Samghatasutra (alternative version).
Based on the edition by Giotto Canevascini:
The Khotanese Saṅghāṭasūtra.
Wiesbaden: Dr. Ludwig Reichert Verlag, 1993
(Beiträge zur Iranistik, 14).


Input by Anne Peters und Klaus Wille (Göttingen)



REFERENCES TO THE PAGINATION OF CANEVASCINI'S EDITION:
[SaSū(C) nn]





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








[SaSū(C) 0] svastiḥ! namaḥ sarvabuddhabodhisatvebhyaḥ!

[SaSū(C) 1] evaṃ mayā śrutam: ekasmin samaye bhagavān rājagṛhe viharati sma / gṛddhrakūṭe parvate mahatā bhikṣusaṃghena;

[SaSū(C) 2] 1. sārdhaṃ dvāviṃśatibhir bhikṣusahasraiḥ. 2. tadyathā āyuṣmatā cājñātakauṇḍinyena, 3. āyuṣmatā ca mahāmaudgalyāyena, 4. āyuṣmatā ca śāradvatīputreṇa, 5. āyuṣmatā ca mahākāśyapena, 6. āyuṣmatā ca rāhulena, 7. āyuṣmatā ca bakkulena, 8. āyuṣmatā ca bhadravāsena, 9. āyuṣmatā ca bhadraśriyā, 10. āyuṣmatā ca nandaśriyā, 11. āyuṣmatā ca jāṅgulena, 12. āyuṣmatā ca subhūtinā, 13. āyuṣmatā ca revatena, 14. āyuṣmatā ca nandasenena, 15. āyuṣmatā cānandena; 16. evaṃpramukhair dvāviṃśatibhir bhikṣusahasraiḥ.

[SaSū(C) 3] dvāṣaṣṭibhiś ca bodhisatvasahasraiḥ, 2. tadyathā maitreyeṇa ca bodhisatvena mahāsatvena, 3. sarvaśūreṇa ca bodhisatvena mahāsatvena, 4. kumāraśriyā ca bodhisatvena mahāsatvena, 5. kumāravāsinā ca bodhisatvena mahāsatvena, 6. kumārabhadreṇa ca bodhisatvena mahāsatvena, 7. anūnena ca bodhisatvena mahāsatvena, 8. maṃjuśriyā ca kumārabhūtena bodhisatvena mahāsatvena, 9. samantabhadreṇa ca bodhisatvena mahāsatvena, 10. sudarśanena ca bodhisatvena mahāsatvena, 11. bhaiṣajyarājena ca bodhisatvena mahāsatvena; 12. evaṃpramukhair dvāṣaṣṭibhir bodhisatvasahasraiḥ

[SaSū(C) 4] 1. dvāṣaṣṭibhiś ca devaputrasahasraiḥ, 2. tadyathā arjunena ca devaputreṇa, 3. bhadreṇa ca devaputreṇa, 4. subhadreṇa ca devaputreṇa, 5. dharmarucinā ca devaputreṇa, 6. candanagarbheṇa ca devaputreṇa, 7. candanavāsinā ca devaputreṇa, 8. candanena ca devaputreṇa; 9. evaṃpramukhair dvāṣaṣṭibhir devaputrasahasraiḥ //

[SaSū(C) 5] 1. aṣṭābhiś ca devakanyāsahasraiḥ, 2. tadyathā mṛdaṃginyā ca devakanyāyā, 3. prāsādavatyā ca devakanyāyā, 4. mahātmasaṃprayuktayā ca devakanyāyā, 5. varṣaśriyāyā ca devakanyāyā, 6. padmaśriyāya ca devakanyāyā, 7. prajāpativāsinyā ca devakanyāyā, 8. balinyā ca devakanyāyā, 9. subāhuyuktayā ca devakanyāyā, 10. evaṃpramukhair aṣṭābhir devakanyāsahasraiḥ;

[SaSū(C) 6] 1. aṣṭābhiś ca nāgarājasahasraiḥ, 2. tadyathā apalālena ca nāgarājñā, 3. elapatreṇa ca nāgarājñā, 4. timiṅgilena ca nāgarājñā, 5. kuṃbhasāreṇa ca nāgarājñā, 6. kuṃbhaśīrṣeṇa ca nāgarājñā, 7. sunandena ca nāgarājñā, 8. suśākhena ca nāgarājñā, 9. gavaśīrṣeṇa ca nāgārājñā; 10. evaṃpramukhair aṣṭābhir nāgarājasahasrais.

[SaSū(C) 7] te sarve yena rājagṛhaṃ mahānagaraṃ yena gṛddhrakūṭaḥ parvato yena ca bhagavāṃ cchākyamunis tathāgato 'rhan samyaksaṃbuddhas tenopasaṃkrāntā upasaṃkramya bhagavataḥ pādau śirasābhivandya bhagavantaṃ triṣpradakṣiṇīkṛtya bhagavataḥ puratas tasthire.

[SaSū(C) 8] bhagavāṃś ca tūṣṇībhāvenādhivāsayati sma.

[SaSū(C) 9] atha khalu sarvaśūro bodhisatvo mahāsatvaḥ utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃs tenāṃjaliṃ praṇamayya bhagavantam etad avocat:

[SaSū(C) 10] 1. bahvyo bhagavan devakoṭyo 'psarakanyākoṭyo bodhisatvakoṭyaḥ bahvyo bhagavaṃ cchrāvakakoṭyaḥ sannipatitāḥ sanniṣaṇṇā dharmaśravaṇāya. 2. tasmāt tarhi bhagavaṃ pṛccheyam ahaṃ tathāgatam arhantaṃ samyaksaṃbuddhaṃ kaṃcid eva pradeśaṃ, sacen me bhagavān avakāśaṃ kuryāt pṛṣṭapraśnavyākaraṇāya. 3. evam ukte bhagavāṃ sarvaśūrasya bodhisatvasyaitad avocat: nityakṛtyas te sarvaśūrāvakāśaṃ praśnaṃ paripṛcchanāya. pṛccha tvaṃ sarvaśūra yad yad evākāṃkṣasy ahaṃ te tasya tasyaiva pṛṣṭapraśnasya vyākaraṇena cittam ārādhayiṣye. 4. evam ukte sarvaśūro bodhisatvo bhagavantam etad avocat: asti bhagavaṃ saddharmaparyāyo yaṃ śrutvā sarvasatvānāṃ paṃcānantaryāṇi karmāṇi niravaśeṣeṇa kṣayaṃ gacchante, tathānye ca karmāvaraṇāḥ kṣīṇā bhaviṣyanti, kṣipraṃ cānuttarāṃ samyaksaṃbodhim abhisaṃbuddhyante?

[SaSū(C) 11] evam ukte bhagavān sarvaśūraṃ bodhisatvaṃ mahāsatvam etad avocat: sādhu sādhu sarvaśūra yas tvaṃ tathāgatam etam arthaṃ paripraṣṭavyaṃ manyase. 2. tena hi tvaṃ sarvaśūra śṛṇu sādhu ca suṣṭhu ca manasikuru bhāṣiṣye 'haṃ te.

[SaSū(C) 12] evaṃ bhagavann iti sarvaśūro bodhisatvo mahāsatvo bhagavataḥ pratyaśrauṣīd.

[SaSū(C) 13-14] bhagavān asyaitad avocat: asti sarvaśūra saṃghāṭo nāma dharmaparyāya; etarhi jambudvīpe pracariṣyati. 2. yaḥ kaścit sarvaśūremaṃ saṃghāṭaṃ dharmaparyāyaṃ śoṣyati, tasya paṃcānantaryāṇi karmāṇi parikṣayaṃ yāsyanti, 3. avaivartikāś ca bhaviṣyanty anuttarāyā samyaksaṃbodheḥ.

[SaSū(C) 15] tat kiṃ manyase sarvaśūra, ya imaṃ saṃghāṭasūtraṃ dharmaparyāyaṃ śroṣyati, yathaikasya tathāgatasya puṇyaskandhas tathā tāvantaṃ puṇyaskandhaṃ sa satva prasaviṣyatīti? naivaṃ sarvaśūra draṣṭavyaṃ.

[SaSū(C) 16] sarvaśūro bodhisatva āha: yathā kathaṃ punar bhagavan draṣṭavyaṃ? 2. bhagavān āha: yathā gaṃgānadīvālukāsamānāṃ tathāgatānāṃ arhatāṃ samyaksaṃbuddhānāṃ puṇyaskandhas, tāvantaṃ sarvaśūra te satvāḥ puṇyaskandhaṃ prasaviṣyanti; 3. ye sarvaśūra imaṃ saṃghāṭaṃ dharmaparyāyaṃ śroṣyanti, te sarve avaivartikā bhaviṣyanti anuttarāyāḥ samyaksaṃbodheḥ; 4. sarve ca tathāgataṃ drakṣyanti, sarve ca tathāgatadarśāvino bhaviṣyanti; 5. sarve cānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyante; 6. adhṛṣyāś ca bhaviṣyanti māreṇa pāpīmatā: 7. te ca sarve kuśaladharmam anuprāpsyanti: 8. ye sarvaśūra imaṃ saṃghāṭasūtraṃ śroṣyanti, te sarve utpādanirodhaṃ jñāsyanti.

[SaSū(C) 17] 1. atha te sarve devanāgamanuṣyāpsarakanyākoṭyas, tena kālena tena samayenotthāyāsanebhyaḥ ekāṃsāny uttarāsaṃgāni kṛtvā dakṣiṇāni jānumaṇḍalāni pṛthivyāṃ pratiṣṭhāpya te sarve bhagavantaṃ paripṛcchanti sma: 2. kiyān bhagavann ekasya tathāgatasya puṇyaskandhaḥ?

[SaSū(C) 18] 1. bhagavān āha: śṛṇu kulaputrā ekasya buddhasya puṇyaskandhasya pramāṇaṃ. 2. tadyathā mahāsamudre udakabindavaḥ, yathā jaṃbudvīpe paramāṇurajaḥ, yathā gaṃgānadīvālikāsamāḥ satvās, te sarve daśabhūmipratiṣṭhitā bodhisatvā bhaveyuḥ; yac ca teṣāṃ bodhisatvānāṃ puṇyaskandham, ato bahutaraṃ puṇyaskandham ekasya buddhasya puṇyaskandham. 3. ataś ca te sarvaśūra satvā bahutaraṃ puṇyaskandhaṃ prasaviṣyanti ya imaṃ saṃghāṭaṃ dharmaparyāyaṃ śroṣyanti, yāvan na śakyaṃ gaṇanāyogena tasya puṇyaskandhasya paryantam adhigantuṃ. 4. yasya sarvaśūra tasmin kāle tasmin samaye etad vacanaṃ śrutvā mahān utsāho bhaviṣyati ...

[SaSū(C) 19] 1. atha khalu sarvaśūro bodhisatvo mahāsatvo bhagavantam etad avocat: katame te bhagavan satvā ye dharmaparitṛṣitā bhaviṣyanti? 2. evam ukte bhagavān sarvaśūraṃ bodhisatvaṃ mahāsatvam etad avocat: dvāv imau sarvaśūra satvau dharmaparitṛṣitau. 3. katamau dvau? yadutaikaḥ sarvaśūra sarvasatvasamacittaḥ, dvitīyaḥ sarvaśūra yo dharmaṃ śrutvā sarvasatvānāṃ samaṃ prakāśayati.

[SaSū(C) 20] 1. sarvaśūro bodhisatva āha: katamaṃ bhagavan dharmaṃ śrutvā sarvasatvānāṃ samaprakāśanā? 2. bhagavān āha: ekaḥ sarvaśūra dharmaṃ śrutvā bodhāya pariṇāmayati: yadā ca bodhāya pariṇāmayati tadā sarvasatvā dharmaparitṛṣitā bhaviṣyanti. 3. dvitīyaḥ sarvaśūra yo mahāyānam avagāhayati; sa nityaṃ dharmaparitṛṣito bhavati.

[SaSū(C) 21] atha te devanāgamanuṣyāpsarasakoṭya utthāyāsanād bhagavataḥ purataḥ prāṃjalayo bhūtvā bhagavantam etad avocan: vayaṃ bhagavan dharmaparitṛṣitāḥ; paripūrayatu bhagavān asmākaṃ sarvasatvānāṃ cāśām!

[SaSū(C) 22] 1. atha khalu bhagavāṃs tasyāṃ velāyāṃ smitaṃ prāduścakāra. 2. atha khalu sarvaśūro bodhisatvo mahāsatva utthāyāsanād yena bhagavāṃs tenāṃjaliṃ praṇamayya bhagavantam etad avocat: ko bhagavan hetuḥ kaḥ pratyayaḥ smitasya prāduṣkaraṇāya?

[SaSū(C) 23] atha khalu bhagavān sarvaśūraṃ bodhisatvaṃ mahāsatvaṃ āmantrayām āsa: ye sarvaśūra satvā ihāgatvā te sarve anuttarāṃ samyaksaṃbodhim abhisaṃbuddhyante; sarve te tathāgatagocarapariniṣpattaye pariniṣpadyante.

[SaSū(C) 24] 1. sarvaśūro bodhisatva āha: ko bhagavan hetuḥ kaḥ pratyayaḥ yad ete satvā ihagatvānuttarāṃ samyaksaṃbodhim abhisaṃbuddhyante? 2. bhagavān āha: sādhu sādhu sarvaśūra yas tvaṃ tathāgatam etam arthaṃ paripraṣṭavyaṃ manyase. iha sarvaśūra pariṇāmanāviśeṣo draṣṭavyaḥ.

[SaSū(C) 25] 1. bhūtapūrvaṃ sarvaśūrātīte 'dhvany asaṃkhyeyaiḥ kalpai ratnaśrīr nāma tathāgato 'rhan samyaksaṃbuddho loko udapādi vidyācaraṇasaṃpannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān.

[SaSū(C) 26] tena khalu punaḥ sarvaśūra kālenāhaṃ māṇavako 'bhūvam. 2. ye satvāḥ sāṃprataṃ mayā buddhajñāne pratiṣṭhapitās te sarve tena kālena tena samayena mṛgā abhūvan. 3. tena ca kālena tena samayenāham evaṃ praṇidhānam akārṣaṃ: ye kecin mṛgāḥ sāṃprataṃ duḥkhena paripīḍitāḥ ete sarve mama buddhakṣetra upapadyeran, sarvāṃś ca tān ahaṃ buddhajñāne pratiṣṭhāpayeyam. 4. te ca mṛgās tad vacanaṃ śrutvā evaṃ vācam abhāṣanta: evaṃ bhavatu. 5. tena sarvaśūra kuśalamūlenaite satvā ihagatvānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyante.

[SaSū(C) 27] atha khalu sarvaśuro bodhisatvo mahāsatvo bhagavato 'ntikād utsāhaṃ śrutvā bhagavantam etad avocat: kiyantaṃ bhagavaṃs teṣāṃ satvānāṃ āyuṣpramāṇaṃ bhaviṣyati? 2. bhagavān āha: aśīti kalpās teṣāṃ satvānām āyuṣpramāṇaṃ bhaviṣyati.

[SaSū(C) 28] 1. sarvaśūro bodhisatva āha: kiṃ bhagavan kalpasya pramāṇaṃ? 2. bhagavān āha: śṛṇu kulaputra, tadyathāpināma sarvaśūra kaścid eva puruṣo nagaraṃ kārayed, dvādaśayojanāyāmavistāraṃ, ūrdhvena trīṇi yojanāni pramāṇaṃ; 3. tac ca nagaraṃ tilaphalakaiḥ paripūrṇaṃ kuryāt; 4. atha sa puruṣo varṣaśatasyātyayāt tatas tilaphalakaiḥ paripūrṇān nagarād ekaṃ tilaphalakaṃ bahir nikṣiped; anena paryāyeṇa sa puruṣaḥ sarvāṇi tāni tilaphalakāni kṣayaṃ kuryāt, tac ca nagaram amūlam apratiṣṭhānāṃ bhaven; na cādyāpi ca kalpaṃ kṣīyeta.

[SaSū(C) 29] 1. punar aparaṃ sarvaśūra: 2. tadyathāpināma parvato bhavet, paṃcaviṃśad yojanāni pramāṇena, dvādaśa yojanāny ūrdhvena; 3. atha kaścid eva puruṣas tasya parvatasya pārśve gṛhaṃ kārayet; 4. sa dīrghasyādhvano varṣaśatasyātyayena kāśikena vastreṇaikavārāṃ parimārjayed; evaṃ kṛtvā tasya parvatasya kṣayo bhaven, na ca kalpaṃ kṣīyeta. etat sarvaśūra kalpasya pramāṇaṃ.

[SaSū(C) 30] 1. atha khalu sarvaśūro bodhisatvo mahāsatva utthāyāsanād, ekāṃsam uttarāsaṃgaṃ kṛtvā, dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya, yena bhagavāṃs tenāṃjaliṃ praṇāmya, bhagavantam etad avocat: 2. ekapariṇāmanayā bhagavann evaṃ bahu puṇyaskandhaṃ prasavati yad utāśītiḥ kalpān sukham āyuṣpramāṇaṃ bhaviṣyati; 3. kaḥ punar vādo yas tathāgataśāsane bahutaram adhikāraṃ kariṣyati?

[SaSū(C) 31] 1. bhagavān āha - śṛṇu kulaputra, ya imaṃ saṃghāṭaṃ sūtraṃ śroṣyati tasya caturaśītiḥ kalpasahasrāṇy āyuṣpramāṇaṃ bhaviṣyati. kaḥ punar vādo yaḥ saṃghāṭaṃ sūtraṃ likhiṣyati vācayiṣyati: sa sarvaśūra satvo bahutaraṃ puṇyaskandhaṃ prasaviṣyati. 3. yaḥ sarvaśūra prasannacittaḥ saṃghāṭaṃ sūtram adhyāśayena namaskariṣyati sa paṃcanavati kalpāṃ jātau jātismaro bhaviṣyati, 4. ṣaṣṭi kalpasahasrāṇi rājā cakravartī bhaviṣyati, dṛṣṭa eva dharme sarvaśūra sarveṣāṃ priyo bhaviṣyati, 6. na sa sarvaśūra śastreṇa kālaṃ kariṣyati, kākhordaṃ cāsya na kramiṣyati; maraṇakāle ca navati buddhākoṭyaḥ saṃmukhaṃ drakṣyati, 9. te ca sarvaśūra buddhā bhagavanta āśvāsayanti: mā bhaiḥ satpuruṣa, tvayā saṃghāṭaṃ sūtraṃ mahādharmaparyāyaṃ subhāṣitaṃ śrutaṃ śrutvā iyān puṇyaskandhaḥ prasūtaḥ. 10. te ca paṃcanavati buddhakoṭyaḥ pṛthak pṛthag lokadhātuṣu vyākariṣyanti. 11. kaḥ punar vādaḥ sarvaśūra ya imaṃ saṃghāṭasūtraṃ mahādharmaparyāyaṃ sakalasamāptaṃ vistareṇa śroṣyati.

[SaSū(C) 32] 1. atha khalu sarvaśūro bodhisatvo mahāsatvo bhagavantam etad avocat: ahaṃ bhagavan saṃghāṭasūtraṃ mahādharmaparyāyaṃ śroṣyāmi; kiyantaṃ bhagavan puṇyaskandhaṃ prasaviṣyāmi? 2. bhagavān āha: yāvanto gaṃgānadībālikāsamānāṃ buddhānāṃ bhagavatāṃ puṇyaskandhas, tāvantaṃ sarvaśūra sa satvaḥ puṇyaskandhaṃ prasaviṣyati.

[SaSū(C) 33] 1. sarvaśūro bodhisatva āha: yad ahaṃ bhagavan saṃghāṭasūtraṃ dharmaparyāyaṃ śṛṇomi, nāhaṃ bhagavaṃs tṛptiṃ saṃjānāmi. 2. bhagavān āha: sādhu sādhu sarvaśūra yas tvaṃ dharmāṇāṃ tṛptiṃ na saṃjānāsi. aham api sarvaśūra dharmāṇāṃ tṛptiṃ na saṃjānāmi; kaḥ punar vādaḥ sarvaśūra yad bālapṛthagjanās tṛptiṃ jñāsyanti.

[SaSū(C) 34] 1. yaḥ kaścit sarvaśūra kulaputro vā kuladuhitā vā mahāyāne prasādaṃ janayiṣyanti, sa kalpasahasraṃ vinipātaṃ na gamiṣyati, 2. paṃca kalpasahasrāṇi tiryakṣurnopapatsyate, 3. dvādaśa kalpasahasrāṇi durbuddhir sa bhavisyati, 4. aṣṭādaśa kalpasahasrāṇi pratyantimeṣu janapadeṣu nopapatsyate, 5. viṃśati kalpasahasrāṇi pradānaśūro bhaviṣyati, 6. paṃcaviṃśat kalpasahasrāṇi devalokeṣupapatsyate, 7. paṃcatriṃśat kalpasahasrāṇi brahmacaryaṃ cariṣyati, 8. sa catvāriṃśat kalpasahasrāṇi niṣkrāntagṛhāvāso bhaviṣyati, 9. paṃcāśat kalpasahasrāṇi dharmadharo bhaviṣyati, 10. paṃcaṣaṣṭiḥ kalpasahasrāṇi maraṇānusmṛtiṃ bhāvayiṣyati, 11. tasya sarvaśūra kulaputrasya vā kuladuhitur vā na kiṃcit pāpakāni karmāṇi saṃvetsyante, 12. na ca tasya māraḥ pāpīmān avatāraṃ lapsyate, na jātu mātukukṣāv upapatsyate. 14. ye sarvaśūra imaṃ saṃghāṭaṃ dharmaparyāyaṃ śroṣyanti, te yatra yatropapatsyante tatra tatra paṃcanavatyāsaṃkhyeyaiḥ kalpair vinipātaṃ na gamiṣyanti. 15. aśītiḥ kalpasahasrāṇi śrutadharā bhaviṣyanti, 16. kalpaśatasahasraṃ prāṇātipātāt prativiratā bhaviṣyanti, 17. navānavati kalpasahasrāṇi mṛṣāvādāt prativiratā bhaviṣyanti, 18. trayodaśa kalpasahasrāṇi piśunavacanāt prativiratā bhaviṣyanti. 19. durlabhās te sarvaśūra satvā ya iman dharmaparyāyaṃ śroṣyanti.

[SaSū(C) 35] 1. atha khalu sarvaśūro bodhisatvo mahāsatva utthāyāsanād, ekāṃsam uttarāsaṃgaṃ kṛtvā, dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya, yena bhagavāṃs tenāṃjaliṃ praṇamya, bhagavantam etad avocat: 2. kiyantaṃ bhagavaṃs te satvā apuṇyaskandhaṃ prasaviṣyanti ya iman dharmaparyāyaṃ pratikṣepsyanti? 3. bhagavān āha: bahu sarvaśūra saddharmapratikṣepād apuṇyaskandhaṃ prasaviṣyati.

[SaSū(C) 36] 1. sarvaśūra āha: kiyantaṃ bhagavan satvānāṃ pāpakaṃ karmaskandhaṃ bhaviṣyati? 2. bhagavān āha: alam alaṃ sarvaśūra, mā me pāpakaṃ karmaskandhaṃ paripṛccha! 3. yaś ca sarvaśūra dvādaśagaṃgānadībālikāsamānān tathāgatānām arhatāṃ samyaksaṃbuddhānām antike duṣṭacittam utpādayed, yaś cemaṃ saṃghāṭasūtraṃ pratikṣiped, ayaṃ tato bahutaraṃ pāpakam akuśalaskandhaṃ prasaviṣyati. 4. ato 'pi sarvaśūra bahutaram akuśalaskandhaṃ prasaviṣyanti ye mahāyāne āghātacittam utpādayiṣyanti; dagdhās te sarvaśūra satvā dagdhā eva!

[SaSū(C) 37] 1. sarvaśūra āha: kathaṃ bhagavaṃs te satvā śakyaṃ mocayituṃ? 2. bhagavān āha: evam eva sarvaśūra; 3. tadyathāpināma sarvaśūra kaścid eva puruṣaḥ kasyacit satvasya śīrṣaṃ cchiṃdyād tasya punaḥ kenacid bhaiṣajyena praliṃpen, mākṣikena vā śarkarayā vā guḍena vā ghṛtena vā tailena vā taṃ śīrṣaṃ pralepayet. 4. śakyaṃ sarvaśūra sa satvaḥ punar api utthāpayituṃ?

[SaSū(C) 38] 1. sarvaśūro bodhisatva āha: na śakyaṃ bhagavan! 2. bhagavān āha:

[SaSū(C) 39] 1. punar aparaṃ sarvaśūra: tadyathāpināma dvitīyaḥ puruṣo bhavet; sa tīkṣṇena śastreṇāparasya satvasya prahāraṃ dadyāt: sa na śaknuyād ekaprahāreṇa jīvitād vyavaropayituṃ; kiṃ cāpi sarvaśūra tasya vraṇam utpadyeta; atha ca punar bhaiṣajyayogaṃ kartavyaṃ tadā vraṇāt parimucyate; 2. yadā parimukto bhavati tadā duḥkhaṃ smarati: aham idānīñ jānāmi, na kadācit punaḥ pāpakam akuśalaṃ karmābhisaṃskāraṃ kariṣyāmi.

[SaSū(C) 40] 1. evam eva sarvaśūra sa puruṣo yadā narake duḥkhaṃ smarati tadā sarvapāpaṃ parivarjayati, 2. tadā sarvadharmān āmukhīkariṣyati; 3. sarvadharmān āmukhīkṛtvā sarvakuśaladharmapāripūriṃ kariṣyati. 4. tadyathāpināma sarvaśūra mṛtasya puruṣasya mātāpitarau: śocanti paridevanti na ca śaknuvanti trātum; 5. evam eva sarvaśūra bālapṛthagjanāḥ satvā na śaknuvanty ātmahitaṃ parahitaṃ vā kartuṃ, nirāśā iva mātāpitaraḥ; 6. evam eva sarvaśūra nirāśā bhavanti te satvā maraṇakālasamaye.

[SaSū(C) 41] 1. dvāv imau sarvaśūra satvau nirāśau. katamau dvau? yad utaikaḥ satvaḥ pāpaṃ karma karoti kārāpayati vā. dvitīyaḥ saddharmaṃ pratikṣipati. imau dvau satvau nirāśau maraṇakālasamaye.

[SaSū(C) 42] 1. sarvaśūro bodhisatva āha: kā bhadanta bhagavaṃs teṣāṃ satvānāṃ gatiḥ, ko 'bhisaṃparāyo bhavati? bhagavān āha: anantā gatiḥ sarvaśūra saddharmapratikṣepakānāṃ satvānāṃ, ananto 'bhisaṃparāyaḥ: 3. kalpam eva te sarvaśūra raurave mahānarake duḥkhāṃ vedanāṃ vedayiṣyanti, 4. kalpaṃ saṃghāte, 5. kalpaṃ tapane, 6. kalpaṃ pratāpane, 7. kalpaṃ kālasūtre mahānarake, 8. kalpaṃ mahāvīcau mahānarake, 9. kalpaṃ romaharṣe mahānarake, 10. kalpaṃ hahave mahānarake. 11. imeṣv aṣṭasu mahānarakeṣu sarvaśūra aṣṭau kalpāḥ saddharmapratikṣepakaiḥ satvair duḥkham anubhavitavyam.

[SaSū(C) 43] 1. atha khalu sarvaśūro bodhisatvo mahāsatvo bhagavantam etad avocat: duḥkhaṃ bhagavan duḥkhaṃ sugata notsahāmi śrotuṃ! 2. atha khalu bhagavāṃs tasyāṃ velāyām imā gāthā abhāṣata:

(1) kim tvaṃ notsahase śrotum idaṃ vākyaṃ mahābhayam /
narakāṃ duḥkhasaṃyogā satvā vindanti vedanāṃ //
(2) yat karoti śubhaṃ karma sukhaṃ tasya bhaviṣyati /
yat karoty aśubhaṃ karma duḥkham eva bhaviṣyati //
(3) jātasya maraṇaṃ duḥkhaṃ śokaṃ duḥkho 'tha bandhanaṃ /
nityaṃ duḥkhaṃ hi bālasya sukhaheto na vetti yaḥ //
(4) paṇḍitānāṃ sukhaṃ yo vai smarate buddhadakṣiṇāṃ /
prasannāś ca mahāyāne na te yāsyanti durgatim //
(5) evam eva sarvaśūra pūrvakarmapracoditaṃ /
alpaṃ hi kṛyate karma mahāntaṃ bhujyate phalaṃ //
(6) bījam alpaṃ yathā vāpya prabhūtaṃ labhate phalaṃ /
buddhakṣetre tu sukṣetre vījaṃ vai yatra rūhyate //
(7) paṇḍitānāṃ sukhaṃ bhavati ramante jinaśāsane /
vivarjayanti pāpāni kurvanti kuśalaṃ bahu //
(8) āṇumātraṃ pradāsyanti ye dānaṃ mama śāsane /
aśītiḥ kalpasahasrāṇi mahābhogā mahādhanāḥ //
(9) yatra yatropapadyante nityaṃ dānaṃ smaranti te /
evaṃ mahāphalā hy eṣā gaṃbhīrā buddhadakṣiṇā //

[SaSū(C) 44] 1. atha khalu sarvaśūro bodhisatvo mahāsatvo bhagavantam etad avocat: kathaṃ bhagavan bhagavataḥ śāsane dharmo jñātavyaḥ? kathaṃ bhagavan saṃghāṭaṃ sūtraṃ dharmaparyāyaṃ śrutvā kuśalamūlaṃ parigṛhītaṃ bhaviṣyati? 2. bhagavān āha: yaḥ sarvaśūra dvādaśagaṃgānadībālikāsamāṃs tathāgatān arhataḥ samyaksaṃbuddhān sarvasukhopadhānairupatiṣṭheta, yaś cemaṃ saṃghāṭasūtraṃ dharmaparyāyaṃ śṛṇuyād evam eva tasya puṇyaskandho jñātavyaḥ.

