Sravakabhumi Based on the edition Sràvakabhåmi, The First Chapter, Revised Sanskrit Text and Japanese Translation, ed. øràvakabhåmi Study Group (The Institute for Comprehensive Studies of Buddhism, Taisho University), Tokyo 1998 (Taisho University Sogo Bukkyo Kenyujo, 4). = øbh I Sràvakabhåmi, The Second Chapter with Asamàhità bhåmiþ, ørutamayã bhåmiþ, Cintàmayã bhåmiþ, Revised Sanskrit Text and Japanese Translation, ed. øràvakabhåmi Study Group (The Institute for Comprehensive Studies of Buddhism, Taisho University), Tokyo 2007 (Taisho Daigaku Sogobukkyo Kenyujo, 18). = øbh II Input by Klaus Wille, G”ttingen (Germany) Tibetan "accented z" = 'z #<...># = BOLD for references ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ (#<øbh I 8>#) riï ba yin te / de ni sgrib pa 'zes bya'o // rgyu gaï dag gis yoïs su mya ïan las 'da' ba'i chos can rnams yoïs su mya ïan las ma 'das pa'i rgyu ni b'zi po de dag yin no // de dag kyaï gaï gi tshe saïs rgyas 'byuï ba daï dam pa'i chos ïan pa daï rjes su mthun pa'i gdams ïag rjes su bstan pa r¤ed ciï rgyu de dag kyaï med par gyur pa, de'i tshe na dge ba'i rtsa ba dag yoïs su smin ciï rim gyis yoïs su mya ïan las 'da' bar yaï 'gyur ro // yoïs su mya ïan las mi 'da' ba'i chos can rnams ni ïes pa'i tshogs la gnas pa yin pas / de dag ni rkyen r¤ed kyaï ruï ma r¤ed kyaï ruï ste / rnam pa thams cad kyi thams cad du yoïs su mya ïan las 'da' ba'i skal ba med pa kho na yin no // (I)-A-II-4 Ms.-, Sh.-, W.*60-10, P.3b6, D.3b1, N.4b3, Co.3b2, Ch.396b7 de la yoïs su mya ïan las 'da' ba'i chos can rnams kyi gaï dag ma tshaï 'ziï med la ¤e bar ma gyur na yoïs su mya ïan las mi 'da' ba'i rkyen rnams gaï 'ze na / smras pa / rkyen g¤is te / g¤is gaï 'ze na/ gtso bo daï dman pa'o // (I)-A-II-4-a Ms.-, Sh.-, P.3b7, D.3b2, N.4b4, Co.3b3, Ch.396b10 rkyen gtso bo gaï 'ze na / smras pa / 'di lta ste / dam pa'i chos kyi dbaï du byas pa'i g'zan gyi sgra daï / naï gi tshul b'zin yid la byed pa'o // (I)-A-II-4-b Ms.-, Sh.-, W.*60-28, P.3b8, D.3b2, N.4b5, Co.3b3, Ch.396b11 rkyen dman pa gaï 'ze na / smras pa / rkyen dman pa ni maï ste / 'di lta ste / àtmasampat, parasampat, ku÷alo dharmacchandah, pravrajyà, ÷ãlasaüvaraþ, indriyasaüvaraþ, bhojane màtraj¤atà, pårvaràtràpararàtraü, jàgarikànuyogaþ, saüprajànadvihàrità, pràvivekyaü, nivaraõavi÷uddhiþ, samàdhisaüni÷raya÷ ca // (#<øbh I 10>#) (I)-A-II-4-b-(1) Ms.2a1L, Sh.5-3, W.*60-33, P.4a2, D.3b4, N.4b6, Co.3b5, Ch.396b15 de la bdag gi 'byor pa gaï 'ze na / mir gyur pa daï / yul dbus su skyes pa daï /] indriyair avikalatà, àyatanagataþ prasàdaþ, aparivçttakarmàntatà // (I)-A-II-4-b-(1)-i Ms-2a1L, Sh.5-3, P.4a3, D.3b5, N.4b7, Co.3b6, Ch.396b17 tatra manuùyatvaü katamat / yathàpãhaikatyo manuùyàõàü sabhàgatàyàü pratyàjàto bhavati / puruùa÷ ca puruùendriyeõa samanvàgataþ strã÷ ca / idam ucyate manuùyatvam // (I)-A-II-4-b-(1)-ii Ms.2a1R, Sh.5-8, P.4a4, D.3b5, N.5a1, Co.3b6, Ch.396b19 àryàyatane pratyàjàtiþ katamà / yathàpãhaikatyo madhyeùu janapadeùu pratyàjàto bhavati, pårvavad yàvad yatra gatiþ satpuruùàõàm / iyam ucyate àryàyatane pratyàjàtiþ // (I)-A-II-4-b-(1)-iii Ms-2a2L, Sh.6-1, W.*60-33, P.4a5, D.3b6, N.5a2, Co.4a1, Ch.396b21 indriyair avikalatà katamà / yathàpãhaikatyo 'jaóo bhavaty aneóaka iti vistaraþ / aïgapratyaïgàvikalo và yadråpeõàïgapratyaïgàvaikalyena ÷rotràvaikalyàdikena bhavyaþ ku÷alapakùasamudàgamàya / idam ucyate indriyàvaikalyam // (|)-A-II-4-b-(1)-iv Ms.2a3L, Sh.6-6, P.4a7, D.3b7, N.5a3, Co.4a2, Ch.396b25 àyatanagataþ prasàdaþ katamaþ / yathàpãhaikatyena tathàgatapravedite dharmavinaye ÷raddhà pratilabdhà bhavati cetasaþ prasàdaþ / ayam ucyate àyatanagataþ prasàdaþ / tatràyatanaü tathàgatapravedito dharmavinayaþ sarveùàü laukikalokottaràõàü ÷ukladharmàõàm utpattaye / yà punar atra ÷raddhà tena pårvaïgamenàdhipatyena sa àyatanagataþ prasàdaþ / sarvakle÷amalakaluùyàpanayanat // (#<øbh I 12>#) (I)-A-II-4-b-(1)-v Ms.2a4L, Sh.6-13, W.*60-35, P.4b1, D.4a2, N.5a6, Co.4a5, Ch.396c2 aparivçttakarmàntatà katamà/ yena pa¤cànàm ànantaryàõàü karmaõàü, tadyathà màtçvadhàt pitçvadhàd arhadvadhàt saüghabhedàt tathàgatasyàntike duùñacittarudhirotpàdàd anyatamànyatamàd ànantaryaü karma dçùña eva dharme na kçtaü bhavati nàdhyàcaritam iyam ucyate 'parivçttakarmàntateti / imàni pa¤cànantaryàõi karmàõi kçtopacitàni dçùña eva dharme parivartyàbhavyo bhavati parinirvàõàyàryamàrgasyotpattaye / tasmàd etàni parivçttakarmàntatety ucyate // svayam evànena sa àtmabhàva ebhiþ pa¤cabhir aïgaiþ saüpàdito bhavati / tasmàd àtmasaüpad ity ucyate // (I)-A-II-4-b-(2) Ms.2a6L, Sh.7-1, W.*61-2, P.4b5, D.4a5, N.5b5, Co,4b1, Ch.396c9 parasampat katamà / tadyathà buddhànàm utpàdaþ, saddharmade÷anà, de÷itànàü dharmàõàm avasthànam, avasthitànàü ca dharmàõàm anupravartanam, parata÷ ca pratyanukampà // (I)-A-II-4-b-(2)-i Ms.2a6M, Sh.7-4, P.4b6, D.4a6, N.5b3, Co.4b2, Ch.396c11 tatra buddhànàm utpàdaþ katamaþ / yathàpãhaikatyaþ sarvasattveùu kalyàõahitàdhyà÷ayam utpàdya prabhåtair duùkarasahasrair mahatà ca puõyaj¤ànasambhàreõa [bskal pa graïs med pa gsum gyis tha maþi lus phyi ma]-àtmabhàvapratilambhe bodhimaõóe niùadya, pa¤ca nivaraõàni prahàya, caturùu smçtyupasthàneùu såpasthitacittaþ, saptatriü÷adbodhipakùyàn dharmàn bhàvayitvànuttaràü samyaksaübodhim abhisaübudhyate / ayam ucyate buddhànàm utpàdaþ / atãtànàgatapratyutpanneùv adhvasu evam eva [saïs rgyas bcom ldan 'das thams cad de kho na b'zin du 'byuï ba yin no //] (#<øbh I 14>#) (I)-A-II-4-b-(2)-ii Ms-2a8L, Sh.7-12, P.5a2, D.4b2, N.5b5, Co.4b5, Ch.396c18 saddharmade÷anà katamà / ta evaü buddhà bhagavanto loka utpadya tasyaiva ca ÷ràvakà lokànukampàm upàdàya catvàry àryasatyàny àrabhya duþkhasamudayanirodhamàrgàn dharmade÷anàü vartayanti, yad uta såtrageyavyàkaraõagàthodànanidànàvadànetivçttakajàtakavaipulyàdbhutadharmopade÷àn / iyam ucyate saddharmasya de÷anà / sadbhir ayaü dharmo niryàto de÷itaþ pra÷asto buddhai÷ ca buddha÷ravakai÷ ca / [de'i phyir dam pa'i chos te / de b÷ad pa gaï yin pa des ni dam pa'i chos ston pa 'zes bya'o //] (1)-A-II-4-b-(2)-iii Ms-2b1L, Sh.7-17, P.5a6, D.4b5, N.6a2, Co.5a1, Ch.396c27 de÷itànàü dharmàõàm avasthànaü katamat / de÷ite saddharme pravartite dharmacakre yàvac ca buddho bhagavàn jãvati tiùñhati ca parinirvçte ca buddhe bhagavati yàvatà kàlena pratipattir na hãyate saddharma÷ ca nàntardhãyate / idam ucyate saddharmasyàvasthànaü / [gnas pa de yaï don dam pa'i chos mïon sum du bya ba'i tshul gyis yin par rig par bya'o //] (I)-A-II-4-b-(2)-iv Ms.2b2L, Sh.8-5, P.5a8, D.4b7, N.6a4, Co.5a3, Ch.397a1 avasthitànàü dharmàõàm anupravartanaü katamat / yat ta evàdhigantàraþ saddharmasya saddharmasàkùàtkriyàyai bhavyàü pratibalatàü janànàü viditvà yathàdhigatàm evànulomikãm avavàdànu÷àsanãm anupravartayanti / idam ucyate 'vasthitànàü dharmàõàm anupravartanam // (I)-A-II-4-b-(2)-v Ms.2b2R, Sh.8-10, P.5b2, D.5a1, N.6a5, Co.5a3, Ch.397a4 parataþ pratyanukampà katamà / para ucyante dàyakadànapatayah te yàni tasyànulomikàni jãvitopakaraõàni taiþ pratyanukampante, yaduta (#<øbh I 16>#) cãvarapiõóapàta÷ayanàsanaglànapratyayabhaiùajyapariùkàrair, iyam ucyate parataþ pratyanukampà // (I)-A-II-4-b-(3) Ms.2b3M, Sh.8-15, W.*61-8, P.5b4, D.5a2, N.6a5, Co.5a6, Ch.397a7 ku÷alo dharmacchandaþ katamaþ / yathàpãhaikatyas tathàgatasya và tathàgata÷ràvakasya vàntikàd dharmaü ÷rutvà ÷raddhàü pratilabhate / sa tàü pratilabhya, idaü pratisaü÷ikùate / "saübàdho gçhàvàso rajasàm àvàsaþ / abhyavakà÷aü pravrajya yan nv ahaü sarvaü kaóatravargaü dhanadhànyahiraõyaü cotsçjya svàkhyàte dharmavinaye samyag evàgàràd anagàrikàü pravrajeyaü, pravrajitvà ca pratipattyà saüpàdayeyam" iti / ya eva samutpanna÷ chandaþ ku÷aleùu dharmeùu, ayam ucyate ku÷alo dharmacchandaþ // (I)-A-II-4-b-(4) Ms.2b5L, Sh.9-4, W.*66-10, P.5b8, D.5a5, N.6b2, Co.5b2, Ch.397a14 pravrajyà katamà / yà tam eva ku÷alaü dharmacchandam adhipatiü kçtvà j¤apticaturthena và karmaõopasaüpac chràmaõera÷ãlasamàdànaü và / iyam ucyate pravrajyà // (I)-A-II-4-b-(5) Ms.2b5M, Sh.9-8, W.*61-12, P.6a1, D.5a6, N.6b5, Co.5b3, Ch.397a16 ÷ãlasaüvaraþ katamaþ / sa tathà pravrajitaþ ÷ãlavàn viharati, pràtimokùasaüvarasaüvçtaþ, àcàragocarasaüpannaþ, aõumàtreùv avadyeùu bhayadar÷ã, samàdàya ÷ikùate ÷ikùàpadeùu / ayam ucyate ÷ãlasaüvaraþ // (I)-A-II-4-b-(6) Ms.2b6L, Sh.9-13, W.*61-20, P.6a3, D.5a7, N.6b5, Co.5b5, Ch.397a19 indriyasaüvaraþ katamaþ / sa tam eva ÷ãlasaüvaraü ni÷rityàrakùitasmçtir bhavati nipakasmçtiþ smçtyàrakùitamànasaþ samàvasthàvacàrakaþ / sa cakùuùà råpàõi dçùñvà na nimittagràhã bhavati, nànuvyaüjanagràhã, yato 'dhikaraõam asya pàpakà aku÷alà dharmà÷ cittam anusraveyuþ, teùàü saüvaràya (#<øbh I 18>#) pratipadyate, rakùati cakùurindriyam, cakùurindriyeõa saüvaram apadyate / sa ÷rotreõa ÷abdàn, ghràõena gandhàn, jihvayà rasàn, kàyena spraùñavyàni, manasà dharmàn vij¤àya na nimittagràhã bhavati nànuvyaüjanagràhã, yato 'dhikaraõam asya pàpakà aku÷alà dharmà÷ cittam anusraveyuþ, teùàü saüvaràya pratipadyate, rakùati mana-indriyaü, mana-indriyeõa saüvaram àpadyate / ayam ucyate indriyasaüvaraþ // (I)-A-II-4-b-(7) Ms.2b8M, Sh.10-4, W.*62-7, P.6a8, D.5b4, N.7a2, Co.6a2, Ch.397b1 bhojane màtraj¤atà katamà / sa tathà saüvçtendriyaþ pratisaükhyàyàhàram àharati, na darpàrthaü na madàrthaü na maõóanàrthaü na vibhåùaõàrthaü, yàvad evàsya kàyasya sthitaye yàpanàyai jighatsoparataye brahmacaryànugrahàya iti / pauràõàü ca vedanàü prahàsyàmi, navàü ca notpàdayiùyàmi / yàtrà ca me bhaviùyati balaü ca sukhaü cànavadyatà ca spar÷avihàratà ca / iyam ucyate bhojane màtraj¤atà // (I)-A-II-4-b-(8) Ms.3a1M, Sh.10-11, W.*62-10, P.6b3, D.5b6, N.7a4, Co.6a5, Ch.397b7 pårvaràtràpararàtraü jàgarikànuyogaþ katamaþ / sa tathà bhojane màtraj¤o divà caïkramaniùadyàbhyàm àvaraõãyebhyo dharmebhya÷ cittaü pari÷odhayati / sa ràtryàþ prathame yàme caïkramaniùadyàbhyàm àvaraõãyebhyo dharmebhya÷ cittaü pari÷odhya, tato vihàràn nirgamya bahir vihàrasya pàdau prakùàlya, dakùiõena pàr÷vena siüha÷ayyàü kalpayaty pàde pàdam àdhàya, àlokasaüj¤ã smçtaþ saüprajànann utthànasaüj¤àm eva manasikurvan, sa ràtryàþ pa÷cime yàme laghu laghv eva prativibudhya, (#<øbh I 20>#) caïkramaniùadyàbhyàm àvaraõãyebhyo dharmebhya÷ cittaü pari÷odhayati. iyam ucyate pårvaràtràpararàtraü jàgarikànuyuktatà // (I)-A-II-4-b-(9) Ms.3a3M, Sh.11-10, W.*62-34, P.6b7, D.6a3, N.7b1, Co.6b2, Ch.397b16 saüprajànadvihàrità katamà / sa tathà jàgarikànuyukto 'bhikramapratikrame saüprajànadvihàrã bhavati, àlokitavyavalokite saümi¤jitaprasàrite sàüghàñãcãvarapàtradhàraõe '÷itapãtakhàditasvàdite nidràklamavinodane gate sthite niùaõõe ÷ayite jàgçte bhàùite tåùõãübhàve saüprajànadvihàrã bhavati / iyam ucyate saüprajànadvihàrità // (I)-A-II-4-b-(10) Ms.3a4M, Sh.12-4, W.*63-9, P.7a2, D.6a5, N.7b3, Co.6b4, Ch.397b22 pràvivekyaü katamat / sa ebhir dharmaiþ parikarmabhåmiü ÷odhayitvà viviktàni ÷ayanàsanàny adhyàvasaty araõyàni vçkùamålàni ÷ånyàgàràõi parvatakandaragiriguhàpalàlapuüjàbhyavakà÷a÷ma÷ànavanaprasthàni pràntàni ÷ayanàsanàni / idam ucyate pràvivekyam // (I)-A-II-4-b-(11) Ms.3a5L, Sh.13-1, W.*63-11, P.7a4, D.6a7, N.7b5, Co.6b5, Ch.397b26 nivaraõavi÷uddhiþ katamà / so 'raõyagato và vçkùamålagato và ÷ånyàgàragato và pa¤cabhyo nivaraõebhya÷ cittaü vi÷odhayati, kàmacchandàd vyàpàdàt styànamiddhàd auddhatyakaukçtyàd vicikitsàyàþ / sa ebhyo nivaraõebhya÷ cittaü vi÷odhya vinivaraõam samàdhikalyatàyàm avasthàpayati / iyam ucyate nivaraõavi÷uddhiþ // (I)-A-II-4-b-(12)-(i),(ii),(iii),(iv) Ms.3a6L, Sh.14-1, W.*63-16, P.7a6, D.6b2, N.7b7, Co.6b7, Ch.397c2 samàdhisaüni÷rayaþ katamaþ / sa pa¤ca nivaraõàni prahàya cetasa upakle÷akaràõi saükle÷akaràõi / viviktaü kàmair viviktaü pàpakair aku÷alair dharmaiþ savitarkaü savicàraü vivekajaü prãtisukhaü prathamaü dhyànam upasaüpadya viaharati / (#<øbh I 22>#) sa vitarkavicàràõàü vyupa÷amàd adhyàtmasaüprasàdàc cetasa ekotãbhàvàd avitarkam avicàraü samàdhijaü prãtisukhaü dvitãyaü dhyànam upasaüpadya viharati / sa prãter viràgàd upekùako viharati smçtaþ saüprajànan sukhaü ca kàyena pratisaüvedayate yat tad àryà àcakùate "upekùakaþ smçtimàn sukhavihàrãti tçtãyaü dhyànam upasaüpadya viharati / sa sukhasya ca prahàõàd duþkhasya ca prahàõàt pårvam eva ca saumanasyadaurmanasyayor astaügamàd aduþkhàsukham upekùàsmçtipari÷uddhaü caturthaü dhyànam upasaüpadya viharati / ayam ucyate samàdhisaüni÷rayaþ // (I)-A-II' Ms.3a8R, Sh.15-10, W.'63-21, P.7b4, D.6b6, N.8a5, Co.7a6, Ch.397c11 so 'nayànupårvyà-uttarottaràn vi÷iùñàn vi÷iùñataràn vi÷iùñatamàn pratyayàn àtmasampatpårvàn samàdhisaüni÷rayaparyavasànàn samudànayati / evaü pari÷uddhe citte paryavadàte anaügaõe vigatopakle÷e çjubhåte karmaõye sthite àniüjyapràpte, sacet catvàry àryasatyàny àrabhya teùàü parij¤àyai prahàõàya sàkùàtkriyàyai bhàvanàyai parato ghoùam avavàdànu÷àsanãü labhate, evam asau bhavyo bhavati pratibala÷ ca yogavihitasya manaskàrasyotpàdanàya tatpårvikàyà÷ ca samyagdçùñeþ, yayà catvàry àryasatyàny abhisamàgacchati, vimukti¤ ca paripårayati, nirupadhi÷eùe ca nirvàõadhàtau parinirvàti / tatra yà samyagdar÷anam upàdàya vimuktiparipåriþ nirupadhi÷eùaparinirvàõaü càyaü gotrasamudàgamo veditavyaþ / tatràtmasaüpadam upàdàya yàvat samàdhisaüni÷rayo 'yaü hãnaþ samudàgamapratyayo veditavyaþ / tatra ya÷ catuþsatyade÷anàvavàdàdhipateyaþ parato ghoùo ya÷ ca yoni÷o manaskàraþ, ayaü pradhànaþ samudàgamapratyayo veditavyaþ / idam ucyate gotravyavasthànam // (#<øbh I 24>#) (I)-A-III Ms.3b3R, Sh.16-7, W.*63-36, P.8a4, D.7a5, N.8b4, Co.7b5, Ch.397c25 gotrasthasya pudgalasya katamàni liïgàni / àha / yàny aparinirvàõadharmakasya liïgàni tadviparyayeõa gotrasthasya pudgalasya liïgàni veditavyàni // (I)-A-III' Ms.3b4M, Sh.16-11, P.8a5, D.7a6, N.8b5, Co.7b6, Ch.397c27 kàni punar aparinirvàõadharmakaliïgàni yaiþ samanvàgato 'parinirvàõadharmakaþ pudgalaþ "aparinirvàõadharmako 'yam" iti vij¤eyaþ / àha / bahåny aparinirvàõadharmakaliïgàni prade÷amàtraü tu nirdekùyàmi // (I)-A-IIl-a Ms.3b5L, Sh.16-15, P.8a7, D.7a7, N.8b6, Co.7b7, Ch.398a1 ihàparinirvàõadharmakasya pudgalasyàdita evàlayatçùõà sarveõa sarvaü sarvathà ca sarvabudhdhair à÷rayasaüniviùñà aprahàõadharmiõã bhavaty anutpãóyà dåràgatà pragàóhasaüniviùñà / idaü prathamam agotrasthasya pudgalasya liïgam // (I)-A-IIl-b Ms.3b6L, Sh.16-19, P.8b1, D.7b2, N.9a1, Co.8a2, Ch.398a6 punar aparam agotrasthaþ pudgalaþ / anekaparyàyeõa saüsàradoùàn vicitràn prabhåtàü÷ ca ÷rutvà, nirvàõaguõàü÷ cànekaparyàyeõa vicitràn prabhåtàü÷ ca ÷rutvà, parãttam api prapa¤ce saüsàre doùadar÷anam àdãnavadar÷anaü saüvegamàtrakaü notpàditavàn atãtam adhvànam upàdàya, notpàdayiùyaty anàgatam adhvànam upàdàya, notpàdayati vartamànam adhvànam upàdàya, parãttakalàmàtrakam avaramàtrakaü nirvàõe tçùõàkùaye viràge nirodhe guõadar÷anam anu÷aüsadar÷anaü prasàdamàtrakam atãtànàgatapratyutpannam adhvànam upàdàya notpàditavàn notpàdayiùyati notpàdayati / idaü dvitãyam agotrasthaü liïgam // (#<øbh I 26>#) (I)-A-IIl-c Ms.3b7R, Sh.17-9, P.8b4, D.7b5, N.9a4, Co.8a6, Ch.398a17 punar aparam agotrasthaþ pudgalaþ / àdita evàdhimàtreõàhrikyànapatràpyeõa samanvàgato bhavati / yenàyam aghçõacitta÷ càsaükucitacitta÷ ca prahçùñacitta÷ ca sarvaü pàpam adhyàcarati / na ca kadàcit tan nidànaü vipratisàrã bhavati / [g'zi des tshe 'di'i zaï ziï daï bcas pa'i bdag ¤id ¤ams pa kho na tsam du mthoï bar zad de /] idaü tçtãyam agotrasthaü liïgam // (I)-A-IIl-d Ms.4a1L, Sh.17-14, P.8b7, D.7b6, N.9a5, Co.8b1, Ch.398a23 punar aparam agotrasthaþ pudgalaþ / sarvàkàraparipårõe sphuñe yukte citre gamake duþkhaü vàrabhya samudayaü và nirodhaü và màrgaü và saddharme de÷yamàne na labhate cetasa àvarjanamàtrakam adhimuktimàtrakaü ca / [spu ziï 'zes byed pa'am / mchi ma bkrug ces byed pa thob par gyur pa lta ci smos te /] atãtànàgatapratyutpannam adhvànam upàdàya / idaü caturtham agotrasthaü liïgam // (I)-A-IIl-e Ms.4a2M, Sh.18-7, P.9a2, D.8a1, N.9b1, Co.8b3, Ch.398b1 punar aparam agotrasthaþ pudgalaþ / sacet kadàcit karhicit svàkhyàte dharmavinaye pravrajati, sa ràjàbhinirõãto và, coràbhinirõãto và, çõàrto và bhayàrto vàjãvikàbhayabhãto và, nàtmadamàya, nàtma÷amàya, nàtmaparinirvàõàya, (#<øbh I 28>#) na ÷ràmaõyàya, na bràhmaõyàya, tathà pravarjito 'pi sàrdhaü gçhasthapravarjitaiþ sthitaþ, praõidhàya brahmacaryaü carati, "devo và syàü devànyataro ve"ti, ÷ikùàü và pratyàkhyàya prahàõàya varttate / duþ÷ãlo và bhavaty antaþpåtir avasrutaþ ka÷aübakajàtaþ ÷aükhasvarasamàcàraþ, a÷ramaõaþ ÷ramaõapratij¤aþ, abrahmacàrã brahmacàripratij¤aþ. atãtànàgatapratyutpanneùv adhvasv agotrasthasya pudgalasyaivam eva pravrajyà veditavyà / na cà÷ikùàkàmasya pudgalasya pravrajyopasaüpadbhikùubhàvaþ / tad anena paryàyeõànenàbhisandhinàrthato [rab tu byuï ba ma yin gyi rab tu byuï ba'i rtags daï cha lugs 'dzin pa tsam gyis rab tu byuï ba] iti saükhyàü gacchati / idaü pa¤camam agotrasthasya pudgalasya liïgam // (I)-A-IIl-f Ms.4a4M, Sh.18-17, P.9b2, D.8a7, N.9b7, Co.9a3, Ch.398b18 punar aparam agotrasthaþ pudgalaþ / yat kiücit ku÷alaü karma karoti kàyena vàcà manasà và, tat sarvaü bhavàbhipràyo và vi÷iùñam àyatipunarbhavam abhipràrthayamànaþ, bhogàbhipràyo và vi÷iùñaü bhogam abhipràrthayamàno karoti / idaü saùñham agotrasthasya pudgalasya liïgam // evaübhàgãyàni càsya bahåni liïgàni saüvidyante yaiþ samanvàgato 'parinirvàõadharmako 'parinirvàõadharmaka iti saükhyàü gacchati // (I)-A-IV Ms.4a5M, Sh. 19-7, W.*64-6, P.9b5, D.8b3, N. 10a2, Co.9a5, Ch.398b25 tatra katame gotrasthàþ pudgalàþ / àha / asti gotrasthaþ pudgalaþ / gotra eva sthito nàvatãrõo na niùkràntaþ, gotrastho 'vatãrõo na niùkràntaþ, gotrastho 'vatãrõo niùkràntaþ, mçdvindriyaþ, madhyendriyaþ, tãkùõendriyaþ, ràgacaritaþ, (#<øbh I 30>#) dveùacaritaþ, mohacaritaþ, akùaõyopapannaþ, kùaõyopapannaþ, pramattaþ, apramattaþ, mithyàpratipannaþ, amithyàpratipannaþ àvçtaþ, anàvçtaþ, dåre, antike, paripakva÷ càparipakva÷ ca, vi÷uddha÷ càvi÷uddha÷ ca // (I)-A-IV-a Ms.(4a7L), Sh.19-15, P.10a1, D.8b6, N.10a6, Co.9b2, Ch.398c4 tatra katamo gotrasthaþ pudgalo gotra eva sthito nàvatãrõo na niùkràntaþ / yathàpãhaikatyaþ pudgalo lokottaradharmabãjaiþ samanvàgato bhavati / na ca punar adyàpi labhate satpuruùasaüsevàü vàgamya saddharma÷ravaõaü và tathàgatapravedite dharmavinaye ÷raddhàü, na ÷ãlaü samàdadàti, na ÷rutam udgçhõàti, na tyàgaü bçühayati, na dçùñim çjåkaroti / ayaü gotra eva sthito nàvatãrõo na niùkràntaþ // (I)-A-IV-b Ms.(4b1L), Sh.19-22, P.10a4, D.9a1, N.10b1, Co.9b4, Ch.398c11 katamo gotrastho 'vatãrõo na niùkràntaþ / [sïar b÷ad pa'i nag po'i phyogs las] viparyayeõa ÷uklapakùeõa gotrastha÷ càvatãrõa÷ ca veditavyaþ / ayaü tu vi÷eùo no tu làbhã bhavaty àryamàrgasya tatphalasya ca kle÷avisaüyogasya // (I)-A-IV-c Ms.4b1M, Sh.20-4, P.10a6, D.9a2, N.10b2, Co.9b5, Ch.398c15 katamo gotrastha÷ càvatãrõa÷ ca niùkrànta÷ ca / etad evoktvàyaü vi÷eùo làbhã bhavaty àryamàrgasya tatphalasya ca kle÷avisaüyogasya // (I)-A-IV-d Ms.(4b2L), Sh.20-7, P.10a7, D.9a3, N.10b3, Co.9b6, Ch.398c17 tatra mçdvindriyaþ pudgalaþ katamaþ / yasya pudgalasya j¤eye vastuny (#<øbh I 32>#) àlambane 'tyarthaü dhandhavàhãnãndriyaõi bhavanti mandavahãni và ÷rutamayena và cintàmayena và bhàvanàmayena và manasikàreõa saüprayuktàni, yaduta ÷raddhà vãryaü smçtiþ samàdhiþ praj¤à và na samarthàni na pratibalàni dharmasya và prativedhàyàrthasya và÷u ca prativedhàya tattvasya / ayam ucyate mçdvindriyaþ pudgalaþ // (I)-A-IV-e Ms.4b3L, Sh.20-15, P.10b1, D.9a5, N.10b5, Co.10a1, Ch.398c23 tatra madhyendriyaþ katamaþ / yasya nàtyarthaü j¤eye vastuny àlambane dhandavàhãnãndriyàõãti sarvaü pårvavad vistareõa vaktavyam / ayam ucyate madhyendriyaþ pudgalaþ // (I)-A-IV-f Ms.4b3M, Sh.20-18, P.10b3, D.9a5, N.10b6, Co.10a2, Ch.398c26 tãkùõendriyaþ pudgalaþ katamaþ / yasya pudgalasya j¤eye vastuny àlambane 'dhandhavàhãnãndriyàõi bhavanty amandavàhãni, ÷rutamayena và cintàmayena và bhàvanàmayena và manasikàreõa saüprayuktàni, yaduta ÷raddhà viryaü smçtiþ samàdhiþ praj¤à và ÷aktàni bhavanti dharmasya prativedhàyàrthasya và÷u ca prativedhàya tattvasya / ayam ucyate tãkùõendriyaþ pudgalaþ // (I)-A-IV-g Ms.4b4M, Sh.21-6, P.10b5, D.9a7, N.11a1, Co.10a4, Ch.399a3 ràgacaritaþ pudgalaþ katamaþ / yo raüjanãya àlambane tãvraràga÷ ca bhavaty àyataràga÷ ca / ayam ucyate ràgacaritaþ pudgalaþ // (I)-A-IV-h Ms.4b5L, Sh.21-6, P.10b7, D.9b1, N.11a2, Co.10a5, Ch.399a3 dveùacaritaþ pudgalaþ katamaþ / yaþ dåùaõãye pratighasthànãya àlambane (#<øbh I 34>#) tãvradveùa÷ ca bhavaty àyatadveùa÷ ca / ayam ucyate dveùacaritaþ pudgalaþ // (I)-A-IV-i Ms.4b5M, Sh.21-12, P.10b7, D.9b2, N.11a2, Co.10a6, Ch.399a8 mohacaritaþ pudgalaþ katamaþ / yo j¤eye vastuni tãvramoha÷ ca bhavaty àyatamoha÷ ca / ayam ucyate mohacaritaþ pudgalaþ // (I)-A-IV-j,k,l,m,n,o,p,q Ms.4b5R, Sh.21-15, P.10b8, D.9b3, N.11a2, Co.10a7, Ch.399a11 akùaõyopapannapramattamithyàpratipannàvçtàþ pårvavad veditavyàþ / tadviparyayeõa kùaõyopapannàpramattàmithyàpratipannànàvçtà veditavyàþ // (I)-A-IV-r-(1),-(2) Ms.4b6M, Sh.21-18, P.11a2, D.9b4, N.11a3, Co.10b1, Ch.399a14 dåre pudgalaþ katamaþ / asti pudgalaþ kàladåratayà nirvàõasya dåre, asti prayogadåratayà / tatra katamaþ kàladåratayà dåre / anekair jàti÷atair anekair jàtisahasrair anekair jàti÷atasahasrais tataþ pa÷càd bhavyo [gdod rkyen r¤ed nas yoïs su mya ïan las 'da' ba'i skal pa yod par 'gyur ro /] katamaþ prayogadåratayà dåre / pudgalo gotra eva kevale sthito bhavati nàvatãrõaþ, sa bhavyo bhavaty à÷u pratyayalàbhàya parinirvàõàya / sa nirvàõàyànàrabdhaprayogatvàt prayogadåratayà dåre na kàladåratayà / ayam ucyate dåre pudgalaþ // (1)-A-IV-s-(1),-(2) Ms.4b7R, Sh.22-7, P.11a7, D.9b7, N.11b1, Co.10b4, Ch.399a25 àsanne pudgalaþ katamaþ / gaï zag dus thag ¤e bas mya ïan las 'da' ba (#<øbh I 36>#) thag ¤e ba yaï yod do // sbyor ba thag ¤e bas mya ïan las 'da' ba thag ¤e ba yaï yod do // de la dus thag ¤e bas mya ïan las 'da' ba thag ¤e ba gaï 'ze na / lus daï gnas kyi dïos po tha ma la gnas ÷iï de lus de ¤id kyis yoïs su mya ïan las 'da' bar byed pa daï / skad cig de la bar chad med par ¤on moïs pa spoï pa mïon sum du byed pa gaï yin pa ste / de ni dus thag ¤e bas mya ïan las 'da' ba thag ¤e ba yin no // sbyor ba thag ¤e bas mya ïan las 'da' ba thag ¤e ba gaï 'ze na / de ni rigs la gnas ÷iï 'zugs pa gaï yin pa ste / de dag gcig tu bsdus pa ni gaï zag thag ¤e ba 'zes bya'o // (I)-A-IV-t Ms.-, Sh.-, P.11b2, D.10a3, N.11b4, Co.10b7, Ch.399b5 aparipakvaþ pudgalaþ katamaþ / gaï zag gaï la gnas nas yoïs su mya ïan las 'da' ba daï yaï dag pa ¤id du ïes pa la 'jug par 'gyur ba'i tha ma'i lus phyi ma ma thob pa gaï yin pa ste / ayam ucyate 'paripakvaþ pudgalaþ // (I)-A-IV-u Ms.-, Sh.-, P.11b3, D.10a4, N.11b5, Co.11a1, Ch.399b8 paripakvaþ pudgalaþ katamaþ / gaï zag gaï la gnas nas yoïs su mya ïan las 'da' ba daï yaï dag pa ¤id du ïes pa la 'jug par 'gyur ba'i tha ma'i lus phyi ma thob pa gaï yin pa ste / ayam ucyate paripakvaþ pudgalaþ // (I)-A-IV-v Ms.-,Sh.-,P.11b4, D.10a4, N.11b6, Co.11a2, Ch.399b11 avi÷uddhaþ pudgalaþ katamaþ / gaï zag 'phags pa'i lam ma bskyed ciï, de'i 'bras bu ¤on moïs pa daï bral ba mïon sum du ma byas pa gaï yin pa ste / ayam ucyate 'vi÷uddhaþ pudgalaþ // (I)-A-IV-w Ms.-,Sh.-,P.11b5, D.10a5, N.11b6, Co.11a3, Ch.399b13 ë vi÷uddhaþ pudgalaþ katamaþ / de las bzlog pa yin par rig par bya'o // de dag ni rigs la gnas pa'i gaï zag rnams ÷es bya ste / 'di lta ste / ma 'zugs pa rnams g'zug par bya ba daï / yoïs su ma smin par rnams yoïs su smin par (#<øbh I 38>#) bya ba daï / rnam par ma dag pa rnams rnam par dag par bya ba gaï dag gi don du saïs rgyas bcom ldan 'das rnams 'jig rten du byuï 'ziï / chos kyi 'khor lo dag bskor bar mdzad pa daï / bslab pa'i g'zi rnams 'cha' bar mdzad pa dag yin no // (bar gyi sdom ni / raï b'zin daï ni de rnams g'zag // rtags rnams daï ni gaï zag dag // de dag thams cad mdor bsdus te // rigs kyi sar ni ÷es par bya //) ¤an thos kyi sa las rigs kyi sa rdzogs so // // (#<øbh I 40>#) (I)-B Ms.-, Sh.-, W.*65-1, P.12a1, D.10b1, N.12a2, Co.11a6, Ch.399b19 [de la 'jug pa'i sa gaï 'ze na / smras pa / ya÷ càyam avatàrasya svabhàvo yac ca vyavasthànaü yàni cemàny avatãrõànàü liïgàni ye ceme 'vatãrõàþ pudgalàs tat sarvam abhisaükùipyàvatàrabhåmir ity ucyate // (I)-B-I Ms.-, Sh.-, P.12a2, D.10b2, N.12a3, Co.11a7, Ch.399b27 de la 'jug pa'i raï b'zin gaï 'ze na / 'di la rigs la gnas pa'i gaï zag mya ïan las 'da' ba'i sa bon gyi chos daï ldan pa de ni / gaï gi tshe saïs rgyas 'byuï ba yod ciï yul dbus kyi mi rkun ma ma yin pa dag daï kla klo ma yin pa rnams su rgyas par sïa ma b'zin du skyes par gyur na / daï po kho nar saïs rgyas rnams daï saïs rgyas kyi ¤an thos rnams la blta ba daï druï du 'gro ba daï bs¤en bkur bya ba r¤ed par 'gyur 'ziï / de dag las chos thos nas daï por dad pa thob pa daï tshul khrims yaï dag par len pa daï thos pa 'dzin pa daï gtoï ba spel ba daï lta ba sbyoï bar byed do // de'i 'og tu chos yaï dag par blaïs pa'i rgyu de daï rkyen des / lus 'zig ciï tshe de yaï dag par 'das nas kyaï / rnam par smin pa'i skye mched drug gis zin pa'i dbaï po khyad par du 'phags pa dag 'thob par 'gyur 'ziï / de'i de dag kyaï dad pa ÷in tu mchog rnams daï ÷in tu gtso bo dag skye ba'i rten du 'gyur ba daï / tshul khrims yaï dag par blaïs pa daï thos pa gzuï ba daï gtoï ba spel ba daï lta ba sbyaïs pa ÷in tu mchog daï gtso bo daï dam par gyur pa dag gi rten du gyur par yaï 'gyur ro // dad pa la sogs pa'i chos ÷in tu mchog daï gtso bo daï dam par gyur pa gaï dag yin pa de dag kyaï yaï rnam par smin pa g'zan gyi rten du 'gyur 'ziï / rnam par smin pa de yaï 'jig rten las 'das pa'i chos daï rjes su mthun pa'i dge ba g'zan dag gi rten du 'gyur te / de ltar gcig gi rgyu daï rten du gcig gyur pa'i sbyin pa'i stobs bskyed pas / goï nas goï du gaï la gnas na / yoïs su mya ïan las 'da' ba daï yaï dag pa ¤id du ïes pa la 'jug par 'gyur ba'i tha ma'i lus phyi ma thob pa'i bar gyi skye ba khyad par can du 'gro ba gaï yin pa de ni 'jug pa 'zes bya'o // de ci'i phyir 'ze na / de de'i tshe na / mya ïan las 'da' ba thob par bya ba daï (#<øbh I 42>#) mya ïan las 'da' ba 'gro bar bya ba daï rim gyis 'gro bar bya ba daï ÷in tu mthar thug par bya ba'i phyir lam gaï yin pa daï lam sraï gaï yin pa daï sgrub pa gaï yin pa der 'zugs pa daï yaï dag par 'zugs pa daï rab tu 'zugs pa yin pas na / de'i phyir 'zugs pa 'zes bya ste / de ni 'jug pa'i raï b'zin 'zes bya'o // (I)-B-II Ms.-, Sh.-, P.12b5, D.11a3, N.12b5, Co.12a2 Ch.399c17 'jug pa'i rnam par g'zag pa gaï 'ze na / rigs yod pa daï / 'jug pa yod pa daï / yoïs su smin par byed pa ¤id yod pa daï / yoïs su smin pa yod pa ste / 'zugs pa kho na yin la yoïs su smin par byed pa ¤id kyaï ma yin yoïs su smin pa yaï ma yin pa yaï yod do / 'zugs pa yaï yin yoïs su smin par byed pa ¤id kyaï yin la yoïs su smin pa ma yin pa yaï yod do / 'zugs pa yaï yin yoïs su smin pa yaï yin la yoïs su smin par byed pa ¤id ma yin pa yaï yod do / 'zugs pa yaï ma yin yoïs su smin par byed pa ¤id kyaï ma yin yoïs su smin pa yaï ma yin pa yaï yod do // (I)-B-II-1 Ms.-, Sh.-, P.12b8, D.11a5, N.12b7, Co.12a4, Ch.399c21 de la rigs gaï 'ze na / smras pa / sïa ma b'zin no // (I)-B-II-2 Ms.-, Sh.-, P.13a1, D.11a5, N.12b7, Co.12a5, Ch.399c22 de la 'zugs pa gaï 'ze na / rigs la gnas pa'i gaï zag gis sïon de b'zin g÷egs pas gsuïs pa'i chos 'dul ba la dad pa ma thob pa las / daï por thob par gyur ciï tshul khrims yaï dag par len pa daï thos pa 'dzin pa daï gtoï ba spel ba daï lta ba sbyoï bar byed pa gaï yin pa ste / de ni 'zugs pa 'zes bya'o // (I)-B-II-3 Ms.-, Sh.-, P.13a2, D.11a6, N.13a1, Co.12a6, Ch.399c24 yoïs su smin par byed pa ¤id gaï 'ze na / de ltar 'zugs pa'i gaï zag de ¤id gaï la gnas na / yoïs su mya ïan las 'da' ba daï yaï dag pa ¤id du ïes pa la 'jug par 'gyur ba'i tha ma'i lus phyi ma thob pa ma gtogs pa / 'zugs pa'i goï yan chad nas skye ba goï nas goï ma dag tu dbaï po ÷in tu mchog daï gtso bo daï dam pa daï ÷in tu khyad par du 'phags pa dag yaï dag par sgrub par (#<øbh I 44>#) byed pa gaï yin pa ste / de ni yoïs su smin par byed pa ¤id ces bya'o // (I)-B-II-4 Ms.-, Sh.-, P.1335, D. 11 b 1, N. 13a3, Co.12b1, Ch.399c29 de la yoïs su smin pa gaï 'ze na / des gaï la gnas na / yoïs su mya ïan las 'da' ba daï yaï dag pa ¤id du ïes pa la 'jug par 'gyur ba'i tha ma'i lus phyi ma thob par gyur pa gaï yin pa ste / de ni yoïs su smin pa 'zes bya'o // (I)-B-II-5 Ms.-, Sh.-, P.13a6, D.11b2, N.13a4, Co.12b2, Ch.400a3 de la 'zugs pa kho na yin la yoïs su smin par byed pa ¤id kyaï ma yin yoïs su smin pa yaï ma yin pa gaï 'ze na / de b'zin g÷egs pas gsuïs pa'i chos 'dul ba la daï por dad pa daï lta ba sbyoï bar byed pa'i bar ni thob par gyur la / de'i goï du ni skye ba gcig tsam yaï mïon par bsgrub par mi byed pa gaï yin pa ste / de ni 'zugs pa kho na yin la yoïs su smin par byed pa ¤id kyaï ma yin yoïs su smin pa yaï nia yin pa 'zes bya'o // (I)-B-II-6 Ms.-, Sh.-, P.13a8, D.11b3, N.13a6, Co.12b4, Ch.400a6 de la 'zugs pa yaï yin yoïs su smin par byed pa ¤id kyaï yin la yoïs su smin pa ma yin pa gaï 'ze na / de b'zin g÷egs pas gsuïs pa'i chos 'dul ba la daï por dad pa daï lta ba sbyoï bar byed pa'i bar yaï thob par gyur la / de'i goï du skye ba gcig gam g¤is sam rab tu maï po dag kyaï mïon par sgrub par byed mod kyi / gaï la gnas na / yoïs su mya ïan las 'da' ba daï yaï dag pa ¤id du ïes pa la 'jug par 'gyur ba'i tha ma'i lus phyi ma ma thob pa gaï yin pa ste / de ni 'zugs pa yaï yin yoïs su smin par byed pa ¤id kyaï yin la yoïs su smin pa ma yin pa 'zes bya'o // (I)-B-II-7 Ms.-, Sh.-, P.13b4, D.11b6, N.13b1, Co.12b7, Ch.400a12 de la 'zugs pa yaï yin yoïs su smin pa yaï yin la yoïs su smin par byed pa ¤id ma yin pa gaï 'ze na / 'di lta ste / de ltar 'zugs pa'i gaï zag de ¤id kyis (#<øbh I 46>#) gaï la gnas na / yoïs su mya ïan las 'da' ba daï yaï dag pa ¤id du ïes pa la 'jug par 'gyur ba'i tha ma'i lus kyi phyi ma thob ciï r¤ed par gyur pa gaï yin pa ste / de ni 'zugs pa yaï yin / yoïs su smin pa yaï yin la / yoïs su smin par byed pa ¤id ma yin pa 'zes bya'o // (I)-B-II-8 Ms.6a1L, Sh.-, P.13b6, D.11b7, N.13b3, Co.13a1, Ch.400a19 tatra katamo nàvatãrõo na paripacyamàno na paripakvaþ. ['di lta ste / yoïs su mya ïan las 'da' ba'i chos can gyi gaï zag rigs kho na la gnas la] nàvatãrõaþ, ayam ucyate naivàvatãrõaþ pudgalo na paripacyamàno na paripakvaþ / api tu bhavya eva so 'vatàràya paripàkàya / asti punaþ pudgalo yo 'bhavya evàvatàràya paripàkàya và, tad yathà gotravirahito 'parinirvàõadharmako yaþ pudgalaþ, ayam atyantàd evàbhavyo 'vatàràya paripàkàya và, kiü punaþ parinirvàõàya bhavyo bhaviùyati // (I)-B-II-9 Ms.6a2L/13b7M, Sh.25-3, W.* 65-6, P.14a3, D.12a4, N.13b7, Co.13a5, Ch.400a23 tatra sarveùàm eva pudgalànàü ùaóbhiþ sthànaiþ saügraho bhavati / katamaiþ) ùaóbhiþ / bhavyo mçduku÷alamålasamanvàgato madhyaku÷alamålasamanvàgato 'dhimàtraku÷alamålasamanvàgato niùñhàpràyogiko niùñhàgata÷ ca // (I)-B-II-9-a Ms.13b7R, Sh.25-7, P.14a4, D.12a5, N.14a1, Co.13a6, Ch.400a28 tatra katamo bhavya eva pudgalaþ / yo gotrastho na càdyàpi tatprathamatas tathàgatapravedite dharmavinaye ÷raddhàü pratilabhate (#<øbh I 48>#) yàvad dçùñiü çjåkaroti / ayam ucyate bhavya eva pudgalaþ // (I)-B-II-9-b Ms.14a1L, Sh.25-4, P.14a6, D.12a6, N.14a2, Co.13a7, Ch.400b2 tatra katamo mçduku÷alamålasamanvàgataþ / yo gotrasthas tena tathàgatapravedite dharmavinaye tatprathamataþ ÷raddhà pratilabdhà bhavati yàvad drstir çjåkçtà / ayam ucyate mçduku÷alamålasamanvàgataþ pudgalaþ // (I)-B-II-9-c Ms.14a1R, Sh.26-1, P.14a7, D.12a7, N.14a3, Co.13b1, Ch.400b6 tatra katamo madhyaku÷alamålasamanvàgataþ / yo gotrasthaþ pudgalas tatprathamatas tathàgatapravedite dharmavinaye ÷raddhàü pratilabhya yàvad dçùñim çjuü kçtvà, tataþ pareõaikaü và dve và saübahulàni và janmàny abhinirvartayati vi÷eùàya paraiti / no caramam àtmabhàvaü pratilabhate, yatra sthitaþ parinirvàti samyaktvaü ca nyàmam avakràmati / ayam ucyate madhyaku÷alamålasamanvàgatahpudgalaþ // (I)-B-II-9-d Ms.14a2L, Sh.26-6, P.14b2, D.12b3, N.14a6, Co.13b3, Ch.400b12 tatra katamo 'dhimàtraku÷alamålasamanvàgataþ pudgalaþ / yaþ pudgalo vi÷eùàya paraiti sa caramam àtmabhàvaü pratilabhate / yatra sthitaþ parinirvàti samyaktvaü ca nyàmam avakràmati / ayam ucyate 'dhimàtraku÷alamålasamanvàgataþ pudgalaþ // (#<øbh I 50>#) (I)-B-II-9-e Ms.14a3L, Sh.26-9, P.14b3, D.12b3, N.14a7, Co.13b5, Ch.400b16 tatra katamo niùñhàpràyogikaþ pudgalaþ / yaþ pudgala÷ caramam àtmabhàvaü pratilabhyàsravakùayàya samyagavavàdànu÷àsanãü saddharma÷ravaõaü và pratilabhya samyag eva prayujyate, na càdyàpi sarveõa sarvaü sarvathà pratipadyata àsravakùayam anupràpnoti, na niùñhàü gacchati / ayam ucyate niùñhàpràyogikaþ pudgalaþ // (I)-B-II-9-f Ms.14a4L, Sh.26-15, P.14b6, D.12b5, N.14b2, Co.13b7, Ch.400b20 tatra niùñhàgataþ pudgalaþ katamaþ / yaþ samyagavoditaþ samyaganu÷iùño yadutàsravakùayàya, tathà tathà pratipadyate / yat sarveõa sarvaü sarvathàsravakùayam anupràpnoti, kçtakçtyo bhavati parama÷ãtãbhàvapràptaþ / ayam ucyate niùñhàgataþ pudgalaþ // (I)-B-II-9' Ms.14a5L, Sh.26-20, W.*65-14, P.14b8, D.12b6, N.14b6, Co.14a2, Ch.400b25 tatra bhavyajàtãyaþ pudgalo gotraü ni÷ritya gotraü pratiùñhàya mçdåni ku÷alamålàni pratilabhate, avatãrõa÷ ca bhavati / so 'vatãrõo mçdåni ku÷alamålàni ni÷ritya pratiùñhàya madhyàni ku÷alamålàni pratilabhate, tai÷ càtmànaü paripàcayati / sa tathà paripacyamàno madhyàni ku÷alamålàni ni÷ritya pratiùñhàyàdhimàtràõi ku÷alamålàni pratilabhate, paripakva÷ ca bhavati / so 'dhimàtraku÷alamålahetusamudàgatenàtmabhàvapratilambhena yadà saübhàra¤ ca samudànayati, cittaikàgratठca spç÷ati, samyaktva¤ ca nyàmam avakràmati, srotaàpattiphalaü và sakçdàgàmiphalaü vànàgàmiphalaü và sàkùàtkaroti / no tv agraphalam arhattvam sàkùàtkaroti / tadà niùñhàpràyogika ity ucyate / yadà tu sarvakle÷aprahàõam arhattvam sàkùàtkaroti, tadà niùñhàgato bhavati / saiùàdimadhyaparyavasànà sarva÷ràvakacaryà ùaóbhiþ pudgalavyavasthànaiþ saüdar÷ità bhavati / tatra gotreõàdiþ ÷ràvakacaryàyàþ (#<øbh I 52>#) saüdar÷itaþ / niùñhayà paryavasànam / tadanyena madhyaü saüdar÷itam // (I)-B-II-10 Ms.14a8L, Sh.27-2, P.15a7, D.13a4, N.15a2, Co.14a7, Ch.400c12 tatràvatãrõànàü pudgalànàü kiü parimàõaniyatas tulya÷ ca sarveùàü kàlo bhavati parinirvàõàya, àhosvid aparimàõaniyato 'tulyani÷cayaþ sarveùàü kàlo bhavati parinirvàõàya / àha / naiùàü parimàõaniyataþ kàlo nàpi ca tulyaþ sarveùàü parinirvàõàya / api tu yathàyogam eùàü yathàpratyayalàbhaü parinirvàõaü veditavyam / keùàücic cireõa, keùàücin nàticireõa, keùàücit punaþ kùipram eva parinirvàõaü bhavati / api tu yo gotrasthaþ pudgalaþ sarvaþ kùipraü parinirvàti, so 'va÷yaü trãõi janmàny abhinirvartayati / ekasminn avatarati, ekasmin paripacyate, ekasmin janmani paripakvo bhavati, tatraiva ca parinirvàti / no cet parinirvàti so 'va÷yaü ÷aikùaþ kàlaü karoti / para¤ ca saptabhavàn abhinirvartayati / idam ucyate 'vatàravyavasthànam // (I)-B-III-1 Ms.14b2R, Sh.28-14, W.*66-8, P.15b5, D.13b2, N.15a7, Co.14b5, Ch.400c24 avatãrõasya pudgalasya katamàni liïgàni / iha gotrasthaþ pudgalo 'vatãrõamàtra eva yadà janmàntaraparivartenàpi smçtisaüpramoùaü pratilabhate / sva÷àstari dharmavinaye và sati, saüvidyamàne 'pi duràkhyàte dharmavinaye svàkhyàte 'py anekaparyàyeõa duràkhyàtasya dharmavinayasya varõam stutim ànu÷aüsaü ÷rutvà nàvatarati, na pravrajati / pravrajito 'py avatãrõo laghu laghv eva pratyudàvartate / prakçtyaiva càsya tatràrocakaþ saütiùñhate / madhuni jàtasyeva ca pràõakasya ÷ukte prakùiptasya, kàmopabhogino và kardame syandanikàyàü prakùiptasya, yathàpi tat pårvakeõaiva hetubalàdhànena // svàkhyàtasya và punar dharmavinayasya naiva varõastutim ànu÷aüsaü ÷çõoti và / alpamàtram avaramàtraü và ÷rutvà, a÷rutvà và, (#<øbh I 54>#) laghu laghv evàvatarati pravrajati và / tathà pravrajita÷ càvatãrõo na pratyudàvartate / prakçtyaiva càsya tatra ruciþ saütiùñhate / madhupràõakasyeva madhuni, kàmopabhogino và praõãtàyàü kàmacaryàyàm / yathàpi tat pårvakeõaiva hetubalàdhànena / idaü prathamam avatãrõasya pudgalasya liïgam // (I)-B-IIl-2 Ms.14b5R, Sh.29-14, W.*66-12, P.16a4, D.13b7, N.15b6, Co.15a5, Ch.401a11 punar aparam avatãrõaþ pudgalo na ca tàvad visaüyukto bhavaty apàyàkùaõagamanãyaiþ kle÷aiþ, na ca punar akùaõeùåpapadyate / avatãrõaü ca pudgalaü sandhàyoktaü bhagavatà / samyagdçùñir adhimàtrà laukikã yasya vidyate / api jàtisahasràõi nàsau gacchati durgatim // sa punar yadàdhimàtreùu ku÷alamåleùu praviùño bhavaty anupårveõa paripàkagamanãyeùu tadà nàkùaõeùåpapadyate, na tv anyeùu / idaü dvitãyam avatãrõasya pudgalasya liïgam // (I)-B-IIl-3 Ms.14b7L, Sh.30-3, P.16a8, D.14a3, N.16a2, Co.14a7, Ch.401a18 punar aparam avatãrõapudgalo buddhasya và dharmasya và saüghasya và gunठchrutvà, anusmçtyà và labhate cetasaþ prasàdam udàraü ku÷alaü naiùkramyopasaühitaü, bhåyo bhåyas tenàlambanena prasàdadravacittatayà a÷ruprapàtàn romàücàü÷ ca pratilabhate / idaü tçtãyam avatãrõasya pudgalasya liïgam // (I)-B-IIl-4 Ms.14b8L, Sh.30-9, P.16b2, D.14a4, N.16a3, Co.15b2, Ch.401a22 punar aparam avatãrõaþ pudgalaþ prakçtyaiva tãvreõa hrãvyapatràpyeõa samanvàgato bhavati, yaduta sarvasàvadyasthànasamudàcàreùu / idaü caturtham avatãrõasya pudgalasya liïgam // (I)-B-IIl-5 Ms.15a1L, Sh.30-13, P.16b3, D.14a5, N.16a4, Co.15b3, Ch.401a26 punar aparam avatãrõaþ pudgalaþ chandiko bhavati / tãvracchanda udde÷e (#<øbh I 56>#) svàdhyàye paripçcchàyàü yoge manasikàre, kiüku÷alagaveùã ca bhavati / idaü pa¤camam avatãrõasya pudgalasya liïgam // (I)-B-IIl-6 Ms.15a1M, Sh.30-17, P.16b4, D.14a6, N.16a5, Co.15b4, Ch.401a29 punar aparam avatãrõaþ pudgalaþ sarvakarmànteùv anavadyeùu sarvasamàdàneùu ku÷alapakùaprayogeùu dçóhàrambha÷ ca bhavati sthiràrambha÷ ca ni÷citàrambha÷ ca, yaduta samàgamàya / idaü ùaùñham avatãrõasya pudgalasya liïgam // (I)-B-IIl-7 Ms.15a2L, Sh.31-1, P.16b6, D.14a7, N.16a6, Co.15b6, Ch.401b4 punar aparam avatãrõaþ pudgalo mandarajaskajàtãyo bhavati, mandamandaü kle÷aparyavasthànam utpàdayati na ca punaþ prabandhaü sthàpayati, a÷añha÷ ca bhavaty amàyàvã nihatamadamànàhaükàro guõàbhiniviùño doùadveùñà / idaü saptamam avatãrõasya pudgalasya liïgam // (I)-B-IIl-8 Ms.15a3L, Sh.31-6, P.16b8, D.14b2, N.16b1, Co.15b7, Ch.401b8 punar aparam avatãrõaþ pudgalo 'saülãnacitto bhavaty udàreùv adhigamyeùu sthàneùu nàtmànaü paribhavati, nàpratibalatàyàm avasthàpayati, adhimuktibahulo bhavati / idam aùñamam avatãrõasya pudgalasya liïgam // imàny evaübhàgãyàni prabhåtàny avatãrõànàü pudgalànàü liïgàni veditavyàni yeùàm etat prade÷amàtram àkhyàtam // punar etàni liïgàni mçduku÷alamålasthasyàvatãrõasya mçdåni bhavanti, sacchidràõy anirantaràõy apari÷uddhàni / madhyaku÷alamålasthitasya madhyàni / adhimàtraku÷alamålasthitasyàdhimàtràõi, ni÷chidràõi nirantaràõi pari÷uddhàni / imàny ucyante "avatãrõasya pudgalasya liïgàni" yair liïgaiþ samanvàgato 'vatãrõo 'vatãrõa iti saükhyàü gacchati / tàni punar etàni gotrasthànàm avatãrõànàü ca pudgalànàm ànumànikàni liïgàni (#<øbh I 58>#) veditavyàni / buddhà eva tu bhagavantaþ paramapàramipraptà÷ ca ÷ràvakàs tàyinas tatra pratyakùadar÷inaþ, suvi÷uddhena j¤ànadar÷anena pratyanubhavanti, yaduta gotraü càvatàraü ca // (I)-B-IV Ms.15a6L, Sh.32-3, W.*66-18, P.17a7, D.14b7, N.16b6, Co.16a6, Ch.401b26 avatãrõàþ pudgalàþ katame / asty avatãrõaþ pudgalo 'vatãrõa eva na paripacyamàno na paripakvo na niùkràntaþ, asti paripacyamàno na paripakvo na niùkràntaþ, asti paripakvo na niùkràntaþ, asti niùkrànto na paripakvaþ / eùàü ca pårvavad vibhàgo veditavyaþ // ye 'pi tadanye mçdvindriyàdayaþ pudgalàþ gotrabhåmau nirdiùñà / teùàm ihàpi yathàyogaü vibhàgo veditavyaþ // tatra ya÷ càyam avatàrasya svabhàvo yac ca vyavasthànaü yàni cemàny avatãrõànàü liïgàni ye ceme 'vatãrõàþ pudgalàs tat sarvam abhisaükùipya"avatàrabhåmir" ity ucyate // uddànam / svabhàvas tadvyavasthànaü liïgaü pudgala eva ca / avatàrabhåmir vij¤eyà sarvam etat samàsataþ // ÷ràvakabhåmàv avatàrabhåmiþ samàptà // (#<øbh I 60>#) (I)-C Ms.15b1M, Sh.33-1, W.*66-25, P.17b4, D.15a4, N.17a3, Co.16b4, Ch.401c11 naiùkramyabhåmiþ katamà / àha / yac ca laukikena màrgeõa vairàgyagamanaü, yac ca lokottareõa màrgeõa vairàgyagamanaü, ya÷ ca tayoþ sambhàraþ, tad ekadhyam abhisaükùipya naiùkramyabhåmir ity ucyate // (I)-C-I Ms.15b2L, Sh.35-7, W.*66-33, P.17b6, D.15a5, N17a4, Co.16b5, Ch.401c18 laukikena màrgeõa vairàgyagamanaü katamat / yathàpãhaikatyaþ kàmadhàtàv audàrikadar÷ã bhavati / prathama eva sa samàpattyupapattike dhyàne vivekaje prãtisukhe ÷àntadar÷ã bhavati / sa tathàdar÷ã tadbahulavihàri san kàmavairàgyam anupràpnoti, prathamaü ca dhyànam samàpadyate / evaü prathamadhyànàd årdhvam sarvàsv adharimàsu bhåmiùv audàrikadar÷i bhavati, sarvàsu coparimàsu bhåmiùu ÷àntadar÷ã, sa tathàdar÷ã tadbahulavihàrã samàno yàvad àki¤canyàyatanàd vairàgyam anupràpnoti naivasaüj¤ànàsaüj¤àyatanaü ca samàpadyate / idam ucyate laukikena màrgeõa vairàgyagamanaü, nàsty ata uttari nàto bhåyaþ // (I)-C-II Ms.15b3R, Sh.36-2, W.*67-25, P.18a2, D.15b1, N.17a7, Co.17a2, Ch.402a2 lokottareõa màrgeõa vairàgyagamanaü katamat / yathàpãhaikatyaþ satpuruùàõàü dar÷ã, àryadharmeùu kovidaþ, ['phag pa'i chos rnams la bzo ba la la], duþkhaü và duþkhato yathàbhåtaü prajànàti, samudayaü và samudayataþ, nirodhaü và nirodhataþ, màrgaü và màrgataþ, ÷aikùeõa j¤ànadar÷anena samanvàgataþ / tata÷ cottari màrgaü bhàvayaüs traidhàtukebhyo dar÷anabhàvanàprahàtavyebhyo dharmebhya àtmànaü visaüyojayati, vimocayaty evaü càsau traidhàtukasamatikrànto bhavati / idam ucyate lokottareõa màrgeõa vairàgyagamanam // (#<øbh I 62>#) (I)-C-III Ms.15b5M/12a1M, Sh.36-11, W.*68-1, P.18a6, D.15b4, N.17b3, Co.17a5, Ch.402a10 tatra saübhàraþ katamaþ / tadyathà, àtmasaüpat, parasaüpat, ku÷alo dharmacchandaþ, ÷ãlasaüvaraþ, indriyasaüvaraþ, bhojane màtraj¤atà, pårvaràtràpararàtraü jàgarikànuyuktatà, saüprajànadvihàrità, kalyàõamitratà, saddharma÷ravaõacintanà, anantaràyaþ, tyàgaþ, ÷ramaõàlaükàra÷ ca, itãme dharmà laukikalokottaravairàgyagamanàya saübhàra ity ucyate // 1 (I)-C-III-1,2,3 Ms.12a1R, Sh.37-4, P.18b2, D.15b7, N.17b6, Co.17b1, Ch.402a19 `` tatra yà càtmasaüpat parasaüpat ku÷ala÷ ca dharmacchanda eùàü pårvavad vibhàgo veditavyaþ / yad uktaü nihãne bãjasamudàgamapratyaye // (I)-C-IIl-4 Ms.12a2L, Sh.37-7, P.18b3, D.15b7, N.17b6, Co.17b, Ch.402a21 tatra ÷ãlasaüvaraþ katamaþ / yathàpãhaikatyaþ ÷ãlavàn viharati, yàvat samàdàya ÷ikùate ÷ikùàpadeùu // (I)-C-IIl-4-a-(1)-i Ms.12a2R, Sh.37-10, P.18b4, D.16a2, N.18a1, Co.17b3, Ch.402a25 kathaü ÷ãlavàn viharati / yathàsamàtteùu ÷ikùàpadeùv avipannakàyakarmànta÷ ca bhavaty avipannavàkkarmànta÷ ca, akhaõóacàrã, acchidracàri / evaü ÷ãlavàn bhavati // (I)-C-IIl-4-a-(1)-ii Ms.12a3M, Sh.37-14, P.18b6, D.16a3, N.18a2, Co.17b4, Ch.402a27 kathaü pràtimokùasaüvarasaüvçto bhavati / saptanaikàyikaü ÷ãlaü pràtimokùasaüvara ity ucyate / ta ete nikàyabhedena bahavaþ saüvarà bhavanti / asmiüs tv arthe bhikùusaüvaram adhiùñhàyàha pràtimokùasaüvarasaüvçtah// (#<øbh I 64>#) (I)-C-IIl-4-a-(1)-iii Ms.12a4L, Sh.38-2, P.18b8, D.16a4, N.18a3, Co.17b6, Ch.402b2 katham àcàrasaüpanno bhavati / yathàpi tad ãryàpathaü vetikaraõãyaü và ku÷alapakùaprayogaü vàdhiùñhàya lokànuvartinà lokànutkràntena vinayànuvartinà vinayànutkràntena càcàreõa samanvàgato bhavati // (I)-C-IIl-4-a-(1)-iii-(a) Ms.12a4R, Sh.38-6, P.19a1, D.16a5, N.18a4, Co.17b7, Ch.402b5 tatreryàpathàdhiùñhàna àcàraþ kathaü na lokotkrànto na vinayotkràntaþ / yathàpi tad yatra caükramitavyaü yathà caükramitavyaü tatra tathà caükramyate, yena na lokagarhito bhavati na satàü samyaggatànàü satpuruùàõàü sahadhàrmikàõàü vinayadharàõàü vinaya÷ikùitànàm avadyo bhavati garhyasthànãyaþ / yathà caïkrama evaü sthànaü niùadyà ÷ayyà veditavyà // (I)-C-IIl-4-a-(1)-iii-(b) Ms.12a5R, Sh.38-14, P.19a4, D.16a7, N.18a7, Co.18a2, Ch.402b13 tatretikaraõãyàdhiùñhàna àcàraþ kathaü na lokotkrànto bhavati na vinayotkràntaþ / itikaraõãyam ucyate cãvaràcchàdanam uccàraprasràvam udakadantakàùñhaü gràmaprave÷aþ piõóapàtanirhàraparibhogaþ pàtranirmàdanaü sthàpanaü ca pàdaprakùàlanaü ÷ayanàsanapraj¤aptiþ / tasyaiva càbhisaükùepaþ pàtrakarmacãvarakarmeti / yad và punar evaübhàgãyaü kiücit tad itikaraõãyam ity ucyate / tac ca yathàyogaü yatra kalpayitavyaü, yathà ca kalpayitavyaü tatra tathà kalpayati / yena laukikànàm ananuyojyo bhavaty avigarhitaþ / vinayadharàõàü vinaya÷ikùitànàm anapavàdyo bhavaty avigarhitaþ, samyaggatànàü sahadhàrmikàõàm / evam itikaraõãyàdhiùñhàna àcàro lokànutkrànto bhavati vinayànutkrànta÷ ca // (#<øbh I 66>#) (I)-C-IIl-4-a-(1)-iii-(c) Ms.12b1L, Sh.39-6, P.19b2, D.16b4, N.18b4, Co.18a7, Ch.402b26 tatra ku÷alapakùaprayogàdhiùñhàna àcàraþ kathaü lokànutkrànta÷ ca bhavati vinayànutkrànta÷ ca / ku÷alapakùa ucyate tadyathà svàdhyàyo guråõàm sàmãcãkarmopasthànaü ca, tathà glànopasthànam, anyo 'nyam anukampàcittam upasthàpya cchandadànaü, udde÷aþ / prayogaþ paripçcchà dharma÷ravaõadakùasyànalasasya, vij¤ànàü sabrahmacàriõàü kàyena vaiyàpçtyakriyà, pareùàü ca ku÷alapakùasamàdàpanà dharmade÷anà / pratisaülayanaprave÷aparyaïkanibandhaniùadyà, iti ya evaübhàgãyà apy anye dharmà ayam ucyate ku÷alapakùaprayogaþ / sa evaü ku÷alapakùaprayogo yathàyogaü yathà parikãrtitaü, yatra kalpayitavyaü tatra tatha kalpayati / yena nànuyojyo bhavati garhito laukikànàü vinayadharàõàü vinaya÷ikùitànàü satàü samyaggatànàm satpuruùàõàü sahadhàrmikàõàm / ayam ucyate ku÷alapakùaprayogàdhiùñhàna àcàro lokànutkrànto vinayànutkrànta÷ ca / ya ebhir àkàraiþ saüpanna àcàra iyam ucyata àcàrasaüpat / evaü càcàrasaüpanno bhavati // (I)-C-IIl-4-a-(1)-iv Ms.12b4L, Sh.40-5, P.20a1, D.17a3, N.19a2, Co.18b6, Ch.402c15 kathaü ca gocarasaüpanno bhavati / pa¤ca bhikùor agocaràþ / katame pa¤ca / tadyathà ghoùo ve÷yaü pànàgàro ràjakulaü caõóàlakañhinam eva pa¤camam iti / ya etàüs tathàgatapratikùiptàn agocaràn varjayitvànyatra gocare caraty anavadye tatra kàlenaivaü gocarasaüpanno bhavati // (I)-C-IIl-4-a-(1)-v Ms.12b5L, Sh.41-1, P.20a4, D.17a5, N.19a4, Co.19a1, Ch.402c20 katham aõumàtreùv avadyeùu bhayadar÷ã bhavati / aõumàtram avadyam ucyate kùudràõukùudràõi ÷ikùàpadàni, yeùv adhyàpattir vyutthànaü ca praj¤àyate, teùàü yàdhyàpattir idam avadyam aõumàtram / punas tathà hi tasyà adhyàpatter alpakçcchreõa vyuttiùñhate, yena tad aõumàtram ity (#<øbh I 68>#) ucyate / tatra kathaü bhayadar÷ã bhavati / "mà haivàham eùàm adhyàpattihetor abhavyo và syàm apràptasya pràptaye, anadhigatasyàdhigamàya, asàkùàtkçtasya sàkùàtkriyàyai, apàyago và syàm apàyagàmã, àtmà và me apavadet, ÷àstà và devatà và vij¤à và sabrahmacàriõo dharmatayà vigarheyuþ, digvidikùu ca me pàpako varõakãrti÷abda÷loko 'bhyudgacchet" / sa ebhyo dçùñadharmasàüparàyikebhyas taddhetukebhyo 'niùñebhyo dharmebhyo bhayadar÷ã bhavati / yena tàni kùudràõukùudràõi ÷ikùàpadàni jãvitahetor api na saücintyàdhyàpadyate / kadàcit karhicit smçtisaüpramoùàd adhyàpanno laghu laghv eva yathàdharmaü pratikaroti vyuttiùñhate / evam aõumàtreùv avadyeùu bhayadar÷ã bhavati // (I)-C-IIl-4-a-(1)-vi Ms.12b8R, Sh.41-19, P.20b3, D.17b4, N.19b3, Co.19a7, Ch.403a5 kathaü samàdàya ÷ikùate ÷ikùàpadeùu / àha / pårvam anena pràtimokùasaüvarasamàdàne j¤apticaturthena karmaõopasaüpadyamànena katipayànàü ÷ikùàpadànàü ÷arãraü ÷rutaü, sàtirekaü ca tadanyam ardhatçtãyaü ÷ikùàpada÷ataü pràtimokùasåtroddiùñaü pratij¤ayaivopagataü "sarvatra ÷ikùiùyàmã"ti, àcàryopàdhyàyànàm antikàc chrutvà, àlaptakasaülaptakasaüstutakasapriyakànàm / ardhàrdhamàsaü ca pràtimokùasåtrodde÷ataþ, tata÷ ca tena sarva÷ikùàpadasamàdànàt pràtimokùasaüvaraþ pratilabdhaþ / tata uttarakàlaü yeùu ÷ikùàpadeùu ku÷alo bhavati tàni tàvan nàdhyàpadyate / adhyàpanna÷ ca yathàdharmaü pratikaroti / yeùu punaþ (#<øbh I 70>#) ÷ikùàpadeùv aku÷alo bhavati, avyutpannabuddhiþ tàni pårvaü pratij¤àsamàdànena samàdattàny etarhi vyutpattikau÷alyatayà samàdadàti / tebhyaþ pårvaü yathàparikãrtitebhyaþ sthànebhya àcàryasya vopàdhyàyasya và pårvavat, vyutpattikau÷alyatayà ca punaþ samàdàya, yathànu÷iùño 'nyånam anadhikaü ÷ikùate teùu gurugurusthànãyavyapadiùñeùu ÷ikùàpadeùu, aviparãtagràhã ca bhavaty arthasya vya¤janasya ca / evaü samàdàya ÷ikùate ÷ikùàpadeùv ayam / tàvad vibhaügaþ ÷ãlasaüvarasya vistarakçtaþ // (I)-C-IIl-4-a-(2) Ms.13a4M, Sh.42-21, W.*68-34, P.21a3, D.18a3, N.20a2, Co.19b7, Ch.403a22 tatra katamaþ samàsàrthaþ / tatràyaü samàsàrthas trilakùaõa eva ÷ãlaskandhaþ paridãpito bhagavatà, tadyathàvipraõà÷alakùaõaþ, svabhàvalakùaõaþ, svabhàvaguõalakùaõa÷ ca // (I)-C-IIl-4-a-(2)-i yathà katham iti yat tàvad àha ÷ãlavàn viharatãty anena tàvad avipraõà÷alakùaõaü ÷ãlasaüvarasyàkhyàtam // (I)-C-IIl-4-a-(2)-ii yat punar àha pràtimokùasaüvarasaüvçta ity anena svabhàvalakùaõam àkhyàtam // (I)-C-IIl-4-a-(2)-iii, iv, v, vi yat punar àha / àcàragocarasaüpanna iti, anena param upanidhàya tathà samàdattasya pràtimokùasaüvarasya guõalakùaõam àkhyàtam // tathàpi pare tàm àcàragocarasaüpadam upalabhyàprasannà÷ ca prasãdanti, prasannànàü ca bhavati bhåyobhàvaþ, prasannà÷ ca prasannàdhikàraü kurvanti / na ca manàüsi pradåùayanti, nàvarõaü ni÷càrayanti / anyathà ÷ãlasaüpannasyàcàragocarasaüpannasyàyaü paràdhipateyo guõa ànu÷aüsà na bhavet, (#<øbh I 72>#) etadviparyayeõa vàsya doùa eva bhavet // yat punar àha / aõumàtreùv avadyeùu bhayadar÷ã samàdàya ÷ikùate ÷ãkùàpadeùv iti, anenàdhyàtmàdhipateyaguõànu÷aüsalakùaõam àkhyàtam / tat kasya hetoþ / yad apy evam àcàragocarasaüpannaþ paràdhipateyaü guõànu÷aüsaü pratilabheta, api tu ÷ãlaü vipàdayitvà taddhetos tatpratyayam apàyeùåpapadyate / abhavyatàü vàpràptasya pràptaye pårvavat // yat punar aõumàtreùv avadyeùu bhayadar÷ã bhavati / pràg evàdhimàtreùu samàdàya ca ÷ikùate ÷ikùàpadeùu tasmàt taddhetos tatpratyayaü kàyasya bhedàt sugatàv upapadyate / bhavyo và bhavaty apràptasya pràptaye pårvavad / anena kàraõenàdhyàtmàdhipateyo 'yaü ÷ãlasaüvarasya guõànu÷aüsa ity ucyate // (I)-C-IIl-4-a-(2)-i' Ms.13b2L, Sh.44-4, P.21b7, D.18b4, N.20b3, Co.20b1, Ch.403b15 aparaþ punaþ paryàyaþ / samàsato bhagavatà samàdatta÷ãlatà paridãpità, nairyàõika÷ãlatà ca, ÷ãlabhàvanà ca / tatra yat tàvad àha / "÷ãlavàn viharatã"ty anena samàdatta÷ãlatàkhyàtà // (I)-C-IIl-4-a-(2)-ii' yat punar àha / "pràtimokùasaüvarasaüvçta" ity anena nairyàõika÷ãlatàkhyàtà / tathà hi pràtimokùasaüvarasaügçhãtaü ÷ãlam adhi÷ãlaü ÷ikùety ucyate / adhi÷ãlaü ca ÷ikùàü ni÷ritya, adhicittaü ca, adhipraj¤aü ca sikùàü bhàvayaty, evam asau sarvaduþkhakùayàya niryàto bhavati / yadutàdhi÷ãlaü pratiùñhàya pårvaügamaü kçtvà tasmàt pràtimokùasaüvaro nairyàõikaü ÷ãlam ity ucyate // (I)-C-IIl-4-a-(2)-iii',iv',v',vi' yat punar àha / "àcàragocarasaüpanno 'õumàtreùv avadyeùu bhayadar÷ã samàdàya ÷ikùate ÷ikùàpadeùv" ity anena ÷ãlabhàvanàkhyàtà / ebhir àkàrais tat pràtimokùasaüvara÷ãlaü bhàvayitavyam / evaü ca bhàvitaü subhàvitaü (#<øbh I 74>#) bhavatãti / sa eùa ekaþ ÷ãlasaüvaraþ ùaóàkàrade÷anàpratyupasthàno veditavyaþ // (I)-C-IIl-4-b Ms.13b5L, Sh.44-21, W.