikaæ sanidÃnaæ prÃtimok«asÆtram / idam ucyate nidÃnam // (I)-C-IIl-10-a-(1)-vii Ms.59b1L, Sh.138-6, W.*77-9, P.66b3, D.56a7, N.59a1, Co.60b1, Ch.418c17 avadÃnaæ katamat / yat sad­«ÂÃntakam udÃh­tam, yena d­«ÂÃntena yasya prak­tasyÃrthasya vyavadÃnaæ bhavati / idam ucyate 'vadÃnam // (I)-C-IIi-10-a-(1)-viii Ms.59b1M, Sh.138-9, W.*77-15, P.66b4, D.56b1, N.59a2, Co.66b1, Ch.418c18 v­ttakaæ katamat / yat kiæcit pÆrvayogapratisaæyuktam / idam ucyate v­ttakam // (I)-C-IIl-10-a-(1)-ix Ms.59b1R, Sh.138-11, W.*77-20, P.66b5, D.56b1, N.59a2, Co.60b2, Ch.418c20 jÃtakaæ katamat / yad atÅtam adhvÃnam upÃdÃya tatra tatra bhagavataÓ cyutyupapÃde«u bodhisattvacaryà du«karacaryÃkhyÃtà / idam ucyate jÃtakam // (I)-C-IIl-10-a-(1)-x Ms.59b2M, Sh.138-14, P.66b6, D.56b2, N.59a3, Co.60b4, Ch.418c22 vaipulyaæ katamat / yatra bodhisattvÃnÃæ mÃrgo deÓyate 'nuttarÃyai samyaksaæbodhaye daÓabalÃnÃvaraïaj¤ÃnasamudÃgamÃya / idam ucyate vaipulyam // (#<Ábh I 232>#) (I)-C-IIl-10-a-(1)-xi Ms.59b2R, Sh.139-1, W.*77-26, P.66b7, D.56b3, N.59a4, Co.60b4, Ch.418c25 adbhutà dharmÃ÷ katame / yatra buddhÃnÃæ ca buddhaÓrÃvakÃïÃæ ca bhik«ÆïÃæ ca bhik«uïÅnÃæ ca Óik«amÃïÃnÃæ ÓrÃmaïerÃïÃæ ÓrÃmaïerikÃïÃm upÃsakÃnÃm upÃsikÃnÃæ sÃdhÃraïÃsÃdhÃraïÃÓ ca tadanyaprativiÓi«ÂÃÓ cÃÓcaryÃdbhutasaæmatà guïaviÓe«Ã ÃkhyÃtÃ÷ / ima ucyante 'dbhutà dharmÃ÷ // (I)-C-IIl-10-a-(1)-xii Ms.59b3R, Sh.139-7, W.*77-36, P.67a2, D.56b5, N.59a6, Co.60b6, Ch.419a1 upadeÓÃ÷ katame / sarvamÃt­kÃbhidharma÷ sÆtrÃntani«kar«a÷ sÆtrÃntavyÃkhyÃnam upadeÓa ity ucyate // (I)-C-IIl-10-a-(2) Ms.59b4L, Sh.139-10, W.*78-4, P.67a3, D.56b6, N.59a7, Co.60b6, Ch.419a3 tac caitad dvÃdaÓÃÇgavacogatam, asti sÆtram, asti vinaya÷ asty abhidharma÷ / tatra yat tÃvad Ãha, sÆtraæ geyaæ vyÃkaraïaæ gÃthodÃnÃvadÃnav­ttakajÃtakavaipulyÃdbhutadharmà iti, idaæ tÃvat sÆtram / yat punar Ãha, nidÃnam iti, ayam ucyate vinaya÷ / yat punar Ãha, upadeÓà iti, ayam ucyate 'bhidharma÷ / tac caitad dvÃdaÓÃÇgavacogataæ piÂakatrayasaæg­hÅtaæ sadbhi÷ samyaggatair deÓitaæ saddharma ity ucyate // (#<Ábh I 234>#) (I)-C-IIl-10-a-(3) Ms.59b5M, Sh.139-17, W.*78-12, P.67a7, D.57a1, N.59b3, Co.61a2, Ch.419a10 tasya Óravaïaæ saddharmaÓravaïam / tat puna÷ katamat / yathÃpÅhaikatya÷ sÆtradharo và bhavati, vinayadharo vÃ, mÃt­kÃdharo vÃ, sÆtravinayadharo vÃ, sÆtrÃbhidharmadharo vÃ, vinayamÃt­kÃdharo vÃ, sÆtravinayamÃt­kÃdharo và / idam ucyate saddharmaÓravaïam / tat puna÷ Óravaïaæ dvividham / vya¤janaÓravaïam arthaÓravaïaæ ca // (I)-C-IIl-10-b-(1) Ms.59b6L,Sh.140-6,W.*78-18,**78-20f.67a8,D.57a3N.59b4,Co.61a4,Ch.419a17 cintanà katamà / yathÃpÅhaikatyas tÃn eva yathÃÓrutÃn dharmÃn ekÃkÅ rahogata÷, «a¬ acintyÃni sthÃnÃni tadyathÃ, ÃtmacintÃæ sattvacintÃæ lokacintÃæ sattvÃnÃæ karmavipÃkacintÃæ dhyÃyinÃæ dhyÃyivi«ayaæ buddhÃnÃæ buddhavi«ayaæ varjayitvÃ, svalak«aïata÷ sÃmÃnyalak«aïataÓ ca cintayati // (I)-C-IIl-10-b-(2) Ms.59b7L, Sh.140-12, W.*78-31, P.67b3, D.57a5, N.59b6, Co.61a6, Ch.419a22 sà punaÓ cintà dvividhà / gaïanÃkÃrà saha gaïanÃyogena dharmÃïÃm / tulanÃkÃrà yuktyà guïado«opaparÅk«aïÃkÃrà / sacet skandhapratisaæyuktÃæ deÓanÃæ cintayati, saced anyatamÃnyatamÃæ pÆrvanirdi«ÂÃæ deÓanÃæ cintayati, ÃbhyÃæ dvÃbhyÃm ÃkÃrÃbhyÃæ cintayati // (#<Ábh I 236>#) (I)-C-IIMO-b-(2)-i Ms.59b7R, Sh.140-16, P.67b5, D.57a6, N.60a1, Co.61b1, Ch.419a27 yathà puna÷ katham iti / rÆpam ucyate daÓa rÆpÅïy ÃyatanÃni yac ca dharmÃyatanaparyÃpannaæ rÆpam sa ca rÆpaskandha÷ / tisro vedanà vedanÃskandha÷ / «a saæj¤ÃkÃyÃ÷ saæj¤Ãskandha÷ / «a cetanÃkÃyÃh saæskÃraskandha÷ / «a¬ vij¤ÃnakÃyà vij¤Ãnaskandha÷ / ity evaæ gaïanÃsaækhyÃkÃrayà skandhadeÓanÃæ cintayati / uttarottaraprabhedena yena và punar asyÃ÷ saækhyÃgaïanÃkÃrÃyÃÓ cintÃyà apramÃïa÷ praveÓanayo veditavya÷ // (I)-C-IIl-10-b-(2)-ii Ms.60a2L, Sh.141-7, W.78-37, P.68a1, D.57b2, N.60a4, Co.61b3, Ch.419b5 kathaæ yuktyupaparÅk«ÃkÃrayà cintayà skandhadeÓanÃæ cintayati / catas­bhir yuktibhir upaparÅk«ate / katamÃbhiÓ catas­bhi÷ / yad utÃpek«ÃyuktyÃ, kÃryakaraïayuktyÃ, upapattisÃdhanayuktyÃ, dharmatÃyuktyà // (I)-C-IIl-10-b-(2)-ii-(a) Ms.60a2R, Sh.141-11, W.*79-8, P.68a2, D.57b3, N.60a5, Co.61b4, Ch.419b8 apek«Ãyukti÷ katamà / dvividhÃpek«Ã, utpattyapek«Ã praj¤aptyapek«Ã ca / tatrotpattyapek«Ã yair hetubhir yai÷ pratyayai÷ skandhÃnÃæ prÃdurbhÃvo bhavati, tasyÃæ skandhotpattau te hetavas te pratyayà apek«yante / yair nÃmakÃyapadakÃyavya¤janakÃyai÷ skandhÃnÃæ praj¤aptir bhavati, tasyÃm (#<Ábh I 238>#) skandhapraj¤aptau te nÃmakÃyapadakÃyavya¤janakÃyà apek«yante / iyam ucyate skandhe«Ætpattyapek«Ã praj¤aptyapek«Ã ca / yà cotpattyapek«Ã yà ca praj¤aptyapek«Ã sà yuktir yoga upÃya÷ skandhotpattaye skandhapraj¤aptaye / tasmÃd apek«Ãyuktir ity ucyate // (I)-C-IIl-10-b-(2)-ii-(b) Ms.60a4M, Sh.142-3, W.*79-15, P.68a7, D.57b6, N.60b1, Co.61b7, Ch.419b16 kÃryakaraïayukti÷ katamà / yad utpannÃnÃæ skandhÃnÃæ svena hetunà svena pratyayena tasmiæs tasmin svakÃryakaraïe viniyoga÷ / tadyathÃ, cak«u«Ã rÆpÃïi dra«ÂavyÃni, Órotreïa ÓabdÃ÷ ÓrotavyÃ÷, yÃvan manasà dharmà vij¤eyà iti / rÆpeïa cak«u«o gocare 'vasthÃtavyam, Óabdena Órotrasya, evaæ yÃvad dharmair manas iti / yad và punar anyad apy evaæbhÃgÅyaæ, tatra tatra dharmÃïÃm anyonyaæ kÃryakaraïe prati yuktir yoga upÃya÷ / iyam ucyate kÃryakaraïayukti÷ // (I)-C-IIl-10-b-(2)-ii-(c) Ms.60a5R, Sh.142-12, W.*79-17, P.68b3, D.58a1, N.60b4, Co.62a3, Ch.419b23 upapattisÃdhanayukti÷ katamà / anityÃ÷ skandhà iti, pratÅtyasamutpannà du÷khÃ÷ ÓÆnyà anÃtmÃna iti tribhi÷ pramÃïair upaparÅk«ate / yad utÃptÃgamena pratyak«eïÃnumÃnena ca / ebhis tribhi÷ pramÃïair upapattiyuktai÷ satÃæ h­dayagrÃhakair vyavasthÃpanà sÃdhanà kriyate / yad uta skandhÃnityatÃyà và pratÅtyasamutpannatÃyà và du÷khatÃyà và (#<Ábh I 240>#) ÓÆnyatÃyà vanÃtmatÃyà và / iyam ucyata upapattisÃdhanayukti÷ // (I)-C-IIl-10-b-(2)-ii-(d) Ms.60a7L, Sh.143-4, W.*79-19, P.68b6, D.58a4, N.60b6, Co.62a5, Ch.419b28 dharmatÃyukti÷ katamà / kena kÃraïena tathÃbhÆtà ete skandhÃ÷, tathÃbhÆto lokasaæniveÓa÷ / kena kÃraïena kharalak«aïà p­thivÅ dravalak«aïà Ãpa u«ïalak«aïaæ teja÷ samudÅraïalak«aïo vÃyu÷ / kena kÃraïenÃnityÃ÷ skandhÃ÷ kena kÃraïena ÓÃntaæ nirvÃïam iti / tathà kena kÃraïena rÆpaïalak«anaæ rÆpam, anubhavanalak«aïà vedanÃ, saæjÃnanÃlak«aïà saæj¤Ã, abhisaæskaraïalak«aïÃ÷ saæskÃrÃ÷, vijÃnanÃlak«aïaæ vij¤Ãnam iti / prak­tir e«Ãæ dharmÃïÃm iyam, svabhÃva e«a Åd­Óa÷, dharmatai«Ã / yaiva cÃsau dharmatà saivÃtra yuktir yoga upÃya÷ / evaæ vaitat syÃt, anyathà vÃ, naiva và syÃt, sarvatraiva ca dharmataiva pratisaraïaæ dharmataiva yukti÷ / cittanidhyÃpanÃya cittasaæj¤ÃpanÃya / iyam ucyate dharmatÃyukti÷ / evaæ catas­bhir yuktibhi÷ skandhadeÓanopaparÅk«yate yÃvat punar anyà kÃcid deÓaneti // (#<Ábh I 242>#) (I)-C-IIl-10-b-(3) Ms.60b2M, Sh.143-18, P.69a4, D.58b1, N.61a4, Co.62b3, Ch.419c10 yaivam ÃbhyÃæ dvÃbhyÃm ÃkÃrÃbhyÃæ gaïanÃsaækhyÃkÃrayà ca yuktyupaparÅk«aïÃkÃrayà ca samyagupanidhyÃpanà tasyÃs tasyà deÓanÃyÃ÷ sà cintà // (I)-C-IIl-10-c Ms.60b3L, Sh.143-21, P.69a5, D.58b2, N.61a5, Co.62b4, Ch.419c14 iyam ucyate saddharmaÓravaïacintÃ// (#<Ábh I 244>#) (I)-C-IIl-11-a Ms.60b3L, Sh.144-1, W.*80-12, P.69a6, D.58b2, N.61a5, Co.62b4, Ch.419c15 anantarÃya÷ katama÷ / anantarÃyo dvividha÷ / adhyÃtmam upÃdÃya bahirdhà ca / tatrÃdhyÃtmaæ bahirdhà copÃdÃyÃntarÃyaæ vak«yati / tadviparyayeïÃnantarÃyo veditavya÷ // (I)-C-IIl-11-a-(1) Ms.60b3M, Sh.144-5, P.69a7, D.58b3, N.61a6, Co.62b5, Ch.419c17 adhyÃtmam upÃdÃyÃntarÃya÷ katama÷ / yathÃpÅhaikatya÷ pÆrvam eva k­tapuïyo na bhavati / so 'k­tatvÃt puïyÃnÃæ na lÃbhÅ bhavati kÃlena kÃlam ÃnulomikÃnÃæ jÅvitapari«kÃrÃïÃm, yaduta cÅvarapiï¬apÃtaÓayanÃsanaglÃnapratyayabhai«ajyapari«kÃrÃïÃm / tÅvrarÃgo bhavaty ÃyatarÃga÷, tÅvradve«a Ãyatadve«a÷, tÅvramoha Ãyatamoha÷ / pÆrvaæ vÃnenÃbÃdhasaævartanÅyÃni karmÃïi k­tÃni bhavanti / yaddhetor ÃbÃdhabahulo bhavati / d­«Âa eva dharme vi«amacÃrÅ bhavati / yenÃsyÃbhÅk«ïaæ vÃto và kupyati pittaæ và Óle«maæ vÃ, vi«Æcikà và kÃye saæti«Âhate / bhojanaguruko bhavati bahvartho bahuk­tyo gaïasaænipÃtabahulo bhavati / karmÃrÃmo và bhëyÃrÃmo và nidrÃrÃma÷ saÇgaïikÃrÃma÷ saæsargÃrÃma÷ prapa¤cÃrÃma÷ / ÃtmasaæpragrÃhakaÓ capala÷ pramatta÷ kudeÓavÃsÅ và / ity evaæbhÃgÅyà antarÃyà adhyÃtmam upÃdÃya veditavyÃ÷ // (#<Ábh I 246>#) (I)-C-IIl-11-a-(2) Ms.60b6M, Sh.144-21, P.69b5, D.58b7, N.61b3, Co.63a2, Ch.419c29 bahirdhopÃdÃyÃntarÃyÃ÷ katame / yathÃpi tad asatpuru«ÃpÃÓraya÷, yato na labhate kÃlena kÃlam ÃnulomikÅm avavÃdÃnuÓÃsanÅæ, kudeÓe và vasati / yatrÃsya vÃsaæ kalpayato divà vauvilako bhavati prabhÆta÷, rÃtrau voccaÓabdo mahÃÓabdo mahÃjanakÃyasya nirghosa÷ / tÅvrakaÂukaÓ ca vÃtÃtapasaæsparÓo manu«yÃd amanu«yÃd api bhayam / ayam evaæbhÃgÅyo bahirdhopÃdÃyÃntarÃyo veditavya÷ / ayaæ tÃvad vistaravibhÃga÷ // (I)-C-IIl-11-b Ms.60b7M, Sh.145-8, W/80-14, P.69b8, D.59a3, N.61b6, C0.63a4, Ch.420a7 samÃsÃrtha÷ puna÷ katama÷ / samÃsatas trividho 'ntarÃya÷ / prayogÃntarÃya÷ prÃvivekyÃntarÃya÷ pratisaælayanÃntarÃyaÓ ca / (I)-C-IIl-11-b-(1) Ms.61a1L, Sh.145-11, P.70a1, D.59a3, N.61b6, Co.63a5, Ch.420a9 tatra prayogÃntarÃya÷ katama÷ / yenÃntarÃyeïa samavahitena saæmukhÅbhÆtenÃÓakto bhavaty apratibala÷ sarveïa sarvaæ kuÓalapak«aprayoge / sa puna÷ katama÷ / yad ÃbÃdhako bhavati du÷khito bìhaglÃna÷ / (#<Ábh I 248>#) abhÅk«ïam asya vÃto và kupyate pittaæ va Óle«maæ và vi«Æcikà vÃsya kÃye saæti«Âhate / api tv asya daÓaty ahir v­Óciko và ÓatapadÅ và manu«yo vainaæ viheÂhayaty amanu«yo và / na ca lÃbhÅ bhavati cÅvarapiï¬apÃtaÓayanÃsanaglÃnapratyayabhai«ajyapari«kÃrÃïÃm / ayam evaæbhÃgÅya÷ prayogÃntarÃyo veditavya÷ // (I)-C-IIl-11-b-(2) Ms.61a2M, Sh.145-21, P.70a5, D.59a6, N.62a1, Co.63b1, Ch.420a16 prÃvivekyÃntarÃya÷ katama÷ / yad bhojanaguruko bhavati / bahvartho bahuk­tyo bahukaraïÅya÷ karmÃrÃmaratiæ rato bhavati / te«u te«v itikaraïÅye«u pras­tamÃnasa÷ / bhëyÃrÃmo bhavati / Óakta÷ pratibala÷ san prÃvivekye prahÃïe pratisaælayane bhÃvanÃyÃm uddeÓasvÃdhyÃyamÃtrakeïa saætu«Âa÷ / nidrÃrÃmo bhavati / styÃnamiddhaparyavasthita÷ kusÅdajÃtÅyo nidrÃsukhaæ pÃrÓvasukhaæ Óayanasukhaæ ca svÅkaroti / saÇgaïikÃrÃmo bhavati / sÃrdhaæ g­hasthapravrajitai rÃjakathÃæ và karoti, corakathÃæ vÃnnakathÃæ và pÃnakathÃæ và vastrakathÃæ và veÓyÃkathÃæ và vÅthÅkathÃæ và janapadamahÃmÃtrÃkhyÃnakathÃæ và lokÃkhyÃnakathÃæ và samudrÃkhyÃnakathÃæ và / ity evaæbhÃgÅyayÃnarthopasaæhitayà kathayà kÃlam atinÃmayati / tatra cÃbhirato bhavaty abhÅk«ïa¤ ca gaïasaænipÃtabahulo bhavati / te«u te«v adhikaraïe«u vyÃk«iptamÃnaso bhavati vyÃkulamÃnasa÷ / (#<Ábh I 250>#) saæsargÃrÃmo bhavati / g­hasthapravrajitÃnÃm asamavahitÃnÃæ ca [mthoÇ bar 'dod ciÇ / phrad pa rnams daÇ 'bral bar mi 'dod pa daÇ] / prapa¤cÃrÃmo bhavati / prapa¤carato 'vakramaïÅye«u pÆrvaægama÷ prÃvivekye«u nik«iptadhura÷ / ima evaæbhÃgÅyà dharmÃ÷ pravivekÃntarÃyo veditavya÷ / yai÷ samavahitai÷ saæmukhÅbhÆtair na sukaraæ bhavaty araïyavanaprasthÃni prÃntÃni ÓayanÃsanÃny adhyÃvasitum, araïyÃni và v­k«amÆlÃni và ÓÆnyÃgÃrÃïi và // (I)-C-III-11-b-(3) Ms.61a6M, Sh.147-2, P.70b6, D.59b5, N.62b2, Co.63b7, Ch.420b5 pratisaælayanÃntarÃya÷ katama÷ / tadyathà pratisaælayanam ucyate Óamatho vipaÓyanà ca / tatrÃsti ÓamathÃntarÃya÷, asti vipaÓyanÃntarÃya÷ // (I)-C-IIl-11-b-(3)-i Ms.61b1L, Sh.147-4, P.70b7, D.59b6, N.62b2, Co.64a1, Ch.420b7 tatra ÓamathÃntarÃya÷ katama÷ / pramÃdo 'deÓavÃsaÓ ca / yathÃsya pramattasya styÃnamiddhaæ và cittaæ paryavanahati, ÓamathamÃtraæ vÃsvÃdayati, lÅnatvÃya và cittam upanÃmayati, andhakÃrÃyitatvaæ và cetaso bhavati / yadrÆpeïa cÃdeÓavÃsena manu«yak­to vÃmanu«yak­to và parata÷ saæghaÂÂo bhavati / yenÃsya cittaæ bahirdhà vik«ipyate / ayaæ ÓamathÃntarÃya÷ pratisaælayanÃntarÃyo veditavya÷ // (#<Ábh I 252>#) (I)-C-IIl-11-b-(3)-ii Ms.61b2L, Sh.147-12, P.71a2, D.60a1, N.62b5, Co.64a4, Ch.420b13 vipaÓyanÃntarÃya÷ katama÷ / yadutÃtmasaæpragrÃhaÓ cÃpalyaæ ca // (I)-C-IIl-11-b-(3)-ii-(a) Ms.61b2M, Sh.147-14, P.71a2, D.60a1, N.62b5, Co.64a4, Ch.420b14 tatrÃtmasaæpragraho yathÃpi tad "aham asty uccakula÷ pravrajito 'lÅna÷, anye ca bhik«avo na tathe"ty ÃtmÃnam utkar«ayati saæprag­hïÃti, parÃæÓ ca paæsayati / evam "Ãdhyakulapravrajito 'dÅna÷", evam "abhirÆpo darÓanÅya÷ prÃsÃdika÷", evaæ "bahuÓruta÷ ÓrutÃdhÃra÷ Órutasaænicaya÷", evam "aham asmi kalyÃïavÃkyo vÃkkaraïenopeta÷, anye ca bhik«avo na tathe"ty ÃtmÃnam utkar«ayati saæprag­hïÃti, parÃæÓ ca paæsayati / sa ÃtmÃnaæ saæprag­hïÃn ye te bhavanti bhik«ava÷ sthavirà rÃtrij¤Ã abhyavacÅrïabrahmacaryÃs tÃn na kÃlena kÃlaæ parip­cchati paripraÓnÅ karoti / te cÃsya na kÃlena kÃlam aviv­tÃni ca sthÃnÃni viv­ïvanti, viv­tÃni ca sthÃnÃny uttÃnÅkurvanti, na ca gambhÅram arthapadaæ sÃdhu ca su«Âhu ca praj¤ayà pratividhya saæprakÃÓayanti yÃvad eva j¤ÃnadarÓanasya viÓuddhaye / evamasya sa Ãtmasaæpragraha ÃntarÃyiko bhavati yaduta vipaÓyanÃyÃ÷ / punar aparam alpamÃtrakasyÃvaramÃtrakasya j¤ÃnadarÓanamÃtrakasya sparÓavihÃramÃtrakasya lÃbhÅ bhavati / sa tena j¤ÃnamÃtrakeïa darÓanamÃtrakeïa (#<Ábh I 254>#) sparÓavihÃramÃtrakeïÃtmÃnam utkar«ayati saæprag­hïÃti / sa ÃtmÃnaæ saæprag­hïaæs tÃvatà saætu«Âo bhavati, nottari vyÃyacchate / evam asyÃntarÃya÷ k­to bhavaty Ãtmasaæpragraheïa yaduta vipaÓyanÃyÃ÷ // (I)-C-IIl-11-b-(3)-ii-(b) Ms.61b6M, Sh.148-13, P.71b3, D.60b1, N.63a5, Co.64b4, Ch.420b29 capalo và punar anupaÓÃntendriyo bhavaty uddhatendriya unnatendriya÷ / sa dÆ«itacittÅ bhavati durbhëitabhëŠdu«k­takarmakÃrÅ, na sthiraæ dharmÃæÓ cintayati, na d­¬haæ cintayati / yena vipaÓyanÃæ na pÆrayati na viÓodhayati / evam asya cÃpalyam antarÃyo bhavati yaduta vipaÓyanÃyà iti // (I)-C-IIl-11-b-(3)-iii Ms.62a1M, Sh.148-20, W.*80-19, P.71b6, D.60b3, N.63a7, Co.64b6, Ch.420c5 dvau dharmau ÓamathÃntarÃyau / yaduta pramÃdo 'deÓavÃsaÓ ca / dvau dharmau vipaÓyanÃntarÃyau / yadutÃtmasaæpragrahaÓ cÃpalyam ca / iti yaÓ ca ÓamathÃntarÃya÷ / yaÓ ca vipaÓyanÃntarÃya÷ / ayam ucyate pratisaælayanÃntarÃya÷ / ayaæ ca punar antarÃyasya samÃsÃrtha iti // (I)-C-IIl-11-c Ms.62a2L, Sh.149-2, P.71b8, D.60b4, N.63b1, Co.64b7, Ch.420c9 yaÓ cÃyaæ samÃsÃrtho yaÓ ca pÆrvako vistaravibhÃgas tad ekadhyam abhisaæk«ipyÃntarÃya ity ucyate / asya cÃntarÃyasya viparyayeïÃnantarÃyo (#<Ábh I 256>#) veditavya iti / ya e«Ãm antarÃyÃïÃm abhÃvo vigamo 'saÇgatir asamavadhanam / ayam ucyate 'nantarÃya÷ // (I)-C-IIl-12-a Ms.62a3L, Sh.149-8, W.*80-30, P.72a2, D.60b5, N.63b3, Co.65a1, Ch.420c11 tyÃga÷ katama÷ / yad dÃnam anavadyaæ cittÃlaækÃrÃrthaæ cittapari«kÃrÃrthaæ yogasaæbhÃrÃrtham uttamÃrthasya prÃptaye dadÃti / tatra ko dadÃti / kutra dadÃti / kiæ dadÃti / kena dadÃti / kathaæ dadÃti / kasmÃd dadÃti / yenÃsya dÃnam anavadyaæ bhavati // (I)-C-IIl-12-a-(1) Ms.62a3L, Sh.151-1, P.72a4, D.60b7, N.63b4, Co.65a3, Ch.420c16 Ãha / dÃtà dÃnapatir dadÃti / tatra katamo dÃtà katamo dÃnapati÷ / ya÷ svair eva pÃïibhir dadÃti, ayam ucyate dÃtà / yasya svakaæ dÅyate tac ca dÃtukÃmasya nÃdÃtukÃmasya, ayam ucyate dÃnapati÷ // (I)-C-IIl-12-a-(2) Ms.62a3L, Sh.151-5, W.*81-4, P.72a5, D.61a1, N.63b6, Co.65a4, Ch.420c18 tatra kutra dadÃti / Ãha / catur«u dadÃti / du÷khitÃya, wpakÃriïe, i«ÂÃya, viÓi«ÂÃya ca / (I)-C-IIl-12-a-(2)-i Ms.62a4R, Sh.151-7, P.72a6, D.61a2, N.63b6, Co.65a5, Ch.420c19 tatra du÷khitÃyeti / k­païà vÃ, vanÅyakà vÃ, adhvagà vÃ, yÃcanakà (#<Ábh I 258>#) vÃ, andhà va, badhirà vÃ, anÃthà vÃ, apratisaraïà vÃ, upakaraïavikalà iti / ye và punar anye 'py evaæbhÃgÅyÃ÷ / ima ucyante du÷khitÃ÷ // (I)-C-IIl-12-a-(2)-ii Ms.62a4R, Sh.151-11, P.72a8, D.61a3, N.64a1, Co.65a6, Ch.420c23 upakÃriïa÷ katame / tadyathà mÃtÃpitaram, ÃpÃyakaæ, po«akam, saævardhakam iti / ye và punar aÂavÅkÃntarÃd uttÃrayanti, durbhik«Ãd vÃ, paracakrabhayÃd vÃ, bandhanÃd vÃ, ÃbÃdhÃd và / hitopadeÓakÃÓ cÃsya bhavanti, sukhopadeÓakà hitasukhopasaæhÃrakÃ÷, utpannotpanne«u cÃdhikaraïe«u sahÃyakÃ÷ sahanandina÷ sahaÓokÃ÷, Ãpatsu cainaæ na parityajantÅti / ye và punar anye 'py evaæbhÃgÅyÃ÷ / ima ucyanta upakÃriïa÷ // (I)-C-IIl-12-a-(2)-iii Ms.62a6R, Sh.151-19, P.72b4, D.61a5, N.64a3, Co.65b1, Ch.421a1 i«ÂÃ÷ katame / ye saæstutÃ÷, ye«Ãm asyÃntike bhavati prema và gauravaæ và / bhaktivÃdo và alaptakÃ÷ saæstutakÃ÷ sapriyakÃÓ ca bhavantÅti / ye và punar anye 'py evaæbhÃgÅyÃ÷ / ima ucyanta i«ÂÃ÷ // (I)-C-IIl-12-a-(2)-iv Ms.62a7M, Sh.151-23, P.72b5, D.61a7, N.64a4, Co.65b2, Ch.421a4 viÓi«ÂÃ÷ katame / te ÓramaïabrÃhmaïÃ÷ {MS Óravaïa-}, sÃdhurÆpa saæmatÃ÷, avyÃbÃdhyÃ÷, avyÃbÃdhyaratÃ÷, vigatarÃgÃ÷, rÃgavinayÃya pratipannÃ÷, vigatadve«Ã÷, dve«avinayÃya pratipannÃ÷, vigatamohÃ÷, mohavinayÃya pratipannà iti / ye và punar anye 'py evaæbhÃgÅyÃ÷ ima ucyante viÓi«ÂÃ÷ // (#<Ábh I 260>#) (I)-C-IIl-12-a-(3) Ms.62b1L, Sh.152-6, W.*81-10, P.72b8, D.61b1, N.64a6, Co.65b4, Ch.421a9 tatra kiæ dadÃtÅty Ãha / samÃsata÷ sattvasaækhyÃtam asattvasaækhyÃtaæ ca vastu dadÃti / (I)-C-IIl-12-a-(3)-i Ms.62b1M, Sh.152-8, P.72b8, D.61b2, N.64a7, Co.65b5, Ch.421a11 tatra sattvasaækhyÃtaæ vastu katamat / tadyathà putradÃraæ dÃsÅdÃsakarmakarapauru«eyaæ hastyaÓvagave¬akakukkuÂastrÅpuru«adÃrakadÃrikam iti / yad và punar anyad apy evaæbhÃgÅyaæ vastu / adhyÃtmaæ và punar upÃdÃya karacaraïaÓiromÃæsarudhiravasÃdÅny anuprayacchati / idam api sattvasaækhyÃtaæ dÃnaæ yatra bodhisattvabodhÃ÷ saæd­Óyante / asmiæs tv arthe nedaæ dÃnam abhipretam / ye«u tu sattve«v asyaiÓvaryaæ bhavati, vaÓità ca prabhavi«ïutà ca, arhati ca tÃn sattvÃn pare«Ãæ pratipÃdayitum / pratipÃdayaæÓ cÃtmÃnam anavadyaæ karoti / na taddhetos tatpratyayaæ pare manÃæsi pradÆ«ayanti / ye ca sattvÃ÷ pare«u pratipÃditÃs te na vyÃpÃdità bhavanti / idam ucyate navadyam sattvasaækhyÃtavastudÃnam // (I)-C-IIl-12-a-(3)-ii Ms.62b3R, Sh.152-21, P.73a6, D.61b6, N.64b4, Co.66a2, Ch.421a21 asattvasaækhyÃtaæ vastu katamat / tadyathà dhanavastu dhÃnyavastu deÓavastu // (#<Ábh I 262>#) (I)-C-IIl-12-a-(3)-ii-(a) Ms.62b4L, Sh.153-2, P.73a6, D.61b6, N.64b4, Co.66a2, Ch.421a23 tatra dhanavastu katamat / tadyathà maïimuktÃvaidÆryaÓaækhaÓilÃpravìÃÓmagarbhamusÃragalvajÃtarÆparajatalohitikÃdak«iïÃvartam iti / yad và punar anyad apy evaæbhÃgÅyaæ ratnaæ và hiraïyaæ và rÆpyaæ và vastraæ và bhÃï¬opaskaraæ và gandhajÃtaæ và mÃlyajÃtaæ và / idam ucyate dhanavastus // (I)-C-IIl-12-a-(3)-ii-(b) Ms.62b5L, Sh.153-8, P.73b1, D.62a1, N.64b6, Co. 66a4, Ch.421a27 dhÃnyaæ katamat / yat kiæcid bhojyaæ và peyaæ và / tadyathà yavà vÃ, ÓÃlir vÃ, godhÆmà vÃ, kolà vÃ, kulatthà vÃ, tilà vÃ, mëà vÃ, ik«uraso vÃ, [dar ba daÇ,] m­dvÅkÃraso veti / yad và punar anyad 9) apy evaæbhÃgÅyam / idam ucyate dhÃnyam // (#<Ábh I 264>#) (I)-C-III-12-a-(3)-ii-(c) Ms.62b6L, Sh. 153-13, P.73b2, D.62a2, N.64b7, Co.66a5, Ch.421 b1 deÓavastu katamat / tadyathà k«etravastu, g­havastu, Ãpaïavastu, puïyaÓÃlÃvihÃraprati«ÂhÃpanam iti / yad và punar anyad apy evaæbhÃgÅyam / idam ucyate deÓavastu / tatra yac ca sattvÃsattvasaækhyÃtaæ vastu, idaæ dadÃtÅti // (I)-C-IIl-12-a-(4) Ms.62b6R, Sh.153-18, P.73b4, D.62a4, N.65a2, Co.66a7, Ch.421b5 kena dadÃtÅti / yà cÃlobhasahagatà cetanà cittÃbhisaæskÃro manaskarma / yac ca tatsamutthÃpitaæ kÃyakarma vÃkkarma deyavastuparityÃgÃya svasantÃne và parasantÃne và / anena dadÃti // (I)-C-IIl-12-a-(5) Ms.62b7R, Sh.154-1, P.73b6, D.62a5, N.65a3, Co.66b1, Ch.421b7 tatra kathaæ dadÃtÅti / Óraddhayà dadÃti / Ãgamad­«Âi÷ phaladarÓÅ (#<Ábh I 266>#) satk­tya dadÃti / praïatacitta÷ svahastaæ dadÃty anapaviddham / kÃlena dadÃti yathaitat pare«Ãm upayogyaæ syÃt / parÃn anupahatya dadÃti / dharmeïa samayenÃsÃhasena samudÃnayitvà Óuci dadÃti / praïÅtaæ kalpikaæ dadÃti / yena na pare sÃvadyà bhavanti, nÃtmà / abhÅk«ïaæ dadÃti / vinÅya mÃtsaryamalaæ saænidhimalaæ ca dÃnaæ dadÃti / pÆrvam eva dÃnÃt sumanà dadaæÓ cittaæ prasÃdayati dattvà cÃvipratisÃrÅ bhavati / evaæ dadÃti // (I)-C-IIl-12-a-(6) Ms.63a2L, Sh.154-11, W.*81-16, P.74a3, D.62b1, N.65a7, Co.66b4, Ch.421b17 kasmÃd dadÃti / Ãha / kÃruïyÃd và dadÃti yaduta du÷khite«u / k­taj¤atayà dadÃti yadutopakÃri«u / premïà gauraveïa bhaktyà dadÃti yadute«Âe«u / IaukikalokottaraviÓe«aprÃrthanayà dadÃti yaduta viÓi«Âe«u / tasmÃd dadÃtÅty ucyate // (I)-C-IIl-12-b Ms.63a3L, Sh.154-16, P.74a5, D.62b3, N.65b1, Co.66b6, Ch.421b21 ebhir ÃkÃrair ato 'sya g­hiïo và pravrajitasya và cittÃlaækÃrÃrthaæ cittapari«kÃrÃrthaæ yogasaæbhÃrÃrtham uttamÃrthasya prÃptaye tad dÃnam, anavadyaæ bhavati / ayam ucyate tyÃga÷ // (#<Ábh I 268>#) (I)-C-IIl-13-a Ms. 63aM3,Sh. 155-1, W.*81-26, P.74a7, D.62b4,N.65b3,Co.66b7,Ch.421b25 ÓramaïÃlaækÃra÷ katama÷ / tadyathaikatya÷ ÓrÃddho bhavati, aÓaÂha÷, alpÃbÃdha÷, ÃrabdhavÅryajÃtÅya÷, prÃj¤a÷, alpeccha÷, saætu«Âa÷, supo«a÷, subhara÷, dhutaguïasamanvÃgata÷, prÃsÃdika÷, mÃtraj¤a÷, satpuru«adharmasamanvÃgata÷, paï¬italiÇgasamanvÃgata÷, k«ama÷, sÆrata÷, peÓalaÓ ca bhavati // (I)-C-IIl-13-a-(1) Ms.63aM4,Sh. 155-8, P.74b1, D.62b5, N.65b4, Co.67a2, Ch.421c5 kathaæ ÓrÃddho bhavati / prasÃdabahulo bhavati, avakalpanÃbahula÷, vimuktibahula÷, chandikaÓ ca kuÓale«u dharme«u / sa ÓÃstari prasÅdati, na kÃÇk«ati, na vicikitsati / ÓÃstÃraæ satkaroti, gurukaroti, mÃnayati, pÆjayati / satk­tya guruk­tya mÃnayitvà pÆjayitvopaniÓritya viharati / yathà ÓÃstary evaæ dharme sabrahmacÃri«u Óik«ÃyÃm avavÃdÃnuÓÃsanyÃæ pratisaæstare 'pramÃde samÃdhau / evaæ ÓrÃddho bhavati // (I)-C-IIl-13-a-(2) Ms.63a5R,Sh.155-16, P.74b5, D.63a1, N.65b7, Co.67a5, Ch.421c12 katham aÓaÂho bhavati / ­juko bhavati, ­jukajÃtÅya÷ / yathÃbhÆtam ÃtmÃnam Ãvi«kartà bhavati, ÓÃstur antike vij¤ÃnÃæ ca sabramacÃriïÃm / evam aÓaÂho bhavati // (#<Ábh I 270>#) (I)-C-IIl-13-a-(3) Ms.63a6M,Sh. 156-3, P.74b6, D.63a2, N.66a1, Co.67a6, Ch.421c14 katham alpÃbÃdho bhavati / arogajÃtÅya÷ samayà pÃcanyà grahaïyà samanvÃgato bhavati, nÃtyu«ïayÃ, nÃtiÓÅtayÃ, avyÃbÃdhayÃ, ­tusukhayÃ/ yayÃsyÃÓitapÅtakhÃditÃsvÃditÃni samyak sukhena paripÃkaæ gacchanti / evam alpÃbÃdho bhavati // (I)-C-IIl-13-a-(4) Ms.63a7L,Sh. 156-8, P.74b8, D.63a3, N.66a2, Co.67a7, Ch.421c18 katham ÃrabdhavÅryajÃtÅyo bhavati / sthÃmavÃn viharati, vÅryavÃn, utsÃhÅ, d­¬haparÃkrama÷, anik«iptadhura÷ kuÓale«u dharme«u / dak«aÓ ca bhavati, analasa÷, utthÃnasaæpanna÷ / kartà bhavati vij¤ÃnÃæ sabrahmacÃriïÃæ kÃyena vaiyÃp­tyam / evam ÃrabdhavÅryajÃtÅyo bhavati // (I)-C-IIl-13-a-(5) Ms.63b1L,Sh.156-13, P.75a2, D.63a4, N.66a4, Co.67b2, Ch.421c22 kathaæ prÃj¤o bhavati / medhÃsm­tibuddhisaæpanno bhavati / adhandhendriya÷, amƬhendriya÷, ane¬aka÷, ahastasaævÃcika÷ pratibala÷ subhëitadurbhëitÃnÃæ dharmÃïÃm artham Ãj¤Ãtum iti / sahajayÃpi buddhyà (#<Ábh I 272>#) samanvÃgato bhavati / prÃyogikayÃpi buddhyà samanvÃgato bhavati / evaæ prÃj¤o bhavati // (I)-C-IIl-13-a-(6) Ms.63b1R,Sh.156-19, P.75a4, D.63a6, N.66a6, Co.67b3, Ch.421c26 katham alpeccho bhavati / yÃvadbhir guïai÷ samanvÃgato bhavaty alpecchatÃm Ãdiæ k­tvÃ, tai÷ parato j¤Ãtuæ na samanve«ate, kaÓcin me pare na jÃnÅyu÷, "alpeccha" iti vÃ, "evaæguïayukta" iti / evam alpeccho bhavati // (I)-C-IIl-13-a-(7) Ms.63b2M,Sh. 157-1, P.75a6, D.63a7, N.66a7, Co.67b5, Ch.421c28 kathaæ saætu«Âo bhavati / itaretareïa cÅvarapiï¬apÃtena ÓayanÃsanena tu«Âo bhavati, saætu«Âa÷ / so 'labdhvà cÅvaraæ lÆhaæ và praïÅtaæ và notkaïÂhati, na paritasyati / labdhvà ca punar arakta÷ paribhuÇkte 'sakta iti vistareïa pÆrvavat / yathà cÅvaram evaæ piï¬apÃta÷ ÓayanÃsanam / evaæ saætu«Âo bhavati // (I)-C-IIl-13-a-(8) Ms.63b3M,Sh. 157-7, P.75a8, D.63b2, N.66b2, Co.67b6, Ch.422a5 kathaæ supo«o bhavti / ÃtmÃsyaika÷ po«yo bhavati / na tu pare, tadyathà dÃrakà và manu«yà veti, ye và punar anye 'pi ke cid / ye«Ãm arthÃya yÃn parye«Âim Ãpadyeta, pare cainaæ dÃyakadÃnapatayo du«po«yam iti paÓyeran / evaæ supo«o bhavati // (#<Ábh I 274>#) (I)-C-IIl-13-a-(9) Ms.63b4L,Sh.157-12, P.75b2, D.63b3, N.66b3, Co.68a1, Ch.422a7 kathaæ subharo bhavati / alpenÃpi yÃpayati / lÆhenÃpi yÃpayati / evaæ subharo bhavati // (I)-C-IIl-13-a-(10) Ms.63b4M,Sh.157-14, W.* 82-1, P.75b3, D.63b3, N.66b4, Co.68a1, Ch.422a9 kathaæ dhutaguïasamanvÃgato bhavati / prÃptapiï¬apÃtiko bhavati, sÃvadÃnapiï¬apÃtika÷ / ekÃsanika÷ / khalupaÓcÃdbhaktika÷ / traicÅvarika÷ / nÃmatika÷ / pÃæsukÆlika÷ / Ãraïyaka÷ / v­k«amÆlika÷ / ÃbhyavakÃÓika÷ / ÓmÃÓÃnika÷ / nai«adyika÷ / )yÃthÃsaæstarika÷ / ta ete piï¬apÃtaæ cÅvaraæ ÓayanÃsanam Ãrabhya dvÃdaÓakà dhutaguïà bhavanti trayodaÓakà và / tatra piï¬apÃtikatvaæ bhidyamÃnaæ dvidhà bhavati, prÃptapiï¬apÃtika÷ sÃvadÃnapiï¬apÃtikaÓ ca // (I)-C-IIl-13-a-(10)-i Ms.-,Sh. 158-7, P.75b5, D.63b6, N.66b6, Co.68a4, Ch.422a15 tatra prÃptapiï¬apÃtika÷ katama÷ / ['dris pa'i khyim dag nas] yathÃlabdhaæ yathopasaæpannaæ piï¬apÃtaæ paribhuÇkte // (#<Ábh I 276>#) (I)-C-IIl-13-a-(10)-ii Ms.63b5R, Sh.158-7,W.*82-13,P.75b7,D.63b6, N.66b7,Co.68a4,Ch.422a 17 sÃvadÃnapiï¬apÃtika÷ katama÷ / veÓmÃnuveÓya kulÃni bhik«itvà paryaÂitvà yathÃlabdhaæ yathopasaæpannaæ piï¬apÃtaæ paribhuÇkte / no tv uccai÷ Óuï¬Ãæ praïidhÃya kulÃny upasaækrÃmati / "ato 'haæ lapsye praïÅtaæ khÃdanÅyam bhojanÅyaæ yÃvadÃptam" / tatra piï¬apÃtikatvam aviÓe«eïÃrabhya dvÃdaÓa bhavanti prabhedaæ punar Ãrabhya trayodaÓa // (I)-C-IIl-13-a-(10)-iii Ms.63b6R, Sh.158-14, P.76a1, D.64a1, N.67a2, Co.68a6, Ch.422a21 tatraikÃsanikatvaæ katamat / ekasminn Ãsane ni«aïïo yÃvat paribhoktavyaæ tÃvat paribhuÇkte / vyutthitaÓ ca punas tasmÃd ÃsanÃn na paribhuÇkte / idam ucyate ekÃsanikatvam // (I)-C-IIl-13-a-(10)-iv Ms.63b7M,Sh.158-18, P.76a2, D.64a2, N.67a3, Co.68a7, Ch.422a23 khalupaÓcÃdbhaktikatvaæ katamat / bhojanÃrthaæ ni«aïïas tÃvan na paribhuÇkte, yÃvat sarvabhojanaæ pratÅcchati, yÃvatà jÃnÃti Óak«yÃmi yÃpayitum / yataÓ ca punar jÃnÅte "na me 'ta uttari bhojanena k­tyaæ (#<Ábh I 278>#) bhavi«yatÅ"ti, tata÷ sarvaæ parig­hyÃrabhate paribhoktum / evaæ khalupaÓcÃdbhaktiko bhavati // (I)-C-IIl-13-a-(10)-v Ms.64a1M,Sh.159-2, P.76a4, D.64a3, N.67a4, Co.68b1, Ch.422a28 kathaæ traicÅvariko bhavati / tribhiÓ ca cÅvarair yÃpayati, sÃæghÃÂinÃ, uttarÃsaægena, antarvÃsena ca / trayÃïÃæ cÅvarÃïÃm atirekam uttaraæ na dhÃrayati / evaæ traicÅvariko bhavati // (I)-C-IIl-13-a-(10)-vi Ms.64a1R,Sh.159-6, P.76a5, D.64a5, N.67a6, Co.68b2, Ch.422b2 kathaæ nÃmatiko bhavati / yat kiæcic cÅvaraæ dhÃrayati tricÅvaraæ vÃ, atirekacÅvaraæ và / sarvaæ tad aurïikaæ dhÃrayati / na tv anyat / evaæ nÃmatikaæ dhÃrayati // (I)-C-IIl-13-a-(10)-vii Ms.64a2M,Sh.159-10, P.76a6, D.64a5, N.67a6, Co.68b3, Ch.422b5 kathaæ pÃæsukÆliko bhavati / yac cÅvaraæ parair muktaæ bhavaty ucchi«Âaæ choritaæ rathyÃyÃæ vÃ, vÅthyÃæ vÃ, catvare vÃ, ÓrÇgÃÂake vÃ, pathi vÃ, utpathe vÃ, uccÃrasaæs­«Âaæ và prasrÃvasaæs­«Âaæ vÃ, uccÃraprasrÃvapÆyarudhirakheÂaprak«itaæ và / tato yad aÓuci tad apanÅya, sÃram ÃdÃya, Óodhayitvà sÅvitvà vivarïÅk­tya dhÃrayati / evaæ pÃæsukÆliko bhavati // (#<Ábh I 280>#) (I)-C-IIl-13-a-(10)-viii Ms.64a3M,Sh.159-17, P.76b1, D.64a6, N.67b1, Co.68b5, Ch.422b9 katham Ãraïyako bhavati / araïyavanaprasthÃni prÃntÃni ÓayanÃsanÃny adhyÃvasati, yÃni vyavak­«ÂÃni grÃmanigamÃnÃm / evam Ãraïyako bhavati // (I)-C-IIl-13-a-(10)-ix Ms.64a3R,Sh. 159-20, P.76b2, D.64a7, N.67b1, Co.68b6, Ch.422b12 kathaæ v­k«amÆliko bhavati / v­k«amÆle vÃsaæ kalpayati v­k«amÆlaæ niÓritya / evaæ v­ksamÆliko bhavati // (I)-C-IIl-13-a-(10)-x Ms.64a[margin],Sh. 160-3, P.76b3, D.64b1, N.67b2, Co.68b6, Ch.422b14 katham ÃbhyavakÃÓiko bhavati / abhyavakÃÓe vÃsaæ kalpayati, anavacchanne viv­te deÓe / evam ÃbhyavakÃÓiko bhavati // (I)-C-IIl-13-a-(10)-xi Ms.64a[margin],Sh. 160-6, P.76b3, D.64b1, N.67b3, Co.68b7, Ch.422b15 kathaæ ÓmÃÓÃniko bhavati / ÓmaÓÃne vÃsaæ kalpayati, yatra m­tam­to janakÃyo 'bhinirhriyate / evaæ ÓmÃÓÃniko bhavati // (I)-C-IIl-13-a-(10)-xii Ms.64a4L,Sh. 160-9, P.76b4, D.64b2, N.67b3, Co.68b7, Ch.422b17 kathaæ nai«adyiko bhavati / ma¤ce và pÅÂhe và t­ïasaæstare và ni«adyayà kÃlam atinÃmayati / no tu ma¤caæ và pÅÂhaæ và ku¬yaæ và v­k«amÆlaæ và t­ïasaæstaraæ và niÓritya p­«Âhaæ và pÃrÓvaæ và dadÃti / evaæ nai«adyiko bhavati // (#<Ábh I 282>#) (I)-C-IIl-13-a-(10)-xiii Ms.64a5L,Sh.160-15, P.76b5, D.64b3, N.67b4, Co.69a1, Ch.422b21 kathaæ yÃthÃsaæstariko bhavati / yasmin t­ïasaæstare và parïasaæstare và ÓayyÃæ kalpayati / t­ïasaæstaraæ và parïasaæstaraæ và sak­d yathaiva saæst­taæ bhavati tathaiva ÓayyÃæ kalpayati / no tu punar vikopayaty abhisaæskaroti ca / evaæ yÃthÃsaæstariko bhavati // (I)-C-IIl-13-a-(10)-a Ms.64a5R,Sh.160-20,W.82-18,**82-29, P.76b7, D.64b4, N.67b5, Co.69a2, Ch.422b24 kenaite dhutaguïà ucyante / tadyathÃ, Ærïà và karpÃsaæ và yasmin samaye dhutaæ bhavati saæk­ttaæ vicÆrïaæ tasmin samaye m­du ca bhavati laghu ca karmaïyaæ ca, yaduta sÆtrÃbhinirhÃre và tÆlÃbhinirhÃre và / evam evehaikatyasya piï¬apÃtapÃtarÃgeïa piï¬apÃte cittaæ saktaæ bhavati saæsaktaæ, cÅvararÃgeïa cÅvare cittam saktaæ bhavati saæsaktam, ÓayanÃsanarÃgeïa ÓayanÃsane cittaæ saktaæ bhavati saæsaktam / sa ebhir dhutaguïair viÓodhayaty ­jÆkaroti, m­du karmaïyam Ãrjavam Ãsravaæ vidheyam, yaduta brahmacaryavÃsÃya / (#<Ábh I 284>#) tenocyante dhutaguïà iti // (I)-C-IIl-13-a-(10)-b Ms.64b2M, Sh.161-9,P.77a3, D.64b7, N.68a2, Co.69a5, Ch.422c4 tatra piï¬apÃtarÃgo dvividho 'ntarÃya÷ / praïitabhojanarÃga÷ prabhÆtabhojanarÃgaÓ ca / tatra praïÅtabhojanarÃgasya prahÃïÃya piï¬apÃtika÷ / prabhÆtabhojanarÃgasya prahÃïÃyaikÃsanika÷ khalupaÓcÃdbhaktikaÓ ca bhavati / cÅvararÃgo trividho 'ntarÃya÷ / prabhÆtacÅvararÃgaÓ cÅvare m­dusaæsparÓarÃga÷ praïÅtacÅvararÃgaÓ ca / tatra prabhÆtacÅvararÃgasya prahÃïÃya traicÅvariko bhavati / cÅvare m­dusaæsparÓarÃgasya prahÃïÃya nÃmatiko bhavati / praïÅtacÅvararÃgasya prahÃïÃya pÃæÓukÆliko bhavati / ÓayanÃsanarÃgaÓ caturvidho 'ntarÃya÷ / tadyathà saæsargarÃga÷, pratiÓrayarÃga÷, pÃrÓvasukhaÓayanasukharÃga÷, ÃstaraïapratyÃstaraïopacchÃdanarÃga÷ / tatra saæsargarÃgasya prahÃïÃyÃraïyako bhavati / pratiÓrayarÃgasya prahÃïÃya v­k«amÆlika ÃbhyavakÃÓika÷ ÓmÃÓÃniko bhavati / api ca ÓmÃÓÃnikatvaæ mithunarÃgasya prahÃïÃya bhavati / pÃrÓvasukhaÓayanasukharÃgasya prahÃïÃya nai«adyiko bhavati / ÃstaraïapratyÃstaraïopacchÃdanarÃgasya prahÃïÃya yÃthÃsaæstariko bhavati / evaæ (#<Ábh I 286>#) dhutaguïasamanvÃgato bhavati // (I)-C-IIl-13-a-(11) Ms.64b5L, Sh.162-7, P.77b3, D.65a5, N.68a7, Co.69b4, Ch.422c18 kathaæ prÃsÃdiko bhavati / prÃsÃdikenÃbhikramapratikrameïa samanvÃgato bhavati, Ãlokitavyavalokitena saæmi¤jitaprasÃritena sÃæghÃÂÅcÅvarapÃtradhÃraïena / evaæ prÃsÃdiko bhavati // (I)-C-IIl-13-a-(12) Ms.64b5R,Sh.162-11, P.77b4, D.65a6, N.68b1, Co.69b5, Ch.422c20 kathaæ mÃtraj¤o bhavati / iha ÓrÃddhà brÃhmaïag­hapatayo svarthaæ pravÃrayanti, yad uta cÅvarapiï¬apÃtaÓayanÃsanaglÃnapratyayabhai«ajyapari«kÃrai÷ / tatra pratigrahe mÃtrÃæ jÃnÃti evaæ mÃtraj¤o bhavati // (I)-C-IIl-13-a-(13) Ms.65a1L,Sh.162-15, P.77b6, D.65a7, N.68b3, Co.69b6, Ch.422c22 kathaæ satpuru«adharmasamanvÃgato bhavati / uccakulapravrajito và sann ìhyakulapravrajito vÃbhirÆpo và darÓanÅya÷ prÃsÃdiko bahuÓruto vÃkkaraïenopeta÷ / anyatamÃnyatamasya và j¤ÃnamÃtrakasya darÓanamÃtrakasparÓavihÃramÃtrakasya lÃbhÅ sann etena nÃtmÃnam utkar«ayati parÃæÓ ca paæsayati / [chos daÇ rjes su mthun pa'i chos 'ba' 'zig bsgrub par bya ba kho na yin par rig nas /] nÃnyatra (#<Ábh I 288>#) dharmÃnudharmapratipanno bhavati / evaæ satpuru«adharmasamanvÃgato bhavati // (I)-C-IIl-13-a-(14) Ms.65a2M,Sh.162-22, P.78a1, D.65b2, N.68b5, Co.70a1, Ch.422c28 kathaæ paï¬italiÇgasamanvÃgato bhavati / karmalak«aïo bÃla÷ karmalak«aïa÷ paï¬ita÷ / yathà katham iti / bÃlo duÓcintitacintÅ bhavati, durbhëitabhÃsÅ du«k­takarmakÃrÅ / paï¬ita÷ puna÷ sucintitacintÅ bhavati, subhëitabhëŠsuk­takarmakÃrÅ / evaæ paï¬italiÇgasamanvÃgato