[SaSū(C) 45] 1. sarvaśūro bodhisatva āha: kathaṃ bhagavan kuśalamūlaparipūriḥ kartavyā evam ukte bhagavān sarvaśūraṃ bodhisatvaṃ mahāsatvam etad avocat: yat sarvaśūra kuśalamūlaṃ tat tathāgatasamaṃ jñātavyaṃ. 3. sarvaśūra āha: katamac ca bhagavan kuśalamūlaṃ tathāgatasamaṃ jñātavyaṃ? bhagavān āha: dharmabhāṇakaḥ sarvaśūra tathāgatasamo jñātavyaḥ. 5. sarvaśūra āha: katamo bhagavan dharmabhāṇakaḥ? 6. bhagavān āha: yaḥ saṃghāṭaṃ sūtraṃ śrāvayati sa dharmabhāṇakaḥ.

[SaSū(C) 46] 1. sarvaśūro bodhisatva āha: ye bhagavan saṃghāṭasūtraṃ dharmaparyāyaṃ śroṣyanti te īdṛśaṃ puṇyaskandhaṃ prasaviṣyanti; kaḥ punar vādo ye likhiṣyanti vācayiṣyanti; kiyantaṃ te bhagavan puṇyaskandhaṃ prasaviṣyanti? 2. bhagavān āha: śṛṇu sarvaśūra, tadyathā caturṣu dikṣv ekaikasyān diśi dvādaśagaṃgānadībālikāsamāṃs tathāgatān arhataḥ samyaksaṃbuddhāṃ dvādaśagaṃgānadībālikāsamān kalpān avatiṣṭhanto dharmaṃ deśayeyur; asya saṃghāṭasūtrasya dharmaparyāyasya puṇyaskandhaṃ varṇayeyur lekhayatas tasya puṇyaskandhasya na śakyaṃ paryantam adhigantuṃ, vācayā vā vyāhartuṃ. 3. aṣṭācatvāriṅśadbhir api gaṃgānādibālikāsamair buddhair bhagavadbhir na śakyaṃ likhyamānasya yat puṇyaskandhaṃ tad vyāhartuṃ. 4. kaḥ punar vādo ye vācayiṣyanti, cintayiṣyanti vā, ye vā dharmadhyānā bhaviṣyanti.

[SaSū(C) 47] 1. sarvaśūro bodhisatva āha: kiyantaṃ bhagavan vācayamānāḥ puṇyaskandhaṃ prasaviṣyanti? 2. atha khalu bhagavāṃs tasyāṃ velāyām imā gāthā abhāṣatā:

(1) catuṣpadāyāṃ gāthāyāṃ vācitāyāṃ tu yac chubhaṃ /
caturaśīti gaṃgāyā bālikā syuḥ samā jināḥ //
(2) te vācitasyeha yat puṇyaṃ kathayeyur aviṣṭhitāḥ /
na ca kṣīyeta tat puṇyaṃ vāvad vyākaraṇaṃ bhavet //
(3) buddhānāṃ koṭayo 'śītis tiṣṭheyuḥ kalpatāttakān /
mahāyānaguṇāḥ sarve varṇayeyur daśo diśaḥ //
(4) saṃghāṭasya ca yat puṇyaṃ tat kṣayaṃ naiva ca vrajet /
buddhānān durlabhā evam anantā dharmadeśanā //

[SaSū(C) 48] tena khalu punaḥ kālena tena samayena caturaśītir devaputrakoṭiśatasahasrāṇi, yena tathāgato, yena ca saṃghāṭasūtraṃ dharmaparyāyanirdeśaṃ, tenāṃjalayaḥ praṇamya, bhagavantam etad avocan: sādhu sādhu bhagavan yena bhagavatā īdṛśaṃ dharmanidhānaṃ jaṃbudvīpe sthāpitaṃ.

(49) 1. aṣṭādaśa koṭīsahasrāṇi nigranthānāṃ, yena bhagavāms tenopasaṃkrāntā, upasaṃkramya, bhagavantam evam āhuḥ: jayatu bhoḥ śramaṇo gautamaḥ! 2. bhagavān āha: tathāgato nityam eva jayati. bho nigranthatīrthikāḥ kathaṃ yuṣmākaṃ tīrthikānāṃ jayam? 3. te 'vocan: jayatv jayatv eva śramaṇo gautamaḥ! 4. bhagavān āha: nāhaṃ yuṣmākaṃ jayaṃ paśyāmi. āha ca:

(1) viparītā sthitā yūyaṃ bhaviṣyati jayaḥ kathaṃ /
yūyaṃ śṛṇutha nigranthā vakṣyāmi bhavatāṃ hitaṃ //
(2) bālabuddheḥ sukhaṃ nāsti kiṃ jayaṃ vo bhaviṣyati /
mārgaṃ tu te na jānaṃti ko jayaṃ te bhaviṣyati /
ahaṃ mārgaṃ tu darśemi gaṃbhīraṃ buddhacakṣuṣā //

[SaSū(C) 50] 1. atha te nigranthā bhagavato 'ntike kruddhā aprasādacittam utpādayām āsuḥ. 2. tena khalu punaḥ kālena tena samayena śakro devānām indro vajraṃ parāhanat.

[SaSū(C) 51] 1. atha te 'ṣṭādaśa koṭyo nigranthānāṃ, bhītās, trastā, mahātā duḥkhadaurmanasyenārtā aśrukaṇṭhā rudanti. 2. tathāgataś ca svakam ātmānam antardhitaṃ darśayati sma. 3. atha te nigranthā asrumukhā rudanti, tathāgatam apaśyantaś ca gāthāṃ babhāṣire:

(1) nāsti kaścid iha trāṇāṃ na mātā na pitā tathā /
atavīm iha paśyāma śūnyāgārāṃ nirālayāṃ //
(2) udakaṃ caiva naivāsti na vṛkṣā na ca pakṣīṇāḥ /
janaṃ cātra na paśyāma anāthā duḥkhavedanāṃ //
(3) vedayāmo mahāghorām apaśyantas tathāgatam /

[SaSū(C) 52] 1. tena khalu punaḥ kālena tena samayena te 'ṣṭādaśa koṭyo nigranthānām utthāyāyanebhyo, jānudvayaṃ bhūmau nipātya, śabdam udīrayanti, ghoṣam anuśrāvayanti:

(1) tathāgata trāṇaṃ bhavāhi saṃbuddho dbipadottamaḥ /
kuruṣva hitam asmākaṃ trāyasva kṛpaṇaṃ jagat //

[SaSū(C) 53] 1. atha bhagavān smitaṃ prāduṣkṛtvā sarvaśūraṃ bodhisatvaṃ mahāsatvam āmantrayati: gaccha sarvaśūra, nigranthānām anyatīrthikānān dharman deśaya. 2. evam ukte sarvaśūro bodhisatvo mahāsatvo bhagavantam etad avocat: nanu bhagavan kālaparvatāḥ sumeroḥ parvatarājasya śirasā praṇamanti? tiṣṭhati tathāgate, 'haṃ dharman deśayāmi? 3. bhagavān āha: alaṃ kulaputra, bahu tathāgatānām upāyakauśalyaṃ. 4. gaccha sarvaśūra, vyavalokaya daśa diśa, lokadhātūn paśya, kva tathāgataṃ paśyasi, kutra vā tathāgatasyāsanaṃ prajñaptaṃ paśyasi. 5. aham eva sarvaśūra nigranthānāṃ anyatīrthikānāṃ dharman deśayiṣyāmi.

[SaSū(C) 54] 1. sarvaśūro bodhisatva āha: kasya bhadanta bhagavan ṛddhyānubhāvena gacchāmi? svaṛddher vā, atha vā tathāgatasya rddhyānubhāvena gacchāmi? 2. bhagavān āha: svakena sarvaśūra ṛddhibalādhiṣṭhānena gaccha, punar eva sarvaśūra tathāgatasya rddhyanubhāvenāgacchaḥ. 3. atha khalu sarvaśūro bodhisatvo mahāsatva utthāyāsanād, bhagavantaṃ pradakṣiṇīkṛtya, tatraivāntardhitaḥ.

[SaSū(C) 55] 1. atha khalu bhagavāṃs teṣām anyatīrthikānāṃ dharman deśayati: 2. jātir mārṣā duḥkhaṃ, jātir eva duḥkhaṃ, jātasya sato bahūni bhayāny utpadyante: jātasya vyādhibhayāny utpadyante, vyādhitasya jarābhayāny utpadyante, jīrṇasya mṛtyubhayany utpadyante. 3. ta āhuḥ: katamad bhagavāñ jātasya bhayaṃ?

[SaSū(C) 56] 1. bhagavān āha: jātaṃ jātam iti nāma! 2. jātasya puruṣasya bahūni bhayāni jāyante, 3. tadyathā: rājabhayaṃ jāyate, 4. corabhayaṃ jāyate, 5. agnibhayaṃ jāyate, 6. viṣabhayaṃ jāyate, 7. udakabhayaṃ jāyate, 8. vāyubhayaṃ jāyate, 9. āvartabhayaṃ jāyate, 10. svakṛtānāṃ karmaṇāṃ bhayaṃ jāyate.

[SaSū(C) 57] evaṃ tena kālena tena samayena teṣām anyatīrthikānāṃ nigranthānāṃ mahāsantrāso 'bhavad, evaṃ cāhuḥ: na bhūyo vayaṃ bhagavann utsahāmahe jatiduḥkham anubhavitum!

[SaSū(C) 58] 1. asmin khalu punaḥ saṃghāṭe dharmaparyāye bhagavatā bhāṣyamāṇe, te 'ṣṭādaśa koṭyo nigranthā anyatīrthikāḥ pariniṣpannā abhūvann anuttarasyāḥ samyaksaṃbodheḥ; 2. svakāye cāṣṭādaśa bodhisatvasahasrāḥ daśabhūmipratiṣṭhitāḥ, sarve nānārddhivikurvitāni sandarśayām āsuḥ; 3. tadyathā: aśvarūpaṃ, hastirūpaṃ, siṃharūpaṃ, vyāghrarūpaṃ, garuḍarūpaṃ, sumerurūpaṃ, nandikarūpaṃ, kecid vṛkṣarūpaṃ. 4. te sarve padmāsane paryaṃkena niṣīdanti. 5. nava koṭīsahasrāṇi bodhisatvānāṃ bhagavato dakṣiṇe pārśve niṣīdanti. nava koṭīsahasrāṇi bodhisatvānāṃ bhagavato vāme pārśve niṣīdanti. 6. tathāgatas tu nityaṃ samāhitaḥ upāyakauśalyena satvānāṃ dharman deśayan saṃdṛśyate.

[SaSū(C) 59] 1. yāvat saptame rātṛdivase tathāgataḥ pāṇitalaṃ prasārayati, jānāti ca bhagavān: sarvaśūro bodhisatvo mahāsatvas tasyāḥ padmottarāyā lokadhātor ihāgacchatīti; 2. yadā ca sarvaśūro bodhisatvo mahāsatvo gatas, tadā sapta rātrindivasais tāṃ padmottarāṃ lokadhātum anuprāptaḥ, svaṛddhibalādhiṣṭhānena, 3. yadā ca bhagavān bahuṃ prasārayati, tadā sarvaśūro bodhisatvo mahāsatvo bhagavataḥ purataḥ sthitaḥ. 4. bhagavantaṃ saptakṛt pradakṣiṇīkṛtya bhagavato 'ntike cittaṃ prasādayamāno, yena tathāgatas tenāṃjaliṃ praṇāmya, bhagavantam etad avocat:

[SaSū(C) 60] gato 'smi bhagavan daśasu dikṣu sarvalokadhātuṣu. 2. dṛṣṭāni me bhagavan navānavati koṭīsahasrāṇi buddhakṣetrāṇām ekayā ṛddhyā; dvitīyayā ṛddhyā buddhānāṃ bhagavatāṃ koṭīśatasahasraṃ.

[SaSū(C) 61] yāvat saptame rātṛdivase tāṃ padmottarāṃ lokadhātum anuprāptaḥ, 2. atrāntaraṃ akṣobhyakoṭīsahasraṃ buddhakṣetrāṇāṃ dṛṣṭaṃ, tato 'haṃ teṣāṃ buddhānāṃ bhagavatām ṛddhiṃ paśyāmi. dvānavatiṣu buddhakṣetrakoṭīśatasahasreṣu tathāgatā dharman deśayanti. 4. aśītiṣu koṭīśatasahasreṣu buddhakṣetreṣu tatraiva divase aśīti koṭīśatasahasrāṇi tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ loka utpannāni. 5. sarvāṃś ca tān ahaṃ tathāgatān vanditvā punar eva prakrāntaḥ.

[SaSū(C) 62] 1. tatraiva divase bhagavann ekonacatvāriṃśad buddhakṣetrakoṭīsahasrāṇy atikramya, sarveṣu ca teṣv ekūnacatvāriṃśatsu buddhakṣetrakoṭīsahasreṣv ekūnacatvāriṃśat koṭīsahasrāṇi bodhisatvānāṃ niṣkramya, tatraiva divase 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhāḥ. 2. vanditāś ca me bhagavan te tathāgatā arhantaḥ samyaksaṃbuddhās; tṛguptaṃ pradakṣiṇīkṛtya, ṛddhyā cāntardhitaḥ.

[SaSū(C) 63] 1. ṣaṣṭikoṭiṣu bhagavan buddhakṣetreṣu buddhān bhagavataḥ paśyāmi. 2. vanditāni ca me bhagavan tāni buddhakṣetrāṇi, te ca buddhā bhagavantas; tataś cāhaṃ prakrāntaṃ.

[SaSū(C) 64] śatakoṭīṣu bhagavaṃ buddhakṣetreṣu tathāgatān parinirvāyamāṇān paśyāmi. 2. vanditāś ca me te tathāgatās; tataś cāhaṃ prakrāntaḥ.

[SaSū(C) 65] 1. dṛṣṭaṃ ca me bhagavann apareṣu paṃcanavatikoṭiṣu buddhakṣetreṣu saddharmam antardhāyantaṃ. 2. cintāyāso me bhagavaṃs tatra jātaḥ, 3. asrūṇi ca pramuṃcāmi, anyāṃś ca rodamānān bahūn devanāgayakṣarākṣasān kāmarūpinaś ca mahatā śokaśalyena samarpitān paśyāmi; 4. evam aparaṃ buddhakṣetraṃ niravaśeṣaṃ dagdhaṃ sasamudraṃ sasumeruṃ sapṛthivīpradeśaṃ, tam api bhagavan vanditvā, nirāśībhūtaḥ.

[SaSū(C) 66] 1. prakrānto 'smi yāvad ahaṃ bhagavan tāṃ padmottarāṃ lokadhātum anuprāptaḥ. 2. tasyāṃ ca bhagavan padmottarāyāṃ lokadhātau paṃca koṭīśatasahasrāṇy āsanānāṃ prajñaptān paśyāmi: 3. dakṣiṇasyān diśi koṭīśatasahasram āsanānāṃ prajñaptān paśyāmi; 4. vāmena pārśvena koṭīśatasahasram āsanānāṃ prajñaptān paśyāmi; 5. pūrvasyān diśi koṭīśatasahasram āsanānāṃ prajñaptān paśyāmi; paścimāyān diśi koṭīśatasahasram āsanānāṃ prajñaptān paśyāmi; 7. ūrdhvāyāṃ diśi koṭīśatasahasram āsanānāṃ prajñaptān paśyāmi.

[SaSū(C) 67] 1. sarvāṇi ca bhagavan tāny āsanāni saptaratnamayāni; 2. sarveṣu ca teṣv āsaneṣu tathāgatā arhantaḥ samyaksaṃbuddhā niṣaṇṇā dharman deśayanti. 3. tatrāhaṃ bhagavann, āścaryaprāptas, tāṃs tathāgatān paripṛcchāmi: kin nāmeyaṃ bhagavanto lokadhātuḥ? 5. te tathāgatā āhuḥ: padmottarā nāmeyaṃ kulaputra lokadhātuḥ.

[SaSū(C) 68] 1. tato 'haṃ bhagavaṃs, tān pradakṣiṇīkṛtya, punar api tāṃs tathāgatān paripṛcchāmi: 2. kin nāma iha buddhakṣetre tathāgataḥ? 3. te tathāgatā āhuḥ: padmagarbho nāma tathāgato 'rhan samyaksaṃbuddho ya iha buddhakṣetre buddhakṛtyaṃ karoti. 4. tatas tān aham etad avocat: bahūni buddhakoṭīśatasahasrāṇi dṛśyante. tan na jānāmi: katama sa padmagarbho nāma tathāgato 'rhan samyaksaṃbuddha iti. 5. bhagavān āha: ahaṃ te kulaputra darśayiṣyāmi: katamaḥ sa padmagarbho nāma tathāgato 'rhan samyaksaṃbuddhaḥ.

[SaSū(C) 69] 1. atha tatkṣaṇād eva te sarve tathāgatakāyā antardhitāḥ, sarve ca bodhisatvarūpāṇi sandṛśyante. 2. ekam eva tathāgataṃ paśyāmi. 3. yathāhaṃ tasya tathāgatasya pādau śirasābhivandya purataḥ sthitaḥ, āsanaṃ ca prādurbhūtaṃ. sa ca māṃ tathāgata evam āha: niṣīda kulaputrātra āsane.

[SaSū(C) 70] 1. athāhaṃ tasminn āsane niṣaṇṇaḥ. 2. tadā ca bhagavann anekāny āsanāni prādurbhūtāni, na ca kaścit teṣv āsaneṣu niṣaṇṇaṃ paśyāmi. 3. tad ahaṃ tathāgataṃ paripṛcchāmi: na bhagava eṣv āsaneṣu ekaṃ api satvaṃ niṣaṇṇaṃ paśyāmi. 4. sa bhagavān mām evam āha: nākṛtakuśalamūlāḥ kulaputra satvā eṣv āsaneṣu śaknuvanti niṣattum. 5. tad ahaṃ taṃ tathāgatam idam avocam: kīdṛśaṃ bhagavan satvāḥ kuśalamūlaṃ kṛtvā eṣv āsaneṣu niṣīdanti? 6. sa māṃ bhagavann evam āha: śṛṇu kulaputra, ye satvāḥ saṃghāṭaṃ sūtraṃ dharmaparyāyaṃ śroṣyanti, te tena kuśalamūlena eṣv āsaneṣu niṣatsyante. kaḥ punar vādo ye likhiṣyanti vācayiṣyanti. 7. tvayā sarvaśūra saṃghāṭaṃ dharmaparyāyaṃ śrutaṃ yas tvam atrāsane niṣīdita. anyatra kas taveha buddhakṣetre 'bhyantarapraveśaṃ dadyāt?

[SaSū(C) 71] 1. evam ukte tena bhagavatā ahaṃ taṃ bhagavantam etad avocat: kiyantaṃ bhagavan sa satvaḥ puṇyaskandhaṃ prasaviṣyati ya imaṃ saṃghāṭaṃ dharmaparyāyaṃ śroṣyati? 2. atha sa bhagavāṃ padmagarbhas tathāgato 'rhan samyaksaṃbuddhas tasyāṃ velāyāṃ smitaṃ praduṣkārṣīt. 3. tad ahaṃ bhagavan smitakāraṇaṃ taṃ bhagavantaṃ paripṛṣṭavān: ko bhagavan hetuḥ kiṃ kāraṇaṃ yat tathāgataḥ smitaṃ prāduṣkaroti?

[SaSū(C) 72] 1. sa bhagavān āha: śṛṇu kulaputra sarvaśūra, bodhisatva mahāsatva, mahāsthāmaprāpta. 2. tadyathāpināma kulaputra kaścid eva rājā bhavec, cakravarttī caturdvīpeśvaraḥ, sa caturṣu dvīpakṣetreṣu tilaṃ vāpayet; 3. sarvaśūra āha: bahūni bhagavan bahūni sugata!

[SaSū(C) 73] 1. sa bhagavān āha: tataḥ sarvaśūra kaścit satvo bhaved yas tāni tilaphalakāny ekarāśiṃ kuryād, anyatarāḥ puruṣas tilaphalarāśer ekaikaṃ tilaphalakaṃ gṛhya dvitīye pārśve sthāpayet; tat kiṃ manyase sarvaśūra, śaknuyāt sa satvas tāni tilaphalakāni gaṇayituṃ vopamāṃ kartum? 2. sarvaśūro bodhisatva āha: no hīdaṃ bhagavan, no hīdaṃ sugata! na śakyaṃ tāni tilaphalakāni gaṇayituṃ.

[SaSū(C) 74] 1. bhagavān āha: evam eva sarvaśūrāsya saṃghāṭasūtrasya dharmaparyāyasya yat puṇyaskandhaṃ tan na śakyam anupamyaṃ kartum, anyatra tathāgatena. 2. tadyathā: yāvantas te tilaphalakās tāvāntas tathāgatā bhaveyuḥ; te sarve 'sya saṃghāṭasya dharmaparyāyasyanāmaṃparikīrteyeyuḥ, śravaṇakuśalamūlapuṇyaṃ ca parikīrtayeyur; na śakyam upamāṃ kartum. 3. kaḥ punar vādo yo likhiṣyati vācayiṣyati.

[SaSū(C) 75] 1. sarvaśūro bodhisatva āha: kiyantaṃ bhagavan likhataḥ puṇyaṃ bhavati ya iman dharmaparyāyaṃ likhayati? 2. bhagavān āha: śṛṇu kulaputra, tadyathāpināma kulaputra kaścid eva puruṣo bhaved yas trisāhasramahāsāhasryāṃ lokadhātau tṛṇaṃ vā, taṃ sarvaṃ aṃgulimātraṃ cchindyāt.

[SaSū(C) 76] 1. dvitīyām upamāṃ śṛṇu sarvaśūra: 2. tadyathāpināma yāvantas trisāhasramahāsāhasryāṃ lokadhātau śilān vā, prapātān, mṛttikān vā, paramāṇurajo vā, te sarve rājānaś cakravartino bhaveyuś, caturdvīpeśvarāḥ, saptaratnasamanvāgatāḥ; tat kiṃ manyase sarvaśūra, yas teṣāṃ tāvatāṃ rājñāṃ cakravartināṃ puṇyaskandho na śakyaṃ tasyopamāṃ kartuṃ sarvasatvair api? 3. sarvaśūro bodhisatva āha: na śakyaṃ bhagavann, anyatra tathāgatāt.

[SaSū(C) 77] 1. bhagavān āha: evam eva sarvaśūra na śakyaṃ saṃghāṭasūtrasya dharmaparyāyasya likhyamānasya puṇyaskandhopamāṃ kartum. 2. yāvantaṃ teṣāṃ rājñāṃ cakravartināṃ puṇyam, ato bahutaraṃ puṇyaṃ prasavati ya ito dharmaparyāyād ekākṣaram api likhitvā sthāpayed; bahutaraṃ tasya puṇyaṃ vadāmi, na tv eva teṣāṃ rājñāṃ cakravartināṃ.

[SaSū(C) 78] 1. evam eva sarvaśūra, bodhisatvasya mahāsatvasya mahāyānasaddharmadhārakasya pratipattisthitasya, yat puṇyaṃ tan na śakyaṃ rājabhiś cakravartibhir abhibhavituṃ. 2. evam evāsya saṃghāṭasya dharmaparyāyasya lekhanād, yat puṇyaṃ, tan na śakyam upamāṃ kartuṃ. 3. imaṃ sarvaśūra saṃghāṭaṃ sūtraṃ puṇyanidhānāni darśayati; 4. sarvakleśān upaśamayati; 5. sarvadharmolkāṃ jvālayati; 6. sarvamārān pāpīmataḥ parājayati; 7. sarvabodhisatvabhavanāny ujvālayati; 8. sarvadharmanirhārān abhinirharati.

[SaSū(C) 79] 1. evam ukte sarvaśūro bodhisatvo mahāsatvo bhagavantam etad avocat: iha bhagavan brahmacaryaṃ paramaduṣkaracaryā. 2. tat kasya hetoḥ? durlabhā bhagavaṃs tathāgatacaryā, evam eva durlabhā brahmacaryā. 3. yadā ca brahmacaryaṃ cariṣyati tadā tathāgataṃ saṃmukhaṃ drakṣyati, rātṛndivaṃ ca tathāgatadarśanaṃ bhaviṣyati; 4. yadā ca tathāgataṃ paśyati tadā buddhakṣetraṃ paśyati; 5. yadā buddhakṣetraṃ paśyati tadā sarvadharmanidhānāni paśyati; 6. yadā sarvadharmanidhānāni paśyati tadāsya maraṇakālasamaye trāsaṃ notpadyate; 7. na sa jātu mātuḥ kukṣāv upapatsyate; 8. na tasya jātu śoko bhaviṣyati; 9. na ca tṛṣṇāpāśena baddho bhaviṣyati.

[SaSū(C) 80] 1. evam ukte bhagavān sarvaśūraṃ bodhisatvaṃ mahāsatvam etad avocat: durlabhaḥ sarvaśūra tathāgatānām utpādaḥ? 2. āha: durlabho bhagavan durlabhaḥ sugata! 3. bhagavān āha: evam eva sarvaśūra durlabho 'yaṃ saṃghāto dharmaparyāyaḥ. 4. yeṣāṃ khalu punaḥ sarvaśūrāyaṃ saṃghāṭo dharmaparyāyaḥ śrotrāvabhāsam āgamiṣyati, so 'śīti kalpāṃ jātyā jātismaro bhaviṣyati; 5. ṣaṣṭi kalpasahasrāṇi cakravartirājyaṃ pratilapsyate; 6. aṣṭau kalpasahasrāṇi śakratvaṃ pratilapsyate; 7. paṃcaviṃśatiḥ kalpasahasrāṇi śuddhāvāsakāyikānān devānāṃ sahabhāvyatāyām upapatsyate; 8. aṣṭātṛṃśat kalpasahasrāṇi mahābrahmā bhaviṣyati;

[SaSū(C) 81] 1. navānavatiḥ kalpasahasrāṇi vinipātaṃ na gamiṣyati; 2. kalpaśatasahasraṃ preteṣu nopapatsyate; 3. aṣṭāviṃśati kalpasahasrāṇi tiryakṣur nopapatsyate; 4. trayodaśa kalpasahasrāṇy asurakāyikeṣu nopapatsyate; 5. na śastreṇa kālaṃ kariṣyati, na viṣeṇa, nāgninā; 6. na cāsya paropakramabhayaṃ bhaviṣyati;

[SaSū(C) 82] 1. paṃcaviṃśatiḥ kalpasahasrāṇi na duṣprajño bhaviṣyati; 2. sapta kalpasahasrāṇi prajñācarito bhaviṣyati; 3. nava kalpasahasrāṇi prāsādiko bhaviṣyati, darśanīyaḥ; yathā tathāgatasyārhataḥ samyaksaṃbuddhasyarūpakāyapariniṣpattis tathā tasya bhaviṣyati; 4. paṃcadaśa kalpasahasrāṇi na strībhāveṣūpapatsyate; 5. ṣoḍaśa kalpasahasrāṇi vyādhiḥ kāye nākramiṣyati; 6. paṃcatṛṃśat kalpasahasrāṇi divyacakṣur bhaviṣyati;

[SaSū(C) 83] 1. ekonaviṃśat kalpasahasrāṇi nāgayoniṣu nopapatsyate; 2. ṣaṭ kalpasahasrāṇi na krodhābhibhūto bhaviṣyati; 3. sapta kalpasahasrāṇi daridrakuleṣu nopapatsyate; 4. aśītiḥ kalpasahasrāṇi dvau dvīpau paribhuṃkte; 5. yadā daridro bhavati tadā īdṛśaṃ sukhaṃ pratilapsyate: 6. dvādaśa kalpasahasrāṇi andhayoniṣu nopapatsyate; 7. trayodaśa kalpasahasrāṇi apāyeṣu nopapatsyate; 8. ekādaśa kalpasahasrāṇi kṣāntivādī bhaviṣyati; 9. maraṇakālasamaye carimavijñānanirodhe vartamāne, na viparītasaṃjñī bhaviṣyati; 10. na ca krodhābhibhūto bhaviṣyati;

[SaSū(C) 84] 1. sa pūrvasyān diśi dvādaśagaṃgānadībālikāsamān buddhān bhagavataḥ saṃmukhan drakṣyati; 2. dakṣiṇasyāṃ diśi viṃśati buddhakoṭī saṃmukhan drakṣyati; 3. paścimasyān diśi paṃcaviṃśatigaṃgānadībālikāsamān buddhān bhagavataḥ saṃmukhaṃ drakṣyati; 4. uttarasyān diśi viṃśatigaṃgānadībālikāsamān buddhāṃ bhagavataḥ saṃmukhaṃ drakṣyati; 5. ūrdhvāyāṃ diśi navati koṭīsahasrāṇi buddhānāṃ bhagavatāṃ saṃmukhaṃ drakṣyati; 6. adhastāddiśi koṭīśataṃ gaṃgānadībālikāsamān buddhān bhagavataḥ saṃmukhan drakṣyati;

[SaSū(C) 85] 1. te ca sarve tathāgatās taṃ kulaputram āśvāsayanti: mā bhaiḥ kulaputra, tava, saṃghāṭaṃ sūtran dharmaparyāyaṃ śrutvā, iyantaḥ sāṃparāyikāni guṇāni sukhāni ca bhaviṣyanti! 2. paśyasi tvaṃ bhoḥ kulaputremāny anekāni gaṃgānadībālikāsamāni tathāgatakoṭīnayutaśatasahasrāṇi? 3. āha: paśyāmi bhagavan paśyāmi sugata. 4. bhagavān āha: ete bhoḥ kulaputra tathāgatās tava sakāśam upasaṃkrāntā darśanāya.