*69-22, P.22a6, D.19a3, N.21a1, Co.21a1, Ch.403b29 sa khalu eùa ÷ãlasaüvaro da÷abhiþ kàraõair vipanno veditavyaþ / viparyayàd da÷abhi÷ caiva kàraõaiþ saüpannaþ // katamair da÷abhiþ kàraõair vipanno bhavati / àdita eva durgçhãto bhavati, atilãno bhavati, atisçto bhavati, pramàdakausãdyaparigçhãto bhavati, mithyàpraõihito bhavati, àcàravipattyà parigçhãto bhavati, àjãvavipattyà parigçhãto bhavati, antadvayapatito bhavati, anairyàõiko bhavati, samàdànaparibhraùña÷ ca bhavati // (I)-C-IIl-4-b-(1) Ms.13b6M/9b6M, Sh.45-8, P.22b1, D.19a5, N.21a3, Co.21a3, Ch.403c6 tatra katham àdito durgçhãtaü ÷ãlaü bhavati / yathàpãhaikatyo ràjàbhinirõãto và pravrajita÷, cauràbhinirõãto và, çõàrto và, bhayàrto và, ajãvikà bhayabhãto và, na ÷ràmaõyàya, na bràhmaõyàya, nàtma÷amàya, nàtmadamàya, nàtmaparinirvàõàya / evam àdito durgçhãto bhavati // (I)-C-IIl-4-b-(2) Ms.9b6M, Sh.46-4, P.22b4, D.19a7, N.21a5, Co.21a5, Ch.403c13 katham atilãno bhavati / yathàpãhaikatyo 'lajjã bhavati mandakaukçtyaþ, ÷aithilikaþ ÷ithilakàrã ÷ikùàpadeùu / evam atilãno bhavati // (I)-C-IIl-4-b-(3) Ms.9b7L, Sh.46-7, P.22b5, D.19b1, N.21a6, Co.21a6, Ch.403c15 katham atisçto bhavati / yathàpãhaikatyo durgçhãtagràhã bhavaty asthànakaukçtyaþ / saukçtyakaraõãyeùu sthàneùu kaukçtyàyamànaþ / asthàne pareùàm antike paribhavacittaü vàghàtaü votpàdayati pravedayati / evam atisçtaü bhavati // (#<øbh I 76>#) (I)-C-IIl-4-b-(4) Ms.10a1L, Sh.46-11, P.22b7, D.19b2, N.21a7, Co,21b1, Ch,403c19 kathaü pramàdakausãdyaparigçhãtaü bhavati / yathàpãhaikatyo yàm atãtam adhvànam upàdàyàpattim àpannaþ, sà cànena smçtisaüpramoùàd ekatyà na yathàdharmaü pratikçtà bhavati / yathàtãtam adhvànam upàdàya, evam anàgataü vartamànam adhvànam upàdàya yàm àpattim àpanno bhavati, sà cànena smçtisaüpramoùàd ekatyà na yathàdharmaü pratikçtà bhavati / na ca pårvam evàpatter àyatyàm anadhyàpattaye tãvram autsukyam àpadyate, yan nv "ahaü tathà tathà careyaü vihareyam, yathà yathà caran viharaü÷ càpattiü nàdhyàpadyeya" / tathà ca tathà carati viharati yathàpattim adhyàpadyate / so 'nena pårvàntasahagatenàparàntasahagatena madhyàntasahagatena pårvakàlakaraõãyena sahànucareõa ca pramàdena samanvàgataþ nidràsukhaü ÷ayanasukhaü pàr÷vasukhaü ca svãkaroti / adakùa÷ ca bhavaty alasaþ, anutthànasaüpannaþ, na kartà bhavati vij¤ànàü sabrahmacàriõàü kàyena vaiyàpçtyam / evaü pramàdakausãdyaparigçhãtaü bhavati // (I)-C-iII-4-b-(5) Ms.10a3R, Sh.47-7, P.23a6, D.19b6, N.21b5, Co.21b7, Ch.404a4 kathaü mithyàpraõihitaü bhavati / yathàpãhaikatyaþ praõidhàya brahmacaryaü carati / "anenàhaü ÷ãlena và vratena và tapasà và brahmacaryavàsena và devo và syàü devànyatamo và" / làbhasatkàrakàmo bhavati, parataþ làbhasatkàraü pràrthayate, làbhasatkàrasya spçhayati / evaü mithyàpraõihitaü bhavati // (I)-C-IIl-4-b-(6) Ms.10a4M, Sh.47-13, P.23a8, D.20a1, N.21b7, Co.22a1, Ch.404a9 katham àcàravipattyà parigçhãtaü bhavati / yathàpãhaikatya ãryàpathaü vàdhiùñhàyetikaraõãyaü và ku÷alapakùaprayogaü và lokotkrànta÷ ca bhavati vinayotkrànta÷ ca pårvavad / evam àcàravipattyà parigçhãtaü bhavati // (I)-C-IIl-4-b-(7) Ms.10a5M, Sh.47-17, P.23b2, D.20a2, N.22a1, Co.22a2, Ch.404a13 katham àjãvavipattyà parigçhãtaü bhavati / yathàpãhaikatyo maheccho bhavaty asaütuùño duùpoùo durbharajàtãyaþ / sa càdharmeõa cãvaraü (#<øbh I 78>#) paryeùate na dharmeõa, adharmeõa piõóapàtaü ÷ayanàsanaü glànapratyayabhaiùajyapariùkàraü paryeùate na dharmeõa / sa ca cãvarapiõóapàta÷ayanàsanaglànapratyayabhaisajyapariùkàrahetor àtmano guõasaübhàvanànimittam apràkçtaü viñhapitam ãryàpathaü kalpayati, anuddhatendriyatàm acapalendriyatàü ÷àntendriyatàü ca pareùàm upadar÷ayati / yenàsya pare guõasaübhàvanàj¤àtà dàtavyaü kartavyaü manyante, yaduta cãvarapiõóapàta÷ayanàsanaglànapratyayabhaisajyapariùkàràn / dhvàïkùa÷ ca bhavati mukharaþ pragalbhaþ kelàyità nàmagotrodgçhãtà bahu÷ruto bhavati dharmadharaþ / làbhakàraõàd eva ca pareùàü dharmaü saülapati buddhabhàùitaü và ÷ràvakabhàùitaü và, àtmano và guõàn bhåtàn và kiücid và punaþ samàropya svayam eva vaktà bhavati, làpayati và paraiþ / anuttareõa vopadar÷ayità, cãvaràrthã và, anyatamànyatamena và ÷ràmaõakena pariùkàreõàrthã prabhåtena vàgratareõa và / avihanyamàno 'pi pràkçtasya cãvarasyopadar÷ayità bhavati, apy evarn ÷ràddhà bràhmaõagçhapatayaþ cãvareõa vighàtaü saülakùayitvà prabhåtaü praõãtaü cãvaraü dàtavyaü kartavyaü maüsyante / yathà cãvaram evam anyatamànyatamaü ÷ràmaõakaü jãvitapariùkàram / ÷ràddhànàü ca bràhmaõagçhapatãnàm antikàd yathàkàmaü vàlabhamànaþ, asatsu vàsaüvidyamàneùu bhogeùv alabhamàna evaü coparodhena yàcate niùpiùya, niùpiùyàpi cainàn paruùayaty api / hãnaü và punar labdhvà tathà saüvidyamàneùu bhogeùu taü làbhaü paüsayaty avasàdayati / saümukhaü ca dàtàraü dànapatim evaü càha "haü bho, kulaputra, santy eke kulaputràþ kuladuhitara÷ ca ye tavàntikàn nãcakulãnatarà÷ ca daridratarà÷ ca / te punar evaü caivaü ca praõãtadàyino mana-àpadàyina÷ ca / kasmàt tvaü teùàm antikàd uccakulãnatara÷ càóhyatara÷ ca samàna evam amanà-àpadàyã, càpraõãtaparãttadàyã ce"ti / ya ebhir àkàraiþ kuhanàü và ni÷ritya lapanàü và naimittikatàü và (#<øbh I 80>#) naiùpeùikatàü và làbhena và làbhaü ni÷cikãrùatàü cãvarapiõóapàta÷ayanàsanaglànapratyayabhaiùajyapariùkàràn parataþ paryeùate, so 'dharmeõa / yaþ punar adharmeõa so 'sya bhavati mithyàjãvaþ / evaü tac chãlam àjãvavipattyà parigçhãtaü bhavati // (I)-C-IIl-4-b-(8) Ms.10b5M, Sh.49-22, P.24b4, D.21a1, N.22b6, Co.23a1, Ch.404b16 katham antadvayapatitaü bhavati / yathàpãhaikatyaþ kàmasukhallikànuyukto bhavaty adhyavasitaþ, tàn parataþ pratilabdhàn dharmeõa vàdharmeõa và cãvarapiõóapàta÷ayanàsanaglànapratyayabhaisajyapariùkàràn paribhuïkte, àdãnavàdar÷ã niþsaraõam aprajànan / ayam ucyata eko 'ntaþ / punar aparam ihaikatya àtmaklamathànuyukto bhavaty anekaparyàyeõàtmànam àtàpayati saütàpayati kaùñavratasamàdàyã ca bhavati / tadyathà kaõñhakà pà÷rayo và bhavati bhasmàpà÷rayo musalàpà÷rayaþ phalakàpà÷rayo bhavati / utkuñukasthito bhavaty utkuñukaprahàõayogam anuyuktaþ / agniparicàrako bhavati, yàvat trir apy agniü paricarati / udakam adhyàroho bhavati, yàvat trir apy udakam adhyàrohati / ekapàdakaþ sthitvà yataþ såryas tataþ parivartate / iti yo và punar apy evaübhàgãya àtmaklamathànuyogaþ/ ayam ucyate dvitãyo 'ntaþ / evam antadvayapatitaü bhavati // (I)-C-IIl-4-b-(9) Ms.11a1R, Sh.50-16, P.25a3, D.21a6, N.23a5, Co.23a6, Ch.404b26 katham anairyàõikaü bhavati / yathàpãhaikatyaþ ÷ãlaü và vrataü và dçùñyà paràmç÷ati / "anenaiva ÷ãlena và vratena và ÷uddhir bhaviùyati / muktir niryàõaü bhaviùyatã"ti / sarvaü ca ÷ãlam ito bàhyànàü surakùitam api suvi÷uddham api tad upamayà vi÷uddhyànairyàõikam ity ucyate / evam anairyàõikaü bhavati // (#<øbh I 82>#) (I)-C-IIl-4-b-(10) Ms.11a2R, Sh.51-4, P.25a6, D.21b1, N.23a6, Co.23b1, Ch.404c1 kathaü samàdànaparibhraùñaü bhavati / yathàpãhaikatyaþ sarveõa sarvam alajjã bhavati nirapekùaþ ÷ràmaõye, sa ca bhavati duþ÷ãlaþ pàpadharmà antaþpåtir avasrutaþ ka÷ambakajàtaþ ÷aükhasvarasamàcàraþ, a÷ramaõaþ ÷ramaõapratij¤aþ, abrahmacàrã brahmacàripratij¤aþ evam samàdànaparibhraùñaü bhavati // ebhir da÷abhiþ kàraõair vipannaü ÷ãlaü ÷ãlavipattir ity uktà bhagavatà / api ca ÷ãlavyasanam apy uktaü bhagavatà / tac caibhyaþ kàraõebhyo dvàbhyàü kàraõàbhyàü veditavyaü, yà cànairyàõikatà ya÷ ca samàdànabhraü÷aþ, tadanyai÷ ca kàraõaiþ ÷ãlavipattir eva veditavyà // (#<øbh I 84>#) (I)-C-IIl-4-c Ms.11a4M, Sh.51-16, P.25b3, D.21b4, N.23b3, Co.23b5, Ch.404c10 eùàm eva ca kçùõapaksavyavasthitànàü kàraõànàü viparyayeõa ÷uklapakùyaiþ kàraõaiþ ÷ãlasaüpattir veditavyà ÷ãlavi÷uddhi÷ ca // (I)-C-IIl-4-d Ms.11a4R, Sh.52-1, W.'69-36, P.25b4, D.21b5, N.23b4, Co.23b6, Ch.404c11 kvacit punar bhagavatà ÷ãlaü målàrthenoktam / yathoktam / supratiùñhitamålaþ syàc cittasyopa÷ame rataþ / saüyukto ca visaüyukto dçùñyàdçùñyàryapàpayà // iti gàthà // kvacid alaükàra÷abdenoktaü / yathoktaü / ÷ãlàlaükàrasaüpanno bhikùur và bhikùuõã và / aku÷alaü prajahàti ku÷alaü bhàvayati / kvacid anulepana÷abdenoktam / yatràha / ÷ãlànulepanasaüpanno bhikùur và bhikùuõã veti pårvavat / kvacid gandha÷abdenoktam / asti tad ànanda gandhajàtam yasyànuvàtam api gandho vàti, prativàtam apy, anuvàtam api prativàtam api gandho vàti / kvacid sucarita÷abdenoktam / yatràha / kàyasucaritasyeùño vipàko dçùñe dharme 'bhisaüparàye ca evaü vàksucaritasya / kvacid saüvara÷abdenoktam / yatràha / dàtà dànapatiþ ÷ãlavàn bhavati / saüvarasthàyy àgamadçùñiþ phaladar÷ã // api coktam / ÷ãlavàn viharati, pràtimokùasaüvarasaüvçta iti vistaraþ // (I)-C-IIl-4-d-(1) Ms.11a7M, Sh.53-6, P.26a4, D.22a3, N.24a3, Co.24a5, Ch.405a2 kena kàraõena bhagavatà ÷ãlaü måla÷abdenoktaü pratiùñhàrthàdhàràrtho målàrthaþ / tac caitac chãlaü sarveùàm eva laukikalokottaràõàü guõànàm anavadyànàm agryànàü pravarànàm sukhàhàràõàü, pratiùñhàsthànãyaü (#<øbh I 86>#) cotpattaye pratilaübhàya tasmàn måla÷abdenocyate / tadyathà pçthivã pratiùñhà bhavaty àdhàras tçõagulmauùadhivanaspatãnàm utpattaye, evam eva ÷ãlaü vistareõa pårvavad vàcyam // (I)-C-IIl-4-d-(2) Ms.11b2L, Sh.53-4, P.26a7, D.22a6, N.24a5, Co.24a7, Ch.405a7 kena kàraõena ÷ãlam alaükàra÷abdenakhyàtàm / àha / yàni tadanyàni bhåùaõàni tadyathà harùà và, kañakà và, keyårà và, mudrikà và, jàtaråparajatamàlà và, tàni yàvàd ayaü dahro bhavati ÷i÷uþ kçùõake÷aþ pratyagrayauvanasamanvàgataþ tàvad asya vibhåùaõàni pràvçtàni ÷obhàmàtràü janayanti / na tv evaü punar jãrõasya, vçddhasya, mahaIIasyà÷ãtikasya và, nàvatikasya và, khaõóadantasya, palita÷iraso, nànyatra tair vibhåùaõaiþ pràvçtaiþ sa vióambita iva khyàti / àrogyavyasane và, bhogavyasane và, j¤àtivyasane và pratyupasthite na ÷obhate / ÷ãlaü punaþ sarveùàü sarvakàlaü ca ÷obhàkaraü bhavati / tasmàd alaükàra÷abdenocyate // (I)-C-IIl-4-d-(3) Ms.11b3R, Sh.54-9, P.26b3, D.22b1, N.24b1, Co.24b3, Ch.405a16 kena kàraõena ÷ãlam anulepana÷abdenoktam / tat khalu ku÷alam anavadyaü ÷ãlasamàdànaü sarvadauþ÷ãlyasamàdànahetukaü kàyaparidàhaü cittaparidàham apanayati / gharmàbhitaptasyottamagrãùmaparidàhe kàle pratyupasthite candanànulepanaü và karpårànulepanaü và / anena kàraõena ÷ãlam anulepana÷abdenocyate // (I)-C-IIl-4-d-(4) Ms.11b4R, Sh.54-15, P.26b6, D.22b3, N.24b3, Co.24b5, Ch.405a21 kena kàraõena ÷ãlaü gandhajàta÷abdenocyate / ÷ãlavataþ khalu puruùapudgalasya digvidikùu kalyàõaþ kãrtiya÷aþ÷abda÷loko ni÷carati / vividhànàü (#<øbh I 88>#) và målagandhajàtànàü sàragandhajàtànàü và, puùpagandhànàü và vàteritànàü digvidikùu mana-àpo gandho ni÷carati / anena kàraõena ÷ãlaü gandhajàta÷abdenocyate // (I)-C-IIl-4-d-(5) Ms.11 b6L, Sh.54-2, P.26b8, D.22b5, N.24b5, Co.24b7, Ch.405a25 kena kàraõena ÷ãlaü sucarita÷abdenocyate / sukhagàminy eùà caryà svargagàminã sugatigàminã / eùà caryà tasmàt sucaritam ity ucyate // (I)-C-IIl-4-d-(6) Ms.11b6M, Sh.55-2, P.27a2, D.22b6, N.24b5, Co.25a1, Ch.405a27 kena kàraõena ÷ãlaü saüvara÷abdenocyate / nivçttisvabhàva eùa dharmo nivçttilakùaõo viratisvabhàvaþ / tasmàt saüvara÷abdenocyate // (I)-C-IIl-4-e Ms.11b7M, Sh.55-4, P.27a3, D.22b7, N.24b6, Co.25a2, Ch.405a29 asya punaþ ÷ãlasaüvarasya trividhà pratyavekùà pari÷uddhinimittam / katamà trividhà / yaduta kàyakarmapratyavekùà, vàkkarmapratyavekùà, manaskarmapratyavekùà // (I)-C-IIl-4-e-(1) Ms.12a1LV8a1L, Sh.55-8, P.27a4, D.23a1, N.24b7, Co.25a3, Ch.405b2 katham etàni karmàõi pratyavekùamàõaþ ÷ãlasaüvaraü pari÷odhayati / yat karma kàyena praõihitaü bhavati kartuü tad evaü pratyavekùate / "kin nu vyàbàdhikaü me etat kàyakarmàtmanaþ pareùàm, aku÷alaü duþkhodayaü duþkhavipàkam àhosvid, avyàbàdhikaü me etat kàyakarma àtmanaþ pareùàü ku÷alaü sukhodayaü sukhavipàkaü" / sacet sa evaü pratyavekùamàõo jànàti, "vyàbàdhikaü me etat kàyakarmàtmano và parasya vàku÷alaü duþkhodayaü, duþkhavipàkaü", sa pratisaüharati, tatkarma (#<øbh I 90>#) na karoti, nànuprayacchati / sacet punar jànàty avyàbàdhikaü me etat kàyakarma ku÷alaü pårvavat, sa karoti tat kàyena karma na pratisaüharati, anuprayacchati / yad apy anenàtãtam adhvànam upàdàya kàyena karma kçtaiþ bhavati / tad apy abhãkùõaü pratyavekùate / "kiü nu vyàbàdhikaü me etat pårvavat / sacet sa evaü pratyavekùmàõo jànàti vyàbàdhikaü me etat" kàyakarma pårvavat / savij¤ànàü sabrahmacàriõàm antike pratide÷ayati, yathàdharmaü pratikaroti / sacet punar evaü pratyavekùamàõo jànàty avyàbàdhikaü me etat kàyakarma pårvavat / sa tenaiva prãtipràmodyenàhoràtrànu÷ikùã bahulaü viharaty, evam asya tat kàyakarma supratyavekùitaü ca bhavati, suvi÷odhitaü ca yadutàtãtànàgatapratyutpanneùv adhvasu // (I)-C-IIl-4-e-(2) Ms.8a4R, Sh.56-17, P.27b5, D.23b1, N.25a7, Co.25b3, Ch.405b18 yathà kàyakarmaivaü vàkkarma veditavyam // (I)-C-IIl-4-e-(3) Ms.8a5L, Sh.56-18, W/70-28, P.27b6, D.23b1, N.25b1, Co.25b3, Ch.405b19 atãtàn saüskàràn pratãtyotpadyate manaþ / anàgatàn, pratyutpannàn saüskàràn pratãtyotpadyate manaþ / tanmano 'bhãkùõaü pratyavekùate, "kiü nu vyàbàdhikaü me etan manaþ" pårvavat / yàvan notpàdayati, pratisaüharati, nànuprayacchati tanmanaskarma / ÷uklapakùeõa punar utpàdayati, na pratisaüharati, anuprayacchati tanmanaskarma / evam anena tan manaskarma pratyavekùitaü bhavati, supari÷odhitaü, yadutàtãtànàgatapratyutpanneùv adhvasu / tat kasya hetoþ, atãte 'py adhvany anàgate 'pi pratyutpanne 'pi ye kecic (#<øbh I 92>#) chramaõà và, bràhmaõà và, kàyakarma, vàkkarma, manaskarma pratyavekùya pari÷odhya, pari÷odhya, bahulaü vyàhàrùuþ, sarve te evaü pratyavekùya, pari÷odhya ca / yathoktaü bhagavatàyusmantaü ràhulam àrabhya / kàyakarmàtha vàkkarma, manaskarma ca ràhula / abhãkùõaü pratyavekùasva, smaran buddhànu÷àsanam // etac chràmaõakaü karma, atra ÷ikùasva ràhula / atra te ÷ikùamàõasya, ÷reya eva na pàpakam // tatra yad evaü vicinoti "tat kàyakarma, vàkkarma, manaskarma kiü vyàbàdhikaü me" iti vistareõa pårvavad, iyaü pratyavekùaõà, yat punar ekatyaü pratisaüharati pratide÷ayaty ekatyam anuprayacchati / tenaiva prãtipràmodyenàhoràtrànu÷ikùã bahulaü viharatãyam ucyate pari÷odhanà // (I)-C-IIl-4-f Ms.8a8M, Sh.58-1, W.*71-9, P.28a7, D.24a1, N.25b7, Co.26a3, Ch.405c12 tatraivaü pari÷uddhasya ÷ãlasaüvarasya da÷ànu÷aüsà veditavyàþ / katame da÷a // (I)-C-IIl-4-f-(1) Ms.8a8R, Sh.59-1, P.28a8, D.24a1, N.26a1, Co.26a4, Ch.405c13 iha ÷ãlavàn puruùapudgalaþ ÷ãlavi÷uddhim àtmanaþ pratyavekùamàõo 'vipratisàraü protilabhate / avipratisàriõaþ pràmodyaü pramuditacittasya prãtir jàyate / prãtamanasaþ kàyaþ pra÷rabhyate / sa pra÷rabdhakàyaþ sukhaü vedayate / sukhitasya cittaü samàdhãyate samàhitacitto yathàbhåtaü prajànàti / yathàbhåtaü pa÷yati / yathàbhåtaü jànan pa÷yan nirvidyate nirviõõo virajyate, virakto vimucyate,vimuktasya vimukto 'smã"ti j¤ànadar÷anaü bhavati / yàvan nirupadhi÷eùe nirvàõadhàtau parinirvàti / yac chãlavàn puruùapudgalaþ ÷ãlavi÷uddhyadhipateyam avipratisàraü pratilabhate / anupårveõa yàvan nirvàõagamanàyàyaü prathamaþ ÷ãlànu÷aüsaþ // (#<øbh I 94>#) (I)-C-IIl-4-f-(2) Ms.8b2M, Sh.60-12, P.28b6, D.24a5, N.26a5, Co.26b1, Ch.405c22 punar aparaü ÷ãlavàn puruùapudglaþ maraõakàlasamaye pratyupasthite, "kçtaü bata me sukçtaü kàyena vàcà manasà, na kçtaü bata me du÷caritaü kàyena pårvavat" iti "yà gatiþ kçtapuõyànàü kçtaku÷alànàm kçtabhayabhãrutràõànàü tàü gatiü pretya, gamiùyàmã"ti dvitãyam avipratisàraü pratilabhate sugatigamanàya, avipratisàriõo hi puruùapudgalasya bhadrakaü maranaü bhavati bhadrikà kàlakriyà bhadrako 'bhisaüparàyaþ / ayaü dvitãyaþ ÷ãlànu÷aüsaþ // (I)-C-IIl-4-f-(3) Ms.8b3R, Sh.60-1, P.29a2, D.24b1, N.26b1, Co.26b4, Ch.406a1 punar aparaü ÷ãlavataþ puruùapudgalasya digvidikùu kalyàõo varõakãrtiya÷a÷abda÷loko ni÷carati / ayaü tçtãyaþ ÷ãlànu÷aüsaþ // (I)-C-IIl-4-f-(4) Ms.8b4M, Sh.61-3, P.29a3, D.24b2, N.26b2, Co.26b5, Ch.406a3 punar aparaü ÷ãlavàn puruùapudgalaþ sukham svapiti sukhaü pratibudhyate / niùparidàhena kàyena cittena ca / ayaü caturthaþ ÷ãlànu÷aüsaþ// (I)-C-IIl-4-f-(5) Ms.8b4R, Sh.61-6, P.29a4, D.24b3, N.26b2, Co.26b6, Ch.406a5 punar aparaü ÷ãlavàn puruùapudgalaþ supto 'pi devànàü rakùyo bhavati / ayaü pa¤camaþ ÷ãlànu÷aüsaþ // (I)-C-IIl-4-f-(6) Ms.8b5L, Sh.61-9, P.29a5, D.24b3, N.26b3, Co.26b7, Ch.406a7 punar aparaü ÷ãlavàn puruùapudgalaþ na ÷aükã bhavati parataþ pàpasya, na bhãto na saütrastamànasaþ / ayaü ùaùñhaþ ÷ãlànu÷aüsaþ // (I)-C-IIl-4-f-(7) Ms.8b5M, Sh.61-12, P.29a6, D.24b4, N.26b4, Co.27a1, Ch.406a9 punar aparaü ÷ãlavàn puruùapudgalaþ badhakànàü pratyarthikànàm apipratyamitràõàü chidrapràpto 'pi rakùyo bhavati, sarvadà "ayaü puruùapudgala" (#<øbh I 96>#) iti viditvà mitratàü vàpadyate madhyasthatàü và / ayaü saptamaþ ÷ãlànu÷aüsaþ // (I)-C-IIl-4-f-(8) Ms.8b6L, Sh.61-17, P.29a8, D.24b6, N.26b5, Co.27a2, Ch.406a13 punar aparaü pårvavad vyàóànàü yakùàõàü naivàsikànàm amanuùyàõàü chidrapràpto 'pi rakùyo bhavati / yaduta tad eva ÷ãlam adhipatiü kçtvà / ayam aùñamaþ ÷ãlànu÷aüsaþ // (I)-C-IIl-4-f-(9) Ms.8b6M, Sh.61-21, P.29b1, D.24b7, N.26b6, Co.27a4, Ch.406a16 punar aparaü ÷ãlavàn puruùapudgalaþ dharmeõàlpakçcchreõa parato làbhaü labhate / yaduta cãvarapiõóapàta÷ayanàsanaglànapratyayabhaiùajyapariùkàràn, yaduta ÷ãlàdhikaraõahetoþ satkçta÷ ca bhavati, gurukçto ràj¤àü ràjamàtràõàü naigamajànapadànàü dhaninàü ÷reùñhinàm sàrthavàhànàm / ayaü navamaþ ÷ãlànu÷aüsaþ // (I)-C-IIl-4-f-(10) Ms.8b7M, Sh.62-5, P.29b4, D.25a2, Co.27a6, N.27a1, Ch.406a21 punar aparaü pårvavat sarvapraõidhànàni samçdhyanti / saced àkàükùate "kàmadhàtau kùatriyamahà÷àlakulànàü bràhmaõamahà÷àlakulànàü và gçhapatimahà÷àlakulànàü và caturmahàràjakàyikànàü và devànàü, tràyastriü÷ànàü và yàmànàü tuùitànàü nirmàõaratãnàü paranirmitava÷avartinàü devànàü sabhàgatàyopapadyeya" iti, upapadyate yathàpi tad vi÷uddhatvàc chãlànàü / (#<øbh I 98>#) saced àkàükùate "aho vatàhaü dhyànàni ca samàpadya dçùñe dharme sukhaü vihareyam / råpopagànàü ca devànàü sabhàgatàyopapadyeya" iti, viharaty upapadyate ca / tac ca ÷ãlavato vãtaràgasya praõidhànaü samçdhyati / saced àkàükùate "ye te ÷àntà vimokùà atikramya tàn àrupyàn copasaüpadya viharayeya / àråpyopagatànàü ca devànàü sabhàgatàyopapadyeya" iti, pårvavat // saced àkàükùate "atyantaniùñhanirvàõam adhigaccheyam" ity adhigacchati // tac ca vi÷uddhatvàc chãlànàü sarvatra ca vãtaràgatvàt / ayaü da÷amaþ ÷ãlànu÷aüso veditavyaþ // nirdiùñaþ ÷ãlaskandho vibhàga÷aþ, nirdiùñà vipattisaüpattiþ, nirdiùñàni paryàyanàmàni, nirdiùñà pari÷uddhipratyavekùà, nirdiùño 'nu÷aüsaþ // sa eùa sarvàkàraparipårõaþ ÷ãlasaüvaraþ saübhàraparigçhãta àkhyàta uttano vivçtaþ prakà÷ito, yatràtmakàmaiþ ÷ràmaõyabràhmaõyakàmaiþ kulaputraiþ ÷ikùitavyam // uddànam / vibhaïgas trividho j¤eyaþ saüpad da÷avidhà bhavet / paryàya÷ ca ùaóàkàro vi÷uddhis trividhà matà / anu÷aüso da÷avidhaþ eùo 'sau ÷ãlasaüvaraþ / (#<øbh I 100>#) (I)-C-IIl-5-a-(1)-. Ms.9a3R, Sh.63-14, P.30b2, D.25b3, N.27b3, Co.28a1,Ch.406b17 indriyasaüvaraþ katamaþ / yathàpãhaikatyaþ indriyair guptadvàro viharaty àrakùitasmçtir nipakasmçtir iti vistaraþ / tatra katham indriyair guptadvàro viharati / àrakùitasmçtir bhavati nipakasmçtir iti vistareõa yàvad rakùati mana-indriyaü mana-indriyeõa saüvaram àpadyate / evam indriyair guptadvàro viharati // (I)-C-IIl-5-a-(1 )-ii Ms.9a4R, Sh.64-6, P.30b3, D.25b6, N.27b6, Co.28a4, Ch.406b21 tatra katham àrakùitasmçtir bhavati / yathàpãhaikatyenendriyaguptadvàratàm evàdhipatiü kçtvà ÷rutam udgçhãtaü bhavati cintitaü và punar bhàvitaü và / tena ca ÷rutacintàbhàvanàdhipateyà smçtiþ pratilabdhà bhavati / sa tasyà eva smçteþ pratilabdhàyà asaüpramoùàrtham adhigamàrtham avinà÷àrthaü kàlena kàlaü tasminn eva ÷rute yogaü karoty abhyàsaü karoti, cintàyàü bhàvanàyàü yogam abhyàsaü karoti / na bhavati srastaprayogo niràkçtaprayogaþ, evam anena tasyàþ ÷rutasamudàgatàyà÷ cintàbhàvanàsamudàgatàyàþ smçteþ kàlena kàlaü ÷rutacintàbhàvanàyogakriyàyà àrakùà kçtà bhavati / evam àrakùitasmçtir bhavati // (I)-C-IIl-5-a-(1)-iii Ms.9a6R, Sh.65-9, P.30b7, D.26a2, N.28a2, Co.28b1, Ch.406c3 kathaü nipakasmçtir bhavati / sa tasyàm eva smçtau nityakàrã ca bhavati nipuõakàrã ca bhavati / tatra yà nityakàrità iyam ucyate sàtatyakàrità / tatra yà nipuõakàrità iyam ucyate satkçtyakàrità / sa evaü sàtatyakàrã satkçtyakàrã nipakasmçtir ity ucyate / sa yathàrakùitasmçtir bhavati tathà tàü smçtiü na saüpramoùayati / sa yathà nipakasmçtir bhavati tathà tasyàm evàpramuùitàyàü smçtau balàdhànapràpto bhavati / yena ÷akto bhavati pratibala÷ ca råpàõàm abhibhavàya ÷abdànàü gandhànàü rasànàm spraùñavyànàü dharmàõàm abhibhavàya // (#<øbh I 102>#) (I)-C-IIl-5-a-(1)-iv Ms.9b1M, Sh.66-4, P.31a3, D.26a5, N.28a4, Co.28b4, Ch.406c10 kathaü smçtyàrakùitamànaso bhavati / cakùuþ pratãtya råpàõi cotpadyate cakùurvij¤ànaü, cakùurvij¤ànànantaram utpadyate vikalpakaü manovij¤ànam, yena vikalpakena manovij¤ànena priyaråpeùu råpeùu samrajyate, apriyaråpeùu råpeùu vyàpadyate / sa tàm evàdhipatiü kçtvà tasmàd ayoni÷ovikalpàt saükle÷asamutthàpakàt tan mànasaü rakùati, yathà saükle÷o notpadyate / evaü ÷rotraü ghràõaü jihvàü kàyaü/ manaþ pratãtya dharmàü÷ cotpadyate manovij¤ànam / tac ca manovij¤ànam asty ayoni÷ovikalpasahagataü saükle÷asamutthàpakam / yena priyaråpeùu dharmeùu saürajyate, apriyaråpeùu dharmeùu vyàpadyate, sa tàü smçtim evàdhipatiü kçtvà tasmàd ayoni÷ovikalpàt saükle÷asamutthàpakàt tan mànasaü rakùati evam asya saükle÷o notpadyate / evaü smçtyàrakùitamànaso bhavati // (I)-C-IIl-5-a-(1)-v Ms.9b4L, Sh.66-19, P.31b2, D.26b3, N.28b3, Co.29a3, Ch.406c20 kathaü samàvasthàvacàrako bhavati / samàvasthocyate upekùà ku÷alà và avyàkçtà và / sa tasmàd ayoni÷ovikalpàt saükle÷asamutthàpakàt tan mànasaü rakùitvà ku÷alàyàü vopekùàyàm avyàkçtàyàü vàvacàrayati / tenocyate samàvasthàvacàrakaþ / evaü samàvasthàvacàrako bhavati // (#<øbh I 104>#) (I)-C-II!-5-a-(1)-v-(a) Ms.9b5L, 6a2M, Sh.67-3, P.31b4, D.26b5, N.28b5, Co.29a5, Ch.406c24 kathaü punas tasmàd ayoni÷ovikalpàt saükle÷asamutthàpakàn mànasaü rakùati / na nimittagràhã bhavati teùu råpeùu ÷abdeùu gandheùu raseùu spraùñavyeùu dharmeùu nànuvya¤janagràhã, yato 'dhikaraõam asya pàpakà aku÷alà dharmà÷ cittam anusraveyuþ / sacet punaþ smçtisaüpramoùàt kle÷apracuratayà và vivarjayato 'pi nimittagràham anuvya¤janagràham utpadyanta eva pàpakà aku÷alà ye dharmà anusravanty eva cittaü / teùàü saüvaràya pratipadyate / àbhyàü dvàbhyàm àkàràbhyàü tasmàt saükle÷asamutthàpakàd ayoni÷ovikalpàt tan mànasaü rakùitaü bhavati // (I)-C-IIl-5-a-(1)-v-(b)-(ã) Ms.6a2R, Sh.67-9, P.31b8, D.27a1, N.29a1, Co.29b1, Ch.407a2 kathaü ca punas tan mànasam àbhyàm àkàràbhyàü saürakùya ku÷alàyàü vopekùàyàm avacàrayaty avyàkçtàyàü và / dvàbhyàm evàkàràbhyàm / katamàbhyàü dvàbhyàm / yathàha rakùati cakùurindriyaü cakùurindriyeõa saüvaram àpadyate / yathà cakùurindriyaü evaü ÷rotraghràõajihvàkàyàn, rakùati mana-indriyaü mana-indriyeõa saüvaram àpadyate / àbhyàü dvàbhyàm àkàràbhyàü ku÷alàyàü vàvyàkçtàyàü vopekùàyàü tan mànasam avacàrayati // (I)-C-IIl-5-a-(1)-v-(b)-(D Ms.6a4L, Sh.68-1, P.32a4, D.27a3, N.29a3, Co.29b3, Ch.407a8 kathaü cakùurvij¤eyeùu råpeùu na nimittagràhã bhavati / nimittagràha ucyate, yac cakùurvij¤ànagocaro råpaü tasya gocarasya gràhã bhavati cakùurvij¤ànena / evaü nimittagràhã bhavati yaduta cakùurvij¤eyeùu råpeùu (#<øbh I 106>#) / sacet punas taü gocaraü parivarjayati cakùurvij¤anasyaivaü na nimittagràhã bhavati cakùurvij¤eyeùu råpeùu / yathà cakùurvij¤eyeùu råpeùv evaü ÷rotraghràõajihvàkàyamanovij¤eyeùu dharmeùu // (I)-C-IIl-5-a-(1)-v-(b)-(3) Ms.6a5R, Sh.68-10, P.32a7, D.27a5, N.29a6, Co.29b6, Ch.407a13 kathaü nànuvya¤janagràhã bhavati cakùurvij¤eyeùu råpeùu / anuvya¤janagràha ucyate, yas teùv eva cakùurvij¤eyeùu råpeùu cakùurvij¤ànasyaiva samanantarasahotpannasya vikalpakasya manovij¤ànasya yo gocaraþ saüràgàya và saüdveùàya và saümohàya và, tasya gràhã bhavati manovij¤ànena / evam anuvya¤janagràhi bhavati yad uta cakùurvij¤eyeùu råpeùu / taü gocaraü parivarjayati, notpàdayati tadàlambanaü tan manovij¤ànam evaü nànuvya¤janagràhã bhavati yaduta cakùurvij¤eyeùu råpeùu / evaü ÷rotraghràõajihvàkàyamanovij¤eyeùu dharmeùu // (I)-C-IIl-5-a-(1)-v-(b)-0-(a)' Ms.6a7L, Sh.68-17, P.32b4, D.27b2, N.29b2, Co.30a3, Ch.407a21 aparà jàtir nimittagràhasyànuvyaüjanagràhasya ca / tatra nimittagràho yac cakùuùà råpàõy àbhàsagatàni tajjaü manaskàraü saümukhãkçtya pa÷yati / tatrànuvya¤janagràhaþ, tàny eva råpàõi cakùusàbhàsagatàni tajjaü (#<øbh I 108>#) manasikàraü saümukhikçtya pa÷yati, api tu parato 'nu÷ravapårvakaü, ÷çõoti "santy evaüråpàõy evaüråpàõi cakùurvij¤eyàü råpàõã"ti yàni tàni tadanugatàni nàmàni padàni vya¤janàni yàny adhipatiü kçtvà yàni ni÷ritya yàni pratiùñhàyàyaü puruùapudgalo yathà÷rutàni cakùurvij¤eyàni råpàõi vikalpayati/ ayam ucyate 'nuvya¤janagràhaþ / yathà cakùurvij¤eyeùu råpeùu, evaü ÷rotraghràõajihvàkàyamanovij¤eyeùu dharmeùu veditavyam // (I)-C-IIl-5-a-(1)-v-(b)-0-(b)' Ms.6b2M,Sh. 69-7, P.33a1, D.27b6, N.29b6, Co.30a7, Ch.407b1 sa punar ayaü nimittagràho 'nuvya¤janagràha÷ càsti yannidànam asya yadadhikaraõaü yadadhipateyam asya pàpakà aku÷alà dharmà÷ cittam anusravanti / asti yan na tannidànaü na tadadhikaraõaü na tadadhipateyaü pàpakà aku÷alà dharmà÷ cittam anusravanti / tatra yo 'yaü nimittagràho 'nuvya¤janagràha÷ càyoni÷ogràhaþ yannidànaü yadadhikaraõaü yadadhipateyam asya pàpakà aku÷alà dharmà÷ cittam anusravanti / tadråpam asau nimittagràham anuvya¤janagràhaü ca parivarjayati // (I)-C-IIl-5-a-(1)-v-(b)-(5) Ms.6b4L, Sh.69-17, P.33a5, D.28a1, N.30a1, Co.30b3, Ch.407b8 pàpakà aku÷alà dharmàþ katame / ràgaþ, ràgasamutthàpitaü kàyadu÷caritaü vàgdu÷caritaü manodu÷caritam / dveùo, mohaþ, mohasamutthàpitaü ca kàyadu÷caritaü vàgdu÷caritaü manodu÷caritam ima ucyante "pàpakà aku÷alà dharmàþ" // (I)-C-IIl-5-a-(1)-v-(b)- Ms.6b4R, Sh.70-1, W.*71-14, P.33a7, D.28a3, N.30a3, Co.30b5, Ch.407b12 katham ete cittam anusravanti / yadàlambanaü cittamanovij¤ànam utpadyate gacchati pratisarati, tadàlambanàs tadàlambanàs tena cittamanovij¤ànena saüprayuktàþ kàyavàïmanoduùcaritasamutthàpakàs te ràgadveùamohà utpadyante gacchanti pratisaranti / tenocyante "cittam anusravanti" // (#<øbh I 110>#) (I)-C-IIl-5-a-(1)-v-(b)-(Z) Ms.6b5M, Sh.70-7, P.33b2, D.28a5, N.30a5, Co.30b7, Ch.407b16 evaü tàvan nimittagràheõànuvya¤janagràheõa ca ya utpadyate saükle÷a÷ cakùurvij¤eyeùu råpeùu yàvan manovij¤eyeùu dharmeùu, so 'sya notpadyate nimittagràham anuvya¤janagràhaü ca parivarjayataþ / sacet punaþ smçtisaüpramoùàd và kle÷apracuratayà và, ekàkino 'pi viharataþ pårvadçùñàni cakùurvij¤eyàni råpàõy adhipatiü kçtvà, pårvànubhåtàï ÷rotraghràõajihvàkàyamanovij¤eyàn dharmàn adhipatiü kçtvà, utpadyante pàpakà aku÷alà dharmàþ, tàn utpannàn nàdhivàsayati prajahàti vi÷odhayati vyantãkaroti / tenocyate "teùàü saüvaràya pratipadyate" // (I)-C-IIl-5-a-(1)-v-(b)-(D Ms.6b7L, Sh.70-3, P.33b4, D.28b1, N.30b1, Co.31a3, Ch.407b24 sa yeùu råpeùu cakùuþ prerayitavyaü bhavati, yeùu ÷rotraghràõajihvàkàyamanovij¤eyeùu dharmeùu manaþ prerayitavyaü bhavati, teùu tathà prerayati yathà na saükli÷yate / evam anena tasmàt saükle÷àn mana-indriyaü rakùitaü bhavati / tenocyate "rakùati mana-indriyam" // (I)-C-IIl-5-a-(1)-v-(b)-(9) Ms.7a1M, Sh.71-2, P.33b8, D.28b3, N.30b2, Co.31a5, Ch.407b29 yeùu puna÷ cakùurvij¤eyeùu råpeùu cakùurindriyaü na prerayitavyaü bhavati, yeùu ÷rotraghràõajihvàkàya manovij¤eyeùu dharmeùu mana-indriyaü na prerayitavyaü bhavati, teùu sarveõa sarvaü sarvathà na prerayati / tenocyate "cakùurindriyeõa saüvaram àpadyate" / tenocyate yàvan "mana-indriyeõa saüvaram àpadyate" / ayaü tàvad vibhaïgo vistareõendriyasaüvarasya vij¤eyaþ // (#<øbh I 112>#) (I)-C-IIl-5-b-(1) Ms.7a2M, Sh.71-10, P.34a3, D.28b5, N.30b4, Co.31b1, Ch.407c7 t| samàsàrthaþ / yena ca saüvçõoti, yac ca saüvçõoti, yata÷ ca saüvçõoti, yathà ca saüvçõoti, yà càsau saüvçtiþ, tat sarvam ekadhyam abhisamkùipya indriyasaüvara" ity ucyate // tatra kena saüvçõoti / yàrakùità ca smçtis [dran pa la rtag 'grus byed pa bsgom pa gaï yin pa ste] tayà saüvçõoti // kiü saüvçõoti / cakùurindriyaü saüvçõoti / ÷rotraghràõajihvàkàyamana-indriyaü saüvçõoti / idaü saüvçõoti // kutaþ saüvçõoti / priyaråpàpriyaråpebhyo råpebhyaþ ÷abdebhyo yàvad dharmebhyo 'taþ saüvçõtoti // kathaü saüvçõoti / na nimittagràhã bhavati nànuvya¤janagràhã, yato 'dhikaraõam eva pàpakà aku÷alà dharmà÷ cittam anusravanti / teùàü saüvaràya pratipadyate / rakùatãndriyam indriyeõa saüvaram àpadyate / ity evaü saüvçõoti // kà punaþ saüvçtiþ / yad àham / smçtyàrakùitamànaso bhavati, samàvasthàvacàrakaþ / iyam ucyate saüvçtiþ // (I)-C-IIl-5-b-(2) Ms.7a4M, Sh.72-7, P.34b2, D.29a3, N.31a2, Co.31b5, Ch.407c18 punar aparaþ samàsàrthaþ / ya÷ ca saüvaropàyaþ, yac ca saüvaraõãyaü vastu, yà ca saüvçtiþ / tad ekadhyam abhisaükùipya "indriyasaüvara" ity ucyate // tatra katamaþ saüvaropàyaþ / yad àha / àrakùitasmçtir bhavati nipakasmçtir iti cakùuùà råpàõi dçùñvà na nimittagràhã bhavati nànuvya¤janagràhã, yàvan manasà dharmàn vij¤àya na nimittagràhã bhavati nànuvya¤janagràhã, yato 'dhikaraõaü eva pàpakà aku÷alà dharmà÷ cittam anusravanti / teùàü (#<øbh I 114>#) saüvaràya pratipadyate / rakùatãndriyam indriyeõa saüvaram àpadyate / ayam ucyate saüvaropàyaþ // saüvaraõãyaü vastu katamat / cakùå råpaü caivaü yàvan mano dharmà÷ cedam ucyate saüvaraõãyaü vastu // tatra saüvçtiþ katamà / yad àha / smçtyàrakùitamànaso bhavati samàvasthàvacàraka itãyam ucyate saüvçtiþ // (I)-C-IIl-5-b-(3) Ms.7a6R, Sh.72-1, P.34b8, D.29a7, N.31a6, Co.32a3, Ch.407c28 sa khalv ayam indriyasaüvaraþ samàsato dvividhaþ / pratisaükhyànabalasaügçhãto bhàvanàbalasaügçhãta÷ ca // tatra pratisaükhyànabalasaügçhãtaþ, yena viùayeùv àdãnavaü pa÷yati no tu tam àdãnavaü vyapakarùati prajahàti // tatra bhàvanàbalasaügçhãtaþ, yena viùayeùv àdãnavaü pa÷yati, taü ca punar àdãnavaü vyàpakarùati prajahàti // tatra pratisaükhyànabalasaügçhãtenendriyasaüvarena viùayàlambanaü kle÷aparyavasthànaü notpàdayati na saümukhãkaroti / na tv evà÷rayasanniviùñam anu÷ayaü prajahàti, samudghàtayati // tatra bhàvanàbalasaügçhãtenendriyasaüvareõa viùayàlambanaü ca kle÷aparyavasthànaü notpàdayati na saümukhãkaroti / sarvadà sarvakàlam à÷rayasanniviùñaü cànu÷ayaü prajahàti samudghàtayati // ayaü vi÷eùo 'yam abhipràya idaü nànàkaraõaü pratisaükhyànabalasaügçhãtasya bhàvanàbalasaügçhãtasya cendriyasaüvarasya // tatra yo 'yaü pratisaükhyànabalasaügçhãta indriyasaüvaro 'yaü saübhàramàrgasaügçhãtaþ, yaþ punar bhàvanàbalasaügçhãta indriyasaüvaraþ sa vairàgyabhåmipatito veditavyaþ // (#<øbh I 116>#) (I)-C-IIl-6 Ms.7b2R, Sh.73-19, W.*140-19, P.35a7, D.29b5, N.31b5, Co.32b2, Ch.408a14 bhojane màtraj¤atà katamà / yathàpãhaikatyaþ pratisaükhyàyàhàram àharati / na dravàrthaü, na madàrtham, na maõóanàrthaü, na vibhåsaõàrtham iti vistareõa pårvavat // (I)-C-IIl-6-a-(1)-i Ms.7b3L, Sh.74-3, W.*140-22, P.35b2, D.29b7, N.31b7, Co.32b5, Ch.408a17 kathaü pratisaükhyàyàhàram àharati / pratisaükhyocyate praj¤à, yayà praj¤ayà kavaóaükàrasyàhàrasyàdãnavaü samanupa÷yaty àdãnavadar÷anena ca vidåùayitvàbhyavaharati // (I)-C-IIl-6-a-(1)-i-(a) Ms.7b3R, Sh.75-2, W.*140-25, P.35b4, D.30a1, N.32a1, Co.32b6, Ch.408a19 tat punar àdãnavadar÷anaü katamat / yaduta yasyaiva kavaóaükàrasya paribhogànvayo và vipariõàmànvayo và paryeùaõànvayo và // (I)-C-IIl-6-a-(1)-i-(a)- Ms.7b4L, Sh.75-5, W/140-27, P.35b5, D.30a2, N.32a1, Co.32b6, Ch.408a21 paribhogànvaya àdãnavaþ katamaþ / yathàpãhaikatyo yasmin samaya àhàram àharati varõasaüpannam api gandhasaüpannam api rasasaüpannam api supraõãtam api tasya kavaóaükàra àhàraþ samanantarakùipta evàsye yadà dantayantravicårõita÷ ca làlàvisaraviklinna÷ ca bhavati làlàpariveùñita÷ ca bhavati / sa tasmin samaye kaõñhanàlãpraluñhita÷ ca bhavati / sa yàsau pårvikà puràõà manàpatà tàü sarveõa sarvaü vijahàti / paràü ca vikçtim àpadyate / yasyàü ca vikçtau vartamàna÷ charditakopamaþ khyàti / tadavasthaü cainaü saced ayaü bhoktà puruùapudgalaþ saced àkàrato (#<øbh I 118>#) manasikuryàt samanusmaret, nàsya sarveõa sarvam anyatràpi tàvad avipariõate, praõãte bhojane bhogakàmatà saütiùñheta, kaþ punar vàdas tatra tadavastha iti / ya ebhir àkàrair anekavidhair anayànupårvyà bhojanaparibhogam adhipatiü kçtvà yàsau ÷ubhà varõanibhà antardhãyate, àdãnava÷ ca pràdurbhavaty a÷ucisaügçhãtaþ / ayam ucyate paribhogànvaya àdãnavo yadutàhàre // (I)-C-IIl-6-a-(1)-i-(a)- Ms.7b6R/46a5M,Sh.76-10,W.*141-11, P.36a4,D.30a7, N.32a7,Co.33a5, Ch.408b3 tatra katamo vipariõàmànvaya àdãnava àhàre / tasya tam àhàram àhçtavatas bhuktavato yadà vipariõamati ràtryà madhyame và yàme, pa÷cime và yàme, tadà sa rudhiramàüsasnàyvasthitvagàdãny anekavidhàni bahunànàprakàràõy asmin kàye '÷ucidravyàõi vivardhayati saüjanayati / [de dag las la la ni b÷aï ba daï / gci ba'i dïos por yoïs su 'ju bar 'gyur 'ziï /] pariõata÷ càdhobhàgã bhavati / yad asya divase ÷ocayitavyaü ca bhavati tena ca yaþ spçùño bhavati hasto và pàdo và, anyatamànyatamaü vàïgapratyaïgam, tad vijugupsanãyaü bhavaty àtmanaþ pareùàü ca / tannidànà÷ càsyotpadyante kàye bahavaþ kàyikà àbàdhàþ / tadyathà gaõóaþ, piñakaþ, dadrå, vicarcikà, kaõóåþ, kuùñhaþ, kiñibhaþ, kilàsaþ, jvaraþ, kàsaþ, ÷othaþ, ÷oùaþ, apasmàraþ, àñakkaraü, pàõóurogaþ, rudhiraü, pittabhagandara itãme cànye 'py evaübhàgãyàþ kàye kàyikà àbàdhà utpadyante / bhuktaü (#<øbh I 120>#) vàsya vipadyate / yenàsya kàye viùåcikà saütiùñhate / ayam ucyate vipariõàmànvaya àdãnavo yadutàhàre // (I)-C-IIl-6-a-(1)-i-(a)-(3) Ms.46a7M, Sh.78-2, W.*141-25, P.36b4, D.30b5, N.32b5, Co.33b4, Ch.408b14 tatra katamaþ paryeùaõànvaya àdãnava àhàre / paryeùaõànvaya àdãnavo 'nekavidhaþ samudànanàkçtaþ, àrakùàkçtaþ, snehaparibhraü÷akçtaþ / atçptikçtaþ, asvàtantryakçtaþ, du÷caritakçta÷ ca // (I)-C-IIl-6-a-(1)-i-(a)-(D-(1)Ms.46b1L, Sh.78-8, W.*141-27, P.36b5, D.30b7, N.32b7, Co.33b5, Ch.408b18 tatra katama àdãnava àhàre samudànanàkçtaþ / yathàpãhaikatya àhàrahetor àhàranidànaü ÷ãte ÷ãtena hanyamànaþ, uùõe uùõena hanyamànaþ, utsahate, ghañate, vyàyacchate / kçùiõà và, gorakùyeõa và, vàõijyena và, lipigaõanànyasanasaükhyàmudrayànekavidhena ÷ilpasthànakarmasthànenàpratilabdhasya vàhàrasya pratilambhàya, upacayàya và, yathàhàrasyaivam àhàranidànasya tasyaivam utsahataþ, ghañataþ, vyàyacchataþ / sacet te karmàntà vipadyante sa tannidànaü ÷ocati, klàmyati, paridevate, uras tàóayati, krandati, saümoham àpadyate / "moho bata me vyàyàmo niùphala" iti / ayaü samudànanàsahagata àdãnavo yadutàhàre // (I)-C-IIl-6-a-(1)-i-(a)-(3)-(2)Ms.46b2R, Sh.78-20, W.*142-10, P.37a3, D.31a3,N.33a4,Co.34a3, Ch.408b27 sacet saüpadyate sa tasyàrakùàdhikaraõahetos tãvram autsukyam àpadyate / "kaccin me bhogà ràj¤à vàpahriyeraü÷ caurair và, agninà và dahyerann udakena vohyeyuþ, kunihità và nidhayaþ praõa÷yeyuþ, kuprayuktà (#<øbh I 122>#) và karmàntàþ pralujyeran, apriyà và dàyàdà adhigaccheyuþ, kule và kulàïgàra utpadyeta, yas tàn bhogàn anayena vyasanam àpàdayet" / ayam àrakùàsahagata àdãnavo yadutàhàre // (I)-C-IIl-6-a-(1)-i-(a)-(3)-(3)Ms.46b4L, Sh.79-5, W.*142-17, P.37a6, D.31a6, N.33a6, Co.34a5, Ch.408c5 katama àdãnavaþ snehaparibhraü÷akçtaþ / yathàpi tad àhàranidànam àhàràdhikaraõahetor màtà putrasyàvarõaü bhàùate / putro màtuþ, pità putrasya, putraþ pituþ, bhràtà bhaginyà, bhaginã bhràtuþ, sahàyakaþ sahàyakasya, pràgeva jano janasya, te cànyo 'nyaü vigçhãtà bhavanti, vivàdam àpannàs tathodàrà bràhmaõakùatriyagçhapatimahàsàlà àhàràdhikaraõahetor evaü vigçhãtà vivàdam àpannàþ, anyo 'nyaü pàõinà praharanti, loùñenàpi, daõóenàpi, ÷astreõàpi praharanti / ayam ucyate snehaparibhraü÷akçta àdãnavaþ // (I)-C-IIl-6-a-(1)-i-(a)-(3)-(4)Ms.46b5M, Sh.79-16, W.*142-26, P.37b2, D.31b1.N.33b2,Co.34b1, Ch.408c11 tatra katamo 'tçptikçta àdãnavaþ / yathàpi tad ràjànaþ kùatriyà mårddhàbhiùiktàþ sveùu gràma nigamaràùñraràjadhànãùv asaütuùñà viharanta ubhayato vyåhakàni saügràmànãkàni pratisaranti ÷aükhaiþ kaüpyamànaiþ, pañahair vàdyamànaiþ, iùubhiþ kùipyamàõair vividhais te tatra bhràntenà÷vena sàrdhaü samàgacchanti bhràntena hastinà, rathena, pattinà sàrdhaü samàgacchanti / iùubhiþ ÷aktibhir vàpakçttagàtrà maraõaü và nigacchanti maraõamàtrakam và duþkham / ayam ucyate 'tçptikçta àdãnava iti yo và punar anyo 'py evaübhàgãyaþ // (#<øbh I 124>#) (I)-C-IIl-6-a-(1)-i-(a)-(3)-(5)Ms.46b7L, Sh.80-4, W.*142-35, P.37b6, D.31b4, N.33b5, Co.34b4, Ch.408c18 tatra katama 'svàtantryakçta àdãnavaþ / yathàpi tad ràj¤aþ pauruùeyà àvarodhikàni nagaràõy anupraskandataþ taptenàpi tailenàvasicyante, taptayà vasayà, taptayà gomayaloóikayà, taptena tàmreõa, taptenàyasà / iùubhiþ ÷aktibhi÷ càpakçttagàtrà maraõaü và nigacchanti maraõamàtrakaü và duþkham / ayam ucyate 'svàtantryakçta àdãnava iti yo và punar anyo 'py evaübhàgãyaþ // (I)-C-IIl-6-a-(1)-i-(a)-(3)(6)Ms.46b8M, Sh.80-12, W.*143-4, P.38a1, D.31b6, N.33b7, Co.34b6, Ch.408c23 tatra katamo du÷caritakçta àdãnavaþ / yathàpi tad ekatyenàhàranidànaü prabhåtaü kàyena du÷caritaü kçtaü bhavaty upacitaü, yathà kàyenaivaü vàcà manasà sa ca yasmin samaya àbàdhiko bhavati, duþkhito, bàdhaglànaþ, tasya tat pårvakaü kàyadu÷caritaü vàïmanodu÷caritam, parvatànàü và parvatakåñànàü và, sàyàhne yac chàyàvalambate 'dhyavalambate 'bhipralambate / tasyaivaü bhavati / "kçtaü bata me pàpaü na kçtaü bata me puõyaü kàyena vàcà manasà, so 'haü yà gatiþ kçtapàpànàü gatiü pretya gamiùyàmã"ti vipratisàrã kàlaü karoti kàlaü ca kçtvà 'pàyeùåpapadyate yaduta narakeùu tiryakpreteùu / ayam ucyate du÷caritakçta àdãnavaþ // (I)-C-IIl-6-a-(1)-i-(D' Ms.47a2M, Sh.81-5, W.*143-15, P.38a6, D.32a3, N.34a3, Co.35a4, Ch.409a6 tasyaivaü bhavati / ity ayam àhàraþ paryeùyamàõo 'pi sàdãnavaþ / paribhujyamàno 'pi sàdãnavaþ / paribhukto 'pi pariõàma àdãnavaþ / evam asti punar asyàhàrasya kàcid anu÷aüsamàtrà, sà punaþ katamà / àhàrasthitiko 'yaü kàya àhàraü ni÷ritya tiùñhati / nànàharaþ / iyam apy ànu÷aüsamàtrà / (#<øbh I 126>#) evam asyàhàrasthitiko 'yaü kàyþ suciram api tiùñha¤ ca varùa÷ataü và tiùñhati / kiücid và punar bhåyaþ samyak parihriyamàõaþ / asti càsyàrvàg uparatiþ / tatra ye kàyasthitimàtre pratipannàþ na te supratipannàþ, ye kàyasthitimàtrakeõa saütuùñà na ca te susaütuùñà, na ca punas ta àhàrakçtaü paripårõam anavadyaü anu÷aüsaü pratyanubhavanti / ye punar na kàyasthitimàtrakeõa saütuùñàþ, na kàyasthitimàtrake pratipannàþ, api tu tàm eva kàyasthitiü ni÷ritya brahmacaryaü samudàgamàya pratipannàþ, te supratipannàþ, ta eva ca punaþ paripårõam anavadyam anu÷aüsaü pratyanubhavanti // (I)-C-IIl-6-a-(1)-ii-(a) Ms.47a5L, Sh.82-3, W.*143-29, P.38b5, D.32b1, N.34b2, Co.35b2, Ch.409a16 "tan na me pratiråpaü syàd yad và pratyavareõàhàrànu÷aüsamàtrakeõa saütuùño vihareyam / na me pratiråpaü syàd yad ahaü bàlasabhàgatàü bàlasahadhàrmikatàm adhyàpadyeyam" / evam àhàre sarvàkàraü paripårõam àdãnavaü j¤àtvà sa itaþ pratisaükhyàyàdãnavadarsã, niþsaraõànveùã càhàraniþsaraõàrtham eva putramàüsopamam àhàram àharati / tasyaivaü bhavati / "evam ete dàyakadànapatayaþ kçcchreõa bhogàn samudànãya, mahàntaü paryeùaõàkçtam àdãnavaü pratyanubhavantaþ, prapãóya prapãóya tvaïmàüsa÷oõitam asmàkam anuprayacchanti / yadutànukampàm upàdàya vi÷eùaphalàrthinas tasyàsmàkaü tathà pratilabdhasya piõóapàtasyàyam evaüråpo 'nuråpaþ paribhogaþ syàt / yad ahaü tathà (#<øbh I 128 >#) paribhåtam àtmànaü sthàpayitvà paribhu¤jãya, yathà teùàü kàràþ kçtà atyarthaü mahàphalàþ syur mahànu÷aüsà mahàdyutayo mahàvistàràþ, candropama÷ ca kulàny upasaükrameyaü vyavakçùya kàyaü, vyavakçùya cittaü hrãmàn apragalbhaþ, anàtmotkarsã, aparapansã / yathà svena làbhena sucittaþ syàü sumanàþ, evaü parasyàpi làbhena sucittaþ syàü sumanàþ / evaücitta÷ ca punaþ kulàny upasaükrameyaü, tat kuta etal labhyaü pravrajitena parakuleùu yad dadatu me pare mà na dadatu / satkçtya, màsatkçtya, prabhåtaü mà stokaü, praõãtaü mà låhaü, tvaritaü mà dhandham / evaü caritasya me kulàny upasaükràmataþ sacet pare na dadyus tenàhaü na teùàm antika àghàtacittatayà pratighacittatayà vyavadãryeyam / na ca punas tannidànaü kàyasya bhedàd apàyopapattyà vighàtam àpadyeyam / yaduta tàm evàghàtacittatàü pratighacittatàm adhipatiü kçtvà saced asatkçtya na satkçtya, sacet stokaü na prabhåtam / sacel låhaü na praõãtaü, saced dhandhaü na tvaritaü dadyuþ / tayàhaü nàghàtacittatayà, pratighacittatayà ca vyavadãryeyam" iti vistareõa pårvavat / "imaü càhaü kavaóãkàram àhàraü ni÷ritya tathà tathà pratipadyeyaü, tठca màtràü prativedyeyam / yena me jãvitendriyanirodha÷ (#<øbh I 130>#) ca na syàn na ca piõóakena klàmyeyam / brahmacaryànugraha÷ ca me syàd evaü ca me ÷ramaõabhàve pravrajitabhàve sthitasyàyaü piõóapàtaparibhogaþ pratiråpa÷ ca pari÷uddha÷ cànavadya÷ ca syàd" ebhir àkàraiþ sa pratisaükhyàyàhàram àharati // (I)-C-IIl-6-a-(1)-iKb) Ms.48a1L, Sh.84-3, W.*144-28, P.39b7, D.33a6, N.35a7, Co.36b2, Ch.409b16 àhàraþ punaþ katamaþ / catvàra àhàràþ / kavaóaükàraþ, spar÷aþ, manaþsaücetanà, vij¤ànaü càsmiüs tv arthe kavaóaükàra àhàro 'bhipretaþ / sa punaþ katamaþ / tadyathà manthà và, apåpà và, odanakulmàsaü và, sarpiþ, tailaü, madhu, phaõitaü, màüsaü, matsyà, vaIIårà, lavaõaü, kùãraü, dadhi, navanãtam itãmàni cànyàni caivaüråpàõy upakaraõàni yàni kavaóàni kçtvàbhyavahriyante / tasmàt kavaóaükàra ity ucyate / àharatãti bhuõkte, pratiniùevaty abhyavaharati, khàdati, bhakùayati, svàdayati, pibati, cåùatãti paryàyàþ // (I)-C-IIl-6-a-(2) Ms.48a2R, Sh.85-5, W.M45-7, P.40a3, D.33b2, N. 35b3, Co.36b3, Ch.409b22 na dravàrtham iti / ya÷ caite kàmopabhogina ity artham àhàram àharanti / yad "vayam àhàreõa prãõitagàtràþ saütarpitagàtràþ pratyupasthite sàyàhnakàle samaye, abhikràntàyàü rajanyàm, maulãbaddhikàbhiþ sàrdham alàburoma÷abàhubhiþ kandukastanibhir nàrãbhiþ sàrdhaü krãóantaþ, ramamàõàþ, paricàrayantaþ, auddhatyaü dravaü pràviùkariùyàma" iti / drava eùa àrye dharmavinaye yaduta kàmaràgopasaühità maithunopasaühitàþ pàpakà aku÷alà dharmà vitarkàþ / yair ayaü (#<øbh I 132>#) khàdyamàno bàdhyamàna uddhatendriyo bhavaty unnatendriya÷ ca, drutamànasaþ, plutamànasaþ, asthitamànaso 'vyupa÷àntamànasaþ, te punar atyartham àhàram àharanto dravàrtham àharantãty ucyate / ÷rutavàüs tv àrya÷ràvakaþ pratisaükhyànabalika àdãnavadar÷ã niþsaraõaü prajànan paribhuïkte / na tu tathà yathà te kàmopabhogino bhu¤jante / tenàha na dravàrtham // (I)-C-IIl-6-a-(3) Ms.48a5L, Sh.86-11, W.*145-20, P.40b1, D.33b7, N.36a1, Co.37a4, Ch.409c5 na madàrthaü na maõóanàrthaü na vibhåùaõàrtham iti / yathàpi ta eva kàmopabhogina ity artham àhàram àharanti / "adya vayam àhàram àhçtavanto yaduta prabhåta¤ ca tçptito yathà÷aktyàbalam / snigdhaü ca, vçùya¤ ca, bçühaõãya¤ ca, varõasaüpannaü, gandhasaüpannaü, rasasaüpannam endhãbhåte / nirgatàyàü rajanyàü ÷aktà bhaviùyàmaþ pratibalà vyàyàmakaraõaþ, yadutàtatikriyayà và, nirghàtena, vyàyàma÷ilayà và, ulloñhanena và, pçthivãkhàtena và, bàhuvyàyàmena và, pàdàvaùñambhanena và, plavanena và laïghanena và cakravyàyàmena và / taü ca punar vyàyàmaü ni÷ritya balavanto bhaviùyàmaþ vyàyatagàtrà / dãrghaü càrogàþ, cirakàlaü càsmàkaü yauvanam anuvartakaü bhaviùyati, no tu tvaritaü viråpakaraõã jarà deham abhibhaviùyatã"ti / "cirataraü ca jãviùyàma" (#<øbh I 134>#) iti / "prabhåtabhakùaõe ca pratibalà bhaviùyàmaþ / bhuktaü ca samyak pariõamiùyati / doùàõàü càpacayaþ kçto bhaviùyati"/ ity àrogyamadàrthaü, yauvanamadàrtham, jãvitamadàrthaü paribhu¤jate / teùàü punar evaü bhavati / "kçtavyàyàmà vayaü snàtrasaüvidhànaü kariùyàmo yaduta ÷ucinà toyena gàtràõi prakùàlayiùyàmaþ / prakùàlitagàtrà÷ ca ke÷àni ca prasàdhayiùyàmaþ / vividhena cànulepanena, kàyam anåpalipya vividhair vastrair vividhair màlyair vividhair alaükàraiþ kàyaü bhåùayiùyàmaþ" / tatra yat snànaprasàdhanànulepanam idam ucyate teùàü maõóanam / tathà maõóanajàtànàü yad vastramàlyàbharaõadhàraõam idam ucyate vibhåùaõam iti / maõóanàrthaü vibhåùaõàrthaü paribhu¤jate / ta evaü madamattà maõóanajàtivibhåùitagàtràþ / pratyupasthite madhyàhnasamaye sàyàhnasamaye và bhaktasamaye tçùità bubhukùità÷ ca, pareõa tarùeõa, parayà nandyà, pareõàmodena, anàdãnavadar÷ino niþsaraõam aprajànanto yathopapannam àhàram àharanti / yàvad eva punaþ punar dravàrthaü, madàrthamü, maõóanàrthaü, vibhåùaõàrthaü ca / ÷rutavàüs tv àrya÷ràvakaþ pratisaükhyànabalika àdãnavadar÷ã niþsaranaü prajànan paribhuïkte / na tu tathà yathà te kàmopabhoginaþ paribhu¤jate/ "nànyatremam asaüniùevaõaü prahàtavyam àhàraü pratiniùevamàõa eva prahàsyàmã"ti // (I)-C-IIl-6-a-(4) Ms.48b3M, Sh.88-16, W.*146-19, P.41b1, D.34b4, N.36b5, Co.38a1, Ch.410a3 yàvad evàsya kàyasya sthitaya iti bhuktvà nàbhuktvà ya÷ ca jãvitasya kàyasthitir ity ucyate / "so 'ham imam àhàram àhçtya jãviùyàmi, na mariùyàmã"ty àharati / tenàha yàvad evàsya kàyasya sthitaye // (#<øbh I 136>#) (I)-C-IIl-6-a-(5)-i Ms.48b4L, Sh.89-1, W.*146-23, P,41b2, D.34b5, N.36b7, Co.38a3, Ch.410a7 kathaü yàpanàyà àharati / dvividhà yàtrà, asti kçcchreõa yàtrà asty akçcchreõa // (I)-C-IIl-6-a-(5)-i-(a) Ms.48b4M, Sh.89-2, W.*146-23, P.41b3, D.34b6, N.36b7, Co.38a3, Ch.410a9 kçcchreõa yàtrà katamà / yadråpam àhàram àharato jighatsà daurbalyaü và bhavati / duþkhito và bàóhaglànaþ / adharmeõa và piõóapàtaü paryeùate, na dharmeõa / raktaþ paribhuïkte sakto gçddho grathito mårchito 'dhyavasito 'dhyavasàyam àpannaþ / guruko vàsya kàyo bhavaty akarmaõyaþ, aprahàõakùamaþ, yenàsya dhandhaü cittaü samàdhãyate / kçcchreõa và÷vàsapra÷vàsàþ pravartante / styànamiddhaü và cittaü paryavanahati / iyam ucyate kçcchreõa yàtrà // (I)-C-IIl-6-a-(5)-i-(b) Ms.48b5M, Sh.89-11, W.M46-32, P.41b7, D.35a2, N.37a3, Co.38a7, Ch.410a16 akçcchreõa yàtrà katamà / yathàpi tadråpam àhàram àharato yathà jighatsà daurbalyaü và na bhavati / nàbhyadhiko bhavati duþkhito và bàdhaglànaþ / dharmeõa và piõóapàtaü paryeùate, na vàdharmeõa / arakto và paribhuïkte 'sakto 'gçdhro 'grathito 'mårchito 'nadhyavasito 'nadhyavasàyam àpannaþ / na càsya kàyo guruko bhavati karmaõyo bhavati prahàõakùamaþ / yenàsya tvaritaü cittaü samàdhãyate / alpakçcchreõà÷vasapra÷vàsàþ pravartante / styànamiddhaü cittaü na paryavanahati / iyam ucyate 'lpakçcchreõa yàtrà // tatra yà kçcchreõa yàtrà tayà jãvitasthitir bhavati, kàyasya sàvadyà sasaükliùñà / tatra ye 'yam alpakçcchreõa yàtrà tayà jãvitasthitir bhavati / kàyasya sà ca punar anavadyàsaükliùñà / tatra ÷rutavàn àrya÷ràvakaþ sàvadyàm saükliùñàü yàtràü parivarjayati, anavadyàm asaükliùñàü yàtràü gacchati, pratiùevate / tenàha yàpanàyai // (#<øbh I 138>#) (I)-C-IIl-6-a-(5)-ii Ms.48b8L, Sh.90-11, W.*147-6, P.42a7, D.35a7, N.37b2, Co.38b6, Ch.410a29 sà punar anavadyàsaükliùñà yàtrà yà pårvam uktà tàü kathaü kalpayati / àha / yady "ayaü jighatsoparataye, brahmacaryànugrahàye"ti, "pauràõàü ca vedanàü prahàsyàmi navàü ca notpàdayiùyàmi / yàtrà ca me bhaviùyati / balaü ca, sukhaü cànavadyatà ca, spar÷avihàratà ce"ti / evaü pratiùevamàõaþ anavadyàm asaükliùñàü yàtràü kalpayati // (I)-C-IIl-6-a-(5)-ii-(a) Ms.49a1M, Sh.91-3, W.*147-12, PA2b1, D.35b2, N.37b4, Co.39a1, Ch.410b4 kathaü ca punar jighatsoparataya àharati / pratyupasthite bhaktasamaye, utpannàyàü kùudhàyàü, yadà paribhuïkte tasyaiva kùutparyavasthànasya jighatsàdaurbalyasya ca prativigamàya tठca màtràü paribhuïkte / yathàsya bhuktavato 'kàle punar jighatsàdaurbalyaü na bàdhate, yaduta sàyàhnasamaye và, abhikràntàyàü và rajanyàü, ÷vobhåte 'pratyupasthite bhaktasamaye / evaü jighatsoparataya àharati // (I)-C-IIl-6-a-(5)-ii-(b) Ms.49a2M, Sh.91-10, W.*147-19, P.42b4, D.35b4, N.37b6, Co.39a3, Ch.410b10 kathaü brahmacaryànugrahàyàharati / tàü màtràü paribhuïkte / tadråpam àhàram àharati / yenàsya ku÷alapakùe prayuktasya dçùña eva dharme bhuktasamanantaraü tasminn eva và divase 'gurukaþ kàyo bhavati / karmaõya÷ ca bhavati, prahàõakùama÷ ca, yenàsya tvaritatvaritaü cittaü samàdhãyate / alpakçcchreõà÷vàsapra÷vàsàþ pravartante / styànamiddhaü cittaü na paryavanahati, yenàyaü bhavyo bhavati pratibala÷ ca kùipram eva, apràptasya pràptaye, anadhigatasyàdhigamàya, asàkùàtkçtasya sàkùàtkriyàyai / evaü brahmacaryànugrahàyàharati // (I)-C-IIl-6-a-(5)-ii-(c) Ms.49a4M, Sh.91-20, W.*147-28, P.42b8, D.35b7, N.38a2, Co.39a6, Ch.410b17 kathaü "pauràõàü vedanàü prahàsyàmã"ty àharati / yathàpi tad atãtam adhvànam upàdàyàmàtrayà và paribhuktaü bhavaty apathyaü và, apariõate và, yenàsya vividhaþ kàyika àbàdhaþ samutpanno bhavati / tadyathà kaõóåþ, (#<øbh I 140>#) kuùñhaþ kiñibhaþ kilàsa iti vistareõa pårvavat / tasya càbàdhanidàna utpadyante ÷àrãrikà vedanà duþkhàs tãvràþ, kharàþ, kañukà, amanàpàþ / tasyàbàdhasyopa÷amàya tàsàü ca tannidànànàü duþkhànàü vedanànàm upa÷amàya hitaü pathyam anukålam ànulomikaü vaidyopadiùñena vidhinà bhaiùajyaü pratiùevate / sàüpreyaü càhàram àharati / yenàsyotpannasyàbàdhasya tannidànànàü ca duþkhànàü vedanànàü prahàõaü bhavati / evaü "pauràõàü vedanàü prahàsyàmã"ty àhàram àharati // (I)-C-IIl-6-a-(5)-ii-(d) Ms.49a6M, Sh.92-13, W.*147-38, P.43a4, D.36a3, N.38a5, Co.39b3, Ch.410b27 katham "navàü vedanàü notpàdayiùyàmã"ty àhàram àharati / sa vartamànam adhvànam upàdàya sukhã, arogaþ, balavàn, nàmàtrayà và paribhuïkte, apathyaü và, apariõate và / yenàsyànàgatam adhvànam upàdàya ÷vo và, uttara÷vo và, viùåcikà và kàye saütiùñheta / anyatamànyatamo và kàye kàyika àbàdhaþ samutpadyeta / tadyathà kaõóåþ, kuùñhaþ, kiñibhaþ, kilàsa iti vistareõa pårvavat / tannidànà utpadyera¤ chàrãrikà vedanàþ pårvavat / evaü ca "navàü vedanàü notpàdayiùyàmã"ty àharati // (I)-C-IIl-6-a-(5)-ii-(e) Ms.49b2L, Sh.93-1, W.*148-6, PA3a7, D.36a5, N.38b1, Co.39b5, Ch.410c5 kathaü "yàtrà me bhaviùyati balaü ca sukhaü cànavadyatà ca spar÷avihàratà ce"ty àharati / yat tàvad bhuktvà jãvatãty evaü yàtrà bhavati / yat punar jighatsàdaurbalyam apanayati evam asya balaü bhavati / yat punaþ pauràõàü vedanàü prajahàti / navàü notpàdayaty evam asya sukhaü bhavati / yat punar dharmeõa piõóapàtaü paryeùñyàraktaþ paribhuïkte 'sakta iti vistareõa pårvavad evam asyànavadyatà bhavati / yat punar (#<øbh I 142>#) bhuktavato na gurukaþ kàyo bhavati, karmaõya÷ ca bhavati, prahàõakùamo vistareõa pårvavad evam asya spar÷avihàratà bhavati / tenàha pratisaükhyàyàhàram àharati / na dravàrthaü, na madàrthaü, na maõóanàrtham iti vistareõa pårvavad ayaü tàvad bhojane màtraj¤atàyà vistaravibhàgaþ // (I)-C-IIl-6-b-(1) Ms.49b4L, Sh.93-14, W.M48-17, P,43b4, D.36b2, N.38b5, Co.40a2, Ch.410c15 samàsàrthaþ punaþ katamaþ / àha / yaü ca paribhuïkte yathà ca paribhuïkte 'yaü samàsàrthaþ / kaü paribhuïkte / yaduta kavaóaükàram àhàraü, manthà và, apåpà và, odanakulmàùaü và vistareõa pårvavat / kathaü paribhuïkte / pratisaükhyàya paribhuïkte / na dravàrthaü, na madàrthaü, na maõóanàrtham iti vistareõa pårvavat // (I)-C-IIl-6-b-(2) Ms.49b5L, Sh.93-21, W.* 148-23, P.43b7, D.36b5, N.38b7, Co.40a5, Ch.410c19 punar aparaþ samàsàrthaþ / pratipakùaparigçhãtaü ca paribhuïkte kàmasukhallikàntavivarjitaü càtmaklamathàntavivarjitaü ca brahmacaryànugrahàya ca / kathaü pratipakùaparigçhãtam / yad àha / pratisaükhyàyàhàram àharati / kathaü kàmasukhallikàntavivarjitaü ca / yad àha / na dravàrthaü na madàrthaü, na maõóanàrthaü, na vibhåùaõàrtham iti / katham àtmaklamathàntavivarjitam / yad àha / "jighatsoparataye, pauràõàü ca vedanàü prahàsyàmi / navàü ca notpàdayiùyàmi / yàtrà ca me bhaviùyati / balaü ca sukhaü ce"ti / kathaü brahmacaryànugrahàya paribhuïkte / yad àha / brahamacaryànugrahàya, "anavadyatà ca spar÷avihàratà ca me bhaviùyatã"ti // (I)-C-IIl-6-b-(3)-(a) Ms.49b6R, Sh.94-11, W.