bhavati // (I)-C-IIl-13-a-(15) Ms.65a3M,Sh.163-6, P.78a4, D.65b4, N.68b7, Co.70a3, Ch.423a4 kathaæ k«amo bhavati / Ãkru«Âo na pratyÃkroÓati / ro«ito na pratiro«ayati / tìito na pratitìayati / bhaï¬ito na pratibhaï¬ayati / sa cÃyu«mÃn k«amo bhavati ÓÅtasyo«ïasya jighatsÃyÃ÷ pipÃsÃyà daæÓamaÓakavÃtÃtapasarÅs­pasaæsparÓÃïÃm, parato duruktÃnÃæ durÃgatÃnÃæ vacanapathÃnÃm / ÓÃrÅrikÃïÃæ vedanÃnÃæ du÷khÃnÃæ tÅvrÃïÃæ kharÃïÃæ kaÂukÃnÃm amana-ÃpÃnÃæ prÃïahÃriïÅnÃæ k«amo bhavaty adhivÃsanajÃtÅya÷ / evaæ k«amo bhavati // (I)-C-IIl-13-a-(16) Ms.65a4R,Sh.163-15, P.78a7, D.65b6, N.69a2, Co.70a5, Ch.423a9 katham sÆrato bhavati / yathÃpi tan maitreïa kÃyakarmaïà samanvÃgato bhavati, maitreïa vÃkkarmaïÃ, maitreïa manaskarmaïÃ, ÓÃstur antike vij¤ÃnÃæ ca sabrahmacÃriïÃm / sÃdhÃraïaparibhogÅ ca bhavati, apratibhogÅ ca bhavaty apratiguptabhojÅ, lÃbhair dhÃrmikair dharmapratilabdhai÷, (#<Ábh I 290>#) pÃtragatai÷ pÃtraparyÃpannai÷/ ÓÅlasÃmÃnyagataÓ ca bhavati, d­«ÂisÃmÃnyagataÓ ca / sa ebhi÷ «a¬bhi÷ saæra¤janÅyair dharmai÷ samanvÃgata÷ priyakaraïair gurukaraïair avivÃdakaraïai÷, sukhasaævÃsyo bhavati, aviheÂhanajÃtÅya÷ / abhinandanti cainaæ vij¤Ã÷ sabrahmacÃriïa ekavyavasÃyam / evam sÆrato bhavati // (I)-C-IIl-13-a-(17) Ms.65a6R,Sh. 164-3, P.78b3, D.66a2, N.69a5, Co.70b5, Ch.423a18 kathaæ peÓalo bhavati / vigatabh­kuÂir bhavaty uttÃnamukhavarïa÷, smitapÆrvaægama÷, pÆrvÃbhibhëÅ, priyavÃdÅ, saægrahaÓÅla÷, ÓuddhasantÃna÷ / evaæ peÓalo bhavati // (I)-C-IIl-13-b Ms.65a7M,Sh. 164-6, P.78b5, D.66a3, N.69a6, Co.70b3, Ch.423a20 sa ebhir dharmai÷ samanvÃgato dharmakÃmo bhavati, guïakÃma÷ / na IÃbhasatkÃrakÅrtiÓlokakÃma÷ / na samÃropikayà mithyÃd­«Âyà samanvÃgato bhavati, nÃpy apavÃdikayà / asantaæ dharmaæ na samÃropayati / santaæ dharmaæ nÃpavadati / sa "yat tad bhavati kavitaæ kÃveyaæ citrÃk«araæ cihnapadavya¤janaæ lokÃyatapratisaæyuktam, tan nirarthakam" iti viditvÃ, ÃrÃt parivarjayati, na teneyate, na tena prÅyate / (#<Ábh I 292>#) na cotsadaæ pÃtracÅvaraæ dhÃrayati / g­hasthai÷ sÃrdhaæ saæsargaæ parivarjayati kleÓavardhanam / Ãryai÷ saha saæsargaæ karoti j¤ÃnaviÓodhakam / na ca mitrakulÃni karoti pratig­hïÃti / "mà me tato nidÃnaæ bhavi«yaty anekaparyÃyeïa vyÃk«epÃd vyÃpÃro và te«Ãæ và punar vipariïÃmÃd anyathÅbhÃvÃd utpatsyante Óokaparidevadu÷khadaurmanasyopÃyÃsÃ" iti / utpannotpannÃæÓ ca kleÓopakleÓÃn nÃdhivÃsayati, prajahati, vinodayati, vyantÅkaroti / "mà me 'tonidÃnam utpadyate d­«ÂadhÃrmikaæ và du÷khaæ sÃæparÃyikaæ ve"ti / ÓraddhÃdeyaæ ca na vinipÃtayati, acyutaÓÅla÷, abhra«Âavrata÷, ÓraddhÃdeyaæ paribhuÇkte / na ca ÓraddhÃdeyaæ pratik«ipati / na Óik«Ãæ pratyÃkhyÃti / Ãtmado«Ãntaraskhalitagave«Å và bhavati / praticchannakalyÃïo viv­tapÃpaka÷ / parado«Ãntaraskhalite«u nÃbhoga÷ / saæcintya cÃpattir nÃpadyate jÅvitahetor api / ÃpannaÓ ca laghu laghv eva yathÃdharmaæ (#<Ábh I 294>#) pratikaroti / itikaraïÅye«u ca dak«o bhavaty analasa÷ svayaækÃrÅ / na parata÷ kÃyaparicaryÃæ parye«ate / buddhÃnÃæ ca buddhaÓrÃvakÃïÃæ cÃcintyam anubhÃvaæ, gambhÅrÃæ ca deÓanÃm adhimucyate, na pratik«ipati, "tathÃgatà eva jÃnakÃ÷ paÓyakÃ÷, nÃham" iti viditvÃ, na ca svayaæd­«ÂiparÃmarÓasthÃyÅ bhavaty asama¤jasagrÃhÅ du÷pratini÷sargamantrÅ / sa ebhir guïair yukta evaævihÃrÅ evaæÓik«amÃïa÷ ÓramaïÃlaækÃreïÃlaæk­ta÷ Óobhate / tadyathà kaÓ cid eva puru«o yuvà maï¬anajÃtÅya÷ kÃmopabhogÅ snÃtÃnulipto 'vadÃtavastraprÃv­to vividhair bhÆ«aïair alaæk­ta÷ Óobhate, tadyathà har«air và keyÆrair vÃÇgulimudrikayà và jÃtarÆparajatamÃlayà và / evam eva sa ebhir vividhai÷ ÓramaïÃlaækÃrair guïair alaæk­to bhÃsate tapati virocate / tasmÃc chramaïÃlaækÃra ity ucyate / ayam ucyate ÓramaïÃlaækÃra÷ // (#<Ábh I 296>#) // uddÃnam // ÓrÃddhÃÓaÂho 'lpÃbÃdhavÅryaæ praj¤Ãlpecchatà saætu«Âi÷ / supo«atà subharatà dhutaprÃsÃdikamÃtratà / satpuru«a÷ paï¬italiÇgaæ ca k«Ãnti÷ sauratyapeÓalà // [1] syÃd Ãtmaparasaæpatticchanda÷ ÓÅlendriyas tathà / bhojanaæ caiva jÃgaryà saæprajÃnadvihÃrità // [2] tathà kalyÃïamitra÷ saddharmaÓravaïacintanà / anantarÃyas tyÃgaÓ ca alaækÃreïa paÓcima÷ // [3] laukikaæ caiva vairÃgyaæ tathà lokottareïa ca / tayoÓ caiva hi saæbhÃro bhÆmir nai«kramyasaæj¤ità // [4] // yogÃcÃrabhÆmau ÓrÃvakabhÆmisaæg­hÅtÃyÃæ prathamaæ yogasthÃnam // (#<Ábh II 2>#) (II)-A-I Ms.66a2L, Sh.169-1, W.83-13, P.80a2, D.67a4, N.70b2, Co.71b2, Ch.424a1 tatra kati pudgalà ye 'syÃæ nai«kramyabhÆmau yathÃdeÓitÃyÃæ yathÃparikÅrtitÃyÃæ ni«krÃmanti / kathaæ ca pudgalÃnÃæ vyavasthÃnaæ bhavati / katamad Ãlambanam / katamo 'vavÃda÷ / katamà Óik«Ã / katame Óik«Ãnulomikà dharmÃ÷ / katamo yogabhraæÓa÷ / katame yogÃ÷ / katamo manaskÃra÷ / katamad yogakaraïÅyam / kati yogÃcÃrÃ÷ / katamà yogabhÃvanà / katamad bhÃvanÃphalam / kati pudgalaparyÃyÃ÷ / kati mÃrÃ÷ / kati mÃrakarmÃïi / katham Ãrambho viphalo bhavati // (II)-A-II-1-a Ms.66a3R, Sh.169-14, W.84-1, P.80a7, D.67a7, N.70b5, Co.71b7, Ch.424a17 tatra pudgalà a«ÂÃviæÓati÷ / katame '«ÂÃviæÓati÷ / tadyathà m­dvindriya÷ / tÅk«ïendriya÷ / utsadarÃga÷ / utsadadve«a÷ / utsadamoha÷ / utsadamÃna÷ / utsadavitarka÷ / samaprÃpta÷ / mandarajaskajÃtÅya÷ / pratipannaka÷ / phalastha÷ / ÓraddhÃnusÃrÅ / dharmÃnusÃrÅ / ÓraddhÃdhimukta÷ / d­«ÂiprÃpta÷ / kÃyasÃk«Å / saptak­dbhavaparama÷ / kulaækula÷ / ekavÅcika÷ / antarÃparinirvÃyÅ / upapadyaparinirvÃyÅ / anabhisaæskÃraparinirvÃyÅ / sÃbhisaæskÃraparinirvÃyÅ / Ærdhvaæsrotà / (#<Ábh II 4>#) samayavimukta÷ / akopyadharmà / praj¤Ãvimukta÷ / ubhayatobhÃgavimuktaÓ ceti // (II)-A-II-1-a-(1) Ms.66a5M, Sh.170-7, P.80b4, D.67b4, N.71a2, Co.72a4, Ch.424a25 tatra m­dvindriya÷ pudgala÷ katama÷ / yasya pudgalasya m­dÆnÅndriyÃïi dhandhavÃhÅni mandavÃhÅni j¤eye vastunÅti pÆrvavat / sa punar dvividho veditavya÷ / Ãdita eva m­dvindriyagotro paribhÃvitendriyaÓ ca // (II)-A-II-1-a-(2) Ms.66a6L, Sh.170-12, P.80b6, D.67b5, N.71a3, Co.72a5, Ch.424a28 tÅk«ïendriya÷ pudgala÷ katama÷ / yasya pudgalasya tÅk«ïÃnÅndriyÃïy adhandhavÃhÅni bhavanty amandavÃhÅni j¤eye vastunÅti pÆrvavat / sa punar dvividho veditavya÷ / Ãdita eva tÅk«ïendriyagotra÷ paribhÃvitendriyaÓ ca // (II)-A-II-1-a-(3) Ms.66a6R, Sh.170-17, P.80b7, D.67b6, N.71a5, Co.72a6, Ch.424b4 rÃgotsada÷ pudgala÷ katama÷ / yena pudgalena pÆrvam anyÃsu jÃti«u rÃga Ãsevito bhÃvito bahulÅk­ta÷, sa tena hetunà tena pratyayenaitarhi ra¤janÅye vastuni tÅvrarÃgaÓ ca bhavaty ÃyatarÃgaÓ ca / ayam ucyate rÃgotsada÷ pudgala÷ // (II)-A-II-1-a-(4) Ms.66a7M, Sh.171-1, P.81a1, D.67b7, N.71a6, Co.72b1, Ch.424b8 dve«otsada÷ pudgala÷ katama÷ / yena pudgalena dve«a÷ pÆrvam anyÃsu (#<Ábh II 6>#) jÃti«v Ãsevito bhÃvito bahulÅk­ta÷, tena ca hetunà tena pratyayenaitarhi dve«aïÅye vastuni tÅvradve«aÓ ca bhavaty Ãyatadve«aÓ ca / ayam ucyate dve«otsada÷ pudgala÷ // (II)-A-II-1-a-(5) Ms.66a8L, Sh.171-6, P.81a3, D.68a1, N.71a7, Co.72b2, Ch.424b11 mohotsada÷ pudgala÷ katama÷ / yena pudgalena pÆrvam anyÃsu jÃti«u moha Ãsevito bhÃvito bahulÅk­ta÷, tena ca hetunà tena pratyayenaitarhi mohanÅye vastuni tÅvramohaÓ ca bhavaty ÃyatamohaÓ ca / ayam ucyate mohotsada÷ pudgala÷ // (II)-A-II-1-a-(6) Ms.66b1L, Sh.171-11, P.81a5, D.68a3, N.71b2, Co.72b3, Ch.424b15 mÃnotsada÷ pudgala÷ katama÷ / yena pudgalena pÆrvam anyÃsu jÃti«u mÃna Ãsevito bhÃvito bahulÅk­ta÷, tena ca hetunà tena ca pratyayenaitarhi mananÅye vastuni tÅvramÃnaÓ ca bhavaty ÃyatamÃnaÓ ca / ayam ucyate mÃnotsada÷ pudgala÷// (II)-A-II-1-a-(7) Ms.66b1R, Sh.171-16, P.81a7, D.68a4, N.71b3, Co.72b4, Ch.424b18 vitarkotsada÷ pudgala÷ katama÷ / yena pudgalena pÆrvam anyÃsu jÃti«u vitarka Ãsevito bhÃvito bahulÅk­ta÷, tena ca hetunà tenaiva pratyayenaitarhi vitarkasthÃnÅye vastuni tÅvravitarkaÓ ca bhavaty ÃyatavitarkaÓ ca / ayam ucyate vitarkotsada÷ pudgala÷ // (#<Ábh II 8>#) (II)-A-II-1-a-(8) Ms.66b2R, Sh.171-21, P.81b1, D.68a5, N.71b4, Co.72b6, Ch.424b22 samaprÃpta÷ pudgala÷ katama÷ / yena pudgalena pÆrvam anyÃsu jÃti«u rÃgo dve«o moho mÃno vitarko nÃsevito bhÃvito bahulÅk­ta÷ / na caite dharmà ÃdÅnavato d­«Âà vidÆ«itÃ÷ saætÅritÃ÷ / sa tena hetunà tena pratyayena ra¤janÅye và vastuni dve«aïÅye mohanÅye manyanÅye vitarkanÅye na tÅvrarÃgo bhavati nÃpy ÃyatarÃga÷ / na cÃsya na samudÃcarati rÃgo yaduta tena vastuna / yathà rÃga evaæ dve«o moho mÃno vitarka÷ / ayam ucyate samaprÃpta÷ pudgala÷ // (II)-A-II-1-a-(9) Ms.66b4L, Sh.172-8, P.81b5, D.68b2, N.72a1, Co.73a2, Ch.424b29 mandarajaska÷ pudgala÷ katama÷ / yena pudgalena pÆrvam anyÃsu jÃti«u na rÃga Ãsevito bhÃvito bahulÅk­ta÷ / ÃdÅnavataÓ ca bahulaæ d­«Âo bhavati vidÆ«ita÷ saætÅrita÷ / sa tena hetunà tena pratyayenaitarhi ra¤janÅye vastuni samavahite saæmukhÅbhÆte 'dhimÃtre pracura ulbaïe dhandhaæ rÃgam utpÃdayati / madhye parÅtte naivotpÃdayati / yathà rÃga evaæ dve«o moho mÃno vitarko veditavya÷ / ayam ucyate mandarajaska÷ pudgala÷ // (#<Ábh II 10>#) (II)-A-II-1-a-(10) Ms.66b5R, Sh.172-17, P.82a1, D.68b4, N.72a3, Co.73a5, Ch.424c5 pratipannaka÷ pudgala÷ katama÷ / Ãha / pratipannakÃ÷ pudgalÃÓ catvÃra÷ / katame catvÃra÷ / tadyathà srota-Ãpattiphalapratipannaka÷, sak­dÃgÃmiphalapratipannaka÷, anÃgÃmiphalapratipannaka÷, arhattvaphalapratipannakaÓ ca / ayam ucyate pratipannaka÷ pudgala÷ // (II)-A-II-1-a-(11) Ms.66b6R, Sh.173-2, P.82a3, D.68b5, N.72a5, Co.73a6, Ch.424c8 phalastha÷ pudgala÷ katama÷ / Ãha / srota-Ãpanna÷, sak­dÃgÃmÅ, anÃgÃmÅ, arhan / ayam ucyate phalastha÷ pudgala÷ // (II)-A-II-1-a-(12) Ms.66b7L, Sh.175-1, P.82a5, D.68b7, N.72a6, Co.73b1, Ch.424c11 ÓraddhÃnusÃrÅ pudgala÷ katama÷ / ya÷ pudgala÷ parato 'vavÃdÃnuÓÃsanÅæ parye«ate / tadbalena ca pratipadyate yaduta phalasyÃdhigamÃya / no tÆdg­hÅte«u dharme«u paryavÃpte«u cintite«u tulite«ÆpaparÅk«ite«u svayam eva Óakto bhavati pratibalas tÃn dharmÃn bhÃvanÃkÃreïÃnusartum / nÃnyatra pudgalÃnusÃriïyà Óraddhayà pratipadyate / tasmÃc chraddhÃnusÃrÅty ucyate // (II)-A-II-1-a-(13) Ms.66b8M, Sh.175-8, P.82a8, D.69a2, N.72b1, Co.73b3, Ch.424c16 dharmÃnusÃrÅ pudgala÷ katama÷ / ya÷ pudgalo yathÃÓrute«u dharme«u paryavÃpte«u cintite«u tulite«ÆpaparÅk«ite«u svayam eva Óakto bhavati pratibalas tÃn dharmÃn bhÃvanÃkÃreïÃnusartum / no tu parato 'vavÃdÃnuÓÃsanÅæ parye«ate, yaduta phalasyÃdhigamÃya / ayam ucyate dharmÃnusÃrÅ pudgala÷ // (#<Ábh II 12>#) (II)-A-II-1-a-(14) Ms.67a1M, Sh.175-14, P.82b2, D.69a3, N.72b3, Co.73b4, Ch.424c20 ÓraddhÃdhimukta÷ pudgala÷ katama÷ / Ãha / sa eva ÓraddhÃnusÃrÅ pudgalo yasmin samaye ÓrÃmaïyaphalam adhigacchati sparÓayati sÃk«Ãtkaroti parato 'vavÃdÃnuÓÃsanÅm Ãgamya, tasmin samaye ÓraddhÃdhimukta ity ucyate // (II)-A-II-1-a-(15) Ms.67a2L, Sh.176-4, P.82b4, D.69a4, N.72b4, Co.73b6, Ch.424c23 d­«ÂiprÃpta÷ pudgala÷ katama÷ / Ãha / sa eva dharmÃnusÃrÅ pudgalo yasmin samaye ÓrÃmaïyaphalam adhigacchati sparÓayati sÃk«Ãtkaroti parato nÃvavÃdÃnuÓÃsanÅm Ãgamya, tasmin samaye d­«ÂiprÃpta ity ucyate // (II)-A-II-1-a-(16) Ms.67a2R, Sh.177-3, P.82b5, D.69a5, N.72b5, Co.73b7, Ch.424c25 kÃyasÃk«Å pudgala÷ katama÷ / yo 'yaæ pudgalo 'nulomapratilomam a«Âau vimok«Ãn samÃpadyate vyutti«Âhate ca / kÃyena ca sÃk«Ãtk­tya bahulaæ viharati / na ca sarveïa sarvam Ãsravak«ayam anuprÃpnoti / ayam ucyate kÃyasÃk«Å pudgala÷ // (II)-A-II-1-a-(17) Ms.67a3M, Sh.177-8, W.84-25, P.82b7, D.69a7, N.72b7, Co.74a1, Ch.424c27 saptak­dbhavaparama÷ pudgala÷ katama÷ / yo 'yaæ pudgalas trayÃïÃm saæyojanÃnÃæ prahÃïÃt satkÃyad­«Âe÷ ÓÅlavrataparÃmarÓasya vicikitsÃyÃ÷ srota-Ãpanno bhavati / avinipÃtadharmà niyata÷ saæbodhiparÃyaïa÷ saptak­dbhavaparama÷ saptak­tvo devÃæÓ ca manu«yÃæÓ ca saædhÃvya saæs­tya du÷khasyÃntaæ karoti / ayam ucyate saptak­dbhavaparama÷ pudgala÷ // (#<Ábh II 14>#) (II)-A-II-1-a-(18) Ms.67a4M, Sh.178-1, P.83a2, D.69b2, N.73a2, Co.74a3, Ch.425a2 kulaækula÷ pudgala÷ katama÷ / [smras pa / rigs nas rigs su skye ba ni g¤is te / lha'i rigs nas rigs su skye ba daÇ / mi'i rigs nas rigs su skye ba'o // de la lha'i rigs nas rigs su skye ba ni / lha rnams kyi rigs nas rigs su mtshams sbyar 'ziÇ / 'khor nas sdug bsÇal mthar byed pa gaÇ yin pa'o / de la mi'i rigs nas rigs su skye ba ni / mi rnams kyi rigs nas rigs su mtshams sbyar 'ziÇ / 'khor nas sdug bsÇal mthar byed pa gaÇ yin pa ste] / ubhÃv api srota-Ãpannau pudgalau veditavyau // (II)-A-II-1-a-(19) Ms.67a4R, Sh.178-3, P.83a5, D.69b4, N.73a4, Co.74a6, Ch.425a6 tatraikavÅcika÷ pudgala÷ katama÷ / yasya sak­dÃgÃmina÷ pudgalasyÃnÃgÃmiphalapratipannakasya kÃmÃvacarÃïÃæ kleÓÃnÃm adhimÃtramadhyakleÓÃ÷ prahÅïà bhavanti / m­dukÃÓ caike 'vaÓi«Âà bhavanti / sak­c ca kÃmÃvacaradevabhavam abhinirvartya tatraiva parinirvÃti / na puna÷ sak­d ÃgacchatÅmaæ lokam / ayam ucyata ekavÅcika÷ pudgala÷ // (II)-A-II-1-a-(20) Ms.67a5R, Sh.178-10, P.83a7, D.69b5, N.73a6, Co.74a7, Ch.425a11 antarÃparinirvÃyÅ pudgala÷ katama÷ / Ãha / antarÃparinirvÃyiïa÷ pudgalÃs traya÷ / eko 'ntarÃparinirvÃyÅ pudgalaÓ cyutamÃtra evÃntarÃbhavÃbhinirv­ttikÃle 'ntarÃbhavam abhinirvartayati / abhinirv­tte samakÃlam eva parinirvÃti / tadyathà parÅtta÷ ÓakalikÃgnir utpanna eva parinirvÃti / (#<Ábh II 16>#) dvitÅyo 'ntarÃparinirvÃyÅ pudgalo 'ntarÃbhavam abhinirvartayati / abhinirv­tte 'ntarÃbhave tatrastha eva kÃlÃntareïa parinirvÃti / no tu yenopapattibhavas tenÃdyÃpy upanato bhavati / tadyathÃ, ayogu¬ÃnÃæ vÃya÷sthÃlÃnÃæ và dÅptÃgnisaæprataptÃnÃm ayoghanair hanyamÃnÃnÃm aya÷prapÃÂikotpataty eva parinirvÃti / t­tÅyo 'ntarÃparinirvÃyÅ pudgalo 'ntarÃbhavam abhinirvartya yenopapattibhavas tenopanamati / upanataÓ ca punar anupapanna eva parinirvÃti / tadyathÃyasprapÃÂikotpatya p­thivyÃm apatitaiva parinirvÃti / ta ime trayo 'ntarÃparinirvÃyiïa÷ pudgalà ekadhyam abhisaæk«ipyÃntarÃparinirvÃyÅ pudgala ity ucyate // (II)-A-II-1-a-(21) Ms.67b2M, Sh.180-13, P.83b7, D.70a4, N.73b5, Co.74b6, Ch.425a22 upapadyaparinirvÃyÅ pudgala÷ katama÷ / ya upapannamÃtra eva parinirvÃti / ayam ucyata upapadyaparinirvÃyÅ pudgala÷ // (II)-A-II-1-a-(22) Ms.67b2R, Sh.180-15, P.84a1, D.70a5, N.73b6, Co.74b7, Ch.425a24 anabhisaæskÃraparinirvÃyÅ pudgala÷ katama÷ / 13) yo 'nabhisaæskÃreïÃprayatnenÃkhedena mÃrgaæ saæmukhÅk­tya tatropapanna÷ parinirvÃti / ayam ucyate 'nabhisaæskÃraparinirvÃyÅ pudgala÷ // (#<Ábh II 18>#) (II)-A-II-1-a-(23) Ms.67b3L, Sh.181-3, P.84a2, D.70a6, N.73b7, Co. 75a1, Ch.425a27 sÃbhisaæskÃraparinirvÃyÅ pudgala÷ katama÷ / yo 'bhisaæskÃreïa prayatnena khedena mÃrgaæ saæmukhÅk­tya tatropapanna÷ parinirvÃti / ayam ucyate sÃbhisaæskÃraparinirvÃyÅ pudgala÷ // (II)-A-II-1-a-(24) Ms.67b3R, Sh.181-7, P.84a4, D.70a7, N.74a1, Co. 75a3, Ch.425a29 ÆrdhvaæsrotÃ÷ pudgala÷ katama÷ / ya÷ pudgalo 'nÃgÃmÅ prathame dhyÃna upapanna÷ sa na tatrastha eva parinirvÃti / api tu tasmÃc cyavitvottarottaram upapattyÃyatanam abhinirvartayan yÃvad akani«ÂhÃn và devÃn gacchati, naivasaæj¤ÃnÃsaæj¤Ãyatanaæ và / ayam ucyata ÆrdhvaæsrotÃh pudgala÷ // (II)-A-II-1-a-(25) Ms.67b4R, Sh.182-6, P.84a6, D.70b2, N.74a3, Co. 75a4, Ch.425b5 samayavimukta÷ pudgala÷ katama÷ / yo m­dvindriyagotra÷ pudgalo laukikebhyo d­«ÂadharmasukhavihÃrebhya÷ parihÅyate / cetayati và maraïÃya / anurak«ate và vimuktim / atyarthÃpramÃdacaryÃm anuyukto bhavati, yadutaitÃm evÃparihÃïim adhipatiæ k­tvà / tanmÃtro vÃsya kuÓalapak«o bhavati, no tu te«Ãæ te«Ãæ rÃtriædivasÃnÃæ k«aïalavamuhÆrtÃnÃm atyayÃd atyarthaæ viÓe«Ãya paraiti / yÃvan na tÅvram abhiyogaæ karoti / ayam ucyate samayavimukta÷ pudgala÷ // (#<Ábh II 20>#) (II)-A-II-1-a-(26) Ms.67b6L, Sh.183-1, P.84b2, D.70b4, N.74a6, Co. 75a7, Ch.425b11 akopyadharmà pudgala÷ katama÷ / etadviparyayeïÃkopyadharmà pudgalo veditavya÷ // (II)-A-II-1-a-(27) Ms.67b6M, Sh.183-3, P.84b3, D.70b5, N.74a6, Co. 75a7, Ch.425b12 praj¤Ãvimukta÷ pudgala÷ katama÷ / ya÷ pudgala÷ sarveïa sarvam Ãsravak«ayam anuprÃpnoti / no tv a«Âau vimok«Ãn kÃyena sÃk«Ãtk­tvopasaæpadya viharati / ayam ucyate praj¤Ãvimukta÷ pudgala÷ // (II)-A-II-1-a-(28) Ms.67b7L, Sh.183-7, P.84b4, D.70b6, N.74b1, Co.75b1, Ch.425b15 ubhayatobhÃgavimukta÷ pudgala÷ katama÷ / ya÷ pudgala÷ sarveïa sarvam Ãsravak«ayam anuprÃpnoti / a«Âau vimok«Ãn kÃyena sÃk«Ãtk­tvopasaæpadya viharati / tasya kleÓÃvaraïÃc ca cittaæ muktaæ bhavati, vimok«ÃvaraïÃc ca / ayam ucyata ubhayatobhÃgavimukta÷ pudgala÷ // (#<Ábh II 22>#) (II)-A-II-2-a Ms.68a1M, Sh.184-1, W.85-5, P.84b6, D.70b7, N.74b2, Co.75b3, Ch.425b20 pudgalavyavasthÃnaæ katamat / ekÃdaÓabhi÷ prabhedai÷ pudgalavyavasthÃnaæ veditavyam / katamair ekÃdaÓabhi÷ / tadyathà indriyaprabhedena, nikÃyaprabhedena, caritaprabhedena, praïidhÃnaprabhedena, pratipatprabhedena, mÃrgaphalaprabhedena, prayogaprabhedena, samÃpattiprabhedena, upapattiprabhedena, parihÃïiprabhedena, Ãvaraïaprabhedena ca // -II-2-a-(1) Ms.68a2L, Sh.184-7, P.85a1, D.71a2, N.74b4, Co.75b5, Ch.425b25 indriyaprabhedena tÃvat / m­dvindriyatÅk«ïendriyapudgalayor vyavasthÃnam // -II-2-a-(2) Ms.68a2L, Sh. 184-9, P.85a2, D.71a3, N.74b5, Co.75b5, Ch.425b27 nikÃyaprabhedena saptavidhaæ pudgalavyavasthÃnam / bhik«ur bhik«uïÅ Óik«amÃïà ÓrÃmaïera÷ ÓrÃmaïery upÃsaka upÃsikà ca // -II-2-a-(3) Ms.68a2M, Sh. 184-12, P.85a3, D.71a3, N.74b6, Co.75b6, Ch.425c1 tatra caritaprabhedena saptÃnÃæ pudgalÃnÃæ vyavasthÃnam / yo 'yaæ rÃgotsada÷ pudgala÷ sa rÃgacarita÷ / yo dve«otsada÷ sa dve«acarita÷ / yo mohotsada÷ sa mohacarita÷ / yo mÃnotsada÷ sa mÃnacarita÷ / yo vitarkotsada÷ sa vitarkacarita÷ / ya÷ samaprÃpta÷ sa samabhÃgacarita÷ / (#<Ábh II 24>#) yo mandarajaska÷ sa mandacarito veditavya÷ // -II-2-a-(3)-i Ms.68a3M, Sh.185-1, P.85a6, D.71a5, N.75a1, Co.76a1, Ch.425c8 tatra rÃgacaritasya pudgalasya katamÃni liÇgÃni / iha rÃgacarita÷ pudgala÷ parÅtte sarvanihÅne ra¤janÅye vastuni ghanam adhimÃtraæ rÃgaparyavasthÃnam utpÃdayati / ka÷ punar vÃdo madhyapraïÅte / tac ca punà rÃgaparyavasthÃnaæ saætatyà cirakÃlam avasthÃpayati / dÅrghakÃlam anubaddho bhavati / tena paryavasthÃnena ra¤janÅyair dharmair abhibhÆyate / no tu Óaknoti ra¤janÅyÃn dharmÃn abhibhavitum / snigdhendriyaÓ ca bhavaty akharendriya÷, akarkaÓendriya÷, aparu«endriya÷ / nÃtyarthaæ pare«Ãæ viheÂhanajÃtÅyo yaduta kÃyena vÃcà durvivejyaÓ ca bhavati du÷saævejyaÓ ca / hÅnÃdhimuktikaÓ ca bhavati / d­¬hakarmÃnta÷ / sthirakarmÃnta÷ / d­¬havrata÷ / sthiravrata÷ / sahi«ïuÓ ca bhavaty upakaraïe«u pari«kÃre«u lolupajÃtÅyas tadgurukaÓ ca, saumanasyabahulaÓ ca bhavaty ÃnandÅbahulo vigatabh­kuÂir uttÃnamukhavarïa÷ smitapÆrvaægama÷ / ity evaæbhÃgÅyÃni rÃgacaritasya pudgalasya liÇgÃni veditavyÃni // -II-2-a-(3)-ii Ms.68a6L, Sh.185-17, P.85b6, D.71b4, N.75a6, Co.76a6, Ch.425c19 tatra dve«acaritasya pudgalasya liÇgÃni katamÃni / iha dve«acarita÷ pudgalo (#<Ábh II 26>#) dve«aïÅye vastuni parÅttena pratighavastunimittena ghanaæ prabhÆtaæ pratighaparyavasthÃnam utpÃdayati / ka÷ punar vÃdo madhyÃdhimÃtreïa / tasya ca pratighaparyavasthÃnasya dÅrghakÃlaæ saætatim avasthÃpayati / cirakÃlam anubaddho bhavati / pratighaparyavasthÃnena sa dve«aïÅyair dharmair abhibhÆyate / no tu dve«aïÅyÃn dharmä chaknoty abhibhavitum / rÆk«endriyaÓ ca bhavati / kharendriya÷ karkaÓendriya÷ paru«endriyaÓ ca bhavati / atyarthaæ ca pare«Ãæ viheÂhanajÃtÅyo bhavati yaduta kÃyena vÃcà / suvivejyaÓ ca bhavati susaævejya÷ / dhvÃÇk«o bhavati mukhara÷, pragalbha÷, anadhimuktibahula÷ / na d­¬hakarmanto na sthirakarmanto na d­¬havrato na sthiravrata÷ / daurmanasyabahulaÓ ca bhavaty upÃyÃsabahula÷ / ak«amo bhavaty asahi«ïu÷, vilomanajÃtÅya÷, apradak«iïagrÃhÅ du«pratyÃneyajÃtÅya÷, upanÃhabahula÷ / krÆrÃÓayaÓ caï¬aÓ ca bhavaty ÃdÃÓÅ pratyak«aravÃdÅ so 'lpamÃtram apy ukta÷ sann abhi«ajyate, kupyati, vyÃpadyate madgu÷ pratiti«Âhati kopaæ saæjanayati / vik­tabh­kuÂiÓ ca bhavati / anuttÃnamukhavarïa÷, parasaæpattidve«ÂÃ, År«yÃbahula÷ / ity evaæbhÃgÅyÃni dve«acaritasya pudgalasya liÇgÃni veditavyÃni // (#<Ábh II 28>#) -II-2-a-(3)-iii Ms.68b1R, Sh.186-16, P.86a7, D.72a3, N.75b6, Co.76b5, Ch.426a4 tatra katamÃni mohacaritasya pudgalasya liÇgÃni / iha mohacarita÷ pudgalo mohasthÃnÅye vastuni parÅtte ghanaæ prabhÆtaæ mohaparyavasthÃnam utpÃdayati / prÃg eva madhyÃdhimÃtre / dÅrghaæ ca kÃlaæ tasya mohaparyavasthÃnasya saætatim avasthÃpayati / tena ca anubaddho bhavati / sa mohanÅyair dharmair abhibhÆyate / no tu mohanÅyÃn dharmä chaknoty abhibhavitum / dhandhendriyaÓ ca bhavati / ja¬endriyaÓ ca bhavati, mandendriyaÓ ca ÓithilakÃyakarmÃnta÷, ÓithilavÃkkarmÃnta÷, duÓcintitacintÅ, durbhëitabhëÅ, du«k­takarmakÃrÅ, alaso 'nutthÃnasaæpanna÷, mandabhëÅ, durmedha÷, mu«itasm­ti÷, asaæprajÃnadvihÃrÅ, vÃmagrÃhÅ, durvivejya÷, du÷saævejya÷, hÅnÃdhimuktika÷ / ja¬a e¬amÆko hastasaævÃcika÷ / apratibala÷ subhëitadurbhëitÃnÃæ dharmÃïÃm artham Ãj¤Ãtum / pratyayahÃryaÓ ca bhavati parahÃrya÷ parapraïeya÷ / ity evaæbhÃgÅyÃni mohacaritasya pudgalasya liÇgÃni veditavyÃni // -II-2-a-(3)-iv Ms.68b4M, Sh.187-13, P.86b7, D.72b1, N.76a5, Co.77a4, Ch.426a16 tatra katamÃni mÃnacaritasya pudgalasya liÇgÃni / iha mÃnacarita÷ pudgalo mÃnasthÃnÅye vastuni parÅtte 'pi ghanaæ prabhÆtamæ mÃnaparyavasthÃnam utpÃdayati / ka÷ punar vÃdo madhyÃdhimÃtre / tasya ca mÃnaparyavasthÃnasya (#<Ábh II 30>#) dÅrghakÃlaæ saætatim avasthÃpayati / tena cÃnubaddho bhavati / sa mÃnasthÃnÅyair dharmair abhibhÆyate / no tu mÃnasthÃnÅyÃn dharmä chaknoty abhibhavitum / uddhatendriyaÓ ca bhavaty unnatendriyaÓ ca kÃyamaï¬anÃnuyogam anuyuktaÓ ca bhavati/ adhimÃtram unnatÃæ ca vÃcaæ bhëate nÃvanatÃm / mÃtÃpit­j¤ÃtigurusthÃnÅyÃnÃæ ca na kÃlena kÃlaæ yathÃnurÆpÃm apacitiæ kartà bhavati / stabdho bhavati, apraïatakÃyo nÃbhivÃdanavandanapratyutthÃnäjalisÃmÅcÅkarmaÓÅla÷ / ÃtmapragrÃhako bhavaty Ãtmotkar«aparapaæsaka÷ / lÃbhakÃma÷ satkÃrakÃma÷ kÅrtiÓabdaÓlokakÃma÷ / utplÃvanÃbhÃï¬o durvivejyaÓ ca bhavati du÷saævejya÷ / udÃrÃdhimuktiÓ ca bhavati / mandakÃruïya÷ / adhimÃtraæ cÃtmasattvajÅvapo«apuru«apudgalad­«Âimanyubahalo bhavati, upanÃhÅ ca / ity evaæbhÃgÅyÃni mÃnacaritasya pudgalasya liÇgÃni veditavyÃni // -II-2-a-(3)-v Ms.68b8R, Sh.188-15, P.87a7, D.72b7, N.76b4, Co.77b3, Ch.426b1 tatra katamÃni vitarkacaritasya pudgalasya liÇgÃni / iha vitarkacarita÷ pudgalo vitarkasthÃnÅye vastuni parÅtte 'pi ghanaæ prabhÆtaæ vitarkaparyavasthÃnam utpÃdayati / ka÷ punar vÃdo madhyÃdhimÃtre / tac ca paryavasthÃnaæ dÅrghakÃlam avasthÃpayati / tena cÃnubaddho (#<Ábh II 32>#) bhavati / sa vitarkasthÃnÅyair dharmair abhibhÆyate / no tu vitarkasthÃnÅyÃn dharmä chaknoty abhibhavitum / asthirendriyaÓ ca bhavati capalendriyaÓ ca¤calendriyo vyÃkulendriya÷ / tvaritakÃyakarmÃntas tvaritavÃkkarmÃnta÷ / durvivejyo du÷saævejya÷ / prapa¤cÃrÃma÷ prapa¤carata÷ / kÃÇk«Ãbahulo vicikitsÃbahula÷ / chandikaÓ ca bhavaty asthiravrato 'niÓcitavrata÷ / asthirakarmÃnto 'niÓcitakarmÃnta÷ / ÓaækÃbahula÷ pramu«itasm­ti÷ / vivekÃnabhirato vik«epabahula÷ / lokacitre«u chandarÃgÃnus­ta÷, dak«o 'nalasa utthÃnasaæpanna÷ / ity evaæbhÃgÅyÃni vitarkacaritasya pudgalasya liÇgÃni veditavyÃni / idaæ caritaprabhedena pudgalavyavasthÃnaæ veditavyam // -II-2-a-(4) Ms.69a3L, Sh.189-11, P.87b8, D.73a6, N.77a3, Co.78a2, Ch.426b14 tatra81 praïidhÃnaprabhedena pudgalavyavasthÃnam / asti pudgala÷ ÓrÃvakayÃne k­tapraïidhÃna÷, asti pratyekabuddhayÃne, asti mahÃyÃne / tatra yo 'yaæ pudgala÷ ÓrÃvakayÃne k­tapraïidhÃna÷ sa syÃc chrÃvakagotra÷, syÃt pratyekabuddhagotra÷, syÃn mahÃyÃnagotra÷ / tatra yo 'yaæ pudgala÷ pratyekÃyÃæ bodhau k­tapraïidhÃna÷ so 'pi syÃt pratyekabuddhagotra÷, syÃc chrÃvakagotra÷, syÃn mahÃyÃnagotra÷ / tatra yo 'yaæ pudgalo mahÃyÃne k­tapraïidhÃna÷ so 'pi syÃc chrÃvakagotra÷, syÃt pratyekabuddhagotra÷, syÃn mahÃyÃnagotra÷ / tatra yo 'yaæ ÓrÃvakagotra÷ pudgala÷ pratyekÃyÃæ bodhÃv anuttarÃyÃæ và samyaksaæbodhau k­tapraïidhÃna÷, sa ÓrÃvakagotratvÃd avaÓyam ante kÃle (#<Ábh II 34>#) tatpraïidhÃnaæ vyÃvartya ÓrÃvakayÃnapraïidhÃna evÃvati«Âhate / evaæ pratyekabuddhayÃnagotro mahÃyÃnagotro veditavya÷ / tatra bhavaty e«Ãæ pudgalÃnÃæ praïidhÃnasaæcÃra÷ praïidhÃnavyatikara÷ / no tu gotrasaæcÃra÷, gotravyatikara÷ / asmiæs tv arthe ÓrÃvakayÃnapraïidhÃnÃ÷ ÓrÃvakagotrÃÓ caite pudgalà veditavyÃ÷ / evaæ praïidhÃnaprabhedena pudgalavyavasthÃnaæ bhavati // -II-2-a-(5) Ms.69a6L, Sh.190-8, Choi.162-6, P.88b1, D.73b5, N.77b2, Co.78b1, Ch.426c2 kathaæ pratipatprabhedena pudgalavyavasthÃnaæ bhavati / e«Ãæ yathoddi«ÂÃnÃæ yathÃparikÅrtitÃnÃæ pudgalÃnÃæ catas­bhi÷ pratipadbhir niryÃïaæ bhavati / katamÃbhiÓ catas­bhi÷ / asti pratipad du÷khà dhandhÃbhij¤Ã/ asti pratipad du÷khà k«iprÃbhij¤Ã / asti pratipat sukhà dhandhÃbhij¤Ã / asti pratipat sukhà k«iprÃbhij¤Ã / tatra m­dvindriyasya pudgalasya mauladhyÃnÃlÃbhino yà pratipad iyam ucyate du÷khà dhandhÃbhij¤Ã / tatra tÅk«ïendriyasya pudgalasya mauladhyÃnÃlÃbhino yà pratipad iyam ucyate du÷khà k«iprÃbhij¤Ã / tatra m­dvindriyasya pudgalasya mauladhyÃnalÃbhino yà pratipad iyam ucyate sukhà dhandhÃbhij¤Ã / tatra tÅk«ïendriyasya pudgalasya mauladhyÃnalÃbhino yà pratipad iyam ucyate sukhà k«iprÃbhij¤Ã / evaæ pratipatprabhedena pudgalavyavasthÃnaæ veditavyam / -II-2-a-(6) Ms.69a8M, Sh.190-22, P.88b7, D.74a1, N.77b6, Co.78b5, Ch.426c13 tatra kathaæ mÃrgaphalaprabhedena pudgalavyavasthÃnaæ veditavyam / tadyathà caturïÃæ pratipannakÃnÃæ srota-Ãpattiphalapratipannakasya, sak­dÃgÃmiphalapratipannakasya, anÃgÃmiphalapratipannakasya, arhattvaphalapratipannakasya / (#<Ábh II 36>#) caturïÃæ ca phalasthÃnÃæ, srota-Ãpannasya, sak­dÃgÃmino, 'nÃgÃmino, 'rhataÓ ca / ye pratipannakamÃrge vartante te pratipannakÃs te«Ãæ pratipannakamÃrgeïa vyavasthÃnam / ye tatphalaÓrÃmaïyaphalavyavasthitÃs te«Ãæ mÃrgaphalavyavasthÃnam / evaæ mÃrgaphalaprabhedena pudgalavyavasthÃnaæ bhavati // -II-2-a-(7) Ms.69b1R, Sh.191-10, P.89a4, D.74a5, N.78a3, Co.79a2, Ch.426c22 kathaæ prayogaprabhedena pudgalavyavasthÃnaæ bhavati / tadyathà ÓraddhÃnusÃridharmÃnusÃriïà / no ya÷ pudgala÷ ÓraddhÃnusÃreïa prayukta÷ sa ÓraddhÃnusÃrÅ / yo dharme«u aparapratyayavinayÃnusÃreïa prayukta÷ sa dharmÃnusÃrÅ / evaæ prayogaprabhedena pudgalavyavasthÃnaæ bhavati // -II-2-a-(8) Ms.69b2R, Sh.191-15, P.89a6, D.74a7, N.78a5, Co.79a3, Ch.426c27 tatra katham samÃpattiprabhedena pudgalavyavasthÃnaæ bhavati / tadyathà kÃyasÃk«y a«Âau vimok«Ãn kÃyena sÃk«Ãtk­tvopasaæpadya viharati / na ca sarveïa sarvam Ãsravak«ayam anuprÃpto bhavati / rÆpÅ rÆpÃïi paÓyati / adhyÃtmam arÆpasaæj¤Å bahirdhà rÆpÃïi paÓyati / Óubhaæ vimok«aæ (#<Ábh II 38>#) kÃyena sÃk«Ãtk­tvopasaæpadya viharati / akÃÓÃnantyÃyatanam, vij¤ snÃnantyÃyatanam, Ãki¤canyÃyatanam, naivasaæj¤ÃnÃsaæj¤Ãyatanam, )saæj¤Ãvedayitanirodham anulomapratilomaæ samÃpadyate ca, vyutti«Âhate ca / evaæ samÃpattiprabhedena pudgalavyavasthÃnaæ bhavati // -II-2-a-(9) Ms.69b4L, Sh.192-3, P.89b3, D.74b3, N.78b1, Co.79a7, Ch.427a6 katham upapattiprabhedena pudgalavyavasthÃnaæ bhavati / tadyathà saptak­dbhavaparamasya, kulaækulasya, ekavÅcikasya, antarÃparinirvÃyiïa÷, upapadyaparinirvÃyiïa÷, anabhisaæskÃraparinirvÃyiïa÷, sÃbhisaæskÃraparinirvÃyiïa÷, ÆrdhvaæsrotasaÓ ca / evam upapattiprabhedena pudgalavyavasthÃnaæ bhavati // -II-2-a-(10) Ms.69b5L, Sh.192-7, P.89b6, D.74b5, N.78b3, Co.79b2, Ch.427a10 kathaæ parihÃïiprabhedena pudgalavyavasthÃnaæ bhavati / tadyathà samayavimuktasyÃrhato yo bhavyo d­«ÂadharmasukhavihÃrebhya÷ parihÃïÃya / aparihÃïiprabhedena punar vyavasthÃnam / akopyadharmakasyÃrhato yo na bhavyo d­«ÂadharmasukhavihÃrebhya÷ parihÃïÃya / evam aparihÃïiprabhedena pudgalavyavasthÃnaæ bhavati // -II-2-a-(11) Ms.69b6L, Sh.192-13, P.90a1, D.74b7, N.78b5, Co.79b4, Ch.427a14 tatra katham Ãvaraïaprabhedena pudgalavyavasthÃnaæ bhavati / tadyathà praj¤ÃvimuktasyobhayatobhÃgavimuktasyÃrhata÷ / tatra praj¤Ãvimukto 'rhan kleÓÃvaraïavimukta÷, na samÃpattyÃvaraïÃt / ubhayatobhÃgavimuktas tv arhan kleÓÃvaraïÃc ca vimukta÷ samÃpattyÃvaraïÃc ca / tasmÃd ubhayatobhÃgavimukta (#<Ábh II 40>#) ity ucyate / evam Ãvaraïaprabhedena pudgalavyavasthÃnaæ bhavati // -II-2-b Ms.69b7L, Sh.192-19, P.90a4, D.75a2, N.79a1, Co.79b6, Ch.427a20 ebhi÷ prabhedair yathoddi«Âair yathoddi«ÂÃnÃæ pudgalÃnÃæ yathÃkramaæ vyavasthÃnaæ veditavyam // (#<Ábh II 42>#) (II)-A-II-3 Ms.69b7M, Sh.192-21, Sa.4-2, W.86-1, P.90a5, D.75a3, N.79a2, Co.79b7, Ch.427a22 tatrÃlambanaæ katamat / Ãha / catvÃry ÃlambanavastÆni / katamÃni catvÃri / vyÃpy Ãlambanam, caritaviÓodhanam Ãlambanam, kauÓalyÃlambanam, kleÓaviÓodhanaæ cÃlambanam // -II-3-a-(1) Ms.69b7R, Sh.193-4, Sa.4-6, P.90a6, D.75a4, N.79a3, Co.80a1, Ch.427a24 tatra vyÃpy Ãlambanaæ katamat / Ãha / tad api caturvidham / tadyathà avikalpaæ pratibimbam, nirvikalpaæ pratibimbaæ, vastuparyantatÃ, kÃryaparini«pattiÓ ca // -II-3-a-(1)-i Ms.69b8M, Sh.193-7, Sa.4-10, P.90a8, D.75a5, N.79a4, Co.80a2, Ch.427a27 tatra savikalpaæ pratibimbaæ katamat / yathÃpÅhaikatya÷ saddharmaÓravaïaæ vÃvavÃdÃnuÓÃsanÅæ và niÓritya, d­«Âaæ vÃ, Órutaæ vÃ, parikalpitaæ vopÃdÃya j¤eyavastusabhÃgaæ pratibimbam samÃhitabhÆmikair vipaÓyanÃkÃrair vipaÓyati, vicinoti, pravicinoti, parivitarkayati, parimÅmÃæsÃæ Ãpadyate / tatra j¤eyaæ vastu / tadyathÃÓubhà vÃ, maitrÅ vÃ, idaæpratyayatÃpratÅtyasamutpÃdo vÃ, dhÃtuprabhedo vÃ, ÃnÃpÃnasm­tir vÃ, skandhakauÓalyaæ vÃ, dhÃtukauÓalyam ÃyatanakauÓalyaæ, pratÅtyasamutpÃdakauÓalyaæ, sthÃnÃsthÃnakauÓalyam, adhobhÆmÅnÃm audÃrikatvaæ, uparibhÆmÅnÃæ ÓÃntatvaæ, du÷khasatyam, samudayasatyaæ, nirodhasatyaæ, mÃrgasatyam / idam ucyate j¤eyaæ vastu / tasyÃsya j¤eyavastuno 'vavÃdÃnuÓÃsanÅæ vÃgamya, saddharmaÓravaïam vÃ, tanniÓrayeïa samÃhitabhÆmikaæ manaskÃraæ saæmukhÅk­tya, tÃn eva dharmÃn (#<Ábh II 44>#) adhimucyate tad eva j¤eyaæ vastv adhimucyate / tasya tasmin samaye pratyak«ÃnubhÃvika ivÃdhimok«a÷ pravartate j¤eyavastuni / na taj j¤eyaæ vastu pratyak«ÅbhÆtaæ bhavati samavahitaæ saæmukhÅbhÆtam / na ca punar anyat tajjÃtÅyaæ dravyam / api tv adhimok«Ãnubhava÷ sa tÃd­Óo manaskÃrÃnubhava÷ samÃhitabhÆmika÷, yena tasya j¤eyasya vastuno 'nusad­Óaæ tad bhavati pratibhÃsam / yena tad ucyate j¤eyavastusabhÃgaæ pratibimbam iti / yad ayaæ yogÅ santÅrayaæs tasmin prak­te j¤eye vastuni parÅk«ye guïado«ÃvadhÃraïaæ karoti / idam ucyate savikalpaæ pratibimbam // -II-3-a-(1)-ii Ms.70a4L, Sh. 194-21, Sa.6-4, W.86-9, P.91a4, D.75b5, N.79b5, Co.80b3, Ch.427b15 nirvikalpaæ pratibimbaæ katamat / ihÃyaæ yogÅ pratibimnanimittam udg­hya na punar vipaÓyati, vicinoti, prativicinoti, parivitarkayati, parimÅmÃæsÃm Ãpadyate / api tu tad evÃlambanam amukto ÓamathÃkÃreïa tac cittaæ Óamayati / yaduta navÃkÃrayà cittasthityÃdhyÃtmam eva cittaæ sthÃpayati, saæsthÃpayati, avasthÃpayati, upasthÃpayati, damayati, Óamayati, vyupaÓamayati, ekotÅkaroti, samÃdhatte / tasya tasmin samaye nirvikalpaæ (#<Ábh II 46>#) tat pratibimbam Ãlambanaæ bhavati / yatrÃsÃv ekÃæÓenaikÃgrÃæ sm­tim avasthÃpayati, tad Ãlambanam / no tu vipaÓyati, vicinoti, prativicinoti, parivitarkayati, parimÅmÃæsÃm Ãpadyate / tac ca pratibimbaæ pratibimbam ity ucyate / [tiÇ Çe 'dzin gyi mtshan ma daÇ / tiÇ Çe 'dzin gyi spyod yul gyi yul daÇ / tiÇ Çe 'dzin gyi thabs daÇ / tiÇ Çe 'dzin gyi sgo daÇ / yid la byed pa'i rten daÇ / naÇ du rnam par rtog pa'i lus daÇ / snaÇ br¤an 'zes kyaÇ bya ste] / itÅmÃni tasya j¤eyavastusabhÃgasya pratibimbasya paryÃyanÃmÃni veditavyÃni // -II-3-a-(1)-iii Ms.70a6L, Sh.195-13, Sa.7-6, P.91b3, D.76a3, N.80a3, Co,81a1, Ch.427b28 vastuparyantatà katamà / yÃlambanasya yÃvadbhÃvikatà yathÃvadbhÃvikatà ca / tatra yÃvadbhÃvikatà katamà / yasmÃt pareïa nÃsti rÆpaskandho vÃ, vedanÃskandho vÃ, saæj¤Ãskandho vÃ, saæskÃraskandho vÃ, vij¤Ãnaskandho veti sarvasaæsk­tavastusaægraha÷ pa¤cabhir dharmai÷ / sarvadharmasaægraho dhÃtubhir Ãyatanai÷ sarvaj¤eyavastusaægrahaÓ cÃryasatyai÷ / iyam ucyate yÃvadbhÃvikatà / tatra yathÃvadbhÃvikatà katamà / yÃlambanasya bhÆtatà tathatà / catas­bhir