[SaSū(C) 86] 1. āha: śṛṇu kulaputra, tvayā mānuṣyakam ātmabhāvaṃ pratilabhya saṃghāṭaṃ dharmaparyāyaṃ śrotrāvabhāsam āgataṃ; tena tvayā etāvat puṇyaskandhaṃ prasūtaṃ. 2. āha: yadi mama bhagavann etāvān puṇyaskandhaḥ, kaḥ punar vādo yaḥ sakalasamāptaṃ śroṣyati!

[SaSū(C) 87] 1. āhā: alam bhoḥ kulaputra! catuṣpadikāyā gāthāyāḥ śrutāyāḥ puṇyaṃ varṇayāmi. 2. tadyathā kulaputra, trayodaśagaṃgānadībālikāsamānāṃ tathāgatānāṃ arhatāṃ samyaksaṃbuddhānāṃ yaḥ puṇyaskandhas, tato bahutaraṃ puṇyaskandhaṃ prasavati yaś catuṣpadikām api gāthām ito dharmaparyāyāc chroṣyati; 3. yaś ca trayodaśagaṃgānadībālikāsamāṃs tathāgatān arhataḥ samyaksaṃbuddhān pūjayati, yaś cetaḥ saṃghāṭād dharmaparyāyād antaśaś catuṣpādikām api gāthāṃ śroṣyati, ayaṃ tato bahutaraṃ puṇyaskandhaṃ prasaviṣyati. 4. kaḥ punar vādo yaḥ sakalasamāptaṃ śroṣyati!

[SaSū(C) 88] 1. śṛṇu kulaputra, yaś cemaṃ saṃghāṭaṃ sūtraṃ dharmaparyāyaṃ sakalasamāptaṃ śroṣyati tasya kiyantaṃ puṇyaskandhaṃ prasaviṣyati. 2. tadyathāpināma kaścid eva puruṣaḥ eva puruṣaḥ sarvasyāṃ tṛsāhasramahāsāhasryāṃ lokadhātau tilaṃ vāpayed; yāvantas te tilaphalakās tāvanto rājānaś cakravartino bhaveyur; atha kaścid eva puruṣo bhaved āḍhayo mahābhogaḥ; 3. atha khalu sa puruṣas teṣāṃ sarveṣāṃ rājñāṃ cakravartināṃ dānan dadyāt; yaś caikasya srotaāpannasya dānam dadyād, ayaṃ tato bahutaraṃ puṇyaskandhaṃ prasavati.

[SaSū(C) 89] 1. ye trisāhasramahāsāhasryāṃ lokadhātau satvās te sarve srotaāpanā bhaveyus, teṣāṃ sarveṣāṃ dānan dadato yat puṇyaskandhaṃ, ayaṃ tato bahutaraṃ puṇyaskandhaṃ prasavati ya ekasya sakṛdāgāmino dānan dadyād. 2. ye trisāhasramahāsāhasryāṃ lokadhātau satvās te sarve sakṛdāgāmino bhaveyuḥ, teṣāṃ sarveṣāṃ dānan dadato yaḥ puṇyaskandhaḥ, ayan tato bahutaraṃ puṇyaskandhaṃ prasavati ya ekasyānāgāmino dānān dadyād. 3. ye trisāhasramahāsāhasryāṃ lokadhātau satvās te sarve 'nāgāmino bhaveyuḥ, teṣāṃ sarveṣāṃ dānan dadato yaḥ puṇyaskandhaṃ, ayaṃ tato bahutaraṃ puṇyaskandhaṃ prasavati ya ekasyārhato dānan dadyād. 4. ye trisāhasramahāsāhasryāṃ lokadhātau satvās te sarve 'rhanto bhaveyuḥ, teṣāṃ sarveṣāṃ dānan dadato yaḥ puṇyaskandhaḥ, ayaṃ tato bahutaraṃ puṇyaskandhaṃ prasavati ya ekasya pratyekabuddhasya dānan dadyād. 5. ye trisāhasramahāsāhasryāṃ lokadhātau satvās te sarve pratyekabuddhā bhaveyus, teṣān sarveṣāṃ dānan dadato yaḥ puṇyaskandhaḥ ayaṃ tato bahutaraṃ puṇyaskandhaṃ prasavati ya ekasya bodhisatvasya dānan dadyād. 6. ye trisāhasramahāsāhasryāṃ lokadhātau satvās te sarve bodhisatvā bhaveyus, teṣāṃ sarveṣāṃ dānan dadato yaḥ puṇyaskandhaḥ, ayaṃ tato bahutaraṃ puṇyaskandhaṃ prasavati ya ekasya tathāgatasya cittaṃ prasādayed.

[SaSū(C) 90] 1. yaś ca trisāhasramahāsāhasryāṃ lokadhātau tathāgataparipūrṇāyāṃ cittaṃ prasādayed, ayam eva tato bahutaraṃ puṇyaskandhaṃ prasaviṣyati ya imaṃ saṃghāṭasūtraṃ dharmaparyāyaṃ śroṣyati. 2. kaḥ punar vādaḥ sarvaśūra ya iman dharmaparyāyaṃ likhiṣyati dhārayiṣyati vācayiṣyati paryavāpsyati. 3. kaḥ punar vādaḥ sarvaśūra ya imaṃ saṃghāṭasūtraṃ dharmaparyāyaṃ cittaprasādena namaskariṣyati.

[SaSū(C) 91] 1. tat kiṃ manyase sarvaśūra? śakyam idaṃ sūtraṃ bālapṛthagjanaiḥ śrotuṃ? 2. ye ca śroṣyanti na ca prasādam utpādayiṣyanti. 3. śṛṇu sarvaśūra, santi kecit sarvaśūra bālapṛthagjanāḥ satvāḥ ye śaknuyur mahāsamudre gādhaṃ labdhum? 4. āha: no hīdaṃ bhagavan!

[SaSū(C) 92] 1. bhagavān āha: asti punaḥ sarvaśūra kaścit satvo ya ekapāṇitalena samudraṃ kṣapayed? 2. āha: no hīdaṃ bhagavan, no hīdaṃ sugata! 3. bhagavān āha: yathā sarvaśūra nāsti sa kaścit satvo yaḥ śaknuyād ekapāṇitalena mahāsamudraṃ śoṣayituṃ, evam eva sarvaśūra ye hīnādhimuktikāḥ satvāḥ na śakyaṃ tair ayan dharmaparyāyaḥ śrotuṃ. 4. yaiḥ sarvaśūrāśītir gaṃgānadībālikāsamāni tathāgatakoṭīnayutaśatasahasrāṇi na dṛṣṭāni, na taiḥ śakyam ayaṃ saṃghāṭaṃ dharmaparyāyaṃ likhituṃ. 5. yair navatigaṃgānadībālikāsamāni tathāgatāni na dṛṣṭāni, na taiḥ śakyam ayan dharmaparyāyaḥ śrotum.

[SaSū(C) 93] yena tathāgatakoṭīśatasahasrāṇi na dṛṣṭāni, ta iman dharmaparyāyaṃ śrutvā pratikṣipanti. 2. yaiḥ sarvaśūragaṃgānadībālikāsamānitathāgatakoṭīśatāni dṛṣṭāni, ta iman dharmaparyāyaṃ śrutvā prasādacittam utpādayanti, harṣayanti, yathābhūtaṃ prajānanti. 3. ya imaṃ saṃghāṭaṃ dharmaparyāyaṃ yathābhūtaṃ śraddadhanti na pratikṣipanti.

[SaSū(C) 94] 1. śṛṇu sarvaśūra, ye kecid asmāt saṃghāṭād dharmaparyāyād ekām api catuṣpadikāṃ gāthāṃ likhiṣyanti teṣāṃ sarvaśūra satvānāṃ, tataḥ paścāt paṃcanavati koṭīsahasrāni lokadhātūnām atikramya yathā sukhāvatīlokadhātus, tathā teṣāṃ buddhakṣetraṃ bhaviṣyati; 2. teṣāṃ ca sarvaśūra satvānāṃ caturaśītiḥ kalpasahasrāṇy āyuṣpramāṇaṃ bhaviṣyati.

[SaSū(C) 95] 1. śṛṇu sarvaśūra, ye bodhisatvā mahāsatvā asmāt saṃghāṭād dharmaparyāyād antaśaś catuṣpadikām api gāthāṃ śroṣyanti. 2. tadyathā sarvaśūra kaścit satvo bhaved yaḥ paṃcānantaryāṇi karmāṇi kuryāt, kārayed vā, kriyamāṇāni vānumodet, sa itaḥ saṃghāṭād dharmaparyāyāc catuṣpadikām api gāthāṃ śṛṇuyāt, tasya tāni paṃcānantaryāṇi karmāṇi parikṣayaṃ gaccheyuḥ.

[SaSū(C) 96] 1. śṛṇu sarvaśūra, punar aparaṃ guṇam āmantrayāmi: 2. tadyathāpināma kaścit satvo bhaved yaḥ stūpabhedaṃ kārayet, saṃghabhedaṃ ca, 3. bodhisatvaṃ samādher uccālayet, 4. buddhajñānasyāntarāyaṃ kuryāt, 5. mātāpitaraṃ jīvitād vyavaropayed
6. atha sa satvaḥ paścāt paridevati, śocati: naṣṭo 'ham anena kāyena, naṣṭaṃ me paralokam iti, kalpam evāhaṃ naṣṭaḥ. 7. tato 'sya mahācintāyāsaṃ bhaveta, duḥkhāṃ vedanāṃ vedayeta, kaṭukāṃ vedanāṃ vedayeta; 8. tasya sarvaśūra satvasya sarvasatvāḥ parivarjayanti, jugupsanti ca: 9. dagdho naṣṭa eṣa satva, laukikalokottarād dharmā naṣṭo 'nekāni kalpāni, yathā dagdhasthūṇā.

[SaSū(C) 97] 1. evam evāyaṃ puruṣaḥ: yathā sucitraṃ gṛhaṃ dagdhasthūṇaṃ na śobhate, evam evāyaṃ sa puruṣa iha loke na śobhate; 2. yatra yatra ca gacchati tatra tatra satvaiḥ paribhāṣyate, praharanti ca; 3. kṣutpipāsārdito 'pi na kiṃcil labhate; 4. tato duḥkhāṃ vedanāṃ vedayati.

[SaSū(C) 98] 1. sa kṣutpipāsāhetunāparibhāṣāhetunāprahārahetunā, stūpabhedaṃ ca, paṃcānantaryāṇi ca karmāṇi samanusmarati; 2. sa tato duḥkhān nirvedacittam utpādayati: kutrāhaṃ yāsyāmi, ko me trāta bhavisyati?

[SaSū(C) 99] 1. sa evaṃ cintayati: gamiṣyāmy ahaṃ parvatagirikandareṣu, praviśāmi, tatra me kālakriyā bhaviṣyati, na ca me iha kaścit trātāsti. āha ca:

(1) kṛtaṃ me pāpakaṃ karma dagdhasthūṇaṃ nirantaram /
nemaṃ loke śobhayiṣye na śobhayiṣyāmi paratra ca /
antargṛhe na śobhāmi na śobhāmi ca bāhire //
(2) doṣahetoḥ kṛtaṃ pāpaṃ tena yāsyāmi durgatim /
paratra duḥkhitaḥ kutra vasiṣyāmi ha durgatau //
(3) śṛṇvanti devatā vācam aśrukaṇṭhaṃ prarodati /
nirāśaḥ paraloke prayāsyāmīha durgatiṃ //

2. taṃ devatā āhuḥ:

(4) mūḍho 'si gaccha puruṣa maivaṃ cintaya duḥkhitaḥ /
śaraṇo na ca me trāṇaṃ duḥkhāṃ vindāmi vedanām //
(5) mātṛghāṭaṃ pitṛghāṭaṃ paṃcānantaryāñ ca me kṛtam /
parvate mūrdhni gacchāmi tata ātmāṃ tyajāmy aham //
(6) mā gaccha mūḍhapuruṣa karma mā kuru pāpakaṃ /
bahu tvayā kṛtaṃ pāpaṃ vyāpannena hi cetasā //
(7) kurvanti ye ātmaghātaṃ narakaṃ yānti duḥkhitāḥ /
tataḥ patanti bhūmīṣu krandanti śokavedanāḥ //
(8) na tena vīryeṇa bhavanti buddhā bhavanti naivāpi ca bodhisatvā //
na śrāvakaṃ labhyati mokṣayānam anyasya vīryasya kuruṣva yatnam //
(9) gacchasva taṃ parvatu yena so ṛṣi gatvā ca taṃ dṛṣṭva ṛṣiṃ mahātmā /
vanditva pādau śirasā ca tasya trāṇaṃ bhavāhī mama agrasatva //
(10) deśehi dharmaṃ kuśalaṃ muhūrttam bhīto 'smi trasto atiduḥkhapīḍitaḥ /
ṛṣir vadantaṃ śṛṇu satvasāra niṣadya cittasya kṣaṇaṃ kuruṣva //
(11) bhītaḥ sa trasto atiduḥkhapīḍitas tato niṣaṇṇaḥ kṣaṇiko muhūrtam /
deśemi pāpaṃ kṛta yan mayā bahū ṛṣir hi vācam idam abravīti //

4. ṛṣir āha:

(12) bhuṃjāhi taṃ bhojanu yad dadāmi duḥkhena ca krandasi śokapīḍitaḥ /
kṣudhā pipāsāya ca pīḍitas tvaṃ nirāśakaś ca tribhavād bhaviṣyasi //
(13) bhojanāny upanāmitvā ṛṣiḥ satvaṃ prasādayan /
mṛṣṭaṃ bhuṃja manāpaṃ ca śarīre tarpaṇārthikaṃ //
(14) paścāt te dharma bhāṣāmi sarvapāpakṣayaṃkaram /
tasya tad bhojanaṃ mṛṣṭaṃ muhūrtaṃ bhuktavān asau //
(15) bhuktvā hastau ca prakṣālya kṛtvā pradakṣiṇaṃ ṛṣiṃ /
paryaṃkena niṣīditvā vada yat pāpakaṃ kṛtam //
(16) mātṛghātaṃ pitṛghātaṃ stūpabhedaṃ mayā kṛtaṃ /
bodhisatvasya buddhatve antarāyaṃ kṛtaṃ mayā //
(17) tasya tad vacanaṃ śrutvā ṛṣir vākyam athābravīt /
asādhus tava bho puruṣa yat kṛtaṃ pāpakaṃ tvayā /
deśehi pāpakaṃ karma kṛtaṃ kārāpitaṃ ca yat //

5. atha khalu tasmin kāle sa puruṣaḥ śokaśalyasamarpito, bhītas, trasta, udvignaḥ: ko me trātā bhaviṣyati?

(18) kṛtaṃ me pāpakaṃ karma duḥkhāṃ vetsyāmi vedanāṃ /
ko me syāt trāyako nātho yo me duḥkhāt pramocayet //

6. atha khalu sa puruṣas tasya ṛṣer jānudvayaṃ bhūmau nipātyāha ca:

(19) deśeyaṃ pāpakaṃ karma yat kṛtaṃ kāritaṃ mayā /
mā phalaṃ pāpakaṃ bhotu mā me syād duḥkhavedanā //
(20) ṛṣis trāṇaṃ bhaven mahyam āsanno 'haṃ bhaven tava /
niṣkaukṛtyasya śāntasya śamyantāṃ pāpakān mama //

[SaSū(C) 100] 1. atha khalu sa riṣis tena kālena tena samayena taṃ puruṣam etad avocat, evaṃ cāśvāsayati: 2. mā bhaiḥ puruṣa, ahaṃ te trāṇaṃ bhaviṣyāmy, ahan te gatir, ahaṃ parāyaṇaṃ bhaviṣyāmi; 3. saṃmukhaṃ dharmaṃ śṛṇu. śrutaṃ tvayā kiṃcit saṃghāṭaṃ nāma dharmaparyāyaṃ? 4. sa āha: na me kadācic chrutaṃ. 5. ṛṣir āha: ko 'gnidagdhasya satvasya dharman deśayaty anyatra yaḥ karuṇāvihāritayā satvānāṃ dharman deśayati? 6. āha: śṛṇu kulaputra,

[SaSū(C) 101] 1. bhūtapūrvaṃ, asaṃkhyeyaiḥ kalpair asaṃkhyeyatarair yadāsīt tena kālena tena samayena, vimalacandro nāma rājābhūd, dhārmiko, dharmarājā. 2. tasya khalu punaḥ kulaputra rājño vimalacandrasya gṛhe putro jātaḥ.

[SaSū(C) 102] 1. atha sa rājā vimalacandro lakṣaṇanaimittikāṃ chāstrapāṭhakān brāhmaṇān sannipātyaivam āha: 2. kiṃ brāhmaṇāḥ kumārasya nimittaṃ paśyatha, śobhanam aśobhanaṃ veti? 3. atha naimittikā brāhmaṇāḥ kathayaty: asādhur ayaṃ mahārāja kumāro jātaḥ, asādhur iti. 4. rājā śrutvā sasaṃbhramaṃ papraccha: kimidaṃ brāhmaṇā? 5. naimittikāḥ kathayanty: ayaṃ deva rājakumāro yadi sapta varṣāṇi jīvati sa eṣa mātāpitaraṃ jīvitād vyāvaropayiṣyati. 6. tato sa rājā evam āha: varaṃ me jīvitāntarāyo bhavatu mā cāhaṃ putraṃ vadheyaṃ. 7. tat kasmāt? kadācit karhacil loke manuṣyotpādaṃ labhyate. 8. nāhaṃ tathā kariṣyāmi yad imaṃ mānuṣyakaṃ kāyaṃ virāgayiṣyāmi.

[SaSū(C) 103] 1. atha sa kumāro vardhate: yad anye varṣadvayena vardhante tadāsāv ekena māsena vardhate; 2. jānāti ca sa rājā vimalacandro: 'yaṃ kumāro mama karmopacayena vardhate. 3. tato rājā tasya kumārasya paṭṭam ābandhyaivam āha: tava rājyaṃ bhavatu, vipulā ca kīrti, rājyabhogaiśvaryaṃ ca kāraya dharmeṇa, mā adharmeṇa. 4. tataḥ paṭṭaṃ badhvā, rājeti nāmadheyam akarot. 5. sa ca rājā vimalacandro na bhūyaḥ svaviṣaye rājyaṃ kārayaty.

[SaSū(C) 104] 1. atha te triṃśad amātyakoṭyo, yena sa rājā vimalacandras tenopasaṃkrāntā, upetya, taṃ rājānaṃ vimalacandram evam āhuḥ: kasmāt tvaṃ bhoḥ mahārāja svaviṣaye na bhūyo rājyaṃ kārayasi? 2. rājāha: bahūny asaṃkhyeyāni kalpāni, yan mayā rājyabhogaiśvaryādhipatyaṃ kāritaṃ, na ca me kadācid viṣayeṣu tṛptir āsīt. 3. tena ca kālena tena samayena na cireṇa kālāntareṇa sa putras taṃ mātāpitaraṃ jīvitād vyavaropayati, 4. tena ca tatra paṃcānantaryāṇi karmāny upacitāni. 5. ahaṃ ca bhoḥ puruṣa tāvac ciraṃ kālasamayam anusmarāmi yathādya śvo vā.

[SaSū(C) 105] 1. yadā tasya rājño duḥkhā vedanā utpannā tadā sa rājā vipratisārībhūto 'śrukaṇṭhaḥ paridevati: pāpaṃ me karma kṛtam iti! avīcau mahānarake duḥkhāṃ vedanāṃ pratyanubhaviṣyāmīti! 2. tato 'haṃ kāruṇyacittam utpādya tatra gatvā tasya rājño dharman deśayitavān; 3. atha sa rājā taṃ dharmaṃ śrutvā tasya tāni paṃcānantaryāṇi karmāṇi kṣipraṃ niravaśeṣaṃ parikṣayaṃ gatāni. āha:

(1) saṃghāṭaṃ dharmaparyāyaṃ sūtrarājaṃ mahātapāḥ /
ye śroṣyanti iman dharman padaṃ prāpsyanty anuttaram //
(2) sarvapāpakṣayaṃ bhavati sarvakleśāṃc chamiṣyati /
śṛṇu dharmaṃ pravakṣyāmi yena kṣipraṃ vimokṣase //
(3) catuṣpadāyāṃ gāthāyāṃ bhāṣyamāṇaṃ nirantaraṃ /
sarvapāpakṣayaṃ kṛtvā srotāpanno bhaviṣyasi //
(4) tatodānaṃ udānemi sarvapāpapramocanaṃ /
mocitā duḥkhitā satvā nārakād bhayabhairavāt //
(5) tataḥ sa puruṣotthāya āsanād añjalīkṛtaḥ /
praṇamya śirasā tasya sādhukāraṃ prayacchati //
(6) sādhu kalyāṇamitrāṇi sādhu pāpavināśaka /
sādhu saṃghāṭanirdeśaṃ ye śroṣyanti mahānayaṃ //

[SaSū(C) 106] 1. atha khalu tena kālena tena samayenopary antarikṣe sthitāni dvādaśa devaputrasahasrāṇi kṛtāṃjalipuṭāni, tam ṛṣim upagamya, pādau śirasā praṇamya, evam āhuḥ: bhagavan, kevac ciraṃ smarasi mahātapa? 2. evaṃ catvāraḥ koṭīr nāgarājñām āgatya, aṣṭādaśa koṭīsahasrāṇi yakṣarājñām āgatya, yena sa ṛṣis tenāṃjaliṃ praṇāmya, evam āhuḥ: kevac ciraṃ smarasi?

[SaSū(C) 107] 1. mahātmā ṛṣir āha: śatam asaṃkhyeyakalpakoṭīnayutasahasrāṇi samanusmarāmi. 2. āhu: kena kuśalakarmaṇā muhūrtamātreṇaivaṃ pāpaṃ karma praśāntam? 3. āha: saṃghāṭaṃ dharmaparyāyaṃ śrutvā, anena kuśalakarmaṇā sarvapāpakarma praśāntam;

[SaSū(C) 108] 1. ye ca tatra satvāḥ sannipatitāḥ, yair imaṃ dharmaparyāyaṃ śrutvā śraddadhānatā vā kṛtā, te sarve vyākriyante 'nuttarāyāṃ samyaksaṃbodhau; 2. yena ca puruṣeṇa tāni paṃcānantaryāṇi karmāṇi kṛtāni, tenemaṃ saṃghāṭaṃ dharmaparyāyaṃ śrutvā muhūrtamātreṇa tāni paṃcānantaryāṇi karmāṇi niravaśeṣaṃ parikṣayaṃ paryādānaṃ kṛtāṇi; 3. tasyānekāni kalpakoṭīnayutaśatasahasrāṇi sarvadurgatidvārāṇi pithitāni bhavanti; 4. dvātriṃśad devalokadvārāṇy apāvṛtāni bhavanti; 5. ya itaḥ saṃghāṭād dharmaparyāyād antaśaś catuṣpadikām api gāthāṃ śroṣyati, tasyetādṛśāni kuśalamūlāni bhaviṣyanti; 6. kaḥ punar vādo yaḥ saṃghāṭasūtraṃ satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhirvādyāṃjalikarmapraṇāmaṃ vā kariṣyati, ekāṃ vārāṃ anumodiṣyaty, evaṃ ca vakṣyati: sādhu subhāṣitam iti!

[SaSū(C) 109] 1. atha khalu sarvaśūro bodhisatvo mahāsatvo bhagavantam etad avocat: kiyantaṃ bhagavann añjalipraṇāmāt puṇyaskandhaṃ prasavati ye te saṃghāṭaṃ dharmaparyāyaṃ bhāṣyamāṇaṃ śrutvāñjaliṃ kṛtvā praṇamanti? 2. bhagavān āha: śṛṇu kulaputra, yena paṃcānantaryāṇi karmāṇi kṛtāṇi, kāritāni, kriyamāṇāni vānumoditāni, yadi sa itaḥ saṃghāṭād dharmaparyāyād antaśaś catuṣpadikām api gāthāṃ śrutvāñjaliṃ praṇāmayiṣyati, tasya tāni sarvāṇi paṃcānantaryāṇi karmāṇi kṣayaṃ gatāni bhaviṣyanti; 3. kaḥ punar vādaḥ sarvaśūra yaḥ sakalasamāptam evāyaṃ dharmaparyāyaṃ śroṣyaty: ayaṃ tato bahutaraṃ puṇyaskandhaṃ prasaviṣyati.

[SaSū(C) 110] 1. upamāṃ te kulaputra kariṣyāmi asya saṃghāṭasūtrārthasya vijñaptaye: 2. tadyathāpināma sarvaśūrānavataptasya nāgarājasya bhavane na kadācit sūryo 'vabhāsayati, tataś ca paṃca mahānadyaḥ pravahanti. atha kaścid eva puruṣo bhaved yas tāsāṃ paṃcānāṃ mahānadīnām udakasya bindūni gaṇayet. 4. tat kiṃ manyase sarvaśūra, śakyaṃ teṣām udakavindunāṃ gaṇanāyogena paryantam adhigantum? 5. āha: no hīdaṃ bhagavan, no hīdaṃ sugata! 6. bhagavān āha: evam eva sarvaśūra na śakyaṃ saṃghāṭasūtrasya dharmaparyāyasya kuśalamūlaṃ, kalpena vā, kalpaśatena vā, kalpasahasreṇa vā, kalpakoṭīnayutaśatasahasreṇa vā, gaṇanayā paryantam adhigantuṃ.

[SaSū(C) 111] 1. tat kiṃ manyase sarvaśūra, duṣkaraṃ tasya ya imaṃ saṃghāṭaṃ dharmaparyāyaṃ muhūrtaṃ prakāśayeta? 2. āha: duṣkaraṃ bhagavaṃ! 3. bhagavān āha: ataḥ suduṣkarataraṃ sarvaśūra tasya ya imaṃ saṃghāṭaṃ dharmaparyāyaṃ śakṣyati śrotum.

[SaSū(C) 112] 1. tadyathā anavataptāt paṃca mahānadyaḥ pravahanti, tāsāṃ paṃcānāṃ mahānadīnāṃ pravahantīnām udakavindūn na śakyaṃ gaṇanayā paryantam adhigantum, evam evāsya dharmaparyāyasya puṇyaskandhasya na śakyaṃ paryantam adhigantum. sarvaśūra āha: katamās tā bhagavan paṃca mahānadyaḥ? 3. bhagavān āha: tadyathā: gaṃgā, sītā, vakṣur, yamunā, candrabhāgā ca. 4. imā sarvaśūra paṃca mahānadyo mahāsamudre praviśanti; 5. ekaikā ca mahānadī paṃcanadīśataparivārā.