*148-33, P.44a4, D.37a2, N.39a4, Co40b2, Ch.41la1 punar aparaþ samàsàrthaþ / dvayam idaü bhojanaü, càbhojanaü ca / tatràbhojanaü yat sarveõa sarvam sarvathà kiücin na paribhuïkte / (#<øbh I 144>#) abhu¤jàna÷ ca mriyate / tatra bhojanaü dvividham / samabhojanaü, viùamabhojanaü ca / tatra samabhojanaü yan nàtyalpaü nàtiprabhåtam, nàpathyam, nàpariõate na saükliùñam / tatra viùamabhojanaü yad atyalpam atiprabhåtaü ca, apariõate và, apathyaü và, saükliùñaü và paribhuïkte / tatra samabhojane nàtyalpabhojane jighatsàdaurbalyam anutpannaü notpàdayati, utpannaü prajahàti / tatra nàtiprabhåtabhojanena samabhojanena na gurukaþ kàyo bhavaty akarmaõyaþ, aprahàõakùamo vistareõa pårvavat / tatra pariõatabhojanena pathyabhojanena samabhojanena pauràõàü ca vedanàü prajahàti / navàü ca notpàdayiùyaty evam asya yàtrà bhavati balaü ca, sukhaü ca / asaükliùñabhojanena samabhojanenànavadyatà ca bhavati spar÷avihàratà ca / tatràtyalpabhojanaü yena jãvati jighatsàdaurbalyaparãta÷ ca jãvati / atiprabhåtabhojanam / yenàsya gurubhàràdhyàkràntaþ kàyo bhavati / na ca kàlena bhaktaü pariõamati / tatràpariõatabhojanena viùåcikà kàye saütiùñhate / anyatamànyatamo và kàye kàyika àbàdhaþ samutpadyate / yathàpariõatabhojanenaivam apathyabhojanena / tatràyam apathyabhojane vi÷eùaþ / doùaþ pracayaü gacchati, kharaü càbàdhaü spç÷ati / tatra saükliùñabhojanenàdharmeõa piõóapàtaü paryeùya raktaþ paribhuïkte, sakto gçddho grathita iti vistareõa pårvavat / iti yaþ samabhojanaü ca paribhuïkte / viùamabhojanaü ca parivarjayati / tasmàd bhojane samakàrãty ucyate / bhojane ca samakàritaiùà ebhir àkàrair àkhyàtà, uttànà, vivçtà, saüprakà÷ità / yaduta pratisaükhyàyàhàram àharati / (#<øbh I 146>#) na dravàrthaü, na madàrthaü, na maõóanàrthaü, na vibhåùaõàrtham iti vistareõa pårvavat // (I)-C-IIl-6-b-(3)-(b) Ms.50a5R, Sh.96-1, W.*149-20, P.45a2, D.37b5, N.40a1, Co.41a6, Ch.411a27 tatra yat tàvad àha / "pratisaükhyàyàhàram àharati / na dravàrthaü, na madàrthaü, na maõóanàrthaü na vibhåùaõàrtham", yàvad eva,"asya kàyasya sthitaye, yàpanàyai", anena tàvad abhojanaü ca pratikùipati / yat punar àha / "jighatsoparataye, brahmacaryànugrahàya" vistareõa yàvat "spar÷avihàratàyai", anena viùamabhojanaü pratikùipati / kathaü ca punar viùamabhojanaü pratikùipati / ["bkres pa bsal bar bya ba'i phyir 'zes gaï gsuïs pa des ni / re 'zig zas ha caï chuï ba'i zas ran pa ma yin" pa spoï bar byed do] / yat tàvat àha / "brahmàcaryànugrahàya", anenàtiprabhåtabhojanaü pratikùipati / yad àha / "pauràõàü ca vedanàü prahàsyàmi, navàü ca notpàdayiùyàmã"ty anenàpariõatabhojanatàm apathya bhojanatàü ca pratikùipati / yad àha / "yàtrà ca me bhaviùyati, balaü", anena nàtyalpabhojanatàü nàtiprabhåtabhojanatàü ca dar÷ayati / yad àha / "sukhaü ca me bhaviùyatã"ty anena pariõatabhojanatàü pathyabhojanatàü ca dar÷ayati / yad àha / "anavadyatà ca me bhaviùyati, spar÷avihàratà ce"ty anenàsaükliùñabhojanatàü dar÷ayati / yo 'sàv adharmeõa piõóapàtaü paryeùya raktaþ paribhuïkte / sakto vistareõa pårvavat / sa saükliùña÷ ca paribhuïkte, sàvadyatà càsya bhavati / tasyaiva ca ku÷alapakùaprayuktasya pratisaülayane, yoge, manasikàre, udde÷asvàdhyàye, arthacintàyàü ta eva pàpakà aku÷alà vitarkà÷ cittam anusravanti / ye 'sya tanniünàm, tatpravaõàü, tatpràgbhàràm (#<øbh I 148>#) cittasantatiü pravartayanti / yenàsya spar÷avihàro na bhavati / sà ceyaü dvividhà spar÷àvihàratà / atiprabhåtabhojanaparivarjanàc ca yenàsya na gurukaþ kàyo bhavaty akarmaõyaþ, aprahàõakùama iti vistareõa pårvavat / àhàre càsvàdàkaraõàd yenàsya vitarkasaükùobhakçtàspar÷avihàratà na bhavati / tad evaü sati sarvair ebhiþ padair bhojane samakàrità vyàkhyàtà bhavati / iyam ucyate bhojane màtraj¤atà // vistarataþ saükùepata÷ ca // (#<øbh I 150>#) (I)-C-IIl-7-a-(1)-i Ms.50b3R, Sh.97-16, P.45b7, D.38b1, N.40b5, Co.42a3, Ch.411c6 pårvaràtràpararàtraü jàgarikàyogasyànuyuktatà katamà / tatra katamaþ pårvaràtraþ / katamo 'pararàtraþ / katamo jàgarikàyogaþ / katamà jàgarikàyogasyànuyuktatà // (I)-C-IIl-7-a-(1)-ii Ms.50b4L, Sh.98-3, W.*71-28, P.45b8, D.38b2, N.40b6, Co.42a4, Ch.411c8 tatràyaü sàyàhnaü pårvaràtraþ, sàyàhnaü såryasyàstaügamanam upàdàya, yo ràtryàþ pårvabhàgaþ sàtirekaü praharam / apararàtraþ katamaþ / yo ràtryà aparabhàgaþ sàtirekaü praharam / tatràyaü jàgarikàyogaþ / yad àha / divà caïkramaniùadyàbhyàm àvaraõãyebhyo dharmebhya÷ cittaü pari÷odhayati / ràtryàþ prathame yàme caïkramaniùadyàbhyàm àvaraõãyebhyo dharmebhya÷ cittaü pari÷odhayati / pari÷odhya, bahir vihàrasya pàdau prakùàlya, vihàraü pravi÷ya, dakùiõena pàr÷vena ÷ayyàü kalpayati pàde pàdam àdhàya, àlokasaüj¤ã smçtaþ saüprajànann utthànasaüj¤àm eva manasikurvan, sa ràtryàþ pa÷cime yàme laghu laghv eva prativibudhya, caïkramaniùadyàbhyàm àvaraõãyebhyo dharmebhya÷ cittaü pari÷odhayati / tatreyaü jàgarikàyogasyànuyuktatà / yathàpi tad buddhasya bhagavataþ ÷ràvako jàgarikàyogasya ÷rotà tatra ca ÷ikùitukàmo bhavati / tathàbhåtasyàsya "yaj jàgarikàyogam àrabhya buddhànuj¤àtaü jàgarikàyogaü saüpàdayiùyàmã"ti ya÷ chando vãryo vyàyàmo niùkramaþ paràkramaþ sthàna àrambha utsàha utsådhir aprativàõi÷ cetasaþ (#<øbh I 152>#) saügrahaþ sàtatyam // (I)-C-IIl-7-a-(2)-i-(a)-(d) Ms.50b7M, Sh.99-9, W.*71-37, P.46a8, D.39a2, N.41a5, Co.42b3, Ch.411c22 tatra kathaü divà caïkramaniùadyàbhyàm àvaraõãyebhyo dharmebhya÷ cittaü pari÷odhayati / "divà" ucyate såryasyàbhyudgamanasamayam upàdàya yàvad astaügamanasamayàt / "caïkrama" ucyata àyate vipulamàpite pçthivãprade÷e gamanapratyàgamanapratisaüyuktaü kàyakarma / "niùadyà" ucyate yathàpãhaikatyo ma¤ce và pãñhe và tçõasaüstare và niùãdati, paryaïkam àbhujya, çjuü kàyaü praõidhàyàbhimukhãü smçtim upasthàpya / àvaraõàny ucyante pa¤ca nivaraõàni / àvaraõãyà dharmà ye nivaraõasthànãyà dharmà nivaraõàhàrakàþ / te punaþ katame / kàmacchandaþ, vyàpàdaþ, styànamiddham, auddhatyakaukçtyam, vicikitsà, ÷ubhatà pratighanimittam andhakàro j¤àtijanapadàmaravitarkaþ pauràõasya ca hasitakrãóitaramitaparivàritasyànusmçtiþ, traya÷ càdhvànaþ, tryadhvagatà càyoni÷odharmacintà // (I)-C-IIl-7-a-(2)-i-(d)-(1) Ms.51a2R, Sh.100-7, P.46b6, D.39a6, N.41b3, Co.43a1, Ch.412a5 ebhyaþ kathaü caïkrameõa cittaü pari÷odhayati / katibhya÷ ca pari÷odhayati / styànamiddhàt styànamiddhàhàrakàc càvaraõàt pari÷odhayati / àlokanimittam anena sàdhu ca suùñhu ca sugçhãtaü bhavati sumanasikçtam sujuùñaü supratividdham / sa àlokasahagatena suprabhàsasahagatena cittena channe và, abhyavakà÷e và, caïkrame caïkramyamàõaþ anyatamànyatamena prasadanãyenàlambanena cittaü saüdar÷ayati samuttejayati saüpraharùayati / (#<øbh I 154>#) yaduta buddhànusmçtyà va, dharmasaügha÷ãlatyàgadevatànusmçtyà và / kaye và punar anena styànamiddhàdãnavapratisaüyuktà dharmàþ ÷rutà bhavanty udgçhãtà dhçtàþ / tadyathà såtraü geyaü vyàkaraõaü gàthodànanidànàvadànetivçttakajàtakavaipulyàdbhutadharrnopade÷àþ / yeùu styànamiddham anekaparyàyeõa vigarhitaü vijugupsitam / styànamiddhaprahàõaü punaþ stutaü varõitaü pra÷astam / tàn vistareõa svareõa svàdhyàyaü karoti / pareùàü và prakà÷ayati, arthaü và cintayati tulayaty upaparãksate, di÷o và vyavalokayati, candranakùatragrahatàràsu và dçùñiü càrayati, udakena mukham àkledayati / evam asya tat styànamiddhaparyavasthànam anutpannaü ca notpadyate, utapannaü ca prativigacchati / evam anena tasmàd àvaraõãyàd dharmàc cittaü pari÷odhitaü bhavati // (I)-C-IIl-7-a-(2)-i-(d)-(1)-(2) Ms.51a6M, Sh.101-7, P.47a7, D.39b7, N,42a3, Co,43b2, Ch.412a23 tatra niùadyayà katamebhya àvaraõãyebhyo dharmebhya÷ cittaü pari÷odhayati / kathaü ca punaþ pari÷odhayati / àha / caturbhya àvaraõãyebhyo dharmebhyaþ pari÷odhayati, kàmacchandàd vyàpàdàd auddhatyakaukçtyàd vicikitsàyàs tadàhàrakebhya÷ ca dharmebhyaþ // (I)-C-IIl-7-a-(2)-i-(d)-(1)-(2)-i Ms.51b1L, Sh.101-10, P.47b1, D,40a1, N.42a4, Co.43b3, Ch.412a26 sa utpanne và kàmacchandaparyavasthàne prativinodanàyànutpanne và dårãkaraõàya, niùadya paryaïkam àbhujya, çjuü kàyaü praõidhàya pratimukhaü smçtim upasthàpya, vinãlakaü và vipåyakaü và vipaóumakaü và vyàdhmàtakaü vikhàditakaü và vilohitakaü vàsthiü và ÷aükalikàü vànyatamànyatamaü bhadrakaü samàdhinimittaü manasikaroti / ye và punar anena dharmàþ kàmaràgaprahàõam evàrabhya kàmacchandaprahàõàyodgçhãtà bhavanti, dhçtà vacasà parijità manasànvãkùità dçùñyà supratividdhàþ / tadyathà såtraü geyaü vyàkaraõam iti vistareõa pårvavat / ye 'nekaparyàyeõa kàmaràgaü kàmacchandaü kàmàlayaü kàmaniyantiü kàmàdhyavasànaü vigarhanti vivarõayanti vijugupsayanti / kàmaràgaprahàõam (#<øbh I 156>#) anekaparyàyeõa stuvanti varõayanti pra÷aüsanti / tàn dharmàüs tathà niùaõõo yoni÷o manasikaroti / evam asyànutpannaü ca kàmacchandaparyavasthànaü notpadyate, utpannaü ca kàmacchandaparyavasthànaü prativigacchati // (I)-C-IIl-7-a-(2)-i-(d)-(1)-(2)-ii Ms.51b3L, Sh.102-8, P.47b8, D.40a7, N.42b3, Co.44a2, Ch.412b11 tatra vyàpàde 'yaü vi÷eùaþ / tathà niùaõõo maitrãsahagatena cittenàvaireõàsapathenàvyàbàdhena vipulena mahadgatenàpramàõena subhàvitenaikàü di÷àm adhimucya spharitvopasaüpadya viharati / tathà dvitãyàü tathà tçtãyàü tathà caturthãm ity årdhvam adhas tiryak sarvam anantaü lokam spharitvopasaüpadya viharati / ÷eùaü pårvavat // (I)-C-IIl-7-a-(2)-i-(d)-(1)-(2)-iii Ms.51b4R, Sh.102-15, P.48a3, D.40b2, N.42b5, Co.44a4, Ch.412b16 tatrauddhatyakaukçtye vi÷eùaþ / tadyathà niùaõõo 'dhyàtmam eva cittaü sthàpayati saüsthàpayati saüniùpàdayaty ekotãkaroti samàdhatte / ÷eùaü pårvavat // (I)-C-IIl-7-a-(2)-i-(d)-(1)-(2)-iv Ms.51b5M,W.*72-8,Sh.102-19,P.48a4,DAOb3, N.42b5,Co.44a5, Ch.412b18 tatra vicikitsànivaraõe vi÷eùaþ / tathà san niùaõõo 'tãtam adhvànaü nàyoni÷o manasikaroti, anàgataü pratyutpannam adhvànaü nàyoni÷o manasikaroti / "kiü nv aham abhåvam atãte 'dhvani, àhosvin nàham atãte 'dhvani, ko nv aham abhåvaü, kathaü nv aham abhåvam atãte 'dhvani / ko nv ahaü bhaviùyàmy anàgate 'dhvani, kathaü bhaviùyàmy anàgate 'dhvani / ke santaþ ke bhaviùyàmaþ / ayaü sattvaþ kuta àgataþ, ita÷ cyutaþ kutragàmã bhaviùyati" sa ityevaüråpam ayoni÷omanasikàraü varjayitvà yoni÷o manasikaroti, atãtam apy adhvànam anàgataü pratyutpannam apy adhvànam / sa dharmamàtraü pa÷yati vastumàtraü sac ca sato 'sac càsato hetumàtraü (#<øbh I 158>#) phalamàtraü, nàsadbhåtaü samàropaü karoti, na sadvastu nà÷ayaty apavadati, bhåtaü bhåtato jànàti / yadutànityato và duþkhato và ÷ånyato vànàtmato vànityeùu duþkheùu ÷ånyeùv anàtmasu dharmeùu / sa evaü yoni÷o manasikurvan, buddhe 'pi niùkàïkùo bhavati nirvicikitsaþ, dharme saüghe duþkhe samudaye nirodhe màrge hetau hetusamutpanneùu dharmeùu niùkàïkùo bhavati nirvicikitsaþ / ÷eùaü pårvavat // (I)-C-IIl-7-a-(2)-i-(d)-(1)-(2)-i',ii',iii',iv' Ms.52a2M, Sh.103-18, PA8b4, D.41a2, N.43a3, Co.44b4, Ch.412c4 tatra vyàpàde vaktavyam / yo 'nena pratighaü pratighanimittaü càrabhya, tasya ca prahàõàya, dharmà udgçhãtà iti vistaraþ / auddhatyakaukçtye vaktavyam / anenauddhatyakaukçtyam àrabhya, tasya ca prahàõàya, dharmà udgçhãtà iti vistareõa pårvavat / vicikitsàyàü vaktavyam / ye 'nena vicikitsàm àrabhya, tasyà÷ ca prahàõàya, dharmà udgçhãtà iti vistareõa pårvavat / evam anena kàmacchandanivaraõàd vyàpàdastyànamiddhauddhatyakaukçtyavicikitsànivaraõàc cittaü vi÷odhitaü bhavati, tadàhàrakebhya÷ ca dharmebhya àvaraõãyebhyaþ / tenàha / caïkramaniùadyàbhyàm àvaraõãyebhyo dharmebhya÷ cittaü pari÷odhayati / sà khalv eùà dharmàdhipateyàvaraõãyebhyo dharmebhya÷ cittasya pari÷odhanàkhyàta // (I)-C-IIl-7-a-(2)-i-(d)-(2) Ms.52a4R, Sh.104-11, P.49a1, D.41a6, N.43b2, Co.45a1, Ch.412c13 asti punar àtmàdhipateyà lokàdhipateyà càvaraõãyebhyo dharmebhya÷ cittapari÷odhanà / àtmàdhipateyà katamà / yathàpi tadutpanne 'nyatamànyatamasmin nivaraõe, àtmata evàpratiråpatàü viditvà, utpannaü nivaraõaü nàdhivàsayate prajahàti vinodayati vyantãkaroti, tena nivaraõenàtmànaü lajjàyamànaþ, cetasa (#<øbh I 160>#) upakle÷akareõa praj¤àdaurbalyakareõa vighàtapakùyeõa / evam asàv àtmànam evàdhipatiü kçtvà, àvaraõãyebhyo dharmebhya÷ cittaü pari÷odhayati / kathaü lokam adhipatiü kçtvà àvaraõãyebhyo dharmebhya÷ cittaiþ pari÷odhayati / ihàsya nivaraõe samutpanna utpattikàle và pratyupasthita evaü bhavati, "ahaü ced anutpannaü nivaraõam utpàdayeyaü, ÷àstà me 'pavaded devatà api vij¤à api sabrahmacàriõo dharmatayà vigarheyur" iti / sa lokam evàdhipatiü kçtvà, anutpannaü ca nivaraõaü notpàdayati, utpannaü ca prajahàti / evaü lokam adhipatiü kçtvà, àvaraõãyebhyo dharmebhya÷ cittaü pari÷odhayati // (I)-C-IIl-7-a-(2)-ii-(a) Ms.52a8M, Sh.105-12, P.49a8, D.41b4, N.43b8, Co.45a6, Ch.412c27 ÷ayanàsanapratiguptyarthaü punar "lokàcàra÷ cànuvçtto bhaviùyatã"ti / yàvad ràtryàþ prathame yàme caïkramaniùadyàbhyàm àvaraõãyebhyo dharmebhya÷ cittaü pari÷odhayati / àvaraõãyebhyo dharmebhya÷ cittaü pari÷odhya, bahir vihàrasya pàdau prakùàlayati / prakùàlya, vihàraü pravi÷ya ÷ayyàü kalpayati / yàvad eva svapnaupacayikànàü mahàbhåtànàm upacayàya / upacito 'yaü kàyaþ karmaõyatara÷ ca bhaviùyati, anukålatara÷ ca sàtatyena nipake ku÷alapakùaprayoge // (I)-C-IIl-7-a-(2)-ii-(b) Ms.52b1R, Sh.105-24, W.*72-30, P.49b4, D.41b7, N.44a3, Co.45b2, Ch.413a3 kena kàraõena daksiõena pàr÷vena ÷ayyàü kalpayati / siühasya pràõinaþ sàdharmyeõa / kiü punar atra sàdharmyam / siühaþ pràõã sarveùàü tiryagyonigatànàü pràõinàü vikrànta utsàhã dçóhaparàkramaþ / bhikùur api jàgarikàyogànuyukta àrabdhavãryo viharati vikrànta utsàhã dçóhaparàkramaþ / atas tasya siühopamaiva ÷ayyà pratiråpà bhavati, no tu preta÷ayyà deva÷ayyà, na kàmabhogi÷ayyà / tathà hi te sarva eva kusãdà hãnavãryà mandabalaparàkramàþ / (#<øbh I 162>#) api tu dharmataiùà yad dakùiõena pàr÷vena siühopamàü ÷ayyàü kalpayato na tathà gàtràõàü vikùepo bhavati, na ca ÷ayànasya smçtisaüpramoùo bhavati, na ca gàóhaü svapiti, pàpakàü÷ ca svapnàn na pa÷yati / anyathà tu ÷ayyàü kalpayato viparyayeõa sarve doùà veditavyàþ / tenàha / pàde pàdam àdhàya dakùiõena pàr÷vena ÷ayyàü kalpayati // (I)-C-IIl-7-a-(2)-ii-(c) Ms.52b4L, Sh.106-16, P.50a2, D.42a4, N.44b1, Co,45b7, Ch.413a13 katham àlokasaüj¤i ÷ayyàü kalpayati / àlokanimittam anena sådgçhãtaü bhavati sumanasikçtaü sujuùñaü supratividdham / tad eva manasikurvan sa prabhàsahagatena cittena ÷ayyàü kalpayati / suptasyàpi càsya yena na bhavati cetaso 'ndhakàràyitatvam / evam àlokasaüj¤ã ÷ayyàü kalpayati // (I)-C-IIl-7-a-(2)-ii-(d) Ms.52b5L, Sli. 106-21, P.5Oa4, D.42a6, N.44b2, Co.46a2, Ch.413a17 kathaü smçtaþ ÷ayyàü kalpayati / ye 'nena dharmàþ ÷rutà bhavanti cintità và bhàvità và ku÷alà arthopasaühitàþ, tadanvayàsya smçtir yàvat svapanakàle 'nuvartinã bhavati / yayàsya suptasyàpi ta eva dharmà jàgrato tvàbhilapanti, teùv eva ca dharmeùu taccittaü bahulam anuvicarati / iti yathàsmçtyà yathàsmçtaþ ku÷alacittaþ ÷ayyàü kalpayati, avyàkçtacitto và / evaü smçtaþ ÷ayyàü kalpayati // (I)-C-IIl-7-a-(2)-ii-(e) Ms.52b6L, Sh.107-7, P.50a7, D.42b1, N,44b4, Co.46a4, Ch.413a23 kathaü saüprajànan ÷ayyàü kalpayati / suptasyàsya tathà smçtasya yasmin samaye 'nyatamànyatamenopakle÷ena cetasaþ saükle÷o bhavati / sa (#<øbh I 164>#) utpadyamànam eva taü saükle÷aü samyag eva prajànàti, nàdhivàsayati, prajahàti, pratividhyati, pratyudàvartayati mànasam / tenocyate saüprajànan ÷ayyàü kalpayati // (I)-C-IIl-7-a-(2)-ii-(f) Ms.52b7L, Sh.107-14, P.50b1, D.42b2, N.44b6, Co.46a6, Ch,413a27 kathaü utthànasaüj¤àm eva manasikurvan ÷ayyàü kalpayati / sa vãryasaüpragçhãtaü cittaü kçtvà ÷ayyàü kalpayati / supratibuddhikayà suhrasvamiddhaþ / tadyathàraõyako mçgaþ, no tu sarveõa sarvaü middhàvakramaõanimnaü cittaü karoti, na tatpravaõaü, na tatpràgbhàram / api càsyaivaü bhavati / "aho batàhaü buddhànuj¤àtàü jàgarikàü sarveõa sarvaü sarvathà saüpàdayeyam" iti / tasyà÷ ca saüpàdanàrthaü bhr÷aü ghanarasena prayogeõa chandagato viharaty abhiyukta÷ ca / api càsyaivaü bhavati / "yathàham adya jàgarikàrtham àrabdhavãryo vyahàrùaü, ku÷alànàü ca dharmàõàü bhàvanàyai dakùo 'nalasa utthànasaüpannaþ / ÷vaþ prabhàte, nirgatàyàü ca rajanyàü, bhåyasyà màtrayàrabdhavãryo vihariùyàmy utthànasaüpanna" iti / tatraikayotthànasaüj¤ayà na gàóhaü svapiti / yenàyaü ÷aknoti laghu laghv evotthànakàla utthàtuü, na kàlàtikràntaü pratibudhyati / dvitãyayotthànasaüj¤ayà buddhànuj¤àtàü siüha÷ayyàü kalpayaty anyånàm anadhikàm / tçtãyayotthànasaüj¤ayà cchandaü na sraüsayati / smçtisaüpramoùe saty uttaratrottaratra samàdànàya prayukto bhavati / evam utthànasaüj¤àm eva manasikurvan ÷ayyàü kalpayati // (#<øbh I 166>#) (I)-C-IIl-7-a-(2)-iii Ms.53a2M, Sh.108-12, W.*72-4, P.50b8, D.43a1, N.45a5, Co.46b5, Ch.413b14 sa ràtryàþ pa÷cime yàme laghu laghv eva prativibudhya caïkramaniùadyàbhyàm àvaraõãyebhyo dharmebhya÷ cittaü pari÷odhayatãti / ràtryàþ pa÷cimo yàma ucyate, yo 'pararàtraþ sàtirekaü praharam / sa càyam àlokasaüj¤ã smçtaþ saüprajànann utthànasaüj¤àm eva manasikurvan ràtyàþ madhyamaü yàmaü sàtirekaü praharaü middham avakràmayitvà, yasmim samaye vyuttiùñhate tatra tasmim samaye vyuttiùñhate karmaõyakàyo bhavati, utthàya nàdhimàtreõa styànamiddhaparyavasthànenàbhibhåtaþ / yena nàsyottiùñhato dhandhàyitatvaü và syàd mandàyitatvaü vàlasyakausãdyaü và / asati và punas tasmin dhandhàyitatve mandàyitatva àlasyakausãdye laghu laghv evotthànaü bhavaty àbhogamàtràt / caïkramaniùadyàbhyàü àvaraõãyebhyo dharmebhya÷ cittasya pari÷uddhiþ pårvavad veditavyà / ayaü tàvat pårvaràtràpararàtraü jàgarikàyogasyànuyuktatàvistaravibhàgaþ // (I)-C-IIl-7-b-(1) Ms.53a4R, Sh.109-6, P.51a6, D.43a6, N.45b2, Co.47a2, Ch.413b24 samàsàrthàþ punaþ katame / iha jàgarikàyogam anuyuktasya puruùapudgalasya catvàri samyakkaraõãyàni bhavanti / katamàni catvàri / yàvaj jàgrati tàvat ku÷alapakùaü na ri¤cati, sàtatyena nipake ku÷aladharmabhàvanàyàm / kàlena ca ÷ayyàü kalpayati, nàkàlena / supta÷ càsaükliùñacitto (#<øbh I 168>#) middham avakràmayati, na saükliùñacittaþ / kàlena ca prativibudhyate, notthànakàlam ativartate / [nam gyi cha stod daï / nam gyi cha smad la mi ¤al bar sbyor ba'i rjes su brtson pa'i skyes bu gaï zag gis yaï dag par bya ba ni b'zi po de dag yin no /] itãmàni catvàri samyakkaraõãyàny àrabhya bhagavatà ÷ràvakàõàü jàgarikàyogànuyuktatà de÷ità // (I)-C-IIl-7-b-(2) Ms.53a6M, Sh.109-16,W.*73-13, P.51b3, D.43b2, N.45b6, Co.47a6, Ch.413c4 kathaü ca punar de÷itaþ / yat tàvad àha / "divà caïkramaniùadyàbhyàm àvaraõãyebhyo dharmebhya÷ cittaü pari÷odhayati / evaü ràtryàþ prathamayàmaü caïkramaniùadyàbhyàm àvaraõiyebhyo dharmebhya÷ cittaü pari÷odhayatã"ty anena tàvat prathamaü samyakkaraõãyam àkhyàtam / yaduta yàvaj jàgrati tàvat ku÷alapakùaü na ri¤cati / udyukto sàtatyena nipake ku÷aladharmabhàvanàyàm / yasmàt punar àha / "bahir vihàrasya pàdau prakùàlya, vihàraü pravi÷ya dakùiõena pàr÷vena ÷ayyàü kalpayati / pàde pàdam àdhàye"ty anena dvitãyam samyakkaraõãyam àkhyàtam / yaduta kàlena ÷ayyàü kalpayati, nàkàlena / yat punar àha / "àlokasaüj¤ã smçtaþ saüprajànann utthànasaüj¤àm eva manasikurvan ÷ayyàü kalpayatã"ty anena tçtãyaü samyakkaraõãyam àkhyàtam / yadutàsaükliùñacitto middham avakràmayati, na saükliùñacitta iti/ yat punar àha / "ràtryàþ pa÷cime yàme laghu laghv eva prativibudhya, caïkramaniùadyàbhyàm àvaraõãyebhyo dharmebhya÷ cittaü pari÷odhayatã"ty (#<øbh I 170>#) anena caturthaü samyakkaraõãyam àkhyàtam / yaduta kàlena prativibudhyati, notthànakàlam ativartate / iti tatra yad uktam / "àlokasaüj¤ã smçtaþ saüprajànan vyutthànasaüj¤àm eva manasikurvan ÷ayyàü kalpayatã"ty / ato dvàbhyàü kàraõàbhyàm asaükliùñacitto middham avakràmayati, yaduta smçtyà, saüprajanyena / dvàbhyàü punaþ kàraõàbhyàü, kàlena prativibudhyate, no tu kàlam ativartate, yadutàlokasaüj¤ayotthànasaüj¤ayà ca / kathaü punaþ / smçtyà ku÷alam àlambanaü parigçhya svapiti / saüprajanyena tasmàt ku÷alàd àlambanàc cyavamànaü saükli÷yamànaü ca cittaü laghu laghv eva samyak prajànàti / evam asyàbhyàü dvàbhyàü kàraõàbhyàm asaükliùñacittasya ÷ayyà bhavati / tatràlokasaüj¤ayotthànasaüj¤ayà ca na gàóhaü svapiti, nàsya dårànugatam tanmiddhaparyavasthànaü bhavati / ity àbhyàü dvàbhyàü kàraõàbhyàü kàlena prativibudhyate, notthànakàlam ativartate / ayaü jàgarikàyogànuyuktasya samàsàrthaþ / ya÷ ca pårvako vistaravibhàgaþ, ya÷ càyaü samàsàrthaþ, iyam ucyate pårvaràtràpararàtraü jàgarikàyogànuyuktatà// // (#<øbh I 172>#) (I)-C-IIl-8-a-(1) Ms.53b4L, Sh.111-11, P-52b3, D.44a7, N.46b3, Co.48a4, Ch.413c29 saüprajànadvihàrità katamà / yathàpãhaikatyo 'bhikramapratikrame saüprajànadvihàrã bhavati / àlokitavyavalokite saümi¤jitaprasàrite saüghàñãcãvarapàtradhàraõe / a÷ite pãte khàdite svàdite, gate sthite niùaõõe ÷ayite, jàgçte, bhàùite tåùõãübhàve, nidràklamaprativinodane saüprajànadvihàri bhavati // (I)-C-IIl-8-a-(2)-i Ms.53b5L, Sh.112-1, P.52b5, D.44b1, N.46b5, Co.48a6, Ch.414a7 tatra katamo 'bhikramaþ / pratikramaþ katamaþ / abhikramapratikrame saüprajànadvihàratà katamà / tatràbhikramaþ / yathàpãhaikatyo gràmaü vopasaükràmati, gràmàntaraü và kulaü và kulàntaraü và vihàraü và vihàràntaraü và / tatra pratikramaþ / yathàpãhaikatyo gràmad và pratinivartate, gràmàntaràd và kulàd và kulàntaràd và vihàràd và vihàràntaràd và / tatra saüprajànadvihàrità / abhikramamàõo "'bhikramàmã"ti samyag eva prajànàti / pratikramamàõaþ "pratikramàmã"ti samyag eva prajànàti / "atra mayàbhikramitavyaü, atra mayà punar nàbhikramitavyam" iti samyag eva prajànàti / "ayaü và me 'bhikramaõakàlaþ, ayaü nàbhikramaõakàla" iti samyag eva prajànàti / idam asyocyate saüprajanyam / sacet tena saüprajanyena samanvàgataþ / abhikramamàõaþ prajànàty "abhikramàmã"ti / yatra cànenàbhikramitavyaü bhavati tatra càbhikramati / kàlena càbhikramati nàkàlena / yathà càbhikramitavyaü bhavati tadråpayà (#<øbh I 174>#) caryayàcàreõàkalpeneryàpathena tathàbhikràmati / iyam asyocyate saüprajànadvihàrità, yadutàbhikramapratikramayoþ // (|)-C-|||-8-a-(2)-ii Ms.53b8M, Sh.113-7, P.53a4, D.44b7, N.47a3, Co.48b5, Ch.414a23 tatra katamad àlokitam / katamad vyavalokitam / katamàlokitavyavalokitesaüprajànadvihàrità / tasyàsya pårvaparikãrtiteùu vastuùv abhikramataþ pratikramata÷ ca / yad abuddhipårvakam aprayatnapårvakam acchandapårvakam antaràle cakùuùà råpadar÷anam / idam ucyata àlokitam / yat punar teùåpasaükràntapratikràntasya buddhipårvakaü prayatnapårvakaü chandapårvakaü cakùuùà råpadar÷anam / tadyathà ràj¤àü ràjamàtràõàü naigamànàü jànapadànàü và bràhmaõànàü gçhapatinàü dhaninàü ÷reùñhinàm sàrthavàhànàm, tadanyeùàü bàhyakànàü layanànàü màrutànàm avarakàõàü pràsàdànàü harmyatalànàm iti / yad và punar anyeùàü lokacitràõàü dar÷anam / idam ucyate vyavalokitam / yat punar àlokitaü ca vyavalokitaü ca svalakùaõataþ samyag eva prajànàti / yac càvalokayitavyaü yac ca vyavalokayitavyaü tad api samyag eva prajànàti / yadàlokayitavyaü yadà vyavalokayitavyaü tad api samyag eva prajànàti / yathàlokayitavyaü yathà vyavalokayitavyaü tad api samyag eva (#<øbh I 176>#) prajànàti / idam asyocyate saüprajanyam / sa tena saüprajanyena samanvàgataþ / saced àlokayamàno vyavalokayamàno jànàty "àlokayàmi vyavalokayàmã"ti / yac càlokayitavyaü vyavalokayitavyaü tad àlokayati vyavalokayati / yadàlokayitavyaü vyavalokayitavyaü tadàlokayati vyavalokayati / yathàlokayitavyaü vyavalokayitavyaü tathàlokayati vyavalokayati / iyam asyocyate saüprajànadvihàrità yadutàlokitavyavalokite // (I)-C-IIl-8-a-(2)-iii Ms.54a4M, Sh.114-11, P.53b6, DA5a7, N.47b4, Co.49a6, Ch.414b11 tatra katamat saümi¤jitam, katamat prasàritaü, katamà saümi¤jitaprasàrite saüprajànadvihàrità / sa tathàlokayamàno vyavalokayamàna÷ ca, abhikramapårvakaü pratikramapårvakaü ca, yat pàdau và saümi¤jayati prasàrayati, bàhå và saümjayati prasàrayati, hastau và saümi¤jayati prasàrayati, anyatamànyatamaü vàïgapratyaïgaü saümi¤jayati prasàrayati / idam ucyate saümi¤jitaprasàritam / sa cet saümi¤jitaprasàritaü svalakùaõataþ samyag eva prajànàti / saümi¤jayitavyaü prasàrayitavyaü ca samyag eva prajànàti / yadà ca saümi¤jayitavyaü yadà prasàrayitavyaü tad api samyag eva prajànàti / yathà ca saümi¤jayitavyaü yathà prasàrayitavyaü tad api samyag eva prajànàti / idam asyocyate saüprajanyam / sa tena saüprajanyena samanvàgataþ / sa cet saümi¤jayamànaþ prasàrayamàno jànàti, "saümi¤jayàmi prasàrayàmã"ti / yac ca saümi¤jayitavyaü prasàrayitavyaü saümi¤jayati prasàrayati / yadà ca saümi¤jayitavyaü prasàrayitavyaü tadà saümi¤jayati prasàrayati / yathà (#<øbh I 178>#) ca saümi¤jayitavyaü prasàrayitavyaü tathà saümi¤jayati prasàrayati / iyam asyocyate saüprajànadvihàrità yaduta saümi¤jitaprasàrite // (I)-C-IIl-8-a-(2)-iv Ms.54a7M, Sli.115-11, P.54a7, D.45b6, N.48a3, Co.49b5, Ch.414b22 tatra katamat saüghàñãdhàraõaü, katamac cãvaradhàraõaü, katamat pàtradhàraõaü, katamà saüghàñãcãvarapàtradhàraõe saüprajànadvihàrità / yat tàvad asya jyeùñaü cãvaraü ùaùñikhaõóaü và navatikhaõóaü và, dviguõasãvitaü vaikaguõasãvitaü và / iyam ucyate saüghàñã / tasya pràvaraõaü paribhogaþ samyag eva pariharaõaü dhàraõam ity ucyate / yat punar asya madhyaü và kanãyo vàdhiùñhànikaü và cãvaram atirekacãvaraü và vikalpanàrhaü vikalpitaü và / tac cãvaram ity ucyate / tasya pràvaraõaü paribhogaþ samyag eva pariharaõaü dhàraõam ity ucyate / yat punar asyàdhiùñànikam àyasaü và mçnmayaü và bhaikùabhàjanam / idam ucyate pàtram / tasya paribhogaþ samyag eva pariharaõaü dhàraõam ity ucyate / sacet punar ayaü tàü saüghàñãü cãvaraü pàtraü dhàraõaü và svalakùaõataþ samyag eva prajànàti / yac ca saüghàñãcãvarapàtradhàraõaü kalpikam akalpikaü và tad api samyag eva prajànàti / yadà ca saüghàñãcãvarapàtradhàraõaü dhàrayitavyaü tad api samyag eva prajànàti / yathà ca dhàrayitavyaü tad api samyag eva prajànàti / idam asyocyate saüprajanyam / sa tena saüprajanyena samanvàgataþ sacet saüghàñãü cãvaraü pàtraü dhàrayamàõo jànàti "dhàrayàmã"ti / yac ca dhàrayitavyaü tad dhàrayati / yadà (#<øbh I 180>#) ca dhàrayitavyaü tadà dhàrayati / yathà ca dhàrayitavyaü tathà dhàrayati / iyam asyocyate saüprajànadvihàrità yaduta saüghàñãcãvarapàtradhàraõe // (I)-C-IIl-8-a-(2)-v Ms.45b4R, Sh.116-19, P.55a1, D,46a6, N.48b3, Co.50a5, Ch.414c11 tatra katamad a÷itaü, katamat pãtaü, katamat khàditaü, katamat svàditaü, katamà÷itapãtakhàditasvàdite saüprajànadvihàrità / yaþ ka÷cit piõóapàtaparibhogaþ sarvaü tad a÷itam ity ucyate / tasya punar dvidhàbhedaþ, khàditaü svàditaü ca / tatra khàditaü, manthà và, apåpo và, odanakulmàùaü veti, yad và punar anyatamam àbhisaüskàrikam annaü vikçtaü bhojyaü pràõasaüdhàraõam / idam ucyate khàditam, a÷itam apãdam / svàditaü katamat / tadyathà kùãraü dadhi navanãtam sarpis tailaü madhu phàõitaü màüsaü matsyà vaIIårà lavaõaü vanaphalaü và bhakùaprakàraü và / idam ucyate svàditam, a÷itam apãdam/ yat punaþ pãyate khaõóarasaü và, ÷arkaràrasaü và, kà¤cikaü và, dadhimaõóaü và, ÷uktaü và, takraü và, antataþ pànãyam api / idam ucyate pãtam / a÷itapãtakhàditasvàditaü svalakùaõataþ samyag eva prajànàti / yac cà÷itavyaü pàtavyaü khàditavyaü svàditavyaü tad api samyag eva prajànàti / yadà cà÷itavyaü pàtavyaü khàditavyaü svàditavyaü tad api samyag eva prajànàti / yathà cà÷itavyaü pàtavyaü khàditavyaü svàditavyaü tad api samyag eva prajànàti / idam asyocyate saüprajanyaü / sa tena saüprajanyena samanvàgato '÷nanaþ pibamànaþ khàdamànaþ svàdayamànaþ sa cej jànàty "a÷nàmi pibàmi khàdàmi svàdayàmã"ti / yac (#<øbh I 182>#) cà÷itavyaü pàtavyaü khàditavyaü svàditavyaü tad a÷nàti yàvat svàdayati / yadà cà÷itavyaü yàvat svàdayitavyaü tadà÷nàti yàvat svàdayati / yathà cà÷itavyaü yàvat svàdayitavyaü tathà÷nàti yàvat svàdayati / iyam asyocyate saüprajànadvihàrità yadutà÷itapãtakhàditasvàdite // (I)-C-IIl-8-a-(2)-vi Ms.55a2M, Sh.118-7,W.*74-1, P.55b6, D.46b7, N.49a5, Co.50b6,Ch.415a5 tatra katamad gatam, katamat sthitam, kataman niùaõõam, katamac chayitaü, katamaj jàgrtam, katamad bhàùitam, katamas tåùõãübhàvaþ, katamà nidràklamaprativinodanà, katamà gate sthite niùaõõe ÷ayite jàgrte bhàùite tåùõãübhàve nidràklamaprativinodanàyàü saüprajànadvihàrità / yathàpãhaikatya÷ caïkrame và caïkramyate, sahadhàrmikàõàü vopasaükràmati, adhvànaü và pratipadyate / idam asyocyate gatam / yathàpãhaikatya÷ caïkrame và tiùñhati, sahadhàrmikàõàü và puratas tiùñhaty àcàryàõàm upàdhyàyànàü guråõàü gurusthànãyànàm / idam ucyate sthitam / yathàpãhaikatyo ma¤ce và pãñhe và tçõasaüstarake và saünivi÷ati và saüniùãdati và, paryaïkam àbhujya, çjuü kàyaü praõidhàya, pratimukhãü smçtim upasthàpya / idam ucyate niùaõõam / yathàpãhaikatyo bahir vihàrasya pàdau prakùàlya vihàraü pravi÷ya dakùiõena pàr÷vena siüha÷ayyàü kalpayati, pàde pàdam àdhàya, ma¤ce và pãñhe và tçõasaüstarake và, araõye và vçkùamåle và ÷unyàgàre và / idam ucyate ÷ayitam / yathàpãhaikatyo divà caïkramaõiùadyàbhyàm àvaraõãyebhyo dharmebhya÷ cittaü pari÷odhayati, evaü ràtryàþ prathame yàme pa÷cime yàme / idam ucyate jàgçtam / yathàpãhaikatyas tathà jàgarikàyogànuyukto 'nuddiùñàü÷ ca dharmàn (#<øbh I 184>#) uddi÷ati paryavàpnoti, tadyathà såtraü geyaü vyàkaraõam iti vistareõa pårvavat / uddiùñeùu ca dharmeùu vacasà paricayaü karoti, yaduta vistareõa svàdhyàyakriyayà, pareùàü và vistareõa saüprakà÷ayati, kàlena kàlam àlapati pratisaümodayati vij¤aiþ sabrahmacaribhiþ sàrdhaü tadanyair và gçhasthair yadutodyojanapariùkàràrtham / idam ucyate bhàùitam / yathàpãhaikatyo yathà÷rutànàü yathà paryavàptànàü dharmàõàü vacasà parijitànàm ekàkã rahogato 'rthaü cintayati tulayaty upaparãkùate / pratisaülãno và punar bhavaty adhyàtmam eva cittaü sthàpayati / saüsthàpayaty avasthàpayaty upasthàpayati damayati ÷amayati vyupa÷amayaty ekotãkaroti samàdhatte vipa÷yanàyàü và yogaü koroti / ayam ucyate tåùõãübhàvaþ /* yathàpãhaikatyo grãùmasamaye pratyupasthita uttamagrãùmaparidàhakàle vartamàne, uùõena và bàdhyate ÷rànto và bhavati, klàntasyotpadyate 'kàle nidràklamaþ svapitukàmaþ / ayam ucyate nidràklamaþ // (I)-C-IIl-8-a-(2)-vii Ms.55b3L, Sh.120-8, P.56b7, D.47b4, N.50a2, Co.51b4, Ch.415b7 sacet punar ayaü gataü yàvan nidràklamavinodanàü tatsvalakùaõataþ samyag eva prajànàti / yatra ca gantavyaü yàvan nidràklamaþ prativinodayitavyaþ, tad api samyag eva prajànàti / yadà ca gantavyaü yàvad yadà nidràklamaþ prativinodayitavyaþ, tad api samyag eva prajànàti / yathà ca gantavyaü bhavati yathà ca yàvan nidràklamaþ prativinodayitavyaþ, tad api samyag eva prajànàti / idam asyocyate saüprajanyam / sa tena saüprajanyena samanvàgato gacchan yàvan nidràklamam (#<øbh I 186>#) prativinodayan sa cej jànti, "gacchàmi yàvan nidràklamaü prativinodayàmã"ti / yatra ca gantavyaü bhavati yatra ca yàvan nidràklamaþ prativinodhyitavyo bhavati, tatra gacchati tatra yàvan nidràklamaü prativinodayati / yadà ca gantavyaü bhavati yadà ca yàvan nidràklamaþ prativinodayitavyo bhavati, tadà gacchati tadà yàvan nidràklamaü prativinodayati / yathà ca gantavyaü bhavati yathà yàvan nidràklamaþ prativinodayitavyo bhavati, tathà gacchati tathà yàvan nidràklamaü prativinodayati / iyam asyocyate saüprajànadvihàrità yaduta gatasthitaniùaõõa÷ayitajàgçtabhàùitatåùõãübhàvanidràklamaprativinodanàyàm // (#<øbh I 188>#) (I)-C-IIl-8-a-(3)-i Ms.55b5R, Sh.121-3, P.57a6, D.48a2, N.50a7, Co.52a2, Ch.415b20 saüprajànadvihàritàyàþ katamànupårvã, katamà vastuvibhàvanà / yathàpãhaikatyo yaü yam eva gràmaü và nigamaü vopani÷ritya viharati / tasyaivaü bhavati / "mayà khalv ayaü gràmo và nigamo và piõóàyopasaükramitavyaþ / piõóàya caritvà punar eva vihàraü pratiniùkramitavyam / santi punar atra kulàni gràme và nagare và yàni mayà nopasaükramitavyàni, tàni punaþ katamàni / tadyathà ghoùaü' pànàgàraü ve÷yaü ràjakulaü caõóàlakañhinam / yàni và punaþ kulàny ekàntena pratihatàny apratyudàvartàni / santi ca punaþ kulàni yàni mayopasaükramitavyàni / tadyathà kùatriyamahàsàlakulàni và bràhmaõamahàsalakulàni và gçhapatimahàsàlakulàni và naigamakulàni và jànapadakulàni và dhanikulàni và ÷reùñhikulàni và sàrthavàhakulàni và / yàni và kulàni mayopasaükramitavyàni tàni nàtisàyam upasaükramitavyàni tàni vikàlam / na ca kàryavyagreùu dàyakadànapatiùu, na krãóàratimaõóanayogam anuyukteùu, na gràmyadharmàya pravçtteùu, na kupiteùu / tathà copasaükramitavyàni yathopasaükràmann ahaü na bhràntena hastinà sàrdhaü samàgaccheyaü na bhràntena rathena puna÷ caõóenà÷vena na caõóayà gavà na caõóena kukkureõa / na gahanaü na kaõñakavàñaü và mardeyaü, na ÷vabhre palvale prapàte prapateyam / na syandanikàyàü na (#<øbh I 190>#) gåthakañhikke / candropama÷ ca kulàny upasaükrameyaü hrãmàn apragalbho vyavakçùya kàyaü vyavakçùya cittaü na làbhakàmo na satkàrakàmaþ / yathà svena làbhena sucittaþ sumanàs tathà parasyàpi làbhena sucittaþ sumanà anàtmotkarùy aparapaüsako 'nukaüpàcitto dayàcittaþ / evaü ca punar upasaükramitavyàni / tat kuta etal labhyaü pravrajitena parakuleùu yad dadatu me pare mà na dadatu, yàvat tvaritaü mà dhandham iti vistareõa / upasaükramya ca me pratigrahe màtrà karaõãyà / na ca làbhahetoþ kuhanà karaõãyà lapanà naimittikatà naiùpeùikatà làbhena làbhani÷cikãrùatà karaõãyà / sa ca làbho 'raktena paribhoktavyaþ, asaktenàgçddhenàgrathitenàmådhitenànadhyavasitenàdhyavasàyam anàpannena" // (I)-C-IIl-8-a-(3)-ii Ms. 56a6M, Sh.122-20, W.*74,17*;20**, P.58a5, D.48b7, N.51a5, Co.53a1, Ch.415c20 yàni ca råpàõi tatropasaükramatopasaükràntena và draùñavyàni bhavanti na tàny ekatyàni draùñavyàni tàni caikatyàni draùñavyàni / tatra yàni na draùñavyàni teùåtkùiptacakùuùà bhavitavyaü susaüvçtendriyeõa / yàni punar draùñavyàni teùu såpasthitàü smçtim upasthàpya / (#<øbh I 192>#) kathaüråpàõi punà råpàõi nàvalokayitavyàni / tadyathà naño nartako hàsako làsaka iti / yad và punar anyac càraõajàtaü nçtte và gãte và vàdite và pravçttam / tathà màtçgràmo vi÷eùeõa punaþ ÷i÷ur udàravarõo ra¤janãya iti / yàni ca punà råpàõi dçùñàni brahmacaryopaghàtàya brahmacaryàntaràyàya, pàpakànàü càku÷alànàü vitarkàõàü samudàcàràya saüvarteran / tadråpàõi råpàõi nàvalokayitavyàni, na vyavalokayitavyàni / "kathaüråpàõi punà råpàõi draùñavyàni" / tadyathà jãrõaü và vçddhaü và mahaIIakaü và khurukhurupra÷vàsakàyaü purataþpràgbhàrakàyaü daõóam avaùñabhya pravepamànena kàyena, àbàdhikaü và duþkhitaü bàóhaglànam àdhmàtapàdam àdhmàtahastam àdhmàtodaram àdhmàtamukhaü pàõóukachavivarõam, dardrålaü và kacchålaü và kuùñhitaü và duþkhitahatagàtram, pakvagàtram upahatendriyaü, mçtaü và kàlagatam ekàhamçtaü và dvyahamçtaü và saptàhamçtaü và, kàkaiþ kuraraiþ khàdyamànaü, gçdhraih ÷vabhiþ sçgàlair vividhair và tiryagjàtigataiþ pràõibhir bhakùyamàõam abhinirhriyamàõaü và / ma¤ca àropyopari vitànena prasàritena purataþ pçùñhata÷ ca mahàjanakàyena rodamànena krandamànena bhasmàvakãrõapramuktake÷ena tathà ÷okajàtaü duþkhajàtaü paridevajàtaü daurmanasyajàtam upàyàsajàtaü, yan "mayà draùñavyam" ity evaüråpàõi cànyàni caivaübhàgãyàni råpàõi draùñavyàni, yàni brahmacaryànugrahàya ku÷alànàü ca vitarkàõàü samudàcàràya saüvartante // (#<øbh I 194>#) (I)-C-IIl-8-a-(3)-iii Ms.56b5R, Sh.124-6, P.59a1, D.49b2, N.52a1, Co.53b3, Ch.416a10 na kàyapracàlakam upasaükramitavyaü na bàhupracàlakaü na ÷ãrùapracàlakaü noccagghikayà na hastàvalagnikayà na soóhaukikayà / nànanuj¤àtenàsane niùattavyaü, nàpratyavekùyàsanam, na sarvakàyam samavadhàya, na pàde pàdam àdhàya, na sakthni sakthinà, nàbhisaükùipya pàdau, nàbhivikùipya pàdau // (#<øbh I 196>#) (I)-C-IIl-8-a-(3)-iv Ms.56b6R, Sh.124-12, P.59a4, D.49b4, N.52a3, Co.53b5, Ch.416a15 nodguõñhikayà kçtena, noccastikayà, na vitastikayà, na paryastikayà, parimaõóalaü cãvaraü pràvçtya, nàtyutkçùñaü nàtyapakçùñam, na hasti÷uõóakaü na tàlavçntakaü na nàgaphaõakaü na kulmàùapiõóikaü cãvaraü pràvaritavyam / nànàgate khàdanãye pàtram upanàmayitavyaü, na ca khàdanãyabhojanãyasyopari dhàrayitavyam / nànàstãrõe pçthivãprade÷e prapàte pràgbhàre pàtraü sthàpayitavyam // (#<øbh I 198>#) (I)-C-IIl-8-a-(3)-v Ms.57a2L, Sh.124-19, P.59a7, D.49b6, N.52a6, Co.53b7, Ch.416a20 sàvadànaü piõóapàtaü paribhoktavyam / naudanena såpikaü praticchàdayitavyam, na såpikenaudanam / nàtittinikàyogam anuyuktena paribhoktavyam / nàtisthålaü nàtiparãttaü parimaõóalam àlopa àlopayitavyam / na hastàvalehakaü na pàtràvalehakam, na hastasaüdhånakaü na pàtrasaüdhånakam, na kavaóacchedakam, piõóapàtaü paribhoktavyam // (I)-C-IIl-8-a-(3)-vi Ms.57a3L, Sh.125-6, P.59b2, D.50a1, N.52b1, Co.54a2, Ch.416a25 "vihàragatenàpi me tebhyaþ kulebhyaþ pratyàgatena pratiniùkràntena divà và ràtrau và pràtipaudgalike caïkrame caïkramitavyaü, na parakye 'vi÷vàsye 'pravàrite 'nuddiùñe / na ÷ràntakàyena na klàntakàyena, anauddhatyàbhinigçhãte citte, ku÷alapakùaprayukte nàku÷alamanasikàrànugate (#<øbh I 200>#) 'ntargatair indriyair abahirgatena mànasena, nàtidrutaü nàticapalaü naikàntena gamanapratyàgamanapratisaüyuktena, kàlena kàlaü gacchatà kàlena kàlaü tiùñhatà / tathà sve vihàre sve parigaõe svakyàü kuñikàyàm udde÷ikàyàü pràtipaudgalikàyàü, na parakyàyàm avi÷vàsyàyàm apravàritàyàm / tathà ma¤ce và pãñhe và tçõasaüstaraõe và, araõye và vçkùamåle và ÷ånyàgàre và niùattavyaü, paryaïkam àbhujya, çjuü kàyaü praõidhàya, pratimukhãü smçtim upasthàpya // (I)-C-IIl-8-a-(3)-vii Ms.57a5M, Sh.125-20, P.59b7, D.50a6, N.52b5, Co.54a6, Ch.416b8 ràtryà madhyame yàme svapitavyam / divà pårvakaü ca yàmam ku÷alapakùeõàtinàmayitavyam / evaü ca punaþ svapitavyaü, àlokasaüj¤inà smçtena saüprajànenotthànasaüj¤àm eva manasikurvatà, ràtryàþ pa÷cime yàme laghu laghv eva prativibudhya // (#<øbh I 202>#) (I)-C-IIl-8-a-(3)-viii Ms.57a6M, Sh.126-3, P.60a1, D.50a7, N.52b6, Co.54b1, Ch.416b11 bhàùye và svàdhyàyakriyàyàü và yogaþ karaõãyaþ, prahàõe và pratisaülayane, dharmacintàyàm / lokàyatà÷ ca mantrà vivarjayitavyàþ, citràkùarà÷ citrapadavya¤janà anarthopasaühitàþ, ye nàbhij¤àyai na saübodhàya na nirvàõàya saüvartante / ye và punar dharmàs tathàgatabhàùità gambhãrà gambhãràbhàsàþ ÷ånyatàpratisaüyuktà idaüpratyayatàpratãtyasamutpàdànulomàs te satkçtyodgçhãtavyàþ dçóhaü ca sthiraü ca sådgçhãtà÷ ca na nà÷ayitavyàþ, pratipattyàþ saüpàdanàrthaü, na làbhasatkàrahetoþ / te ca punar dharmà vacasà suparijitàþ kartavyàþ / na ca saïgaõikàyà atinàmayitavyam na karmàràmatayà na bhàùyàràmatayà, kàlena ca kalam upasthitayà smçtyà vij¤asya sabrahmacàriõa àlapitavyàþ saülapitavyàþ pratisaümodayitavyàþ / paripçcchanajàtãyena ca bhavitavyaü, kiüku÷alagaveùiõà, anupàlambhacittena, mitavàdinà, yuktabhàõinà, [gnam por smra ba daï] pra÷àntabhàõinà ca, pareùàü dhàrmyàü kathàü kathayitukàmena / tåùõãübhàvena ca ye pàpakà aku÷alà vitarkà na (#<øbh I 204>#) vitarkayitavyàþ / na càyoni÷odharmacintàprayuktena / [mïon pa'i ïa rgyal can du mi bya ba daï / khyad par rtogs pa cuï zad tsam daï / ïan ïon tsam gyi bar ma dor sgyid lug par mi bya ba daï / bsaü par mi bya ba'i gnas rnams yoïs su spaï bar bya ba daï / dus dus su 'zi gnas daï / lhag mthoï la brtson par bya ba daï / spoï ba la dga' ba daï / rgyun du chud par bya ba la brtson pa daï / gus par bya ba la brtson par bya'o s¤am pa daï // (I)-C-IIl-8-a-(3)-ix Ms.-, Sh.-, P.60b2, D.50b7, N.53a7, Co.55a1, Ch.416b29 bdag dpyid ka'i tsha bas gduïs pa'm / de ltar brtson pa daï / 'bad pa daï / rtsol ba'm / ruï ba'i bya ba cuï zad byed pas yoïs su ïal ba'i rgyu daï / yoïs su ïal ba'i g'zi las dus ma yin par g¤id kyi s¤om pa skye bar gyur na / de'i don du ci nas kyaï myur ba myur ba kho nar de med par 'gyur 'ziï / dus yun riï por dge ba'i phyogs ¤ams par mi 'gyur ba daï / dge ba'i phyogs kyi bar chad du mi 'gyur bar bya ba'i phyir / yud tsam 'zig g¤id bsaï bar bya ste / der yaï bdag gi sgo bcad pa'm / dge sloï yod na ltar g'zug pa'm / 'dul ba'i bsruï ba daï / 'dul ba'i cho gas chos gos kyis bciïs la / gnas dben par 'dug ste / g¤id bsaï bar bya'o s¤am du sems pa yin te / des na de'i g¤id kyi s¤om pa rnam pa thams cad kyi thams cad du med par 'gyur ro // (I)-C-IIl-8-a-(4) Ms.-, Sh.-, P.60b6, D.51a3, N.53b3, Co.55a4, Ch.416c7 de ni 'di lta ste / rgyu ba daï spyod pa las brtsams nas / ÷es b'zin du (#<øbh I 206>#) spyod pa ¤id kyi go rims yin te / dan po kho nar de ltar tshul b'zin yid la byed pa daï / ÷es rab daï ldan pa'i sems mïon par 'du byed pa gaï yin pa de ni de'i ÷es b'zin 'zes bya'o // de ltar ÷es b'zin daï ldan pas rgyu ba daï spyod pa thams cad mi ¤uï bar sgrub par byed pa gaï yin pa de ni ÷es b'zin du spyod pa ¤id ces bya'o // de la 'gro ba daï / ldog pa daï / chuï zad bltas pa daï / rnam par bltas pa daï / bskum pa daï / brkyaï ba daï / snam sbyar daï / chos gos daï / lhuï bzed bcaï ba gaï yin pa daï / zos pa daï / 'thuïs pa daï / 'chos pa daï / myaïs pa gaï yin pa de la ÷es b'zin du spyod pa gaï yin pa de ni groï du rgyu ba daï ldan pa la ÷es b'zin du spyod pa ¤id ces bya'o // de la soï ba daï / sdod pa daï / 'dug pa daï / ¤al ba daï / mi ¤al ba daï / smra ba daï / mi smra ba gaï yin pa daï / g¤id kyi s¤om pa bsaï ba gaï yin pa de la ÷es b'zin du spyod pa gaï yin pa de ni gtsug lag khaï na spyod pa daï ldan pa la ÷es b'zin du spyod pa ¤id ces bya ste / de ni re 'zig ÷es b'zin du spyod pa ¤id kyi rnam par dbye ba rgyas pa yin par rig par bya'o // (I)-C-IIl-8-b-(1) Ms.-, Sh.-, P.61a3, D.51b1, N.53b7, Co.55b2, Ch.416c17 don mdor bsdu ba gaï 'ze na / rgyu ba daï ldan pa'i las rnam pa lïa daï / spyod pa daï ldan pa'i las rnam pa lïa daï / rgyu ba daï ldan pa daï / spyod pa daï ldan pa'i las la ÷es b'zin du spyod pa rnam pa b'zi gaï yin pa de ni don mdor bsdu ba 'zes bya'o // de la rgyu ba daï ldan pa'i las rnam pa lïa gaï 'ze na / 'di lta ste / lus kyi las daï / mig gi las daï / yan lag daï / ¤iï lag thams cad kyi las daï / chos gos daï / lhuï bzed kyi las daï / bsod s¤oms kyi las te / de ni rgyu ba daï ldan pa'i las rnam pa lïa 'zes bya'o // de la re 'zig ldog pa daï 'gro ba 'zes bya ba gaï gsuïs pa des ni rgyu ba daï ldan pa'i lus kyi las bstan to // "chuï zad bltas pa daï / rnam par bltas pa" 'zes gaï gsuïs pa des ni rgyu ba daï ldan pa'i mig gi las bstan to // (#<øbh I 208>#) "bskum pa daï / brkyaï ba" 'zes bya ba gaï gsuïs pa des ni rgyu ba daï ldan pa'i yan lag daï ¤iï lag thams cad kyi las bstan to // "snam sbyar daï / chos gos daï / lhuï bzed bcaï ba" 'zes gaï gsuïs pa des ni rgyu ba daï ldan pa'i chos gos daï / lhuï bzed kyi las bstan to // "zos pa daï / 'thuïs pa daï / 'chos pa daï / myaïs pa" 'zes gaï gsuïs pa des ni rgyu ba daï ldan pa'i bsod s¤oms kyi las bstan to // spyod pa daï ldan pa'i las rnam pa lïa gaï 'ze na / 'di lta ste / lus kyi las daï / ïag gi las daï / yid kyi las daï / ¤in mo'i las daï / mtshan mo'i las te / de ni spyod pa daï ldan pa'i las rnam pa lïa 'zes bya'o // de la re 'zig "soï ba daï / sdod pa daï / 'dug pa" 'zes gaï gsuïs pa des ni spyod pa daï ldan pa'i lus kyi las bstan to // "smra ba" 'zes gaï gsuïs pa des ni spyod pa daï ldan pa'i ïag gi las bstan to // "¤al ba daï / mi smra ba daï / g¤id kyi s¤om pa bsaï ba" 'zes gaï gsuïs pa des ni spyod pa daï ldan pa'i yid kyi las bstan to // "mi ¤al ba" 'zes gaï gsuïs pa des ni spyod pa daï ldan pa'i ¤in mo'i las daï / mtshan mo'i las daï / lus kyi las daï / ïag gi las kyaï bstan to // "¤al ba" 'zes gaï gsuïs pa des ni spyod pa daï ldan pa'i mtshan mo'i las daï yid kyi las kho nar yaï bstan te / de ni spyod pa daï ldan pa'i las rnam pa lïa yin par rig par bya'o // (I)-C-IIl-8-b-(2) Ms.-, Sh.-, P.61b6, D.52a1, N.54b1, Co.56a3, Ch.417a6 de la rgyu ba daï ldan pa daï / spyod pa daï ldan pa'i las la ÷es b'zin du spyod pa rnam pa b'zi gaï 'ze na / daï po kho nar "las 'di lta bu 'zig brtsam mo" 'zes rgyu ba'i las sam / spyod pa'i las ÷ig rtsoü par byed pa na / las de ¤id la dran pa ¤e bar g'zag ciï / bag yod par spyod la / las de dran pas yoïs su zin ciï bag yod pas kyaï yoïs su zin pas / g'zi gaï la phyogs gaï du / dus gaï gi tshe ji s¤ed cig rnam pa gaï gis ji ltar brtag par bya ba'i g'zi de la / phyogs der dus de'i tshe / de s¤ed cig rnam pa des de ltar rtog par byed ciï rab tu ÷es par byed pa ste / de ltar rtog par byed ciï / rab tu ÷es par byed pa na tshe 'di ¤id la kha na ma tho ba med pa daï / lhuï ba med pa (#<øbh I 210>#) daï / 'gyod pa med pa daï / yid la gcags pa med pa daï / rjes su gduï ba med par 'gyur ba daï / tshe phyi ma la yaï kha na ma tho ba med ciï lus 'zig ste / ÷i ba'i 'og tu ïan son ïan 'gro log par ltuï ba sems can dmyal ba rnams su skye bar mi 'gyur ba daï / ma thob pa thob par bya ba'i tshogs kyi rgyu byas par 'gyur ba yin no // de ni ÷es b'zin du spyod pa ¤id kyi don mdor bsdus pa yin te / rnam par dbye ba rgyas par sïa ma gaï yin pa daï / don mdor bsdu ba gaï yin pa de ni ÷es b'zin du spyod pa ¤id ces bya'o // (#<øbh I 212>#) (I)-C-IIl-9-a-(1) Ms.-, Sh.-,W.*74-24(Englisþ tr.),P.62a4,D.52a6,N.54b6,Co.56a7, Ch.417a19 de la dge ba'i b÷es g¤en gaï 'ze na / rgyu rnam pa brgyad kyis rnam pa thams cad yoïs su rdzogs pa'i dge ba'i b÷es g¤en yin par rig par bya'o // brgyad gaï 'ze na / 'di ltar 'di na la la daï po kho nar tshul khrims la gnas pa yin pa daï / maï du thos pa yin pa daï / rtog pa daï ldan pa yin pa daï / rjes su s¤iï brtse ba daï ldan pa yin pa daï / yid yoïs su mi skyo ba yin pa daï / bzod pa daï ldan pa yin pa daï / mi 'jigs pa daï ldan pa yin pa daï / tshig gi bya ba daï ldan pa yin no // (I)-C-IIl-9-a-(1)-i Ms.-, Sh.-, P.62a6, D.52b1, N.55a1, Co.56b2, Ch.417b1 de la ji ltar na tshul khrims la gnas pa yin 'ze na / rgyas par sïa ma b'zin du tshul khrims daï ldan par gnas pa daï / so sor thar ba'i sdom pas bsdams pa daï / dge sbyoï gi lam 'dod pa daï / bram ze'i lam 'dod pa daï / bdag dul bar bya ba daï / bdag 'zi bar bya ba daï / bdag yoïs su mya ïan las 'da' bar bya ba'i phyir 'zugs pa yin te / de ltar na tshul khrims la gnas pa yin no // (I)-C-IIl-9-a-(1)-ii Ms.57b2R, Sh.127-2, P.62a8, D.52b3, N.55a2, Co.56b3, Ch.417b5 ji ltar na maï du thos pa yin 'ze na / des chos tshaïs par spyod pa daï / thog mar dge ba / bar du dge ba / tha mar dge ba / don bzaï po / tshig 'bru bzaï po / ma 'dres pa / yoïs su rdzogs pa / yoïs su dag pa / yoïs su byaï ba gaï dag yin pa de dag mïon par brjod pas mïon par rjod par byed pa daï / evaüråpà anena bahavo dharmà udgçhãtà bhavanti dhçtà vacasà parijità manasà cànvãkùità dçùñyà supratividdhàþ / evaü bahu÷ruto bhavati // (#<øbh I 214>#) (I)-C-IIl-9-a-(1)-iii Ms.57b3L, Sh.129-1, P.62b3, D.52b5, N.55a4, Co.56b5, Ch.417b9 katham adhigantà bhavati / làbhã bhavaty anityasaüj¤àyà anitye duþkhasaüj¤àyà duþkhe 'nàtmasaüj¤àyà àhàre pratikålasaüj¤àyàþ sarvaloke 'nabhiratisaüj¤àyà àdãnavasaüj¤àyàþ prahàõasaüjàyà viràgasaüj¤àyà nirodhasaüj¤àyà maraõasaüj¤àyà a÷ubhasaüj¤àyà vinãlakasaüj¤àyà vipåyakasaüj¤àyà vipaóumakasaüj¤àyà vyàdhmàtakasaüj¤àyà vikhàditakasaüj¤àyà vilohitakasaüj¤àyà vikùiptakasaüj¤àyà asthisaüj¤àyàþ ÷ånyatàpratyavekùaõasaüj¤àyàþ / làbhã bhavati prathamasya dhyànasya dvitãyasya tçtãyasya caturthasyàkà÷ànantyàyatanavij¤ànànantyàyatanàkiücanyàyatananaivasaüj¤ànàsaüj¤àyatanasya maitryàþ karuõàyà muditàyà upekùàyàþ srotaàpattiphalasya sakçdàgàmiphalasyànàgàmiphalasya carddhiviùayasya pårvanivàsasya divyasya ÷rotrasya cyutyupapàdasya cetaþparyàyasyàrhattvasyàùñavimokùadhyàyitvasya / ÷akto bhavati pratibala÷ ca pareùàü tribhiþ pràtihàryair avavaditum, çddhipràtihàryeõa, àde÷anàpràtihàryeõa, anu÷àsanàpràtihàryeõa / evam adhigantà bhavati // (I)-C-IIl-9-a-(1)-iv Ms.57b5M, Sh.129-16, P.63a3, D.53a4, N.55b4, Co.57a5, Ch.417b22 katham anukampako bhavati / pareùàm antike kàruõiko bhavati dayàpannah / arthakàmo bhavati hitakàmaþ sukhakàmaþ spar÷akàmo yogakùemakàmaþ / evam anukampako bhavati // (I)-C-IIl-9-a-(1)-v Ms.57b5R, Sh.129-20, P.63a5, D.53a5, N.55b5, Co.57a6, Ch.417b25 katham aparikhinnamànaso bhavati / saüdar÷ako bhavati samàdàpakaþ samuttejakaþ saüpraharùakaþ / ayàsã catasçnàü parùadàü dharmade÷anàyai dakùo bhavaty analasa utthànasaüpanna àrabdhavãryajàtãyaþ / evam aparikhinnamànaso bhavati // (#<øbh I 216>#) (I)-C-IIl-9-a-(1)-vi Ms.57b6R, Sh.130-2, P.63a7, D.53a7, N.55b7, Co.57b1, Ch.417b29 kathaü kùamàvàn bhavati / àkruùño na pratyàkro÷ati / roùito na pratiroùayati / tàdito na pratitàóayati / bhaõóito na pratibhaõóayati / àkoñànapratyàkoñànakùamo bhavati / pragàóheùv api bandhaneùu rodhaneùu tàóaneùu kutsaneùu tarjaneùu chedaneùv àtmàparàdhã bhavati / karmavipàkaü ca pratisarati / na pareùàm antike kupyati / nàpy anu÷ayaü vahati / iti vimànito 'pi vivarõito 'pi vijugupsito 'pi na vikçtim àpadyate / nànyatràrthàyaiva cetayate / kùama÷ ca bhavati ÷ãtasyoùõasya jighatsàyàþ pipàsàyà daü÷ama÷akavàtàtapasarãsçpasaüspar÷ànàm / parato duruktànàm duràgatànàü vacanapathànàm utpannànàü ÷àrãrikàõàü vedanànàü duþkhànàü tãvràõàü kharàõàü kañukànàm amanaàpànàü pràõahàriõãnàü kùamo bhavaty adhivàsanajàtãyaþ / evaü kùamàvàn bhavati // (I)-C-IIl-9-a-(1)-vii Ms.58a2L, Sh.130-18, P.63b5, D.53b5, N.56a5, Co.57b6, Ch.417c9 kathaü vi÷àrado bhavati / asaülãnacittaþ parùadi dharmaü de÷ayaty agadgadasvaro 'saüpramuùitasmçtipratibhànaþ / na càsya ÷àradyahetoþ ÷àradyanidànaü bhayaü vàkràmati samàvi÷ati / nàpi kakùàbhyàü svedo mucyate romakåpebhyo và / evaü vi÷àrado bhavati // (#<øbh I 218>#) (I)-C-IIl-9-a-(1)-viii Ms.58a2R, Sh.131-4, P.63b6, D.53b6, N.56a6, Co.57b6, Ch.417c13 kathaü vàkkaraõenopeto bhavati / pauryà vàcà samanvàgato bhavati, valgvà, vispaùñayà, vij¤eyayà, ÷ravaõãyayà, apratikålayà, ani÷ritayà, aparyantayà / evaü vàkkaraõenopeto bhavati kalyàõavàkyaþ // (I)-C-IIl-9-a-(2) Ms.58a3M, Sh.131-9, W.*74-33, P.63b8, D.57b7, N.56a7, Co.58a1, Ch.417c17 sa ebhir aùñàbhiþ kàraõaiþ samanvàgata÷ codako bhavati, smàrakaþ avavàdakaþ, anu÷àsakaþ, dharmade÷akaþ // (I)-C-IIl-9-a-(2)-i Ms.58a3R, Sh.131-12, P.64a1, D.54a1, N.56b1, Co.58a1, Ch.417c18 kathaü cokado bhavati / yad utàdhi÷ãle ca ÷ãlavipattyà, adhyàcara àcàravipattyà, dçùñena ÷rutena pari÷aïkayà codayati, bhåtena nàbhåtena kàlena nàkàlenàrthopasaühitena nànarthopasaühitena ÷lakùõena na paruùeõa mitravattayà na dveùàntareõa / evaü codako bhavati // (I)-C-IIl-9-a-(2)-ii Ms.58a4R, Sh.131-18, W.