yuktibhir yuktyupetatà / yadutÃpek«ÃyuktyÃ, kÃryakÃraïayuktyÃ, upapattisÃdhanayuktyÃ, dharmatÃyuktyà ca / iti yà cÃlambanasya yÃvadbhÃvikatà yà ca (#<Ábh II 48>#) yathÃvadbhÃvikatà tad ekadhyam abhisaæk«ipya vastuparyantatety ucyate // -II-3-a-(1)-iv Ms.70b1R, Sh.196-12, Sa.8-8, P.92a1, D.76a7, N.80b1, Co.81a5, Ch.427c8 tatra kÃryaparini«patti÷ katamà / yad asya yogina ÃsevanÃnvayÃd bhÃvanÃnvayÃd bahulÅkÃrÃnvayÃc chamathavipaÓyanÃyà yah pratibimbÃlambano manaskÃra÷ sa paripÆryate / tatparipÆryÃÓ cÃÓraya÷ parivartate / sarvadau«ÂhulyÃni ca pratipraÓrabhyante / ÃÓrayapariv­tteÓ ca pratibimbam atikramya tasminn eva j¤eye vastuni nirvikalpaæ pratyak«aæ j¤ÃnadarÓanam utpadyate / prathamadhyÃnasamÃpattu÷ prathamadhyÃnalÃbhina÷ prathamadhyÃnagocare, dvitÅyat­tÅyacaturthadhyÃnasamÃpattuÓ caturthadhyÃnalÃbhinaÓ caturthadhyÃnagocare, ÃkÃÓÃnantyÃyatanavij¤ÃnÃnantyÃyatanÃki¤canyÃyatananaivasaæj¤ÃnÃsaæj¤ÃyatanasamÃpattus taIIÃbhinas tadgocare / iyam ucyate kÃryaparini«patti÷ // tÃny etÃni bhavanti catvÃry ÃlambanavastÆni sarvatragÃni sarve«v Ãlambane«v anugatÃni / atÅtÃnÃgatapratyutpannai÷ samyaksambuddhair deÓitÃni / tenaitad vyÃpy Ãlambanam ity ucyate / api caitad Ãlambanam Óamathapak«yaæ vipaÓyanÃpak«yaæ sarvavastukam bhÆtavastukaæ, hetuphalavastukaæ ca / tena tad vyÃpÅty ucyate / yat tÃvad t Ãha "savikalpaæ pratibimbam" itÅdam atra vipaÓyanapak«yasya / yat punar Ãha "nirvikalpaæ pratibimbam" itÅdam atra Óamathapak«yasya / yat punar Ãha "vastuparyantate" tÅdam atra sarvavastukatÃyà bhÆtavastukatÃyÃÓ ca / yad Ãha "kÃryaparini«pattir" itÅdam atra hetuphalasaæbandhasya // (#<Ábh II 50>#) -II-3-a-(2)-i Ms.70b5R, Sh.197-17, Sa.9-13, W.86-32, P.92b5, D.77a1, N.81a3, Co.81b7, Ch.427c27 yathoktaæ bhagavatÃyu«mantaæ revatam Ãrabhya / "evam anuÓrÆyate", Ãyu«mÃn revato bhagavantaæ praÓnam aprÃk«Åt / "kiyati, bhadanta, bhik«ur yogÅ yogÃcÃra Ãlambane cittam upanibadhnÃti. katamasminn Ãlambane cittam upanibadhnÃtÅ"ti / "kathaæ punar Ãlambane cittam upanibaddhaæ sÆpanibaddhaæ bhavati" // -II-3-a-(2)-ii-(a) Ms.70b6M, Sh. 198-4, Sa.10-4, W.'86-37, P.92b8, D.77a2, N.81a4, Co.82a2, Ch.428a3 bhagavÃn Ãha / "sÃdhu, sÃdhu, revata, sÃdhu khalu tvaæ revata, etam arthaæ p­cchasi / tena hi Ó­ïu sÃdhu ca su«Âhu ca manasikuru, bhëi«ye / iha, revata, bhik«ur yogÅ yogÃcÃraÓ caritaæ và viÓodhayitukÃma÷, kauÓalyaæ và kartukÃma÷, Ãsravebhyo và cittaæ vimocayitukÃma÷, anurÆpe cÃlambane cittam upanibadhnÃti, pratirÆpe ca samyag eva copanibadhnÃti, tatra cÃnirÃk­tadhyÃyÅ bhavati / katham anurÆpa Ãlambane cittam upanibadhnÃti / saced revata, bhik«ur yogÅ yogÃcÃro rÃgacarita eva sann aÓubhÃlambane cittam upanibadhnÃti / evam anurÆpa Ãlambane cittam upanibadhnÃti, dve«acarito và punar maitryÃm / mohacarito vedaæpratyayatÃpratÅtyasamutpÃde, mÃnacarito và dhÃtuprabhede / saced revata, sa bhik«ur yogÅ yogÃcÃro vitarkacarita eva sann ÃnÃpÃnasm­tau (#<Ábh II 52>#) cittam upanibadhnÃti / evaæ so 'nurÆpa Ãlambane cittam upanibadhnÃti / sacet sa revata, bhik«u÷ saæskÃrÃïÃæ svalak«aïe saæmÆdha ÃtmasattvajÅvajantupo«apudgalavastusaæmƬha÷ skandhakauÓalye cittam upanibadhnÃti / hetusaæmÆdho dhÃtukauÓalye, pratyayasaæmÆdha ÃyatanakauÓalye, anityadu÷khÃnÃtmasaæmƬha÷ pratÅtyasamutpÃdasthÃnÃsthÃnakauÓalye, kÃmadhÃtor và vairÃgyaæ kartukÃma÷, kÃmÃnÃm audÃrikatve rÆpÃïÃæ ÓÃntatve, rÆpebhyo và vairÃgyaæ kartukÃmo rÆpÃïÃm audÃrikatva ÃrÆpyaÓÃntatÃyÃæ ca cittam upanibadhnÃti / sarvatra và satkÃyÃn nirvettukÃma÷, vimoktukÃma÷, du÷khasatye samudayasatye, nirodhasatye, mÃrgasatye cittam upanibadhnÃti / evaæ hi, revata, bhik«ur yogÅ yogacÃro 'nurÆpa Ãlambane cittam upanibadhnÃti // -II-3-a-(2)-2-ii-(b) Ms.71a5M, Sh.199-(9), Sa.11-13, P.93b7, D.77b5, N.82a1, Co.82b5, Ch.428a28 kathaæ ca revata, bhik«ur yogÅ yogÃcÃra÷ pratirÆpa Ãlambane cittam upanibadhnÃti / iha revata, bhik«ur yad yad eva j¤eyaæ vastu vicetukÃmo bhavati, pravicetukÃma÷ parivitarkayitukÃma÷ parimÅmÃæsayitukÃma÷, tac ca tena pÆrvam eva d­«Âaæ và bhavati, Órutaæ và mataæ và vij¤Ãtaæ và / sa tad eva d­«Âam adhipatiæ k­tvà Órutaæ mataæ vij¤Ãtam adhipatiæ k­tvà samÃhitabhÆmikena manaskÃreïa manasikaroti / vikalpayaty adhimucyate / sa na tad eva j¤eyaæ vastu samavahitaæ saæmukhÅbhÆtaæ paÓyaty api tu tatpratirÆpakam asyotpadyate tatpratibhÃsaæ vÃ, j¤ÃnamÃtraæ vÃ, darÓanamÃtraæ vÃ, pratism­tamÃtraæ và yadÃlambanam ayaæ bhik«ur yogÅ yogÃcÃra÷ kÃlena kÃlaæ cittam saæÓamayati, kÃlena kÃlam adhipraj¤e dharmavipaÓyanÃyÃæ (#<Ábh II 54>#) yogaæ karoti / evaæ hi sa revata, bhik«ur yogÅ yogÃcÃra÷ pratirÆpa Ãlambane cittam upanibadhnÃti // -II-3-a-(2)-2-ii-(c) Ms.71a7R, Sh.199-(19), Sa.12-13, P.94a6, D.78a3, N.82a6, Co.83a3, Ch.428b10 kathaæ ca revata, bhik«ur yogÅ yogÃcÃra÷ samyag evÃlambane cittam upanibadhnÃti / saced ayaæ revata, bhik«ur yogÅ yogÃcÃra Ãlambane cittam upanibadhnÃti yÃvad anena j¤eyaæ j¤Ãtavyaæ bhavati, tac ca yathÃbhÆtam aviparÅtam / evaæ hi, revata, bhik«ur yogÅ yogÃcÃra÷ samyag evÃlambane cittam upanibadhnÃti // -II-3-a-(2)-2-ii-(d) Ms.71a8M, Sh.200-2, Sa.13-6, P.94b1, D.78a5, N.82b1, Co.83a5, Ch.428b15 kathaæ ca revata, bhik«ur yogÅ yogÃcÃro 'nirÃk­tadhyÃyÅ bhavati / sacet sa revata, bhik«ur yogÅ yogÃcÃra evam Ãlambane samyak prayujyamÃna÷ sÃtatyaprayogÅ ca bhavati satk­tyaprayogÅ ca kÃlena ca kÃlaæ Óamathanimittaæ bhÃvayati pragrahanimittam upek«Ãnimittam ÃsevanÃnvayÃd bhÃvanÃnvayÃd bahulÅkÃrÃnvayÃt sarvadau«ÂhulyÃnÃæ pratipraÓrabdher ÃÓrayapariÓuddhim anuprÃpnoti sparÓayati sÃk«Ãtkaroti / j¤eyavastupratyavek«atayà cÃlambanapariÓuddhiæ rÃgavirÃgÃc cittapariÓuddhim avidyÃvirÃgÃj j¤ÃnapariÓuddhim adhigacchati sparÓayati sÃk«Ãtkaroti / evaæ hi, sa revata, bhik«ur (#<Ábh II 56>#) yogÅ yogÃcÃro 'nirÃk­tadhyayÅ bhavati / yataÓ ca revata, bhik«ur asminn Ãlambane cittam upanibadhnÃti, evaæ cÃlambane cittam upanibadhnÃti, evam asya tac cittam Ãlambane sÆpanibaddhaæ bhavati" // -II-3-a-(3)-i Ms.71b2R, Sh.200-18, Sa.13-6, P.94b7, D.78b2, N.82b6, Co.83b3, Ch.428b27 tatra gÃthà / nimitte«u caran yogÅ sarvabhÆtÃrthavedaka÷ / bimbadhyÃyÅ sÃtatika÷ pÃriÓuddhiæ nigacchati // tatra yat tÃvad Ãha "nimitte«u caran yogÅ"ty anena tÃvac chamathanimitte pragrahanimitta upek«Ãnimitte satatakÃrità satk­tyakÃrità cÃkhyÃtà / yat punar Ãha "sarvabhÆtÃrthavedaka" ity anena vastuparyantatÃkhyÃtà / yat punar Ãha "bimbadhyÃyÅ sÃtatika" ity anena savikalpaæ nirvikalpaæ ca pratibimbam ÃkhyÃtam / yat punar Ãha "pÃriÓuddhiæ nigacchatÅ"ty anena kÃryaparini«pattir ÃkhyÃtà // punar api coktaæ bhagavatà / cittanimittasya kovida÷ pravivekasya ca vindate rasam / dhyÃyÅ nipaka÷ pratism­to bhuÇkte prÅtisukhaæ nirÃmi«am // tatra yat tÃvad Ãha "cittanimittasya kovida" ity anena savikalpaæ nirvikalpaæ ca pratibimbaæ nimittaÓabdenÃkhyÃtam, vastuparyantatà kovidaÓabdena / yat punar Ãha "pravivekasya ca vindate rasam" itya anenÃlambane samyak (#<Ábh II 58>#) prayuktasya prahÃïÃrÃmatà bhÃvanÃrÃmatà cÃkhyÃtà / yat punar Ãha "dhyÃyÅ nipaka÷ pratism­ta" ity anena ÓamathavipaÓyanÃyà bhÃvanÃsÃtatyam ÃkhyÃtam / yat punar Ãha "bhuÇkte prÅtisukhaæ nirÃmi«am" ity anena kÃryaparini«pattir ÃkhyÃtà / tad evaæ saty etad vyÃpy Ãlambanam ÃptÃgamaviÓuddhaæ veditavyaæ yuktipatitaæ ca / idam ucyate vyÃpy Ãlambanam // -II-3-b Ms.71b6R, Sh.202-3, P.95b2, D.79a2, N.83a6, Co.83a3, Ch.428c18 tatra caritaviÓodhanam Ãlambanaæ katamat / tadyathÃ, aÓubhÃ, maitrÅ, idaæpratyayatÃpratÅtyasamutpÃda÷, dhÃtuprabheda÷, ÃnÃpÃnasm­tiÓ ca // -II-3-b-(1)-i tatrÃÓubhà katamà / Ãha / «a¬vidhÃÓubhà / tadyathà pratyaÓubhatÃ, du÷khÃÓubhatÃ, avarÃÓubhatÃ, Ãpek«iky aÓubhatÃ, kleÓÃÓubhatÃ, prabhaægurÃÓubhatà ca // -II-3-b-(1)-i-(a) Ms.72a1L, Sh.203-1, P.95b5, D.79a5, N.83b1, Co.84a5, Ch.428c22 tatra pratyaÓubhatà katamà / Ãha / pratyaÓubhatÃdhyÃtmam upÃdÃya bahirdhà copÃdÃya veditavyà // -II-3-b-(1)-i-(a) tatrÃdhyÃtmam upÃdÃya / tadyathà keÓÃ, romÃïi, nakhÃ, dantÃ, raja÷, (#<Ábh II 60>#) malaæ, tvak, mÃæsaæ, asthi, snÃyu, sirÃ, )v­kkÃ, h­dayaæ, plÅhakaæ, klomam, antrÃïi, antraguïa÷, ÃmÃÓayaæ, pakvÃÓayaæ, yak­t, purÅ«am, aÓru, sveda÷, kheÂa÷, ÓiÇghÃïakaæ, vasÃ, lasÅkÃ, majjÃ, meda÷, pittaæ, Óle«mÃ, pÆya÷, Óoïitam, mastakaæ, mastakaluÇgaæ, prasrÃva÷ // -II-3-b-(1)-i-(a) Ms.7232L, Sh.203-11, P.96a2, D.79a7, N.83b5, Co.84b1, Ch.428c28 tatra bahirdhopÃdÃyÃÓubhà katamà / tadyathà vinÅlakaæ vÃ, vipÆyakaæ vÃ, vipaÂumakaæ vÃ, vyÃdhmÃtakaæ vÃ, vikhÃditaæ vÃ, vilohitakaæ vÃ, vik«iptakaæ vÃ, asthi vÃ, ÓaÇkalikà vÃ, asthiÓaÇkalikà vÃ, uccÃrak­taæ vÃ, prasrÃvak­taæ vÃ, kheÂak­taæ vÃ, ÓiÇghÃïakak­taæ vÃ, rudhiramrak«itaæ vÃ, pÆyamrak«itaæ vÃ, gÆthakaÂhiIIaæ vÃ, syandanikà và / ity evaæbhÃgÅyà bahirdhopÃdÃya pratyaÓubhatà veditavyà / yà cÃdhyÃtmam upÃdÃya yà ca bahirdhopÃdÃyÃÓubhatÃ, iyam ucyate pratyaÓubhatà // -II-3-b-(1)-i-(b) tatra du÷khÃÓubhatà katamà / yad du÷khavedanÅyaæ sparÓaæ pratÅtyotpadyate kÃyikacaitasikam asÃtaæ vedayitaæ vedanÃgatam iyam ucyate du÷khÃÓubhatà // (#<Ábh II 62>#) -II-3-b-(1)-(c) Ms.72a4L, Sh.204-6, P.96a7, D.79b4, N.84a2, Co.84b5, Ch.429a7 tatrÃvarÃÓubhatà katamà / yat sarvanihÅnaæ vastu, sarvanihÅno dhÃtus tadyathà kÃmadhÃtu÷, yasmÃt punar hÅnataraÓ cÃvarataraÓ ca pratikru«ÂataraÓ cÃnyo dhÃtur nÃsti / iyam ucyata avarÃÓubhatà // -II-3-b-(1)-i-(d) tatrÃpek«iky aÓubhatà katamà / tadyathà tad ekatyaæ vastu Óubham api sad anyac chubhataram apek«yÃÓubhata÷ khyÃti / tadyathÃrÆpyÃn apek«ya rÆpadhÃtur aÓubhata÷ khyÃti / satkÃyanirodhaæ nirvÃïam apek«ya yÃvad bhavÃgram aÓubhatve saækhyÃæ gacchati / iyam evaæbhÃgÅyÃpek«iky aÓubhatà // -II-3-b-(1)-(e) Ms.72a5M, Sh.204-16, P.96b4, D.79b7, N.84a5, Co.85a1, Ch.429a15 tatra kleÓÃÓubhatà katamà / traidhÃtukÃvacarÃïi sarvÃïi saæyojanabandhanÃnuÓayopakleÓaparyavasthÃnÃni kleÓÃÓubhatety ucyate // -II-3-b-(1)-i-(f) tatra prabhaægurÃÓubhatà katamà / yà pa¤cÃnÃm upÃdÃnaskandhÃnÃm anityatÃ, adhruvatÃ, anÃÓvÃsikatÃ, vipariïÃmadharmatà / iyam ucyate prabhaægurÃÓubhatà / itÅyam aÓubhatà rÃgacaritasya viÓuddhaya Ãlambanam // -II-3-b-(1 )-ii Ms.72a6M, Sh.204-21, P.96b7, D.80a1, N.84a7, Co.85a3, Ch.429a19 tatra rÃgas tadyathà adhyÃtmaæ kÃme«u kÃmacchanda÷ kÃmarÃga÷, bahirdhà kÃme«u maithunacchando maithunarÃga÷, vi«ayacchando vi«ayarÃga÷, (#<Ábh II 64>#) rÆpacchando rÆparÃga÷, satkÃyacchanda÷ satkÃyarÃgaÓ cety ayaæ pa¤cavidho rÃga÷ / tasya pa¤cavidhasya rÃgasya prahÃïÃya prativinodanÃyÃsamudÃcÃrÃya «a¬vidhÃÓubhatÃlambanam // -l|-3-b-(1)-ii-(a) tatrÃdhyÃtmam upÃdÃya pratyaÓubhatÃlambanenÃdhyÃtmaæ kÃme«u kÃmacchandÃt kÃmarÃgÃc cittaæ viÓodhayati // -II-3-b-(1 )-ii-(b)-1,-2,-3,-4 Ms.72a7R, Sh.205-9, P.97a3, D.80a4, N.84b3, Co.85a7, Ch.429a25 tatra bahirdhopÃdÃya pratyaÓubhatÃlambanena bahirdhà kÃme«u maithunacchandÃd maithunarÃgÃc caturvidhà rÃgapratisaæyuktÃd varïarÃgasaæsthÃnarÃgasparÓarÃgopacÃrarÃgapratisaæyuktÃc cittaæ viÓodhayati / tatra yadà vinÅlakaæ vÃ, vipÆyakaæ vÃ, vipaÂumakaæ vÃ, vyÃdhmÃtakaæ vÃ, vikhÃditakaæ và manasikaroti, tadà varïarÃgÃc cittaæ viÓodhayati / yadà punar vilohitakaæ manasikaroti, tadà saæsthÃnarÃgÃc cittaæ viÓodhayati / yadà punar asthi và ÓaÇkalikÃæ vÃsthiÓaÇkalikÃæ và manasikaroti, tadà sparÓarÃgÃc cittaæ viÓodhayati / yadà vik«iptakaæ manasikaroti, tadopacÃrarÃgÃc cittaæ viÓodhayati / evaæ sa maithunarÃgÃc cittaæ viÓodhayati // -II-3-b-(1)-ii-(b)-1',-2',-3',-4' Ms.72b1R, Sh.205-20, P.97b1, D.80b1, N.84b7, Co.85b4, Ch.429b6 ata eva bhagavatà bahirdhopÃdÃya pratyaÓubhatà sà catas­«u ÓivapathikÃsu vyavasthÃpità / yà yaivÃnena Óivapathikà d­«Âà bhavati / ekÃham­tà và saptÃham­tà và kÃkai÷ kurarai÷ khÃdyamÃnà g­dhrai÷ Óvabhi÷ s­gÃlai÷ / (#<Ábh II 66>#) tatra tatremam eva kÃyam upasaæharati / ayam api me kÃya evaæbhÃvÅ, evaæbhÆta÷, evaædharmatÃm anatÅta÷ iti / anena tÃvad vinÅlakam upÃdÃya yÃvad vikhÃditakam ÃkhyÃtam / yat punar Ãha "yÃnena Óivapathikà d­«Âà bhavati / apagatatvaÇmÃæsaÓoïitasnÃyÆpanibaddhe"ty anena vilohitakam ÃkhyÃtam / yat punar Ãha / "yÃny eva ÓivapathikÃsthÃnÃni d­«ÂÃni bhavantÅ"ti [des ni rus goÇ daÇ / keÇ rus daÇ / rus pa'i keÇ rus bstan to /] yat punar Ãha / "[des lag pa'i rus pa dag kyaÇ logs Óig / rkaÇ pa'i rus pa dag kyaÇ logs Óig / loÇ bu'i rus pa dag kyaÇ logs Óig / pus mo'i rus pa dag kyaÇ logs Óig (D., Co. add la) / rtsib logs kyi rus pa dag daÇ / dpuÇ pa'i rus pa dag daÇ / lag Çar gyi rus pa daÇ] / p­«ÂhÅvaæÓa÷, hanucakram, dantamÃlÃ, Óira÷kapÃlaæ, tathà bhinnapratibhinnÃni, ekavÃr«ikÃïi dvivÃr«ikÃïi yÃvat saptavÃr«ikÃïi ÓvetÃni ÓaækhanibhÃni, kapotavarïÃni pÃæsucÆrïavyatimiÓrÃïi d­«ÂÃni bhavantÅ"ty anena vik«iptakam ÃkhyÃtam / evaæ pratyaÓubhatÃlambanena bahirdhopÃdÃya caturvidhà rÃgapratisaæyuktÃd maithunarÃgÃc cittaæ viÓodhayati // -II-3-b-(1)-ii-c,-d,-e Ms.72b4R, Sh.206-19, P.98a3, D.81a1, N.85a7, Co.86a3, Ch.429b24 tatra du÷khatÃÓubhatÃlambanenÃvarÃÓubhatÃlambanena ca vi«ayapratisaæyuktÃt kÃmarÃgÃc cittaæ viÓodhayati / (#<Ábh II 68>#) tatropek«ÃÓubhatÃlambanena rÆparÃgÃc cittaæ viÓodhayati" / tatra kleÓÃÓubhatÃlambanena prabhaægurÃÓubhatÃlambanena cà bhavÃgram upÃdÃya satkÃyachandarÃgÃc cittaæ viÓodhayati / idaæ tÃvad rÃgacaritasya caritaviÓodhanam Ãlambanam / saæbhavaæ praty etad ucyate / sarvaæ sarvÃkÃram aÓubhatÃlambanaæ saæg­hÅtaæ bhavati / asmiæs tv arthe pratyaÓubhataivÃbhipretà / tadanyà tv aÓubhatà tadanyasyÃpi caritasya viÓuddhaya Ãlambanam // -II-3-b-(2) Ms.72b6M, Sh.207-7, Mai.277, P.98a8, D.81a4, N.85b4, Co.86a7, Ch.429c3 tatra maitrÅ katamà / yo mitrapak«e vÃ, amitrapak«e vÃ, udÃsÅnapak«e vÃ, hitÃdhyÃÓayam upasthÃpya m­dumadhyÃdhimÃtrasya sukhasyopasaæhÃrÃyÃdhimok«a÷ samÃhitabhÆmika÷ / tatra yo mitrapak«o 'mitrapak«a udÃsÅnapak«aÓ cedam Ãlambanam / tatra yo hitÃdhyÃÓaya÷, sukhopasaæhÃrÃya cÃdhimok«a÷ samÃhitabhÆmiko 'yam Ãlambaka iti / yac cÃlambanaæ yaÓ cÃlambakas tad ekadhyam abhisaæk«ipya maitrÅty ucyate // tatra yat tÃvad Ãha "maitrÅsahagatena cittene"ty anena tÃvat tri«u pak«e«u mitrapak«e, amitrapak«e, udÃsÅnapak«e hitÃdhyÃÓaya ÃkhyÃta÷ / yat punar Ãha "avaireïÃsapatnenÃvyÃbÃdhene"ty anena tasyaiva hitÃdhyÃÓayasya trividhaæ lak«aïam ÃkhyÃtam / tatrÃvairatayà hitÃdhyÃÓaya÷, (#<Ábh II 70>#) sà punar avairatà dvÃbhyÃæ padÃbhyÃm ÃkhyÃtÃ, asapatnatayÃ, avyÃbÃdhatayà ca / tatrÃpratyanÅkabhÃvasthÃnÃrthenÃsapatnatà / apakÃrÃvice«ÂanÃrthenÃvyÃbÃdhatà / yat punar Ãha / "vipulena mahadgatenÃpramÃïene"ty anena m­dumadhyÃdhimÃtrasya sukhasyopasaæhÃra ÃkhyÃta÷ kÃmÃvacarasya, prathamadvitÅyadhyÃnabhÆmikasya vÃ, t­tÅyadhyÃnabhÆmikasya và / yat punar Ãha / "adhimucya spharitvopasaæpadya viharatÅ"ty anena sukhopasaæhÃrÃyÃdhimok«a÷ samÃhitabhÆmika ÃkhyÃta÷ sa punar e«a sukhopasaæhÃro hitÃdhyÃÓayaparig­hÅta Ãdhimok«ikamanaskÃrÃnugata÷ / adu÷khÃsukhite mitrapak«e, amitrapak«e, udÃsÅnapak«e sukhakÃme veditavya÷ / yas tu du÷khito vÃdu÷khito và punar mitrapak«o 'mitrapak«a udÃsÅnapak«o và / tatra yo du÷khita÷ sa karuïÃyà Ãlambanam / ya÷ sukhita÷ sa muditÃyà Ãlambanam, iyam ucyate maitrÅ / tatra vyÃpÃdacarita÷ pudgalo maitrÅæ bhÃvayan sattve«u yo vyÃpÃdas taæ pratanÆkaroti / vyÃpÃdÃc cittaæ pariÓodhayati // -II-3-b-(3) Ms.73a4M, Sh. 210-3, P.99a7, D.81b7, N.86a7, Co.87a3, Ch.430a4 tatredaæpratyayatÃpratÅtyasamutpÃda÷ katama÷ / yat tri«v adhvasu saæskÃramÃtraæ dharmamÃtraæ vastumÃtraæ hetumÃtraæ phalamÃtraæ yuktipatitaæ yadutÃpek«Ãyuktyà kÃryakaraïayuktyopapattisÃdhanayuktyà dharmatÃyuktyà ca, dharmÃïÃm eva dharmÃhÃrakatvaæ ni«kÃrakavedakatvaæ ca / idam ucyata (#<Ábh II 72>#) idaæpratyayatÃpratÅtyasamutpÃdÃlambanam / yad Ãlambanaæ manasikurvan mohÃdhika÷ pudgalo mohacarito mohaæ prajahÃti tanÆkaroti mohacaritÃc cittaæ viÓodhayati // -II-3-b-(4) Ms.73a5L, Sh.211-1, P.99b3, D.82a3, N.86b3, Co.87a6, Ch.430a12 tatra dhÃtuprabheda÷ katama÷ / tadyathà «a¬dhÃtava÷ p­thivÅdhÃtur abdhÃtus tejodhÃtur vÃyudhÃtur ÃkÃÓadhÃtur vij¤ÃnadhÃtuÓ ca // -II-3-b-(4)-i Ms.73a6M, Sh.211-4, P.99b4, D.82a3, N.86b4, Co.87a6, Ch.430a13 tatra p­thivÅdhÃtur dvividha÷ / ÃdhyÃtmiko bÃhyaÓ ca / tatrÃdhyÃtmiko yad asmin kÃye 'dhyÃtmaæ pratyÃtmaæ khakkhaÂam kharagatam upagatam upÃdattam / bÃhya÷ puna÷ p­thivÅdhÃtur yad bÃhyaæ khakkhaÂaæ kharagatam anupagatam anupÃdattam / sa punar ÃdhyÃtmikap­thivÅdhÃtu÷ katama÷ / tadyathà keÓÃ, romÃïi, nakhÃ, dantÃ, raja÷, malaæ, tvak, mÃæsam, asthi, snÃyu, sirÃ, v­kkÃ, h­dayaæ, plÅhakaæ, klomakam, antrÃïi, antraguïÃ÷, ÃmÃÓaya÷, pakvÃÓaya÷, yak­t, purÅ«am / ayam ucyata ÃdhyÃtmika÷ p­thivÅdhÃtu÷ / sa punar bÃhya÷ p­thivÅdhÃtu÷ katama÷ / këÂhÃni vÃ, lo«ÂÃni vÃ, Óarkarà vÃ, kaÂhiIIà vÃ, v­k«Ã vÃ, parvatÃgrà veti, yo và punar anyo 'py evaæbhÃgÅya÷ / ayam ucyate bÃhya÷ p­thivÅdhÃtu÷ // -II-3-b-(4)-ii Ms.73b1R, Sh.213-2, P.100a2, D.82a7, N 87a1, Co.87b3, Ch.430a21 abdhÃtu÷ katama÷ / abdhÃtur dvividha÷ / ÃdhyÃtmiko bÃhyaÓ ca / (#<Ábh II 74>#) tatrÃdhyÃtmiko 'bdhÃtu÷ " katama÷ / yad adhyÃtmaæ pratyÃtmaæ sneha÷ snehagatam Ãpo 'bgatam upagatam upÃdattam / tadyathà aÓru, sveda÷, kheta÷, ÓiæghÃïaka÷, vasÃ, lasÅkÃ, majjÃ, meda÷, pittaæ, Óle«mÃ, pÆya÷, Óoïitaæ, mastakam, mastakaluægam, prasrÃva÷ / ayam ucyata ÃdhyÃtmiko 'bdhÃtu÷ / bÃhyo 'bdhÃtu÷ katama÷ / yad bÃhyam Ãpo 'bgatam, sneha÷ snehagatam anupagatam anupÃdattam / tat punar utso vÃ, sarÃæsi vÃ, ta¬Ãgà vÃ, nadyo vÃ, prasravaïÃni veti, yo và punar anyo 'py evaæbhÃgÅya÷ / ayam ucyate bÃhyo 'bdhÃtu÷ // -II-3-b-(4)-iii Ms.73b3M, Sh.214-3, P.100a7, D.82b3, N.87a4, Co.87b6, Ch.430b1 tejodhÃtu÷ katama÷ / tejodhÃtur dvividha ÃdhyÃtmiko bÃhyaÓ ca / tatrÃdhyÃtmikas tejodhÃtu÷ katama÷ / yad adhyÃtmaæ pratyÃtmaæ tejas tejogatam Æ«mo«mÃgatam upagatam upÃdattam / tadyathà yad asmin kÃye tejo yenÃyaæ kÃya Ãtapyate, saætapyate, paritapyate / yena cÃÓitapÅtakhÃditasvÃditaæ samyak sukhena paripÃkaæ gacchati / yasya cotsadatvÃj jvÃrito jvÃrita iti saækhyÃæ gacchati / ayam ucyata ÃdhyÃtmikas tejodhÃtu÷ / bÃhyas tejodhÃtu÷ katama÷ / yad bÃhyaæ tejas tejogatam Æ«mo«mÃgatam anupagatam anupÃdattam / tat punar yan manu«yà araïÅsahagatakebhyo gomayacÆrïebhya÷ samanve«ante / yad utpannaæ grÃmam api dahati, (#<Ábh II 76>#) grÃmapradeÓam api, nagaraæ vÃ, nagarapradeÓaæ vÃ, janapadaæ vÃ, janapadapradeÓaæ vÃ, dvÅpaæ vÃ, kak«aæ vÃ, dÃvaæ vÃ, këÂhaæ vÃ, t­ïaæ vÃ, gomayaæ và dahan paraitÅti, yo và punar anyo 'py evaæbhÃgÅya÷ / ayam ucyate bÃhyas tejodhÃtu÷ // -II-3-b-(4)-iv Ms.73b6L, Sh.215-7, W.87-20, P.100b6, D.82b7, N.87b2, Co.88a4, Ch.430b11 tatra vÃyudhÃtu÷ katama÷ / vÃyudhÃtur dvividha÷, ÃdhyÃtmiko bÃhyaÓ ca / tatrÃdhyÃtmiko vÃyudhÃtur yad apy adhyÃtmaæ pratyÃtmaæ vÃyur vÃyugataæ laghutvaæ samudÅraïatvam upagatam upÃdattam / sa puna÷ katama÷ / santy asmin kÃya Ærdhvaægamà vÃyava÷, adhogamà vÃyava÷, pÃrÓvaÓayà vÃyava÷, kuk«iÓayà vÃyava÷, p­«ÂhiÓayà vÃyava÷ vÃyva«ÂhÅlà vÃyava÷, k«urakapippalakaÓastrakà vÃyava÷, vi«Æcikà vÃyava÷, ÃÓvÃsapraÓvÃsà vÃyava÷, aÇgapratyaÇgÃnusÃriïo vÃyava÷ / ayam ucyata ÃdhyÃtmiko vÃyudhÃtu÷ / bÃhyo vÃyudhÃtu÷ katama÷ / yad bÃhyaæ vÃyur vÃyugataæ laghutvaæ, samudÅraïatvam anupagatam anupÃdattam / sa puna÷ katama÷ / santi bahirdhà pÆrvà vÃyava÷, dak«iïà vÃyava÷, uttarà vÃyava÷, paÓcimà vÃyava÷, sarajaso vÃyava÷, arajaso vÃyava÷, parÅttà mahadgatà vÃyava÷, viÓvà vÃyava÷, vairambhà vÃyava÷, vÃyumaï¬alakavÃyava÷ / bhavati ca samayo yasmin mahÃn vÃyuskandha÷ samudÃgato v­k«ÃgrÃn api (#<Ábh II 78>#) pÃtayati, ku¬yÃgrÃn api pÃtayati, parvatÃgrÃn api pÃtayati / pÃtayitvà nirupÃdÃno nirgacchati / yaæ sattvÃÓ cÅvarakarïakena và parye«ante, tÃlav­ntena vÃ, vidhamanakena veti, yo và punar anyo 'py evaæbhÃgÅya÷ / ayam ucyate bÃhyo vÃyudhÃtu÷ // -II-3-b-(4)-v Ms.74a2R, Sh.217-1, P.101a7, D.83a7, N.88a1, Co.88b3, Ch.430b26 ÃkÃÓadhÃtu÷ katama÷ / yac cak«u÷sau«iryaæ vÃ, Órotrasau«iryaæ vÃ, ghrÃïasau«iryaæ vÃ, mukhasau«iryaæ vÃ, kaïÂhasau«iryaæ veti, yena vÃbhyavaharati, yatra vÃbhyavaharati, yena vÃbhyavahriyate, adhobhÃgena pragharatÅti, yo và punar anyo 'py evaæbhÃgÅya÷ / ayam ucyata ÃkÃÓadhÃtu÷ // -II-3-b-(4)-vi Ms.74a3R, Sh.218-6, P.101b1, D.83b1, N.88a3, Co.88b4, Ch.430b28 vij¤ÃnadhÃtu÷ katama÷ / yac cak«urvij¤Ãnaæ ÓrotraghrÃïajihvÃkÃyamanovij¤Ãnam / tat punaÓ cittaæ mano vij¤Ãnaæ ca / ayam ucyate vij¤ÃnadhÃtu÷ // -II-3-b-(4)' Ms.74a4L, Sh.218-9, P.101b2, D.83b2, N.88a4, Co.88b4, Ch.430c1 tatra mÃnacarita÷ pudgala imaæ dhÃtuprabhedaæ manasikurvan kÃye piï¬asaæj¤Ãæ vibhÃvayati, aÓubhasaæj¤Ãæ ca pratilabhate, na ca punas tenonnatiæ gacchati, mÃnaæ pratanÆkaroti / tasmÃc caritÃc cittaæ (#<Ábh II 80>#) viÓodhayati / ayam ucyate dhÃtuprabheda÷ / mÃnacaritasya pudgalasya caritaviÓodhanam Ãlambanam // -II-3-b-(5) Ms.74a5L, Sh.219-1, W.88-15, P.101b5, D.83b4, N.88a6, Co.88b7, Ch.430c5 tatrÃnÃpÃnasm­ti÷ katamà / ÃÓvÃsapraÓvÃsÃlambanà sm­tir iyam ucyata ÃnÃpÃnasm­ti÷ // -II-3-b-(5)-i-(a) Ms.74a5M, Sh.220-1, W.*86-16, P. 101 b6, D.83b4, N.88a6, Co. 89a1, Ch.430c7 tatra dvÃv ÃÓvÃsau / katamau dvau / ÃÓvÃso 'ntarÃÓvÃsaÓ ca / dvau praÓvÃsau / katamau dvau / praÓvÃso 'ntarapraÓvÃsaÓ ca / tatrÃÓvÃso ya÷ praÓvÃsasamanantaram antarmukho vÃyu÷ pravartate yÃvan nÃbhÅpradeÓÃt / tatrÃntarÃÓvÃso ya uparate 'sminn ÃÓvÃse na tÃvat praÓvÃsa utpadyate, yadantarÃle viÓrÃmasthÃnasahagata itvarakÃlÅnas tadanusad­Óo vÃyur utpadyate / ayam ucyate 'ntarÃÓvÃsa÷ / yathÃÓvÃso 'ntarÃÓvÃsaÓ caivaæ praÓvÃso 'ntarapraÓvÃsaÓ ca veditavya÷ / tatrÃyaæ viÓe«o bahirmukho vÃyu÷ pravartata iti vaktavyam, nÃbhÅdeÓam upÃdÃya, yÃvan mukhÃgrÃn nÃsikÃgrÃt, tato và punar bahi÷ // -II-3-b-(5)-i-(b) Ms.74a7R, Sh.220-15, W.88-38, P.102a3, D.84a1, N.88b3, Co.89a5, Ch.430c16 dvÃv ÃÓvÃsapraÓvÃsanidÃnau / katamau dvau / tadÃk«epakaæ ca karma, nÃbhÅpradeÓasau«iryaæ ca, tato và punar uttari yat kÃyasau«iryam // (#<Ábh II 82>#) -II-3-b-(5)-i-(c) Ms.74b1L, Sh.221-1, W.89-4, P.102a4, D.84a2, N.88b4, Co.89a6, Ch.430c18 dvÃv ÃÓvÃsapraÓvÃsayo÷ saæniÓrayau / katamau dvau / kÃyaÓ cittaæ ca / tat kasya heto÷ / kÃyasaæniÓritÃÓ cittasaæniÓritÃÓ cÃÓvÃsapraÓvÃsÃ÷ pravartante / te ca yathÃyogaæ sacet kÃyasaæniÓrità eva pravarteran, asaæj¤isamÃpannÃnÃæ, nirodhasamÃpannÃnÃm asaæj¤isattve«u deve«ÆpapannÃnÃæ sattvÃnÃæ pravarteran / sacec cittasaæniÓrità eva pravarteran, tenÃrÆpyasamÃpannopapannÃnÃm sattvÃnÃæ pravarteran / sacet kÃyasaæniÓritÃÓ cittasaæniÓritÃ÷ pravarteraæs te ca na yathÃyogaæ, tena caturthadhyÃnasamÃpannopapannÃnÃm sattvÃnÃæ kalalagatÃnÃæ cÃrbudagatÃnÃæ peÓÅgatÃnÃm sattvÃnÃæ pravarteran / na ca pravartante / tasmÃd ÃÓvÃsapraÓvÃsÃ÷ kÃyasaæniÓritÃÓ cittasaæniÓritÃÓ ca pravartante te ca yathÃyogam // -II-3-b-(5)-i-(d) Ms.74b3M, Sh.221-16, W.90-1, P.102b3, D.84a6, N.89a2, Co.89b3, Ch.430c26 dve ÃÓvÃsapraÓvÃsayor gatÅ / katame dve / ÃÓvÃsayor adhogati÷, praÓvÃsayor Ærdhvagati÷ // -II-3-b-(5)-i-(e) Ms.74b3R, Sh.221-18, W.90-4, P.102b4, D.84a7, N.89a3, Co.89b4, Ch.430c28 dve ÃÓvÃsapraÓvÃsayor bhÆmÅ / katame dve / audÃrikaæ ca sau«iryaæ, sÆk«maæ ca sau«iryam / tatraudÃrikaæ sau«iryaæ nÃbhÅpradeÓam upÃdÃya yÃvan mukhanÃsikÃdvÃram / mukhanÃsikÃdvÃram upÃdÃya yÃvan nÃbhÅpradeÓasau«iryam / sÆk«masau«iryaæ katamat / sarvakÃyagatÃni romakÆpÃni // -II-3-b-(5)-i-(f) Ms.74b4M, Sh.222-3, W.90-15, P.102b6, D.84b2, N.89a4, Co.89b6, Ch.431a3 catvÃry ÃÓvÃsapraÓvÃsÃnÃæ paryÃyanÃmÃni / katamÃni catvÃri / vÃyava÷, ÃnÃpÃnÃ÷, ÃÓvÃsapraÓvÃsÃ÷, kÃyasaæskÃrÃÓ ceti / tatrÃnyair vÃyubhi÷ (#<Ábh II 84>#) sÃdhÃraïaæ paryÃyanÃmaikaæ yaduta vÃyur iti / asÃdhÃraïÃni tadanyÃni trÅïi // -II-3-b-(5)-i-(g) Ms.74b5L, Sh.222-8, W.*90-19, P.102b8, D.84b3, N.89a6, Co.89b7, Ch.431a6 dvÃv apak«ÃlÃv ÃÓvÃsaprÃÓvÃsaprayuktasya / katamau dvau / atiÓithilaprayogatà ca, atyava«Âabdhaprayogatà ca / tatrÃtiÓithilaprayogatayà kausÅdyaprÃptasya styÃnamiddhaæ và cittaæ paryavanahati, bahirdhà và vik«ipyate / tathÃtyava«Âabdhaprayuktasya kÃyavai«amyam votpadyate cittavai«amyaæ và / kathaæ kÃyavai«amyam utpadyate / balÃbhinigraheïÃÓvÃsapraÓvÃsÃn abhini«pŬayata÷ kÃye vi«amà vÃyava÷ pravartante / ye 'sya tatprathamatas te«u te«v aÇgapratyaÇge«u sphuranti / ye sphurakà ity ucyante / te puna÷ sphurakà vÃyavo vivardhamÃnà rujakà bhavanti / ye 'sya te«u te«v aÇgapratyaÇge«u rujÃm utpÃdayanti / idam ucyate kÃyavai«amyam / kathaæ cittavai«amyam utpadyate / cittaæ vÃsya vik«ipyate / pragìhena và daurmanasyopÃyÃsenÃbhibhÆyate / evaæ cittavai«amyam utpadyate // -II-3-b-(5)-ii Ms.75a1M, Sh.223-1, W.90-24, P.103a6, D.84b7, N.89b3, Co.90a5, Ch.431a17 asyÃ÷ khalv ÃnÃpÃnasm­te÷ pa¤cavidha÷ paricayo veditavya÷ / tadyathà gaïanÃparicaya÷ skandhÃvatÃraparicaya÷ pratÅtyasamutpÃdÃvatÃraparicaya÷ satyÃvatÃraparicaya÷ «o¬aÓÃkÃraparicayaÓ ca // -II-3-b-(5)-ii-(a) Ms.75a2L, Sh.223-5, W.90-31, P.103a8, D.85a2, N.89b5, Co.90a6, Ch.431a21 tatra gaïanÃparicaya÷ katama÷ / samÃsataÓ caturvidho gaïanÃparicaya÷ (#<Ábh II 86>#) / tadyathaikaikagaïanÃ, dvayaikagaïanÃ, anulomagaïanÃ, pratilomagaïanà ca // -II-3-b-(5)-ii-(a)-(1) Ms.75a2R, Sh.223-8, P.103b1, D.85a3, N.89b6, Co.90a7, Ch.431a24 tatraikaikagaïanà katamà / yadÃÓvÃsa÷ pravi«Âo bhavati, tadÃÓvÃsapraÓvÃsÃlambanopanibaddhayà sm­tyaikam iti gaïayati / yadÃÓvÃse niruddhe praÓvÃsa utpadya nirgato bhavati tadà dvitÅyaæ gaïayati, evaæ yÃvad daÓa gaïayati / e«Ã hi gaïanà saækhyà nÃtisaæk«iptà nÃtivistarà / iyam ucyata ekaikagaïanà // -II-3-b-(5)-ii-(a)-(2) Ms.75a3R, Sh.223-14, P.103b4, D.85a4, N.89b7, Co.90b2, Ch.431a28 dvayaikagaïanà katamà / yadÃÓvÃsa÷ pravi«Âo bhavati niruddhaÓ ca praÓvÃsa utpanno bhavati nirgataÓ ca, tadaikam iti gaïayati / anena gaïanÃyogena yÃvad daÓa gaïayati / iyam ucyate dvayaikagaïanà / ÃÓvÃsaæ ca praÓvÃsaæ cedaæ dvayam ekadhyam abhisaæk«ipyaikam iti gaïayati, tenocyate dvayaikagaïanà // -II-3-b-(5)-ii-(a)-(3) Ms.75a4R, Sh.223-20, P.103b6, D.85a6, N.90a2, Co.90b4, Ch.431b3 anulomagaïanà katamà / anayaivaikaikagaïanayà dvayaikagaïanayà vÃnulomaæ yÃvad daÓa gaïayati / iyam ucyate 'nulomagaïanà // -II-3-b-(5)-ii-(a)-(4) Ms.75a5L, Sh.224-2, P. 103b7, D.85a6, N.90a3, Co.90b4, Ch.431 b6 pratilomagaïanà katamà / pratilomaæ daÓa upÃdÃya navëÂau sapta «a pa¤ca yÃvad ekaæ gaïayati / iyam ucyate pratilomagaïanà / yadà sa ekaikagaïanÃæ niÓritya dvayaikagaïanÃæ vÃ, anulomagaïanÃyÃæ, pratilomagaïanÃyÃæ ca k­taparicayo bhavati, na cÃsyÃntarÃc cittaæ vik«ipyate, avik«iptacittaÓ ca gaïayati, tadÃsyottaragaïanÃviÓe«o vyapadiÓyate // -II-3-b-(5)-ii-(a)-(5) Ms.75a6L, Sh.224-10, P.104a2, D.85b1, N.90a5, Co.90b6, Ch.431b12 katamo gaïanÃviÓe«a÷ / ekaikagaïanayà vÃ, dvayaikagaïanayà vÃ, dvayam ekaæ k­tvà gaïayati / tatra dvayaikagaïanayà catvÃra ÃÓvÃsapraÓvÃsà ekaæ (#<Ábh II 88>#) bhavati, ekaikagaïanayà punar ÃÓvÃsa÷ praÓvÃsaÓ " caikaæ bhavati / evaæ yÃvad daÓa gaïayati / evam uttarottarav­ddhyà yÃvac chatam apy ekaæ k­tvà gaïayati / tadà ÓataikagaïanayÃnupÆrveïa yÃvad daÓa gaïayati / evam asya gaïanÃprayutkasya yÃvad daÓaikaæ k­tvà gaïayati / yÃvac ca daÓa paripÆrayati / tayà daÓaikagaïanayà na cÃsyÃntarÃc cittaæ vik«ipyate / iyatà tena gaïanÃparicaya÷ k­to bhavati / tasya ca gaïanÃprayuktasya saced antarÃc cittaæ vik«ipyate, tadà puna÷ pratinivartyÃdito gaïayitum Ãrabhate 'nulomaæ vÃ, pratilomaæ và / yadà cÃsya gaïanÃparicayÃt tac cittaæ svarasenaiva vÃhimÃrgasamÃrƬham ÃÓvÃsapraÓvÃsÃlambanopanibaddham avyavacchinnaæ nirantaraæ, pravartamÃna ÃÓvÃse prav­ttigrÃhakam, niruddha ÃÓvÃse niv­ttigrÃhakaæ praÓvÃsaÓÆnyÃvasthÃgrÃhakaæ, prav­tte praÓvÃse prav­ttigrÃhakaæ, niv­tte punar niv­ttigrÃhakam ÃÓvÃsaÓÆnyÃvasthÃgrÃhakam avikaæpyam avicalam avik«epÃkÃram, sÃbhirÃmaæ ca pravartate / iyatà gaïanÃbhÆmisamatikramo bhavati / punas tadÃgaïayitavyaæ bhavati / nÃnyatrÃÓvÃsapraÓvÃsÃlambanaæ cittam upanibadhyate / ÃÓvÃsapraÓvÃsà anugantavyÃÓ cÃbhilak«ayitavyÃÓ ca sÃntarÃÓvÃsapraÓvÃsÃ÷ saprav­ttiniv­ttyavasthÃ÷ / ayam ucyate gaïanÃparicaya÷ // Ms.75b2L, Sh.225-12, P.104b6, D.86a2, N.90b6, Co,91b1, Ch.431c4 sa khalv e«a gaïanÃparicayo m­dvindriyÃïÃæ vyapadiÓyate / te«Ãm etad (#<Ábh II 90>#) vyÃk«epasthÃnaæ bhavati cittasthitaye cittanirataye / anyathà gaïanÃm antareïa te«Ãæ styÃnamiddhaæ và cittaæ paryavanaheta, bahirdhà và cittaæ vik«ipyeta, gaïanÃprayuktÃnÃæ tu te«Ãm etan na bhavati / ye tu tÅk«ïendriyÃ÷ paÂubuddhayas te«Ãæ punar gaïanÃprayogeïa priyÃrohatà bhavati / tatropadi«Âà evaæ gaïanÃprayogaæ laghu laghv eva pratividhyanti, na ca tenÃbhiramante / te punar ÃÓvÃsapraÓvÃsÃlambanÃæ sm­tim upanibadhya yatra ca pravartante yÃvac ca pravartante, yathà ca pravartante, yadà ca pravartante, tat sarvam anugacchaty upalak«ayaty upasthitayà sm­tyà / ayam evaærÆpas te«Ãæ prayoga÷ / tasya ca prayogasyÃsevanÃnvayÃd bhÃvanÃnvayÃd bahulÅkÃrÃnvayÃt kÃyaprasrabdhir utpadyate, cittaprasrabdhiÓ ca / ekÃgratÃæ ca sp­Óaty ÃlambanÃbhiratiæ ca nirgacchati // -II-3-b-(5)-ii-(b) Ms.75b4M, Sh.226-5, W.90-36, P.105a4, D.86a7, N.91a4, Co.91b5, Ch.431c16 sa evaæ k­taparicayo grÃhyagrÃhakavastumanasikÃreïa skandhÃn avatarati / kathaæ ca punar avatarati / ye cÃÓvÃsapraÓvÃsà yaÓ cai«Ãm ÃÓrayakÃyas taæ manasikurvan rÆpaskandham avatarati / yà te«Ãm ÃÓvÃsapraÓvÃsÃnÃæ tadgrÃhikayà sm­tyà saæprayuktÃnubhÃvanà sa vedanÃskandha ity avatarati / yà saæjÃnanà sa saæj¤Ãskandha ity avatarati / yà cÃsau sm­tir yà ca cetanÃ, yà ca tatra praj¤Ã, ayaæ saæskÃraskandha ity avatarati / yac (#<Ábh II 92>#) cittaæ mano vij¤Ãnam ayaæ vij¤anaskandha ity avatarati / yà tadbahulavihÃrità evaæ skandhe«v avatÅrïasyÃyam ucyate skandhÃvatÃraparicaya÷ // -II-3-b-(5)-ii-(c) Ms.75b6L, Sh.226-17, P.105b1, D.86b3, N.91a7, Co.92a1, Ch.431c26 yadà cÃnena skandhamÃtraæ d­«Âaæ bhavati parij¤Ãtaæ saæskÃramÃtraæ vastumÃtraæ tadà sa e«Ãm eva saæskÃrÃïÃæ pratÅtyasamutpÃdam avatarati / kathaæ ca punar avatarati / sa evaæ samanve«ate parye«ate, "itÅma ÃÓvÃsapraÓvÃsÃ÷ kimÃÓritÃ÷ kiæpratyayÃ÷" / tasyaivaæ bhavati / "kÃyÃÓrità eta ÃÓvÃsapraÓvÃsÃ÷ kÃyapratyayÃÓ cittÃÓritÃÓ cittapratyayÃÓ ca" / "kÃya÷ punaÓ cittaæ ca kiæpratyayaæ ca / sa "kÃyaÓ cittaæ ca jÅvitendriyapratyayam" ity avatarati / "jÅvitendriyaæ puna÷ kiæpratyayam" / sa pÆrvasaæskÃrapratyayaæ jÅvitendriyam ity avatarati / "pÆrvaka÷ saæskÃra÷ kiæpratyaya÷ / sa "pÆrvaka÷ saæskÃro 'vidyÃpratyaya" ity avatarati / iti hy avidyÃpratyaya÷ pÆrvaka÷ saæskÃra÷, pÆrvasaæskÃrapratyayaæ jÅvitendriyaæ, jÅvitendriyapratyaya÷ kÃyaÓ cittaæ ca, kÃyacittapratyayà ÃÓvÃsapraÓvÃsÃ÷ / tatrÃvidyÃnirodhÃt saæskÃranirodha÷ / saæskÃranirodhÃj jÅvitendriyanirodha÷ / jÅvitendriyanirodhÃt (#<Ábh II 94>#) kÃyacittanirodha÷ / kÃyacittanirodhÃd ÃÓvÃsapraÓvÃsanirodha÷/ evam asau pratÅtyasamutpÃdam avatarati / sa tadbahulavihÃrÅ pratÅtyasamutpÃdÃvatÃre k­taparicaya ity ucyate / ayam ucyate pratÅtyasamutpÃdÃvatÃraparicaya÷ // -II-3-b-(5)-ii-(d) Ms.76a1M, Sh.228-1, P.106a2, D.87a2, N.91b7, Co.92a7, Ch.432a12 sa evaæ pratÅtyasamutpÃde k­taparicayo "ya ete saæskÃrÃ÷ pratÅtyasamutpannà anityà eta" ity avatarati / "anityatvÃd abhÆtvà ca bhavanti bhÆtvà prativigacchanti / punar ete 'bhÆtvà bhavanti bhÆtvà ca prativigacchanti te jÃtidharmÃïa÷, jarÃdharmÃïa÷, vyÃdhidharmÃïa÷, maraïadharmÃïa÷ / ye jÃtijarÃvyÃdhimaraïadharmÃïas te du÷khÃ÷, ye du÷khÃs te 'nÃtmÃna÷, asvatantrÃ÷, svÃmivirahitÃ÷" / evaæ so 'nityadu÷khaÓÆnyÃnÃtmÃkÃrair du÷khasatyam avatÅrïo bhavati / tasyaivaæ bhavati / "yà kÃcid e«Ãæ saæskÃrÃïÃm abhinirv­ttir du÷khabhÆtà rogabhÆtà gaï¬abhÆtà sarvÃsau t­«ïÃpratyayà / yat punar asyà du÷khajanikÃyÃs t­«ïÃyà aÓe«aprahÃïam etac chÃntam etat praïÅtam evaæ ca me jÃnata evaæ bahulavihÃriïas t­«ïÃyà aÓe«aprahÃïaæ bhavi«yatÅ"ti / evaæ hi samudayasatyaæ nirodhasatyaæ mÃrgasatyam avatÅrïo bhavati / sa tadbahulavihÃrÅ yadà satyÃny abhisamÃgacchati / ayam asyocyate satyÃvatÃraparicaya÷ / tasyaivam satye«u k­taparicayasya