[SaSū(C) 113] 1. punar aparaṃ sarvaśūra, paṃcemā mahānadyaḥ ākāśe pravahanti yā prajāṃ prahlādayanti; 2. tāś ca paṃca mahānadyaḥ ekaikā sahasraparivārāḥ. 3. āha: katamās tā bhagavan paṃca mahānadyaḥ sahasrāparivārāḥ? 4. bhagavān āha: sundarī nāma nadī sahasraparivārā, śaṃkhā nāma nadī sahasraparivārā, vahantī nāma nadī sahasraparivārā, citrasenā nāma nadī sahasraparivārā, dharmavṛttā nāma nadī sahasraparivārā. 5. imās tā sarvaśūra paṃca mahānadyaḥ sahasraparivārā yā jaṃbudvīpe autsukyam āpadyante, yāḥ kālena kālaṃ jaṃbudvīpe bindubhir varṣadhārāḥ pramuṃcanti; 6. tena puṣpaphalasasyāny abhiruhyanti. 7. yadā jaṃbudvīpe varṣadhārāḥ prapatanti, tadā udakaṃ jāyate, jātaṃ codakaṃ, sarvakṣetrārāmeṣu tṛpteṣu, satvāḥ sukhino bhavanti.

[SaSū(C) 114] 1. tadyathāpināma sarvaśūra prajāpati sarvajaṃbudvīpe sukhaṃ kārayati, evam eva sarvaśūrāyaṃ saṃghāṭo dharmaparyāya bahujanahitāya jaṃbudvīpe prakāśitaḥ. 2. yathā devānāṃ trāyastriṃśatāṃ āyuṣpramāṇaṃ na tathā manuṣyāṇāṃ. 3. katame sarvaśūra trāyastriṃśā devā yatra śakro devānām indraḥ prativasati. 4. te trāyastriṃśā nāma devāḥ santi tadyathā sarvaśūra satvā ye vāksucaritaṃ bhāṣante. 5. teṣāṃ na śakyaṃ puṇyaskandhasyopamāṃ kartuṃ.

[SaSū(C) 115] 1. santi sarvaśūra satvā ye vāgduścaritaṃ bhāṣante; 2. na śakyaṃ teṣām apuṇyaskandhasyopamāṃ kartum yat te satvāḥ narakatiryakpretaduḥkhāṃ vedanāṃ vedayanti; 3. na ca kaścit teṣāṃ trātā bhavati; tatra te nirāśāḥ paridevante narakeṣu prapatamānāḥ; 4. tad akalyāṇamitravaśena draṣṭavyaṃ. 5. ye satvā vāksucaritaṃ bhāṣante teṣāṃ na śakyaṃ puṇyaskandhasyopamāṃ kartuṃ; 6. tat kalyāṇamitravaśena draṣṭavyaṃ.

[SaSū(C) 116] 1. yadā kalyāṇamitraṃ paśyati, tadā tathāgato dṛṣṭo bhavati; 2. yadā tathāgataṃ paśyati, tadā tasya sarvapāpakṣayo bhavati; 3. yadā sarvapāpakṣayo bhavati, tadā prajāpatir jaṃbudvīpe autsukyaṃ karoti; 4. yadā prajāpatir jaṃbudvīpe autsukyaṃ karoti, tadā jaṃbudvīpakānāṃ satvānāṃ sukhasya na śakyam upamāṃ kartum. 5. evam evāyaṃ sarvaśūra saṃghāṭo dharmaparyāyo jaṃbudvīpe buddhakṛtyaṃ karoti; 6. tadā na śakyaṃ teṣāṃ satvānāṃ puṇyaskandhasyopamāṃ kartum.

[SaSū(C) 117] tadyathāpināma sarvaśūra, yatremāḥ paṃca mahānadyaḥ saṃbhedaṃ samavasaraṇaṃ gacchanti, tatra na śakyam udakasya pramāṇam udgrahītuṃ, etāvad udakakuṃbhā vā, udakakuṃbhaśatāni vā, udakakuṃbhasahasrāṇi vā, udakakuṃbhaśatasahasrāṇi vā. api tu bahutvād udakasya mahān udakaskandha: iti saṃkhyāṃ gacchati.

[SaSū(C) 118] evam eva sarvaśūra yadā jaṃbudvīpakā satvā imaṃ saṃghāṭaṃ dharmaparyāyaṃ śroṣyanti, śrutvā codgrahīṣyanti dhārayiṣyanti, vācayiṣyanti, paryavāpsyanti, pareṣāṃ ca vistareṇa saṃprakāśayiṣyanti, pratipattyā ca saṃpādayiṣyanti, tadā na śakyaṃ teṣāṃ satvānāṃ puṇyaskandhasya pramāṇaṃ udgrahītum. api tu bahutvāt puṇyasya mahān puṇyaskandha: iti saṃkhyāṃ gacchati.

[SaSū(C) 119] 1. ye sarvaśūra satvāḥ saṃghāṭaṃ dharmaparyāyaṃ na śroṣyanti, na taiḥ śakyam anuttarāṃ samyaksaṃbodhim abhisaṃboddhum; 2. na śakyaṃ dharmacakraṃ pravartayitum; 3. na śakyaṃ dharmagaṇḍī parāhanitum; 4. na śakyaṃ tair dharmasiṃhāsanam abhiroḍhuṃ; 5. na śakyaṃ nirvāṇadhātum anupraveṣṭuṃ; 6. na śakyam aprameyai raśmibhir avabhāsayitum; 7. ya imaṃ sarvaśūra saṃghāṭaṃ dharmaparyāyaṃ na śroṣyanti, na śakyaṃ tair bodhimaṇḍe niṣattuṃ.

[SaSū(C) 120] 1. sarvaśūra āha: pṛcchāmi bhagavaṃ, pṛcchāmi sugata kaṃcid eva kautuhalam. 2. bhagavān āha: pṛccha tvaṃ sarvaśūra, yad yad evākāṃkṣasy ahaṃ te niṣkāṃkṣaṃ kariṣyāmi. 3. sarvaśūra āha: katamaḥ sa bhagavan ṛṣir abhūd yena te satvāḥ paṃcabhir ānantaryaiḥ karmabhiḥ parimokṣitāḥ, avaivartikabhūmau ca pratiṣṭhāpitāḥ? 4. bhagavān āha:

(1) sūkṣmaṃ vacana buddhānāṃ sarvaśūra śṛṇohi me /
saṃghāṭadarśanaṃ sūtraṃ ṛṣirūpeṇa darśitam //
(2) saṃghāṭo buddharūpaṃ ca darśayaty anukampayā /
yathā bālika gaṃgāyā rūpaṃ darśayate tathā //
(3) buddho darśayate rūpaṃ dharman deśayate svayam /
buddhaṃ ya icchate draṣṭuṃ lokanāthaṃ jinottamaṃ //
(4) saṃghāṭas tena śrotavyaḥ saṃghāṭaṃ buddhasādṛśaṃ /
buddhas tatra bhaven nityaṃ saṃghāṭaṃ yatra tiṣṭhati //

[SaSū(C) 121] 1. tatra khalu bhagavān punar api sarvaśūraṃ bodhisatvam āmantrayate sma: 2. bhūtapūrvaṃ sarvaśūrātīte 'dhvani navānavaty asaṃkhyeyān kalpān anusmarāmi; 3. tatra dvādaśa buddhakoṭyo babhūvan, ratnottamanāmānas, tathāgatā, arhantaḥ, samyaksaṃbuddhāḥ. 4. ahaṃ tena kālena tena samayena pradānaśūro 'bhūvaṃ candro nāma. 5. te ca me dvādaśa buddhakoṭya paryupāsitāḥ; khādanīyabhojanīyamālyagandhavilepanena, yathāsukhaṃ, praṇītenāhāreṇa, sarvasukhopadhānenopasthitāḥ; upasthāpya ca, 6. tatraiva mayā sarvaśūra vyākaraṇam anuttarāyāṃ samyaksaṃbodhau pratilabdham.

[SaSū(C) 122] 1. anusmarāmy ahaṃ sarvaśūra: aṣṭādaśa buddhakoṭya, sarve ratnāvabhāsanāmānas tathāgatā loka utpannā abhūvan. 2. tatrāham api pradānaśūro 'bhūvaṃ garbhaseno nāma. 3. te cāṣṭādaśa buddhakoṭyo mayā paryupāsitāḥ, pūjitāś ca, yathā tathāgatānāṃ pratyarhaṃ gandhamālyavilepanālaṃkāravibhūṣaṇaiḥ. 4. tatra ca me vyākaraṇam anuttarāyāṃ samyaksaṃbodhau pratilabdhaṃ.

[SaSū(C) 123] 1. anusmarāmy ahaṃ sarvaśūra: viṃśati buddhakoṭyaḥ śikhisaṃbhavanāmānas, tathāgatā, arhantaḥ, samyaksaṃbuddhā loka udapadyanta. 2. pūjitā me te buddhā bhagavanto yathā pratyarheṇa pūjasatkāreṇa. 3. tatraiva ca me vyākaraṇam anuttarāyāṃ samyaksaṃbodhau pratilabdham; 4. na cādyāpi kālasamayam abhūd vyākaraṇāya.

[SaSū(C) 124] 1. anusmarāmy ahaṃ sarvaśūra: viṃśaty eva buddhakoṭyaḥ kāśyapanāmānas, tathāgatā, arhantaḥ, samyaksaṃbuddhā loka udapadyanta. 2. tatrāham api pradānaśūro 'bhūvaṃ. 3. kṛtaṃ me teṣāṃ tathāgatānām upasthānaṃ; gandhena, mālyena, vilepanena, tathāgatagurūpasthānenopasthitāḥ; yathā tathāgatānāṃ gurugauravaṃ kartavyaṃ tathā kṛtaṃ. 4. tatraiva ca me vyākaraṇam anuttarāyāṃ samyaksaṃbodhau pratilabdhaṃ.

[SaSū(C) 125] 1. anusmarāmy ahaṃ sarvaśūra: ṣoḍaśa buddhakoṭyo 'bhūvan, vimalaprabhāsanāmānas, tathāgatā, arhantaḥ, samyaksaṃbuddhāḥ. 2. tena ca kālena tena samayenāhaṃ gṛhapatir abhūvam, āḍhyo mahādhano, mahābhogaḥ, sarvasvaparityāgī. 3. te ca mayā ṣoḍaśa buddhakoṭyaḥ pūjitā, āstaraṇaprāvaraṇena, gandhena, mālyena, vilepanena, vibhūṣaṇācchādanena ca; yathā tathāgatānāṃ gurūpasthānaṃ kartavyaṃ tathā ca mayā kṛtaṃ. 4. tatraiva ca me vyākaraṇam anuttarāyāṃ samyaksaṃbodhau pratilabdhaṃ; 5. na ca me kālaṃ na samayam abhūd vyākaraṇāya.

[SaSū(C) 126] 1. śṛṇu sarvaśūra, anusmarāmy ahaṃ: paṃcanavatir buddhakoṭyo loka utpannāny abhūvan, sarve śākyamunināmānas, tathāgatā, arhantaḥ, samyaksaṃbuddhāḥ. 2. ahaṃ ca tena kālena tena samayena ca rājābhūvaṃ, dhārmiko, dharmarājā. 3. paryupāsitā me te paṃcanavatir buddhakoṭyaḥ śākyamunināmadheyās tathāgatāḥ, gandhena, mālyena, vilepanena, āstaraṇapravaraṇena, cchatradhvajapatākābhiś ca. 4. tatraiva ca me vyākaraṇam anuttarāyāṃ samyaksaṃbodhau pratilabdham.

[SaSū(C) 127] 1. anusmarāmy ahaṃ sarvaśūra: navati buddhakoṭyaḥ krakatsudanāmānas, tathāgatā, arhantaḥ, samyaksaṃbuddhā, loka udapadyanta. 2. ahaṃ ca tena kālena tena samayena brāhmaṇakumāro 'bhūvam, āḍhyo, mahādhano, mahābhogaḥ, pradānadātā, sarvasvaparityāgī. 3. te ca mayā tathāgatā sarve upasthitāḥ, gandhena, mālyena, vilepanena, āstarāṇaprāvaraṇena, vibhūṣaṇācchādanena; yādṛśaṃ ca tathāgatānām upasthānaṃ tathā teṣāṃ mayā pratyarham upasthānaṃ kṛtaṃ. 4. tatraiva ca me vyākaraṇam anuttarāyāṃ samyaksaṃbodhau pratilabdhaṃ; 5. na ca me kālaṃ na samayaṃ vyākaraṇāya.

[SaSū(C) 128] 1. anusmarāmy ahaṃ sarvaśūra: aṣṭādaśa buddhakoṭyo loka udapadyanta, sarve kanakamunināmānas, tathāgatā, arhantaḥ, samyaksaṃbuddhāḥ. 2. ahaṃ ca tena kālena tena samayena pradānaśūro 'bhūvam. 3. paryupāsitā me te tathāgatā arhantaḥ samyaksaṃbuddhāḥ, pūjitāś ca gandhena, mālyena, vilepanena, āstaraṇaprāvaraṇena, vibhūṣaṇena; yathā tathāgatānāṃ gurūpasthānāṃ tathā me upasthitāḥ. 4. tatraiva ca me vyākaraṇam anuttarāyāṃ samyaksaṃbodhau pratilabdhaṃ; 5. na ca me kālaṃ na samayaṃ vyākaraṇāya.

[SaSū(C) 129] 1. anusmarāmy ahaṃ sarvaśūra: trayodaśa buddhakoṭyo loka udapadyanta, sarve 'vabhāsaśrīnāmānas, tathāgatā, arhantaḥ, samyaksaṃbuddhāḥ. 2. te ca me tathāgatāḥ pūjitā, āstaraṇaprāvaraṇena, gandhena, mālyena, vilepanācchādanavibhūṣaṇena; yathā tathāgatānāṃ gurūpasthānaṃ kṛtaṃ tādṛśam upasthānam upasthitāḥ. 3. taiś ca tathāgatair nānādharmamukhāni bhāṣitāni arthavinayaviniścayāt. 4. tatraiva ca me vyākaraṇam anuttarāyāṃ samyaksaṃbodhau pratilabdhaṃ; 5. na cādyāpi samayaṃ vyākaraṇāya.

[SaSū(C) 130] 1. anusmarāmy ahaṃ sarvaśūra: paṃcaviṃśati buddhakoṭyaḥ puṣyanāmānas, tathāgatā, arhantaḥ, samyaksaṃbuddhā loka udapādyanta. 2. ahaṃ ca tena kālena tena samayena pravrajito 'bhūvam. 3. paryupāsitā me te tathāgatā; yathānanda etarhi mamopasthānam upatiṣṭhati, tādṛśaṃ ca me te tathāgatā upasthitāḥ. 4. tatraiva ca me vyākaraṇam anuttarāyāṃ samyaksaṃbodhau pratilabdhaṃ; 5. na cādyāpi samayam abhūd vyākaraṇāya.

[SaSū(C) 131] 1. anusmarāmy ahaṃ sarvaśūra: aṣṭādaśa buddhakoṭyo vipaśyināmānas, tathāgatā, arhantaḥ, samyaksaṃbuddhā loka udapadyanta. 2. paryupāsitā me te tathāgatā arhantaḥ samyaksaṃbuddhāḥ, ābharaṇaprāvaraṇena, ācchādanagandhamālyavilepanena; yathā tathāgatopasthānaṃ tathā me upasthitā. 3. ahaṃ ca tena kālena tena samayena pravrajito 'bhūvam. 4. tatraiva cāhaṃ vyākaraṇam anuttarāyāṃ samyaksaṃbodhau pratilabdhavān; 5. na cādyāpi samayaṃ vyākaraṇāya, na cireṇa kālena.

[SaSū(C) 132] 1. yaḥ paścimako vipaśyī loka utpannaḥ sa imaṃ saṃghāṭaṃ dharmaparyāyaṃ bhāṣitavān. 2. tam ahaṃ jñātvā, tasmin samaye, jaṃbudvīpe saptaratnavarṣaṃ pravṛṣṭavān. tadā te jāṃbudvīpakāḥ satvā adaridrā saṃvṛttāḥ. 3. tatraiva cāhaṃ vyākaraṇam anuttarāyāṃ samyaksaṃbodhau pratilabdhavān; 4. tataś cireṇa kālasamayenādyāpi ca māṃ na vyākaroty anutpattikadharmakṣāntivyākaraṇena.

[SaSū(C) 133] 1. āha: katamaḥ sa bhagavan kālaḥ, katamaḥ sa samayaḥ? 2. bhagavān āha: śṛṇu sarvaśūra, tato 'py asaṃkhyeyaiḥ kalpair dīpaṃkaro nāma tathāgato, 'rhan, samyaksaṃbuddho loka udapādi. 3. tato 'haṃ sarvaśura tena kālena tena samayena megho nāma māṇavako 'bhūvam. 4. yadā sa dīpaṃkaras tathāgato loka utpannaḥ, tadāham api tasmin kāle tasmin samaye brahmacaryam acārṣaṃ māṇavakarūpeṇa. 5. tato 'haṃ, bhagavantan dīpaṃkaran tathāgataṃ dṛṣṭvā, prasādapratilabdhaḥ saptabhir utpalair avakīrṇavām, tac ca tathāgatāvaropitaṃ kuśalamūlam anuttarāyāṃ samyaksaṃbodhau pariṇāmitam. 6. sa ca mān dīpaṃkaras tathāgato vyākārṣīd: bhaviṣyasi tvaṃ māṇavakānāgate 'dhvany asaṃkhyeyaiḥ kalpaiḥ śākyamunir nāma tathāgato, 'rhan, samyaksaṃbuddha iti.

[SaSū(C) 134] 1. tato 'haṃ sarvaśūra, dvādaśatālamātraṃ vihāyasam antarīkṣe sthitvā, anutpattikadharmakṣāntiṃ pratilabdhavān. 2. yac ca me sarvaśūrāsaṃkhyeyeṣu kalpeṣu brahmacaryaṃ cīrṇaṃ, yac ca pāramitāpratisaṃyuktaṃ kuśalamūlaṃ, tat sarvam āmukhībhūtam ivānusmarāmi yathādya śvo vā. 3. tatra mayā sarvaśūrānekāni satvakoṭīnayutaśatasahasrāṇi kuśaleṣu dharmeṣu pratiṣṭhāpitāni. 4. kaḥ punar vādaḥ sarvaśūra, ya etarhy aham, anuttarāṃ samyaksaṃbodhim abhisaṃbuddhaḥ, sarvasatvahitaiṣī, kāruṇikaḥ, satvānāṃ nirodhadharman deśayiṣyāmi.

[SaSū(C) 135] 1. naitat sthānaṃ vidyate. tat kasya hetoḥ? 2. bahuprakāraṃ cāhaṃ sarvaśūra satvānān dharman deśayāmi: yathārūpavaineyānāṃ satvānāṃ, tathārūpeṇa dharman deśayāmi. 3. devarūpeṇa devaloke dharman deśayāmi; 4. nāgabhavane nāgarūpeṇa dharman deśayāmi; 5. yakṣabhavane yakṣarūpeṇa dharman deśayāmi; 6. pretabhavane pretarūpeṇa dharman deśayāmi; 7. manuṣyaloke manuṣyarūpeṇa dharman deśayāmi; 8. buddhavaineyānāṃ satvānāṃ buddharūpeṇa dharman deśayāmi; 9. bodhisatvāvaineyānāṃ satvānāṃ bodhisatvarūpeṇa dharman deśayāmi; 10. yena yena rūpeṇa satvā vinayaṃ gacchanti, tena tena rūpeṇāhaṃ satvānān dharman deśayāmi; evaṃ bahuprakāram ahaṃ sarvaśūra satvānān dharman deśayāmi.

[SaSū(C) 136] 1. tat kasya hetor? yathaiva sarvaśūra satvā bahuprakāraṃ dharmaṃ śṛṇvanti, tathaiva te satvasārā bahuprakāraṃ kuśalamūlāni kariṣyanti, 2. dānāni ca dadanti, puṇyāni ca kurvanti, svārthe ca pratijāgaranti, maraṇānusmṛtiṃ ca bhāvayiṣyanti; 3. te caivaṃrūpaṃ kuśalaṃ karmābhisaṃskāraṃ kariṣyanti; 4. tena ca dharmaśravaṇahetunā tat pūrvakaṃ kuśalamūlaṃ saṃsmariṣyanti. 5. teṣāṃ tad bhaviṣyati dīrgharātram arthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca. 6. evaṃ hi sarvaśūra saṃghāṭasūtrasya dharmaparyāyasya sahaśravaṇamātreṇaivam aprameyā guṇānuśaṃsā bhaviṣyanti.

[SaSū(C) 137] 1. atha te satvāḥ parasparam evam āhuḥ: 2. asty anyaḥ kaścit kuśalamūlo yasya kṛtatvād upacitatvād anuttarāṃ samyaksaṃbodhim abhisaṃbudhyante, sarvasatvahitaiṣiṇaś ca bhavanti?

[SaSū(C) 138] 1. atha bhagavāṃs, teṣāṃ satvānāṃ cetasaiva cetaḥparivitarkam ājñāya, tān etad avocat: asti kulaputrā! 2. ye dharmaṃ pattīyanti te evaṃ vakṣyanti: asti dharmo yathābhūtaḥ. 3. teṣāṃ mahāphalaṃ, sukhavipākam, anuttaraṃ dharmasukhaṃ bhaviṣyati.

[SaSū(C) 139] 1. ye punaḥ satvā mohamūḍhās ta evaṃ vakṣyanti: na santi dharmāḥ, nāsti kaścid dharmāṇāṃ pāragaḥ. 2. sa, teṣāṃ mahāphalaṃ kaṭukavipākam, apāyeṣūpapatsyate, punaḥ punaś ca te mohapuruṣā apāyabhūmiparāyaṇā bhaviṣyanti.

[SaSū(C) 140] aṣṭau kalpān nairāyikān duḥkhāṃ vedanām anubhaviṣyanti; dvādaśa kalpāni pretayoniṣu duḥkhāṃ vedanām vedayiṣyanti; 3. ṣoḍaśa kalpāny asureṣūpapatsyante; 4. nava kalpasahasrāni bhūtapiśācayoniṣūpapatsyante; 5. caturdaśa kalpasahasrāṇi ajihvakā bhaviṣyanti; 6. ṣoḍaśa kalpasahasrāṇi mātugarbhe kālaṃ kariṣyanti; 7. dvādaśa kalpasahasrāṇi māṃsapiṇḍā bhaviṣyanti; 8. ekādaśa kalpasahasrāṇi jātyandhabhūtāḥ prajāsyanti, duḥkhāṃ vedanāṃ vedayamānā.

[SaSū(C) 141] 1. jātyandhaṃ ca dṛṣṭvā tadā mātāpitṛbhyām evaṃ bhaviṣyati: nirāsvādam asmābhir duḥkham anubhūtaṃ; nirāsvādam asmākāṃ putro jātaḥ; nirāsvādaṃ navāmāsāḥ kukṣau dhāritaḥ. 2. śītoṣṇāṃ vedanāṃ vedayamānaiḥ kṣutpipāsāsuḥkhāni ca pratyanubhūtāni, bahūni ca dṛṣṭadharmavedanīyāny, anyāni ca duḥkhāni pratyanubhūtāni. 3. tatyathāpināmasarvaśūrajātyandhaṃ putraṃ dṛṣṭvā mātāpitror nautsukyaṃ bhavati, mahatī ca nirāśatā bhaviṣyati, evam eva sarvaśūra nirāśāḥ saddharmapratikṣepakāḥ satvāḥ; 4. narakatiryakpretaparāyaṇāḥ, te ca tasmin maraṇakālasamaye mahāśokāśalyasamarpitā bhaviṣyanti.

[SaSū(C) 142] 1. ye tu sarvaśūra satvā evaṃ vācaṃ bhāṣante: asti dharmaḥ, asti dharmāṇāṃ pāragaḥ, te tena kuśalamūlena viṃśati kalpāny uttarakuruṣūpapatsyante; 2. paṃcaviṃśati kalpasahasrāṇi trāyastriṃśatāṃ devānāṃ sahabhāvyatāyām upapatsyante; 3. trāyastriṃśadbhyo devebhyaś cyavitvā uttarakuruṣūpapatsyante; 4. na ca mātuḥ kukṣāv upapatsyante; 5. lokadhātuśatasahasraṃ ca drakṣyanti; sarve ca tāṃ lokadhātavaḥ sukhāvatīnāmānaḥ sarvabuddhakṣetrasandarśanan dṛṣṭvā, tatraiva pratiṣṭhānāṃ kṛtvā, tatraiva bodhim abhisambhotsyante.

[SaSū(C) 143] 1. evaṃ hi sarvaśūra mahāprabhāvo 'yaṃ saṃghāṭo dharmaparyāyaḥ: 2. ye 'smiṃś cittaprasādaṃ kariṣyanti na te jātu viṣamaparihāreṇa kālaṃ kariṣyanti; pariśuddhaśīlasamavāgatās te satvā bhaviṣyanti.

[SaSū(C) 144] 1. santi sarvaśūra satvā ya evaṃ kathayanti: rātrindivam tathāgato bahūni satvāni saṃsārāt parimocayanti, adyāpi satvadhātuḥ kṣayaṃ na gacchanti. 2. bahavo bodhāya praṇidhānaṃ kurvanti, bahavaḥ svargaloka upapadyante, bahavo nirvṛtim anuprāpnuvanti; atha kena hetunā satvānāṃ kṣayo na bhavati?

[SaSū(C) 145] 1. athānyatīrthikacarakaparibrājakanigranthānām etad abhavat: 2. gamiṣyāmo vayaṃ, śramaṇena gautamena sārdhaṃ vivādaṃ kariṣyāmaḥ. 3. atha khalu caturnavati brāhmaṇānyatīrthikacarakaparibrājakāḥ, anekāni ca nigranthaśatāni, yena rājagṛhaṃ tenopasaṃkrāmanti. 4. tena ca kālena tena samayena bhagavān smitāṃ prāduścakāra.

[SaSū(C) 146] 1. atha khalu maitreyo bodhisatvo mahāsatva utthāyāsanād, ekāṃsam uttarāsaṃgaṃ kṛtvā, dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya, yena bhagavāṃs tenāṃjaliṃ praṇamya, bhagavantam etad avocat: 2. ko bhagavan hetuḥ kaḥ pratyayaḥ smitasya prāduṣkaraṇāya? nāhetuṃ nāpratyayaṃ tathāgatā arhantaḥ samyaksaṃbuddhā smitaṃ prāduṣkurvanti.

[SaSū(C) 147] 1. bhagavān āha: śṛṇu kulaputra, adyeha rājagṛhe mahānagare rājagṛhe mahāsannipāto bhaviṣyati. 2. āha: ke bhagavann ihāyāsyanti, devā vā, nāgā vā, yakṣā vā, manuṣyā vā, amanuṣyā vā? 3. bhagavān āha: sarva ete maitreyādyehāgamiṣyanti: devanāgayakṣamanuṣyāmanuṣyāḥ, caturaśītiś ca sahasrāṇi brāhmaṇānām ihāyāsyanti;

[SaSū(C) 148] 1. navati koṭīsahasrāṇi tīrthikacarakaparibrājakanigranthānām ihāyāsyanti. te mayā sārdhaṃ vivādaṃ kariṣyanti. 2. teṣāṃ sarveṣāṃ vivādaśamanāya dharman deśayiṣyāmi. 3. sarve ca te brāhmaṇā anuttarāyāṃ samyaksambodhau cittam utpādayiṣyanti. 4. navati koṭīśatasahasrāṇy anyatīrthikacarakaparibrājakanigranthāḥ sarve srotaāpattiphalaṃ prāpsyanti.

[SaSū(C) 149] aṣṭādaśa koṭīsahasrāṇi nāgarājñām āgamiṣyanti ye mamāntikād dharmaṃ śroṣyanti; śrutvā ca sarve 'nuttarāyāṃ samyaksaṃbodhau cittāny utpādayiṣyanti.

[SaSū(C) 150] 1. ṣaṣṭi koṭīsahasrāṇi śuddhāvāsakāyikānāṃ devaputrāṇām āgamiṣyanti; 2. tṛṃśat koṭīsahasrāṇi mārāṇāṃ pāpīmatāṃ saparivārāṇām āyāsyanti; 3. dvādaśa koṭīsahasrāṇi asurarājñām āgamiṣyanti; 4. paṃcamātrāṇi ca rājaśatāni saparivārāṇy āyāsyanti dharmaśravaṇāya. 5. te sarve mamāntikād dharmaṃ śrutvānuttarāyāṃ samyaksaṃbodhau cittāny utpādayiṣyanti.

[SaSū(C) 151] atha khalu maitreyo bodhisatvo mahāsatvo bhagavataḥ pādau śirasā vanditvā, bhagavantaṃ tṛṣ pradakṣiṇīkṛtvā, tatraivāntardhitataḥ.

[SaSū(C) 152] 1. atha khalu sarvaśūro bodhisatvo mahāsatva utthāyāsanād, ekāṃsam uttarāsaṃgaṃ kṛtvā, dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya, yena bhagavāṃs tenāṃjaliṃ praṇamya, bhagavantam etad avocat: 2. kin nāmāni bhagavan paṃcamātrāṇi rājaśatāni?