*75-1, P.64a3, D.54a3, N.56b3, Co.58a3, Ch.417c23 kathaü smàrako bhavati / àpattiü và smàrayati dharmaü vàrthaü và / katham àpattim smàrayati / yathàpi tadàpattim adhyàpadyamàno na smarati tam enaü smàrayati, "àyuùmann amuùmin de÷e, amuùmin vastuni, amuùmin kàle, evaüråpaü caivaüråpàm àpattim àpanna" iti / evam àpattiü smàrayati / (#<øbh I 220>#) kathaü dharmaü smàrayati / yathàpi tacchrutànugçhitàn dharmàn ekàkã na smarati, smartum icchati / tadyathà såtraü geyaü vyàkaraõam iti vistareõa pårvavan na smarati tam enaü smàrayati / utsmàraõikàü vàsyànuprayacchati, àpçcchanaparipçcchanikàü và / evaü dharmaü smàrayati / katham arthaü smàrayati / yathàpi tadarthaü vismarati tam enaü smàrayati / punar api pratinavãkaroti, uttànãkaroti, de÷ayati, saüprakà÷ayati, yac càpi ku÷alam arthopasaühitaü brahmacaryopasaühitaü cirakçtaü cirabhàùitam apy anusmàrayità bhavati / evaü smàrako bhavati // (I)-C-IIl-9-a-(2)-iii Ms.58a7M, Sh.132-16, P.64b1, D.54b1, N.57a1, Co.58b1, Ch.418a8 katham avavàdako bhavati / pràvivekye pratisaülayane yoge manasikàre ÷amathavipa÷yanàyàü kàlena kàlam ànulomikam avavàdaü pravartayati / kàlena ca kàlaü tatpratisaüyuktàü kathàü karoti / tadyathà cetovinivaraõasàüpreyagàminãü ÷ãlakathàü và samàdhikathàü và praj¤àkathàü và vimuktikathàü và vimuktij¤ànadar÷anakathàü vàlpecchàkathàü và saütuùñikathàü và prahàõakathàü viràgakathàü nirodhakathàm apacayakathàm asaüsargakathàm daüpratyayatàpratãtyasamutpàdànuIomàü kathàü karoti / evam avavàdako bhavati // (I)-C-IIl-9-a-(2)-iv Ms.58b2L, Sh.133-3, P.64b5, D.54b4, N.57a4, Co.58b4, Ch.418a15 katham anu÷àsako bhavati / dharmeõa vinayena ÷àstuþ ÷àsane samanu÷àsako (#<øbh I 222>#) bhavati / àcàryo vopàdhyàyo và sahadhàrmiko và gurur và gurusthànãyo vànyatamànyatamasminn adhikaraõe 'trisçtaü vyatikràntaü viditvà, kàlena kàlam avasàdayati daõóakarmànuprayacchati pravàsayati cainaü / punar api ca dharmeõa samaye pratisaüstarasàmãcãsaüj¤apitiü pratigçhõàti saügràhaka÷ ca bhavati / karaõãye càkaraõãye vàdhyàcàrànadhyàcàràd adhyàcãrõe 'nadhyàcãrõe ca ÷àsty anu÷àsti / evam anu÷àsako bhavati // (I)-C-IIl-9-a-(2)-v Ms.58b3M, Sh.133-13, P.64b8, D.54b6, N.57a7, Co.58b7, Ch.418a23 kathaü ca dharmade÷ako bhavati / kàlena kàlaü pårvakàlakaraõãyàü kathàü karoti, tadyathà dànakathàü ÷ãlakathàm svargakathàm / kàmeùv àdãnavaniþsaraõàn vyavadànapakùàn dharmàn vistareõa saüprakà÷ayati / kàlena kàlaü sàmutkarùikãü caturàryasatyapratisaüyuktàü kathàü kathayati / duþkhaü vàrabhya samudayaü và nirodhaü và màrgaü và / sattvaparipàkàya và sattvavyavadànàya và saddharmasya và cirasthitaye / yuktaiþ padavya¤janaiþ sahitair ànulomikair ànucchavikair aupàyikaiþ pratiråpaiþ pradakùiõair nipakasyàïgasaübhàraiþ / (#<øbh I 224>#) tàü ca punaþ kathàü kàlena karoti, satkçtyànupårvam anusaüdhim anusahitaü harùayan rocayan toùayann utsàhayann anavasàdayaüs ca yuktàü sahitàm avyavakãrõàü dhàrmikãü yathàparùan maitracitto hitacitto 'nukampàcitto 'ni÷rito làbhasatkàra÷loke na càtmànam utkarùayati, na paràn paüsayati / evaü dharmade÷ako bhavati // (I)-C-IIl-9-a-(3) Ms.58b6L, Sh.134-9, P.65a7, D.55a5, N.57b6, Co.59a5, Ch.418b7 ya÷ caibhir aùñàbhir aïgaiþ samanvàgato bhavati, evaü ca kàlena kàlaü codako bhavati smàrako 'vavàdako 'nu÷àsako dharmade÷akah, tasmàt sa kalyàõamitra ity ucyate / ayaü tàvat kalyàõamitratàyà vistaravibhàgaþ// (I)-C-IIl-9-b Ms.58b6R, Sh.134-14, P.65b1, D.55a6, N 57b7, Co.59a7, Ch.418b10 samàsàrthaþ punaþ katamaþ / saced ayaü mitrasuhçdanukampaka àdita eva hitakàmo bhavati, sukhakàma÷ ca / tac ca punar hitasukhaü yathàbhåtaü prajànàti, aviparyasto bhavaty aviparãtadçùñiþ / pratibalas ca bhavaty upàyaku÷alaþ yad utàsyaiva hitasukhasya samudàgamàyopasaühàràya / dakùas ca bhavaty analasa utthànasaüpanna àrabdhavãryajàtãyaþ, yad uta tam eva hitasukhopasaühàram àrabhya / ebhi÷ caturbhiþ kàraõaiþ sarvàkàraparipårõaþ / samàsataþ kalyàõamitro veditavyaþ / ayaü ca punaþ kalyàõamitratàyàþ samàsàrthaþ / (#<øbh I 226>#) ya÷ ca pårvako vistaravibhàgo ya÷ càyaü samàsàrtha iyam ucyate kalyàõamitratà // (I)-C-IIl-10-a-(1) Ms.59a2R, Sh.135-6, W.*75-6, P.65b5, D.55b3, N.58a4, Co.59b3, Ch.418b19 saddharma÷ravaõacintanà katamà / saddharma ucyate buddhai÷ ca buddha÷ràvakai÷ ca sadbhiþ samyaggataiþ satpuruùair àkhyàto de÷ita uttàno vivçtaþ saüprakà÷itaþ / sa punaþ katamaþ / tadyathà såtraü geyaü vyàkaraõam iti vistareõa pårvavad dvàda÷àïgavacogatam saddharma ity ucyate // (I)-C-IIl-10-a-(1)-i Ms.59a3M, Sh.136-1, W.*75-18, P.66a1, D.55b6, N.58a7, Co.59b6, Ch.418b23 tatra såtraü katamat / yat tatra tatra bhagavatà tàüs tàn vineyàüs tàni tàni vineyacàritàni càrabhya skandhapratisaüyuktà và kathà kçtà, dhàtupratisaüyuktà và kathà kçtà, dhàtusaïgaõapratisayuktà và, àyatanapratisaüyuktà và, pratãtyasamutpàdapratisaüyuktà và, àhàrasatyapratisaüyuktà và, ÷ràvakapratyekabuddhatathàgatapratisaüyuktà và, smçtyupasthànasamyakprahàõa rddhipàdendriyabalabodhyaïgamàrgàïgapratisaüyuktà và, a÷ubhànàpànasmçti÷ikùàvetyaprasàdapratisaüyuktà kathà kçtà / sà ca kathà saügãtikàraiþ parigçhya ÷àsanacirasthitaye yathàyogam (#<øbh I 228>#) anupårveõa racitànupårveõa samàyuktà pratiråpair nàmakàyapadakàyavya¤janakàyair, yad uta teùàü teùàm arthànàü såcanàya ku÷alànàm arthopasaühitànàü brahmacaryopasaühitànàm / idam ucyate såtram // (I)-C-IIl-10-a-(1)-ii Ms.59a5R, Sh.137-3, W.'76-16, P.66a6, D.56a3, N.58b4, Co.60a4, Ch.418c5 geyaü katamat / yasyànte paryavasàne gàthàbhigãtà, yac ca såtraü neyàrtham / idam ucyate geyam // (I)-C-IIl-10-(1)-iii Ms.59a6L, Sh.137-5, W.V6-20, P.66a7, D.56a4, N.58b5, Co.60a4, Ch.418c7 vyàkaraõaü katamat / yasmi¤ chràvakebhyo 'bhyatãtakàlagata upapattau vyàkriyate, yac ca såtraü nãtàrtham / idam ucyate vyàkaraõam // (I)-C-IIl-10-(1)-iv Ms.59a6M, Sh.137-8, W.*76-26, P.66a8, D.56a4, N.58b5, Co.60a5, Ch.418c9 gàthà katamà / yà na gadyena bhàùità, api tu pàdopanibandhena dvipadà và tripadà và catuùpadà và pa¤capadà và ùañpadà và / iyam ucyate gàthà // (I)-C-IIl-10-a-(1)-v Ms.59a7L, Sh.137-11, W.*76-32, P.66b1, D.56a5, N.58b6, Co.60a6, Ch.418c12 udànaü katamat / yat pudgalasya nàma gotram aparikãrtayitvànuddi÷ya bhàùitam àyatyàü và saddharmacirasthitaye ÷àsanacirasthitaye (#<øbh I 230>#) ca / idam ucyate udànam // (I)-C-IIl-10-a-(1)-vi Ms.5937M, Sh.138-2, W.*77-1, P.66b2, D.56a6, N.58b7, Co.60a7, Ch.418c14 nidànaü katamat / yat pudgalasya nàma gotraü parikãrtayitvoddi÷ya bhàùitam, yac ca kiücid vinayapratisaüyuktaü sotpattikaü sanidànaü pràtimokùasåtram / idam ucyate nidànam // (I)-C-IIl-10-a-(1)-vii Ms.59b1L, Sh.138-6, W.*77-9, P.66b3, D.56a7, N.59a1, Co.60b1, Ch.418c17 avadànaü katamat / yat sadçùñàntakam udàhçtam, yena dçùñàntena yasya prakçtasyàrthasya vyavadànaü bhavati / idam ucyate 'vadànam // (I)-C-IIi-10-a-(1)-viii Ms.59b1M, Sh.138-9, W.*77-15, P.66b4, D.56b1, N.59a2, Co.66b1, Ch.418c18 vçttakaü katamat / yat kiücit pårvayogapratisaüyuktam / idam ucyate vçttakam // (I)-C-IIl-10-a-(1)-ix Ms.59b1R, Sh.138-11, W.*77-20, P.66b5, D.56b1, N.59a2, Co.60b2, Ch.418c20 jàtakaü katamat / yad atãtam adhvànam upàdàya tatra tatra bhagavata÷ cyutyupapàdeùu bodhisattvacaryà duùkaracaryàkhyàtà / idam ucyate jàtakam // (I)-C-IIl-10-a-(1)-x Ms.59b2M, Sh.138-14, P.66b6, D.56b2, N.59a3, Co.60b4, Ch.418c22 vaipulyaü katamat / yatra bodhisattvànàü màrgo de÷yate 'nuttaràyai samyaksaübodhaye da÷abalànàvaraõaj¤ànasamudàgamàya / idam ucyate vaipulyam // (#<øbh I 232>#) (I)-C-IIl-10-a-(1)-xi Ms.59b2R, Sh.139-1, W.*77-26, P.66b7, D.56b3, N.59a4, Co.60b4, Ch.418c25 adbhutà dharmàþ katame / yatra buddhànàü ca buddha÷ràvakàõàü ca bhikùåõàü ca bhikùuõãnàü ca ÷ikùamàõànàü ÷ràmaõeràõàü ÷ràmaõerikàõàm upàsakànàm upàsikànàü sàdhàraõàsàdhàraõà÷ ca tadanyaprativi÷iùñà÷ cà÷caryàdbhutasaümatà guõavi÷eùà àkhyàtàþ / ima ucyante 'dbhutà dharmàþ // (I)-C-IIl-10-a-(1)-xii Ms.59b3R, Sh.139-7, W.*77-36, P.67a2, D.56b5, N.59a6, Co.60b6, Ch.419a1 upade÷àþ katame / sarvamàtçkàbhidharmaþ såtràntaniùkarùaþ såtràntavyàkhyànam upade÷a ity ucyate // (I)-C-IIl-10-a-(2) Ms.59b4L, Sh.139-10, W.*78-4, P.67a3, D.56b6, N.59a7, Co.60b6, Ch.419a3 tac caitad dvàda÷àïgavacogatam, asti såtram, asti vinayaþ asty abhidharmaþ / tatra yat tàvad àha, såtraü geyaü vyàkaraõaü gàthodànàvadànavçttakajàtakavaipulyàdbhutadharmà iti, idaü tàvat såtram / yat punar àha, nidànam iti, ayam ucyate vinayaþ / yat punar àha, upade÷à iti, ayam ucyate 'bhidharmaþ / tac caitad dvàda÷àïgavacogataü piñakatrayasaügçhãtaü sadbhiþ samyaggatair de÷itaü saddharma ity ucyate // (#<øbh I 234>#) (I)-C-IIl-10-a-(3) Ms.59b5M, Sh.139-17, W.*78-12, P.67a7, D.57a1, N.59b3, Co.61a2, Ch.419a10 tasya ÷ravaõaü saddharma÷ravaõam / tat punaþ katamat / yathàpãhaikatyaþ såtradharo và bhavati, vinayadharo và, màtçkàdharo và, såtravinayadharo và, såtràbhidharmadharo và, vinayamàtçkàdharo và, såtravinayamàtçkàdharo và / idam ucyate saddharma÷ravaõam / tat punaþ ÷ravaõaü dvividham / vya¤jana÷ravaõam artha÷ravaõaü ca // (I)-C-IIl-10-b-(1) Ms.59b6L,Sh.140-6,W.*78-18,**78-20f.67a8,D.57a3N.59b4,Co.61a4,Ch.419a17 cintanà katamà / yathàpãhaikatyas tàn eva yathà÷rutàn dharmàn ekàkã rahogataþ, ùaó acintyàni sthànàni tadyathà, àtmacintàü sattvacintàü lokacintàü sattvànàü karmavipàkacintàü dhyàyinàü dhyàyiviùayaü buddhànàü buddhaviùayaü varjayitvà, svalakùaõataþ sàmànyalakùaõata÷ ca cintayati // (I)-C-IIl-10-b-(2) Ms.59b7L, Sh.140-12, W.*78-31, P.67b3, D.57a5, N.59b6, Co.61a6, Ch.419a22 sà puna÷ cintà dvividhà / gaõanàkàrà saha gaõanàyogena dharmàõàm / tulanàkàrà yuktyà guõadoùopaparãkùaõàkàrà / sacet skandhapratisaüyuktàü de÷anàü cintayati, saced anyatamànyatamàü pårvanirdiùñàü de÷anàü cintayati, àbhyàü dvàbhyàm àkàràbhyàü cintayati // (#<øbh I 236>#) (I)-C-IIMO-b-(2)-i Ms.59b7R, Sh.140-16, P.67b5, D.57a6, N.60a1, Co.61b1, Ch.419a27 yathà punaþ katham iti / råpam ucyate da÷a råpãõy àyatanàni yac ca dharmàyatanaparyàpannaü råpam sa ca råpaskandhaþ / tisro vedanà vedanàskandhaþ / ùañ saüj¤àkàyàþ saüj¤àskandhaþ / ùañ cetanàkàyàh saüskàraskandhaþ / ùaó vij¤ànakàyà vij¤ànaskandhaþ / ity evaü gaõanàsaükhyàkàrayà skandhade÷anàü cintayati / uttarottaraprabhedena yena và punar asyàþ saükhyàgaõanàkàràyà÷ cintàyà apramàõaþ prave÷anayo veditavyaþ // (I)-C-IIl-10-b-(2)-ii Ms.60a2L, Sh.141-7, W.78-37, P.68a1, D.57b2, N.60a4, Co.61b3, Ch.419b5 kathaü yuktyupaparãkùàkàrayà cintayà skandhade÷anàü cintayati / catasçbhir yuktibhir upaparãkùate / katamàbhi÷ catasçbhiþ / yad utàpekùàyuktyà, kàryakaraõayuktyà, upapattisàdhanayuktyà, dharmatàyuktyà // (I)-C-IIl-10-b-(2)-ii-(a) Ms.60a2R, Sh.141-11, W.*79-8, P.68a2, D.57b3, N.60a5, Co.61b4, Ch.419b8 apekùàyuktiþ katamà / dvividhàpekùà, utpattyapekùà praj¤aptyapekùà ca / tatrotpattyapekùà yair hetubhir yaiþ pratyayaiþ skandhànàü pràdurbhàvo bhavati, tasyàü skandhotpattau te hetavas te pratyayà apekùyante / yair nàmakàyapadakàyavya¤janakàyaiþ skandhànàü praj¤aptir bhavati, tasyàm (#<øbh I 238>#) skandhapraj¤aptau te nàmakàyapadakàyavya¤janakàyà apekùyante / iyam ucyate skandheùåtpattyapekùà praj¤aptyapekùà ca / yà cotpattyapekùà yà ca praj¤aptyapekùà sà yuktir yoga upàyaþ skandhotpattaye skandhapraj¤aptaye / tasmàd apekùàyuktir ity ucyate // (I)-C-IIl-10-b-(2)-ii-(b) Ms.60a4M, Sh.142-3, W.*79-15, P.68a7, D.57b6, N.60b1, Co.61b7, Ch.419b16 kàryakaraõayuktiþ katamà / yad utpannànàü skandhànàü svena hetunà svena pratyayena tasmiüs tasmin svakàryakaraõe viniyogaþ / tadyathà, cakùuùà råpàõi draùñavyàni, ÷rotreõa ÷abdàþ ÷rotavyàþ, yàvan manasà dharmà vij¤eyà iti / råpeõa cakùuùo gocare 'vasthàtavyam, ÷abdena ÷rotrasya, evaü yàvad dharmair manas iti / yad và punar anyad apy evaübhàgãyaü, tatra tatra dharmàõàm anyonyaü kàryakaraõe prati yuktir yoga upàyaþ / iyam ucyate kàryakaraõayuktiþ // (I)-C-IIl-10-b-(2)-ii-(c) Ms.60a5R, Sh.142-12, W.*79-17, P.68b3, D.58a1, N.60b4, Co.62a3, Ch.419b23 upapattisàdhanayuktiþ katamà / anityàþ skandhà iti, pratãtyasamutpannà duþkhàþ ÷ånyà anàtmàna iti tribhiþ pramàõair upaparãkùate / yad utàptàgamena pratyakùeõànumànena ca / ebhis tribhiþ pramàõair upapattiyuktaiþ satàü hçdayagràhakair vyavasthàpanà sàdhanà kriyate / yad uta skandhànityatàyà và pratãtyasamutpannatàyà và duþkhatàyà và (#<øbh I 240>#) ÷ånyatàyà vanàtmatàyà và / iyam ucyata upapattisàdhanayuktiþ // (I)-C-IIl-10-b-(2)-ii-(d) Ms.60a7L, Sh.143-4, W.*79-19, P.68b6, D.58a4, N.60b6, Co.62a5, Ch.419b28 dharmatàyuktiþ katamà / kena kàraõena tathàbhåtà ete skandhàþ, tathàbhåto lokasaünive÷aþ / kena kàraõena kharalakùaõà pçthivã dravalakùaõà àpa uùõalakùaõaü tejaþ samudãraõalakùaõo vàyuþ / kena kàraõenànityàþ skandhàþ kena kàraõena ÷àntaü nirvàõam iti / tathà kena kàraõena råpaõalakùanaü råpam, anubhavanalakùaõà vedanà, saüjànanàlakùaõà saüj¤à, abhisaüskaraõalakùaõàþ saüskàràþ, vijànanàlakùaõaü vij¤ànam iti / prakçtir eùàü dharmàõàm iyam, svabhàva eùa ãdç÷aþ, dharmataiùà / yaiva càsau dharmatà saivàtra yuktir yoga upàyaþ / evaü vaitat syàt, anyathà và, naiva và syàt, sarvatraiva ca dharmataiva pratisaraõaü dharmataiva yuktiþ / cittanidhyàpanàya cittasaüj¤àpanàya / iyam ucyate dharmatàyuktiþ / evaü catasçbhir yuktibhiþ skandhade÷anopaparãkùyate yàvat punar anyà kàcid de÷aneti // (#<øbh I 242>#) (I)-C-IIl-10-b-(3) Ms.60b2M, Sh.143-18, P.69a4, D.58b1, N.61a4, Co.62b3, Ch.419c10 yaivam àbhyàü dvàbhyàm àkàràbhyàü gaõanàsaükhyàkàrayà ca yuktyupaparãkùaõàkàrayà ca samyagupanidhyàpanà tasyàs tasyà de÷anàyàþ sà cintà // (I)-C-IIl-10-c Ms.60b3L, Sh.143-21, P.69a5, D.58b2, N.61a5, Co.62b4, Ch.419c14 iyam ucyate saddharma÷ravaõacintà// (#<øbh I 244>#) (I)-C-IIl-11-a Ms.60b3L, Sh.144-1, W.*80-12, P.69a6, D.58b2, N.61a5, Co.62b4, Ch.419c15 anantaràyaþ katamaþ / anantaràyo dvividhaþ / adhyàtmam upàdàya bahirdhà ca / tatràdhyàtmaü bahirdhà copàdàyàntaràyaü vakùyati / tadviparyayeõànantaràyo veditavyaþ // (I)-C-IIl-11-a-(1) Ms.60b3M, Sh.144-5, P.69a7, D.58b3, N.61a6, Co.62b5, Ch.419c17 adhyàtmam upàdàyàntaràyaþ katamaþ / yathàpãhaikatyaþ pårvam eva kçtapuõyo na bhavati / so 'kçtatvàt puõyànàü na làbhã bhavati kàlena kàlam ànulomikànàü jãvitapariùkàràõàm, yaduta cãvarapiõóapàta÷ayanàsanaglànapratyayabhaiùajyapariùkàràõàm / tãvraràgo bhavaty àyataràgaþ, tãvradveùa àyatadveùaþ, tãvramoha àyatamohaþ / pårvaü vànenàbàdhasaüvartanãyàni karmàõi kçtàni bhavanti / yaddhetor àbàdhabahulo bhavati / dçùña eva dharme viùamacàrã bhavati / yenàsyàbhãkùõaü vàto và kupyati pittaü và ÷leùmaü và, viùåcikà và kàye saütiùñhate / bhojanaguruko bhavati bahvartho bahukçtyo gaõasaünipàtabahulo bhavati / karmàràmo và bhàùyàràmo và nidràràmaþ saïgaõikàràmaþ saüsargàràmaþ prapa¤càràmaþ / àtmasaüpragràhaka÷ capalaþ pramattaþ kude÷avàsã và / ity evaübhàgãyà antaràyà adhyàtmam upàdàya veditavyàþ // (#<øbh I 246>#) (I)-C-IIl-11-a-(2) Ms.60b6M, Sh.144-21, P.69b5, D.58b7, N.61b3, Co.63a2, Ch.419c29 bahirdhopàdàyàntaràyàþ katame / yathàpi tad asatpuruùàpà÷rayaþ, yato na labhate kàlena kàlam ànulomikãm avavàdànu÷àsanãü, kude÷e và vasati / yatràsya vàsaü kalpayato divà vauvilako bhavati prabhåtaþ, ràtrau vocca÷abdo mahà÷abdo mahàjanakàyasya nirghosaþ / tãvrakañuka÷ ca vàtàtapasaüspar÷o manuùyàd amanuùyàd api bhayam / ayam evaübhàgãyo bahirdhopàdàyàntaràyo veditavyaþ / ayaü tàvad vistaravibhàgaþ // (I)-C-IIl-11-b Ms.60b7M, Sh.145-8, W/80-14, P.69b8, D.59a3, N.61b6, C0.63a4, Ch.420a7 samàsàrthaþ punaþ katamaþ / samàsatas trividho 'ntaràyaþ / prayogàntaràyaþ pràvivekyàntaràyaþ pratisaülayanàntaràya÷ ca / (I)-C-IIl-11-b-(1) Ms.61a1L, Sh.145-11, P.70a1, D.59a3, N.61b6, Co.63a5, Ch.420a9 tatra prayogàntaràyaþ katamaþ / yenàntaràyeõa samavahitena saümukhãbhåtenà÷akto bhavaty apratibalaþ sarveõa sarvaü ku÷alapakùaprayoge / sa punaþ katamaþ / yad àbàdhako bhavati duþkhito bàóhaglànaþ / (#<øbh I 248>#) abhãkùõam asya vàto và kupyate pittaü va ÷leùmaü và viùåcikà vàsya kàye saütiùñhate / api tv asya da÷aty ahir vç÷ciko và ÷atapadã và manuùyo vainaü viheñhayaty amanuùyo và / na ca làbhã bhavati cãvarapiõóapàta÷ayanàsanaglànapratyayabhaiùajyapariùkàràõàm / ayam evaübhàgãyaþ prayogàntaràyo veditavyaþ // (I)-C-IIl-11-b-(2) Ms.61a2M, Sh.145-21, P.70a5, D.59a6, N.62a1, Co.63b1, Ch.420a16 pràvivekyàntaràyaþ katamaþ / yad bhojanaguruko bhavati / bahvartho bahukçtyo bahukaraõãyaþ karmàràmaratiü rato bhavati / teùu teùv itikaraõãyeùu prasçtamànasaþ / bhàùyàràmo bhavati / ÷aktaþ pratibalaþ san pràvivekye prahàõe pratisaülayane bhàvanàyàm udde÷asvàdhyàyamàtrakeõa saütuùñaþ / nidràràmo bhavati / styànamiddhaparyavasthitaþ kusãdajàtãyo nidràsukhaü pàr÷vasukhaü ÷ayanasukhaü ca svãkaroti / saïgaõikàràmo bhavati / sàrdhaü gçhasthapravrajitai ràjakathàü và karoti, corakathàü vànnakathàü và pànakathàü và vastrakathàü và ve÷yàkathàü và vãthãkathàü và janapadamahàmàtràkhyànakathàü và lokàkhyànakathàü và samudràkhyànakathàü và / ity evaübhàgãyayànarthopasaühitayà kathayà kàlam atinàmayati / tatra càbhirato bhavaty abhãkùõa¤ ca gaõasaünipàtabahulo bhavati / teùu teùv adhikaraõeùu vyàkùiptamànaso bhavati vyàkulamànasaþ / (#<øbh I 250>#) saüsargàràmo bhavati / gçhasthapravrajitànàm asamavahitànàü ca [mthoï bar 'dod ciï / phrad pa rnams daï 'bral bar mi 'dod pa daï] / prapa¤càràmo bhavati / prapa¤carato 'vakramaõãyeùu pårvaügamaþ pràvivekyeùu nikùiptadhuraþ / ima evaübhàgãyà dharmàþ pravivekàntaràyo veditavyaþ / yaiþ samavahitaiþ saümukhãbhåtair na sukaraü bhavaty araõyavanaprasthàni pràntàni ÷ayanàsanàny adhyàvasitum, araõyàni và vçkùamålàni và ÷ånyàgàràõi và // (I)-C-III-11-b-(3) Ms.61a6M, Sh.147-2, P.70b6, D.59b5, N.62b2, Co.63b7, Ch.420b5 pratisaülayanàntaràyaþ katamaþ / tadyathà pratisaülayanam ucyate ÷amatho vipa÷yanà ca / tatràsti ÷amathàntaràyaþ, asti vipa÷yanàntaràyaþ // (I)-C-IIl-11-b-(3)-i Ms.61b1L, Sh.147-4, P.70b7, D.59b6, N.62b2, Co.64a1, Ch.420b7 tatra ÷amathàntaràyaþ katamaþ / pramàdo 'de÷avàsa÷ ca / yathàsya pramattasya styànamiddhaü và cittaü paryavanahati, ÷amathamàtraü vàsvàdayati, lãnatvàya và cittam upanàmayati, andhakàràyitatvaü và cetaso bhavati / yadråpeõa càde÷avàsena manuùyakçto vàmanuùyakçto và parataþ saüghañño bhavati / yenàsya cittaü bahirdhà vikùipyate / ayaü ÷amathàntaràyaþ pratisaülayanàntaràyo veditavyaþ // (#<øbh I 252>#) (I)-C-IIl-11-b-(3)-ii Ms.61b2L, Sh.147-12, P.71a2, D.60a1, N.62b5, Co.64a4, Ch.420b13 vipa÷yanàntaràyaþ katamaþ / yadutàtmasaüpragràha÷ càpalyaü ca // (I)-C-IIl-11-b-(3)-ii-(a) Ms.61b2M, Sh.147-14, P.71a2, D.60a1, N.62b5, Co.64a4, Ch.420b14 tatràtmasaüpragraho yathàpi tad "aham asty uccakulaþ pravrajito 'lãnaþ, anye ca bhikùavo na tathe"ty àtmànam utkarùayati saüpragçhõàti, paràü÷ ca paüsayati / evam "àdhyakulapravrajito 'dãnaþ", evam "abhiråpo dar÷anãyaþ pràsàdikaþ", evaü "bahu÷rutaþ ÷rutàdhàraþ ÷rutasaünicayaþ", evam "aham asmi kalyàõavàkyo vàkkaraõenopetaþ, anye ca bhikùavo na tathe"ty àtmànam utkarùayati saüpragçhõàti, paràü÷ ca paüsayati / sa àtmànaü saüpragçhõàn ye te bhavanti bhikùavaþ sthavirà ràtrij¤à abhyavacãrõabrahmacaryàs tàn na kàlena kàlaü paripçcchati paripra÷nã karoti / te càsya na kàlena kàlam avivçtàni ca sthànàni vivçõvanti, vivçtàni ca sthànàny uttànãkurvanti, na ca gambhãram arthapadaü sàdhu ca suùñhu ca praj¤ayà pratividhya saüprakà÷ayanti yàvad eva j¤ànadar÷anasya vi÷uddhaye / evamasya sa àtmasaüpragraha àntaràyiko bhavati yaduta vipa÷yanàyàþ / punar aparam alpamàtrakasyàvaramàtrakasya j¤ànadar÷anamàtrakasya spar÷avihàramàtrakasya làbhã bhavati / sa tena j¤ànamàtrakeõa dar÷anamàtrakeõa (#<øbh I 254>#) spar÷avihàramàtrakeõàtmànam utkarùayati saüpragçhõàti / sa àtmànaü saüpragçhõaüs tàvatà saütuùño bhavati, nottari vyàyacchate / evam asyàntaràyaþ kçto bhavaty àtmasaüpragraheõa yaduta vipa÷yanàyàþ // (I)-C-IIl-11-b-(3)-ii-(b) Ms.61b6M, Sh.148-13, P.71b3, D.60b1, N.63a5, Co.64b4, Ch.420b29 capalo và punar anupa÷àntendriyo bhavaty uddhatendriya unnatendriyaþ / sa dåùitacittã bhavati durbhàùitabhàùã duùkçtakarmakàrã, na sthiraü dharmàü÷ cintayati, na dçóhaü cintayati / yena vipa÷yanàü na pårayati na vi÷odhayati / evam asya càpalyam antaràyo bhavati yaduta vipa÷yanàyà iti // (I)-C-IIl-11-b-(3)-iii Ms.62a1M, Sh.148-20, W.*80-19, P.71b6, D.60b3, N.63a7, Co.64b6, Ch.420c5 dvau dharmau ÷amathàntaràyau / yaduta pramàdo 'de÷avàsa÷ ca / dvau dharmau vipa÷yanàntaràyau / yadutàtmasaüpragraha÷ càpalyam ca / iti ya÷ ca ÷amathàntaràyaþ / ya÷ ca vipa÷yanàntaràyaþ / ayam ucyate pratisaülayanàntaràyaþ / ayaü ca punar antaràyasya samàsàrtha iti // (I)-C-IIl-11-c Ms.62a2L, Sh.149-2, P.71b8, D.60b4, N.63b1, Co.64b7, Ch.420c9 ya÷ càyaü samàsàrtho ya÷ ca pårvako vistaravibhàgas tad ekadhyam abhisaükùipyàntaràya ity ucyate / asya càntaràyasya viparyayeõànantaràyo (#<øbh I 256>#) veditavya iti / ya eùàm antaràyàõàm abhàvo vigamo 'saïgatir asamavadhanam / ayam ucyate 'nantaràyaþ // (I)-C-IIl-12-a Ms.62a3L, Sh.149-8, W.*80-30, P.72a2, D.60b5, N.63b3, Co.65a1, Ch.420c11 tyàgaþ katamaþ / yad dànam anavadyaü cittàlaükàràrthaü cittapariùkàràrthaü yogasaübhàràrtham uttamàrthasya pràptaye dadàti / tatra ko dadàti / kutra dadàti / kiü dadàti / kena dadàti / kathaü dadàti / kasmàd dadàti / yenàsya dànam anavadyaü bhavati // (I)-C-IIl-12-a-(1) Ms.62a3L, Sh.151-1, P.72a4, D.60b7, N.63b4, Co.65a3, Ch.420c16 àha / dàtà dànapatir dadàti / tatra katamo dàtà katamo dànapatiþ / yaþ svair eva pàõibhir dadàti, ayam ucyate dàtà / yasya svakaü dãyate tac ca dàtukàmasya nàdàtukàmasya, ayam ucyate dànapatiþ // (I)-C-IIl-12-a-(2) Ms.62a3L, Sh.151-5, W.*81-4, P.72a5, D.61a1, N.63b6, Co.65a4, Ch.420c18 tatra kutra dadàti / àha / caturùu dadàti / duþkhitàya, wpakàriõe, iùñàya, vi÷iùñàya ca / (I)-C-IIl-12-a-(2)-i Ms.62a4R, Sh.151-7, P.72a6, D.61a2, N.63b6, Co.65a5, Ch.420c19 tatra duþkhitàyeti / kçpaõà và, vanãyakà và, adhvagà và, yàcanakà (#<øbh I 258>#) và, andhà va, badhirà và, anàthà và, apratisaraõà và, upakaraõavikalà iti / ye và punar anye 'py evaübhàgãyàþ / ima ucyante duþkhitàþ // (I)-C-IIl-12-a-(2)-ii Ms.62a4R, Sh.151-11, P.72a8, D.61a3, N.64a1, Co.65a6, Ch.420c23 upakàriõaþ katame / tadyathà màtàpitaram, àpàyakaü, poùakam, saüvardhakam iti / ye và punar añavãkàntaràd uttàrayanti, durbhikùàd và, paracakrabhayàd và, bandhanàd và, àbàdhàd và / hitopade÷akà÷ càsya bhavanti, sukhopade÷akà hitasukhopasaühàrakàþ, utpannotpanneùu càdhikaraõeùu sahàyakàþ sahanandinaþ saha÷okàþ, àpatsu cainaü na parityajantãti / ye và punar anye 'py evaübhàgãyàþ / ima ucyanta upakàriõaþ // (I)-C-IIl-12-a-(2)-iii Ms.62a6R, Sh.151-19, P.72b4, D.61a5, N.64a3, Co.65b1, Ch.421a1 iùñàþ katame / ye saüstutàþ, yeùàm asyàntike bhavati prema và gauravaü và / bhaktivàdo và alaptakàþ saüstutakàþ sapriyakà÷ ca bhavantãti / ye và punar anye 'py evaübhàgãyàþ / ima ucyanta iùñàþ // (I)-C-IIl-12-a-(2)-iv Ms.62a7M, Sh.151-23, P.72b5, D.61a7, N.64a4, Co.65b2, Ch.421a4 vi÷iùñàþ katame / te ÷ramaõabràhmaõàþ {MS ÷ravaõa-}, sàdhuråpa saümatàþ, avyàbàdhyàþ, avyàbàdhyaratàþ, vigataràgàþ, ràgavinayàya pratipannàþ, vigatadveùàþ, dveùavinayàya pratipannàþ, vigatamohàþ, mohavinayàya pratipannà iti / ye và punar anye 'py evaübhàgãyàþ ima ucyante vi÷iùñàþ // (#<øbh I 260>#) (I)-C-IIl-12-a-(3) Ms.62b1L, Sh.152-6, W.*81-10, P.72b8, D.61b1, N.64a6, Co.65b4, Ch.421a9 tatra kiü dadàtãty àha / samàsataþ sattvasaükhyàtam asattvasaükhyàtaü ca vastu dadàti / (I)-C-IIl-12-a-(3)-i Ms.62b1M, Sh.152-8, P.72b8, D.61b2, N.64a7, Co.65b5, Ch.421a11 tatra sattvasaükhyàtaü vastu katamat / tadyathà putradàraü dàsãdàsakarmakarapauruùeyaü hastya÷vagaveóakakukkuñastrãpuruùadàrakadàrikam iti / yad và punar anyad apy evaübhàgãyaü vastu / adhyàtmaü và punar upàdàya karacaraõa÷iromàüsarudhiravasàdãny anuprayacchati / idam api sattvasaükhyàtaü dànaü yatra bodhisattvabodhàþ saüdç÷yante / asmiüs tv arthe nedaü dànam abhipretam / yeùu tu sattveùv asyai÷varyaü bhavati, va÷ità ca prabhaviùõutà ca, arhati ca tàn sattvàn pareùàü pratipàdayitum / pratipàdayaü÷ càtmànam anavadyaü karoti / na taddhetos tatpratyayaü pare manàüsi pradåùayanti / ye ca sattvàþ pareùu pratipàditàs te na vyàpàdità bhavanti / idam ucyate navadyam sattvasaükhyàtavastudànam // (I)-C-IIl-12-a-(3)-ii Ms.62b3R, Sh.152-21, P.73a6, D.61b6, N.64b4, Co.66a2, Ch.421a21 asattvasaükhyàtaü vastu katamat / tadyathà dhanavastu dhànyavastu de÷avastu // (#<øbh I 262>#) (I)-C-IIl-12-a-(3)-ii-(a) Ms.62b4L, Sh.153-2, P.73a6, D.61b6, N.64b4, Co.66a2, Ch.421a23 tatra dhanavastu katamat / tadyathà maõimuktàvaidårya÷aükha÷ilàpravàóà÷magarbhamusàragalvajàtaråparajatalohitikàdakùiõàvartam iti / yad và punar anyad apy evaübhàgãyaü ratnaü và hiraõyaü và råpyaü và vastraü và bhàõóopaskaraü và gandhajàtaü và màlyajàtaü và / idam ucyate dhanavastus // (I)-C-IIl-12-a-(3)-ii-(b) Ms.62b5L, Sh.153-8, P.73b1, D.62a1, N.64b6, Co. 66a4, Ch.421a27 dhànyaü katamat / yat kiücid bhojyaü và peyaü và / tadyathà yavà và, ÷àlir và, godhåmà và, kolà và, kulatthà và, tilà và, màùà và, ikùuraso và, [dar ba daï,] mçdvãkàraso veti / yad và punar anyad 9) apy evaübhàgãyam / idam ucyate dhànyam // (#<øbh I 264>#) (I)-C-III-12-a-(3)-ii-(c) Ms.62b6L, Sh. 153-13, P.73b2, D.62a2, N.64b7, Co.66a5, Ch.421 b1 de÷avastu katamat / tadyathà kùetravastu, gçhavastu, àpaõavastu, puõya÷àlàvihàrapratiùñhàpanam iti / yad và punar anyad apy evaübhàgãyam / idam ucyate de÷avastu / tatra yac ca sattvàsattvasaükhyàtaü vastu, idaü dadàtãti // (I)-C-IIl-12-a-(4) Ms.62b6R, Sh.153-18, P.73b4, D.62a4, N.65a2, Co.66a7, Ch.421b5 kena dadàtãti / yà càlobhasahagatà cetanà cittàbhisaüskàro manaskarma / yac ca tatsamutthàpitaü kàyakarma vàkkarma deyavastuparityàgàya svasantàne và parasantàne và / anena dadàti // (I)-C-IIl-12-a-(5) Ms.62b7R, Sh.154-1, P.73b6, D.62a5, N.65a3, Co.66b1, Ch.421b7 tatra kathaü dadàtãti / ÷raddhayà dadàti / àgamadçùñiþ phaladar÷ã (#<øbh I 266>#) satkçtya dadàti / praõatacittaþ svahastaü dadàty anapaviddham / kàlena dadàti yathaitat pareùàm upayogyaü syàt / paràn anupahatya dadàti / dharmeõa samayenàsàhasena samudànayitvà ÷uci dadàti / praõãtaü kalpikaü dadàti / yena na pare sàvadyà bhavanti, nàtmà / abhãkùõaü dadàti / vinãya màtsaryamalaü saünidhimalaü ca dànaü dadàti / pårvam eva dànàt sumanà dadaü÷ cittaü prasàdayati dattvà càvipratisàrã bhavati / evaü dadàti // (I)-C-IIl-12-a-(6) Ms.63a2L, Sh.154-11, W.*81-16, P.74a3, D.62b1, N.65a7, Co.66b4, Ch.421b17 kasmàd dadàti / àha / kàruõyàd và dadàti yaduta duþkhiteùu / kçtaj¤atayà dadàti yadutopakàriùu / premõà gauraveõa bhaktyà dadàti yaduteùñeùu / Iaukikalokottaravi÷eùapràrthanayà dadàti yaduta vi÷iùñeùu / tasmàd dadàtãty ucyate // (I)-C-IIl-12-b Ms.63a3L, Sh.154-16, P.74a5, D.62b3, N.65b1, Co.66b6, Ch.421b21 ebhir àkàrair ato 'sya gçhiõo và pravrajitasya và cittàlaükàràrthaü cittapariùkàràrthaü yogasaübhàràrtham uttamàrthasya pràptaye tad dànam, anavadyaü bhavati / ayam ucyate tyàgaþ // (#<øbh I 268>#) (I)-C-IIl-13-a Ms. 63aM3,Sh. 155-1, W.*81-26, P.74a7, D.62b4,N.65b3,Co.66b7,Ch.421b25 ÷ramaõàlaükàraþ katamaþ / tadyathaikatyaþ ÷ràddho bhavati, a÷añhaþ, alpàbàdhaþ, àrabdhavãryajàtãyaþ, pràj¤aþ, alpecchaþ, saütuùñaþ, supoùaþ, subharaþ, dhutaguõasamanvàgataþ, pràsàdikaþ, màtraj¤aþ, satpuruùadharmasamanvàgataþ, paõóitaliïgasamanvàgataþ, kùamaþ, sårataþ, pe÷ala÷ ca bhavati // (I)-C-IIl-13-a-(1) Ms.63aM4,Sh. 155-8, P.74b1, D.62b5, N.65b4, Co.67a2, Ch.421c5 kathaü ÷ràddho bhavati / prasàdabahulo bhavati, avakalpanàbahulaþ, vimuktibahulaþ, chandika÷ ca ku÷aleùu dharmeùu / sa ÷àstari prasãdati, na kàïkùati, na vicikitsati / ÷àstàraü satkaroti, gurukaroti, mànayati, påjayati / satkçtya gurukçtya mànayitvà påjayitvopani÷ritya viharati / yathà ÷àstary evaü dharme sabrahmacàriùu ÷ikùàyàm avavàdànu÷àsanyàü pratisaüstare 'pramàde samàdhau / evaü ÷ràddho bhavati // (I)-C-IIl-13-a-(2) Ms.63a5R,Sh.155-16, P.74b5, D.63a1, N.65b7, Co.67a5, Ch.421c12 katham a÷añho bhavati / çjuko bhavati, çjukajàtãyaþ / yathàbhåtam àtmànam àviùkartà bhavati, ÷àstur antike vij¤ànàü ca sabramacàriõàm / evam a÷añho bhavati // (#<øbh I 270>#) (I)-C-IIl-13-a-(3) Ms.63a6M,Sh. 156-3, P.74b6, D.63a2, N.66a1, Co.67a6, Ch.421c14 katham alpàbàdho bhavati / arogajàtãyaþ samayà pàcanyà grahaõyà samanvàgato bhavati, nàtyuùõayà, nàti÷ãtayà, avyàbàdhayà, çtusukhayà/ yayàsyà÷itapãtakhàditàsvàditàni samyak sukhena paripàkaü gacchanti / evam alpàbàdho bhavati // (I)-C-IIl-13-a-(4) Ms.63a7L,Sh. 156-8, P.74b8, D.63a3, N.66a2, Co.67a7, Ch.421c18 katham àrabdhavãryajàtãyo bhavati / sthàmavàn viharati, vãryavàn, utsàhã, dçóhaparàkramaþ, anikùiptadhuraþ ku÷aleùu dharmeùu / dakùa÷ ca bhavati, analasaþ, utthànasaüpannaþ / kartà bhavati vij¤ànàü sabrahmacàriõàü kàyena vaiyàpçtyam / evam àrabdhavãryajàtãyo bhavati // (I)-C-IIl-13-a-(5) Ms.63b1L,Sh.156-13, P.75a2, D.63a4, N.66a4, Co.67b2, Ch.421c22 kathaü pràj¤o bhavati / medhàsmçtibuddhisaüpanno bhavati / adhandhendriyaþ, amåóhendriyaþ, aneóakaþ, ahastasaüvàcikaþ pratibalaþ subhàùitadurbhàùitànàü dharmàõàm artham àj¤àtum iti / sahajayàpi buddhyà (#<øbh I 272>#) samanvàgato bhavati / pràyogikayàpi buddhyà samanvàgato bhavati / evaü pràj¤o bhavati // (I)-C-IIl-13-a-(6) Ms.63b1R,Sh.156-19, P.75a4, D.63a6, N.66a6, Co.67b3, Ch.421c26 katham alpeccho bhavati / yàvadbhir guõaiþ samanvàgato bhavaty alpecchatàm àdiü kçtvà, taiþ parato j¤àtuü na samanveùate, ka÷cin me pare na jànãyuþ, "alpeccha" iti và, "evaüguõayukta" iti / evam alpeccho bhavati // (I)-C-IIl-13-a-(7) Ms.63b2M,Sh. 157-1, P.75a6, D.63a7, N.66a7, Co.67b5, Ch.421c28 kathaü saütuùño bhavati / itaretareõa cãvarapiõóapàtena ÷ayanàsanena tuùño bhavati, saütuùñaþ / so 'labdhvà cãvaraü låhaü và praõãtaü và notkaõñhati, na paritasyati / labdhvà ca punar araktaþ paribhuïkte 'sakta iti vistareõa pårvavat / yathà cãvaram evaü piõóapàtaþ ÷ayanàsanam / evaü saütuùño bhavati // (I)-C-IIl-13-a-(8) Ms.63b3M,Sh. 157-7, P.75a8, D.63b2, N.66b2, Co.67b6, Ch.422a5 kathaü supoùo bhavti / àtmàsyaikaþ poùyo bhavati / na tu pare, tadyathà dàrakà và manuùyà veti, ye và punar anye 'pi ke cid / yeùàm arthàya yàn paryeùñim àpadyeta, pare cainaü dàyakadànapatayo duùpoùyam iti pa÷yeran / evaü supoùo bhavati // (#<øbh I 274>#) (I)-C-IIl-13-a-(9) Ms.63b4L,Sh.157-12, P.75b2, D.63b3, N.66b3, Co.68a1, Ch.422a7 kathaü subharo bhavati / alpenàpi yàpayati / låhenàpi yàpayati / evaü subharo bhavati // (I)-C-IIl-13-a-(10) Ms.63b4M,Sh.157-14, W.* 82-1, P.75b3, D.63b3, N.66b4, Co.68a1, Ch.422a9 kathaü dhutaguõasamanvàgato bhavati / pràptapiõóapàtiko bhavati, sàvadànapiõóapàtikaþ / ekàsanikaþ / khalupa÷càdbhaktikaþ / traicãvarikaþ / nàmatikaþ / pàüsukålikaþ / àraõyakaþ / vçkùamålikaþ / àbhyavakà÷ikaþ / ÷mà÷ànikaþ / naiùadyikaþ / )yàthàsaüstarikaþ / ta ete piõóapàtaü cãvaraü ÷ayanàsanam àrabhya dvàda÷akà dhutaguõà bhavanti trayoda÷akà và / tatra piõóapàtikatvaü bhidyamànaü dvidhà bhavati, pràptapiõóapàtikaþ sàvadànapiõóapàtika÷ ca // (I)-C-IIl-13-a-(10)-i Ms.-,Sh. 158-7, P.75b5, D.63b6, N.66b6, Co.68a4, Ch.422a15 tatra pràptapiõóapàtikaþ katamaþ / ['dris pa'i khyim dag nas] yathàlabdhaü yathopasaüpannaü piõóapàtaü paribhuïkte // (#<øbh I 276>#) (I)-C-IIl-13-a-(10)-ii Ms.63b5R, Sh.158-7,W.*82-13,P.75b7,D.63b6, N.66b7,Co.68a4,Ch.422a 17 sàvadànapiõóapàtikaþ katamaþ / ve÷mànuve÷ya kulàni bhikùitvà paryañitvà yathàlabdhaü yathopasaüpannaü piõóapàtaü paribhuïkte / no tv uccaiþ ÷uõóàü praõidhàya kulàny upasaükràmati / "ato 'haü lapsye praõãtaü khàdanãyam bhojanãyaü yàvadàptam" / tatra piõóapàtikatvam avi÷eùeõàrabhya dvàda÷a bhavanti prabhedaü punar àrabhya trayoda÷a // (I)-C-IIl-13-a-(10)-iii Ms.63b6R, Sh.158-14, P.76a1, D.64a1, N.67a2, Co.68a6, Ch.422a21 tatraikàsanikatvaü katamat / ekasminn àsane niùaõõo yàvat paribhoktavyaü tàvat paribhuïkte / vyutthita÷ ca punas tasmàd àsanàn na paribhuïkte / idam ucyate ekàsanikatvam // (I)-C-IIl-13-a-(10)-iv Ms.63b7M,Sh.158-18, P.76a2, D.64a2, N.67a3, Co.68a7, Ch.422a23 khalupa÷càdbhaktikatvaü katamat / bhojanàrthaü niùaõõas tàvan na paribhuïkte, yàvat sarvabhojanaü pratãcchati, yàvatà jànàti ÷akùyàmi yàpayitum / yata÷ ca punar jànãte "na me 'ta uttari bhojanena kçtyaü (#<øbh I 278>#) bhaviùyatã"ti, tataþ sarvaü parigçhyàrabhate paribhoktum / evaü khalupa÷càdbhaktiko bhavati // (I)-C-IIl-13-a-(10)-v Ms.64a1M,Sh.159-2, P.76a4, D.64a3, N.67a4, Co.68b1, Ch.422a28 kathaü traicãvariko bhavati / tribhi÷ ca cãvarair yàpayati, sàüghàñinà, uttaràsaügena, antarvàsena ca / trayàõàü cãvaràõàm atirekam uttaraü na dhàrayati / evaü traicãvariko bhavati // (I)-C-IIl-13-a-(10)-vi Ms.64a1R,Sh.159-6, P.76a5, D.64a5, N.67a6, Co.68b2, Ch.422b2 kathaü nàmatiko bhavati / yat kiücic cãvaraü dhàrayati tricãvaraü và, atirekacãvaraü và / sarvaü tad aurõikaü dhàrayati / na tv anyat / evaü nàmatikaü dhàrayati // (I)-C-IIl-13-a-(10)-vii Ms.64a2M,Sh.159-10, P.76a6, D.64a5, N.67a6, Co.68b3, Ch.422b5 kathaü pàüsukåliko bhavati / yac cãvaraü parair muktaü bhavaty ucchiùñaü choritaü rathyàyàü và, vãthyàü và, catvare và, ÷rïgàñake và, pathi và, utpathe và, uccàrasaüsçùñaü và prasràvasaüsçùñaü và, uccàraprasràvapåyarudhirakheñaprakùitaü và / tato yad a÷uci tad apanãya, sàram àdàya, ÷odhayitvà sãvitvà vivarõãkçtya dhàrayati / evaü pàüsukåliko bhavati // (#<øbh I 280>#) (I)-C-IIl-13-a-(10)-viii Ms.64a3M,Sh.159-17, P.76b1, D.64a6, N.67b1, Co.68b5, Ch.422b9 katham àraõyako bhavati / araõyavanaprasthàni pràntàni ÷ayanàsanàny adhyàvasati, yàni vyavakçùñàni gràmanigamànàm / evam àraõyako bhavati // (I)-C-IIl-13-a-(10)-ix Ms.64a3R,Sh. 159-20, P.76b2, D.64a7, N.67b1, Co.68b6, Ch.422b12 kathaü vçkùamåliko bhavati / vçkùamåle vàsaü kalpayati vçkùamålaü ni÷ritya / evaü vçksamåliko bhavati // (I)-C-IIl-13-a-(10)-x Ms.64a[margin],Sh. 160-3, P.76b3, D.64b1, N.67b2, Co.68b6, Ch.422b14 katham àbhyavakà÷iko bhavati / abhyavakà÷e vàsaü kalpayati, anavacchanne vivçte de÷e / evam àbhyavakà÷iko bhavati // (I)-C-IIl-13-a-(10)-xi Ms.64a[margin],Sh. 160-6, P.76b3, D.64b1, N.67b3, Co.68b7, Ch.422b15 kathaü ÷mà÷àniko bhavati / ÷ma÷àne vàsaü kalpayati, yatra mçtamçto janakàyo 'bhinirhriyate / evaü ÷mà÷àniko bhavati // (I)-C-IIl-13-a-(10)-xii Ms.64a4L,Sh. 160-9, P.76b4, D.64b2, N.67b3, Co.68b7, Ch.422b17 kathaü naiùadyiko bhavati / ma¤ce và pãñhe và tçõasaüstare và niùadyayà kàlam atinàmayati / no tu ma¤caü và pãñhaü và kuóyaü và vçkùamålaü và tçõasaüstaraü và ni÷ritya pçùñhaü và pàr÷vaü và dadàti / evaü naiùadyiko bhavati // (#<øbh I 282>#) (I)-C-IIl-13-a-(10)-xiii Ms.64a5L,Sh.160-15, P.76b5, D.64b3, N.67b4, Co.69a1, Ch.422b21 kathaü yàthàsaüstariko bhavati / yasmin tçõasaüstare và parõasaüstare và ÷ayyàü kalpayati / tçõasaüstaraü và parõasaüstaraü và sakçd yathaiva saüstçtaü bhavati tathaiva ÷ayyàü kalpayati / no tu punar vikopayaty abhisaüskaroti ca / evaü yàthàsaüstariko bhavati // (I)-C-IIl-13-a-(10)-a Ms.64a5R,Sh.160-20,W.82-18,**82-29, P.76b7, D.64b4, N.67b5, Co.69a2, Ch.422b24 kenaite dhutaguõà ucyante / tadyathà, årõà và karpàsaü và yasmin samaye dhutaü bhavati saükçttaü vicårõaü tasmin samaye mçdu ca bhavati laghu ca karmaõyaü ca, yaduta såtràbhinirhàre và tålàbhinirhàre và / evam evehaikatyasya piõóapàtapàtaràgeõa piõóapàte cittaü saktaü bhavati saüsaktaü, cãvararàgeõa cãvare cittam saktaü bhavati saüsaktam, ÷ayanàsanaràgeõa ÷ayanàsane cittaü saktaü bhavati saüsaktam / sa ebhir dhutaguõair vi÷odhayaty çjåkaroti, mçdu karmaõyam àrjavam àsravaü vidheyam, yaduta brahmacaryavàsàya / (#<øbh I 284>#) tenocyante dhutaguõà iti // (I)-C-IIl-13-a-(10)-b Ms.64b2M, Sh.161-9,P.77a3, D.64b7, N.68a2, Co.69a5, Ch.422c4 tatra piõóapàtaràgo dvividho 'ntaràyaþ / praõitabhojanaràgaþ prabhåtabhojanaràga÷ ca / tatra praõãtabhojanaràgasya prahàõàya piõóapàtikaþ / prabhåtabhojanaràgasya prahàõàyaikàsanikaþ khalupa÷càdbhaktika÷ ca bhavati / cãvararàgo trividho 'ntaràyaþ / prabhåtacãvararàga÷ cãvare mçdusaüspar÷aràgaþ praõãtacãvararàga÷ ca / tatra prabhåtacãvararàgasya prahàõàya traicãvariko bhavati / cãvare mçdusaüspar÷aràgasya prahàõàya nàmatiko bhavati / praõãtacãvararàgasya prahàõàya pàü÷ukåliko bhavati / ÷ayanàsanaràga÷ caturvidho 'ntaràyaþ / tadyathà saüsargaràgaþ, prati÷rayaràgaþ, pàr÷vasukha÷ayanasukharàgaþ, àstaraõapratyàstaraõopacchàdanaràgaþ / tatra saüsargaràgasya prahàõàyàraõyako bhavati / prati÷rayaràgasya prahàõàya vçkùamålika àbhyavakà÷ikaþ ÷mà÷àniko bhavati / api ca ÷mà÷ànikatvaü mithunaràgasya prahàõàya bhavati / pàr÷vasukha÷ayanasukharàgasya prahàõàya naiùadyiko bhavati / àstaraõapratyàstaraõopacchàdanaràgasya prahàõàya yàthàsaüstariko bhavati / evaü (#<øbh I 286>#) dhutaguõasamanvàgato bhavati // (I)-C-IIl-13-a-(11) Ms.64b5L, Sh.162-7, P.77b3, D.65a5, N.68a7, Co.69b4, Ch.422c18 kathaü pràsàdiko bhavati / pràsàdikenàbhikramapratikrameõa samanvàgato bhavati, àlokitavyavalokitena saümi¤jitaprasàritena sàüghàñãcãvarapàtradhàraõena / evaü pràsàdiko bhavati // (I)-C-IIl-13-a-(12) Ms.64b5R,Sh.162-11, P.77b4, D.65a6, N.68b1, Co.69b5, Ch.422c20 kathaü màtraj¤o bhavati / iha ÷ràddhà bràhmaõagçhapatayo svarthaü pravàrayanti, yad uta cãvarapiõóapàta÷ayanàsanaglànapratyayabhaiùajyapariùkàraiþ / tatra pratigrahe màtràü jànàti evaü màtraj¤o bhavati // (I)-C-IIl-13-a-(13) Ms.65a1L,Sh.162-15, P.77b6, D.65a7, N.68b3, Co.69b6, Ch.422c22 kathaü satpuruùadharmasamanvàgato bhavati / uccakulapravrajito và sann àóhyakulapravrajito vàbhiråpo và dar÷anãyaþ pràsàdiko bahu÷ruto vàkkaraõenopetaþ / anyatamànyatamasya và j¤ànamàtrakasya dar÷anamàtrakaspar÷avihàramàtrakasya làbhã sann etena nàtmànam utkarùayati paràü÷ ca paüsayati / [chos daï rjes su mthun pa'i chos 'ba' 'zig bsgrub par bya ba kho na yin par rig nas /] nànyatra (#<øbh I 288>#) dharmànudharmapratipanno bhavati / evaü satpuruùadharmasamanvàgato bhavati // (I)-C-IIl-13-a-(14) Ms.65a2M,Sh.162-22, P.78a1, D.65b2, N.68b5, Co.70a1, Ch.422c28 kathaü paõóitaliïgasamanvàgato bhavati / karmalakùaõo bàlaþ karmalakùaõaþ paõóitaþ / yathà katham iti / bàlo du÷cintitacintã bhavati, durbhàùitabhàsã duùkçtakarmakàrã / paõóitaþ punaþ sucintitacintã bhavati, subhàùitabhàùã sukçtakarmakàrã / evaü paõóitaliïgasamanvàgato bhavati // (I)-C-IIl-13-a-(15) Ms.65a3M,Sh.163-6, P.78a4, D.65b4, N.68b7, Co.70a3, Ch.423a4 kathaü kùamo bhavati / àkruùño na pratyàkro÷ati / roùito na pratiroùayati / tàóito na pratitàóayati / bhaõóito na pratibhaõóayati / sa càyuùmàn kùamo bhavati ÷ãtasyoùõasya jighatsàyàþ pipàsàyà daü÷ama÷akavàtàtapasarãsçpasaüspar÷àõàm, parato duruktànàü duràgatànàü vacanapathànàm / ÷àrãrikàõàü vedanànàü duþkhànàü tãvràõàü kharàõàü kañukànàm amana-àpànàü pràõahàriõãnàü kùamo bhavaty adhivàsanajàtãyaþ / evaü kùamo bhavati // (I)-C-IIl-13-a-(16) Ms.65a4R,Sh.163-15, P.78a7, D.65b6, N.69a2, Co.70a5, Ch.423a9 katham sårato bhavati / yathàpi tan maitreõa kàyakarmaõà samanvàgato bhavati, maitreõa vàkkarmaõà, maitreõa manaskarmaõà, ÷àstur antike vij¤ànàü ca sabrahmacàriõàm / sàdhàraõaparibhogã ca bhavati, apratibhogã ca bhavaty apratiguptabhojã, làbhair dhàrmikair dharmapratilabdhaiþ, (#<øbh I 290>#) pàtragataiþ pàtraparyàpannaiþ/ ÷ãlasàmànyagata÷ ca bhavati, dçùñisàmànyagata÷ ca / sa ebhiþ ùaóbhiþ saüra¤janãyair dharmaiþ samanvàgataþ priyakaraõair gurukaraõair avivàdakaraõaiþ, sukhasaüvàsyo bhavati, aviheñhanajàtãyaþ / abhinandanti cainaü vij¤àþ sabrahmacàriõa ekavyavasàyam / evam sårato bhavati // (I)-C-IIl-13-a-(17) Ms.65a6R,Sh. 164-3, P.78b3, D.66a2, N.69a5, Co.70b5, Ch.423a18 kathaü pe÷alo bhavati / vigatabhçkuñir bhavaty uttànamukhavarõaþ, smitapårvaügamaþ, pårvàbhibhàùã, priyavàdã, saügraha÷ãlaþ, ÷uddhasantànaþ / evaü pe÷alo bhavati // (I)-C-IIl-13-b Ms.65a7M,Sh. 164-6, P.78b5, D.66a3, N.69a6, Co.70b3, Ch.423a20 sa ebhir dharmaiþ samanvàgato dharmakàmo bhavati, guõakàmaþ / na Iàbhasatkàrakãrti÷lokakàmaþ / na samàropikayà mithyàdçùñyà samanvàgato bhavati, nàpy apavàdikayà / asantaü dharmaü na samàropayati / santaü dharmaü nàpavadati / sa "yat tad bhavati kavitaü kàveyaü citràkùaraü cihnapadavya¤janaü lokàyatapratisaüyuktam, tan nirarthakam" iti viditvà, àràt parivarjayati, na teneyate, na tena prãyate / (#<øbh I 292>#) na cotsadaü pàtracãvaraü dhàrayati / gçhasthaiþ sàrdhaü saüsargaü parivarjayati kle÷avardhanam / àryaiþ saha saüsargaü karoti j¤ànavi÷odhakam / na ca mitrakulàni karoti pratigçhõàti / "mà me tato nidànaü bhaviùyaty anekaparyàyeõa vyàkùepàd vyàpàro và teùàü và punar vipariõàmàd anyathãbhàvàd utpatsyante ÷okaparidevaduþkhadaurmanasyopàyàsà" iti / utpannotpannàü÷ ca kle÷opakle÷àn nàdhivàsayati, prajahati, vinodayati, vyantãkaroti / "mà me 'tonidànam utpadyate dçùñadhàrmikaü và duþkhaü sàüparàyikaü ve"ti / ÷raddhàdeyaü ca na vinipàtayati, acyuta÷ãlaþ, abhraùñavrataþ, ÷raddhàdeyaü paribhuïkte / na ca ÷raddhàdeyaü pratikùipati / na ÷ikùàü pratyàkhyàti / àtmadoùàntaraskhalitagaveùã và bhavati / praticchannakalyàõo vivçtapàpakaþ / paradoùàntaraskhaliteùu nàbhogaþ / saücintya càpattir nàpadyate jãvitahetor api / àpanna÷ ca laghu laghv eva yathàdharmaü (#<øbh I 294>#) pratikaroti / itikaraõãyeùu ca dakùo bhavaty analasaþ svayaükàrã / na parataþ kàyaparicaryàü paryeùate / buddhànàü ca buddha÷ràvakàõàü càcintyam anubhàvaü, gambhãràü ca de÷anàm adhimucyate, na pratikùipati, "tathàgatà eva jànakàþ pa÷yakàþ, nàham" iti viditvà, na ca svayaüdçùñiparàmar÷asthàyã bhavaty asama¤jasagràhã duþpratiniþsargamantrã / sa ebhir guõair yukta evaüvihàrã evaü÷ikùamàõaþ ÷ramaõàlaükàreõàlaükçtaþ ÷obhate / tadyathà ka÷ cid eva puruùo yuvà maõóanajàtãyaþ kàmopabhogã snàtànulipto 'vadàtavastrapràvçto vividhair bhåùaõair alaükçtaþ ÷obhate, tadyathà harùair và keyårair vàïgulimudrikayà và jàtaråparajatamàlayà và / evam eva sa ebhir vividhaiþ ÷ramaõàlaükàrair guõair alaükçto bhàsate tapati virocate / tasmàc chramaõàlaükàra ity ucyate / ayam ucyate ÷ramaõàlaükàraþ // (#<øbh I 296>#) // uddànam // ÷ràddhà÷añho 'lpàbàdhavãryaü praj¤àlpecchatà saütuùñiþ / supoùatà subharatà dhutapràsàdikamàtratà / satpuruùaþ paõóitaliïgaü ca kùàntiþ sauratyape÷alà // [1] syàd àtmaparasaüpatticchandaþ ÷ãlendriyas tathà / bhojanaü caiva jàgaryà saüprajànadvihàrità // [2] tathà kalyàõamitraþ saddharma÷ravaõacintanà / anantaràyas tyàga÷ ca alaükàreõa pa÷cimaþ // [3] laukikaü caiva vairàgyaü tathà lokottareõa ca / tayo÷ caiva hi saübhàro bhåmir naiùkramyasaüj¤ità // [4] // yogàcàrabhåmau ÷ràvakabhåmisaügçhãtàyàü prathamaü yogasthànam // (#<øbh II 2>#) (II)-A-I Ms.66a2L, Sh.169-1, W.83-13, P.80a2, D.67a4, N.70b2, Co.71b2, Ch.424a1 tatra kati pudgalà ye 'syàü naiùkramyabhåmau yathàde÷itàyàü yathàparikãrtitàyàü niùkràmanti / kathaü ca pudgalànàü vyavasthànaü bhavati / katamad àlambanam / katamo 'vavàdaþ / katamà ÷ikùà / katame ÷ikùànulomikà dharmàþ / katamo yogabhraü÷aþ / katame yogàþ / katamo manaskàraþ / katamad yogakaraõãyam / kati yogàcàràþ / katamà yogabhàvanà / katamad bhàvanàphalam / kati pudgalaparyàyàþ / kati màràþ / kati màrakarmàõi / katham àrambho viphalo bhavati // (II)-A-II-1-a Ms.66a3R, Sh.169-14, W.84-1, P.80a7, D.67a7, N.70b5, Co.71b7, Ch.424a17 tatra pudgalà aùñàviü÷atiþ / katame 'ùñàviü÷atiþ / tadyathà mçdvindriyaþ / tãkùõendriyaþ / utsadaràgaþ / utsadadveùaþ / utsadamohaþ / utsadamànaþ / utsadavitarkaþ / samapràptaþ / mandarajaskajàtãyaþ / pratipannakaþ / phalasthaþ / ÷raddhànusàrã / dharmànusàrã / ÷raddhàdhimuktaþ / dçùñipràptaþ / kàyasàkùã / saptakçdbhavaparamaþ / kulaükulaþ / ekavãcikaþ / antaràparinirvàyã / upapadyaparinirvàyã / anabhisaüskàraparinirvàyã / sàbhisaüskàraparinirvàyã / årdhvaüsrotà / (#<øbh II 4>#) samayavimuktaþ / akopyadharmà / praj¤àvimuktaþ / ubhayatobhàgavimukta÷ ceti // (II)-A-II-1-a-(1) Ms.66a5M, Sh.170-7, P.80b4, D.67b4, N.71a2, Co.72a4, Ch.424a25 tatra mçdvindriyaþ pudgalaþ katamaþ / yasya pudgalasya mçdånãndriyàõi dhandhavàhãni mandavàhãni j¤eye vastunãti pårvavat / sa punar dvividho veditavyaþ / àdita eva mçdvindriyagotro paribhàvitendriya÷ ca // (II)-A-II-1-a-(2) Ms.66a6L, Sh.170-12, P.80b6, D.67b5, N.71a3, Co.72a5, Ch.424a28 tãkùõendriyaþ pudgalaþ katamaþ / yasya pudgalasya tãkùõànãndriyàõy adhandhavàhãni bhavanty amandavàhãni j¤eye vastunãti pårvavat / sa punar dvividho veditavyaþ / àdita eva tãkùõendriyagotraþ paribhàvitendriya÷ ca // (II)-A-II-1-a-(3) Ms.66a6R, Sh.170-17, P.80b7, D.67b6, N.71a5, Co.72a6, Ch.424b4 ràgotsadaþ pudgalaþ katamaþ / yena pudgalena pårvam anyàsu jàtiùu ràga àsevito bhàvito bahulãkçtaþ, sa tena hetunà tena pratyayenaitarhi ra¤janãye vastuni tãvraràga÷ ca bhavaty àyataràga÷ ca / ayam ucyate ràgotsadaþ pudgalaþ // (II)-A-II-1-a-(4) Ms.66a7M, Sh.171-1, P.81a1, D.67b7, N.71a6, Co.72b1, Ch.424b8 dveùotsadaþ pudgalaþ katamaþ / yena pudgalena dveùaþ pårvam anyàsu (#<øbh II 6>#) jàtiùv àsevito bhàvito bahulãkçtaþ, tena ca hetunà tena pratyayenaitarhi dveùaõãye vastuni tãvradveùa÷ ca bhavaty àyatadveùa÷ ca / ayam ucyate dveùotsadaþ pudgalaþ // (II)-A-II-1-a-(5) Ms.66a8L, Sh.171-6, P.81a3, D.68a1, N.71a7, Co.72b2, Ch.424b11 mohotsadaþ pudgalaþ katamaþ / yena pudgalena pårvam anyàsu jàtiùu moha àsevito bhàvito bahulãkçtaþ, tena ca hetunà tena pratyayenaitarhi mohanãye vastuni tãvramoha÷ ca bhavaty àyatamoha÷ ca / ayam ucyate mohotsadaþ pudgalaþ // (II)-A-II-1-a-(6) Ms.66b1L, Sh.171-11, P.81a5, D.68a3, N.71b2, Co.72b3, Ch.424b15 mànotsadaþ pudgalaþ katamaþ / yena pudgalena pårvam anyàsu jàtiùu màna àsevito bhàvito bahulãkçtaþ, tena ca hetunà tena ca pratyayenaitarhi mananãye vastuni tãvramàna÷ ca bhavaty àyatamàna÷ ca / ayam ucyate mànotsadaþ pudgalaþ// (II)-A-II-1-a-(7) Ms.66b1R, Sh.171-16, P.81a7, D.68a4, N.71b3, Co.72b4, Ch.424b18 vitarkotsadaþ pudgalaþ katamaþ / yena pudgalena pårvam anyàsu jàtiùu vitarka àsevito bhàvito bahulãkçtaþ, tena ca hetunà tenaiva pratyayenaitarhi vitarkasthànãye vastuni tãvravitarka÷ ca bhavaty àyatavitarka÷ ca / ayam ucyate vitarkotsadaþ pudgalaþ // (#<øbh II 8>#) (II)-A-II-1-a-(8) Ms.66b2R, Sh.171-21, P.81b1, D.68a5, N.71b4, Co.72b6, Ch.424b22 samapràptaþ pudgalaþ katamaþ / yena pudgalena pårvam anyàsu jàtiùu ràgo dveùo moho màno vitarko nàsevito bhàvito bahulãkçtaþ / na caite dharmà àdãnavato dçùñà vidåùitàþ saütãritàþ / sa tena hetunà tena pratyayena ra¤janãye và vastuni dveùaõãye mohanãye manyanãye vitarkanãye na tãvraràgo bhavati nàpy àyataràgaþ / na càsya na samudàcarati ràgo yaduta tena vastuna / yathà ràga evaü dveùo moho màno vitarkaþ / ayam ucyate samapràptaþ pudgalaþ // (II)-A-II-1-a-(9) Ms.66b4L, Sh.172-8, P.81b5, D.68b2, N.72a1, Co.73a2, Ch.424b29 mandarajaskaþ pudgalaþ katamaþ / yena pudgalena pårvam anyàsu jàtiùu na ràga àsevito bhàvito bahulãkçtaþ / àdãnavata÷ ca bahulaü dçùño bhavati vidåùitaþ saütãritaþ / sa tena hetunà tena pratyayenaitarhi ra¤janãye vastuni samavahite saümukhãbhåte 'dhimàtre pracura ulbaõe dhandhaü ràgam utpàdayati / madhye parãtte naivotpàdayati / yathà ràga evaü dveùo moho màno vitarko veditavyaþ / ayam ucyate mandarajaskaþ pudgalaþ // (#<øbh II 10>#) (II)-A-II-1-a-(10) Ms.66b5R, Sh.172-17, P.82a1, D.68b4, N.72a3, Co.73a5, Ch.424c5 pratipannakaþ pudgalaþ katamaþ / àha / pratipannakàþ pudgalà÷ catvàraþ / katame catvàraþ / tadyathà srota-àpattiphalapratipannakaþ, sakçdàgàmiphalapratipannakaþ, anàgàmiphalapratipannakaþ, arhattvaphalapratipannaka÷ ca / ayam ucyate pratipannakaþ pudgalaþ // (II)-A-II-1-a-(11) Ms.66b6R, Sh.173-2, P.82a3, D.68b5, N.72a5, Co.73a6, Ch.424c8 phalasthaþ pudgalaþ katamaþ / àha / srota-àpannaþ, sakçdàgàmã, anàgàmã, arhan / ayam ucyate phalasthaþ pudgalaþ // (II)-A-II-1-a-(12) Ms.66b7L, Sh.175-1, P.82a5, D.68b7, N.72a6, Co.73b1, Ch.424c11 ÷raddhànusàrã pudgalaþ katamaþ / yaþ pudgalaþ parato 'vavàdànu÷àsanãü paryeùate / tadbalena ca pratipadyate yaduta phalasyàdhigamàya / no tådgçhãteùu dharmeùu paryavàpteùu cintiteùu tuliteùåpaparãkùiteùu svayam eva ÷akto bhavati pratibalas tàn dharmàn bhàvanàkàreõànusartum / nànyatra pudgalànusàriõyà ÷raddhayà pratipadyate / tasmàc chraddhànusàrãty ucyate // (II)-A-II-1-a-(13) Ms.66b8M, Sh.175-8, P.82a8, D.69a2, N.72b1, Co.73b3, Ch.424c16 dharmànusàrã pudgalaþ katamaþ / yaþ pudgalo yathà÷ruteùu dharmeùu paryavàpteùu cintiteùu tuliteùåpaparãkùiteùu svayam eva ÷akto bhavati pratibalas tàn dharmàn bhàvanàkàreõànusartum / no tu parato 'vavàdànu÷àsanãü paryeùate, yaduta phalasyàdhigamàya / ayam ucyate dharmànusàrã pudgalaþ // (#<øbh II 12>#) (II)-A-II-1-a-(14) Ms.67a1M, Sh.175-14, P.82b2, D.69a3, N.72b3, Co.73b4, Ch.424c20 ÷raddhàdhimuktaþ pudgalaþ katamaþ / àha / sa eva ÷raddhànusàrã pudgalo yasmin samaye ÷ràmaõyaphalam adhigacchati spar÷ayati sàkùàtkaroti parato 'vavàdànu÷àsanãm àgamya, tasmin samaye ÷raddhàdhimukta ity ucyate // (II)-A-II-1-a-(15) Ms.67a2L, Sh.176-4, P.82b4, D.69a4, N.72b4, Co.73b6, Ch.424c23 dçùñipràptaþ pudgalaþ katamaþ / àha / sa eva dharmànusàrã pudgalo yasmin samaye ÷ràmaõyaphalam adhigacchati spar÷ayati sàkùàtkaroti parato nàvavàdànu÷àsanãm àgamya, tasmin samaye dçùñipràpta ity ucyate // (II)-A-II-1-a-(16) Ms.67a2R, Sh.177-3, P.82b5, D.69a5, N.72b5, Co.73b7, Ch.424c25 kàyasàkùã pudgalaþ katamaþ / yo 'yaü pudgalo 'nulomapratilomam aùñau vimokùàn samàpadyate vyuttiùñhate ca / kàyena ca sàkùàtkçtya bahulaü viharati / na ca sarveõa sarvam àsravakùayam anupràpnoti / ayam ucyate kàyasàkùã pudgalaþ // (II)-A-II-1-a-(17) Ms.67a3M, Sh.177-8, W.84-25, P.82b7, D.69a7, N.72b7, Co.74a1, Ch.424c27 saptakçdbhavaparamaþ pudgalaþ katamaþ / yo 'yaü pudgalas trayàõàm saüyojanànàü prahàõàt satkàyadçùñeþ ÷ãlavrataparàmar÷asya vicikitsàyàþ srota-àpanno bhavati / avinipàtadharmà niyataþ saübodhiparàyaõaþ saptakçdbhavaparamaþ saptakçtvo devàü÷ ca manuùyàü÷ ca saüdhàvya saüsçtya duþkhasyàntaü karoti / ayam ucyate saptakçdbhavaparamaþ pudgalaþ // (#<øbh II 14>#) (II)-A-II-1-a-(18) Ms.67a4M, Sh.178-1, P.83a2, D.69b2, N.73a2, Co.74a3, Ch.425a2 kulaükulaþ pudgalaþ katamaþ / [smras pa / rigs nas rigs su skye ba ni g¤is te / lha'i rigs nas rigs su skye ba daï / mi'i rigs nas rigs su skye ba'o // de la lha'i rigs nas rigs su skye ba ni / lha rnams kyi rigs nas rigs su mtshams sbyar 'ziï / 'khor nas sdug bsïal mthar byed pa gaï yin pa'o / de la mi'i rigs nas rigs su skye ba ni / mi rnams kyi rigs nas rigs su mtshams sbyar 'ziï / 'khor nas sdug bsïal mthar byed pa gaï yin pa ste] / ubhàv api srota-àpannau pudgalau veditavyau // (II)-A-II-1-a-(19) Ms.67a4R, Sh.178-3, P.83a5, D.69b4, N.73a4, Co.74a6, Ch.425a6 tatraikavãcikaþ pudgalaþ katamaþ / yasya sakçdàgàminaþ pudgalasyànàgàmiphalapratipannakasya kàmàvacaràõàü kle÷ànàm adhimàtramadhyakle÷àþ prahãõà bhavanti / mçdukà÷ caike 'va÷iùñà bhavanti / sakçc ca kàmàvacaradevabhavam abhinirvartya tatraiva parinirvàti / na punaþ sakçd àgacchatãmaü lokam / ayam ucyata ekavãcikaþ pudgalaþ // (II)-A-II-1-a-(20) Ms.67a5R, Sh.178-10, P.83a7, D.69b5, N.73a6, Co.74a7, Ch.425a11 antaràparinirvàyã pudgalaþ katamaþ / àha / antaràparinirvàyiõaþ pudgalàs trayaþ / eko 'ntaràparinirvàyã pudgala÷ cyutamàtra evàntaràbhavàbhinirvçttikàle 'ntaràbhavam abhinirvartayati / abhinirvçtte samakàlam eva parinirvàti / tadyathà parãttaþ ÷akalikàgnir utpanna eva parinirvàti / (#<øbh II 16>#) dvitãyo 'ntaràparinirvàyã pudgalo 'ntaràbhavam abhinirvartayati / abhinirvçtte 'ntaràbhave tatrastha eva kàlàntareõa parinirvàti / no tu yenopapattibhavas tenàdyàpy upanato bhavati / tadyathà, ayoguóànàü vàyaþsthàlànàü và dãptàgnisaüprataptànàm ayoghanair hanyamànànàm ayaþprapàñikotpataty eva parinirvàti / tçtãyo 'ntaràparinirvàyã pudgalo 'ntaràbhavam abhinirvartya yenopapattibhavas tenopanamati / upanata÷ ca punar anupapanna eva parinirvàti / tadyathàyasprapàñikotpatya pçthivyàm apatitaiva parinirvàti / ta ime trayo 'ntaràparinirvàyiõaþ pudgalà ekadhyam abhisaükùipyàntaràparinirvàyã pudgala ity ucyate // (II)-A-II-1-a-(21) Ms.67b2M, Sh.180-13, P.83b7, D.70a4, N.73b5, Co.74b6, Ch.425a22 upapadyaparinirvàyã pudgalaþ katamaþ / ya upapannamàtra eva parinirvàti / ayam ucyata upapadyaparinirvàyã pudgalaþ // (II)-A-II-1-a-(22) Ms.67b2R, Sh.180-15, P.84a1, D.70a5, N.73b6, Co.74b7, Ch.425a24 anabhisaüskàraparinirvàyã pudgalaþ katamaþ / 13) yo 'nabhisaüskàreõàprayatnenàkhedena màrgaü saümukhãkçtya tatropapannaþ parinirvàti / ayam ucyate 'nabhisaüskàraparinirvàyã pudgalaþ // (#<øbh II 18>#) (II)-A-II-1-a-(23) Ms.67b3L, Sh.181-3, P.84a2, D.70a6, N.73b7, Co. 75a1, Ch.425a27 sàbhisaüskàraparinirvàyã pudgalaþ katamaþ / yo 'bhisaüskàreõa prayatnena khedena màrgaü saümukhãkçtya tatropapannaþ parinirvàti / ayam ucyate sàbhisaüskàraparinirvàyã pudgalaþ // (II)-A-II-1-a-(24) Ms.67b3R, Sh.181-7, P.84a4, D.70a7, N.74a1, Co. 75a3, Ch.425a29 årdhvaüsrotàþ pudgalaþ katamaþ / yaþ pudgalo 'nàgàmã prathame dhyàna upapannaþ sa na tatrastha eva parinirvàti / api tu tasmàc cyavitvottarottaram upapattyàyatanam abhinirvartayan yàvad akaniùñhàn và devàn gacchati, naivasaüj¤ànàsaüj¤àyatanaü và / ayam ucyata årdhvaüsrotàh pudgalaþ // (II)-A-II-1-a-(25) Ms.67b4R, Sh.182-6, P.84a6, D.70b2, N.74a3, Co. 75a4, Ch.425b5 samayavimuktaþ pudgalaþ katamaþ / yo mçdvindriyagotraþ pudgalo laukikebhyo dçùñadharmasukhavihàrebhyaþ parihãyate / cetayati và maraõàya / anurakùate và vimuktim / atyarthàpramàdacaryàm anuyukto bhavati, yadutaitàm evàparihàõim adhipatiü kçtvà / tanmàtro vàsya ku÷alapakùo bhavati, no tu teùàü teùàü ràtriüdivasànàü kùaõalavamuhårtànàm atyayàd atyarthaü vi÷eùàya paraiti / yàvan na tãvram abhiyogaü karoti / ayam ucyate samayavimuktaþ pudgalaþ // (#<øbh