Sarvadurgatiparisodhana Tantra = Sdp Based on the ed. by Tadeusz Skorupski: The Sarvadurgatiparisodhana Tantra, Elimination of All Destinies, Sanskrit and Tibetan Texts with Introduction, English Translation and Notes. Delhi 1983. Input by Klaus Wille (G”ttingen, Germany) #<...># = BOLD ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ (##) I oü नमः श्रीवज्रसत्त्वाय । एवं मया श्रुतम् एकस्मिन् समये भगवान् सर्वदेवोत्तमनन्दवने विहरति स्म । मणिसुवर्णशाखालताबद्धवनस्पतिगुल्मौषधिकमलोत्पलकर्णिकारबकुलतिलकाशोकमान्दारवमहामान्दारवादिभिर् नानाविधैः पुष्पैर् उपशोभिते । कल्पवृक्षसमलंकृते । नानालंकारविभूषिते । नानापक्षिगणकूजिते । तूर्यमुकुन्दवेणुभेरीप्रभृतिप्रणदिते । शक्रब्रह्मादिदेवाप्सरोभिर् नानाविधाभिर् विक्रीडिते । सर्वबुद्धबोधिसत्त्वाधिष्ठिते । सर्वशक्रब्रह्मादिदेवविद्याधरदेवाप्सरःपर्षत्कोटीनियुतशतसहस्रैर् अनेकयक्षराक्षसासुरगरुडगन्धर्वकिन्नरमहोरगनागादिपर्षद्भिर् नानाविधाभिर् महाबोधिसत्त्वकोटीशतसहस्रैर् अष्टाभिः । तद्यथा । प्रतिभानमतिना च बोधिसत्त्वेन महासत्त्वेन । अचलमतिना च । विपुलमतिना च । समन्तमतिना च । अनन्तमतिना च । असमन्तमतिना च । कमलमतिना च । महामतिना च । दिवामतिना च । विविधमतिना च । अशेषमतिना च । समन्तभद्रेण च । एवं प्रमुखैर् अवैवर्तिकबोधिसत्त्वमहासत्त्वसंघैर् अनन्तापर्यन्तैः सत्कृतः । गुरुकृतो ऽर्चितः पूजितः सुप्रकृष्टो महापर्षद्गणमध्ये महाब्रह्मा पद्मासने निषण्णः सर्वदुर्गतिपरिशोधननामसमाधिं समापन्नः समनन्तरम् एवापायत्रयसन्ततिविमोक्षकनाममहाबोधिसत्त्वरश्मिस्फरणसंहरणानेकमाला स्वोर्णाकोशान्निश्चचार । तेन त्रिसहस्रमहासहस्रलोकधातुर् अवभासितः । तेनावभासेन सर्वसत्त्वाश् चित्तक्लेशबन्धनान् मोचयित्वा पृथक् पृथक् संप्रापितो नन्दवनं च समन्तादवभासयित्वा । (##) नानापूजामेघैः पूजयित्वा शतसहस्रं प्रदक्षिणीकृत्य शिरसा वन्दित्वा भगवतः पुरस्ताद् विमलासनेर् उपरि निषद्यैवम् आहुः अहो बुद्ध अहो बुद्धस्य धर्मशोभनम् ॥ तत् कस्य हेतोः ॥ अस्माकं दुर्गतिपरिशोधनम् ॥ बोधिसत्त्वचर्याप्रतिष्ठापनञ् च ॥ अथ देवेन्द्रो भगवन्तं शतसहस्रं प्रदक्षिणीकृत्य वन्दित्वा भगवन्तम् एतद् अवोचत् । भगवन् केन कारणेन बुद्धरश्मिसमन्तावभासेन दुर्गतिसमन्तान् मोचयित्वा विमुक्तिमार्गे प्रतिष्ठापिता आश्चर्यं सुगत । भगवान् आह । नेदं देवेन्द्राश्चर्यं बुद्धानां भगवतां सूपचिताप्रमाणपुण्यसंभाराणाम् । देवेन्द्र सम्यक्संबुद्धा अपरिमितगुणरत्नाकरभूताः । देवेन्द्र सम्यक्संबुद्धानाम् अप्रमाणोपायाः पर्मिष्पन्नाः । देवेन्द्र बुद्धानां भगवताम् अपरिमिता प्रज्ञोपचिता । देवेन्द्र बुद्धानाम् अप्रमाणा वीर्या । बुद्धेन भगवताप्रमाना विनेयजना भाजनीभूताः कृताः । असमसमज्ञानाभि बुद्धा भगवन्तो ऽसमसमर्द्धिसमन्वागताः । भगवन्तो ऽसमसमप्रणिधानसमन्वागताः । तस्माद् देवेन्द्र बुद्धानां भगवतां यथा भाजनं तथा सत्त्वार्थकरणञ् च । यथा विनेयं तथा सत्त्वानाम् अर्थकरणञ् च । यथाभिप्रायं तथा सत्त्वार्थकरणं भवतीति । ज्ञातव्यम् इत्य् अत्र संशयशङ्काविमतिर् न कर्तव्या । तथागतवैनेयं न भवतीति नेदं स्थानं विद्यते । अथ देवेन्द्रः स्वकीयाद् आसनाद् उत्थाय पुनर् अपि भगवतो विपुलां महतीं पूजां कृत्वा भगवन्तम् एतद् अवोचत् । सर्वसत्त्वानां हितकरणायानुकम्पाकरणाय शरणकरणाय समहाकृपाकरणाय सर्वाशापरिपूरणकरणाय भगवन् मम प्रतिभानम् उत्पादय सुगत मम प्रतिभानम् उत्पादय । भगवन् (##) इतस् त्रयस्त्रिंशद्देवनिकायाद् विमलमणिप्रभनाम्नो देवपुत्रस्य च्युतस्य कालगतस्य सप्तदिवसा अभूवन् । भगवन् स कुत्रोपपन्नः सुखं दुःखं वानुभवति । इदं भगवन् व्याकुरु सुगत व्याकुरु । भगवान् आह । देवेन्द्र प्राप्तकालसमयं ज्ञात्वा श्रोष्यसि । देवेन्द्र आह । भगवन् अयं कालः । अयं समयः सुगत । भगवान् आह । देवेन्द्र विमलमणिप्रभनामदेवपुत्र इतश् च्युत्वावीचौ महानरक उत्पन्नस् तत्र द्वादशवर्षसहस्राणि तीव्रं कटुकं दुःखम् अनुभवति । पुनर् अल्पनरके दशवर्षसहस्राणि दुःखम् अनुभवति । पुनर् अपि तिर्यक्प्रेतेषूत्पन्नो दशवर्षसहस्राणि दुःखम् अनुभवति । पुनर् अपि प्रत्यन्तजनपदेषूत्पन्नो बधिरमूकाव्यक्तस्वभावताम् अनुभवति षष्टिवर्षसहस्राणि । पुनर् अपि चतुरशीतिवर्षसहस्राणि व्याधिरक्तातिसारकुष्ठविघातपीडितश् च बहुजननिन्दितो ऽशेषपरित्यक्तो हीनकुलो भवति । दुःखदुःखपरंपरां न विच्छेदयति । अन्येषाम् अप्य् अहितं करोति । नानाकर्मावरणानि चाविच्छेदेन करोति । पुनर् अप्य् अन्योन्यदुःखपरंपराम् अनुभवति । अथ खलु शक्रादयः सर्वदेवपुत्राः श्रुत्वा भ्रान्तास् त्रस्ताः खिन्ना अधोमुखं पतिताः । पुनर् उत्थायैवम् आहुः । कथं भगवन् तस्माद् दुःखपरंपरातो मुच्यते । कथं सुगत मुच्यते । केनोपायेन भगवन् दुःखराशेः तस्मान् मुच्यत इति । परित्रानं कुरु भगवन् । परित्राणं कुरु सुगत । भगवान् आह । देवेन्द्र चतुरशीतिबुद्धकोटिभिर् भाषितम् इदम् अहम् अपि भाषे शृणु । अथ खलु देवेन्द्रः पुनर् अपि भगवन्तं मान्दारवमहामान्दारवपुष्पैर् नानाविधैर् रत्नमुकुटकेयूरकर्णालंकारहारार्धहाराद्यनेकालंकारविशेषैर् अभ्यर्च्यानेकशतसहस्रवारं प्रदक्षिणीकृत्य प्रणम्य साधु भगवन् साधु सुगतेति । साधुकारेण हर्षयित्वा सदेवकस्य लोकस्य हितसुखकरणायानागतानां सत्त्वानाम् अपायसन्ततिविमोक्षणाय सुभाषितार्थं विज्ञापयामि । अथ पुनर् अपि ब्रह्मादयो देवगणा (##) एवम् आहुः । साधु भगवन् साधु सुगत येनानागतानां सत्त्वानां नाममात्रम् अपि श्रुतवताम् अपायत्रयमार्गविमोक्षो भवति । स्वर्गदेवलोके वा मनुष्यलोके चोत्पन्नानाम् अनुत्तरसम्यक्संबोधिप्राप्त्यर्थं भाषतु । अथ खलु भगवान् शक्रब्रह्मादिदेवपुत्राणां सर्वतथागतहृदयेनाधिष्ठानार्थम् अमोघवज्राधिष्ठाननामसमाधिं समापन्नः । ओं वज्राधिष्ठानसमये हुं । एवञ् च समाधिं समापन्नो ऽनभिभवनीयवज्राधिष्ठानेनाधिष्ठायेदं सर्वदुर्गतिपरिशोधनराजनामतथागतहृदयं निश्चारयाम् आस । ओं शोधने शोधने सर्वपापविशोधनि शुद्धे विशुद्धे सर्वकर्मावरणविशुद्धे स्वाहा । अस्या विद्याया भाषणानन्तरम् एव सर्वसत्त्वानां दुर्गतिर् विनिपातिता सर्वनरकतिर्यक्प्रेतगतिः शोधिता । तीव्रदुःखानि प्रशान्तानि बहवश् च जाताः सुखीमुखीभूताः । पुनर् अपरं गुह्यहृदयम् अभाषत । ओं शोधने शोधने शोधय सर्वापायान् सर्वसत्त्वेभ्यो हुं पुनर् अपरं देवेन्द्रेदं सर्वतथागतहृदयं । ओं सर्वापायविशोधनि हुं फट् । पुनर् अपरं देवेन्द्रेदं सर्वतथागतहृदयोपहृदयम् । ओं त्राट् । पुनर् अपरं देवेन्द्र सर्वदुर्गतिपरिशोधनहृदयम् । हुं । पुनर् अपरं देवेन्द्र संक्षेपतः स्मरणमात्रेणाप्य् अल्पपुण्यसत्त्वानां सर्वदुर्गतिशान्तिकरणायानायासतो विमोक्षणकरम् इदं भवति । ओं नमो भगवते सर्वदुर्गतिपरिशोधनराजाय तथागतायार्हते सम्यक्संबुद्धाय । तद्यथा । ओं शोधने शोधने सर्वपापविशोधनि शुद्धे विशुद्धे सर्वकर्मावरणविशोधनि स्वाहा । मूलविद्या । (##) ओं सर्ववित् सर्वावरणानि विशोधय हन हुं फट् । ओं सर्वविद् हुं । ओं सर्वविद् ह्रीः फट् । ओं सर्वविद् अः । ओं सर्ववित् त्रां त्राट् । ओं सर्वविद् ओं । ओं सर्वविद् धीम् । ओं सर्वविद् हुं । ओं सर्ववित् क्रीं त्रट् । ओं सर्वविद् महावज्रोद्भवदानपारमितापूजे हुं । लास्याया मन्त्रः । ओं सर्वविद् महावज्रोद्भवशीलपारमितापूजे त्रां । मालाया मन्त्रः । ओं सर्वविद् महावज्रोद्भवक्षान्तिपारमितापूजे ह्रीः । गीताया मन्त्रः । ओं सर्वविद् महावज्रोद्भववीर्यपारमितापूजे अः । नृत्याया मन्त्रः । ओं सर्ववित् सर्वापायविशोधनि धम धम ध्यानपारमितापूजे हुं हुं फट् । धूपाया मन्त्रः । ओं सर्ववित् सर्व दुर्गतिपरिशोधने क्लेशोपक्लेशच्छेदनि पुष्पालोकिनि प्रज्ञापारमितापूजे त्रां हुं फट् । पुष्पाया मन्त्रः । ओं सर्ववित् सर्वापायविशोधनि ज्ञानालोककरि प्रणिधिपारमितापूजे ह्रीः हुं फट् । दीपाया मन्त्रः । ओं सर्ववित् सर्वापायगन्धनाशनि वज्रगन्धोपायपारमितापूजे अः हुं फट् । गन्धाया मन्त्रः । ओं सर्वविद् नरकगत्याकर्षणि हुं जः फट् । वज्राङ्कुशस्य मन्त्रः । ओं सर्वविद् नरकोद्धरणि हुं हुं फट् । वज्रपाशस्य मन्त्रः । ओं सर्ववित् सर्वापायबन्धनमोचनि हुं वं फट् । वज्रस्फोटस्य मन्त्रः । ओं सर्ववित् सर्वापायगतिगहनविशोधनि हुं होः फत् । वज्रावेशस्य मन्त्रः । ओं मैत्रीयहरणाय स्वाहा । मैत्रेयस्य मन्त्रः । ओं अमोघे अमोघदर्शिनि हुं । अमोघदर्शिनः । (##) ओं सर्वापायजहे सर्वापायविशोधनि हुं । सर्वापायजहस्य/ ओं सर्वशोकतमोनिर्घातनमति हुं । सर्वशोकतमोनिर्घातनमतेः । ओं गन्धहस्तिनि हुं । गन्धहस्तिनः । ओं शूरंगमे हुं । शूरंगमस्य । ओं गगने गगनलोचने हुं । गगनगञ्जस्य । ओं ज्ञानकेतो ज्ञानवति हुं । ज्ञानकेतोः । ओम् अमृतप्रभे अमृतवति हुं । अमृतप्रभस्य । ओं चन्द्रस्थे चन्द्रव्यवलोकिनि स्वाहा । चन्द्रप्रभस्य । ओं भद्रवति भद्रपाले । भद्रपालस्य । ओं जालिनि महाजालिनि हुं । जालिनीप्रभस्य । ओं वज्रगर्भे हुं । वज्रगर्भस्य । ओम् अक्षये हुं हुं अक्षयकर्मावरणविशोधनि स्वाहा । अक्षयमतेः । ओं प्रतिभाने प्रतिभानकूटे स्वाहा । प्रतिभानकूटस्य । ओं समन्तभद्रे हुं । समन्तभद्रस्य । एते भद्रकल्पिकस्य बोधिसत्त्वस्य मन्त्रान् यथाक्रमम् उच्चारयेत् । अनेन यथोक्ततन्त्रानुसारानुक्रमेण विधानेन प्रत्यहं प्रभातकाल उत्पत्तिक्रमेण भावयमानो भावयेत् । देवतायोगं समाधित्रयम् उत्तमं यत्नतो दुर्गतिपरिशोधनसिद्धिर् भवति । पुनर् अपरं देवेन्द्र सर्वदुर्गतिपरिशोधनतेजोराजस्य तथागतस्य गुह्यहृदयम् इदम् । कुलपुत्रो वा कुलदुहिता वा यः कश्चिद् नाममात्रं शृणोति धारयति वाचयति लिखित्वा च शिरसि शिखायां वा बाहौ ग्रीवायां वा बद्ध्वा धारयति तस्येहैव जन्मन्य् अष्टाव् अकालमरणानि न्मरणसंबन्धस्वप्नप्रकारा (##) वा दुर्गतिनिमित्तानि वा तानि सर्वाणि स्वप्नमात्रतो नोपसर्पन्ति । मण्डलञ् च यथावत् प्रवेश्याभिषिक्तो हृदयञ् च जप्त्वा मन्त्रार्थं ये केचिद् भावयन्ति कः पुनर् वादस् तेसां यानि कानिचित् पापानि न निकटीभवन्तीति न दुर्गतिं गच्छन्तीति । पुरुषस्त्रीदेवनागयक्षराक्षसप्रेततिर्यग्नरकादीनां येषां केषाञ्चित् मृतकायेषु मण्डलं प्रवेश्याभिशिक्तेषु ते नरकेषूत्पन्नाः समनन्तरम् एवं विमुच्यन्ते देवनिकायेषूत्पद्यन्ते । तत्रोत्पन्नाः सन्तः सर्वतथागतानां धर्मताम् अभिमुखीकुर्वन्त्य् अवैवर्तिकाश् च भवन्ति । सन्ततिश् च नियता भवति । सर्वतथागतकुले प्रजाताश् च भवन्ति । प्रहीणावरणाश् च । सर्वतथागतकुलेषु देवकुलेषु वान्यस्मिन् वा सुखम् अनुभवन्ति । देवेन्द्र संक्षेपतो लौकिकलोकोत्तरसर्वहितसुखम् अनुभवन्ति । अथ देवेन्द्रो भगवन्तं पूर्ववत् प्रदक्षिणीकृत्य वन्दित्वैवम् आह । भगवन् सर्वदुर्गतिवशीभूतानां हितसुखकरणाय यथासत्त्वैः सर्वदुर्गतिपृष्ठीकरणायानायासतो ऽनुत्तरसम्यक्संबोध्यधिगमार्थं धर्मं देशयतु । अथ खलु भगवान् शाक्यमुनिः सर्वदुर्गतिपरिशोधनज्ञानवज्रनामसमाधिं समापद्य सर्वतथागतसर्वदुर्गतिपरिशोधनतेजोराजनाममण्डलम् अभाषत । तत्साधनं शाक्यनाथेन भाषितम् । प्रथमं तावद् योगी विजने मनो ऽनुकूलप्रदेशे मृदुसुकुमारासने निषण्णः सुगन्धेन मण्डलं कृत्वा पञ्चोपहारपूजा करणीया । ततः सर्वधर्मनैरात्म्यं भावयित्वा । आत्मानं हुंकारेण वज्रज्वालानलार्कं भावयेत् । तस्य कण्ठे ह्रीःकारेण पद्मं तस्योपरि दलाग्र आकारेण चन्द्रमण्डलं तस्योपरि हुंकारेण पञ्चसूचिकवज्रम् । तद् वज्रं जिह्वायां रीणं भवति । वज्रजिह्वेति । तेन वज्रजिह्वा भवति । मन्त्रजापक्षमो भवेत् । हस्तद्वयस्य मध्ये सिताकारेण चन्द्रमण्डलं तस्योपरि हुंकारेण पञ्चसूचिकवज्रम् । तद् वज्रं करमध्ये निलीयते वज्रहस्तो भवति । सर्वमुद्राबन्धक्षमो भवेत् । (##) ततो रक्षाचक्रभावना कर्तव्या । ओं गृह्ण वज्रसमये हुं वम् । इति ब्रुवन् क्रोधतेरिन्तिरीं बध्नीयात् । वज्रबन्धं तले कृत्वा च्छादयेत् क्रुद्धमानसः ॥ गाढम् अङ्गुष्ठवज्रेण क्रोधतेरिन्तिर् स्मृता ॥ ततो वज्रार्धासननिषण्णो वज्रतेरिन्तिरीं बद्ध्वा वज्रमालाभिषेकं गृह्णीयात् । ओं वज्रज्वालानलार्क हुं अभिषिञ्च माम् इति । वज्रबन्धे ऽङ्गुष्ठद्वयं सहितोत्थितं वज्रबन्धस्योपरि श्लिष्ठं धारयेत् । वज्रतेरिन्तिरी । ओं टुं इति । अनेन द्व्यक्षरकवचेन कवचयित्वा । ओं वज्रज्वालानलार्क हुं इत्य् उदीरयेत् । वामवज्रमुष्टिं हृदये कृत्वा दक्षिणवज्रमुष्टिम् उल्लालयन् सर्वविघ्नान् हन्यात् । ततो वज्रानलेन मुद्रासहितेन विघ्नदहनादिकं कुर्यात् । ओं वज्रानल हन दह पच मथ भञ्ज रन हुं फट् इत्य् उदीरयेत् । अभ्यन्तरवज्रबन्धे ऽङ्गुलिज्वालागर्भे ऽङ्गुष्ठवज्रम् उत्थितम् इयं वज्रानलमुद्रा । तद् अनु । वज्रनेत्रि बन्ध सर्वविघ्नान् इति । मुद्रायुक्त्या सर्वविघ्नबन्धं कुर्यात् । वज्रबन्धं बद्ध्वाङ्गुष्ठद्वयं प्रसार्य समं धारयेत् । वज्रनेत्रिमुद्रा । प्रसारितवज्रबन्धं भूम्यां प्रतिष्ठाप्याधोबन्धं कुर्यात् । ओं वज्र दृढो मे भव रक्ष सर्वान् स्वाहा । वज्रभैरवनेत्रेण मुद्रासहितेनोर्ध्वबन्धं कुर्यात् । ओं हुलु हुलु हुं फत् । इति । वज्रमुष्टिद्वयं बद्ध्वालातचक्रं भ्रामयित्वा शिरसोपरि तर्जन्यङ्कुशाकारेण धारयेत् । वज्रभैरवनेत्रमुद्रा । तस्याधस्ताद् वज्रयक्षेण मुद्रासहितेन पुनर् बन्धं कुर्यात् । (##) ओं वज्रयक्ष हुं इति । वज्राञ्जलेर् अङ्गुष्ठद्वयं प्रसारितं तर्जनीद्वयं दम्ष्ट्रा । वज्रयक्षमुद्रा । वज्रोष्णीषेण मुद्रायुक्तेन पूर्वां दिशं बन्धयेत् । ओं द्रुं बन्ध हं इति । द्रुं 'इति वा । वज्रमुष्टिद्वयं कन्यसाश्र्ङ्खलाबन्धेन तर्जनीद्वयसूचीमुखं परिवर्तोष्णीषे स्थापयेत् । वज्रोष्णीषमुद्रा । पुनर् वज्रपाशेन ताम् एव बन्धयेत् । हुं वज्रपाशे ह्रीः इति । वज्रमुष्टिद्वयेन बाहुग्रन्थिं कुर्यात् । वज्रपाशमुद्रा । वज्रपताकया पश्चिमां दिशं बन्धेत् । ओं वज्रपताके पतंगिनि रटेति । वज्रबन्धे ऽङ्गुष्ठसत्त्वपर्यङ्कसूचीं कृत्वाग्रासमानामाविदारितान्त्यपटाग्री । वज्रपताकायाः । दिग्विदिक्ष्व् अध ऊर्ध्वञ् च विघ्ननिकृन्तनं कुर्यात् । वज्रकाल्योत्तरां दिशं बन्धेत् । ह्रीः वज्रकालि रुट् मट् । इति । वज्रयक्षमुद्राम् एव मुखे दृढीकृत्य वज्रकाल्याः । वज्रशिखरया दक्षिणां दिशं बन्धेत् । ओं वज्रशिखरे रुट् मट् । इति । वज्रमुष्टिद्वयेन पर्वतोत्कर्षणाभिनयाकारं वज्रशिखरायाः । वज्रकर्मना मण्डलबन्धं कृत्वा प्राकारं दद्यात् । हुं वज्रकर्मेति । पुनर् अभ्यन्तरप्राकारं वज्रहुंकारेण हुं इति । वज्रमुष्टिद्वयं बद्ध्वा बाहुवज्रं समाधाय कनिष्ठाङ्कुशबन्धिता त्रिलोकविजयनामतर्जनीद्वयं तर्जनी । वज्रहुंकारस्य । इयम् एव मध्याग्रद्वयं वज्रं वज्रकर्मणः । (##) ततो वज्रचक्रमुद्रया सर्वदुर्गतिपरिशोधनमन्ण्डलं पुरतो निष्पादयेत् । ओं वज्रचक्र हुं । इति । वज्रमुष्टिद्वयं बद्ध्वा द्व्यग्रान्त्यावज्रबन्धनात् ॥ वज्रचक्रेति विख्याता सर्वमण्डलसाधिका ॥ अनया सर्वदिक्षु प्रदक्षिणतया भ्रामयित्वा सर्वमण्डलनिर्माणं भवति । इमाम् एव मुखे न्यस्य निरीक्षमाणो ऽष्टौ वारान् वज्रचक्रं जपेत् । ततः प्रत्यक्षम् इव मण्डलं बुद्ध्यालग्यपुष्पादिभिः संपूज्य सर्वदिक्षु पञ्चमण्डलकेन प्रणमेद् अनेन । ओं सर्ववित् कायवाक्चित्तप्रणामेन वज्रबन्धनं करोमीति । ततश् चतुःप्रणामं कुर्यात् । तद्यथा । सर्वशरीरेण वज्राञ्जलिप्रसारितेन पूर्वस्यां दिशि प्रणमेद् अनेन । ओं सर्ववित् पूजोपस्थानायात्मानं निर्यातयामि । सर्वतथागतवज्रसत्त्वाधितिष्ठस्व माम् । इति । ततस् तथैवोत्थाय वज्राञ्जलिं हृदि कृत्वा दक्षिणस्यां दिशि ललाटेण भूमिं स्पृशन् प्रणमेद् अनेन । ओं सर्ववित् पूजाभिषेकायात्मानं निर्यातयामि । सर्वतथागतवज्ररत्नाभिषिञ्च माम् । इति । ततस् तथैवोत्थाय वज्राञ्जलिबन्धेन शिरसा पश्चिमायां दिशि मुखेन भूमिं स्पृशन् प्रणमेद् अनेन । ओं सर्ववित् पूजाप्रवर्तनायात्मानं निर्यातयामि । सर्वतथागतवज्रधर्म प्रवर्तय माम् । इति । ततस् तथैवोत्थितो वज्राञ्जलिं शिरसो ऽवतार्य हृदि कृत्वोत्तरस्यां दिशि मूर्ध्ना भूमिं स्पृशन् प्रणमेद् अनेन । ओं सर्ववित् पूजाकर्मणा आत्मानं निर्यातयामि । सर्वतथागतवज्रकर्म कुरुष्व माम् । इति । जानुमण्डलद्वयं पृथिव्यां प्रतिष्ठाप्य वज्राञ्जलिं हृदि कृत्वा सर्वपापं प्रतिदेशयेत् । (##) समन्वाहरन्तु मां दशसु दिक्षु सर्वबुद्धबोधिसत्त्वाः सर्वतथागतवज्रमणिपद्मकर्मकुलावस्थिताश् च सर्वमुद्रामन्त्रविद्यादेवता अहम् अमुकवज्रो दशसु दिक्षु सर्वबुद्धबोधिसत्त्वानां पुरतः सर्वतथागतवज्रमणिपद्मकर्मकुलावस्थितानां सर्वमुद्रामन्त्रविद्यादेवतानां च पुरतः सर्वपापं प्रतिदेशयामि । विस्तरेण दशसु दिक्ष्व् अतीतानागतप्रत्युत्पन्नानां सर्वबुद्धबोधिसत्त्वप्रत्येकबुद्धार्यश्रावकसम्यग्गतसम्यक्प्रतिपन्नानां सर्वसत्त्वनिकायानां च सर्वपुण्यम् अनुमोदयामि । दशसु दिक्षु सर्वबुद्धान् भगवतः । अप्रवर्तितधर्मचक्रान् अध्येषे धर्मचक्रप्रवर्तनाय । दशसु दिक्षु सर्वबुद्धान् भगवतः परिनिर्वातुकामान् याचे ऽपरिनिर्वाणाय । ततः पुष्पमुद्रां बद्ध्वैवं वदेत् । ओं सर्ववित् पुष्पपूजामेघसमुद्रस्फरणसमये हुं । इति । धूपमुद्रां बद्ध्वैवं वदेत् । ओं सर्वविद् धूपपूजामेघसमुद्रस्फरणसमये हुं । दीपमुद्रां बद्ध्वैवं वदेत् । ओं सर्वविद् आलोकपूजामेघसमुद्रस्फरणसमये हुं । गन्धमुद्रां बद्ध्वैवं वदेत् । ओं सर्वविद् गन्धपूजामेघसमुद्रस्फरणसमये हुं । संपुटान्जलिं बद्ध्वैवं वदेत् । ओं सर्वविद् बोध्यङ्गरत्नालंकारपूजामेघसमुद्रस्फरणसमये हुं । इति । ओं सर्वविद् हास्यलास्यरतिक्रीडासौख्यानुत्तरपूजामेघसमुद्रस्फरणसमये हुं । इति । ओं सर्वविद् अनुत्तरवस्त्रपूजामेघसमुद्रस्फरणसमये हुं । इति । (##) ततः सर्वसत्त्वसंसारदुःखम् अनुस्मृत्य