[SaSū(C) 153] 1. bhagavān āha: śṛṇu sarvaśūra, nando nāma rājā, 2. sunando nāma rājā, 3. upanando nāma rājā, 4. jinarṣabho nāma rājā, 5. brahmaseno nāma rājā, 6. brahmaghoṣo nāma rājā, 7. sudarśano nāma rājā, 8. jayaseno nāma rājā, 9. nandaseno nāma rājā, 10. biṃbisāro nāma rājā, 11. prasenajin nāma rājā, 12. virūḍhako nāma rājā; 13. evaṃpramukhāni paṃcamātrāṇi rājaśatāni, ekaiko rājā viṃśatikoṭīsahasraparivāraḥ. 14. te sarve 'nuttarāyāṃ samyaksaṃbodhau saṃprasthitāḥ, sthāpayitvā rājā virūḍhakaḥ.

[SaSū(C) 154] 1. pūrvasyān diśi tṛṃśat koṭīsahasrāṇi bodhisatvānām āgacchanti; 2. dakṣiṇāyāṃ diśi paṃcāśat koṭīsahasrāṇi bodhisatvānām āgacchanti; 3. paścimāyān diśi ṣaṣṭi koṭīsahasrāṇi bodhisatvānām āgacchanti; 4. uttarasyān diśi aśīti koṭīsahasrāṇi bodhisatvānām āgacchanti; 5. adhastāddiśi navati koṭīsahasrāṇi bodhisatvānām āgacchanti; 6. ūrdhvāyān diśi śatakoṭīsahasrāṇi bodhisatvānām āgacchanti; 7. sarve ca daśabhūmipratiṣṭhitāḥ.

[SaSū(C) 155] atha te sarve bodhisatvā, yena rājagṛhaṃ mahānagaraṃ, yena ca gṛddhrakūṭaparvato, yena bhagavāṃs tenopasaṃkrāntā bhagavato darśanāya vandanāya, sarve ca te bodhisatvā anuttarāyāṃ samyaksaṃbodhau saṃprasthitāḥ.

[SaSū(C) 156] 1. atha khalu bhagavān sarvaśūraṃ bodhisatvaṃ mahāsatvam āmantrayati sma: 2. gaccha tvaṃ sarvaśūra daśasu dikṣu sarvalokadhātuṣu, bodhisatvānām evaṃ vada: 3. adya tathāgato rājagṛhe mahānagare dharman deśayati. tad yūyaṃ sarve daśasu dikṣu lokadhātuṣu sthitā añjalīn praṇāmayatha. 4. anuśrāvya ca muhūrtamātreṇa ca punar eva nivartayasva dharmaśravaṇāya.

[SaSū(C) 157] atha khalu sarvaśūro bodhisatvo mahāsatva utthāyāsanād, bhagavataḥ pādau śirasābhivandya, bhagavantaṃ tṛṣ pradakṣiṇīkṛtya, ṛddhibalenāntardhitaḥ.

[SaSū(C) 158] 1. atha khalu sarvaśūro bodhisatvo mahāsatvo, daśasu dikṣu lokadhātuṣu gatvā, bodhisatvānām ārocayati: 2. adya mārṣā śākyamunis tathāgato 'rhan samyaksaṃbuddhaḥ sahāyāṃ lokadhātau rājagṛhe mahānagare satvānān dharman deśayati. 3. tad yūyaṃ sādhukāram anuprayacchatha, tad yuṣmākam adyaiva hitāya sukhāya mahālābho bhaviṣyati.

[SaSū(C) 159] 1. atha khalu sarvaśūro bodhisatvo mahāsatvo, daśasu dikṣu lokadhātuṣu gatvā, sarvabuddhān paryupāsya, bodhisatvānām ārocayitvā, tadyathāpināma balavān puruṣo 'cchaṭāsaṃghāṭaṃ kuryād, atrāntare sarvaśūro bodhisatvo mahāsatvo, yena rājagṛhaṃ mahānagaraṃ, yena ca bhagavāṃs, tenāgatya, bhagavataḥ purataḥ sthitaḥ. 2. tatra ca sarve brāhmaṇānyatīrthikacarakaparibrājakanigranthāḥ sannipatitāḥ; 3. bahavaś ca devanāgamanuṣyāmanuṣyāḥ, paṃcamātrāṇi ca rājaśatāni saparivārāṇi sannipatitāni; 4. triṃśat koṭīsahasrāṇi mārāṇāṃ pāpīyasāṃ saparivārāḥ sannipatitā.

[SaSū(C) 160] 1. tena khalu punaḥ samayena rājagṛhaṃ mahānagaraṃ prakaṃpitam. 2. atha khalu daśasu dikṣu lokadhātuṣu divyaṃ candanacūrṇaṃ pravarṣitaṃ; 3. divyaṃ ca puṣpavarṣaṃ pravarṣitaṃ. 4. tad bhagavato mūrdhasandhau kūṭāgāraḥ saṃsthitaḥ. 5. tena khalu punaḥ samayena tathāgatasya purataḥ śakro devānām indraḥ sthito 'bhūt. sa vajreṇa bhūmiṃ parāhanat.

[SaSū(C) 161] 1. atha khalu tasmin samaye caturdiśaṃ catvāro vātarājāna utthāya pravānti, 2. ye ca rājagṛhe mahānagare saṃkarā vā, pāṃsavo vā, bālikā vā, tat sarvaṃ nagarād bahiḥ prakṣipanti; 3. daśasu dikṣu lokadhātuṣu gandhodakavarṣaṃ pravarṣanti; 4. daśasu dikṣu lokadhātuṣūtpalapadmakumudapuṇḍarīkāṇi pravarṣanti; 5. te ca puṣpās teṣāṃ satvānām upari murdhni puṣpacchatrāṇi tasthire, tathāgatasya copari murdhni. 6. upary antarīkṣe caturaśītiḥ kūṭāgārasahasrāṇi saṃsthitāni, 7. teṣu ca caturaśītiṣu puṣpakūṭāgārasahasreṣu caturaśīti sahasrāṇy āsanānāṃ prajñaptāni saptaratnamayāni prādurbhūtāni, 8. sarvatra cāsane tathāgato niṣaṇṇo dharman deśayati. 9. atha khalv ayaṃ trisāhasramahāsāhasro lokadhātuḥ ṣaḍvikāraṃ prakampitaḥ.

[SaSū(C) 162] 1. atha khalu sarvaśūro bodhisatvo mahāsatvo, yena bhagavāṃs tenāṃjaliṃ praṇamya, bhagavantam etad avocat: ko bhagavan hetuḥ kaḥ pratyayo yad imāny evaṃrūpāṇi rājagṛhe mahānagare prātihāryāṇi sandṛśyante? 2. bhagavān āha: tadyathā kaścid eva puruṣaḥ syāc, cañcalaś, capalo, 'haṃkāramamakārasthitaḥ; sa ca daridro bhavet. 3. tasya rājā śīrṣaṃ parimārjayed; atha sa puruṣo 'dhimānād, yāvād rājadvāraṃ gatvā, balasā taṃ rājakulaṃ praveṣṭum icched. atha te rājāmātyapārṣadyās taṃ puruṣaṃ gṛhṇīyur, bahubhiś ca prakārais tāḍayeyur.

[SaSū(C) 163] 1. atha tena kālena tena samayena sa rājā śṛṇuyād etāṃ prakṛtiṃ: sa daridrapuruṣo balasābhyantaraṃ praveṣṭukāma. iti śrutvā cāsyaivaṃ bhaved: avaśyam ayaṃ mama ghātayitukāmaḥ. 2. tataḥ sa rājā ruṣṭas tān pārṣadyān evaṃ vaded: gacchantu bhavanta, etaṃ puruṣaṃ parvatavivaraṃ nītvā jīvitād vyaparopayatha sarvaparivāraṃ; 3. mātāpitṛputraduhitṛdāsīdāsakarmakarāṇāṃ ca vyasanam āpādayatha. 4. atha te sarve jīvitād vyavaropitāḥ, 5. tasya ca sarve svajanabandhuvargāḥ paramaśokaśalyasamarpitā bhaveyuḥ.

[SaSū(C) 164] 1. evam eva sarvaśūra tathāgato 'rhan samyaksaṃbuddhaḥ satvānān dharman deśayati. 2. tatra, yathā sa puruṣo 'dhimānika, evaṃ bālapṛthagjanās: tathāgataṃ rūpavarṇaliṃgasaṃsthānato nimittam udgṛhya, tathāgatakāyam iti saṃjānanti.

[SaSū(C) 165] 1. tatra te bahūn dharmāṃ cchrutvādhimāne patanti, nānāpralāpān pralapanti. 2. ahaṃkāramamakāreṇābhibhūtāḥ svayam eva dharmaṃ na śṛṇvanti na prakāśayanti. 3. yaḥ kaścit sūtraṃ vā gāthāṃ vāntaśo dṛṣṭāntaṃ vā teṣāṃ ārocayati, tat te na gṛhṇanti, na śrotram avadadhanti: vayaṃ svayaṃ jānīmaha iti: 4. tat kasya hetor? yathāpinamādhimānatvāt tena bāhuśrutyena pramādam āpadyante.

[SaSū(C) 166] 1. ye bālapṛthagjanaiḥ sārdhaṃ samavadhānaṃ kurvanti na te tathārūpaṃ dharmopasaṃhitaṃ vacanaṃ śroṣyanti; 2. te tena bāhuśrutyena pramattā bhaviṣyanti; 3. te tathārūpāḥ puruṣāḥ svakāvyāni sthāpayanti, svakāni granthānidānāni sthāpayanti; 4. te sarvalokaṃ cātmānaṃ ca visaṃpādayanti; 5. vyarthaṃ ca rāṣṭrapiṇḍaṃ prabhūtaṃ paribhokṣyanti, bhuktvā ca na samyak pariṇamayiṣyanti. 6. maraṇakālasamaye teṣāṃ mahāsantrāso bhaviṣyati.

[SaSū(C) 167] 1. te ca satvās taṃ vakṣyanti: bahavas tvayā vayaṃ śilpajñānaṃ śikṣāpitāḥ kathaṃ tvaṃ svam ātmānaṃ na śaknuṣe saṃsthāpayituṃ? 2. sa teṣāṃ evaṃ vaden: na śakyaṃ mārṣā idānīm ātmānaṃ parisaṃsthāpayituṃ.

[SaSū(C) 168] 1. tatra te satvās, tasya tad bhāṣitaṃ śrutvā, nānāprakāraṃ paridevayiṣyanti. 2. yathā tasyaikapudgalasyārthena bahavo jñātisaṃghā jīvitād vyavaropitā anaparādhinaḥ, svakarmapratyayena, evam eva te satvā maraṇakālasamaye, teṣāṃ paridevatāṃ narakatiryagyoniparāyaṇaṃ ātmānaṃ samanupaśyante 'kalyāṇamitrasaṃsargahetoḥ. 3. tad ahaṃ yuṣmākaṃ brāhmaṇānām anyatīrthikacarakaparibrājakanigranthānām evaṃ vadāmi: mā yūyaṃ pramattā bhavatha! 4. tadyathāpināmājātapakṣaḥ śakunir na śaknoty ākāśe prakramituṃ devalokagamanāya, evam eva yuṣmābhir ahaṃkāramamakārasthitair na śakyaṃ nirvāṇaṃ anuprāptuṃ; na yuṣmākaṃ tathā ṛddhiḥ saṃvidyate. 5. tat kasya hetoḥ? karmaprakaraṇena yūyaṃ kukkuṭayonyā ivotpannāḥ. 6. na cireṇāyaṃ kāyo bhedanadharmā maraṇaparyavasāno bhaviṣyati. 7. maraṇakālasamaye nirāsvādanatā, paritasyanatā ca bhaviṣyati.

[SaSū(C) 169] 1. kim ayam asmābhir ātmabhāvaḥ sandhārito ye vayaṃ na devasukhaṃ na pratyanubhaviṣyāma, nāpi nirvāṇapadasthā bhaviṣyāmaḥ? 2. nirarthakam asmābhiḥ śarīram udvūḍhaṃ! 3. kā gatir asmābhiḥ kiṃ parāyaṇaṃ bhaviṣyati? 4. kutropapattiḥ, kutra vā nirodho bhaviṣyatīti?

[SaSū(C) 170] 1. atha khalu bhagavāṃ punar api tān anyatīrthikacarakaparibrājakanigranthabrāhmaṇān āmantrayati: 2. mā yūyaṃ mārṣā ratnamayāj jaṃbudvīpān nirāśā bhaviṣyadhve! 3. mā yūyaṃ dharmaratnāt paribāhyā bhaviṣyatheti! 4. pṛcchatha yūyaṃ mārṣās tathāgataṃ yad yad evākāṃkṣathāha; ahaṃ yuṣmākaṃ sarvābhiprāyān paripūrayiṣyāmi.

[SaSū(C) 171] 1. atha khalu te sarve brāhmaṇānyatīrthikacarakaparibrājakanigranthā utthāyāsanebhya, ekāṃsāni cīvarāṇi pravṛtya, aṃjalayaḥ pragṛhya, bhagavantaṃ paripṛcchanti sma: 2. bahūni bhagavaṃ satvāni rātrindivas tathāgataḥ saṃsārāt parimocayati, na ca satvadhātor ūnatvaṃ vā pūrṇatvaṃ vā prajñāyate. 3. ko bhagavan hetuḥ kaḥ pratyayaḥ yat te satvā samānā utpādanirodhaṃ darśayanti?

[SaSū(C) 172] 1. atha khalu bhagavān bhaiṣajyasenaṃ bodhisatvaṃ mahāsatvam āmantrayati sma: 2. mahāsannāhaṃ sannahyanti tīrthyā mahākaukṛtyavinodanārthāya. mahādharmolkājvālanāyamahāpraśnanidānaṃ paripṛcchanti. 3. paścime tu kāle na bhaviṣyanti daharā satvā vṛddhā vā ye utpādanirodhaṃ kariṣyanti. santi bhaiṣajyasena vṛddhā satvā daharā iva na kiṃcij jānanti.

[SaSū(C) 173] 1. tadyathāpināma bhaiṣajyasena kaścid eva puruṣaḥ śiraḥ śocayeta, navakāni ca vastrāṇi pravṛṇuyāt sa ca gṛhād bahir niṣkrameta; 2. tam enaṃ satvā āmantrayanti: suprāvṛtāni te navakāni vastrāṇīti. 3. atha kaścid evāparaḥ satvo bhavet; sa śiraḥ śocayeta, purāṇakāni ca vastrāṇi prāvṛṇuyāt; tāni ca śithilakāni bhavanti, na ca śobhante. 4. sa ca puruṣaḥ susnātaśirā bhavati, vastraṃ cāsya na śobhate. 5. evam eva bhaiṣajyasena saṃti vṛddhā satvā ye jaṃbudvīpaṃ na śobhayanti. 6. daharās tu satvā utpādanirodhaṃ darśayanti.

[SaSū(C) 174] 1. atha khalu te sarve 'nyatīrthikacarakaparibrājakanigranthabrāhmaṇā utthāyāsanād, bhagavantam etad avocan: ko bhagavann asmākaṃ vṛddho vā daharo vā? 2. bhagavān āha: vṛddhā yūyaṃ! punaḥ punar narakatiryakpreteṣu duḥkhāṃ vedanāṃ dṛṣṭvā tad adyāpi yūyaṃ tṛptiṃ nādhigacchatha!

[SaSū(C) 175] 1. atha khalu te sarve brāhmaṇānyatīrthikacarakaparibrājakanigranthāḥ, sarve ca nāgarājāno bhagavantam etad avocan: na bhūyo bhagavann utsahāma saṃsāre duḥkhāṃ vedanām anubhavituṃ! 2. te cānyatīrthikacarakaparibrājakanigranthabrāhmaṇā evam āhuḥ: na santi daharā satvā ye śaknuyur dharmatāṃ sākṣātkartum.

[SaSū(C) 176] 1. atha khalu bhaiṣajyaseno bodhisatvo mahāsatvo bhagavantam etad avocat: paśya bhadanta bhagavan kiyad duradhimocyā ime satvāḥ! 2. bhagavān āha: śṛṇu bhaiṣajyasena, sāṃprataṃ tathāgataḥ sarvalokapratyakṣaṃ karoti.

[SaSū(C) 177] 1. atha khalu caturnavati koṭīsahasrāṇi navakānāṃ satvānāṃ te tathāgatasya purataḥ sthitāḥ. na ca tathāgataṃ vandanti, nālapanti, na saṃlapanti. 2. atha khalu bhaiṣajyaseno bodhisatvo mahāsatvo bhagavantam etad avocat: ko bhagavan hetuḥ kaḥ pratyayo yad ete satvā bhagavantaṃ nālapanti, na saṃlapanti, na vandanti, na ca bhagavantaṃ paripṛcchanti? 3. bhagavān āha: śṛṇu bhaiṣajyasena, satvā evaṃ vadanti: na śakyaṃ navakaiḥ satvair dharmatā sākṣātkartum. 4. ta ete bhaiṣajyasena navakāḥ satvā yuṣmābhir draṣṭavyāḥ. 5. te ca satvā evaṃ āhur: vayaṃ bhagavan navakāḥ satvā, vayaṃ sugata navakāḥ satvā! 6. bhagavān āha: eṣāṃ bho satvānāṃ lokapratyakṣaṃ, sāṃprataṃ svaśarīrāl lokasya pramāṇaṃ darśayatha.

[SaSū(C) 178] 1. tena khalu punaḥ kālena tena samayena caturnavati koṭīsahasrāṇi navakānāṃ satvānāṃ, kāyasya bhedād antarīkṣe sthitvā, daśabhūmipratilabdhā abhūvan. 2. atha khalu bhaiṣajyaseno bodhisatvo mahāsatvo bhagavantam etad avocat: sulabdhālābhā bhagavann īdṛśāḥ satvāḥ ye saṃsāre parikṣayāya paryādānāya vīryam ārabhante. 3. adyaiva bhagavann ime satvā utpannāḥ, adyaiva bhagavann ime satvāḥ parimuktāḥ, adyaiva sarve daśabhūmipratiṣṭhitā dṛṣṭāḥ.

[SaSū(C) 179] 1. atha khalu sarvabrāhmaṇānyatīrthikacarakaparibrājakanigranthā, nāgarājāno 'pi, mārāś ca pāpīmān saparivāra upasaṃkrānto vicakṣuṣkaraṇāya, sarve bhagavantam etad avocann: iha vayaṃ bhagavans tathāgatasyāntikam upasaṃkrāntā vicakṣuṣkaraṇāya. 2. te vayaṃ bhagavann, iman dharmaparyāyaṃ śrutvā, prasādapratilabdhā abhūma buddhe ca dharme ca. 3. tatrāsmākaṃ bhagavan sarveṣām evaṃ bhagavaty: evaṃrūpaṃ buddhasukhaṃ pratilabhemahe! 4. evaṃrūpāś ca tathāgatā arhantaḥ samyaksaṃbuddhā loke bhavemaḥ.

[SaSū(C) 180] 1. bhagavān āha: evam etad bhadramukhā! yathā yūyaṃ tathāgatasyāntikam upasaṃkrāntāḥ, tairyuṣmābhir imaṃ saṃghāṭaṃ dharmaparyāyaṃ śrutvā, ānuttarāyāṃ samyaksaṃbodhau cittaṃ utpāditaṃ. 2. tena yūyaṃ bhadramukhāḥ kuśalamūlena na cireṇa kālenānuttarāṃ samyaksaṃbotsyadhve. abhisaṃbhotsyadhve.

[SaSū(C) 181] 1. samanantarabhāṣitā ca tathāgateneyaṃ vāg, atha teṣāṃ sarveṣām anyatīrthikacarakaparibrājakanigranthabrāhmaṇānām anutpattikadharmakṣāntipratilābho 'bhūt, 2. sarve ca daśabhūmipratiṣṭhitā bodhisatvāḥ saṃvṛttāḥ, 3. sarve ca te bodhisatvā, upary antarīkṣe sapta tālān vaihāyasam abhyudgamya, saptaratnamayāni kūṭāgārāṇi tathāgatasyopanāmayanti, 4. sarve ca nānāvikurvādhiṣṭhānardhyabhisaṃkārān abhisaṃskurvanti. 5. atha te, bhagavata upari mūrdhni sthitvā bhagavantaṃ nānāpuṣpair abhyavakiranti. 6. tathāgatāṃś ca manasikurvanti, svakāye ca buddhasaṃjñām utpādayanty. 7. anekāni ca devaputrakoṭīnayutaśatasahasrāṇi divyapuṣpais tathāgatam abhyavakiranti sma.

[SaSū(C) 182] evaṃ ca vācam abhāśanta: mahālābhaḥ śramaṇo gautamaḥ! mahākṣetro, lokanāthaḥ; samādhibalādhānaprāptaḥ; vijño, vijñārthikaḥ, yaḥ īdṛśān satvān saṃsārād anupūrveṇopāyakauśalyena parimocayaty: ekena subhāṣitamātreṇa etāvanti satvāni saṃsārāt parimucyante!

[SaSū(C) 183] 1. atha khalu bhaiṣajyaseno bodhisatvo mahāsatva utthāyāsanād, ekāṃsam uttarāsaṃgaṃ kṛtvā, dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya, yena bhagavāṃs tenāṃjaliṃ praṇamya, bhagavantam etad avocat: 2. ko bhagavan hetuḥ kaḥ pratyayo yad ete devaputrā evaṃ vācaṃ niścārayanti, bahūni ca rdhyabhisaṃskārān kurvanti, bahūni ca tathāgatasya varṇān abhisaṃstuvanti sma? 3. bhagavān āha: śṛṇu kulaputra, na hi te māṃ stuvanti, svakāyam eva stunvanti; 4. svakāyam eva dharmarājāsane sthāpayiṣyanti; 5. svakāyam evāgradharmāsane pratiṣṭhāpayiṣyanti; 6. svakāyād eva dharmaraśmin niścārayiṣyanti; 7. sarvabuddhaparigṛhītāś ca bhaviṣyanty anuttarāsyāḥ samyaksaṃbodher abhisaṃbodhāya, abhisaṃbudhya ca dharman deśayiṣyanti.

[SaSū(C) 184] 1. atha khalu bhaiṣajyaseno bodhisatvo mahāsatvo bhagavantam etad avocat: bahavo bhadanta bhagavan satvāḥ, bahavo bhadanta sugata satvā rātrindivaṃ parimucyante; tad adyāpi satvānāṃ kṣayo na bhavati. 2. bhagavān āha: sādhu sādhu bhaiṣajyasena yas tvaṃ tathāgatam etam arthaṃ paripraṣṭavyaṃ manyase. śṛṇu bhaiṣajyasena! 3. tadyathāpināma bhaiṣajyasena kaścid eva puruṣo bhaved, āḍhyo, mahādhano, mahābhogaḥ, bahudhanadhānyakośakoṣṭhāgārasamanvāgataḥ, bahudāsadāsīkarmakarapauruṣeyāni cāsya syur, bahūni ca dhanaskandhāni, bahūni ca kṣetrārāmāṇi saṃvidyeran, bahūni ca dhanadhānyāni; 4. sa ca puruṣo vasantakāle sarvāṇi tāni dhanadhānyāni vāpayet. 5. atha yāvad apareṇa kālasamayena sarvāṇi tāni bījāni paripacyeran, sa paripakvānīti viditvā, tataḥ sa puruṣas tāni dhanadhānyāni gṛhasyābhyantare pṛthak pṛthak sthāpayati; sthāpayitvā paribhuṃkte. 6. yāvad vasantakāle punar eva bījāni vāpayati.

[SaSū(C) 185] 1. evam eva bhaiṣajyasena ime satvāḥ, pūrvaṃ śubhaṃ karma kṛtvā, paścāt teṣāṃ karmaṇāṃ parikṣayāt, punaḥ punar api puṇyakṣetram anveṣante, kuśalamūlāny avaropayanti. 2. kuśalamūlāny avaropayitvā tatra ca kuśaladharme pratipattyā saṃpādayanti. 3. pratipattisaṃpannā sarvadharmān vardhayanti. 4. sarvadharmān vardhayitvā prītiprāmodyam utpādayanti, 5. tena ca prītiprāmodyacittena bhaiṣajyasenānekāni kalpakoṭīsahasrāṇi na nāśyante. 6. evam eva bhaiṣajyasena prathamacittotpādiko bodhisatvo na kadācid vināśadharmā bhavati, saṃkṣiptena sarvadharmān prajānāti.

[SaSū(C) 186] āha: 1. kathaṃ bhagavan prathamacittotpādiko bodhisatvaḥ svapnaṃ paśyati? 2. bhagavān āha: bahūni bhaiṣajyasena prathamacittotpādiko bodhisatvaḥ svapnāntare bhayāni paśyati. 3. tat kasya hetor? yadā svapnāntare bhayāni paśyati, tadā sarvapāpakāni karmāṇi pariśodhayati. 4. na śakyaṃ bhaiṣajyasena pāpakarmaṇā satvena tīvraṃ duḥkham apanayitum, na ca pāpena svapnena dṛṣṭenāsya bhayaṃ bhavati.

[SaSū(C) 187] 1.bhaiṣajyasena āha: katamāni bhagavan prathamacittotpādiko bodhisatvaḥ svapnāntare bhayāni paśyati? 2. bhagavān āha: agniṃ bhaiṣajyasena prajvalitaṃ paśyati. tatas tena bodhisatvenaivaṃ veditavyaṃ: sarvakleśā me dagdhāḥ. 3. dvitīyaṃ bhaiṣajyasena udakaṃ paśyati, luḍitaṃ, saṃpraluḍitaṃ. tatra tena prathamacittotpādikena bodhisatvena na bhetavyaṃ. 4. tat kasya hetoḥ? evaṃ hi bhaiṣajyasena, sarvapāpakṣayaṃ kṛtaṃ bhavati. 5. tṛtīyaṃ bhaiṣajyasena prathamacittotpādiko bodhisatvaḥ svapnaṃ paśyati mahābhayaṃ. 6. āha: katamaṃ bhagavan?

[SaSū(C) 188] 1. bhagavān āha: svaśarīre śīrṣaṃ muṇḍitaṃ paśyati. tatra tena bodhisatvena na bhetavyaṃ. 2. tenaivaṃ cittam utpādayitavyaṃ: rāgadveṣamohāni me muṇḍitāni bhavanti, 3. ṣaḍgatikaṃ ca me saṃsāraṃ parājitaṃ bhaviṣyati. 4. na hi tasya narakāvāso bhaviṣyati, na tiryakṣu, na preteṣu vā, nāsureṣu vā, na nāgeṣu, na deveṣu. 5. pariśuddheṣu bhaiṣajyasena buddhakṣetreṣu prathamacittotpādiko bodhisatva upapattiṃ pratigṛhṇāti.

[SaSū(C) 189] 1. bhaiṣajyasena, paścime kāle paścime samaye, yadi kaścit satvo bodhau cittaṃ pariṇamayiṣyati, tena mahatī paribhāṣaṇā draṣṭavyā, paribhūtavāsaś ca bhaviṣyati. 2. tatra tena bhaiṣajyasena na parikhedacittam utpādayitavyaṃ, na viṣīditavyaṃ.

[SaSū(C) 190] 1. bahavo bhaiṣajyasena mayā dharmā deśitāḥ. 2. mayā ca bhaiṣajyasenānekāni kalpakoṭīnayutaśatasahasrāṇi duṣkaracaryā cīrṇā. 3. na mayā bhaiṣajyasena rājyabhogārthāya vā, vṛttibhogārthāya vā, aiśvaryabhogārthāya vā duṣkaracaryā cīrṇā; svabhāvadharmāvabodhāya bhaiṣajyasena mayā duṣkaracaryā cīrṇā. 4. na ca me tāvad anuttarā samyaksaṃbodhiḥ prāptā yāvan na mayāyaṃ dharmaparyāyaḥ śrutaḥ: 5. yasmiṃs tu bhaiṣajyasena kālasamaye mayāyaṃ saṃghāṭo dharmaparyāyaḥ śrutaḥ, tatraiva divase anuttarā samyaksaṃbodhir abhisaṃbuddhā. 6. gaṃbhīro 'yaṃ bhaiṣajyasena dharmaparyāyaḥ. 7. durlabho 'sya dharmaparyāyasya śravaḥ. 8. paramadurlabho bhaiṣajyasena tathāgatānām utpādaḥ. paramadurlabho bhaiṣajyasenāsya dharmaparyāyasya dhārakaḥ.

[SaSū(C) 191] 1. ye te iman dharmaparyāyaṃ śroṣyanti, sarve te 'nuttarāṃ samyaksaṃbodhim abhisaṃbhotsyante. 2. kalpasahasraṃ bhaiṣajyasena saṃsārāt paścānmukhaṃ kariṣyanti. 3. pariṣuddhaṃ buddhakṣetraṃ pratilapsyante, nirodhamārgaṃ ca prajñāsyanti. 4. bhavyāś ca te niśrayaṃ prajñātuṃ, bhavyāḥ kuśalasthānaṃ prajñatuṃ, bhavyā abhijñākuśalasthānaṃ prajñatum, bhavyāḥ kuśalasthānanirodhaṃ prajñātum.