II 20>#) (II)-A-II-1-a-(26) Ms.67b6L, Sh.183-1, P.84b2, D.70b4, N.74a6, Co. 75a7, Ch.425b11 akopyadharmà pudgalaþ katamaþ / etadviparyayeõàkopyadharmà pudgalo veditavyaþ // (II)-A-II-1-a-(27) Ms.67b6M, Sh.183-3, P.84b3, D.70b5, N.74a6, Co. 75a7, Ch.425b12 praj¤àvimuktaþ pudgalaþ katamaþ / yaþ pudgalaþ sarveõa sarvam àsravakùayam anupràpnoti / no tv aùñau vimokùàn kàyena sàkùàtkçtvopasaüpadya viharati / ayam ucyate praj¤àvimuktaþ pudgalaþ // (II)-A-II-1-a-(28) Ms.67b7L, Sh.183-7, P.84b4, D.70b6, N.74b1, Co.75b1, Ch.425b15 ubhayatobhàgavimuktaþ pudgalaþ katamaþ / yaþ pudgalaþ sarveõa sarvam àsravakùayam anupràpnoti / aùñau vimokùàn kàyena sàkùàtkçtvopasaüpadya viharati / tasya kle÷àvaraõàc ca cittaü muktaü bhavati, vimokùàvaraõàc ca / ayam ucyata ubhayatobhàgavimuktaþ pudgalaþ // (#<øbh II 22>#) (II)-A-II-2-a Ms.68a1M, Sh.184-1, W.85-5, P.84b6, D.70b7, N.74b2, Co.75b3, Ch.425b20 pudgalavyavasthànaü katamat / ekàda÷abhiþ prabhedaiþ pudgalavyavasthànaü veditavyam / katamair ekàda÷abhiþ / tadyathà indriyaprabhedena, nikàyaprabhedena, caritaprabhedena, praõidhànaprabhedena, pratipatprabhedena, màrgaphalaprabhedena, prayogaprabhedena, samàpattiprabhedena, upapattiprabhedena, parihàõiprabhedena, àvaraõaprabhedena ca // -II-2-a-(1) Ms.68a2L, Sh.184-7, P.85a1, D.71a2, N.74b4, Co.75b5, Ch.425b25 indriyaprabhedena tàvat / mçdvindriyatãkùõendriyapudgalayor vyavasthànam // -II-2-a-(2) Ms.68a2L, Sh. 184-9, P.85a2, D.71a3, N.74b5, Co.75b5, Ch.425b27 nikàyaprabhedena saptavidhaü pudgalavyavasthànam / bhikùur bhikùuõã ÷ikùamàõà ÷ràmaõeraþ ÷ràmaõery upàsaka upàsikà ca // -II-2-a-(3) Ms.68a2M, Sh. 184-12, P.85a3, D.71a3, N.74b6, Co.75b6, Ch.425c1 tatra caritaprabhedena saptànàü pudgalànàü vyavasthànam / yo 'yaü ràgotsadaþ pudgalaþ sa ràgacaritaþ / yo dveùotsadaþ sa dveùacaritaþ / yo mohotsadaþ sa mohacaritaþ / yo mànotsadaþ sa mànacaritaþ / yo vitarkotsadaþ sa vitarkacaritaþ / yaþ samapràptaþ sa samabhàgacaritaþ / (#<øbh II 24>#) yo mandarajaskaþ sa mandacarito veditavyaþ // -II-2-a-(3)-i Ms.68a3M, Sh.185-1, P.85a6, D.71a5, N.75a1, Co.76a1, Ch.425c8 tatra ràgacaritasya pudgalasya katamàni liïgàni / iha ràgacaritaþ pudgalaþ parãtte sarvanihãne ra¤janãye vastuni ghanam adhimàtraü ràgaparyavasthànam utpàdayati / kaþ punar vàdo madhyapraõãte / tac ca punà ràgaparyavasthànaü saütatyà cirakàlam avasthàpayati / dãrghakàlam anubaddho bhavati / tena paryavasthànena ra¤janãyair dharmair abhibhåyate / no tu ÷aknoti ra¤janãyàn dharmàn abhibhavitum / snigdhendriya÷ ca bhavaty akharendriyaþ, akarka÷endriyaþ, aparuùendriyaþ / nàtyarthaü pareùàü viheñhanajàtãyo yaduta kàyena vàcà durvivejya÷ ca bhavati duþsaüvejya÷ ca / hãnàdhimuktika÷ ca bhavati / dçóhakarmàntaþ / sthirakarmàntaþ / dçóhavrataþ / sthiravrataþ / sahiùõu÷ ca bhavaty upakaraõeùu pariùkàreùu lolupajàtãyas tadguruka÷ ca, saumanasyabahula÷ ca bhavaty ànandãbahulo vigatabhçkuñir uttànamukhavarõaþ smitapårvaügamaþ / ity evaübhàgãyàni ràgacaritasya pudgalasya liïgàni veditavyàni // -II-2-a-(3)-ii Ms.68a6L, Sh.185-17, P.85b6, D.71b4, N.75a6, Co.76a6, Ch.425c19 tatra dveùacaritasya pudgalasya liïgàni katamàni / iha dveùacaritaþ pudgalo (#<øbh II 26>#) dveùaõãye vastuni parãttena pratighavastunimittena ghanaü prabhåtaü pratighaparyavasthànam utpàdayati / kaþ punar vàdo madhyàdhimàtreõa / tasya ca pratighaparyavasthànasya dãrghakàlaü saütatim avasthàpayati / cirakàlam anubaddho bhavati / pratighaparyavasthànena sa dveùaõãyair dharmair abhibhåyate / no tu dveùaõãyàn dharmठchaknoty abhibhavitum / råkùendriya÷ ca bhavati / kharendriyaþ karka÷endriyaþ paruùendriya÷ ca bhavati / atyarthaü ca pareùàü viheñhanajàtãyo bhavati yaduta kàyena vàcà / suvivejya÷ ca bhavati susaüvejyaþ / dhvàïkùo bhavati mukharaþ, pragalbhaþ, anadhimuktibahulaþ / na dçóhakarmanto na sthirakarmanto na dçóhavrato na sthiravrataþ / daurmanasyabahula÷ ca bhavaty upàyàsabahulaþ / akùamo bhavaty asahiùõuþ, vilomanajàtãyaþ, apradakùiõagràhã duùpratyàneyajàtãyaþ, upanàhabahulaþ / krårà÷aya÷ caõóa÷ ca bhavaty àdà÷ã pratyakùaravàdã so 'lpamàtram apy uktaþ sann abhiùajyate, kupyati, vyàpadyate madguþ pratitiùñhati kopaü saüjanayati / vikçtabhçkuñi÷ ca bhavati / anuttànamukhavarõaþ, parasaüpattidveùñà, ãrùyàbahulaþ / ity evaübhàgãyàni dveùacaritasya pudgalasya liïgàni veditavyàni // (#<øbh II 28>#) -II-2-a-(3)-iii Ms.68b1R, Sh.186-16, P.86a7, D.72a3, N.75b6, Co.76b5, Ch.426a4 tatra katamàni mohacaritasya pudgalasya liïgàni / iha mohacaritaþ pudgalo mohasthànãye vastuni parãtte ghanaü prabhåtaü mohaparyavasthànam utpàdayati / pràg eva madhyàdhimàtre / dãrghaü ca kàlaü tasya mohaparyavasthànasya saütatim avasthàpayati / tena ca anubaddho bhavati / sa mohanãyair dharmair abhibhåyate / no tu mohanãyàn dharmठchaknoty abhibhavitum / dhandhendriya÷ ca bhavati / jaóendriya÷ ca bhavati, mandendriya÷ ca ÷ithilakàyakarmàntaþ, ÷ithilavàkkarmàntaþ, du÷cintitacintã, durbhàùitabhàùã, duùkçtakarmakàrã, alaso 'nutthànasaüpannaþ, mandabhàùã, durmedhaþ, muùitasmçtiþ, asaüprajànadvihàrã, vàmagràhã, durvivejyaþ, duþsaüvejyaþ, hãnàdhimuktikaþ / jaóa eóamåko hastasaüvàcikaþ / apratibalaþ subhàùitadurbhàùitànàü dharmàõàm artham àj¤àtum / pratyayahàrya÷ ca bhavati parahàryaþ parapraõeyaþ / ity evaübhàgãyàni mohacaritasya pudgalasya liïgàni veditavyàni // -II-2-a-(3)-iv Ms.68b4M, Sh.187-13, P.86b7, D.72b1, N.76a5, Co.77a4, Ch.426a16 tatra katamàni mànacaritasya pudgalasya liïgàni / iha mànacaritaþ pudgalo mànasthànãye vastuni parãtte 'pi ghanaü prabhåtamü mànaparyavasthànam utpàdayati / kaþ punar vàdo madhyàdhimàtre / tasya ca mànaparyavasthànasya (#<øbh II 30>#) dãrghakàlaü saütatim avasthàpayati / tena cànubaddho bhavati / sa mànasthànãyair dharmair abhibhåyate / no tu mànasthànãyàn dharmठchaknoty abhibhavitum / uddhatendriya÷ ca bhavaty unnatendriya÷ ca kàyamaõóanànuyogam anuyukta÷ ca bhavati/ adhimàtram unnatàü ca vàcaü bhàùate nàvanatàm / màtàpitçj¤àtigurusthànãyànàü ca na kàlena kàlaü yathànuråpàm apacitiü kartà bhavati / stabdho bhavati, apraõatakàyo nàbhivàdanavandanapratyutthànà¤jalisàmãcãkarma÷ãlaþ / àtmapragràhako bhavaty àtmotkarùaparapaüsakaþ / làbhakàmaþ satkàrakàmaþ kãrti÷abda÷lokakàmaþ / utplàvanàbhàõóo durvivejya÷ ca bhavati duþsaüvejyaþ / udàràdhimukti÷ ca bhavati / mandakàruõyaþ / adhimàtraü càtmasattvajãvapoùapuruùapudgaladçùñimanyubahalo bhavati, upanàhã ca / ity evaübhàgãyàni mànacaritasya pudgalasya liïgàni veditavyàni // -II-2-a-(3)-v Ms.68b8R, Sh.188-15, P.87a7, D.72b7, N.76b4, Co.77b3, Ch.426b1 tatra katamàni vitarkacaritasya pudgalasya liïgàni / iha vitarkacaritaþ pudgalo vitarkasthànãye vastuni parãtte 'pi ghanaü prabhåtaü vitarkaparyavasthànam utpàdayati / kaþ punar vàdo madhyàdhimàtre / tac ca paryavasthànaü dãrghakàlam avasthàpayati / tena cànubaddho (#<øbh II 32>#) bhavati / sa vitarkasthànãyair dharmair abhibhåyate / no tu vitarkasthànãyàn dharmठchaknoty abhibhavitum / asthirendriya÷ ca bhavati capalendriya÷ ca¤calendriyo vyàkulendriyaþ / tvaritakàyakarmàntas tvaritavàkkarmàntaþ / durvivejyo duþsaüvejyaþ / prapa¤càràmaþ prapa¤carataþ / kàïkùàbahulo vicikitsàbahulaþ / chandika÷ ca bhavaty asthiravrato 'ni÷citavrataþ / asthirakarmànto 'ni÷citakarmàntaþ / ÷aükàbahulaþ pramuùitasmçtiþ / vivekànabhirato vikùepabahulaþ / lokacitreùu chandaràgànusçtaþ, dakùo 'nalasa utthànasaüpannaþ / ity evaübhàgãyàni vitarkacaritasya pudgalasya liïgàni veditavyàni / idaü caritaprabhedena pudgalavyavasthànaü veditavyam // -II-2-a-(4) Ms.69a3L, Sh.189-11, P.87b8, D.73a6, N.77a3, Co.78a2, Ch.426b14 tatra81 praõidhànaprabhedena pudgalavyavasthànam / asti pudgalaþ ÷ràvakayàne kçtapraõidhànaþ, asti pratyekabuddhayàne, asti mahàyàne / tatra yo 'yaü pudgalaþ ÷ràvakayàne kçtapraõidhànaþ sa syàc chràvakagotraþ, syàt pratyekabuddhagotraþ, syàn mahàyànagotraþ / tatra yo 'yaü pudgalaþ pratyekàyàü bodhau kçtapraõidhànaþ so 'pi syàt pratyekabuddhagotraþ, syàc chràvakagotraþ, syàn mahàyànagotraþ / tatra yo 'yaü pudgalo mahàyàne kçtapraõidhànaþ so 'pi syàc chràvakagotraþ, syàt pratyekabuddhagotraþ, syàn mahàyànagotraþ / tatra yo 'yaü ÷ràvakagotraþ pudgalaþ pratyekàyàü bodhàv anuttaràyàü và samyaksaübodhau kçtapraõidhànaþ, sa ÷ràvakagotratvàd ava÷yam ante kàle (#<øbh II 34>#) tatpraõidhànaü vyàvartya ÷ràvakayànapraõidhàna evàvatiùñhate / evaü pratyekabuddhayànagotro mahàyànagotro veditavyaþ / tatra bhavaty eùàü pudgalànàü praõidhànasaücàraþ praõidhànavyatikaraþ / no tu gotrasaücàraþ, gotravyatikaraþ / asmiüs tv arthe ÷ràvakayànapraõidhànàþ ÷ràvakagotrà÷ caite pudgalà veditavyàþ / evaü praõidhànaprabhedena pudgalavyavasthànaü bhavati // -II-2-a-(5) Ms.69a6L, Sh.190-8, Choi.162-6, P.88b1, D.73b5, N.77b2, Co.78b1, Ch.426c2 kathaü pratipatprabhedena pudgalavyavasthànaü bhavati / eùàü yathoddiùñànàü yathàparikãrtitànàü pudgalànàü catasçbhiþ pratipadbhir niryàõaü bhavati / katamàbhi÷ catasçbhiþ / asti pratipad duþkhà dhandhàbhij¤à/ asti pratipad duþkhà kùipràbhij¤à / asti pratipat sukhà dhandhàbhij¤à / asti pratipat sukhà kùipràbhij¤à / tatra mçdvindriyasya pudgalasya mauladhyànàlàbhino yà pratipad iyam ucyate duþkhà dhandhàbhij¤à / tatra tãkùõendriyasya pudgalasya mauladhyànàlàbhino yà pratipad iyam ucyate duþkhà kùipràbhij¤à / tatra mçdvindriyasya pudgalasya mauladhyànalàbhino yà pratipad iyam ucyate sukhà dhandhàbhij¤à / tatra tãkùõendriyasya pudgalasya mauladhyànalàbhino yà pratipad iyam ucyate sukhà kùipràbhij¤à / evaü pratipatprabhedena pudgalavyavasthànaü veditavyam / -II-2-a-(6) Ms.69a8M, Sh.190-22, P.88b7, D.74a1, N.77b6, Co.78b5, Ch.426c13 tatra kathaü màrgaphalaprabhedena pudgalavyavasthànaü veditavyam / tadyathà caturõàü pratipannakànàü srota-àpattiphalapratipannakasya, sakçdàgàmiphalapratipannakasya, anàgàmiphalapratipannakasya, arhattvaphalapratipannakasya / (#<øbh II 36>#) caturõàü ca phalasthànàü, srota-àpannasya, sakçdàgàmino, 'nàgàmino, 'rhata÷ ca / ye pratipannakamàrge vartante te pratipannakàs teùàü pratipannakamàrgeõa vyavasthànam / ye tatphala÷ràmaõyaphalavyavasthitàs teùàü màrgaphalavyavasthànam / evaü màrgaphalaprabhedena pudgalavyavasthànaü bhavati // -II-2-a-(7) Ms.69b1R, Sh.191-10, P.89a4, D.74a5, N.78a3, Co.79a2, Ch.426c22 kathaü prayogaprabhedena pudgalavyavasthànaü bhavati / tadyathà ÷raddhànusàridharmànusàriõà / no yaþ pudgalaþ ÷raddhànusàreõa prayuktaþ sa ÷raddhànusàrã / yo dharmeùu aparapratyayavinayànusàreõa prayuktaþ sa dharmànusàrã / evaü prayogaprabhedena pudgalavyavasthànaü bhavati // -II-2-a-(8) Ms.69b2R, Sh.191-15, P.89a6, D.74a7, N.78a5, Co.79a3, Ch.426c27 tatra katham samàpattiprabhedena pudgalavyavasthànaü bhavati / tadyathà kàyasàkùy aùñau vimokùàn kàyena sàkùàtkçtvopasaüpadya viharati / na ca sarveõa sarvam àsravakùayam anupràpto bhavati / råpã råpàõi pa÷yati / adhyàtmam aråpasaüj¤ã bahirdhà råpàõi pa÷yati / ÷ubhaü vimokùaü (#<øbh II 38>#) kàyena sàkùàtkçtvopasaüpadya viharati / akà÷ànantyàyatanam, vij¤ snànantyàyatanam, àki¤canyàyatanam, naivasaüj¤ànàsaüj¤àyatanam, )saüj¤àvedayitanirodham anulomapratilomaü samàpadyate ca, vyuttiùñhate ca / evaü samàpattiprabhedena pudgalavyavasthànaü bhavati // -II-2-a-(9) Ms.69b4L, Sh.192-3, P.89b3, D.74b3, N.78b1, Co.79a7, Ch.427a6 katham upapattiprabhedena pudgalavyavasthànaü bhavati / tadyathà saptakçdbhavaparamasya, kulaükulasya, ekavãcikasya, antaràparinirvàyiõaþ, upapadyaparinirvàyiõaþ, anabhisaüskàraparinirvàyiõaþ, sàbhisaüskàraparinirvàyiõaþ, årdhvaüsrotasa÷ ca / evam upapattiprabhedena pudgalavyavasthànaü bhavati // -II-2-a-(10) Ms.69b5L, Sh.192-7, P.89b6, D.74b5, N.78b3, Co.79b2, Ch.427a10 kathaü parihàõiprabhedena pudgalavyavasthànaü bhavati / tadyathà samayavimuktasyàrhato yo bhavyo dçùñadharmasukhavihàrebhyaþ parihàõàya / aparihàõiprabhedena punar vyavasthànam / akopyadharmakasyàrhato yo na bhavyo dçùñadharmasukhavihàrebhyaþ parihàõàya / evam aparihàõiprabhedena pudgalavyavasthànaü bhavati // -II-2-a-(11) Ms.69b6L, Sh.192-13, P.90a1, D.74b7, N.78b5, Co.79b4, Ch.427a14 tatra katham àvaraõaprabhedena pudgalavyavasthànaü bhavati / tadyathà praj¤àvimuktasyobhayatobhàgavimuktasyàrhataþ / tatra praj¤àvimukto 'rhan kle÷àvaraõavimuktaþ, na samàpattyàvaraõàt / ubhayatobhàgavimuktas tv arhan kle÷àvaraõàc ca vimuktaþ samàpattyàvaraõàc ca / tasmàd ubhayatobhàgavimukta (#<øbh II 40>#) ity ucyate / evam àvaraõaprabhedena pudgalavyavasthànaü bhavati // -II-2-b Ms.69b7L, Sh.192-19, P.90a4, D.75a2, N.79a1, Co.79b6, Ch.427a20 ebhiþ prabhedair yathoddiùñair yathoddiùñànàü pudgalànàü yathàkramaü vyavasthànaü veditavyam // (#<øbh II 42>#) (II)-A-II-3 Ms.69b7M, Sh.192-21, Sa.4-2, W.86-1, P.90a5, D.75a3, N.79a2, Co.79b7, Ch.427a22 tatràlambanaü katamat / àha / catvàry àlambanavaståni / katamàni catvàri / vyàpy àlambanam, caritavi÷odhanam àlambanam, kau÷alyàlambanam, kle÷avi÷odhanaü càlambanam // -II-3-a-(1) Ms.69b7R, Sh.193-4, Sa.4-6, P.90a6, D.75a4, N.79a3, Co.80a1, Ch.427a24 tatra vyàpy àlambanaü katamat / àha / tad api caturvidham / tadyathà avikalpaü pratibimbam, nirvikalpaü pratibimbaü, vastuparyantatà, kàryapariniùpatti÷ ca // -II-3-a-(1)-i Ms.69b8M, Sh.193-7, Sa.4-10, P.90a8, D.75a5, N.79a4, Co.80a2, Ch.427a27 tatra savikalpaü pratibimbaü katamat / yathàpãhaikatyaþ saddharma÷ravaõaü vàvavàdànu÷àsanãü và ni÷ritya, dçùñaü và, ÷rutaü và, parikalpitaü vopàdàya j¤eyavastusabhàgaü pratibimbam samàhitabhåmikair vipa÷yanàkàrair vipa÷yati, vicinoti, pravicinoti, parivitarkayati, parimãmàüsàü àpadyate / tatra j¤eyaü vastu / tadyathà÷ubhà và, maitrã và, idaüpratyayatàpratãtyasamutpàdo và, dhàtuprabhedo và, ànàpànasmçtir và, skandhakau÷alyaü và, dhàtukau÷alyam àyatanakau÷alyaü, pratãtyasamutpàdakau÷alyaü, sthànàsthànakau÷alyam, adhobhåmãnàm audàrikatvaü, uparibhåmãnàü ÷àntatvaü, duþkhasatyam, samudayasatyaü, nirodhasatyaü, màrgasatyam / idam ucyate j¤eyaü vastu / tasyàsya j¤eyavastuno 'vavàdànu÷àsanãü vàgamya, saddharma÷ravaõam và, tanni÷rayeõa samàhitabhåmikaü manaskàraü saümukhãkçtya, tàn eva dharmàn (#<øbh II 44>#) adhimucyate tad eva j¤eyaü vastv adhimucyate / tasya tasmin samaye pratyakùànubhàvika ivàdhimokùaþ pravartate j¤eyavastuni / na taj j¤eyaü vastu pratyakùãbhåtaü bhavati samavahitaü saümukhãbhåtam / na ca punar anyat tajjàtãyaü dravyam / api tv adhimokùànubhavaþ sa tàdç÷o manaskàrànubhavaþ samàhitabhåmikaþ, yena tasya j¤eyasya vastuno 'nusadç÷aü tad bhavati pratibhàsam / yena tad ucyate j¤eyavastusabhàgaü pratibimbam iti / yad ayaü yogã santãrayaüs tasmin prakçte j¤eye vastuni parãkùye guõadoùàvadhàraõaü karoti / idam ucyate savikalpaü pratibimbam // -II-3-a-(1)-ii Ms.70a4L, Sh. 194-21, Sa.6-4, W.86-9, P.91a4, D.75b5, N.79b5, Co.80b3, Ch.427b15 nirvikalpaü pratibimbaü katamat / ihàyaü yogã pratibimnanimittam udgçhya na punar vipa÷yati, vicinoti, prativicinoti, parivitarkayati, parimãmàüsàm àpadyate / api tu tad evàlambanam amukto ÷amathàkàreõa tac cittaü ÷amayati / yaduta navàkàrayà cittasthityàdhyàtmam eva cittaü sthàpayati, saüsthàpayati, avasthàpayati, upasthàpayati, damayati, ÷amayati, vyupa÷amayati, ekotãkaroti, samàdhatte / tasya tasmin samaye nirvikalpaü (#<øbh II 46>#) tat pratibimbam àlambanaü bhavati / yatràsàv ekàü÷enaikàgràü smçtim avasthàpayati, tad àlambanam / no tu vipa÷yati, vicinoti, prativicinoti, parivitarkayati, parimãmàüsàm àpadyate / tac ca pratibimbaü pratibimbam ity ucyate / [tiï ïe 'dzin gyi mtshan ma daï / tiï ïe 'dzin gyi spyod yul gyi yul daï / tiï ïe 'dzin gyi thabs daï / tiï ïe 'dzin gyi sgo daï / yid la byed pa'i rten daï / naï du rnam par rtog pa'i lus daï / snaï br¤an 'zes kyaï bya ste] / itãmàni tasya j¤eyavastusabhàgasya pratibimbasya paryàyanàmàni veditavyàni // -II-3-a-(1)-iii Ms.70a6L, Sh.195-13, Sa.7-6, P.91b3, D.76a3, N.80a3, Co,81a1, Ch.427b28 vastuparyantatà katamà / yàlambanasya yàvadbhàvikatà yathàvadbhàvikatà ca / tatra yàvadbhàvikatà katamà / yasmàt pareõa nàsti råpaskandho và, vedanàskandho và, saüj¤àskandho và, saüskàraskandho và, vij¤ànaskandho veti sarvasaüskçtavastusaügrahaþ pa¤cabhir dharmaiþ / sarvadharmasaügraho dhàtubhir àyatanaiþ sarvaj¤eyavastusaügraha÷ càryasatyaiþ / iyam ucyate yàvadbhàvikatà / tatra yathàvadbhàvikatà katamà / yàlambanasya bhåtatà tathatà / catasçbhir yuktibhir yuktyupetatà / yadutàpekùàyuktyà, kàryakàraõayuktyà, upapattisàdhanayuktyà, dharmatàyuktyà ca / iti yà càlambanasya yàvadbhàvikatà yà ca (#<øbh II 48>#) yathàvadbhàvikatà tad ekadhyam abhisaükùipya vastuparyantatety ucyate // -II-3-a-(1)-iv Ms.70b1R, Sh.196-12, Sa.8-8, P.92a1, D.76a7, N.80b1, Co.81a5, Ch.427c8 tatra kàryapariniùpattiþ katamà / yad asya yogina àsevanànvayàd bhàvanànvayàd bahulãkàrànvayàc chamathavipa÷yanàyà yah pratibimbàlambano manaskàraþ sa paripåryate / tatparipåryà÷ cà÷rayaþ parivartate / sarvadauùñhulyàni ca pratipra÷rabhyante / à÷rayaparivçtte÷ ca pratibimbam atikramya tasminn eva j¤eye vastuni nirvikalpaü pratyakùaü j¤ànadar÷anam utpadyate / prathamadhyànasamàpattuþ prathamadhyànalàbhinaþ prathamadhyànagocare, dvitãyatçtãyacaturthadhyànasamàpattu÷ caturthadhyànalàbhina÷ caturthadhyànagocare, àkà÷ànantyàyatanavij¤ànànantyàyatanàki¤canyàyatananaivasaüj¤ànàsaüj¤àyatanasamàpattus taIIàbhinas tadgocare / iyam ucyate kàryapariniùpattiþ // tàny etàni bhavanti catvàry àlambanavaståni sarvatragàni sarveùv àlambaneùv anugatàni / atãtànàgatapratyutpannaiþ samyaksambuddhair de÷itàni / tenaitad vyàpy àlambanam ity ucyate / api caitad àlambanam ÷amathapakùyaü vipa÷yanàpakùyaü sarvavastukam bhåtavastukaü, hetuphalavastukaü ca / tena tad vyàpãty ucyate / yat tàvad t àha "savikalpaü pratibimbam" itãdam atra vipa÷yanapakùyasya / yat punar àha "nirvikalpaü pratibimbam" itãdam atra ÷amathapakùyasya / yat punar àha "vastuparyantate" tãdam atra sarvavastukatàyà bhåtavastukatàyà÷ ca / yad àha "kàryapariniùpattir" itãdam atra hetuphalasaübandhasya // (#<øbh II 50>#) -II-3-a-(2)-i Ms.70b5R, Sh.197-17, Sa.9-13, W.86-32, P.92b5, D.77a1, N.81a3, Co.81b7, Ch.427c27 yathoktaü bhagavatàyuùmantaü revatam àrabhya / "evam anu÷råyate", àyuùmàn revato bhagavantaü pra÷nam apràkùãt / "kiyati, bhadanta, bhikùur yogã yogàcàra àlambane cittam upanibadhnàti. katamasminn àlambane cittam upanibadhnàtã"ti / "kathaü punar àlambane cittam upanibaddhaü såpanibaddhaü bhavati" // -II-3-a-(2)-ii-(a) Ms.70b6M, Sh. 198-4, Sa.10-4, W.'86-37, P.92b8, D.77a2, N.81a4, Co.82a2, Ch.428a3 bhagavàn àha / "sàdhu, sàdhu, revata, sàdhu khalu tvaü revata, etam arthaü pçcchasi / tena hi ÷çõu sàdhu ca suùñhu ca manasikuru, bhàùiùye / iha, revata, bhikùur yogã yogàcàra÷ caritaü và vi÷odhayitukàmaþ, kau÷alyaü và kartukàmaþ, àsravebhyo và cittaü vimocayitukàmaþ, anuråpe càlambane cittam upanibadhnàti, pratiråpe ca samyag eva copanibadhnàti, tatra càniràkçtadhyàyã bhavati / katham anuråpa àlambane cittam upanibadhnàti / saced revata, bhikùur yogã yogàcàro ràgacarita eva sann a÷ubhàlambane cittam upanibadhnàti / evam anuråpa àlambane cittam upanibadhnàti, dveùacarito và punar maitryàm / mohacarito vedaüpratyayatàpratãtyasamutpàde, mànacarito và dhàtuprabhede / saced revata, sa bhikùur yogã yogàcàro vitarkacarita eva sann ànàpànasmçtau (#<øbh II 52>#) cittam upanibadhnàti / evaü so 'nuråpa àlambane cittam upanibadhnàti / sacet sa revata, bhikùuþ saüskàràõàü svalakùaõe saümådha àtmasattvajãvajantupoùapudgalavastusaümåóhaþ skandhakau÷alye cittam upanibadhnàti / hetusaümådho dhàtukau÷alye, pratyayasaümådha àyatanakau÷alye, anityaduþkhànàtmasaümåóhaþ pratãtyasamutpàdasthànàsthànakau÷alye, kàmadhàtor và vairàgyaü kartukàmaþ, kàmànàm audàrikatve råpàõàü ÷àntatve, råpebhyo và vairàgyaü kartukàmo råpàõàm audàrikatva àråpya÷àntatàyàü ca cittam upanibadhnàti / sarvatra và satkàyàn nirvettukàmaþ, vimoktukàmaþ, duþkhasatye samudayasatye, nirodhasatye, màrgasatye cittam upanibadhnàti / evaü hi, revata, bhikùur yogã yogacàro 'nuråpa àlambane cittam upanibadhnàti // -II-3-a-(2)-2-ii-(b) Ms.71a5M, Sh.199-(9), Sa.11-13, P.93b7, D.77b5, N.82a1, Co.82b5, Ch.428a28 kathaü ca revata, bhikùur yogã yogàcàraþ pratiråpa àlambane cittam upanibadhnàti / iha revata, bhikùur yad yad eva j¤eyaü vastu vicetukàmo bhavati, pravicetukàmaþ parivitarkayitukàmaþ parimãmàüsayitukàmaþ, tac ca tena pårvam eva dçùñaü và bhavati, ÷rutaü và mataü và vij¤àtaü và / sa tad eva dçùñam adhipatiü kçtvà ÷rutaü mataü vij¤àtam adhipatiü kçtvà samàhitabhåmikena manaskàreõa manasikaroti / vikalpayaty adhimucyate / sa na tad eva j¤eyaü vastu samavahitaü saümukhãbhåtaü pa÷yaty api tu tatpratiråpakam asyotpadyate tatpratibhàsaü và, j¤ànamàtraü và, dar÷anamàtraü và, pratismçtamàtraü và yadàlambanam ayaü bhikùur yogã yogàcàraþ kàlena kàlaü cittam saü÷amayati, kàlena kàlam adhipraj¤e dharmavipa÷yanàyàü (#<øbh II 54>#) yogaü karoti / evaü hi sa revata, bhikùur yogã yogàcàraþ pratiråpa àlambane cittam upanibadhnàti // -II-3-a-(2)-2-ii-(c) Ms.71a7R, Sh.199-(19), Sa.12-13, P.94a6, D.78a3, N.82a6, Co.83a3, Ch.428b10 kathaü ca revata, bhikùur yogã yogàcàraþ samyag evàlambane cittam upanibadhnàti / saced ayaü revata, bhikùur yogã yogàcàra àlambane cittam upanibadhnàti yàvad anena j¤eyaü j¤àtavyaü bhavati, tac ca yathàbhåtam aviparãtam / evaü hi, revata, bhikùur yogã yogàcàraþ samyag evàlambane cittam upanibadhnàti // -II-3-a-(2)-2-ii-(d) Ms.71a8M, Sh.200-2, Sa.13-6, P.94b1, D.78a5, N.82b1, Co.83a5, Ch.428b15 kathaü ca revata, bhikùur yogã yogàcàro 'niràkçtadhyàyã bhavati / sacet sa revata, bhikùur yogã yogàcàra evam àlambane samyak prayujyamànaþ sàtatyaprayogã ca bhavati satkçtyaprayogã ca kàlena ca kàlaü ÷amathanimittaü bhàvayati pragrahanimittam upekùànimittam àsevanànvayàd bhàvanànvayàd bahulãkàrànvayàt sarvadauùñhulyànàü pratipra÷rabdher à÷rayapari÷uddhim anupràpnoti spar÷ayati sàkùàtkaroti / j¤eyavastupratyavekùatayà càlambanapari÷uddhiü ràgaviràgàc cittapari÷uddhim avidyàviràgàj j¤ànapari÷uddhim adhigacchati spar÷ayati sàkùàtkaroti / evaü hi, sa revata, bhikùur (#<øbh II 56>#) yogã yogàcàro 'niràkçtadhyayã bhavati / yata÷ ca revata, bhikùur asminn àlambane cittam upanibadhnàti, evaü càlambane cittam upanibadhnàti, evam asya tac cittam àlambane såpanibaddhaü bhavati" // -II-3-a-(3)-i Ms.71b2R, Sh.200-18, Sa.13-6, P.94b7, D.78b2, N.82b6, Co.83b3, Ch.428b27 tatra gàthà / nimitteùu caran yogã sarvabhåtàrthavedakaþ / bimbadhyàyã sàtatikaþ pàri÷uddhiü nigacchati // tatra yat tàvad àha "nimitteùu caran yogã"ty anena tàvac chamathanimitte pragrahanimitta upekùànimitte satatakàrità satkçtyakàrità càkhyàtà / yat punar àha "sarvabhåtàrthavedaka" ity anena vastuparyantatàkhyàtà / yat punar àha "bimbadhyàyã sàtatika" ity anena savikalpaü nirvikalpaü ca pratibimbam àkhyàtam / yat punar àha "pàri÷uddhiü nigacchatã"ty anena kàryapariniùpattir àkhyàtà // punar api coktaü bhagavatà / cittanimittasya kovidaþ pravivekasya ca vindate rasam / dhyàyã nipakaþ pratismçto bhuïkte prãtisukhaü niràmiùam // tatra yat tàvad àha "cittanimittasya kovida" ity anena savikalpaü nirvikalpaü ca pratibimbaü nimitta÷abdenàkhyàtam, vastuparyantatà kovida÷abdena / yat punar àha "pravivekasya ca vindate rasam" itya anenàlambane samyak (#<øbh II 58>#) prayuktasya prahàõàràmatà bhàvanàràmatà càkhyàtà / yat punar àha "dhyàyã nipakaþ pratismçta" ity anena ÷amathavipa÷yanàyà bhàvanàsàtatyam àkhyàtam / yat punar àha "bhuïkte prãtisukhaü niràmiùam" ity anena kàryapariniùpattir àkhyàtà / tad evaü saty etad vyàpy àlambanam àptàgamavi÷uddhaü veditavyaü yuktipatitaü ca / idam ucyate vyàpy àlambanam // -II-3-b Ms.71b6R, Sh.202-3, P.95b2, D.79a2, N.83a6, Co.83a3, Ch.428c18 tatra caritavi÷odhanam àlambanaü katamat / tadyathà, a÷ubhà, maitrã, idaüpratyayatàpratãtyasamutpàdaþ, dhàtuprabhedaþ, ànàpànasmçti÷ ca // -II-3-b-(1)-i tatrà÷ubhà katamà / àha / ùaóvidhà÷ubhà / tadyathà pratya÷ubhatà, duþkhà÷ubhatà, avarà÷ubhatà, àpekùiky a÷ubhatà, kle÷à÷ubhatà, prabhaügurà÷ubhatà ca // -II-3-b-(1)-i-(a) Ms.72a1L, Sh.203-1, P.95b5, D.79a5, N.83b1, Co.84a5, Ch.428c22 tatra pratya÷ubhatà katamà / àha / pratya÷ubhatàdhyàtmam upàdàya bahirdhà copàdàya veditavyà // -II-3-b-(1)-i-(a) tatràdhyàtmam upàdàya / tadyathà ke÷à, romàõi, nakhà, dantà, rajaþ, (#<øbh II 60>#) malaü, tvak, màüsaü, asthi, snàyu, sirà, )vçkkà, hçdayaü, plãhakaü, klomam, antràõi, antraguõaþ, àmà÷ayaü, pakvà÷ayaü, yakçt, purãùam, a÷ru, svedaþ, kheñaþ, ÷iïghàõakaü, vasà, lasãkà, majjà, medaþ, pittaü, ÷leùmà, påyaþ, ÷oõitam, mastakaü, mastakaluïgaü, prasràvaþ // -II-3-b-(1)-i-(a) Ms.7232L, Sh.203-11, P.96a2, D.79a7, N.83b5, Co.84b1, Ch.428c28 tatra bahirdhopàdàyà÷ubhà katamà / tadyathà vinãlakaü và, vipåyakaü và, vipañumakaü và, vyàdhmàtakaü và, vikhàditaü và, vilohitakaü và, vikùiptakaü và, asthi và, ÷aïkalikà và, asthi÷aïkalikà và, uccàrakçtaü và, prasràvakçtaü và, kheñakçtaü và, ÷iïghàõakakçtaü và, rudhiramrakùitaü và, påyamrakùitaü và, gåthakañhiIIaü và, syandanikà và / ity evaübhàgãyà bahirdhopàdàya pratya÷ubhatà veditavyà / yà càdhyàtmam upàdàya yà ca bahirdhopàdàyà÷ubhatà, iyam ucyate pratya÷ubhatà // -II-3-b-(1)-i-(b) tatra duþkhà÷ubhatà katamà / yad duþkhavedanãyaü spar÷aü pratãtyotpadyate kàyikacaitasikam asàtaü vedayitaü vedanàgatam iyam ucyate duþkhà÷ubhatà // (#<øbh II 62>#) -II-3-b-(1)-(c) Ms.72a4L, Sh.204-6, P.96a7, D.79b4, N.84a2, Co.84b5, Ch.429a7 tatràvarà÷ubhatà katamà / yat sarvanihãnaü vastu, sarvanihãno dhàtus tadyathà kàmadhàtuþ, yasmàt punar hãnatara÷ càvaratara÷ ca pratikruùñatara÷ cànyo dhàtur nàsti / iyam ucyata avarà÷ubhatà // -II-3-b-(1)-i-(d) tatràpekùiky a÷ubhatà katamà / tadyathà tad ekatyaü vastu ÷ubham api sad anyac chubhataram apekùyà÷ubhataþ khyàti / tadyathàråpyàn apekùya råpadhàtur a÷ubhataþ khyàti / satkàyanirodhaü nirvàõam apekùya yàvad bhavàgram a÷ubhatve saükhyàü gacchati / iyam evaübhàgãyàpekùiky a÷ubhatà // -II-3-b-(1)-(e) Ms.72a5M, Sh.204-16, P.96b4, D.79b7, N.84a5, Co.85a1, Ch.429a15 tatra kle÷à÷ubhatà katamà / traidhàtukàvacaràõi sarvàõi saüyojanabandhanànu÷ayopakle÷aparyavasthànàni kle÷à÷ubhatety ucyate // -II-3-b-(1)-i-(f) tatra prabhaügurà÷ubhatà katamà / yà pa¤cànàm upàdànaskandhànàm anityatà, adhruvatà, anà÷vàsikatà, vipariõàmadharmatà / iyam ucyate prabhaügurà÷ubhatà / itãyam a÷ubhatà ràgacaritasya vi÷uddhaya àlambanam // -II-3-b-(1 )-ii Ms.72a6M, Sh.204-21, P.96b7, D.80a1, N.84a7, Co.85a3, Ch.429a19 tatra ràgas tadyathà adhyàtmaü kàmeùu kàmacchandaþ kàmaràgaþ, bahirdhà kàmeùu maithunacchando maithunaràgaþ, viùayacchando viùayaràgaþ, (#<øbh II 64>#) råpacchando råparàgaþ, satkàyacchandaþ satkàyaràga÷ cety ayaü pa¤cavidho ràgaþ / tasya pa¤cavidhasya ràgasya prahàõàya prativinodanàyàsamudàcàràya ùaóvidhà÷ubhatàlambanam // -l|-3-b-(1)-ii-(a) tatràdhyàtmam upàdàya pratya÷ubhatàlambanenàdhyàtmaü kàmeùu kàmacchandàt kàmaràgàc cittaü vi÷odhayati // -II-3-b-(1 )-ii-(b)-1,-2,-3,-4 Ms.72a7R, Sh.205-9, P.97a3, D.80a4, N.84b3, Co.85a7, Ch.429a25 tatra bahirdhopàdàya pratya÷ubhatàlambanena bahirdhà kàmeùu maithunacchandàd maithunaràgàc caturvidhà ràgapratisaüyuktàd varõaràgasaüsthànaràgaspar÷aràgopacàraràgapratisaüyuktàc cittaü vi÷odhayati / tatra yadà vinãlakaü và, vipåyakaü và, vipañumakaü và, vyàdhmàtakaü và, vikhàditakaü và manasikaroti, tadà varõaràgàc cittaü vi÷odhayati / yadà punar vilohitakaü manasikaroti, tadà saüsthànaràgàc cittaü vi÷odhayati / yadà punar asthi và ÷aïkalikàü vàsthi÷aïkalikàü và manasikaroti, tadà spar÷aràgàc cittaü vi÷odhayati / yadà vikùiptakaü manasikaroti, tadopacàraràgàc cittaü vi÷odhayati / evaü sa maithunaràgàc cittaü vi÷odhayati // -II-3-b-(1)-ii-(b)-1',-2',-3',-4' Ms.72b1R, Sh.205-20, P.97b1, D.80b1, N.84b7, Co.85b4, Ch.429b6 ata eva bhagavatà bahirdhopàdàya pratya÷ubhatà sà catasçùu ÷ivapathikàsu vyavasthàpità / yà yaivànena ÷ivapathikà dçùñà bhavati / ekàhamçtà và saptàhamçtà và kàkaiþ kuraraiþ khàdyamànà gçdhraiþ ÷vabhiþ sçgàlaiþ / (#<øbh II 66>#) tatra tatremam eva kàyam upasaüharati / ayam api me kàya evaübhàvã, evaübhåtaþ, evaüdharmatàm anatãtaþ iti / anena tàvad vinãlakam upàdàya yàvad vikhàditakam àkhyàtam / yat punar àha "yànena ÷ivapathikà dçùñà bhavati / apagatatvaïmàüsa÷oõitasnàyåpanibaddhe"ty anena vilohitakam àkhyàtam / yat punar àha / "yàny eva ÷ivapathikàsthànàni dçùñàni bhavantã"ti [des ni rus goï daï / keï rus daï / rus pa'i keï rus bstan to /] yat punar àha / "[des lag pa'i rus pa dag kyaï logs ÷ig / rkaï pa'i rus pa dag kyaï logs ÷ig / loï bu'i rus pa dag kyaï logs ÷ig / pus mo'i rus pa dag kyaï logs ÷ig (D., Co. add la) / rtsib logs kyi rus pa dag daï / dpuï pa'i rus pa dag daï / lag ïar gyi rus pa daï] / pçùñhãvaü÷aþ, hanucakram, dantamàlà, ÷iraþkapàlaü, tathà bhinnapratibhinnàni, ekavàrùikàõi dvivàrùikàõi yàvat saptavàrùikàõi ÷vetàni ÷aükhanibhàni, kapotavarõàni pàüsucårõavyatimi÷ràõi dçùñàni bhavantã"ty anena vikùiptakam àkhyàtam / evaü pratya÷ubhatàlambanena bahirdhopàdàya caturvidhà ràgapratisaüyuktàd maithunaràgàc cittaü vi÷odhayati // -II-3-b-(1)-ii-c,-d,-e Ms.72b4R, Sh.206-19, P.98a3, D.81a1, N.85a7, Co.86a3, Ch.429b24 tatra duþkhatà÷ubhatàlambanenàvarà÷ubhatàlambanena ca viùayapratisaüyuktàt kàmaràgàc cittaü vi÷odhayati / (#<øbh II 68>#) tatropekùà÷ubhatàlambanena råparàgàc cittaü vi÷odhayati" / tatra kle÷à÷ubhatàlambanena prabhaügurà÷ubhatàlambanena cà bhavàgram upàdàya satkàyachandaràgàc cittaü vi÷odhayati / idaü tàvad ràgacaritasya caritavi÷odhanam àlambanam / saübhavaü praty etad ucyate / sarvaü sarvàkàram a÷ubhatàlambanaü saügçhãtaü bhavati / asmiüs tv arthe pratya÷ubhataivàbhipretà / tadanyà tv a÷ubhatà tadanyasyàpi caritasya vi÷uddhaya àlambanam // -II-3-b-(2) Ms.72b6M, Sh.207-7, Mai.277, P.98a8, D.81a4, N.85b4, Co.86a7, Ch.429c3 tatra maitrã katamà / yo mitrapakùe và, amitrapakùe và, udàsãnapakùe và, hitàdhyà÷ayam upasthàpya mçdumadhyàdhimàtrasya sukhasyopasaühàràyàdhimokùaþ samàhitabhåmikaþ / tatra yo mitrapakùo 'mitrapakùa udàsãnapakùa÷ cedam àlambanam / tatra yo hitàdhyà÷ayaþ, sukhopasaühàràya càdhimokùaþ samàhitabhåmiko 'yam àlambaka iti / yac càlambanaü ya÷ càlambakas tad ekadhyam abhisaükùipya maitrãty ucyate // tatra yat tàvad àha "maitrãsahagatena cittene"ty anena tàvat triùu pakùeùu mitrapakùe, amitrapakùe, udàsãnapakùe hitàdhyà÷aya àkhyàtaþ / yat punar àha "avaireõàsapatnenàvyàbàdhene"ty anena tasyaiva hitàdhyà÷ayasya trividhaü lakùaõam àkhyàtam / tatràvairatayà hitàdhyà÷ayaþ, (#<øbh II 70>#) sà punar avairatà dvàbhyàü padàbhyàm àkhyàtà, asapatnatayà, avyàbàdhatayà ca / tatràpratyanãkabhàvasthànàrthenàsapatnatà / apakàràviceùñanàrthenàvyàbàdhatà / yat punar àha / "vipulena mahadgatenàpramàõene"ty anena mçdumadhyàdhimàtrasya sukhasyopasaühàra àkhyàtaþ kàmàvacarasya, prathamadvitãyadhyànabhåmikasya và, tçtãyadhyànabhåmikasya và / yat punar àha / "adhimucya spharitvopasaüpadya viharatã"ty anena sukhopasaühàràyàdhimokùaþ samàhitabhåmika àkhyàtaþ sa punar eùa sukhopasaühàro hitàdhyà÷ayaparigçhãta àdhimokùikamanaskàrànugataþ / aduþkhàsukhite mitrapakùe, amitrapakùe, udàsãnapakùe sukhakàme veditavyaþ / yas tu duþkhito vàduþkhito và punar mitrapakùo 'mitrapakùa udàsãnapakùo và / tatra yo duþkhitaþ sa karuõàyà àlambanam / yaþ sukhitaþ sa muditàyà àlambanam, iyam ucyate maitrã / tatra vyàpàdacaritaþ pudgalo maitrãü bhàvayan sattveùu yo vyàpàdas taü pratanåkaroti / vyàpàdàc cittaü pari÷odhayati // -II-3-b-(3) Ms.73a4M, Sh. 210-3, P.99a7, D.81b7, N.86a7, Co.87a3, Ch.430a4 tatredaüpratyayatàpratãtyasamutpàdaþ katamaþ / yat triùv adhvasu saüskàramàtraü dharmamàtraü vastumàtraü hetumàtraü phalamàtraü yuktipatitaü yadutàpekùàyuktyà kàryakaraõayuktyopapattisàdhanayuktyà dharmatàyuktyà ca, dharmàõàm eva dharmàhàrakatvaü niùkàrakavedakatvaü ca / idam ucyata (#<øbh II 72>#) idaüpratyayatàpratãtyasamutpàdàlambanam / yad àlambanaü manasikurvan mohàdhikaþ pudgalo mohacarito mohaü prajahàti tanåkaroti mohacaritàc cittaü vi÷odhayati // -II-3-b-(4) Ms.73a5L, Sh.211-1, P.99b3, D.82a3, N.86b3, Co.87a6, Ch.430a12 tatra dhàtuprabhedaþ katamaþ / tadyathà ùaódhàtavaþ pçthivãdhàtur abdhàtus tejodhàtur vàyudhàtur àkà÷adhàtur vij¤ànadhàtu÷ ca // -II-3-b-(4)-i Ms.73a6M, Sh.211-4, P.99b4, D.82a3, N.86b4, Co.87a6, Ch.430a13 tatra pçthivãdhàtur dvividhaþ / àdhyàtmiko bàhya÷ ca / tatràdhyàtmiko yad asmin kàye 'dhyàtmaü pratyàtmaü khakkhañam kharagatam upagatam upàdattam / bàhyaþ punaþ pçthivãdhàtur yad bàhyaü khakkhañaü kharagatam anupagatam anupàdattam / sa punar àdhyàtmikapçthivãdhàtuþ katamaþ / tadyathà ke÷à, romàõi, nakhà, dantà, rajaþ, malaü, tvak, màüsam, asthi, snàyu, sirà, vçkkà, hçdayaü, plãhakaü, klomakam, antràõi, antraguõàþ, àmà÷ayaþ, pakvà÷ayaþ, yakçt, purãùam / ayam ucyata àdhyàtmikaþ pçthivãdhàtuþ / sa punar bàhyaþ pçthivãdhàtuþ katamaþ / kàùñhàni và, loùñàni và, ÷arkarà và, kañhiIIà và, vçkùà và, parvatàgrà veti, yo và punar anyo 'py evaübhàgãyaþ / ayam ucyate bàhyaþ pçthivãdhàtuþ // -II-3-b-(4)-ii Ms.73b1R, Sh.213-2, P.100a2, D.82a7, N 87a1, Co.87b3, Ch.430a21 abdhàtuþ katamaþ / abdhàtur dvividhaþ / àdhyàtmiko bàhya÷ ca / (#<øbh II 74>#) tatràdhyàtmiko 'bdhàtuþ " katamaþ / yad adhyàtmaü pratyàtmaü snehaþ snehagatam àpo 'bgatam upagatam upàdattam / tadyathà a÷ru, svedaþ, khetaþ, ÷iüghàõakaþ, vasà, lasãkà, majjà, medaþ, pittaü, ÷leùmà, påyaþ, ÷oõitaü, mastakam, mastakaluügam, prasràvaþ / ayam ucyata àdhyàtmiko 'bdhàtuþ / bàhyo 'bdhàtuþ katamaþ / yad bàhyam àpo 'bgatam, snehaþ snehagatam anupagatam anupàdattam / tat punar utso và, saràüsi và, taóàgà và, nadyo và, prasravaõàni veti, yo và punar anyo 'py evaübhàgãyaþ / ayam ucyate bàhyo 'bdhàtuþ // -II-3-b-(4)-iii Ms.73b3M, Sh.214-3, P.100a7, D.82b3, N.87a4, Co.87b6, Ch.430b1 tejodhàtuþ katamaþ / tejodhàtur dvividha àdhyàtmiko bàhya÷ ca / tatràdhyàtmikas tejodhàtuþ katamaþ / yad adhyàtmaü pratyàtmaü tejas tejogatam åùmoùmàgatam upagatam upàdattam / tadyathà yad asmin kàye tejo yenàyaü kàya àtapyate, saütapyate, paritapyate / yena cà÷itapãtakhàditasvàditaü samyak sukhena paripàkaü gacchati / yasya cotsadatvàj jvàrito jvàrita iti saükhyàü gacchati / ayam ucyata àdhyàtmikas tejodhàtuþ / bàhyas tejodhàtuþ katamaþ / yad bàhyaü tejas tejogatam åùmoùmàgatam anupagatam anupàdattam / tat punar yan manuùyà araõãsahagatakebhyo gomayacårõebhyaþ samanveùante / yad utpannaü gràmam api dahati, (#<øbh II 76>#) gràmaprade÷am api, nagaraü và, nagaraprade÷aü và, janapadaü và, janapadaprade÷aü và, dvãpaü và, kakùaü và, dàvaü và, kàùñhaü và, tçõaü và, gomayaü và dahan paraitãti, yo và punar anyo 'py evaübhàgãyaþ / ayam ucyate bàhyas tejodhàtuþ // -II-3-b-(4)-iv Ms.73b6L, Sh.215-7, W.87-20, P.100b6, D.82b7, N.87b2, Co.88a4, Ch.430b11 tatra vàyudhàtuþ katamaþ / vàyudhàtur dvividhaþ, àdhyàtmiko bàhya÷ ca / tatràdhyàtmiko vàyudhàtur yad apy adhyàtmaü pratyàtmaü vàyur vàyugataü laghutvaü samudãraõatvam upagatam upàdattam / sa punaþ katamaþ / santy asmin kàya årdhvaügamà vàyavaþ, adhogamà vàyavaþ, pàr÷va÷ayà vàyavaþ, kukùi÷ayà vàyavaþ, pçùñhi÷ayà vàyavaþ vàyvaùñhãlà vàyavaþ, kùurakapippalaka÷astrakà vàyavaþ, viùåcikà vàyavaþ, à÷vàsapra÷vàsà vàyavaþ, aïgapratyaïgànusàriõo vàyavaþ / ayam ucyata àdhyàtmiko vàyudhàtuþ / bàhyo vàyudhàtuþ katamaþ / yad bàhyaü vàyur vàyugataü laghutvaü, samudãraõatvam anupagatam anupàdattam / sa punaþ katamaþ / santi bahirdhà pårvà vàyavaþ, dakùiõà vàyavaþ, uttarà vàyavaþ, pa÷cimà vàyavaþ, sarajaso vàyavaþ, arajaso vàyavaþ, parãttà mahadgatà vàyavaþ, vi÷và vàyavaþ, vairambhà vàyavaþ, vàyumaõóalakavàyavaþ / bhavati ca samayo yasmin mahàn vàyuskandhaþ samudàgato vçkùàgràn api (#<øbh II 78>#) pàtayati, kuóyàgràn api pàtayati, parvatàgràn api pàtayati / pàtayitvà nirupàdàno nirgacchati / yaü sattvà÷ cãvarakarõakena và paryeùante, tàlavçntena và, vidhamanakena veti, yo và punar anyo 'py evaübhàgãyaþ / ayam ucyate bàhyo vàyudhàtuþ // -II-3-b-(4)-v Ms.74a2R, Sh.217-1, P.101a7, D.83a7, N.88a1, Co.88b3, Ch.430b26 àkà÷adhàtuþ katamaþ / yac cakùuþsauùiryaü và, ÷rotrasauùiryaü và, ghràõasauùiryaü và, mukhasauùiryaü và, kaõñhasauùiryaü veti, yena vàbhyavaharati, yatra vàbhyavaharati, yena vàbhyavahriyate, adhobhàgena pragharatãti, yo và punar anyo 'py evaübhàgãyaþ / ayam ucyata àkà÷adhàtuþ // -II-3-b-(4)-vi Ms.74a3R, Sh.218-6, P.101b1, D.83b1, N.88a3, Co.88b4, Ch.430b28 vij¤ànadhàtuþ katamaþ / yac cakùurvij¤ànaü ÷rotraghràõajihvàkàyamanovij¤ànam / tat puna÷ cittaü mano vij¤ànaü ca / ayam ucyate vij¤ànadhàtuþ // -II-3-b-(4)' Ms.74a4L, Sh.218-9, P.101b2, D.83b2, N.88a4, Co.88b4, Ch.430c1 tatra mànacaritaþ pudgala imaü dhàtuprabhedaü manasikurvan kàye piõóasaüj¤àü vibhàvayati, a÷ubhasaüj¤àü ca pratilabhate, na ca punas tenonnatiü gacchati, mànaü pratanåkaroti / tasmàc caritàc cittaü (#<øbh II 80>#) vi÷odhayati / ayam ucyate dhàtuprabhedaþ / mànacaritasya pudgalasya caritavi÷odhanam àlambanam // -II-3-b-(5) Ms.74a5L, Sh.219-1, W.88-15, P.101b5, D.83b4, N.88a6, Co.88b7, Ch.430c5 tatrànàpànasmçtiþ katamà / à÷vàsapra÷vàsàlambanà smçtir iyam ucyata ànàpànasmçtiþ // -II-3-b-(5)-i-(a) Ms.74a5M, Sh.220-1, W.*86-16, P. 101 b6, D.83b4, N.88a6, Co. 89a1, Ch.430c7 tatra dvàv à÷vàsau / katamau dvau / à÷vàso 'ntarà÷vàsa÷ ca / dvau pra÷vàsau / katamau dvau / pra÷vàso 'ntarapra÷vàsa÷ ca / tatrà÷vàso yaþ pra÷vàsasamanantaram antarmukho vàyuþ pravartate yàvan nàbhãprade÷àt / tatràntarà÷vàso ya uparate 'sminn à÷vàse na tàvat pra÷vàsa utpadyate, yadantaràle vi÷ràmasthànasahagata itvarakàlãnas tadanusadç÷o vàyur utpadyate / ayam ucyate 'ntarà÷vàsaþ / yathà÷vàso 'ntarà÷vàsa÷ caivaü pra÷vàso 'ntarapra÷vàsa÷ ca veditavyaþ / tatràyaü vi÷eùo bahirmukho vàyuþ pravartata iti vaktavyam, nàbhãde÷am upàdàya, yàvan mukhàgràn nàsikàgràt, tato và punar bahiþ // -II-3-b-(5)-i-(b) Ms.74a7R, Sh.220-15, W.88-38, P.102a3, D.84a1, N.88b3, Co.89a5, Ch.430c16 dvàv à÷vàsapra÷vàsanidànau / katamau dvau / tadàkùepakaü ca karma, nàbhãprade÷asauùiryaü ca, tato và punar uttari yat kàyasauùiryam // (#<øbh II 82>#) -II-3-b-(5)-i-(c) Ms.74b1L, Sh.221-1, W.89-4, P.102a4, D.84a2, N.88b4, Co.89a6, Ch.430c18 dvàv à÷vàsapra÷vàsayoþ saüni÷rayau / katamau dvau / kàya÷ cittaü ca / tat kasya hetoþ / kàyasaüni÷rità÷ cittasaüni÷rità÷ cà÷vàsapra÷vàsàþ pravartante / te ca yathàyogaü sacet kàyasaüni÷rità eva pravarteran, asaüj¤isamàpannànàü, nirodhasamàpannànàm asaüj¤isattveùu deveùåpapannànàü sattvànàü pravarteran / sacec cittasaüni÷rità eva pravarteran, tenàråpyasamàpannopapannànàm sattvànàü pravarteran / sacet kàyasaüni÷rità÷ cittasaüni÷ritàþ pravarteraüs te ca na yathàyogaü, tena caturthadhyànasamàpannopapannànàm sattvànàü kalalagatànàü càrbudagatànàü pe÷ãgatànàm sattvànàü pravarteran / na ca pravartante / tasmàd à÷vàsapra÷vàsàþ kàyasaüni÷rità÷ cittasaüni÷rità÷ ca pravartante te ca yathàyogam // -II-3-b-(5)-i-(d) Ms.74b3M, Sh.221-16, W.90-1, P.102b3, D.84a6, N.89a2, Co.89b3, Ch.430c26 dve à÷vàsapra÷vàsayor gatã / katame dve / à÷vàsayor adhogatiþ, pra÷vàsayor årdhvagatiþ // -II-3-b-(5)-i-(e) Ms.74b3R, Sh.221-18, W.90-4, P.102b4, D.84a7, N.89a3, Co.89b4, Ch.430c28 dve à÷vàsapra÷vàsayor bhåmã / katame dve / audàrikaü ca sauùiryaü, såkùmaü ca sauùiryam / tatraudàrikaü sauùiryaü nàbhãprade÷am upàdàya yàvan mukhanàsikàdvàram / mukhanàsikàdvàram upàdàya yàvan nàbhãprade÷asauùiryam / såkùmasauùiryaü katamat / sarvakàyagatàni romakåpàni // -II-3-b-(5)-i-(f) Ms.74b4M, Sh.222-3, W.90-15, P.102b6, D.84b2, N.89a4, Co.89b6, Ch.431a3 catvàry à÷vàsapra÷vàsànàü paryàyanàmàni / katamàni catvàri / vàyavaþ, ànàpànàþ, à÷vàsapra÷vàsàþ, kàyasaüskàrà÷ ceti / tatrànyair vàyubhiþ (#<øbh II 84>#) sàdhàraõaü paryàyanàmaikaü yaduta vàyur iti / asàdhàraõàni tadanyàni trãõi // -II-3-b-(5)-i-(g) Ms.74b5L, Sh.222-8, W.*90-19, P.102b8, D.84b3, N.89a6, Co.89b7, Ch.431a6 dvàv apakùàlàv à÷vàsaprà÷vàsaprayuktasya / katamau dvau / ati÷ithilaprayogatà ca, atyavaùñabdhaprayogatà ca / tatràti÷ithilaprayogatayà kausãdyapràptasya styànamiddhaü và cittaü paryavanahati, bahirdhà và vikùipyate / tathàtyavaùñabdhaprayuktasya kàyavaiùamyam votpadyate cittavaiùamyaü và / kathaü kàyavaiùamyam utpadyate / balàbhinigraheõà÷vàsapra÷vàsàn abhiniùpãóayataþ kàye viùamà vàyavaþ pravartante / ye 'sya tatprathamatas teùu teùv aïgapratyaïgeùu sphuranti / ye sphurakà ity ucyante / te punaþ sphurakà vàyavo vivardhamànà rujakà bhavanti / ye 'sya teùu teùv aïgapratyaïgeùu rujàm utpàdayanti / idam ucyate kàyavaiùamyam / kathaü cittavaiùamyam utpadyate / cittaü vàsya vikùipyate / pragàóhena và daurmanasyopàyàsenàbhibhåyate / evaü cittavaiùamyam utpadyate // -II-3-b-(5)-ii Ms.75a1M, Sh.223-1, W.90-24, P.103a6, D.84b7, N.89b3, Co.90a5, Ch.431a17 asyàþ khalv ànàpànasmçteþ pa¤cavidhaþ paricayo veditavyaþ / tadyathà gaõanàparicayaþ skandhàvatàraparicayaþ pratãtyasamutpàdàvatàraparicayaþ satyàvatàraparicayaþ ùoóa÷àkàraparicaya÷ ca // -II-3-b-(5)-ii-(a) Ms.75a2L, Sh.223-5, W.90-31, P.103a8, D.85a2, N.89b5, Co.90a6, Ch.431a21 tatra gaõanàparicayaþ katamaþ / samàsata÷ caturvidho gaõanàparicayaþ (#<øbh II 86>#) / tadyathaikaikagaõanà, dvayaikagaõanà, anulomagaõanà, pratilomagaõanà ca // -II-3-b-(5)-ii-(a)-(1) Ms.75a2R, Sh.223-8, P.103b1, D.85a3, N.89b6, Co.90a7, Ch.431a24 tatraikaikagaõanà katamà / yadà÷vàsaþ praviùño bhavati, tadà÷vàsapra÷vàsàlambanopanibaddhayà smçtyaikam iti gaõayati / yadà÷vàse niruddhe pra÷vàsa utpadya nirgato bhavati tadà dvitãyaü gaõayati, evaü yàvad da÷a gaõayati / eùà hi gaõanà saükhyà nàtisaükùiptà nàtivistarà / iyam ucyata ekaikagaõanà // -II-3-b-(5)-ii-(a)-(2) Ms.75a3R, Sh.223-14, P.103b4, D.85a4, N.89b7, Co.90b2, Ch.431a28 dvayaikagaõanà katamà / yadà÷vàsaþ praviùño bhavati niruddha÷ ca pra÷vàsa utpanno bhavati nirgata÷ ca, tadaikam iti gaõayati / anena gaõanàyogena yàvad da÷a gaõayati / iyam ucyate dvayaikagaõanà / à÷vàsaü ca pra÷vàsaü cedaü dvayam ekadhyam abhisaükùipyaikam iti gaõayati, tenocyate dvayaikagaõanà // -II-3-b-(5)-ii-(a)-(3) Ms.75a4R, Sh.223-20, P.103b6, D.85a6, N.90a2, Co.90b4, Ch.431b3 anulomagaõanà katamà / anayaivaikaikagaõanayà dvayaikagaõanayà vànulomaü yàvad da÷a gaõayati / iyam ucyate 'nulomagaõanà // -II-3-b-(5)-ii-(a)-(4) Ms.75a5L, Sh.224-2, P. 103b7, D.85a6, N.90a3, Co.90b4, Ch.431 b6 pratilomagaõanà katamà / pratilomaü da÷a upàdàya navàùñau sapta ùañ pa¤ca yàvad ekaü gaõayati / iyam ucyate pratilomagaõanà / yadà sa ekaikagaõanàü ni÷ritya dvayaikagaõanàü và, anulomagaõanàyàü, pratilomagaõanàyàü ca kçtaparicayo bhavati, na càsyàntaràc cittaü vikùipyate, avikùiptacitta÷ ca gaõayati, tadàsyottaragaõanàvi÷eùo vyapadi÷yate // -II-3-b-(5)-ii-(a)-(5) Ms.75a6L, Sh.224-10, P.104a2, D.85b1, N.90a5, Co.90b6, Ch.431b12 katamo gaõanàvi÷eùaþ / ekaikagaõanayà và, dvayaikagaõanayà và, dvayam ekaü kçtvà gaõayati / tatra dvayaikagaõanayà catvàra à÷vàsapra÷vàsà ekaü (#<øbh II 88>#) bhavati, ekaikagaõanayà punar à÷vàsaþ pra÷vàsa÷ " caikaü bhavati / evaü yàvad da÷a gaõayati / evam uttarottaravçddhyà yàvac chatam apy ekaü kçtvà gaõayati / tadà ÷ataikagaõanayànupårveõa yàvad da÷a gaõayati / evam asya gaõanàprayutkasya yàvad da÷aikaü kçtvà gaõayati / yàvac ca da÷a paripårayati / tayà da÷aikagaõanayà na càsyàntaràc cittaü vikùipyate / iyatà tena gaõanàparicayaþ kçto bhavati / tasya ca gaõanàprayuktasya saced antaràc cittaü vikùipyate, tadà punaþ pratinivartyàdito gaõayitum àrabhate 'nulomaü và, pratilomaü và / yadà càsya gaõanàparicayàt tac cittaü svarasenaiva vàhimàrgasamàråóham à÷vàsapra÷vàsàlambanopanibaddham avyavacchinnaü nirantaraü, pravartamàna à÷vàse pravçttigràhakam, niruddha à÷vàse nivçttigràhakaü pra÷vàsa÷ånyàvasthàgràhakaü, pravçtte pra÷vàse pravçttigràhakaü, nivçtte punar nivçttigràhakam à÷vàsa÷ånyàvasthàgràhakam avikaüpyam avicalam avikùepàkàram, sàbhiràmaü ca pravartate / iyatà gaõanàbhåmisamatikramo bhavati / punas tadàgaõayitavyaü bhavati / nànyatrà÷vàsapra÷vàsàlambanaü cittam upanibadhyate / à÷vàsapra÷vàsà anugantavyà÷ càbhilakùayitavyà÷ ca sàntarà÷vàsapra÷vàsàþ sapravçttinivçttyavasthàþ / ayam ucyate gaõanàparicayaþ // Ms.75b2L, Sh.225-12, P.104b6, D.86a2, N.90b6, Co,91b1, Ch.431c4 sa khalv eùa gaõanàparicayo mçdvindriyàõàü vyapadi÷yate / teùàm etad (#<øbh II 90>#) vyàkùepasthànaü bhavati cittasthitaye cittanirataye / anyathà gaõanàm antareõa teùàü styànamiddhaü và cittaü paryavanaheta, bahirdhà và cittaü vikùipyeta, gaõanàprayuktànàü tu teùàm etan na bhavati / ye tu tãkùõendriyàþ pañubuddhayas teùàü punar gaõanàprayogeõa priyàrohatà bhavati / tatropadiùñà evaü gaõanàprayogaü laghu laghv eva pratividhyanti, na ca tenàbhiramante / te punar à÷vàsapra÷vàsàlambanàü smçtim upanibadhya yatra ca pravartante yàvac ca pravartante, yathà ca pravartante, yadà ca pravartante, tat sarvam anugacchaty upalakùayaty upasthitayà smçtyà / ayam evaüråpas teùàü prayogaþ / tasya ca prayogasyàsevanànvayàd bhàvanànvayàd bahulãkàrànvayàt kàyaprasrabdhir utpadyate, cittaprasrabdhi÷ ca / ekàgratàü ca spç÷aty àlambanàbhiratiü ca nirgacchati // -II-3-b-(5)-ii-(b) Ms.75b4M, Sh.226-5, W.90-36, P.105a4, D.86a7, N.91a4, Co.91b5, Ch.431c16 sa evaü kçtaparicayo gràhyagràhakavastumanasikàreõa skandhàn avatarati / kathaü ca punar avatarati / ye cà÷vàsapra÷vàsà ya÷ caiùàm à÷rayakàyas taü manasikurvan råpaskandham avatarati / yà teùàm à÷vàsapra÷vàsànàü tadgràhikayà smçtyà saüprayuktànubhàvanà sa vedanàskandha ity avatarati / yà saüjànanà sa saüj¤àskandha ity avatarati / yà càsau smçtir yà ca cetanà, yà ca tatra praj¤à, ayaü saüskàraskandha ity avatarati / yac (#<øbh II 92>#) cittaü mano vij¤ànam ayaü vij¤anaskandha ity avatarati / yà tadbahulavihàrità evaü skandheùv avatãrõasyàyam ucyate skandhàvatàraparicayaþ // -II-3-b-(5)-ii-(c) Ms.75b6L, Sh.226-17, P.105b1, D.86b3, N.91a7, Co.92a1, Ch.431c26 yadà cànena skandhamàtraü dçùñaü bhavati parij¤àtaü saüskàramàtraü vastumàtraü tadà sa eùàm eva saüskàràõàü pratãtyasamutpàdam avatarati / kathaü ca punar avatarati / sa evaü samanveùate paryeùate, "itãma à÷vàsapra÷vàsàþ kimà÷ritàþ kiüpratyayàþ" / tasyaivaü bhavati / "kàyà÷rità eta à÷vàsapra÷vàsàþ kàyapratyayà÷ città÷rità÷ cittapratyayà÷ ca" / "kàyaþ puna÷ cittaü ca kiüpratyayaü ca / sa "kàya÷ cittaü ca jãvitendriyapratyayam" ity avatarati / "jãvitendriyaü punaþ kiüpratyayam" / sa pårvasaüskàrapratyayaü jãvitendriyam ity avatarati / "pårvakaþ saüskàraþ kiüpratyayaþ / sa "pårvakaþ saüskàro 'vidyàpratyaya" ity avatarati / iti hy avidyàpratyayaþ pårvakaþ saüskàraþ, pårvasaüskàrapratyayaü jãvitendriyaü, jãvitendriyapratyayaþ kàya÷ cittaü ca, kàyacittapratyayà à÷vàsapra÷vàsàþ / tatràvidyànirodhàt saüskàranirodhaþ / saüskàranirodhàj jãvitendriyanirodhaþ / jãvitendriyanirodhàt (#<øbh II 94>#) kàyacittanirodhaþ / kàyacittanirodhàd à÷vàsapra÷vàsanirodhaþ/ evam asau pratãtyasamutpàdam avatarati / sa tadbahulavihàrã pratãtyasamutpàdàvatàre kçtaparicaya ity ucyate / ayam ucyate pratãtyasamutpàdàvatàraparicayaþ // -II-3-b-(5)-ii-(d) Ms.76a1M, Sh.228-1, P.106a2, D.87a2, N.91b7, Co.92a7, Ch.432a12 sa evaü pratãtyasamutpàde kçtaparicayo "ya ete saüskàràþ pratãtyasamutpannà anityà eta" ity avatarati / "anityatvàd abhåtvà ca bhavanti bhåtvà prativigacchanti / punar ete 'bhåtvà bhavanti bhåtvà ca prativigacchanti te jàtidharmàõaþ, jaràdharmàõaþ, vyàdhidharmàõaþ, maraõadharmàõaþ / ye jàtijaràvyàdhimaraõadharmàõas te duþkhàþ, ye duþkhàs te 'nàtmànaþ, asvatantràþ, svàmivirahitàþ" / evaü so 'nityaduþkha÷ånyànàtmàkàrair duþkhasatyam avatãrõo bhavati / tasyaivaü bhavati / "yà kàcid eùàü saüskàràõàm abhinirvçttir duþkhabhåtà rogabhåtà gaõóabhåtà sarvàsau tçùõàpratyayà / yat punar asyà duþkhajanikàyàs tçùõàyà a÷eùaprahàõam etac chàntam etat praõãtam evaü ca me jànata evaü bahulavihàriõas tçùõàyà a÷eùaprahàõaü bhaviùyatã"ti / evaü hi samudayasatyaü nirodhasatyaü màrgasatyam avatãrõo bhavati / sa tadbahulavihàrã yadà satyàny abhisamàgacchati / ayam asyocyate satyàvatàraparicayaþ / tasyaivam satyeùu kçtaparicayasya dar÷anaprahàtavyeùu kle÷eùu prahãõeùu bhàvanàprahàtavyà ava÷iùñà bhavanti // -II-3-b-(5)-ii-(e) Ms.76a4 L, Sh.228-19, P.106b3, D.87b1, N.92a6, Co.92b6, Ch.432a28 yeùàü prahàõàya ùoóa÷àkàraparicayaü karoti / katame punaþ ùoóa÷àkàràþ / (#<øbh II 96>#) tadyathà smçta à÷vasan "smçta à÷vasimã"ti ÷ikùate / smçtaþ pra÷vasan "pra÷vasimã"ti ÷ikùate / dãrgham hrasvaü sarvakàyapratisaüvedy à÷vasan "sarvakàyapratisaüvedy à÷vasimã"ti ÷ikùate / sarvakàyapratisaüvedã pra÷vasan "sarvakàyapratisaüvedã pra÷vasimã"ti ÷ikùate / prasrabhya kàyasaüskàràn à÷vasan "prasrabhya kàyasaüskàràn à÷vasimã"ti ÷ikùate / prasrabhyakàyasaüskàràn pra÷vasan "prasrabhya kàyasaüskàràn pra÷vasimã"ti ÷ikùate / prãtipratisaüvedã sukhapratisaüvedã ÷ikùate / cittasaüskàrapratisaüvedã prasrabhya cittasaüskàràn à÷vasan "prasrabhya cittasaüskàràn à÷vasimã"ti ÷ikùate / prasrabhya cittasaüskàràn pra÷vasan "prasrabhya cittasaüskàràn pra÷vasimã"ti ÷ikùate / cittapratisaüvedã / abhipramodayaü÷ cittaü samàdadhaü÷ crttaü vimocayaü÷ cittam à÷vasan "vimocayaü÷ cittam à÷vasimã"ti ÷ikùate / vimocayaü÷ cittaü pra÷vasan "vimocayaü÷ cittaü pra÷vasimã"ti ÷ikùate / anityànudar÷ã, prahàõànudar÷ã, viràgànudar÷ã, nirodhànudar÷y à÷vasan "nirodhànudar÷y à÷vasimã"ti ÷ikùate / nirodhànudar÷ã pra÷vasan nirodhànudar÷ã pra÷vasimãti (#<øbh II 98>#) ÷ikùate // -II-3-b-(5)-ii-(f) Ms.76a7M, Sh.231-9, P.107a7, D.88a3, N.93a1, Co.93a7, Ch.432b28 kaþ punar eùàü vibhàga àkàràõàm / sa ÷aikùo dçùñapado làbhã bhavati caturõàü smçtyupasthànànàm / à÷vàsapra÷vàsàlambanaü ca manaskàram àrabhate 'va÷iùñànàü saüyojanànàü prahàõàya / tenàha "smçta à÷vasan 'smçta à÷vasimã'ti ÷ikùate, smçtaþ pra÷vasan 'pra÷vasimã'ti ÷ikùate" / yadà÷vàsaü và pra÷vàsaü vàlambate tadà "dãrgham à÷vasimi pra÷vasimã"ti ÷ikùate / yadàntarà÷vàsam antarapra÷vàsaü vàlambanãkaroti tadà "hrasvam à÷vasimi pra÷vasimã"ti ÷ikùate / tathà hy à÷vàsapra÷vàsà dãrghàþ pravartante, antarà÷vàsà antarapra÷vàsà÷ ca hrasvàþ / te yathaiva pravartante tathaivopalakùayati jànàti / yadà såkùmasauùiryagatàn à÷vàsapra÷vàsàn romakåpànupraviùñàn kàye 'dhimucyate, àlambanãkaroti tadà sarvakàyapratisaüvedã bhavati / yasmin và punaþ samaye niruddha à÷vàse 'ntarà÷vàse ca / à÷vàsapra÷vàsa÷ånyàm à÷vàsapra÷vàsàpetàm avasthàm àlambanãkaroti / (#<øbh II 100>#) niruddhe ca pra÷vàse 'ntarapra÷vàse ca / anutpanna à÷vàse 'ntarà÷vàse ca / pra÷vàsà÷vàsa÷ånyàü tadvyapetàü tadvyavahitàü riktàm avasthàm àlambanãkaroti / tasmin samaye prasrabhya kàyasaüskàràn à÷vasan, "prasrabhya kàyasaüskàràn à÷vasimã"ti ÷ikùate / prasrabhya kàyasaüskàràn pra÷vasan, "prasrabhya kàyasaüskàràn pra÷vasimã"ti ÷ikùate / api tu khalu tasyàsevanànvayàd bhàvanànvayàd bahulãkàrànvayàt / ye kharà duþsaüspar÷à à÷vàsapra÷vàsàþ pårvam akçtaparicayasya pravçtta bhavanti / kçtaparicayasya anye ca mçdavaþ sukhasaüspar÷àþ pravartante / tenàha "prasrabhya kàyasaüskàràn à÷vasimãti ÷ikùate" / sa caivam ànàpànasmçtiprayogeõa ca yuktaþ sacel làbhã bhavati prathamasya và dhyànasya dvitãyasya và tasmin samaye prãtipratisaüvedy à÷vasan, "prãtipratisaüvedy à÷vasimã"ti ÷ikùate / sacet punar làbhã bhavati niùprãtikasya tçtãyasya dhyànasya sa tasmin samaye sukhapratisaüvedã bhavati / tçtãyàc ca dhyànàd årdhvam ànàpànasmçtisaüprayogo nàsti / yena yàvat tçtãyadhyànàt parikãrtitam saügçhãtam / tasyaivaü prãtipratisaüvedino và sukhapratisaüvedino và sacet kadàcit karhacit smçtisaüpramoùàd utpadyate / "asmã"ti và, "ayam aham asmã"ti và, "bhaviùyàmã"ti và, "na bhaviùyàmã"ti và, "råpã bhaviùyàmy aråpã bhaviùyàmi" (#<øbh II 102>#) / "saüj¤ã, asaüj¤ã, naivasaüj¤ãnàsaüj¤ã bhaviùyàmã"ti, evam saümohasaüj¤àcetanàsahagatam i¤jitaü manyitaprapa¤citàbhisaüskçtaü tçùõàgatam utpadyate / sa tad utpannaü laghu laghv eva praj¤ayà pratividhyati nàdhivàsayati prajahàti vinodayati vyantãkaroti / evaü cittasaüskàrapratisaüvedã "prasrabhya cittasaüskàràn à÷vasimã"ty à÷vasan "prasrabhya cittasaüskàràn à÷vasimã"ti ÷ikùate / sacet punar làbhã bhavati maulànàü prathamadvitãyatçtãyànàü dhyànànàü sa càva÷yam anàgamyasya prathamadhyànasàmantakasya làbhã bhavati / sa taü ni÷rityotpannaü svaü cittaü pratyavekùate / saràgaü và vigataràgaü và sadveùaü và vigatadveùaü và samohaü vigatamohaü, saükùiptaü vikùiptaü lãnaü pragçhãtam uddhatam anuddhataü vyupa÷àntaü avyupa÷àntaü samàhitam asamàhitaü subhàvitam asubhàvitaü vimuktaü cittam avimuktaü cittam iti yathàbhåtaü prajànàti pratisaüvedayati / tenàha cittapratisaüvedã / sa yadà styànamiddhanivaraõena cittaü nivçtaü bhavaty adhyàtmam saü÷amayatas tadànyatamànyatamena prasadanãyenàlambanena saüdar÷ayati samàdàpayati samuttejayati saüpraharùayati / tenàhàbhipramodayaü÷ (#<øbh II 104>#) cittam / yadà punar auddhatyanivaraõena kaukçtyanivaraõena nivçtaü pa÷yaty abhisaüpragçhõatas tadànyatamànyatamena prasadanãyenàlambanena saüdar÷ayaty adhyàtmam avasthàpayati ÷amayati samàdhatte / tenàha samàdadhaü÷ cittam / yadà ca tac cittam àsevanànvayàd bhàvanànvayàd bahulãkàrànvayàn nivaraõasamudàcàràd dårãkçtaü bhavati nivaraõebhyo vi÷odhitam / tenàha vimocayaü÷ cittam à÷vasan "vimocayaü÷ cittam à÷vasimã"ti ÷ikùate / tasya nivaraõebhyo vimuktacetaso màrgabhàvanàyà àntaràyikebhyo 'nu÷ayà ava÷iùñà bhavanti prahàtavyàþ / sa teùàü prahàõàya màrgaü saümukhãkaroti / yaduta saüskàrànityatàm eva sàdhu ca suùñhu ca yoni÷aþ pratyaveksate / tenàha anityànudar÷ã / tena ca pårvaü prathamadvitãyatçtãyadhyànasanni÷rayeõànàgamyasaüni÷rayeõa và punaþ ÷amathayogaþ kçtaþ / etarhy anityànudar÷ã vipa÷yanàyàü yogaü karoti / evam asya tac cittaü ÷amathavipa÷yanàparibhàvitaü dhàtuùu vimucyate yadutànu÷ayebhyaþ / katame dhàtavaþ / ya÷ ca prahàõadhàtur ya÷ ca viràgadhàtur ya÷ ca nirodhadhàtuþ / tatra sarvasaüskàràõàü dar÷anaprahàtavyànàü prahàõàt (#<øbh II 106>#) prahàõadhàtuþ / sarvasaüskàràõàü bhàvanàprahàtavyànàü prahàõàd viràgadhàtuþ / sarvopadhinirodhàn nirodhadhàtuþ / sa evaü trãn dhàtu¤ ÷àntato manasikurvan kùemata àrogyataþ ÷amathavipa÷yanàü bhàvayati / yenàsyàsevanànvayàd bhàvanànvayàd bahulãkàrànvayàd ava÷iùñebhyo bhàvanàprahàtavyebhyaþ kle÷ebhya÷ cittaü vimucyate / tenàha prahàõànudar÷ã, viràgànudar÷ã, nirodhànudar÷y à÷vasan "nirodhànudar÷y à÷vasimã"ti ÷ikùate / evam ayaü dar÷anabhàvanàprahàtavyeùu kle÷eùu prahãõeùv arhan bhavati kùãõàsravaþ, nàsty asyàta uttari karaõãyam / bhavati kçto 'sya paricayaþ / ayam asyocyate ùoóa÷àkàraþ paricayaþ / ya÷ càyaü pa¤cavidhaþ paricaya iyam asyocyata ànàpànasmçtiþ / yatra vitarkacaritaþ pudgalaþ prayujyamànaþ priyàrohatayà prayujyate / savyàpàraü caitad àlambanaü savyàkùepam adhyàtmaü pratyàtmam àsannàsannaü, yenàsya tatra prayujyamànasya yo vitarkasaükùobhaþ sa na bhavati / tvaritatvaritaü ca cittam àlambane saütiùñhate, abhiramate / idaü pa¤camaü vitarkacaritasya pudgalasya caritavi÷odhanam àlambanam // -II-3-c Ms.77a7R, Sh. 237-6, W.