darÓanaprahÃtavye«u kleÓe«u prahÅïe«u bhÃvanÃprahÃtavyà avaÓi«Âà bhavanti // -II-3-b-(5)-ii-(e) Ms.76a4 L, Sh.228-19, P.106b3, D.87b1, N.92a6, Co.92b6, Ch.432a28 ye«Ãæ prahÃïÃya «o¬aÓÃkÃraparicayaæ karoti / katame puna÷ «o¬aÓÃkÃrÃ÷ / (#<Ábh II 96>#) tadyathà sm­ta ÃÓvasan "sm­ta ÃÓvasimÅ"ti Óik«ate / sm­ta÷ praÓvasan "praÓvasimÅ"ti Óik«ate / dÅrgham hrasvaæ sarvakÃyapratisaævedy ÃÓvasan "sarvakÃyapratisaævedy ÃÓvasimÅ"ti Óik«ate / sarvakÃyapratisaævedÅ praÓvasan "sarvakÃyapratisaævedÅ praÓvasimÅ"ti Óik«ate / prasrabhya kÃyasaæskÃrÃn ÃÓvasan "prasrabhya kÃyasaæskÃrÃn ÃÓvasimÅ"ti Óik«ate / prasrabhyakÃyasaæskÃrÃn praÓvasan "prasrabhya kÃyasaæskÃrÃn praÓvasimÅ"ti Óik«ate / prÅtipratisaævedÅ sukhapratisaævedÅ Óik«ate / cittasaæskÃrapratisaævedÅ prasrabhya cittasaæskÃrÃn ÃÓvasan "prasrabhya cittasaæskÃrÃn ÃÓvasimÅ"ti Óik«ate / prasrabhya cittasaæskÃrÃn praÓvasan "prasrabhya cittasaæskÃrÃn praÓvasimÅ"ti Óik«ate / cittapratisaævedÅ / abhipramodayaæÓ cittaæ samÃdadhaæÓ crttaæ vimocayaæÓ cittam ÃÓvasan "vimocayaæÓ cittam ÃÓvasimÅ"ti Óik«ate / vimocayaæÓ cittaæ praÓvasan "vimocayaæÓ cittaæ praÓvasimÅ"ti Óik«ate / anityÃnudarÓÅ, prahÃïÃnudarÓÅ, virÃgÃnudarÓÅ, nirodhÃnudarÓy ÃÓvasan "nirodhÃnudarÓy ÃÓvasimÅ"ti Óik«ate / nirodhÃnudarÓÅ praÓvasan nirodhÃnudarÓÅ praÓvasimÅti (#<Ábh II 98>#) Óik«ate // -II-3-b-(5)-ii-(f) Ms.76a7M, Sh.231-9, P.107a7, D.88a3, N.93a1, Co.93a7, Ch.432b28 ka÷ punar e«Ãæ vibhÃga ÃkÃrÃïÃm / sa Óaik«o d­«Âapado lÃbhÅ bhavati caturïÃæ sm­tyupasthÃnÃnÃm / ÃÓvÃsapraÓvÃsÃlambanaæ ca manaskÃram Ãrabhate 'vaÓi«ÂÃnÃæ saæyojanÃnÃæ prahÃïÃya / tenÃha "sm­ta ÃÓvasan 'sm­ta ÃÓvasimÅ'ti Óik«ate, sm­ta÷ praÓvasan 'praÓvasimÅ'ti Óik«ate" / yadÃÓvÃsaæ và praÓvÃsaæ vÃlambate tadà "dÅrgham ÃÓvasimi praÓvasimÅ"ti Óik«ate / yadÃntarÃÓvÃsam antarapraÓvÃsaæ vÃlambanÅkaroti tadà "hrasvam ÃÓvasimi praÓvasimÅ"ti Óik«ate / tathà hy ÃÓvÃsapraÓvÃsà dÅrghÃ÷ pravartante, antarÃÓvÃsà antarapraÓvÃsÃÓ ca hrasvÃ÷ / te yathaiva pravartante tathaivopalak«ayati jÃnÃti / yadà sÆk«masau«iryagatÃn ÃÓvÃsapraÓvÃsÃn romakÆpÃnupravi«ÂÃn kÃye 'dhimucyate, ÃlambanÅkaroti tadà sarvakÃyapratisaævedÅ bhavati / yasmin và puna÷ samaye niruddha ÃÓvÃse 'ntarÃÓvÃse ca / ÃÓvÃsapraÓvÃsaÓÆnyÃm ÃÓvÃsapraÓvÃsÃpetÃm avasthÃm ÃlambanÅkaroti / (#<Ábh II 100>#) niruddhe ca praÓvÃse 'ntarapraÓvÃse ca / anutpanna ÃÓvÃse 'ntarÃÓvÃse ca / praÓvÃsÃÓvÃsaÓÆnyÃæ tadvyapetÃæ tadvyavahitÃæ riktÃm avasthÃm ÃlambanÅkaroti / tasmin samaye prasrabhya kÃyasaæskÃrÃn ÃÓvasan, "prasrabhya kÃyasaæskÃrÃn ÃÓvasimÅ"ti Óik«ate / prasrabhya kÃyasaæskÃrÃn praÓvasan, "prasrabhya kÃyasaæskÃrÃn praÓvasimÅ"ti Óik«ate / api tu khalu tasyÃsevanÃnvayÃd bhÃvanÃnvayÃd bahulÅkÃrÃnvayÃt / ye kharà du÷saæsparÓà ÃÓvÃsapraÓvÃsÃ÷ pÆrvam ak­taparicayasya prav­tta bhavanti / k­taparicayasya anye ca m­dava÷ sukhasaæsparÓÃ÷ pravartante / tenÃha "prasrabhya kÃyasaæskÃrÃn ÃÓvasimÅti Óik«ate" / sa caivam ÃnÃpÃnasm­tiprayogeïa ca yukta÷ sacel lÃbhÅ bhavati prathamasya và dhyÃnasya dvitÅyasya và tasmin samaye prÅtipratisaævedy ÃÓvasan, "prÅtipratisaævedy ÃÓvasimÅ"ti Óik«ate / sacet punar lÃbhÅ bhavati ni«prÅtikasya t­tÅyasya dhyÃnasya sa tasmin samaye sukhapratisaævedÅ bhavati / t­tÅyÃc ca dhyÃnÃd Ærdhvam ÃnÃpÃnasm­tisaæprayogo nÃsti / yena yÃvat t­tÅyadhyÃnÃt parikÅrtitam saæg­hÅtam / tasyaivaæ prÅtipratisaævedino và sukhapratisaævedino và sacet kadÃcit karhacit sm­tisaæpramo«Ãd utpadyate / "asmÅ"ti vÃ, "ayam aham asmÅ"ti vÃ, "bhavi«yÃmÅ"ti vÃ, "na bhavi«yÃmÅ"ti vÃ, "rÆpÅ bhavi«yÃmy arÆpÅ bhavi«yÃmi" (#<Ábh II 102>#) / "saæj¤Å, asaæj¤Å, naivasaæj¤ÅnÃsaæj¤Å bhavi«yÃmÅ"ti, evam saæmohasaæj¤ÃcetanÃsahagatam i¤jitaæ manyitaprapa¤citÃbhisaæsk­taæ t­«ïÃgatam utpadyate / sa tad utpannaæ laghu laghv eva praj¤ayà pratividhyati nÃdhivÃsayati prajahÃti vinodayati vyantÅkaroti / evaæ cittasaæskÃrapratisaævedÅ "prasrabhya cittasaæskÃrÃn ÃÓvasimÅ"ty ÃÓvasan "prasrabhya cittasaæskÃrÃn ÃÓvasimÅ"ti Óik«ate / sacet punar lÃbhÅ bhavati maulÃnÃæ prathamadvitÅyat­tÅyÃnÃæ dhyÃnÃnÃæ sa cÃvaÓyam anÃgamyasya prathamadhyÃnasÃmantakasya lÃbhÅ bhavati / sa taæ niÓrityotpannaæ svaæ cittaæ pratyavek«ate / sarÃgaæ và vigatarÃgaæ và sadve«aæ và vigatadve«aæ và samohaæ vigatamohaæ, saæk«iptaæ vik«iptaæ lÅnaæ prag­hÅtam uddhatam anuddhataæ vyupaÓÃntaæ avyupaÓÃntaæ samÃhitam asamÃhitaæ subhÃvitam asubhÃvitaæ vimuktaæ cittam avimuktaæ cittam iti yathÃbhÆtaæ prajÃnÃti pratisaævedayati / tenÃha cittapratisaævedÅ / sa yadà styÃnamiddhanivaraïena cittaæ niv­taæ bhavaty adhyÃtmam saæÓamayatas tadÃnyatamÃnyatamena prasadanÅyenÃlambanena saædarÓayati samÃdÃpayati samuttejayati saæprahar«ayati / tenÃhÃbhipramodayaæÓ (#<Ábh II 104>#) cittam / yadà punar auddhatyanivaraïena kauk­tyanivaraïena niv­taæ paÓyaty abhisaæprag­hïatas tadÃnyatamÃnyatamena prasadanÅyenÃlambanena saædarÓayaty adhyÃtmam avasthÃpayati Óamayati samÃdhatte / tenÃha samÃdadhaæÓ cittam / yadà ca tac cittam ÃsevanÃnvayÃd bhÃvanÃnvayÃd bahulÅkÃrÃnvayÃn nivaraïasamudÃcÃrÃd dÆrÅk­taæ bhavati nivaraïebhyo viÓodhitam / tenÃha vimocayaæÓ cittam ÃÓvasan "vimocayaæÓ cittam ÃÓvasimÅ"ti Óik«ate / tasya nivaraïebhyo vimuktacetaso mÃrgabhÃvanÃyà ÃntarÃyikebhyo 'nuÓayà avaÓi«Âà bhavanti prahÃtavyÃ÷ / sa te«Ãæ prahÃïÃya mÃrgaæ saæmukhÅkaroti / yaduta saæskÃrÃnityatÃm eva sÃdhu ca su«Âhu ca yoniÓa÷ pratyaveksate / tenÃha anityÃnudarÓÅ / tena ca pÆrvaæ prathamadvitÅyat­tÅyadhyÃnasanniÓrayeïÃnÃgamyasaæniÓrayeïa và puna÷ Óamathayoga÷ k­ta÷ / etarhy anityÃnudarÓÅ vipaÓyanÃyÃæ yogaæ karoti / evam asya tac cittaæ ÓamathavipaÓyanÃparibhÃvitaæ dhÃtu«u vimucyate yadutÃnuÓayebhya÷ / katame dhÃtava÷ / yaÓ ca prahÃïadhÃtur yaÓ ca virÃgadhÃtur yaÓ ca nirodhadhÃtu÷ / tatra sarvasaæskÃrÃïÃæ darÓanaprahÃtavyÃnÃæ prahÃïÃt (#<Ábh II 106>#) prahÃïadhÃtu÷ / sarvasaæskÃrÃïÃæ bhÃvanÃprahÃtavyÃnÃæ prahÃïÃd virÃgadhÃtu÷ / sarvopadhinirodhÃn nirodhadhÃtu÷ / sa evaæ trÅn dhÃtu¤ ÓÃntato manasikurvan k«emata Ãrogyata÷ ÓamathavipaÓyanÃæ bhÃvayati / yenÃsyÃsevanÃnvayÃd bhÃvanÃnvayÃd bahulÅkÃrÃnvayÃd avaÓi«Âebhyo bhÃvanÃprahÃtavyebhya÷ kleÓebhyaÓ cittaæ vimucyate / tenÃha prahÃïÃnudarÓÅ, virÃgÃnudarÓÅ, nirodhÃnudarÓy ÃÓvasan "nirodhÃnudarÓy ÃÓvasimÅ"ti Óik«ate / evam ayaæ darÓanabhÃvanÃprahÃtavye«u kleÓe«u prahÅïe«v arhan bhavati k«ÅïÃsrava÷, nÃsty asyÃta uttari karaïÅyam / bhavati k­to 'sya paricaya÷ / ayam asyocyate «o¬aÓÃkÃra÷ paricaya÷ / yaÓ cÃyaæ pa¤cavidha÷ paricaya iyam asyocyata ÃnÃpÃnasm­ti÷ / yatra vitarkacarita÷ pudgala÷ prayujyamÃna÷ priyÃrohatayà prayujyate / savyÃpÃraæ caitad Ãlambanaæ savyÃk«epam adhyÃtmaæ pratyÃtmam ÃsannÃsannaæ, yenÃsya tatra prayujyamÃnasya yo vitarkasaæk«obha÷ sa na bhavati / tvaritatvaritaæ ca cittam Ãlambane saæti«Âhate, abhiramate / idaæ pa¤camaæ vitarkacaritasya pudgalasya caritaviÓodhanam Ãlambanam // -II-3-c Ms.77a7R, Sh. 237-6, W.*91-24, P.111a3, D.91a3, N.96a2, Co.96a6, Ch.433c1 tatra kauÓalyÃlambanaæ katamat / tadyathà skandhakauÓalyaæ dhÃtukauÓalyam ÃyatanakauÓalyaæ pratÅtyasamutpÃdakauÓalyaæ sthÃnÃsthÃnakauÓalyam // (#<Ábh II 108>#) -II-3-c-(1) Ms.77a8M, Sh.237-9, P.111a4, D.91a4, N.96a3, Co.96a7, Ch.433c4 tatra katame skandhÃ÷, katamat skandhakauÓalyam / Ãha / pa¤ca skandhÃ÷ rÆpaskandho vedanÃskandha÷ saæj¤Ãskandha÷ saæskÃraskandho vij¤ÃnaskandhaÓ ca / tatra rÆpaskandha÷ katama÷ / yat ki¤cid rÆpaæ sarvaæ tac catvÃri mahÃbhÆtÃni catvÃri mahÃbhÆtÃny upÃdÃya / tat punar atÅtÃnÃgatapratyutpannam ÃdhyÃtmikaæ và bÃhyaæ vaudÃrikaæ và sÆk«maæ và hÅnaæ và praïÅtaæ và dÆre vÃntike và / tatra vedanÃskandha÷ katama÷ / sukhavedanÅyaæ và sparÓaæ pratÅtya, du÷khavedanÅyaæ vÃ, adu÷khÃsukhavedanÅyaæ và / «a¬ vedanÃkÃyÃÓ cak«u÷saæsparÓajà vedanà ÓrotraghrÃïajihvÃkÃyamana÷saæsparÓajà vedanà / tatra saæj¤Ãskandha÷ katama÷ / tadyathà sanimittasaæj¤Ã, animittasaæj¤Ã, parÅttasaæj¤Ã, mahadgatasaæj¤Ã, apramÃïasaæj¤Ã, nÃsti ki¤cid ity Ãki¤canyÃyatanasaæj¤Ã / «a saæj¤ÃkÃyÃÓ cak«u÷saæsparÓajà saæj¤Ã ÓrotraghrÃïajihvÃkÃyamana÷saæsparÓajà saæj¤Ã / saæskÃraskandha÷ katama÷ / «a cetanÃkÃyÃÓ cak«u÷saæsparÓajà cetanÃ, ÓrotraghrÃïajihvÃkÃyamana÷saæsparÓajà cetanà / vedanÃæ ca saæj¤Ãæ ca sthÃpayitvà ye tadanye caitasikà dharmÃ÷ / tatra vij¤Ãnaskandha÷ katama÷ / yac cittaæ mano vij¤Ãnam / te puna÷ «a¬ vij¤ÃnakÃyÃ÷ / cak«urvij¤Ãnaæ ÓrotraghrÃïajihvÃkÃyamanovij¤Ãnam / sà cai«Ã vedanà saæj¤Ã saæskÃras tac caitad vij¤Ãnam atÅtÃnÃgatapratyutpannam ÃdhyÃtmikaæ và bÃhyaæ veti vistareïa pÆrvavat / ima ucyante skandhÃ÷ / skandhakauÓalyaæ katamat / ya etÃn yathoddi«ÂÃn dharmÃN nÃnÃtmakatayà (#<Ábh II 110>#) ca jÃnÃti bahvÃtmakatayà ca, na ca tata÷ param upalabhate vikalpayati và / idam ucyate samÃsata÷ skandhakauÓalyam / tatra katamà nÃnÃtmakatà skandhÃnÃm / anya eva rÆpaskandho 'nyo vedanÃskandha evam anyo yÃvad vij¤Ãnaskandha÷ / iyaæ nÃnÃtmakatà / tatra katamà bahvÃtmakatà / yo rÆpaskandho 'nekavidho bahunÃnÃprakÃra÷, bhÆtabhautikabhedenÃtÅtÃnÃgatapratyutpannÃdikena ca prakÃrabhedena / iyam ucyata anekÃtmakatà rÆpaskandhasya / evam avaÓi«ÂÃnÃm skandhÃnÃæ yathÃyogaæ veditavyam / kiæ ca na tasmÃt param upalabhate vikalpayati / skandhamÃtram upalabhate vastumÃtram / no tu skandhavyatirekeïÃtmÃnam upalabhate nityadhruvam avipariïÃmadharmakam / nÃpy ÃtmÅyaæ, kiæcid idaæ nopalabhate, na vikalpayati tasmÃt pareïa // -11-3-0(2) Ms.77b6L, Sh.244-12, P.112a6, D.92a3, N.97a2, Co.97a5, Ch.434a3 tatra katame dhÃtava÷ / katamad dhÃtukauÓalyam / Ãha / a«ÂÃdaÓa dhÃtava÷ / cak«urdhÃtÆ rÆpadhÃtuÓ cak«urvij¤ÃnadhÃtu÷ ÓrotradhÃtu÷ ÓabdadhÃtu÷ Órotravij¤ÃnadhÃtur ghrÃïadhÃtur gandhadhÃtur ghrÃïavij¤ÃnadhÃtur jihvÃdhÃtÆ rasadhÃtur jihvÃvij¤ÃnadhÃtu÷ kÃyadhÃtu÷ spra«ÂavyadhÃtu÷ kÃyavij¤ÃnadhÃtur manodhÃtur dharmadhÃtur manovij¤ÃnadhÃtu÷ / ima ucyante dhÃtava÷ / tatra katamad dhÃtukauÓalyam / yat punar etÃn a«ÂÃdaÓa dharmÃn svakÃt svakÃd dhÃto÷ svakasvakÃd bÅjÃt svakasvakÃd gotrÃj jÃyante nirvartante prÃdurbhavantÅti jÃnÃti rocayann upanidhyÃti / idam ucyate dhÃtukauÓalyam / yad a«ÂÃdaÓÃnÃæ dharmÃïÃm svakasvakÃd dhÃto÷ prav­ttiæ jÃnÃti tad evam sati hetupratyayakauÓalyam etad yaduta dhÃtukauÓalyam // (#<Ábh II 112>#) -II-3-c-(3) Ms.77b8M, Sh.245-12, P.112b3, D.92a7, N.97a6, Co.97b1, Ch.434a11 tatra katamÃny ÃyatanÃni / katamad ÃyatanakauÓalyam / Ãha / dvÃdaÓÃyatanÃni, cak«urÃyatanam, rÆpÃyatanam, ÓrotrÃyatanam, ÓabdÃyatanam, ghrÃïÃyatanam, gandhÃyatanam, jihvÃyatanam, rasÃyatanam, kÃyÃyatanam, spra«ÂavyÃyatanam, mana-Ãyatanam, dharmÃyatanaæ ca / imÃny ucyanta ÃyatanÃni / katamad ÃyatanakauÓalyam / tatra cak«ur adhipatÅ rÆpÃïy Ãlambanaæ cak«urvij¤Ãnasya sasaæprayogasyotpattaye, samanantaraniruddhaæ ca mana÷ samanantarapratyaya÷ / tatra Órotram adhipati÷ Óabda Ãlambanaæ samanantaraniruddhaæ ca mana÷ samanantarapratyaya÷ Órotravij¤Ãnasya sasaæprayogasyotpattaye / evaæ yÃvan mana÷samanantaraæ tajjo manaskÃro 'dhipatipratyayo dharma Ãlambanaæ manovij¤Ãnasya sasaæprayogasyotpattaye, iti tribhi÷ pratyayai÷ samanantarapratyayena Ãlambanapratyayena adhipatipratyayena ca «aïïÃæ vij¤ÃnakÃyÃnÃæ prav­ttir bhavati sasaæprayogÃïÃm iti / yad evam ÃdhyÃtmikabÃhye«v Ãyatane«u pratyayakauÓalyam / idam ucyata ÃyatanakauÓalyam // -II-3-c-(4) Ms.78a3L, Sh.247-10, P.113a3, D.92b5, N.97b5, Co.97b7, Ch.434a22 tatra katama÷ pratÅtyasamutpÃda÷, katamat pratÅtyasamutpÃdakauÓalyam / Ãha / avidyÃpratyayÃ÷ saæskÃrÃ÷, saæskÃrapratyayaæ vij¤Ãnam, vij¤Ãnapratyayaæ nÃmarÆpam / vistareïa yÃvat / evam asya kevalasya mahato du÷khaskandhasya samudayo bhavati / ayam ucyate pratÅtyasamutpÃda÷ / yat punar dharmà eva dharmÃn abhispandayanti dharmà eva dharmÃn parispandayanti / saæskÃrà eva dharmÃïÃm ÃhÃrakÃ÷, te ca hetusamutpannatvÃt (#<Ábh II 114>#) pratÅtyasamutpannatvÃd abhÆtvà bhavanti bhÆtvà ca prativigacchanti / tasmÃd anityà ete saæskÃrÃ÷ / ye punar anityÃs te jÃtidharmÃïo jarÃdharmÃïo vyÃdhidharmÃïo maraïadharmÃïa÷ Óokaparidevadu÷khadaurmanasyopÃyÃsadharmÃïa÷ / te jarÃdharmitvÃd yÃvad upÃyÃsadharmitvÃd du÷khÃ÷ / ye và punar du÷khÃ, asvatantrÃ, durbalÃs ta anÃtmÃna iti / yad ebhir ÃkÃrai÷ pratÅtyasamutpanne«u dharme«v anityaj¤Ãnam, du÷khaj¤Ãnam, nairÃtmyaj¤Ãnam / idam ucyate pratÅtyasamutpÃdakauÓalyam // -II-3-c-(5) Ms.78a6L, Sh.249-3, P.113b5, D.93a5, N.98a6, Co.98a7, Ch.434b6 sthÃnÃsthÃnakauÓalyaæ puna÷ pratÅtyasamutpÃdakauÓalyaviÓe«a eva veditavyam // tatrÃyaæ viÓe«a÷ / sthÃnÃsthÃnakauÓalyenÃvi«amahetukatÃæ jÃnÃti / asti kuÓalÃkuÓalÃnÃæ karmaïÃæ phalavipÃka÷ / kuÓalÃnÃæ punar i«Âa÷ phalavipÃka÷ / akuÓalÃnÃm ani«Âa iti / yad evaæ j¤Ãnam idam ucyate sthÃnÃsthÃnakauÓalyam / tac caitat pa¤casthÃnakauÓalyaæ samÃsata÷ svalak«aïakauÓalyaæ bhavati sÃmÃnyalak«aïakauÓalyaæ ca / tatra skandhakauÓalyena svalak«aïakauÓalyam ÃkhyÃtam avaÓi«Âai÷ sÃmÃnyalak«aïakauÓalyam / idam ucyate kauÓalyÃlambanam // -II-3-d-(1) Ms.78b1R, Sh.249-12, W.*91-33, P.114a1, D.93b1, N.98b2, Co.98b3, Ch.434b14 tatra kleÓaviÓodhanam Ãlambanaæ katamat / Ãha / adhobhÆmÅnÃm audÃrikatvam uparibhÆmÅnÃæ ÓÃntatvaæ ca / tadyathà kÃmadhÃtau prathamadhyÃnasya evaæ yÃvan naivasaæj¤ÃnÃsaæj¤Ãyatanasya / tatra katamà audÃrikatà / audÃrikatà dvividhà / svabhÃvaudÃrikatà saækhyaudÃrikatà ca / tatra svabhÃvaudÃrikatà kÃmadhÃtÃv api pa¤caskandhÃ÷ saævidyante prathame tu dhyÃne / ye kÃmÃvacarÃs te sÃdÅnavatarÃÓ ca du÷khavihÃratarÃÓ ca, (#<Ábh II 116>#) alpakÃvasthÃyitarÃÓ ca, hÅnatarÃ÷ pratikru«ÂatarÃÓ ca / iyam e«Ãm svabhÃvaudÃrikatà / prathame tu dhyÃne na tathà tena te ÓÃntatarÃ÷ praïÅtatarà ity ucyante / tatra saækhyaudÃrikatà katamà / kÃmÃvacaro rÆpaskandha÷ prabhÆtatara÷ parij¤eya÷ prahÃtavya evaæ yÃvad vij¤Ãnaskandha÷ / iyam ucyate saækhyaudÃrikatà / evam uparimÃsu bhÆmi«u svabhÃvaudÃrikatà saækhyaudÃrikatà ca yathÃyogaæ veditavyÃ÷ / iyaæ tÆparimÃsu bhÆmi«u yÃvad ÃkiæcanyÃyatanÃt tadaudÃrikatà veditavyÃ÷, sarvà adharimà bhÆmayo du÷khavihÃratarÃÓ ca alpÃyu«katarÃÓ ca / naivasaæj¤ÃnÃsaæj¤Ãyatanaæ puna÷ ÓÃntam eva, upari Óre«ÂhatarÃyà bhÆmer abhÃvÃt / tatra samÃsata ÃdÅnavÃrtha audÃrikatÃrtha÷ / yasyÃæ yasyÃæ bhÆmau prabhÆtataram ÃdÅnavaæ bhavati, sà ÃdÅnavata audÃrikety ucyate / yasyÃæ tu yasyÃæ bhÆmÃv alpataram ÃdÅnavaæ bhavati, sà ÃdÅnavata÷ ÓÃntety ucyate / idaæ laukikÃnÃæ laukikena mÃrgeïa kleÓaviÓodhanam Ãlambanam, tathÃpi tasyÃdharimÃæ bhÆmim ÃdÅnavata÷ paÓyata÷ / rogata÷, ayogak«emata÷, uparimÃæ ca bhÆmiæ ÓÃntata÷ / ya adhobhÆmikÃ÷ kleÓà yÃvad ÃkiæcanyÃyatanabhÆmikÃ÷ kÃmadhÃtum upÃdÃya te prahÅyante / na tv atyantata÷ prahÅyante / te punar eva te pratisaædhikà bhavanti // (#<Ábh II 118>#) -II-3-d-(2)-i Ms.78b6M, Sh.251-11, P.114b6, D.94a3, N.99a4, Co.99a4, Ch.434c9 lokottareïa và punar mÃrgeïa kleÓaviÓodhanam Ãlambanaæ caturvidhaæ tadyathà du÷khasatyaæ samudayasatyaæ nirodhasatyaæ mÃrgasatyaæ ca / tatra du÷khasatyaæ katamat / tadyathà jÃtir du÷khaæ jarà du÷khaæ vyÃdhir maraïam apriyasaæprayoga÷ priyavinÃbhÃva icchÃvighÃtaÓ ca / saæk«epata÷ pa¤copÃdÃnaskandhà du÷kham / tatra samudaya Ãryasatyaæ t­«ïà paunarbhavikÅ nandÅrÃgasahagatà tatratatrÃbhinandinÅ / tatra nirodha Ãryasatyaæ yad asyà eva t­«ïÃyà aÓe«aprahÃïam / mÃrgasatyam ÃryëÂÃÇgo mÃrga÷ / tatra k­«ïapak«aæ Óuklapak«aæ copÃdÃya hetuphalavyavasthÃnena catu÷satyavyavasthÃnam / tatra du÷khasatyaæ phalam / samudayasatyaæ hetu÷ / nirodhasatyaæ phalam / mÃrgasatyaæ hetu÷ prÃptaye sparÓanÃyai / tatra du÷khasatyaæ vyÃdhisthÃnÅyaæ tat prathamata÷ parij¤eyam / samudayasatyaæ vyÃdhinidÃnasthÃnÅyaæ tac cÃntaraæ parivarjayitavyam / nirodhasatyam ÃrogyasthÃnÅyaæ tac ca sparÓayitavyaæ sÃk«Ãtkartavyam / mÃrgasatyaæ bhai«ajyasthÃnÅyaæ tac cÃsevitavyaæ bhÃvayitavyaæ bahulÅkartavyam // -II-3-d-(2)-ii Ms.79a3M, Sh. 253"11, P.115a7, D.94b3, N.99b4, Co.99b3, Ch.434c23 bhÆtaæ caitat tathà avitathà aviparÅtam aviparyastaæ du÷khaæ du÷khÃrthena, yÃvan mÃrgo mÃrgÃrthena tasmÃt satyam ity ucyate / svalak«aïaæ ca na visaævadati / taddarÓanÃc cÃviparÅtà buddhaya÷ pravartante / tena satyam ity ucyate // (#<Ábh II 120>#) -II-3-d-(2)-iii Ms.79a4L, Sh.254-5, P.115b1, D.94b4, N.99b5, Co.99b5, Ch.434c26 kasmÃt punar etÃny ÃryÃïÃm eva satyÃni bhavanti / Ãryà etÃni satyÃny eva samÃnÃni satyato jÃnanti paÓyanti yathÃbhÆtam / bÃlÃs tu na jÃnanti, na paÓyanti yathÃbhÆtam / tasmÃd ÃryasatyÃnÅty ucyante / bÃlÃnÃm etad dharmatayà satyaæ nÃvabodhena / ÃryÃïÃæ tÆbhayathà // -II-3-d-(2)-iv-(a) Ms.79a4R, Sh.254-10, P.115b4, D.94b6, N.99b7, Co.99b6, Ch.435a1 tatra jÃtidu÷kham iti jÃyamÃnasya du÷khà vedanotpadyate kÃyikacaitasikÅ, na tu jÃtir eva du÷khaæ du÷khanidÃnam sà evaæ yÃvad icchÃvighÃto du÷kham iti, icchÃvighÃtanidÃnaæ du÷kham utpadyate kÃyikacaitasikam, na tv icchÃvighÃta eva du÷khaæ du÷khanidÃnaæ puna÷ sa iti peyÃlam / saæk«epata÷ pa¤copÃdÃnaskandhà du÷kham ity ebhir jÃtyÃdibhi÷ paryÃyair du÷khadu÷khataiva paridÅpità / tatra vipariïÃmadu÷khatà saæskÃradu÷khatà cÃvaÓi«Âà sà puna÷ pa¤copÃdÃnaskandhadu÷khatayà paridÅpità bhavati / tathà hi pa¤copÃdÃnaskandhÃs trivedanÃparigatÃs te tathoktÃyà du÷khadu÷khatÃyà bhÃjanabhÆtÃ÷ / yà ca noktà vipariïÃmadu÷khatà saæskÃradu÷khatà ca sÃpy e«v eva dra«Âavyà / kena puna÷ kÃraïena bhagavatà du÷khadu÷khataiva parikÅrtità svaÓabdena, vipariïÃmadu÷khatà saæskÃradu÷khatà puna÷ paryÃyeïa / tathà hi du÷khadu÷khatÃyÃm ÃryÃïÃæ bÃlÃnÃæ ca tulyà du÷khatÃbuddhi÷ pravartate / saævejikà atyarthaæ du÷khadu÷khatà pÆrvam ak­tapraj¤ÃnÃm evaæ ca deÓyamÃne sukham avatÃro bhavati satye«u vineyÃnÃm // (#<Ábh II 122>#) -II-3-d-(2)-iv-(b) Ms.79a7R, Sh.256-4, P.116a4, D.95a4, N.100a6, Co.99b6, Ch.435a16 tatra trividhÃyà du÷khatÃyÃ÷ kathaæ vyavasthÃnaæ bhavati / yat tÃvad du÷khaæ jÃtir du÷khaæ yÃvad icchÃvighÃto du÷kham ity anena sÃdhi«ÂhÃnà du÷khà vedanà ÃkhyÃtà sà ca du÷khadu÷khatà / idaæ du÷khadu÷khatÃyà vyavasthÃnam / ye ye và punar etad vipak«Ã dharmÃs tathà yauvanaæ jarÃyÃ÷, vyÃdher Ãrogyam, jÅvitaæ maraïasya, priyasaæprayogo 'priyasaæprayogasya, apriyavinÃbhÃva÷ priyavinÃbhÃvasya, icchÃsaæpattir icchÃvighÃtasya / ye ca du÷khÃyÃæ vedanÃyÃæ prav­ttÃ÷ kleÓÃ÷ sÃdhi«ÂhÃnÃ÷, ye cÃrogyÃdi«u sukhasthÃnÅye«u dharme«u tannirjÃtÃyÃæ ca vedanÃyÃæ ye prav­ttÃ÷ kleÓÃ÷ / iyam ucyate vipariïÃmadu÷khatà / tatra sukhà vedanà sÃdhi«ÂhÃnÃ, anityatayà pariïamantÅ anyathÅbhÃvÃdhipateyaæ du÷khaæ vidadhÃti / kleÓÃ÷ puna÷ sarvatra prav­ttÃ÷ paryavasthÃnata eva du÷khà bhavanti / vipariïÃmaÓ ca sa cetasas tasmÃd vipariïÃmadu÷khatety ucyate / yathoktaæ bhagavatÃ, "avadÅrïavipariïatena cittena mÃt­grÃmasya hastagrahaïaæ ce"ti vistara÷ / yathà coktaæ "kÃmacchandaparyavasthita÷ kÃmacchandaparyavasthÃnapratyayaæ tajjaæ caitasikaæ du÷khadaurmanasyaæ pratisaævedayate" / evaæ vyÃpÃdastyÃnamiddhauddhatyakauk­tyavicikitsÃparyavasthitas tad anenÃgamenÃptena paramÃptena kleÓe«u du÷khÃrtho 'pi labhyate vipariïÃmÃrtho 'pi / tenocyate kleÓavipariïÃmadu÷khateti, idaæ vipariïÃmadu÷khatÃyà vyavasthÃnaæ / saæskÃradu÷khatà puna÷ sarvatragà upÃdÃnaskandhe«u / saæk«epatas tu yà ca du÷khadu÷khatÃ, yà ca kleÓasaæg­hÅtà vipariïÃmadu÷khatÃ, yà ca (#<Ábh II 124>#) sÃdhi«ÂhÃnasukhavedanÃsaæg­hità tÃæ sthÃpayitvà ye tadanye skandhà adu÷khÃsukhasahagatÃs tannirjÃtÃs tadutpattipratyayÃs tasya cotpannasya sthitibhÃjanÃ÷ / iyam ucyate saæskÃradu÷khatà / ye skandhà anityà udayavyayayuktÃ÷ sopÃdÃnÃs trivedanÃbhir anu«aktà dau«Âhulyopagatà ayogak«emapatità avinirmuktà du÷khadu÷khatÃyà vipariïÃmadu÷khatÃyà asvavaÓavartinaÓ ca / iyam ucyate saæskÃradu÷khatayà du÷khatà / idaæ saæskÃradu÷khatÃyà vyavasthÃnam / tatra t­«ïà prÃrthanÃbhilëo 'bhinandaneti paryÃyÃ÷ / sà puna÷ prÃrthanà tribhir mukhai÷ prav­ttà tadyathà punarbhavaprÃrthanÃ, vi«ayaprÃrthanà ca / tatra yà punarbhavaprÃrthanà sà paunarbhavikÅ t­«ïà / vi«ayaprÃrthanà punar dvividhà / prÃpte«u vi«aye«u saumanasyÃdhyavasÃnasahagatÃ, aprÃpte«u ca vi«aye«u saæyogÃbhilëasahagatà / tatra yà prÃpte«u vi«aye«u saumanasyÃdhyavasÃnasahagatà nandÅrÃgasahagatety ucyate / yà punar aprÃpte«u vi«aye«u saæyogÃbhilëasahagatà tatratatrÃbhinandinÅty ucyate / nirodho 'pi dvividha÷ / kleÓanirodho, upakleÓanirodhaÓ ca / mÃrgo 'pi dvividha÷ / Óaik«o 'Óaik«aÓ ca / idam Ãlambanaæ kleÓaviÓodhanaæ lokottareïa mÃrgeïa veditavyam // -II-3-e Ms.79b7M, Sh.258-11, P.117b3, D.96a5, N.101b1, Co.101a5, Ch.435b21 tenÃha caturvidham Ãlambanam / vyÃpyÃlambanaæ caritaviÓodhanaæ kauÓalyÃlambanaæ kleÓaviÓodhanaæ ceti / (#<Ábh II 126>#) (II)-A-II-4-a Ms.79b7R, Sh.258-13, W.'91-37, P.117b4, D.96a6, N.101b2, Co.101a6, Ch.435b23 tatrÃvavÃda÷ katama÷ / caturvidho 'vavÃda÷ / aviparÅtÃvavÃda÷, anupÆrvÃvavÃda÷, ÃgamÃvavÃda÷, adhigamÃvavÃdaÓ ca / tatrÃviparÅtÃvavÃda÷ katama÷ / yad aviparÅtaæ dharmam arthaæ ca deÓayati grÃhayati bhÆtaæ yad asya niryÃti samyagdu÷khak«ayÃya du÷khasyÃntakriyÃyai / ayam ucyate 'viparÅtÃvavÃda÷ / anupÆrvÃvavÃda÷ katama÷ / yat kÃlena dharmaæ deÓayati / uttÃnottÃnÃni sthÃnÃni tatprathamato grÃhayati vÃcayati, tata÷ paÓcÃd gambhÅrÃïi, prathamasya và satyasyÃbhisamayÃya tatprathamato 'vavadate, tata÷ paÓcÃt samudayanirodhamÃrgasatyasya, prathamasya dhyÃnasya samÃpattaye tatprathamato 'vavadate / tata÷ paÓcÃd anyÃsÃæ dhyÃnasamÃpattÅnÃm / ayam evaæbhÃgÅyo 'nupÆrvÃvavÃdo veditavya÷ / tatrÃgamÃvavÃdo yathà tena gurÆïÃm antikÃd Ãgamitaæ bhavati, gurusthÃnÅyÃnÃæ yogaj¤ÃnÃm ÃcÃryÃïÃm upÃdhyÃyasya vÃ, tathÃgatasya vÃ, tathÃgataÓrÃvakasya và tathaivÃnenÃnyÆnamadhikaæ k­tvà parÃn avavadate / ayam ucyata ÃgamÃvavÃda÷ / tatrÃdhigamÃvavÃdo yathÃnena te dharmà adhigatà bhavanti / sparÓitÃ÷ sÃk«Ãtk­tÃ, ekÃkinà vyavak­«ÂavihÃriïà / tathaiva pare«Ãæ prÃptaye / sparÓanÃyai sÃk«ÃtkriyÃyà avavadate / ayam ucyate 'dhigamÃvavÃda÷ // -II-4-b Ms.80a3M, Sh.260-15, P.118a7, D.96b6, N.102a2, Co.101b5, Ch.435c9 asti puna÷ sarvÃkÃraparipÆrïo 'vavÃda÷ / sa puna÷ katama÷ / yas tribhi÷ prÃtihÃryair avavadati / ­ddhiprÃtihÃryeïa, ÃdeÓanÃprÃtihÃryeïa, anuÓÃstiprÃtihÃryeïa / ­ddhiprÃtihÃryeïa, anekavidhaæ ­ddhivi«ayam upadarÓayaty Ãtmani ca bahumÃnaæ janayati pare«Ãm / yathà tena bahumÃnajÃtÃ÷ ÓrotrÃvadhÃnena (#<Ábh II 128#) yoge manasikÃra ÃdarajÃtà bhavanti / tatra deÓanÃprÃtihÃryeïa cittacaritaà samanve«ya anuÓÃstiprÃtihÃryeïa yathendriyam, yathÃcaritam, yathÃvatÃraæ dharmadeÓanÃæ deÓayati, pratipattau samanuÓÃsti / tenÃyaæ prÃtihÃryatrayasaæg­hÅta÷ sarvÃkÃraparipÆrïÃvavÃdo bhavati // (#<Ábh II 130>#) (II)-A-II-5-a-(1) Ms.80a5M, Sh.261-8, W.*92-4, P.118b5, D.97a2, N.102a6, Co.102a1, Ch.435c20 tatra Óik«Ã katamà / Ãha / tisra÷ Óik«Ã÷ / adhiÓÅlaæÓik«Ã, adhicittam adhipraj¤aæÓik«Ã / tatrÃdhiÓÅlaæÓik«Ã katamà / yathÃpi tac "chÅlavÃn viharatÅ"ti vistareïa pÆrvavat / tatrÃdhicittaæÓik«Ã viviktaæ kÃmair viviktaæ pÃpakair akuÓalair dharmai÷ savitarkaæ savicÃraæ vivekajaæ prÅtisukhaæ ca prathamaæ dhyÃnaæ yÃvac caturthaæ dhyÃnam upasaæpadya viharati / iyam adhicittaæÓik«Ã / api khalu sarva ÃrÆpyÃs tadanyÃÓ ca samÃdhisamÃpattayo 'dhicittaæÓik«ety ucyate / api tu dhyÃnÃni niÓritya tatprathamata÷ satyÃbhisamayo nyÃmÃvakrÃntir bhavati / na tu sarveïa sarvaæ vinà dhyÃnais tasmÃt pradhÃnÃni dhyÃnÃni k­tvÃdhicittaæÓik«ety uktÃni / tatrÃdhipraj¤aæÓik«Ã yac catur«v Ãryasatye«u yathÃbhÆtaæ j¤Ãnaæ // -II-5-a-(2) Ms.80a7M, Sh.263-1, P.119a5, D.97a7, N.102b4, Co.102a6, Ch.436a7 kena kÃraïena tisra eva Óik«Ã na tata Ærdhvam / Ãha / samÃdhiprati«ÂhÃrthena j¤ÃnasanniÓrayÃrthena k­tyakaraïÃrthena ca / tatra samÃdhiprati«ÂhÃrthenÃdhiÓÅlaæÓik«Ã / tathà hi ÓÅlaæ prati«ÂhÃya cittaikÃgratÃæ sp­Óati cittasamÃdhim / tatra j¤ÃnasanniÓrayÃrthenÃdhicittaæÓik«Ã / tathà hi samÃhitacittasyaikÃgratÃsm­tyà j¤eye vastuni yathÃbhÆtaæ j¤ÃnadarÓanaæ pravartate / tatra k­tyakaraïÃrthenÃdhipraj¤aæÓik«Ã / tathà hi suviÓuddhena j¤ÃnadarÓanena kleÓaprahÃïam sÃk«Ãtkaroti / e«a hi svÃrtha etat paramaæ k­tyaæ (#<Ábh II 132>#) yaduta kleÓaprahÃïaæ tata uttarikaraïÅyaæ punar nÃsti / tenaitÃs tisra eva Óik«Ã÷ // -II-5-a-(3) Ms.80b1M, Sh.263-13, Choi.157-6, P.119b2, D.97b4, N.103a1, Co.102b2, Ch.436a17 kÃ÷ punar ÃsÃæ Óik«ÃïÃm ÃnupÆrvÅ / suviÓuddhaÓÅlasya avipratisÃra÷ / avipratisÃriïa÷ prÃmodyaæ prÅti÷ prasrabdhi÷ sukham, sukhitasya cittasamÃdhi÷ samÃhitacitto yathÃbhÆtaæ prajÃnÃti yathÃbhÆtaæ paÓyati / yathÃbhÆtaæ jÃnan paÓyan nirvidyate nirviïïo virajyate / virakto vimucyate / vimukto 'nupÃdÃya parinirvÃti / evam imÃni ÓÅlÃni bhÃvitÃny agratÃyÃm upanayanti / yadutÃnupÃdÃya parinirvÃïam / iyam ÃsÃæ Óik«ÃïÃm ÃnupÆrvÅ // -II-5-a-(4) Ms.80b2R, Sh.264-5, P.119b7, D.97b7, N.103a4, Co.102b5, Ch.436a24 tatra kena kÃraïenÃdhiÓÅlaæ Óik«Ã adhiÓÅlam ity ucyate, evam adhicittam adhipraj¤am / adhikÃrÃrthenÃdhikÃrthena ca / tatra katham adhikÃrÃrthena / adhicittam adhik­tya yac chÅlaæ sà adhiÓÅlaæ Óik«Ã / adhipraj¤am adhik­tya yaÓ cittasamÃdhi÷, sà adhicittaæÓik«Ã / kleÓaprahÃïam adhik­tya yaj j¤Ãnaæ darÓanam, sà adhipraj¤aæÓik«Ã / evam adhikÃrÃrthena / katham adhikÃrthena / yà cÃdhiÓÅlaæÓik«Ã yà cÃdhicittaæ yà cÃdhipraj¤aæÓik«Ã etÃ÷ Óik«Ã asminn eva ÓÃsane, asÃdhÃraïà ito bÃhyai÷ / evam adhikÃrthena // -II-5-a-(5) Ms.80b4M, Sh.264-16, Choi.*158-5, P.120a5, D.98a4, N.103b1, Co.103a2, Ch.436b3 asti punar adhicittaæÓik«Ã yà adhipraj¤aæÓik«Ãyà ÃvÃhikÃ, asty adhipraj¤aæÓik«Ã yà adhicittaæÓik«Ãyà ÃvÃhikà / tadyathà ÃryaÓrÃvako 'lÃbhÅ maulÃnÃæ dhyÃnÃnÃm, Óaik«o d­«Âapada÷, tata÷ paÓcÃd bhÃvanÃprahÃtavyÃnÃæ (#<Ábh II 134>#) kleÓÃnÃæ prahÃïÃya prayujyamÃna÷ sm­tisaæbodhyaÇgaæ bhÃvayati yÃvad upek«ÃsaæbodhyaÇgam / iyam adhipraj¤aæÓik«Ã adhicittaæÓik«Ãyà ÃvÃhikà / adhicittaæ puna÷ Óik«Ãæ adhipraj¤Ãyà ÃvÃhikà pÆrvam evoktà / tatrÃsty adhiÓÅlaæ Óik«Ã nÃdhicittam, nÃdhipraj¤am / asty adhiÓÅlam adhicittam, nÃdhipraj¤am / na tv asty adhipraj¤aæÓik«Ã yà vinÃdhiÓÅlenÃdhicittena ca / ato yatrÃdhipraj¤aæÓik«Ã tatra tisra÷ Óik«Ã veditavyÃ÷ / idaæ tÃvac chik«ÃvyavasthÃnaæ tatra yoginà yogaprayuktena Óik«itavyam // -II-5-a-(6) Ms.80b6R, Sh.265-9, P.120b5, D.98b1, N.103b6, Co.103a6 Ch.436b14 tatra traya÷ pudgalÃ÷ satyÃny abhisamÃgacchanti / katame traya÷ / tadyathà / avÅtarÃgo yadbhÆyo vÅtarÃga÷, vÅtarÃgaÓ ca / tatra sarveïa sarvam avÅtarÃga÷ satyÃny abhisamÃgacchan sahasatyÃbhisamayÃt srota-Ãpanno bhavati / yadbhÆyo vÅtarÃga÷ puna÷ satyÃny abhisamÃgacchan sahasatyÃbhisamayÃt sak­dÃgÃmÅ bhavati / vÅtarÃga÷ satyÃny abhisamÃgacchan sahasatyÃbhisamayÃd anÃgÃmÅ bhavati // -II-5-b Ms.80b7R, Sh.266-1, P.121a1, D.98b4, N.104a2, Co.103b2, Ch.436b19 trÅïÅndriyÃïi / anÃj¤Ãtam Ãj¤ÃsyÃmÅndriyam Ãj¤endriyam Ãj¤Ãtavata indriyam / e«Ãm indriyÃïÃæ kathaæ vyavasthÃnaæ bhavati / anabhisamitÃnÃæ satyÃnÃm abhisamayÃya prayuktasyÃnÃj¤Ãtam Ãj¤ÃsyÃmÅndriyavyavasthÃnam / abhisamitavata÷ Óaik«asyÃj¤endriyavyavasthÃnam / k­tak­tyasyÃÓaik«asyÃrhata Ãj¤ÃtÃvÅndriyavyavasthÃnam // (#<Ábh II 136>#) -II-5-c Ms.81a1L, Sh.267-5, P.121a4, D.98b6, N.104a4, Co.103b3, Ch.436b25 trÅïi vimok«amukhÃni / tadyathà ÓÆnyatà apraïihitam Ãnimittam / e«Ãæ trayÃïÃæ vimok«amukhÃnÃæ kathaæ vyavasthÃnaæ bhavati / Ãha / dvayam idaæ saæsk­tam asaæsk­taæ ca / tatra saæsk­taæ traidhÃtukapratisaæyuktÃ÷ pa¤ca skandhÃ÷, asaæsk­taæ punar nirvÃïam / idam ubhayaæ yac ca saæsk­tam, yac cÃsaæsk­tam ity ucyate sat / yat punar idam ucyata Ãtmà vÃ, sattvo vÃ, jÅvo vÃ, jantur vÃ, idam asat / tatra saæsk­te do«adarÓanÃd ÃdÅnavadarÓanÃd apraïidhÃnaæ bhavati / apraïidhÃnÃc cÃpraïihitaæ vimok«amukhaæ vyavasthÃpyate / nirvÃïe punas tatra praïidhÃnavata÷ praïidhÃnaæ bhavati / ÓÃntadarÓanaæ praïÅtadarÓanaæ ni÷saraïadarÓanaæ ca, ni÷saraïadarÓanÃc ca punar Ãnimittaæ vimok«amukhaæ vyavasthÃpyate / tatrÃsaty asaævidyamÃne naiva praïidhÃnaæ nÃpraïidhÃnaæ bhavati / tad yathaivÃsat tathaivÃsad iti jÃnata÷ paÓyata÷ ÓÆnyatÃvimok«amukhaæ vyavasthÃpyate / evaæ trayÃïÃæ vimok«amukhÃnÃæ vyavasthÃnaæ bhavati // (#<Ábh II 138>#) (II)-A-II-6-a-(1) Ms.81a3R, Sh.268-12, P.121b3, D.99a4, N.104b2, Co.103b7, Ch.436c11 tatra katame Óik«Ãnulomikà dharmÃ÷ / Ãha / daÓa Óik«Ãvilomà dharmÃ÷ / te«Ãæ pratipak«eïa daÓa Óik«Ãnulomikà veditavyÃ÷ / tatra katame daÓa Óik«Ãvilomà dharmÃ÷ / tadyathà mÃt­grÃma÷ ÓiÓur udÃravarïo ra¤janÅya÷ Óik«Ãprayuktasya kulaputrasyÃdhimÃtram antarÃyakara÷ paripanthaka÷ / satkÃyaparyÃpanne«u saæskÃre«u niyanti÷ / Ãlasyam, kausÅdyam / satkÃyad­«Âi÷ kava¬aækÃrÃhÃram upÃdÃya rasarÃgo lokÃkhyÃnakathÃsv anekavidhÃsu bahunÃnÃprakÃrÃsu citrÃsu chandarÃgÃnunaya÷, dharmacintÃyogamanasikÃrÃpak«Ãla÷ / sa puna÷ katama÷ / tadyathà kÃÇk«Ã vimatir vicikitsà ratne«u và satye«u và skandhe«u và karmaphale và prahÃïaprayuktasya ca kÃyadau«Âhulya÷ Óaithilikasya ÓamathavipaÓyanÃpak«ÃlamanasikÃra÷ styÃnamiddhena và cittÃbhibhavaÓ cittÃbhisaæk«epa÷ / anvÃrabdhavÅryasya và kÃyikaklamaÓ caitasikopÃyÃsa÷ / atilÅnavÅryasya viÓe«ÃsaæprÃpti÷ kuÓalapak«aparyÃdÃnam / lÃbhena và yaÓasà và praÓaæsayà và anyatamÃnyatamena và sukhalavamÃtratvena nandÅsaumanasyam auddhatyam avyupaÓama audbilyam utplÃvitatvam / satkÃyanirodhe nirvÃïa uttrÃsaÓ chambhitatvam / amÃtrayà bhëyaprayoga÷, atyabhijalpa÷, dharmyÃm api kathÃæ kathayatà vig­hyakathÃm ÃrambhÃnuyoga÷ / pÆrvad­«ÂaÓrutÃnubhÆte«u vi«aye«v anekavidhe«u bahunÃnÃprakÃre«u cittavisÃraÓ cittÃk«epa÷ / acintye«u ca sthÃne«u nidhyÃyitatvam / ime dharmacintÃyogamanasikÃrÃpak«Ãlà veditavyÃ÷ / (#<Ábh II 140>#) dhyÃnasamÃpattisukhÃsvÃdanatÃ, Ãnimittaæ samÃpattukÃmasya saæskÃranimittÃnusÃrità / sp­«Âasya ÓÃrÅrikÃbhir vedanÃbhir du÷khÃbhir yÃvat prÃïahÃriïÅbhir jÅvitaniyantir jÅvitÃÓÃ, tadÃÓÃnugatasya ÓocanÃ, klÃmyanÃ, paridevanà / itÅme daÓa Óik«Ãvilomà dharmÃ÷ // -II-6-a-(2) Ms.81b2R, Sh.270-3, P.122a8, D.99b6, N.105a5, Co.104b2, Ch.437a6 katame daÓa Óik«ÃpadÃnÃæ vilomÃnÃæ dharmÃïÃæ pratipak«eïa Óik«Ãnulomikà bhavanti / tadyathà / aÓubhasaæj¤Ã / anityasaæjnà / anitye du÷khasaæj¤Ã / du÷khe 'nÃtmasaæj¤Ã / ÃhÃre pratikÆlasaæj¤Ã / sarvaloke 'nabhiratisaæj¤Ã / Ãlokasaæj¤Ã / virÃgasaæj¤Ã / nirodhasaæj¤Ã / maraïasaæj¤Ã / itÅmà daÓa saæj¤Ã Ãsevità bhÃvità bahulÅk­tà daÓavidhasya Óik«Ãparipanthakasya daÓÃnÃæ Óik«ÃvilomÃnÃæ dharmÃïÃæ prahÃïÃya saævartante / tatra dharmÃloka÷, arthÃloka÷, ÓamathÃloka÷, vipaÓyanÃlokaÓ ca / etÃn ÃlokÃn adhipatiæ k­tvà Ãlokasaæj¤Ã / asminn artha abhipretà dharmacintÃyogamanasikÃrÃ÷ paripanthasya prahÃïÃya // -II-6-b Ms.81b4R, Sh.270-15, W.