[SaSū(C) 192] 1. nirodham eva bhaiṣajyasena kimartham ucyate? 2. āha: artha ucyate bhagavan dharmasthānam. 3. bhagavān āha: katamaṃ bhaiṣajyasena dharmasthānaṃ? 4. āha: dharma ucyate bhagavann ārabdhavīryatā, ārabdhaśīlatā; śīlasamanvāgamatā dharmanidhānam ity ucyate. idaṃ bhagavan dharmanidhānaṃ saṃbhavati. 5. bhagavān āha: sādhu sādhu bhaiṣajyasena yas tvaṃ tathāgatam etam arthaṃ paripraṣṭavyaṃ manyase.

[SaSū(C) 193] 1. āha: kena kāreṇa na bhagavaṃs tathāgatā loka utpadyante? 2. bhagavān āha: ye bhaiṣajyasena bāhuśrutyasamanvāgamaṃ prajānanti, te tathāgatānām utpādaṃ prajānanti. 3. te tathāgatānām utpādaṃ jñātvā, idaṃ tathāgatānām utpāde sukhasthānaṃ prajānanti. 4. yadā ca tathāgatā loka utpadyante, tadā satvā sarvadharmān prajānanti. laukikalokottarān dharmān prajānanti. laukikalokottarāṇi jñānāni prajānanti.

[SaSū(C) 194] 1. āha: jñānam evaṃ jñātvā, katamaṃ nirvāṇaṃ prajānanti? 2. bhagavān āha: dharmam eva bhaiṣajyasena prajānanti. 3. dharmam eva jñātvā, evam eva bhaiṣajyasena dharmasaṃgrahaṃ prajānatāṃ prathamo lābha utpadyate. 4. yathāśrutaṃ gṛhya, dhārmika eva lābho bhaviṣyati.

[SaSū(C) 195] tadyathāpināma bhaiṣajyasena kaścid eva puruṣo vāṇijako bhavet. sa, lābhahetor gacchan, parakyasvakasya suvarṇasya puruṣabhārasahasraṃ gṛhītvā, gacchet. 2. tasya tau mātāpitarāv evam āhutuḥ: 3. śṛṇu putra, idaṃ suvarṇasya puruṣabhārasahasraṃ gṛhītvā parakyasvakasya ca, tat tvayedaṃ suvarṇaṃ sugṛhītaṃ kartavyaṃ, na ca kiṃcid ato vināśayitavyaṃ. mahālābhaṃ kṛtvā, suvarṇaṃ eva sugṛhītaṃ kuru, tad asmākaṃ mahālābho bhaviṣyati, sukhaṃ ca jīviṣyāmaḥ. 4. sa ca putras tau mātāpitarāv evaṃ vaded: evaṃ kariṣyāmi, ity uktvā, sa vāṇijakaḥ suvarṇaṃ gṛhītvā gacched. atha sa vāṇijakaḥ pramādād yāvan māsamātreṇa sarvaṃ suvarṇaṃ vināśayed vilayaṃ kuryāt.

[SaSū(C) 196] 1. atha sa puruṣaś cintāyāsam āpannaḥ, śokaśalyenāviddhahṛdayaḥ; sahrīr apatrāpyena ca svagṛhaṃ na paraviśeta. 2. tasya tau mātāpitarau śṛṇuyātāṃ: evaṃ yuvābhyāṃ putreṇa tat suvarṇaṃ sarvaṃ vināśitam. iti śrutvā nirāśībhūtau; śokaśalyenābhyāhatahṛdayau, vastrāṇi pāṭayataḥ, śocataḥ krandataḥ. 3. evaṃ ca paridevataḥ: duṣputro 'smākaṃ gṛhe putrarūpeṇotpannaḥ. sakalaṃ eva gṛhaṃ vināśītavān. asmākam anāthaṃ kṛtvā, dāsau karmakarau kṛtau. 4. tasya tau mātāpitarau, cintāparigatahṛdayau, nirāśau, kālagatau. 5. tatas tena putreṇa śrutaṃ: matāpitarau me, nirāśau kālagatau. so 'pi putro, nirāśa eva, kālagataḥ.

[SaSū(C) 197] 1. evam eva bhaiṣajyasena tathāgato 'py etam arthaṃ bhāṣate: 2. ye satvā mama śāsane na prasīdanti te nirāśībhūtā maraṇakālasamaye, śokaśalyābhyāhatahṛdayā, mahādharmaratnabahiṣkṛtāḥ kālaṃ kurvanti, 3. yathā tau mātāpitarau nirāśau śocataḥ, paridevataḥ, suvarṇahetoḥ śokaśalyābhyāhatahṛdayau, parakyasvakena suvarṇena śokaśalyaparigatau, cintām āpadya kālagatau.
[SaSū(C) 198] 1. evam eva bhaiṣajyasena, ye mama śasane na prasīdanti, paścān maraṇakālasamaye, paritapyamānāḥ paridevanto duḥkhāṃ vedanāṃ vedayanti, 2. pūrvakṛtāni ca puṇyāni paribhuktvā, na bhūyo 'nyāni puṇyāni kurvanti sukṣetragatāni. 3. teṣāṃ śokaśalyaparigatahṛdayānāṃ, tena kālena tena samayena, narakatiryagyoniyamalokopapattiṃ ghorāṃ dāruṇān dṛṣṭvā maraṇakālasamaye evaṃ bhavati: 4. ko me trātā bhaved? yad ahaṃ narakatiryakpretayamalokaṃ na paśyeyan, na ca tāṃ duḥkhāṃ vedanāṃ vedayeyaṃ!

[SaSū(C) 199] 1. tasya mātāpitarāv evam āhatuḥ: kiṃ kariṣyāma putraka? gāthābhiś cāddhyābhāṣataḥ:
(1) grahītuṃ śakyate naiva vyādhir duḥkhaṃ mahābhayaṃ /
nāsti te maraṇaṃ putra glānasya maraṇād bhayaṃ //
mokṣo bhaviṣyate tubhyaṃ vyādhibhyo bhayabhairavāt /

2. putra āha:
(2) niruddhyate me vijñānaṃ kāyo me pīḍyate bhṛśam /
sarve aṅgāni duḥkhanti mṛtyuṃ paśyāmi ātmanaḥ //
(3) na paśyataś cakṣuṣī me karṇau me na śṛṇonti ca /
śrotraṃ punar na lapsyāmi na kāyaḥ saṃsahiṣyati //
(4) aṅgamaṃgāni mucyaṃti kāṣṭhā iva acetanāḥ /
visvādayasi me amba nāgataṃ maraṇaṃ tava //

3. mātā āha:
(5) vaktuṃ nārhasi putraivaṃ mā me trāsaparāṃ kuru /
kāyaṃ tava jvarākrāntaṃ viprakārāṇi paśyasi //

4. putra āha:
(6) na paśyāmi jvaraṃ kāye na ca vyādhir na duḥkhati /
paśyāmi maranaṃ ghoraṃ hataṃ kāyaṃ ca me bhṛśam //
(7) paśyāmi ātmanā sarvaṃ kāyaṃ duḥkhaprapīḍitaṃ /
(8) gacchāmi kasya śaraṇaṃ ko me trātā bhaviṣyati //
mātāpitā vadet putra devakrodhaṃ hi te bhavet /
(9) devebhyo yajanaṃ kṛtvā tataḥ svastir bhaviṣyati //

putra āha:
kariṣyathā yūyam eva yena svastir bhaven mama /
(10) śīghraśīghraṃ ca gatvā vai pṛcchathā devapālakam //

[SaSū(C) 200] 1. atha tasya tau mātāpitarau, devakulaṃ gatvā, devasya dhūpaṃ dāpayanti. 2. atha sa devapālako, devasya dhūpaṃ datvā, evaṃ vācaṃ bhāṣate; 3. devas te kruddhaḥ; devasyopakāraḥ kartavyaḥ, yajanaṃ kartavyaṃ, tatra paśur ghātayitavyaḥ, puruṣaś ca ghātayitavyaḥ; tatas te putro vyādheḥ parimokṣyate. 4. atha tau mātāpitarau cintayataḥ: kathaṃ kariṣyāmo? daridrāś cāsma. 5. yadi devo na prasīdati, tad asmākaṃ putraḥ kālaṃ kariṣyati; 6. atha vā prasādaṃ kuryāt, tad vayaṃ paramadaridrāḥ. paśuṃ puruṣaṃ cānayāma.

[SaSū(C) 201] 1. atha tau śīghraśīghraṃ svagṛhaṃ gatvā, yat kiṃcid gṛhe pariṣkāraṃ saṃvidyate, tat sarvaṃ vikrīya, paśukrayārthe gacchataḥ. 2. atha tāvad anyataraṃ puruṣam evaṃ vadeyuḥ: dehi bhoḥ puruṣa suvarṇam asmākaṃ yācitaṃ; 3. yadi śaknumo daśame divase punar api dātuṃ, tac chobhanam; 4. atha na śaknumo dātuṃ, tad vayaṃ tava dāsā bhaviṣyāmaḥ, karmakarāḥ. 5. tau ca taṃ suvarṇaṃ gṛhītvā gaccheyuḥ puruṣaṃ kretuṃ.

[SaSū(C) 202] 1. tābhyāṃ puruṣaḥ krītaḥ; 2. sa ca puruṣo na jānīyād yan: mām ete jīvitād vyavaropayiṣyanti. 3. atha tau mātāpitarau, saṃmoham āpannau, na bhūyaḥ svagṛhaṃ praviṣṭau; 4. tau devakulaṃ gatvā devapalakam āmantrayanti: śīghram idānīṃ yajanaṃ kuruṣva! 5. atha tau mātāpitarau svayam eva taṃ paśuṃ ghātayataḥ, taṃ ca puruṣaṃ jīvitād vyavaropayataḥ. 6. tataḥ sa devapālaka ārabdho yajñaṃ yajanāya medaṃ prajvālayati. 7. tataḥ sa devo 'vatīrya evaṃ kathayati: tava putro mayā parigṛhītā iti. 8. tatas tau mātāpitarau, prītiprāmodyena sphuṭāv, āhatuḥ: varaṃ putro jīvatu, vayaṃ dāsā bhaviṣyāmaḥ. 9. tatas tau mātāpitarau nivartya suyaṣṭaṃ devaṃ kṛtvā, yāvat svagṛhaṃ gatvā, tadā taṃ putraṃ kālagataṃ paśyanti. 10. tatas tau mātāpitarau, mahatā duḥkhadaurmanasyena śokaśalyenāviddhahṛdayau, nirāśībhūtau tatraiva kālagatau. 11. evam eva bhaiṣajyasenākalyāṇamitrasaṃsargatā draṣṭavyā.

[SaSū(C) 203] 1. āha: pṛcchāmi tāvad bhagavan: kutas bhagavan teṣāṃ satvānām upapattiḥ? 2. bhagavān āha: alaṃ, ma me bhaiṣajyasena paripṛccha! 3. āha: pṛcchāmi bhagavan, pṛcchāmi sugata! 4. bhagavān āha: tatra bhaiṣajyasena mātā raurave mahānarake upapannā, pitā saṃghāte mahānarake upapannaḥ, putras tapane mahānarake upapannaḥ, devapālako mahāvīcau mahānarake upapannaḥ.

[SaSū(C) 204] 1. āha: anaparādhikasya bhagavan puruṣasya, kutropapattiḥ, ko 'syābhisaṃparāyaḥ? 2. bhagavān āha: iha bhaiṣajyasenānaparādhikasya puruṣasya trāyastriṃśānān devānām sahabhāvyatāyām upapattiḥ. 3. āha: ko bhagavan hetuḥ kaḥ pratyayo yat sa puruṣas trāyastriṃśanāṃ devānāṃ sahabhāvyatāyām upapannaḥ? 4. bhagavān āha: śṛṇu bhaiṣajyasena sa puruṣo maraṇakālasamaye tathāgatasyopari cittaṃ prasādya, evaṃ vācam abhāṣata: namas tasya bhagavatas tathāgatasyārhataḥ samyaksaṃbuddhasya, ity ekavārākṛtaṃ. 5. sa tena bhaiṣajyasena kuśalamūlena ṣaṣṭiḥ kalpān trāyastriṃśatāṃ devānāṃ sukham anubhaviṣyati; 6. aśīti kalpāṃ jātyā jātismaro bhaviṣyati; 7. jātau jātau ca sarvaśokavigato bhaviṣyati; 8. jātamātraś ca sarvaduḥkhāni nirvāpayiṣyati; na hi te sarvasatvā śakyaṃ parinirvāpayitum.

[SaSū(C) 205] 1. evam ukte bhaiṣajyaseno bodhisatvo mahāsatvo bhagavantam etad avocat: kathaṃ bhagavan na śakyaṃ sarvasatvāḥ parinirvāpayitum? 2. bhagavān āha: vīryaṃ bhaiṣajyasenārabdhavyam. 3. āha: katamo bhagavan vīryāraṃbhaḥ? 4. bhagavān āha: śṛṇu bhaiṣajyasena, vīryam ucyate phalānāṃ darśanaṃ. yad uta srotaāpattiphalaṃ nāma, vīryasthānaṃ; 6. sakṛdāgāmiphalaṃ nāma, vīryasthānaṃ; 7. anāgāmiphalaṃ nāma, vīryasthānaṃ; 8. arhatvaphalam, arhannirodhaś ca nāma, vīryasthānaṃ; 9. pratyekabuddhaphalaṃ, pratyekabuddhaphalajñānaṃ nāma, vīryasthānaṃ; 10. bodhisatvabhūmiphalaṃ ca, bodhisthānaṃ, vīryasthānaṃ nāma. 11. ime bhaiṣajyasena vīryasthānānāṃ nāmāni.

[SaSū(C) 206] 1. āha: kathaṃ bhagavan srotaāpanno darśayitavyaḥ, srotaāpattiphalañ ca? 2. bhagavān āha: tadyathāpināma kaścid eva bhaiṣajyasena puruṣa vṛkṣaṃ vāpayeta; 3. vāpitasya vṛkṣasya tatraiva divase aṅkuraṃ viruhyeta; 4. yatraiva divase aṅkurāṇi viruhyeraṃs, tatraiva divase tad aṃkuraṃ yojanam adhastād gacchete. 5. dvitīyaś ca puruṣa evam eva vṛkṣaṃ vāpayeta; 6. tatraiva divase vātakṣobhena tasya vṛkṣasya nāṅkurāṇi viruhyeran; atha sa puruṣas tasmāt sthānāt taṃ vṛkṣaṃ uddharet. 7. athānyataraś ca puruṣaḥ kalahabhaṇḍanavigrahavivādaṃ kuryāt: kimarthaṃ me bhūmiṃ khanasīti?

[SaSū(C) 207] 1. tena ca rājā aśrauṣīd evaṃ: dvau puruṣauparasparakalahabhaṇḍanavigrahajātau, vivadataḥ. 2. tena ca rājñā tayor dūtaḥ preṣitaḥ: gaccha bhoḥ puruṣa, tau dvau puruṣāv ānaya! 3. evaṃ deveti, sa puruṣas tvaramāṇarūpaḥ pradhāvitvā, tau puruṣāv etad avocat: rājā yuvayor āmantrayati. 4. atha tāvad eva tatraikapuruṣo bhītas, trasto; dvitīyaś ca puruṣo bhīto, 'nutrastaḥ. 5. yena rājā tenopanītāv upanīya, rājñaḥ purataḥ sthāpitāv, atha rājā tayor evam āha: 6. kimiti bho yuvayoḥ kalahabhaṇḍanavigrahavivādo jātaḥ?

[SaSū(C) 208] 1. atha khalu tau dvau puruṣāv utthāya rājānam etad avocatāṃ: 2. śṛṇu mahārāja, asmākaṃ na kiṃcit pṛthivīpradeśaḥ saṃvidyate. 3. yācitake pṛthivīpradeśe vṛkṣo vāpitaḥ. 4. yatraiva divase vāpitas, tatraiva divase 'ṅkuraṃ, patrāṇi, puṣpāṇi, phalāni ca prādurbhūtāni, āmārdhaṃ pakvārdhaṃ ca. 5. etena ca dvitīyena puruṣeṇa tatraiva divase tasmin pṛthivīpradeśe vṛkṣo vāpitaḥ, 6. tasya ca vṛkṣasya nāṃkurāṇi rohanti; 7. vātena kṣubhitena na patrāṇi, na puṣpāṇi, na phalāni prādurbhūtāni, 8. na ca mahārāja yojanam adhastād asya mūlaṃ gacchati. 9. sa eṣa puruṣo mayā sārdhaṃ vivadati: tavāparādha iti. 10. api tu ca deva svayam eva parīkṣya jānīyān: nātra mama kiṃcid aparādhaḥ saṃvidyate.

[SaSū(C) 209] 1. atha khalu sa rājā triṃśat koṭyo 'mātyānām āhūyaikadhye sannipātyaivam āha: kathayatha yūyaṃ. 2. amātyā āhuḥ: kiṃ kathayāma mahārāja? 3. rājāha: kvacid yuṣmābhir dṛṣṭaṃ vā śrutaṃ vā, yatraiva divase vṛkṣo vāpitas, tatraiva divase 'ṅkuraṃ viruhyate, 4. patrāṇi, puṣpāṇi, phalāni ca jāyante, pakvārdhamāmārdhāni? 5. niścayam idaṃ bhavadbhiḥ kartavyaṃ. 6. atha khalu te amātya utthāyāsanāt, taṃ rājānam evam āhuḥ: asmākaṃ mahārāja niścayam idaṃ na śobhate kartuṃ, na ca śakṣyāmo 'sya niścayaṃ vaktuṃ. 7. vismayam idaṃ mahārāja! 8. eṣa eva puruṣas tāvat praṣṭavyaḥ. 9. vada bhoḥ puruṣa, kiṃ satyam etam arthaṃ yad vadasi? 10. āha: satyaṃ mahārājaitam arthaṃ! 11. rājāha:

(1) na śrutaṃ naiva paṣyāma duḥśrāddheyaṃ vacas tava /
vṛkṣo yatra dine vuptas tatraivāṅkurito dine //
(2) patrāḥ puṣpaṃ phalaṃ dattaṃ dine tatraiva bhāṣase /
kṛtāṃjāliḥ sa puruṣas taṃ rājānam athābravīt //
(3) gaccha svayaṃ vāpaya taruṃ paśya ruhyati aṅkuram //

[SaSū(C) 210] 1. atha khalu sa rājā tṛṃśatkoṭibhir amātyaiḥ sārdhaṃ bahir niṣkrāmati, 2. tau ca dvau puruṣau cārakāvarodhaṃ kārayati. 3. tataḥ sa rājā svayam eva vṛkṣaṃ vāpayati, na ca sa vṛkṣo 'ṅkurāṇi dadāti, na patrāṇi, na puṣpāṇi, na phalāni. 4. atha sa rājā ruṣṭa evam āha: gacchantu bhavantaḥ, śīghram ānayantu dārupāṭakāni kuṭhārāṇi. 5. yāvad ānayitvā, yas tena puruṣeṇa vāpito vṛkṣaḥ sapatrapuṣpaphalaḥ prādurbhūtaḥ, taṃ vṛkṣaṃ roṣāc chedayati.

[SaSū(C) 211] 1. taṃ caikaṃ vṛkṣaṃ chinnaṃ, dvādaśa vṛkṣāḥ prādurbhūtāḥ; 2. dvādaśa vṛkṣāś chinnāś, caturviṃśati vṛkṣāḥ prādurbhūtāḥ, saptaratnamayāḥ, samūlāḥ, sapatrāḥ, sapahalāḥ, sāṃkurāḥ. 3. atha tebhyaś caturviṃśati vṛkṣebhyaś caturviṃśati pakṣiṇaḥ kukkuṭāḥ prādurbhūtāni, suvarṇacūḍāni, suvarṇatuṇḍāni, saptaratnamayāni pakṣmāṇi. 4. atha khalu sa rājā roṣābhibhūtaḥ svahastena kaṭhāraṃ gṛhya taṃ vṛkṣaṃ parāhanati; tataś ca vṛkṣāt parāhatād amṛtodakaṃ pravahati.

[SaSū(C) 212] 1. atha khalu sa rājā saṃvignamanā ājñāpayati: gacchata, tau puruṣau tataś cārakābandhanān mocayadhvam. 2. evaṃ deveti tatkṣanam eva pradhāvitvā, tau puruṣau tataś cārakabandhanān mokṣayitvā, yena taṃ vṛkṣaṃ tenopanīyataḥ. 3. atha sa rājā papraccha: kim ayaṃ vṛkṣas tvadvāpitaḥ, eko bhūtvā, cchidyamāno dviguṇavṛddhyābhivardhamānaḥ, yāvac caturviṃśatidhā gataḥ? madvāpitas tu vṛkṣo nāṃkurāṇi, na patrāṇi, na puṣpāṇi, na phalāni dattavān? 4. tataḥ sa puruṣa evam āha: yādṛśāni mahārāja mama puṇyāṇi, na tava tādṛśāni puṇyāni saṃvidyante.

[SaSū(C) 213] 1. atha khalu te triṃśad amātyakoṭyas, tasya puruṣasyobhau jānumaṇḍalau pṛthivyāṃ pratiṣṭhāpya, evam āhuḥ: tvayā rājyaṃ kārayitavyaṃ, nāyaṃ pūrvimako rājā śobhate. 2. atha khalu sa puruṣas tān amātyān gāthābhiḥ pratyabhāṣata:

(1) rājyabhogaiś ca me nārtho na dhānyena dhanena vā //
(2) prasādo mama buddhebhyo bhaveyaṃ dvipadottamaḥ /
vrajen nirvāṇadhātau hi śānte yatra tathāgataḥ //
(3) deśeyaṃ dharmaṃ yuṣmākaṃ nirvāṇapuragāminaṃ /
paryaṃkaṃ sa bandhitvā pratijñām akarot tataḥ //
(4) pūrvaṃ mayā kṛtaṃ pāpaṃ rājño bandhanam āgataḥ /
idan tu kṛtvā praṇidhiṃ mama pāpakṣayo bhavet //

[SaSū(C) 214] 1. atha khalu te caturviṃśati pakṣiṇakukkuṭakoṭyo vajratuṇḍena tūryāṇi parāhanati sma. 2. atha khalu tena kālena tena samayena dvātriṃśati kūṭāgārasahasrāṇi prādurbhūtāni, 3. ekaikaṃ ca kūṭāgāraṃ paṃcaviṃśatiyojanapramāṇaṃ prādurabhavat 4. ekaikasmiṃś ca kūṭāgāre paṃcaviṃśati koṭyo pakṣiṇānāṃ prādurbhūtāni, suvarṇacūḍāni, suvarṇatuṇḍāni, suvarṇamukhāni; 5. te mānuṣyakaṃ vācaṃ niścārayanti:

(1) asādhus te mahārāja yad vṛkṣaś cheditas tvayā /
koṭīśatāni vṛkṣāṇāṃ caturviṃśat sthitāḥ punaḥ //
(2) pāpena karmaṇānena aniṣṭhaṃ bhokṣyase phalam /
na jānīṣe kīdṛśaḥ satvo yenāyaṃ vāpito drumaḥ //

6. rājāha:
(3) na jānāmi imam arthaṃ vyākurudhavaṃ mahātapā /

7. pakṣiṇa āhuḥ:
(4) eṣo hi lokapradyoto utpatsyati vināyakaḥ /

8. rājāha:
(5) katamo dvitīyaḥ puroṣo yasya vṛkṣaṃ na rūhati /

9. pakṣiṇa āhuḥ:
(6) devadatto hi mūḍho 'sau yasya vṛkṣaṃ na rūhati /
na kṛtaṃ kuśalaṃ kiṃcid ruhyate 'sya kathaṃ druma //

[SaSū(C) 214] 10. atha khalu tena kālena tena samayena tṛṃśat koṭya 'mātyānām, iman dharmaparyāyaṃ śrutvā, sarve daśabhūmipratiṣṭhitā, abhijñāpratilabdhāḥ saṃvṛttāḥ, sa ca rājā daśabhūmipratiṣṭhitaḥ, kuśaladharmābhisamayam anuprāptaḥ //

[SaSū(C) 215] 1. atha khalu bhaiṣajyaseno bodhisatvo mahāsatvo bhagavantam etad avocat: ko bhagavan hetuḥ kaḥ pratyayo yat triṃśat koṭyo janānāṃ daśabhūmipratiṣṭhitā, abhijñāpratilabdhā saṃvṛttāḥ? 2. bhagavān āha: śṛṇu bhaiṣajyasena, vyākariṣyāmi. 3. atha khalu bhagavāṃs tasyāṃ velāyāṃ smitaṃ prāduṣcakāra. 4. atha tasmin samaye bhagavato mukhadvārāc caturaśīti raśmisahasrāṇi naścaranti smā, anekavarṇāni, nānāvarṇāny, anekaśatasahasravarṇāni, tadyathā nīlapītalohitāvadātamaṃjiṣṭhāsphaṭikarajatavarṇāni. 5. tā anantāparyantā lokadhātūn avabhāsya, punar eva pratyudāvṛtyā, bhagavantaṃ pradakṣiṇīkṛtya, bhagavato mūrdhany antardhīyanta.

[SaSū(C) 216] 1. atha khalu bhaiṣajyaseno bodhisatvo mahāsatvaḥ utthāyāsanād, ekāṃsaṃ cīvaraṃ prāvṛtya, dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya, yena bhagavāṃs tenāṃjaliṃ praṇamaya, bhagavantam etad avocat: 2. ko bhagavan hetuḥ kaḥ pratyayaḥ smitasya prāduṣkaraṇāya? nāhetukaṃ nāpratyayaṃ tathāgatā arhantaḥ samyaksaṃbuddhāḥ smitaṃ prāduṣkurvanti. 3. bhagavān āha: paśyasi tvaṃ bhaiṣajyasena caturdiśaṃ lokadhātau samantāj janakāyam āgacchantaṃ mamāntike? 4. āha: nohīdaṃ bhagavan na paśyāmi. 5. bhagavān āha: tena hi bhaiṣajyasena vyavalokaya, paśya janakāyaṃ!

[SaSū(C) 217] 1. atha khalu bhaiṣajyaseno bodhisatvo mahāsatvo vyavalokyādrākṣīt. 2. pūrvasyān diśy eko vṛkṣaḥ prādurbhūtaḥ, saptayojanasahasrapramāṇaḥ; tatraikānte paṃcaviṃśati koṭīsahasrāṇi janakāyasya sannipatitāni; te ca na bhāṣante, na jalpanti, nālapanti, na bhuṃjanti, nottiṣṭhanti; nottiṣṭhanti; tūṣṇīṃbhāvenādhivāsayanti. 3. dakṣiṇasyān diśy eko vṛkṣaḥ prādurbhūtaḥ, saptayojanasahasrapramāṇaḥ; tatra paṃcaviṃśati koṭīsahasrāṇi janakāyasya sannipatitāni; te na jalpanti, nālapanti, na bhāṣante, nottiṣṭhanti, na caṃkramanti; tūṣṇībhāvenādhivāsyanti. 4. paścimāyāṃ diśy eko vṛkṣaḥ prādurbhūtaḥ, saptayojanasahasrapramāṇaḥ; tatra paṃcaviṃśati koṭīsahasrāṇi janakāyasya sannipatitāni; te na jalpanti, nālapanti, na bhāṣanti, nottiṣṭhanti, na caṃkramanti; tūṣṇībhāvenādhivāsayanti. 5. uttarasyān diśy eko vṛkṣaḥ prādurbhūtaḥ, saptayojanasahasrapramāṇaḥ; tatra paṃcaviṃśati koṭīsahasrāṇi janakāyasya sannipatitāni; te na jalpanti, nālapanti, na bhāṣaṃte, na bhāṣaṃte, nottiṣṭhanti, na caṃkramanti; tūṣṇībhāvenādhivāsayanti. 6. ūrdhvāyān diśy eko vṛkṣaḥ prādurbhūtaḥ, saptayojanasahasrapramāṇaḥ; tatra paṃcaviṃśati koṭīsahasrāṇi janakāyasya sannipatitāni; te na jalpanti, na bhāṣanti, nottiṣṭhanti, na caṃkramanti; tūṣṇībhāvenādhivāsyanti. 7. adhastāddiśy eko vṛkṣaḥ prādurbhūtaḥ, saptayojanasahasrapramāṇaḥ; tatra ca paṃcaviṃśati koṭīsahasrāṇi janakāyasya sannipatitāni; te na jalpanti, nālapanti, na bhāṣanti, nottiṣṭhanti, na caṃkramanti; tūṣṇībhāvenādhivāsayanti.