*91-24, P.111a3, D.91a3, N.96a2, Co.96a6, Ch.433c1 tatra kau÷alyàlambanaü katamat / tadyathà skandhakau÷alyaü dhàtukau÷alyam àyatanakau÷alyaü pratãtyasamutpàdakau÷alyaü sthànàsthànakau÷alyam // (#<øbh II 108>#) -II-3-c-(1) Ms.77a8M, Sh.237-9, P.111a4, D.91a4, N.96a3, Co.96a7, Ch.433c4 tatra katame skandhàþ, katamat skandhakau÷alyam / àha / pa¤ca skandhàþ råpaskandho vedanàskandhaþ saüj¤àskandhaþ saüskàraskandho vij¤ànaskandha÷ ca / tatra råpaskandhaþ katamaþ / yat ki¤cid råpaü sarvaü tac catvàri mahàbhåtàni catvàri mahàbhåtàny upàdàya / tat punar atãtànàgatapratyutpannam àdhyàtmikaü và bàhyaü vaudàrikaü và såkùmaü và hãnaü và praõãtaü và dåre vàntike và / tatra vedanàskandhaþ katamaþ / sukhavedanãyaü và spar÷aü pratãtya, duþkhavedanãyaü và, aduþkhàsukhavedanãyaü và / ùaó vedanàkàyà÷ cakùuþsaüspar÷ajà vedanà ÷rotraghràõajihvàkàyamanaþsaüspar÷ajà vedanà / tatra saüj¤àskandhaþ katamaþ / tadyathà sanimittasaüj¤à, animittasaüj¤à, parãttasaüj¤à, mahadgatasaüj¤à, apramàõasaüj¤à, nàsti ki¤cid ity àki¤canyàyatanasaüj¤à / ùañ saüj¤àkàyà÷ cakùuþsaüspar÷ajà saüj¤à ÷rotraghràõajihvàkàyamanaþsaüspar÷ajà saüj¤à / saüskàraskandhaþ katamaþ / ùañ cetanàkàyà÷ cakùuþsaüspar÷ajà cetanà, ÷rotraghràõajihvàkàyamanaþsaüspar÷ajà cetanà / vedanàü ca saüj¤àü ca sthàpayitvà ye tadanye caitasikà dharmàþ / tatra vij¤ànaskandhaþ katamaþ / yac cittaü mano vij¤ànam / te punaþ ùaó vij¤ànakàyàþ / cakùurvij¤ànaü ÷rotraghràõajihvàkàyamanovij¤ànam / sà caiùà vedanà saüj¤à saüskàras tac caitad vij¤ànam atãtànàgatapratyutpannam àdhyàtmikaü và bàhyaü veti vistareõa pårvavat / ima ucyante skandhàþ / skandhakau÷alyaü katamat / ya etàn yathoddiùñàn dharmàN nànàtmakatayà (#<øbh II 110>#) ca jànàti bahvàtmakatayà ca, na ca tataþ param upalabhate vikalpayati và / idam ucyate samàsataþ skandhakau÷alyam / tatra katamà nànàtmakatà skandhànàm / anya eva råpaskandho 'nyo vedanàskandha evam anyo yàvad vij¤ànaskandhaþ / iyaü nànàtmakatà / tatra katamà bahvàtmakatà / yo råpaskandho 'nekavidho bahunànàprakàraþ, bhåtabhautikabhedenàtãtànàgatapratyutpannàdikena ca prakàrabhedena / iyam ucyata anekàtmakatà råpaskandhasya / evam ava÷iùñànàm skandhànàü yathàyogaü veditavyam / kiü ca na tasmàt param upalabhate vikalpayati / skandhamàtram upalabhate vastumàtram / no tu skandhavyatirekeõàtmànam upalabhate nityadhruvam avipariõàmadharmakam / nàpy àtmãyaü, kiücid idaü nopalabhate, na vikalpayati tasmàt pareõa // -11-3-0(2) Ms.77b6L, Sh.244-12, P.112a6, D.92a3, N.97a2, Co.97a5, Ch.434a3 tatra katame dhàtavaþ / katamad dhàtukau÷alyam / àha / aùñàda÷a dhàtavaþ / cakùurdhàtå råpadhàtu÷ cakùurvij¤ànadhàtuþ ÷rotradhàtuþ ÷abdadhàtuþ ÷rotravij¤ànadhàtur ghràõadhàtur gandhadhàtur ghràõavij¤ànadhàtur jihvàdhàtå rasadhàtur jihvàvij¤ànadhàtuþ kàyadhàtuþ spraùñavyadhàtuþ kàyavij¤ànadhàtur manodhàtur dharmadhàtur manovij¤ànadhàtuþ / ima ucyante dhàtavaþ / tatra katamad dhàtukau÷alyam / yat punar etàn aùñàda÷a dharmàn svakàt svakàd dhàtoþ svakasvakàd bãjàt svakasvakàd gotràj jàyante nirvartante pràdurbhavantãti jànàti rocayann upanidhyàti / idam ucyate dhàtukau÷alyam / yad aùñàda÷ànàü dharmàõàm svakasvakàd dhàtoþ pravçttiü jànàti tad evam sati hetupratyayakau÷alyam etad yaduta dhàtukau÷alyam // (#<øbh II 112>#) -II-3-c-(3) Ms.77b8M, Sh.245-12, P.112b3, D.92a7, N.97a6, Co.97b1, Ch.434a11 tatra katamàny àyatanàni / katamad àyatanakau÷alyam / àha / dvàda÷àyatanàni, cakùuràyatanam, råpàyatanam, ÷rotràyatanam, ÷abdàyatanam, ghràõàyatanam, gandhàyatanam, jihvàyatanam, rasàyatanam, kàyàyatanam, spraùñavyàyatanam, mana-àyatanam, dharmàyatanaü ca / imàny ucyanta àyatanàni / katamad àyatanakau÷alyam / tatra cakùur adhipatã råpàõy àlambanaü cakùurvij¤ànasya sasaüprayogasyotpattaye, samanantaraniruddhaü ca manaþ samanantarapratyayaþ / tatra ÷rotram adhipatiþ ÷abda àlambanaü samanantaraniruddhaü ca manaþ samanantarapratyayaþ ÷rotravij¤ànasya sasaüprayogasyotpattaye / evaü yàvan manaþsamanantaraü tajjo manaskàro 'dhipatipratyayo dharma àlambanaü manovij¤ànasya sasaüprayogasyotpattaye, iti tribhiþ pratyayaiþ samanantarapratyayena àlambanapratyayena adhipatipratyayena ca ùaõõàü vij¤ànakàyànàü pravçttir bhavati sasaüprayogàõàm iti / yad evam àdhyàtmikabàhyeùv àyataneùu pratyayakau÷alyam / idam ucyata àyatanakau÷alyam // -II-3-c-(4) Ms.78a3L, Sh.247-10, P.113a3, D.92b5, N.97b5, Co.97b7, Ch.434a22 tatra katamaþ pratãtyasamutpàdaþ, katamat pratãtyasamutpàdakau÷alyam / àha / avidyàpratyayàþ saüskàràþ, saüskàrapratyayaü vij¤ànam, vij¤ànapratyayaü nàmaråpam / vistareõa yàvat / evam asya kevalasya mahato duþkhaskandhasya samudayo bhavati / ayam ucyate pratãtyasamutpàdaþ / yat punar dharmà eva dharmàn abhispandayanti dharmà eva dharmàn parispandayanti / saüskàrà eva dharmàõàm àhàrakàþ, te ca hetusamutpannatvàt (#<øbh II 114>#) pratãtyasamutpannatvàd abhåtvà bhavanti bhåtvà ca prativigacchanti / tasmàd anityà ete saüskàràþ / ye punar anityàs te jàtidharmàõo jaràdharmàõo vyàdhidharmàõo maraõadharmàõaþ ÷okaparidevaduþkhadaurmanasyopàyàsadharmàõaþ / te jaràdharmitvàd yàvad upàyàsadharmitvàd duþkhàþ / ye và punar duþkhà, asvatantrà, durbalàs ta anàtmàna iti / yad ebhir àkàraiþ pratãtyasamutpanneùu dharmeùv anityaj¤ànam, duþkhaj¤ànam, nairàtmyaj¤ànam / idam ucyate pratãtyasamutpàdakau÷alyam // -II-3-c-(5) Ms.78a6L, Sh.249-3, P.113b5, D.93a5, N.98a6, Co.98a7, Ch.434b6 sthànàsthànakau÷alyaü punaþ pratãtyasamutpàdakau÷alyavi÷eùa eva veditavyam // tatràyaü vi÷eùaþ / sthànàsthànakau÷alyenàviùamahetukatàü jànàti / asti ku÷alàku÷alànàü karmaõàü phalavipàkaþ / ku÷alànàü punar iùñaþ phalavipàkaþ / aku÷alànàm aniùña iti / yad evaü j¤ànam idam ucyate sthànàsthànakau÷alyam / tac caitat pa¤casthànakau÷alyaü samàsataþ svalakùaõakau÷alyaü bhavati sàmànyalakùaõakau÷alyaü ca / tatra skandhakau÷alyena svalakùaõakau÷alyam àkhyàtam ava÷iùñaiþ sàmànyalakùaõakau÷alyam / idam ucyate kau÷alyàlambanam // -II-3-d-(1) Ms.78b1R, Sh.249-12, W.*91-33, P.114a1, D.93b1, N.98b2, Co.98b3, Ch.434b14 tatra kle÷avi÷odhanam àlambanaü katamat / àha / adhobhåmãnàm audàrikatvam uparibhåmãnàü ÷àntatvaü ca / tadyathà kàmadhàtau prathamadhyànasya evaü yàvan naivasaüj¤ànàsaüj¤àyatanasya / tatra katamà audàrikatà / audàrikatà dvividhà / svabhàvaudàrikatà saükhyaudàrikatà ca / tatra svabhàvaudàrikatà kàmadhàtàv api pa¤caskandhàþ saüvidyante prathame tu dhyàne / ye kàmàvacaràs te sàdãnavatarà÷ ca duþkhavihàratarà÷ ca, (#<øbh II 116>#) alpakàvasthàyitarà÷ ca, hãnataràþ pratikruùñatarà÷ ca / iyam eùàm svabhàvaudàrikatà / prathame tu dhyàne na tathà tena te ÷àntataràþ praõãtatarà ity ucyante / tatra saükhyaudàrikatà katamà / kàmàvacaro råpaskandhaþ prabhåtataraþ parij¤eyaþ prahàtavya evaü yàvad vij¤ànaskandhaþ / iyam ucyate saükhyaudàrikatà / evam uparimàsu bhåmiùu svabhàvaudàrikatà saükhyaudàrikatà ca yathàyogaü veditavyàþ / iyaü tåparimàsu bhåmiùu yàvad àkiücanyàyatanàt tadaudàrikatà veditavyàþ, sarvà adharimà bhåmayo duþkhavihàratarà÷ ca alpàyuùkatarà÷ ca / naivasaüj¤ànàsaüj¤àyatanaü punaþ ÷àntam eva, upari ÷reùñhataràyà bhåmer abhàvàt / tatra samàsata àdãnavàrtha audàrikatàrthaþ / yasyàü yasyàü bhåmau prabhåtataram àdãnavaü bhavati, sà àdãnavata audàrikety ucyate / yasyàü tu yasyàü bhåmàv alpataram àdãnavaü bhavati, sà àdãnavataþ ÷àntety ucyate / idaü laukikànàü laukikena màrgeõa kle÷avi÷odhanam àlambanam, tathàpi tasyàdharimàü bhåmim àdãnavataþ pa÷yataþ / rogataþ, ayogakùemataþ, uparimàü ca bhåmiü ÷àntataþ / ya adhobhåmikàþ kle÷à yàvad àkiücanyàyatanabhåmikàþ kàmadhàtum upàdàya te prahãyante / na tv atyantataþ prahãyante / te punar eva te pratisaüdhikà bhavanti // (#<øbh II 118>#) -II-3-d-(2)-i Ms.78b6M, Sh.251-11, P.114b6, D.94a3, N.99a4, Co.99a4, Ch.434c9 lokottareõa và punar màrgeõa kle÷avi÷odhanam àlambanaü caturvidhaü tadyathà duþkhasatyaü samudayasatyaü nirodhasatyaü màrgasatyaü ca / tatra duþkhasatyaü katamat / tadyathà jàtir duþkhaü jarà duþkhaü vyàdhir maraõam apriyasaüprayogaþ priyavinàbhàva icchàvighàta÷ ca / saükùepataþ pa¤copàdànaskandhà duþkham / tatra samudaya àryasatyaü tçùõà paunarbhavikã nandãràgasahagatà tatratatràbhinandinã / tatra nirodha àryasatyaü yad asyà eva tçùõàyà a÷eùaprahàõam / màrgasatyam àryàùñàïgo màrgaþ / tatra kçùõapakùaü ÷uklapakùaü copàdàya hetuphalavyavasthànena catuþsatyavyavasthànam / tatra duþkhasatyaü phalam / samudayasatyaü hetuþ / nirodhasatyaü phalam / màrgasatyaü hetuþ pràptaye spar÷anàyai / tatra duþkhasatyaü vyàdhisthànãyaü tat prathamataþ parij¤eyam / samudayasatyaü vyàdhinidànasthànãyaü tac càntaraü parivarjayitavyam / nirodhasatyam àrogyasthànãyaü tac ca spar÷ayitavyaü sàkùàtkartavyam / màrgasatyaü bhaiùajyasthànãyaü tac càsevitavyaü bhàvayitavyaü bahulãkartavyam // -II-3-d-(2)-ii Ms.79a3M, Sh. 253"11, P.115a7, D.94b3, N.99b4, Co.99b3, Ch.434c23 bhåtaü caitat tathà avitathà aviparãtam aviparyastaü duþkhaü duþkhàrthena, yàvan màrgo màrgàrthena tasmàt satyam ity ucyate / svalakùaõaü ca na visaüvadati / taddar÷anàc càviparãtà buddhayaþ pravartante / tena satyam ity ucyate // (#<øbh II 120>#) -II-3-d-(2)-iii Ms.79a4L, Sh.254-5, P.115b1, D.94b4, N.99b5, Co.99b5, Ch.434c26 kasmàt punar etàny àryàõàm eva satyàni bhavanti / àryà etàni satyàny eva samànàni satyato jànanti pa÷yanti yathàbhåtam / bàlàs tu na jànanti, na pa÷yanti yathàbhåtam / tasmàd àryasatyànãty ucyante / bàlànàm etad dharmatayà satyaü nàvabodhena / àryàõàü tåbhayathà // -II-3-d-(2)-iv-(a) Ms.79a4R, Sh.254-10, P.115b4, D.94b6, N.99b7, Co.99b6, Ch.435a1 tatra jàtiduþkham iti jàyamànasya duþkhà vedanotpadyate kàyikacaitasikã, na tu jàtir eva duþkhaü duþkhanidànam sà evaü yàvad icchàvighàto duþkham iti, icchàvighàtanidànaü duþkham utpadyate kàyikacaitasikam, na tv icchàvighàta eva duþkhaü duþkhanidànaü punaþ sa iti peyàlam / saükùepataþ pa¤copàdànaskandhà duþkham ity ebhir jàtyàdibhiþ paryàyair duþkhaduþkhataiva paridãpità / tatra vipariõàmaduþkhatà saüskàraduþkhatà càva÷iùñà sà punaþ pa¤copàdànaskandhaduþkhatayà paridãpità bhavati / tathà hi pa¤copàdànaskandhàs trivedanàparigatàs te tathoktàyà duþkhaduþkhatàyà bhàjanabhåtàþ / yà ca noktà vipariõàmaduþkhatà saüskàraduþkhatà ca sàpy eùv eva draùñavyà / kena punaþ kàraõena bhagavatà duþkhaduþkhataiva parikãrtità sva÷abdena, vipariõàmaduþkhatà saüskàraduþkhatà punaþ paryàyeõa / tathà hi duþkhaduþkhatàyàm àryàõàü bàlànàü ca tulyà duþkhatàbuddhiþ pravartate / saüvejikà atyarthaü duþkhaduþkhatà pårvam akçtapraj¤ànàm evaü ca de÷yamàne sukham avatàro bhavati satyeùu vineyànàm // (#<øbh II 122>#) -II-3-d-(2)-iv-(b) Ms.79a7R, Sh.256-4, P.116a4, D.95a4, N.100a6, Co.99b6, Ch.435a16 tatra trividhàyà duþkhatàyàþ kathaü vyavasthànaü bhavati / yat tàvad duþkhaü jàtir duþkhaü yàvad icchàvighàto duþkham ity anena sàdhiùñhànà duþkhà vedanà àkhyàtà sà ca duþkhaduþkhatà / idaü duþkhaduþkhatàyà vyavasthànam / ye ye và punar etad vipakùà dharmàs tathà yauvanaü jaràyàþ, vyàdher àrogyam, jãvitaü maraõasya, priyasaüprayogo 'priyasaüprayogasya, apriyavinàbhàvaþ priyavinàbhàvasya, icchàsaüpattir icchàvighàtasya / ye ca duþkhàyàü vedanàyàü pravçttàþ kle÷àþ sàdhiùñhànàþ, ye càrogyàdiùu sukhasthànãyeùu dharmeùu tannirjàtàyàü ca vedanàyàü ye pravçttàþ kle÷àþ / iyam ucyate vipariõàmaduþkhatà / tatra sukhà vedanà sàdhiùñhànà, anityatayà pariõamantã anyathãbhàvàdhipateyaü duþkhaü vidadhàti / kle÷àþ punaþ sarvatra pravçttàþ paryavasthànata eva duþkhà bhavanti / vipariõàma÷ ca sa cetasas tasmàd vipariõàmaduþkhatety ucyate / yathoktaü bhagavatà, "avadãrõavipariõatena cittena màtçgràmasya hastagrahaõaü ce"ti vistaraþ / yathà coktaü "kàmacchandaparyavasthitaþ kàmacchandaparyavasthànapratyayaü tajjaü caitasikaü duþkhadaurmanasyaü pratisaüvedayate" / evaü vyàpàdastyànamiddhauddhatyakaukçtyavicikitsàparyavasthitas tad anenàgamenàptena paramàptena kle÷eùu duþkhàrtho 'pi labhyate vipariõàmàrtho 'pi / tenocyate kle÷avipariõàmaduþkhateti, idaü vipariõàmaduþkhatàyà vyavasthànaü / saüskàraduþkhatà punaþ sarvatragà upàdànaskandheùu / saükùepatas tu yà ca duþkhaduþkhatà, yà ca kle÷asaügçhãtà vipariõàmaduþkhatà, yà ca (#<øbh II 124>#) sàdhiùñhànasukhavedanàsaügçhità tàü sthàpayitvà ye tadanye skandhà aduþkhàsukhasahagatàs tannirjàtàs tadutpattipratyayàs tasya cotpannasya sthitibhàjanàþ / iyam ucyate saüskàraduþkhatà / ye skandhà anityà udayavyayayuktàþ sopàdànàs trivedanàbhir anuùaktà dauùñhulyopagatà ayogakùemapatità avinirmuktà duþkhaduþkhatàyà vipariõàmaduþkhatàyà asvava÷avartina÷ ca / iyam ucyate saüskàraduþkhatayà duþkhatà / idaü saüskàraduþkhatàyà vyavasthànam / tatra tçùõà pràrthanàbhilàùo 'bhinandaneti paryàyàþ / sà punaþ pràrthanà tribhir mukhaiþ pravçttà tadyathà punarbhavapràrthanà, viùayapràrthanà ca / tatra yà punarbhavapràrthanà sà paunarbhavikã tçùõà / viùayapràrthanà punar dvividhà / pràpteùu viùayeùu saumanasyàdhyavasànasahagatà, apràpteùu ca viùayeùu saüyogàbhilàùasahagatà / tatra yà pràpteùu viùayeùu saumanasyàdhyavasànasahagatà nandãràgasahagatety ucyate / yà punar apràpteùu viùayeùu saüyogàbhilàùasahagatà tatratatràbhinandinãty ucyate / nirodho 'pi dvividhaþ / kle÷anirodho, upakle÷anirodha÷ ca / màrgo 'pi dvividhaþ / ÷aikùo '÷aikùa÷ ca / idam àlambanaü kle÷avi÷odhanaü lokottareõa màrgeõa veditavyam // -II-3-e Ms.79b7M, Sh.258-11, P.117b3, D.96a5, N.101b1, Co.101a5, Ch.435b21 tenàha caturvidham àlambanam / vyàpyàlambanaü caritavi÷odhanaü kau÷alyàlambanaü kle÷avi÷odhanaü ceti / (#<øbh II 126>#) (II)-A-II-4-a Ms.79b7R, Sh.258-13, W.'91-37, P.117b4, D.96a6, N.101b2, Co.101a6, Ch.435b23 tatràvavàdaþ katamaþ / caturvidho 'vavàdaþ / aviparãtàvavàdaþ, anupårvàvavàdaþ, àgamàvavàdaþ, adhigamàvavàda÷ ca / tatràviparãtàvavàdaþ katamaþ / yad aviparãtaü dharmam arthaü ca de÷ayati gràhayati bhåtaü yad asya niryàti samyagduþkhakùayàya duþkhasyàntakriyàyai / ayam ucyate 'viparãtàvavàdaþ / anupårvàvavàdaþ katamaþ / yat kàlena dharmaü de÷ayati / uttànottànàni sthànàni tatprathamato gràhayati vàcayati, tataþ pa÷càd gambhãràõi, prathamasya và satyasyàbhisamayàya tatprathamato 'vavadate, tataþ pa÷càt samudayanirodhamàrgasatyasya, prathamasya dhyànasya samàpattaye tatprathamato 'vavadate / tataþ pa÷càd anyàsàü dhyànasamàpattãnàm / ayam evaübhàgãyo 'nupårvàvavàdo veditavyaþ / tatràgamàvavàdo yathà tena guråõàm antikàd àgamitaü bhavati, gurusthànãyànàü yogaj¤ànàm àcàryàõàm upàdhyàyasya và, tathàgatasya và, tathàgata÷ràvakasya và tathaivànenànyånamadhikaü kçtvà paràn avavadate / ayam ucyata àgamàvavàdaþ / tatràdhigamàvavàdo yathànena te dharmà adhigatà bhavanti / spar÷itàþ sàkùàtkçtà, ekàkinà vyavakçùñavihàriõà / tathaiva pareùàü pràptaye / spar÷anàyai sàkùàtkriyàyà avavadate / ayam ucyate 'dhigamàvavàdaþ // -II-4-b Ms.80a3M, Sh.260-15, P.118a7, D.96b6, N.102a2, Co.101b5, Ch.435c9 asti punaþ sarvàkàraparipårõo 'vavàdaþ / sa punaþ katamaþ / yas tribhiþ pràtihàryair avavadati / çddhipràtihàryeõa, àde÷anàpràtihàryeõa, anu÷àstipràtihàryeõa / çddhipràtihàryeõa, anekavidhaü çddhiviùayam upadar÷ayaty àtmani ca bahumànaü janayati pareùàm / yathà tena bahumànajàtàþ ÷rotràvadhànena (#<øbh II 128>#) yoge manasikàra àdarajàtà bhavanti / tatra de÷anàpràtihàryeõa cittacaritaà samanveùya anu÷àstipràtihàryeõa yathendriyam, yathàcaritam, yathàvatàraü dharmade÷anàü de÷ayati, pratipattau samanu÷àsti / tenàyaü pràtihàryatrayasaügçhãtaþ sarvàkàraparipårõàvavàdo bhavati // (#<øbh II 130>#) (II)-A-II-5-a-(1) Ms.80a5M, Sh.261-8, W.*92-4, P.118b5, D.97a2, N.102a6, Co.102a1, Ch.435c20 tatra ÷ikùà katamà / àha / tisraþ ÷ikùàþ / adhi÷ãlaü÷ikùà, adhicittam adhipraj¤aü÷ikùà / tatràdhi÷ãlaü÷ikùà katamà / yathàpi tac "chãlavàn viharatã"ti vistareõa pårvavat / tatràdhicittaü÷ikùà viviktaü kàmair viviktaü pàpakair aku÷alair dharmaiþ savitarkaü savicàraü vivekajaü prãtisukhaü ca prathamaü dhyànaü yàvac caturthaü dhyànam upasaüpadya viharati / iyam adhicittaü÷ikùà / api khalu sarva àråpyàs tadanyà÷ ca samàdhisamàpattayo 'dhicittaü÷ikùety ucyate / api tu dhyànàni ni÷ritya tatprathamataþ satyàbhisamayo nyàmàvakràntir bhavati / na tu sarveõa sarvaü vinà dhyànais tasmàt pradhànàni dhyànàni kçtvàdhicittaü÷ikùety uktàni / tatràdhipraj¤aü÷ikùà yac caturùv àryasatyeùu yathàbhåtaü j¤ànaü // -II-5-a-(2) Ms.80a7M, Sh.263-1, P.119a5, D.97a7, N.102b4, Co.102a6, Ch.436a7 kena kàraõena tisra eva ÷ikùà na tata årdhvam / àha / samàdhipratiùñhàrthena j¤ànasanni÷rayàrthena kçtyakaraõàrthena ca / tatra samàdhipratiùñhàrthenàdhi÷ãlaü÷ikùà / tathà hi ÷ãlaü pratiùñhàya cittaikàgratàü spç÷ati cittasamàdhim / tatra j¤ànasanni÷rayàrthenàdhicittaü÷ikùà / tathà hi samàhitacittasyaikàgratàsmçtyà j¤eye vastuni yathàbhåtaü j¤ànadar÷anaü pravartate / tatra kçtyakaraõàrthenàdhipraj¤aü÷ikùà / tathà hi suvi÷uddhena j¤ànadar÷anena kle÷aprahàõam sàkùàtkaroti / eùa hi svàrtha etat paramaü kçtyaü (#<øbh II 132>#) yaduta kle÷aprahàõaü tata uttarikaraõãyaü punar nàsti / tenaitàs tisra eva ÷ikùàþ // -II-5-a-(3) Ms.80b1M, Sh.263-13, Choi.157-6, P.119b2, D.97b4, N.103a1, Co.102b2, Ch.436a17 kàþ punar àsàü ÷ikùàõàm ànupårvã / suvi÷uddha÷ãlasya avipratisàraþ / avipratisàriõaþ pràmodyaü prãtiþ prasrabdhiþ sukham, sukhitasya cittasamàdhiþ samàhitacitto yathàbhåtaü prajànàti yathàbhåtaü pa÷yati / yathàbhåtaü jànan pa÷yan nirvidyate nirviõõo virajyate / virakto vimucyate / vimukto 'nupàdàya parinirvàti / evam imàni ÷ãlàni bhàvitàny agratàyàm upanayanti / yadutànupàdàya parinirvàõam / iyam àsàü ÷ikùàõàm ànupårvã // -II-5-a-(4) Ms.80b2R, Sh.264-5, P.119b7, D.97b7, N.103a4, Co.102b5, Ch.436a24 tatra kena kàraõenàdhi÷ãlaü ÷ikùà adhi÷ãlam ity ucyate, evam adhicittam adhipraj¤am / adhikàràrthenàdhikàrthena ca / tatra katham adhikàràrthena / adhicittam adhikçtya yac chãlaü sà adhi÷ãlaü ÷ikùà / adhipraj¤am adhikçtya ya÷ cittasamàdhiþ, sà adhicittaü÷ikùà / kle÷aprahàõam adhikçtya yaj j¤ànaü dar÷anam, sà adhipraj¤aü÷ikùà / evam adhikàràrthena / katham adhikàrthena / yà càdhi÷ãlaü÷ikùà yà càdhicittaü yà càdhipraj¤aü÷ikùà etàþ ÷ikùà asminn eva ÷àsane, asàdhàraõà ito bàhyaiþ / evam adhikàrthena // -II-5-a-(5) Ms.80b4M, Sh.264-16, Choi.*158-5, P.120a5, D.98a4, N.103b1, Co.103a2, Ch.436b3 asti punar adhicittaü÷ikùà yà adhipraj¤aü÷ikùàyà àvàhikà, asty adhipraj¤aü÷ikùà yà adhicittaü÷ikùàyà àvàhikà / tadyathà àrya÷ràvako 'làbhã maulànàü dhyànànàm, ÷aikùo dçùñapadaþ, tataþ pa÷càd bhàvanàprahàtavyànàü (#<øbh II 134>#) kle÷ànàü prahàõàya prayujyamànaþ smçtisaübodhyaïgaü bhàvayati yàvad upekùàsaübodhyaïgam / iyam adhipraj¤aü÷ikùà adhicittaü÷ikùàyà àvàhikà / adhicittaü punaþ ÷ikùàü adhipraj¤àyà àvàhikà pårvam evoktà / tatràsty adhi÷ãlaü ÷ikùà nàdhicittam, nàdhipraj¤am / asty adhi÷ãlam adhicittam, nàdhipraj¤am / na tv asty adhipraj¤aü÷ikùà yà vinàdhi÷ãlenàdhicittena ca / ato yatràdhipraj¤aü÷ikùà tatra tisraþ ÷ikùà veditavyàþ / idaü tàvac chikùàvyavasthànaü tatra yoginà yogaprayuktena ÷ikùitavyam // -II-5-a-(6) Ms.80b6R, Sh.265-9, P.120b5, D.98b1, N.103b6, Co.103a6 Ch.436b14 tatra trayaþ pudgalàþ satyàny abhisamàgacchanti / katame trayaþ / tadyathà / avãtaràgo yadbhåyo vãtaràgaþ, vãtaràga÷ ca / tatra sarveõa sarvam avãtaràgaþ satyàny abhisamàgacchan sahasatyàbhisamayàt srota-àpanno bhavati / yadbhåyo vãtaràgaþ punaþ satyàny abhisamàgacchan sahasatyàbhisamayàt sakçdàgàmã bhavati / vãtaràgaþ satyàny abhisamàgacchan sahasatyàbhisamayàd anàgàmã bhavati // -II-5-b Ms.80b7R, Sh.266-1, P.121a1, D.98b4, N.104a2, Co.103b2, Ch.436b19 trãõãndriyàõi / anàj¤àtam àj¤àsyàmãndriyam àj¤endriyam àj¤àtavata indriyam / eùàm indriyàõàü kathaü vyavasthànaü bhavati / anabhisamitànàü satyànàm abhisamayàya prayuktasyànàj¤àtam àj¤àsyàmãndriyavyavasthànam / abhisamitavataþ ÷aikùasyàj¤endriyavyavasthànam / kçtakçtyasyà÷aikùasyàrhata àj¤àtàvãndriyavyavasthànam // (#<øbh II 136>#) -II-5-c Ms.81a1L, Sh.267-5, P.121a4, D.98b6, N.104a4, Co.103b3, Ch.436b25 trãõi vimokùamukhàni / tadyathà ÷ånyatà apraõihitam ànimittam / eùàü trayàõàü vimokùamukhànàü kathaü vyavasthànaü bhavati / àha / dvayam idaü saüskçtam asaüskçtaü ca / tatra saüskçtaü traidhàtukapratisaüyuktàþ pa¤ca skandhàþ, asaüskçtaü punar nirvàõam / idam ubhayaü yac ca saüskçtam, yac càsaüskçtam ity ucyate sat / yat punar idam ucyata àtmà và, sattvo và, jãvo và, jantur và, idam asat / tatra saüskçte doùadar÷anàd àdãnavadar÷anàd apraõidhànaü bhavati / apraõidhànàc càpraõihitaü vimokùamukhaü vyavasthàpyate / nirvàõe punas tatra praõidhànavataþ praõidhànaü bhavati / ÷àntadar÷anaü praõãtadar÷anaü niþsaraõadar÷anaü ca, niþsaraõadar÷anàc ca punar ànimittaü vimokùamukhaü vyavasthàpyate / tatràsaty asaüvidyamàne naiva praõidhànaü nàpraõidhànaü bhavati / tad yathaivàsat tathaivàsad iti jànataþ pa÷yataþ ÷ånyatàvimokùamukhaü vyavasthàpyate / evaü trayàõàü vimokùamukhànàü vyavasthànaü bhavati // (#<øbh II 138>#) (II)-A-II-6-a-(1) Ms.81a3R, Sh.268-12, P.121b3, D.99a4, N.104b2, Co.103b7, Ch.436c11 tatra katame ÷ikùànulomikà dharmàþ / àha / da÷a ÷ikùàvilomà dharmàþ / teùàü pratipakùeõa da÷a ÷ikùànulomikà veditavyàþ / tatra katame da÷a ÷ikùàvilomà dharmàþ / tadyathà màtçgràmaþ ÷i÷ur udàravarõo ra¤janãyaþ ÷ikùàprayuktasya kulaputrasyàdhimàtram antaràyakaraþ paripanthakaþ / satkàyaparyàpanneùu saüskàreùu niyantiþ / àlasyam, kausãdyam / satkàyadçùñiþ kavaóaükàràhàram upàdàya rasaràgo lokàkhyànakathàsv anekavidhàsu bahunànàprakàràsu citràsu chandaràgànunayaþ, dharmacintàyogamanasikàràpakùàlaþ / sa punaþ katamaþ / tadyathà kàïkùà vimatir vicikitsà ratneùu và satyeùu và skandheùu và karmaphale và prahàõaprayuktasya ca kàyadauùñhulyaþ ÷aithilikasya ÷amathavipa÷yanàpakùàlamanasikàraþ styànamiddhena và cittàbhibhava÷ cittàbhisaükùepaþ / anvàrabdhavãryasya và kàyikaklama÷ caitasikopàyàsaþ / atilãnavãryasya vi÷eùàsaüpràptiþ ku÷alapakùaparyàdànam / làbhena và ya÷asà và pra÷aüsayà và anyatamànyatamena và sukhalavamàtratvena nandãsaumanasyam auddhatyam avyupa÷ama audbilyam utplàvitatvam / satkàyanirodhe nirvàõa uttràsa÷ chambhitatvam / amàtrayà bhàùyaprayogaþ, atyabhijalpaþ, dharmyàm api kathàü kathayatà vigçhyakathàm àrambhànuyogaþ / pårvadçùña÷rutànubhåteùu viùayeùv anekavidheùu bahunànàprakàreùu cittavisàra÷ cittàkùepaþ / acintyeùu ca sthàneùu nidhyàyitatvam / ime dharmacintàyogamanasikàràpakùàlà veditavyàþ / (#<øbh II 140>#) dhyànasamàpattisukhàsvàdanatà, ànimittaü samàpattukàmasya saüskàranimittànusàrità / spçùñasya ÷àrãrikàbhir vedanàbhir duþkhàbhir yàvat pràõahàriõãbhir jãvitaniyantir jãvità÷à, tadà÷ànugatasya ÷ocanà, klàmyanà, paridevanà / itãme da÷a ÷ikùàvilomà dharmàþ // -II-6-a-(2) Ms.81b2R, Sh.270-3, P.122a8, D.99b6, N.105a5, Co.104b2, Ch.437a6 katame da÷a ÷ikùàpadànàü vilomànàü dharmàõàü pratipakùeõa ÷ikùànulomikà bhavanti / tadyathà / a÷ubhasaüj¤à / anityasaüjnà / anitye duþkhasaüj¤à / duþkhe 'nàtmasaüj¤à / àhàre pratikålasaüj¤à / sarvaloke 'nabhiratisaüj¤à / àlokasaüj¤à / viràgasaüj¤à / nirodhasaüj¤à / maraõasaüj¤à / itãmà da÷a saüj¤à àsevità bhàvità bahulãkçtà da÷avidhasya ÷ikùàparipanthakasya da÷ànàü ÷ikùàvilomànàü dharmàõàü prahàõàya saüvartante / tatra dharmàlokaþ, arthàlokaþ, ÷amathàlokaþ, vipa÷yanàloka÷ ca / etàn àlokàn adhipatiü kçtvà àlokasaüj¤à / asminn artha abhipretà dharmacintàyogamanasikàràþ paripanthasya prahàõàya // -II-6-b Ms.81b4R, Sh.270-15, W.*92-12, Choi.158-12, P.122b5, D.100a3, N.105b2, Co.104b6, Ch.437a15 tatràpare da÷a ÷ikùànulomikà dharmà veditavyàþ / katame da÷a / tadyathà pårvako hetuþ / ànulomika upade÷aþ / yoni÷aþ prayogaþ / sàtatyasatkçtyakàrità / tãvracchandatà / yogabalàdhànatà / kàyacittadauùñhulyapratiprasrabdhiþ / abhãkùõapratyavekùà / aparitamanà / nirabhimànatà ca / tatra pårvako hetuþ katamaþ / yaþ pårvam indriyaparipàka indriyasamudàgama÷ ca / (#<øbh II 142>#) tatrànulomika upade÷o ya upade÷o 'viparãta÷ cànupårvika÷ ca / tatra yoni÷aþ prayogo yathaivàvavàditas tathaiva prayujyate / tathà prayujyamànaþ samyagdçùñim utpàdayati / tatra sàtatyasatkçtyakàrità yadråpeõa prayogeõa avandhyaü ca kàlaü karoti ku÷alapakùeõa / kùipram eva ku÷alapakùaü samudànayati / tatra tãvracchandatà yathàpi tad uttare vimokùaspçhàm utpàdayati / "kadàsvid ahaü tad àyatanam upasaüpadya vihariùyàmi yad àryà àyatanam upasaüpadya viharantã"ti / tatra yogabalàdhànatà dvàbhyàü kàraõàbhyàü yogabalàdhànapràpto bhavati / prakçtyaiva ca tãkùõendriyatayà, dãrghakàlàbhyàsaparicayena ca / tatra kàyacittadauùñhulyapratiprasrabdhir yathàpi tac chràntakàyasya klàntakàyasyotpadyate kàyadauùñhulyaü cittadauùñhulyam / tad ãryàpathàntarakalpanayà pratiprasrambhayati / ativitarkitenàtivicàritenotpadyate kàyacittadauùñhulyam, tadàdhyàtmaü cetaþ ÷amathànuyogena pratiprasrambhayati / cittàbhisaükùepeõa cittalayena styànamiddhaparyavasthànenotpadyate kàyacittadauùñhulyam / tad adhipraj¤aü dharmavipa÷yanayà, prasadanãyena ca manaskàreõa prasrambhayati / prakçtyaiva càprahãõakle÷asya kle÷apakùaü kàyacittadauùñhulyam avigataü bhavati / sadànuùaktaü tat samyaïmàrgabhàvanayà pratiprasrambhayati / (#<øbh II 144>#) tatràbhãkùõapratyavekùà abhãkùõaü ÷ãlàny àrabhya kukçtaü pratyavekùate sukçtaü ca / akçtaü ca pratyavekùate, kçtaü ca / kukçtàc càkçtàd vyàvartate / sukçtàc càkçtàn na pratyudàvartate / kukçtàc ca kçtàt pratyudàvartate / sukçtàc ca kçtàn na pratyudàvartate / tathà kle÷ànàü prahãõàprahãõànàü mãmàüsàmanaskàram adhipatiü kçtvà abhãkùõaü pratyavekùate / tatra prahãõatàü j¤àtvà [yid bde bar 'gyur la / ma spaïs bar ÷es na] punaþ punas tam eva màrgaü bhàvayati / tatràparitamanà / yat kàlàntareõa j¤àtavyaü draùñavyaü pràptavyaü tad ajànato 'pa÷yato 'nadhigacchataþ paritamanà utpadyate, caitasikaþ klamaþ, caitasiko vighàtaþ / tàm utpannàü nàdhivàsayati prajahàti / tatra nirabhimànatà / adhigame pràptau spar÷anàyàü nirabhimàno bhavati / aviparãtagràhã, pràpte pràptasaüj¤ã, adhigate 'dhigatasaüj¤ã sàkùàtkçte sàkùatkçtasaüj¤ã / itãme da÷a dharmàþ ÷ikùàkàmasya yogina àdimadhyaparyavasànam upàdàya ÷ikùàm anulomayanti, na vilomayanti / tenocyante ÷ikùànulomikà iti // (#<øbh II 146>#) (II)-A-II-7-a Ms.82a5R, Sh.273-1, W.92-23, P.124a4, D.101a4, N.106b3, Co.105b6, Ch.437b23 tatra katamo yogabhraü÷aþ / àha / catvàro yogabhraü÷àþ / katame catvàraþ / asti yogabhraü÷a àtyantikaþ / asti tàvatkàlikaþ / asti pràptiparihàõikaþ / asti mithyàpratipattikçtaþ // -II-7-a-(1),-(2),-(3) Ms.82a6M, Sh.273-5, P.124a4, D.101a5, N.106b4, Co.105b7, Ch.437b26 tatràtyantiko yogabhraü÷o 'gotrasthànàü pudgalànàü veditavyaþ / te hy aparinirvàõadharmakatvàd atyantaparibhraùñà eva yogàd bhavanti / tatra tàvatkàlikaþ / tadyathà gotrasthànàü parinirvàõadharmakàõàü pratyayavikalànàm, te hi dåram api param api gatvà ava÷yam eva pratyayàn àsàdayiùyanti / yogaü ca saümukhãkçtya bhàvayitvà parinirvàsyanti / tenaiùa teùàü tàvatkàlika eva yogabhraü÷o bhavati / tatra pràptiparihàõiko yogabhraü÷aþ / yathàpãhaikatye pràptàd adhigatàj j¤ànadar÷anaspar÷avihàràt parihãyante // -II-7-a-(4) Ms.82a7R, Sh.273-15, P.124b2, D.101b1, N.107a1, Co.106a3, Ch.437c5 tatra mithyàpratipattikçto yogabhraü÷aþ / yathàpãhaikatyo 'yoni÷aþ prayujyamàno nàràdhako bhavati yogasya, nàràdhayati nyàyyaü dharmaü ku÷alam / yathàpãhaikatyo bahukle÷o bhavati, prabhåtarajaskajàtãyaþ pañuvij¤àna÷ ca bhavati pañubuddhiþ sahajayà buddhyà samanvàgataþ sa ÷rutam udgçhõàti ÷rutaü paryavàpnoty alpaü và, prabhåtaü và / araõye và punar viharati, àgatàgatànàü ca gçhipravrajitànàm, çjukànàm, çjukajàtãyànàü (#<øbh II 148>#) dharmade÷anayà cittam àràdhayati kuhanànucaritayà ca ceùñayà kàyavàkpratisaüyuktayà / tasya tena hetubhàvena tena pratyayenotpadyate làbhasatkàra÷lokaþ / sa j¤àto bhavati mahàpuõyo làbhã bhavati cãvarapiõóapàta÷ayanàsanaglànapratyayabhaiùajyapariùkàràõàm, satkçta÷ ca bhavati, gurukçtaþ, ràj¤àü ràjamàtràõàm, yàvat sàrthavàhànàm, arhatsaümataþ / tasyànvàvartante ÷ràvakàþ, gçhiõaþ, pravrajità api, anvàvçtteùu gredhaü nigamayaty àvartate bàhulyàya / tasyaivaü bhavati / "santi me ÷ràvakàþ, gçhipravrajità ye, mayi saübhàvanà jàtà yeùàm arhatsaümatas te cen màm upasaükramya yoge manasikàre ÷amathavipa÷yanàyàü pra÷naü pçccheyuþ / teùàü càhaü pçùño vyàkuryàü na jànàmãty evaü sati yà saübhàvanà sà ca hãyet, na ca syàm arhatsaümataþ, yan nv ahaü svayam eva cintayitvà tulayitvopaparãkùya yogaü vyavasthàpayeyam" / sa etam evàrtham adhipatiü kçtvà làbhasatkàràbhigçddha ekàkã rahogataþ svayam eva cintayitvà tulayitvopaparãkùya yogaü vyavasthàpayati / sa càsya yogo na såtre 'vatarati na vinaye saüdç÷yate / dharmatàü ca vilomayati / sa ye te bhikùavaþ såtradharà, vinayadharà, màtçkàdharàs teùaü tad yogasthànaü vinigåhati na prakà÷ayati / ye 'py asya ÷ravakà (#<øbh II 150>#) bhavanti gçhiõaþ, pravrajità÷ ca, tàn api yogapratiguptaya àj¤àpayati / tat kasya hetoþ / "mà haiva te såtradharà, vinayadharà, màtçkàdharà, etad yogasthànaü ÷rutvà såtre 'vatàrayeyuþ, tac ca nàvataret / vinaye saüdar÷ayeyuþ, tac ca na saüdç÷yet / dharmatayà upaparãkùeyuþ, tac ca dharmatàü virodhayet / te ca tato nidànam apratãtà bhaveyur apratãtavacanai÷ ca màü codayeyuþ / adhikaraõàni cotpàdayeyuþ" / "evam ahaü punar api na satkçtaþ syàü na gurukçtaþ, ràj¤àü ràjàmàtràõàü yàvad dhaninàü ÷reùñhinàü sàrthavàhànàm, na ca punar làbhã syàü cãvarapiõóapàta÷ayanàsanaglànapratyayabhaiùajyapariùkàràõàm" iti / sa tàm eva làbhasatkàrakàmatàm adhipatiü kçtvà adharme dharmasaüj¤ã, vinidhàya saüj¤àü rucim adharmaü dharmato dãpayati saüprakà÷ayati / tatra ye 'sya dçùñyanumatam àpadyante te 'py adharme dharmasaüj¤ino bhavanti mandatvàn momuhatvàt te 'dharme dharmasaüj¤ino yathànu÷iùñà api pratipadyamànà mithyàpratipannà eva te veditavyàþ / ayam evaüråpo mithyàpratipattikçto yogabhraü÷aþ saddharmapratiråpako hy asaddharmaþ saddharmasyàntardhànàya / itãme catvàro yogabhraü÷à dhyàyinà bhikùuõà yogàcàreõa parij¤eyà varjayitavyàþ // (#<øbh II 152>#) (II)-A-II-8-a Ms-82b7M, Sh.275-23, W.92-31, Choi.163-1, P.125b8, D.102b2, N.108a3, Co.107a4, Ch.438a16 tatra yogaþ katamaþ / àha / caturvidho yogaþ / tadyathà ÷raddhà chando vãryam upàya÷ ca // -II-8-a-(1) Ms.82b7R, Sh.276-2, W.92-32, Choi.163-9, P.126a1, D.102b3, N.108a3, Co.107a4, Ch.438a17 tatra ÷raddhà dvyàkàrà dvividhàdhiùñhànà, abhisaüpratyayàkàrà prasàdàkàrà ca, dharmayuktivicàraõàdhiùñhànà pudgalànubhàvàdhimuktyadhiùñhànà ca // -II-8-a-(2) Ms.82b8L, Sh.276-5, W/92-35, Choi.163-10, 7, P.126a2, D.102b4, N.108a4, Co.107a5, Ch.438a20 chando 'pi caturvidhaþ / tadyathà pràptaye yathàpãhaikatya uttare vimokùaspçhàm utpàdayati, vistareõa pårvavat / paripçcchàyai yathàpãhaikatyaþ spçhàm utpàdayaty àràmaü gamanàya, vij¤ànàü sabrahmacàriõàü yogaj¤ànàm antikam a÷rutasya ÷ravaõàya, ÷rutasya ca paryavadànàya / saübhàrasamudàgamàya cchando yathàpãhaikatyaþ ÷ãlasaüvarapàri÷uddhaye, indriyasaüvarapàri÷uddhaye, bhojane màtraj¤atàyàm, jàgarikànuyoge, saüprajànadvihàritàyàm uttarottaràü spçhàm utpàdayati / anuyogàya cchando yathàpãhaikatyaþ sàtatyaprayogatàyàü satkçtyaprayogatàyàü ca màrgabhàvanàyàü spçhàm utpàdayaty abhilàùaü kartukàmatàm / ity ayaü caturvidha÷ chandaþ / yaduta pràptaye paripçcchanàyai saübhàrasamudàgamàya anuyogàya ca // (#<øbh II 154>#) -II-8-a-(3) Ms.83a1R, Sh.276-20, W.*93-1, Choi.164-8, P.126a8, D.102b7, N.108b1, Co.107b2, Ch.438b1 tatra vãryam api caturvidhaü tadyathà ÷ravaõàya, cintanàyai, bhàvanàyai, àvaraõapàri÷uddhaye ca / tatra ÷ravaõàya vãryaü / yad a÷rutaü ca ÷çõvataþ, paryavadàpayataþ, cetaso 'bhyutsàhaþ, avinyastaprayogatà / evaü yathà÷rutànàü dharmàõàm ekàkino rahogatasyàrtham, cintayatas tulayata upaparãkùamàõasya / evaü pratisaülayanapraviùñasya kàlena kàlaü ÷amathavipa÷yanàü bhàvayataþ / evam ahoràtrànuyuktasya caükramaniùadyàbhyàü nivaraõebhya÷ cittaü vi÷odhayataþ, ya÷ cetaso 'bhyutsàhaþ, avinyastaprayogatà // -II-8-a-(4) Ms.83a3M, Sh.277-10, W.*93-3, Choi.165-1, P.126b5, D.103a4, N.108b5, Co.107b5, Ch.438b9 tatropàyo 'pi caturvidhaþ / tadyathà ÷ãlasaüvaram indriyasaüvaram adhipatiü kçtvà såpasthitasmçtità tathà copasthitasmçter apramàda÷ cetasa àrakùà / ku÷alànàü dharmàõàü niùevaõà / tathà vàpramattasyàdhyàtmaü cetaþ÷amathayogaþ / adhipraj¤aü ca dharmavipa÷yanà // sa càyaü yoga÷ caturvidhaþ / ùoóa÷àkàro bhavati // -II-8-b Ms.83a4M, Sh.277-16, W.93-23, Choi.165-10, P.126b8, D.103a6, N.108b7, Co.107b7, Ch.438b13 tatra ÷raddhayà pràptavyam artham abhisaüpratyeti / pràptim (#<øbh II 156>#) abhisaüpratyayàt kartukàmatàm utpàdayati ku÷aleùu dharmeùu / sa evaü kartukàmo 'horàtrànuyukto viharati / utsàhã dçóhaparàkramaþ / tac ca vãryam upàyaparigçhãtam apràptasya pràptaye, anadhigatasyàdhigamàya asàkùàtkçtasya sàkùàtkriyàyai saüvartate / tasmàd ime catvàro dharmà yoga ity ucyate41 // (#<øbh II 158>#) (II)-A-II-9-a Ms.83a5R, Sh.278-1, W.94-1, P.127a3, D.103b1, N.109a2, Co.108a2,Ch.438b19 tatra manasikàraþ katamaþ / catvàro manaskàràþ / katame catvàraþ / tadyathà balavàhanaþ, sacchidravàhanaþ, ni÷chidravàhanaþ, anàbhogavàhana÷ ca // -II-9-a-(1) Ms.83a6R, Sh.278-8, W.94-3, P.127a4, D.103b2, N.109a3, Co.108a3, Ch.438b21 tatra balavàhano manaskàraþ katamaþ / tadyathà àdikarmikasyàdhyàtmam eva cittaü sthàpayataþ saüsthàpayata÷ ca dharmàn pravicinvataþ, yàvan manaskàraü na pràpnoti, tàvad asya balavàhano manaskàro bhavati / balàd avaùñabhya tac cittam ekàgratàyàm avasthàpayati / tenocyate balavàhana iti // -II-9-a-(2) Ms.83a7M, Sh.279-5, W.94-8, P. 127a6, D. 103b3, N. 109a5, Co. 108a4, Ch.438b25 tatra sacchidravàhano manaskàraþ katamaþ / yo labdhamanaskàrasyordhvaü laukikena màrgeõa gacchato lokottareõa và yo lakùaõapratisaüvedã manaskàraþ / tathà hi samàdhis tatra cintayà vyavakãryate, naikàntena bhàvanàkàreõa pravartate // -II-9-a-(3) Ms.83a8L, Sh.279-10, W.94-11, P.127b1, D.103b5, N.109a6, Co.108a5, Ch.438b28 tatra ni÷chidravàhano manaskàraþ katamaþ / lakùaõapratisaüvedino manaskàràd årdhvaü yàvat prayoganiùñhàn manasikàràt // (#<øbh II 160>#) -II-9-a-(4) Ms.83a8M, Sh.279-12, W.94-13, P.127b2, D.103b5, N.109a7, Co.108a6, Ch.438c1 tatrànàbhogavàhano manaskàraþ katamaþ / yaþ prayoganiùñhàphalo manaskàraþ // -II-9-b-(1),(2),(3),(4) Ms.83a8R, Sh.279-14, P.127b3, D.103b6, N.109a7, Co.108a7, Ch.438c3 apare catvàro manaskàràþ / tadyathà ànulomikaþ, pràtipakùikaþ, prasadanãyaþ, pratyavekùaõãya÷ ca / tatrànulomiko manaskàraþ / yenàlambanaü vidåùayati samyakprayogaü càrabhate, no tu kle÷aü prajahàti / tatra pràtipakùikaþ / yena kle÷aü prajahàti / tatra prasadanãyaþ / yena lãnaü cittaü pragràhakair nimittair abhipramodayati saüpraharùayati pragçhõàti / tatra pratyavekùaõãyo manaskàraþ / tadyathà mãmàüsàmanaskàraþ, yam adhipatiü kçtvà prahãõàprahãõatàü kle÷ànàü pratyavekùate // -II-9-c Ms.83b2L, Sh.280-4, P. 127b8, D. 104a2, N. 109b4, Co. 108b3, Ch.438c10 tatràlambanaü manasikurvatà kati nimittàni manasikartavyàni bhavanti / àha / catvàri / tadyathàlambananimittaü nidànanimittaü parivarjanãyaü nimittaü niùevaõãyaü ca nimittam // -II-9-c-(1) Ms.83b2R, Sh.280-7, P.128a1, D.104a3, N.109b5, Co.108b4, Ch.438c12 tatràlambananimittam / yaj j¤eyavastusabhàgaü pratibimbaü pratibhàsaþ // -II-9-c-(2) Ms.83b3L, Sh.280-10, P.128a2, D.104a3, N.109b5, Co.108b4, Ch.438c13 tatra nidànanimittam / tadyathà samàdhisaübhàropacayaþ, ànulomika (#<øbh II 162>#) upade÷aþ, bhàvanàsahagatas tãvracchandaþ saüvejanãyeùu dharmeùu saüvegaþ, vikùepàvikùepaparij¤àvadhànam, parata÷ càsaüghañño manuùyakçto vàmanuùyakçto và ÷abdakçto và vyàyàmakçto và / tathà vipa÷yanàpårvaügamo 'dhyàtmaü cittàbhisaükùepa uttaptataràyà vipa÷yanàyà uttaratra nidànanimittam / tathà ÷amathapårvaügamà vipa÷yanà uttaptatarasya ÷amathasyottaratra nidànanimittam // -II-9-c-(3)-i,ii,iii,iv Ms.83b4M, Sh.280-19, P.128a6, D.104a6, N.110a1, Co.108b6, Ch.438c19 tatra parivarjanãyanimittaü caturvidham / tadyathà layanimittam auddhatyanimittaü saïganimittaü vikùepanimittaü ca / tatra layanimittam / yenàlambananimittena nidànanimittena cittaü lãnatvàya paraiti / tatra auddhatyanimittam / yenàlambananimittena nidànanimittena cittam uddhanyate / tatra saïganimittam / yenàlambananimittena nidànanimittena cittam àlambane rajyate saürajyate saükli÷yate / tatra vikùepanimittam / yenàlambananimittena nidànanimittena cittaü bahirdhà vikùipyate / tàni punar nimittàni yathà samàhitàyàü bhåmau // -II-9-d Ms.83b6L, Sh.281-8, P.128b2, D.104b2, N.110a4, Co.109a2, Ch.438c26 ebhir manaskàrair àlambanam adhimucyataþ katy adhimokùà bhavanti / àha / navàdhimokùàþ / tadyathà prabhàsvara÷ càprabhàsvara÷ ca jaóaþ pañuþ parãtto mahadgato 'pramàõaþ pari÷uddho 'pari÷uddha÷ ceti / (#<øbh II 164>#) tatra prabhàsvaro 'dhimokùaþ / ya àlokanimitte sådgçhãta àlokasahagataþ / tatràprabhàsvaro 'dhimokùaþ / tadyathà àlokanimitte 'nudgçhãte 'ndhakàrasahagataþ / tatra jaóo 'dhimokùaþ / yo mçdvindriyasantànapatitaþ / tatra pañur adhimokùaþ / yas tãkùõendriyasantànapatitaþ / tatra parãtto 'dhimokùaþ / yaþ parãtta÷raddhàchandasahagataþ parãttàlambana÷ ca / iti manaskàraparãttatayà càlambanaparãttatayà ca parãtto 'dhimokùaþ / tatra mahadgato 'dhimokùaþ / tadyathà yo mahadgata÷raddhàchandasahagataþ, mahadgataü vàlambanam adhimucyate yo 'dhimokùaþ / iti manaskàramahadgatatayà càlambanamahadgatatayà ca mahadgato 'dhimokùaþ / tatràpramàõo 'dhimokùaþ / apramàõa÷raddhàchandasahagataþ, anantam và aparyantam àlambanam adhimucyate yo 'dhimokùaþ / iti manaskàràpramàõatayà càlambanàpramàõatayà càpramàõo 'dhimokùaþ / tatra pari÷uddho 'dhimokùaþ / yaþ subhàvitaþ pariniùpannaþ paryavasànagataþ / apari÷uddho và punaþ yo na subhàvito na pariniùpanno na paryavasànagataþ // (#<øbh II 166>#) (II)-A-II-10 Ms.84a1R, Sh.283-2, W.*95-4, P.129a3, D.104b7, N.110b4, Co.109b2, Ch.439a16 tatra kati yogasya yogakaraõãyàni / àha / catvàri / katamàni catvàri / tadyathà÷rayanirodhaþ, à÷rayaparivartaþ, àlambanaparij¤ànam, àlambanàbhirati÷ ca / tatrà÷rayanirodhaþ prayogamanasikàrabhàvanànuyuktasya yo dauùñhulyasahagata à÷rayaþ so 'nupårveõa nirudhyate, prasrabdhisahagata÷ cà÷rayaþ parivartate / ayam à÷rayanirodho 'yam à÷rayaparivarto yogakaraõãyam / tatràlambanaparij¤ànam àlambanàbhirati÷ ca / asty àlambanaparij¤ànam àlambanàbhiratir à÷rayanirodhaparivartapårvaügamam, yac càlambanaparij¤ànam àlambanàbhiratiü càdhipatiü kçtvà÷rayo nirudhyate parivartate ca / asty àlambanaparij¤ànam àlambanàbhiratir à÷rayavi÷uddhipårvaügamam à÷raya÷uddhim adhipatiü kçtvà suvi÷uddham àlambanaj¤ànaü kàryapariniùpattikàle pravartate, abhirati÷ ca / tenocyate catvàri yogasya yogakaraõãyànãti // (#<øbh II 168>#) (II)-A-II-11-a-(1),(2),(3) Ms.84a4R, Sh.284-4, W.95-11, P.129b2, D.105a5, N.111a2, Co.109b6, Ch.439b1 tatra kati yogàcàràþ / àha / trayaþ / tadyathà àdikarmikaþ, kçtaparicayaþ, atikràntamanaskàra÷ ca / tatràdikarmiko yogàcàro manaskàràdikarmikaþ kle÷avi÷uddhyàdikarmika÷ ca / tatra manaskàràdikarmikas tatprathamakarmika ekàgratàyàü yàvan manaskàraü na pràpnoti cittaikàgratàü na spç÷ati / tatra kle÷avi÷uddhyàdikarmikaþ / adhigate 'pi manaskàre kle÷asya cittaü vi÷odhayitukàmasya yaIIakùaõapratisaüvedino manaskàrasyàrambhaþ pratigraha÷ càbhyàsaþ / ayaü kle÷avi÷uddhyàdikarmikaþ / tatra kçtaparicayaþ katamaþ / lakùaõapratisaüvedinaü manaskàram sthàpayitvà tadanyeùu ùañsu manaskàreùu prayoganiùñhàparyanteùu kçtaparicayo bhavati / tatràtikràntamanaskàraþ prayoganiùñhàphale manaskàre veditavyaþ / atikrànto 'sau bhavati prayogabhàvanàmanaskàram, sthito bhavati bhàvanàphale / tasmàd atikràntamanaskàra ity ucyate // -11-11-b-(1),(2),(3) Ms.84a7M, Sh.284-23, P.130a1, D.105b3, N.111a7, Co.110a3, Ch.439b15 api ca ku÷alaü dharmacchandam upàdàya prayujyamàno yàvan nirvedhabhàgãyàni ku÷alamålàni notpàdayati tàvad àdikarmiko bhavati / yadà punar nirvedhabhàgãyàny utpàdayati, tadyathà åùmagatàni mårdhànaþ (#<øbh II 170>#) satyànulomàþ kùàntayo laukikà agradharmàþ, tadà kçtaparicayo bhavati / yadà punaþ samyaktvaü nyàmam avakràmati satyàny abhisamàgacchaty aparapratyayo bhavaty ananyaneyaþ ÷àstuþ ÷àsane, tadàtikràntamanaskàro bhavati / parapratyayaü manaskàram atikramyàparapratyaye sthitaþ / tasmàd, atikràntamanaskàra ity ucyate // (#<øbh II 172>#) (II)-A-II-12-a-(1) Ms.84b1L, Sh.285-11, W.96-14, P.130a6, D.105b6, N.111b4, Co.110a6, Ch.439b22 tatra yogabhàvanà katamà / àha / dvividhà / tadyathà saüj¤àbhàvanà bodhipakùyà bhàvanà ca / tatra saüj¤àbhàvanà katamà / tadyathà laukikamàrgaprayuktaþ sarvàsv adharimàsu bhåmiùv àdãnavasaüj¤àü bhàvayati / nirvàõàya và punaþ prayuktaþ prahàõadhàtau viràgadhàtau nirodhadhàtau ÷àntadar÷ã prahàõasaüj¤àü viràgasaüj¤àü nirodhasaüj¤àü ca bhàvayati / ÷amathàya và punaþ prayukta årdhvamadhaþsaüj¤àü ÷amathapakùyàü bhàvayati / vipa÷yanàyàü prayuktaþ pa÷càtpuraþsaüj¤àü vipa÷yanàpakùyàü bhàvayati // -II-12-a-(2) Ms.84b2R, Sh.287-2, P.130b1, D.106a2, N.111b7, Co.110b1, Ch.439b28 tatrordhvamadhaþsaüj¤ã imam eva kàyaü yathàsthitaü yathàpraõihitam årdhvaü pàdatalàd adhaþ ke÷amastakàt pårõaü nànàvidhasyà÷uceþ pratyavekùate / santy asmin kàye ke÷à romàõãti pårvavat / tatra pa÷càtpuraþsaüj¤ã / yathàpi tad ekatyena pratyavekùaõànimittam eva sàdhu ca suùñhu ca sådgçhãtaü bhavati sumanasãkçtam sujuùñaü supratividdham / tadyathà sthito niùaõõaü pratyavekùate, niùaõõo và nipannam, purato và gacchantaü pçùñhato gacchan pratyavekùate / sà khalv eùà traiyadhvikànàü saüskàràõàü pratãtyasamutpannànàü vipa÷yanàkàrà pratyavekùà paridãpità / tatra yat tàvad àha "sthito niùaõõaü pratyavekùata" ity anena paridãpitaü vartamànena manaskàreõa_ anàgataü j¤eyaü pratyavekùate / vartamànàpi (#<øbh II 174>#) manaskàràvasthà utpannà "sthite"ty ucyate / anàgatà punar j¤eyàvasthà anutpannatvàd utpàdàbhimukhatvàc ca "niùaõõe"ty ucyate / yat punar àha "niùaõõo và nipannaü pratyavekùata" ity anena pratyutpannena manaskàreõàtãtasya j¤eyasya pratyavekùaõà paridãpità / pratyutpannà hi manaskàràvasthà nirodhàbhimukhà "niùaõõe"ty ucyate / atãtà punar niruddhatvàj j¤eyàvasthà "nipanne"ty ucyate / yat punar àha "purato và gacchantaü pçùñhato gacchan pratyavekùata" ity anena pratyutpannena manaskàreõànantaraniruddhasya manaskàrasya pratyavekùà paridãpità / tatra ya utpannotpanno manasikàro 'nantaraniruddhah sa purato yàyã / tatra yo 'nantarotpanno 'nantarotpanno manaskàro navanavo 'nantaraniruddhasyànantaraniruddhasya gràhakaþ sa pçùñhato yàyã / tatra ÷amathaü ca vipa÷yanàü ca bhàvayaüs tadubhayapakùyàm àlokasaüj¤àü bhàvayati / iyaü saüj¤àbhàvanà // II-12-b Ms.84b7M, Sh.288-19, W.