*92-12, Choi.158-12, P.122b5, D.100a3, N.105b2, Co.104b6, Ch.437a15 tatrÃpare daÓa Óik«Ãnulomikà dharmà veditavyÃ÷ / katame daÓa / tadyathà pÆrvako hetu÷ / Ãnulomika upadeÓa÷ / yoniÓa÷ prayoga÷ / sÃtatyasatk­tyakÃrità / tÅvracchandatà / yogabalÃdhÃnatà / kÃyacittadau«Âhulyapratiprasrabdhi÷ / abhÅk«ïapratyavek«Ã / aparitamanà / nirabhimÃnatà ca / tatra pÆrvako hetu÷ katama÷ / ya÷ pÆrvam indriyaparipÃka indriyasamudÃgamaÓ ca / (#<Ábh II 142>#) tatrÃnulomika upadeÓo ya upadeÓo 'viparÅtaÓ cÃnupÆrvikaÓ ca / tatra yoniÓa÷ prayogo yathaivÃvavÃditas tathaiva prayujyate / tathà prayujyamÃna÷ samyagd­«Âim utpÃdayati / tatra sÃtatyasatk­tyakÃrità yadrÆpeïa prayogeïa avandhyaæ ca kÃlaæ karoti kuÓalapak«eïa / k«ipram eva kuÓalapak«aæ samudÃnayati / tatra tÅvracchandatà yathÃpi tad uttare vimok«asp­hÃm utpÃdayati / "kadÃsvid ahaæ tad Ãyatanam upasaæpadya vihari«yÃmi yad Ãryà Ãyatanam upasaæpadya viharantÅ"ti / tatra yogabalÃdhÃnatà dvÃbhyÃæ kÃraïÃbhyÃæ yogabalÃdhÃnaprÃpto bhavati / prak­tyaiva ca tÅk«ïendriyatayÃ, dÅrghakÃlÃbhyÃsaparicayena ca / tatra kÃyacittadau«Âhulyapratiprasrabdhir yathÃpi tac chrÃntakÃyasya klÃntakÃyasyotpadyate kÃyadau«Âhulyaæ cittadau«Âhulyam / tad ÅryÃpathÃntarakalpanayà pratiprasrambhayati / ativitarkitenÃtivicÃritenotpadyate kÃyacittadau«Âhulyam, tadÃdhyÃtmaæ ceta÷ ÓamathÃnuyogena pratiprasrambhayati / cittÃbhisaæk«epeïa cittalayena styÃnamiddhaparyavasthÃnenotpadyate kÃyacittadau«Âhulyam / tad adhipraj¤aæ dharmavipaÓyanayÃ, prasadanÅyena ca manaskÃreïa prasrambhayati / prak­tyaiva cÃprahÅïakleÓasya kleÓapak«aæ kÃyacittadau«Âhulyam avigataæ bhavati / sadÃnu«aktaæ tat samyaÇmÃrgabhÃvanayà pratiprasrambhayati / (#<Ábh II 144>#) tatrÃbhÅk«ïapratyavek«Ã abhÅk«ïaæ ÓÅlÃny Ãrabhya kuk­taæ pratyavek«ate suk­taæ ca / ak­taæ ca pratyavek«ate, k­taæ ca / kuk­tÃc cÃk­tÃd vyÃvartate / suk­tÃc cÃk­tÃn na pratyudÃvartate / kuk­tÃc ca k­tÃt pratyudÃvartate / suk­tÃc ca k­tÃn na pratyudÃvartate / tathà kleÓÃnÃæ prahÅïÃprahÅïÃnÃæ mÅmÃæsÃmanaskÃram adhipatiæ k­tvà abhÅk«ïaæ pratyavek«ate / tatra prahÅïatÃæ j¤Ãtvà [yid bde bar 'gyur la / ma spaÇs bar Óes na] puna÷ punas tam eva mÃrgaæ bhÃvayati / tatrÃparitamanà / yat kÃlÃntareïa j¤Ãtavyaæ dra«Âavyaæ prÃptavyaæ tad ajÃnato 'paÓyato 'nadhigacchata÷ paritamanà utpadyate, caitasika÷ klama÷, caitasiko vighÃta÷ / tÃm utpannÃæ nÃdhivÃsayati prajahÃti / tatra nirabhimÃnatà / adhigame prÃptau sparÓanÃyÃæ nirabhimÃno bhavati / aviparÅtagrÃhÅ, prÃpte prÃptasaæj¤Å, adhigate 'dhigatasaæj¤Å sÃk«Ãtk­te sÃk«atk­tasaæj¤Å / itÅme daÓa dharmÃ÷ Óik«ÃkÃmasya yogina ÃdimadhyaparyavasÃnam upÃdÃya Óik«Ãm anulomayanti, na vilomayanti / tenocyante Óik«Ãnulomikà iti // (#<Ábh II 146>#) (II)-A-II-7-a Ms.82a5R, Sh.273-1, W.92-23, P.124a4, D.101a4, N.106b3, Co.105b6, Ch.437b23 tatra katamo yogabhraæÓa÷ / Ãha / catvÃro yogabhraæÓÃ÷ / katame catvÃra÷ / asti yogabhraæÓa Ãtyantika÷ / asti tÃvatkÃlika÷ / asti prÃptiparihÃïika÷ / asti mithyÃpratipattik­ta÷ // -II-7-a-(1),-(2),-(3) Ms.82a6M, Sh.273-5, P.124a4, D.101a5, N.106b4, Co.105b7, Ch.437b26 tatrÃtyantiko yogabhraæÓo 'gotrasthÃnÃæ pudgalÃnÃæ veditavya÷ / te hy aparinirvÃïadharmakatvÃd atyantaparibhra«Âà eva yogÃd bhavanti / tatra tÃvatkÃlika÷ / tadyathà gotrasthÃnÃæ parinirvÃïadharmakÃïÃæ pratyayavikalÃnÃm, te hi dÆram api param api gatvà avaÓyam eva pratyayÃn ÃsÃdayi«yanti / yogaæ ca saæmukhÅk­tya bhÃvayitvà parinirvÃsyanti / tenai«a te«Ãæ tÃvatkÃlika eva yogabhraæÓo bhavati / tatra prÃptiparihÃïiko yogabhraæÓa÷ / yathÃpÅhaikatye prÃptÃd adhigatÃj j¤ÃnadarÓanasparÓavihÃrÃt parihÅyante // -II-7-a-(4) Ms.82a7R, Sh.273-15, P.124b2, D.101b1, N.107a1, Co.106a3, Ch.437c5 tatra mithyÃpratipattik­to yogabhraæÓa÷ / yathÃpÅhaikatyo 'yoniÓa÷ prayujyamÃno nÃrÃdhako bhavati yogasya, nÃrÃdhayati nyÃyyaæ dharmaæ kuÓalam / yathÃpÅhaikatyo bahukleÓo bhavati, prabhÆtarajaskajÃtÅya÷ paÂuvij¤ÃnaÓ ca bhavati paÂubuddhi÷ sahajayà buddhyà samanvÃgata÷ sa Órutam udg­hïÃti Órutaæ paryavÃpnoty alpaæ vÃ, prabhÆtaæ và / araïye và punar viharati, ÃgatÃgatÃnÃæ ca g­hipravrajitÃnÃm, ­jukÃnÃm, ­jukajÃtÅyÃnÃæ (#<Ábh II 148>#) dharmadeÓanayà cittam ÃrÃdhayati kuhanÃnucaritayà ca ce«Âayà kÃyavÃkpratisaæyuktayà / tasya tena hetubhÃvena tena pratyayenotpadyate lÃbhasatkÃraÓloka÷ / sa j¤Ãto bhavati mahÃpuïyo lÃbhÅ bhavati cÅvarapiï¬apÃtaÓayanÃsanaglÃnapratyayabhai«ajyapari«kÃrÃïÃm, satk­taÓ ca bhavati, guruk­ta÷, rÃj¤Ãæ rÃjamÃtrÃïÃm, yÃvat sÃrthavÃhÃnÃm, arhatsaæmata÷ / tasyÃnvÃvartante ÓrÃvakÃ÷, g­hiïa÷, pravrajità api, anvÃv­tte«u gredhaæ nigamayaty Ãvartate bÃhulyÃya / tasyaivaæ bhavati / "santi me ÓrÃvakÃ÷, g­hipravrajità ye, mayi saæbhÃvanà jÃtà ye«Ãm arhatsaæmatas te cen mÃm upasaækramya yoge manasikÃre ÓamathavipaÓyanÃyÃæ praÓnaæ p­ccheyu÷ / te«Ãæ cÃhaæ p­«Âo vyÃkuryÃæ na jÃnÃmÅty evaæ sati yà saæbhÃvanà sà ca hÅyet, na ca syÃm arhatsaæmata÷, yan nv ahaæ svayam eva cintayitvà tulayitvopaparÅk«ya yogaæ vyavasthÃpayeyam" / sa etam evÃrtham adhipatiæ k­tvà lÃbhasatkÃrÃbhig­ddha ekÃkÅ rahogata÷ svayam eva cintayitvà tulayitvopaparÅk«ya yogaæ vyavasthÃpayati / sa cÃsya yogo na sÆtre 'vatarati na vinaye saæd­Óyate / dharmatÃæ ca vilomayati / sa ye te bhik«ava÷ sÆtradharÃ, vinayadharÃ, mÃt­kÃdharÃs te«aæ tad yogasthÃnaæ vinigÆhati na prakÃÓayati / ye 'py asya Óravakà (#<Ábh II 150>#) bhavanti g­hiïa÷, pravrajitÃÓ ca, tÃn api yogapratiguptaya Ãj¤Ãpayati / tat kasya heto÷ / "mà haiva te sÆtradharÃ, vinayadharÃ, mÃt­kÃdharÃ, etad yogasthÃnaæ Órutvà sÆtre 'vatÃrayeyu÷, tac ca nÃvataret / vinaye saædarÓayeyu÷, tac ca na saæd­Óyet / dharmatayà upaparÅk«eyu÷, tac ca dharmatÃæ virodhayet / te ca tato nidÃnam apratÅtà bhaveyur apratÅtavacanaiÓ ca mÃæ codayeyu÷ / adhikaraïÃni cotpÃdayeyu÷" / "evam ahaæ punar api na satk­ta÷ syÃæ na guruk­ta÷, rÃj¤Ãæ rÃjÃmÃtrÃïÃæ yÃvad dhaninÃæ Óre«ÂhinÃæ sÃrthavÃhÃnÃm, na ca punar lÃbhÅ syÃæ cÅvarapiï¬apÃtaÓayanÃsanaglÃnapratyayabhai«ajyapari«kÃrÃïÃm" iti / sa tÃm eva lÃbhasatkÃrakÃmatÃm adhipatiæ k­tvà adharme dharmasaæj¤Å, vinidhÃya saæj¤Ãæ rucim adharmaæ dharmato dÅpayati saæprakÃÓayati / tatra ye 'sya d­«Âyanumatam Ãpadyante te 'py adharme dharmasaæj¤ino bhavanti mandatvÃn momuhatvÃt te 'dharme dharmasaæj¤ino yathÃnuÓi«Âà api pratipadyamÃnà mithyÃpratipannà eva te veditavyÃ÷ / ayam evaærÆpo mithyÃpratipattik­to yogabhraæÓa÷ saddharmapratirÆpako hy asaddharma÷ saddharmasyÃntardhÃnÃya / itÅme catvÃro yogabhraæÓà dhyÃyinà bhik«uïà yogÃcÃreïa parij¤eyà varjayitavyÃ÷ // (#<Ábh II 152>#) (II)-A-II-8-a Ms-82b7M, Sh.275-23, W.92-31, Choi.163-1, P.125b8, D.102b2, N.108a3, Co.107a4, Ch.438a16 tatra yoga÷ katama÷ / Ãha / caturvidho yoga÷ / tadyathà Óraddhà chando vÅryam upÃyaÓ ca // -II-8-a-(1) Ms.82b7R, Sh.276-2, W.92-32, Choi.163-9, P.126a1, D.102b3, N.108a3, Co.107a4, Ch.438a17 tatra Óraddhà dvyÃkÃrà dvividhÃdhi«ÂhÃnÃ, abhisaæpratyayÃkÃrà prasÃdÃkÃrà ca, dharmayuktivicÃraïÃdhi«ÂhÃnà pudgalÃnubhÃvÃdhimuktyadhi«ÂhÃnà ca // -II-8-a-(2) Ms.82b8L, Sh.276-5, W/92-35, Choi.163-10, 7, P.126a2, D.102b4, N.108a4, Co.107a5, Ch.438a20 chando 'pi caturvidha÷ / tadyathà prÃptaye yathÃpÅhaikatya uttare vimok«asp­hÃm utpÃdayati, vistareïa pÆrvavat / parip­cchÃyai yathÃpÅhaikatya÷ sp­hÃm utpÃdayaty ÃrÃmaæ gamanÃya, vij¤ÃnÃæ sabrahmacÃriïÃæ yogaj¤ÃnÃm antikam aÓrutasya ÓravaïÃya, Órutasya ca paryavadÃnÃya / saæbhÃrasamudÃgamÃya cchando yathÃpÅhaikatya÷ ÓÅlasaævarapÃriÓuddhaye, indriyasaævarapÃriÓuddhaye, bhojane mÃtraj¤atÃyÃm, jÃgarikÃnuyoge, saæprajÃnadvihÃritÃyÃm uttarottarÃæ sp­hÃm utpÃdayati / anuyogÃya cchando yathÃpÅhaikatya÷ sÃtatyaprayogatÃyÃæ satk­tyaprayogatÃyÃæ ca mÃrgabhÃvanÃyÃæ sp­hÃm utpÃdayaty abhilëaæ kartukÃmatÃm / ity ayaæ caturvidhaÓ chanda÷ / yaduta prÃptaye parip­cchanÃyai saæbhÃrasamudÃgamÃya anuyogÃya ca // (#<Ábh II 154>#) -II-8-a-(3) Ms.83a1R, Sh.276-20, W.*93-1, Choi.164-8, P.126a8, D.102b7, N.108b1, Co.107b2, Ch.438b1 tatra vÅryam api caturvidhaæ tadyathà ÓravaïÃya, cintanÃyai, bhÃvanÃyai, ÃvaraïapÃriÓuddhaye ca / tatra ÓravaïÃya vÅryaæ / yad aÓrutaæ ca Ó­ïvata÷, paryavadÃpayata÷, cetaso 'bhyutsÃha÷, avinyastaprayogatà / evaæ yathÃÓrutÃnÃæ dharmÃïÃm ekÃkino rahogatasyÃrtham, cintayatas tulayata upaparÅk«amÃïasya / evaæ pratisaælayanapravi«Âasya kÃlena kÃlaæ ÓamathavipaÓyanÃæ bhÃvayata÷ / evam ahorÃtrÃnuyuktasya caækramani«adyÃbhyÃæ nivaraïebhyaÓ cittaæ viÓodhayata÷, yaÓ cetaso 'bhyutsÃha÷, avinyastaprayogatà // -II-8-a-(4) Ms.83a3M, Sh.277-10, W.*93-3, Choi.165-1, P.126b5, D.103a4, N.108b5, Co.107b5, Ch.438b9 tatropÃyo 'pi caturvidha÷ / tadyathà ÓÅlasaævaram indriyasaævaram adhipatiæ k­tvà sÆpasthitasm­tità tathà copasthitasm­ter apramÃdaÓ cetasa Ãrak«Ã / kuÓalÃnÃæ dharmÃïÃæ ni«evaïà / tathà vÃpramattasyÃdhyÃtmaæ ceta÷Óamathayoga÷ / adhipraj¤aæ ca dharmavipaÓyanà // sa cÃyaæ yogaÓ caturvidha÷ / «o¬aÓÃkÃro bhavati // -II-8-b Ms.83a4M, Sh.277-16, W.93-23, Choi.165-10, P.126b8, D.103a6, N.108b7, Co.107b7, Ch.438b13 tatra Óraddhayà prÃptavyam artham abhisaæpratyeti / prÃptim (#<Ábh II 156>#) abhisaæpratyayÃt kartukÃmatÃm utpÃdayati kuÓale«u dharme«u / sa evaæ kartukÃmo 'horÃtrÃnuyukto viharati / utsÃhÅ d­¬haparÃkrama÷ / tac ca vÅryam upÃyaparig­hÅtam aprÃptasya prÃptaye, anadhigatasyÃdhigamÃya asÃk«Ãtk­tasya sÃk«ÃtkriyÃyai saævartate / tasmÃd ime catvÃro dharmà yoga ity ucyate41 // (#<Ábh II 158>#) (II)-A-II-9-a Ms.83a5R, Sh.278-1, W.94-1, P.127a3, D.103b1, N.109a2, Co.108a2,Ch.438b19 tatra manasikÃra÷ katama÷ / catvÃro manaskÃrÃ÷ / katame catvÃra÷ / tadyathà balavÃhana÷, sacchidravÃhana÷, niÓchidravÃhana÷, anÃbhogavÃhanaÓ ca // -II-9-a-(1) Ms.83a6R, Sh.278-8, W.94-3, P.127a4, D.103b2, N.109a3, Co.108a3, Ch.438b21 tatra balavÃhano manaskÃra÷ katama÷ / tadyathà ÃdikarmikasyÃdhyÃtmam eva cittaæ sthÃpayata÷ saæsthÃpayataÓ ca dharmÃn pravicinvata÷, yÃvan manaskÃraæ na prÃpnoti, tÃvad asya balavÃhano manaskÃro bhavati / balÃd ava«Âabhya tac cittam ekÃgratÃyÃm avasthÃpayati / tenocyate balavÃhana iti // -II-9-a-(2) Ms.83a7M, Sh.279-5, W.94-8, P. 127a6, D. 103b3, N. 109a5, Co. 108a4, Ch.438b25 tatra sacchidravÃhano manaskÃra÷ katama÷ / yo labdhamanaskÃrasyordhvaæ laukikena mÃrgeïa gacchato lokottareïa và yo lak«aïapratisaævedÅ manaskÃra÷ / tathà hi samÃdhis tatra cintayà vyavakÅryate, naikÃntena bhÃvanÃkÃreïa pravartate // -II-9-a-(3) Ms.83a8L, Sh.279-10, W.94-11, P.127b1, D.103b5, N.109a6, Co.108a5, Ch.438b28 tatra niÓchidravÃhano manaskÃra÷ katama÷ / lak«aïapratisaævedino manaskÃrÃd Ærdhvaæ yÃvat prayogani«ÂhÃn manasikÃrÃt // (#<Ábh II 160>#) -II-9-a-(4) Ms.83a8M, Sh.279-12, W.94-13, P.127b2, D.103b5, N.109a7, Co.108a6, Ch.438c1 tatrÃnÃbhogavÃhano manaskÃra÷ katama÷ / ya÷ prayogani«ÂhÃphalo manaskÃra÷ // -II-9-b-(1),(2),(3),(4) Ms.83a8R, Sh.279-14, P.127b3, D.103b6, N.109a7, Co.108a7, Ch.438c3 apare catvÃro manaskÃrÃ÷ / tadyathà Ãnulomika÷, prÃtipak«ika÷, prasadanÅya÷, pratyavek«aïÅyaÓ ca / tatrÃnulomiko manaskÃra÷ / yenÃlambanaæ vidÆ«ayati samyakprayogaæ cÃrabhate, no tu kleÓaæ prajahÃti / tatra prÃtipak«ika÷ / yena kleÓaæ prajahÃti / tatra prasadanÅya÷ / yena lÅnaæ cittaæ pragrÃhakair nimittair abhipramodayati saæprahar«ayati prag­hïÃti / tatra pratyavek«aïÅyo manaskÃra÷ / tadyathà mÅmÃæsÃmanaskÃra÷, yam adhipatiæ k­tvà prahÅïÃprahÅïatÃæ kleÓÃnÃæ pratyavek«ate // -II-9-c Ms.83b2L, Sh.280-4, P. 127b8, D. 104a2, N. 109b4, Co. 108b3, Ch.438c10 tatrÃlambanaæ manasikurvatà kati nimittÃni manasikartavyÃni bhavanti / Ãha / catvÃri / tadyathÃlambananimittaæ nidÃnanimittaæ parivarjanÅyaæ nimittaæ ni«evaïÅyaæ ca nimittam // -II-9-c-(1) Ms.83b2R, Sh.280-7, P.128a1, D.104a3, N.109b5, Co.108b4, Ch.438c12 tatrÃlambananimittam / yaj j¤eyavastusabhÃgaæ pratibimbaæ pratibhÃsa÷ // -II-9-c-(2) Ms.83b3L, Sh.280-10, P.128a2, D.104a3, N.109b5, Co.108b4, Ch.438c13 tatra nidÃnanimittam / tadyathà samÃdhisaæbhÃropacaya÷, Ãnulomika (#<Ábh II 162>#) upadeÓa÷, bhÃvanÃsahagatas tÅvracchanda÷ saævejanÅye«u dharme«u saævega÷, vik«epÃvik«epaparij¤ÃvadhÃnam, parataÓ cÃsaæghaÂÂo manu«yak­to vÃmanu«yak­to và Óabdak­to và vyÃyÃmak­to và / tathà vipaÓyanÃpÆrvaægamo 'dhyÃtmaæ cittÃbhisaæk«epa uttaptatarÃyà vipaÓyanÃyà uttaratra nidÃnanimittam / tathà ÓamathapÆrvaægamà vipaÓyanà uttaptatarasya Óamathasyottaratra nidÃnanimittam // -II-9-c-(3)-i,ii,iii,iv Ms.83b4M, Sh.280-19, P.128a6, D.104a6, N.110a1, Co.108b6, Ch.438c19 tatra parivarjanÅyanimittaæ caturvidham / tadyathà layanimittam auddhatyanimittaæ saÇganimittaæ vik«epanimittaæ ca / tatra layanimittam / yenÃlambananimittena nidÃnanimittena cittaæ lÅnatvÃya paraiti / tatra auddhatyanimittam / yenÃlambananimittena nidÃnanimittena cittam uddhanyate / tatra saÇganimittam / yenÃlambananimittena nidÃnanimittena cittam Ãlambane rajyate saærajyate saækliÓyate / tatra vik«epanimittam / yenÃlambananimittena nidÃnanimittena cittaæ bahirdhà vik«ipyate / tÃni punar nimittÃni yathà samÃhitÃyÃæ bhÆmau // -II-9-d Ms.83b6L, Sh.281-8, P.128b2, D.104b2, N.110a4, Co.109a2, Ch.438c26 ebhir manaskÃrair Ãlambanam adhimucyata÷ katy adhimok«Ã bhavanti / Ãha / navÃdhimok«Ã÷ / tadyathà prabhÃsvaraÓ cÃprabhÃsvaraÓ ca ja¬a÷ paÂu÷ parÅtto mahadgato 'pramÃïa÷ pariÓuddho 'pariÓuddhaÓ ceti / (#<Ábh II 164>#) tatra prabhÃsvaro 'dhimok«a÷ / ya Ãlokanimitte sÆdg­hÅta Ãlokasahagata÷ / tatrÃprabhÃsvaro 'dhimok«a÷ / tadyathà Ãlokanimitte 'nudg­hÅte 'ndhakÃrasahagata÷ / tatra ja¬o 'dhimok«a÷ / yo m­dvindriyasantÃnapatita÷ / tatra paÂur adhimok«a÷ / yas tÅk«ïendriyasantÃnapatita÷ / tatra parÅtto 'dhimok«a÷ / ya÷ parÅttaÓraddhÃchandasahagata÷ parÅttÃlambanaÓ ca / iti manaskÃraparÅttatayà cÃlambanaparÅttatayà ca parÅtto 'dhimok«a÷ / tatra mahadgato 'dhimok«a÷ / tadyathà yo mahadgataÓraddhÃchandasahagata÷, mahadgataæ vÃlambanam adhimucyate yo 'dhimok«a÷ / iti manaskÃramahadgatatayà cÃlambanamahadgatatayà ca mahadgato 'dhimok«a÷ / tatrÃpramÃïo 'dhimok«a÷ / apramÃïaÓraddhÃchandasahagata÷, anantam và aparyantam Ãlambanam adhimucyate yo 'dhimok«a÷ / iti manaskÃrÃpramÃïatayà cÃlambanÃpramÃïatayà cÃpramÃïo 'dhimok«a÷ / tatra pariÓuddho 'dhimok«a÷ / ya÷ subhÃvita÷ parini«panna÷ paryavasÃnagata÷ / apariÓuddho và puna÷ yo na subhÃvito na parini«panno na paryavasÃnagata÷ // (#<Ábh II 166>#) (II)-A-II-10 Ms.84a1R, Sh.283-2, W.*95-4, P.129a3, D.104b7, N.110b4, Co.109b2, Ch.439a16 tatra kati yogasya yogakaraïÅyÃni / Ãha / catvÃri / katamÃni catvÃri / tadyathÃÓrayanirodha÷, ÃÓrayaparivarta÷, Ãlambanaparij¤Ãnam, ÃlambanÃbhiratiÓ ca / tatrÃÓrayanirodha÷ prayogamanasikÃrabhÃvanÃnuyuktasya yo dau«Âhulyasahagata ÃÓraya÷ so 'nupÆrveïa nirudhyate, prasrabdhisahagataÓ cÃÓraya÷ parivartate / ayam ÃÓrayanirodho 'yam ÃÓrayaparivarto yogakaraïÅyam / tatrÃlambanaparij¤Ãnam ÃlambanÃbhiratiÓ ca / asty Ãlambanaparij¤Ãnam ÃlambanÃbhiratir ÃÓrayanirodhaparivartapÆrvaægamam, yac cÃlambanaparij¤Ãnam ÃlambanÃbhiratiæ cÃdhipatiæ k­tvÃÓrayo nirudhyate parivartate ca / asty Ãlambanaparij¤Ãnam ÃlambanÃbhiratir ÃÓrayaviÓuddhipÆrvaægamam ÃÓrayaÓuddhim adhipatiæ k­tvà suviÓuddham Ãlambanaj¤Ãnaæ kÃryaparini«pattikÃle pravartate, abhiratiÓ ca / tenocyate catvÃri yogasya yogakaraïÅyÃnÅti // (#<Ábh II 168>#) (II)-A-II-11-a-(1),(2),(3) Ms.84a4R, Sh.284-4, W.95-11, P.129b2, D.105a5, N.111a2, Co.109b6, Ch.439b1 tatra kati yogÃcÃrÃ÷ / Ãha / traya÷ / tadyathà Ãdikarmika÷, k­taparicaya÷, atikrÃntamanaskÃraÓ ca / tatrÃdikarmiko yogÃcÃro manaskÃrÃdikarmika÷ kleÓaviÓuddhyÃdikarmikaÓ ca / tatra manaskÃrÃdikarmikas tatprathamakarmika ekÃgratÃyÃæ yÃvan manaskÃraæ na prÃpnoti cittaikÃgratÃæ na sp­Óati / tatra kleÓaviÓuddhyÃdikarmika÷ / adhigate 'pi manaskÃre kleÓasya cittaæ viÓodhayitukÃmasya yaIIak«aïapratisaævedino manaskÃrasyÃrambha÷ pratigrahaÓ cÃbhyÃsa÷ / ayaæ kleÓaviÓuddhyÃdikarmika÷ / tatra k­taparicaya÷ katama÷ / lak«aïapratisaævedinaæ manaskÃram sthÃpayitvà tadanye«u «aÂsu manaskÃre«u prayogani«ÂhÃparyante«u k­taparicayo bhavati / tatrÃtikrÃntamanaskÃra÷ prayogani«ÂhÃphale manaskÃre veditavya÷ / atikrÃnto 'sau bhavati prayogabhÃvanÃmanaskÃram, sthito bhavati bhÃvanÃphale / tasmÃd atikrÃntamanaskÃra ity ucyate // -11-11-b-(1),(2),(3) Ms.84a7M, Sh.284-23, P.130a1, D.105b3, N.111a7, Co.110a3, Ch.439b15 api ca kuÓalaæ dharmacchandam upÃdÃya prayujyamÃno yÃvan nirvedhabhÃgÅyÃni kuÓalamÆlÃni notpÃdayati tÃvad Ãdikarmiko bhavati / yadà punar nirvedhabhÃgÅyÃny utpÃdayati, tadyathà ƫmagatÃni mÆrdhÃna÷ (#<Ábh II 170>#) satyÃnulomÃ÷ k«Ãntayo laukikà agradharmÃ÷, tadà k­taparicayo bhavati / yadà puna÷ samyaktvaæ nyÃmam avakrÃmati satyÃny abhisamÃgacchaty aparapratyayo bhavaty ananyaneya÷ ÓÃstu÷ ÓÃsane, tadÃtikrÃntamanaskÃro bhavati / parapratyayaæ manaskÃram atikramyÃparapratyaye sthita÷ / tasmÃd, atikrÃntamanaskÃra ity ucyate // (#<Ábh II 172>#) (II)-A-II-12-a-(1) Ms.84b1L, Sh.285-11, W.96-14, P.130a6, D.105b6, N.111b4, Co.110a6, Ch.439b22 tatra yogabhÃvanà katamà / Ãha / dvividhà / tadyathà saæj¤ÃbhÃvanà bodhipak«yà bhÃvanà ca / tatra saæj¤ÃbhÃvanà katamà / tadyathà laukikamÃrgaprayukta÷ sarvÃsv adharimÃsu bhÆmi«v ÃdÅnavasaæj¤Ãæ bhÃvayati / nirvÃïÃya và puna÷ prayukta÷ prahÃïadhÃtau virÃgadhÃtau nirodhadhÃtau ÓÃntadarÓÅ prahÃïasaæj¤Ãæ virÃgasaæj¤Ãæ nirodhasaæj¤Ãæ ca bhÃvayati / ÓamathÃya và puna÷ prayukta Ærdhvamadha÷saæj¤Ãæ Óamathapak«yÃæ bhÃvayati / vipaÓyanÃyÃæ prayukta÷ paÓcÃtpura÷saæj¤Ãæ vipaÓyanÃpak«yÃæ bhÃvayati // -II-12-a-(2) Ms.84b2R, Sh.287-2, P.130b1, D.106a2, N.111b7, Co.110b1, Ch.439b28 tatrordhvamadha÷saæj¤Å imam eva kÃyaæ yathÃsthitaæ yathÃpraïihitam Ærdhvaæ pÃdatalÃd adha÷ keÓamastakÃt pÆrïaæ nÃnÃvidhasyÃÓuce÷ pratyavek«ate / santy asmin kÃye keÓà romÃïÅti pÆrvavat / tatra paÓcÃtpura÷saæj¤Å / yathÃpi tad ekatyena pratyavek«aïÃnimittam eva sÃdhu ca su«Âhu ca sÆdg­hÅtaæ bhavati sumanasÅk­tam suju«Âaæ supratividdham / tadyathà sthito ni«aïïaæ pratyavek«ate, ni«aïïo và nipannam, purato và gacchantaæ p­«Âhato gacchan pratyavek«ate / sà khalv e«Ã traiyadhvikÃnÃæ saæskÃrÃïÃæ pratÅtyasamutpannÃnÃæ vipaÓyanÃkÃrà pratyavek«Ã paridÅpità / tatra yat tÃvad Ãha "sthito ni«aïïaæ pratyavek«ata" ity anena paridÅpitaæ vartamÃnena manaskÃreïa_ anÃgataæ j¤eyaæ pratyavek«ate / vartamÃnÃpi (#<Ábh II 174>#) manaskÃrÃvasthà utpannà "sthite"ty ucyate / anÃgatà punar j¤eyÃvasthà anutpannatvÃd utpÃdÃbhimukhatvÃc ca "ni«aïïe"ty ucyate / yat punar Ãha "ni«aïïo và nipannaæ pratyavek«ata" ity anena pratyutpannena manaskÃreïÃtÅtasya j¤eyasya pratyavek«aïà paridÅpità / pratyutpannà hi manaskÃrÃvasthà nirodhÃbhimukhà "ni«aïïe"ty ucyate / atÅtà punar niruddhatvÃj j¤eyÃvasthà "nipanne"ty ucyate / yat punar Ãha "purato và gacchantaæ p­«Âhato gacchan pratyavek«ata" ity anena pratyutpannena manaskÃreïÃnantaraniruddhasya manaskÃrasya pratyavek«Ã paridÅpità / tatra ya utpannotpanno manasikÃro 'nantaraniruddhah sa purato yÃyÅ / tatra yo 'nantarotpanno 'nantarotpanno manaskÃro navanavo 'nantaraniruddhasyÃnantaraniruddhasya grÃhaka÷ sa p­«Âhato yÃyÅ / tatra Óamathaæ ca vipaÓyanÃæ ca bhÃvayaæs tadubhayapak«yÃm Ãlokasaæj¤Ãæ bhÃvayati / iyaæ saæj¤ÃbhÃvanà // II-12-b Ms.84b7M, Sh.288-19, W.*97-1, P.131a5, D.106b3, N.112b2, Co.111a2, Ch.439c18 tatra bodhipak«yabhÃvanà katamà / ya÷ saptatriæÓatÃæ bodhipak«yÃïÃæ dharmÃïÃm abhyÃsa÷ paricaya Ãsevanà bhÃvanà bahulÅkÃra iyam ucyate bodhipak«yabhÃvanà / tadyathà caturïÃm sm­tyupasthÃnÃnÃm, caturïÃæ (#<Ábh II 176>#) samyakprahÃïÃnÃm, caturïÃm ­ddhipÃdÃnÃm, pa¤canÃm indriyÃïÃm, pa¤cÃnÃæ balÃnÃm, saptÃnÃæ bodhyaÇgÃnÃm, ÃryëÂÃÇgasya mÃrgasya / kÃyasm­tyupasthÃnasya vedanÃcittadharmasm­tyupasthÃnasya / anutpannÃnÃæ pÃpakÃnÃm akuÓalÃnÃæ dharmÃïÃm anutpÃdÃya cchandai÷ janayati vyÃyacchate vÅryam Ãrabhate cittaæ prag­hïÃti pradadhÃtÅti samyakprahÃïasya, utpannÃnÃæ pÃpakÃnÃm akuÓalÃnÃæ dharmÃïÃæ prahÃïÃya, anutpannÃnÃæ kuÓalÃnÃæ dharmÃïÃm utpÃdÃya, utpannÃnÃæ kuÓalÃnÃæ dharmÃïÃm sthitaye 'saæmo«Ãya bhÃvanÃparipÆraye bhÆyobhÃvav­ddhivipulatÃyai chandaæ janayati vyÃyacchate vÅryam Ãrabhate cittaæ prag­hïÃti pradadhÃtÅti samyakprahÃïasya / chandasamÃdhiprahÃïasaæskÃrasamanvÃgatasya ­ddhipÃdasya, vÅryacittamÅmÃæsÃsamÃdhiprahÃïasaæskÃrasamanvÃgatasya ­ddhipÃdasya / ÓraddhÃvÅryasm­tisamÃdhipraj¤endriyasya / ÓraddhÃvÅryasm­tisamÃdhipraj¤ÃbalÃnÃm / sm­tisaæbodhyaÇgasya dharmapravicayavÅryaprÅtipraÓrabdhisamÃdhyupek«ÃsaæbodhyaÇgasya ca / samyagd­«Âe÷ samyaksaækalpasya samyagvÃkkarmÃntÃjÅvÃnÃm samyagvyÃyÃmasya samyaksm­te÷ samyaksamÃdheÓ ca // -II-12-b-(1)-i-(a) Ms.85a3R, Sh.291-5, W.97-22, P.132a1, D.107a4, N.113a3, Co.111b3, Ch.440a13 tatra katama÷ kÃya÷ / katamà kÃye kÃyÃnupaÓyanà / katamà sm­ti÷ / katamÃni sm­ter upasthÃnÃni / Ãha / (#<Ábh II 178>#) kÃya÷ pa¤catriæÓatividha÷ / tadyathà ÃdhyÃtmiko bÃhyaÓ ca, indriyasaæg­hÅto 'nindriyasaæg­hÅtaÓ ca, sattvasaækhyÃto 'sattvasaækhyÃtaÓ ca, dau«Âhulyasahagata÷ praÓrabdhisahagataÓ ca, bhÆtakÃyo bhautikakÃyaÓ ca, nÃmakÃyo rÆpakÃyaÓ ca, nÃrakas tairyagyonika÷ pait­vi«ayiko mÃnu«yako divyaÓ ca, savij¤Ãnako 'vij¤Ãnako vÃ, anta÷kÃyo bahi÷kÃyaÓ ca, vipariïato 'vipariïataÓ ca, strÅkÃya÷ puru«akÃya÷ paï¬akakÃyaÓ ca, mitrakÃyo 'mitrakÃya udÃsÅnakÃyaÓ ca, hÅnakÃyo madhyakÃya÷ praïÅtakÃyaÓ ca, dahrakÃyo yÆnakÃyo v­ddhakÃyaÓ ca / ayaæ tÃvat kÃyasya prabheda÷ // -II-12-b-(1)-i-(b) Ms.85a5R, Sh.292-11, P.132a7, D.107b1, N.113a7, Co.111b7, Ch.440a21 tatrÃnupaÓyanà trividhà / yà kÃyam adhipatiæ k­tvà ÓrutamayÅ và praj¤Ã cintÃmayÅ và bhÃvanÃmayÅ vÃ, yayà praj¤ayà sarvaæ kÃyaæ sarvÃkÃraæ samyag evopaparÅk«ate saætÅrayaty anupraviÓaty anubudhyate // -II-12-b-(1)-i-(c) Ms.85a6M, Sh.292-15, P.132b1, D.107b2, N.113b1, Co.112a1, Ch.440a23 tatra sm­tir yad asya kÃyam adhipatiæ k­tvà ye dharmà udg­hÅtÃs te«Ãm eva ca dharmÃïÃæ yo 'rthaÓ cintito ye ca bhÃvanayà sÃk«Ãtk­tÃ÷, tatra vya¤jane cÃrthe ca sÃk«ÃtkriyÃyÃæ ca taccetaso 'saæmo«a÷, "sÆdg­hÅtà và ma ete dharmÃ÷", "na ve"ti, "sÆpalak«ità và tatra tatra praj¤ayÃ", "na ve"ti, "susaæsparÓitÃ÷ tatra tatra vimuktyÃ", "na ve"ti sm­tir upasthità bhavati / (#<Ábh II 180>#) idaæ sm­ter upasthÃnam // -II-12-b-(1)-i-(d) Ms.85a7M, Sh.293-6, P. 132b5, D. 107b5, N. 113b4, Co. 112a3, Ch.440a29 api ca sm­tyÃrak«Ãyai sm­ter upasthÃnaæ vi«ayÃsaækleÓÃyÃlambanopanibandhÃya ca / tatra sm­tyÃrak«Ã yathoktaæ pÆrvam ev"Ãrak«itasm­tir bhavati nipakasm­tir" iti / tatra vi«ayÃsaækleÓÃya / yathoktaæ "sm­tyÃrak«itamÃnasa÷ samÃvasthÃcÃrako" "na nimittagrÃhÅ nÃnuvya¤janagrÃhÅ" yÃvad vistareïa "rak«ati mana-indriyaæ mana-indriyeïa saævaram Ãpadyate" / tatrÃlambanopanibandhÃya / yathoktaæ caturvidha Ãlambane sm­tim upanibadhnata÷ / tadyathà vyÃpiny Ãlambane caritaviÓodhane kauÓalyÃlambane kleÓaviÓodhane và / ebhis tribhir ÃkÃrair yà sÆpasthitasm­titÃ, idam ucyate sm­ter upasthÃnam // -II-12-b-(1)-ii Ms.85b1R, Sh.293-18, P.133a3, D.108a1, N.114a1, Co.112b7, Ch.440b8 tatra vedanà katamà / tadyathà sukhà du÷khà adu÷khÃsukhà ca vedanà / tatra sukhÃpi kÃyikÅ du÷khÃpy adu÷khÃsukhÃpi / yathà kÃyikÅ, evaæ caitasikÅ / sukhÃpi sÃmi«Ã du÷khÃpy adu÷khÃsukhÃpi / evaæ nirÃmi«Ãpi, evaæ gardhÃÓritÃ, nai«kramyÃÓrità vedanà sukhÃpi du÷khÃpy adu÷khÃsukhÃpi / sai«Ã ekaviæÓatividhà vedanà bhavati, navavidhà và // -II-12-b-(1)-iii Ms.85b2R, Sh.294-7, W.97-39, P.133a7, D.108a4, IM.114a4, Co.113a2, Ch. 440b13 tatra cittaæ katamat / tadyathà sarÃgaæ cittaæ vigatarÃgaæ sadve«aæ vigatadve«aæ samohaæ vigatamohaæ saæk«iptaæ vik«iptaæ lÅnaæ prag­hÅtam uddhatam anuddhataæ vyupaÓÃntam avyupaÓÃntaæ samÃhitam asamÃhitaæ subhÃvitam asubhÃvitaæ suvimuktaæ cittam asuvimuktaæ cittam / tad etad abhisamasya viæÓatividhaæ cittaæ bhavati // (#<Ábh II 182>#) -II-12-b-(1)-iv Ms.85b3R, Sh.294-13, P.133b2, D.108a6, N.114a7, Co.112b5, Ch.440b18 tatra dharmÃ÷ katame / rÃgo rÃgavinayaÓ ca, dve«o dve«avinayaÓ ca, moho mohavinayaÓ ca, saæk«epo vik«epo laya÷ pragraha auddhatyam anauddhatyaæ vyupaÓamo 'vyupaÓama÷, susamÃhitatà na susamÃhitatà subhÃvitamÃrgatà na subhÃvitamÃrgatà suvimuktatà na suvimuktatà ca / itÅme k­«ïaÓuklapak«avyavasthità viæÓatidharmà veditavyÃ÷ saækleÓavyavadÃnapak«yÃ÷ // -II-12-b-(1)-ii' Ms.85b5L, Sh.295-8, P.133b6, D.108b2, N.114b3, Co.112b7, Ch.440b23 tatra sukhà vedanà yat sukhavedanÅyam sparÓaæ pratÅtyotpadyate sÃtaæ veditaæ vedanÃgatam / sà punar yà pa¤cavij¤Ãnasaæprayuktà sà kÃyikÅ, yà punar manovij¤Ãnasaæprayuktà sà caitasikÅ / yathà sukhavedanÅyam evaæ du÷khavedanÅyam adu÷khÃsukhavedanÅyam sparÓaæ pratÅtyotpadyate 'sÃtaæ naiva sÃtaæ nÃsÃtaæ veditaæ vedanÃgatam / idam ucyate du÷khà adu÷khÃsukhà vedanà / sà punar yà pa¤cavij¤ÃnakÃyasaæprayuktà sà kÃyikÅ, yà manovij¤Ãnasaæprayuktà sà caitasikÅ / yà nirvÃïÃnukÆlà nairvedhikÅ atyantani«ÂhatÃyà atyantavimalatÃyà atyantabrahmacaryaparyavasÃnÃyai saævartate sà nirÃmi«Ã / yà punar dhÃtupatità bhavapatità sà sÃmi«Ã / yà punà rÆpÃrÆpyapratisaæyuktà vairÃgyÃnukÆlà và sà nai«kramyÃÓrità / yà puna÷ kÃmapratisaæyuktà na ca vairÃgyÃnukÆlà sà gardhÃÓrità // (#<Ábh II 184>#) -II-12-b-(1)-iii' Ms.85b7R, Sh.296-13, P.134a6, D.109a1, N.115a1, Co.113a6, Ch.440c5 tatra sarÃgaæ cittaæ yad ra¤janÅye vastuni rÃgaparyavasthitam / vigatarÃgaæ yad rÃgaparyavasthÃnÃpagatam / sadve«aæ yad dve«aïÅye vastuni dve«aparyavasthitam / vigatadve«aæ yad dve«aparyavasthÃnÃpagatam / tatra saæmohaæ yan mohanÅye vastuni mohaparyauasthitam / vigatamohaæ yad mohaparyavasthÃnÃpagatam / tÃny etÃni «a cittÃni cÃrasahagatÃni veditavyÃni / tatra trÅïi saækleÓapak«yÃïi trÅïi saækleÓaprÃtipak«ikÃïi / tatra saæk«iptacittaæ yac chamathÃkÃreïÃdhyÃtmÃlambanopanibaddham / vik«iptaæ yad bahirdhà pa¤casu kÃmaguïe«v anuvis­tam / tatra lÅnaæ cittaæ yat styÃnamiddhasahagatam / prag­hÅtaæ yat prasadanÅyenÃlambanena saæprahar«itam / uddhataæ cittaæ yad atisaæpragrahÃd auddhatyaparyavasthitam / anuddhataæ cittaæ yat pragrahakÃle cÃbhisaæk«epakÃle copek«ÃprÃptam / tatra vyupaÓÃntaæ cittaæ yan nivaraïebhyo vimuktam / avyupaÓÃntaæ punar yad avimuktam / tatra samÃhitaæ cittaæ yan nivaraïavimok«Ãn mauladhyÃnapravi«Âam / asamÃhitaæ yad apravi«Âam / tatra subhÃvitaæ cittaæ yat tasyaiva samÃdher dÅrghakÃlaparicayÃn nikÃmalÃbhÅ bhavaty ak­cchralÃbhy ÃÓusaæpattà / tatra na subhÃvitam cittam etadviparyayeïa veditavyam / (#<Ábh II 186>#) tatra suvimuktaæ cittaæ yat sarvataÓ cÃtyantataÓ ca vimuktam / na suvimuktaæ cittaæ yan na sarvato nÃpy atyantato vimuktam / itÅmÃni caturdaÓa cittÃni vihÃragatÃni veditavyÃni / tatra nivaraïaviÓuddhibhÆmim Ãrabhya vihÃragatÃny a«Âau cittÃni / saæk«iptaæ vitk«iptaæ yÃvad vyupaÓÃntam avyupaÓÃntam iti / kleÓaviÓuddhiæ punar Ãrabhya vihÃragatÃni «a cittÃni / yÃvat suvimuktaæ cittaæ na suvimuktam iti / yat puna÷ saty adhyÃtmaæ nivaraïe "asti me nivaraïam" iti jÃnÃti, asati nivaraïe "nÃsti me nivaraïam" iti janÃti / yathà cÃnutpannasya nivaraïasyotpÃdo bhavati tad api prajÃnÃti, yathà cotpannasya vigamo bhavati tad api prajÃnÃti / tatra sati cak«u÷saæyojane yÃvan mana÷saæyojane "asti me yÃvan mana÷samyojanam" iti, asati yÃvan mana÷saæyojane "nÃsti me yÃvan mana÷saæyojanam" iti prajÃnÃti / yathà cÃnutpannasya yÃvan mana÷saæyojanasyotpÃdo bhavati tad api prajÃnÃti, yathà cotpannasya nirodho bhavati tad api prajÃnÃti / saty adhyÃtmam sm­tisaæbodhyaÇge "asti me sm­tisaæbodhyaÇgam" iti prajÃnÃti, asati "nÃsti me" prajÃnÃti / yathà cÃnutpannasya sm­tisaæbodhyaÇgasyotpÃdo bhavati tad api prajÃnÃti, yathà cotpannasya sthitir bhavaty asaæmo«o bhÃvanÃparipÆribhÆyobhÃvav­ddhivipulatà tad api prajÃnÃti / yathà sm­tisaæbodhyaÇgam evaæ dharmapravicayavÅryaprÅtipraÓrabdhisamÃdhyupek«ÃsaæbodhyaÇgaæ veditavyam iti // -II-12-b-(1)-iv' Ms.86a7M, Sh.299-13, P.135b4, D.110a2, N.116a4, Co.114a7, Ch.441a13 yad evaæ svabhÃvanidÃnÃdÅnavapratipak«ÃkÃrai÷ saækli«Âadharmaparij¤Ãnam idaæ ÓarÅraæ dharmasm­tyupasthÃnasya // -II-12-b-(1)-v Ms.86a7R, Sh.299-15, P.135b5, D.110a3, N.116a5, Co.114a7, Ch.441a14 yathà kÃye kÃyÃnupaÓyanà sm­tyupasthÃnam uktam evaæ vedanÃyÃæ citte dharme«u yathÃyogaæ veditavyam / tatra katham adhyÃtmaæ kÃye kÃyÃnudarÓÅ viharati, kathaæ bahirdhÃ, katham adhyÃtmabahirdhà / yadà adhyÃtmaæ pratyÃtmaæ sattvasaækhyÃte kÃye kÃyÃnupaÓyÅ viharati, evam adhyÃtmaæ kÃye kÃyÃnudarÓÅ viharati / yadà bahirdhà asattvasaækhyÃtaæ rÆpam ÃlambanÅkaroti, evaæ bahirdhà kÃye kÃyÃnudarÓÅ viharati / yadà bahirdhà parakyaæ sattvasaækhyÃtaæ rÆpam ÃlambanÅkaroti, evam adhyÃtmabahirdhà kÃye kÃyÃnudarÓÅ viharati / tatrÃdhyÃtmaæ rÆpam upÃdÃya svakyaæ sattvasaækhyÃtaæ yà utpannà vedanà cittaæ dharmÃs tÃn ÃlambanÅkurvann adhyÃtmaæ vedanÃsu citte dharme«u dharmÃnudarÓÅ viharati / bÃhyam asattvasaækhyÃtaæ rÆpam upÃdÃya yà utpannà vedanà cittaæ dharmÃs tÃn ÃlambanÅkurvan bahirdhà vedanÃyÃæ citte dharme«u dharmÃnudarÓÅ viharati / (#<Ábh II 190>#) bahirdhà bÃhyaæ rÆpaæ sattvasaækhyÃtam upÃdÃya yà utpannà vedanà cittaæ dharmÃs tÃn ÃlambanÅkurvann adhyÃtmabahirdhà vedanÃyÃæ citte dharme«u dharmÃnudarÓÅ viharati // -II-12-b-(1)-v-(a) Ms.86b2R, Sh.300-15, P.136a5, D.110b2, N.116b4, Co.114b6, Ch.441a29 apara÷ paryÃya÷ / indriyasaæg­hÅtaæ rÆpam ÃlambanÅkurvann adhyÃtmaæ kÃye kÃyÃnupaÓyÅ viharati / anindriyasaæg­hÅtaæ rÆpam anupagatam anupÃdattam ÃlambanÅkurvan bahirdhà kÃye kÃyÃnudarÓÅ viharati / anindriyasaæg­hÅtam eva rÆpam adhyÃtmam upagatam upÃdattaæ rÆpam ÃlambanÅkurvann adhyÃtmabahirdhà kÃye kÃyÃnupaÓyÅ viharati / evaæ pÆrvaæ trividhaæ rÆpam upÃdÃya yà utpannà vedanà cittaæ dharmÃs tÃn yathÃyogam ÃlambanÅkurvaæs tathÃdarÓÅ viharatÅti veditavyam // -II-12-b-0)-v-(b) Ms.86b4L, Sh.301-6, P.136b1, D.110b4, N.116b6, Co.115a1, Ch.441b6 apara÷ paryÃya÷ / yat samÃhitabhÆmikaæ praÓrabdhisahagataæ rÆpam ÃlambanÅkaroty evam adhyÃtmaæ kÃye kÃyÃnudarÓÅ viharati / yat svakyam evÃdhyÃtmam asamÃhitabhÆmikaæ dau«Âhulyasahagataæ rÆpam ÃlambanÅkaroty evaæ bahirdhà kÃye kÃyÃnupaÓyÅ viharati / parakyaæ dau«Âhulyasahagataæ praÓrabdhisahagataæ ca rÆpam ÃlambanÅkurvann adhyÃtmabahirdhà (#<Ábh II 192>#) kÃye kÃyÃnudarÓÅ viharaty evaæ tad upÃdÃyotpannà vedanà cittaæ dharmà yathÃyogaæ veditavyÃ÷ // -II-12-b-(1)-v-(c) Ms.86b5M, Sh.301-14, P.136b5, D.110b7, N.117a2, Co.115a4, Ch.441b13 apara÷ paryÃya÷ / adhyÃtmaæ bhÆtarÆpam ÃlambanÅkurvann adhyÃtmaæ kÃye kÃyÃnudarÓÅ viharati / bÃhyaæ bhÆtarÆpam ÃlambanÅkurvan bahirdhà kÃye kÃyÃnudarÓÅ viharati / tac ca bhÆtarÆpam upÃdÃya yad utpannam indriyavi«ayasaæg­hÅtam upÃdÃyarÆpaæ cÃlambanÅkurvann adhyÃtmabahirdhà kÃye kÃyÃnudarÓÅ viharati / evaæ tad upÃdÃya yà utpannà vedanà cittaæ dharmÃs te 'pi yathÃyogaæ veditavyÃ÷ // -II-12-b-(1)-v-(d) Ms.86b6R, Sh.301-21, P.136b8, D.111a2, N.117a5, Co.115a6, Ch.441b19 apara÷ paryÃya÷ / yadà savij¤Ãnakaæ kÃyam adhyÃtmam ÃlambanÅkaroty evam adhyÃtmaæ kÃye kÃyÃnudarÓÅ viharati / avij¤Ãnakaæ rÆpaæ sattvasaækhyÃtaæ vinÅlakÃdi«v avasthÃsv ÃlambanÅkurvan bahirdhà kÃye kÃyÃnudarÓÅ viharati / avij¤Ãnakasya ca rÆpasyÃtÅte kÃle savij¤ÃnatÃæ savij¤Ãnakasya ca rÆpasyÃnÃgate kÃle 'vij¤ÃnatÃæ tulyadharmatÃæ samadharmatÃm ÃlambanÅkurvann adhyÃtmabahirdhà kÃye kÃyÃnudarÓÅ viharati / evaæ tad upÃdÃya yà utpannà vedanà cittaæ dharmÃs te 'pi yathÃyogaæ veditavyÃ÷ // apara÷ paryÃya÷ / Ãtmano 'nta÷kÃyaæ keÓaromanakhÃdibhir ÃkÃrair ÃlambanÅkurvann adhyÃtmaæ kÃye kÃyÃnudarÓÅ viharati / pare«Ãm anta÷kÃyaæ keÓaromanakhÃdibhir ÃkÃrair ÃlambanÅkurvan bahirdhà kÃye kÃyÃnudarÓÅ viharati / ÃtmanaÓ ca bahi÷kÃyam avipariïataæ vinÅlakÃdibhir ÃkÃrai÷ (#<Ábh II 194>#) pare«Ãæ ca bahi÷kÃyaæ vipariïatam avipariïataæ ca vinÅlakÃdibhir ÃkÃrais tulyadharmatayÃlambanÅkurvann adhyÃtmabahirdhà kÃye kÃyÃnudarÓÅ viharati / tad upÃdÃya yà utpannà vedanà cittaæ dharmÃs te 'pi yathÃyogaæ veditavyÃ÷ / ity evaæbhÃgÅyÃ÷ kÃyavedanÃcittadharmaprabhedena bahava÷ paryÃyà veditavyÃ÷ / ime tu katipayÃ÷ paryÃyÃ÷ saæprakÃÓitÃ÷ // Ms.87a2L, Sh.303-4, W.