भगवतो वज्रसत्त्वस्य कर्ममुद्रां बद्ध्वा करुणावशेन सर्वसत्त्वोत्तारणाय बोधिचित्तम् उत्पादयेत् । अतीर्णतारणायामुक्तमोचनायानाश्वस्ताश्वासनायापरिनिर्वृतपरिनिर्वातनाय सकलसत्त्वधातोः संसारसमुद्राद् उत्तारणाय च । ओं सर्वविद् वज्रपूजामेघसमुद्रस्फरणसमये हुं । इति । ततो लास्यामुद्रां बद्ध्वैवं वदेत् । सर्वसत्त्वाः सर्वोपकरणसमन्वागता भवन्तु । इच्छामात्रप्रतिबद्धसर्वसंपत्तयः । ओं सर्वविद् महावज्रोद्भवदानपारमितापूजामेघसमुद्रस्फरणसमये हुं । इति । वज्रमालामुद्रां बद्ध्वैवं वदेत् । सर्वसत्त्वाः सर्वाकुशलकायवाग्मनस्कर्मान्तविगता भवन्तु । सर्वकुशलकायवाग्मनस्कर्मान्तसमन्वागता भवन्तु । ओं सर्वविद् अनुत्तरमहाबोध्याहारशीलपारमितापूजामेघसमुद्रस्फरणसमये हुं । इति । गीतामुद्रां बद्ध्वैवं वदेत् । सर्वसत्त्वाः सर्वलक्षणानुव्यञ्जनेन समलंकृतगात्रा भवन्तु । परस्परतो नित्यम् अभयावैरप्रतिपन्ना हृदयनयनाभिरामा गम्भीरधर्मक्षान्तिकाश् च । ओं सर्वविद् अनुत्तरमहाधर्मावबोधक्षान्तिपारमितापूजामेघसमुद्रस्फरणसमये हुं । इति । नृत्यामुद्रां बद्ध्वैवं वदेत् । सर्वसत्त्वा बोधिसत्त्वचर्याभियुक्ता भवन्तु । बुद्धतत्त्वपरायणाः संसारापरित्यागवीर्ययुक्ताः । ओं सर्ववित् संसारापरित्यागवीर्यपारमितापूजामेघसमुद्रस्फरणसमये हुं । इति । पुष्पामुद्रां बद्ध्वैवं वदेत् । सर्वसत्त्वाः सर्वक्लेशोपक्लेशविगता भवन्तु । सर्वध्यानविमोक्षसमाधिसमापत्त्यभिज्ञाविद्यावशितासंपन्नाः । ओं सर्वविद् अनुत्तरसौख्यविहारध्यानपारमितापूजामेघसमुद्रस्फरणसमये हुं । इति । (##) धूपामुद्रां बद्ध्वैवं वदेत् । सर्वसत्त्वाः सर्वलौकिकलोकोत्तरप्रज्ञाज्ञानसमन्विता भवन्तु । चतुःप्रतिसंवित्प्राप्ताः सर्वशास्त्रशिल्पज्ञानकलायोगगुणगुह्यविधिज्ञास् तत्त्वदर्शिनः सर्वक्लेशज्ञेयावरणसमुछेदज्ञानप्राप्ताः । ओं सर्वविद् अनुत्तरक्लेशछेदमहाप्रज्ञापारमितापूजामेघसमुद्रस्फरणसमये हुं । इति । दीपामुद्रां बद्ध्वैवं वदेत् । सर्वसत्त्वाः सर्वापायविगता भवन्तु । ओं सर्ववित् सर्वापायविशोधनि ज्ञानालोकप्रणिधानपारमितापूजामेघसमुद्रस्फरणसमये हुं । इति । गन्धामुद्रां बद्ध्वैवं वदेत् । सर्वसत्त्वाः सर्वाज्ञानविगता भवन्तु । ओं सर्ववित् सर्वापायगन्धनाशनि वज्रगन्धोपायपारमितापूजामेघसमुद्रस्फरणसमये हुं । इति । दशसु दिक्ष्व् अशेषसर्वतथागतपादमूलगतम् आत्मानम् अधिमुच्य कायपरिचर्यार्थं । ओं सर्ववित् कायनिर्यातनपूजामेघसमुद्रस्फरणसमये हुं । इति । असमाचलेत्यादि । सर्वत्र जिह्वाशतमुखेन स्तोत्रोपहारम् अधिमुच्य । ओं सर्वविद् वाग्निर्यातनपूजामेघसमुद्रस्फरणसमये हुं । इति । सर्वबोधिसत्त्वैकाशयप्रयोगतया धर्मसमताम् अधिमुच्य । ओं सर्ववित् चित्तनिर्यातनपूजामेघसमुद्रस्फरणसमये हुं । इति । अभावस्वभावाः सर्वधर्माः शून्यतानिमित्ताप्रणिहिताकारा इत्य् अधिमुच्य । ओं सर्वविद् गुह्यनिर्यातनपूजामेघसमुद्रस्फरणसमये हुं । इति । एवं विंशतिप्रकारपूजया सर्वतथागतान् संपूज्यात्मानं निर्यातयेत् । आत्मानं सर्वबुद्धबोधिसत्त्वेभ्यो निर्यातयामि । सर्वदा सर्वकालं प्रतिगृह्णन्तु मां महाकारुणिका नाथा महासमयसिद्धिञ् च प्रयच्छन्तु । तच् च कुशलमूलं सर्वसत्त्वसाधारणं कर्तव्यं । अनेन कुशलमूलेन सर्वसत्त्वाः सर्वलौकिकलोकोत्तरविपत्तिविगता भवन्तु । (##) सर्वलौकिकलोकोत्तरसंपत्तिसमन्वागताश् च भवन्तु । सहैव सुखेन सहैव सौमनस्येन बुद्धा भवन्तु नरोत्तमा इति । अनेन चाहं कुशलकर्मणा भवेय बुद्धो ॥ न चिरेण लोके देशये धर्मं जगतो हिताय ॥ मोचये सत्त्वान् बहुदुःखपीडितान् इति ॥ अनुत्तरायां सम्यक्संबोधौ परिणामाय संवरं गृह्णीयात् । उत्पादयामि परमं बोधिचित्तम् अनुत्तरम् ॥ यथा त्रैयध्विकनाथाः संबोधौ कृतनिश्चयाः ॥ त्रिविधां शीलशिक्षां च कुशलधर्मसंग्रहम् ॥ सत्त्वार्थक्रियाशीलं च प्रतिगृह्णाम्य् अहं दृढम् ॥ बुद्धं धर्मं च सङ्घं च त्रिरत्नाग्रम् अनुत्तरम् ॥ अद्याग्रेण ग्रहीष्यामि संवरं बुद्धयोगजम् ॥ वज्रघण्टां च मुद्रां च प्रतिगृह्णामि तत्त्वतः ॥ आचार्यं च ग्रहीष्यामि महावज्रकुलोच्चये ॥ चतुर्दानं प्रदास्यामि षट्कृत्वा तु दिने दिने ॥ महारत्नकुले योगे समये च मनोरमे ॥ सद्धर्मं प्रतिगृह्णामि बाह्यं गुह्यं त्रियानिकम् ॥ महापद्मकुले शुद्धे महाबोधिसमुद्भवे ॥ संवरं सर्वसंयुक्तं प्रतिगृह्णामि तत्त्वतः ॥ पूजाकर्म यथाशक्त्या महाकर्मकुलोच्चये ॥ उत्पादयित्वा परमं बोधिचित्तम् अनुत्तरम् ॥ गृहीतं संवरं कृत्स्नं सर्वसत्त्वार्थकारणात् ॥ अतीर्णान् तारयिष्याम्य् अमुक्तान् मोचयिष्याम्य् अहम् ॥ अनाश्वस्तान् आश्वासयिष्यामि सत्त्वान् स्थापयामि निर्वृत्ताव् इति ॥ तत आकाशस्थं मण्डलं देवादिभिः पूज्यनानं विचिन्तयेत् । पञ्चोपहारादिना पूजयेत् । सम्यक् प्रपूज्य बुद्धानां गुणवर्णानां स्तुतिं कुर्यात् । अहो बुद्ध अहो बुद्ध साधु बुद्ध कृतोत्तम ॥ सर्वदुर्गतिं संशोध्य सत्त्वानां बोधिः प्राप्यते ॥ (##) तत ओं वज्राञ्जलीति । वज्रबन्धनं हृदये स्फोटयेत् । ओं सर्वविद् वज्रबन्ध त्राट् ब्रुवन् । वज्रावेशमुद्रां बद्ध्वा । ओं तिष्ठ वज्र दृढो मे भव शाश्वतो मे भव हृदयं मे ऽधितिष्ठ सर्वसिद्धिं च मे प्रयच्छ हुं ह ह ह ह होः । इति । ओं वज्रमुष्टि वं । सत्त्ववज्रीं बद्ध्वा । ओं सर्ववित् शोधने शोधने सर्वपापान् अपनय हुं । पापाकर्षणमन्त्रः । वज्रबन्धं दृढं बद्ध्वा वज्रमुद्राधिष्ठान्तरात् ॥ समुत्क्षिपेत् क्षणाद् ऊर्ध्वं पतितोत्क्षेपणं परम् ॥ इति । ओं सर्ववित् सर्वापायविशोधनि हुं फट् । पापविशोधनमन्त्रः । वज्रबन्धं दृढीकृत्य मध्यमा मुखसहिता ॥ चतुरन्त्यमुखासक्ता पापं स्फोटयति क्षणात् ॥ ओं सर्ववित् त्राट् हुं । सत्त्ववज्रीं बद्ध्वा । ओं सर्ववित् सर्वावरणविशोधने मुः हुं फट् । उद्धरणलक्षणम् । ततः पश्चाद् योगिनो हृदयमध्ये ऽकारेण चन्द्रमण्डलं तस्योपरि । ओं मुने मुने महामुनये स्वाहा । ओं नमः सर्वदुर्गतिपरिशोधनराजाय तथागतायार्हते सम्यक्संबुद्धाय । तद्यथा । ओं शोधने शोधने सर्वपापविशोधं शुद्धे विशुद्धे सर्वकर्मावरणविशुद्धे स्वाहा । एतेन मन्त्रेण दुर्गतिपरिशोधनमण्डलं परिनिष्पन्नं भवति । ततो वज्राङ्कुशाद्यैर् आकृष्य प्रवेश्य बद्ध्वा वशीकृत्याकाशमण्डलपूजां कृत्वा हृदयमण्डले निवेशयेत् । द्वयमण्डलेनैकमण्डलं भवतीति । निष्पन्नयोगो भूत्वा समयमण्डलं देवतापरिपूर्णं भवति । तत्र मण्डलमध्ये चक्रवर्तिरूपम् आत्मभावं शाक्यसिंहं विभावयेत् । ततः शाक्यमुनेर् हृद्यकारेण चन्द्रमण्डलं भावयेत् । चन्द्रमण्डलमध्ये । (##) ओं मुने मुने महामुनये स्वाहा । ततो वज्रहेतुकर्ममुद्रया मण्डलं निर्माय । ओं सर्वविद् वज्रचक्र हुं । इति । सत्त्ववज्रीं बद्ध्वैव मध्याङ्गुलिद्वयेन मालाम् आदाय मनसा प्रविशेत् । समये हुं इत्य् अनेन तां च मालां स्वशिरसि क्षिपेत् । अनेन प्रतिच्छ वज्र होः । इति । ततः स्वशिरसि बन्धेद् अनेन । ओं प्रतिगृह्ण त्वम् इमां सत्त्व महाबलेति ॥ मुखबन्धं चानेन मुञ्चेत् । ओं वज्रसत्त्वः स्वयं ते ऽद्य चक्षूद्घाटनतत्परः ॥ उद्घाटयति सर्वाक्षो वज्रचक्षुर् अनुत्तरम् ॥ इति । हे वज्र पश्य । इति । ततो महामण्डले तावत् पश्येद् यावद् भगवन्तं शाक्यमुनिं । पुनः सत्त्ववज्रीं बद्ध्वा हृदये मुञ्चेत् । वज्राधिष्टितकलशाद् उदकाभिषेकं वज्रमुष्ट्या दद्यात् । ओं सर्वविद् वज्राभिषिञ्च माम् । इति । पुनर् वज्रधात्वीश्वर्यादिमुद्रयाभिमु द्रयेत् । ओं सर्वविद् वज्रधात्वीश्वरि हुं अभिषिञ्च माम् । ओं सर्वविद् वज्रवज्रिणि हुं अभिषिञ्च माम् । ओं सर्वविद् रत्नवज्रिणि हुं अभिषिञ्च माम् । ओं सर्वविद् धर्मवज्रिणि हुं अभिषिञ्च माम् । ओं सर्ववित् कर्मवज्रिणि हुं अभिषिञ्च माम् । oü ñåü ñåü ñåü vajra तुष्य होः । द्व्यक्षरकवचेन कवचयित्वा । ततः स्ववज्राभिषेकं गृह्णीयात् । अद्याभिषिक्तस् त्वम् असि बुद्धैर् वज्राभिषेकतः ॥ इदं तत् सर्वबुद्धत्वं गृह्ण वज्रसुसिद्धये ॥ ओं वज्राधिपति त्वाम् अभिषिञ्चामि तिष्ठ वज्रसमयस् त्वं वज्रनामाभिषेकतः । ओं वज्रसत्त्व त्वाम् अभिषिञ्चामि । इदं तत् सर्वबुद्धत्वं वज्रसत्त्वकरे स्थितम् ॥ त्वयापि हि सदा धार्यं वज्रपाणिदृढव्रतम् ॥ ओं सर्वतथागतसिद्धिवज्रसमय तिष्ठैष त्वां धारयामि वज्रसत्त्व हि हि हि हि हुं । इति । ओं सर्वविद् वज्राधिष्ठानसमये हुं । आत्माधिष्ठानमन्त्रः । (##) वज्रमुष्टिद्वयं बद्ध्वाङ्गुष्ठमध्यमाकनिष्ठोर्ध्वं स्थित्वा मुखे श्लिष्येत् तर्जन्यनामिकासत्त्वपर्यङ्कं कृत्वा । वज्रमुद्रा । हृत्कण्ठललाट ऊर्णाभ्रूमध्ये नासिकाकर्णकटिजानुपादद्वये जंघायां चक्षुर्द्वये गुह्ये ऽधिष्ठाणं तु कारयेत् । ततः स्वकायसमय अकारेण चन्द्रमण्डलम् । सर्वबीजसमुत्पन्नचिह्नाहंकारं मन्त्रम् उद्वहन् । ओं सर्वविद् जः हुं वं होः समयस् त्वं समय होः । ओं मुने मुने महामुनये स्वाहा । त्रिर् उच्चारयेत् सामान्यम् अपि । ततः स्वकाये वज्रसमाजमुद्रां बद्ध्वा । जः हुं वं होः प्रवर्तयेत् । यथास्थानेष्व् आकृष्य प्रवेश्य बद्ध्वा वशीकुर्यात् । स्वहृदि हुंकारयोगेन पञ्चसूचिकवज्रम् ॥ समयं तु प्रवक्ष्यामि शाक्यसिंहस्य मुद्रया ॥ समाध्यग्रस्थितो मध्ये मुद्रासमय उच्यते ॥ वज्रबन्धं दृढीकृत्य मध्यमा मुखसंहिता ॥ वज्रोष्णीषमुद्रा । सैव मध्यमा रत्नं तु पद्माकारं तु मध्यमा ॥ सैव मध्यमा वज्रं तु शेषा ज्वालांगुलीकृता ॥ सैवांगुली ज्वालाकृता तेज उष्णीषमुद्रया ॥ सैव तु समानामिका कनिष्ठाद्वयम् उत्सृजेत् ॥ तर्जनी पद्मपत्त्रं तु मध्यमा वज्रं उत्थिता ॥ सैव पुरतः स्थित्वा वज्रपञ्जरकारका ॥ हृदये तु समांगुष्ठा सुप्रसारितमालिनी ॥ अञ्जल्यग्रमुखोद्धान्ता नृत्यतो मूर्ध्नि संपुटा ॥ वज्रबन्धं त्व् अधोदानात् स्वाञ्जलिस्थोर्ध्वदायिका ॥ समांगुष्ठनिपीडा च सुप्रसारितलेपना ॥ वज्रमुष्टिद्वयं बद्ध्वा तर्जन्यंगुष्ठमध्यमाः ॥ प्रत्येकम् अप्य् अन्योन्यम् अभिमुखं धारयेत् ॥ एकतर्जनीं संकुच्य द्व्यंगुष्ठौ ग्रन्थिं बन्धितौ ॥ अंगुष्ठाग्रकटिबन्धा वज्रमुष्ट्यग्रसंहिता ॥ इति । धर्ममुद्रां भावयेत् कण्ठे पद्मेन्दुमण्डले ॥ पूर्वम् उत्सर्गमन्त्रेण धर्ममुद्रा विधीयते ॥ कर्ममुद्रा हृदये विश्ववज्रम् ॥ (##) धर्मचक्रं यथोक्तस्य शाक्यराजस्य मुद्रया ॥ भूस्पर्शवरदध्यानम् अभयाद्या यथाक्रमम् ॥ तेजोष्णीषस्य मुद्रया समाध्यग्रावस्थिता ॥ दक्षिणबाहुदण्डा च हृद्वामखड्गधारिणी ॥ वामतर्जनीम् उत्सृज्य दक्षिणेन प्रसारयेत् ॥ द्वयहस्तेन संमील्य छत्राकारेण धारयेत् ॥ कर्ममुद्राविधिर् येन नवसंबुद्धतायिनाम् ॥ वज्रगर्वप्रयोगेण नमेद् आशयकम्पितैः ॥ मालाबन्धा मुखोद्धान्ता नृत्यतः परिवर्तिता ॥ वज्रमुष्टिप्रयोगेण दद्याद् धूपादयस् तथा ॥ तर्जन्यंकुशबन्धेन कनिष्ठायां महांकुशी ॥ बाहुग्रन्थिकटाग्राभ्यां पृष्ठयोश् च निपीडयेत् ॥ अथातः संप्रवक्षामि बोधिसत्त्वमहात्मनाम् ॥ कर्ममुद्राप्रबन्धेन यथानुक्रमलक्षणम् ॥ वज्रमुष्टिद्वयं बद्ध्वान्योन्यं सहनि मीलयेत् ॥ तर्जनीमध्यमाकुञ्च्य पुष्पाकारेण धारयेत् ॥ मैत्रेयस्य मुद्रा । वाममुष्टिं कटौ न्यस्य दक्षिणं बाहुपार्श्वतः ॥ तर्जनीमध्यमोत्सृज्य नेत्राकारेण धारयेत् ॥ अमोघदर्शिनः । वज्रमुष्टिद्वयं बद्ध्वा तर्जनीस् संप्रसारयेत् ॥ सव्येनांकुशं संधार्य सर्वापायजहस्य च ॥ वाममुष्टिं कटिं न्यस्य दक्षिणदण्डम् आकृतिः ॥ धारयेद् ऊर्ध्वतश् चैव सर्वशोकतमस्य च ॥ वामे नाभस्थिता मुष्टिर् गजपुष्करम् आकृतिः ॥ धारयेद् दक्षिणे हस्ते गन्धहस्तिनो मुद्रया ॥ वाममुष्टिं कटिं न्यस्य दक्षिणे खड्गकारतः ॥ शूरंगमस्य । वाममुष्टिं हृदि धार्य दक्षिणं ऊर्ध्वं भ्रामयेत् ॥ गगनगञ्जस्य । वज्रमुष्टिद्वयं बद्ध्वा दक्षिणेन तु धारयेत् ॥ ध्वजगृहिताकारेण ज्ञानकेतोश् च मुद्रया ॥ द्वयहस्तेन संधार्य कलशाकारेण धारयेत् ॥ अमृतप्रभस्य । (##) वाममुष्टिम् उरौ स्थित्वा दक्षिणमुष्टिं पार्श्वतः ॥ प्रसार्य कनिष्ठांगुष्ठौ चन्द्ररेखा तु आकृतिः ॥ चन्द्रप्रभस्य । द्वयहस्तं हृदि देशे पद्माकारं विकासयेत् ॥ अन्योन्यं मुखम् आसज्य भद्रपालस्य मुद्रया ॥ वज्रमुष्टिद्वयं बद्ध्वा कवचाकारेण धारयेत् ॥ स्तनद्वये च संधार्य जालिनीप्रभमुद्रया ॥ वाममुष्टिः कटिं न्यस्तो दक्षिणहृदयस्थितः ॥ मध्यमांगुलिम् उत्सृज्य वज्रगर्भस्य मुद्रया ॥ वाममुष्टिर् हृदि न्यस्तो वरदाकारं दक्षिणे ॥ अक्षयमतेर् मुद्रा । वामे नाभस्थिता मुष्टिर् दक्षिणे छोटिकां ददन् ॥ प्रतिभानकूटस्य । वाममुष्टिं कटिं धार्य दक्षिणरत्नमुष्टिका ॥ समन्तभद्रस्य । चिह्नरहितेन विधिना कर्ममुद्रा चोक्तिता ॥ हृदये वज्रं संधार्य पञ्चसूचिकरूपिणम् ॥ उत्सर्गेषु यथाधार्य मुद्रासायुधधारिणां ॥ वज्रघण्टाधरो भूत्वा हृदये वज्रं धारयेत् ॥ महामुद्रेति बोद्धव्या बोधिसत्त्वमहात्मनाम् ॥ उत्सर्गेषु यथागृह्य मुद्राप्रहरणधारिणाम् ॥ यां यां मुद्रां तु बध्नीयाद् यस्य यस्य महात्मनः ॥ जपन् तु हृदयार्थेन भावयेत् तु स्वम् आत्मानम् ॥ चतुर्मुद्रा विधातव्या देवतासर्वमुद्रितुम् ॥ सर्वज्ञगुणसंपन्नाः सर्वसत्त्वार्थकारणात् ॥ सर्वदुर्गतिं संशोध्य सत्त्वानां बोधिः प्राप्यते ॥ अथ मन्त्रं प्रवक्षामि सर्वदुर्गतिमण्डले ॥ मुद्रामन्त्रप्रयोगेण सर्वकार्यक्षमो भवेत् ॥ प्रतिप्रतिवज्रनृत्यं कृत्वा मन्त्रैश् चोदाहृतम् ॥ ओं नमः सर्वदुर्गतिपरिशोधनराजाय ॥ तथागतायार्हते सम्यक्संबुद्धाय तद्यथा ॥ ओं शोधने शोधने सर्वपापविशोधने शुद्धे ॥ विशुद्धे सर्वकर्मावरणविशुद्धे स्वाहा ॥ (##) वामवज्रमुष्ट्या वज्रघण्टाम् आदाय दक्षिणहस्तेन वज्रंसगर्वम् उल्ललयन् एवं वदेत् । वज्रवाचाटक्कि हुं जः जः जः । स्वहृद्य् उत्कर्षणयोगेन धारयेत् । टक्कि जः होः इति वदेत् । तदनुशताक्षरेणदृढीकृत्य । एतेन दशभूमीश्वरबोधिसत्त्वसदृशो भवति । तान् दृष्ट्वा सर्वपूजां प्रपूजयेत् । ततः ताभिः सर्वाभिः स्तुतिभिः संपूजयेत् । नमस् ते शाक्यसिंहाय धर्मचक्रप्रवर्तकः ॥ त्रैधातुकं जगत्सर्वं शोधयेत् सर्वदुर्गतिम् ॥ नमस् ते वज्रोष्णीषाय धर्मधातुस्वभावतः ॥ सर्वसत्त्वहितार्थाय आत्मतत्त्वप्रदर्शकः ॥ नमस् ते रत्नोष्णीषाय समतातत्त्वभावनैः ॥ त्रैधातुकं स्थितं सर्वम् अभिषेकप्रदायकः ॥ नमस् ते पद्मोष्णीषाय स्वभावप्रत्यवेक्षकः ॥ आश्वासयति सत्त्वेषु धर्मामृतप्रवर्षणैः ॥ नमस् ते विश्वोष्णीषाय स्वभावकृत्यानुष्ठितः ॥ विश्वकर्मकरो ह्य् एषां सत्त्वानां दुःखशान्तये ॥ नमस् ते तेजोष्णीषाय त्रैधातुकम् अवभासयेत् ॥ सर्वसत्त्वेष्व् अपायेषु सत्यदृष्ट्वा करिष्यति ॥ नमस् ते ध्वजोष्णीषाय चिन्तामणिध्वजधरः ॥ दानेन सर्वसत्त्वानां सर्वाशा परिपूरयेत् ॥ नमस् ते तीक्ष्णोष्णीषाय क्लेशोपक्लेशछेदकः ॥ चतुर्मारबलभग्नं सत्त्वानां बोधिः प्राप्यते ॥ नमस् ते छत्रोष्णीषाय सितातपत्रशोभनम् ॥ त्रैधातुकं जगत्सर्वं धर्मराजत्वं प्राप्यते ॥ (##) लास्या माला तथा गीता नृत्या देव्यश् चतुष्टयाः ॥ पुष्पा धूपा च दीपा च गन्धा देवी नमो ऽस्तु ते ॥ द्वारमध्ये स्थिता आवेशो ऽंकुशः पाशस् स्फोटकः ॥ श्रद्धाद्यभावनिर्जाता द्वारपाला नमोऽस्तु ते ॥ वेदिकादौ स्थिता ये च चत्वरद्वारपार्श्वतः ॥ मुदितादौ दशे स्थित्वा बोधिसत्त्वा नमो ऽस्तु ते ॥ ब्रह्मेन्द्रौ रुद्रचन्द्राद्यैर् लोकपालचतुर्दिशम् ॥ अग्निराक्षसवायुश् च भूताधिप नमो ऽस्तु ते ॥ अनेन स्तोत्रराजेन संस्तुत्य मण्डलाग्रतः ॥ वज्रघण्टाधरो मन्त्री इदं स्तोत्रम् उदाहरेत् ॥ पश्चाद् आत्मदेहेषु आत्ममण्डलं कल्पयेत् ॥ एवं भावयमानां वै मण्डलम् आदियोगतः ॥ आदियोगनामसमाधिः । ततो मण्डलराजाग्रीनाम प्रवक्ष्यामि । ओं अकारो मुखं सर्वधर्माणाम् आद्यनुत्पन्नत्वात् । तदर्थाधिमोक्षतो दशदिक्षर्वलोकधातुषोडशशून्यताम् अधिमुच्य शून्यताहंकारम् आत्मानं पश्येत् । ततो हुंकारेण निष्पन्नवज्रेण वायुमण्डलं तस्योपरि रंकारेणाग्निमण्डलं तस्योपरि वंकारेण महोदधिं तस्योपरि कंकारेण काञ्चनमण्डलं तद्मध्ये हुं सुं हुं इति । तेन सुमेरुं चतुरस्रं रत्नमयं सर्वरत्नविभूषितं निष्पाद्य । ओं वज्र दृढेत्यादिना वज्रबन्धेनाधितिष्ठेत् । तस्योपरि वज्रहेतुकर्ममुद्रया भूंकारसितनिष्पन्नवज्रमणिरत्नशिखरकूटागारम् । चतुरस्रं चतुर्द्वारं चतुस्तोरणभूसितम् ॥ चतुष्कोणेषु सर्वेषु द्वारनिर्यूहसंधिषु ॥ चन्द्रार्कवज्रचिह्नितं हारार्धहाररचितम् ॥ चतुस्सूत्रसमायुक्तं पटस्रग्दामभूषितम् ॥ अभ्यन्तरमण्डलम् अष्टारचक्रं वज्रावलीपरिवृतम् । तस्य नाभोपरि सिंहासनं तस्योपरि चन्द्रमण्डलं । चक्राष्टारमध्येषु चन्द्रमण्डलं देवतास्थानम् । (##) बाह्यमण्डलस्य देवतास्थानं पटिकायाम् अष्टाविंशतिचन्द्रमण्डलं पश्येत् । सिंहासनोपरि चन्द्रमण्डले । अकारादिककाराद्यक्षरप्रज्ञोपायस्वरूपं द्रवीभूतम् आकाशस्फरणक समाधिसमापन्नं बोधिचित्तस्वरूपेण सत्त्वार्थहेतुसंपन्नमन्त्ररूपं भवति । ओं मुने मुने महामुनये स्वाहा । अनेन मन्त्रेण श्रीशाक्यसिंहराजनिष्पन्नो भवति । सर्वनीवारणं नाम समाधिसमापन्नः । ततस् समाधिसमापन्नो बुद्धो भगवान् तस्य मुद्रामन्त्रं उदाहरेत् । वज्रमुष्टिद्वयं बद्ध्वा परिपाट्या विकासयेत् ॥ मुद्रेयं धर्मचक्रस्य सर्वसंसारछेदनी ॥ तद्यथेति दृष्टान्तः । यथा पद्मेषु आसक्ता भ्रमराद्या विबन्धिताः ॥ तथा पद्मविकासेन विबन्धा दुःखमोचिताः ॥ तथैव दुःखसंसारे विबन्धास् त्न्भवे गतौ ॥ एवं विबन्धा मुच्यन्ते शाक्यसिंहकृपात्मनः ॥ ततश् शाक्यमुनेर् हृदये ऽकारेण चन्द्रमण्डलम् । ततश् चन्द्रमण्डले सर्वासां मन्त्राणि निष्पाद्यन्ते । वज्रोष्णीषम् आरभ्य यावद् वज्रावेशपर्यन्तं भावयेत् । ततो मन्त्राणि भवन्ति । ओं नमस् सर्वदुर्गतिपरिशोधनराजाय तथागतायार्हते सम्यक्संबुद्धाय । तद्यथा । ओं शोधने शोधने सर्वपापविशोधने शुद्धे विशुद्धे सर्वकर्मावरणविशुद्धे स्वाहा । इदं मन्त्रम् उदाहरेत् । (##) अथातः संप्रवक्षामि परिपाट्या यथाक्रमम् । ओं वज्र हुं फट् । निश्चार्य मुखद्वारेण निर्गत्य पञ्चरश्मिकं ॥ समन्ततो दशसु दिक्ष्व् अवभास्य सर्वसत्त्वानाम् ॥ दुःखस्यान्तं करिष्यति पुनर् आगत्य रश्मीनाम् ॥ प्रविश्य हृदये ततः ॥ मन्त्ररश्मिद्वयं मील्य निष्पन्नरूपसंभवम् ॥ अभ्यन्तरमण्डलस्य चक्रारे पूर्वदिशि पद्मचन्द्रस्थः ॥ वज्रोष्णीषस् तथागतो हृदयाद् अवतीर्य निषीदेत ॥ हितार्थतः । शुक्लवर्णप्रभादिव्यो मुद्राभूस्पर्शसंस्थितः ॥ एवं रश्मिस्फरणसंहारपूर्वोक्तेन सर्वशः ॥ स्फरणसंहारयोगेन मन्त्ररश्मिनिमिलनम् ॥ बिम्बनिष्पत्तिसंपूर्णहृदयाद् अवतीर्य च ॥ निषीदेत यथास्थाने दक्षिणारेषु सुस्थितः ॥ ओं रत्नोत्तम त्रं उत्सृजेत् । पद्मस्थचन्द्रमध्येषु रत्नोष्णीषस् तथागतः ॥ अवतीर्य हृदयाद् बुद्धलक्षणैः समलंकृतः ॥ नीलवर्णस्वभावं तु मुद्रेयं वरदस्य तु ॥ त्रैधातुकम् अशेषं तु सर्वसत्त्वाभिषेकदः ॥ पूर्ववत् स्फरणसंहारं बिम्बोत्पत्तिक्रमेण च ॥ ओं पद्मोत्तम ह्रीः उत्सृजेत् । ततः पश्चिमारस्थपद्मोपरि चन्द्रमण्डले ॥ रश्मिबीजेन निष्पन्नः पद्मोष्णीषस् तथागतः ॥ हृदयाद् निर्गतो भूत्वा निषीदेद् अनुशासकः ॥ पद्मरागप्रभादिव्यो ध्यानमुद्राव्यवस्थितः ॥ ओं विश्वोत्तम अः उत्सृजेत् । उत्तरे चक्र आरस्थपद्मोपरीन्दुमण्डले ॥ अवतीर्य हृदयाद् बुद्धो विश्वोष्णीषस् तथागतः ॥ हरितवर्णप्रभाज्वाल्यो मुद्रा चास्याभयप्रदः ॥ विश्वकर्मकरो बुद्धः सत्त्वान् संसाराद् उत्तरेत् ॥ (##) ओंकारेनोत्सृजेद् बुद्धस् तेजोष्णीषस् तथागतः ॥ आग्नेयारे स्थितः सम्यक् पद्मस्थचन्द्रमण्डले ॥ सव्येन सूर्यं संगृह्य वामहस्ते कटिस्थितः ॥ शितरक्तकवर्णाभस् त्रैधातुकम् आभासयेत् ॥ हुंकारबीजसंजातो ध्वजोष्णीषस् तथागतः ॥ उत्सृजेद् हृदयातीर्णो नैरृत्यारे निषण्णकः ॥ पद्मस्थचन्द्रबिम्बे च रक्तकृष्णकवर्णिकः ॥ चिन्तामणिध्वजं धार्य सत्त्वमात्सर्यशोधकः ॥ धीःकारबीजनिष्पन्नस् तीक्ष्णोष्णीषस् तथागतः ॥ क्लेशोपक्लेशान् संछेद्य वायव्यारे च उत्सृजेत् ॥ पद्मचन्द्रे निषीदेश् च मुद्रास्य खड्गदक्षिणः ॥ गगनवर्णनिभकायो वामे पुस्तकधारिणः ॥ क्रींकारबीजनिर्जातश् छत्रोष्णीषस् तथागतः ॥ धर्मस्वामी च सत्त्वानाम् ईशानारे च उत्सृजेत् ॥ कुन्देन्दुवर्णसन्निभो मुद्रेयं छत्रधारिणः ॥ सर्वे ते विश्वपद्मस्था निषन्णाश् चन्द्रमण्डले ॥ हुं त्रां ह्रीः अः । तेन मन्त्रेण उच्चार्य हृदयाद् उत्सृजन्ति च ॥ चतुर्षु कोणस्थानेषु पद्मस्थचन्द्रमण्डले ॥ लास्यादिदेव्यश् चतस्रः कुलवर्णकधारिण्यः ॥ सितं पीतं रक्तं विश्ववर्णकम् ॥ तेषां मुद्रा विधीयते यथोक्तितम् ॥ तेनैव मन्त्रम् उच्चार्य उत्सृजेद् हृदयाद् अपि ॥ धूपादिदेव्यश् चतस्रः पद्मस्थचन्द्रमण्डले ॥ चतुर्षु कोणसर्वेषु वर्णकुलक्रमेण तु ॥ ओं सर्वसंस्कारपरिशुद्धे धर्मते गगनसमुद्गते स्वभावविशुद्धे महानयपरिवारे स्वाहा । मन्त्रेण उत्सृजेत् पूर्वद्वारपार्श्वद्वये स्थिताः ॥ मैत्रेयादिचतुष्कस्य पद्मस्थचन्द्रमण्डले ॥ सत्त्वपर्यंकिनः सर्वे मुद्रावर्णक्रमेन तु ॥ पीतवर्णप्रभादिव्यो नागपुष्पकदक्षिणे ॥ वामेन कुण्डिकां गृह्य मैत्रीचित्तविशुद्धितः ॥ द्वितीयो ऽमोघदर्शी तु पीतवर्णप्रभोज्वलः ॥ वामहस्तकटिन्यस्तो दक्षिणपद्मनेत्रकः ॥ (##) तृतीयो बोधिसत्त्वश् च नाम्नापायजहस्य च ॥ श्वेतवर्णप्रभाज्वालो मुद्रा अंकुशधारिणः ॥ चतुर्थः सर्वशोकतमनिर्घातनमतिस् तथा ॥ सितपीतमिश्रवर्णाभो मुद्रा दण्डधारिणः ॥ वाममुष्टिकटिन्यस्तः सत्त्वपर्यंकिना स्थितः ॥ चत्वारो बोधिसत्त्वाश् च दक्षिणद्वारे प्रतिष्ठिताः ॥ प्रथमो गन्धहस्ती च सितश्यामश् च वर्णकः ॥ मुद्रेयं दक्षिणहस्ते गन्धशंखं प्रपूरितम् ॥ वामहस्तकटिन्यस्तः सर्वावरणशोधनः ॥ द्वितीयो शूरंगमो नाम सर्वक्लेशप्रमोचकः ॥ स्फटिकवर्णप्रभादिव्यो मुद्रेयं खड्गधारिणः ॥ वामहस्तकटिन्यस्तः सत्त्वानां दुःखशन्तकः ॥ तृतीयः गगनगञ्जः सर्वाभरणभूषितः ॥ सितपीतमिश्रवर्णाभः सर्वावरणवर्जितः ॥ मुद्रेयं दक्षिणहस्ते पद्मस्थधर्मगञ्जतः ॥ वामहस्तकटिन्यस्तः सर्वाकाशधनधरः ॥ चतुर्थो ज्ञानकेतुश् च सर्वाशापरिपूरकः ॥ नीलवर्णकसंकाशश् चिन्तामणिध्वजधरः ॥ वाममुष्टिकटिन्यस्तः दारिद्रदुःखमोचकः ॥ पश्चिमद्वार आसीनः पद्मस्थचन्द्रमण्डले ॥ प्रथमम् अमृतप्रभश् चन्द्रवर्णविराजितः ॥ अमृतकलशं संधार्य मुकुटं रत्नपाणिना ॥ वाममुष्टिकटिन्यस्तो विस्तीर्णम् आयुर्दायकः ॥ द्वितीयश् चन्द्रप्रभो नामाज्ञानतमध्वंसकः ॥ शुक्लवर्णतनुदिव्यो मुद्रा दक्षिणपाणिना ॥ पद्मस्थचन्द्रबिम्बं तु वाममुष्टिकटिस्थितः ॥ (##) तृतीयो भद्रपालेति सितरक्तं तु वर्णिकः ॥ सर्वधर्मप्रकाशको मुद्रा दक्षिणपाणिना ॥ ज्वलितरत्नं संधार्य वाममुष्टिकटिस्थितः ॥ चतुर्थो बोधिसत्त्वश् च जालिनीप्रभसंज्ञितः ॥ रक्तवर्णप्रभादिव्यो वज्रपञ्जरधारिणः ॥ प्रथमबुद्धपुत्रस् तु वज्रगर्भेतिनामतः ॥ सितनीलवर्णसंयुक्तो मुद्रा दक्षिणपाणिना ॥ उत्पलं वज्रसंयुक्तं वाममुष्टिकटिस्थितः ॥ द्वितीयो अक्षयो नाम मतिर् अन्तेषु संस्थितः ॥ कुन्देन्दुवर्णसंकाशो मुद्राहस्तद्वयेन तु ॥ ज्ञानकलशं संधार्य सर्वसत्त्वान् प्रपीनयेत् ॥ तृतीयो बुद्धपुत्रश् च प्रतिभाकूटसंज्ञितः ॥ रक्तवर्णप्रभाज्वालो मुद्रा दक्षिणपाणिना ॥ पद्मस्थरत्नकूटं तु वाममुष्टिकटिस्थितः ॥ चतुर्थो बोधिसत्त्वश् च समन्तभद्रनामतः ॥ सुवर्णवर्णसंकाशो मुद्रा दक्षिणपाणिना ॥ रत्नमञ्जरिकादिव्यं वाममुष्टिकटिस्थितः ॥ एवं रूपेण संयुक्ता बोधिसत्त्वकृपात्मनः ॥ मण्डलराजाग्री नामसमाधिः । (##) ओं मुने मुने महामुनये स्वाहा । ओं नमस् सर्वदुर्गतिपरिशोधनराजाय तथागतायार्हते सम्यक्संबुद्धाय l तद्यथा । ओं शोधने शोधने सर्वपापविशोधने शुद्धे विशुद्धे सर्वकर्मावरणविशुद्धे स्वाहा । अनेन मन्त्रेण श्रीशाक्यसिंहराजप्रमुखसप्तत्रिंशद्देवतापरिपूर्णं भावयेत् । ततः पश्चाद् ज्ञानमण्डलम् आकर्षयेत् । द्वारोद्घाटनं कृत्वा मन्त्रमुद्रासमायुतः ॥ वज्रमुष्टिद्वयं बद्ध्वा तर्जनी द्वे प्रसारयेत् ॥ कनिष्ठां शृंखलीकृत्य द्वारोद्घाटनमुद्रया ॥ ओं सर्वविद् द्वारम् उद्घाटय हुं । द्वारोद्घाटनमन्त्रमुद्रया द्वारम् उद्घाटयेत् । वज्रचक्रमुद्रया मण्डलं परिकल्पयेत् । ओं सर्वविद् वज्रचक्रे हुं । बाहुभ्यां वज्रबन्धेन वज्रछटकविमोक्षणे ॥ श्रीशाक्यराजयोगात्मा सर्वबुद्धान् समाजयेत् ॥ वामे छटकतालेन समतालेन सिद्ध्यति ॥ दक्षिणेन तु तालोक्तं संनिपाताव् उभाव् अपि ॥ ओं वज्रसमाज जः हुं वं होः । अस्या आज्ञाया मात्रेण सपर्षच्चक्रसंचयः ॥ सर्वबुद्धाः समायान्ति का कथान्येषु वर्त्तते ॥ ततो ऽग्रत आकाशदेशे मण्डलचक्रं दृष्ट्वा वज्रयक्षमन्त्रेण । जप्तार्घभाजने स्थितगन्धवारिणा संप्रोक्ष्याचमनं दद्यात् । ततो ऽर्घमुद्रयार्घं दद्यात् । ततः पाद्यमुद्रया पाद्यं दद्यात् । ततः । वज्रपुष्पे हुं । वज्रधूपे हुं । वज्रदीपे हुं । वज्रगन्धे हुं । वज्रयक्षमन्त्रेण विघ्नान् उत्सार्य मण्डलेषु प्रवेशयेत् । (##) ततश् चतुर्मुद्राः । प्रथमं पूर्वोक्तविधिमुद्रया समयमुद्रा निबन्धयेत् । ततः पूर्वोक्तमन्त्रेण धर्ममुद्रा विधीयते । ततः कर्ममुद्रामन्त्रेण कर्ममुद्रां बध्म्यात् । ततो महामुद्रामन्त्रेण महामुद्रां बध्नीयात् । ततो वज्रोष्णीषादितथागतैः सत्त्ववज्रीरत्नवज्रीधर्मवज्रीकर्मवज्रीं स्फारयित्वा समाण्डलेयदेवताश्रीशाक्यराजप्रमुखवज्रावेशपर्यन्तम् अभिषेकं दद्यात् । पञ्चाभिषेकाधिपत्मशपर्यन्तं दद्यात् । अभिषेकानन्तरम् । ओं सर्वतथागतधूपपूजामेघसमुद्रस्फरणसमये हुं । ओं सर्वतथागतपुष्पपूजामेघसमुद्रस्फरणसमये हुं । ओं सर्वतथागतदीपपूजामेघसमुद्रस्फरणसमये हुं । ओं सर्वतथागतगन्धपूजामेघसमुद्रस्फरणसमये हुं । ततो लास्यादिचतुष्टयेन पूजयेत् । वज्रम् उल्लालयन् वज्रवाचाशताक्षरपूर्ववत् स्तुतिं कुर्यात् । ततः । असमाचलासमितसारधर्मिणः । करुणात्मका जगति दुःखहारिणः । असमन्तसर्वगुणसिद्धिदायिनः ॥ असमाचलासमवराग्रधर्मिणः ॥ गगने समोपमगता न विध्यते ॥ गुणरेणुरेणुकणिकाप्य् असीमिके ॥ स्फुटसत्त्वधातुवरसिद्धिदायिषु ॥ विगतोपमेषु असमन्तसिद्धिषु ॥ सततामला करुणवेगतोत्थिता ॥ प्रणिधानसिद्धिर् अनिरोधधर्मता ॥ जगतो ऽर्थसाधनपरासमन्तिनी ॥ सततं विरोचति महाकृपात्मनाम् ॥ न निरोधतां करुणचारिकाचरा ॥ व्रजते त्रिलोकवरसिद्धिदायिका ॥ अमितामितेषु सुसमाप्तितां गता ॥ सुगतिं गतेष्व् अपि अहो सुधर्मता ॥ (##) समयाग्रसिद्धिवरदा ददन्तु मे ॥ वरदानता सुगतितां गता सदा ॥ सकलत्रिलोकवरसिद्धिदायिका ॥ सुगतत्रियाध्वगतिता अनावृता ॥ सर्वत्र जिह्वाशतमुखेन स्तोत्रोपहारम् अधिमुच्य वज्रघण्टाधरः स्तुतिं कर्यात् । ततो दशसु दिक्षु सर्वतथागतबोधिसत्त्वेभ्यो लौकिकलोकोत्तरबाह्यदेवताभ्यश् च सर्वपूजाभिर् बलिविधिम् उपकरणेन सहितं बलिं दद्यात् । सुबहुपाठां पठेत् । आदौ छटादिशब्देनाकर्षयेत् पापराशयः ॥ त्रिलोकविजयमुद्रेण त्र्यक्षरादिसमन्वितं ॥ सर्वापायसमापत्तिलोकधातुम् अशेषतः ॥ आकर्षणम् उद्धरणबन्धविनाशनानि ॥ चत्वारि मन्त्राणी सुयोजनानि । ताड्यादिमन्त्रैः सितसर्षपताडमानैः । प्रक्षाल्यम् अस्थि सितवस्त्रसहितम् ॥ ओं शोधन इत्यादिमन्त्रेण उदकेन क्षालयेत् त्रयभवनमलं । ओं कंकणीत्यादिमन्त्रेण क्षलयेत् पञ्चगव्येन । ओं रत्ने रत्न इत्यादिमन्त्रेण क्षालयेत् सर्वगन्धतः । ओं अमोघावरणेत्यादिमन्त्रेण क्षालयेत् क्षीरगावितः । ओं अमृते अमृत इत्यादिमन्त्रेण क्षालयेत् मद्यम् उत्तमम् । ओं पुण्ये पुण्य इत्यादिमन्त्रेणोदकेन क्षालयेत् अन्तरान्ततः । पुनर् मंगलगाथां पाठयेद् अभिषिञ्चेत् । मार्गशोधनं कर्तव्यं । धूपादिदेयाश् चतुर्विधमन्त्राः । (##) हस्तमात्रम् इदं कुण्डं कर्तव्यं होमयेत् ततः ॥ अनुस्मृत्य च तं सत्त्वम् अपायगतिसंस्थितम् ॥ होमयेत् शुभसंतानः पापावरणशान्तये ॥ घृतक्षीरसमाक्षिकैर् लाजासर्षपमिश्रितैः ॥ तिलतण्डुलव्रीह्यादि समिधासु करद्वयम् ॥ अन्यान्य् अपि तु कर्माणि यथा पूर्वं तथा कुर्यात् ॥ तेन संपद्यते क्षिप्रं सत्त्वानां च सुखावहम् ॥ इति । कर्मराजाग्रीनामसमाधिः । तस्मिंश् च सत्त्वे कृते सति । ततस् ते नारकदुःखाद् विमुक्ताः सन्तस् तुषितेषु सर्वसत्त्वहितकारिणः । सुगतवद् उत्पन्नाः । तत इन्द्रेण सहितमहायशसो देवा नृत्यन्तो ऽनन्तैः पूजामेघैर् इह जन्मनि तथागतपूजार्थं पुरस्कृत्य देवगणा उत्पातितबोधिचित्ता दिव्यनानाविधपुष्पधूपदीपगन्धछत्रध्वजपताकादिभिर् अनेकाकाराभिश् च शोभितम् । वस्त्ररत्नवर्षादिभिश् च परिपूरितं कुर्वन्ति स्म नन्दनवनम् । ततो महाश्चर्यं भूतम् । II अथ भगवान् वज्रपाणिर् बोधिसत्त्वो भगवतो ऽधिष्ठानेन मन्त्रकल्पराजोत्तरकल्पम् अभाषत । वीरासनाद् उत्थाय प्रहर्षन् वज्रम् उल्ललयन् शाक्याधिपं नन्दन् मुनीश्वरं प्रणम्य सर्वावरणविशोधनवज्रं नाम समाधिं समापद्येदं दुर्गतिपरिशोधनं नाम हृदयं स्वहृदयाद् निश्चचार । ओं सर्वपापदहनवज्र हुं फट् । ओं सर्वापायविशोधनवज्र हुं फट् । ओं सर्वकर्मावरणानि भस्मीकुरु हुं फट् । ओं भ्रुं विनाशयावरणानि हुं फट् । ओं द्रुं विशोधयावरणानि हुं फट् । ओं ज्वल ज्वल धक धक हन हनावरणानि हुं फट् । ओं स्रुं सर सर प्रसर प्रसरावरणानि हुं फट् । ओं हुं हर हर सर्वावरणानि हुं फट् । ओं हुं फट् सर्वावरणानि स्फोटय हुं फट् । ओं भृत भृत सर्वावरणानि हुं फट् । ओं त्रट त्रट सर्वावरणानि हुं फट् । ओं छिन्द छिन्द विद्रव विद्रव सर्वावरणानि हुं फट् । ओं दह दह सर्वनरकगतिहेतुं हुं फट् । ओं पच पच सर्वप्रेतगतिहेतुं हुं फट् । ओं मथ मथ सर्वतिर्यग्गतिहेतुं हुं फट् । ततस् तेषाम् उपकरणान्य् अभाषत । ओं सर्वपापविशोधनि धम धम धूपय हुं फट् । ओं सर्वदुर्गतिविशोधनि पुष्पविलोकिनि हुं फट् । ओं सर्वापायविशोधनि ज्ञानालोककरि हुं फट् । ओं सर्वापायगतिनाशनि गन्ध हुं फट् । ओं नरकगत्याकर्षणि हुं फट् । ओं सर्वनरकगत्युद्धरणि हुं फट् । ओं सर्वापायबन्धनविमोचनि हुं फट् । ओं सर्वापायगतिगहनविनाशनि हुं फट् । (##) ततो मण्डलम् अभाषत । चक्रान्तरं तु मण्डलम् अष्टारैश् च सुभूषितम् ॥ नाभिनेमिकसंयुक्तम् अभ्यन्तरावरणिकम् ॥ संलिख्य नाभौ शाक्याधिपेन्द्रमुनिं संलिखेत् ॥ ततो वीराग्रतो लिखेद् वज्रपाणिं महाबलम् ॥ पृष्ठतो ऽभिसंलिखेच् चक्रवर्तिनं च ॥ दक्षिणे जयोष्णीषं च वामतो विजयं लिखेत् ॥ तेजोराशिम् अप्य् आग्नेयां सितातपत्रम् ऐशान्याम् ॥ विकिरिणंश् चैव वायव्यां नैरृत्यां विध्वंसकं लिखेत्॥ ततो बाह्यं संलिखेत् । चतुरश्रं चतुर्द्वारं चतुस्तोरणशोभितम् ॥ वीरेणांकुशपाशस्फोटघण्टाः स्थापनीयाः ॥ सर्वकोनेषु पुष्पादयो लेख्याः ॥ ततः स्रग्गन्धगन्धादिना स्वकायम् अनुलेपयेत् ॥ तथैव वज्राचार्यः प्रविशेत् । जः हुं वं होः । भगवन् एहि महाकरुणिक दृश्य होः । इति । सर्वदेवान् आकर्षयेत् । तथैव प्रवेश्याभिषिक्ताः सर्वदुर्गतिभ्यो विमुक्ताः स्वर्गलोकोत्तरभूमिषूद्पद्यन्ते । सर्वसिद्धयो ऽपि सिद्ध्यन्ति । सम्यक्संबोधिश् चावश्यं प्राप्यते । पूर्ववत् सर्वकर्मां कुर्वन्ति । सर्वत्राप्रतिहता भवन्ति । उन्मार्जनेन सर्वज्वरग्रहादीन् मोक्षयन्ति । वज्रपाणिर् हुंकारेण सर्वकर्माणि करोति । अन्यकल्पविधिनापि सर्वसाधको भवति । देवनागयक्षगन्धर्वासुरराक्षसादीनां दुर्गतिवशीभूतानां सर्वप्रतिबिम्बादिकम् अभिलिख्य जपहोमाभिषेकैः सर्वदुर्गतिभ्यो मुक्तिर् भवति । अथ भगवान् वज्रधरः सिंहावलोकितेन भगवतो मुखम् अवलोक्य प्रणम्यैतद् अवोचत् । भगवन् परममुद्रालक्षणम् उत्तमम् आभाषे करुणावेदनावशगचित्तेन सर्वजिना अधिष्ठानं कुर्वन्ति । (##) समाधिस्थो lalà@ñe ऽञ्जलिं कृत्वा प्रणमेत् । बुद्धानां प्रणाममुद्रा । योगवित् कण्ठप्रदेशे ऽञ्जलिं मुकुलितपद्माकृतिं कुर्यात् । पद्मकुले पद्ममुद्रा । हृदि वज्राञ्जलिं कृत्वा मध्यमांगुलीसूचीयोजयति । वज्रकुले समयमुद्रा । वामहस्तम् उत्तानम् उत्संगे स्थापयित्वा तस्योपरि दक्षिणं व्यवस्थाप्यांगुष्ठद्वयं योजयित्वा शान्तं दृष्ट्वा निरीक्षयेत् । इयं तथागतकुले समाधिमुद्रा समयः । ताम् एव परिवर्त्यान्योन्यं योजयित्वा कनिष्ठांगुष्ठकानि शृंखलाकाराणि बद्ध्वा हृदि स्थापयेत् । इयं वज्रकुले समयमुद्रा । पूर्णाञ्जलिं कृत्वा कन्यसांगुष्ठौ सूचिं धारयेच् छेषान् प्रसारयेत् । इयं पद्मकुले पद्ममुद्रा । वज्रबन्धं दृढीकृत्य मध्यमांगुलिं वज्रसूचीकृत्य कन्यसांगुष्ठौ प्रसारयेत् । इयं वज्रपाणेर् वज्रमुद्रा । तस्या एव कनिष्ठांगुष्ठद्वयं तथैव कृत्वा तर्जन्यनामिके पद्मपत्राकारैः कुर्यात् । इयं सर्वदुर्गतिपरिशोधनराजस्य सर्वशोधनमुद्रा । तस्या एव तर्जन्यनामिके रत्नाकारं कुर्यात् । इयम् अभिषेकमुद्रा । कन्यसांगुष्ठौ पृथक् पृथग् योजयित्वा शेषाः प्रसारिताः । सर्वप्रसहनमुद्रा । वामहस्तस् तथैव परिवर्तितः सर्वकर्मिकमुद्रा । अञ्जलेर् ऊर्ध्वक्षेपाद् धूपमुद्रा । तस्या एवाधःक्षेपात् पुष्पमुद्रा । सैव शंखाकारो गन्धमुद्रा । एताम् एव प्रसारितां धारयेद् बलिमुद्रा । तस्या एव मध्यमाद्वयाद् अन्तरम् अर्पणमुद्रा । वज्रबन्धमध्यमाद्वयं मध्ये पर्वभंगं कृत्वा सर्वांगुलीः प्रसारयेद् विकीरिणमुद्रा । तस्या एव कन्यसाद्वयांगुष्ठद्वयम् आकृष्टं विध्वंसनमुद्रा । सैवाञ्जलिः प्रभाकारस् तेजोराशिमुद्रा । ताम् एवोष्णीषस्थाने भ्रामयेत् सितातपत्रमुद्रा । वज्रबन्धे कन्यसांगुष्ठद्वयं शृंखलाकारेण बद्ध्वोर्ध्वं भ्रामयेत् । चक्रमुद्रा । (##) वज्रबन्धे मध्यमे वज्राकारेण तर्जन्यो रत्नाकारौ कृत्वा शेषाः प्रभाकारा जयोष्णीषमुद्रा । तथैव तर्जनीद्वयं वज्रीकृत्य शेषांगुल्यो बद्ध्वा वज्राकाराः कुर्याद् विजयास्य । दक्षिणेन वरदा वामेनाभयदा तथागती । वज्रबन्धे तर्जनीद्वयं वज्राकारं कुर्याद् वज्रमुद्रा । एतस्या एवांगुलदक्षिणतर्जन्याकृष्टांकुशी । सैव रोपाकारा शरः । सैवाग्रांगुष्ठा स्थापिता साधुमतेः । सैव मध्ये भग्ना रत्नम् । तस्या एवांगुलयः प्रभाकारास् तेजः । ताम् एवोष्णीषे स्थापयेत् केतुमुद्रा । ताम् एवाग्रतः स्थापयेद् वाशमुद्रा । सैव पद्माकारा पद्मा । सैवाग्राकृष्टा खड्गः । ताम् एव वलयाकारां कुर्याच् चक्रम् । ताम् एव पद्मपत्राकारां जिह्वा । सैवाग्रप्रसारिता विश्वा । सैव सुप्रसारिता रक्षा । सैवाग्रतः कुंचिता यक्षा । सैवाकुंचिता बन्धम् । तस्या एव तर्जनीद्वयं कुंचितम् अंकुशम् । सैवाग्रग्रस्ता पाशः । सैवान्योन्यं ग्रन्थिता स्फोटः । ताम् एव चालयेद् तोषा । अथ खलु भगवान् वज्रपाणिस् तं शक्रब्रह्माप्रमुखं महापर्षद्मण्डलम् अवलोक्य साधुकारैः संतोष्य साधु साधु शक्रप्रमुखा देवपुत्रा यद् युष्माकम् ईदृशं प्रतिभानं सजातं तत् साधु प्रतिपद्यध्वं देशयामि । (##) अथ खलु भगवान् वज्रपाणिः सर्वामितायुस्स्फरणसंभववज्रं नाम समाधिं समापद्यापरिमितायुःपुण्यज्ञानसंभारवर्धनं नाम सर्वतथागतहृदयं स्वहृदयाद् निश्चचार । ओं पुण्ये पुण्ये महापुण्ये ऽपरिमितपुण्ये ऽपरिमितायुःपुण्यज्ञानसंभारोपचयकारिणि स्वाहा । अस्यां सर्वतथागतहृदयधारण्यां भाषितमात्रायां सर्वापायाः प्रशान्ता मोचितश् चात्मा सर्वे नरकप्रेततिर्यग्गतिपन्नाः सत्त्वाः प्रजानन्ति । सर्वे च लोकधातवो ऽवभासिता अवभास्य च द्वादशकारं बुद्धकृत्यं कृत्वा तस्मिन् एव सर्वतथागतहृदयधर्माक्षरे प्रविष्टान्य् अभूवन् । अथ खलु भगवान् पुनर् अप्य् अमितायुर्वज्रप्रभाकरीं नाम समाधिं समापद्येमं सर्वतथागतायुर्वज्रं नाम हृदयधारणीम् अभाषत । ओं अमृते ऽमृते ऽमृतोद्भवे ऽमृतसंभवे ऽमृतविक्रान्तगामिनि सर्वक्लेशक्षयंकरि स्वाहा । अथास्यां भाषितमात्रायां तथैव सर्वसत्त्वानां सर्वदुःखानि प्रशान्तानि । अथ भगवान् पुनर् अप्य् अमोघावरणविनाशनीं नाम समाधिं समापद्येमं सर्वतथागतावरणत्रोटनं नाम हृदयधारणीं स्वहृदयाद् निश्चचार । ओं कंकणि कंकणि रोचनि रोचनि त्रोटनि त्रोटनि प्रतिहन प्रतिहन सर्वकर्मपरंपराणि सर्वसत्त्वानां स्वाहा । अस्यां भाषितमात्रायां तथैव सर्वम् अभूत् । अथ खलु भगवान् पुनर् अपि सर्वावरणविमलविशुद्धिवज्रं नाम समाधिं समापद्येमां सर्वतथागताशेषावरणविनाशनीं नाम हृदयधारणीं स्वहृदयाद् निश्चचार । ओं रत्ने रत्ने महारत्ने रत्नसंभवे रत्नकिरणे रत्नमालाविशुद्धे शोधय सर्वपापं हुं फट् । अस्यां भाषितमात्रायां सर्वमारभवनानि ध्वस्तानि विध्वंसितान्य् अभूवन् । (##) अथ खलु भगवान् पुनर् अप्य् अमोघाप्रतिहतसर्वावरणविध्वंसनिनामसमाधिं समापद्येमां सर्वतथागतहृदयधारणीं स्वहृदयाद् निश्चचार । ओम् अमोघाप्रतिहतसर्वावरणविनाशनि हर हर हुं फट् । अस्यां भाषितमात्रायां सर्वोपमलोकधातुः कम्पितः प्रकम्पितः संप्रकम्पितश् चलितः प्रचलितः संप्रचलितः क्षुभितः प्रक्षुभितः संप्रक्षुभितः । अनेकान्य् आश्चर्याद्भुतानि लोके संदृश्यन्ते स्म । तथैषां मण्डलं भवति । चतुरस्रं चतुर्द्वारं चतुःपार्श्वे समन्वितम् ॥ चतुस्तोरणसंयुक्तं नेमिनिर्यूहसंयुतम् ॥ तस्याभ्यन्तरतो लेख्यं चक्रमण्डलम् उत्तमम् ॥ चतुरारसमायुक्तं नाभिमण्डलम् उत्तमम् ॥ तस्य मध्ये लिखेद् नाथं वज्रपाणिं महाबलम् ॥ वज्रघण्टाकरं सौम्यं पूर्णेन्दुहसिताननम् ॥ पूर्वारमध्यभागेषु लिखेद् अक्षोभ्यनायकम् ॥ दक्षिणेन लिखेद् रत्नं पश्चिमेनाम्बुजोत्तमम् ॥ उत्तरेणामोघाख्यातं लिखेद् वीरं महाबलम् ॥ चक्रवर्तिकृताटोपान् लिखेत् सर्वतथागतान् ॥ चन्द्रमण्डलसंकाशान् सर्वाभरणभूषितान् ॥ वरदाभयहस्तान् तु वज्रपर्यंकसुस्थितान् ॥ कोणभागेषु सर्वेषु लेख्या धूपादयस् तथा ॥ द्वारपालाश् च ते लेख्याः क्रुद्धाः क्रोधपरायणाः ॥ ततः प्रविश्य स्वयं योगी आकर्षयेद् मन्त्रदेवताः ॥ जः हुं वं होः भगवन् वज्र एह्य् एहि समयस् त्वम् ॥ ततश् चागतं नाथं पूजयित्वा समासतः ॥ प्रवेशयेद् मृत्युहानाय मृत्यूरगभयानि च ॥ ओं वज्रसमये हुं । वज्रतेरिन्तिरीं बद्ध्वा प्रवेशयेद् रत्नकरान्वितम् ॥ पुष्पमालान्वितो वापि क्षेपयेद् मण्डले तु तम् ॥ ओं प्रतीच्छ वज्र हुं । (##) ततः समयं देयं । ओं वज्रसमये हुं । ततो ऽनेनोद्घाटयेद् वज्रम् । ओं वज्रहासोद्घाटय हुं । ततो ऽनेन दर्शयेत् । ओं वज्र दृश्य होः । ततो ऽभिषेकम् अनेन दद्यात् । ओं वज्राभिषिञ्च हुं । ओं बुद्धाभिषिञ्च ओं । ओं रत्नाभिषिञ्च त्रां । ओं पद्माभिषिञ्च ह्रीः । ओं कर्माभिषिञ्च अः । ततः कलशाभिषेकं दद्यात् । ओं वज्रकलशाभिषिञ्च हुं । ओं बुद्धकलशाभिषिञ्च ओं । ओं रत्नकलशाभिष्ःइञ्च त्रां । ओं पद्मकलशाभिषिञ्च ह्रीः । ओं कर्मकलशाभिषिञ्च अः । ओं मालाभिषिञ्च त्रां । ओं वज्रपटावलम्बनाभिषिञ्च त्रीं । ओं बुद्धमुद्राभिषिञ्च ओम् । ओं वज्रमुद्राभिषिञ्च हुं । ओं रत्नमुद्राभिषिञ्च त्रां । ओं पद्ममुद्राभिषिञ्च ह्रीः । ओं कर्ममुद्राभिषिञ्च अः । ओं वज्रनामाभिषिञ्च ओं हुं त्रां ह्रीः अः । ओं कर्माभिषिञ्च हुं अः । ओं वज्रचक्राभिषिञ्च हुं भ्रूम् । ओं वज्रचक्राधिपतिस् त्वाम् अभिषिञ्च (येत्) ओं ओं ओं । हुं हुं हुं । त्रां त्रां त्रां । ह्रीः ह्रीः ह्रीः । अः अः अः । ओं वज्रधारिण्य् अभिषिञ्च हुं । ओं तथागतधारिण्य् अभिषिञ्च ओं । ओं रत्नधारिण्य् अभिषिञ्च त्रां । ओं पद्मधारिण्य् अभिषिञ्च ह्रीः । ओं कर्मधारिण्य् अभिषिञ्च अः । ओं सर्वतथागतगुह्याभिषिञ्च ओम् । ओं वज्रगुह्याभिषिञ्च हुं । ओं रत्नगुह्याभिषिञ्च त्रां । ओं पद्मगुह्यभिषिञ्च ह्रीः । ओं कर्मगुह्याभिषिञ्च अः । ओं प्रज्ञोपायसमायोगाभिषिञ्च हुं अः । (##) एवम् अभिषिञ्च्यायुर्वर्धनीं विद्यां दद्यात् । ओं वज्रायुषि हुं अः । अस्यः साधनं भवति । वज्रायुर् भगव्ठचन्द्रमण्डलारूढश् चन्द्राभः सर्वाभरणमण्डितः । अभयहस्तो वरदश् च । अमृतं क्षरन्तं । तस्याधस्तात् साधकं प्रसारितांजलिहस्तं ऊर्ध्वमुखं भगवन्तं निरीक्षयन्तं लिखेत् । पञ्चोपचारेण पूजां कृत्वा तस्याग्रतः शतसहस्रं जपेत् । ततः पूर्णमास्यां महतीं पूजां कृत्वा कपिलागोघृतं नवे भाण्डे स्थाप्य वामवज्रेणाक्रम्य भगवन्तं प्रध्यायन् सकलां रात्रीं जपेत् । ततो गन्धं विनस्यति । अपूर्वं वा गन्धम् उद्वहति । ऊष्मा धूमः शिखा वा निश्चरति । रश्म्युल्का प्रमुञ्चति । एवम् आदिभिर् निमित्तैस् तद् घृतं नवनीतं तैलं वा । उदकं दधि क्षीरं मद्यं रुधिरं वसाम् अस्थिकां वा । मांसं वान्यतमं वा संप्रसाध्य प्रत्यूषे रक्षादिकं च कृत्वा । आत्मानंश् च संशोध्य पिबेद् भक्षयेत् । यथा निमित्तेन यावदा चन्द्रार्कायुर् भवति । वज्रसत्त्वश् चेति । अधमेनाधमा सिद्धिर् भवेत् । नात्र संशयः । निर्मित्तेन भवेल् लोके निर्व्याधिर् मेधान्वितः । वलिपलितसुखात्मा दृढकायः शतायुः । अन्यान्य् अपि कर्माणि शान्तिपुष्टिवशादिकं करोत्य् अविचारेण जापमात्रात् । न संशयः । अथ चत्वारो महाराजानो भगवन्तं वज्रपाणिं प्रणिपत्यैवम् आहुः । वयम् अपि भगवन् सर्वसत्त्वानाम् अर्थाय हिताय सुखाय स्वकस्वकानि हृदयानि भाषयामः । आज्ञापयतु भगवान् आज्ञापयतु वज्रधृक् । साधु साधु महाराजानो देशयध्वम् अहम् अनुमोदे । अधितिष्ठामि स्वसमयम् । अथ वैश्रवणो महायक्षराजा भगवदनुज्ञातो ऽनुमोदितो ऽधिष्ठितस् स्वहृदयं स्वहृदयाद् निश्चचार । ओं वैः । अथ धृतराष्ट्रस् तथैव स्वहृदयम् अभाषत । ओं धृः । अथ विरूढकः कुम्भाण्डमहाराजा स्वहृदयम् अभाषत । ओं विः । अथ विरूपाक्षो नागमहाराजा तथैव स्वहृदयम् अभाषत । ओं क्षः । (##) अथ तेषां मण्डलं भवति । चतुरस्रं चतुर्द्वारं पञ्चमण्डलमण्डितम् ॥ तस्य मध्ये लिखेद् नाथं वज्रपाणिं सगर्वितम् ॥ तस्य वामे पार्श्वे तु लिखेद् वैश्रवणं शुभम् ॥ गदानकुलिकाहस्तं रत्नाभरणमण्डितम् ॥ स्थूलं सिंहासनारूढं हेमवर्णं महाद्युतिम् ॥ भद्रकुम्भादिरत्नौघवर्षयन्तं लिखेद् बुधः ॥ पुरतो धृतराष्ट्रं तु वीणावादनतत्परम् ॥ ललितं श्यामवर्णं तु सर्वाभरणभूषितम् ॥ दक्षिणेन लिखेद् वीरं खड्गहस्तं विरूढकम् ॥ पश्चिमेन विरूपाक्षं वज्रपाशधरं परं ॥ फणैः सप्तभिः संपूर्णं लोहिताक्षिभिर् निर्गतम् ॥ द्वारदेशेषु सर्वेषु द्वारपालास् तथैव च ॥ ततः प्रविशेत् स्वयं मन्त्री मुद्रया चक्रसंज्ञया ॥ आकर्षयेद् भगवन्तं ततो राज्ञः समाहरेत् ॥ आकृष्य पूजयेद् विद्वान् अर्घपात्रैर् यथाविधि ॥ ततः प्रवेशयेच् छिष्यान् पुष्पमालाविभूषितान् ॥ राजानं क्षत्रियं वापि ब्राह्मणादिकम् एव वा ॥ मन्त्रेणानेन मन्त्रज्ञो मुद्रया वज्रधारया ॥ ओं वज्रसमये हुं । ततः पुष्पं रत्नं वा क्षेपयेद् अनेन च । ओं वः प्रतीच्छध्वं महोत्तमाः । पतति यस्य राजस्य सो ऽस्य सिध्यति नान्यथा ॥ ततो ऽभिषिञ्चेत् कलशैश् चतुर्भिः कोणसंस्थितैः ॥ पञ्चमं वज्रपाणेस् तु मुद्रयैवाभिषिञ्चयेत् ॥ एवम् आदिक्रमेणैव मण्डलाख्याभिषिञ्चनात् ॥ अथ राजाभवते राजा राजा भवते महान् ॥ जम्बुद्वीपपतिश् श्रीम्ठचतुर्द्वीपपतिर् वरः ॥ चतुरभिषेकाच् च चतुर्द्वारप्रवेशनात् ॥ तस्याहं वज्रधरो राजा पालयामि स्वपुत्रवत् ॥ वयं चतुर्महाराजाः पालयामः सततं नृपम् ॥ सभृत्यपरिजनन् तु सराष्ट्रपुरमण्डलम् ॥ दुष्टान् तस्य हनिष्यामः परराष्ट्रं च तस्य च ॥ व्याधिमृत्युभयं चापि दुर्भिक्षम् ईत्युपद्रवम् ॥ वैश्रवणः कुरुते पुष्टिं धृतराष्ट्रस् तु शान्तिकं ॥ (##) विरूढको ऽकालमृत्युं हन्यात् सपशुबान्धवान् ॥ विरूपाक्षः कुरुते क्षेमं दुर्भिक्षादिविनाशनम् ॥ संक्षेपतो वयं तस्य सर्वाशां सर्वचिन्तितं ॥ करोम वज्रपाणिस् तु द्रोहं यदि न निश्चयात् ॥ अथ दशदिग्लोकपाला भगवन्तं प्रणिपत्यैवम् आहुः ॥ वयम् अपि भगवन् सर्वसत्त्वहितसुखाय ॥ स्वकस्वकानि हृदयानि प्रददामः ॥ साधु साधु लोकपालाः साधु साधु वदतेति ॥ अथेशानो भूताधिपतिर् हृदयं ददाति । ओं इ । ओम् ई । ओं अः । ओं यः । ओं ऋः । ओं वः । ओं यः । ओं कुः । ओं आः । ओं व्रः । अथैषां मण्डलं भवति । मण्डलं पूर्ववद् लिखेद् मध्ये नाथं तथैव च ॥ दिक्पालास् तु स्वदिग्भागे स्थापयेत् पुरतो द्वयम् ॥ आदित्यं वराहरूपन् तु द्वारपालास् तथैव च ॥ ततश् चाकृष्य तान् सर्वान् पूजयेत् सर्वपूजया ॥ ततः प्रवेशयेत् शिष्यान् प्रविश्य स्वयम् एव तु ॥ अभिषिञ्चयेत् कलशैश् च दिक्पालादिमन्त्रितैः ॥ ततो दद्याद् धृदयं साधनाय हितैषणतः ॥ सिध्यन्ते ऽविचाराश् च दिक्पालास् स्वदिक्स्थिताः ॥ अथ ते तुष्टा एवम् आहुः । यः कश्चिद् भगवन् राजा क्षत्रियो वा मूर्ध्न्य् अभिषिक्तः । एतद् मण्डलं प्रविश्याभिषेकं गृह्णेत् । अन्यो वा श्राद्धः कुलपुत्रो वा कुलदुहिता वा । तस्य वयं भगवन् सर्वदा सर्वत्र रक्षावरणगुप्तिं संविधास्यामः । परराष्ट्राणि च वर्धयिष्यामः । कालेन कालं वर्षिष्यामः । सस्यपुष्पफलानि च निष्पादयिष्यामः । अथ यमो महाधर्मराजा भगवन्तं प्रणम्यैवम् आह । अहं भगवन् तस्य महाराज्ञ आयुर् ददामि । अष्टकालमरणानि प्रतिबाधयामि । (##) नैरृतो महाराक्षसाधिपतिर् एवम् आह । अहं भगवन् तस्य राज्ञो राजपुत्रस्य ब्राह्मणस्य क्षत्रियस्य वान्यतरेषु वा मनुष्येषु न व्याधिप्रेतपिशाचभयं न राक्षसभयादिकं नाकालमृत्युभयं करिष्यामि । सर्वदा रक्षावरणगुप्तिं करिष्यामि । अथ वरुणो महाराजैवम् आह । अहं भगवन् तस्य महाराज्ञः सर्वदा सर्वत्र सर्वविषयं प्रतिपालयिष्यामि । आरक्षां च करिष्यामि । सस्यानि च निष्पादयिष्यामि । नागदोषानि च न प्रयच्छामि । विषाशन्㤠च नोत्सृजामि । सर्वाकालमरणानि च प्रतिबाधयामि । अथ वायव्याधिपतिर् एवम् आह । अहम् अपि भगवन् तस्य महासत्त्वस्य सर्वदा वायुभयं नोत्सृजामि । नाकालवातं चोत्सृजामि । सर्वसस्यपुष्पफलानि च परिनिष्पादयिष्यामि । सर्वभयञ् च प्रतिबाधयामि । अथ कुवेरो महायक्षराजा भगवन्तं नमस्यैवम् आह । अहं भगवन् तस्य महासत्त्वस्याष्टाशीतिभिर् महायक्षसेनापतिभिः सहागत्य सर्वकालोद्योगेन सर्वदा सर्वभयं प्रतिबाधयामि । सर्वधनधान्यसमृद्धिञ् च करोमि । स्वजनपरिजनदेशविषयभृत्यबन्धुबान्धवमित्रपुत्रदुहितृभार्यादिरक्षां च करोमि । गोगव्यखरोष्ट्रमेषगजवाजिच्छागलादिरक्षं करोमि । अथेशानः सर्वभूताधिपतिर् भगवन्तं प्रणिपत्यैवम् आह । अहं भगवन् तस्य राज्ञो राजपुत्रस्य क्षत्रियस्य ब्राह्मणस्य वा । इहामुत्र परित्राणं परिग्रहं परिपालनं शान्तिं स्वस्त्ययनं दण्डपरिहारं शस्त्रपरिहारं विषदूषणं विषनाशनं सीमाबन्धं धरणीबन्धं दिग्बन्धं वज्रप्राकारं वज्रकीलनं वज्रपञ्जरं च करोमि । सर्वकार्येषु प्रत्युपस्थापयामि । कार्येष्व् अकार्येसु निमित्तं च दर्शयामि । स्वप्ने च सर्वं शुभं कथयामि । साधयतो ऽविघ्नेन सर्वसिद्धिं च दास्यामि । (##) अथाकाशचारी खगपतिर् भगवन्तं प्रणिपत्यैवम् आह । अहं भगवन् सर्वदा सर्वं च पथिगतस्य राज्ञो राजपुत्रस्य राजामात्यस्य ब्राह्मणस्य क्षत्रियस्य वा स्वयम् आगत्य सर्वपरिवारेण रक्षावरणगुप्तिं संविधास्यामि । सर्वावरणं प्रतिवारयामि । सर्वव्याधिम् अपनयामि । सर्वदा चानुबद्धो भवति । अथ पातालाधिपतिर् महावराहो भगवन्तं नमस्यैवम् आह । अहं भगवन्तस्य नराधिपतेश् च नृपसुतस्य वा द्विजातेर् द्विजसुतस्य वा क्षत्रियवैश्यशूद्रस्य वान्यतरस्य श्राद्धस्य कुलपुत्रस्य कुलदुहितुर् वा सर्वदा सर्वार्थं निष्पादयिष्यामि । सर्वभयेषु च रक्षां करिष्यामि । अनेनापि परित्रायिष्यामि । अथाष्टौ महाग्रहाः सनक्षत्रपरिवारा एवम् आहुः । वयं भगवन् सपरिवाराः स्वकस्वकानि हृदयानि ददामः । तद् भगवान् अधितिष्ठतु । साधु साध्व् अधितिष्ठंतु मया भाषध्वं महाग्रहाः । अथादित्यादयो महाग्रहा भगवन्तं नमस्याभाषन्त । ओम् आः । ओं सोः । ओं अः । ओं बुः । oü brþ । oü शुः । ओं साः । ओं राः । अथैषां मण्डलं भवति । मध्ये भगवन्तं वज्रपाणिं त्रैलोकविजयरूपं संलिख्य । समन्ताच् चत्वारो महासमुद्रान् लिखेत् ॥ शुक्रन्तु तस्य पुरतः सोमं पृष्ठतो लिखेत् ॥ दक्षिणे बृहस्पतिं लिखेद् वामतश् च बुधं लिखेत् ॥ अग्निस्थाने तु चांगारम् आदित्यं वायव्यां दिशि ॥ शनिश्चरं तु ऐशान्यां राहुं राक्षससन्निधौ ॥ नक्षत्रं सर्वत्र लेख्यं समन्ताद् बाह्यमण्डले ॥ द्वारे द्वारे तथा द्वारीं लिखेच् च क्रोधमानसम् ॥ वज्रधार्या प्रविश्य सर्वान् आवाहयेत् ॥ वज्रांकुशादिभिर् इति ततश् शिष्यान् प्रवेशयेत् ॥ ओं वज्र हन हुं फट् । ओं वज्रग्रहसमये हुं फट् । ओं वज्रग्रह प्रतीच्छ समये हुं । ततो ऽष्टभिः कलशैर् अभिषिञ्चेत् ॥ (##) अष्टग्रहाभिमन्त्रितैः ॥ ततो वज्रमुद्रयाभिषिञ्चेत् ॥ ततस् सर्वग्रहं साधयेत् ॥ अथ ते महाग्रहा भगवन्तं नमस्यैवम् आहुः । वयं भगवन् अष्टौ महाग्रहास् तस्य महाराज्ञो राजपुत्रस्य वा सर्वदा सर्वत्र तथैव सर्वं करिष्यामः । अथ नक्षत्रक्षणलवमुहूर्तकरणतिथियोगराशिलग्नविष्टिमण्डलादिदेवतास् तथैव नमास्यैवम् आहुः । वयम् अपि भगवन् सर्वदा तस्य महासत्त्वस्याज्ञां नोत्सृजामः । भृत्यवत् प्रतिपालयामः । सर्वनगरनिगमजनपदराष्ट्रराजधानीं च प्रतिपालयामः । उत्पन्ने तु महाभये युष्माकं पूजयिष्यति तस्यावश्यं तद् भयं न भविष्यति । अथाष्टौ महानागाः फुंकारध्वनिना भगवन्तं संतोष्यैवम् आहुः । वयं भगवन् सर्वेषां गुह्यहृदयं दास्यामः । साधु साधु महानागा ददध्वं हृदयं वरम् । अथ ते तुष्टा महानागा भगवन्तं नमस्यैवम् आहुः । ओं फुः । ओं फः । ओं फुं । ओं फां । ओं फीः । ओं फेः । ओं फईः । ओं फौः । अथैषां मण्डलं भवति । अष्टपत्रं महापद्मं संलिखेच् छ्वेतवर्णकम् ॥ तस्य मध्ये लिखेद् नाथं वज्रपाणिं सुकृष्णकम् ॥ समन्तात् सप्तफणं तर्जयन्तं महोरगम् । अनन्तं तक्षकं चैव कर्कोटं कुलिकं तथा ॥ वासुकिं शंखपालं च पद्मं वै वारुणं तथा ॥ एते लेख्याः समासेन पत्रे पत्रे फनज्वलाः ॥ सप्तसप्तफणा लेख्याः सभार्याः कण्ठसमागमाः ॥ कलशाष्टकं संस्थाप्य बलिनैवेद्यशोभितम् ॥ घृतक्षीरसमाक्षिकं कृत्रिमाश् चापि भेदकाः ॥ ततः संप्रविश्य वज्रात्माकर्षयेत् पाणिना फणैः ॥ फुंकारसहितैस् तु जः हुं वं होः प्रवर्तयेत् ॥ ततः प्रवेश्य तान् सर्वान् राजं क्षत्रियम् एव वा । अभिषिञ्चेत् फुंकारैर् विषदोषमलापहैः । ततः सिध्यन्ति सर्वे ते नागा नामग्रहाद् अपि ॥ (##) अथ ते समन्तं तुष्टा भगवन्तं नमस्य च ॥ प्रणिधानं प्रकुर्वन्ति स्थित्वा प्राञ्जलयः पुरः ॥ वयं भगवतः शासनाभिरतस्य यद् इदं मण्डलं प्रविष्टस्य विषंवादयामः । तदा भगवन्तम् एव विषंवादयामः । तदास्माकं तप्तवालुका भविष्यन्तु । आदीप्तेन वज्रेनास्माकं मूर्ध्नि स्फुटिष्यन्ति । सततं समितं च तस्य महासत्त्वस्य रक्षावरणगुप्तिं करिष्यामः । महौजोबलवीर्यं क्षेप्स्यामः । निर्विषं चापि विषं करिष्यामः । कालेन कालं वर्षयिष्यामः । सर्वसस्यानि निष्पादयिष्यामः । सर्वपरराष्ट्राणि च विकालवृष्टिम् उत्सृजामः । सर्वभयं विनाशयिष्यामः/ जिनाज्ञया वज्रधराज्ञया प्रतिपालयिष्यामः । अथ साधनं भवति । फुंकारं जपेल् लक्षं ध्यात्वा वज्रधरं प्रभुम् ॥ सितांशुमालिनं दिव्यं शिखायां फणावस्थितम् ॥ ततो विषं गृह्य ध्यात्वा फुंकारमण्डलम् ॥ रश्मिमालाकुलं दिव्यं फुंकारं तत्र चिन्तयेत् ॥ आकर्षयेद् हृतकृतिफणिपाशाकृतिकरेण ॥ फुंकारवातेन समीरयेत् तं विषं समस्तम् ॥ तनुरस्थिमांसगम् ॥ ततः सर्वकर्माणि कुर्याद् विषज्वरगरादिकं ॥ मुष्ट्या वै हरेत् सर्वं किं पुनः फणमुद्रयेति ॥ अथ महाभैरवो महादेवाधिपतिर् अष्टभिर् महामातृकाभिः परिवृतो भगवन्तं प्रणिपत्यैवम् आह । मद्भयान् मातृकाभयाच् च भगवन् सर्वदेवनागादयः संत्रस्ता वित्रस्ताः प्रत्रस्ता अधोमुखीभूता निमग्ना नष्टचेतसः परिभ्रमन्ति तु तेषां हितार्थाय हृदयं प्रदास्यामि । तत् साधु भगवान् अधितिष्ठतु । साधु साधु महाभैरव सुभैरव भाषस्व स्वहृदयं दिव्यमातृकाणां च सर्वासाम् । (##) अथ महाभैरवः सुभैरवनादं नदन् एवम् आह । ओं भैरवैः भीः स्वाहा । ओं भाः स्वाहा । ओं भीः स्वाहा । ओं भूः स्वाहा । ओं भेः स्वाहा । ओं भैः स्वाहा । ओं भोः स्वाहा । ओं भं स्वाहा । ओं भः स्वाहा । इत्य् एते भगवन् अष्टौ भैरवाः समाज्ञाकराः । अथैषां मण्डलं भवति । अष्टारं महाचक्रं लिख्य मध्ये निवेशयेत् ॥ वज्रपाणिं महाक्रोधं त्रिलोकविजयावहं ॥ तस्य पादतले क्रुद्धं भैरवाणां महाधिपम् ॥ लिखित्वा भैरवीयुक्तं लिखेद् अन्यान् यथासुखम् ॥ आरमध्येषु सर्वेषु लिखेद् भैरवम् अष्टकम् ॥ मातृकाभिश् च समायुक्तं तत्क्रोधास्यक्रुद्धमानसम् ॥ द्वारे द्वारे तथैवेह लिखेद् द्वारिं सुक्रोधनम् ॥ ततो वाह्यांकुशादिभिः पुजयित्वा कपालया रुधिरपूर्णया ॥ मद्यं मांसं बलिं दिव्यं रुधिरपूर्णभाजनम् ॥ कपालं मुण्डनखण्डं चाष्टौ कलशान् पूरितान् ॥ रुधिरैर् आसवैर् वापि स्थापयेत् तस्य मण्डले ॥ ततः प्रवेशयेच् छिष्यान् त्रिलोकविजयापरः ॥ अभिषिञ्चेत् कपालेन कलशैर् अपि चाष्टभिः ॥ ततः कर्माणि दद्यात् । मातृकागृह एकलिंगे वा त्रिलोकमथने वरं ॥ पूजां कृत्वा यथान्यायं जपेल् लक्षचतुष्टयं ॥ ततो नादं प्रश्रुयते भैरवस्य महात्मनः ॥ निर्भीर् अर्घं प्रयच्छेत् कपालेन सुरक्तिना ॥ ततः पश्यति तं क्रुद्धं भैरवं दुष्टमानसम् ॥ मातृकागणसंपूर्णम् अष्टभिर् भैरवैर् वृतम् ॥ तं दृष्ट्वा निर्भयो भूत्वा दद्याद् मांससुपूरितम् ॥ कपालं वासवैः पूर्णं हुंकारम् अनुस्मरेण ॥ ततस् तुष्टः प्रसिध्येत भैरवो दुष्टघातकः ॥ ब्रूयात् किम् इच्छेति तद् दद्यात् तुष्टमानसः ॥ रसरसायनं द्रव्यं खड्गं चक्रं त्रिशूलकम् ॥ स्वर्गमर्त्यपातालं राज्यं द्वीपचतुष्टयं चापि ॥ (##) शक्रत्वं यक्षेश्वर्यं राक्षसत्वं विद्याधरत्वं ॥ विद्याधरचक्रवर्तित्वं त्रैलोक्याधिपतित्वम् ॥ मुक्त्वा भूमिदानञ् चेति । किंकरत्वं चापि स्वयगणं मातृकां वा ददाति ॥ यथेष्टान्यतमां सिद्धिं प्रार्थयेत् ॥ हुंहृतिना सुखिना दत्त्वा विहसन् याति ॥ भीतं मारयते क्षणात् ॥ अथ ब्रह्मादयो महादेवा भगवन्तं नमस्यैवम् आहुः । वयम् अपि भगवत आज्ञया स्वकल्पं भाषयामः । तद् भगवान् कम्पाम् उपादायाधितिष्ठतु । अथ ब्रह्मादयो देवाः स्वहृदयम् अभाषन्त । ओं ओं । ओं विः । ओं रुः । ओं इः । ओं कः । ओं गः । ओं भृः । ओं कः । अथैषां मण्डलं भवति । मण्डलं पूर्ववल् लिखेद् मध्ये त्रैलोक्यसंग्रहम् ॥ तस्याग्रतो लिखेद् वीरम् ईश्वरं शूलपाणिम् ॥ पृष्ठतो विलिखेद् ब्रह्माणं वामतश् चक्रपाणिम् ॥ दक्षिणेन लिखेद् इन्द्रं स्वमुद्राकरचिह्नितम् ॥ द्वारपालास् तथैवेह भार्या एसां स्वमण्डले ॥ कलशान् पूर्णकुम्भांश् च स्थापयेद् बाह्यमण्डले ॥ बलभद्रं दीप्तमहर्द्धिकम् ॥ ततः प्रविश्य तान् देवान् आह्वयति विचक्षणः ॥ जः हुं वं होः सुराः सर्वे प्रविशध्वं पुरोत्तमे ॥ अथ तान् ततो द्र्ष्ट्वा पूजयेद् महासुखैः ॥ ततः प्रवेशयेच् छिष्यान् मुद्रया वज्रधारया ॥ ओं प्रतीच्छध्वं महासत्त्वा वज्रधराज्ञया हुं ह ह ह होः । पुष्पान् प्रक्षिप्य यथावच् चक्षुर् उद्घाट्य दर्शयेत् ॥ ततो ऽभिषिञ्चेत् तोयेन कलशाद् अभिमन्त्रितम् ॥ ततः सर्वं प्रदद्यात् तद् देवानां तु यथेप्सितम् ॥ लक्षम् एकं द्विलक्षं वा कृत्वा सेवाप्ररोचितम् ॥ साधयेत् साधकस् तेषाम् ईश्वरादिसुरोत्तमान् ॥ (##) एकलिंगादिषु स्थान अथ वा वज्रपाणिनः ॥ गृहे तथागते चापि सधातुवरचैत्यके ॥ साधयेत् साधको नित्यं सर्वदेवान् यथावद् इति ॥ अर्धरात्रे ततो देवा गत्वा वेदय ते ध्रुवम् ॥ ईप्सितं त्वया किं हितं दास्यामो यथासुखं ॥ वद भद्र द्रुतं चिन्त्य येन दास्यामस् ते वरम् ॥ ततो याचते मन्त्रज्ञो वरसिद्धिं तु देवते ॥ रसरसायनं दिव्यम् अन्तर्धानं तु खे गमम् ॥ गुलिकाराजद्रव्यादि याचयेद् मनैषिणाम् ॥ इति अथ महेश्वरादयो भगवन्तं प्रणिपत्यैवम् आहुः । ये भगवन् लौकिकलोकोत्तरमण्डले प्रविशन्ति तेषां वयं भगवन् सर्वदेवाः सर्वावरणानि विशोधयामः । स्वर्गमार्गं च दर्शयामः । सुगतिमार्गं च दर्शयामः । अपापमार्गं च दर्शयामः । सद्धर्ममार्गं च दर्शयामः । अनामार्गं च दर्शयामः । विवेकमार्गं च दर्शयामः । सारमार्गं च दर्शयामः । निर्वाणमार्गं च दर्शयामः । प्रहाणमार्गं च दर्शयामः । निःक्लेशमार्गं च दर्शयामः । बुद्धत्वं च दर्शयामः । बोधिसत्त्वत्वं च दर्शयामः । वज्रधरत्वं च दर्शयामः । इति । सर्वदा सर्वभयेषु च रक्षावरणगुप्तिम् करिष्यामः । नगरनिगमजनपदराज्यराष्ट्रराजधानीं च रक्षयिष्यामः । विषयदेशग्रामगोष्ठं च रक्षयिष्यामः । राज्यं च दास्यामः । प्राप्तराज्यस्य राजवृद्धिं करिष्यामः । एकद्वीपं द्वितीयं तृतीयं चतुर्थं स्वर्गमर्त्यपातालं चक्रवर्तित्वं च दास्यामः । संक्षेपतः । शक्रत्वं ब्रह्मत्वं विष्णुत्वं महेश्वरत्वं च दास्याम इति । अथ भगवान् वज्रपाणिः पुनर् अपि स्वपर्षन्मण्डलम् अवलोक्य स्मितम् अकार्षीत् । ततः परिषन्मण्डलं प्रचलन् संप्रचलन् क्षुभन् प्रक्षुभन् संप्रक्षुभन् ज्वलन् प्रज्वलन् संप्रज्वलन् हर्षन् प्रहर्षन् संप्रहर्षन् क्रीडन् प्रक्रीडन् संप्रक्रीडन् अनेकान्य् आश्चर्याद्भुतानि च लोके संप्रदृश्यन्ते स्म । (##) अथ ब्रह्मादयो देवगणाः सुविस्मयजाता भगवन्तं प्रणिपत्यैवम् आहुः । किम् एतद् भगवन् स्मितस्य कारणं नाकारणेन बुद्धा भगवन्तो बोधिसत्त्वा वा स्मितम् उत्सृजन्ति । तस्माद् भगवान् व्याकरोतु स्मितस्य कारणम् इति । अथ भगवान् वज्रपाणिर् देवानाम् अध्येषणावाचम् उपश्रुत्यैवम् आह । श्रुतं ब्रह्मादयो देवा यत् पुरः सर्वबुद्धैश् च भाषिता मृत्युनाशनी विद्या विद्यामन्त्रमहातेजा अकालमृत्युनाशनी । अथ भगवन्तं वज्रपाणिं प्रणिपत्य ते ब्रह्मादयो महादेवाः संहृष्टरोमकूपजाताः । साधुकारं प्राददुः । साधु साधु भगवन् साधु साधु वज्रधर । देशय तु विद्यां महातेजां महाबलपराक्रमां येनाल्पायुषाः सत्त्वा दीर्गायुषा भवन्ति । अकालमृत्युग्रस्ताश् च येनाकालमरणाद् विमुच्येरन् । अपायोपपन्नाश् च सर्वापायगतिपथाद् विमुच्येरन् । संसारभयभीताश् च सत्त्वाः सुखोपायेन संसारपरांमुखा भवन्ति । आशुर् एवानुत्तरसम्यक्संबोधिम् अभिसंबुध्यन्त इति । अथ भगवान् वज्रपाणिर् ब्रह्मादीनां देवानाम् अध्येषणावचनम् उपश्रुत्येमां सर्वतथागतहृदयविद्यां स्वकायवाक्चित्तवज्रेभ्यो निश्चचार । ओं पुण्ये पुण्ये महापुण्ये ऽपरिमितायुःपुण्ये ज्ञानसंभारोपचिते स्वाहा । हृदयविद्या । ओं ह्रीः स्वाहा । उपहृदयविद्या । ओं भ्रूं स्वाहा । हृदयोपहृदयविद्या । ओं क्रुं स्वाहा । हृदयसंचोदनीविद्या । ओं त्रां स्वाहा । हृदयोत्तरा । ओं हं स्वाहा । गुह्यहृदया । अथैषां मण्डलं भवति । मण्डलं चतुरारं कृत्वा मध्ये निवेशयेद् अपरिमितायुःपुण्यज्ञानसंभारतेजोराजं नाम तथागतम् । भ्रूंकारहृदयम्/ तस्याग्रतो वज्रपाणिम् । ह्रींकारहृदयं । वामतः क्रोधम् । क्रुंकारहृदयम् । दक्षिणेनाकाशगर्भम् । त्रांकारहृदयम्/ पृष्ठतो ऽभयंददं नामार्यावलोकितेश्वरम् । हंकारहृदयं । (##) तथागतस्य प्रभामण्डले विद्या लेख्याः । पञ्चाष्टौ कलशाः स्थाप्याश् चक्रवर्त्यभिमन्त्रिताः । सर्वकर्मिकक्रोधेनाभिमन्त्रितास् च धूपादिकं स्थापयेत् पूजादिकं सर्वद्वारपालान् एव च । ततः संप्रविश्य स्वयं मन्त्री । आकर्षयेत् सुगतोत्तमं सपुत्रभृत्यसंघैश् च वृतं विद्यया सह । विद्या च सुगतवामपार्श्वे लेख्या । ततश् चात्मानम् अभिषिञ्च्य पर्यंकेन निषद्य शतसहस्रं जपेत् । तथागतं संमुखं पश्यति वज्रधरार्यावलोकितेश्वरं वा । यथेप्सितं वरं प्रतिलभते । यदा समाहितस् तदा मनसा सर्वकर्मसमर्थो भवति । ततः शिष्यान् प्रवेशयेद् वज्रधरमुद्रया । इत्यभिमानम् उत्पादयेत् । ओं वज्रधर रत्नधर पद्मधर विश्वधर तथागतसमयातिक्रम तथागतसमयधारको ऽहम् । ततो ऽनेन क्षेपयेत् पुष्पान् । ओं सर्वतथागत प्रतीच्छ होः समयस् त्वं । ततस् तया मालयावेष्टयाभिषिञ्चयेत् । ओं सर्वतथागताभिषिञ्च वज्रधराज्ञापय हुं भ्रूं । ओं वज्रवज्राभिषिञ्च हुं हुं । ओं वज्ररत्नाभिषिञ्च हुं त्रां । ओं वज्रपद्माभिषिञ्च हुं ह्रीः । ओं कर्मविश्वाभिषिञ्च अः हुं कं । ततः समयं दद्याद् आज्ञाभिषेकं च । तत्र समयं । त्रिरत्नं न परित्याजं बोधिचित्तञ् च सद्गुरुम् ॥ प्राणिनश् च न संघात्या अदत्तं नैव चाहरेत् ॥ मृषा नैव च भाषेत नाचरेत् तत्परस्त्रियं ॥ गुरुनिन्दा न संकार्या नापि छायां तु लंघयेत् ॥ अनाचार्यान् न गृह्णीयाद् नाममाचार्यवज्रिणः ॥ मन्त्रमुद्रा न निन्देत देवतां चापि कदाचन ॥ निन्देद् यदि मोहात्मा म्रियते व्याधिभिर् ध्रुवम् ॥ निर्माल्यदेवताच्छायां मुद्रां चाक्षरचिह्नकाम् ॥ लौकिकलोकोत्तरां च पादाभ्यां चापि नाक्रमेत् ॥ (##) रत्नत्रयादिद्रुग्धानां मूढानां बुद्धशासने ॥ गुरुनिन्दापराणां यत्नात् घातयेद् विचक्षणः ॥ अधर्मिकान् पापरतान् सत्त्वद्रोहनतान् सदा ॥ हनेत् कृपाया मन्त्री मन्त्रेण समयद्विषान् ॥ कृपणार्थं च संगृह्य दद्यात् सत्त्वे सुदुःखिते ॥ गुरुपूजानिमित्तं च तथा समयसाधने ॥ मण्डलार्थे हरेद् अर्थं कृपणार्थं चापि चिन्तितम् ॥ समयिनां हितार्थाय पूजार्थाय जिनौरसाम् ॥ रक्षणार्थाय भाषेत मृषा सत्त्वहिते रतः ॥ समयगुरुद्रव्यं च प्राणां प्राणिषु सर्वदा ॥ रागनार्थाय बुद्धानां समयपालनाय च ॥ सेवयेत् परदारां तु साधनार्थाय मन्त्रवित् ॥ सर्वकृत् सर्वभुग् वा किं वज्रसत्त्वपदे स्थितः ॥ सिध्यते नैव दुष्येत किं पुनः कृपयान्वितः ॥ इति । ततो ऽनेन किं मे अभिषेकं दद्यात् । ओं सर्वतथागताज्ञां ते दास्यामि गृह्ण वज्रसुसिद्धये । ओं वज्र तिष्ठ हुं । अनेन वज्रं हस्ते दत्वा कर्माभिषेकं दद्यात् ॥ ओं सर्वकर्माणि कुरु बुद्धानां हुं । ततो गुरुगौरवं तेन दातव्यं देहम् उत्तमम् ॥ द्रव्यं धनधान्यं च आसनं यानम् एव च ॥ वरभृत्यपुरं चैव राज्यम् ऐश्वर्यम् एव च ॥ पुत्रदुहितृकलत्रं च माताभगिनीभगिनीम् ॥ अन्यान् अपीप्सितांस् सर्वान् गुरोर् देयान् हिताशयः ॥ ततः सिद्धिं तु प्रार्थयेद् बुद्धानां बोधिसाधिकाम् ॥ अन्यानि च यथेष्टानि लौकिकानि वर्द्धिकानि ॥ (##) ततो दद्याद् धितार्थाय सिद्धिं पुत्रस्य मन्त्रवित् ॥ अमत्सरेण चित्तेन श्रद्धया श्राद्धचेतसा ॥ निःस्वभावं तु धर्माणां भावयित्वा तु चेतसा ॥ अकारेन्दुमण्डलं चिन्त्य तस्य मध्ये स्वबीजकम् ॥ ध्यात्वा समयमुद्रां तु चिन्तयेत् तम् एव च ॥ सा एव परिवर्तेत देवताकारयोगतः ॥ ततो ऽधितिष्ठेत् तां मुद्रां स्वबिजेन तु मुद्रया ॥ अभिषिञ्चेद् बुद्धैस् तु यथावद् अनुपूर्वशः ॥ ततो ऽभिमानम् उत्पाद्य साधयेद् विचक्षणः ॥ सिद्धिं तथागतिं चापि किं पुनश् चान्यसिद्धयः ॥ अथ भगवन्तं प्रणिपत्य ब्रह्मादयो महादेवा एवम् आहुः । किं भगवन् तस्य राजपुत्रस्य राजामात्यस्य क्षत्रियस्य ब्राह्मणस्य वैश्यस्य शूद्रस्यान्यस्य वा हीनजघनस्य प्रत्यन्तिकजनपदकुलजात्यस्यास्य मण्डलराजप्रविष्टस्य विपाकं भवति । भगवान् आह । साधु साधु महाब्रह्मादयो देवगणा यन् ममेदम् अनागतानां सत्त्वानां हिताय परिप्रष्टवन्त इति । शृणुत देवगणस्य मण्डलराजप्रविष्टस्याभिषिक्तस्य लिखितस्य लिखापयितस्यानुमोदितस्य वन्दितस्य पूजितस्य फलविपाकं चेति । अहम् अपि देवपुत्राः संक्षेपतो नोत्साहामि । अनुशंसा वक्तुं यन् मम पुण्यसंभारं तम् अनेकशतसहस्रगुणितं कृत्वा संख्याम् अपि गणनाम् अप्य् उपमाम् अपि न क्षमते । यावत् सर्वतथागतानाम् अपि पुण्यस्कन्धं न क्षमते । इति । आश्चर्यं भगवन् आश्चर्यं वज्रधर यद् एवं मण्डलप्रविष्टानां सत्त्वानां फलविपाकम् इति । उत्साहामो वयं भगवन् उत्साहामो भगवन् वज्रधर मण्डलादिप्रवेशम् । अथ ते देवास् तथैव नमस्यैवम् आहुः । सन्ति भगवन् सत्त्वा जम्बुद्वीपका अल्पायुषो मन्दपुण्या अपायगतिका नरकप्रेततिर्यक्प्रत्युपपन्ना वा तेसां कथं वयं भगवन् प्रतिपत्स्यामः । (##) तेषां भो देवपुत्रा इहैव मण्डले प्रवेशयध्वं । प्रवेश्य चाभिषिञ्चयध्वम् । धर्मताक्षरं च जपयध्वम् । तेन ते सत्त्वा दीर्घायुष्का भवन्ति । पुण्यहीनाः पुण्यवन्तो भवन्ति । अपायाद् विनिर्मुक्ता भवन्ति । ये चापायोत्पन्नास् तेषां भो देवपुत्रा नामाभिषेकं कुरुत । प्रतिबिम्बाभिषेकं कुरुत । स्तूपाभिषेकं कुरुत । स्वदेवताकायाभिषेकं कुरुत । अन्तशस् तज्जन्यं तत्पुत्रं तद्गोत्रं तन्नामधारकं वा भृत्यं वाभिषिञ्चध्वं सप्तरात्रदिवस्य सप्तभिर् मण्डले प्रवेश्याभिषेकैर् विमुच्यत अपायावरणात् । तन्नामकेनापि देवपुत्रा जपध्वं द्विलक्षं त्रिलक्षं चतुल्लक्षं यावल् लक्षशतसहस्रं पञ्चानन्तर्यकारिणो ऽपि विमुच्यन्ते । किं पुणः स्वल्पपापकारिण इति । हस्तमात्रं देवपुत्रा वर्तुलं द्विहस्तं वा शान्तिकं कुण्डं कृत्वा हीनोत्कृष्टमध्यमं तन्नाम्ना श्वेतसर्षपानां शतसहस्रं जुहुयात् । सर्वापायाद् विमुच्यते । तन्मांसास्थिकेशभस्मादिकं वा तेनैव विधानेन जुहुयात् । सर्वपापाद् विमुच्यते । तन्मध्ये लिखेच् चक्रम् अष्टारश्वेतज्वालिनम् ॥ समन्ताल् लिखेद् वज्रं पञ्चशूलं सितांशुलम् ॥ विश्ववज्रं ततो कुर्याद् वज्ररत्नाम्बुजोत्तमं ॥ ततो नानाविधामुद्रां कुर्यात् पापहननाय ॥ बाह्यवज्रकुलानां तु मुद्रा बाह्यतो लिखेत् ॥ ग्रहनक्षत्रचिह्नानि तथा लोकभृत्यान् अपि ॥ पटप्रतिमां तु नाथस्य स्थापयेद् वज्रिणा सह ॥ कलशान् पूर्णकुम्भांश् च बलिनैवेद्यशुक्लकान् ॥ सूत्रयित्वा समासेन संलिख्य च यथाविधैः ॥ श्वेताम्बरधरो भूत्वा बुद्धरूपी विशारदः ॥ अनुस्मृत्य च तं सत्त्वम् अपायगतिसंस्थितम् ॥ होमयेच् छुद्धसंतानः पापावरणशान्तये ॥ घृतक्षीरसमाक्षिकैर् लाजसर्षपमिश्रितैः ॥ अस्थिमांसादिकं तस्याथ वा नाममात्रकैर् ॥ इति ॥ उत्पाद्य सुगतौ तस्य पुष्टिं कुर्याद् विचक्षणः ॥ द्विहस्तं चतुर्हस्तं वाष्टहस्तं तथोत्तमम् ॥ कृत्वा कुण्डं चतुःकोणं समन्ताद् वेदिकायुक्तम् ॥ (##) तस्य मध्ये रत्नपद्मं तु लिखेत् पीतरश्मिनम् ॥ समन्ताल् लिखेद् रत्नं वेदिकायां तु अंबुजं ॥ कुलपञ्चकभेदेन लिखेद् मुद्रां तु बाह्यतः ॥ तथैव बाह्यदेवानां लिखेद् अंकुशादिकम् ॥ पीताम्बरधरो भूत्वानुस्मृत्य सुगतिसंस्थितम् ॥ कुर्यात् पौष्टिककर्म पुष्ट्यर्थाय तद्धितम् ॥ आयुःश्रीकान्तिसौभाग्यं वर्धयेत् तस्य देहिनः ॥ ततः कुर्याद् वश्यं तु तस्य कर्म हिताय ॥ द्विहस्तं चतुर्हस्तं तु कृत्वा कुण्डं धनुराकृतिम् ॥ हस्तं वा तस्य मध्ये तु संलिख्य रक्तम् अम्बुजम् ॥ तस्योपरि च संलिखेत् सशरं धनुर् एव च ॥ समन्ताच् च लिखेच् चापं सशरं रक्तवर्णकम् ॥ बाह्यतस् तद्वद् एवास्य कुर्याद् मन्त्रभूतः सदा ॥ स्मृत्वा तस्य सत्त्वस्य रक्ताम्बरभुषितः ॥ रक्तपुष्पाम्बुजं वापि फलं रक्तं सधातुकम् ॥ भवेत् तस्य देवादयो घृतमिश्रितकुंकुमैः ॥ रक्तचन्दनचूर्णैश् च सर्वे तिष्ठन्ति तद्वशाः ॥ तस्य दुष्टविनाशाय अभिचारं समारभेत् ॥ द्व्यर्धहस्तं त्रिहस्तं वा नवहस्तं तथोत्तमम् ॥ कृत्वा कोणत्रयैर् युक्तैर् मध्ये वज्रनवात्मकम् ॥ त्रिसूचिकैर् वृतां वेदीं कृत्वा विश्वैश् च वज्रिभिः ॥ दण्डमुण्डत्रिशूलांकैर् वज्रपरशुसूचिकैः ॥ कारयेद् बाह्यतो चापि त्रिपुटं पूर्ववच् चित्रम् ॥ कलशान् बलिकुम्भांश् च नैवेद्यान् स्थापयेद् बहु ॥ मांसरुधिरसंपूर्णाः कपालाश् चापि सर्वतः ॥ कृष्णाम्बरधरः क्रुद्धस् त्रैलोक्यविजयी स्वयम् ॥ सर्वपापादिविघ्नानां नाशयेत् तस्य देहिनः ॥ ततः सौहतपापात्मा निर्विघ्नश् चरते सुखम् ॥ स्वर्गलोकेषु मानुष्ये यावत् त्रैलोक्यधातुषु ॥ अनेनैव क्रमेणाशु कुर्याज् जन्मनीह स्थितान् ॥ ततस् तथैव स्यात् तेषां येषाम् उद्दिश्य कार्यते ॥ अन्यान्य् अपि कर्माणि यथा पूर्वं तथा कुर्यात् ॥ तेन संपद्यते क्षिप्रं सत्त्वानां च सुखावहम् ॥ (##) अथ ब्रह्मादयो देवाः संहृष्टमनसो भगवन्तं नमस्यैवम् आहुः । यो भगवन् अपायोपपन्नानां सत्त्वानाम् अर्थाय हिताय सुखाय । एतं कल्पराजं लिखिष्यति लिखापयिष्यति । किं पुनर् यथानिर्दिष्टम् अविकल्पयतः करिष्यति । वयं ब्रह्माद्दयो देवास् तस्य कुलपुत्रस्य कुलदुहितुर् वा भृत्यवत् परिपालयिष्यामः । यश् च राजैव राजपुत्रो वा राजामात्यो वा यथापठितुं मन्त्रं वर्तयिष्यति तस्य राजवृद्धिं करिष्यामः । विषयदेशांश् च जनपरिवारजनसस्यादिरक्षां च करिष्यामः । बहुधनधान्यसमृद्धिं करिष्यामः । स्त्रीपुरुषदारकदारिकासंपदं च करिष्यामः । ऋद्धिं च स्फीतं च सुभिक्षं च क्षेमं च करिष्यामः । यश् चेदं कल्पराजं श्राद्धो ध्वजाग्रावरोपितं कृत्वा नगरनिगमादिसु प्रवेशयेत् स्वयं वा प्रत्युद्गच्छेद् धस्तिस्कन्धावरोपितं च कृत्वा सर्वग्रामनगरादिकं भ्रामयेत् । सर्वमृत्यूपद्रवं च नश्यति । तस्य महासत्त्वस्य पदं ज्ञास्यामो भृत्यत्वेन पुत्रत्वेन वा । यत्र पापं प्रचरिष्यति तत्र भगवान् वज्रपाणिः स्वयम् एव संभोगिकैः कायैर् वज्रसत्त्वरूपेण व्यवस्थित इति मन्यामः । स एव भगवान् वज्रसत्त्वः समन्तभद्रः सर्वाशापरिपूरकः कल्पराजरूपेण विहरतीति मन्यामः । सर्वतथागताश् च सपरिवारा विहरन्त इति मन्यामः । तं च पृथिवीप्रदेशं चैत्यभूतं मन्यामः । पूजयामो वन्दयामः । आरक्षिष्यामः । यश् चैनं कल्पराजं प्रचरिष्यति वज्राचार्यमहातपा तस्य वयं ब्रह्मादयो देवा भृत्या भवामः । चेटत्वेनोपतिष्ठामः । किंकरत्वेनोपतिष्ठामः । सर्वाज्ञात्वे करिष्यामः । सर्वहितं सुखं च करिष्यामः । सर्वसिद्धिं च प्रयच्छामः । संक्षेपतश् च भगवन् तस्य पादरजांसि शिरसा धारयामः । (##) वन्दयामो भगवन् पूजयामो भगवन् तस्य पृष्ठतश् चानुगच्छामः । ये भगवन् सत्त्वा मण्डले ऽभिषिक्तास् ते ऽस्माकं प्रभुर् इति मन्यामः । वज्रपाणिर् इति मन्यामः । वज्रसत्त्व इति मन्यामः । महासुखसमन्तभद्र इति मन्यामः । तथागतश् चेति मन्यामः । अथ भगवान् वज्रपाणिस् तान् ब्रह्मादीन् देवान् एवाह । साधु साधु ब्रह्मादयो देवा येन धर्मगौरवेणैव भूतां प्रतिज्ञां कुर्वतस् तत् साधु प्रतिपद्यध्वम् इति । (##) III अथ भगवान् वज्रपाणिः सर्वमन्त्रविद्याहृदयदृढीकरणार्थं स्वहृदयम् अभाषत । ओं भ्रूं त्रूं वज्रपाणि दृधं तिष्ठ हुं । ओं हुं । ओं वज्र हुं फत् । ओं दृढवज्र हुं । ओं वज्र हुं सः । ओं वज्र हुं स्रः । अथास्य मण्डलं भवति । मण्डलं पूर्ववल् लिख्य मध्ये वज्रं समालिखेत् ॥ अथ वा वज्रसत्त्वं तु समन्तभद्रं महासुखम् ॥ पुरतो वज्रपाणिं तु दक्षिणे रत्नपाणिनम् ॥ पश्चिमे पद्मपाणिं तु विश्वपाणिं तु चोत्तरे ॥ बाह्यतो मण्डलीकृत्य सर्व बुद्धान् निवेशयेत् ॥ तस्य बाह्ये तु सत्त्वाख्यं संलिखेद् तु यथाक्रमम् ॥ तद्बाह्ये ऽपि लिखेत् सत्त्वान् मैत्रेयादीन् महोत्तमान् ॥ तद्बाह्ये तु लिखेद् भिक्षून् आनन्दादीन् मुनीन् तथा ॥ ब्रह्मादींश् च लिखेद् बाह्ये सभार्यायन्त्रमण्डितान् ॥ ग्रहनक्षत्रचन्द्रसूर्यं चतुर्नामवीरजिनाम् ॥ दिग्लोकपालानां संलिखेद् अस्मिन् मण्डले ॥ बाह्यतस् तु नारकादीन् तिर्यगुपमाम् ॥ द्वारे द्वारे तथैवापि ॥ दिनेष्व् एतेषु दशसु प्रयत्नतो मण्डलं लिखेत् ॥ कृष्णपक्षे ऽपि यद्बल्यो मण्डलं न विरुध्यते ॥ पञ्चम्याम् अथ सप्तम्यां पूर्णमास्यां विशेषतः ॥ शस्यते पद्महस्तस्य मण्डलानां क्रियाविधिः ॥ यानि च क्रूरकर्मासु तान्य् आलिखेत् कृष्णे ऽपि ॥ क्रोधानां मण्डलानि च पूर्णमास्यां विशेषेन ॥ शस्यन्ते जिनमण्डलाः ॥ (##) अथाधिवासनां कुर्यात् स्वोभूते मण्डलोद्यमे ॥ दिग्भागं लक्षयेत् पूर्वम् उदयेन विवस्वतः ॥ ततो मण्डलविन्यासं मनसा परिकल्पयेत् ॥ मन्त्रतन्त्रोदितं स्निग्धं मन्त्ररूपशुभं शुचि ॥ मनो ऽनुकूलं भोक्तव्यं स्वशिष्यैः सह मात्रया ॥ ततः प्रदोषे सुस्नातः शिताम्बरधरः शुचिः ॥ सह शिष्यैर् गुरुर् धीमान् आगच्छेन् मण्डलान्तिकं ॥ सूपलिप्ते सुसंमृष्टे प्रदेशे मण्डलस्य तु ॥ महाक्रोधाभिजप्तेन प्रोक्षिते गन्धवारिणा ॥ मध्ये ऽधिवासनां कुर्यात् कुलानां हृदयेन तु ॥ मण्डलाधिपमन्त्रेण सर्वकर्माणि कारयेत् ॥ गन्धमण्डलकं कृत्वा मेदिन्यां द्वादशांगुलम् ॥ सप्तशः पाणिनालभ्य जपेन् मण्डलविद्यया ॥ देवतानां तु पश्चान् महतां नाम बोधिया ॥ हृदयेन यथाभागं गन्धपुष्पादिपूजनं ॥ कृत्वा बलिश् च दातव्यो धूपश् चैवाभिमन्त्रितः ॥ ततो ऽभिमन्त्रयेत् तोयं चन्दनेन विमिश्रितम् ॥ तस्मिन् देयानि पुष्पाणि धूपयेच् च विधानतः ॥ औदुम्बरं दन्तकाष्टम् अश्वत्थं वापि निर्व्रणम् ॥ नातिकृशं नातिस्थूलं द्वादशांगुलसंमितम् ॥ क्षालितं गन्धतोयेन सूत्रकेन विवेष्टितम् ॥ धूपितं गन्धदिग्धं च जपेद् आलभ्य पाणिना ॥ हृदयं च बहुशः सप्तशो वा कुलस्य तु ॥ शिष्याणां परिमाणेन दन्तकाष्ठादिसंग्रहः ॥ एकाद्यानि च कर्याणि अग्रेणैव खादयेत् ॥ ततो रक्षां दृढं कृत्वा शिष्याणाम् आत्मना बुधः ॥ होमकर्म सघृताक्ताभिः समिद्भिश् च ॥ तिलैश् च घृतमिश्रितैर् घृतैर् आहुतिहोमैश् च ॥ दध्यन्नेन च होमयेत् ॥ (##) प्रथमं विघ्नशान्त्यर्थं ततो ऽनुहृदयेन च ॥ ततो ऽनुशान्तिहोमं च कुर्याच् छान्तिं वा पापस्य ॥ ततः शिष्यान् परीक्षयेद् विधिना चाधिवासयेत् ॥ तदहः शक्तितः कुर्यात् संवरं ग्रहणं तथा ॥ तेषाम् एवं विधानं तु शुचीनां शुक्लवाससाम् ॥ प्राङ्मुखानां निषण्णानाम् आरभेद् अधिवासनाम् ॥ आदौ त्रिशरनं दद्याद् बोधिचित्तं ततो गुरुः ॥ उद्पादयेद् अनुत्पन्नम् उत्पन्नं स्मारयेत् पुनः ॥ ततः क्रोधाभिजप्तेन वारिणाभ्युक्षयेच् छिरः ॥ शिरसि आलभ्य जपेत् सप्तवारान् समाहितः ॥ विद्यारजस्य हृदयं गन्धदिग्धेन पाणिना ॥ आलभ्य भयं वर्तेत सप्तवारं विचक्षणः ॥ चक्रवर्तिजिनकुले विद्याराजैकम् अक्षरम् ॥ हयश्वेताम्बुजकुले विद्याराजो दशाक्षरः ॥ सुम्भतथावज्रकुले विद्याराजो महर्द्धिकः ॥ युक्तश् चतुर्भिर् हुंकारैः प्रचण्डः सर्वकर्मसु ॥ कुलत्रयेषु सामान्यः क्रोधो ह्य् अमृतकुण्डलिः ॥ सर्वविघ्नविनाशाय गुह्यकाधिपभाषितः ॥ सर्वकर्मिकमन्त्रेण मूर्ध्न्य् आलभ्य ततो जपेत् ॥ प्रोक्षयेच् चापि तेनैव धूपनेन च धूपयेत् ॥ अभिषेकाय कलशं सर्वव्रीह्यादिसंयुतम् ॥ स्तोकं तोयस्य निक्षिप्य विद्याराजाभिमन्त्रितम् ॥ अधिवासयेद् विधिवद् दत्वार्घं गन्धवारिणा ॥ कुसुमानि विनिक्षिप्य धूपनेनाधिवासयेत् ॥ अहन्य् अहनि त्रिसंध्यं तत्सम्यक् परिजपेद् बुधः ॥ तेनाभिषेकं कुर्वीत पुनर् जप्तेन मण्डले ॥ शिष्याणां तु समग्राणाम् अञ्जल्या उत्तरामुखम् ॥ दन्तकाष्ठं ततो दद्याद् आसनानां यथाक्रमं ॥ खादयन् प्राङ्मुखान् शिष्यान् दन्तकाष्ठादि बाह्यतात् ॥ स्फुटयेत् पूर्णं खादित्वा क्षिपेयुश् च न पार्श्वतः ॥ (##) सम्यक् क्षिप्तं दन्तकाष्ठं पतेद् अभिमुखं यदा ॥ ज्ञेयात् तस्योत्तमासिद्धिर् यस्य चापि उन्मुखं भवेत् ॥ प्रागग्रेण तथा सिद्धिर् मध्यमा परिकीर्तिता ॥ उदङ्मुखेन तु चक्षु विद्यासिद्धिस् तु लौकिकी ॥ दन्तकाष्ठं भवेत् क्षिप्तं कथञ्चिद् यदाधोमुखं ॥ तदा पातालसिद्धिः स्याद् भवान् नास्त्य् अत्र संशयः ॥ शिष्याणाम् उपस्पृष्ठानाम् आसीनानां तु पूर्ववत् ॥ सर्वकर्मिकमन्त्रेण दद्याद् गन्धोदकं गुरुः ॥ एकैकस्य तु पानाय दद्याच् चुलुकत्रयम् ॥ तत्रैव पीत्वा व्युत्थाय एकानेकभिर् आचरेत् ॥ ततः पूजां पुनः कृत्वा धूपम् उत्क्षिप्य पाणिना ॥ अध्येषयेद् मतिमान् भक्तिम् आस्थाय देवताम् ॥ पूर्वम् आमन्त्रयेद् मन्त्रं यस्य तद् मण्डलं भवेत् ॥ तेनानुक्रमयोगेन देवतानां निमन्त्रणं ॥ भगवन् अमुकनाम विद्याराज नमो ऽस्तु ते ॥ स्वो ऽहं लिखितुम् इच्छामि मण्डलं करूणात्मकम् ॥ शिष्याणाम् अनुकम्पाय युष्माकं पूजनाय च ॥ तन् मे भक्तस्य भगवन् प्रसादं कर्तुम् अर्हसि ॥ समन्वाहरन्तु मां बुद्धा लोकनाथाः कृपालवः ॥ अर्हन्तो बोधिसत्त्वाश् च या चान्या मन्त्रदेवता ॥ देवतालोकपालाश् च ये च भुतन्महर्द्धिकाः ॥ शासनाभिरताः सत्त्वा ये केचिद् दिव्यचक्षुषः ॥ अहम् अमुकनाम्ना तु अमुकं मण्डलं शुभम् ॥ स्वभूते तु करिष्यामि यथाशक्त्युपचारतः ॥ अनुकम्पाम् उपादाय सशिष्यस्य तु तन् मम ॥ मण्डले सहिताः सर्वे सानिध्यं कर्तुम् अर्हथ ॥ एवम् उक्त्वा तु या वाचा नमस् कृत्वा भगवतः ॥ स्तोत्रोपहारं कृत्वा च ततः कुर्याद् विसर्जनम् ॥ विरागप्रतिसंयुक्तां शिष्याणां धर्मदेशनाम् ॥ कृत्वा प्राच्छिरसो धीमान् स्थापयेत् कुशलं स्तरे ॥ प्रभातायां ततो रात्र्यां प्र्च्छते स्वप्नदर्शनं ॥ श्रुत्वा दिने निर्विशंकः शुभं वा यदि वाशुभं ॥ बुद्धधरो राजानां समयेत् सप्तकुलानि तु ॥ (##) ततस् त्वं समयं पुत्र संवरं जिनभाषितम् ॥ श्रद्धया गुरोर् आज्ञां च पालय प्राणिनो न त्वया घात्याः ॥ नादत्तं ग्राह्यं काममिथ्या न कार्या सिद्धिम् इच्छताम् ॥ न मद्यं पेयं मांसादि भक्षं नैव कदाचन ॥ सत्त्वानाम् अहितं न कार्यं त्याज्यं रत्नत्रयं न च ॥ बोधिचित्तहृन्मुद्रा तु गुरुदेवास् तथैव च ॥ अलंघ्या गुरोर् आज्ञा यतः पापं तु लंघयेत् ॥ न लंघयेच् च निर्माल्यं तच्छायां नाक्रमेत् ॥ मुद्राकारान् तथैव च ॥ न निन्दयेद् मन्त्रदेवतां ग्रहकर्माणि न कुर्वीत ॥ तीर्थिकांश् च न निन्दयेत् ॥ संक्षेपतो विमतिकांक्षा विचिकित्सा न कार्या ॥ आत्मतन्त्रदेवादिषु तथैव च ॥ दृढश्रद्धया यथावत् सर्वविदाभिषेकतः ॥ कुम्भादिभिः समग्रैर् दशानां दशाभिषेको यथेच्छम् ॥ ततो वज्रघण्टाश् च हस्ते दातव्याः ॥ ततश् चक्रादिसप्तरत्नानि गृहीत्वा ॥ राज्यैश्वर्यादिचक्रवर्तित्वप्राप्तये ॥ पापस्फोटनाय चाभिषिञ्चेत् ॥ मन्त्रसाधयितुकामस्य शिष्यस्याज्ञां श्रावयेत् ॥ ततः श्रद्धया शिरसा प्रणम्य विद्यमानद्रव्यम् ॥ गुरवे देयम् ॥ रत्ननिधानव्रीहिहिरण्यसुवर्णवाहनगृहाः ॥ आसनदारकदारिकापुरुषस्त्रियो देयाः ॥ ग्रामनगराणि च यथेप्सितानि ॥ स्वचित्तप्रसादेन दक्षिणानि वेशयेत् ॥ आशुसिद्धये गुरवे संक्षिप्त आत्मानम् अपि निवेदयेत् ॥ इहैव जन्मन्य् अनवशेषसुखानि परलोके चोत्तमसुखं ॥ बुद्धत्वं प्राप्यते किं पुनर् देवसुखम् ॥ सर्वबुद्धसमं गुरुं वज्राचार्यनिन्दया ॥ नित्यदुःखावाप्तिर् इति आचार्यं न निन्दयेत् ॥ वज्रब्भातृभगिनीमाता योगी न निन्दयेत् ॥ उपनाहं च न कुर्यात् ॥ रत्नत्रयोपकारिणो न क्षमेत् ॥ गुरुनिन्दकान् दुष्टान् समयातिक्रमिणो ऽपि तथैव च ॥ एवमाद्यपकारकाइन्श् च ॥ एवं सन्ति सर्वविद्भाषितां सिद्धिम् आप्नोति ॥ (##) सर्वसत्त्वानुकम्पी सिद्धिं प्राप्नोति शिग्रजाम् ॥ अथ खलु भगवान् देवेन्द्रसदेवलोकहितसुखार्थाय साधनविधिम् अभाषत । पटे भगवन्तं सर्वविदं तथैव लिखेत् । दक्षिणे सर्वदुर्गतिपरिशोधनराजं तथागतम् । वामे शाक्यमुनिम् । सर्वदुर्गतिपरिशोधनस्याधस्ताद् आर्यावलोकितेश्वरं चन्द्रार्कवर्णपद्मपाणिम् । शाक्यमुनेर् अधस्ताद् वज्रपाणिम् । तयोर् मध्ये भैषज्यराजं नीलवर्णम् एकेन हस्तेन हारितकीफलं धारयन्तम् अपरेण वरदं कारयन्तम् । हयग्रीवत्रैलोक्यविजयौ च दुष्टदमनतत्परौ स्वदेवताभिमुखौ लिखेत् । तयोर् मध्ये लोचनामामकीपाण्डुरवासिनीताराः स्वचिह्नकरा लिखेत् । तासाम् अधस्तात् पुष्करिणीं मकरमत्स्यश्वेतमण्डुकादिसहिताम् अनेकजलजपुष्पपरिपूर्णां लिखेत् । धूपदीपगन्धमाल्यनैवेद्यपुष्पफलानि नानाप्रकाराणि च लिखेत् । अधस्ताच् च साधकं अञ्जलिं कृत्वा प्रणमन्तं लिखेद् निषण्णम् । ततः पटसत्याधिष्ठानम् अवलम्ब्य चक्षुरुन्मीलनं कृत्वा पूजयेत् । ततो यदि निमित्तं पश्येत् सिद्ध्यति शीग्रम् । यदि न पश्येच् चिरं सिद्ध्यति । हसितुंकर्मशब्दं च घण्टाध्वनिगर्जितम् एव च ॥ भिक्षुब्राह्मणकन्याश् च फलानि च दृष्ट्वा शीघ्रम् ॥ सिध्यत्य् उत्तममध्यमाधमसिद्धिषु ॥ ततः पटं मन्त्रमुद्राभिर् अधितिष्ठेत् ॥ यथाप्राप्तेन च पूजयेत् तस्याग्रतो निषद्य ॥ त्रैलोक्यविजयेनात्मरक्षादिकं कृत्वा ॥ आत्मतत्वं च ध्यात्वा ॥ लक्षत्रयं षट्लक्षाणि वा जपेद् यावत् सिद्धिनिमित्तं भूतम् । ततो विवेकस्थाने ऽष्टौ 'शतानि पूरयेत् । मन्त्रं चानूनाधिकं जपेत् । ततो जपावसाने मण्डलं पूर्ववच् चिन्तयित्वा । विपुलां च पूजां कृत्वा रात्रीम् एकां जपेत् । (##) ततः प्रधानं च तत्पुत्रं च देवांश् च यदि पश्यति । तदा यथाभाजनम् ईप्सितोत्तमसिद्धिं विज्ञापयेत् । देवता नित्यं तुष्टाः सिद्धिफलं तस्य ददति । नमस्कृत्य च सिद्धिम् उत्तमादिकां गृह्णीयात् । गुरुरत्नत्रयस्वभागं दत्वा । ततो नित्यं विचरेत् तदभावेषु प्राज्ञः । गृहीत्वा स्वयं समाचरेत् । सर्वसत्त्वहितकारी चानेककल्पं तिष्ठेत् । असिद्धौ सर्वकर्मकरो भवेत् । यक्षनक्षत्रग्रहादयो वचनमात्रेण भृत्यवच् छान्तिकादिसर्वकर्मकरा भवन्ति । अथ खलु देवेन्द्रो भगवन्तम् एतद् अवोचत् । भगवन् पापकारिणां नारकादिवशीभूतानां सत्त्वानां नारकादिदुःखप्रहाणाय कथं प्रतिपत्तव्यम् । भगवान् आह । देवेन्द्र शृणु नारकवशगतसत्त्वानां महापापकारिणां तेषां यथा नारकदुःखेभ्यो ऽनायासतो मुक्तिर् भवति तथा शृणु । तथैव मण्डलं लिखित्वाष्टोत्तरशतजप्तैः कलशैः पूर्ववद् अभिषेकं कल्पयेत् । ततः सर्वपापगताः सर्वनारकादिदुःखेभ्यः शीघ्रं विमुच्यन्ते । ते च विमुक्तपापमहात्मानः शुद्धावासदेवेषूत्पन्नाः । सततं बुद्धधर्मसंगीतिम् प्राप्नुवन्ति । अवैवर्तिकभूमिप्रतिष्ठिताश् च क्रमेण बोधिं साक्षात् कुर्वन्ति । तत्प्रतिबिम्बं वा नाम च कुंकुमेन लिखित्वा ॥ अपायत्रयमहाभयात् सत्त्वानां मोक्षणाय ॥ मन्त्री परहिते रतः कृपाया अभिषिञ्चेत् ॥ ततः स योगी मन्त्रमुद्राभिर् अभिषिञ्चेत् ॥ देवतारूपं कल्पयित्वा चैत्यमध्ये स्थापयेत् ॥ स्वपरदेवताहृदयं तधृदये प्रदेशे लिखित्वा ॥ देवतातुल्यचित्तम् उत्पाद्य गृहे वा स्थापयेत् ॥ तन्नाम च विदर्भ्य मन्त्रं कुंकुमेन लिखित्वा ॥ (##) चैत्यकर्म कुर्याद् यावल् लक्षं परिपूर्णम् ॥ महापापिनः पापक्षयाय कोटिम् अपि पूरयेत् ॥ एवं कृते ते ऽवश्यं नरकाद् मुक्ता भवन्ति ॥ तथा तिर्यग्भ्यश् च मुक्ता देवनिकायेषूत्पद्यन्ते ॥ तन्नाम च विदर्भ्य यथोक्तमन्त्रं सहस्रं जपेत् ॥ कदाचित् शतसहस्रम् अपि पूरयेद् यावत् कोटिम् अपि पूरयेत् ॥ देवनिकायेषूत्पद्यन्ते ॥ तन्नामविदर्भ्य कुशलो लक्षशतं वा यावच् छतसहस्रम् ॥ होमं कुर्यान् महानरकपापमुक्ता भवन्ति ॥ यावन् निमित्तं ज्वलिताग्नीस्थाने समुत्पद्यते ॥ तिलश्वेतसर्षपतण्डुला अजाक्षीरसंयुक्ताः ॥ समिधाश् च गन्धाक्तास् तावद् यथाविधि होतव्याः ॥ ततस् ते नियतं देवनिकायेषूत्पन्ना निमित्तम् उपदर्शयन्ति । कदाचिद् देवोत्तमा उत्पन्ना अथ वा कुण्डमध्ये श्वेतप्रदक्षिणज्वाला निर्मलोर्ध्वज्वलनम् । अवकीर्णसंदत्तज्वलनं विद्युदिव निर्मलं स्थिरम् । एतान्य् अगनिमित्तानि पश्यति । अथ वैश्वानलतात्मानं तथैव दर्शयन्ति । चन्द्रवन्निर्मलं शुक्लमुखवर्णज्वलितम् । एतन्निमित्तदर्शनात् तेषां नरकादि विमुक्तिपापस्फोटनस्वर्गोत्पत्तयो ज्ञातव्याः । चतुर्हस्तप्रमाणं च यथाविधि कुण्डं खनेत् ॥ पर्यन्ते वज्रपरिवृतं लिखेन् मध्ये चक्रम् ॥ यथावत् पञ्चकुलमुद्राः स्वदिक्षु लिखेत् ॥ तथावत् सत्त्वानां लोकाधिपं च लिखेत् ॥ अतः पूर्णकलशा बलिपूर्णभाजनानि ॥ चाष्टौ षोडशं वा स्थाप्यानि भक्षभोजननैवेद्यानि च । पुष्पमालादयस् तथैव च वितानध्वजपटादिभिर् उत्तमछत्रैश् च । सम्यग्विभूषणीयम् । एवम् उत्तमहोमकुण्डे सम्यक् होतव्यम् । लिखित्वैवं विधिज्ञो देवगणम् आकर्षयेत् ॥ मन्त्रज्ञो मन्त्रमुद्रयार्घ उपधौकनीयः ॥ (##) संक्षेपतः पूजां कृत्वा देवगणनागयक्षगन्धर्वावस्थितः । कर्पूरचन्दनकुंकुमवस्त्रालंकारभूषितो ऽभिमन्त्रितधूपं धूपयेत् । पुष्पमालादिभिश् च पूजयेत् । चूडायां बाहौ च तथैव मन्त्रं लिखित्वा बन्धयेत् । हृत्कण्ठमुखप्रदेशे सर्वविद्याधिष्ठानं कुर्यात् । ललाटोर्णाकर्णद्वये शिरःशिखाबाहुद्वये । नासाकटिजानुपादनासिकाग्रचक्षुर्द्वये । गुह्येन्द्रियप्रदेशेष्व् एवम् अन्येष्व् अपि मन्त्राक्षराण्य् एकान्तशुभानि विन्यसेत्/ ततो दुर्गतिपरिशोधनायासनसहितं तन्मध्ये स्थापयेत् । ततश् च मन्त्र्य् अभिमन्त्रितवस्त्रेण छादयेत् । ततो हुतभुजं सम्यक्प्रज्वाल्य । सहस्रज्वाल्य । सहस्रज्वालाकुलकायं कुण्डेन्दुदुसन्निभं शान्तम् अनन्तम् अग्निम् आकृष्यार्घं परिकल्पयेत् । तथैव च बुद्धिमान् अग्रतः प्रतिमादिकं स्थापयेत् । तथागतगणं तथैवाकृष्यार्घादिकं परिकल्पयेत् तथैव यथोक्तपूजा कर्तव्या । तत आहुतिं हव्यं पूरयित्वा ज्वलनाय परिकल्पयित्वा जिनादिनीम् अष्टोत्तरशतं परिकल्पयेत् । ततः शोधनमन्त्रराजस्यैकविंशतिम् आहुतिं परिकल्पयेत् । ततश् चाकृष्य श्वेतमुखम् उपकरणैर् वा वारत्रयम् अर्घादिना च पूजयेत् । वज्रपाणिं पद्मपाशधरं त्रैलोक्यरूपं पादपद्माक्रान्तपापं सर्वालंकारालंकृतं संबुद्धकिरीटिनं चिन्तयेद् अथ वा लिखेत् । तस्य ःर्दयेन शतसहस्रं यावत् कोटिं वा जुहुयात् । (##) निमित्ते च समुत्पन्ने पापसंततिप्रहाणं तथैव ज्ञातव्यम् । ततो भस्मीभूतं वज्रसंहारमन्त्रेण यथाविधि संहरेत् । भस्मान्य् अस्थिरजांसि च गन्धोदकपञ्चगव्यसहितानि शोधनमन्त्रेण लक्षं जप्त्वा पिन्दीकृत्य कर्पूरगन्धमृद्भिर् मिश्रीकृत्य प्रतिमां चैत्यदेवतां वा कुर्यात् । एकद्वित्रिचतुःपञ्चवारं वाष्टोत्तरशतवारं वा । मन्त्रमुद्राभिर् अधिष्ठाय लक्षद्वयं जपेत् ॥ ततश् चैत्यं ज्वलति प्रतिमा वा हसति ॥ गन्धधूपप्रभा जिघ्रति पश्यति देवादीं नानाप्रकाराम् यस्य ऋद्धिप्रातिहार्याणि च पतन्ति पुष्पादीनि । शंखभेरीवंशवीणादीनां च शब्दाः श्रूयन्ते । कदाचिद् देवतानि निमित्तानि पापबहलतया यदि न पश्येत् तदाष्टौ लक्षसहस्राणि जपेत् । यावन् निमित्तं भवति तथागतं पूजयित्वा ॥ सुसमाहितो जपेत् । ततो ऽन्ते रात्रीम् एकां विधिज्ञो जपेत् । तदावश्यं पापविशुद्धात्मा पश्यति । देवतारूपकायं तत्सन्तानं परिजानाति । एतानि निमित्तानि ज्ञात्वा अविकल्पचित्तो । मैत्रीकृपापरीतः सर्वकर्माणि कुर्यात् । एवम् अपि यदि न संभवति तदा तन्नाममात्रं लिखित्वा चैत्यमालां कुर्यात् प्रतिमां वा कृत्वा । होमाभिषेककृते सति । नियतं स्वर्गेषूत्पद्यन्ते । भस्मसर्षपवालुकादींश् च नाम विदर्भ्याभिमन्त्र्य समुद्रगामिन्यां नद्यां क्षिपेत् । ततः पापीयसो ऽपि दुर्गति विमोक्षति । उत्तमकुशलबीजम् उत्पादितवतो बुद्धत्वफलसमन्वागतस्य दानशीलक्षान्तिवीर्यध्यानप्रज्ञाहेतुप्रभावितस्य पुण्यवतो लोकस्य दुर्गति भग्नेति । कः पुनः वादो नात्र संशयः । यश् चानुत्पादितकुशलमूलो यश् च नास्तिकदृष्टिर् बोधिमार्गाद् निवृत्तस् तस्य शासनविद्वेषिणो ऽपकारिणः पापानभिज्ञस्यमातृ पितृविप्रियचित्तस्य बोधिचित्तनिसृतवीतरागघातकस्य देवताबुद्धधर्मसंघमन्त्रमुद्रागनादीनां (##) च नास्तित्वादृष्ट्यादीनां च पापीयसाम् एषां प्रज्ञोपायाभावे मुक्तिर् नास्तीति सुगतजिनैर् भाषितम् । अथ शक्रादय उत्पलपद्मलोचनाः साध्व् इति तोषयन्ति स्म । संतोषयित्वा पूजयन्ति स्म । शक्रेण च परहितरतेन यथाविज्ञप्तं । द्वितीयं त्रिसूचिकवज्रसहितेन वरदो वामेनैकेन त्रिशूलधारि द्वितीयेन खड्गधारी सर्पयज्ञोपवीतनीलकण्ठो लेख्यो ऽनेन । ओं पशुपति नीलकण्ठ उमाप्रिय स्वाहा । अथास्य मुद्रा भवति । दक्षिणहस्तेन वाममुष्टिन कृत्वा कनीयसीम् अंगुष्ठेनाक्रम्य शेषांगुलवज्रलक्षणाः कृत्वानामिकां तर्जनीं च वज्राकारेण कञ्चिन् नामयेत् । इयं पशुपतेर् मुद्रा । विष्णुर् गरुदारूढःकृष्णवर्णश् चतुर्भुजः । दक्षिणभुजाभ्यां गदावज्रधरः । वामाभ्यां शंखचक्रधरः । वज्रहेमा कनकवर्णा आसनभुजायुधविष्णुवत् । वज्रघण्टामयूरारूढो रक्तवर्णः षड्मुखो दक्षिणभुजाभ्यां शक्तिवज्रधरः । वामाभ्यां कुक्कुटघण्टावज्रधरश् च । वज्रकौमारी वज्रघण्टावद् एव ज्ञेया । मौनवज्रो हंसारूढः कनकवर्णश् चतुर्मुखो दक्षिणभुजाभ्यां वज्राक्षसूत्रधारी । वामाभ्यां दण्डकमण्डलुधारी । वज्रशान्तिर् ब्रह्मवद् ज्ञेया । वज्रायुधः श्वेतगजारूढो गौरवर्णो वामभुजेन विश्ववज्रधरो दक्षिणेन लोकोत्तरवज्रधरः । वज्रमुष्टिर् वज्रायुधवज् ज्ञेया । वज्रकुण्डली क्रोधश् च रथारूढो दक्षिणकरेण सपद्मेन वज्रधरो वामेन सपद्मेनादित्यमण्डलधरो रक्तवर्णः । वज्रामृता वज्रकुण्डलिक्रोधवद् एव । वज्रप्रभक्रोधः सितवर्णो हंसारूढो दक्षिणकरेण वज्रधारी वामेन पद्मचन्द्रधरः । वज्रकान्तिर् वज्रप्रभक्रोधवत् । (##) वज्रदण्डक्रोधः कच्छपारूढो नीलवर्णो दक्षिणकरेण वज्रधारी वामेन दण्डधरः । दण्डवज्राग्री वज्रदण्डक्रोधवत् । वज्रपिंगलक्रोधो ऽजारूढो रक्तवर्णो दक्षिणकरेण वज्रधरो वामेन मानुषम् आदाय भक्षयन् अवस्थितः । वज्रमेखला वज्रपिंगलक्रोधवत् । वज्रशौण्डो गणपतिर् गजवाहनो दक्षिणकरेण वज्रं धारयेद् वामेन लांगलं धारयेद् अवस्थितः । सितवर्णः । वज्रविणया वज्रशौण्डवद् अयन् तु विशेषो यद् उत वामकरेण खट्वांगधारिणीति । वज्रमालो गणपतिः श्यामवर्णः कौकिलरथारूढो दक्षिणकरेण वज्रधरो वामेन कुसुममालाधरः । वज्रासना वज्रमालावद् अयन् तु विशेषो यद् उत वामकरेण शक्तिधारिणीति । वज्रवशी शुकरथारूढो गौरवर्णो दक्षिणकरेण वज्रधरो वामेन मकरध्वजधारी । वज्रवशा वज्रवशीवद् अयन् तु तस्या विशेषो यद् उत रक्तवर्णेति । विजयवज्रो गणपतिर् मण्डूकारूढः सितवर्णो दक्षिणकरेण वज्रधरो वामेन खड्गधरः । वज्रसेना विजयवज्रवत् । वज्रमुसलदूतः पुष्पविमानारूढो गौरवर्णो दक्षिणकरेण वज्रधरो वामेन मुसलधरः । वज्रदूती वज्रमुसलवद् अयन् तु तस्या विशेषो यद् उत वामेन खट्वांगधारिणीति । वज्रानिलदूतो नीलवर्णो मृगारूढो दक्षिणकरेण वज्रधारी वामेन पटधारी । वेगवज्रिणी वज्रानिलदूतवत् । वज्रानलदूतो ऽजारूढो रक्तवर्ण ऊर्ध्वज्वालाप्रभस् त्रिशिखाज्वालो दक्षिणभुजाभ्यां वज्रकवचधरो वामाभ्यां दण्डकमण्डलुधरश् च । वज्रज्वाला वज्रानलवत् । वज्रभैरवदूतो नीलो वेतालारूढो दक्षिणकरेण वज्रधारी वामेन गदाधारी । (##) वज्रविकटा दूती वज्रभैरववद् अयन् तु विशेषो ऽस्या यद् उत वामेन पाशधारिणीति । वज्रांकुशचेटः शेषनागारूढो नीलो वराहमुखः । दक्षिणेन वज्रधरो वामेनांकुशधरः । वज्रमुखी चेटी पुरुषवाहना नीला वराहमुखी दक्षिणेन वज्रधरा वामेन खड्गधरा । वज्रकालचेटको महिषारूढो नीलो दक्षिणकरेण वज्रधरो वामेन यमदण्डधरः । वज्रकाली चेटी वेतालवाहना वामकरेण खट्वांगधारिणी दक्षिणकरेण वज्रधारिणी कृष्णवर्णा । वज्रविनायकचेटक उन्दुरारूढः सितवर्णो गजमुखो दक्षिणकराभ्यां वज्रपरशुधरो वामाभ्यां त्रिशूलधरो दण्डधरश् च । सर्पयज्ञोपवीतः । वज्रपूतना चेटी नीलवर्ण दक्षिणेन वज्रधरा वामेन संमार्जनिकाधरा । उन्दुरारूढा । नागवज्रचेटको मकरारूढो ऽष्टफणः सितवर्णो दक्षिणेन वज्रधरो वामेन नागपाशधरः । वज्रमकरा चेटी मकरारूढा सितवर्णा । अष्टफणा । दक्षिणेन वज्रधरा वामेन वज्रांकितमकरधरा । भीमा श्यामवमा दक्षिणेन वज्रधारिणी वामेन खड्गफेटकधारिणी । श्री गौरवर्णा दक्षिणेन वज्रधरा वामेन पद्मधरा । सरस्वती वीणाहस्ता वामेन दक्षिणेन वज्रधरा । (##) दुर्गा श्यामवर्णा सिंहारूढा दक्षिणभुजाभ्यां वज्रचक्रधरा वामाभ्यां पट्टिशाशंखढरा । सर्वासां मातृणां रुद्रादीनां च वरुणपर्यन्तानां यद् दक्षिणकरेषु वज्रम् उक्तं तत् त्रिसूचिकं ज्ञेयम् इति । सर्वलौकिकलोकोत्तराश् च देवता वैरोचनसंमुखलेख्या इति । ततः सन्ध्याकाले संप्राप्ते वज्रतेरिन्तिरीं बद्ध्वा नीलपुष्पमालाम् आदाय मण्डलं प्रविशेच् चतुर्हुंकारम् उदाहरन् वज्रवैरोचनसप्तप्रदक्षिणं च शंखवज्रघण्टां वादयन् कुर्यात् । सर्वमण्डलं चानातिरिक्तदोशशान्तये निरीक्ष्य मालां भगवतो निर्यात्य वज्रनृत्यं कृत्वा । आदाय स्वशिरसि बन्धेच् चतुर्हुंकारेणैव । तथा यथोक्तं यद् ऊनं परिपूरयेत् ॥ विजह्याद् अधिकं बुद्ध आबाधयेद् वज्रघण्टाम् ॥ सिध्यते न च दुष्यते ॥ इति । ततो मध्ये स्थितो भूत्वा वज्राचर्यसमाहितः ॥ मनसोद्घाटयेच् चैव वज्रद्वारचतुष्टयम् ॥ ओं वज्रोद्घाटय समये प्रवेशय हुं । इति । मुद्रा चास्य भवति । द्विवज्राग्रांगुली सम्यक् संधार्योत्तानतो दृढम् ॥ विधारयेत् सुसंक्रुद्धो द्वारोद्घाटनम् उत्तमम् ॥ इति । ततो ऽंकुशादिभिः कर्माणि कृत्वा सप्तरत्नमयं कलशं मृन्मयं वाकालमूलम् उच्चग्रीवं लम्बौष्ठं महोदरम् दिव्यगन्धोदकं (##) सर्वरत्नौषधिसर्वधान्यपरिपूर्णं सफलं सपल्लवं सद्वस्त्रावबद्धकण्ठकं कृतरक्षं बहिः समन्ताद् दिव्यगन्धानुलिप्तं स्रग्विणं वज्रांकितम् उपरि महावज्राधिष्ठितं क्रोधतेरिन्तिरीपरिगृहीतया वज्रकुसुमलतया । ओं वज्रोदक हुं इत्य् अनेनाष्टोत्तरसहस्राभिमन्त्रितं चतुर्हुंकारेण चाष्टशताभिमन्त्रितं कृत्वा भगवतो वज्रहुंकारस्याग्रतः संस्थाप्य । प्रवेशद्वाराभिमुखं च बहिर् द्वितीयं कलशं चतुर्हुंकारेणाष्टशतजप्तं स्थापयेत् । तेनोदकेनात्मशिष्याभिषेकं कृत्वा । प्रवेशमुद्रां बद्ध्वा न बन्धयेद् वा । प्रवालं जातरूपं च शंखं मुक्तामणिस् तथा । सर्वरत्नानि सिंहीव्याघ्रीगिरिकर्णासहदेवाश् चेति सर्वौषधयः । तिलान् माषान् यवान् धान्यान् गोधूमांश् चापि पञ्चमान् । शब्देन सर्वव्रीहीणां पञ्च तान् उपलक्षयेत् । तद् अनु चतुःप्रणामादिपूर्वकं संवरं ग्राहयित्वा वज्रयक्षेण नीलवस्त्राणि परिजप्य सत्त्वोष्णीषेण वस्त्रं द्वारपालैर् मुखवेष्टनं वज्रकवचेनोत्तरीयम् आबद्धोष्णीषादिक आचार्यः क्रोधतेरिन्तिर्या नीलपुष्पम् आदाय । ओं वज्रसमयं प्रविश्यामीत्य् उदीरयन् प्रविश्य सर्वतथागतान् विज्ञापयेत् । अहं भगवन् इत्यादिना । ततो वज्रोदकं पीत्वात्मावेशं कृत्वा तां मालां महामण्डले प्रक्षिप्य स्वशिरसि बद्ध्वा मुखबन्धं मुक्त्वा यथावद् मण्डलं दृष्ट्वा तिष्ठ वज्रेत्यादिना प्रवेशमुद्रामोक्षं च कृत्वा । उदकाभिषेकं पञ्चबुद्धमुकुटं पट्टवज्रमालाधिपतिवज्रनामाभिषेकं (##) भगवतः सकाशाद् भगवन्तं प्रणम्य गृहीत्वा । तत्त्वं धर्मसमयं सिद्धिवज्रव्रतं चादाय । पुष्पादिभिर् लास्यादिभिश् चात्मानं संपूज्य । गाथापञ्चकेनानुज्ञां च तु हुंकारम् उद्गताव्याकरणं चादाय पुनः स्वाधिष्ठानादिकं कृत्वा यथाभिरुचितजापं च हुंकारवज्रो ऽहं हुंकारवज्रो ऽहम् इति । स्वनामोच्चारणं कृत्वा वैरोचनमहामुद्रां बद्ध्वा । तन्मन्त्रेण अःकारान्तेन वैरोचनस्थाने तथागतवज्रम् आत्मानम् आवेशयेत् । वज्रो ऽहम् इति वज्राहंकारं विभाव्य । तद् वज्रं वैरोचनं भावयेत् । वज्रधातुर् अहम् इति । एवं यावद् वज्रावेशमहामुद्रां बद्ध्वोत्तरद्वारे तन्मन्त्रेणाःकारान्तेन वज्रघण्टाम् आत्मानम् आवेशयेत् । वज्रघण्टाहम् इत्य् अहंकारम् उत्पाद्य तां वज्रावेशक्रोधो ऽहम् इति भावयेद् एवं वज्रेण साधितं भवति । सत्त्ववज्रांकुशीं बद्ध्वा वज्राचार्यः ततः पुनः कुर्वन् अच्छटासंघातं सर्वबुद्धान् समाजयेत् । ओं वज्रसमाज जः वं होः इति । एकविंशतिवारं प्रवर्तयेत् । ततः शीघ्रं महामुद्रां वज्रक्रोधसमयम् उच्चारयेत् । सकृद् वारं नामाष्टकं शतं उत्तमम् । ततो वज्रांकुशादिभिः स्वद्वारेणाकृष्य प्रवेश्य बद्ध्वा वशी कृत्य यथावच् चतुर्हुंकारेणार्घं दत्वा । श्रीवैरोचनादीन् समयमुद्राभिर् भद्रकल्पिकपर्यन्तान् साधयेत् । स्वमन्त्रम् उच्चार्य वदेत् । जः हुं वं होः समयस् त्वं समयस् त्वम् अहम् । ततः स्वमन्त्रम् उच्चारयेद् एव सिद्धा भवन्ति ॥ अथ समयमुद्रा भवन्ति । वज्राद् विकर्षसंभूताः समयाग्रास् तु कीर्तिताः ॥ तासां बन्धं प्रवक्षामि क्रोधबन्धम् अनुत्तरम् ॥ बाहुवज्रं समाधाय कनिष्ठांकुशबन्धिता ॥ त्रिलोकविजया नाम तर्जनी द्वयतर्जनी ॥ तथैवाग्रा मुखसंगा मणिस् तु प्रविकुञ्चिता ॥ समोत्थमध्यमा पद्मा तु मध्याग्रद्वयतर्जनी ॥ (##) तर्जनीद्वयं वज्रं तु दक्षिणांकुचितांकुशी ॥ तथैवाग्रस्तहुंकाराः साधुकारास् तथैव हि ॥ द्व्यग्रसंस्था भृकुट्यां तु हृदि सुर्याग्रमण्डला ॥ प्रसारितभुजा मूर्ध्नि तर्जनी मुखहासिनी ॥ तर्जनी नखसंसक्ता कोशमुष्टिस् तु दक्षिणा ॥ सममध्यगुण्ठचक्रा तु मुखतः प्रतिनिःशृता ॥ तर्जनीमध्ये वज्रा तु ग्रीवावेष्टिततर्जनी ॥ अग्रादिकमहादम्ष्ट्रा ग्रस्ताग्रावज्रमुष्टिता ॥ इति । लास्यादीनां तु वज्रधातु उक्ता एव हुंकृता । तद्यथा । वज्रबन्धं बद्ध्वा हृदयं तु समांगुष्ठा ॥ सुप्रसारितमालिनी ॥ अञ्जल्यग्रमुखोद्धान्ता नृत्यतो मूर्ध्नि संयुता ॥ वज्रबन्धं त्व् अधोदानात् स्वञ्जलिश् चोर्ध्वदायिका ॥ समांगुष्ठा निपीडा च सुप्रसारितलेपना ॥ एकतर्जनी संकोचा द्व्यंगुष्ठग्रन्थिबन्धिता ॥ अंगुष्ठाग्रकटाबन्धा वज्रमुष्ट्यग्रसंधिता ॥ हृदयमण्डले पञ्चसूचिकवज्रं विचिन्त्य । हुंकारम् एवोच्चारयता सर्वमुद्रा बन्धनीया । अथ मुद्राया नियमो भवति । वैरोचनवज्रहुंकाररत्नहुंकारधर्महुंकारकर्महुंकारस्थाने च । अथ रत्नहुंकारादीनां मन्त्राणि भवन्ति । ओं वज्रभृकुटीक्रोधानय सर्वरत्नानि ह्रीः फट् । ओं वज्रदृष्टिक्रोध दुष्टान् मारय हुं फट् । ओं वज्रविश्वक्रोध कुरु सर्वविश्वरूपया साधय हुं फट् । अन्यमुद्राः सत्त्ववज्रीम् आरभ्य द्रष्टव्याः । तथा हि सर्वविद्योत्तमानां विजयमन्त्रेत्युक्तम् । सवज्रहुंकारमुद्रासंग्रहश् च भगवान् वज्रहुंकारो पठ्यते । न चान्या वज्रहुंकारा भवतुम् अर्हन्ति । सर्वतन्त्रेषु वज्रहुंकारा निर्दिष्टेति ॥ तद् अनु तथैव जिह्वायां वज्रं न्यस्य यथाक्रमेण बुद्धवज्रधरादीनां धर्माक्षराणि न्यस्येत् । एतानि च तानि । (##) हुंकारो बुद्धवज्रिभ्यां त्रःकारो वज्रगर्भतः । ह्रीःकारो वज्रसेनस्य अःकारो वज्रविश्वतः । हुं सत्त्ववज्र्याः । त्रः रत्नवज्र्याः । ह्रीः धर्मवज्र्याः । अः कर्मवज्र्याः । हुं हे त्रां त्रं हि ह्रीः देः हः । इति वज्रसत्त्वादीनाम् । महारते हुं । रूपशोभे हुं । श्रोत्रसौख्ये हुं । सर्वपूज्ये हुं । प्रह्लादिनि हुं । फलागमे हुं । सुतेजाग्रि हुं । सुगन्धाग्रि हुं । आपाही जः हुं । आहि हुं हुं हुं । हे स्फोट वं हुं । घण्ट अः अः हुं । इति । वज्रलास्यादीनां वज्रावेशपर्यन्तानाम् इति । तदनन्तरम् अःकाराणि हृदि विश्ववज्रान् निष्पाद्य कर्ममुद्राम् बध्नीयात् । तत्रेमाः क्रोधमुष्टिद्विधाकृत्य । वामवज्रांगुली ग्राह्या दक्षिणेन समुत्थिता ॥ बोध्यग्रि नाम मुद्रेयं बुद्धबोधिप्रदायिका ॥ सगर्वोत्कर्षनं द्वाभ्यां वज्रहुंकारवज्रसत्त्वसत्त्ववज्रीणाम् । अंकुशग्रहनसंस्थिता वाणघटनयोगा च ॥ साधुकारं हृदि स्थिता अभिषेकं द्विवज्रं तु ॥ रत्नहुंकारवज्रभृकुटिक्रोधरत्नवज्रीणाम् । हृदि सूर्यप्रदर्शनं वामस्थबाहुदण्डा च ॥ तथास्य परिवर्तिता सव्यापसव्यविकोच ॥ धर्महुंकारवज्रधर्मधर्मवज्रीणाम् । हृद्वामा खड्गधारिणी अलातचक्रभ्रमिता ॥ वज्रद्वयमुखोत्थिता वज्रनृत्यभ्रमोन्मुक्ता ॥ कपोतोष्णीषसंस्थिता ॥ कर्महुंकारवज्रकर्मकर्मवज्रीणां, / कवचकनिष्ठादम्ष्ट्राग्रा मुष्टिद्वयनिपीडिता ॥ वज्रगर्वप्रयोगेण नमेद् आशयकम्पितैः ॥ मालबन्धा मुखोद्धान्ता नृत्यतो मूर्धनि संस्थिता ॥ अधःक्षेपोर्द्ध्वप्रक्षेपा समांगुष्ठनिपीडिता ॥ (##) गन्धलेपनयोगाच् च पूजामुद्रा प्रकीर्तिता ॥ तर्जन्यंकुशबन्धेन कनिष्ठाया महांकुशी ॥ बाहुग्रन्थिकटाग्राभ्यां पृष्ठयोश् च निपीडिता ॥ इति । द्वारपालमुद्राः । सर्वाश् च कर्ममुद्रा नृत्योद्भवाः । ततो यथालेखानुसारतो वैरोचनादीनां महामुद्राबन्धं कुर्यात् । वज्रसत्त्वरत्नधर्मकर्मक्रोधानां या महामुद्रास् ताः सत्त्वरत्नधर्मकर्मवज्रिणाम् अपि वज्राद्यन्तर्गताः स्त्रीरूपधारिण्यश् च ताः । यां यां मुद्रां तु बध्नीयाद् यस्य यस्य महात्मनः । सर्वमुद्रासमयः । वामतथागतमुष्टिम् उत्तानं कृत्वा दक्षिणहस्ततर्जन्यंगुष्ठाभ्यां कन्यसाम् आरभ्य विकास्य संपुटाञ्जलिं कुर्यात् । इयं मैत्रेयादीनां समयमुद्रा । विद्या चैषां पूर्वोक्ता । ताम् एव विद्यां तेषां जिह्वासु न्यसेद् इयं तेषां धर्ममुद्राः । अकारेण स्वहृदि विश्ववज्रं निष्पाद्य तेषां लेख्यानुसारतो महामुद्रा बद्ध्वा कर्ममुद्रा भवन्ति । स्वहृदि पञ्चसूचिकं वज्रं विचिन्त्य लेख्यानुसारत एव तेषां महामुद्रा बध्नीयाः । सैव विद्या सामान्यैवेति । कनिष्ठांगुष्ठबन्धे तु वाममध्यांगुलित्रिके त्रिशूके मध्यशूलं तु वज्रमुद्रापरिग्रहं वज्रविद्योत्तमेयं वज्रशूलेति कीर्तिता । अतः परं प्रवक्षामि मायावज्रादिसंज्ञिनाम् ॥ वज्रबन्धं दृढीकृत्य वामवज्रं तु बन्धयेत् ॥ वज्रमुष्टिर् इति ख्याता सर्ववज्रकुलेष्व् इयम् ॥ द्विधीकृत्य तु तद् वज्रं सर्वचिह्ननिवेशितम् ॥ (##) सर्ववज्रकुलानां तु मुद्रासु च निवेशयेत् ॥ प्रसारिताग्रपृष्ठस्था ज्येष्ठांगुष्ठग्रहाधका ॥ ओंकारमूर्ध्नि संस्था तु वज्रत्वराप्रतिष्ठिता ॥ विद्याराजमहामुद्रागणः । प्रसारिताग्रीतापाणिर् हस्तपृष्ठे तथैव च ॥ मुष्टिसंस्था भुजद्वा च मुखतः परिवर्तिता ॥ वज्रक्रोधमहामुद्रागणः । वामांगुष्ठसुसंस्था तु मालाबन्धनियोजिता ॥ दक्षिणेनार्थदायी च खड्गमुद्राग्रमुष्टिगा ॥ महागनपतिमुद्रागणः । दक्षिणग्रस्तमुसला प्रसारितभुजस् तथा ॥ दक्षिणज्वाले संदर्श्य वज्रमुष्टिप्रकम्पिता ॥ दूतमहामुद्रागणः । सगर्वमुखडम्ष्ट्राग्रा दण्डघातप्रयोजिता ॥ बाहुसंकोचलग्ना च वज्रदक्षिणहारिणी ॥ चेटमहामुद्रा । अथोमादिमातृगणमुद्रा भवति । वामवज्रबन्धेन त्रिशूलांजं तु पीडयेत् ॥ अनया बद्धया सम्यक् सिद्ध्येद् विद्योत्तमः स्वयम् ॥ सर्ववज्रकुलानां तु वामवज्राग्रसंग्रहम् ॥ मुद्राबन्धं प्रवक्षामि समयानां यथाविधि ॥ चक्रसर्वाग्रसंपीडा घण्टामुद्रा तथैव च ॥ तथैवौंकारमुद्रा तु सिंहकर्णिपरिग्रहा ॥ मुद्रा राजनिका ज्वालापरिग्रहा चैव ॥ प्रभासंग्रहम् एव च ॥ दण्डमुष्टिग्रहा चैव मुखतः परिवर्तिता ॥ क्रोधसमयः । फणामुद्रा च माला च वज्रावस्तभ्यनामिका ॥ मूर्ध्नि स्था चैव गणिका मण्डलवद्वारफणिका ॥ गणिकासमयाः । बाहुसंकोचवक्त्रा च पृष्ठतः परिवर्तिता ॥ ज्वालास्फुलिंगमोक्षा च विदारितमुखस्थिता ॥ दूतसमयाः । (##) द्व्यन्तप्रवेशितमुखी पीड्य चैव प्रपातिनी ॥ बाहुवेष्टनवेष्टा च सहसाहारिणी तथेति ॥ चेटासमया इति ॥ ततो महादेवादिजिह्वासु तद्मन्त्रं न्यस्य । अकारेण स्वहृदि तथैव वज्रं निष्पाद्य । तेषां मुद्रा बद्धाः कर्ममुद्रा भवन्ति । स्वहृदि पञ्चसूचिकवज्रं विभाव्य । महामुद्रा लेख्यानुसारतो बन्धनीय इति । ततो भगवन्तं वैरोचनं भद्रकल्पिकं बाह्यवज्रकुलानि च वज्ररत्नाभिषेकेनाभिषिञ्च्य । श्रीवज्रहुंकारादीन् पञ्चबुद्धमुकुटवज्रमालापटाभिःषेकैर् अभिषिञ्चेत् । ततो ऽर्घं दत्वा पूजां कुर्यात् । तत्र तावद् रत्नादिमयान् कलशान् पूर्वोक्तलक्षणान् वज्रादिस्वचिह्नकान् वैरोचनादिमन्त्रैर् अष्टोत्तरशतजप्तान् बाह्यमण्डलं बाह्यतो निवेशयेत् । पूर्णकुम्भाश् च वस्त्रयुगलक्षं दशसहस्रकं शतं प्रत्येकम् एकं वा सर्वसामान्यम् । नानाप्रकाराणि वितानानि चतुःकोणे विचित्रपताकावसक्तानि छत्रध्वजपताकाश् च । ओंकारेण श्रीवज्रहुंकारेण च परिजप्य । वज्रस्फरणम् इत्य् अनेन सर्वदेवतान् निर्यातयेत् । पुष्पवृक्षशतं चतुरो वा वृक्षान् सर्वपुष्पाणि च । वज्रानलेन मुद्रायुक्तेन । ओं वज्रपुष्पे हुं इति च पुष्पमुद्रयाभिमन्त्र्य । सर्वगन्धान् सुवासांश् च विलेपनसुगन्धकान् तथैव वज्रानलेन । ओं वज्रगन्धे हुं इत्य् अनया च गन्धमुद्रायुक्तया कर्पूरागुरुतुरुस्कानि चन्दनादिसंमिश्राणि । तथैव वज्रानलेन ओं वज्रधूपे हुं इत्य् अनया धूपमुद्रासहितया धूपघटिकालक्षं दशसहस्रं शतं यथालाभं वा प्रदीपलक्षं दशसहस्रं शतं सर्वप्रदीपान् प्रदीपवर्तिज्वलितयुक्तं कुण्डं सहस्रं च दशैकं वा । तथैव वज्रानलेन ओं वज्रालोके इत्य् अनया प्रदीपमुद्रायुक्तया परिजप्य । ओं वज्रस्फरणम् इत्य् उदीरयन् निर्यातयेत् । बल्युपहारं च लक्षं दशसहस्रं शतं दशसंख्यां वा स्वस्तिकम् आदितः कृत्वा नानाप्रकाराणि च भक्षाणि । तथैव वज्रानलेन परिजप्य । (##) अकारो मुखं सर्वधर्माणाम् आद्यनुत्पन्नत्वाद् इत्य् उदीरयन् निर्यातयेत् । दशवाद्यसहस्राणि सहस्रशतं वाद्यानि दशवाद्यानि वा हुंकारेण वाद्यमुद्राभिर् वज्रमुष्टिभ्यां करांगुलिभिर् वाद्याभिनयदशप्रकाराः । तद्यथा वीणावंशामुरजामुकुन्दाकांसाभेरीमृदंगपटहगुंजातिमिलाभिनयश् चेति । वाद्यनटनर्तककुण्डलमुकुटादिपाजाश् च । ओंकारेणाभिमन्त्र्य । तथा पटावलम्बना कार्या स्रक् चामरविभूषिता । हारार्धहाररचितारचितार्धचन्द्रोपशोभिता । तुरंगहस्तिगोयूथा दातव्याश् च सुकल्पिताः । तोरणानि च रम्याणि घण्टादिसहितानि च । वज्रस्फरणम् इत्य् अनेन । ओं वज्रसत्त्वसंग्रहाद् वज्ररत्नम् अनुत्तरं वज्रधर्म गायनैर् वज्रकर्मकरो भवेद् इत्य् उदीरयन् । नृत्यं कृत्वा वज्रलास्याद्यष्टविधपूजाभिः क्रोधमुष्टिद्वययुक्तकर्ममुद्राभिः सर्वमण्डलं पूजयेत् । वज्रमुष्टिद्वयं बद्ध्वा तर्जनीद्वयं प्रसार्य क्रोधमुष्टिद्वयं भवति । पुनर् वज्रकुलमण्डलोक्तषोडशकर्ममुद्राभिर् अपि संपूज्य सर्वक्रोधकुलविज्ञप्तिं कुर्यात् । सर्वसत्त्वार्थं कुरुध्वं सर्वसिद्धय इति । ततो बाह्यबलिं दद्याद् उत्तरसाधकं मण्डले प्रतिष्ठाप्य । सलाजं सतिलं साम्भः सभक्तं कुसुमैः सह सतिलकादिभक्तैश् चाकारादिना परिजप्य । पूर्वदिग्भागम् आरभ्य त्रिक्षेपां गन्धपुष्पधूपदीपार्घं चादाव् अन्ते दद्यात् । तत्र पूर्वं तावन् मण्डलानि कारयेत् । तत आवाहयेत् । ततः समयं दर्शयेत् । अर्घं च दत्वा गन्धादिभिः संपूज्य बलिं दद्यात् । ततो विसर्जयेद् इति । (##) तत्रेमे मुद्रामन्त्रा भवन्ति । आलीढपदेन स्थितः । प्राङ्मुखो वामवज्रं दर्शयेत् । दक्षिणं कटिदेशे संधार्य तर्जन्यंकुश्यावाहयेत् । तर्जन्य् अंकुशरहिता । शक्रस्य समयमुद्रा । प्रत्यालीढपदेन स्थित्वावाहनमुद्रायस् तर्जनीं प्रसार्य विसर्जनमुद्रा । अथास्य मन्त्रः । नमो वज्रस्य दिशि वज्रपाणे रक्ष स्वाहा । दक्षिणकरतर्जनी कुण्डलाकारेण कुंचयित्वा मध्यमासूच्यास् तृतीयपर्वे धारयेद् अंगुष्ठकं च करमध्ये । अग्नेर् आवाहनमुद्रा । आवाहनमुद्राया अंगुष्ठं तर्जनीपार्श्वश्रितम् । अग्नेः समयमुद्रा । अस्या एव मुद्रायाः करमध्ये ऽभिमुखाव् अंगुष्ठतर्जनीनखाव् एकतो योज्यौ विसर्जनमुद्रा । मन्त्रः । अग्ने एहि एहि कपिल ज्वल ज्वल दह शिखितो लोल विरूपाक्ष स्वाहा । याम्याम् अभिमुखो योगी । अभिमुखकरौ कृत्वाभ्यन्तरवज्रबन्धे मध्ये ऽंगुष्ठयुगलं बहिर् अनामिकाद्वयासक्तसूची पुनर् अभ्यन्तरे धारयेत् । यमस्यावाहनमुद्रा । अनामिकाम् पुनर् बाह्यतः सूचीं तथैव कृत्वा । हृदये धारयेत् । समयमुद्रा । अनयैवानामिकासूच्या विसर्जनं भवति । अस्य । मन्त्रः । यमाय स्वाहा । नैरृत्याम् अभिमुखः समपदस्थितो दक्षिणकरमुष्टिम् कृत्वा । मध्यमातर्जन्याव् एवम् आकुंच्य धारयेत् खड्गाकारेण संस्थाप्य वामकरं कटिदेशे धारयेत् । वामतर्जनीं कुंचयित्वा । नैरृत्येर् आवाहनमुद्रा । अस्या एव मुद्राया वामकरं कटिदेशे ऽवस्थितं खड्गमुद्रा । नैरृतेः समयमुद्रा । आवाहनमुद्रायास् तर्जनीम् प्रसार्य विसर्जनमुद्रा । मन्त्रो ऽस्य । सर्वभूतभयंकरम् कुरु कुरु स्वाहा । (##) वारुण्यां दिशि समपदस्थितो दक्षिणकरतर्जन्यंगुष्ठाव् एकतो योजयेद् वाममुष्टिं हृदि संधार्य वामतर्जन्यंकुशेनावाहयेत् । वरुणस्यावाहनमुद्रा । अस्या एव वामतर्जनीमुष्टियोगतो धारयेत् पाशमुद्रा । आवाहनमुद्रायास् तर्जनीं प्रसार्य विसर्जनमुद्रा । मन्त्रो ऽस्य । तृतृपुट तृतृशिखितोलि विरूपाक्ष स्वाहा । वायव्यां दिश्य् अभिमुखं स्थित्वा वामकरमध्यमा सूचीमुक्ता तर्जनी कुण्डलाकारेण तृतीयपर्वे संदध्याभिमुखं प्रसारयेद् दक्षिणकरं कटिदेशे संस्थाप्य । कुंचितांगुष्ठेन वायोर् आवाहनमुद्रा । अस्या च्वांगुष्ठं पूर्ववत् संधार्य वायोर् समयमुद्रा । आवाहनमुद्राया अंगुष्ठं प्रसार्य विसर्जनमुद्रा । मन्त्रः । ओं श्वस खाखे खुखः स्वाहा । कौबेर्यभिमुखं स्थितः करद्वयम् अभिमुखं कृत्वाभ्यन्तरवज्रबन्धं कनिष्ठाद्वयसूचीं तस्याः पृष्ठतो ऽनामिकायुगलं पृथक् संधार्य मध्यमासूचीं वज्राकारेण नामयेत् कुबेरावाहनमुद्रा । अस्या एव मुद्राया मध्यमाद्वयम् अभ्यन्तरवज्रबन्धयोगतो न्यस्य कुबेरस्य समयमुद्रा । आवाहनमुद्राया मध्यमाद्वयं प्रसार्य विसर्जनमुद्रा । मन्त्रो ऽस्य । ओं कुबेराय स्वाहा । ऐशान्यां दिश्य् अभिमुखं स्थित्वा कराव् एकतो योज्यांजलिं कृत्वा कन्यसानामिकातलवज्रबन्धं कृत्वांगुष्ठयुगलं मध्यमाश्रितं मध्यमासूच्यो बहिर् वज्राकारेण तर्जनीद्वयं न्यस्य तद् एवाकुंच्योपरि परस्परनखासक्तं कुर्याद् ईशानावाहनमुद्रा । अस्या एव तर्जन्यौ पूर्ववद् वज्राकारेण धारयेद् ईशानसमयमुद्रा । आवाहनमुद्रायास् तर्जन्यौ प्रसार्य विसर्जनमुद्रा । (##) मन्त्रः । ओं जुं जुं शिव स्वाहा । प्रत्यालीढस्थानस्थो ऽंजल्याकारेण हस्तौ संधार्य । ऊर्ध्वं दृष्ट्वा तर्जनीद्वयांकुश्या ब्रह्मादीनां आवाहनमुद्रा । अस्या एव तर्जनीद्वयं पूर्ववत् संस्थाप्य समयमुद्रा । आवाहनमुद्रायास् तर्जनीद्वयं प्रसार्य विसर्जनमुद्रा । मन्त्रास् तेषाम् । ओं ऊर्ध्वं ब्रह्मणे स्वाहा । ओं सूर्याय ग्रहाधिपतये स्वाहा । ओं चन्द्राय नक्षत्राधिपतये स्वाहा । समपदं स्थानम् आस्थाय हस्तद्वयम् एकतो योज्याविचलान्योन्य् आंगुल्यग्रा सम्योज्यांगुष्ठौ वर्तुलाकारेणाधोदृष्टिं कृत्वा पृथिव्यादीनां तर्जन्यंकुशाभ्याम् आवाहनम् । तर्जन्यौ पूर्ववद् व्यवस्थाप्य समयमुद्रा । आवाहनमुद्रायाः प्रसारिततर्जनीभ्यां विसर्जनमुद्रा । मन्त्रः । ओम् अधः पृथिव्यै स्वाहा । ओं असुरेभ्यः स्वाहा । ओं नागेभ्यः स्वाहा । तत आचमनं स्वमन्त्रैर् एव सर्वेषां दत्वा । सशिष्यगणस्य ममाविघ्नं कुरुत कर्मसिद्धिं च मे प्रयच्छ । इत्य् उक्त्वा सर्वान् विसर्जयेद् इति । अथ सुबाहुपरिपठितगाथाभिर् बलिं दद्यात् । देवासुराः सर्वभुजंगसिद्धाः ॥ तार्क्षाः सुपर्णाः कटपूतनाश् च ॥ गन्धर्वयक्षा ग्रहजातयश् च ॥ ये केचिद् भूमौ निवसन्ति दिव्याः ॥ न्यस्तैकजानुः पृथिवीतले ऽस्मिन् ॥ कृतांजलिर् विज्ञापयामि तांस् तु ॥ सपुत्रदारैः सह भृत्यसंघैः ॥ श्रुत्वा इहायान्तु अनुग्रहार्थम् ॥ ये मेरुपृष्ठे निवसन्ति भूताः ॥ (##) ये नन्दने ये च सुरालयेषु ॥ ये चोदयास्ते रविमण्डले च ॥ नगरेषु सर्वेषु च ये वसन्ति ॥ सरित्सु सर्वासु च संगमेषु ॥ रत्नालये चापि कृताधिवासाः ॥ वापीतटागेषु च पल्वलेषु ॥ कूपेषु वप्रेषु च निर्झरेषु ॥ ग्रामघोषेषु सुरकानने वा ॥ शून्यालये देवगृहेषु ये च ॥ विहारचैत्यावसथाश्रमेषु ॥ मठेषु शालासु च कुञ्जराणाम् ॥ ये भूभृतां चित्रगृहे वसन्ति ॥ रथ्यासु वीथीषु च चत्वरेषु ॥ ये चैकवृक्षेषु महापथेषु ॥ महाश्मशानेषु महावनेषु ॥ सिंहेभ ऋक्षाध्युषितेषु ये च ॥ वदन्ति घोरास् महाटवीषु ॥ द्वीपेषु दिव्येषु कृतालयाश् च ॥ मेरौ श्मशाने निवसन्ति ये च ॥ हृष्टाः प्रसन्नाः स्रजगन्धमाल्यम् ॥ धूपं बलिं dxpaü विधिं च भक्त्या ॥ गृह्णन्तु भुंजन्तु पिबन्तु चेदम् ॥ इदं च कर्मं सफलं जुषन्तु ॥ एवं तु कृत्वा ग्रहपूजनं तु ॥ दिगर्चनं त्व् एकमना प्रकुर्या ॥ इन्द्रा तु वज्री सह देवसंघैः ॥ इमां च गृह्णन्तु बलिं विशिष्टम् ॥ अग्निर् यमो नैरृतिर् भूपतिश् च ॥ (##) अपां पतिर् वायुधनाधिपतिः ॥ ईशानभूताधिपतिश् च देवाः ॥ ऊर्ध्वं तु चन्द्रो ऽर्कः पिता महांश् च [/ देवाः समस्ता भुवि ये च नागाः ॥ धराधरा गुह्यगणैः समेताः ॥ प्रतिप्रतित्वेकनिवेदनं तु ॥ स्वकस्वकाश् चैव दिशासु भूताः ॥ गृह्णन्तु तुष्टाः सबलाः ससैन्याः ॥ सपुत्रमित्रस्वजनैः समेताः ॥ धूपं बलिं दीपं पुष्पविलेपनं च ॥ भुंजन्तु जिघ्रन्तु पिबन्तु चेदम् ॥ इदं च कर्मं सफलं जुषन्तु ॥ इति । तत्रायं सबाह्याभ्यन्तरे बलिप्रदानमन्त्रः । अकारो मुखं सर्वधर्माणाम् आद्यनुत्पन्नत्वाद् इति । ततो पस्पृश्य पूर्वद्वाराभिमुखावस्थितः सर्वकर्मिककुण्डमध्ये श्रीत्रैलोक्यविजयमण्डलसर्वदेवतामन्त्रान् उदाहरन् कुसुमैर् निवेश्य । होमविधिना श्रीवज्रहुंकारमन्त्रेणाष्टोत्तरशतं गोघृतेनाहुतिं दद्यात् । श्रीवैरोचनादिमन्त्रैर् अपि वज्रावेशक्रोधपर्यन्तैः सप्तसप्ताहुतिः पुनः । ततो यथावद् अग्निकुण्डे वैरोचनादीन् पुष्पैर् अवाकृष्य वैरोचनादिमन्त्रैर् आलिखिते मण्डले स्वस्थानेषु निवेशयेत् । ततः सर्वतथागतान् प्रणम्य । अहम् अमुकनाम्ना च वज्राचार्यो महातपाः ॥ शिष्यान् प्रवेशयिष्यामि सर्वसत्त्वहितार्थतः ॥ अत्र च मण्डलप्रवेशे पात्रापात्रपरीक्षा न कार्या । तत् कस्य हेतोः । सन्ति भदन्तस् तथागताः केचित् सत्त्वा महापापकारिणस् त इदं वज्रहुंकारमण्डलं दृष्ट्वा प्रविष्ट्वा च सर्वापायविगता भविष्यन्ति । (##) सन्ति भगवन्तः सत्त्वाः सर्वार्थभोजनकामगुणगृद्धाः समयद्विष्टाः पुरश्चरणादीष्टाशक्तास् तेषाम् अप्य् अत्र यथाकामकरणीया प्रविष्टानां सर्वाशापरिपूर्तिर् भविष्यति । सन्ति च भगवन्तः सत्त्वा नृत्यगीतहास्यलास्याहारविहारप्रियतया सर्वतथागतमहायानधर्मतानवबोधाद् अन्यदेवकुलमण्डलानि प्रविशन्ति । सर्वाशापरिपूर्तीसंग्रहभूतेषु निरुत्तररतिप्रीतिहर्षसंभवकरेषु सर्वतथागतकुलमण्डलेषु शिक्षाभयभीतान् न प्रविशन्ति । तेषाम् अपायमण्डलप्रवेषे यथावस्थितसुखात्मसमयम् एव वज्रहुंकारमण्डलप्रवेशो युज्यते । सर्वरतिप्रीत्युत्तमसुखसौमनस्याभिवर्द्धनार्थं सर्वापायगतिप्रवेशाभिमुखपथविनिवर्तनाय च । सन्ति च पुनर् भगवन्तो धार्मिकाः सत्त्वाः सर्वतथागतशीलसमाधिप्रज्ञोत्तमसिद्ध्युपायैर् बुद्धबोधिं प्रार्थयन्तो ध्यानविमोक्षादिभिर् भूमिभिर् यत्नतः क्लिष्यन्ते । तेषाम् अत्रैव वज्रहुंकारमण्डलेप्रवेशमात्रेणैव सर्वतथागतत्वम् अपि न दुर्लभम् । किम् अंग पुनर् अन्यसिद्धिर् इति विज्ञापयेत् । ततः शिष्यान् प्रवेशयेत् । तत्र पञ्चशिक्षापदपरिगृहीतेन श्रामणेरकभिक्षुसंवरगृहीतेन वा । आचार्याभिषेकार्हे नाचार्यपादयोः प्रणिपत्यैवं वक्तव्यम् । त्वं मे शास्ता महारतः ॥ इच्छाम्य् अहं महानाथ महाबोधिनयं दृढम् ॥ देहि मे समयतत्त्वं संवरं च ददस्व मे ॥ इति । ततो वज्रयक्षपरिजप्तं नीलवस्त्रनिवसनोत्तरीयं वज्रांकुशादिद्वारपालचतुष्टयपरिजप्तं मुखवेष्टनं शिष्यं कृत्वा चतुःप्रणामं कारयेत् । (##) पुनः पुष्पकरेण शिष्येणाचार्यं पुष्पकरेणैव देशनानुमोदनाध्येषणायाचनां च कृत्वा वक्तव्यम् । देहि मे संवरं विभो ॥ समन्वाहरन्तु मां बुद्धा अशेषा मुनिभास्कराः ॥ अहम् अमुकनाम्ना वई आचार्यसमक्षं स्थितः ॥ प्रविशामि महागुह्यं बुद्धनाटकसंभवम् ॥ अवैवर्तिकचक्राद्यं महामोक्षपुरं वरं ॥ प्रवेश मां महाचार्य सर्वगुह्यकुलोच्चयम् ॥ ददस्व मे महाभागं अवैवर्त्यभिषेचनं ॥ ददस्व मे महाचार्य लक्षणस्यानुमोदनं ॥ अनुव्यञ्जनसंयुक्तं बुद्धकायं मनोरमम् ॥ ददस्व मे महाचार्य अभिषेकं महाद्भुतम् ॥ आचार्यो ऽहं भवेन् नित्यं सर्वसत्त्वार्थकारणात् ॥ तत आचार्येण सर्वकुलविज्ञप्तिः कार्या । अयं एवामुकनाम्ना बोधिचित्तपरिग्रहः ॥ इच्छते गुह्यचक्रे ऽस्मिन् प्रवेष्टां समयसंवरम् ॥ तत आचार्येण वक्तव्यम् । इच्छसे त्वं महात्मन् महागुह्यकुलं शुद्धं रहस्यं परिग्र्ह्णितुम् । बुद्धं धर्मं च सङ्घं च त्रिरत्नशरणं व्रज ॥ एतद् बुद्धकुले रम्ये संवरं भवते दृढम् ॥ वज्रं घण्टा च मुद्रा च त्वया ग्राह्या महामते ॥ यद् बोधिचित्तं तद् वज्रं प्रज्ञा घण्टा इति स्मृता ॥ आचार्यश् च गृहीतव्यः सर्वबुद्धसमो गुरुः ॥ एतद् वज्रकुले शुद्धे संवरं समयोच्यते ॥ चतुर्दानं प्रदातव्यं त्रिदिवे च त्रिरात्रिके ॥ आमीषाभयधर्माख्या मैत्री रत्नकुलोच्चये ॥ (##) सद्धर्मं च त्वया ग्राह्यं गुह्यं त्रियानिकम् ॥ एतत् पद्मकुले शुद्धे संवरं समयोच्यते ॥ संवरं सर्वसंयुक्तं परिगृह्णीष्व तत्त्वतः ॥ पूजाकर्म यथाशक्त्या महाकर्मकुलोच्चये ॥ एतत् पाराजिकाख्याताश् चतुर्दशम् अतः परम् ॥ न त्याज्यं न च क्षेप्तव्यं मूलापत्तिर् इति स्मृतम् ॥ त्रिदिवे च त्रिरात्रौ च वर्तितव्यं दिने दिने ॥ यदा हानिर् भवेद् योगी स्थूलापत्त्यो भविष्यति ॥ प्राणिनश् च न ते घात्या अदत्तं नैव चाहरेत् ॥ नाचरेत् काममिथ्यायां मृषा नैव च भाषयेत् ॥ मूलं सर्वस्यानर्थस्य मद्यपानं विवर्जयेत् ॥ अक्रियां वर्जयेत् सर्वां सत्त्वार्थं विनयेन च ॥ साधूनाम् उपतिष्ठेत योगिनां पर्युपासनम् ॥ त्रिविधं कायिकं कर्म वचसा च चतुर्विधम् ॥ मनसा त्रिप्रकारं च यथाशक्त्यानुपालयेत् ॥ मनसा त्रिप्रकारं च यथाशक्त्यानुपालयेत् ॥ हीनयानस्पृहा नैव सत्त्वार्थं विमुखं न च ॥ न संसारपरित्यागी न निर्वाणरतिः सदा ॥ अपमानं न ते कार्यं देवता न च गुह्यके ॥ न च चिह्नं समाक्रम्यं मुद्रा वाहनम् आयुधम् ॥ एतत् समयम् इत्य् उक्तं रक्षितव्यं त्वया मते ॥ तस्यैव चापि वक्तव्यं आचार्य तु शृणुष्व मे ॥ एवम् अस्तु करिष्यामि यथा ज्ञापयसे विभो ॥ उत्पादयामि परमम् इत्यादि यावत् सर्वान् स्थापयिष्यामि निर्वृताव् इति । यस् तु संवरं न गृह्णाति तस्य प्रवेशमात्रम् एव दातव्यम् । अद्य त्वम् इत्यादि न ब्रूयाद् आचार्याभिषेकं च न कुर्यात् । ततः । ओं सर्वयोगचित्तम् उत्पादयामीत्य् अनेन । उत्पादयित्वा परमं बोधिचित्तम् अनुत्तरम् ॥ वज्रम् अस्य प्रतिष्ठाप्य हृदये हृदयेन तु ॥ सुरते समयस् त्वं होः वज्रसिद्धि यथासुखम् ॥ इत्य् अनेन । (##) ततस् तं वज्रहुंकारम् अधिष्ठाय गन्धपुष्पादिभिर् अभ्यर्च्य स्रग्विनं सुरभिताननं च कृत्वोत्तमां दक्षिणाम् आदाय बहिः स्थितकलशोदकेनाभिषिञ्च्य । ओं गृह्ण वज्रसमय हुं वं इत्य् अनेन क्रोधतेरिन्तिरीं स्वयं बद्ध्वा शिष्येन बन्धयेत् । वज्रबन्धं तले कृत्वा छादयेत् क्रुद्धमानसः ॥ गाढम् अंगुष्ठवज्रेण क्रोधतेरिन्तिरी स्मृता ॥ ततस् तयैवांगुस्थाभ्यां पुष्पमालां ग्राहयित्वा प्रवेशयेद् अनेन हृदयेन । ओं वज्रसमयं प्रविशामीति । पूर्वद्वारे च वज्रांकुशेन तम् आकर्षयेत् । दक्षिणेन पाशेन प्रवेशयेत् । पश्चिमेन स्फोटेन बध्नीयात् । उत्तरे वज्रावेशेन वेशयेत् । पुनः पूर्वद्वारेण प्रवेश्यैवं वदेत् । अभ्यर्च्य सर्वतथागतकुले प्रविष्टस् तद् अहं तु वज्रज्ञानम् उत्पादयिष्यामि । येन ज्ञानेन सर्वतथागतसिद्धिर् अपि प्राप्स्यसे । किम् अन्या सिद्धिः । न च त्वयादृष्टमण्डलस्य पुरतो वक्तव्यम् । मा ते समयो व्यथेद् इति । ततः स्वयं वज्राचार्यः क्रोधतेरिन्तिरीम् एवं ऊर्ध्वमुखीं बद्ध्वा वज्रं शिष्यस्य मूर्ध्नि स्थाप्यैवं वदेत् । अयं ते समयवज्रो मूर्ध्निं ते स्फारयेद् यदि त्वं कस्यचिद् ब्रूयाः । ततस् तयैव समयमुद्रयोदकं शयथा हृदयेन सत्कृत्य परिजप्य तस्मै वज्रशिष्याय पाययेद् इति । तत्रेदं शयथा हृदयम् । वज्रसत्त्वः स्वयं ते ऽद्य हृदये समवस्थितः ॥ निर्भिद्य तत् क्षणं यायाद् यदि ब्रूया इमं नयम् ॥ वज्रोदक । इति । ततः शिष्याय ब्रूयाद् अद्य प्रभ्त्ति ते ऽहं वज्रपाणिर् यद् अहं ब्रूयाम् इदं कुरु तत् कर्तव्यं न च त्वयाहम् अवमन्तव्यो मा ते विषमापरिहारेण कालक्रियां कृत्वा नरके पतनं स्याद् इति । (##) तद् अनु अकारं वज्ररश्मिमालायुक्तं स्वहृदि चिन्तयेत् । ततः शिष्यहृदूर्णाकण्ठमूर्ध्निषु चन्द्रमण्डलस्थपञ्चसूचिकं ज्वालावज्रं रत्नं पद्मं विश्ववज्रं च चिन्तयेत् । एभिर् यथाक्रमेण हुं त्रं ह्रीः अः इति । कपाटोद्घाटनमुद्रया स्वकीयं शिष्यहृदयं चोद्घाट्य स्वहृदयाद् अकारं निश्चार्य शिष्यहृद्गतवज्रमध्ये बुद्ध्या प्रवेश्य सर्वकायम् आपूर्यमाणं चिन्तयेत् । एवं वदेत् । ब्रूहि सरतथागताश् चाधिष्ठन्तां वज्रसत्त्वो मे आविशतु । ततस् वर्तमानेन b वज्राचार्येण क्रोधतेरिन्तिरीं बद्ध्वेदम् उच्चारयितव्यम् । अयन् तत् समयवज्रं वज्रसत्त्व इति स्मृतम् ॥ आवेशयतु ते ऽद्यैव वज्रज्ञानम् अनुत्तरम् ॥ वज्रावेश अः इति । 10 / 20 / 30 / 40 / 50 / 60 / 70 / 80 / 90 / 100 वारानुच्चार्य नियतम् आविशति । ततः क्रोधमुष्टिं बद्ध्वा सत्त्ववज्रीमुद्रां स्फोटयेद् इदम् उदीरयेत् । ओं सुम्भनि सुम्भनि हुं । ओं गृह्ण गृह्ण हुं । ओं गृह्णापय गृह्णापय हुं । ओं आनय होः भगवन् वज्रराज हुं फट् । अः अः अः अः । 10 / 20 / 30 / 40 / 50 / 60 / 70 / 80 / 90 / शतवारान् उच्चारयेत् । भगवता च वज्रवातमण्डल्या च वज्रहुंकारेण रक्तवर्णज्वालाप्रभेणापार्यमाणं चिन्तयेत् । पुनर् अपि यद्य् आवेशो न भवति । ततो घण्टासहितां वज्रावेशसमयमुद्रां बद्ध्वा वामपादेन तस्य दक्षिणपादम् आक्रंयोपर्य् आकाशदेशे वैरोचनं श्रीवज्रहुंकारस्योपरि तस्यैवावेशनाय क्रुद्धहुंकाररश्मिसमूहेनाक्रम्यमाणम् अधस्ताच् च वज्रवातमन्दल्या हुंकारेणोत्थाप्यमानम् एवं पूर्वादिदिक्ष्थितैर् अक्षोभ्यादिभिः । हुं त्रां ह्रीः इति स्वबीजरश्मिव्यूहैः संपात्यमानं चिन्तयंस् तम् आवेशयेत् । हुं वज्रावेश अः शतधो च्चारयेत् । अथ पापबहुत्वाद् आवेशो न भवति । तदा पापस्फोटनमुद्रया (##) तस्य पापानि स्फोटयेत् । ततः । समिद्भिर् मधुरैर् अग्निं प्रज्वाल्य सुसमाहितः ॥ निर्दहेत् सर्वपापानि तिलहोमेन तस्य तु ॥ ओं सर्वपापदहनवज्राय स्वाहा । इति दक्षिणहस्ततले कृष्णतिलैः पापप्रतिकृतिं कृत्वा हुंकारं मध्ये विचिन्त्य । तर्जन्यंगुष्ठाभ्यां होमयेत् । ततो होमकुण्डान् निर्गत्य ज्वालाकुलैर् वज्रैस् तस्य शरीरे पापं दह्यमानं चिन्तयेत् । ततः पुनर् वज्रावेशं तथैवं बद्ध्वावेशयेत् । नियतम् आविशति । एवम् अपि यस्यावेशो न भवति तस्याभिषेकं न कुर्याद् इति । आविष्टस्य च पञ्चाभिज्ञादिनिष्पत्तिस् तत् क्षणाद् एव भवति । ततः समाविष्टं ज्ञात्वा पुनः । ओं वज्रसत्त्वसत्त्वसंग्रहादिगीतिम् उच्चार्य । क्रोधमुष्ट्या तथैव सत्त्ववज्रीमुद्रां स्फोटयेत् । स चेद् आविष्टो वज्रसत्त्वक्रोधमुद्रां बध्नीयात् । तदाचार्येण वज्रमुष्टिं क्रोधमुद्रां बध्नियात् । एवं यावत् स चेत् वज्रहासमुद्रां बध्नीयात् । तदा वज्रधर्मक्रोधमुद्रां बन्धयेद् इत्य् एवं सांनिध्यं कल्पयन्ति । ततस् तस्य जिह्वायां वज्रं विचिन्त्य । ब्रूहि वज्र । इति वक्तव्यम् । ततः सर्वं कथयति । ततस् तां मालां महामण्डले क्षेपयेत् । प्रतिच्छ वज्र होः । इति । ततो यत्र पतति सो ऽस्य सिद्ध्यति । ततस् तां मालां तस्यैव शिरसि बन्धयेत् । ओं प्रतिगृह्ण त्वम् इमां वज्रसत्त्व महाबल । इति । ततो मुखबन्धं मुञ्चेद् अनेन । ओं वज्रसत्त्वः स्वयं ते ऽद्य चक्षूद्घाटनतत्परः ॥ उद्घाटयति सर्वाक्षो वज्रचक्षुर् अनुत्तरम् ॥ इति । हे वज्र पश्य । इति । ततो महामण्डलवज्रांकुशाद् आरभ्य यावद् वैरोचनपर्यन्तं दर्शयेत् । ततस् तिष्ठ वज्रेत्यादिना शिष्यप्रवेशमुद्रां मोक्षयेत् । ततो बाह्यमण्डलाभ्यन्तरे चन्द्रमण्डलं पूर्वद्वाराभिमुखं संलिख्य बाह्यतो वा शिष्यं श्रीवज्रहुंकारमुद्रया सत्त्ववज्रादिभिश् चाधिष्ठाय महामुद्रया ततः प्रतिष्ठाप्याभिषिञ्चेत् । (##) गन्धपुष्पादिभिर् अभ्यर्च्यार्घं दत्वा । छत्रध्वजपताकादिभिस् तुर्यशंखनिनादितैश् च । ततो maalagàthàbhir अभिनन्द्यादौ तावद् उदकाभिषेकेन ततो मुद्राभिषेकेन मुकुटपत्टवज्राधिपतिनामाभिषेकैश् चाभिषिञ्चेत् । पुनः पुष्पादिभिर् लास्याद्यष्टविधपूजया च पूजयेत् । शिष्येनाचार्यं वलितवज्रांजलिना प्रणम्योत्तमां दक्षिणां दत्वा पुष्पाद्यभिषेकाश् च ग्राह्या इति । आचार्याभिषेकं तु श्रीवज्रहुंकारमुद्रया तथैव प्रतिष्ठाप्य यथा निर्दिष्टेषु स्थानेषु समयमुद्राभिस् तस्य काये श्रीवज्रहुंकारादीन् न्यस्य । पुनर् अपि अनेनाष्टोत्तरशतसहस्रपरिजप्तं विजयकलशं कृत्वा । ओं वज्राधिपति त्वाम् अभिषिञ्चामि दृढो मे भव जः हुं वं होः हुं फट् इति । तत इमं चोदीरयन् । ओं वज्राभिषिञ्च । इति चोदकाभिषेकं वज्रमुष्टिनोदकं विजयकलशाद् गिहीत्वा दद्याद् इदं च ब्रूयात् ॥ इदं ते नारकं वारि समयातिक्रमाद् दहेत् ॥ समयाभिरक्षात् सिद्धिः सिद्धं वज्रामृतोदकम् ॥ वज्रघण्टां च मुद्रां च यद्य् अमण्डलिनो वदेत् ॥ हसेद् वाश्रद्धदानेन जनसंगणिकास्थितः ॥ इति । ततः सर्वविधिम् अनुष्ठाय नामाष्टशतेन संस्तुत्य गाथापञ्चकेनानुज्ञां दत्वोद्गतन्व्याकरणेन सर्वशिष्यान् सर्वशिष्यान् व्याकुर्याद् इति । अथ गुह्याभिषेको भवति । आचार्याभिषेकार्हं प्रवेश्य सर्वमण्डलं तु तत् कुरुस्व । इति । अनेककर्मसंसिद्धिं सिद्धिम्. चापि यथेप्सिताम् ॥ प्राप्नोति नियतं कृत्स्नाम् अधमोत्तममध्यमाम् ॥ निर्विघ्नेन परां भूमिं किं पुनः क्षुद्रसिद्धयः ॥ बुद्धत्वं बोधिसत्त्वत्वं वज्रसत्त्वत्वम् अदुर्लभम् ॥ इति । यस्य सिद्धिर् निर्जायते यस्य पापा महाग्रहाः ॥ विघ्ना विनायकाश् चापि मृत्यवो मारकायिकाः ॥ (##) नानाभयशस्त्रैस् तीव्राः सिद्धिकर्मविधारिणः ॥ ते तस्य नश्यन्ति नापि जायन्ते च महोत्तमा ॥ होमकर्मविधानेन ध्रुवम् आशु प्रसिद्धयः ॥ देवताश् च महातुष्टीं प्रलभन्ति क्षणेन च ॥ ईत्युपद्रवदोषादि दूरं गुरुतरं भृशम् ॥ नश्यन्ति तत्र देशे ऽस्मिन् व्याधिज्वरग्रहादिकम् ॥ परचक्रा विनश्यन्ति दुर्भिक्षाश् च सरौरवाः ॥ देवा नागा महोत्साहाः पालयन्ती सुखेन तु ॥ चतुरश् च महाराजाः पालयन्ति महर्द्धिकाः ॥ लोकपालाः सनक्षत्रा यक्षाश् चापि ग्रहादिकाः ॥ अथ शक्रब्रह्मादयो देवाः प्रणिपत्य मुहुः ॥ पूजां नानाविधां कृत्वा रत्नछत्रादिभिर् वराम् ॥ वज्रपाणिं जिनाधृष्टं संस्तुवुर् मुदिताश्रयाः ॥ सर्वबुद्धादिसंबुद्धं सर्वाज्ञानमलापहम् ॥ वज्रवज्रधरो राजा वज्रवज्रसवज्रधृक् ॥ वज्रकायो महाकायो वज्रपाणिर् नमो नमः ॥ वज्रवज्राग्रवज्राग्रो वज्रज्वालो महाज्वलः ॥ वज्रावेशो महावेशो वज्रायुधो महायुधः ॥ वज्रपाणिर् महापाणिर् वज्रवाणः सुवेधकः ॥ वज्रतीक्ष्णो महातीक्ष्णो महामहान् महोदधिः ॥ वज्रपद्मो महाबोधो बौधिबुद्धः स्वयं भुवः ॥ वज्रोदारो महोदारो वज्रमायाविशोधकः ॥ वज्रहेतुर् महायक्षो वज्रपद्मविशोधकः ॥ वज्रक्रोधो महाचण्डो वज्रारिदुष्टहा विभुः ॥ वज्रभीमो महारक्षो वज्रांकुशश् चामोघकृत् ॥ वज्रवेतालो वेतालो वज्रराक्षसभक्षकः ॥ वज्रयक्षो महायक्षो वज्रग्रहो ग्रहोत्तमः ॥ भीषणो रौद्रो रुद्रो भैरवभीकरः ॥ असाध्यः साधकः साधुः वज्रसाधुप्रहर्षकः ॥ वज्रप्रीतिर् महाप्रीतिर् वज्रायुधवशं करः ॥ वज्रतेजो महातेजो ज्वालाप्रभयमान्तकृत् ॥ वज्रघोरो महाघोरो घनप्रभो महाघनः ॥ (##) आकाशसमसर्वाशः सर्वाशापरिपूरकः ॥ वज्राभिषेकतत्त्वाग्रो वज्रध्वजो गुणोदधिः ॥ वज्रज्ञानं महाज्ञानं विद्याकोटिगणार्चितः ॥ हालाहलमहाकालः कोलाहलविलासकः ॥ वज्रकामो महाकामः कषायकरिनाशकः ॥ वेलाचपलदोलाग्रो विद्युज्जिह्वास्फुरद्मुखः ॥ वज्रानलो प्रचण्डास्यश् चन्दप्रद्योतद्योतकः ॥ सहस्रसूर्यप्रभास्यो लोहिताक्षो भयानकः ॥ क्रोधानेकस्फरद्रश्मिर् भुजानेकशतायुधः ॥ मुखानेकसहस्रांगः कुटिलः कुटिलांगकः ॥ अनंगश् चित्तधर्मात्मा विकल्पाशेषवर्जितः ॥ अविद्याघातको ब्रह्मा रागद्वेषमलान्तकः ॥ रागो द्वेषो महामोहो भवाभवविशोधकः ॥ शान्तो दान्तो महाशुद्धो बुद्धो बुद्धप्रबोधकः ॥ बुद्धात्मा बुद्धरूपी च वज्रसत्त्वः सुवज्रजः ॥ समन्तभद्रो महाभद्रः सर्वलक्षणलक्षितः ॥ सर्वधातुमयो व्यापी सर्ववज्रमयः शुचिः ॥ इति । येन लिखेत् पठेद् वापि धारयेद् अर्थतः सदा ॥ स्मरेत् शृणुयाद् वापि वज्रपाणिसमो भवेत् ॥ इति । इदम् अवोचद् भगवान् आत्तमनः । शक्रब्रह्मादिदेवपर्षत् सदेवमानुषासुरगन्धर्वयक्षसादिभिर् हितसुखप्राप्तये भगवतो भाषितम् अभ्यनन्दन् इति ॥ आर्यसर्वदुर्गतिपरिशोधनतेजोराजस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य कल्पैकदेशः समाप्तः ॥