*97-1, P.131a5, D.106b3, N.112b2, Co.111a2, Ch.439c18 tatra bodhipakùyabhàvanà katamà / yaþ saptatriü÷atàü bodhipakùyàõàü dharmàõàm abhyàsaþ paricaya àsevanà bhàvanà bahulãkàra iyam ucyate bodhipakùyabhàvanà / tadyathà caturõàm smçtyupasthànànàm, caturõàü (#<øbh II 176>#) samyakprahàõànàm, caturõàm çddhipàdànàm, pa¤canàm indriyàõàm, pa¤cànàü balànàm, saptànàü bodhyaïgànàm, àryàùñàïgasya màrgasya / kàyasmçtyupasthànasya vedanàcittadharmasmçtyupasthànasya / anutpannànàü pàpakànàm aku÷alànàü dharmàõàm anutpàdàya cchandaiþ janayati vyàyacchate vãryam àrabhate cittaü pragçhõàti pradadhàtãti samyakprahàõasya, utpannànàü pàpakànàm aku÷alànàü dharmàõàü prahàõàya, anutpannànàü ku÷alànàü dharmàõàm utpàdàya, utpannànàü ku÷alànàü dharmàõàm sthitaye 'saümoùàya bhàvanàparipåraye bhåyobhàvavçddhivipulatàyai chandaü janayati vyàyacchate vãryam àrabhate cittaü pragçhõàti pradadhàtãti samyakprahàõasya / chandasamàdhiprahàõasaüskàrasamanvàgatasya çddhipàdasya, vãryacittamãmàüsàsamàdhiprahàõasaüskàrasamanvàgatasya çddhipàdasya / ÷raddhàvãryasmçtisamàdhipraj¤endriyasya / ÷raddhàvãryasmçtisamàdhipraj¤àbalànàm / smçtisaübodhyaïgasya dharmapravicayavãryaprãtipra÷rabdhisamàdhyupekùàsaübodhyaïgasya ca / samyagdçùñeþ samyaksaükalpasya samyagvàkkarmàntàjãvànàm samyagvyàyàmasya samyaksmçteþ samyaksamàdhe÷ ca // -II-12-b-(1)-i-(a) Ms.85a3R, Sh.291-5, W.97-22, P.132a1, D.107a4, N.113a3, Co.111b3, Ch.440a13 tatra katamaþ kàyaþ / katamà kàye kàyànupa÷yanà / katamà smçtiþ / katamàni smçter upasthànàni / àha / (#<øbh II 178>#) kàyaþ pa¤catriü÷atividhaþ / tadyathà àdhyàtmiko bàhya÷ ca, indriyasaügçhãto 'nindriyasaügçhãta÷ ca, sattvasaükhyàto 'sattvasaükhyàta÷ ca, dauùñhulyasahagataþ pra÷rabdhisahagata÷ ca, bhåtakàyo bhautikakàya÷ ca, nàmakàyo råpakàya÷ ca, nàrakas tairyagyonikaþ paitçviùayiko mànuùyako divya÷ ca, savij¤ànako 'vij¤ànako và, antaþkàyo bahiþkàya÷ ca, vipariõato 'vipariõata÷ ca, strãkàyaþ puruùakàyaþ paõóakakàya÷ ca, mitrakàyo 'mitrakàya udàsãnakàya÷ ca, hãnakàyo madhyakàyaþ praõãtakàya÷ ca, dahrakàyo yånakàyo vçddhakàya÷ ca / ayaü tàvat kàyasya prabhedaþ // -II-12-b-(1)-i-(b) Ms.85a5R, Sh.292-11, P.132a7, D.107b1, N.113a7, Co.111b7, Ch.440a21 tatrànupa÷yanà trividhà / yà kàyam adhipatiü kçtvà ÷rutamayã và praj¤à cintàmayã và bhàvanàmayã và, yayà praj¤ayà sarvaü kàyaü sarvàkàraü samyag evopaparãkùate saütãrayaty anupravi÷aty anubudhyate // -II-12-b-(1)-i-(c) Ms.85a6M, Sh.292-15, P.132b1, D.107b2, N.113b1, Co.112a1, Ch.440a23 tatra smçtir yad asya kàyam adhipatiü kçtvà ye dharmà udgçhãtàs teùàm eva ca dharmàõàü yo 'rtha÷ cintito ye ca bhàvanayà sàkùàtkçtàþ, tatra vya¤jane càrthe ca sàkùàtkriyàyàü ca taccetaso 'saümoùaþ, "sådgçhãtà và ma ete dharmàþ", "na ve"ti, "såpalakùità và tatra tatra praj¤ayà", "na ve"ti, "susaüspar÷itàþ tatra tatra vimuktyà", "na ve"ti smçtir upasthità bhavati / (#<øbh II 180>#) idaü smçter upasthànam // -II-12-b-(1)-i-(d) Ms.85a7M, Sh.293-6, P. 132b5, D. 107b5, N. 113b4, Co. 112a3, Ch.440a29 api ca smçtyàrakùàyai smçter upasthànaü viùayàsaükle÷àyàlambanopanibandhàya ca / tatra smçtyàrakùà yathoktaü pårvam ev"àrakùitasmçtir bhavati nipakasmçtir" iti / tatra viùayàsaükle÷àya / yathoktaü "smçtyàrakùitamànasaþ samàvasthàcàrako" "na nimittagràhã nànuvya¤janagràhã" yàvad vistareõa "rakùati mana-indriyaü mana-indriyeõa saüvaram àpadyate" / tatràlambanopanibandhàya / yathoktaü caturvidha àlambane smçtim upanibadhnataþ / tadyathà vyàpiny àlambane caritavi÷odhane kau÷alyàlambane kle÷avi÷odhane và / ebhis tribhir àkàrair yà såpasthitasmçtità, idam ucyate smçter upasthànam // -II-12-b-(1)-ii Ms.85b1R, Sh.293-18, P.133a3, D.108a1, N.114a1, Co.112b7, Ch.440b8 tatra vedanà katamà / tadyathà sukhà duþkhà aduþkhàsukhà ca vedanà / tatra sukhàpi kàyikã duþkhàpy aduþkhàsukhàpi / yathà kàyikã, evaü caitasikã / sukhàpi sàmiùà duþkhàpy aduþkhàsukhàpi / evaü niràmiùàpi, evaü gardhà÷rità, naiùkramyà÷rità vedanà sukhàpi duþkhàpy aduþkhàsukhàpi / saiùà ekaviü÷atividhà vedanà bhavati, navavidhà và // -II-12-b-(1)-iii Ms.85b2R, Sh.294-7, W.97-39, P.133a7, D.108a4, IM.114a4, Co.113a2, Ch. 440b13 tatra cittaü katamat / tadyathà saràgaü cittaü vigataràgaü sadveùaü vigatadveùaü samohaü vigatamohaü saükùiptaü vikùiptaü lãnaü pragçhãtam uddhatam anuddhataü vyupa÷àntam avyupa÷àntaü samàhitam asamàhitaü subhàvitam asubhàvitaü suvimuktaü cittam asuvimuktaü cittam / tad etad abhisamasya viü÷atividhaü cittaü bhavati // (#<øbh II 182>#) -II-12-b-(1)-iv Ms.85b3R, Sh.294-13, P.133b2, D.108a6, N.114a7, Co.112b5, Ch.440b18 tatra dharmàþ katame / ràgo ràgavinaya÷ ca, dveùo dveùavinaya÷ ca, moho mohavinaya÷ ca, saükùepo vikùepo layaþ pragraha auddhatyam anauddhatyaü vyupa÷amo 'vyupa÷amaþ, susamàhitatà na susamàhitatà subhàvitamàrgatà na subhàvitamàrgatà suvimuktatà na suvimuktatà ca / itãme kçùõa÷uklapakùavyavasthità viü÷atidharmà veditavyàþ saükle÷avyavadànapakùyàþ // -II-12-b-(1)-ii' Ms.85b5L, Sh.295-8, P.133b6, D.108b2, N.114b3, Co.112b7, Ch.440b23 tatra sukhà vedanà yat sukhavedanãyam spar÷aü pratãtyotpadyate sàtaü veditaü vedanàgatam / sà punar yà pa¤cavij¤ànasaüprayuktà sà kàyikã, yà punar manovij¤ànasaüprayuktà sà caitasikã / yathà sukhavedanãyam evaü duþkhavedanãyam aduþkhàsukhavedanãyam spar÷aü pratãtyotpadyate 'sàtaü naiva sàtaü nàsàtaü veditaü vedanàgatam / idam ucyate duþkhà aduþkhàsukhà vedanà / sà punar yà pa¤cavij¤ànakàyasaüprayuktà sà kàyikã, yà manovij¤ànasaüprayuktà sà caitasikã / yà nirvàõànukålà nairvedhikã atyantaniùñhatàyà atyantavimalatàyà atyantabrahmacaryaparyavasànàyai saüvartate sà niràmiùà / yà punar dhàtupatità bhavapatità sà sàmiùà / yà punà råpàråpyapratisaüyuktà vairàgyànukålà và sà naiùkramyà÷rità / yà punaþ kàmapratisaüyuktà na ca vairàgyànukålà sà gardhà÷rità // (#<øbh II 184>#) -II-12-b-(1)-iii' Ms.85b7R, Sh.296-13, P.134a6, D.109a1, N.115a1, Co.113a6, Ch.440c5 tatra saràgaü cittaü yad ra¤janãye vastuni ràgaparyavasthitam / vigataràgaü yad ràgaparyavasthànàpagatam / sadveùaü yad dveùaõãye vastuni dveùaparyavasthitam / vigatadveùaü yad dveùaparyavasthànàpagatam / tatra saümohaü yan mohanãye vastuni mohaparyauasthitam / vigatamohaü yad mohaparyavasthànàpagatam / tàny etàni ùañ cittàni càrasahagatàni veditavyàni / tatra trãõi saükle÷apakùyàõi trãõi saükle÷apràtipakùikàõi / tatra saükùiptacittaü yac chamathàkàreõàdhyàtmàlambanopanibaddham / vikùiptaü yad bahirdhà pa¤casu kàmaguõeùv anuvisçtam / tatra lãnaü cittaü yat styànamiddhasahagatam / pragçhãtaü yat prasadanãyenàlambanena saüpraharùitam / uddhataü cittaü yad atisaüpragrahàd auddhatyaparyavasthitam / anuddhataü cittaü yat pragrahakàle càbhisaükùepakàle copekùàpràptam / tatra vyupa÷àntaü cittaü yan nivaraõebhyo vimuktam / avyupa÷àntaü punar yad avimuktam / tatra samàhitaü cittaü yan nivaraõavimokùàn mauladhyànapraviùñam / asamàhitaü yad apraviùñam / tatra subhàvitaü cittaü yat tasyaiva samàdher dãrghakàlaparicayàn nikàmalàbhã bhavaty akçcchralàbhy à÷usaüpattà / tatra na subhàvitam cittam etadviparyayeõa veditavyam / (#<øbh II 186>#) tatra suvimuktaü cittaü yat sarvata÷ càtyantata÷ ca vimuktam / na suvimuktaü cittaü yan na sarvato nàpy atyantato vimuktam / itãmàni caturda÷a cittàni vihàragatàni veditavyàni / tatra nivaraõavi÷uddhibhåmim àrabhya vihàragatàny aùñau cittàni / saükùiptaü vitkùiptaü yàvad vyupa÷àntam avyupa÷àntam iti / kle÷avi÷uddhiü punar àrabhya vihàragatàni ùañ cittàni / yàvat suvimuktaü cittaü na suvimuktam iti / yat punaþ saty adhyàtmaü nivaraõe "asti me nivaraõam" iti jànàti, asati nivaraõe "nàsti me nivaraõam" iti janàti / yathà cànutpannasya nivaraõasyotpàdo bhavati tad api prajànàti, yathà cotpannasya vigamo bhavati tad api prajànàti / tatra sati cakùuþsaüyojane yàvan manaþsaüyojane "asti me yàvan manaþsamyojanam" iti, asati yàvan manaþsaüyojane "nàsti me yàvan manaþsaüyojanam" iti prajànàti / yathà cànutpannasya yàvan manaþsaüyojanasyotpàdo bhavati tad api prajànàti, yathà cotpannasya nirodho bhavati tad api prajànàti / saty adhyàtmam smçtisaübodhyaïge "asti me smçtisaübodhyaïgam" iti prajànàti, asati "nàsti me" prajànàti / yathà cànutpannasya smçtisaübodhyaïgasyotpàdo bhavati tad api prajànàti, yathà cotpannasya sthitir bhavaty asaümoùo bhàvanàparipåribhåyobhàvavçddhivipulatà tad api prajànàti / yathà smçtisaübodhyaïgam evaü dharmapravicayavãryaprãtipra÷rabdhisamàdhyupekùàsaübodhyaïgaü veditavyam iti // -II-12-b-(1)-iv' Ms.86a7M, Sh.299-13, P.135b4, D.110a2, N.116a4, Co.114a7, Ch.441a13 yad evaü svabhàvanidànàdãnavapratipakùàkàraiþ saükliùñadharmaparij¤ànam idaü ÷arãraü dharmasmçtyupasthànasya // -II-12-b-(1)-v Ms.86a7R, Sh.299-15, P.135b5, D.110a3, N.116a5, Co.114a7, Ch.441a14 yathà kàye kàyànupa÷yanà smçtyupasthànam uktam evaü vedanàyàü citte dharmeùu yathàyogaü veditavyam / tatra katham adhyàtmaü kàye kàyànudar÷ã viharati, kathaü bahirdhà, katham adhyàtmabahirdhà / yadà adhyàtmaü pratyàtmaü sattvasaükhyàte kàye kàyànupa÷yã viharati, evam adhyàtmaü kàye kàyànudar÷ã viharati / yadà bahirdhà asattvasaükhyàtaü råpam àlambanãkaroti, evaü bahirdhà kàye kàyànudar÷ã viharati / yadà bahirdhà parakyaü sattvasaükhyàtaü råpam àlambanãkaroti, evam adhyàtmabahirdhà kàye kàyànudar÷ã viharati / tatràdhyàtmaü råpam upàdàya svakyaü sattvasaükhyàtaü yà utpannà vedanà cittaü dharmàs tàn àlambanãkurvann adhyàtmaü vedanàsu citte dharmeùu dharmànudar÷ã viharati / bàhyam asattvasaükhyàtaü råpam upàdàya yà utpannà vedanà cittaü dharmàs tàn àlambanãkurvan bahirdhà vedanàyàü citte dharmeùu dharmànudar÷ã viharati / (#<øbh II 190>#) bahirdhà bàhyaü råpaü sattvasaükhyàtam upàdàya yà utpannà vedanà cittaü dharmàs tàn àlambanãkurvann adhyàtmabahirdhà vedanàyàü citte dharmeùu dharmànudar÷ã viharati // -II-12-b-(1)-v-(a) Ms.86b2R, Sh.300-15, P.136a5, D.110b2, N.116b4, Co.114b6, Ch.441a29 aparaþ paryàyaþ / indriyasaügçhãtaü råpam àlambanãkurvann adhyàtmaü kàye kàyànupa÷yã viharati / anindriyasaügçhãtaü råpam anupagatam anupàdattam àlambanãkurvan bahirdhà kàye kàyànudar÷ã viharati / anindriyasaügçhãtam eva råpam adhyàtmam upagatam upàdattaü råpam àlambanãkurvann adhyàtmabahirdhà kàye kàyànupa÷yã viharati / evaü pårvaü trividhaü råpam upàdàya yà utpannà vedanà cittaü dharmàs tàn yathàyogam àlambanãkurvaüs tathàdar÷ã viharatãti veditavyam // -II-12-b-0)-v-(b) Ms.86b4L, Sh.301-6, P.136b1, D.110b4, N.116b6, Co.115a1, Ch.441b6 aparaþ paryàyaþ / yat samàhitabhåmikaü pra÷rabdhisahagataü råpam àlambanãkaroty evam adhyàtmaü kàye kàyànudar÷ã viharati / yat svakyam evàdhyàtmam asamàhitabhåmikaü dauùñhulyasahagataü råpam àlambanãkaroty evaü bahirdhà kàye kàyànupa÷yã viharati / parakyaü dauùñhulyasahagataü pra÷rabdhisahagataü ca råpam àlambanãkurvann adhyàtmabahirdhà (#<øbh II 192>#) kàye kàyànudar÷ã viharaty evaü tad upàdàyotpannà vedanà cittaü dharmà yathàyogaü veditavyàþ // -II-12-b-(1)-v-(c) Ms.86b5M, Sh.301-14, P.136b5, D.110b7, N.117a2, Co.115a4, Ch.441b13 aparaþ paryàyaþ / adhyàtmaü bhåtaråpam àlambanãkurvann adhyàtmaü kàye kàyànudar÷ã viharati / bàhyaü bhåtaråpam àlambanãkurvan bahirdhà kàye kàyànudar÷ã viharati / tac ca bhåtaråpam upàdàya yad utpannam indriyaviùayasaügçhãtam upàdàyaråpaü càlambanãkurvann adhyàtmabahirdhà kàye kàyànudar÷ã viharati / evaü tad upàdàya yà utpannà vedanà cittaü dharmàs te 'pi yathàyogaü veditavyàþ // -II-12-b-(1)-v-(d) Ms.86b6R, Sh.301-21, P.136b8, D.111a2, N.117a5, Co.115a6, Ch.441b19 aparaþ paryàyaþ / yadà savij¤ànakaü kàyam adhyàtmam àlambanãkaroty evam adhyàtmaü kàye kàyànudar÷ã viharati / avij¤ànakaü råpaü sattvasaükhyàtaü vinãlakàdiùv avasthàsv àlambanãkurvan bahirdhà kàye kàyànudar÷ã viharati / avij¤ànakasya ca råpasyàtãte kàle savij¤ànatàü savij¤ànakasya ca råpasyànàgate kàle 'vij¤ànatàü tulyadharmatàü samadharmatàm àlambanãkurvann adhyàtmabahirdhà kàye kàyànudar÷ã viharati / evaü tad upàdàya yà utpannà vedanà cittaü dharmàs te 'pi yathàyogaü veditavyàþ // aparaþ paryàyaþ / àtmano 'ntaþkàyaü ke÷aromanakhàdibhir àkàrair àlambanãkurvann adhyàtmaü kàye kàyànudar÷ã viharati / pareùàm antaþkàyaü ke÷aromanakhàdibhir àkàrair àlambanãkurvan bahirdhà kàye kàyànudar÷ã viharati / àtmana÷ ca bahiþkàyam avipariõataü vinãlakàdibhir àkàraiþ (#<øbh II 194>#) pareùàü ca bahiþkàyaü vipariõatam avipariõataü ca vinãlakàdibhir àkàrais tulyadharmatayàlambanãkurvann adhyàtmabahirdhà kàye kàyànudar÷ã viharati / tad upàdàya yà utpannà vedanà cittaü dharmàs te 'pi yathàyogaü veditavyàþ / ity evaübhàgãyàþ kàyavedanàcittadharmaprabhedena bahavaþ paryàyà veditavyàþ / ime tu katipayàþ paryàyàþ saüprakà÷itàþ // Ms.87a2L, Sh.303-4, W.*98-5, P.137b2, D.111b2, N.117b5, Co.115b5, Ch.441c6 tatra caturõàü viparyàsànàü pratipakùeõa bhagavatà catvàri smçtyupasthànàni vyavasthàpitàni / tatrà÷ucau ÷ucãti viparyàsapratipakùeõa kàyasmçtyupasthànaü vyavasthàpitam / tathà hi bhagavatà kàyasmçtyupasthànabhàvanàyàm a÷ubhàpratisamyuktà÷ catasraþ ÷ivapathikà de÷itàþ, yà asya bahulaükurvanmanasikurvataþ, a÷ucau ÷ucãti viparyàsaþ prahãyate / tatra duþkhe sukham iti viparyàsapratipakùeõa vedanàsmçtyupasthànaü vyavasthàpitam / vedanàsu vedanànudar÷ã viharan "yat kiücid veditam idam atra duþkhasye"ti yathàbhåtaü prajànàti, evam asya yo duþkhe sukham iti viparyàsaþ sa prahàyate / tatra anitye nityam iti viparyàsapratipakùeõa cittasmçtyupasthànaü vyavasthàpitam / tasya saràgàdicittaprabhedena teùàü teùàü ràtriüdivasànàm atyayàt kùaõalavamuhårtànàm anekavidhànàü bahunànàprakàratàü (#<øbh II 196>#) cittasyopalabhya yo 'nitye nityam iti viparyàsaþ sa prahãyate / tatrànàtmany àtmeti viparyàsapratipakùeõa dharmasmçtyupasthànaü vyavasthàpitam / tasya yeùàm àtmadçùñyàdikànàü saükle÷ànàü sadbhàvàd yeùàm anàtmadçùñyàdikànàü ku÷alànàü dharmàõàm asadbhàvàt skandheùv àtmadar÷anaü bhavati, nànyasya, svalakùaõataþ sàmànyalakùaõata÷ ca dharmàn dharmànudar÷ino yathàbhåtaü pa÷yataþ, yo 'nàtmany àtmeti viparyàsaþ sa prahãyate // -II-12-b-(1)-v-(f) Ms.87a6L, Sh.305-1, P.138a4, D.112a1, N.118a6, Co.116a5, Ch.441c22 aparaþ paryàyaþ / pràyeõa hi loka evaü pravçttaþ / skandheùu skandhamàtraü dharmamàtraü yathàbhåtam aprajànan yathà "kàya à÷ritaþ, yadà÷rita÷ ca sukhaduþkham upabhu¤je", dharmàdharmàbhyàm saükli÷yate vyavadàyate ca / tatràtmana à÷rayavastusaümohàpanayanàrthaü kàyasmçtyupasthànaü vyavasthàpitam / tasyaivàtmano 'nubhavanavastusaümohàpanayanàrthaü vedanàsmçtyupasthànaü vyavasthàpitam / yatraiva ca te citte manasi vij¤àna àtmagràheõa saümåóhà àtmavastusaümohàpanayanàrthena cittasmçtyupasthànaü vyavasthàpitam / tasyaiva ca cittasaükle÷avyavadànavastusaümohàpanayanàrthaü dharmasmçtyupasthànaü vyavasthàpitam // (#<øbh II 198>#) -II-12-b-(1)-v-(g) Ms.87a7R, Sh.305-10, W.98-22, P.138b2, D.112a5, N.118b3, Co.116b2, Ch.441c29 aparaþ paryàyaþ / yatra ca karma karoti, yadarthaü ca karoti, ya÷ ca karma karoti, yena ca karoti, tat sarvam ekadhyam abhisaükùipya catvàri smçtyupasthànàni vyavasthàpitàni, tatra kàye karoti vedanàrthaü cittaü ku÷alàku÷alair dharmaiþ // -II-12-b-(1)-v-(h) Ms.87b1R, Sh.306-4, P.138b4, D.112a7, N.118b4, Co.116b4, Ch.442a5 aparaþ paryàyaþ / yatra ca saükli÷yate vi÷udhyate yata÷ ca ya÷ ca yena kli÷yate vi÷udhyate, tad ekadhyam abhisaükùipya catvàri smçtyupasthànàni vyavasthàpitàni, tatra kàye saükli÷yate vi÷udhyate ca vedanàbhya÷ cittaü dharmaiþ saükli÷yate vi÷udhyate ca // -II-12-b-(1)-vi Ms.87b2M, Sþ 306-10, P.138b7, D.112b2, N.118b7, Co.116b6, Ch.442a10 tatra smçtyupasthànam iti ko 'rthaþ / àha / yatra ca smçtim upasthàpayati yena ca smçtim upasthàpayati tad ucyate smçtyupasthànam / yatra smçtim upasthàpayati tad àlambanasmçtyupasthànam / yena smçtim upasthàpayati tatra yà praj¤à smçti÷ ca samàdhisaügràhikà tat svabhàvasmçtyupasthànam / tadanye tatsaüprayuktà÷ cittacaitasikà dharmàþ saüsargasmçtyupasthànam / api ca kàyavedanàcittadharmàdhipateyo yo màrgaþ samutpannaþ ku÷alaþ sàsravo 'nàsrava÷ ca tat smçtyupasthànam / sa punaþ ÷rutamaya÷ cintàmayo bhàvanàmaya÷ ca / tatra ÷rutacintàmayaþ sàsrava eva, bhàvanàmayaþ syàt sàsravaþ syàd anàsravaþ // (#<øbh II 200>#) -II-12-b-(2) Ms.87b4M, Sh.307-5, P.139a5, D.112b6, N.119a4, Co.117a3, Ch.442a26 sa evaü caturùu smçtyupasthàneùu kçtaparicaya audàrikaudàrikaü viparyàsam apanãya ku÷alàku÷aladharmàbhij¤aþ / tadanantaram "anutpannànàiþ pàpakànàm aku÷alànàü dharmàõàm anutpàdàya, utpannànàü prahàõàya, anutpannànàü ku÷alànàü dharmàõàm utpàdàya, utpannànàm sthitaya" iti vistareõa pårvavad yàvac cittaü pragçhõàti pradadhàti // -II-12-b-(2)-i-(a) Ms.87b5M, Sh.307-12, P.139a8, D.113a2, N.119a6, Co.117a5, Ch442b2 tatra katame pàpakà aku÷alà dharmàþ / yat kàmàvacaraü kliùñaü kàyakarma vàkkarma manaskarma kàyavàïmanodu÷caritasaügçhãtam, ye ca tatsamutthàpakàþ kle÷às te punar ye 'samavahità asaümukhãbhåtàs te 'nutpannàþ, ye samavahitàþ saümukhãbhåtàs ta utpannàþ / tatra ku÷alà dharmà ye tatpràtipakùikà dharmà du÷caritapràtipakùikà nivaraõapràtipakùikàþ saüyojanapràtipakùikà và / te 'py anutpannàs tathaiva veditavyà utpannà÷ ca yathà pàpakà aku÷alà dharmàþ // -II-12-b-(2)-i-(b)-(1) Ms.87b6R, Sh.308-5, P.139b4, D.113a5, N.119b3, Co.117b1, Ch.442b8 tatra yadànutpannànàü pàpakànàm aku÷alànàü dharmàõàm anutpàdàya spçhàm utpàdayati praõidhatte "sarveõa sarvaü sarvathà notpàdayiùyàmã"ti, evaü chandaü janayati / utpannàn và punaþ samavahitàn "sarveõa sarvaü nàdhivàsayiùyàmi prahàsyàmi prativinodayiùyàmi" / yad anutpanneùu pàpakeùv aku÷aleùu dharmeùu pårvam evànutpàdàya spçhàm utpàdayati praõidhatte nàdhivàsayitukàmo bhavati, ayam anutpannànàm (#<øbh II 202>#) anutpàdàya cchandaþ / yad votpannàn nàdhivàsayati prahàõayati, ayam utpannànàü prahàõàya cchandaþ // -II-12-b-(2)-i-(b)-(2) Ms.88a2L, Sh.308-14, P.139b7, D.113a7, N.119b5, Co.117b4, Ch.442b14 te punaþ pàpakà aku÷alà dharmà atãtavastvàlambanà và anàgatavastvàlambanà và vartamànaviùayàlambanà votpadyante, te bhavanti parokùaviùayàlambanàþ pratyakùaviùayàlambanà÷ ca / ye 'tãtànàgatavastvàlambanàs te parokùaviùayàlambanàþ, ye vartamànaviùayàlambanàs te pratyakùaviùayàlambanàþ // -II-12-b-(2)-i-(b)-(3) Ms.88a2R, Sh.308-20, P.140a2, D.113b2, N.119b7, Co.117b5, Ch.442b18 tatra parokùaviùayàlambanànàü pàpakànàm aku÷alànàü dharmàõàm anutpannànàm anutpàdàya, utpannànàü ca prahàõàya vyàyacchate / pratyakùaviùayàlambanànàü punar anutpannànàm anutpàdàyotpannànàü ca prahàõàya vãryam àrabhate / tathà hi teùàü dçóhatareõa vãryàrambheõànutpattiþ prahàõaü và bhavati / api ca mçdumadhyànàü paryavasthànànàm anutpannànàm anutpàdàya, utpannànàü prahàõàya uyàyacchate / adhimàtràõàü paryavasthànànàm anutpannànàm anutpàdàya, utpannànàü ca prahànàya vãryam àrabhate / saced atãta àlambane carati, tathà carati yathàsya tenàlambanena kle÷o notpadyate / sacet punaþ smçtisaüpramoùàd utpadyate nàdhivàsayati prajahàti vinodayati vyantãkaroti / yathàtãta àlambana evam anàgate 'pi veditavyam / (#<øbh II 204>#) evam ayam anutpannànàü pàpakànàm aku÷alànàü dharmàõàm anutpàdàyotpannànàü ca prahàõàya "vyàyacchata" ity ucyate / saced ayaü vartamàna àlambane carati, tathà tathà carati yathà tenàlambanena kle÷o notpadyate / sacet punaþ smçtisaüpramoùàd utpadyata utpannaü nàdhivàsayati prajahàti vinodayati vyantãkaroti / evam anutpannànàü pàpakànàm aku÷alànàü dharmàõàm anutpàdàyotpannànàü ca prahàõàya "vãryam àrabhata" ity ucyate // -II-12-b-(2)-i-(b)-(4) Ms.88a6M, Sh.309-19, P.140b2, D.114a1, N.120a6, Co.118a4, Ch.442c7 santi pàpakà aku÷alà dharmà ye saükalpava÷enotpadyante na viùayabalena, santi ye saükalpabalena ca viùayabalena ca / tatra saükalpava÷enotpadyante na uiùayabalena, tadyathà viharato 'tãtànàgatàlambanena ya utpadyante / tatra saükalpava÷ena ca viùayabalena cotpadyante, tadyathà carato vartamànenàlambanenotpadyante, ava÷yaü tatràyoni÷aþsaükalpo bhavati // Ms.88a7M, Sh.310-4, P.140b5, D.114a3, N.118a6, Co.120b2, Ch.442c13 tatra ye saükalpabalenotpadyante teùàm anutpannànàm anutpàdàya, utpannànàü ca prahàõàya vyàyacchate / tatra ye viùayabalena saükalpabalena cotpadyante teùàm anutpannànàm anutpàdàya, utpannànàü ca prahàõàya vãryam àrabhate // (#<øbh II 206>#) -II-12-b-(2)-i-(c) Ms.88a8M, Sh.310-10, P.140b7, D.114a4, N.118b1, Co.120b3, Ch.442c17 tatr"ànutpannànàü ku÷alànàü dharmàõàm utpàdàya cchandaü janayatã"ti / ye ku÷alà dharmà apratilabdhà asaümukhãbhåtà÷ ca teùàü pratilambhàya saümukhãbhàvàya ca spçhàm utpàdayati cittaü praõidhatte, tãvrà pratilabdhukàmatà saümukhãkartukàmatà càsya pratyupasthità bhavati / ayam "anutpannànàü ku÷alànàü dharmàõàm utpattaye chandaþ" / "utpannànàü ca ku÷alànàü dharmàõàm sthitaye 'saümoùàya bhàvanàparipåraye chandaü janayatã"ti, "utpannàþ ku÷alà dharmà" ye pratilabdhàþ saümukhãbhåtà÷ ca / tatra pratilambhàvigamaü pratilabdhàpàrihàõim adhikçtyàha "sthitaya" iti / saümukhãbhàvàd adhandhàyitatvam adhikçtyàha "asaümoùàye"ti / teùàm eva ca ku÷alànàü dharmàõàü pratilabdhànàü saümukhãbhåtànàm àsevanànvayàt pariniùpattiü niùñhàgamanam adhikçtyàha "bhàvanàparipåraya" iti / tatra ca spçhàm utpàdayati cittaü praõidhatte tãvrà càsya sthitikàmatà asaümoùakàmatà bhàvanàparipårikàmatà pratyupasthità bhavati / ayam ucyata "utpannànàü ku÷alànàü dharmàõàü sthitaye 'saümoùàya bhàvanàparipåraye chandaþ" // Ms.88b3M, Sh.311-7, P.141a6, D.114b2, N.118b6, Co.121a2, Ch.443a2 tatra "vyàyacchata" iti pratilabdhànàü saümukhãbhàvàya / "vãryam àrabhate" 'pratilabdhànàü pratilambhàya / tatra "vyàyacchata" utpannànàü sthitaye 'saümoùàya / "vãryam àrabhate" bhàvanàparipåraye / api ca mçdumadhyànàü ku÷alànàü dharmàõàm anutpannànàm utpàdàya, utpannànàü ca sthitaye 'saümoùàya vyàyacchate / adhimàtràõàü ku÷alànàü dharmàõàm anutpannànàm utpàdàya, utpannànàü ca yàvad bhàvanàparipåraye vãryam àrabhate / tatra "cittaü pragçhõàti" / yadà tac cittaü ÷amathabhàvanàyàm ekàgratàyàü prayuktaü bhavati, anutpannànàü pàpakànàm aku÷alànàü dharmàõàm anutpàdàya, (#<øbh II 208>#) evaü vistareõa yàvad utpannànàü ku÷alànàü dharmàõàü sthitaye 'saümoùàya bhàvanàparipåraye tac ca tathàdhyàtmam abhisaükùiptaü lãnatvàya paraiti, lãnatvàbhi÷aïki caivaü pa÷yati / tadànyatamànyatamena pragràhakeõa nimittena prasadanãyena pratigçhõàti saüharùayati / evaü cittaü pragçhõàti / kathaü "pradadhàti" / punar uddhatam auddhatyàbhi÷aïki và pragrahakàle pa÷yati, tadà punar apy adhyàtmam abhisaükùipati ÷amathàya praõidadhàti // -II-12-b-(2)-i-(d) Ms.88b7M, Sh.312-10, W.*98-32, P.141b6, D.115a1, N.121b1, Co.119a5, Ch.443a17 tàny etàni bhavanti catvàri samyakprahàõàni / kçùõapakùyàõàü dharmàõàm anutpannànàm anutpàdàya, utpannànàü ca prahàõàya cchando vyàyàmo vãryàrambha÷ cittapragrahaþ pradadhanam ime dve samyakprahàõe / ÷uklapakùyàõàü dharmàõàm anutpannànàm utpàdàya, vistareõa dve samyakprahàõe veditavye / tadyathà kçùõapakùyàõàm / tatraikaü saüvaraõaprahàõam, yad "utpannànàü pàpakànàm aku÷alànàü dharmàõàü prahàõàya cchandaü janayatã"ti vistareõa / dvitãyaü prahàõaprahàõam, yad "anutpannànàm anutpàdàya cchandaü janayatã"ti vistareõa / utpannaü hi saüvarayitavyaü pàpakaü vastu, anutpannaü ca yat tad asamudàcàrataþ prahãõam eva tad asaümukhãbhàvataþ prahàtavyaü iti kçtvà, prahãõasya praþàõaü prahàõaprahàõam / tatra bhàvanàprahàõam ekam / yad àha / "anutpannànàü ku÷alànàü dharmàõàm utpàdàye"ti vistareõa yàvac "cittaü pragçhõàti pradadhàtã"ti / (#<øbh II 210>#) tathà hi ku÷alà dharmà àsevyamànà bhàvyamànà, apratilabdhà÷ ca pratilabhyante, pratilabdhà÷ ca saümukhãkriyante / tatrànurakùaõàprahàõam ekam / yad àha / "utpannànàü ku÷alànàü dharmàõàü sthitaye" vistareõa yàvac "cittaü pragçhõàti, pradadhàti" / tathà hi pratilabdheùu saümukhãkçteùu ca ku÷aleùu dharmeùu yà pramàdavarjanà apramàdaniùevaõà ca sà ku÷alànàü dharmàõàü sthitaye, asaümoùàya, bhàvanàparipåraye saüvartate / evam utpannàþ ku÷alà dharmà anurakùità bhavanti / ayaü tàvat samyakprahàõànàü vistaravibhàgaþ // -II-12-b-(2)-ii Ms.89a3R, Sh.313-14, P.142a8, D.115b2, N.122a2, Co.119b5, Ch.443b8 samàsàrthaþ punaþ katamaþ / àha / kçùõa÷uklapakùikasya tyàgàdànavastuno 'dhyà÷ayasaüpat prayogasaüpac ca paridãpità bhavati / tatràdhyà÷ayasaüpac chandajananatayà, prayogasaüpat punar vyàyàmavãryàrambhacittapragrahapradadhanaiþ / etàvac ca yoginà karaõãyam / yat prahàtavyasya vastunaþ prahàõàya pràptavyasya ca vastunaþ pràptaye pårvam eva spçhàjàtena bhavitavyam, paryavasthànaprahàõàya vãryam àrabdhavyam anu÷ayaprahàõàya ca, kàlena kàlaü ÷amathapragrahopekùànimittàni bhàvayitavyàni (#<øbh II 212>#) / paryavasthànaprahàõànu÷ayaprahàõàya ca ye pratipakùikà dharmàþ ku÷alàs te samudànayitavyàþ / tac caitat sarvaü caturbhiþ samyakprahàõaiþ paridãpitaü bhavati / ayaü samàsàrthaþ // -II-12-b-(3) Ms.89a6M, Sh.314-5, P.142b5, D.115b6, N.122a6, Co.120a2, Ch.443b18 tatra catvàraþ samàdhayaþ / tadyathà chandasamàdhiþ, vãryasamàdhiþ, cittasamàdhiþ, mãmàüsàsamàdhi÷ ca / tatra cchandam adhipatiü kçtvà yaþ pratilabhyate samàdhir ayaü chandasamàdhiþ / vãryam, cittam, mãmàüsàm adhipatiü kçtvà yaþ pratilabhyate samàdhir ayaü mãmàüsàsamàdhiþ // -II-12-b-(3)-i-(a) Ms.89a7R, Sh.315-4, P.142b7, D.115b7, N.122b1, Co.120a4, Ch.443b23 yadà tàvad ayaü chandam eva kevalaü janayati / chandajàta÷ ca tàn pàpakàn aku÷alàn dharmàn svabhàvato nidànata àdãnavataþ pratipakùata÷ ca samyag evopanidadhyàti, ekàgràü smçtiü pravartayati / evaü ku÷alàn dharmàn svabhàvato nidànato 'nu÷aüsato niþsaraõataþ samyag evopanidadhyàti, ekàgràü smçtim avasthàpayati, tadbahulàkàràd ekàgratàm spç÷ati paryavasthànasamudàcàradårãkaraõayogena / na tv adyàpy anu÷ayaü (#<øbh II 214>#) samudghàtayati pàpakànàm aku÷alànàü dharmàõàm / ayam apy ucyate chandàdhipateyaþ // -II-12-b-(3)-i-(b) Ms.89b2M, Sh.316-10, P.143a3, D.116a3, N.122b4, Co.120a7, Ch.443b29 sa atãte vànàgatapratyutpanne và punar àlambane pàpakàku÷aladharmasthànãye mçdumadhyàdhimàtrakle÷aparyavasthànãye, anutpannasya vànutpàdàya, utpannasya và prahàõàya, vyàyacchamàno vãryam àrabhamàõaþ / tatràlambane vicarataþ, tasya vàlambanasya svabhàvato nidànata àdãnavataþ pratipakùata÷ ca samyag upanidhyàyataþ, ekàgràü smçtim upasthàpayataþ, yat tadbahulavihàriõa÷ cittaikàgratà utpadyate paryavasthànasamudàcàradårãkaraõayogena / na tv adyàpy anu÷ayaü samudghàtayati pàpakànàm aku÷alànàü dharmàõàm / ayaü vãryàdhipateyaþ samàdhiþ // -II-12-b-(3)-i-(c) Ms.89b4M, Sh.316-19, P.143a7, D.116a6, N.122b7, Co.120b3, Ch.443c8 lãnaü và puna÷ cittaü pragçhõataþ, pragçhãtaü cittaü samàdadhataþ, kàlena ca kàlam adhyupekùito yat pàpakàku÷alàn dharmàn pàpakàku÷aladharmasthànãyànvayàn, ku÷alàku÷alàn dharmàn ku÷alàku÷alasthànãyàü÷ ca dharmàn svabhàvato nidànata àdãnavato 'nu÷aüsataþ pratipakùato niþsaraõataþ, samyag upanidhyàyataþ, ekàgràü smçtim upasthàpayataþ, (#<øbh II 216>#) tadbahulavihàriõo yà utpadyante cittasyaikàgratà / vistareõa yàvat / ayam ucyate cittàdhipateyaþ samàdhiþ // -II-12-b-(3)-i-(d) Ms.89b5R, Sh.317-8, P.143b3, D.116b2, N.123a3, Co.120b6, Ch.443c15 tatra ye pàpakàku÷aladharmasthànãyà dharmà bhavanty ayoni÷omanasikurvataþ / ta eva ku÷aladharmasthànãyà bhavanti yoni÷omanasikurvataþ / tasyaivaü paryavasthàneùu dårãkçteùu, paryavasthànapratipakùikeùu ca samàdhipramukheùu dharmeùv utpanneùu, te pàpakà aku÷alà dharmà na samudàcaranti / tasyaivaü bhavati / "kiü sataþ saüvidyamànàn pàpakàn aku÷alàn dharmàn na pratisaüvedayàmy àhosvid asato 'saüvidyamànàn yan nv ahaü parimãmàüseyam" / sa mãmàüsàmanaskàram adhipatiü kçtvà prahãõàprahãõatàü mãmàüsate, samyag evopanidhyàyati, ekàgràm smçtim upasthàpayati / tadbahulavihàrã ca spç÷ati cittasyaikàgratàm / yena nirabhimàno bhavati / "paryavasthànamàtrakàn me cittaü vimuktaü na tu sarveõa sarvam anu÷ayebhyaþ, tatpratipakùà÷ ca me samàdhipramukhàþ ku÷alà dharmàþ pratilabdhà, bhàvità, na tv anu÷ayapràtipakùikà" iti yathàbhåtaü prajànàti / ayam asyocyate mãmàüsàsamàdhiþ // (#<øbh II 218>#) -II-12-b-(3)-i-(e) Ms.90a1R, Sh.318-5, P.144a2, D.116b7, N.123b2, Co.121a4, Ch.443c29 sa taü caturvidhaü samàdhim adhipatiü kçtvà paryavasthàneùu dårãkçteùu, sarveõa sarvam anu÷ayasamudghàtàya pàpakànàm aku÷alànàü dharmàõàü tatpràtipakùikàõठca ku÷alànàü dharmàõàü samudàgamàya punar api chandaü janayati vyàyacchata iti vistareõa caturbhiþ samyakprahàõaiþ prayujyate // -II-12-b-(3)-ii-(a) Ms.90a2R, Sh.318-10, W*.99-1, P.144a4, D.117a2, N.123b4, Co.121a5, Ch.444a4 tathàprayuktasya tathàbhåtasyàùñau praþàõasaüskàrà bhavanti / ye 'syànu÷ayasamudghàtàya ca pravartante samàdhiparipåraye ca / tadyathà chandaþ "kadàcit samàdhiü paripårayiùyàmi, anu÷ayàü÷ ca prahàsyàmi pàpakànàm aku÷alànàü dharmàõàm" / vyàyàmo yàvat pratipakùabhàvanàyàm avinyastaprayogatà / ÷raddhà yà avinyastaprayogasya viharata uttare 'dhigame ÷raddadhànatà, abhisaüpratyayaþ / tatra pra÷rabdhir yac chraddhàprasàdapårvaügamaü pràmodyaü prãtiþ, prãtamanasa÷ cànupårvà pàpakàku÷aladharmapakùasya dauùñhulyasya pratipra÷rabdhiþ / tatra smçtir yà navàkàrà, navàkàràyà÷ cittasthiteþ ÷amathapakùyàyàþ saügràhikà / tatra saüprajanyam yà vipa÷yanàpakùyà praj¤à / (#<øbh II 220>#) tatra cetanà ya÷ cittàbhisaüskàraþ prahãõàprahãõatàü mãmàüsamànasya ya÷ cittàbhisaüskàraþ ÷amathavipa÷yanànukålaþ kàyakarma vàkkarma samutthàpayati / tatropekùà yàtitànàgatapratyutpanneùu pàpakàku÷aladharmasthànãyeùu carata÷ cittàsaükle÷à cittasamatà / àbhyàü dvàbhyàü kàraõàbhyàü prahãõatàm anu÷ayànàü paricchinatti jànàti / yaduta viùayaviparokùayà cetanayà viùayàviparokùayà copekùayà / ime 'ùñau prahàõasaüskàrà bhavanti // -II-12-b-(3)-ii-(b) Ms.90a6M, Sh.320-17, W.*99-21, P.144b4, D.117b1, N.124a3, Co.121b5, Ch.444a21 sa caiùo 'ùñaprahàõasaüskàrayogo bhavaty anu÷ayasamudghàtàya / tatra chanda÷ chanda eva, yo vyàyàma idaü vãryam, yà ÷raddhà sà ÷raddhà, yà ca pra÷rabdhir yà ca smçtir yac ca saüprajanyaü yà ca cetanà yà copekùà ayam upàyaþ / tad idaü sarvam abhisamasya, ye ca pårvakà÷ chandasamàdhayaþ, ye ceme prahàõasaüskàràþ prahãõeùv anu÷ayeùu pariniùpanne samàdhau, chandasamàdhiprahàõasaüskàrasamanvàgata çddhipàda ity ucyate / vãryacittamãmàüsàsamàdhiprahàõasaüskàrasamanvàgata çddhipàda ity ucyate / (#<øbh II 222>#) -II-12-b-(3)-iii Ms.90b1L, Sh.321-5, W.100-1, P.144b8, D.117b4, N.124a7, Co.121b7, Ch.444a29 kena kàraõena çddhipàda ity ucyate / àha / tadyathà yasya pàdaþ saüvidyate so 'bhikramapratikramaparàkramasamartho bhavati / evam eva yasyaite dharmàþ saüvidyante, eùa ca samàdhiþ saüvidyate paripårõaþ, sa evaü pari÷uddhe citte, paryavadàte, anaïgaõe, vigatopakle÷e, çjubhåte, karmaõyasthite, àni¤jyapràpte, abhikramapratikramaparàkramasamartho bhavati, lokottaràõàü dharmàõàü pràptaye spar÷anàyai / eùà hi parà çddhiþ parà samçddhiþ, yaduta lokottarà dharmàþ / tenocyata çddhipàda iti // -II-12-b-(4)-i-(a) Ms.90b2R, Sh.321-15, P.145a3, D.117b7, N.124b3, Co.122a3, Ch.444b8 sa evaü samàdhipratiùñhitaþ samàdhiü ni÷rityàdhicittaü÷ikùàyàm adhipraj¤aü÷ikùàyàü yogaü karoti / tatràsya yogaü kurvataþ pareùàü càdhigame ÷àstuþ ÷ràvakàõàü ca yo 'bhisaüpratyayaþ prasàdaþ / ÷raddadhànatà adhipatyarthena ÷raddhendriyam ity ucyate / kutra punar asyàdhipatyam / àha / lokottaradharmotpattipramukhànàü vãryasmçtisamàdhipraj¤ànàm utpattaya àdhipatyam / ye 'pi te vãryàdayas teùàm api lokottaradharmotpattaya àdhipatyam / yàvat pratipattaya àdhipatyam / yàvat praj¤àyà lokottaradharmotpattaya àdhipatyam / tenaitàni ÷raddhàdãni pa¤cendriyàõi bhavanti // (#<øbh II 224>#) -II-12-b-(4)-i-(b) Ms.90b4M, Sh.322-11, P. 145a8, D.118a4, N.124b6, Co.122a7, Ch.444b17 yà punaþ pårveõàparaü vi÷eùàdhigamaü saüjànatas tadanusàreõa taduttaralokottaradharmàdhigamàyàbhisaüpratyayaþ prasàdaþ ÷raddadhànatà / sà anavamçdyatàrthena ÷raddhàbalam ity ucyate / kena punar na ÷akyate 'vamçditum / asaühàryà sà ÷raddhà devena và, màreõa và, brahmaõà và, kenacid và punar loke sahadharmeõa, kle÷aparyavasthànena và / tena sànavamçdyety ucyate / tatpramukhàs tatpårvaügamà ye vãryàdayas te 'pi balànãty ucyante / taiþ sa balair balavàn sarvaü màrabalaü vijitya prayujyata àsravàõàü kùayàya / tasmàd balànãty ucyante // -II-12-b-(4)-ii Ms.90b6M, Sh.323-7, W.*100-22, P.145b3, D.118a7, N.125a3, Co.122b3, Ch.444b26 tatra yac ca ÷raddhendriyaü yac ca ÷raddhàbalaü caturùv etad avetyaprasàdeùu draùñavyam / tat kasya hetoþ / yo 'sau samyaktvanyàmàvakràntasyàvetyaprasàdaþ sa taddhetukas tatpratyayas tannidànaþ / tasmàd dhetuphalasaübandhena tasyàs tad adhipatiphalam iti kçtvà tatra draùñavyam ity uktaü bhagavatà, na tu taccharãratà tallakùaõatà / tatra vãryendriyaü caturùu samyakprahàõeùu draùñavyam / tat kasya hetoþ / yàni katamàni samyakprahàõàni / yàni dar÷anaprahàtavyakle÷aprahàõàya pràyogikàõi samyakprahàõàni, tàny atra samyakprahàõàny abhipretàni / tàni hy atyantatàyai pàpakànàm aku÷alànàü dharmàõàü prahàõàya saüvartante / tatra smçtãndriyaü caturùu smçtyupasthàneùu draùñavyam / itãmàni catvàri smçtyupasthànàny a÷eùaviparyàsaprahàõàya saüvartante / (#<øbh II 226>#) tatra samàdhãndriyaü caturùu dhyàneùu draùñavyam / yàni dhyànàny anàgàmitàyàü pràyogikàõi / tatra praj¤endriyaü caturùv àryasatyeùu draùñavyam / iti yat satyaj¤ànaü caturõàm àryasatyànàm abhisamayàya saüvartate ÷ràmaõyaphalapràptaye / yathendriyàõy evaü balàni veditavyàni // -II-12-b-(4)-iii Ms.91a2R, Sh.324-8, W.*101-5, P.146a3, D.118b6, N.125b2, Co.123a2, Ch.444c10 sa eùàm indriyàõàm eteùàü ca balànàm àsevanànvayàd bhàvanànvayàd bahulãkàrànvayàn nirvedhabhàgãyàni ku÷alamålàny utpàdayati mçdumadhyàdhimàtràõi / tadyathoùmagatàni mårdhànaþ satyànulomàþ kùàntayo laukikàgradharmàþ / tadyathà ka÷cid eva puruùo 'gninàgnikàryaü kartukàmo 'gninàrthy adharàraõyàm uttaràraõiü pratiùñhàpyàbhimathnann utsahate ghañate vyàyacchate / tasyotsahato ghañato vyàyacchata÷ ca tatprathamato 'dharàraõyàm åùmà jàyate / saiva coùmàbhivardhamànà årdhvam àgacchati / (#<øbh II 228>#) bhåyasyà màtrayàbhivardhamànà nirarciùam agniü pàtayati, agnipatanasamanantaram eva càrcir jàyate / yathàrciùotpannayà jàtayà saüjàtayàgnikàryaü karoti / yathàbhimanthanavyàyàma evaü pa¤cànàm indriyàõàm àsevanà draùñavyà / yathàdharàraõyà tatprathamata evoùmagataü bhavaty, evam åùmagatàni draùñavyàni / pårvaügamàni nimittabhåtàny agnisthànãyànàm anàsravàõàü dharmàõàü kle÷aparidàhakànàm utpattaye / yathà tasyaivoùmaõa årdhvam àgamanam evaü mårdhàno draùñavyàþ / yathà dhåmapràdurbhàva evaü satyànulomàþ kùàntayo draùñavyàþ / yathàgneþ patanaü nirarciùa evaü laukikàgradharmà draùñavyàþ / yathà tadanantaram arciùa utpàda evaü lokottarànàsravà dharmà draùñavyàþ / ye laukikàgradharmasaügçhãtànàü pa¤cànàm indriyàõàü samanantaram utpadyante // -II-12-b-(5) Ms.91a6R, Sh.325-17, P.146b5, D.119a6, N.126a4, Co.123b2, Ch.444c29 te punaþ katame / àha / saptabodhyaïgàni / yo 'sau yathàbhåtàvabodhaþ samyaktvanyàmàvakràntasya pudgalasya tasyaitàny aïgàni / sa hi yathàbhåtàvabodhaþ saptàïgaparigçhãtaþ, tribhiþ ÷amathapakùyaiþ, tribhir vipa÷yanàpakùyaiþ, ekenobhayapakùyeõa / tasmàd bodhyaïgànãty ucyante / tatra ya÷ ca dharmavicayaþ, yac ca vãryam, yà ca prãtir itãmàni trãõi vipa÷yanàpakùyàõi / tatra yà ca prasrabdhiþ, ya÷ ca samàdhiþ, yà copekùà (#<øbh II 230>#) itãmàni trãõi ÷amathapakùyàõi / smçtir ubhayapakùyà sarvatragety ucyate / sa tasmin samaye tatprathamato bodhyaïgalàbhàc chaikùo bhavati dçùñapadaþ // -II-12-b-(6) Ms.91b1R, Sh.326-10, P.147a1, D.119b2, N.126a7, Co.123b5, Ch.445a8 dar÷anaprahàtavyà÷ càsya kle÷àþ prahãõà bhavanti, bhàvanàprahàtavyà÷ càva÷iùñàþ / sa teùàü prahàõàya triskandham àryàùñàïgaü màrgaü bhàvayati / tatra yà ca samyagdçùñir, ya÷ ca samyaksaükalpaþ, ya÷ ca samyagvyàyàmaþ, ayaü praj¤àskandhaþ / tatra ye samyakvàkkarmàntàjãvàþ, ayaü ÷ãlaskandhaþ / tatra yà ca samyaksmçtiþ, ya÷ ca samyaksamàdhiþ, ayaü samàdhiskandhaþ / kena kàraõenàryàùñàïgo màrga ity ucyate / àha / àryasya ÷aikùasya dçùñapadasyàyaü màrga iyaü pratipad aùñàbhir aïgaiþ saügçhãtaþ, apari÷eùaþ sarvakle÷aprahàõàya vimuktisàkùàtkriyàyai / tenocyata àryàùñàïgo màrgaþ // -II-12-b-(6)-i Ms.91b3M, Sh.327-13, P.147a5, D.119b6, N.126b4, Co.124a2, Ch.445a15 tatra ya÷ ca bodhyaïgakàle tattvàvabodhaþ pratilabdhaþ, pratilabhya ca yat tasyaiva praj¤ayà vyavasthànaü karoti yathàdhigatasyàvabodhasya, tad ubhayam ekadhyam abhisaükùipya samyagdçùñir ity ucyate / tàü samyagdçùñim adhipatiü kçtvà yan naiùkramyasaükalpaü saükalpayaty avyàpàdasaükalpam avihiüsàsaükalpam / ayam ucyate samyaksaükalpaþ / sacet tàvad vitarkeùu cittaü kràmati, sa evaüråpàn vitarkàn vitarkayati / sacet punaþ kathàyàü cittaü kràmati, samyagdçùñim adhipatiü kçtvà tenaiva ku÷alàt saükalpàd dharmyàü kathàü kathayati / sàsya bhavati samyagvàk / sacec cãvarapiõóapàta÷ayanàsanaglànapratyayabhaiùajyapariùkàrair arthã (#<øbh II 232>#) bhavati, tatparyeùaõàü vàpadyate / so 'bhikramapratikrame saüprajànadvihàrã bhavaty àlokitavyavalokite, saümi¤jitaprasàrite sàüghàñãcãvarapàtradhàraõe '÷itapãtakhàditàsvàdite / vihàragato và punaþ paryeùiteùu cãvaràdiùu gate sthite niùaõõe yàvan nidràklamaprativinodane saüprajànadvihàrã bhavati / ayam asyocyate samyakkarmàntaþ / sa tac cãvaraü yàvad bhaiùajyapariùkàraü dharmeõa paryeùate / yàvan mithyàjãvakarakadharmavivarjitaþ / so 'sya bhavati samyagàjãvaþ / ye punar viratisaügçhãtàþ samyagvàkkarmàntàjãvàþ, te 'nena pårvam eva manaskàralàbhàd bodhyaïgair eva saha labdhà bhavanti / yo 'py àryakàntàni ÷ãlàny ucyante / kena kàraõena / dãrghakàlaü hy etad àryàõàü satàü samyaggatànàm iùñaü kàntaü priyaü mana-àpaü "kaccid ahaü tad vàgdu÷caritasya kàyadu÷caritasya mithyàjãvasyàkaraõaü saüvaraü pratilabheyam" / yad asya dãrgharàtram iùñaü kàntaü priyaü mana-àpaü tad anena tasmin samaye pratilabdhaü bhavati / tasmàd àryakàntam ity ucyate / tathà hi sa labdheùv àryakànteùu ÷ãleùu, na saüprajàno mrùàü vàcaü bhàùate, na saücintya pràõinaü jãvitàd vyaparopayati, nàdattam àdatte, (#<øbh II 234>#) na kàmeùu mithyà carati, na càdharmeõa cãvaràdãni paryeùate / iti tàny àryakàntàni ÷ãlàny adhipatiü kçtvà màrgabhàvanàkàle yà vàk pravartate yac ca kàyakarma ya÷ càjãvaþ, te 'pi samyagvàkkarmàntàjãvà ity ucyante / tasya samyagdçùñisamyaksaükalpavàkkarmàntàjãvasanni÷rayeõa bhàvanàprayuktasya yac chando vãryo vyàyàmo niùkramaþ paràkramasthàmàrambha÷ cetasaþ saüpragrahaþ sàtatyam / ayam ucyate samyagvyàyàmaþ / yac catvàri smçtyupasthànàny adhipatiü kçtvàviparyàsasaügçhãtà smçtir navàkàrà navàkàracittasthitisaügràhikà / iyam ucyate samyaksmçtiþ samyaksamàdhi÷ ca // -II-12-b-(6)-ii Ms.92a4L, Sh.330-1, P.148a7, D.120b6, N.127b5, Co.125a3, Ch.445b16 tad etat sarvam abhisamasyàryàùñàïgo màrga÷ càrakaraõãye ca vihàrakaraõãye càvasthitaþ / tatra samyagvàkkarmàntàjãvà÷ càrakaraõãye / vihàrakaraõãyaü punar dvividham / ÷amatho vipa÷yanà ca / tatra yà ca samyagdçùñiþ, ya÷ ca samyaksaükalpaþ, ya÷ ca samyagvyàyàma iyaü vipa÷yanà / tatra yà ca samyaksmçtir ya÷ ca samyaksamàdhir ayaü ÷amathaþ / evaü pari÷uddhàn vàkkarmàntàjãvàn ni÷ritya ÷amathavipa÷yanàü bhàvayati kàlena kàlaü nirava÷eùasaüyojanaprahàõaü sàkùàtkaroty agraphalam arhattvaü (#<øbh II 236>#) pràpnoti / pràkarùika÷ ca bhàvanàmàrgaþ kàlàntaràbhyàsena kle÷àn prajahàti / j¤ànamàtrapratibaddhas tu dar÷anamàrgo j¤ànotpattimàtrakeõa kle÷àn prajahàti / anena kàraõena vàkkarmàntàjãvà bhàvanàmàrge vyavasthàpitàþ / iti ya evam eùàm anayànupårvyà saptatriü÷atàü bodhipakùyàõàü dharmàõàm abhyàsaþ paricayaþ / iyam ucyate bodhipakùyà bhàvanà // (#<øbh II 238>#) (II)-A-II-13-a Ms.92a7M, Sh.331-1, W.M02-4, P.148b5, D.121a5, N.128a4, Co,125b1, Ch.445b29 tatra bhàvanàphalaü katamat / àha / catvàri ÷ràmaõyaphalàni / srota-àpattiphalaü sakçdàgàmiphalam anàgàmiphalam agraphalam arhattvam / tatra katamac chràmaõyam, katamat phalam / àha / màrgaþ, kle÷aprahàõaü phalam / api ca pårvotpannasya màrgasya pa÷càd utpanno màrgaþ phalaü madhyo vi÷iùño và sadç÷o và / punas tatra kena kàraõena catvàri vyavasthàpitàni / àha / caturvidhakle÷aprahàõapratipakùatayà // -II-13-a-(1) Ms.92b1R, Sh.332-3, P.148b7, D.121a7, N.128a6, Co.125b3, Ch.445c5 tadyathà nirvastukànàü kle÷ànàm apàyagamanãyànàm apàyagamanahetubhåtànàü prahàõàt pratipakùotpàdàc ca srota-àpattiphalaü vyavasthàpitam / trayàõàü tu saüyojanànàü prahàõàd vyavasthàpitaü bhagavatà triùu pakùeùu, gçhipakùe, duràkhyàtadharmavinayapakùe svàkhyàtadharmavinayapakùe ca, trayàõàü saüyojanànàü màrgotpattaye vibandhakaratvàt / tatra gçhipakùe satkàyadçùñiþ, yayàyam àdita eva na prayujyata ity àdita uttràsikà satkàyadçùñiþ / duràkhyàte dharmavinaye ÷ãlavrataparàmar÷aþ, uccalito 'pi mithyàü pratipàdayati yenàryamàrgo notpadyate / svàkhyàte dharmavinaye vicikitsà, tatroccalita÷ ca bhavati, na ca mithyàpratipanno 'pi tv anabhyàsàt tasya yàvad yathàbhåtadar÷anaü na bhavati j¤eye vastuni tàvat kàïkùà vimatayo vibandhakarà bhavanti (#<øbh II 240>#) màrgasyotpattaye / anena tàvat kàraõena srota-àpattiphalavyavasthànam // -II-13-a-(2) Ms. 92b4R, Sh.333-1, P.149a5, D.121b5, N.128b4, Co.126a1, Ch.445c17 tasyàsya srota-àpannasya paraü sapta bhavà ava÷iùñà bhavanti / sa càsya janmaprabandho yadà ca janmapràbandhikàn kle÷àn prajahàti devabhavasaügçhãtàn manuùyabhavasaügçhãtàü÷ ca, yeùàü prahàõàt param ekaü devabhavam abhinirvartayaty ekaü manuùyabhavam / tasmin samaye sakçdàgàmiphalaü vyavasthàpyate // -II-13-a-(3) Ms.92b5R, Sh.333-7, P.149a7, D.121b6, N.128b5, Co.126a2, Ch.445c21 yadà tu devabhavam eva kevalam abhinirvartayati, ihapratyàgamajanmikaü kle÷aü prahàya, tadànàgàmiphalaü vyavasthàpyate // -II-13-a-(4) Ms.92b6L, Sh.333-9, P.149a7, D.121b7, N.128b6, Co.126a3, Ch.445c23 sarvabhavopapattisaüvartanãyakle÷aprahàõàd agraphalam arhattvaphalaü vyavasthàpyate // -II-13-a-(5) Ms.92b6L, Sh.334-1, P.149a7, D.121b7, N.128b6, Co.126a3, Ch.445c24 tat punaþ sakçdàgàmiphalaü trayàõàm saüyojanànàü prahàõàd ràgadveùamohànàü ca tanutvàd bhagavatà vyavasthàpitam, pa¤cànàm avarabhàgãyànàü saüyojanànàü prahàõàd anàgàmiphalam, paryàdàya sarvakle÷aprahàõàd arhattvaphalam / idam ucyate bhàvanàphalam // -II-13-b Ms.92b7L, Sh.334-6, P.149b2, D.122a2, N.129a1, Co.126a5, Ch.445c28 tatra ye ràgadveùamohamànavitarkacariteùu pudgaleùu pårvaü tàvac (#<øbh II 242>#) caritavi÷odhana àlambane caritaü vi÷odhayitavyaü tataþ pa÷càc cittasthitim adhigacchanti / teùàü pratiniyatam eva tad àlambanam ava÷yaü tais tenàlambanena prayoktavyam / samabhàgacaritasya tu yatra priyàrohità tatra tena prayoktavyaü kevalaü cittasthitaye, na tu caritavi÷uddhaye / yathà samabhàgacarita evaü mandarajasko veditavyaþ / ayaü tv eùàü vi÷eùþ / ràgàdicaritaþ prayujyamàna÷ cireõàdhigantà bhavati, samabhàgacarito nàticireõa, mandarajaskas tv à÷u tvaritatvaritaü cittasthitim adhigacchati // -II-13-b-(1) Ms.93a2L, Sh.334-16, P.149b6, D.122a6, N.129a5, Co.126b1, Ch.446a8 tatroktàni pårvaü ràgàdicaritànàü pudgalànàü liïgàni / samabhàgacaritasya pudgalasya mandarajaskasya ca katamàni liïgàni / àha / samabhàgacaritasya pudgalasya sarvàõi tàni liïgàni saüvidyante yàni ràgàdicaritànàm, tàni ràgàdãni tu nàdhimàtràõi na pradhànàni yathà ràgàdicaritànàm / samapràptàni tàni bhavanti, pratyayeùu satsu praj¤àyante // -II-13-b-(2) Ms.93a3L, Sh.335-2, P.149b8, D.122a7, N.129a7, Co.126b3, Ch.446a13 tatra mandarajaskasya pudgalasya liïgàni / anàvçto bhavaty àdi÷uddhasaübhàrasaübhçtaþ / prasàdabahulo medhàvã puõyavàn guõànvita÷ ca bhavati // (#<øbh II 244>#) -II-13-b-(2)-i Ms.93a3M, Sh.335-5, W.*102-18, P.150a1, D.122b1, N.129b1, Co.126b4, Ch.446a16 tatra trãõy àvaraõàni karmàvaraõaü kle÷àvaraõaü vipàkàvaraõam / tatra karmàvaraõaü pa¤cànantaryàõi karmàõi / yac cànyad api kiücit karma saücetanãyaü gurukarma vipakvavipàkaü màrgotpattaye nibandhakàrakam / tatra kle÷àvaraõaü tãvrakle÷atàyatakle÷atà ca / yà dçùñe dharme caritavi÷odhanenàlambanavi÷odhanena na ÷akyate vi÷odhayitum / tatra vipàkàvaraõaü yatràryamàrgasyàpravçttir apracàra upapattyàyatane, tatra và vipàkam abhinirvartayati / yatra vàryamàrgasya pravçttiþ pracàraþ, tatropapanno jaóo bhavaty eóamåko hastasaüvàcikaþ, apratibalo bhavati subhàùitadurbhàùitànàü dharmàõàm artham àj¤àtum // -II-13-b-(2)-ii Ms.93a5M, Sh.335-17, P.150a5, D.122b5, N.129a4, Co.126b7, Ch.446a27 tatràdi÷uddhiþ ÷ãlaü ca suvi÷uddhaü dçùñi÷ ca çjvã / tatra ÷ãlaü suvi÷uddhaü da÷abhiþ kàraõair veditavyam / tatra dçùñyçjutà, ÷raddhàü saüprayogàt, adhimuktisaüprayogàt, vigatamàyà÷àñhyatayà, sucintitadharmàrthasya niþkàïkùànirvicikitsàprayoganiryàõatayà / (#<øbh II 246>#) yà dçùñiþ ÷raddhayà saüprayuktà, asmàd dharmavinayàd asaühàryà bhavati / adhimuktyà ca saüprayuktà, buddhànàü buddha÷ràvakàõàü ca, acintyam anubhàvam, acintyàni copapattyàyatanàni, gambhãràü ca de÷anàm, avyàkçtavastu càdhimucyate, nottrasati, na saütràsam àpadyate / vigatamàyà÷àñhyà ca yà dçùñiþ, yayà çjuko bhavati / çjukajàtãyo yathànu÷iùña÷ ca pratipadyate, yathàbhåtaü càtmànam àviùkaroti / dharmàõàü vànityatàm àrabhya duþkhatàü ÷ånyatàm anàtmatàm arthaþ suvicintito bhavati sutulitaþ såpaparãkùitaþ, yaddhetor ayaü niþkàïkùo bhavati nirvicikitsaþ, dvedhàpathàpagato vi÷eùàya paraiti / itãyaü caturàkàrà dçùñir yathoddiùñà dçùñyçjutety ucyate // -II-13-b-(2)-iii Ms.93a8M, Sh.336-19, P.150b3, D.123a3, N.130a3, Co.127a5, Ch.446b12 tatra saübhàrasaübhçtatà, vistareõa saübhàraþ pårvam eva nirdiùñaþ / samàsataþ puna÷ caturvidho bhavati / puõyasaübhàro j¤ànasaübhàraþ pårvako dçùñadhàrmika÷ ca / tatra puõyasaübhàro yenàpy etarhy ànulomikàþ pariùkàràþ pracurà bhavanti pradakùiõàþ, kalyàõamitràõi ca pratilabhate, anantaràya÷ ca prayuktasya bhavati / tatra j¤ànasaübhàro yena medhàvã bhavati, pratibalaþ subhàùitadurbhàùitànàü (#<øbh II 248>#) dharmàõàm artham àj¤àtum, làbhã bhavaty ànulomikàyà dharmade÷anàyàþ, arthade÷anàyàþ, avavàdànu÷àsanyàþ / tatra pårvako yenaitarhi paripakvànãndriyàõi labhate pårvaku÷alamålopacayàt / tatra dçùñadhàrmikas tadyathà ku÷alo dharmacchandaþ, tathà paripakvendriyasya ÷ãlasaüvara indriyasaüvara iti vistareõa pårvavat // -II-13-b-(2)-iv Ms.93b2R, Sh.337-14, P.150b8, D.123a6, N.130a7, Co.127b2, Ch.446b22 tatra prasàdabahulatà, na ÷àstari kàïkùati na vicikitsati prasãdaty adhimucyate, yathà ÷àstary evaü dharme ÷ikùàyàm / iti vistareõa pårvavat // -II-13-b-(2)-v Ms.93b3M, Sh.337-17, P.151a1, D.123a7, N.130b1, Co.127b3, Ch.446b25 tatra medhà yayà÷u dharmam udgçhõàti, cireõa dharmam arthaü ca na vismàrayati, à÷u dharmam arthaü ca pratividhyati // -II-13-b-(2)-vi Ms.93b3R, Sh.338-1, P.151a2, D.123b1, N.130b1, Co.127b4, Ch.446b27 tatra kçtapuõyatà yayàbhiråpo bhavati dar÷anãyaþ pràsàdiko dãrghàyur bhavati, àdeyavàkyo mahe÷àkhyo j¤àto bhavati mahàpuõyo làbhã cãvaràdãnàm, satkçto gurukçta÷ ca ràjàdãnàm // -II-13-b-(2)-vii Ms.93b4M, Sh.338-5, W.102-26, P.151a4, D.123b2, N.130b3, Co.127b5, Ch.446c2 tatra guõànvita iti guõà alpecchatàdayo veditavyàþ, yathoktàþ ÷ramaõàlaükàre, tair ayaü prakçtyaiva samanvàgato bhavati / itãmàny evaübhàgãyàni mandarajaskasya pudgalasya liïgàni veditavyàni // (#<øbh II 250>#) (II)-A-II-14-a Ms.93b5L, Sh.338-9, W.*103-1, P.151a5, D.123b3, N.130b4, Co.127b6, Ch.446c6 tatra ùañ pudgalaparyàyàþ / katame ùañ / tadyathà ÷ramaõo bràhmaõo brahmacàrã bhikùur yatiþ pravrajita÷ ceti // -II-14-a-(1) Ms.93b5M, Sh.338-11, W.*103-7, P.151a6, D.123b4, N.130b5, Co.127b7, Ch.446c8 tatra catvàraþ ÷ramaõàþ / màrgajinaþ, màrgade÷ikaþ, màrgajãvã, màrgadåùã ca / tatra yaþ sugataþ sa màrgajinaþ, yo dharmavàdã sa màrgade÷ikaþ, yaþ supratipannaþ sa màrgajãvã, yo mithyàpratipannaþ sa màrgadåùã / sugata÷ cocyate yo '÷eùaü ràgadveùamohakùayam anupràptaþ / dharmavàdã yo ràgadveùamohavinayàya dharmaü de÷ayati / supratipanno yo ràgadveùamohavinayàya pratipannaþ / duþ÷ãlapàpadharmà mithyàpratipannaþ / api ca ÷aikùà÷aikùà màrgajinà ity ucyante, dar÷anabhàvanàprahàtavyànàü kle÷ànàü vijayàt / tatra tathàgato bodhisattvà÷ càyatyàü bodhàya pratipannàþ / ÷ràvakà÷ ca såtradharà vinayadharà màtçkàdharà÷ ca, ye sàüketikaü dharmavinayaü dhàrayanti, dharmanetrãü pravartayanti / ima ucyante màrgade÷ikàþ / tatra ye pçthagjanakalyàõakà àtmahitàya pratipannà lajjinàþ kaukçtikàþ ÷ikùàkàmàþ / apràptasya pràptaye, anadhigatasyàdhigamàya, asàkùàtkçtasya sàkùàtkriyàyai prayuktà, bhavyà÷ ca pratibalà yàvad asàkùàtkçtasya (#<øbh II 252>#) sàkùàtkriyàyai / ima ucyante màrgajãvinaþ / apy eùàm åùmà yenema àryasya praj¤endriyasyotpattaye na mçtà jãvantãty ucyante / tenocyante màrgajãvina iti / tatra yo 'yaü pudgalo duþ÷ãlaþ pàpadharmà yàvad abrahmacàrã brahmacàripratij¤aþ / ayam ucyate màrgadåùã / dåùito 'nena màrgo bhavati målata àditaþ / yenàyam abhavyo bhavaty apratibalaþ, abhàjanabhåto màrgasyotpattaye, satyàü saüvidyamànàyàü màrgade÷anàyàü sati saüvidyamàne 'dhigame / tasmàn màrgadåùãty ucyate / idaü ca saüdhàyoktaü bhagavatà / iha prathamaþ ÷ramaõaþ, iha yàvac caturthaþ, ÷ånyàþ parapravàdàþ ÷ramaõair bràhmaõai÷ ca / yatràryàùñàïgo màrgaþ praj¤àyate tatra prathama÷ramaõas tatra yàvac caturtha iti // -II-14-a-(2) Ms. 94a2R, Sh.340-6, W. 103-20, P.152a2, D.124a7, N.131b1, Co.128b3, Ch.447a6 tatra trayo bràhmaõàþ / tadyathà jàtibràhmaõaþ, saüj¤àbràhmaõaþ, pratipattibràhmaõa÷ ca / tatra jàtibràhmaõaþ, yo 'yaü bràhmaõakule jàto yonijo màtçsaübhåtaþ, upeto màtçtaþ pitçtaþ / tatra saüj¤àbràhmaõa iti loke nàma bhavati saüj¤à samaj¤à praj¤aptir vyavahàraþ / (#<øbh II 254>#) tatra pratipattibràhmaõaþ, yo 'tyantaniùñho bhavati kçtàrthaþ / vàhità bhavanty anena pàpakà aku÷alà dharmàþ / yathoktaü na kàryaü bràhmaõasyàsti kçtàrtho bràhmaõaþ smçta iti // -II-14-a-(3) Ms.94a4M, Sh,341-3, P.152a4, D.124b2, N.131b3, Co.128b5, Ch.447a13 tatra trayo brahmacàriõaþ / tadyathà viratisamàdàyã tadantaraprahàyã tadatyantaprahàyã ca / tatra viratisamàdàyã, yo brahmacaryàd maithunadharmàt prativirato bhavati samàdatta÷ikùaþ / tatra tadantaraprahàyã, yo laukikena màrgeõa kàmavãtaràgaþ pçthagjanaþ / tatra tadatyantaprahàyã, tadyathànàgàmã, arhan và punaþ // -II-14-a-(4) Ms.94a5L, Sh.341-10, P.152a7, D.124b4, N.131b6, Co.128b7, Ch.447a19 tatra pa¤ca bhikùavaþ / bhikùatãti bhikùuþ, pratij¤àbhikùuþ, saüj¤àbhikùuþ, bhinnakle÷atvàd bhikùuþ, j¤apticaturthena karmaõopasaüpàdito bhikùuþ // -II-14-a-(5) Ms.94a5R, Sh.341-13, P.152a8, D.124b5, N.131b7, Co.129a1, Ch.447a21 tatra trayo yatayaþ / dauþ÷ãlyasaüyamàd yatiþ, yo 'ku÷alàt kàyavàkkarmaõaþ prativirataþ / viùayasaüyamàd yatiþ, ya indriyair guptadvàraþ, àrakùitasmçtir nipakasmçtir vistareõa pårvavat / kle÷asaüyamàd yatiþ, yasya dar÷anabhàvanàprahàtavyàþ kle÷àþ prahãõàþ, (#<øbh II 256>#) utpannotpannaü ca chandavitarkaü vyàpàdavihiüsàvitarkam, abhidhyàvyàpàdamithyàdçùñikrodhopanàhamrakùapradà÷àdãny àpàyikàni sthànàni nairayikàõi durgatigàmãny a÷ramaõakàrakàõy utpannotpannàni, nàdhivàsayati prajahàti vinodayati vyantãkaroti / so 'yaü dvividhaþ kle÷asaüyamo bhavati / paryavasthànasaüyamaþ, anu÷ayasaüyama÷ ca // -II-14-a-(6) Ms.94a7M, Sh.342-2, P.152b5, D.125a3, N.132a4, Co.129a6, Ch.447b2 tatra dvau pravrajitau / svàkhyàtadharmavinayo duràkhyàtadharmavinaya÷ ca / tatra svàkhyàtadharmavinayaþ / bhikùubhikùuõã ÷ikùamàõà ÷ràmaõera÷ràmaõerã, api ca pravràjayaty àtmanaþ pàpakàn aku÷alàn dharmàn, sa pravrajita ity ucyate paramàrthataþ / tatra duràkhyàtadharmavinayaþ / tadyathà tãrthikaparivràjo nirgrantho và parivràjakaþ pàõóuraka iti, yo và punar anyo 'py evaübhàgãyaþ / tenàha ÷ramaõo bràhmaõo brahmacàrã bhikùur yatiþ pravrajita iti pudgalaparyàyàþ // (#<øbh II 258>#) -II-14-b Ms.94a9L, Sh.342-11, W.*104-33, P.153a1, D.125a6, N.132b1, Co.129b2, Ch.447b13 tatràùñau pudgalàþ / catvàri pudgalavyavasthànanidànàni / katame 'ùñau pudgalàþ / tadyathà samartho 'samarthaþ / upàyaj¤o 'nupàyaj¤aþ / sàtatiko 'sàtatikaþ / kçtaparicayo 'kçtaparicaya÷ ceti / tatra catvàri pudgalavyavasthànanidànàni, eùàm evàùñànàü pudgalànàü vyavasthànàya catvàri prabhedanidànàni bhavanti / tadyathendriyaprabhedaþ paripakvendriyo 'paripakvendriya÷ ca / yogaprabhedo yogaj¤o 'yogaj¤a÷ ca / prayogabhedaþ sàtatyasatkçtya na sàtatyasatkçtya prayukta÷ ca / kàlaprabhedo dãrghakàlabhàvitamàrgo na dãrghakàlabhàvitamàrga÷ ca / itãme catvàraþ prabhedàþ kathaü nidànàni bhavanty aùñànàü pudgalànàü vyavasthànàya / tatra yaþ paripakvendriyo 'yaü samarthaþ / aparipakvendriyo 'samarthaþ / yogaj¤a upàyaj¤aku÷alaþ / ayogaj¤o 'nupàyaj¤aku÷ala ity arthaþ / sàtatyasatkçtya prayogã sàtatiko nipaka ity ucyate / asàtatyasatkçtya prayogy asàtatiko 'nipaka ity ucyate / dãrghakàlabhàvitamàrgaþ kçtaparicayaþ / na dãrghakàlabhàvitamàrgo 'kçtaparicayaþ / ity evam indriyaprabhedena yogaprayogakàlaprabhedenàùñànàü pudgalànàü vyavasthànam / yo yàvat pudgalo 'paripakvendriyaþ, sa tàvad upàyaj¤o 'pi sàtatiko 'pi kçtaparicayo 'pi, nàràdhako bhavati nyàyyasya dharmasya ku÷alasya / tatra paripakvendriya÷ ced bhavati na copàyaj¤o bhavati, nàràdhako bhavati / (#<øbh II 260>#) paripakvendriyo bhavaty upàyaj¤o na satatiko na kùipràbhij¤o bhavati / tatra paripakvendriyo bhavaty upàyaj¤o sàtatiko na kçtaparicayaþ, na tàvat kçtasvàrtho bhavati kçtakçtyaþ / yata÷ ca paripakvendriyo bhavaty upàyaj¤aþ sàtatikaþ kçtaparicaya÷ ca bhavati, evaü sa àràdhako bhavati, kùipràbhij¤a÷ ca, kçtasvakàrtha÷ ca bhavati kçtakçtyaþ // (#<øbh II 262>#) (II)-A-II-15 Ms.94b5L, Sh.343-10, W.*105-1, P.153b5, D.126a1, N.133a4, Co.130a4, Ch.447c15 tatra catvàro màràþ saübahulàni màrakarmàõi veditavyàni yoginà yogaprayuktena / te ca parij¤àya parivarjayitavyàþ / tatra catvàro màràþ / tadyathà skandhamàraþ, kle÷amàraþ, maraõamàraþ, devaputramàra÷ ca / pa¤copàdànaskandhàþ skandhamàraþ / traidhàtukàvacaràþ kle÷àþ kle÷amàraþ / teùàü teùàü sattvànàü tasmàt tasmàt sattvanikàyàd yan maraõaü kàlakriyà maraõamàraþ / yo 'sya ku÷alapakùaprayuktasya skandhakle÷amçtyusamatikramàya kàmadhàtåpapanno devaputra ai÷varyapràptaþ, antaràyam upasaüharati vyàkùepakaraõe, ayam ucyate devaputramàraþ / tatra yatra ca mriyate, yena ca mriyate, ya÷ càsau mçtyuþ, yena ca mçtyuü na samatikràmaty antaràyikena vastunà / ity etad adhikçtya catvàro màrà vyavasthàpitàþ / tatra pa¤casåpàdànaskandheùu jàteùu vartamàneùu mriyate / kle÷àj janayaty àyatyàm, jàta÷ ca mriyate / cyuti÷ ca cyavanatà sattvànàü jãvitendriyanirodhaþ kàlakriyà svabhàvata eva mçtyuþ / devaputramàra÷ ca maraõasamatikramàya prayuktasyàntaràyam upasaüharati / yena naiva và ÷aknoti maraõadharmatàü samatikramitum, kàlàntareõa và samatikràmati / tatràva÷agato màrasya bhavati laukikamàrgavãtaràgaþ pçthagjana (#<øbh II 264>#) ihasthas tatropapanno và / va÷agataþ punar yo 'vãtaràgaþ / tatra yo 'vãtaragaþ, sa eva hastagato yathàkàmakaraõãyaþ / vãtaràgo và punar baddho màrabandhanaiþ, aparimukto màrapà÷aiþ, yasmàt sa punar apy àgantà imàü dhàtum // (#<øbh II 266>#) (II)-A-II-16 Ms.94b9M, Sh.345-22, P.154a6, D.126b2, N.133b5, Co.130b6, Ch.448a7 tatra màrakarmàõi, yasya kasyacit ku÷alo dharmacchandaþ samutpanno naiùkramyopasaühitaþ kàmagredham adhipatiü kçtvà pravartate, veditavyaü màrakarmaitad iti / indriyair guptadvàrasya viharataþ, yasya ra¤janãyeùu råpeùu ÷abdagandharasaspraùñavyadharmeùu nimittagràhitàyàm anuvya¤janagràhitàyàü cittaü praskandati, veditavyaü màrakarmaitad iti / evaü bhojaneùu màtraj¤asya viharataþ, praõãteùu raseùu chandaràgam anunayena cittaü praskandati bhaktavaiùamye / evaü pårvaràtràpararàtraü jàgarikàyogam anuyuktasya viharataþ, nidràsukhe, ÷ayanasukhe, pàr÷vasukhe cittaü praskandati, veditavyaü màrakarmaitad iti / tathà saüprajànadvihàriõo viharataþ, abhikramapratikramàdiùu ÷i÷um udàravarõaü ra¤janãyaü màtçgràmaü dçùñvàyoni÷o nimittagràheõa cittaü praskandati / lokacitràõi và dçùñvà cittaü praskandati / bahvarthatàyàü bahukçtyatàyàü cittaü praskandati / tadyathà gçhasthapravrajitaiþ saüsargaràmatàyàü pàpamitraiþ sahaikavyavasitàyàü dçùñyanumataye cittaü praskandati / veditavyaü màrakarmaitad iti / tathà buddhe dharme saüghe, duþkhe samudaye nirodhe màrge, ihaloke paraloke, kàïkùà vimataya utpadyante, veditavyaü màrakarmaitad iti / (#<øbh II 268>#) araõyagato và, vçkùamålagato và, ÷ånyàgàragato và, mahàntaü bhayabhairavaü pa÷yati / uttràsakaraü romaharùaõam, bràhmaõaveùeõa và, manuùyaveùeõa và, amanuùyaveùeõa và, ka÷cid upasaükramyàyoni÷aþ ÷uklapakùàd vicchindayati kçùõapakùe ca samàdàpayati, veditavyaü màrakarmaitad iti / yadà làbhasatkàre cittaü praskandati, màtsarye mahecchatàyàm asaütuùñau krodhopanàhakuhanàlapanàdiùu ÷ramaõàlaükàravipakùeùu dharmeùu cittaü praskandati, veditavyaü màrakarmaitad iti / itãmàny evaübhàgãyàni màrakarmàõi veditavyàni tàni caturõàü màràõàü yathàyogam // (#<øbh II 270>#) (II)-A-II-17 Ms.95a5R, Sh.347-9, W.