*98-5, P.137b2, D.111b2, N.117b5, Co.115b5, Ch.441c6 tatra caturïÃæ viparyÃsÃnÃæ pratipak«eïa bhagavatà catvÃri sm­tyupasthÃnÃni vyavasthÃpitÃni / tatrÃÓucau ÓucÅti viparyÃsapratipak«eïa kÃyasm­tyupasthÃnaæ vyavasthÃpitam / tathà hi bhagavatà kÃyasm­tyupasthÃnabhÃvanÃyÃm aÓubhÃpratisamyuktÃÓ catasra÷ Óivapathikà deÓitÃ÷, yà asya bahulaækurvanmanasikurvata÷, aÓucau ÓucÅti viparyÃsa÷ prahÅyate / tatra du÷khe sukham iti viparyÃsapratipak«eïa vedanÃsm­tyupasthÃnaæ vyavasthÃpitam / vedanÃsu vedanÃnudarÓÅ viharan "yat kiæcid veditam idam atra du÷khasye"ti yathÃbhÆtaæ prajÃnÃti, evam asya yo du÷khe sukham iti viparyÃsa÷ sa prahÃyate / tatra anitye nityam iti viparyÃsapratipak«eïa cittasm­tyupasthÃnaæ vyavasthÃpitam / tasya sarÃgÃdicittaprabhedena te«Ãæ te«Ãæ rÃtriædivasÃnÃm atyayÃt k«aïalavamuhÆrtÃnÃm anekavidhÃnÃæ bahunÃnÃprakÃratÃæ (#<Ábh II 196>#) cittasyopalabhya yo 'nitye nityam iti viparyÃsa÷ sa prahÅyate / tatrÃnÃtmany Ãtmeti viparyÃsapratipak«eïa dharmasm­tyupasthÃnaæ vyavasthÃpitam / tasya ye«Ãm Ãtmad­«ÂyÃdikÃnÃæ saækleÓÃnÃæ sadbhÃvÃd ye«Ãm anÃtmad­«ÂyÃdikÃnÃæ kuÓalÃnÃæ dharmÃïÃm asadbhÃvÃt skandhe«v ÃtmadarÓanaæ bhavati, nÃnyasya, svalak«aïata÷ sÃmÃnyalak«aïataÓ ca dharmÃn dharmÃnudarÓino yathÃbhÆtaæ paÓyata÷, yo 'nÃtmany Ãtmeti viparyÃsa÷ sa prahÅyate // -II-12-b-(1)-v-(f) Ms.87a6L, Sh.305-1, P.138a4, D.112a1, N.118a6, Co.116a5, Ch.441c22 apara÷ paryÃya÷ / prÃyeïa hi loka evaæ prav­tta÷ / skandhe«u skandhamÃtraæ dharmamÃtraæ yathÃbhÆtam aprajÃnan yathà "kÃya ÃÓrita÷, yadÃÓritaÓ ca sukhadu÷kham upabhu¤je", dharmÃdharmÃbhyÃm saækliÓyate vyavadÃyate ca / tatrÃtmana ÃÓrayavastusaæmohÃpanayanÃrthaæ kÃyasm­tyupasthÃnaæ vyavasthÃpitam / tasyaivÃtmano 'nubhavanavastusaæmohÃpanayanÃrthaæ vedanÃsm­tyupasthÃnaæ vyavasthÃpitam / yatraiva ca te citte manasi vij¤Ãna ÃtmagrÃheïa saæmƬhà ÃtmavastusaæmohÃpanayanÃrthena cittasm­tyupasthÃnaæ vyavasthÃpitam / tasyaiva ca cittasaækleÓavyavadÃnavastusaæmohÃpanayanÃrthaæ dharmasm­tyupasthÃnaæ vyavasthÃpitam // (#<Ábh II 198>#) -II-12-b-(1)-v-(g) Ms.87a7R, Sh.305-10, W.98-22, P.138b2, D.112a5, N.118b3, Co.116b2, Ch.441c29 apara÷ paryÃya÷ / yatra ca karma karoti, yadarthaæ ca karoti, yaÓ ca karma karoti, yena ca karoti, tat sarvam ekadhyam abhisaæk«ipya catvÃri sm­tyupasthÃnÃni vyavasthÃpitÃni, tatra kÃye karoti vedanÃrthaæ cittaæ kuÓalÃkuÓalair dharmai÷ // -II-12-b-(1)-v-(h) Ms.87b1R, Sh.306-4, P.138b4, D.112a7, N.118b4, Co.116b4, Ch.442a5 apara÷ paryÃya÷ / yatra ca saækliÓyate viÓudhyate yataÓ ca yaÓ ca yena kliÓyate viÓudhyate, tad ekadhyam abhisaæk«ipya catvÃri sm­tyupasthÃnÃni vyavasthÃpitÃni, tatra kÃye saækliÓyate viÓudhyate ca vedanÃbhyaÓ cittaæ dharmai÷ saækliÓyate viÓudhyate ca // -II-12-b-(1)-vi Ms.87b2M, S÷ 306-10, P.138b7, D.112b2, N.118b7, Co.116b6, Ch.442a10 tatra sm­tyupasthÃnam iti ko 'rtha÷ / Ãha / yatra ca sm­tim upasthÃpayati yena ca sm­tim upasthÃpayati tad ucyate sm­tyupasthÃnam / yatra sm­tim upasthÃpayati tad Ãlambanasm­tyupasthÃnam / yena sm­tim upasthÃpayati tatra yà praj¤Ã sm­tiÓ ca samÃdhisaægrÃhikà tat svabhÃvasm­tyupasthÃnam / tadanye tatsaæprayuktÃÓ cittacaitasikà dharmÃ÷ saæsargasm­tyupasthÃnam / api ca kÃyavedanÃcittadharmÃdhipateyo yo mÃrga÷ samutpanna÷ kuÓala÷ sÃsravo 'nÃsravaÓ ca tat sm­tyupasthÃnam / sa puna÷ ÓrutamayaÓ cintÃmayo bhÃvanÃmayaÓ ca / tatra ÓrutacintÃmaya÷ sÃsrava eva, bhÃvanÃmaya÷ syÃt sÃsrava÷ syÃd anÃsrava÷ // (#<Ábh II 200>#) -II-12-b-(2) Ms.87b4M, Sh.307-5, P.139a5, D.112b6, N.119a4, Co.117a3, Ch.442a26 sa evaæ catur«u sm­tyupasthÃne«u k­taparicaya audÃrikaudÃrikaæ viparyÃsam apanÅya kuÓalÃkuÓaladharmÃbhij¤a÷ / tadanantaram "anutpannÃnÃi÷ pÃpakÃnÃm akuÓalÃnÃæ dharmÃïÃm anutpÃdÃya, utpannÃnÃæ prahÃïÃya, anutpannÃnÃæ kuÓalÃnÃæ dharmÃïÃm utpÃdÃya, utpannÃnÃm sthitaya" iti vistareïa pÆrvavad yÃvac cittaæ prag­hïÃti pradadhÃti // -II-12-b-(2)-i-(a) Ms.87b5M, Sh.307-12, P.139a8, D.113a2, N.119a6, Co.117a5, Ch442b2 tatra katame pÃpakà akuÓalà dharmÃ÷ / yat kÃmÃvacaraæ kli«Âaæ kÃyakarma vÃkkarma manaskarma kÃyavÃÇmanoduÓcaritasaæg­hÅtam, ye ca tatsamutthÃpakÃ÷ kleÓÃs te punar ye 'samavahità asaæmukhÅbhÆtÃs te 'nutpannÃ÷, ye samavahitÃ÷ saæmukhÅbhÆtÃs ta utpannÃ÷ / tatra kuÓalà dharmà ye tatprÃtipak«ikà dharmà duÓcaritaprÃtipak«ikà nivaraïaprÃtipak«ikÃ÷ saæyojanaprÃtipak«ikà và / te 'py anutpannÃs tathaiva veditavyà utpannÃÓ ca yathà pÃpakà akuÓalà dharmÃ÷ // -II-12-b-(2)-i-(b)-(1) Ms.87b6R, Sh.308-5, P.139b4, D.113a5, N.119b3, Co.117b1, Ch.442b8 tatra yadÃnutpannÃnÃæ pÃpakÃnÃm akuÓalÃnÃæ dharmÃïÃm anutpÃdÃya sp­hÃm utpÃdayati praïidhatte "sarveïa sarvaæ sarvathà notpÃdayi«yÃmÅ"ti, evaæ chandaæ janayati / utpannÃn và puna÷ samavahitÃn "sarveïa sarvaæ nÃdhivÃsayi«yÃmi prahÃsyÃmi prativinodayi«yÃmi" / yad anutpanne«u pÃpake«v akuÓale«u dharme«u pÆrvam evÃnutpÃdÃya sp­hÃm utpÃdayati praïidhatte nÃdhivÃsayitukÃmo bhavati, ayam anutpannÃnÃm (#<Ábh II 202>#) anutpÃdÃya cchanda÷ / yad votpannÃn nÃdhivÃsayati prahÃïayati, ayam utpannÃnÃæ prahÃïÃya cchanda÷ // -II-12-b-(2)-i-(b)-(2) Ms.88a2L, Sh.308-14, P.139b7, D.113a7, N.119b5, Co.117b4, Ch.442b14 te puna÷ pÃpakà akuÓalà dharmà atÅtavastvÃlambanà và anÃgatavastvÃlambanà và vartamÃnavi«ayÃlambanà votpadyante, te bhavanti parok«avi«ayÃlambanÃ÷ pratyak«avi«ayÃlambanÃÓ ca / ye 'tÅtÃnÃgatavastvÃlambanÃs te parok«avi«ayÃlambanÃ÷, ye vartamÃnavi«ayÃlambanÃs te pratyak«avi«ayÃlambanÃ÷ // -II-12-b-(2)-i-(b)-(3) Ms.88a2R, Sh.308-20, P.140a2, D.113b2, N.119b7, Co.117b5, Ch.442b18 tatra parok«avi«ayÃlambanÃnÃæ pÃpakÃnÃm akuÓalÃnÃæ dharmÃïÃm anutpannÃnÃm anutpÃdÃya, utpannÃnÃæ ca prahÃïÃya vyÃyacchate / pratyak«avi«ayÃlambanÃnÃæ punar anutpannÃnÃm anutpÃdÃyotpannÃnÃæ ca prahÃïÃya vÅryam Ãrabhate / tathà hi te«Ãæ d­¬hatareïa vÅryÃrambheïÃnutpatti÷ prahÃïaæ và bhavati / api ca m­dumadhyÃnÃæ paryavasthÃnÃnÃm anutpannÃnÃm anutpÃdÃya, utpannÃnÃæ prahÃïÃya uyÃyacchate / adhimÃtrÃïÃæ paryavasthÃnÃnÃm anutpannÃnÃm anutpÃdÃya, utpannÃnÃæ ca prahÃnÃya vÅryam Ãrabhate / saced atÅta Ãlambane carati, tathà carati yathÃsya tenÃlambanena kleÓo notpadyate / sacet puna÷ sm­tisaæpramo«Ãd utpadyate nÃdhivÃsayati prajahÃti vinodayati vyantÅkaroti / yathÃtÅta Ãlambana evam anÃgate 'pi veditavyam / (#<Ábh II 204>#) evam ayam anutpannÃnÃæ pÃpakÃnÃm akuÓalÃnÃæ dharmÃïÃm anutpÃdÃyotpannÃnÃæ ca prahÃïÃya "vyÃyacchata" ity ucyate / saced ayaæ vartamÃna Ãlambane carati, tathà tathà carati yathà tenÃlambanena kleÓo notpadyate / sacet puna÷ sm­tisaæpramo«Ãd utpadyata utpannaæ nÃdhivÃsayati prajahÃti vinodayati vyantÅkaroti / evam anutpannÃnÃæ pÃpakÃnÃm akuÓalÃnÃæ dharmÃïÃm anutpÃdÃyotpannÃnÃæ ca prahÃïÃya "vÅryam Ãrabhata" ity ucyate // -II-12-b-(2)-i-(b)-(4) Ms.88a6M, Sh.309-19, P.140b2, D.114a1, N.120a6, Co.118a4, Ch.442c7 santi pÃpakà akuÓalà dharmà ye saækalpavaÓenotpadyante na vi«ayabalena, santi ye saækalpabalena ca vi«ayabalena ca / tatra saækalpavaÓenotpadyante na ui«ayabalena, tadyathà viharato 'tÅtÃnÃgatÃlambanena ya utpadyante / tatra saækalpavaÓena ca vi«ayabalena cotpadyante, tadyathà carato vartamÃnenÃlambanenotpadyante, avaÓyaæ tatrÃyoniÓa÷saækalpo bhavati // Ms.88a7M, Sh.310-4, P.140b5, D.114a3, N.118a6, Co.120b2, Ch.442c13 tatra ye saækalpabalenotpadyante te«Ãm anutpannÃnÃm anutpÃdÃya, utpannÃnÃæ ca prahÃïÃya vyÃyacchate / tatra ye vi«ayabalena saækalpabalena cotpadyante te«Ãm anutpannÃnÃm anutpÃdÃya, utpannÃnÃæ ca prahÃïÃya vÅryam Ãrabhate // (#<Ábh II 206>#) -II-12-b-(2)-i-(c) Ms.88a8M, Sh.310-10, P.140b7, D.114a4, N.118b1, Co.120b3, Ch.442c17 tatr"ÃnutpannÃnÃæ kuÓalÃnÃæ dharmÃïÃm utpÃdÃya cchandaæ janayatÅ"ti / ye kuÓalà dharmà apratilabdhà asaæmukhÅbhÆtÃÓ ca te«Ãæ pratilambhÃya saæmukhÅbhÃvÃya ca sp­hÃm utpÃdayati cittaæ praïidhatte, tÅvrà pratilabdhukÃmatà saæmukhÅkartukÃmatà cÃsya pratyupasthità bhavati / ayam "anutpannÃnÃæ kuÓalÃnÃæ dharmÃïÃm utpattaye chanda÷" / "utpannÃnÃæ ca kuÓalÃnÃæ dharmÃïÃm sthitaye 'saæmo«Ãya bhÃvanÃparipÆraye chandaæ janayatÅ"ti, "utpannÃ÷ kuÓalà dharmÃ" ye pratilabdhÃ÷ saæmukhÅbhÆtÃÓ ca / tatra pratilambhÃvigamaæ pratilabdhÃpÃrihÃïim adhik­tyÃha "sthitaya" iti / saæmukhÅbhÃvÃd adhandhÃyitatvam adhik­tyÃha "asaæmo«Ãye"ti / te«Ãm eva ca kuÓalÃnÃæ dharmÃïÃæ pratilabdhÃnÃæ saæmukhÅbhÆtÃnÃm ÃsevanÃnvayÃt parini«pattiæ ni«ÂhÃgamanam adhik­tyÃha "bhÃvanÃparipÆraya" iti / tatra ca sp­hÃm utpÃdayati cittaæ praïidhatte tÅvrà cÃsya sthitikÃmatà asaæmo«akÃmatà bhÃvanÃparipÆrikÃmatà pratyupasthità bhavati / ayam ucyata "utpannÃnÃæ kuÓalÃnÃæ dharmÃïÃæ sthitaye 'saæmo«Ãya bhÃvanÃparipÆraye chanda÷" // Ms.88b3M, Sh.311-7, P.141a6, D.114b2, N.118b6, Co.121a2, Ch.443a2 tatra "vyÃyacchata" iti pratilabdhÃnÃæ saæmukhÅbhÃvÃya / "vÅryam Ãrabhate" 'pratilabdhÃnÃæ pratilambhÃya / tatra "vyÃyacchata" utpannÃnÃæ sthitaye 'saæmo«Ãya / "vÅryam Ãrabhate" bhÃvanÃparipÆraye / api ca m­dumadhyÃnÃæ kuÓalÃnÃæ dharmÃïÃm anutpannÃnÃm utpÃdÃya, utpannÃnÃæ ca sthitaye 'saæmo«Ãya vyÃyacchate / adhimÃtrÃïÃæ kuÓalÃnÃæ dharmÃïÃm anutpannÃnÃm utpÃdÃya, utpannÃnÃæ ca yÃvad bhÃvanÃparipÆraye vÅryam Ãrabhate / tatra "cittaæ prag­hïÃti" / yadà tac cittaæ ÓamathabhÃvanÃyÃm ekÃgratÃyÃæ prayuktaæ bhavati, anutpannÃnÃæ pÃpakÃnÃm akuÓalÃnÃæ dharmÃïÃm anutpÃdÃya, (#<Ábh II 208>#) evaæ vistareïa yÃvad utpannÃnÃæ kuÓalÃnÃæ dharmÃïÃæ sthitaye 'saæmo«Ãya bhÃvanÃparipÆraye tac ca tathÃdhyÃtmam abhisaæk«iptaæ lÅnatvÃya paraiti, lÅnatvÃbhiÓaÇki caivaæ paÓyati / tadÃnyatamÃnyatamena pragrÃhakeïa nimittena prasadanÅyena pratig­hïÃti saæhar«ayati / evaæ cittaæ prag­hïÃti / kathaæ "pradadhÃti" / punar uddhatam auddhatyÃbhiÓaÇki và pragrahakÃle paÓyati, tadà punar apy adhyÃtmam abhisaæk«ipati ÓamathÃya praïidadhÃti // -II-12-b-(2)-i-(d) Ms.88b7M, Sh.312-10, W.*98-32, P.141b6, D.115a1, N.121b1, Co.119a5, Ch.443a17 tÃny etÃni bhavanti catvÃri samyakprahÃïÃni / k­«ïapak«yÃïÃæ dharmÃïÃm anutpannÃnÃm anutpÃdÃya, utpannÃnÃæ ca prahÃïÃya cchando vyÃyÃmo vÅryÃrambhaÓ cittapragraha÷ pradadhanam ime dve samyakprahÃïe / Óuklapak«yÃïÃæ dharmÃïÃm anutpannÃnÃm utpÃdÃya, vistareïa dve samyakprahÃïe veditavye / tadyathà k­«ïapak«yÃïÃm / tatraikaæ saævaraïaprahÃïam, yad "utpannÃnÃæ pÃpakÃnÃm akuÓalÃnÃæ dharmÃïÃæ prahÃïÃya cchandaæ janayatÅ"ti vistareïa / dvitÅyaæ prahÃïaprahÃïam, yad "anutpannÃnÃm anutpÃdÃya cchandaæ janayatÅ"ti vistareïa / utpannaæ hi saævarayitavyaæ pÃpakaæ vastu, anutpannaæ ca yat tad asamudÃcÃrata÷ prahÅïam eva tad asaæmukhÅbhÃvata÷ prahÃtavyaæ iti k­tvÃ, prahÅïasya pra÷Ãïaæ prahÃïaprahÃïam / tatra bhÃvanÃprahÃïam ekam / yad Ãha / "anutpannÃnÃæ kuÓalÃnÃæ dharmÃïÃm utpÃdÃye"ti vistareïa yÃvac "cittaæ prag­hïÃti pradadhÃtÅ"ti / (#<Ábh II 210>#) tathà hi kuÓalà dharmà ÃsevyamÃnà bhÃvyamÃnÃ, apratilabdhÃÓ ca pratilabhyante, pratilabdhÃÓ ca saæmukhÅkriyante / tatrÃnurak«aïÃprahÃïam ekam / yad Ãha / "utpannÃnÃæ kuÓalÃnÃæ dharmÃïÃæ sthitaye" vistareïa yÃvac "cittaæ prag­hïÃti, pradadhÃti" / tathà hi pratilabdhe«u saæmukhÅk­te«u ca kuÓale«u dharme«u yà pramÃdavarjanà apramÃdani«evaïà ca sà kuÓalÃnÃæ dharmÃïÃæ sthitaye, asaæmo«Ãya, bhÃvanÃparipÆraye saævartate / evam utpannÃ÷ kuÓalà dharmà anurak«ità bhavanti / ayaæ tÃvat samyakprahÃïÃnÃæ vistaravibhÃga÷ // -II-12-b-(2)-ii Ms.89a3R, Sh.313-14, P.142a8, D.115b2, N.122a2, Co.119b5, Ch.443b8 samÃsÃrtha÷ puna÷ katama÷ / Ãha / k­«ïaÓuklapak«ikasya tyÃgÃdÃnavastuno 'dhyÃÓayasaæpat prayogasaæpac ca paridÅpità bhavati / tatrÃdhyÃÓayasaæpac chandajananatayÃ, prayogasaæpat punar vyÃyÃmavÅryÃrambhacittapragrahapradadhanai÷ / etÃvac ca yoginà karaïÅyam / yat prahÃtavyasya vastuna÷ prahÃïÃya prÃptavyasya ca vastuna÷ prÃptaye pÆrvam eva sp­hÃjÃtena bhavitavyam, paryavasthÃnaprahÃïÃya vÅryam Ãrabdhavyam anuÓayaprahÃïÃya ca, kÃlena kÃlaæ Óamathapragrahopek«ÃnimittÃni bhÃvayitavyÃni (#<Ábh II 212>#) / paryavasthÃnaprahÃïÃnuÓayaprahÃïÃya ca ye pratipak«ikà dharmÃ÷ kuÓalÃs te samudÃnayitavyÃ÷ / tac caitat sarvaæ caturbhi÷ samyakprahÃïai÷ paridÅpitaæ bhavati / ayaæ samÃsÃrtha÷ // -II-12-b-(3) Ms.89a6M, Sh.314-5, P.142b5, D.115b6, N.122a6, Co.120a2, Ch.443b18 tatra catvÃra÷ samÃdhaya÷ / tadyathà chandasamÃdhi÷, vÅryasamÃdhi÷, cittasamÃdhi÷, mÅmÃæsÃsamÃdhiÓ ca / tatra cchandam adhipatiæ k­tvà ya÷ pratilabhyate samÃdhir ayaæ chandasamÃdhi÷ / vÅryam, cittam, mÅmÃæsÃm adhipatiæ k­tvà ya÷ pratilabhyate samÃdhir ayaæ mÅmÃæsÃsamÃdhi÷ // -II-12-b-(3)-i-(a) Ms.89a7R, Sh.315-4, P.142b7, D.115b7, N.122b1, Co.120a4, Ch.443b23 yadà tÃvad ayaæ chandam eva kevalaæ janayati / chandajÃtaÓ ca tÃn pÃpakÃn akuÓalÃn dharmÃn svabhÃvato nidÃnata ÃdÅnavata÷ pratipak«ataÓ ca samyag evopanidadhyÃti, ekÃgrÃæ sm­tiæ pravartayati / evaæ kuÓalÃn dharmÃn svabhÃvato nidÃnato 'nuÓaæsato ni÷saraïata÷ samyag evopanidadhyÃti, ekÃgrÃæ sm­tim avasthÃpayati, tadbahulÃkÃrÃd ekÃgratÃm sp­Óati paryavasthÃnasamudÃcÃradÆrÅkaraïayogena / na tv adyÃpy anuÓayaæ (#<Ábh II 214>#) samudghÃtayati pÃpakÃnÃm akuÓalÃnÃæ dharmÃïÃm / ayam apy ucyate chandÃdhipateya÷ // -II-12-b-(3)-i-(b) Ms.89b2M, Sh.316-10, P.143a3, D.116a3, N.122b4, Co.120a7, Ch.443b29 sa atÅte vÃnÃgatapratyutpanne và punar Ãlambane pÃpakÃkuÓaladharmasthÃnÅye m­dumadhyÃdhimÃtrakleÓaparyavasthÃnÅye, anutpannasya vÃnutpÃdÃya, utpannasya và prahÃïÃya, vyÃyacchamÃno vÅryam ÃrabhamÃïa÷ / tatrÃlambane vicarata÷, tasya vÃlambanasya svabhÃvato nidÃnata ÃdÅnavata÷ pratipak«ataÓ ca samyag upanidhyÃyata÷, ekÃgrÃæ sm­tim upasthÃpayata÷, yat tadbahulavihÃriïaÓ cittaikÃgratà utpadyate paryavasthÃnasamudÃcÃradÆrÅkaraïayogena / na tv adyÃpy anuÓayaæ samudghÃtayati pÃpakÃnÃm akuÓalÃnÃæ dharmÃïÃm / ayaæ vÅryÃdhipateya÷ samÃdhi÷ // -II-12-b-(3)-i-(c) Ms.89b4M, Sh.316-19, P.143a7, D.116a6, N.122b7, Co.120b3, Ch.443c8 lÅnaæ và punaÓ cittaæ prag­hïata÷, prag­hÅtaæ cittaæ samÃdadhata÷, kÃlena ca kÃlam adhyupek«ito yat pÃpakÃkuÓalÃn dharmÃn pÃpakÃkuÓaladharmasthÃnÅyÃnvayÃn, kuÓalÃkuÓalÃn dharmÃn kuÓalÃkuÓalasthÃnÅyÃæÓ ca dharmÃn svabhÃvato nidÃnata ÃdÅnavato 'nuÓaæsata÷ pratipak«ato ni÷saraïata÷, samyag upanidhyÃyata÷, ekÃgrÃæ sm­tim upasthÃpayata÷, (#<Ábh II 216>#) tadbahulavihÃriïo yà utpadyante cittasyaikÃgratà / vistareïa yÃvat / ayam ucyate cittÃdhipateya÷ samÃdhi÷ // -II-12-b-(3)-i-(d) Ms.89b5R, Sh.317-8, P.143b3, D.116b2, N.123a3, Co.120b6, Ch.443c15 tatra ye pÃpakÃkuÓaladharmasthÃnÅyà dharmà bhavanty ayoniÓomanasikurvata÷ / ta eva kuÓaladharmasthÃnÅyà bhavanti yoniÓomanasikurvata÷ / tasyaivaæ paryavasthÃne«u dÆrÅk­te«u, paryavasthÃnapratipak«ike«u ca samÃdhipramukhe«u dharme«v utpanne«u, te pÃpakà akuÓalà dharmà na samudÃcaranti / tasyaivaæ bhavati / "kiæ sata÷ saævidyamÃnÃn pÃpakÃn akuÓalÃn dharmÃn na pratisaævedayÃmy Ãhosvid asato 'saævidyamÃnÃn yan nv ahaæ parimÅmÃæseyam" / sa mÅmÃæsÃmanaskÃram adhipatiæ k­tvà prahÅïÃprahÅïatÃæ mÅmÃæsate, samyag evopanidhyÃyati, ekÃgrÃm sm­tim upasthÃpayati / tadbahulavihÃrÅ ca sp­Óati cittasyaikÃgratÃm / yena nirabhimÃno bhavati / "paryavasthÃnamÃtrakÃn me cittaæ vimuktaæ na tu sarveïa sarvam anuÓayebhya÷, tatpratipak«ÃÓ ca me samÃdhipramukhÃ÷ kuÓalà dharmÃ÷ pratilabdhÃ, bhÃvitÃ, na tv anuÓayaprÃtipak«ikÃ" iti yathÃbhÆtaæ prajÃnÃti / ayam asyocyate mÅmÃæsÃsamÃdhi÷ // (#<Ábh II 218>#) -II-12-b-(3)-i-(e) Ms.90a1R, Sh.318-5, P.144a2, D.116b7, N.123b2, Co.121a4, Ch.443c29 sa taæ caturvidhaæ samÃdhim adhipatiæ k­tvà paryavasthÃne«u dÆrÅk­te«u, sarveïa sarvam anuÓayasamudghÃtÃya pÃpakÃnÃm akuÓalÃnÃæ dharmÃïÃæ tatprÃtipak«ikÃïä ca kuÓalÃnÃæ dharmÃïÃæ samudÃgamÃya punar api chandaæ janayati vyÃyacchata iti vistareïa caturbhi÷ samyakprahÃïai÷ prayujyate // -II-12-b-(3)-ii-(a) Ms.90a2R, Sh.318-10, W*.99-1, P.144a4, D.117a2, N.123b4, Co.121a5, Ch.444a4 tathÃprayuktasya tathÃbhÆtasyëÂau pra÷ÃïasaæskÃrà bhavanti / ye 'syÃnuÓayasamudghÃtÃya ca pravartante samÃdhiparipÆraye ca / tadyathà chanda÷ "kadÃcit samÃdhiæ paripÆrayi«yÃmi, anuÓayÃæÓ ca prahÃsyÃmi pÃpakÃnÃm akuÓalÃnÃæ dharmÃïÃm" / vyÃyÃmo yÃvat pratipak«abhÃvanÃyÃm avinyastaprayogatà / Óraddhà yà avinyastaprayogasya viharata uttare 'dhigame ÓraddadhÃnatÃ, abhisaæpratyaya÷ / tatra praÓrabdhir yac chraddhÃprasÃdapÆrvaægamaæ prÃmodyaæ prÅti÷, prÅtamanasaÓ cÃnupÆrvà pÃpakÃkuÓaladharmapak«asya dau«Âhulyasya pratipraÓrabdhi÷ / tatra sm­tir yà navÃkÃrÃ, navÃkÃrÃyÃÓ cittasthite÷ Óamathapak«yÃyÃ÷ saægrÃhikà / tatra saæprajanyam yà vipaÓyanÃpak«yà praj¤Ã / (#<Ábh II 220>#) tatra cetanà yaÓ cittÃbhisaæskÃra÷ prahÅïÃprahÅïatÃæ mÅmÃæsamÃnasya yaÓ cittÃbhisaæskÃra÷ ÓamathavipaÓyanÃnukÆla÷ kÃyakarma vÃkkarma samutthÃpayati / tatropek«Ã yÃtitÃnÃgatapratyutpanne«u pÃpakÃkuÓaladharmasthÃnÅye«u carataÓ cittÃsaækleÓà cittasamatà / ÃbhyÃæ dvÃbhyÃæ kÃraïÃbhyÃæ prahÅïatÃm anuÓayÃnÃæ paricchinatti jÃnÃti / yaduta vi«ayaviparok«ayà cetanayà vi«ayÃviparok«ayà copek«ayà / ime '«Âau prahÃïasaæskÃrà bhavanti // -II-12-b-(3)-ii-(b) Ms.90a6M, Sh.320-17, W.*99-21, P.144b4, D.117b1, N.124a3, Co.121b5, Ch.444a21 sa cai«o '«ÂaprahÃïasaæskÃrayogo bhavaty anuÓayasamudghÃtÃya / tatra chandaÓ chanda eva, yo vyÃyÃma idaæ vÅryam, yà Óraddhà sà ÓraddhÃ, yà ca praÓrabdhir yà ca sm­tir yac ca saæprajanyaæ yà ca cetanà yà copek«Ã ayam upÃya÷ / tad idaæ sarvam abhisamasya, ye ca pÆrvakÃÓ chandasamÃdhaya÷, ye ceme prahÃïasaæskÃrÃ÷ prahÅïe«v anuÓaye«u parini«panne samÃdhau, chandasamÃdhiprahÃïasaæskÃrasamanvÃgata ­ddhipÃda ity ucyate / vÅryacittamÅmÃæsÃsamÃdhiprahÃïasaæskÃrasamanvÃgata ­ddhipÃda ity ucyate / (#<Ábh II 222>#) -II-12-b-(3)-iii Ms.90b1L, Sh.321-5, W.100-1, P.144b8, D.117b4, N.124a7, Co.121b7, Ch.444a29 kena kÃraïena ­ddhipÃda ity ucyate / Ãha / tadyathà yasya pÃda÷ saævidyate so 'bhikramapratikramaparÃkramasamartho bhavati / evam eva yasyaite dharmÃ÷ saævidyante, e«a ca samÃdhi÷ saævidyate paripÆrïa÷, sa evaæ pariÓuddhe citte, paryavadÃte, anaÇgaïe, vigatopakleÓe, ­jubhÆte, karmaïyasthite, Ãni¤jyaprÃpte, abhikramapratikramaparÃkramasamartho bhavati, lokottarÃïÃæ dharmÃïÃæ prÃptaye sparÓanÃyai / e«Ã hi parà ­ddhi÷ parà sam­ddhi÷, yaduta lokottarà dharmÃ÷ / tenocyata ­ddhipÃda iti // -II-12-b-(4)-i-(a) Ms.90b2R, Sh.321-15, P.145a3, D.117b7, N.124b3, Co.122a3, Ch.444b8 sa evaæ samÃdhiprati«Âhita÷ samÃdhiæ niÓrityÃdhicittaæÓik«ÃyÃm adhipraj¤aæÓik«ÃyÃæ yogaæ karoti / tatrÃsya yogaæ kurvata÷ pare«Ãæ cÃdhigame ÓÃstu÷ ÓrÃvakÃïÃæ ca yo 'bhisaæpratyaya÷ prasÃda÷ / ÓraddadhÃnatà adhipatyarthena Óraddhendriyam ity ucyate / kutra punar asyÃdhipatyam / Ãha / lokottaradharmotpattipramukhÃnÃæ vÅryasm­tisamÃdhipraj¤ÃnÃm utpattaya Ãdhipatyam / ye 'pi te vÅryÃdayas te«Ãm api lokottaradharmotpattaya Ãdhipatyam / yÃvat pratipattaya Ãdhipatyam / yÃvat praj¤Ãyà lokottaradharmotpattaya Ãdhipatyam / tenaitÃni ÓraddhÃdÅni pa¤cendriyÃïi bhavanti // (#<Ábh II 224>#) -II-12-b-(4)-i-(b) Ms.90b4M, Sh.322-11, P. 145a8, D.118a4, N.124b6, Co.122a7, Ch.444b17 yà puna÷ pÆrveïÃparaæ viÓe«Ãdhigamaæ saæjÃnatas tadanusÃreïa taduttaralokottaradharmÃdhigamÃyÃbhisaæpratyaya÷ prasÃda÷ ÓraddadhÃnatà / sà anavam­dyatÃrthena ÓraddhÃbalam ity ucyate / kena punar na Óakyate 'vam­ditum / asaæhÃryà sà Óraddhà devena vÃ, mÃreïa vÃ, brahmaïà vÃ, kenacid và punar loke sahadharmeïa, kleÓaparyavasthÃnena và / tena sÃnavam­dyety ucyate / tatpramukhÃs tatpÆrvaægamà ye vÅryÃdayas te 'pi balÃnÅty ucyante / tai÷ sa balair balavÃn sarvaæ mÃrabalaæ vijitya prayujyata ÃsravÃïÃæ k«ayÃya / tasmÃd balÃnÅty ucyante // -II-12-b-(4)-ii Ms.90b6M, Sh.323-7, W.*100-22, P.145b3, D.118a7, N.125a3, Co.122b3, Ch.444b26 tatra yac ca Óraddhendriyaæ yac ca ÓraddhÃbalaæ catur«v etad avetyaprasÃde«u dra«Âavyam / tat kasya heto÷ / yo 'sau samyaktvanyÃmÃvakrÃntasyÃvetyaprasÃda÷ sa taddhetukas tatpratyayas tannidÃna÷ / tasmÃd dhetuphalasaæbandhena tasyÃs tad adhipatiphalam iti k­tvà tatra dra«Âavyam ity uktaæ bhagavatÃ, na tu taccharÅratà tallak«aïatà / tatra vÅryendriyaæ catur«u samyakprahÃïe«u dra«Âavyam / tat kasya heto÷ / yÃni katamÃni samyakprahÃïÃni / yÃni darÓanaprahÃtavyakleÓaprahÃïÃya prÃyogikÃïi samyakprahÃïÃni, tÃny atra samyakprahÃïÃny abhipretÃni / tÃni hy atyantatÃyai pÃpakÃnÃm akuÓalÃnÃæ dharmÃïÃæ prahÃïÃya saævartante / tatra sm­tÅndriyaæ catur«u sm­tyupasthÃne«u dra«Âavyam / itÅmÃni catvÃri sm­tyupasthÃnÃny aÓe«aviparyÃsaprahÃïÃya saævartante / (#<Ábh II 226>#) tatra samÃdhÅndriyaæ catur«u dhyÃne«u dra«Âavyam / yÃni dhyÃnÃny anÃgÃmitÃyÃæ prÃyogikÃïi / tatra praj¤endriyaæ catur«v Ãryasatye«u dra«Âavyam / iti yat satyaj¤Ãnaæ caturïÃm ÃryasatyÃnÃm abhisamayÃya saævartate ÓrÃmaïyaphalaprÃptaye / yathendriyÃïy evaæ balÃni veditavyÃni // -II-12-b-(4)-iii Ms.91a2R, Sh.324-8, W.*101-5, P.146a3, D.118b6, N.125b2, Co.123a2, Ch.444c10 sa e«Ãm indriyÃïÃm ete«Ãæ ca balÃnÃm ÃsevanÃnvayÃd bhÃvanÃnvayÃd bahulÅkÃrÃnvayÃn nirvedhabhÃgÅyÃni kuÓalamÆlÃny utpÃdayati m­dumadhyÃdhimÃtrÃïi / tadyatho«magatÃni mÆrdhÃna÷ satyÃnulomÃ÷ k«Ãntayo laukikÃgradharmÃ÷ / tadyathà kaÓcid eva puru«o 'gninÃgnikÃryaæ kartukÃmo 'gninÃrthy adharÃraïyÃm uttarÃraïiæ prati«ÂhÃpyÃbhimathnann utsahate ghaÂate vyÃyacchate / tasyotsahato ghaÂato vyÃyacchataÓ ca tatprathamato 'dharÃraïyÃm Æ«mà jÃyate / saiva co«mÃbhivardhamÃnà Ærdhvam Ãgacchati / (#<Ábh II 228>#) bhÆyasyà mÃtrayÃbhivardhamÃnà nirarci«am agniæ pÃtayati, agnipatanasamanantaram eva cÃrcir jÃyate / yathÃrci«otpannayà jÃtayà saæjÃtayÃgnikÃryaæ karoti / yathÃbhimanthanavyÃyÃma evaæ pa¤cÃnÃm indriyÃïÃm Ãsevanà dra«Âavyà / yathÃdharÃraïyà tatprathamata evo«magataæ bhavaty, evam Æ«magatÃni dra«ÂavyÃni / pÆrvaægamÃni nimittabhÆtÃny agnisthÃnÅyÃnÃm anÃsravÃïÃæ dharmÃïÃæ kleÓaparidÃhakÃnÃm utpattaye / yathà tasyaivo«maïa Ærdhvam Ãgamanam evaæ mÆrdhÃno dra«ÂavyÃ÷ / yathà dhÆmaprÃdurbhÃva evaæ satyÃnulomÃ÷ k«Ãntayo dra«ÂavyÃ÷ / yathÃgne÷ patanaæ nirarci«a evaæ laukikÃgradharmà dra«ÂavyÃ÷ / yathà tadanantaram arci«a utpÃda evaæ lokottarÃnÃsravà dharmà dra«ÂavyÃ÷ / ye laukikÃgradharmasaæg­hÅtÃnÃæ pa¤cÃnÃm indriyÃïÃæ samanantaram utpadyante // -II-12-b-(5) Ms.91a6R, Sh.325-17, P.146b5, D.119a6, N.126a4, Co.123b2, Ch.444c29 te puna÷ katame / Ãha / saptabodhyaÇgÃni / yo 'sau yathÃbhÆtÃvabodha÷ samyaktvanyÃmÃvakrÃntasya pudgalasya tasyaitÃny aÇgÃni / sa hi yathÃbhÆtÃvabodha÷ saptÃÇgaparig­hÅta÷, tribhi÷ Óamathapak«yai÷, tribhir vipaÓyanÃpak«yai÷, ekenobhayapak«yeïa / tasmÃd bodhyaÇgÃnÅty ucyante / tatra yaÓ ca dharmavicaya÷, yac ca vÅryam, yà ca prÅtir itÅmÃni trÅïi vipaÓyanÃpak«yÃïi / tatra yà ca prasrabdhi÷, yaÓ ca samÃdhi÷, yà copek«Ã (#<Ábh II 230>#) itÅmÃni trÅïi Óamathapak«yÃïi / sm­tir ubhayapak«yà sarvatragety ucyate / sa tasmin samaye tatprathamato bodhyaÇgalÃbhÃc chaik«o bhavati d­«Âapada÷ // -II-12-b-(6) Ms.91b1R, Sh.326-10, P.147a1, D.119b2, N.126a7, Co.123b5, Ch.445a8 darÓanaprahÃtavyÃÓ cÃsya kleÓÃ÷ prahÅïà bhavanti, bhÃvanÃprahÃtavyÃÓ cÃvaÓi«ÂÃ÷ / sa te«Ãæ prahÃïÃya triskandham ÃryëÂÃÇgaæ mÃrgaæ bhÃvayati / tatra yà ca samyagd­«Âir, yaÓ ca samyaksaækalpa÷, yaÓ ca samyagvyÃyÃma÷, ayaæ praj¤Ãskandha÷ / tatra ye samyakvÃkkarmÃntÃjÅvÃ÷, ayaæ ÓÅlaskandha÷ / tatra yà ca samyaksm­ti÷, yaÓ ca samyaksamÃdhi÷, ayaæ samÃdhiskandha÷ / kena kÃraïenÃryëÂÃÇgo mÃrga ity ucyate / Ãha / Ãryasya Óaik«asya d­«ÂapadasyÃyaæ mÃrga iyaæ pratipad a«ÂÃbhir aÇgai÷ saæg­hÅta÷, apariÓe«a÷ sarvakleÓaprahÃïÃya vimuktisÃk«ÃtkriyÃyai / tenocyata ÃryëÂÃÇgo mÃrga÷ // -II-12-b-(6)-i Ms.91b3M, Sh.327-13, P.147a5, D.119b6, N.126b4, Co.124a2, Ch.445a15 tatra yaÓ ca bodhyaÇgakÃle tattvÃvabodha÷ pratilabdha÷, pratilabhya ca yat tasyaiva praj¤ayà vyavasthÃnaæ karoti yathÃdhigatasyÃvabodhasya, tad ubhayam ekadhyam abhisaæk«ipya samyagd­«Âir ity ucyate / tÃæ samyagd­«Âim adhipatiæ k­tvà yan nai«kramyasaækalpaæ saækalpayaty avyÃpÃdasaækalpam avihiæsÃsaækalpam / ayam ucyate samyaksaækalpa÷ / sacet tÃvad vitarke«u cittaæ krÃmati, sa evaærÆpÃn vitarkÃn vitarkayati / sacet puna÷ kathÃyÃæ cittaæ krÃmati, samyagd­«Âim adhipatiæ k­tvà tenaiva kuÓalÃt saækalpÃd dharmyÃæ kathÃæ kathayati / sÃsya bhavati samyagvÃk / sacec cÅvarapiï¬apÃtaÓayanÃsanaglÃnapratyayabhai«ajyapari«kÃrair arthÅ (#<Ábh II 232>#) bhavati, tatparye«aïÃæ vÃpadyate / so 'bhikramapratikrame saæprajÃnadvihÃrÅ bhavaty Ãlokitavyavalokite, saæmi¤jitaprasÃrite sÃæghÃÂÅcÅvarapÃtradhÃraïe 'ÓitapÅtakhÃditÃsvÃdite / vihÃragato và puna÷ parye«ite«u cÅvarÃdi«u gate sthite ni«aïïe yÃvan nidrÃklamaprativinodane saæprajÃnadvihÃrÅ bhavati / ayam asyocyate samyakkarmÃnta÷ / sa tac cÅvaraæ yÃvad bhai«ajyapari«kÃraæ dharmeïa parye«ate / yÃvan mithyÃjÅvakarakadharmavivarjita÷ / so 'sya bhavati samyagÃjÅva÷ / ye punar viratisaæg­hÅtÃ÷ samyagvÃkkarmÃntÃjÅvÃ÷, te 'nena pÆrvam eva manaskÃralÃbhÃd bodhyaÇgair eva saha labdhà bhavanti / yo 'py ÃryakÃntÃni ÓÅlÃny ucyante / kena kÃraïena / dÅrghakÃlaæ hy etad ÃryÃïÃæ satÃæ samyaggatÃnÃm i«Âaæ kÃntaæ priyaæ mana-Ãpaæ "kaccid ahaæ tad vÃgduÓcaritasya kÃyaduÓcaritasya mithyÃjÅvasyÃkaraïaæ saævaraæ pratilabheyam" / yad asya dÅrgharÃtram i«Âaæ kÃntaæ priyaæ mana-Ãpaæ tad anena tasmin samaye pratilabdhaæ bhavati / tasmÃd ÃryakÃntam ity ucyate / tathà hi sa labdhe«v ÃryakÃnte«u ÓÅle«u, na saæprajÃno mr«Ãæ vÃcaæ bhëate, na saæcintya prÃïinaæ jÅvitÃd vyaparopayati, nÃdattam Ãdatte, (#<Ábh II 234>#) na kÃme«u mithyà carati, na cÃdharmeïa cÅvarÃdÅni parye«ate / iti tÃny ÃryakÃntÃni ÓÅlÃny adhipatiæ k­tvà mÃrgabhÃvanÃkÃle yà vÃk pravartate yac ca kÃyakarma yaÓ cÃjÅva÷, te 'pi samyagvÃkkarmÃntÃjÅvà ity ucyante / tasya samyagd­«ÂisamyaksaækalpavÃkkarmÃntÃjÅvasanniÓrayeïa bhÃvanÃprayuktasya yac chando vÅryo vyÃyÃmo ni«krama÷ parÃkramasthÃmÃrambhaÓ cetasa÷ saæpragraha÷ sÃtatyam / ayam ucyate samyagvyÃyÃma÷ / yac catvÃri sm­tyupasthÃnÃny adhipatiæ k­tvÃviparyÃsasaæg­hÅtà sm­tir navÃkÃrà navÃkÃracittasthitisaægrÃhikà / iyam ucyate samyaksm­ti÷ samyaksamÃdhiÓ ca // -II-12-b-(6)-ii Ms.92a4L, Sh.330-1, P.148a7, D.120b6, N.127b5, Co.125a3, Ch.445b16 tad etat sarvam abhisamasyÃryëÂÃÇgo mÃrgaÓ cÃrakaraïÅye ca vihÃrakaraïÅye cÃvasthita÷ / tatra samyagvÃkkarmÃntÃjÅvÃÓ cÃrakaraïÅye / vihÃrakaraïÅyaæ punar dvividham / Óamatho vipaÓyanà ca / tatra yà ca samyagd­«Âi÷, yaÓ ca samyaksaækalpa÷, yaÓ ca samyagvyÃyÃma iyaæ vipaÓyanà / tatra yà ca samyaksm­tir yaÓ ca samyaksamÃdhir ayaæ Óamatha÷ / evaæ pariÓuddhÃn vÃkkarmÃntÃjÅvÃn niÓritya ÓamathavipaÓyanÃæ bhÃvayati kÃlena kÃlaæ niravaÓe«asaæyojanaprahÃïaæ sÃk«Ãtkaroty agraphalam arhattvaæ (#<Ábh II 236>#) prÃpnoti / prÃkar«ikaÓ ca bhÃvanÃmÃrga÷ kÃlÃntarÃbhyÃsena kleÓÃn prajahÃti / j¤ÃnamÃtrapratibaddhas tu darÓanamÃrgo j¤ÃnotpattimÃtrakeïa kleÓÃn prajahÃti / anena kÃraïena vÃkkarmÃntÃjÅvà bhÃvanÃmÃrge vyavasthÃpitÃ÷ / iti ya evam e«Ãm anayÃnupÆrvyà saptatriæÓatÃæ bodhipak«yÃïÃæ dharmÃïÃm abhyÃsa÷ paricaya÷ / iyam ucyate bodhipak«yà bhÃvanà // (#<Ábh II 238>#) (II)-A-II-13-a Ms.92a7M, Sh.331-1, W.M02-4, P.148b5, D.121a5, N.128a4, Co,125b1, Ch.445b29 tatra bhÃvanÃphalaæ katamat / Ãha / catvÃri ÓrÃmaïyaphalÃni / srota-Ãpattiphalaæ sak­dÃgÃmiphalam anÃgÃmiphalam agraphalam arhattvam / tatra katamac chrÃmaïyam, katamat phalam / Ãha / mÃrga÷, kleÓaprahÃïaæ phalam / api ca pÆrvotpannasya mÃrgasya paÓcÃd utpanno mÃrga÷ phalaæ madhyo viÓi«Âo và sad­Óo và / punas tatra kena kÃraïena catvÃri vyavasthÃpitÃni / Ãha / caturvidhakleÓaprahÃïapratipak«atayà // -II-13-a-(1) Ms.92b1R, Sh.332-3, P.148b7, D.121a7, N.128a6, Co.125b3, Ch.445c5 tadyathà nirvastukÃnÃæ kleÓÃnÃm apÃyagamanÅyÃnÃm apÃyagamanahetubhÆtÃnÃæ prahÃïÃt pratipak«otpÃdÃc ca srota-Ãpattiphalaæ vyavasthÃpitam / trayÃïÃæ tu saæyojanÃnÃæ prahÃïÃd vyavasthÃpitaæ bhagavatà tri«u pak«e«u, g­hipak«e, durÃkhyÃtadharmavinayapak«e svÃkhyÃtadharmavinayapak«e ca, trayÃïÃæ saæyojanÃnÃæ mÃrgotpattaye vibandhakaratvÃt / tatra g­hipak«e satkÃyad­«Âi÷, yayÃyam Ãdita eva na prayujyata ity Ãdita uttrÃsikà satkÃyad­«Âi÷ / durÃkhyÃte dharmavinaye ÓÅlavrataparÃmarÓa÷, uccalito 'pi mithyÃæ pratipÃdayati yenÃryamÃrgo notpadyate / svÃkhyÃte dharmavinaye vicikitsÃ, tatroccalitaÓ ca bhavati, na ca mithyÃpratipanno 'pi tv anabhyÃsÃt tasya yÃvad yathÃbhÆtadarÓanaæ na bhavati j¤eye vastuni tÃvat kÃÇk«Ã vimatayo vibandhakarà bhavanti (#<Ábh II 240>#) mÃrgasyotpattaye / anena tÃvat kÃraïena srota-ÃpattiphalavyavasthÃnam // -II-13-a-(2) Ms. 92b4R, Sh.333-1, P.149a5, D.121b5, N.128b4, Co.126a1, Ch.445c17 tasyÃsya srota-Ãpannasya paraæ sapta bhavà avaÓi«Âà bhavanti / sa cÃsya janmaprabandho yadà ca janmaprÃbandhikÃn kleÓÃn prajahÃti devabhavasaæg­hÅtÃn manu«yabhavasaæg­hÅtÃæÓ ca, ye«Ãæ prahÃïÃt param ekaæ devabhavam abhinirvartayaty ekaæ manu«yabhavam / tasmin samaye sak­dÃgÃmiphalaæ vyavasthÃpyate // -II-13-a-(3) Ms.92b5R, Sh.333-7, P.149a7, D.121b6, N.128b5, Co.126a2, Ch.445c21 yadà tu devabhavam eva kevalam abhinirvartayati, ihapratyÃgamajanmikaæ kleÓaæ prahÃya, tadÃnÃgÃmiphalaæ vyavasthÃpyate // -II-13-a-(4) Ms.92b6L, Sh.333-9, P.149a7, D.121b7, N.128b6, Co.126a3, Ch.445c23 sarvabhavopapattisaævartanÅyakleÓaprahÃïÃd agraphalam arhattvaphalaæ vyavasthÃpyate // -II-13-a-(5) Ms.92b6L, Sh.334-1, P.149a7, D.121b7, N.128b6, Co.126a3, Ch.445c24 tat puna÷ sak­dÃgÃmiphalaæ trayÃïÃm saæyojanÃnÃæ prahÃïÃd rÃgadve«amohÃnÃæ ca tanutvÃd bhagavatà vyavasthÃpitam, pa¤cÃnÃm avarabhÃgÅyÃnÃæ saæyojanÃnÃæ prahÃïÃd anÃgÃmiphalam, paryÃdÃya sarvakleÓaprahÃïÃd arhattvaphalam / idam ucyate bhÃvanÃphalam // -II-13-b Ms.92b7L, Sh.334-6, P.149b2, D.122a2, N.129a1, Co.126a5, Ch.445c28 tatra ye rÃgadve«amohamÃnavitarkacarite«u pudgale«u pÆrvaæ tÃvac (#<Ábh II 242>#) caritaviÓodhana Ãlambane caritaæ viÓodhayitavyaæ tata÷ paÓcÃc cittasthitim adhigacchanti / te«Ãæ pratiniyatam eva tad Ãlambanam avaÓyaæ tais tenÃlambanena prayoktavyam / samabhÃgacaritasya tu yatra priyÃrohità tatra tena prayoktavyaæ kevalaæ cittasthitaye, na tu caritaviÓuddhaye / yathà samabhÃgacarita evaæ mandarajasko veditavya÷ / ayaæ tv e«Ãæ viÓe«÷ / rÃgÃdicarita÷ prayujyamÃnaÓ cireïÃdhigantà bhavati, samabhÃgacarito nÃticireïa, mandarajaskas tv ÃÓu tvaritatvaritaæ cittasthitim adhigacchati // -II-13-b-(1) Ms.93a2L, Sh.334-16, P.149b6, D.122a6, N.129a5, Co.126b1, Ch.446a8 tatroktÃni pÆrvaæ rÃgÃdicaritÃnÃæ pudgalÃnÃæ liÇgÃni / samabhÃgacaritasya pudgalasya mandarajaskasya ca katamÃni liÇgÃni / Ãha / samabhÃgacaritasya pudgalasya sarvÃïi tÃni liÇgÃni saævidyante yÃni rÃgÃdicaritÃnÃm, tÃni rÃgÃdÅni tu nÃdhimÃtrÃïi na pradhÃnÃni yathà rÃgÃdicaritÃnÃm / samaprÃptÃni tÃni bhavanti, pratyaye«u satsu praj¤Ãyante // -II-13-b-(2) Ms.93a3L, Sh.335-2, P.149b8, D.122a7, N.129a7, Co.126b3, Ch.446a13 tatra mandarajaskasya pudgalasya liÇgÃni / anÃv­to bhavaty ÃdiÓuddhasaæbhÃrasaæbh­ta÷ / prasÃdabahulo medhÃvÅ puïyavÃn guïÃnvitaÓ ca bhavati // (#<Ábh II 244>#) -II-13-b-(2)-i Ms.93a3M, Sh.335-5, W.*102-18, P.150a1, D.122b1, N.129b1, Co.126b4, Ch.446a16 tatra trÅïy ÃvaraïÃni karmÃvaraïaæ kleÓÃvaraïaæ vipÃkÃvaraïam / tatra karmÃvaraïaæ pa¤cÃnantaryÃïi karmÃïi / yac cÃnyad api kiæcit karma saæcetanÅyaæ gurukarma vipakvavipÃkaæ mÃrgotpattaye nibandhakÃrakam / tatra kleÓÃvaraïaæ tÅvrakleÓatÃyatakleÓatà ca / yà d­«Âe dharme caritaviÓodhanenÃlambanaviÓodhanena na Óakyate viÓodhayitum / tatra vipÃkÃvaraïaæ yatrÃryamÃrgasyÃprav­ttir apracÃra upapattyÃyatane, tatra và vipÃkam abhinirvartayati / yatra vÃryamÃrgasya prav­tti÷ pracÃra÷, tatropapanno ja¬o bhavaty e¬amÆko hastasaævÃcika÷, apratibalo bhavati subhëitadurbhëitÃnÃæ dharmÃïÃm artham Ãj¤Ãtum // -II-13-b-(2)-ii Ms.93a5M, Sh.335-17, P.150a5, D.122b5, N.129a4, Co.126b7, Ch.446a27 tatrÃdiÓuddhi÷ ÓÅlaæ ca suviÓuddhaæ d­«ÂiÓ ca ­jvÅ / tatra ÓÅlaæ suviÓuddhaæ daÓabhi÷ kÃraïair veditavyam / tatra d­«Ây­jutÃ, ÓraddhÃæ saæprayogÃt, adhimuktisaæprayogÃt, vigatamÃyÃÓÃÂhyatayÃ, sucintitadharmÃrthasya ni÷kÃÇk«ÃnirvicikitsÃprayoganiryÃïatayà / (#<Ábh II 246>#) yà d­«Âi÷ Óraddhayà saæprayuktÃ, asmÃd dharmavinayÃd asaæhÃryà bhavati / adhimuktyà ca saæprayuktÃ, buddhÃnÃæ buddhaÓrÃvakÃïÃæ ca, acintyam anubhÃvam, acintyÃni copapattyÃyatanÃni, gambhÅrÃæ ca deÓanÃm, avyÃk­tavastu cÃdhimucyate, nottrasati, na saætrÃsam Ãpadyate / vigatamÃyÃÓÃÂhyà ca yà d­«Âi÷, yayà ­juko bhavati / ­jukajÃtÅyo yathÃnuÓi«ÂaÓ ca pratipadyate, yathÃbhÆtaæ cÃtmÃnam Ãvi«karoti / dharmÃïÃæ vÃnityatÃm Ãrabhya du÷khatÃæ ÓÆnyatÃm anÃtmatÃm artha÷ suvicintito bhavati sutulita÷ sÆpaparÅk«ita÷, yaddhetor ayaæ ni÷kÃÇk«o bhavati nirvicikitsa÷, dvedhÃpathÃpagato viÓe«Ãya paraiti / itÅyaæ caturÃkÃrà d­«Âir yathoddi«Âà d­«Ây­jutety ucyate // -II-13-b-(2)-iii Ms.93a8M, Sh.336-19, P.150b3, D.123a3, N.130a3, Co.127a5, Ch.446b12 tatra saæbhÃrasaæbh­tatÃ, vistareïa saæbhÃra÷ pÆrvam eva nirdi«Âa÷ / samÃsata÷ punaÓ caturvidho bhavati / puïyasaæbhÃro j¤ÃnasaæbhÃra÷ pÆrvako d­«ÂadhÃrmikaÓ ca / tatra puïyasaæbhÃro yenÃpy etarhy ÃnulomikÃ÷ pari«kÃrÃ÷ pracurà bhavanti pradak«iïÃ÷, kalyÃïamitrÃïi ca pratilabhate, anantarÃyaÓ ca prayuktasya bhavati / tatra j¤ÃnasaæbhÃro yena medhÃvÅ bhavati, pratibala÷ subhëitadurbhëitÃnÃæ (#<Ábh II 248>#) dharmÃïÃm artham Ãj¤Ãtum, lÃbhÅ bhavaty ÃnulomikÃyà dharmadeÓanÃyÃ÷, arthadeÓanÃyÃ÷, avavÃdÃnuÓÃsanyÃ÷ / tatra pÆrvako yenaitarhi paripakvÃnÅndriyÃïi labhate pÆrvakuÓalamÆlopacayÃt / tatra d­«ÂadhÃrmikas tadyathà kuÓalo dharmacchanda÷, tathà paripakvendriyasya ÓÅlasaævara indriyasaævara iti vistareïa pÆrvavat // -II-13-b-(2)-iv Ms.93b2R, Sh.337-14, P.150b8, D.123a6, N.130a7, Co.127b2, Ch.446b22 tatra prasÃdabahulatÃ, na ÓÃstari kÃÇk«ati na vicikitsati prasÅdaty adhimucyate, yathà ÓÃstary evaæ dharme Óik«ÃyÃm / iti vistareïa pÆrvavat // -II-13-b-(2)-v Ms.93b3M, Sh.337-17, P.151a1, D.123a7, N.130b1, Co.127b3, Ch.446b25 tatra medhà yayÃÓu dharmam udg­hïÃti, cireïa dharmam arthaæ ca na vismÃrayati, ÃÓu dharmam arthaæ ca pratividhyati // -II-13-b-(2)-vi Ms.93b3R, Sh.338-1, P.151a2, D.123b1, N.130b1, Co.127b4, Ch.446b27 tatra k­tapuïyatà yayÃbhirÆpo bhavati darÓanÅya÷ prÃsÃdiko dÅrghÃyur bhavati, ÃdeyavÃkyo maheÓÃkhyo j¤Ãto bhavati mahÃpuïyo lÃbhÅ cÅvarÃdÅnÃm, satk­to guruk­taÓ ca rÃjÃdÅnÃm // -II-13-b-(2)-vii Ms.93b4M, Sh.338-5, W.102-26, P.151a4, D.123b2, N.130b3, Co.127b5, Ch.446c2 tatra guïÃnvita iti guïà alpecchatÃdayo veditavyÃ÷, yathoktÃ÷ ÓramaïÃlaækÃre, tair ayaæ prak­tyaiva samanvÃgato bhavati / itÅmÃny evaæbhÃgÅyÃni mandarajaskasya pudgalasya liÇgÃni veditavyÃni // (#<Ábh II 250>#) (II)-A-II-14-a Ms.93b5L, Sh.338-9, W.