[SaSū(C) 218] 1. atha khalu bhaiṣajyaseno bodhisatvo mahāsatvo bhagavantam etad avocat: pṛccheyam ahaṃ bhagavantaṃ tathāgatam arhantaṃ samyaksaṃbuddhaṃ kaṃcid eva pradeśaṃ, sacen me bhagavān avakāśaṃ kuryāt pṛṣṭapraśnavyākaraṇāya. 2. evam ukte bhagavān bhaiṣajyasenaṃ bodhisatvaṃ mahāsatvam etad avocat: pṛccha tvaṃ bhaiṣajyasena yad yad evākāṃkṣasy; ahan te tasya tasyaiva praśnasya paripṛṣṭasya vyākaraṇena cittam ārādhayiṣye.

[SaSū(C) 219] 1. evam ukte bhaiṣajyaseno bodhisatvo mahāsatvo bhagavantam etad avocat: kiṃ bhagavaṃś caturdiśe lokadhātuṣu janakāya āgatyāvasthito? yāvad adhastādūrdhvāyāṃ diśi paṃcāśat koṭyo janakāyam āgatyāvasthitaḥ. 2. te ca bhagavantaṃ nālapanti, na saṃlapanti, na jalpanti, na vadanti, na bhāṣanti, nottiṣṭhanti, na caṃkramanti; tūṣṇībhāvenādhivāsayanti. ko bhagavan hetuḥ kaḥ pratyayaḥ? 3. bhagavān āha: gaccha tvaṃ bhaiṣajyasena, svayam eva tāṃs tathāgatān paripṛccha yato lokadhātāv ete janakāyā āgatāḥ. 4. āha: kasya ṛddhibalādhānena gacchāmi? 5. bhagavān āha: svakena bhaiṣajyasena ṛddhibalādhānena gaccha.

[SaSū(C) 220] 1. atha khalu bhaiṣajyaseno bodhisatvo mahāsatvo, bhagavantaṃ tṛguptaṃ pradakṣiṇīkṛtya, tatraivāntardhitaḥ. 2. ṣaṇnavati lokadhātukoṭīr atikramya, candrapradīpā nāma lokadhātuḥ. 3. tatra candrāvatikṣetro nāma tathāgato, 'rhan samyaksaṃbuddhaḥ, aśītikoṭībodhisatvamahāsatvaparivṛtaḥ, puraskṛto dharman deśayati sma. 4. tāṃ lokadhātuṃ bhaiṣajyaseno bodhisatvo 'nuprāptaḥ.

[SaSū(C) 221] 1. atha khalu bhaiṣajyaseno bodhisatvo mahāsatvas tasya bhagavataś candrāvatikṣetrasya tathāgatasya purata sthito, yena bhagavāṃs tenāṃjaliṃ praṇamya, bhagavantam etad avocat: 2. āgato 'smi bhagavan ṣaṇnavati lokadhātukoṭīsahasrāṇy atikramya, nāhaṃ bhagavaṃs tāvanti satvāni kvacit paśyāmi yāvanti tatra dṛṣṭāni.

[SaSū(C) 222] 1. sa bhagavān āha: tatraiva bhaiṣajyasena saṃcaranti, saṃtiṣṭhanti. 2. āha: yathā kathaṃ punar bhagavan? 3. bhagavān āha: acetanavṛkṣasaṃbhūtāni satvāni. 4. āha: kena bhagavan dṛṣṭaṃ kena śrutaṃ yad acetane vṛkṣe manuṣyā jāyante? 5. sa bhagavān āha: na bhaiṣajyasena tvayā dṛṣṭaṃ vā na śrutaṃ vā yad acetane vṛkṣe manuṣyā jāyaṃte? 6. āha: na me bhagavan dṛṣṭaṃ na śrutaṃ yad acetane vṛkṣe manuṣyā jāyante. 7. sa bhagavān āha: icchasi tvaṃ bhaiṣajyasena draṣṭuṃ? tad ahaṃ sāṃprataṃ darśayiṣyāmi. 8. āha: icchāmi bhagavann, icchāmi sugata!

[SaSū(C) 223] 1. atha khalu bhagavāṃś candrāvatikṣetras tathāgatas tasyāṃ velāyāṃ śatapuṇyavicitritaṃ svaṃ bāhuṃ prasārayati sma, 2. tataś ca bāhutaḥ koṭīśatasahasraṃ janakāyānāṃ prādurabhavat, 3. ekaikaś ca janakāyo bāhuśataṃ prasārya, nānāgandhavilepanais tathāgatam abhyavakiranti. 4. atha sa bhagavāṃś candrāvatikṣetras tathāgato bhaiṣajyasenaṃ bodhisatvaṃ mahāsatvam āmantrayati: paśyasi tvaṃ bhaiṣajyasena? eṣa janakāyas tathāgataṃ nānāgandhamālyavilepanair abhyavakiranti. 5. āha: paśyāmi bhagavan, paśyāmi sugata. 6. sa bhagavān āha: ete acetanā janakāyāḥ prādurbhūtāḥ! ete acetanā manuṣyāḥ! ayonijā ete satvāḥ. 7. atha khalu teṣāṃ koṭīśatasahasrāṇām ekaikasya yad bāhuśataṃ te sarve vikīryante.

[SaSū(C) 224] 1. atha khalu bhaiṣajyaseno bodhisatvo mahāsatvas taṃ dṛṣṭvā bhagavantam etad avocat: kimidaṃ bhagavan, kimidaṃ sugata yan manuṣyāṇāṃ muhūrtamātreṇa bāhuśataṃ vikīrṇam? 2. yadi bhagavaṃ cchatabāhavo na mucyante, kaḥ punar vādo dvibāhukā manuṣyā mokṣyante! 3. bhagavān āha: evam eva bhaiṣajyasenācetanāḥ satvā jāyante, acetanā niruddhyante. 4. asmākam api bhaiṣajyasena śarīram acetanabhūtaṃ manyitavyaṃ. 5. āha: katame bhagavan satvā ye daharāḥ, katame vṛddhāḥ? 6. bhagavān āha: santi bhaiṣajyasena daharāḥ satvā, santi vṛddhāḥ. 7. āha: katame bhagavan daharāḥ, katame vṛddhāḥ? 8. āha: ye te vṛkṣebhyo nirjātās, te daharāḥ. 9. āha: icchāmi bhagavan daharāṇi satvāni draṣṭum.

[SaSū(C) 225] 1. atha khalu sa bhagavāṃś candrāvatikṣetras tathāgato dakṣiṇaṃ pāṇitalaṃ prasārayati. 2. atha daśabhyo digbhyaḥ koṭīśatasahasraṃ janakāyānām āgacchanti; 3. adhastādūrdhvāyān diśi paṃcāśat koṭī janakāyasyāgacchanti; 4. āgatvā ca te janakāyā bhagavataḥ pādau śirasābhivandya, na ca tathāgatam ālapanti, na saṃlapanti; tūṣṇībhāvenādhivāsayanti sma.

[SaSū(C) 226] 1. atha khalu bhaiṣajyaseno bodhisatvo mahāsatvo bhagavantam etad avocat: kim ete bhagavan satvās tathāgataṃ nālapanti, na saṃlapanti, tūṣṇībhāvenādhivāsayanti? 2. bhagavān āha: na jānāsi bhaiṣajyasena? acetanaḥ pṛthivīpradeśe nālapanti, na saṃlapanti, na dharmaskandhaṃ prajānāti. 3. tat kasya hetoḥ? ihaikatyā bhaiṣajyasena daharā satvāḥ notpādaṃ jānanti, na nirodhaṃ jānanti, dṛṣṭvā ca na jarāṃ, na vyādhiṃ, na śokaṃ, na paridevaṃ, na priyaviprayogaṃ, nāpriyasaṃprayogaṃ, na priyād vinābhāvaṃ, na maraṇaṃ, nākālamṛtyum. 4. nāpi tāni sarvakaṭukāni duḥkhāṇi dṛṣṭvā udvegam āpadyante. kutas te jñāsyanti? 5. punaḥ punas te bhaiṣajyasena śikṣayitavyāḥ.

[SaSū(C) 227] 1. atha khalu bhaiṣajyaseno bodhisatvo mahāsatvo bhagavantam etad avocat: kuto bhagavan daharā satvā āgacchanti? kutaś cyavanti? kutropapadyante ye dharmaṃ na jānanti? 2. bhagavān āha: śṛṇu bhaiṣajyasena, yan mānuṣyakam ātmabhāvaṃ pratigṛhṇanti, tan na rupyakāreṇa kṛtaṃ, 3. na cīmarakāreṇa kṛtaṃ, 4. na kāṣṭhakāreṇa kṛtaṃ, 5. na kuṃbhakāreṇa kṛtaṃ. 6. na rājabhayenotpadyante. 7. strīpuruṣasaṃyogāt pāpena karmaṇā saṃyuktāḥ saṃbhavanti. 8. punaḥ punaś ca teṣāṃ satvānāṃ śilpāni śikṣāpayanti. 9. anantaṃ ca kaṭukaṃ duḥkhaṃ saṃbhavati. 10. kaṭukā vedanāḥ tatra, teṣāṃ pūrvakṛtānāṃ pāpakānāṃ karmaṇāṃ vipākam, anubhavanti. 11. ihaiva te bhaiṣajyasena daharāḥ satvā āgatā ya ete nālapanti, na saṃlapanti, nottiṣṭhanti. te īdṛśān duḥkhāṃ vedanām anubhavanti! 12. anena kāraṇena bhaiṣajyasena nālapanti, na saṃlapanti. 13. evaṃ te bhaiṣajyasena daharāḥ satvāḥ, kuśalam ajānānāḥ, notpādaṃ jānanti, na nirodhaṃ jānanti, na ca te mānuṣyakam ātmabhāvaṃ pratilapsyante. 14. ime ucyante bhaiṣajyasena daharāḥ satvāḥ.

[SaSū(C) 228] 1. āha: kathaṃ bhagavan daharāḥ satvā utpadyante, kathaṃ nirudhyante? 2. bhagavān āha: tadyathāpināma bhaiṣajyasena kaścid eva puruṣo 'gniṃ kāṣṭhena parimārjayeta, tasyānupūrveṇa taṃ kāṣṭham agninā pradīpyeta; 3. evam eva bhaiṣajyasena mānuṣyātmabhāvaṃ prathamaṃ saṃjāyate, jātaṃ ca sad vedanāṃ vedayati. 4. āha: ko 'trābhijāto jātaḥ, kaḥ parinirvṛtaḥ? 5. bhagavān āha: buddha eva bhaiṣajyasenābhijāto jātaḥ, tathāgata eva parinirvṛtaḥ!

[SaSū(C) 229] 1. tadyathāpināma bhaiṣajyasena kasmiṃścid andhakāragṛhe timirāgāre rājñā puruṣo bandhanāvarodhaḥ kṛtaḥ syāt. 2. tatra sa puruṣo, 'ndhakāragṛhe praviṣṭaḥ, antargṛhe timiraṃ timirāgāraṃ paśyet. 3. athānyaḥ kaścit puruṣaḥ, pūrvaduḥkhavedanābhir dṛṣṭaś, cintayen: naṣṭa eṣa puruṣo, 'nabhyasitaduḥkho jīvitanāśaṃ yāsyati. 4. sa tatrāgnim ānayitvā tatrābhyantargṛhe sūkṣmam agniṃ chorayet. 5. sa ca puruṣaś cārakāvaruddhas tam agniraśmiṃ paśyed, dṛṣṭvā cāśvasto bhaved, utsāhaṃ ca vardhayet. 6. sa cāgniḥ kenacid eva hetunā prajvaleta, tena cāgninā prajvālena tad gṛhaṃ samantataḥ prajvalet; sa ca puruṣas tatraiva dahyeta.7. taṃ ca dagdhaṃ rājā śrutvā cintāyāsam āpadyeta; tasyaivaṃ bhaven: na bhūyo 'haṃ svaviṣaye kaṃcit satvaṃ cārakāvarodhaṃ kariṣyāmi. 8. atha sa rājā teṣāṃ svaviṣayanivāsināṃ satvānām evaṃ samāśvāsayet: mā yūyaṃ bhavantaḥ satvā bhāyatha! mā uttrasatha! abhayaṃ yuṣmākaṃ bhavatu! 9. na mama viṣaye bhūyo daṇḍopacāraṃ vā, bandhanāvarodhaṃ vā bhaviṣyati, na ca kasyacit satvasya jīvitavināśaṃ kariṣyāmi. 10. nirbhayā bhavantaḥ satvā yūyaṃ bhavatha!

[SaSū(C) 230] 1. evam eva bhaiṣajyasena tathāgataḥ sarvakleśadagdhaḥ, sarvavyādhipraśāntaḥ. 2. yathā sa puruṣo gṛhadāhāt svakāyaṃ dahati, satvānām arthāya hitāya sukhāya ca pratipanno bhavati satvān vadhabandhanāvarodheṣu parimocayituṃ, 3. evam eva tathāgato, rāgadveṣamohamalaprahīṇaḥ, sarvasatvānān dīpa iva loka utpannaḥ, satvān mocayati; 4. narakatiryakpretāsurakāyebhyaḥ daharāṃś ca satvān, vṛddhāṃś ca satvān mocayati.

[SaSū(C) 231] 1. atha tāvad evopary antarīkṣād imā gāthā niścacārā:
(1) aho kṣetraṃ jinakṣetraṃ sukṣetram abhisaṃskṛtaṃ /
vuptāni yatra bījāni na vināśaṃ vrajanti hi //
(2) buddhakṣetraṃ jinakṣetraṃ praśastaṃ jinaśāsanaṃ /
śāstā karoty upāyaṃ hi sarvasatvaparigrahe //
(3) sthito nirvāṇadhātau sandṛśyate dharaṇītale /
śāntaṃ kṛtvā sarvalokaṃ buddhaḥ śodheti dakṣiṇāṃ //
(4) moceti navakān satvān moceti ca purāṇakān /
mocayitvānupūrveṇa sarvasatvāṃs tridhātukāt //
(5) baddhā hi narakadvāras tiryakpretā vimocitāḥ /
śāntiḥ kṛtā hi lokesmin paraloke sukhaṃ kṛtaṃ //

[SaSū(C) 232] 1. atha khalu bhagavāṃs tasyāṃ velāyāṃ smitaṃ prāduṣcakāra, āha ca:
(1) sādhu darśanu sādhūnāṃ buddhānāṃ sādhu darśanaṃ /
sādhu dharmaguṇaḥ kṣetraṃ saṃghasāmagridarśanam //
(2) sādhu saṃghātanirdeśaṃ sarvapāpavināśanaṃ /
ye śroṣyanti idaṃ sūtraṃ padaṃ prāpsyanty anuttaram //

[SaSū(C) 233] 1. atha khalu bhaiṣajyaseno bodhisatvo mahāsatvo, yena bhagavāṃs tenāṃjaliṃ praṇāmya, bhagavantam etad avocat: 2. ko bhagavan hetuḥ kaḥ pratyayaḥ, smitasya prāduṣkaraṇāya? 3. bhagavān āha: paśyasi tvaṃ kulaputraitāni daharāṇi satvāni? 4. āha: paśyāmi bhagavan, paśyāmi sugata. 5. bhagavān āha: sarva ete bhaiṣajyasenādyaiva daśabhūmipratiṣṭhitā bodhisatvā bhaviṣyanti.

[SaSū(C) 234] 1. atha khalu bhaiṣajyaseno bodhisatvo mahāsatvo 'śītir yojanasahasrāṇy ūrdhavam upary antarīkṣe 'sthād. 2. athāśītir devaputrakoṭīsahasrāṇi bhagavata upari puṣpavarṣaṃ pravarṣanti. 3. te ca daharāḥ satvā dṛṣṭvā sarve 'ñjalayaḥ kṛtvā namaskurvanti.

[SaSū(C) 235] 1. atha khalu bhaiṣajyaseno bodhisatvo mahāsatvo antarīkṣastha evaṃ vācaṃ bhāṣate yena trisāhasramahāsāhasraṃ lokadhātuṃ śabdenāpūrayati. 2. dvātriṃśan mahānarakopapannāḥ satvās taṃ śabdaṃ śṛṇvanti, 3. dvātriṃśac ca devanikāyās taṃ śabdaṃ śṛṇvanti; 4. trisāhasramahāsāhasraś ca lokadhātuḥ ṣaḍvikāraṃ prakampitaḥ; 5. caturaśītiś ca nāgarājasahasrāṇi mahāsamudre saṃkṣubdhāni; 6. triṃśat koṭīsahasrāṇi rākṣasānām imaṃ jaṃbudvīpam āgatāni, 7. paṃcaviṃśat koṭīsahasrāṇi pretānāṃ yakṣānāṃ rākṣasānām aḍakavatyāṃ rājadhānyām āgatāni. 8. bhagavataḥ purato mahāsannipātaḥ saṃsthitaḥ.

[SaSū(C) 236] 1. atha khalu bhagavāṃs teṣān daharāṇāṃ satvānān dharman deśayati. 2. daśasu dikṣu lokadhātuṣu koṭīsahasrāṇi bodhisatvānāṃ mahāsatvānāṃ svakasvakābhir ṛddhibhir āgatāni. 3. atha khalu bhaiṣajyaseno bodhisatvo mahāsatvo, yena bhagavāṃs tenāṃjaliṃ praṇamaya, bhagavantam etad avocat: bahavo bhagavan, bahavo sugata bodhisatvāḥ sannipatitāḥ sanniṣaṇṇāḥ, 4. bahūni ca bhagavan devanāgāni sannipatitāni sanniṣaṇṇāni, 5. punaś cānekāni rākṣasapretāny, aḍakavatyāṃ rājadhānyām āgatya, sannipatitāni sanniṣaṇṇāny abhūvan dharmaśravaṇāya.

[SaSū(C) 237] 1. atha khalu bhagavān bhaiṣajyasenaṃ bodhisatvaṃ mahāsatvaṃ āmantrayati: āgaccha kulaputra! 2. atha khalu bhaiṣajyaseno bodhisatvo mahāsatva, ṛddhibalenordhvād avatīrya, yena bhagavāṃs tenāṃjaliṃ praṇamaya, bhagavantam etad avocat: 3. dharmaskandho bhagavan, dharmaskandha ity ucyate? kiyatā bhagavan dharmaskandha iti? 4. bhagavān āha: dharmaskandha iti kulaputrocyate yo brahmacaryaṃ paryeṣate, brahmacaryaṃ paryeṣya sarvapāpād viramati. 5. paśyasi tvaṃ kulaputrāmī daharā satvā abrahmacaryād viramanti? 6. āha: paśyāmi bhagavan, paśyāmi sugata! 7. āha: te nūnan dhāraṇīpratilabdhā bhaviṣyanti, sarvadharmasamanvāgatāś ca bhaviṣyanti. 8. āha: kenopāyena bhagavan bahūni satvāni sannipatitāni dharmaskandhaṃ śrotum?

[SaSū(C) 238] 1. atha khalu bhagavāṃ bhaiṣajyasenaṃ bodhisatvaṃ mahāsatvam āmantrayati: 2. bahavo bhaiṣajyasena satvāḥ santi ye jātir eva duḥkhaṃ na śṛṇvanti, jarā eva duḥkhaṃ na śṛṇvanti, vyādhir eva duḥkhaṃ na śṛṇvanti, śokaduḥkhaṃ, paridevaduḥkhaṃ, priyaviprayogaduḥkham, apriyasaṃprayogaduḥkhaṃ. 3. maraṇaṃ tu sarvaduḥkhaṃ harati. 4. kāyajīvitam idam ucyate bhaiṣajyasena sarvaduḥkham.

[SaSū(C) 239] 1. atha khalu te daharāḥ satvā, iman nirdeśaṃ śrutvā, yena bhagavāṃs tenāṃjalayaḥ praṇamaya, bhagavantam etad avocan: asmākam api bhagavan martavyam? 2. bhagavān āha: yuṣmābhir api kulaputrāḥ, sarvasatvaiś ca martavyam iti. 3. ta āhuḥ: kathaṃ bhagavan maraṇakālam ākramati? 4. bhagavān āha: maraṇakāle kulaputrāś carimavijñāne vijñānanirodho nāma vātaḥ, vijñānavibhramo nāma vātaḥ, vijñānasaṃkṣobhasaṃyukto nāma vātaḥ; 5. ime trayaḥ kulaputrā vātā maraṇakālasamaye carimavijñāne saṃluḍanti, saṃkṣubhanti, saṃkṣobham utpādayanti. 6. ta āhuḥ: katamāni bhagavaṃs trīṇi maraṇakālasamaye vijñānanirodhe vartamāne śarīraṃ nirghātayanti? 7. bhagavān āha: śastrakaś ca nāma mārṣāḥ, sūcakaś ca nāma mārṣāḥ, ṣṭhīlakaś ca nāma ye śarīraṃ nirghātayaṃti. 8. āhuḥ: kim etad bhagavaṃ ccharīraṇ nāma? 9. bhagavān āha: ādīptakaś ca nāma mārṣā, 10. dahanavāsakaś ca nāma, 11. meḍikaś ca nāma, 12. śṛṃgārikaś ca nāma, 13. śmaśānikaś ca nāma, 14. durbuddhikaś ca nāma, 15. bhāragurukaś ca nāma, 16. jātiparipīḍitaś ca nāma, 17. jātisaṃkṣubhitaś ca nāma, 18. jīvitaparibhāvikaś ca nāma, 19. maraṇapriyaviprayogakaś ca nāma; 20. ime mārṣā ucyante śarīranāmānaḥ.

[SaSū(C) 240] 1. ta āhuḥ: kathaṃ bhagavan mṛyate, kathaṃ jīvati? 2. bhagavān āha: vijñānaṃ nāmāyuṣmanto mriyate, puṇyaṃ nāmāyuṣmanto jīvati! 3. śarīraṃ nāma mārṣā mṛyate, snāyukoṭībhir baddham, 4. caturaśītibhiḥ sirākūrcasahasrai romakūpair baddham, 5. dvādaśabhiḥ sahasrair aṃgānāṃ baddhaṃ, 6. ṣaṣṭyuttarais tribhiḥ śatair asthīnāṃ baddham. 7. caturaśītiḥ kṛmikulaśatāny abhyantare vasanti; 8. teṣāṃ sarveṣāṃ prāṇakānāṃ maraṇaṃ saṃvidyate, maraṇanirodhaṃ ca saṃvidyate; 9. tatra sarve te prāṇakā nirāśā bhavanti. 10. yadā sa puruṣo mṛyate, tadā sarvaprāṇakānāṃ vātasaṃkṣobhaḥ saṃluḍati anyonyaparibhākṣanārthāya, 11. tadā te duḥkhāṃ vedanāṃ vedayanti. 12. anye punaḥ putraśokaṃ kurvanti, anye duhitṛśokaṃ, jñātiśokaṃ; sarve eva te śokaśalyaviddhāḥ anyonyabhakṣaṇam ārabhante; 13. sarve te anupūrveṇa parasparaṃ bhakṣayanta. 14. dvau prāṇakāv avatiṣṭhante. tau saptāham abhiyudhyataḥ. yāvat saptāhe 'tikrānte tata ekaḥ prāṇako nirmathyate, eko mucyate. 15. tat katama āyuṣmanta ucyate dharmaḥ? 16. tat kiṃ manyadhve? yathā sarvaprāṇakānām anyonyavirodhena maraṇaṃ.

[SaSū(C) 241] 1. evam eva bālapṛthagjanā satvā anyonyavirodham āpadyante: 2. te jātyā na bibhyanti, vyādhibhyo na bibhyanti, maraṇān na bibhyanti. 3. yathā tau dvau prāṇakau yudhyataḥ, evam eva bālapṛthagjanāḥ parasparaṃ yudhyante. 4. atha maraṇakālasamaye ucyate sādhupuruṣaiḥ; 5. kiṃ tvaṃ bho puruṣa viśvāsam āpadyase? kiṃ tvayā manuṣyaloke na kiṃcid ādīnavaṃ dṛṣṭaṃ? na jātyā ādīnavo dṛṣṭaḥ, na jarāyā, na vyādher ādīnavo dṛṣṭaḥ, na maraṇād ādīnavo dṛṣṭaḥ? 6. āha: dṛṣṭo me āyuṣmanto jātyā ādīnavo, jarāyā, vyādher ādīnavo dṛṣṭaḥ, sarvapaścān maraṇād ādīnavo dṛṣṭaḥ. 7. āha: kathaṃ na kṛtāni yat karaṇīyāni kuśalamūlāni? 8. tat kathaṃ tvayā bhoḥ puruṣa na kṛtam ubhayor lokayor hitasaṃvartakāni dharmaskandhakuśalamūlāni? 9. dvitīyaṃ mārṣāḥ pṛcchāmi: kathaṃ tvayā na kṛtaḥ kuśalamūlasaṃbhāraḥ yena tvaṃ parimuktaḥ syā jātyā maraṇāt? 10. tat kathaṃ te na kṛtaṃ yoniśomanasikārapratyavekṣaṇam? 11. kiṃ tvayā bhoḥ puruṣa śrutaṃ pṛthivyāṃ gaṇḍyākoṭanaśabdaṃ? 12. na ca dṛṣṭā jāṃbudvīpakā manuṣyā dānāni dadantaḥ, puṇyāni ca kurvantaḥ upavāsam upavasantaḥ, tathāgatakṣetre kuśalamūlabījāny avaropayantaḥ? 13. gandhaṃ vā, mālyaṃ vā, dīpaṃ va, na tvayā dṛṣṭaṃ khādanīyabhojanīyaṃ vā dīyamānam? 14. na ca te dṛṣṭās tathāgatasya catasraḥ parṣadaḥ santarpyamānāḥ? 15. bhikṣur vā, bhikṣuṇī vā, upāsako vā, upāsikā vā, imāś catasraḥ parṣadaḥ śāsane 'bhinivustāḥ, evaṃ tasya hitāni vadanty, ālapanti ca. 16. na hi devakṛtaṃ kiṃcit, asādhu tvayā bhoḥ puruṣa kṛtam imaṃ jaṃbudvīpam āgatya.