*105-8, P.155a3, D.127a6, N.134b2, Co.131b2, Ch.448b4 tatra tribhiþ kàraõaiþ samyakprayuktasyàpy àrambho viphalo bhavati / tadyathà indriyasamudàgamena, anulomàvavàdena, samàdhidurbalatayà ca / indriyàõi cen na samudàgatàni, ànulomika÷ càvavàdo bhavati, samàdhi÷ ca kevalavàn, evam asyàrambho viphalo bhavati / indriyàõi cen na samudàgatàni bhavanti, avavàda÷ ca nànulomiko bhavati, samàdhi÷ ca balavàn bhavati, evàrambho viphalaþ / indriyàõi cet samudàgatàni, nàvavàda÷ cànulomiko bhavati, samàdhi÷ ca durbalo bhavati, evàrambho viphalaþ / indriyàõi cet samudàgatàni bhavanti, ànulomika÷ càvavàdo bhavati, samàdhi÷ ca durbalo bhavati, evàrambho viphalaþ / indriyàõi cet samudàgatàni bhavanti, ànulomika÷ càvavàdaþ, samàdhi÷ ca balavàn, evam asyàrambhaþ saphalo bhavati / ebhis tribhiþ kàraõair viphalo bhavati, tribhir eva kàraõaiþ saphalaþ // (#<øbh II 272>#) // uddànam // pudgalàs tadvyavasthànam atha àlambanena ca / avavàda÷ ca ÷ikùà ca tathà ÷ikùànulomikàþ / yogabhraü÷a÷ ca yoga÷ ca manaskàra÷ ca yoginaþ / karaõãyaü bhàvanà ca phalaü pudgalaparyàyaþ / màra÷ ca màrakarmàõi àrambho viphalo bhavet // // yogàcàrabhåmau ÷ràvakabhåmisaügçhãtàyàü dvitãyaü yogasthànam // (#<øbh II 275>#) Appendix I Asamàhità bhåmiþ (#<øbh II 276>#) Ms. B*a1L-B*a6L, P. 181b7-182b7, D. 159a6-160a4, Ch. 344b19-c15, Del. 134-136. asamàhità bhåmiþ katamà / sà samàsato dvàda÷àkàrà veditavyà / asty asamàhità bhåmiþ svabhàvato 'samàhità tadyathà pa¤ca vij¤ànakàyàþ / asty asamàhità bhåmiþ prasrabdhivaikalyàt tadyathà kàmàvacàrà÷ cittacaitasikà dharmàþ, satyàm api cittaikàgratàyàü te cittacaitasikà dharmà na prasrabdhyupagåóhàþ pravartante, iti yena sà asamàhitety ucyate / asty asamàhità bhåmir anàrambhàt tadyathà kàmopabhoginàm adhyavasitànàü kàmeùu kàmàn upabhu¤jànànàm / asty asamàhità bhåmir vikùepàt tadyathàdikarmikàõàü samàdhiprayuktànàü pa¤casu kàmaguõeùv anuvikùipte 'nuvisçte cetasi / asty asamàhità bhåmiþ saükùepàt tadyathàdikarmikàõàm eva samàdhiprayuktànàm adhyàtmam abhisaükùipte cetasi styànamiddhàbhibhavataþ / asty asamàhità bhåmir apratilambhàt tadyathà teùàm euàdikarmikàõàü samàdhiprayuktànàü vikùepasaükùepànupakliùñe 'pi cetasy alabdhamanaskàràõàü ye cittacaitasikà dharmàþ / asty asamàhità bhåmir aparipårõatvàt tadyathà labdhamanaskàràõàm alabdhaprayoganiùñhàmanaskàràõàm alabdhatatphalànàü ca / asty asamàhità bhåmiþ saükle÷àt tadyathà labdhaprayoganiùñhàphalamanaskàràõàm anyatamànyatamenàsvàdàdikenopakle÷enopakliùñe cetasi / asty asamàhità bhåmir ava÷itvàt tadyathà labdhaprayoganiùñhàphalamanaskàràõàm (#<øbh II 278>#) evàsaükliùñacetasàm api samàpattisthitivyutthànanimitteùv ava÷itàpràptànàü nikàmàkçcchràkisaràlàbhinàm / asty asamàhità bhåmir avi÷uddhes tadyathà nikàmàkçcchràkisaralàbhinàm api laukikasamàpattéõàm asamudghàtitakle÷ànu÷ayà÷ cittacaitasikà dharmàþ / asty asamàhità bhåmir vyutthànàt tadyathà pratilabdhàt samàdher vyutthitasyàparihãõasya / asty asamàhità bhåmiþ parihàões tadyathà pratilabdhàt samàdheþ parihãõasya // yogàcàrabhåmàv asamàhità bhåmiþ samàptà // // (#<øbh II 281>#) Appendix II ørutamayã bhåmiþ (#<øbh II 284>#) A. I-1 P.209a1,D.182b2, N.195b3, Ch.354a6 [chos bdun po 'di dag ni bden pa yaï dag pa ji lta ba b'zin du mïon par rtogs ÷iï rnam par grol ba yoïs su rdsogs par 'gyur ba yin te / lhag mthoï gi phyogs gsum ste / chos rnam par 'byed pa daï / brtson 'grus daï / dga' ba daï / 'zi gnas kyi phyogs gsum ste / ÷in tu sbyaïs pa daï / tiï ïe 'dzin daï / btaï s¤oms daï / gcig ni 'zi gnas daï / lhag mthoï gi phyogs te / 'di sta ste dran pa'o // A. I-2 P.209a3, D.182b3, N.195b5, Ch.354a10 dbaï po daï / 'bras bu daï / rnam par thar ba las gaï zag bdun du rnam par b'zag par rig par bya ste / 'zugs pa'i lam la dbaï po rtul po daï / dbaï po rnon po dad pa daï / chos kyi rjes su 'braï ba g¤is daï / 'bras bu'i lam la / de g¤is ¤id dad pas mos pa daï / lta bas thob pa daï / s¤oms par 'jug pa'i sgrib pa las ni rnam par grol la / ¤on moïs pa'i sgrib pa las ni rnam par ma grol ba ste / lus kyi mïon sum du byed pa daï / ¤on moïs pa'i sgrib pa las ni rnam par grol la / s¤oms par 'jug pa'i sgrib pa las ni rnam par ma grol ba ste / ÷es rab kyis rnam par grol ba daï / s¤oms par 'jug pa daï / ¤on moïs pa g¤i ga'i sgrib pa las rnam par grol ba ste / g¤i ga'i cha las rnam par grol ba'o // A. I-3 P.209a7, D.182b6, N.196a1, Ch.354a16 rgyu gsum po rnam pa bdun po 'di dag ni naï gi sems m¤am par 'jog ciï / yaï dag par sems rtse gcig tu byed par 'gyur ba ste / 'jug par byed pa daï / gnas pa daï mthun pa daï / sdud par byed pa'o // 'jig rten pa'i yaï dag pa'i lta ba sbyin pa yod do / 'zes bya ba la sogs pa'i rnam pa daï / de dag ¤id la brten nas khyim gyi gnas ni kun tu (##) gnod pa'o // khyim ni skyon yin no / 'zes bya ba la sogs pa'i rnam pa ste / mïon par byuï ba daï ldan pa'i yaï dag pa'i rtog pa ni 'jug par byed pa'o) // 'zugs zin nas yaï dag pa'i ïag daï / las daï 'tsho ba yaï dag par blaïs pa ni gnas pa daï mthun pa'o // 'jug par byed pa'i rgyu daï / gnas pa daï mthun pa'i rgyu de'i 'og tu tshul b'zin yid la byed pa daï ldan pa na yaï dag pa'i rtsol ba daï / dran pa gaï yin pa de ni sdud par byed pa'i rgyu yin par rig par bya'o // A. I-4 P.209b3, D.183a2, N.196a5, Ch.354a23 ' ' 'dod pa la ¤e bar spyod pa rnams ni 'di lta bu'i phyir nor sogs par 'dod de / 'di ltar bde ba 'dod pa kho na'i phyir yin la / bde ba bdun po 'di dag ni 'phags pa'i nor bdun las byuï ba ste / de dag ni phal pa'i nor kun tu bsags pa thams cad kyis thob par mi 'gyur ba ste / dad pa daï ldan pa'i bde ba daï / bde 'gror skye ba las byuï ba daï / bdag gi cha ma yin pa la ltos nas / kha na ma tho ba kun tu mi spyod pas 'gyod pa med pa las byuï ba daï / de b'zin du g'zan gyis smad pa la ltos pa daï / chos daï don legs par rtogs pa daï ldan pa'i bde ba daï / phyi ma la yo byad daï mi ldan pa med pa las byuï ba daï / don dam pa rtogs pa las byuï ba'i bde ba ste / rnam pa du ma kha na ma tho ba med pa'i bde ba 'di dag ni / 'jig rten pa'i nor kun tu bsags pa las rnam pa thams cad kyi thams cad du thob par mi 'gyur te / g'zan du na tshe 'di ¤id la yo byad kyis mi brel ba las byuï ba tsam du zad la de yaï kha na ma tho ba daï bcas pa yin no // A. I-5 P.209b8, D. 183a6, N. 196b2, Ch.354b4 bdun po 'di dag ni bdud daï ¤on moïs pa'i phyogs kyi stobs yin te / bstan pa la gnod par byed pa daï / ïan 'gror 'gro ba'i ¤es par spyod pa kun (#<øbh II 288>#) tu spyod pa daï / bdag gi cha ma yin par mi lta ste / bar du gcod pa'i chos bsten pa daï / g'zan gyis smad pa las mi lta ste / bar du gcod pa'i chos bsten pa daï / dge ba daï / mi dge ba daï / kha na ma tho ba daï bcas pa daï / kha na ma tho ba med pa daï / ïan pa daï / bzaï po daï / nag po daï / dkar po'i rab tu dbye ba daï bcas pa'i rten ciï 'brel bar 'byuï ba'i chos rnams mi rtogs pa daï / ser sna'i dri mas zil gyis non pa'i sems kyis / snod spyad daï / yo byad maï po 'chaï ba daï / blun 'ziï blo chuï la ÷in tu rmoïs pa'o / bdud daï ¤on moïs pa'i phyogs kyi stobs 'di dag zil gyis mnan pa daï / rnam par bstsal ba'i phyir 'phags pa'i chos 'dul ba la dad pa la sogs pa'i stobs bdun po kho na yod par rig par bya'o // A. I-6,-7 P.210a5, D.183b2, N.196b5, Ch.354b11 don dam pa'i chos mya ïan las 'das pa'i mi mthun pa'i phyogs kyi chos bdun po 'di dag ni dam pa'i chos yoïs su 'grib ciï / nub par 'gyur ba ste / de dag kyaï rgud pa rnam pa gsum du 'dus te / ¤e bar spyad pa rgud pa daï / lhag pa'i bsaü pa rgud pa daï / sbyor ba rgud pa'o / de la chos gos la sogs pa bzaï po 'dod pa daï / maï po 'dod pa daï / de las byuï ba'i loïs spyod ni ¤e bar spyad pa rgud pa'o / lam daï lam gyi 'bras bu mya ïan las 'das pa la / mïon par yid mi ches pa ni lhag pa'i bsam pa rgud pa'o //] Ms.15b6L, P.210a7, D.183b4, N.197a1, Ch.354b16 kausãdyaü muùitasmçtità vikùiptacittatà dauùpraj¤aü prayogavipattiþ / tatra upabhogavipattir lobhàku÷alamålapakùyà / à÷ayaprayogavipattiþ punar mohàku÷alamålapakùyà / etadviparyayeõa ÷uklapakùo veditavyaþ // (#<øbh II 290>#) A. I-8 Ms.15b6R, P.210b1, D183b6, N.197a2, Ch.354b19 sapteme dharmàþ paramàrthanirvàõapakùyàþ saddharmàparihàõàya cirasthitikatàyai saüvartante / ÷rutamayã praj¤à, cintàmayã, bhàvanàmayã praj¤à, à÷rayasya viùamapariharaõatà, samyagàmiùadharmaparyeùñiþ, nirabhimànatà, satkàràrhànarheùu satkaraõàsatkaraõàya pudgalapravicayaþ / tatra ÷rutam avyutpannasyàrthasya vyutpattaye, cintà suni÷citàrthàbhyåhanatàyai, bhàvanà kle÷aprahàõàya, à÷rayasya viùamaparihàraþ prahàõakùamakarmaõyatàyai, samyagàmiùadharmaparyeùaõà kùipràbhij¤atàyai, nirabhimànatàvaramàtràdhigamàsaütuùñaye, pudgalavicayo j¤àtamahàpuõyàdãnàm aspçhaõatàyai, alpecchàdãnàü ca spçhaõatàyai // A. I-9 Ms.16a2M, P.210b7, D.184a3, N.197a7, Ch.354c2 saptemàni sattvànàm upapattyàyatanàni yeùu sattvànàü vij¤ànàni pravàhataþ saümukhãkurvante / apàyàn asaüj¤isattvàn naivasaüj¤ànàsaüj¤àyatanaü sthàpayitvà / nirvitpadasthànabhåtatvàd apàyà na vij¤ànasthitiþ, ekàntena tatra vij¤ànasyàsamudàcàràn nàsaüj¤isattvàþ / samudàcàràsamudàcàrato 'naikàntikatvàn na naivasaüj¤ànàsaüj¤àyatanam / (#<øbh II 292>#) tatra kàyavisabhàgatà kàyanànàtvaü saüj¤àvisabhàgatà saüj¤anànàtvam, etadviparyayàd ekatvakàyatà, ekatvasaüj¤ità ca veditavyà / tatra brahmalokàd arvàg visabhàgakàyavicitraråpakàyàtmabhàvaprasavà / brahmaloke punas tatprathamàbhinirvçttà ye teùàm evaü bhavati / "brahmaõà vayaü sçùñàþ" / brahmaõo 'py evaü bhavati / "mayaite sçùñà" itãyaü teùàü saüj¤àsabhàgatà / dvitãyadhyànàd årdhvam sarve 'rciþsaünibhakàyatvàd ekatvakàyàþ / àbhàsvare punar devanikàye pårvapa÷càd upapannànàü bhayàbhayasaüj¤à brahmalokadahàrcirdar÷anàt teùàü visabhàgasaüj¤à veditavyà // A. I-10 Ms.16a5L, P.211a6, D.184b2, N.197b6, Ch.354c17 saptabhiþ sattvànàü dauùñhulyaiþ sarvakle÷apakùyadauùñhulyasaügraho veditavyaþ, hãnadhàtukaràgadveùapakùyam, madhyapraõãtadhàturàgapakùyam / hãnamadhyapraõãtadhàtukamànàvidyàdçùñivicikitsàpakùyaü ca dauùñhulyam // A. I-11 Ms.16a5R, P.211a8, D.184b3, N.198a1, Ch.354c20 saptabhir àkàrair itobàhyakànàü duràkhyàto dharmavinayaþ sadoùo veditavyaþ / vyutpattidoùeõa, càritradoùeõa, sanni÷rayadoùeõa, saükalpadoùeõa, vyavasàyadoùeõa, adhicittadoùeõa, adhipraj¤adoùeõa / kiücàpãtobàhyakaþ ÷rutam udgçhõàti / tat puna÷ caturviparyàsànukålatvàd upàrambheti / vàdapratimokùànu÷aüsakathàpratyupasthàpanatvàc ca tatkçtà vyutpattiþ sadoùà / ÷ãlam àcàràjãvavipattiparigçhãtatvàt svayaü vànairyàõikatvàt sadoùam / mitraü viparãtamàrgade÷ikatvàt sadoùam / (#<øbh II 294>#) viveko mithyàsaükalpopahatacittatvàt sadoùaþ / vyavasàya upàyavirahitatvàt sadoùaþ / adhicittaü muùitasmçtes tçùõàmànàvidyàvicikitsottaràdhyàyitvàt sadoùam / adhipraj¤aü dvàùaùñibhir dçùñigatair upahatatvàt sadoùam / etadviparyayeõa svàkhyàte dharmavinaya etàny eva saptavaståni nirdoùàõi veditavyàni // A. I-12 Ms.16a8M, P.211b7, D.185a1, N.198a6, Ch.355a4 sapteme bhikùåõàm utpannasyàdhikaraõasya vyupa÷amàya saüvartante / ÷eùaü tadyathà vastusaügrahaõyàm // tatremàni saptety adhikaraõàni / saümukhàpattivyutpàdanàdhikaraõam, atãtasaümuùitàpattivyutpàdanàdhikaraõam, asvatantryàpattivyutpàdanàdhikaraõam, àpattivimar÷àdhikaraõam, [ltuï ba gtan la 'bebs pas rtsod ba daï / bdag ¤id kyis ltuï ba la 'gyod pa rtsod ba daï /] pakùàparapakùavyavasthitayor anyo'nyam àpatticodanàpakarùaõàdhikaraõam // // saptakair buddhavacane j¤eyàdhiùñhànam // // (#<øbh II 296>#) A. II-1 Ms.16b2L, P,212a3, D.185a3, N.198b2, Ch.355a11 aùñabhir aïgaiþ saügçhãtà bhikùor nirava÷eùasaüprayojanaprahàõàya tisro bhàvanà veditavyàþ / ÷ãlabhàvanà, samàdhibhàvanà, praj¤àbhàvanà ca / samyagvàkkarmàntàjãvaiþ ÷ãlabhàvanà, samyaksmçtisamàdhibhyàü samàdhibhàvanà, samyagdçùñisaükalpavyàyàmaiþ praj¤àbhàvanà // A. II-2 Ms.16b2R, P.212a5, D.185a5, N.198b4, Ch.355a20 saphalam samyakprayogam adhipatiü kçtvà vyavadànapakùyàõàm aùñànàü pudgalànàü vyavasthànaü veditavyam / pratipannakànàü caturõàü phalasthànàü caturõàm // A. II-3 Ms.16b3L, P.212a6, D.185a7, N.198b5, Ch.355a21 dve ime dàne aùñàkàre veditavye, sadoùaü ca dànaü nirdoùaü ca dànam / tatra sadoùaü saptàkàram, ekàkàraü punar nirdoùam / asti dànaü kausãdyopahatatvàt sadoùam / asty akàmakàràt sadoùaü sàmiùadoùasya dàridrabhãtasye÷varàbhilàùiõaþ / asty atãtasàpekùyatayà sadoùam / asty anàgatàbhinandanatayà sadoùam / asty avaj¤àdoùàt sadoùam / asti j¤àtàbhilàùadoùàt sadoùam / asty upabhogàbhilàùàt sadoùam / nirdoùaü punar dànaü nirvàõaparinàmitaü tatsaübhàrabhçtam / niràmiùacetaso 'pi sugatigamanàyàpi mahàbhogatàyà api saüvartate // A. II-4,-5 Ms.16b4R, P.212b3, D.185b2, N.199a2, Ch.355b6 catvàri sthànàny adhiùñhàyàùñasu kàleùu kausãdyaü pràviùkurvan vãryam anàrabhamàno veditavyaþ, kusãdajàtãyo 'yaü pudgalo 'nàrabdhavãryajàtãya iti / (#<øbh II 298>#) piõóapàtasanni÷rayam itikaraõãyaü càrikavikramaõaü dhàtuvaiùamyaü ca / itãmàni catvàri sthànàny adhiùñhàya praõãtaprabhåtabhojanakàyagauravakàle, parãttalåhabhojanakàyaklamakàle, itikaraõãye prayoktukàmasya balànurakùaõakàle, itikaraõãyaü kçtavataþ ÷ramakàle, càrikàü viprakramitukàmasya balànurakùaõakàle, abhiprakràntasyàdhvapari÷ramakàle, vyàdhitasya vyàdhiduþkhasannipàtakàle, vyàdhivyutthitasya ÷ramyàgamanà÷aïkàkàle, iti kusãdajàtãyaþ pudgalaþ / yàvat kausãdyopadhiü na labhate, tàvad asya vãryamàtrakaü praj¤àyate / yadà kausãdyopadhiü labhate tadà tvaritatvaritaü kausãdyaü pràviùkaroti / tasmàt kusãdajàtãya ity ucyate / etadviparyayeõa catvàry evaitàni sthànàny adhiùñhàya, eùv evàùñasu kàleùu vãryam àrabhamàõaþ, abhibhåya kausãdyam àrabdhavãryajàtãyaþ pudgalo veditavyaþ / sa labhamàno 'pi kausãdyopadhiü vãryam àrabhate / pràg evàlabhamànaþ / tasmàd àrabdhavãryajàtãya ity ucyate // A. II-6 Ms.16b8L, P.213a2, D.186a1, N.199b1, Ch.355b21 aùñàv ime samyakpraõidhànaparigçhãtà iùñopapattihetavaþ / kàmeùv abhyupapattikodayakàmànàü sarveõa ca sarvaü kàmavivekam anabhilaùatàm aùñaprakàreùñopapattyàyatanopapattaye saüvartante / manuùyadurbhagapraõihitaü parãttaü dànamayaü ÷ãlamayam / evaü manuùyasubhagacàturmahàràjakàyikatràyastriü÷ayàmatuùitanirmàõaratiparanirmitava÷avartidevapraõihitaü parãttaü dànamayaü ca ÷ãlamayam // (#<øbh II 300>#) A. II-7 Ms.17a1R, P.213a5, D.186a3, N.199b3, Ch.355b25 caturbhiþ kàraõair manuùyeùu catasçõàü tathàgatasya parùadàü vyavasthànaü veditavyam / tribhiþ kàraõair devabhåtànàü catasçõàü parùadàü vyavasthànaü veditavyam / agryàbhidhànabhåtatvàt, dakùiõãyasamantatvàt, aparàdhãnabhogavçttitvàt, samutsçùñabhogavçttitvàt, ebhi÷ caturbhiþ kàraõair manuùyabhåtànàü catasçõàü parùadàü vyavasthànaü veditavyam / bhåmibhàgasanni÷ritaparyantatvàt, kàmadhàtuparyantatvàt, vàksaüskàraparyantatvàt / devabhåtànàü catasçõàü parùadàü vyavasthànaü veditavyam // A. II-8 Ms.17a3L, P.213b1, D.186a6, N.199b6, Ch.355c2 triùu laukikeùu sthàneùu vartamàno lokaþ satatasamitam aùñàbhir dharmaiþ spç÷yate / icchàyàm, vyavasàye, pratyaye ca / icchàyàü vartamàno làbhenàpi spç÷yate, alàbhenàpi / vyavasàye vartamàno paràbhimate và parànabhimate và, parokùàgatena varõàvarõavàdena spç÷yate, saümukhànugatena và / pratyaye vartamànaþ pårvake dçùñadhàrmike và sukhapratyaye duþkhapratyaye và sukhaduþkhàbhyàm spç÷yate // A. II-9 Ms.17a4M, P,213b4, D.186b1, N.200a1, Ch.355c7 aùñàv ime 'nàgàminàm arhatàü vàdhimokùà àryaprabhàvamahàvihàràbhinirhàràya saüvartante / avibhåyàdhyàtmaü råpasaüj¤àü bahirasaükliùñaråpàdhimokùaþ / vibhåyàdhyàtmaü råpasaüj¤àü dvitãyaþ / ÷ubhà÷ubhàdvayaråpaparamopekùàdhimokùaþ / itãme trayo 'dhimokùàþ sarvaråpava÷itvàyàryarddhinirhàràya (#<øbh II 302>#) saüvartante / yeyam çddhir asàdhàraõà sarvapçthagjanaiþ / àkà÷ànantàdhimokùaþ, vij¤ànànantàdhimokùaþ, àki¤canàdhimokùaþ, naivasaüj¤ànàsaüj¤àyatanàdhimokùaþ, såkùmasåkùmasvarasavàhicittàdhimokùa÷ ca, itãme pa¤càdhimokùà anupårveõa suparikarmakçtàþ saüj¤àvedayitanirodhasamàpattiparamavihàranirhàràya saüvartante // A. II-10 Ms.17a6M, P.214a1, D.186b5, N.200a6, Ch.355c16 yàni ca råpàõi pa÷yati yathà ca pa÷yati, triùu vimokùeùu prathameùu prayukta iti vimokùatrayaprayogamàrgaü saüjànàti, aùñàv abhibhvàyatanàni veditavyàni / tatra parãttàni mahadgatàni suvarõadurvarõàni hãnapraõãtàni råpàõi pa÷yati bahirdhàsamàhitagocaràõy àbhàsapràptàni / samàdhigocaràlambanena manasikàreõànàbhàsagatàyàm abhibhåya, ÷amathàkàreõa tàni samàdhigocaràni [÷es so / lhag mthoï gi rnam pas ni mthoï ste / tiï ïe 'dzin gyi spyod yul de dag ji ltar] jànàti pa÷yati / yathà tàni tena vimçùñàni bhavanty upalakùitàni tathà saüj¤iteùu bahirdhàsamàdhigocareùu bhavati / evaü tàni rupàõi pa÷yati / aùñakair buddhavacanaj¤eyàdhiùñhànaü samàptam // A. IIl-1 Ms.17a8R, P.214a6, D.187a1, N.200b3, Ch.355c26 navànàü saüyojanànàü vyavasthànaü veditavyam / vastusaügrahaõyàm / (#<øbh II 304>#) A. IIl-2 Ms.17b1L, P.214a7, D.187a2, N.200b4, Ch.355c27 navemàny upapattyàyatanàni yeùåpapannànàü sattvànàü tatra tatra samànasaüvàsatà praj¤àyate / sthàpayitvàpàyàn pårvasmin nirvitpadasthànabhåtatvàt // navakair buddhavacanaj¤eyàdhiùñhànaü samàptam // // A. IV-1 Ms. 17b1 R, P.214a8, D. 187a3, N.200b5, Ch.356a1 da÷abhiþ kçtsnàyatanair vimokùàõàü kàryapariniùpattir veditavyà / ÷eùaü vimokùàbhibhvàyatanakçtsnàyatanànàü tadyathà vastusaügrahaõyàm / A. IV-2 Ms.17b2L, P.214b2, D.187a4, N.200b6, Ch.356a3 da÷abhir a÷aikùair aïgaiþ pa¤cànàm a÷aikùàõàü skandhànàü saügraho veditavyaþ / ÷ãlasamàdhipraj¤àvimuktivimuktij¤ànadar÷anaskandhànàm // da÷akair buddhavacane j¤eyàdhiùñhànaü samàptam // samàptaü ca buddhavacanaj¤eyàdhiùñhànam // // B. Ms.17b2R, P.214b4, D.187a5, N.201a1, Ch.356a8 cikitsà katamà, sà caturàkàrà veditavyà / tadyathàbàdhakau÷alyam, àbàdhasamutthànakau÷alyam, utpannasyàbàdhasya prahàõakau÷alyam, prahãõasyàbàdhasyàyàtyàm anutpàdakau÷alyam / eùàü ca kau÷alyànàü vibhaïgo yathà såtram eva veditavyaþ // // C. Ms.17b3L, P,214b, D.187a7, N.201a2, Ch.356c11 (#<øbh II 306>#) D. Ms.23a3L, P.228b6, D.199b2, N.214a2, Ch.360c21 ÷abdavidyà katamà / sà ùaóàkàrà draùñavyà / dharmapraj¤aptivyavasthànataþ / arthapraj¤aptivyavasthànataþ / pudgalapraj¤aptivyavasthànataþ / kàlapraj¤aptivyavasthànataþ / saükhyàpraj¤aptivyavasthànataþ / sakhilàdhikaraõavyavasthànata÷ ca // uddànam // dharmàrthapudgalaþ kàlàþ saükhyàdhikaraõaü ca yat / sakhilaü tad adhiùñhànaü ÷abdasyeha samàsataþ / D.I. Ms.23a4L, P.229a1, D.199b4, N.214a4, Ch.360c28 tatra dharmapraj¤aptivyavasthànaü nàmakàyapadakàyavya¤janakàyàþ / pa¤caguõayukta÷ ca ÷abdaþ / agràmyalaghvojasvã saübaddhaþ svartha÷ ca / D.II. Ms.23a4R, P.229a2, D.199b5, N.214a5, Ch.361a2 tatràrthapraj¤aptivyavasthànaü da÷àkàraü veditavyam / indriyavyavasthànataþ / mahàbhåtavyavasthànataþ / karmavyavasthànataþ / paryeùaõàvyavasthànataþ / adharmavyavasthànataþ / dharmavyavasthànataþ / saüpattivyavasthànataþ / vipattivyavasthànataþ / upabhogavyavasthànataþ / anurakùaõàvyavasthànata÷ ca // uddànam // cakùuràdi pçthivyàdi kàyakarmàdi caiùaõà / adharmadharmasaüpattivipadbhogànurakùaõà / D.II-1 Ms.23a5R, P.229b5, D.199b7, N.214b1, Ch.361a8 tatrendriyavyavasthànatas tadyathà dar÷anàrthaþ ÷ravaõàrtho jighraõàrthaþ svàdanàrthaþ spar÷anàrtho vijànanàrtha÷ ca / (#<øbh II 308>#) D.II-2 Ms.23a6M, P.229b6, D.200a1, N.214b2, Ch.361a9 tatra mahàbhåtavyavasthànataþ / tadyathà pratiùñhàdyarthaþ / abhiùyandanàdyarthaþ, dãpàdyarthaþ / kampanàdyartha÷ ca // D.II-3 Ms.23a6R, P.229b7, D.200a2, N.214b2, Ch.361a10 * 1 þ i tatra karmavyavasthànataþ / tadyathà gamanàdyartho bhàùaõàdyarthaþ / cetanàsmçtibuddhyàdyartha÷ ca // D.II-4 Ms.23a7L, P.229b8, D.200a2, N.214b3, Ch.361a11 tatraiùaõàvyavasthànataþ / tadyathà màrgaõàdyarthaþ // D.II-5 Ms.23a7L, P.230a1, D.200a3, N.214b3, Ch.361a12 tatràdharmavyavasthànataþ / tadyathà hiüsàsteyàdyarthaþ // D.II-6 Ms.23a7M, P.230a1, D.200a3, N.214b4, Ch.361a12 tatra dharmavyavasthànataþ / tadyathà dànasaüyamàdyarthaþ // D.II-7 Ms.23a7M, P.230a2, D.200a3, N.214b4, Ch.361a13 tatra saüpattivyavasthànataþ / tadyathà pràptiprãtiharùàdyarthaþ // D.II-8 Ms.23a7R, P.230a3, D.200a4, N.214b5, Ch.361a13 tatra vipattivyavasthànataþ / tadyathà nà÷abhayadainyàdyarthaþ // D.II-9 Ms.23a8L, P.230a3, D.200a4, N.214b5, Ch.361a14 tatropabhogavyavasthànataþ / tadyathà bhojanapànàcchàdanàliïganopacàràdyarthaþ // D.11-10 Ms.23a8L, P.230a4, D.200a5, N.214b6, Ch.361a15 tatrànurakùaõàvyavasthànataþ / tadyathà pàlanaposaõabharaõàdyarthaþ // (#<øbh II 310>#) api khalu ùaóbhir àkàraiþ samàsato 'rtho veditavyaþ / svabhàvàrtho hetvarthaþ phalàrthaþ kriyàrtho vi÷eùasaüyogàrthaþ pravçttyartha÷ ca / uddànam // svabhàvahetutatkàryatatkriyàyogavçttibhiþ / D.III. Ms.23b1L, P,230a6, D.200a6, N.214b7, Ch.361a21 tatra pudgalapraj¤aptivyavasthànam / strãpuünapuüsakavyavasthànataþ / prathamamadhyamottamapuruùavyavasthànata÷ ca // D.IV. Ms.23b1M, P,230a7, D.200a7, N.215a1, Ch.361a24 tatra kàlapraj¤àptivyavasthànam / trividhaþ kàlo 'tãto 'tãtavi÷iùñaþ, anàgato 'nàgatavi÷iùñaþ, vartamàno vartamànavi÷iùña÷ ca / D.V. Ms.23b1R, P,230a8, D.200a7, N.215a2, Ch.361a27 tatra saükhyàpraj¤aptivyavasthànam / trividhà saükhyà / ekasaükhyà dvisaükhyà bahusaükhyà ca / D.VI. Ms.23b2L, P.230b1, D.200b1, N.215a2, Ch.361a29 tatràdhikaraõavyavasthànam / khilavyavasthànaü ca / pa¤càdhikaraõàni sandhinàmasamàsas taddhitam àkhyàtaü ca / khilaü punar dhàtupàñhàdi tad ubhayam api samasya sakhilam adhikaraõam ity ucyate / E. Ms.23b2R, P.230b2, D.200b2, N.215a4, Ch.361b4 tatra ÷ilpakarmasthànavidyà katamà / samàsato dvàda÷àkàraü ÷ilpaü / tatra yaj j¤ànaü sà ÷ilpakarmasthànavidyety ucyate / dvàda÷àkàraü ÷ilpaü katamat / tadyathà kçùi÷ilpaü vaõijya÷ilpaü ràjapauruùya÷ilpaü (#<øbh II 312>#) lipigaõanasaükhyàmudrà÷ilpaü naimittika÷ilpaü mantri÷ilpaü ghañàna÷ilpaü saüjanana÷ilpaü vàna÷ilpaü saüyojana÷ilpaü pàka÷ilpam gàndharva÷ilpaü ca // // yogàcàrabhåmau ÷rutamayã bhåmiþ // (#<øbh II 315>#) Appendix III cintàmayã bhåmiþ (#<øbh II 318>#) Ms.23b4L, P.230b6, D.200b5, N.215a6, Ch.361b11 cintàmayã bhåmiþ katamà / sà samàsatas tryàkàrà veditavyà / svabhàvavi÷uddhito j¤eyapravicayato dharmapravicayata÷ ca // A. Ms.23b4M, P.230b7, D.200b5, N.215a7, Ch.361b18 tatra svabhàvavi÷uddhiþ katamà / sà navàkàrà veditavyà / yathàpi tad ekatyo yathà÷rutàn yathàparyàptàn dharmàn ekàkã rahogata÷ cintayati / acintyaü parivarjayitvà cintyaü cintayati / kàlàpade÷amahàpade÷aü ca parijànàti / arthapratisaraõa÷ ca cintayati, na vya¤janapratisaraõaþ / kiücic ca ÷raddhayàdhimucyate, kiücit praj¤ayà vyavacàrayati dçóhaü ca cintayati / sthiraü ca cintayati / pratanuü ca cintayati / tàü ca cintàü paryavasànagatàü karoti, nàntaràviùàdam àpadyate / ity anayà navàkàrayà vi÷uddhyà suvi÷uddhà cintety ucyate // B. Ms.23b6L, P.231a3, D.201a1, N.215b4, Ch.361d þ .0 tatra j¤eyapravicayaþ katamaþ / yaþ parãkùyasyàrthasya pravicayaþ / parãkùyo 'rthaþ katamaþ / sac ca sato 'sac càsataþ parãkùyo 'rtha ity ucyate // B. I. Ms.23b6M, P.231a5, D.201a2, N.215b5, Ch.361c4 't parãkùyaü sadvastu katamat / tat pa¤cavidhaü draùñavyam / svalakùaõasat sàmànyalakùaõasat saüketalakùaõasad dhetulakùaõasat phalalakùaõasac ca // (#<øbh II 320>#) B. I-1 Ms.23b7L, P,231a6, D.201a3, N.215b6,Ch.361c7 svalakùaõasat katamat / tat trividhaü draùñavyam / paramàrthalakùaõasan nimittalakùaõasad vartamàõalakùaõasac ca / paramàrthalakùaõasat katamat / yo nirabhilapyo 'rthaþ sarvadharmeùu lokottaraj¤ànagocaro 'vyavasthàpyalakùaõaþ / nimittasat katamat / tac caturbhir àkàrair draùñavyam / yatra nàmopalabhyate / vaståpalabhyate / tac ca nàma tasmin vastuni na vyabhicarati bhràntivyabhicàrato vànityavyabhicàrato và / tac ca nàma tasmin vastuny avyàhataü pravartate / na kvacid anuvartate kvacid vyàvartate / vartamànasat katamat / yad utpannaü hetuphalabhåtaü ca / tad etat sarvam ekadhyam abhisaükùipya svalakùaõasad ity ucyate // B. I-2 Ms.23b8R, P.231b2, D.201a7,N.216a3, Ch.361c16 sàmànyalakùaõasat katamat / tad api pa¤cavidhaü draùñavyam / jàtisàmànyalakùaõaü kçtyànuùñhànasàmànyalakùaõaü sarvasaüskàrasàmànyalakùaõam sarvasàsravasàmànyalakùaõaü sarvadharmasàmànyalakùaõam ca / jàtisàmànyalakùaõaü katamat / råpavedanàsaüj¤àsaüskàravij¤ànànàü svajàtiþ / saikadhyam abhisaükùipya jàtisàmànyalakùaõam ity ucyate / kçtyànuùñhànasàmànyalakùaõaü katamat / ku÷alasàsravà dharmà iùñaphalàbhinirvçttau kçtyànuùñhànasàmànyalakùaõena sàmànyalakùaõàþ / yathà (#<øbh II 322>#) ku÷alà dharmà iùñaphalàbhinirvçttàv evam aku÷alà dharmà aniùñaphalàbhinirvçttau, smçtyupasthànàni samyakprahàõàny çddhipàdànãndriyàõi balàni bodhyaïgàni màrgàïgàni bodhipakùyadharmà bodhipràptau kçtyànuùñhànasàmànyalakùaõena sàmànyalakùaõàþ / sarvasaüskàrasàmànyalakùaõaü katamat / anityatà sarvasaüskàràõàm / sarvasàsravasàmànyalakùaõaü katamat / duþkhatà sarvasàsràvàõàm / sarvadharmasàmànyalakùaõaü katamat / ÷ånyatà nairàtmyaü ca sarvadharmàõàm / tad idam ucyate sàmànyalakùaõam // B. I-3 Ms.24a3R, P.232a2, D.201b5, N.216b1, Ch.362a1 saüketalakùaõaü katamat / yatra ùaóvidho vàdaþ pravartate tat saüketalakùaõaü veditavyam / ùaóvidho vàdaþ katamaþ / svàmisaübandhayukto vàdaþ, tattadanyànyavarjito vàdaþ, sàüketiko vàdaþ, sàüghàtiko vàdaþ, asarvatrago vàdaþ, manitya÷ ca vàdaþ // B. I-3-a Ms.24a4M, P.232a5, D.201 b7, N.216b4, Ch.362a5 svàmisaübandhayukto vàdaþ katamaþ / yo vàdaþ svàmisaübandhena lakùaõapratyavagamyo bhavati / nàntareõa svàmisaübandham / tadyathà "jàtir" ity uktaþ "kasyeyaü jàtir" iti, svàmisaübandham apekùate vàdaþ / råpasya jàtir vedanàyàþ saüj¤àyàþ saüskàràõàü vij¤ànasya jàtir no tu "råpam" ity ukte "kasyedaü råpam" iti svàmisaübandham apekùate vàdaþ / yathà jàtir evaü jarà sthitir anityataivaübhàgãyà÷ cittaviprayuktàþ saüskàrà yathàyogaü veditavyàþ / ayam ucyate svàmisaübandhayukto vàdaþ / sa ca (#<øbh II 324>#) yatra vartate tat saüketalakùaõaü veditavyam // B. I-3-b Ms.24a6L, P.232b1, D.202a3, N.216b4, Ch.362a12 tattadanyànyavarjito vàdaþ katamaþ / yo vàdo naiva tena tasya naivànyenànyasya nirde÷àya bhavati / sa tattadanyànyavarjita ity ucyate / yas tenaiva tasya vyapade÷àya vàdaþ sa dravyalakùaõe 'pi vartate saüketalakùaõe 'pi / ya÷ cànyenànyasya vyapade÷àya vàdaþ so 'pi dravyalakùaõe 'pi vartate saüketalakùaõe 'pi / ya÷ càyaü naiva tena tasya naivànyenànyasya vyapade÷àya vàda ekàü÷ena saüketalakùaõa eva pravartate / katama÷ ca tena tasyaiva vyapade÷àya vàdo dravyalakùaõe pravartate / tadyathà pçthivyàþ kàñhinyam ity yo vàdaþ / kathaü saüketalakùaõe 'pi pravartate / a÷mano màõóalyam ity yo vàdaþ / yathà pçthivyàþ kàñhinyam a÷mano màõóalyam evam apàü dravatvaü tailasya piõóas tejasa auùõyam agner arci vàyoþ samudãraõatvam anilasya vegaþ / katham anyenànyasya vyapade÷àya vàdo dravye sati vartate / tadyathà cakùuùor vij¤ànaü kàyasya spar÷a ity evamàdi / kathaü praj¤aptisati / tadyathà buddhadattasya guõamitrasya và bhojanaü pànaü yànaü vastram alaükàra ity evamàdi / kathaü naiva tena tasya nàpy anyenànyasya vyapade÷àya vàda ekàntena saüketalakùaõa eva pravartate / tadyathà gçhasya dvàraü gçhasya kuóyaü kumbhasya mukhaü kumbhasya pàr÷vaü senàyà ratho vanasya vçkùaþ ÷atasya da÷akaü da÷akasya tçkam ity evamàdi / ayam ucyate tattadanyànyavarjito vàdaþ // (#<øbh II 326>#) B. I-3-c Ms.24b2L, P.233a2, D.202b3, N.217b1, Ch.362a29 sàüketiko vàdaþ katamaþ / ùaóvidhanimittalakùaõe vyàvahàrikaþ svabhàvapraj¤aptivàdaþ / ùaóvidhaü nimittalakùaõaü katamat / vastulakùaõaü vij¤eyalakùaõaü ÷ubhàdilakùaõam anugrahàdilakùaõaü vyavahàranimittalakùaõam mithyàpratipattyàdinimittalakùaõaü ca / vastulakùaõaü katamat / yad vij¤ànena gçhõàti / vij¤eyalakùaõaü katamat / yan manaskàreõa vij¤ànasyotpattaye saüvartate / ÷ubhàdilakùaõaü katamat / yat spar÷ena gçhõàti / anugrahàdilakùaõaü katamat / yad vedanayà gçhõàti / vyavahàranimittalakùaõaü katamat / yat saüj¤ayà gçhõàti / mithyàpratipattyàdinimittalakùaõaü katamat / yac cetanayà gçhõàti // B. I-3-d Ms.24b4L, P.233a7, D.202b7, N.217b6, Ch.362b7 sàüghàtiko vàdaþ katamaþ / yaþ prabhåteùu samagreùu samuditeùu svabhàvavyavasthànavàdaþ / tadyathàdhyàtmaü råpavedanàsaüj¤àsaüskàravij¤àneùv àtmàdivàdo bahirdhà và råpagandharasaspraùñavyeùu tathà tathà sanniviùñeùu gçhakumbhasenàvanàdivàdaþ // B. I-3-e Ms.24b4R, P.233b2, D.203a2, N.218a1, Ch.362b11 asarvatrago vàdaþ katamaþ / yo vàdaþ kvacid anuvartate, kvacid vyàvartate / tadyathà gçhe gçhavàdo gràmanagararàùñràdibhyo vyàvartate / kumbhe kumbhavàdo ghañaghañã÷aràvàdibhyo vyàvartate / senàvàdaþ pçthakstrãpuruùadàrakadàrikàdibhyo vyàvartate / vanavàdaþ pçthagvçkùamålagaõóapatrapuùpaphalàdibhyo vyàvartate // (#<øbh II 328>#) B. I-3-f Ms.24b6L, P.233b5, D.203a4, N.218a3, Ch.362b18 anityo vàdaþ katamaþ / sa caturbhir àkàrair draùñavyaþ / bhedato 'bhedato 'bhisaüskàrataþ pariõàmata÷ ca / kathaü bhedataþ / tadyathà kumbhe bhagne yaþ kumbha iti vàdaþ so 'vahãyate / kapàlavàdaþ pràdurbhavati / katham abhedataþ / tadyathà nànàdravyasamavàyavihite cårõe và dhåpe và yo nànàdravyavàdaþ so 'vahãyate / dhåpacårõavàdaþ pràdurbhavati / katham abhisaüskàrataþ / tadyathànabhisaüskçte suvarõapiõóe harùakañakakeyåràdyà abhisaüskàrapariõate yaþ suvarõapiõóavàdaþ so 'vahãyate / harùakañakakeyåravàdaþ pràdurbhavati / kathaü pariõàmataþ / tadyathà pariõate bhojanapàne yo bhojanapànavàdaþ so 'vahãyate / uccàraprasràvavàdaþ pràdurbhavati / ity ayam evaübhàgãyo 'nityo vàdo veditavyaþ / ity ayaü ùaóvidho vàdo yatra pravartate tat saüketalakùaõaü veditavyam / idam ucyate saüketalakùaõam // B. I-4 Ms.24b8M, P.234a4, D.203b2, N.218b2, Ch.362b28 hetulakùaõaü katamat / tat samàsataþ pa¤cavidhaü draùñavyam / iùñahetur aniùñahetuþ puùñihetuþ pravçttihetur nivçttihetu÷ ca / iùñahetuþ katamaþ / ku÷alasàsravà dharmàþ / aniùñahetuþ katamaþ / aku÷alà dharmàþ / puùñihetuþ katamaþ / pårvotpannàþ ku÷alàku÷alàvyàkçtà dharmà àsevità bhàvità bahulãkçtàþ pa÷càdutpannànàü ku÷alàku÷alàvyàkçtànàü dharmàõàm uttarottaràõàü puùñataràõàü puùñatamànàü puùñihetur ity ucyante // (#<øbh II 330>#) pravçttihetuþ katamaþ / yena bãjena yayà vàsanayà yena sahàyena yeùàü dharmànàü pravçttir bhavati sa teùàü pravçttihetur ity ucyate / nivçttihetuþ katamaþ / saüskàranivçtteþ saükle÷anivçtteþ sarvaupa÷amiko màrgaþ pàrinirvàõikaþ saübodhigàmã sasaübhàraþ saprayogaþ sotpattikaþ saniùpattiko nivçttihetur ity ucyate / idaü samastaü hetulakùaõaü vistareõa vibhàgaþ punar hetuphalacintàyàü draùñavyaþ // B. I-5 Ms.25a3L, P.234b2, D.203b7, N.218b7, Ch.362c11 phalalakùaõaü katamat / yad asmàt pa¤cavidhàd dhetor utpannaü pràptaü siddhaü niùpannaü pravçttaü tat phalalakùaõaü veditavyam // B. II. Ms.25a3M, P.234b3, D.204a1, N.219a1, Ch.362c14 parãkùyam asadvastu katamat / tad api pa¤calakùaõaü draùñavyam / anutpannàsan niruddhàsad itaretaràsat paramàrthàsad atyantàsac ca / anutpannàsat katamat / anàgatàþ saüskàràþ / niruddhàsat katamat / atãtàþ saüskàràþ / itaretaràsat katamat / yad itaralakùaõenetareùàü dharmàõàü virahitatà avidyamànatà, itaradharmàsamavadhànatà và punar itareùàü dharmàõàm / paramàrthàsat katamat / vyàvahàrikeõa svabhàvapraj¤aptivàdena yaþ svabhàvo vyavasthàpitaþ / atyantàsat katamat / vandhyàputràdi yat kiücid evaübhàgãyam // B. III. Ms.25a5L, P.234b7, D.204a4, N.219a5, Ch.362c21 api khalu pa¤cavidhàstità pa¤cavidhaiva nàstità // (#<øbh II 332>#) B. IIl-1 Ms.25a5M, P.234b7, D.204a4, N.219a5, Ch.362c21 pa¤cavidhàstità katamà / pariniùpannalakùaõàstità paratantralakùaõàstità parikalpitalakùaõàstità vi÷eùalakùaõàstità avaktavyalakùaõàstità ca / tatra prathamà pàramàrthikaü lakùaõam / anu dvitãyà pratãtyasamutpannalakùaõam / anu tçtãyà saüketalakùaõam / anu caturthy adhvalakùaõaü jàtilakùaõaü jaràlakùaõaü sthitilakùaõam anityalakùaõaü duþkhalakùaõaü ÷ånyalakùaõaü nairàtmyalakùaõaü vastulakùaõaü vij¤eyalakùaõaü gràhyalakùaõaü ÷ubhàdilakùaõam anugrahàdilakùaõaü vyavahàranimittalakùaõaü mithyàpratipattyàdinimittalakùaõam ity evaübhàgãyaü lakùaõaü vi÷eùalakùaõaü veditavyam / anu pa¤camà caturàkàrayà avaktavyatayà avaktavyalakùaõam / asattvàt tadyathà pudgalaþ skandhebhyo 'nyo 'nanya iti / gambhãratvàn nirabhilapyadharmatà, acintyas tathàgatànàü dharmakàyaþ, acintyo buddhaviùayaþ / tathà bhavati tathàgataþ paraümaraõàd ity evamàdi / anarthopasaühitatvàt tadyathà ye te dharmà adharmàrthabrahmacaryopasaühitàs te 'bhisaübuddhà api noktà bhagavatà / tathàdharmalakùaõavyavasthànatas tadyathà tathatà saüskàrebhyo 'nyànanyatvenàvaktavyà // (#<øbh II 334>#) B. IIl-2 Ms.25b1M, P.235b7, D.204b4, N.219b6, Ch.363a8 pa¤cavidhà nàstità katamà / paramàrthalakùaõanàstità svatantralakùaõanàstità sarveõa sarvaü svalakùaõanàstità avi÷eùalakùaõanàstità vaktavyalakùaõanàstità ca // // (#<øbh II 337>#) Appendix IV âbhipràyikàrthagàthànirde÷a (#<øbh II 340>#) A. I-1 Ms1*a1L, MsG.26b1M, P.245a6, D.212b5, N.228b4, Ch.367a6 (1) ÷ikùàsu pàramipràptaþ sarvasaü÷ayanà÷akaþ / ÷ikùàü prabråhi me pçùño yà ca ÷ikùàsu ÷ikùaõà // iti // brahmaõà bhagavàn sarva÷ikùàpadaparyantapràptita÷ ca svàrthasaüpadam asàdhàraõàm àrabhyotpannotpannasarvasattvasaü÷ayacchedakatvena càsàdhàraõàü paràrthapratipattim àrabhya stutipårvaü pçùñaþ "kàþ kiyatya÷ ca ÷ikùàþ, kathaü ca tàsu ÷ikùitavyam" // A. I-2 Ms1*a1R, MsG.26b1M, P.245b1, D.212b7, N.229a1, Ch.367a13 tato bhagavàn bahukçtyatàbhãùaõà alasajàtãyànàü protsàhanàbhipràyaþ sarva÷ikùàþ samasya saükùepatas tisçbhiþ ÷ikùàbhir nirdi÷ati / (2) adhi÷ãlam adhicittam adhipraj¤aü ca màriùa / tisraþ ÷ikùàþ samàsena ÷çõu yà tàsu ÷ikùaõà // iti // tatra ÷ãlacittapraj¤à adhikçtya vikùiptacittasya avikùepàyogopade÷ato 'dhi÷ãlaü÷ikùayà, asamàhitacittasya samàdhànàyogopade÷ato 'dhicittaü÷ikùayà, samàhitàvimuktacittasya vimokùàyogopade÷ato 'dhipraj¤aü÷ikùayà ca, yoginàm sarvakçtyaparisamàpteþ, tàsv eva tisçùu ÷ikùàsv antarõãyàbhipràyato bhagavatà de÷itàþ // A. I-3 Ms 1*a3M, MsG.26b1R, P.245b7, D.213a4, N.229a5, Ch.367a22 tàsu punaþ ÷ikùaõà yena yogena tàþ ÷ikùà niùpàdayati / tatra (#<øbh II 342>#) (3) bhavet ùaóaïgasaüpanna÷ catuþsthitisukhànvitaþ / caturùu caturàkàraj¤àna÷uddhaþ sadà bhavet // iti // anayà gàthayà yathàkramaü tàsàü tisçõàü ÷ikùàõàü prayogaü dar÷ayati / "ùaóaïgasaüpanna" ity adhi÷ãlaü÷ikùàm adhikçtya ÷ikùàõàü ùaóaïgàni / ÷ãlavàn viharati, pràtimokùasaüvarasaüvçtaþ, àcàrasaüpannaþ, gocarasaüpannaþ, aõumàtreùv avadyeùu bhayadar÷ã, samàdàya ÷ikùate ÷ikùàpadeùv ity ebhi÷ ca ùaóbhir aïgai÷ caturvidhà ÷ãlavi÷uddhiþ paridãpità/ tatra "÷ãlavàn viharatã"ty adhikçtya "pràtimokùasaüvarasaüvçta" ity anena nairyàõika÷ãlatà vi÷uddhiþ, mokùàdhikàrikaü hi nairyàõikam / "àcàragocarasaüpanna" ity etàbhyàm anutkçùña÷ãlatà vi÷uddhiþ / "aõumàtreùv avadyeùu bhayadar÷ã"ti ni÷chidra÷ãlatà vi÷uddhiþ / "samàdàya ÷ikùate ÷ikùàpadeùv" ity aviparyasta÷ãlatà vi÷uddhiþ / evaü ùaóaïgasaüpannatayàdhi÷ãlaü÷ikùàprayogaü ni÷ritya "catuþsthitisukhànvita" ity adhicittaü÷ikùàprayogaü dar÷ayati / catvàri dhyànàni caturvidhà cittasthitiþ, sà ca dçùñadharmasukhavihàratvàt sukhety ucyate / "caturùu caturàkàraj¤àna÷uddhaþ sadà bhaved" ity adhipraj¤aü÷ikùàm adhikçtyàha / caturùu duþkhasamudayanirodhamàrgasatyeùv ekaikasminn anityàdicaturàkàraj¤àna÷uddhiprabhàùitatvàd adhipraj¤aü÷ikùàyàþ // A. I-4 Ms.1*a7R, MsG,26b2L, P.246b2, D.213b5, N.230a1, Ch.367b13 (4) supratiùñhitamålaþ syàc cittasyopa÷ame rataþ / saüyukto 'tha visaüyukto dçùñyà dçùñyàryapàpayà // iti // anayà gàthayà ÷ikùàtrayasya krameõotpattiü dar÷ayati / målaü hy adhi÷ãlaü (#<øbh II 344>#) prathamà ÷ikùà / tadanvayatvàd uttarayoþ / tataþ ÷ãlavato 'vipratisàràdyanupårvyà cittasamàdhànàbhiratyà dvitãyà / tataþ samàhitacittasya yathàbhåtadar÷anàd àryadçùñisaüyogataþ pàpadçùñiviyogata÷ ca tçtãyà // A. I-5 Ms.rb2L, MsG,26b2M, P.246b5, D.214a1, N.230a4, Ch.367b19 (5) àdi÷uddho dhyànarataþ satye ca ku÷alo bhavet / utpàdayed varjayec ca bçühayet satyam eva ca // iti // anayà gàthayà tàsàm eva tisçõàü ÷ikùàõàü yathàkramaü ÷uddhivi÷eùaü dar÷ayati / tatra "àdi÷uddha" iti prathamàyàþ / "dhyànarata" iti dvitãyàyàþ / "satye ca ku÷ala" iti tçtãyàyàþ / tat punaþ "satyakau÷alyam utpàdayed" iti màrgasatyasyotpàdanàt / "varjayed" iti duþkhasamudayasatyayor varjanàt / "bçühayed" iti nirodhasatyasya punaþ punar mçdumadhyàdhimàtrakle÷aprahàõanirodhena brühaõàt / A. I-6 Ms.1*b3R, MsG,26b3L, P.247a1, D.214a4, N.230a7, Ch.367b26 (6) ÷ikùàpadeùu vidyante catasro gatayas triùu / vivarjayitvà dve gatã dve gatã samudànayet // iti // anayà gàthayà ÷ãlacittapraj¤àkhyeùu ÷ikùàdhiùñhàneùu ÷ikùàõàü saüpàdanavipàdanàd, yathàsaübhavaü tatphalabhåtà yà÷ catasro gatayaþ, kàmadhàtau devamanuùyasaügçhãtà sugatir adhi÷ãlasaüpattiphalà, kàmadhàtàv eva tadanyagatisaügçhãtàdhi÷ãlavipattiphalà durgatiþ, råpàråpyadhàtau devagatisaügçhãtàdhicittaphalà årdhvagatiþ, traidhàtukàparyàpannà càdhipraj¤aphalà nirvàõagatiþ / (#<øbh II 346>#) etàbhyo gatibhya àdye dve sugatidurgatã varjayitvà, uttare dve årdhvagatinirvàõagatã samudànayel laukikalokottaràbhyàü màrgàbhyàm ity etad dar÷ayati // A. II Ms. 1 *b5R, MsG.26b3M, P.247a7, D.214b1 N.230b5, Ch.367c7 (7) dve dvayapratyupasthàne ekà nirvàõagàminã / anupårvopaniùadabhinnasaübhinnabhàvità // iti // asyàü gàthàyàü yathàdhi÷ãlàdhicitta÷ikùayoþ prathamàyà÷ cànupårveõàdhicittàdhipraj¤a÷ikùàdvayopaniùadbhàvena pratyupasthànam / madhyamàyà÷ càdhipraj¤adhyànasaüvarasaügçhãtàdhi÷ãla÷ikùà dvayopaõiùadbhàvena pratyupasthànam / uttamàyà÷ caikasyà nirvàõopaniùadbhàvena pratyupasthànam / vyastasamastànaü ca yathàsaübhavaü bhàvanàm / tad dar÷ayati // A. II-1 Ms.rb7R, MsG.26b3M, P.247b3, D.214b4, N.231a1, Ch.367c14 (8) niùkaukçtyo bhaved àdau pa÷càc ca sukhito yataþ / àdyàsau sarva÷ikùàõàü yatra ÷ikùeta paõóitaþ // iti // anayà gàihayà yathàdhi÷ãlaü÷ikùà avipratisàràdyànupårvyà, uttaropaniùadbhàvena vartate / tad dar÷ayati // A. II-2 Ms.2'a1M, MsG.26b3R, P.247b4, D.214b5, N.231a2, Ch.367c16 (9) yato vi÷odhayej j¤ànaü ÷ubhotpattisamanvitaþ / madhyàsau sarva÷ikùàõàü yatra ÷ikùeta paõóitaþ // iti // adhicittaü÷ikùàyà bhàvanàmayavi÷iùñaku÷alamålotpattyàdyànupårvyà (#<øbh II 348>#) uttama÷ikùopaniùattvaü dar÷ayati // A. II-3 Ms.2*a2L, MsG.26b4L, P.247b6, D.214b6, N.231a4, Ch.367c20 (10) yato vimocayec cittaü prapa¤caü ca nirodhayet / ÷reùñhàsau sarva÷ikùàõàü yatra ÷ikùeta paõóitaþ // iti // adhipraj¤aü÷ikùàyà nirvàõopaniùattvàc chreùñhatvaü dar÷ayati // A. II-4-a Ms.2*a2M, MsG.26b4M, P.247b7, D.214b7, N.231a5, Ch.367c23 (11) a÷uddhigàminã pratipat tathà sugatigàminã / àdyà pratipad ukteyaü sà ca niùkevalà matà // iti // yathàdhi÷ãlaü÷ikùà vipàdità durgatihetuþ, saüpàdità ca sugatihetuþ, kevalàpi ca vinottaràbhyàü ÷ikùàbhyàü ÷akyate saüpàdayitum / tad dar÷ayati // A. II-4-b Ms.2*a3M, MsG.26b4R, P.248a1, D.215a2, N.231a6, Ch.367c26 (12) vi÷uddhigàminã pratipan na sarvàtyantagàminã / madhyà pratipad ukteyaü màpi niùkevalà matà // iti // yathà madhyamà pratipat kàmadhàtuvairàgyavi÷uddhyà vi÷uddhagàminã, årdhvadhàtvavairàgyàt kàmaràgànu÷ayasya càtyanta [ma phyin pa'i phyir / thams cad gtan du rnam par dag par 'gro ba ma yin pa daï / ji ltar mchog med ciï daï po med par 'ba' 'zig gis 'grub par mi 'gyur ba de ston to //] A. II-4-c Ms-, MsG.26b5L, P.248a4, D.215a4, N.231b1, Ch.368a2 (13) vi÷uddhagàminã pratipad yà sarvàtyantagàminã / (#<øbh II 350>#) ÷reùñhà pratipad ukteyaü sa naivàdvayakevala // [ces bya ba ni / khams gsum pa'i 'dod chags daï bral ba daï / bag la ¤al yaï gtan phyin pa daï ji ltar mchog de thams cad gtan du 'gro ba yin la / sïa ma g¤is med par yaï gcig pus 'grub par mi 'gyur ba de ston to //] A. IIl-1 Ms.2*a4L, MsG.26b5M, P.248a6, D.215a5, N.231 b3, Ch.368a5 (14a) ÷ikùeta yo na ÷ikùeta ubhau tau paõóitau matau / [zes bya ba'i tshigs su bcad pa phyed kyis ni bslab pa gsum po 'di dag la bslab pa rnams yaï dag par slob kyi / log par mi] ÷ikùaõàt paõóitalakùaõaü dar÷ayati / (14b) ÷ikùeta yo na ÷ikùeta ubhau tau bàlasaümatau // iti // uttaràrdhena mithyà÷ikùàõàü naiva ca ÷ikùàõàü bàlalakùaõaü dar÷ayati // A. IIl-2 Ms.2*a4M, MsG.26b5M, P.248a8, D.215a7, N.231b5, Ch.368a11 (15) parigrahaparityàgàd dauùñhulyàpagamàt tathà / pratyakùatvàc ca j¤eyasya ÷ikùàdànaü tridhà bhavet // iti // yasya gçhakalatràdiparigçhãtaparityàgàd yasya samàdhivipakùasya dauùñhulyasya prahàõàd yasya ca catuþsatyalakùaõasya j¤eyatattvasya pratyakùãkaraõàd yathàkramaü ÷ikùàtrayaü saüpadyate, tad dar÷ayati // A. IIl-3 Ms.2*a5M, MsG.26b5R, P.248b3, D.215b1, N.231b7, Ch.368a16 (16a) sàlambanànàlambanàþ såkùmaudàrikasaühitàþ // iti // anena gàthàrdhenottamayoþ prathamàyà÷ ca yathàkramaü sàlambanànàlambanatvena såkùmaudàrikatvena prabhedaü dar÷ayati // (16b) samàdànapràvivekyaghoùa-àbhogasaühçtàþ // iti // (#<øbh II 352>#) uttaràrdhena prathamamadhyamottamànàü yathàkramaü pratij¤ànàbhinirhçtatvaü kàyacittavivekàbhinirhçtatvaü paraghoùàdhyàtmayoni÷omanaskàràbhinirhçtatvaü ca dar÷ayati // A. IIl-4 Ms.2*a6R, MsG.26b6L, P.248b6, D.215b4, N.232a3, Ch.368a21 (17) ekà ekà bhavec chikùà sadvitãyàparà bhavet / ekà syàt satçtãyaiva tà budhaþ samatikramet // iti // prathamàm ekàü kevalàm upadar÷ayati / madhyamà tu na vinà tàm, uttamà na vinà te / tàbhya÷ ca samatikramo '÷aikùasyàrhato veditavyaþ // A. IV-1 Ms.2*a7M, MsG.26b6M, P.248b8, D.215b5, N.232a4, Ch.368a24 (18) abhraùña÷ãlaþ ÷ikùàsu pratij¤opagato bhavet / agarhitasamàcàraþ pa¤casthànavivarjitaþ // iti // "abhraùña÷ãlaþ ÷ikùàsv" iti ÷ãlavàn viharatãty etad dar÷ayati / "pratij¤opagato bhaved" iti pratimokùasaüvarasaüvçtatvam / "agarhitasamàcàra"' ity àcàràvipattim / "pa¤casthànavivarjita" iti gocaràvipattim / pa¤casthànàni bhikùor agocaraþ, ràjakulaü ghoùaþ pànàgàraü ve÷a÷ caõóàlakañhinaü ca / tatra ghoùaþ sånà draùñavyà / tatrodghoùaurabhrikàdibhir abhyastàvadyaü pàpakarmorabhràdivadhaþ kriyate // A. IV-2 Ms.2*b1L, MsG.26b6R, P.249a5, D.216a2, N.232b1, Ch.368b4 (19a) anàpattàtha vyutthàtà niùkaukçtyo 'tha kaukçtã / iti // aõumàtreùv avadyeùu bhayadar÷itàü dar÷ayati / tatra yathà vyutthàtà tathà niùkaukçtyaþ, yathà kaukçtã tathànàpattà // (19b) ÷ikùàm àgamayet tatra pratipadyeta bhàvataþ // iti // samàdàya ÷ikùate ÷ikùàpadeùv iti, etad dar÷ayati // (#<øbh II 354>#) A. IV-3 Ms.2*b1R, MsG.26b7L, P.249a7, D.216a3, N.23b3, Ch.368b7 (20) pratyàkhyànaü na kurvãta jãvitàrthaü na nà÷ayet / pratipattau sthito nityaü pravçttavinayo bhavet // iti // anayà gàthayà caturbhiþ padair yathàkramaü dhruva÷ãlatàü dçóha÷ãlatàü sàtatakàritàü sàtatavartitàü ca dar÷ayati // A. IV-4 Ms.2*b2M, MsG.26b7M, P.249b1, D.216a4, N.232b4, Ch.368b10 (21a) pratij¤àü ÷odhayet pårvam àjãvam api ÷odhayet / iti / anena gàthàrdhena àcàràjãvavi÷uddhiü dar÷ayati / àcàrasya hi pratij¤àpårvakam àcaraõam iti pratij¤ety ucyate / (21b) antadvayaü varjayitvà praõidhànaü vivarjayet // iti // kàmasukhallikànuyogàntàtmaklamathànuyogàntayoþ svargàdipraõidhànasya ca vivarjanàc chãlavi÷uddhim eva dar÷ayati // A. V-1-a Ms.2*b3M, MsG.26b7R, P.249b3, D.216a6, N.232b6, Ch.368b15 (22) antaràyakaràn dharmàn nàbhigçdhyet kathaücana / cittakùobhakaràn dharmàn utpannàn nàdhivàsayet // iti // anayà gàthayà, indriyàguptadvàratàdãnàü ÷ikùàvi÷uddhyantaràyakaràõàm aguõadar÷itvenànadhyavasànàt / aku÷alànàü ca kàmavyàpàdavitarkàdãnàü manaþsaükùobhakaràõàm utpannànàm anadhivàsanena ÷ikùàvi÷uddhiü dar÷ayati // A. V-1-b Ms.2*b4M, MsG.26b7R, P.249b6, D.216b1, N.233a1, Ch.368b20 (23) nàtilãno nàtisçtaþ sadà såpasthitasmçtiþ / målasàmantakaiþ ÷uddhaü brahmacaryaü cared api // iti // (#<øbh II 356>#) mandakaukçtyàsthànakaukçtyavivarjanayà smçtisaüpramoùavivarjanayà ca niùñhàkàlaprayogakàlayor brahmacarya÷uddhiü paridãpayati // A. V-1-c Ms.2*b5L, MsG.26b8L, P.249b7, D.216b2, N.233a3, Ch.368d (24) bhaved àrabdhavãrya÷ ca nityaü dçóhaparàkramaþ / niùevetàpramàdaü ca pa¤càïgaü supratiùñhitaþ // iti // saünàhaprayogàvyàvartyavãryatayà pa¤cavidhàpramàdaniùevaõatayà ca ÷ikùàvi÷uddhivi÷eùam evaü dar÷ayati / tatra pa¤càïgo 'pramàdo 'tãtànàgatapratyutpannapårvakàlakaraõãyasahànucaraþ // A. V-1-d Ms.2*b6L, MsG.26b8M, P.250a2, D.216b4, N.233a5, Ch.368c10 (25) bhavet pracchannakalyàõas tathà vivçtapàpakaþ / låhena và praõãtena tuùñaþ syàc cãvaràdinà // (26) alpena vartayed yàtràü låhenàpi ca vartayet / dhåtàn guõàn samàdadyàt ÷amàrthaü kle÷avarjitaþ // etàbhyàü gàthàbhyàü j¤àtrakàmatàyà mahecchatàsaütuùñihetubhåtàyàþ, tayo÷ ca mahecchatàsaütuùñyoþ ÷ikùàvi÷uddhivibandhahetvoþ parivarjanena ÷ikùàvi÷uddhiü dar÷ayati // A. V-1-e Ms.2*b7M, MsG.27a1M, P.250a5, D.216b6, N.233a7, Ch.368c15 (27) syàd ãryàpathasaüpanno màtràü kuryàt pratigrahe / tadarthaü kalpitàm ãryàü kuryàn naiva kathaücana // iti // ãryàpathasaüpattyà pareùàm akuhanàrthayà pratigrahamàtraj¤atayà ca yàvad brahmacaryavàsàj jãvitasthityupakaraõopàdànàc chikùàvi÷uddhim eva dar÷ayati // (#<øbh II 358>#) A. V-1-f Ms.2*b8L, MsG.27a1M, P.250a7, D.216b7, N.233b2, Ch.368c19 (28) àtmana÷ ca guõàn bhåtàn na lapen nàpi làpayet / tàn guõàn atha càrthitvaü nimittena na dar÷ayet // (29) pareùàm antikàt kuryàn noparodhena yàcanàm / dharmaõopagataü làbhaü làbheneha na saücayet // iti // etàbhyàü gàthàbhyàü lapanànaimittikatànaiùpe÷ikatàlàbhenalàbhani÷cikãrùukatàparivarjanena ÷ikùàvi÷uddhivi÷eùaü dar÷ayati // A. V-1-f-(1) Ms.3*a1L, MsG.27a2L, P.250b1, D.217a1, N.233b4, Ch.368c24 (30) làbhaü naivàbhigçdhyeta satkàraü ca kathaücana / dçùñiü ca nàbhinivi÷et samàropàpavàdikàm // iti // làbhasatkàràgçddhatayà pa¤cavidhakudçùñyanabhinive÷ata÷ ca vi÷uddhivi÷eùaü dar÷ayati // A. V-1-f-(2) Ms.3*a1M, MsG.27a2M, P.250b3, D.217a3, N.233b5, Ch.368c27 (31) lokàyatàüs tathà mantràn nirarthàn na paràmç÷et / apàrthaü dhàrayen naiva utsadaü pàtracãvaram // iti // kudçùñihetånàm itobàhyakaku÷àstràõàü pa¤copàdànaskandhavipratibandhàrthena lokàyatakçtànàm aparàmarùataþ, làbhasatkàragçddhiheto÷ ca utsadapàtracãvaradhàraõasya parivarjanato hetuvi÷uddhyà ÷ikùàvi÷uddhiü dar÷ayati // (#<øbh II 360>#) A. V-1-g Ms.3*a2M, MsG.27a2R, P.250b6, D.217a5, N.234a1, Ch.369a5 (32) gçhasthaiþ sahasaüsargaü na kuryàt kle÷avardhanam / àryais tu sahasaüsargaü kuryàj j¤ànavi÷odhanam // iti // vipakùahetoþ pratipakùaheto÷ ca varjanàt sevanàc ca vi÷uddhiü dar÷ayati // (33) kuryàn mitrakulaü naiva ÷okavyàkùepakàrakam / duþkhasya janakàn kle÷àn utpannàn nàdhivàsayet // iti // yathà gçhasthaiþ sahasaüsargaþ ÷okavyàkùepaü kçtvà kle÷avivardhano duþkhahetuþ, yathà càryasaüsargo duþkhajanakakle÷otpannànadhivàsanayà pratipakùahetuþ, tad dar÷ayati // A. V-1-h Ms.3*a3R, MsG.27a3M, P.251a2, D.217b1, N.234a4, Ch.369a13 (34) ÷raddhàdeyaü na bhu¤jãta kathaücic ca kùatavrataþ / pratyàkhyànaü na kurvãta saddharmasya kathaücana // iti // làbhasatkàrànabhigçddheþ kudçùñyanabhinive÷asya ca ÷raddhàdeyàvinipàtanena saddharmàpratikùepaõena càyatyàm api kàmàdhyavasànakudçùñyutpàdahetuparivarjanato vi÷uddhivi÷eùaü dar÷ayati // A. V-1-i Ms.3*a4R, MsG.27a3M, P.251a4, D.217b3, N.234a6, Ch.369a18 (35) pareùàü skhalite doùe anàbhogaþ sukhã bhavet / àtmanaþ skhalitaü doùaü j¤àtvà vivçõuyàt punaþ // iti // pareùàü ca doùadar÷anàbhogavivarjanena, svaku÷alapakùàvikùepasaumanasyotpattyà, àtmadoùaparij¤ànàviùkaraõena ca nirabhimànatayà ÷ikùàvi÷uddhiü dar÷ayati // (#<øbh II 362>#) A. V-1-j Ms.3*a5R, MsG.27a3R, P.251a6, D.217b4, N.234a7, Ch.369a23 (36) àpattiü ca tathàpanno yathàdharmaü prakalpayet / tathetikaraõãyeùu svayaükàrã pañur bhavet // iti // àpattivyutthànataþ parebhya÷ copasthànaparicaryàsvãkaraõakàmatàparivarjanato 'pi vi÷uddhiü dar÷ayati // A. V-1-k Ms.3'a6M, MsG.27a4L, P.251a8, D.217b5, N.234b2, Ch.369a26 (37) buddhànàü ÷ràvakàõàü ca anubhàvaü ca de÷anàm / ÷ràddho 'vadyadar÷ã ca nàbhyàcakùãta sarvathà // iti // ÷raddhàsaüpattyà abhyàkhyàne càvadyadar÷itayà vi÷uddhiþ paridãpità // A. V-1-l Ms.3*a6R, MsG.27a4M, P.251b1, D.217b6, N.234b3, Ch.369a29 (38) sugambhãreùu dharmeùu atarkàvacareùu ca / pauràõam àgamaü tyaktvà svadçùñiü na paràmç÷et // iti // svayaüdçùñiparàmarùasthàyitvaparivarjanato 'pi vi÷uddhivi÷eùaþ paridãpitaþ // A. V-2-a Ms.3*a7M, MsG.27a4R, P.251b3, D.217b7, N.234b4, Ch.369b3 (39) vyavakçùñavihàrã syàt prànte hi ÷ayanàsane / ku÷alàn bhàvayed dharmàn dçóhavãryaparàkramaþ // iti // kàyacittasya vyavakçùñatayà samàdhyanukåla÷ayanàsanàsevanatayà aku÷alavitarkavarjitaikànta÷ukladharmabhàvanayà layauddhatyàdyupakle÷ànabhibhavanãyatvena ca susaünaddhaprayogatayàdhicittaü÷ikùaõopàyavi÷eùaü dar÷ayati // A. V-2-b Ms.3*a8L, MsG 27a5L, P.251 b6, D.218a2, N.234b6, Ch.369b8 (40) acchandika÷ chandajàtaþ apraduùño vidåùaõaþ / nirmiddha÷ caiva middhãva kàle ÷ànto na ca sthitaþ // (#<øbh II 364>#) (41) niùkaukçtyaþ sakaukçtyo niþkàïkùo 'tha ca kàïkùati / sarvathà sarvadà yukto bhavet saüyakprayogavàn // iti // àbhyàü gàthàbhyàrh* kàmacchandavyàpàdastyànamiddhauddhatyakawkçtyavicikitsànivaraõaparivarjanàt ku÷aladharmacchandikatayà kàmavidåùaõena, ku÷alapakùaprayogakalyatànimittaü ca kàle middhaniùevaõena, cittaü ÷amayata÷ ca lãyamàne citte tadà÷aïkini và prasadanãyanimittamanasikàràc chamànavasthitatvena, càragatasya ca pràg àpattes tadanadhyàcàrataþ sakaukçtyatayà, uttarottaravi÷eùàkàïkùaõatayà ca satkçtyasàtatyena ca saüyakprayuktasya càdhicittaü÷ikùàvi÷uddhiü dar÷ayati // A. V-2-c Ms.3*b1M, MsG.27a5M, P.252a3, D.218a6, N.235a3, Ch.369b18 (42) nudano bodhana÷ caiva tathà saüyojano 'paraþ / naimittikasnehana÷ ca tathà vilasano 'paraþ // (43) niùpãóana÷ ca paramaþ snehanaþ kalpa ucyate / kàmaràgasya janakas taü budhaþ parivarjayet // iti // atràùñavidhasya vikalpasya maithunaràgajanakasyàdàv àrabhya krameõotpadyamànasya yàvan niùñhàgamanataþ parivarjanayà ÷ikùàvi÷uddhivi÷eùaþ paridãpitaþ / tatra nudano vikalpo yo ra¤janãye vastuny ayoni÷omanaskàrasaüprayukta÷ cittasya prerakaþ / bodhano yas tasminn eva vastuni prabuddharàgaparyavasthànasaüprayuktaþ / (#<øbh II 366>#) saüyojanas tasyaiva vastunaþ paryeùakaþ / naimittikas tasminn eva vastuni vicitra÷ubhanimittagrahakaþ / snehanaþ pràpte tasmin vastuny adhyavasànasaüprayuktaþ / vilasano yas tasminn eva vastuni vicitraparibhogàbhilàùanànàmukhapravçttaþ / niùpãóano yo dvayadvayendriyasamàpattikàle / paramasnehano yo '÷ucivipramokùakàle // A. V-2-d-(1) Ms.3'b3R, MsG.27a6L, P.252b2, D.218b3, N.235b1, Ch.369c4 (44) atçptikarakàþ kàmàþ bahusàdhàraõàs tathà / adharmahetava÷ caiva tathà tçùõàvivardhakàþ // (45) satàü vivarjanãyà÷ca kùipraü vilayagàminaþ / pratyayeùv à÷ritàþ kàmàþ pramàdasya ca bhåmayaþ // iti // aùñàbhir àkàrair dçùñe dharme saüparàye ca yathàyogaü kàmànàm àdãnavadar÷anena kàmacchandaprahàõopàyaü dar÷ayati // A. V-2-d-(2) Ms.3*b4M, MsG.27a6R, P.252b4, D.218b5, N.235b3, Ch.369c8 (46) karaïkasadç÷àþ kàmàþ màüsape÷yupamàs tathà / tçõolkàsadç÷à÷ caiva tathà agni÷ikhopamàþ // (47) à÷ãviùopamà÷ caiva tathà svapnopamàþ punaþ / yàc¤àlaükàrasadç÷às tathà vçkùaphalopamàþ // (48a) evaü kàmàn parij¤àya nàbhigçdhyet kathaücana // iti // atra pårvoktànàm aùñànàm atçptikaratvàdinàü kàmeùv àdãnavànàm sarvalokasiddhair upamopanyàsair àdãnavatvaü dar÷ayati / ye nàmaivaü bahuùv àviùkçtàdãnavàþ kathaü nàma teùu paõóito gçdhyed iti saüdar÷anàrtham / tatràtçptikarakàþ karaïkasadçùatvàt / bahusàdhàraõà màüsape÷yupamatvàt / adharmahetavas tçõolkàsàdç÷yenàtyaktàdahanapratyupasthànatayà / tçùõàvivardhanà agnikhadopamatayà tçùõàsaüjananasàdharmyeõa / (#<øbh II 368>#) satàü varjanãyà à÷ãviùopamatayà / kùipraü vilayagàminaþ svapnopamatayà / pratyayà÷rità yàc¤àlaükàrasadç÷atayà / pramàdabhåmayo vçkùàgraphalopamatayà // A. V-3 Ms.3*b6R, MsG.27a7M, P.253a2, D.219a3, N.236a1, Ch.369c22 (48b) saddharmaü ÷çõuyàn nityaü cintayed bhàvayed api / (49) ÷àntaudàrikadar÷ã pràg bhàvanaikàntiko bhavet / vijahya kle÷adauùñhulyaü prahàõe ca rato bhavet // (50) mãmàüsakaþ syàn nimitte prayogaparamo bhavet / kuryàc ca kàmavairàgyaü råpavairàgyam eva ca // (51) satyàbhisamayaü kuryàt sarvavairàgyam eva ca / dçùñe dharme ca nirvàyàt tathà upadhi saükùayàt // iti // atra lakùaõapratisaüvedyàdibhiþ saptabhir manaskàrair laukikalokottaramàrgavi÷uddhyà sopadhinirupadhinirvàõaphalàdhipraj¤aü÷ikùàvi÷uddhiþ paridãpità / tatra lakùaõapratisaüvedã saddharma÷ravaõacintanavacanena paridãpitaþ / adhimokùiko bhàvanàvacanena / tadadhimuktibhàvanataþ / ÷àntaudàrikadar÷ã pràg iti pràvivekyaþ / bhàvanaikàntiko bhaved iti ratisaügràhakaþ / mãmàüsakaþ syàn nimitta iti mãmàüsàmanaskàraþ / prayogaparamo bhaved iti prayoganiùñhaþ / kuryàc ca kàmavairàgyaü råpavairàgyam eva ca / satyàbhisamayaü kuryàt sarvavairàgyam eva ceti laukikalokottaraprayoganiùñhàphalaü ca // // àbhipràyikàrthagàthànirde÷aþ samàptaþ //