*103-1, P.151a5, D.123b3, N.130b4, Co.127b6, Ch.446c6 tatra «a pudgalaparyÃyÃ÷ / katame «a / tadyathà Óramaïo brÃhmaïo brahmacÃrÅ bhik«ur yati÷ pravrajitaÓ ceti // -II-14-a-(1) Ms.93b5M, Sh.338-11, W.*103-7, P.151a6, D.123b4, N.130b5, Co.127b7, Ch.446c8 tatra catvÃra÷ ÓramaïÃ÷ / mÃrgajina÷, mÃrgadeÓika÷, mÃrgajÅvÅ, mÃrgadÆ«Å ca / tatra ya÷ sugata÷ sa mÃrgajina÷, yo dharmavÃdÅ sa mÃrgadeÓika÷, ya÷ supratipanna÷ sa mÃrgajÅvÅ, yo mithyÃpratipanna÷ sa mÃrgadÆ«Å / sugataÓ cocyate yo 'Óe«aæ rÃgadve«amohak«ayam anuprÃpta÷ / dharmavÃdÅ yo rÃgadve«amohavinayÃya dharmaæ deÓayati / supratipanno yo rÃgadve«amohavinayÃya pratipanna÷ / du÷ÓÅlapÃpadharmà mithyÃpratipanna÷ / api ca Óaik«ÃÓaik«Ã mÃrgajinà ity ucyante, darÓanabhÃvanÃprahÃtavyÃnÃæ kleÓÃnÃæ vijayÃt / tatra tathÃgato bodhisattvÃÓ cÃyatyÃæ bodhÃya pratipannÃ÷ / ÓrÃvakÃÓ ca sÆtradharà vinayadharà mÃt­kÃdharÃÓ ca, ye sÃæketikaæ dharmavinayaæ dhÃrayanti, dharmanetrÅæ pravartayanti / ima ucyante mÃrgadeÓikÃ÷ / tatra ye p­thagjanakalyÃïakà ÃtmahitÃya pratipannà lajjinÃ÷ kauk­tikÃ÷ Óik«ÃkÃmÃ÷ / aprÃptasya prÃptaye, anadhigatasyÃdhigamÃya, asÃk«Ãtk­tasya sÃk«ÃtkriyÃyai prayuktÃ, bhavyÃÓ ca pratibalà yÃvad asÃk«Ãtk­tasya (#<Ábh II 252>#) sÃk«ÃtkriyÃyai / ima ucyante mÃrgajÅvina÷ / apy e«Ãm Æ«mà yenema Ãryasya praj¤endriyasyotpattaye na m­tà jÅvantÅty ucyante / tenocyante mÃrgajÅvina iti / tatra yo 'yaæ pudgalo du÷ÓÅla÷ pÃpadharmà yÃvad abrahmacÃrÅ brahmacÃripratij¤a÷ / ayam ucyate mÃrgadÆ«Å / dÆ«ito 'nena mÃrgo bhavati mÆlata Ãdita÷ / yenÃyam abhavyo bhavaty apratibala÷, abhÃjanabhÆto mÃrgasyotpattaye, satyÃæ saævidyamÃnÃyÃæ mÃrgadeÓanÃyÃæ sati saævidyamÃne 'dhigame / tasmÃn mÃrgadÆ«Åty ucyate / idaæ ca saædhÃyoktaæ bhagavatà / iha prathama÷ Óramaïa÷, iha yÃvac caturtha÷, ÓÆnyÃ÷ parapravÃdÃ÷ Óramaïair brÃhmaïaiÓ ca / yatrÃryëÂÃÇgo mÃrga÷ praj¤Ãyate tatra prathamaÓramaïas tatra yÃvac caturtha iti // -II-14-a-(2) Ms. 94a2R, Sh.340-6, W. 103-20, P.152a2, D.124a7, N.131b1, Co.128b3, Ch.447a6 tatra trayo brÃhmaïÃ÷ / tadyathà jÃtibrÃhmaïa÷, saæj¤ÃbrÃhmaïa÷, pratipattibrÃhmaïaÓ ca / tatra jÃtibrÃhmaïa÷, yo 'yaæ brÃhmaïakule jÃto yonijo mÃt­saæbhÆta÷, upeto mÃt­ta÷ pit­ta÷ / tatra saæj¤ÃbrÃhmaïa iti loke nÃma bhavati saæj¤Ã samaj¤Ã praj¤aptir vyavahÃra÷ / (#<Ábh II 254>#) tatra pratipattibrÃhmaïa÷, yo 'tyantani«Âho bhavati k­tÃrtha÷ / vÃhità bhavanty anena pÃpakà akuÓalà dharmÃ÷ / yathoktaæ na kÃryaæ brÃhmaïasyÃsti k­tÃrtho brÃhmaïa÷ sm­ta iti // -II-14-a-(3) Ms.94a4M, Sh,341-3, P.152a4, D.124b2, N.131b3, Co.128b5, Ch.447a13 tatra trayo brahmacÃriïa÷ / tadyathà viratisamÃdÃyÅ tadantaraprahÃyÅ tadatyantaprahÃyÅ ca / tatra viratisamÃdÃyÅ, yo brahmacaryÃd maithunadharmÃt prativirato bhavati samÃdattaÓik«a÷ / tatra tadantaraprahÃyÅ, yo laukikena mÃrgeïa kÃmavÅtarÃga÷ p­thagjana÷ / tatra tadatyantaprahÃyÅ, tadyathÃnÃgÃmÅ, arhan và puna÷ // -II-14-a-(4) Ms.94a5L, Sh.341-10, P.152a7, D.124b4, N.131b6, Co.128b7, Ch.447a19 tatra pa¤ca bhik«ava÷ / bhik«atÅti bhik«u÷, pratij¤Ãbhik«u÷, saæj¤Ãbhik«u÷, bhinnakleÓatvÃd bhik«u÷, j¤apticaturthena karmaïopasaæpÃdito bhik«u÷ // -II-14-a-(5) Ms.94a5R, Sh.341-13, P.152a8, D.124b5, N.131b7, Co.129a1, Ch.447a21 tatra trayo yataya÷ / dau÷ÓÅlyasaæyamÃd yati÷, yo 'kuÓalÃt kÃyavÃkkarmaïa÷ prativirata÷ / vi«ayasaæyamÃd yati÷, ya indriyair guptadvÃra÷, Ãrak«itasm­tir nipakasm­tir vistareïa pÆrvavat / kleÓasaæyamÃd yati÷, yasya darÓanabhÃvanÃprahÃtavyÃ÷ kleÓÃ÷ prahÅïÃ÷, (#<Ábh II 256>#) utpannotpannaæ ca chandavitarkaæ vyÃpÃdavihiæsÃvitarkam, abhidhyÃvyÃpÃdamithyÃd­«ÂikrodhopanÃhamrak«apradÃÓÃdÅny ÃpÃyikÃni sthÃnÃni nairayikÃïi durgatigÃmÅny aÓramaïakÃrakÃïy utpannotpannÃni, nÃdhivÃsayati prajahÃti vinodayati vyantÅkaroti / so 'yaæ dvividha÷ kleÓasaæyamo bhavati / paryavasthÃnasaæyama÷, anuÓayasaæyamaÓ ca // -II-14-a-(6) Ms.94a7M, Sh.342-2, P.152b5, D.125a3, N.132a4, Co.129a6, Ch.447b2 tatra dvau pravrajitau / svÃkhyÃtadharmavinayo durÃkhyÃtadharmavinayaÓ ca / tatra svÃkhyÃtadharmavinaya÷ / bhik«ubhik«uïÅ Óik«amÃïà ÓrÃmaïeraÓrÃmaïerÅ, api ca pravrÃjayaty Ãtmana÷ pÃpakÃn akuÓalÃn dharmÃn, sa pravrajita ity ucyate paramÃrthata÷ / tatra durÃkhyÃtadharmavinaya÷ / tadyathà tÅrthikaparivrÃjo nirgrantho và parivrÃjaka÷ pÃï¬uraka iti, yo và punar anyo 'py evaæbhÃgÅya÷ / tenÃha Óramaïo brÃhmaïo brahmacÃrÅ bhik«ur yati÷ pravrajita iti pudgalaparyÃyÃ÷ // (#<Ábh II 258>#) -II-14-b Ms.94a9L, Sh.342-11, W.*104-33, P.153a1, D.125a6, N.132b1, Co.129b2, Ch.447b13 tatrëÂau pudgalÃ÷ / catvÃri pudgalavyavasthÃnanidÃnÃni / katame '«Âau pudgalÃ÷ / tadyathà samartho 'samartha÷ / upÃyaj¤o 'nupÃyaj¤a÷ / sÃtatiko 'sÃtatika÷ / k­taparicayo 'k­taparicayaÓ ceti / tatra catvÃri pudgalavyavasthÃnanidÃnÃni, e«Ãm evëÂÃnÃæ pudgalÃnÃæ vyavasthÃnÃya catvÃri prabhedanidÃnÃni bhavanti / tadyathendriyaprabheda÷ paripakvendriyo 'paripakvendriyaÓ ca / yogaprabhedo yogaj¤o 'yogaj¤aÓ ca / prayogabheda÷ sÃtatyasatk­tya na sÃtatyasatk­tya prayuktaÓ ca / kÃlaprabhedo dÅrghakÃlabhÃvitamÃrgo na dÅrghakÃlabhÃvitamÃrgaÓ ca / itÅme catvÃra÷ prabhedÃ÷ kathaæ nidÃnÃni bhavanty a«ÂÃnÃæ pudgalÃnÃæ vyavasthÃnÃya / tatra ya÷ paripakvendriyo 'yaæ samartha÷ / aparipakvendriyo 'samartha÷ / yogaj¤a upÃyaj¤akuÓala÷ / ayogaj¤o 'nupÃyaj¤akuÓala ity artha÷ / sÃtatyasatk­tya prayogÅ sÃtatiko nipaka ity ucyate / asÃtatyasatk­tya prayogy asÃtatiko 'nipaka ity ucyate / dÅrghakÃlabhÃvitamÃrga÷ k­taparicaya÷ / na dÅrghakÃlabhÃvitamÃrgo 'k­taparicaya÷ / ity evam indriyaprabhedena yogaprayogakÃlaprabhedenëÂÃnÃæ pudgalÃnÃæ vyavasthÃnam / yo yÃvat pudgalo 'paripakvendriya÷, sa tÃvad upÃyaj¤o 'pi sÃtatiko 'pi k­taparicayo 'pi, nÃrÃdhako bhavati nyÃyyasya dharmasya kuÓalasya / tatra paripakvendriyaÓ ced bhavati na copÃyaj¤o bhavati, nÃrÃdhako bhavati / (#<Ábh II 260>#) paripakvendriyo bhavaty upÃyaj¤o na satatiko na k«iprÃbhij¤o bhavati / tatra paripakvendriyo bhavaty upÃyaj¤o sÃtatiko na k­taparicaya÷, na tÃvat k­tasvÃrtho bhavati k­tak­tya÷ / yataÓ ca paripakvendriyo bhavaty upÃyaj¤a÷ sÃtatika÷ k­taparicayaÓ ca bhavati, evaæ sa ÃrÃdhako bhavati, k«iprÃbhij¤aÓ ca, k­tasvakÃrthaÓ ca bhavati k­tak­tya÷ // (#<Ábh II 262>#) (II)-A-II-15 Ms.94b5L, Sh.343-10, W.*105-1, P.153b5, D.126a1, N.133a4, Co.130a4, Ch.447c15 tatra catvÃro mÃrÃ÷ saæbahulÃni mÃrakarmÃïi veditavyÃni yoginà yogaprayuktena / te ca parij¤Ãya parivarjayitavyÃ÷ / tatra catvÃro mÃrÃ÷ / tadyathà skandhamÃra÷, kleÓamÃra÷, maraïamÃra÷, devaputramÃraÓ ca / pa¤copÃdÃnaskandhÃ÷ skandhamÃra÷ / traidhÃtukÃvacarÃ÷ kleÓÃ÷ kleÓamÃra÷ / te«Ãæ te«Ãæ sattvÃnÃæ tasmÃt tasmÃt sattvanikÃyÃd yan maraïaæ kÃlakriyà maraïamÃra÷ / yo 'sya kuÓalapak«aprayuktasya skandhakleÓam­tyusamatikramÃya kÃmadhÃtÆpapanno devaputra aiÓvaryaprÃpta÷, antarÃyam upasaæharati vyÃk«epakaraïe, ayam ucyate devaputramÃra÷ / tatra yatra ca mriyate, yena ca mriyate, yaÓ cÃsau m­tyu÷, yena ca m­tyuæ na samatikrÃmaty antarÃyikena vastunà / ity etad adhik­tya catvÃro mÃrà vyavasthÃpitÃ÷ / tatra pa¤casÆpÃdÃnaskandhe«u jÃte«u vartamÃne«u mriyate / kleÓÃj janayaty ÃyatyÃm, jÃtaÓ ca mriyate / cyutiÓ ca cyavanatà sattvÃnÃæ jÅvitendriyanirodha÷ kÃlakriyà svabhÃvata eva m­tyu÷ / devaputramÃraÓ ca maraïasamatikramÃya prayuktasyÃntarÃyam upasaæharati / yena naiva và Óaknoti maraïadharmatÃæ samatikramitum, kÃlÃntareïa và samatikrÃmati / tatrÃvaÓagato mÃrasya bhavati laukikamÃrgavÅtarÃga÷ p­thagjana (#<Ábh II 264>#) ihasthas tatropapanno và / vaÓagata÷ punar yo 'vÅtarÃga÷ / tatra yo 'vÅtaraga÷, sa eva hastagato yathÃkÃmakaraïÅya÷ / vÅtarÃgo và punar baddho mÃrabandhanai÷, aparimukto mÃrapÃÓai÷, yasmÃt sa punar apy Ãgantà imÃæ dhÃtum // (#<Ábh II 266>#) (II)-A-II-16 Ms.94b9M, Sh.345-22, P.154a6, D.126b2, N.133b5, Co.130b6, Ch.448a7 tatra mÃrakarmÃïi, yasya kasyacit kuÓalo dharmacchanda÷ samutpanno nai«kramyopasaæhita÷ kÃmagredham adhipatiæ k­tvà pravartate, veditavyaæ mÃrakarmaitad iti / indriyair guptadvÃrasya viharata÷, yasya ra¤janÅye«u rÆpe«u Óabdagandharasaspra«Âavyadharme«u nimittagrÃhitÃyÃm anuvya¤janagrÃhitÃyÃæ cittaæ praskandati, veditavyaæ mÃrakarmaitad iti / evaæ bhojane«u mÃtraj¤asya viharata÷, praïÅte«u rase«u chandarÃgam anunayena cittaæ praskandati bhaktavai«amye / evaæ pÆrvarÃtrÃpararÃtraæ jÃgarikÃyogam anuyuktasya viharata÷, nidrÃsukhe, Óayanasukhe, pÃrÓvasukhe cittaæ praskandati, veditavyaæ mÃrakarmaitad iti / tathà saæprajÃnadvihÃriïo viharata÷, abhikramapratikramÃdi«u ÓiÓum udÃravarïaæ ra¤janÅyaæ mÃt­grÃmaæ d­«ÂvÃyoniÓo nimittagrÃheïa cittaæ praskandati / lokacitrÃïi và d­«Âvà cittaæ praskandati / bahvarthatÃyÃæ bahuk­tyatÃyÃæ cittaæ praskandati / tadyathà g­hasthapravrajitai÷ saæsargarÃmatÃyÃæ pÃpamitrai÷ sahaikavyavasitÃyÃæ d­«Âyanumataye cittaæ praskandati / veditavyaæ mÃrakarmaitad iti / tathà buddhe dharme saæghe, du÷khe samudaye nirodhe mÃrge, ihaloke paraloke, kÃÇk«Ã vimataya utpadyante, veditavyaæ mÃrakarmaitad iti / (#<Ábh II 268>#) araïyagato vÃ, v­k«amÆlagato vÃ, ÓÆnyÃgÃragato vÃ, mahÃntaæ bhayabhairavaæ paÓyati / uttrÃsakaraæ romahar«aïam, brÃhmaïave«eïa vÃ, manu«yave«eïa vÃ, amanu«yave«eïa vÃ, kaÓcid upasaækramyÃyoniÓa÷ Óuklapak«Ãd vicchindayati k­«ïapak«e ca samÃdÃpayati, veditavyaæ mÃrakarmaitad iti / yadà lÃbhasatkÃre cittaæ praskandati, mÃtsarye mahecchatÃyÃm asaætu«Âau krodhopanÃhakuhanÃlapanÃdi«u ÓramaïÃlaækÃravipak«e«u dharme«u cittaæ praskandati, veditavyaæ mÃrakarmaitad iti / itÅmÃny evaæbhÃgÅyÃni mÃrakarmÃïi veditavyÃni tÃni caturïÃæ mÃrÃïÃæ yathÃyogam // (#<Ábh II 270>#) (II)-A-II-17 Ms.95a5R, Sh.347-9, W.*105-8, P.155a3, D.127a6, N.134b2, Co.131b2, Ch.448b4 tatra tribhi÷ kÃraïai÷ samyakprayuktasyÃpy Ãrambho viphalo bhavati / tadyathà indriyasamudÃgamena, anulomÃvavÃdena, samÃdhidurbalatayà ca / indriyÃïi cen na samudÃgatÃni, ÃnulomikaÓ cÃvavÃdo bhavati, samÃdhiÓ ca kevalavÃn, evam asyÃrambho viphalo bhavati / indriyÃïi cen na samudÃgatÃni bhavanti, avavÃdaÓ ca nÃnulomiko bhavati, samÃdhiÓ ca balavÃn bhavati, evÃrambho viphala÷ / indriyÃïi cet samudÃgatÃni, nÃvavÃdaÓ cÃnulomiko bhavati, samÃdhiÓ ca durbalo bhavati, evÃrambho viphala÷ / indriyÃïi cet samudÃgatÃni bhavanti, ÃnulomikaÓ cÃvavÃdo bhavati, samÃdhiÓ ca durbalo bhavati, evÃrambho viphala÷ / indriyÃïi cet samudÃgatÃni bhavanti, ÃnulomikaÓ cÃvavÃda÷, samÃdhiÓ ca balavÃn, evam asyÃrambha÷ saphalo bhavati / ebhis tribhi÷ kÃraïair viphalo bhavati, tribhir eva kÃraïai÷ saphala÷ // (#<Ábh II 272>#) // uddÃnam // pudgalÃs tadvyavasthÃnam atha Ãlambanena ca / avavÃdaÓ ca Óik«Ã ca tathà Óik«ÃnulomikÃ÷ / yogabhraæÓaÓ ca yogaÓ ca manaskÃraÓ ca yogina÷ / karaïÅyaæ bhÃvanà ca phalaæ pudgalaparyÃya÷ / mÃraÓ ca mÃrakarmÃïi Ãrambho viphalo bhavet // // yogÃcÃrabhÆmau ÓrÃvakabhÆmisaæg­hÅtÃyÃæ dvitÅyaæ yogasthÃnam // (#<Ábh II 275>#) Appendix I AsamÃhità bhÆmi÷ (#<Ábh II 276>#) Ms. B*a1L-B*a6L, P. 181b7-182b7, D. 159a6-160a4, Ch. 344b19-c15, Del. 134-136. asamÃhità bhÆmi÷ katamà / sà samÃsato dvÃdaÓÃkÃrà veditavyà / asty asamÃhità bhÆmi÷ svabhÃvato 'samÃhità tadyathà pa¤ca vij¤ÃnakÃyÃ÷ / asty asamÃhità bhÆmi÷ prasrabdhivaikalyÃt tadyathà kÃmÃvacÃrÃÓ cittacaitasikà dharmÃ÷, satyÃm api cittaikÃgratÃyÃæ te cittacaitasikà dharmà na prasrabdhyupagƬhÃ÷ pravartante, iti yena sà asamÃhitety ucyate / asty asamÃhità bhÆmir anÃrambhÃt tadyathà kÃmopabhoginÃm adhyavasitÃnÃæ kÃme«u kÃmÃn upabhu¤jÃnÃnÃm / asty asamÃhità bhÆmir vik«epÃt tadyathÃdikarmikÃïÃæ samÃdhiprayuktÃnÃæ pa¤casu kÃmaguïe«v anuvik«ipte 'nuvis­te cetasi / asty asamÃhità bhÆmi÷ saæk«epÃt tadyathÃdikarmikÃïÃm eva samÃdhiprayuktÃnÃm adhyÃtmam abhisaæk«ipte cetasi styÃnamiddhÃbhibhavata÷ / asty asamÃhità bhÆmir apratilambhÃt tadyathà te«Ãm euÃdikarmikÃïÃæ samÃdhiprayuktÃnÃæ vik«epasaæk«epÃnupakli«Âe 'pi cetasy alabdhamanaskÃrÃïÃæ ye cittacaitasikà dharmÃ÷ / asty asamÃhità bhÆmir aparipÆrïatvÃt tadyathà labdhamanaskÃrÃïÃm alabdhaprayogani«ÂhÃmanaskÃrÃïÃm alabdhatatphalÃnÃæ ca / asty asamÃhità bhÆmi÷ saækleÓÃt tadyathà labdhaprayogani«ÂhÃphalamanaskÃrÃïÃm anyatamÃnyatamenÃsvÃdÃdikenopakleÓenopakli«Âe cetasi / asty asamÃhità bhÆmir avaÓitvÃt tadyathà labdhaprayogani«ÂhÃphalamanaskÃrÃïÃm (#<Ábh II 278>#) evÃsaækli«ÂacetasÃm api samÃpattisthitivyutthÃnanimitte«v avaÓitÃprÃptÃnÃæ nikÃmÃk­cchrÃkisarÃlÃbhinÃm / asty asamÃhità bhÆmir aviÓuddhes tadyathà nikÃmÃk­cchrÃkisaralÃbhinÃm api laukikasamÃpattÌïÃm asamudghÃtitakleÓÃnuÓayÃÓ cittacaitasikà dharmÃ÷ / asty asamÃhità bhÆmir vyutthÃnÃt tadyathà pratilabdhÃt samÃdher vyutthitasyÃparihÅïasya / asty asamÃhità bhÆmi÷ parihÃïes tadyathà pratilabdhÃt samÃdhe÷ parihÅïasya // yogÃcÃrabhÆmÃv asamÃhità bhÆmi÷ samÃptà // // (#<Ábh II 281>#) Appendix II ÁrutamayÅ bhÆmi÷ (#<Ábh II 284>#) A. I-1 P.209a1,D.182b2, N.195b3, Ch.354a6 [chos bdun po 'di dag ni bden pa yaÇ dag pa ji lta ba b'zin du mÇon par rtogs ÓiÇ rnam par grol ba yoÇs su rdsogs par 'gyur ba yin te / lhag mthoÇ gi phyogs gsum ste / chos rnam par 'byed pa daÇ / brtson 'grus daÇ / dga' ba daÇ / 'zi gnas kyi phyogs gsum ste / Óin tu sbyaÇs pa daÇ / tiÇ Çe 'dzin daÇ / btaÇ s¤oms daÇ / gcig ni 'zi gnas daÇ / lhag mthoÇ gi phyogs te / 'di sta ste dran pa'o // A. I-2 P.209a3, D.182b3, N.195b5, Ch.354a10 dbaÇ po daÇ / 'bras bu daÇ / rnam par thar ba las gaÇ zag bdun du rnam par b'zag par rig par bya ste / 'zugs pa'i lam la dbaÇ po rtul po daÇ / dbaÇ po rnon po dad pa daÇ / chos kyi rjes su 'braÇ ba g¤is daÇ / 'bras bu'i lam la / de g¤is ¤id dad pas mos pa daÇ / lta bas thob pa daÇ / s¤oms par 'jug pa'i sgrib pa las ni rnam par grol la / ¤on moÇs pa'i sgrib pa las ni rnam par ma grol ba ste / lus kyi mÇon sum du byed pa daÇ / ¤on moÇs pa'i sgrib pa las ni rnam par grol la / s¤oms par 'jug pa'i sgrib pa las ni rnam par ma grol ba ste / Óes rab kyis rnam par grol ba daÇ / s¤oms par 'jug pa daÇ / ¤on moÇs pa g¤i ga'i sgrib pa las rnam par grol ba ste / g¤i ga'i cha las rnam par grol ba'o // A. I-3 P.209a7, D.182b6, N.196a1, Ch.354a16 rgyu gsum po rnam pa bdun po 'di dag ni naÇ gi sems m¤am par 'jog ciÇ / yaÇ dag par sems rtse gcig tu byed par 'gyur ba ste / 'jug par byed pa daÇ / gnas pa daÇ mthun pa daÇ / sdud par byed pa'o // 'jig rten pa'i yaÇ dag pa'i lta ba sbyin pa yod do / 'zes bya ba la sogs pa'i rnam pa daÇ / de dag ¤id la brten nas khyim gyi gnas ni kun tu (##) gnod pa'o // khyim ni skyon yin no / 'zes bya ba la sogs pa'i rnam pa ste / mÇon par byuÇ ba daÇ ldan pa'i yaÇ dag pa'i rtog pa ni 'jug par byed pa'o) // 'zugs zin nas yaÇ dag pa'i Çag daÇ / las daÇ 'tsho ba yaÇ dag par blaÇs pa ni gnas pa daÇ mthun pa'o // 'jug par byed pa'i rgyu daÇ / gnas pa daÇ mthun pa'i rgyu de'i 'og tu tshul b'zin yid la byed pa daÇ ldan pa na yaÇ dag pa'i rtsol ba daÇ / dran pa gaÇ yin pa de ni sdud par byed pa'i rgyu yin par rig par bya'o // A. I-4 P.209b3, D.183a2, N.196a5, Ch.354a23 ' ' 'dod pa la ¤e bar spyod pa rnams ni 'di lta bu'i phyir nor sogs par 'dod de / 'di ltar bde ba 'dod pa kho na'i phyir yin la / bde ba bdun po 'di dag ni 'phags pa'i nor bdun las byuÇ ba ste / de dag ni phal pa'i nor kun tu bsags pa thams cad kyis thob par mi 'gyur ba ste / dad pa daÇ ldan pa'i bde ba daÇ / bde 'gror skye ba las byuÇ ba daÇ / bdag gi cha ma yin pa la ltos nas / kha na ma tho ba kun tu mi spyod pas 'gyod pa med pa las byuÇ ba daÇ / de b'zin du g'zan gyis smad pa la ltos pa daÇ / chos daÇ don legs par rtogs pa daÇ ldan pa'i bde ba daÇ / phyi ma la yo byad daÇ mi ldan pa med pa las byuÇ ba daÇ / don dam pa rtogs pa las byuÇ ba'i bde ba ste / rnam pa du ma kha na ma tho ba med pa'i bde ba 'di dag ni / 'jig rten pa'i nor kun tu bsags pa las rnam pa thams cad kyi thams cad du thob par mi 'gyur te / g'zan du na tshe 'di ¤id la yo byad kyis mi brel ba las byuÇ ba tsam du zad la de yaÇ kha na ma tho ba daÇ bcas pa yin no // A. I-5 P.209b8, D. 183a6, N. 196b2, Ch.354b4 bdun po 'di dag ni bdud daÇ ¤on moÇs pa'i phyogs kyi stobs yin te / bstan pa la gnod par byed pa daÇ / Çan 'gror 'gro ba'i ¤es par spyod pa kun (#<Ábh II 288>#) tu spyod pa daÇ / bdag gi cha ma yin par mi lta ste / bar du gcod pa'i chos bsten pa daÇ / g'zan gyis smad pa las mi lta ste / bar du gcod pa'i chos bsten pa daÇ / dge ba daÇ / mi dge ba daÇ / kha na ma tho ba daÇ bcas pa daÇ / kha na ma tho ba med pa daÇ / Çan pa daÇ / bzaÇ po daÇ / nag po daÇ / dkar po'i rab tu dbye ba daÇ bcas pa'i rten ciÇ 'brel bar 'byuÇ ba'i chos rnams mi rtogs pa daÇ / ser sna'i dri mas zil gyis non pa'i sems kyis / snod spyad daÇ / yo byad maÇ po 'chaÇ ba daÇ / blun 'ziÇ blo chuÇ la Óin tu rmoÇs pa'o / bdud daÇ ¤on moÇs pa'i phyogs kyi stobs 'di dag zil gyis mnan pa daÇ / rnam par bstsal ba'i phyir 'phags pa'i chos 'dul ba la dad pa la sogs pa'i stobs bdun po kho na yod par rig par bya'o // A. I-6,-7 P.210a5, D.183b2, N.196b5, Ch.354b11 don dam pa'i chos mya Çan las 'das pa'i mi mthun pa'i phyogs kyi chos bdun po 'di dag ni dam pa'i chos yoÇs su 'grib ciÇ / nub par 'gyur ba ste / de dag kyaÇ rgud pa rnam pa gsum du 'dus te / ¤e bar spyad pa rgud pa daÇ / lhag pa'i bsaæ pa rgud pa daÇ / sbyor ba rgud pa'o / de la chos gos la sogs pa bzaÇ po 'dod pa daÇ / maÇ po 'dod pa daÇ / de las byuÇ ba'i loÇs spyod ni ¤e bar spyad pa rgud pa'o / lam daÇ lam gyi 'bras bu mya Çan las 'das pa la / mÇon par yid mi ches pa ni lhag pa'i bsam pa rgud pa'o //] Ms.15b6L, P.210a7, D.183b4, N.197a1, Ch.354b16 kausÅdyaæ mu«itasm­tità vik«iptacittatà dau«praj¤aæ prayogavipatti÷ / tatra upabhogavipattir lobhÃkuÓalamÆlapak«yà / ÃÓayaprayogavipatti÷ punar mohÃkuÓalamÆlapak«yà / etadviparyayeïa Óuklapak«o veditavya÷ // (#<Ábh II 290>#) A. I-8 Ms.15b6R, P.210b1, D183b6, N.197a2, Ch.354b19 sapteme dharmÃ÷ paramÃrthanirvÃïapak«yÃ÷ saddharmÃparihÃïÃya cirasthitikatÃyai saævartante / ÓrutamayÅ praj¤Ã, cintÃmayÅ, bhÃvanÃmayÅ praj¤Ã, ÃÓrayasya vi«amapariharaïatÃ, samyagÃmi«adharmaparye«Âi÷, nirabhimÃnatÃ, satkÃrÃrhÃnarhe«u satkaraïÃsatkaraïÃya pudgalapravicaya÷ / tatra Órutam avyutpannasyÃrthasya vyutpattaye, cintà suniÓcitÃrthÃbhyÆhanatÃyai, bhÃvanà kleÓaprahÃïÃya, ÃÓrayasya vi«amaparihÃra÷ prahÃïak«amakarmaïyatÃyai, samyagÃmi«adharmaparye«aïà k«iprÃbhij¤atÃyai, nirabhimÃnatÃvaramÃtrÃdhigamÃsaætu«Âaye, pudgalavicayo j¤ÃtamahÃpuïyÃdÅnÃm asp­haïatÃyai, alpecchÃdÅnÃæ ca sp­haïatÃyai // A. I-9 Ms.16a2M, P.210b7, D.184a3, N.197a7, Ch.354c2 saptemÃni sattvÃnÃm upapattyÃyatanÃni ye«u sattvÃnÃæ vij¤ÃnÃni pravÃhata÷ saæmukhÅkurvante / apÃyÃn asaæj¤isattvÃn naivasaæj¤ÃnÃsaæj¤Ãyatanaæ sthÃpayitvà / nirvitpadasthÃnabhÆtatvÃd apÃyà na vij¤Ãnasthiti÷, ekÃntena tatra vij¤ÃnasyÃsamudÃcÃrÃn nÃsaæj¤isattvÃ÷ / samudÃcÃrÃsamudÃcÃrato 'naikÃntikatvÃn na naivasaæj¤ÃnÃsaæj¤Ãyatanam / (#<Ábh II 292>#) tatra kÃyavisabhÃgatà kÃyanÃnÃtvaæ saæj¤ÃvisabhÃgatà saæj¤anÃnÃtvam, etadviparyayÃd ekatvakÃyatÃ, ekatvasaæj¤ità ca veditavyà / tatra brahmalokÃd arvÃg visabhÃgakÃyavicitrarÆpakÃyÃtmabhÃvaprasavà / brahmaloke punas tatprathamÃbhinirv­ttà ye te«Ãm evaæ bhavati / "brahmaïà vayaæ s­«ÂÃ÷" / brahmaïo 'py evaæ bhavati / "mayaite s­«ÂÃ" itÅyaæ te«Ãæ saæj¤ÃsabhÃgatà / dvitÅyadhyÃnÃd Ærdhvam sarve 'rci÷saænibhakÃyatvÃd ekatvakÃyÃ÷ / ÃbhÃsvare punar devanikÃye pÆrvapaÓcÃd upapannÃnÃæ bhayÃbhayasaæj¤Ã brahmalokadahÃrcirdarÓanÃt te«Ãæ visabhÃgasaæj¤Ã veditavyà // A. I-10 Ms.16a5L, P.211a6, D.184b2, N.197b6, Ch.354c17 saptabhi÷ sattvÃnÃæ dau«Âhulyai÷ sarvakleÓapak«yadau«Âhulyasaægraho veditavya÷, hÅnadhÃtukarÃgadve«apak«yam, madhyapraïÅtadhÃturÃgapak«yam / hÅnamadhyapraïÅtadhÃtukamÃnÃvidyÃd­«ÂivicikitsÃpak«yaæ ca dau«Âhulyam // A. I-11 Ms.16a5R, P.211a8, D.184b3, N.198a1, Ch.354c20 saptabhir ÃkÃrair itobÃhyakÃnÃæ durÃkhyÃto dharmavinaya÷ sado«o veditavya÷ / vyutpattido«eïa, cÃritrado«eïa, sanniÓrayado«eïa, saækalpado«eïa, vyavasÃyado«eïa, adhicittado«eïa, adhipraj¤ado«eïa / kiæcÃpÅtobÃhyaka÷ Órutam udg­hïÃti / tat punaÓ caturviparyÃsÃnukÆlatvÃd upÃrambheti / vÃdapratimok«ÃnuÓaæsakathÃpratyupasthÃpanatvÃc ca tatk­tà vyutpatti÷ sado«Ã / ÓÅlam ÃcÃrÃjÅvavipattiparig­hÅtatvÃt svayaæ vÃnairyÃïikatvÃt sado«am / mitraæ viparÅtamÃrgadeÓikatvÃt sado«am / (#<Ábh II 294>#) viveko mithyÃsaækalpopahatacittatvÃt sado«a÷ / vyavasÃya upÃyavirahitatvÃt sado«a÷ / adhicittaæ mu«itasm­tes t­«ïÃmÃnÃvidyÃvicikitsottarÃdhyÃyitvÃt sado«am / adhipraj¤aæ dvëa«Âibhir d­«Âigatair upahatatvÃt sado«am / etadviparyayeïa svÃkhyÃte dharmavinaya etÃny eva saptavastÆni nirdo«Ãïi veditavyÃni // A. I-12 Ms.16a8M, P.211b7, D.185a1, N.198a6, Ch.355a4 sapteme bhik«ÆïÃm utpannasyÃdhikaraïasya vyupaÓamÃya saævartante / Óe«aæ tadyathà vastusaægrahaïyÃm // tatremÃni saptety adhikaraïÃni / saæmukhÃpattivyutpÃdanÃdhikaraïam, atÅtasaæmu«itÃpattivyutpÃdanÃdhikaraïam, asvatantryÃpattivyutpÃdanÃdhikaraïam, ÃpattivimarÓÃdhikaraïam, [ltuÇ ba gtan la 'bebs pas rtsod ba daÇ / bdag ¤id kyis ltuÇ ba la 'gyod pa rtsod ba daÇ /] pak«Ãparapak«avyavasthitayor anyo'nyam ÃpatticodanÃpakar«aïÃdhikaraïam // // saptakair buddhavacane j¤eyÃdhi«ÂhÃnam // // (#<Ábh II 296>#) A. II-1 Ms.16b2L, P,212a3, D.185a3, N.198b2, Ch.355a11 a«Âabhir aÇgai÷ saæg­hÅtà bhik«or niravaÓe«asaæprayojanaprahÃïÃya tisro bhÃvanà veditavyÃ÷ / ÓÅlabhÃvanÃ, samÃdhibhÃvanÃ, praj¤ÃbhÃvanà ca / samyagvÃkkarmÃntÃjÅvai÷ ÓÅlabhÃvanÃ, samyaksm­tisamÃdhibhyÃæ samÃdhibhÃvanÃ, samyagd­«ÂisaækalpavyÃyÃmai÷ praj¤ÃbhÃvanà // A. II-2 Ms.16b2R, P.212a5, D.185a5, N.198b4, Ch.355a20 saphalam samyakprayogam adhipatiæ k­tvà vyavadÃnapak«yÃïÃm a«ÂÃnÃæ pudgalÃnÃæ vyavasthÃnaæ veditavyam / pratipannakÃnÃæ caturïÃæ phalasthÃnÃæ caturïÃm // A. II-3 Ms.16b3L, P.212a6, D.185a7, N.198b5, Ch.355a21 dve ime dÃne a«ÂÃkÃre veditavye, sado«aæ ca dÃnaæ nirdo«aæ ca dÃnam / tatra sado«aæ saptÃkÃram, ekÃkÃraæ punar nirdo«am / asti dÃnaæ kausÅdyopahatatvÃt sado«am / asty akÃmakÃrÃt sado«aæ sÃmi«ado«asya dÃridrabhÅtasyeÓvarÃbhilëiïa÷ / asty atÅtasÃpek«yatayà sado«am / asty anÃgatÃbhinandanatayà sado«am / asty avaj¤Ãdo«Ãt sado«am / asti j¤ÃtÃbhilëado«Ãt sado«am / asty upabhogÃbhilëÃt sado«am / nirdo«aæ punar dÃnaæ nirvÃïaparinÃmitaæ tatsaæbhÃrabh­tam / nirÃmi«acetaso 'pi sugatigamanÃyÃpi mahÃbhogatÃyà api saævartate // A. II-4,-5 Ms.16b4R, P.212b3, D.185b2, N.199a2, Ch.355b6 catvÃri sthÃnÃny adhi«ÂhÃyëÂasu kÃle«u kausÅdyaæ prÃvi«kurvan vÅryam anÃrabhamÃno veditavya÷, kusÅdajÃtÅyo 'yaæ pudgalo 'nÃrabdhavÅryajÃtÅya iti / (#<Ábh II 298>#) piï¬apÃtasanniÓrayam itikaraïÅyaæ cÃrikavikramaïaæ dhÃtuvai«amyaæ ca / itÅmÃni catvÃri sthÃnÃny adhi«ÂhÃya praïÅtaprabhÆtabhojanakÃyagauravakÃle, parÅttalÆhabhojanakÃyaklamakÃle, itikaraïÅye prayoktukÃmasya balÃnurak«aïakÃle, itikaraïÅyaæ k­tavata÷ ÓramakÃle, cÃrikÃæ viprakramitukÃmasya balÃnurak«aïakÃle, abhiprakrÃntasyÃdhvapariÓramakÃle, vyÃdhitasya vyÃdhidu÷khasannipÃtakÃle, vyÃdhivyutthitasya ÓramyÃgamanÃÓaÇkÃkÃle, iti kusÅdajÃtÅya÷ pudgala÷ / yÃvat kausÅdyopadhiæ na labhate, tÃvad asya vÅryamÃtrakaæ praj¤Ãyate / yadà kausÅdyopadhiæ labhate tadà tvaritatvaritaæ kausÅdyaæ prÃvi«karoti / tasmÃt kusÅdajÃtÅya ity ucyate / etadviparyayeïa catvÃry evaitÃni sthÃnÃny adhi«ÂhÃya, e«v evëÂasu kÃle«u vÅryam ÃrabhamÃïa÷, abhibhÆya kausÅdyam ÃrabdhavÅryajÃtÅya÷ pudgalo veditavya÷ / sa labhamÃno 'pi kausÅdyopadhiæ vÅryam Ãrabhate / prÃg evÃlabhamÃna÷ / tasmÃd ÃrabdhavÅryajÃtÅya ity ucyate // A. II-6 Ms.16b8L, P.213a2, D.186a1, N.199b1, Ch.355b21 a«ÂÃv ime samyakpraïidhÃnaparig­hÅtà i«Âopapattihetava÷ / kÃme«v abhyupapattikodayakÃmÃnÃæ sarveïa ca sarvaæ kÃmavivekam anabhila«atÃm a«ÂaprakÃre«ÂopapattyÃyatanopapattaye saævartante / manu«yadurbhagapraïihitaæ parÅttaæ dÃnamayaæ ÓÅlamayam / evaæ manu«yasubhagacÃturmahÃrÃjakÃyikatrÃyastriæÓayÃmatu«itanirmÃïaratiparanirmitavaÓavartidevapraïihitaæ parÅttaæ dÃnamayaæ ca ÓÅlamayam // (#<Ábh II 300>#) A. II-7 Ms.17a1R, P.213a5, D.186a3, N.199b3, Ch.355b25 caturbhi÷ kÃraïair manu«ye«u catas­ïÃæ tathÃgatasya par«adÃæ vyavasthÃnaæ veditavyam / tribhi÷ kÃraïair devabhÆtÃnÃæ catas­ïÃæ par«adÃæ vyavasthÃnaæ veditavyam / agryÃbhidhÃnabhÆtatvÃt, dak«iïÅyasamantatvÃt, aparÃdhÅnabhogav­ttitvÃt, samuts­«Âabhogav­ttitvÃt, ebhiÓ caturbhi÷ kÃraïair manu«yabhÆtÃnÃæ catas­ïÃæ par«adÃæ vyavasthÃnaæ veditavyam / bhÆmibhÃgasanniÓritaparyantatvÃt, kÃmadhÃtuparyantatvÃt, vÃksaæskÃraparyantatvÃt / devabhÆtÃnÃæ catas­ïÃæ par«adÃæ vyavasthÃnaæ veditavyam // A. II-8 Ms.17a3L, P.213b1, D.186a6, N.199b6, Ch.355c2 tri«u laukike«u sthÃne«u vartamÃno loka÷ satatasamitam a«ÂÃbhir dharmai÷ sp­Óyate / icchÃyÃm, vyavasÃye, pratyaye ca / icchÃyÃæ vartamÃno lÃbhenÃpi sp­Óyate, alÃbhenÃpi / vyavasÃye vartamÃno parÃbhimate và parÃnabhimate vÃ, parok«Ãgatena varïÃvarïavÃdena sp­Óyate, saæmukhÃnugatena và / pratyaye vartamÃna÷ pÆrvake d­«ÂadhÃrmike và sukhapratyaye du÷khapratyaye và sukhadu÷khÃbhyÃm sp­Óyate // A. II-9 Ms.17a4M, P,213b4, D.186b1, N.200a1, Ch.355c7 a«ÂÃv ime 'nÃgÃminÃm arhatÃæ vÃdhimok«Ã ÃryaprabhÃvamahÃvihÃrÃbhinirhÃrÃya saævartante / avibhÆyÃdhyÃtmaæ rÆpasaæj¤Ãæ bahirasaækli«ÂarÆpÃdhimok«a÷ / vibhÆyÃdhyÃtmaæ rÆpasaæj¤Ãæ dvitÅya÷ / ÓubhÃÓubhÃdvayarÆpaparamopek«Ãdhimok«a÷ / itÅme trayo 'dhimok«Ã÷ sarvarÆpavaÓitvÃyÃryarddhinirhÃrÃya (#<Ábh II 302>#) saævartante / yeyam ­ddhir asÃdhÃraïà sarvap­thagjanai÷ / ÃkÃÓÃnantÃdhimok«a÷, vij¤ÃnÃnantÃdhimok«a÷, Ãki¤canÃdhimok«a÷, naivasaæj¤ÃnÃsaæj¤ÃyatanÃdhimok«a÷, sÆk«masÆk«masvarasavÃhicittÃdhimok«aÓ ca, itÅme pa¤cÃdhimok«Ã anupÆrveïa suparikarmak­tÃ÷ saæj¤ÃvedayitanirodhasamÃpattiparamavihÃranirhÃrÃya saævartante // A. II-10 Ms.17a6M, P.214a1, D.186b5, N.200a6, Ch.355c16 yÃni ca rÆpÃïi paÓyati yathà ca paÓyati, tri«u vimok«e«u prathame«u prayukta iti vimok«atrayaprayogamÃrgaæ saæjÃnÃti, a«ÂÃv abhibhvÃyatanÃni veditavyÃni / tatra parÅttÃni mahadgatÃni suvarïadurvarïÃni hÅnapraïÅtÃni rÆpÃïi paÓyati bahirdhÃsamÃhitagocarÃïy ÃbhÃsaprÃptÃni / samÃdhigocarÃlambanena manasikÃreïÃnÃbhÃsagatÃyÃm abhibhÆya, ÓamathÃkÃreïa tÃni samÃdhigocarÃni [Óes so / lhag mthoÇ gi rnam pas ni mthoÇ ste / tiÇ Çe 'dzin gyi spyod yul de dag ji ltar] jÃnÃti paÓyati / yathà tÃni tena vim­«ÂÃni bhavanty upalak«itÃni tathà saæj¤ite«u bahirdhÃsamÃdhigocare«u bhavati / evaæ tÃni rupÃïi paÓyati / a«Âakair buddhavacanaj¤eyÃdhi«ÂhÃnaæ samÃptam // A. IIl-1 Ms.17a8R, P.214a6, D.187a1, N.200b3, Ch.355c26 navÃnÃæ saæyojanÃnÃæ vyavasthÃnaæ veditavyam / vastusaægrahaïyÃm / (#<Ábh II 304>#) A. IIl-2 Ms.17b1L, P.214a7, D.187a2, N.200b4, Ch.355c27 navemÃny upapattyÃyatanÃni ye«ÆpapannÃnÃæ sattvÃnÃæ tatra tatra samÃnasaævÃsatà praj¤Ãyate / sthÃpayitvÃpÃyÃn pÆrvasmin nirvitpadasthÃnabhÆtatvÃt // navakair buddhavacanaj¤eyÃdhi«ÂhÃnaæ samÃptam // // A. IV-1 Ms. 17b1 R, P.214a8, D. 187a3, N.200b5, Ch.356a1 daÓabhi÷ k­tsnÃyatanair vimok«ÃïÃæ kÃryaparini«pattir veditavyà / Óe«aæ vimok«ÃbhibhvÃyatanak­tsnÃyatanÃnÃæ tadyathà vastusaægrahaïyÃm / A. IV-2 Ms.17b2L, P.214b2, D.187a4, N.200b6, Ch.356a3 daÓabhir aÓaik«air aÇgai÷ pa¤cÃnÃm aÓaik«ÃïÃæ skandhÃnÃæ saægraho veditavya÷ / ÓÅlasamÃdhipraj¤Ãvimuktivimuktij¤ÃnadarÓanaskandhÃnÃm // daÓakair buddhavacane j¤eyÃdhi«ÂhÃnaæ samÃptam // samÃptaæ ca buddhavacanaj¤eyÃdhi«ÂhÃnam // // B. Ms.17b2R, P.214b4, D.187a5, N.201a1, Ch.356a8 cikitsà katamÃ, sà caturÃkÃrà veditavyà / tadyathÃbÃdhakauÓalyam, ÃbÃdhasamutthÃnakauÓalyam, utpannasyÃbÃdhasya prahÃïakauÓalyam, prahÅïasyÃbÃdhasyÃyÃtyÃm anutpÃdakauÓalyam / e«Ãæ ca kauÓalyÃnÃæ vibhaÇgo yathà sÆtram eva veditavya÷ // // C. Ms.17b3L, P,214b, D.187a7, N.201a2, Ch.356c11 (#<Ábh II 306>#) D. Ms.23a3L, P.228b6, D.199b2, N.214a2, Ch.360c21 Óabdavidyà katamà / sà «a¬ÃkÃrà dra«Âavyà / dharmapraj¤aptivyavasthÃnata÷ / arthapraj¤aptivyavasthÃnata÷ / pudgalapraj¤aptivyavasthÃnata÷ / kÃlapraj¤aptivyavasthÃnata÷ / saækhyÃpraj¤aptivyavasthÃnata÷ / sakhilÃdhikaraïavyavasthÃnataÓ ca // uddÃnam // dharmÃrthapudgala÷ kÃlÃ÷ saækhyÃdhikaraïaæ ca yat / sakhilaæ tad adhi«ÂhÃnaæ Óabdasyeha samÃsata÷ / D.I. Ms.23a4L, P.229a1, D.199b4, N.214a4, Ch.360c28 tatra dharmapraj¤aptivyavasthÃnaæ nÃmakÃyapadakÃyavya¤janakÃyÃ÷ / pa¤caguïayuktaÓ ca Óabda÷ / agrÃmyalaghvojasvÅ saæbaddha÷ svarthaÓ ca / D.II. Ms.23a4R, P.229a2, D.199b5, N.214a5, Ch.361a2 tatrÃrthapraj¤aptivyavasthÃnaæ daÓÃkÃraæ veditavyam / indriyavyavasthÃnata÷ / mahÃbhÆtavyavasthÃnata÷ / karmavyavasthÃnata÷ / parye«aïÃvyavasthÃnata÷ / adharmavyavasthÃnata÷ / dharmavyavasthÃnata÷ / saæpattivyavasthÃnata÷ / vipattivyavasthÃnata÷ / upabhogavyavasthÃnata÷ / anurak«aïÃvyavasthÃnataÓ ca // uddÃnam // cak«urÃdi p­thivyÃdi kÃyakarmÃdi cai«aïà / adharmadharmasaæpattivipadbhogÃnurak«aïà / D.II-1 Ms.23a5R, P.229b5, D.199b7, N.214b1, Ch.361a8 tatrendriyavyavasthÃnatas tadyathà darÓanÃrtha÷ ÓravaïÃrtho jighraïÃrtha÷ svÃdanÃrtha÷ sparÓanÃrtho vijÃnanÃrthaÓ ca / (#<Ábh II 308>#) D.II-2 Ms.23a6M, P.229b6, D.200a1, N.214b2, Ch.361a9 tatra mahÃbhÆtavyavasthÃnata÷ / tadyathà prati«ÂhÃdyartha÷ / abhi«yandanÃdyartha÷, dÅpÃdyartha÷ / kampanÃdyarthaÓ ca // D.II-3 Ms.23a6R, P.229b7, D.200a2, N.214b2, Ch.361a10 * 1 þ i tatra karmavyavasthÃnata÷ / tadyathà gamanÃdyartho bhëaïÃdyartha÷ / cetanÃsm­tibuddhyÃdyarthaÓ ca // D.II-4 Ms.23a7L, P.229b8, D.200a2, N.214b3, Ch.361a11 tatrai«aïÃvyavasthÃnata÷ / tadyathà mÃrgaïÃdyartha÷ // D.II-5 Ms.23a7L, P.230a1, D.200a3, N.214b3, Ch.361a12 tatrÃdharmavyavasthÃnata÷ / tadyathà hiæsÃsteyÃdyartha÷ // D.II-6 Ms.23a7M, P.230a1, D.200a3, N.214b4, Ch.361a12 tatra dharmavyavasthÃnata÷ / tadyathà dÃnasaæyamÃdyartha÷ // D.II-7 Ms.23a7M, P.230a2, D.200a3, N.214b4, Ch.361a13 tatra saæpattivyavasthÃnata÷ / tadyathà prÃptiprÅtihar«Ãdyartha÷ // D.II-8 Ms.23a7R, P.230a3, D.200a4, N.214b5, Ch.361a13 tatra vipattivyavasthÃnata÷ / tadyathà nÃÓabhayadainyÃdyartha÷ // D.II-9 Ms.23a8L, P.230a3, D.200a4, N.214b5, Ch.361a14 tatropabhogavyavasthÃnata÷ / tadyathà bhojanapÃnÃcchÃdanÃliÇganopacÃrÃdyartha÷ // D.11-10 Ms.23a8L, P.230a4, D.200a5, N.214b6, Ch.361a15 tatrÃnurak«aïÃvyavasthÃnata÷ / tadyathà pÃlanaposaïabharaïÃdyartha÷ // (#<Ábh II 310>#) api khalu «a¬bhir ÃkÃrai÷ samÃsato 'rtho veditavya÷ / svabhÃvÃrtho hetvartha÷ phalÃrtha÷ kriyÃrtho viÓe«asaæyogÃrtha÷ prav­ttyarthaÓ ca / uddÃnam // svabhÃvahetutatkÃryatatkriyÃyogav­ttibhi÷ / D.III. Ms.23b1L, P,230a6, D.200a6, N.214b7, Ch.361a21 tatra pudgalapraj¤aptivyavasthÃnam / strÅpuænapuæsakavyavasthÃnata÷ / prathamamadhyamottamapuru«avyavasthÃnataÓ ca // D.IV. Ms.23b1M, P,230a7, D.200a7, N.215a1, Ch.361a24 tatra kÃlapraj¤ÃptivyavasthÃnam / trividha÷ kÃlo 'tÅto 'tÅtaviÓi«Âa÷, anÃgato 'nÃgataviÓi«Âa÷, vartamÃno vartamÃnaviÓi«ÂaÓ ca / D.V. Ms.23b1R, P,230a8, D.200a7, N.215a2, Ch.361a27 tatra saækhyÃpraj¤aptivyavasthÃnam / trividhà saækhyà / ekasaækhyà dvisaækhyà bahusaækhyà ca / D.VI. Ms.23b2L, P.230b1, D.200b1, N.215a2, Ch.361a29 tatrÃdhikaraïavyavasthÃnam / khilavyavasthÃnaæ ca / pa¤cÃdhikaraïÃni sandhinÃmasamÃsas taddhitam ÃkhyÃtaæ ca / khilaæ punar dhÃtupÃÂhÃdi tad ubhayam api samasya sakhilam adhikaraïam ity ucyate / E. Ms.23b2R, P.230b2, D.200b2, N.215a4, Ch.361b4 tatra ÓilpakarmasthÃnavidyà katamà / samÃsato dvÃdaÓÃkÃraæ Óilpaæ / tatra yaj j¤Ãnaæ sà ÓilpakarmasthÃnavidyety ucyate / dvÃdaÓÃkÃraæ Óilpaæ katamat / tadyathà k­«iÓilpaæ vaïijyaÓilpaæ rÃjapauru«yaÓilpaæ (#<Ábh II 312>#) lipigaïanasaækhyÃmudrÃÓilpaæ naimittikaÓilpaæ mantriÓilpaæ ghaÂÃnaÓilpaæ saæjananaÓilpaæ vÃnaÓilpaæ saæyojanaÓilpaæ pÃkaÓilpam gÃndharvaÓilpaæ ca // // yogÃcÃrabhÆmau ÓrutamayÅ bhÆmi÷ // (#<Ábh II 315>#) Appendix III cintÃmayÅ bhÆmi÷ (#<Ábh II 318>#) Ms.23b4L, P.230b6, D.200b5, N.215a6, Ch.361b11 cintÃmayÅ bhÆmi÷ katamà / sà samÃsatas tryÃkÃrà veditavyà / svabhÃvaviÓuddhito j¤eyapravicayato dharmapravicayataÓ ca // A. Ms.23b4M, P.230b7, D.200b5, N.215a7, Ch.361b18 tatra svabhÃvaviÓuddhi÷ katamà / sà navÃkÃrà veditavyà / yathÃpi tad ekatyo yathÃÓrutÃn yathÃparyÃptÃn dharmÃn ekÃkÅ rahogataÓ cintayati / acintyaæ parivarjayitvà cintyaæ cintayati / kÃlÃpadeÓamahÃpadeÓaæ ca parijÃnÃti / arthapratisaraïaÓ ca cintayati, na vya¤janapratisaraïa÷ / kiæcic ca ÓraddhayÃdhimucyate, kiæcit praj¤ayà vyavacÃrayati d­¬haæ ca cintayati / sthiraæ ca cintayati / pratanuæ ca cintayati / tÃæ ca cintÃæ paryavasÃnagatÃæ karoti, nÃntarÃvi«Ãdam Ãpadyate / ity anayà navÃkÃrayà viÓuddhyà suviÓuddhà cintety ucyate // B. Ms.23b6L, P.231a3, D.201a1, N.215b4, Ch.361d þ .0 tatra j¤eyapravicaya÷ katama÷ / ya÷ parÅk«yasyÃrthasya pravicaya÷ / parÅk«yo 'rtha÷ katama÷ / sac ca sato 'sac cÃsata÷ parÅk«yo 'rtha ity ucyate // B. I. Ms.23b6M, P.231a5, D.201a2, N.215b5, Ch.361c4 't parÅk«yaæ sadvastu katamat / tat pa¤cavidhaæ dra«Âavyam / svalak«aïasat sÃmÃnyalak«aïasat saæketalak«aïasad dhetulak«aïasat phalalak«aïasac ca // (#<Ábh II 320>#) B. I-1 Ms.23b7L, P,231a6, D.201a3, N.215b6,Ch.361c7 svalak«aïasat katamat / tat trividhaæ dra«Âavyam / paramÃrthalak«aïasan nimittalak«aïasad vartamÃïalak«aïasac ca / paramÃrthalak«aïasat katamat / yo nirabhilapyo 'rtha÷ sarvadharme«u lokottaraj¤Ãnagocaro 'vyavasthÃpyalak«aïa÷ / nimittasat katamat / tac caturbhir ÃkÃrair dra«Âavyam / yatra nÃmopalabhyate / vastÆpalabhyate / tac ca nÃma tasmin vastuni na vyabhicarati bhrÃntivyabhicÃrato vÃnityavyabhicÃrato và / tac ca nÃma tasmin vastuny avyÃhataæ pravartate / na kvacid anuvartate kvacid vyÃvartate / vartamÃnasat katamat / yad utpannaæ hetuphalabhÆtaæ ca / tad etat sarvam ekadhyam abhisaæk«ipya svalak«aïasad ity ucyate // B. I-2 Ms.23b8R, P.231b2, D.201a7,N.216a3, Ch.361c16 sÃmÃnyalak«aïasat katamat / tad api pa¤cavidhaæ dra«Âavyam / jÃtisÃmÃnyalak«aïaæ k­tyÃnu«ÂhÃnasÃmÃnyalak«aïaæ sarvasaæskÃrasÃmÃnyalak«aïam sarvasÃsravasÃmÃnyalak«aïaæ sarvadharmasÃmÃnyalak«aïam ca / jÃtisÃmÃnyalak«aïaæ katamat / rÆpavedanÃsaæj¤ÃsaæskÃravij¤ÃnÃnÃæ svajÃti÷ / saikadhyam abhisaæk«ipya jÃtisÃmÃnyalak«aïam ity ucyate / k­tyÃnu«ÂhÃnasÃmÃnyalak«aïaæ katamat / kuÓalasÃsravà dharmà i«ÂaphalÃbhinirv­ttau k­tyÃnu«ÂhÃnasÃmÃnyalak«aïena sÃmÃnyalak«aïÃ÷ / yathà (#<Ábh II 322>#) kuÓalà dharmà i«ÂaphalÃbhinirv­ttÃv evam akuÓalà dharmà ani«ÂaphalÃbhinirv­ttau, sm­tyupasthÃnÃni samyakprahÃïÃny ­ddhipÃdÃnÅndriyÃïi balÃni bodhyaÇgÃni mÃrgÃÇgÃni bodhipak«yadharmà bodhiprÃptau k­tyÃnu«ÂhÃnasÃmÃnyalak«aïena sÃmÃnyalak«aïÃ÷ / sarvasaæskÃrasÃmÃnyalak«aïaæ katamat / anityatà sarvasaæskÃrÃïÃm / sarvasÃsravasÃmÃnyalak«aïaæ katamat / du÷khatà sarvasÃsrÃvÃïÃm / sarvadharmasÃmÃnyalak«aïaæ katamat / ÓÆnyatà nairÃtmyaæ ca sarvadharmÃïÃm / tad idam ucyate sÃmÃnyalak«aïam // B. I-3 Ms.24a3R, P.232a2, D.201b5, N.216b1, Ch.362a1 saæketalak«aïaæ katamat / yatra «a¬vidho vÃda÷ pravartate tat saæketalak«aïaæ veditavyam / «a¬vidho vÃda÷ katama÷ / svÃmisaæbandhayukto vÃda÷, tattadanyÃnyavarjito vÃda÷, sÃæketiko vÃda÷, sÃæghÃtiko vÃda÷, asarvatrago vÃda÷, manityaÓ ca vÃda÷ // B. I-3-a Ms.24a4M, P.232a5, D.201 b7, N.216b4, Ch.362a5 svÃmisaæbandhayukto vÃda÷ katama÷ / yo vÃda÷ svÃmisaæbandhena lak«aïapratyavagamyo bhavati / nÃntareïa svÃmisaæbandham / tadyathà "jÃtir" ity ukta÷ "kasyeyaæ jÃtir" iti, svÃmisaæbandham apek«ate vÃda÷ / rÆpasya jÃtir vedanÃyÃ÷ saæj¤ÃyÃ÷ saæskÃrÃïÃæ vij¤Ãnasya jÃtir no tu "rÆpam" ity ukte "kasyedaæ rÆpam" iti svÃmisaæbandham apek«ate vÃda÷ / yathà jÃtir evaæ jarà sthitir anityataivaæbhÃgÅyÃÓ cittaviprayuktÃ÷ saæskÃrà yathÃyogaæ veditavyÃ÷ / ayam ucyate svÃmisaæbandhayukto vÃda÷ / sa ca (#<Ábh II 324>#) yatra vartate tat saæketalak«aïaæ veditavyam // B. I-3-b Ms.24a6L, P.232b1, D.202a3, N.216b4, Ch.362a12 tattadanyÃnyavarjito vÃda÷ katama÷ / yo vÃdo naiva tena tasya naivÃnyenÃnyasya nirdeÓÃya bhavati / sa tattadanyÃnyavarjita ity ucyate / yas tenaiva tasya vyapadeÓÃya vÃda÷ sa dravyalak«aïe 'pi vartate saæketalak«aïe 'pi / yaÓ cÃnyenÃnyasya vyapadeÓÃya vÃda÷ so 'pi dravyalak«aïe 'pi vartate saæketalak«aïe 'pi / yaÓ cÃyaæ naiva tena tasya naivÃnyenÃnyasya vyapadeÓÃya vÃda ekÃæÓena saæketalak«aïa eva pravartate / katamaÓ ca tena tasyaiva vyapadeÓÃya vÃdo dravyalak«aïe pravartate / tadyathà p­thivyÃ÷ kÃÂhinyam ity yo vÃda÷ / kathaæ saæketalak«aïe 'pi pravartate / aÓmano mÃï¬alyam ity yo vÃda÷ / yathà p­thivyÃ÷ kÃÂhinyam aÓmano mÃï¬alyam evam apÃæ dravatvaæ tailasya piï¬as tejasa au«ïyam agner arci vÃyo÷ samudÅraïatvam anilasya vega÷ / katham anyenÃnyasya vyapadeÓÃya vÃdo dravye sati vartate / tadyathà cak«u«or vij¤Ãnaæ kÃyasya sparÓa ity evamÃdi / kathaæ praj¤aptisati / tadyathà buddhadattasya guïamitrasya và bhojanaæ pÃnaæ yÃnaæ vastram alaækÃra ity evamÃdi / kathaæ naiva tena tasya nÃpy anyenÃnyasya vyapadeÓÃya vÃda ekÃntena saæketalak«aïa eva pravartate / tadyathà g­hasya dvÃraæ g­hasya ku¬yaæ kumbhasya mukhaæ kumbhasya pÃrÓvaæ senÃyà ratho vanasya v­k«a÷ Óatasya daÓakaæ daÓakasya t­kam ity evamÃdi / ayam ucyate tattadanyÃnyavarjito vÃda÷ // (#<Ábh II 326>#) B. I-3-c Ms.24b2L, P.233a2, D.202b3, N.217b1, Ch.362a29 sÃæketiko vÃda÷ katama÷ / «a¬vidhanimittalak«aïe vyÃvahÃrika÷ svabhÃvapraj¤aptivÃda÷ / «a¬vidhaæ nimittalak«aïaæ katamat / vastulak«aïaæ vij¤eyalak«aïaæ ÓubhÃdilak«aïam anugrahÃdilak«aïaæ vyavahÃranimittalak«aïam mithyÃpratipattyÃdinimittalak«aïaæ ca / vastulak«aïaæ katamat / yad vij¤Ãnena g­hïÃti / vij¤eyalak«aïaæ katamat / yan manaskÃreïa vij¤Ãnasyotpattaye saævartate / ÓubhÃdilak«aïaæ katamat / yat sparÓena g­hïÃti / anugrahÃdilak«aïaæ katamat / yad vedanayà g­hïÃti / vyavahÃranimittalak«aïaæ katamat / yat saæj¤ayà g­hïÃti / mithyÃpratipattyÃdinimittalak«aïaæ katamat / yac cetanayà g­hïÃti // B. I-3-d Ms.24b4L, P.233a7, D.202b7, N.217b6, Ch.362b7 sÃæghÃtiko vÃda÷ katama÷ / ya÷ prabhÆte«u samagre«u samudite«u svabhÃvavyavasthÃnavÃda÷ / tadyathÃdhyÃtmaæ rÆpavedanÃsaæj¤ÃsaæskÃravij¤Ãne«v ÃtmÃdivÃdo bahirdhà và rÆpagandharasaspra«Âavye«u tathà tathà sannivi«Âe«u g­hakumbhasenÃvanÃdivÃda÷ // B. I-3-e Ms.24b4R, P.233b2, D.203a2, N.218a1, Ch.362b11 asarvatrago vÃda÷ katama÷ / yo vÃda÷ kvacid anuvartate, kvacid vyÃvartate / tadyathà g­he g­havÃdo grÃmanagararëÂrÃdibhyo vyÃvartate / kumbhe kumbhavÃdo ghaÂaghaÂÅÓarÃvÃdibhyo vyÃvartate / senÃvÃda÷ p­thakstrÅpuru«adÃrakadÃrikÃdibhyo vyÃvartate / vanavÃda÷ p­thagv­k«amÆlagaï¬apatrapu«paphalÃdibhyo vyÃvartate // (#<Ábh II 328>#) B. I-3-f Ms.24b6L, P.233b5, D.203a4, N.218a3, Ch.362b18 anityo vÃda÷ katama÷ / sa caturbhir ÃkÃrair dra«Âavya÷ / bhedato 'bhedato 'bhisaæskÃrata÷ pariïÃmataÓ ca / kathaæ bhedata÷ / tadyathà kumbhe bhagne ya÷ kumbha iti vÃda÷ so 'vahÅyate / kapÃlavÃda÷ prÃdurbhavati / katham abhedata÷ / tadyathà nÃnÃdravyasamavÃyavihite cÆrïe và dhÆpe và yo nÃnÃdravyavÃda÷ so 'vahÅyate / dhÆpacÆrïavÃda÷ prÃdurbhavati / katham abhisaæskÃrata÷ / tadyathÃnabhisaæsk­te suvarïapiï¬e har«akaÂakakeyÆrÃdyà abhisaæskÃrapariïate ya÷ suvarïapiï¬avÃda÷ so 'vahÅyate / har«akaÂakakeyÆravÃda÷ prÃdurbhavati / kathaæ pariïÃmata÷ / tadyathà pariïate bhojanapÃne yo bhojanapÃnavÃda÷ so 'vahÅyate / uccÃraprasrÃvavÃda÷ prÃdurbhavati / ity ayam evaæbhÃgÅyo 'nityo vÃdo veditavya÷ / ity ayaæ «a¬vidho vÃdo yatra pravartate tat saæketalak«aïaæ veditavyam / idam ucyate saæketalak«aïam // B. I-4 Ms.24b8M, P.234a4, D.203b2, N.218b2, Ch.362b28 hetulak«aïaæ katamat / tat samÃsata÷ pa¤cavidhaæ dra«Âavyam / i«Âahetur ani«Âahetu÷ pu«Âihetu÷ prav­ttihetur niv­ttihetuÓ ca / i«Âahetu÷ katama÷ / kuÓalasÃsravà dharmÃ÷ / ani«Âahetu÷ katama÷ / akuÓalà dharmÃ÷ / pu«Âihetu÷ katama÷ / pÆrvotpannÃ÷ kuÓalÃkuÓalÃvyÃk­tà dharmà Ãsevità bhÃvità bahulÅk­tÃ÷ paÓcÃdutpannÃnÃæ kuÓalÃkuÓalÃvyÃk­tÃnÃæ dharmÃïÃm uttarottarÃïÃæ pu«ÂatarÃïÃæ pu«ÂatamÃnÃæ pu«Âihetur ity ucyante // (#<Ábh II 330>#) prav­ttihetu÷ katama÷ / yena bÅjena yayà vÃsanayà yena sahÃyena ye«Ãæ dharmÃnÃæ prav­ttir bhavati sa te«Ãæ prav­ttihetur ity ucyate / niv­ttihetu÷ katama÷ / saæskÃraniv­tte÷ saækleÓaniv­tte÷ sarvaupaÓamiko mÃrga÷ pÃrinirvÃïika÷ saæbodhigÃmÅ sasaæbhÃra÷ saprayoga÷ sotpattika÷ sani«pattiko niv­ttihetur ity ucyate / idaæ samastaæ hetulak«aïaæ vistareïa vibhÃga÷ punar hetuphalacintÃyÃæ dra«Âavya÷ // B. I-5 Ms.25a3L, P.234b2, D.203b7, N.218b7, Ch.362c11 phalalak«aïaæ katamat / yad asmÃt pa¤cavidhÃd dhetor utpannaæ prÃptaæ siddhaæ ni«pannaæ prav­ttaæ tat phalalak«aïaæ veditavyam // B. II. Ms.25a3M, P.234b3, D.204a1, N.219a1, Ch.362c14 parÅk«yam asadvastu katamat / tad api pa¤calak«aïaæ dra«Âavyam / anutpannÃsan niruddhÃsad itaretarÃsat paramÃrthÃsad atyantÃsac ca / anutpannÃsat katamat / anÃgatÃ÷ saæskÃrÃ÷ / niruddhÃsat katamat / atÅtÃ÷ saæskÃrÃ÷ / itaretarÃsat katamat / yad itaralak«aïenetare«Ãæ dharmÃïÃæ virahitatà avidyamÃnatÃ, itaradharmÃsamavadhÃnatà và punar itare«Ãæ dharmÃïÃm / paramÃrthÃsat katamat / vyÃvahÃrikeïa svabhÃvapraj¤aptivÃdena ya÷ svabhÃvo vyavasthÃpita÷ / atyantÃsat katamat / vandhyÃputrÃdi yat kiæcid evaæbhÃgÅyam // B. III. Ms.25a5L, P.234b7, D.204a4, N.219a5, Ch.362c21 api khalu pa¤cavidhÃstità pa¤cavidhaiva nÃstità // (#<Ábh II 332>#) B. IIl-1 Ms.25a5M, P.234b7, D.204a4, N.219a5, Ch.362c21 pa¤cavidhÃstità katamà / parini«pannalak«aïÃstità paratantralak«aïÃstità parikalpitalak«aïÃstità viÓe«alak«aïÃstità avaktavyalak«aïÃstità ca / tatra prathamà pÃramÃrthikaæ lak«aïam / anu dvitÅyà pratÅtyasamutpannalak«aïam / anu t­tÅyà saæketalak«aïam / anu caturthy adhvalak«aïaæ jÃtilak«aïaæ jarÃlak«aïaæ sthitilak«aïam anityalak«aïaæ du÷khalak«aïaæ ÓÆnyalak«aïaæ nairÃtmyalak«aïaæ vastulak«aïaæ vij¤eyalak«aïaæ grÃhyalak«aïaæ ÓubhÃdilak«aïam anugrahÃdilak«aïaæ vyavahÃranimittalak«aïaæ mithyÃpratipattyÃdinimittalak«aïam ity evaæbhÃgÅyaæ lak«aïaæ viÓe«alak«aïaæ veditavyam / anu pa¤camà caturÃkÃrayà avaktavyatayà avaktavyalak«aïam / asattvÃt tadyathà pudgala÷ skandhebhyo 'nyo 'nanya iti / gambhÅratvÃn nirabhilapyadharmatÃ, acintyas tathÃgatÃnÃæ dharmakÃya÷, acintyo buddhavi«aya÷ / tathà bhavati tathÃgata÷ paraæmaraïÃd ity evamÃdi / anarthopasaæhitatvÃt tadyathà ye te dharmà adharmÃrthabrahmacaryopasaæhitÃs te 'bhisaæbuddhà api noktà bhagavatà / tathÃdharmalak«aïavyavasthÃnatas tadyathà tathatà saæskÃrebhyo 'nyÃnanyatvenÃvaktavyà // (#<Ábh II 334>#) B. IIl-2 Ms.25b1M, P.235b7, D.204b4, N.219b6, Ch.363a8 pa¤cavidhà nÃstità katamà / paramÃrthalak«aïanÃstità svatantralak«aïanÃstità sarveïa sarvaæ svalak«aïanÃstità aviÓe«alak«aïanÃstità vaktavyalak«aïanÃstità ca // // (#<Ábh II 337>#) Appendix IV ùbhiprÃyikÃrthagÃthÃnirdeÓa (#<Ábh II 340>#) A. I-1 Ms1*a1L, MsG.26b1M, P.245a6, D.212b5, N.228b4, Ch.367a6 (1) Óik«Ãsu pÃramiprÃpta÷ sarvasaæÓayanÃÓaka÷ / Óik«Ãæ prabrÆhi me p­«Âo yà ca Óik«Ãsu Óik«aïà // iti // brahmaïà bhagavÃn sarvaÓik«ÃpadaparyantaprÃptitaÓ ca svÃrthasaæpadam asÃdhÃraïÃm ÃrabhyotpannotpannasarvasattvasaæÓayacchedakatvena cÃsÃdhÃraïÃæ parÃrthapratipattim Ãrabhya stutipÆrvaæ p­«Âa÷ "kÃ÷ kiyatyaÓ ca Óik«Ã÷, kathaæ ca tÃsu Óik«itavyam" // A. I-2 Ms1*a1R, MsG.26b1M, P.245b1, D.212b7, N.229a1, Ch.367a13 tato bhagavÃn bahuk­tyatÃbhÅ«aïà alasajÃtÅyÃnÃæ protsÃhanÃbhiprÃya÷ sarvaÓik«Ã÷ samasya saæk«epatas tis­bhi÷ Óik«Ãbhir nirdiÓati / (2) adhiÓÅlam adhicittam adhipraj¤aæ ca mÃri«a / tisra÷ Óik«Ã÷ samÃsena Ó­ïu yà tÃsu Óik«aïà // iti // tatra ÓÅlacittapraj¤Ã adhik­tya vik«iptacittasya avik«epÃyogopadeÓato 'dhiÓÅlaæÓik«ayÃ, asamÃhitacittasya samÃdhÃnÃyogopadeÓato 'dhicittaæÓik«ayÃ, samÃhitÃvimuktacittasya vimok«ÃyogopadeÓato 'dhipraj¤aæÓik«ayà ca, yoginÃm sarvak­tyaparisamÃpte÷, tÃsv eva tis­«u Óik«Ãsv antarïÅyÃbhiprÃyato bhagavatà deÓitÃ÷ // A. I-3 Ms 1*a3M, MsG.26b1R, P.245b7, D.213a4, N.229a5, Ch.367a22 tÃsu puna÷ Óik«aïà yena yogena tÃ÷ Óik«Ã ni«pÃdayati / tatra (#<Ábh II 342>#) (3) bhavet «a¬aÇgasaæpannaÓ catu÷sthitisukhÃnvita÷ / catur«u caturÃkÃraj¤ÃnaÓuddha÷ sadà bhavet // iti // anayà gÃthayà yathÃkramaæ tÃsÃæ tis­ïÃæ Óik«ÃïÃæ prayogaæ darÓayati / "«a¬aÇgasaæpanna" ity adhiÓÅlaæÓik«Ãm adhik­tya Óik«ÃïÃæ «a¬aÇgÃni / ÓÅlavÃn viharati, prÃtimok«asaævarasaæv­ta÷, ÃcÃrasaæpanna÷, gocarasaæpanna÷, aïumÃtre«v avadye«u bhayadarÓÅ, samÃdÃya Óik«ate Óik«Ãpade«v ity ebhiÓ ca «a¬bhir aÇgaiÓ caturvidhà ÓÅlaviÓuddhi÷ paridÅpitÃ/ tatra "ÓÅlavÃn viharatÅ"ty adhik­tya "prÃtimok«asaævarasaæv­ta" ity anena nairyÃïikaÓÅlatà viÓuddhi÷, mok«ÃdhikÃrikaæ hi nairyÃïikam / "ÃcÃragocarasaæpanna" ity etÃbhyÃm anutk­«ÂaÓÅlatà viÓuddhi÷ / "aïumÃtre«v avadye«u bhayadarÓÅ"ti niÓchidraÓÅlatà viÓuddhi÷ / "samÃdÃya Óik«ate Óik«Ãpade«v" ity aviparyastaÓÅlatà viÓuddhi÷ / evaæ «a¬aÇgasaæpannatayÃdhiÓÅlaæÓik«Ãprayogaæ niÓritya "catu÷sthitisukhÃnvita" ity adhicittaæÓik«Ãprayogaæ darÓayati / catvÃri dhyÃnÃni caturvidhà cittasthiti÷, sà ca d­«ÂadharmasukhavihÃratvÃt sukhety ucyate / "catur«u caturÃkÃraj¤ÃnaÓuddha÷ sadà bhaved" ity adhipraj¤aæÓik«Ãm adhik­tyÃha / catur«u du÷khasamudayanirodhamÃrgasatye«v ekaikasminn anityÃdicaturÃkÃraj¤ÃnaÓuddhiprabhëitatvÃd adhipraj¤aæÓik«ÃyÃ÷ // A. I-4 Ms.1*a7R, MsG,26b2L, P.246b2, D.213b5, N.230a1, Ch.367b13 (4) suprati«ÂhitamÆla÷ syÃc cittasyopaÓame rata÷ / saæyukto 'tha visaæyukto d­«Âyà d­«ÂyÃryapÃpayà // iti // anayà gÃthayà Óik«Ãtrayasya krameïotpattiæ darÓayati / mÆlaæ hy adhiÓÅlaæ (#<Ábh II 344>#) prathamà Óik«Ã / tadanvayatvÃd uttarayo÷ / tata÷ ÓÅlavato 'vipratisÃrÃdyanupÆrvyà cittasamÃdhÃnÃbhiratyà dvitÅyà / tata÷ samÃhitacittasya yathÃbhÆtadarÓanÃd Ãryad­«Âisaæyogata÷ pÃpad­«ÂiviyogataÓ ca t­tÅyà // A. I-5 Ms.rb2L, MsG,26b2M, P.246b5, D.214a1, N.230a4, Ch.367b19 (5) ÃdiÓuddho dhyÃnarata÷ satye ca kuÓalo bhavet / utpÃdayed varjayec ca b­æhayet satyam eva ca // iti // anayà gÃthayà tÃsÃm eva tis­ïÃæ Óik«ÃïÃæ yathÃkramaæ ÓuddhiviÓe«aæ darÓayati / tatra "ÃdiÓuddha" iti prathamÃyÃ÷ / "dhyÃnarata" iti dvitÅyÃyÃ÷ / "satye ca kuÓala" iti t­tÅyÃyÃ÷ / tat puna÷ "satyakauÓalyam utpÃdayed" iti mÃrgasatyasyotpÃdanÃt / "varjayed" iti du÷khasamudayasatyayor varjanÃt / "b­æhayed" iti nirodhasatyasya puna÷ punar m­dumadhyÃdhimÃtrakleÓaprahÃïanirodhena bræhaïÃt / A. I-6 Ms.1*b3R, MsG,26b3L, P.247a1, D.214a4, N.230a7, Ch.367b26 (6) Óik«Ãpade«u vidyante catasro gatayas tri«u / vivarjayitvà dve gatÅ dve gatÅ samudÃnayet // iti // anayà gÃthayà ÓÅlacittapraj¤Ãkhye«u Óik«Ãdhi«ÂhÃne«u Óik«ÃïÃæ saæpÃdanavipÃdanÃd, yathÃsaæbhavaæ tatphalabhÆtà yÃÓ catasro gataya÷, kÃmadhÃtau devamanu«yasaæg­hÅtà sugatir adhiÓÅlasaæpattiphalÃ, kÃmadhÃtÃv eva tadanyagatisaæg­hÅtÃdhiÓÅlavipattiphalà durgati÷, rÆpÃrÆpyadhÃtau devagatisaæg­hÅtÃdhicittaphalà Ærdhvagati÷, traidhÃtukÃparyÃpannà cÃdhipraj¤aphalà nirvÃïagati÷ / (#<Ábh II 346>#) etÃbhyo gatibhya Ãdye dve sugatidurgatÅ varjayitvÃ, uttare dve ÆrdhvagatinirvÃïagatÅ samudÃnayel laukikalokottarÃbhyÃæ mÃrgÃbhyÃm ity etad darÓayati // A. II Ms. 1 *b5R, MsG.26b3M, P.247a7, D.214b1 N.230b5, Ch.367c7 (7) dve dvayapratyupasthÃne ekà nirvÃïagÃminÅ / anupÆrvopani«adabhinnasaæbhinnabhÃvità // iti // asyÃæ gÃthÃyÃæ yathÃdhiÓÅlÃdhicittaÓik«ayo÷ prathamÃyÃÓ cÃnupÆrveïÃdhicittÃdhipraj¤aÓik«Ãdvayopani«adbhÃvena pratyupasthÃnam / madhyamÃyÃÓ cÃdhipraj¤adhyÃnasaævarasaæg­hÅtÃdhiÓÅlaÓik«Ã dvayopaïi«adbhÃvena pratyupasthÃnam / uttamÃyÃÓ caikasyà nirvÃïopani«adbhÃvena pratyupasthÃnam / vyastasamastÃnaæ ca yathÃsaæbhavaæ bhÃvanÃm / tad darÓayati // A. II-1 Ms.rb7R, MsG.26b3M, P.247b3, D.214b4, N.231a1, Ch.367c14 (8) ni«kauk­tyo bhaved Ãdau paÓcÃc ca sukhito yata÷ / ÃdyÃsau sarvaÓik«ÃïÃæ yatra Óik«eta paï¬ita÷ // iti // anayà gÃihayà yathÃdhiÓÅlaæÓik«Ã avipratisÃrÃdyÃnupÆrvyÃ, uttaropani«adbhÃvena vartate / tad darÓayati // A. II-2 Ms.2'a1M, MsG.26b3R, P.247b4, D.214b5, N.231a2, Ch.367c16 (9) yato viÓodhayej j¤Ãnaæ Óubhotpattisamanvita÷ / madhyÃsau sarvaÓik«ÃïÃæ yatra Óik«eta paï¬ita÷ // iti // adhicittaæÓik«Ãyà bhÃvanÃmayaviÓi«ÂakuÓalamÆlotpattyÃdyÃnupÆrvyà (#<Ábh II 348>#) uttamaÓik«opani«attvaæ darÓayati // A. II-3 Ms.2*a2L, MsG.26b4L, P.247b6, D.214b6, N.231a4, Ch.367c20 (10) yato vimocayec cittaæ prapa¤caæ ca nirodhayet / Óre«ÂhÃsau sarvaÓik«ÃïÃæ yatra Óik«eta paï¬ita÷ // iti // adhipraj¤aæÓik«Ãyà nirvÃïopani«attvÃc chre«Âhatvaæ darÓayati // A. II-4-a Ms.2*a2M, MsG.26b4M, P.247b7, D.214b7, N.231a5, Ch.367c23 (11) aÓuddhigÃminÅ pratipat tathà sugatigÃminÅ / Ãdyà pratipad ukteyaæ sà ca ni«kevalà matà // iti // yathÃdhiÓÅlaæÓik«Ã vipÃdità durgatihetu÷, saæpÃdità ca sugatihetu÷, kevalÃpi ca vinottarÃbhyÃæ Óik«ÃbhyÃæ Óakyate saæpÃdayitum / tad darÓayati // A. II-4-b Ms.2*a3M, MsG.26b4R, P.248a1, D.215a2, N.231a6, Ch.367c26 (12) viÓuddhigÃminÅ pratipan na sarvÃtyantagÃminÅ / madhyà pratipad ukteyaæ mÃpi ni«kevalà matà // iti // yathà madhyamà pratipat kÃmadhÃtuvairÃgyaviÓuddhyà viÓuddhagÃminÅ, ÆrdhvadhÃtvavairÃgyÃt kÃmarÃgÃnuÓayasya cÃtyanta [ma phyin pa'i phyir / thams cad gtan du rnam par dag par 'gro ba ma yin pa daÇ / ji ltar mchog med ciÇ daÇ po med par 'ba' 'zig gis 'grub par mi 'gyur ba de ston to //] A. II-4-c Ms-, MsG.26b5L, P.248a4, D.215a4, N.231b1, Ch.368a2 (13) viÓuddhagÃminÅ pratipad yà sarvÃtyantagÃminÅ / (#<Ábh II 350>#) Óre«Âhà pratipad ukteyaæ sa naivÃdvayakevala // [ces bya ba ni / khams gsum pa'i 'dod chags daÇ bral ba daÇ / bag la ¤al yaÇ gtan phyin pa daÇ ji ltar mchog de thams cad gtan du 'gro ba yin la / sÇa ma g¤is med par yaÇ gcig pus 'grub par mi 'gyur ba de ston to //] A. IIl-1 Ms.2*a4L, MsG.26b5M, P.248a6, D.215a5, N.231 b3, Ch.368a5 (14a) Óik«eta yo na Óik«eta ubhau tau paï¬itau matau / [zes bya ba'i tshigs su bcad pa phyed kyis ni bslab pa gsum po 'di dag la bslab pa rnams yaÇ dag par slob kyi / log par mi] Óik«aïÃt paï¬italak«aïaæ darÓayati / (14b) Óik«eta yo na Óik«eta ubhau tau bÃlasaæmatau // iti // uttarÃrdhena mithyÃÓik«ÃïÃæ naiva ca Óik«ÃïÃæ bÃlalak«aïaæ darÓayati // A. IIl-2 Ms.2*a4M, MsG.26b5M, P.248a8, D.215a7, N.231b5, Ch.368a11 (15) parigrahaparityÃgÃd dau«ÂhulyÃpagamÃt tathà / pratyak«atvÃc ca j¤eyasya Óik«ÃdÃnaæ tridhà bhavet // iti // yasya g­hakalatrÃdiparig­hÅtaparityÃgÃd yasya samÃdhivipak«asya dau«Âhulyasya prahÃïÃd yasya ca catu÷satyalak«aïasya j¤eyatattvasya pratyak«ÅkaraïÃd yathÃkramaæ Óik«Ãtrayaæ saæpadyate, tad darÓayati // A. IIl-3 Ms.2*a5M, MsG.26b5R, P.248b3, D.215b1, N.231b7, Ch.368a16 (16a) sÃlambanÃnÃlambanÃ÷ sÆk«maudÃrikasaæhitÃ÷ // iti // anena gÃthÃrdhenottamayo÷ prathamÃyÃÓ ca yathÃkramaæ sÃlambanÃnÃlambanatvena sÆk«maudÃrikatvena prabhedaæ darÓayati // (16b) samÃdÃnaprÃvivekyagho«a-Ãbhogasaæh­tÃ÷ // iti // (#<Ábh II 352>#) uttarÃrdhena prathamamadhyamottamÃnÃæ yathÃkramaæ pratij¤ÃnÃbhinirh­tatvaæ kÃyacittavivekÃbhinirh­tatvaæ paragho«ÃdhyÃtmayoniÓomanaskÃrÃbhinirh­tatvaæ ca darÓayati // A. IIl-4 Ms.2*a6R, MsG.26b6L, P.248b6, D.215b4, N.232a3, Ch.368a21 (17) ekà ekà bhavec chik«Ã sadvitÅyÃparà bhavet / ekà syÃt sat­tÅyaiva tà budha÷ samatikramet // iti // prathamÃm ekÃæ kevalÃm upadarÓayati / madhyamà tu na vinà tÃm, uttamà na vinà te / tÃbhyaÓ ca samatikramo 'Óaik«asyÃrhato veditavya÷ // A. IV-1 Ms.2*a7M, MsG.26b6M, P.248b8, D.215b5, N.232a4, Ch.368a24 (18) abhra«ÂaÓÅla÷ Óik«Ãsu pratij¤opagato bhavet / agarhitasamÃcÃra÷ pa¤casthÃnavivarjita÷ // iti // "abhra«ÂaÓÅla÷ Óik«Ãsv" iti ÓÅlavÃn viharatÅty etad darÓayati / "pratij¤opagato bhaved" iti pratimok«asaævarasaæv­tatvam / "agarhitasamÃcÃra"' ity ÃcÃrÃvipattim / "pa¤casthÃnavivarjita" iti gocarÃvipattim / pa¤casthÃnÃni bhik«or agocara÷, rÃjakulaæ gho«a÷ pÃnÃgÃraæ veÓaÓ caï¬ÃlakaÂhinaæ ca / tatra gho«a÷ sÆnà dra«Âavyà / tatrodgho«aurabhrikÃdibhir abhyastÃvadyaæ pÃpakarmorabhrÃdivadha÷ kriyate // A. IV-2 Ms.2*b1L, MsG.26b6R, P.249a5, D.216a2, N.232b1, Ch.368b4 (19a) anÃpattÃtha vyutthÃtà ni«kauk­tyo 'tha kauk­tÅ / iti // aïumÃtre«v avadye«u bhayadarÓitÃæ darÓayati / tatra yathà vyutthÃtà tathà ni«kauk­tya÷, yathà kauk­tÅ tathÃnÃpattà // (19b) Óik«Ãm Ãgamayet tatra pratipadyeta bhÃvata÷ // iti // samÃdÃya Óik«ate Óik«Ãpade«v iti, etad darÓayati // (#<Ábh II 354>#) A. IV-3 Ms.2*b1R, MsG.26b7L, P.249a7, D.216a3, N.23b3, Ch.368b7 (20) pratyÃkhyÃnaæ na kurvÅta jÅvitÃrthaæ na nÃÓayet / pratipattau sthito nityaæ prav­ttavinayo bhavet // iti // anayà gÃthayà caturbhi÷ padair yathÃkramaæ dhruvaÓÅlatÃæ d­¬haÓÅlatÃæ sÃtatakÃritÃæ sÃtatavartitÃæ ca darÓayati // A. IV-4 Ms.2*b2M, MsG.26b7M, P.249b1, D.216a4, N.232b4, Ch.368b10 (21a) pratij¤Ãæ Óodhayet pÆrvam ÃjÅvam api Óodhayet / iti / anena gÃthÃrdhena ÃcÃrÃjÅvaviÓuddhiæ darÓayati / ÃcÃrasya hi pratij¤ÃpÆrvakam Ãcaraïam iti pratij¤ety ucyate / (21b) antadvayaæ varjayitvà praïidhÃnaæ vivarjayet // iti // kÃmasukhallikÃnuyogÃntÃtmaklamathÃnuyogÃntayo÷ svargÃdipraïidhÃnasya ca vivarjanÃc chÅlaviÓuddhim eva darÓayati // A. V-1-a Ms.2*b3M, MsG.26b7R, P.249b3, D.216a6, N.232b6, Ch.368b15 (22) antarÃyakarÃn dharmÃn nÃbhig­dhyet kathaæcana / cittak«obhakarÃn dharmÃn utpannÃn nÃdhivÃsayet // iti // anayà gÃthayÃ, indriyÃguptadvÃratÃdÅnÃæ Óik«ÃviÓuddhyantarÃyakarÃïÃm aguïadarÓitvenÃnadhyavasÃnÃt / akuÓalÃnÃæ ca kÃmavyÃpÃdavitarkÃdÅnÃæ mana÷saæk«obhakarÃïÃm utpannÃnÃm anadhivÃsanena Óik«ÃviÓuddhiæ darÓayati // A. V-1-b Ms.2*b4M, MsG.26b7R, P.249b6, D.216b1, N.233a1, Ch.368b20 (23) nÃtilÅno nÃtis­ta÷ sadà sÆpasthitasm­ti÷ / mÆlasÃmantakai÷ Óuddhaæ brahmacaryaæ cared api // iti // (#<Ábh II 356>#) mandakauk­tyÃsthÃnakauk­tyavivarjanayà sm­tisaæpramo«avivarjanayà ca ni«ÂhÃkÃlaprayogakÃlayor brahmacaryaÓuddhiæ paridÅpayati // A. V-1-c Ms.2*b5L, MsG.26b8L, P.249b7, D.216b2, N.233a3, Ch.368d (24) bhaved ÃrabdhavÅryaÓ ca nityaæ d­¬haparÃkrama÷ / ni«evetÃpramÃdaæ ca pa¤cÃÇgaæ suprati«Âhita÷ // iti // saænÃhaprayogÃvyÃvartyavÅryatayà pa¤cavidhÃpramÃdani«evaïatayà ca Óik«ÃviÓuddhiviÓe«am evaæ darÓayati / tatra pa¤cÃÇgo 'pramÃdo 'tÅtÃnÃgatapratyutpannapÆrvakÃlakaraïÅyasahÃnucara÷ // A. V-1-d Ms.2*b6L, MsG.26b8M, P.250a2, D.216b4, N.233a5, Ch.368c10 (25) bhavet pracchannakalyÃïas tathà viv­tapÃpaka÷ / lÆhena và praïÅtena tu«Âa÷ syÃc cÅvarÃdinà // (26) alpena vartayed yÃtrÃæ lÆhenÃpi ca vartayet / dhÆtÃn guïÃn samÃdadyÃt ÓamÃrthaæ kleÓavarjita÷ // etÃbhyÃæ gÃthÃbhyÃæ j¤ÃtrakÃmatÃyà mahecchatÃsaætu«ÂihetubhÆtÃyÃ÷, tayoÓ ca mahecchatÃsaætu«Âyo÷ Óik«ÃviÓuddhivibandhahetvo÷ parivarjanena Óik«ÃviÓuddhiæ darÓayati // A. V-1-e Ms.2*b7M, MsG.27a1M, P.250a5, D.216b6, N.233a7, Ch.368c15 (27) syÃd ÅryÃpathasaæpanno mÃtrÃæ kuryÃt pratigrahe / tadarthaæ kalpitÃm ÅryÃæ kuryÃn naiva kathaæcana // iti // ÅryÃpathasaæpattyà pare«Ãm akuhanÃrthayà pratigrahamÃtraj¤atayà ca yÃvad brahmacaryavÃsÃj jÅvitasthityupakaraïopÃdÃnÃc chik«ÃviÓuddhim eva darÓayati // (#<Ábh II 358>#) A. V-1-f Ms.2*b8L, MsG.27a1M, P.250a7, D.216b7, N.233b2, Ch.368c19 (28) ÃtmanaÓ ca guïÃn bhÆtÃn na lapen nÃpi lÃpayet / tÃn guïÃn atha cÃrthitvaæ nimittena na darÓayet // (29) pare«Ãm antikÃt kuryÃn noparodhena yÃcanÃm / dharmaïopagataæ lÃbhaæ lÃbheneha na saæcayet // iti // etÃbhyÃæ gÃthÃbhyÃæ lapanÃnaimittikatÃnai«peÓikatÃlÃbhenalÃbhaniÓcikÅr«ukatÃparivarjanena Óik«ÃviÓuddhiviÓe«aæ darÓayati // A. V-1-f-(1) Ms.3*a1L, MsG.27a2L, P.250b1, D.217a1, N.233b4, Ch.368c24 (30) lÃbhaæ naivÃbhig­dhyeta satkÃraæ ca kathaæcana / d­«Âiæ ca nÃbhiniviÓet samÃropÃpavÃdikÃm // iti // lÃbhasatkÃrÃg­ddhatayà pa¤cavidhakud­«ÂyanabhiniveÓataÓ ca viÓuddhiviÓe«aæ darÓayati // A. V-1-f-(2) Ms.3*a1M, MsG.27a2M, P.250b3, D.217a3, N.233b5, Ch.368c27 (31) lokÃyatÃæs tathà mantrÃn nirarthÃn na parÃm­Óet / apÃrthaæ dhÃrayen naiva utsadaæ pÃtracÅvaram // iti // kud­«ÂihetÆnÃm itobÃhyakakuÓÃstrÃïÃæ pa¤copÃdÃnaskandhavipratibandhÃrthena lokÃyatak­tÃnÃm aparÃmar«ata÷, lÃbhasatkÃrag­ddhihetoÓ ca utsadapÃtracÅvaradhÃraïasya parivarjanato hetuviÓuddhyà Óik«ÃviÓuddhiæ darÓayati // (#<Ábh II 360>#) A. V-1-g Ms.3*a2M, MsG.27a2R, P.250b6, D.217a5, N.234a1, Ch.369a5 (32) g­hasthai÷ sahasaæsargaæ na kuryÃt kleÓavardhanam / Ãryais tu sahasaæsargaæ kuryÃj j¤ÃnaviÓodhanam // iti // vipak«aheto÷ pratipak«ahetoÓ ca varjanÃt sevanÃc ca viÓuddhiæ darÓayati // (33) kuryÃn mitrakulaæ naiva ÓokavyÃk«epakÃrakam / du÷khasya janakÃn kleÓÃn utpannÃn nÃdhivÃsayet // iti // yathà g­hasthai÷ sahasaæsarga÷ ÓokavyÃk«epaæ k­tvà kleÓavivardhano du÷khahetu÷, yathà cÃryasaæsargo du÷khajanakakleÓotpannÃnadhivÃsanayà pratipak«ahetu÷, tad darÓayati // A. V-1-h Ms.3*a3R, MsG.27a3M, P.251a2, D.217b1, N.234a4, Ch.369a13 (34) ÓraddhÃdeyaæ na bhu¤jÅta kathaæcic ca k«atavrata÷ / pratyÃkhyÃnaæ na kurvÅta saddharmasya kathaæcana // iti // lÃbhasatkÃrÃnabhig­ddhe÷ kud­«ÂyanabhiniveÓasya ca ÓraddhÃdeyÃvinipÃtanena saddharmÃpratik«epaïena cÃyatyÃm api kÃmÃdhyavasÃnakud­«ÂyutpÃdahetuparivarjanato viÓuddhiviÓe«aæ darÓayati // A. V-1-i Ms.3*a4R, MsG.27a3M, P.251a4, D.217b3, N.234a6, Ch.369a18 (35) pare«Ãæ skhalite do«e anÃbhoga÷ sukhÅ bhavet / Ãtmana÷ skhalitaæ do«aæ j¤Ãtvà viv­ïuyÃt puna÷ // iti // pare«Ãæ ca do«adarÓanÃbhogavivarjanena, svakuÓalapak«Ãvik«epasaumanasyotpattyÃ, Ãtmado«aparij¤ÃnÃvi«karaïena ca nirabhimÃnatayà Óik«ÃviÓuddhiæ darÓayati // (#<Ábh II 362>#) A. V-1-j Ms.3*a5R, MsG.27a3R, P.251a6, D.217b4, N.234a7, Ch.369a23 (36) Ãpattiæ ca tathÃpanno yathÃdharmaæ prakalpayet / tathetikaraïÅye«u svayaækÃrÅ paÂur bhavet // iti // ÃpattivyutthÃnata÷ parebhyaÓ copasthÃnaparicaryÃsvÅkaraïakÃmatÃparivarjanato 'pi viÓuddhiæ darÓayati // A. V-1-k Ms.3'a6M, MsG.27a4L, P.251a8, D.217b5, N.234b2, Ch.369a26 (37) buddhÃnÃæ ÓrÃvakÃïÃæ ca anubhÃvaæ ca deÓanÃm / ÓrÃddho 'vadyadarÓÅ ca nÃbhyÃcak«Åta sarvathà // iti // ÓraddhÃsaæpattyà abhyÃkhyÃne cÃvadyadarÓitayà viÓuddhi÷ paridÅpità // A. V-1-l Ms.3*a6R, MsG.27a4M, P.251b1, D.217b6, N.234b3, Ch.369a29 (38) sugambhÅre«u dharme«u atarkÃvacare«u ca / paurÃïam Ãgamaæ tyaktvà svad­«Âiæ na parÃm­Óet // iti // svayaæd­«ÂiparÃmar«asthÃyitvaparivarjanato 'pi viÓuddhiviÓe«a÷ paridÅpita÷ // A. V-2-a Ms.3*a7M, MsG.27a4R, P.251b3, D.217b7, N.234b4, Ch.369b3 (39) vyavak­«ÂavihÃrÅ syÃt prÃnte hi ÓayanÃsane / kuÓalÃn bhÃvayed dharmÃn d­¬havÅryaparÃkrama÷ // iti // kÃyacittasya vyavak­«Âatayà samÃdhyanukÆlaÓayanÃsanÃsevanatayà akuÓalavitarkavarjitaikÃntaÓukladharmabhÃvanayà layauddhatyÃdyupakleÓÃnabhibhavanÅyatvena ca susaænaddhaprayogatayÃdhicittaæÓik«aïopÃyaviÓe«aæ darÓayati // A. V-2-b Ms.3*a8L, MsG 27a5L, P.251 b6, D.218a2, N.234b6, Ch.369b8 (40) acchandikaÓ chandajÃta÷ apradu«Âo vidÆ«aïa÷ / nirmiddhaÓ caiva middhÅva kÃle ÓÃnto na ca sthita÷ // (#<Ábh II 364>#) (41) ni«kauk­tya÷ sakauk­tyo ni÷kÃÇk«o 'tha ca kÃÇk«ati / sarvathà sarvadà yukto bhavet saæyakprayogavÃn // iti // ÃbhyÃæ gÃthÃbhyÃrh* kÃmacchandavyÃpÃdastyÃnamiddhauddhatyakawk­tyavicikitsÃnivaraïaparivarjanÃt kuÓaladharmacchandikatayà kÃmavidÆ«aïena, kuÓalapak«aprayogakalyatÃnimittaæ ca kÃle middhani«evaïena, cittaæ ÓamayataÓ ca lÅyamÃne citte tadÃÓaÇkini và prasadanÅyanimittamanasikÃrÃc chamÃnavasthitatvena, cÃragatasya ca prÃg Ãpattes tadanadhyÃcÃrata÷ sakauk­tyatayÃ, uttarottaraviÓe«ÃkÃÇk«aïatayà ca satk­tyasÃtatyena ca saæyakprayuktasya cÃdhicittaæÓik«ÃviÓuddhiæ darÓayati // A. V-2-c Ms.3*b1M, MsG.27a5M, P.252a3, D.218a6, N.235a3, Ch.369b18 (42) nudano bodhanaÓ caiva tathà saæyojano 'para÷ / naimittikasnehanaÓ ca tathà vilasano 'para÷ // (43) ni«pŬanaÓ ca parama÷ snehana÷ kalpa ucyate / kÃmarÃgasya janakas taæ budha÷ parivarjayet // iti // atrëÂavidhasya vikalpasya maithunarÃgajanakasyÃdÃv Ãrabhya krameïotpadyamÃnasya yÃvan ni«ÂhÃgamanata÷ parivarjanayà Óik«ÃviÓuddhiviÓe«a÷ paridÅpita÷ / tatra nudano vikalpo yo ra¤janÅye vastuny ayoniÓomanaskÃrasaæprayuktaÓ cittasya preraka÷ / bodhano yas tasminn eva vastuni prabuddharÃgaparyavasthÃnasaæprayukta÷ / (#<Ábh II 366>#) saæyojanas tasyaiva vastuna÷ parye«aka÷ / naimittikas tasminn eva vastuni vicitraÓubhanimittagrahaka÷ / snehana÷ prÃpte tasmin vastuny adhyavasÃnasaæprayukta÷ / vilasano yas tasminn eva vastuni vicitraparibhogÃbhilëanÃnÃmukhaprav­tta÷ / ni«pŬano yo dvayadvayendriyasamÃpattikÃle / paramasnehano yo 'Óucivipramok«akÃle // A. V-2-d-(1) Ms.3'b3R, MsG.27a6L, P.252b2, D.218b3, N.235b1, Ch.369c4 (44) at­ptikarakÃ÷ kÃmÃ÷ bahusÃdhÃraïÃs tathà / adharmahetavaÓ caiva tathà t­«ïÃvivardhakÃ÷ // (45) satÃæ vivarjanÅyÃÓca k«ipraæ vilayagÃmina÷ / pratyaye«v ÃÓritÃ÷ kÃmÃ÷ pramÃdasya ca bhÆmaya÷ // iti // a«ÂÃbhir ÃkÃrair d­«Âe dharme saæparÃye ca yathÃyogaæ kÃmÃnÃm ÃdÅnavadarÓanena kÃmacchandaprahÃïopÃyaæ darÓayati // A. V-2-d-(2) Ms.3*b4M, MsG.27a6R, P.252b4, D.218b5, N.235b3, Ch.369c8 (46) karaÇkasad­ÓÃ÷ kÃmÃ÷ mÃæsapeÓyupamÃs tathà / t­ïolkÃsad­ÓÃÓ caiva tathà agniÓikhopamÃ÷ // (47) ÃÓÅvi«opamÃÓ caiva tathà svapnopamÃ÷ puna÷ / yÃc¤ÃlaækÃrasad­ÓÃs tathà v­k«aphalopamÃ÷ // (48a) evaæ kÃmÃn parij¤Ãya nÃbhig­dhyet kathaæcana // iti // atra pÆrvoktÃnÃm a«ÂÃnÃm at­ptikaratvÃdinÃæ kÃme«v ÃdÅnavÃnÃm sarvalokasiddhair upamopanyÃsair ÃdÅnavatvaæ darÓayati / ye nÃmaivaæ bahu«v Ãvi«k­tÃdÅnavÃ÷ kathaæ nÃma te«u paï¬ito g­dhyed iti saædarÓanÃrtham / tatrÃt­ptikarakÃ÷ karaÇkasad­«atvÃt / bahusÃdhÃraïà mÃæsapeÓyupamatvÃt / adharmahetavas t­ïolkÃsÃd­ÓyenÃtyaktÃdahanapratyupasthÃnatayà / t­«ïÃvivardhanà agnikhadopamatayà t­«ïÃsaæjananasÃdharmyeïa / (#<Ábh II 368>#) satÃæ varjanÅyà ÃÓÅvi«opamatayà / k«ipraæ vilayagÃmina÷ svapnopamatayà / pratyayÃÓrità yÃc¤ÃlaækÃrasad­Óatayà / pramÃdabhÆmayo v­k«Ãgraphalopamatayà // A. V-3 Ms.3*b6R, MsG.27a7M, P.253a2, D.219a3, N.236a1, Ch.369c22 (48b) saddharmaæ Ó­ïuyÃn nityaæ cintayed bhÃvayed api / (49) ÓÃntaudÃrikadarÓÅ prÃg bhÃvanaikÃntiko bhavet / vijahya kleÓadau«Âhulyaæ prahÃïe ca rato bhavet // (50) mÅmÃæsaka÷ syÃn nimitte prayogaparamo bhavet / kuryÃc ca kÃmavairÃgyaæ rÆpavairÃgyam eva ca // (51) satyÃbhisamayaæ kuryÃt sarvavairÃgyam eva ca / d­«Âe dharme ca nirvÃyÃt tathà upadhi saæk«ayÃt // iti // atra lak«aïapratisaævedyÃdibhi÷ saptabhir manaskÃrair laukikalokottaramÃrgaviÓuddhyà sopadhinirupadhinirvÃïaphalÃdhipraj¤aæÓik«ÃviÓuddhi÷ paridÅpità / tatra lak«aïapratisaævedÅ saddharmaÓravaïacintanavacanena paridÅpita÷ / adhimok«iko bhÃvanÃvacanena / tadadhimuktibhÃvanata÷ / ÓÃntaudÃrikadarÓÅ prÃg iti prÃvivekya÷ / bhÃvanaikÃntiko bhaved iti ratisaægrÃhaka÷ / mÅmÃæsaka÷ syÃn nimitta iti mÅmÃæsÃmanaskÃra÷ / prayogaparamo bhaved iti prayogani«Âha÷ / kuryÃc ca kÃmavairÃgyaæ rÆpavairÃgyam eva ca / satyÃbhisamayaæ kuryÃt sarvavairÃgyam eva ceti laukikalokottaraprayogani«ÂhÃphalaæ ca // // ÃbhiprÃyikÃrthagÃthÃnirdeÓa÷ samÃpta÷ //