[SaSū(C) 242] 1. tasya mṛtasya dharmarājā, tasmin kāle taṃ puruṣam anuśāsan, tā gāthā bhāṣate:
(1) dṛṣṭvā tathāgatotpādaṃ śrutvā gaṇḍīparāhatām /
śrutvā dharman deśayamānaṃ śantaṃ nirvāṇagāminaṃ //
(2) kasmāt te na kṛtaṃ puṇyaṃ paralokasukhāvaham /
bhokṣyase narake duḥkham aniṣṭakarmaṇaḥ phalam //

[SaSū(C) 243] 1. atha sa puruṣas taṃ dharmarājānaṃ gāthābhir pratyabhāṣata:
(1) bālabuddhir aham āsaṃ pāpamitravaśānugaḥ /
kṛtaṃ me pāpakaṃ karma kāmabhrāntena cetasā //
(2) kāmaś ca me citas tasya āgataṃ dāruṇaṃ phalam /
kṛtā me prāṇināṃ hiṃsā sāṃghikaṃ ca vināśitaṃ //
(3) kṛtaṃ me stūpabhedaṃ ca praduṣṭena ca cetasā /
dauṣṭhulyaṃ bhāṣitaṃ vākyaṃ mātā me paritāpitā //
(4) aparādhaṃ vijānāmi svaśarīreṇa yat kṛtaṃ /
raurave narake paśyāmy upapattiṃ sudāruṇe //
(5) saṃghāte vedanāṃ vetsye tathaiva ca pratāpane /
mahāvīcau ca kaṭukām anubhaviṣyāmi vedanāṃ //
(6) mahāpadme ca narake krandayiṣyāmi suduḥkhitaḥ /
vārā śataṃ kālasūtre utpatsyāmi mahābhaye //
(7) hatāś ca nārakā satvāḥ punaḥ paśyanti te bhayam /
yojanānāṃ śataṃ bhūyaḥ prapadyanti mahābhayam //
(8) dvāran te na labhiṣyanti punaḥ kuṃbhe prapāpitāḥ /
kṣūraṃ tu nāma narakaṃ sahasraṃ kṣūrasaṃbhavam //
(9) śatam sahasraṃ koṭīnāṃ kṣūrāṇāṃ jāyate 'grataḥ /
tais tasya bhidyate gātraṃ karmabhi duṣkṛtaiḥ svakaiḥ //
(10) vātakṣobhā mahāghorā sarvaṃ chindanti tāṃ tanum /
anubhāvyā mayā duḥkhā īdṛśā narake dhruvam //
(11) drakṣyante sarvasatvā me kāyaṃ duḥkhaprapīḍitaṃ /
arthā parakyā ādattā mayā veśmasya kāraṇāt //
(12) putrā duhitaro mahyaṃ bhrātā ca bhaginī tathā /
mātā pitā caiva mama mitrajñātigaṇo 'pi ca //
(13) dāsakarmakarāś caiva gāvo bhṛtyaḥ paśuṃ tathā /
bhrānto 'smy ahaṃ kukāryeṣu rupyasauvarṇabhājanaiḥ //
(14) vastrais tathā susūkṣmaiś ca bhrāntaḥ kārāpane gṛhe /
suvicitraṃ gṛhaṃ kṛtvā naranārīsamākulaṃ //
(15) vīṇās tūryāḥ parāhatya rataṃ me durdamaṃ manaḥ /
gātraṃ gandhodakair liptaṃ kṛtajño 'dyāpi naiva saḥ //
(16) acetanaśarīras tvaṃ bhrānto 'smi tava kāraṇāt /
na vidyate mama trātā kaścit satvaḥ punar bhavet //
(17) vātakṣobhe mahāghore śarīraparitāpane /
bhuktā rasā svāduvanto jihvayā vividhās tathā //
(18) śīrṣe mālāś ca bahavo baddhā śvitrāḥ suśobhanāḥ /
rūpeṇa bhrāmitaś cakṣuś cakṣutrāṇaṃ na vidyate //
(19) pāpānāṃ cakṣuṣī hetur mayā dṛṣṭvā tu yat kṛtam /
śrotrau hetuś ca me bhūyaḥ bāhū vajraparāhatau //
(20) hastebhyaḥ kaṭakā baddhā aṅgulīyebhi yaṃtrikā /
grīvāyāṃ muktihārāṇi pādau cāpi svalaṃkṛtau //
(21) jālāni kṛtvā tatraiva sauvaraṇaṃ saṃsthitaṃ tataḥ /
gātrai ca vividhā ratnā sauvarṇakaṭakās tathā //
(22) udārai ramito bhogair manasaṃbṛhaṇair api /
sparśaṃ ca sukumāraṃ me tṛṣṇagrastena sevitaṃ //
(23) nānāstaraṇaśayyābhiḥ kāyaḥ krīḍāpito mayā /
snāto gandhodakair viśadair gandhaiś cāpi pralepitaḥ //
(24) karpūracandanair divyair dhūpanaiś cāpi dhūpitaḥ /
kastūrikāsamāyukto vāso varṇakaraḥ kṛtaḥ //
(25) gandhavārṣikatailena sumanācaṃpakādibhiḥ /
mrakṣitaḥ pāṇḍuraṃ vastraṃ prāvṛtaṃ sūkṣmakāśikam //
(26) avatīrya hastipṛṣṭhād aśvapṛṣṭhe 'bhiruhya ca /
rājāham iti manyāmi jano me dhāvate grataḥ //
(27) antaḥpuraṃ vijānāmi gīte nṛtye suśīkṣitaḥ /
nirāparādhā mṛgayā hatāḥ kāṇḍaiś ca me mṛgāḥ //
(28) īdṛśaṃ me kṛtaṃ pāpaṃ paralokam ajānatā /
paramāṃsā mayā bhuktās tato duḥkham idaṃ mama //
(29) maraṇaṃ me na vijñātam āgamiṣyati dāruṇaṃ /
bālabuddhir aham āsaṃ śarīraṃ poṣitaṃ mayā //
(30) āgataṃ maraṇaṃ me 'dya kaścit trātā na vidyate /
yūyaṃ hi jñātayaḥ sarve mukhaṃ me kiṃ nirīkṣatha //
(31) kasmād vastraṃ pāṭayadhvaṃ pralāpaiś cāpi kiṃkṛte /
keśān kasmād vikiratha raktaṃ kiṃ vā kariṣyati //
(32) pāṃsuṃ ca śīrṣe kṣipatha urastāḍaṃ karotha kim /
jīvaṃ nāhaṃ vāritavyaḥ pāpāt kiṃ ruditena vaḥ //
(33) śarīraṃ me vṛkabhojyaṃ kukkurāṇāṃ ca vāyasām /
bhaviṣyate pakṣiṇāṃ ca vṛthāpuṣṭo mayā tanuḥ //
(34) maraṇoragasaṃspṛṣṭo jāyate 'pi sudāruṇaḥ /
tathopayojyaṃ bhaiṣajyaṃ yathāsmān mucyate bhayāt //
(35) yan me vaidyāḥ pradāsyanti bhaiṣajyaṃ na tad iṣyate /
sāṃprataṃ dharmabhaiṣajyaṃ kleśoragavimocakam //
(36) mṛyato mama dātavyaṃ māmemaṃ saṃprayacchatha /
puṣyamāṇaśarīro 'yam avaśyaṃ nāśam eṣyati //
(37) pāpaskandhaṃ kim ākṣipya yat paścā duḥkhadāyakam /
poṣito me pṛyaṃ kāyaḥ kṛtaghnatvaṃ kariṣyati //
(38) putrā duhitaraṃ kiṃ me cakṣuṣā sannirīkṣatha /
trāyadhvam asmād rogān me rudadhvaṃ kin nirarthakam //
(39) yūyaṃ hi putra duhitaḥ kṛtaghnā mama sāmpratam /
yuṣmākaṃ poṣaṇārthāya parakīyaṃ mayā hṛtaṃ //
(40) sāṃprataṃ maraṇaṃ prāptaṃ nirāśaṃ māṃ karotha kim /
jātidurgatisaṃtrasto maraṇena ca pīḍitaḥ //
(41) vedanā saṃjñā saṃskārāḥ sparśaṃ paramavedanāḥ /
tṛṣṇāyā bhrāmyate bālaḥ prāpnoti kaṭukaṃ phalaṃ //
(42) śokabandhanaṃ mahyaṃ tu jātasya viṣame kule /
alpapuṇyaṃ tu māṃ jñātvā śociṣyanty apare janāḥ //
(43) dānaśīlaparibhraṣṭo dharmāc cāpi parāṅmukhaḥ /
punarbhavaṃ na jānīte kleśoragaviṣārditaḥ //
(44) bhrāmyate 'vidyayā bālo yatra mokṣaṃ na vidyate /
mokṣārthaṃ na vijānāti bhrāntaḥ pāpaṃ karoti ca //
(45) kleśaiś ca bhrāmyate bālo nityaṃ vyākṣiptamānasaḥ /
dahyate hy agninā dīptaḥ kāyo vividhabandhanaḥ //
(46) vibhrānto bhramate kāyo yatra saukhyaṃ na vidyate /
tac ca saukhyaṃ na jānāti yad abhyantasukhāvaham //
(47) buddhānāṃ sukhadaṃ kṣetraṃ dharmacakraṃ mahāgadam /
śīlaṃ ca satyaṃ śīlanāṃ brahmaghoṣās tathāgatā //

[SaSū(C) 244] 1. atha khalu bhagavān bhaiṣajyasenaṃ bodhisatvaṃ mahāsatvam āmantreyad avocat: evaṃ ca bhaiṣajyasena satvā maraṇakāle paridevanti; na na hi teṣāṃ kaścit trātā bhaviṣyaty anyatra sukṛtānāṃ karmāṇāṃ phalavipākaṃ. gāthāś cemā bhāṣate:
(1) kṛtvā tu pāpakaṃ karma narakeṣu patanti hi /
bhuṃjante cīmaraṃ taptaṃ pīvante lohapānakam //
(2) kāyebhyo varṣate 'ṅgāraṃ dagdhāḥ krandanti dāruṇam /
dahyaty eṣāṃ tac charīraṃ narakesmin mahābhaye //
(3) na vijānanti saukhyāni dharmaṃ ca na vijānate /
bālo bhramaty adharmeṇa saukhyaṃ nāpnoti kiṃcana //
(4) śraddhāśīlena saṃpannaḥ prajñāyukto mahātapāḥ /
mitraṃ bhajati kalyāṇaṃ śīghraṃ bhoti tathāgataḥ //
(5) vīryam ārabhate śreyaṃ buddhalokopapattaye /
deśetha kuśalaṃ dharmaṃ sarvasatvaparigrahaṃ //
(6) maitraṃ cittaṃ samāpanno brahmacaryaparāyaṇaḥ /
śrutvaivaṃ bhaiṣajyasena pratipattiparo bhavet //
(7) vimuktidarśanaṃ buddhaṃ ghuṣṭaśabdaṃ vināyakaṃ /
lokasya mātāpitaraṃ bodhicittaṃ tad ucyate //
(8) kalyāṇamitrāṃ paramaṃ suduṣkaraṃ yo deśayet /
dharmaṃ loke śṛṇvanti ye gauravād buddhaśāsanaṃ /
te bhonti buddhāḥ sugatā narottamāḥ //
(9) lokanāthā bhavanty ete sarvasatvapramocakāḥ /
śāntebhyo buddhakṣetrebhyo ye bhavanti sagauravāḥ //

[SaSū(C) 245] 1. atha khalu bhaiṣajyaseno bodhisatvo mahāsatvo bhagavantam etad avocat: kimidaṃ bhagavan? pṛthivī kaṃpati saṃprakaṃpati! 2. evam ukte bhagavān bhaiṣajyasenaṃ bodhisatvaṃ mahāsatvam etad avocat: vyavalokaya bhaiṣajyasena! kiṃ paśyasi? 3. vyavalokitaṃ bhaiṣajyasenena bodhisatvena mahāsatvena. 4. atha tāvad eva caturbhyo digbhyaḥ paśyati: pṛthivī vivaraṃ dadāti. pṛthivyāṃ vivṛtāyāṃ, paśyati: 5. pṛthivīvivarebhyo viṃśati koṭyo manuṣyāṇāṃ jāyante; 6. adhastāddiśi viṃśati koṭyo manuṣyāṇāṃ jāyante; 7. ūrdhvāyāṃ diśāyāṃ paṃcaviṃśati koṭyo manuṣyānāṃ jāyante.

[SaSū(C) 246] atha te daharāḥ satvā vyavalokya bhagavantam etad avocan: katame bhagavann iha jātāḥ? 2. bhagavān āha: paśyatha yūyam? ime janakāyāḥ! 3. ta āhuḥ: paśyāmo bhagavan. 3. bhagavān āha: ime janakāyā yuṣmākaṃ sakhāyā jātāḥ. 5. ta āhuḥ: eteṣām api bhagavan satvānāṃ maraṇaṃ bhaviṣyatīti? 6. bhagavān āha: evam etan mārṣāḥ, sarvasatvānām api maraṇaṃ bhaviṣyati.

[SaSū(C) 247] 1. atha te pūrvimakā satvā daharāḥ, ye prathamam utpannās, te, yena bhagavāṃs tenāṃjaliṃ praṇamayya, bhagavantam etad avocan: 2. notsahāmo vayaṃ punar bhagavaṃ jātiṃ, maraṇaṃ ca draṣṭum! 3. bhagavān āha: tat kiṃ yūyam utsahatha vīryabalālabdham? 4. ta āhuḥ: tathāgataṃ saṃmukhaṃ paśyema! 5. tasya ca sakāśād dharmaśravaṇaṃ mṛṣṭaṃ manāpaṃ śṛṇuyāma! 6. tathāgataśrāvakasaṃghaṃ ca niṣaṇṇaṃ paśyema! 7. bodhisatvān mahardhikān mahānubhāvān paśyema! 8. īdṛśaṃ ca bhagavan notsahāmo: jātiṃ maraṇaṃ ca draṣṭum.

[SaSū(C) 248] 1. atha khalu bhaiṣajyaseno bodhisatvo mahāsatva, ṛddhibalenotthāyāsanāt, sārdhaṃ taiḥ paṃcabhir bodhisatvaśataiḥ, te sarve ṛddhyā utthāya, upary antarīkṣe caṃkramanti. 2. paryaṃkañ ca baddhvā dhyāyanti. 3. teṣāṃ sarvakāyebhyaḥ siṃhā niṣkrāmanti, 4. vyāghrā niṣkrāmanti, 5. vyāḍā niṣkrāmanti, 6. hastino niṣkrāmanti. 7. mahāṛddhivikurvitāni darśayanti. 8. parvateṣu ca paryaṃkaṃ baddhvā niṣīdanti. 9. viṃśatir yojanasahasrāṇy ūrdhvam āruhanti. 10. daśa koṭīsahasrāṇi candramasūryāṇimavataranti.

[SaSū(C) 249] atha khalu te daharāḥ satvā bhagavantam etad avocan: ko bhagavan hetuḥ kaḥ pratyayo mahāraśmyavabhāsasya, mahatāṃ ca ṛddhivikurvitānāṃ loke prādurbhūtānām? 2.bhagavān āha: paśyatha kulaputrā etau candrasūryau prādurbhūtau? 3. ta āhuḥ: paśyāmo bhadanta bhagavan, paśyāmo bhadanta sugata. 4. bhagavān āha: eṣa bodhisatvaiḥ svakāyād raśmyavabhāsa ṛddhiprātihāryaṃ ca darśitaṃ; 5. sandarśayitvā satvānān dharman deśayanti, bahujanahitāya, bahujanasukhāya, lokānukampāyair mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca, manuṣyāṇāṃ ca. 6. ihaiva te mānuṣyake kāye vīryabalam upadarśayitvā īdṛśam ṛddhibalam upadarśayanti. 7. āha: deśayatu bhagavān raśmyavabhāsaprādurbhāvāya dharmam.

[SaSū(C) 250] 1. evam ukte bhagavān bhaiṣajyasenaṃ bodhisatvaṃ mahāsatvam etad avocat: paśyasi tvaṃ bhaiṣajyasena? trisāhasramahāsāhasro lokadhātuḥ ṣaḍvikāraṃ prakaṃpitaḥ! 2. āha: paśyāmi bhagavaṃ paśyāmi sugata. tasya mama bhagavann evaṃ bhavaty; ahaṃ tathāgatam etam arthaṃ paripṛccheyaṃ. 3. bhagavān āha: pṛccha tvaṃ bhaiṣajyasena yad yad evākāṃkṣasy; ahaṃ te tasya tasyaiva praśnasya vyākaraṇena cittam ārādhayiṣyāmi, nirdekṣyāmi, vibhajiṣyāmi. 4. bhaiṣajyasena, yad atītānāgatapratyutpanneṣv adhvasu, tat sarvaṃ darśayiṣyāmi. 5. āha: deśayatu me bhagavān kaukṛtyavinodanārthaṃ. 6. ihāhaṃ bhagavan paśyāmi tathāgataṃ caturaśītibhir devaputrasahasraiḥ parivṛtaṃ, 7. caturaśītibhiḥ koṭīsahasrair bodhisatvaiḥ parivṛtaṃ, 8. dvādaśabhiḥ koṭīsahasrair nāgarājñāṃ parivṛtaṃ, 9. aṣṭādaśabhiḥ koṭīsahasrair bhūtānāṃ parivṛtaṃ, 10. paṃcaviṃśatibhiḥ koṭīsahasraiḥ pretapiśācaiḥ parivṛtaṃ.

[SaSū(C) 251] 1. bhagavān āha: nūnam ete bhaiṣajyasena satvāḥ, ya iha parṣadi mamāntike sannipatitā sanniṣaṇṇā dharmaśravaṇāya, ta ete bhaiṣajyasenādyaiva saṃsāraṃ paścānmukhaṃ kariṣyanti; 2. adyaiva daśabhūmipratilābhino bhaviṣyanti; 3. daśabhūmipratiṣṭhitā nirvāṇadhātum anuprāpsyanti; 4. sarvasatvahitaiṣiṇaḥ, jarāmaraṇaparimokṣaṇārthāya kṛtadharmāḥ, sukhāvahāḥ, kleśapāśaṃ nirjitvā, prāpsyante buddhaśāsanqaṃ. 5. āha: kim ete bhagavan satvā, bahūni satvasthānāni nānāvicitraiḥ karmabhir utpannāni? te bhagavantaṃ parivāryāvasthitāni. 6. bhagavān āha: śṛṇu bhaiṣajyasena, āha ca:

(1) mūḍhāḥ satvā na jānanti kuto mokṣo bhaviṣyati /
bahavo navakāḥ satvāḥ adya prāpsyanti dhāraṇim //
(2) jñāsyante te sarvadharmān prāptaye daśabhūmināṃ /
bhūmayo daśa prāpsyanti buddhakṛtyaṃ kariṣyataḥ //
(3) vartiṣyanti dharmacakraṃ dharmavarṣaṃ pravarṣiṣūḥ /
ramaṇīyaṃ śāsanaṃ mahyaṃ yena satvāḥ samāgatāḥ //
(4) devanāgāś ca pretāś ca asurāś ca sudāruṇāḥ /
daśabhūmipratiṣṭhante dharmaśabdaparāhatāḥ //
(5) dharmabheryāudāharaṃ dharmaśaṃkhaprapūraṇaṃ /
adyaiṣāṃ navasatvānāṃ vīryasthāmo bhaviṣyati //
(6) dharmaṃ prāpsyanti adyeme yathā prāptaṃ tathāgataiḥ //

[SaSū(C) 252] 1. atha paṃcamātrāṇi sahasrāṇi daharāṇāṃ satvānām utthāyāsanebhyo, yena bhagavāṃs tenāṃjaliṃ praṇamya, bhagavantam etad avocan:

(1) gurubhāro bhagavan kāyo dāruṇaś ca mahābhayaḥ /
saṃsāre yena badhyāmaḥ paryantam avijānakāḥ //
(2) mārgan tu na vijānāmo mārgam eva na dṛśyate /
andhabhūtā vayaṃ nātha asmākaṃ kuru saṃgrahaṃ //
(3) adhyeṣāma vayaṃ vīra dharman deśaya nāyaka /
alpaprajñā vayaṃ jātā anabhijñāḥ sukhasya hi //
(4) dharman deśaya asmākaṃ duḥkhān mocaya dāruṇāt /
yatra yatropapadyema syād asmād buddhadarśanam //

[SaSū(C) 253] 1. atha khalu bhaiṣajyaseno bodhisatvo mahāsatvo, yena te daharā satvās tenopasaṃkrānta, upasaṃkramya, etad avocat:

(1) bhūṃjadhvaṃ bhojanaṃ yūyaṃ pivadhvaṃ rasam adbhutam /
paścād viśāradā bhūtvā dharmaṃ śroṣyatha nirbhayaṃ //

2. ta āhuḥ:
(2) bhadanta sthavira kas tvaṃ na jānīmo vayaṃ tava /
prāsādikaṃ tvāṃ paśyāmaḥ śāntarūpaṃ mahāyaśaḥ //
(3) muktaṃ narakatiryakṣu pretalokān mahābhayāt /
śāntā te sarvapāpāni yathā jagati śobhase //
(4) paśyāma haste karakaṃ saptaratnasamanvitam /
sūtraṃ ratnāmayaṃ kāye tejarāśau viveṣṭitaṃ //
(5) prativoḍhuṃ na śaktā smaḥ śāntavākyasya te vacaḥ /
bhaktena kāryaṃ nāsmākaṃ pānena svādunā na ca //
(6) bhaktād uccāra saṃbhavati pānān mūtraṃ tathaiva ca /
śoṇitaṃ ca rasād bhavati raktān māṃsaṃ ca saṃbhavet //
(7) nāsmākaṃ bhojanaṃ kāryaṃ pānenaiva ca saṃskṛtaṃ /
vastrāṇi naiva sūkṣmāṇi paṭṭāpaṭṭakasaṃhitā //
(8) kaṭakāś ca na sauvarṇāḥ kāryā muktilatā na ca /
aṅgulīyair naiva kāryaṃ sarve te 'nityadharmiṇaḥ //
(9) jīvitair arthikāś ca smaḥ na ca gacchema durgatim /
arthikā dharmadānena na devānāṃ sukhair api //
(10) kalyāṇamitratā kāryā na rājyaṃ cakravartināṃ /
cakravartī mariṣyanti tyaktvā dvīpān suśobhanān //
(11) na putrāḥ pṛṣṭhato yānti na bhāryā na ca dhītarāḥ /
saptaratnā nivartyante nāpi yāsyanti pṛṣṭhataḥ //
(12) sannipātya bahujano na ca yāsyanti pṛṣṭhataḥ /
purataś ca na dhāvante vaśaṃ bhūyo na vartate //
(13) ekajanmikarājāno bhrāmitā nityayā bahu /
kṛtvā pāpāni karmāṇi raurave prapatanti te //
(14) caturdiśaṃ paryaṭitvā saptaratnair mahardhikaiḥ /
yāsyate kva ca sā ṛddhir yadā vatsyati raurave //
(15) mṛtā ṛddhiṃ na śaknonti yatra bhūmir na vidyate /
sthavira śṛṇuṣva asmākaṃ gaccha yena tathāgataḥ //
(16) kāṃkṣāma darśanaṃ tasya mātāpitror yathaiva hi /
nāsmākaṃ vidyate mātā na pitā bhrātarau na ca //
(17) saiva lokagurur mātā pitā caiva tathāgataḥ /
saiva candraś ca sūryaś ca kṣemamārgapradarśakaḥ //
(18) mocakaḥ sa hi saṃsārād yena bhūyo na jāyate /
sa nāvātārako oghāt kleśaughāc ca mahābhayāt //
(19) tena pratāritāḥ satvāḥ na bhūyo vinivartitā /
saddharmo deśitas tena agrabodhipradarśakaḥ //
(20) nāsmākaṃ bhojanenārtho na rājyaphalakāṃkṣiṇaḥ /
na devalokagamanaṃ kāryaṃ narakabhīrubhiḥ //
(21) sukhaṃ mānuṣyakaṃ janma dṛśyate yatra sarvavit /
alpāyuṣāś ca dṛśyante duṣkṛtaiḥ karmabhiḥ svakaiḥ //
(22) rajyante kāmabhogais te vindanti maraṇaṃ na ca /
jānanti na ca bhāyante nirodhotpādavāṃcitāḥ //
(23) sūkṣmān dharmān na jānanti sūkṣmaṃ kāryaṃ na kurvante /
śāntaṃ dhātuṃ na jānanti avidyākrāntacetasaḥ //
(24) cyavanto na ca khidyante jāyantaś ca punaḥ punaḥ /
dīrgharātraṃ duḥkhahatā nityatā daṇḍatāḍitāḥ //
(25) parakīyaṃ hariṣyanti ghātyante bandhane tathā /
paṃcabandhanabaddhās te pūrvapāpena coditāḥ //
(26) nirāśāś ca mariṣyanti śokaśalyasamarpitā /
niruddhyamāne vijñāne karuṇaṃ paridevate //
(27) ko nu trātā bhaveyur me sarvān bhogān dadāmy ahaṃ /
suvarṇarupyasphaṭikaṃ dāso 'pi ca bhavāmy ahaṃ //
(28) sarvaṃ karma kariṣyāmi dāsayogyaṃ ca yad bhavet /
na rājyabhogair me kāryaṃ na dhānyena dhanena ca //
(29) svaśarīreṇa me kāryaṃ pāpakārī na mucyate /
evaṃ hi sthavirāsmākaṃ na kāryaṃ bhojanaṃ bhavet //
(30) rājāno 'pi mariṣyanti yair bhuktaṃ mṛṣṭabhojanam /
devaputrā mariṣyanti pītvā vai pānam uttamam //
(31) nānārasamāyuktaṃ saṃskṛtaṃ pānabhojanam /
ānīya purato rājā jihvayā spṛśati bhojana //
(32) rasagṛddhā hi rājānaḥ pāpaṃ kurvanty analpakaṃ /
rajyanty anityehi rasehi yatra sāraṃ na vidyate //
(33) pānaṃ na kāryam asmākaṃ na ca kāryaṃ hi bhojanaṃ /
dharmatā īdṛśī kāryā duḥkhān mucyema yad vayam //
(34) tṛṣṇābandhananirmuktaṃ tṛṣṇākleśavimokṣanam /
sarvabandhananirmuktaṃ taṃ buddhaṃ śaraṇaṃ gatāḥ //
(35) vayaṃ hi śaraṇaṃ yāmo lokanāthaṃ maharṣiṇam /
vandanāya vayaṃ yāmaḥ satvānāṃ priyadarśanam //
(36) nāmaṃ tava na jānīmo nāmam ācakṣva śobhanaṃ /

3. bhaiṣajyaseno bodhisatva āha:
(36) yūyaṃ hi śrotum icchadhvaṃ nāmaṃ sarvajanasya ca //
(37) vṛtaḥ koṭīśatasahasrair navakaiḥ satvais tathāgataḥ /

4. ta āhuḥ:
(37) tava tu śrotum icchāmo nāmaṃ sarvaguṇodbhavaṃ //

(38) gaṃbhīraṃ śrūyate nāma yas tvaṃ buddhānā śrāvakaḥ 5. āha:
(38) bhaiṣajyaseno nāmnāhaṃ satvānāṃ bhaiṣajyo hy ahaṃ //
(39) yuṣmākaṃ deśayaiṣyāmi sarveṣām auṣadhaṃ varaṃ /
sarvavyādhipraśamanaṃ sarvavyādhihate jane //
(40) rāgo vyādhir mahāvyādhir loke naśyati dāruṇaṃ /
moho vyādhir mahāghoro yena bhrāmyanty abuddhayaḥ //
(41) vrajanti narakaṃ satvās tiryakpreteṣu vai tathā /
dveṣagrastā ime bālās teṣāṃ śāntiḥ kathaṃ bhavet //

6. ta āhuḥ:
(42) mucyema sarvaduḥkhātaḥ śrutvā dharmam imaṃ śubhaṃ /
muktāś ca sarvaduḥkhebhyo bālabuddhim ajānakāḥ //
(43) śroṣyāmahe dharmadānaṃ pāpakarmavivarjitāḥ /
sarvapāpaṃ vivarjitvā prahīṇabhayabhairavāḥ //
(44) drakṣyāma śīghraṃ saṃbuddhaṃ sarvavyādhipramocakaṃ /
vaidyarājaṃ mahāvaidyaṃ duḥkhitānāṃ cikitsakaṃ //
(45) gaccha sthavira śīghraṃ tvaṃ vandanāya tathāgataṃ /
vandasva cāsmadvacanā brūhi lokavināyakaṃ //
(46) praśāmaya imaṃ vyādhiṃ śamayāgniṃ sudāruṇam /
kāyo 'yaṃ jvalitaḥ sarvo dahyamāno na śāmyate //
(47) duḥkhārditānām asmākaṃ kāryuṇyaṃ kuru suvrata /
kāyabhāro mahābhāras tīkṣṇabhāraḥ sudāruṇaḥ //
(48) dveṣamohasamākrāntā udvahanti janāḥ sadā /
punaḥ punar vahanty ete mokṣadvāram ajānakāḥ //
(49) martavyaṃ na vijānante trāso notpadyate 'tha ca /
mokṣamārgaṃ ajānānā mokṣamārgam apaśyakāḥ //
(50) asmākaṃ maraṇaṃ nāsti kadācid iti susthitāḥ /
saṃbhrāntā na vijānanti paśyanto mātaraṃ mṛtām //
(51) pitaraṃ na smaranty anye nityaṃ ca vyādhipīḍitāḥ /
kleśakarmapraluḍitāḥ kathaṃ bhūṃjāma bhojanaṃ //
(52) duḥkhāntaṃ na vijānāmaḥ śramāmo 'tha nirarthakaṃ /
asmākam īdṛśā duḥkhā jātyavidyānidānataḥ //
(53) mahābhayaṃ gurubhāraṃ saṃjñāsaṃskāravedanā /
tṛṣṇāyā bhrāmyate bālo yo dharmaṃ na vijānate //
(54) jāto loke hy anarthāya kāyabhāraparivṛtaḥ /
snānānulepanaiḥ kāryaṃ śucir vastraṃ suśobhanaṃ //
(55) mṛṣṭaṃ ca bhojanaṃ kāryaṃ yac charīre manoramaṃ /
paṃcatūryā manojñaṃ ca śrotraṃ yācayate tathā //
(56) saptaratnasamutthāne rūpe rajyanti cakṣuṣī /
sarvaṃ rasaṃ ca mṛṣṭaṃ ca jihvā yācayate 'pi ca //
(57) sparśaṃ ca mṛdukaṃ sūkṣmaṃ kāyaḥ prārthayate sadā /
māṃsadvayaṃ śarīreṇa niṣpīḍya ratī jāyate //
(58) kāyo hy acetano 'py eṣa ratiṃ kas tatra vindati /
pādau me ramatas tatra prāvṛtaṃ carma sundaraṃ //
(59) bhavanti maraṇe trāṇaṃ na vastraṃ na vilepanam /
bhavec charīraṃ na trāṇaṃ kiṃ punar vastralepanaṃ //
(60) puruṣa ucyate kāyam eti śvāsaṃ mahābalaṃ /
tīkṣṇaṃ balaṃ pratisaṃkhyā taṃ taccharīre mahāguṇaṃ //
(61) krīḍayā bhrāmitaḥ pūrvam aśvahastiparivṛtaḥ /
mokṣadharmam ajānāno rato 'haṃ pāpakarmaṇi //
(62) krīḍyā kārāpitaṃ pāpaṃ paralokam ajānatā /
punaḥ punaś ca jāto 'haṃ punar maraṇam āgataḥ //
(63) śokaḥ punaḥ punar dṛṣṭaṃ paridevitabandhanaṃ /
mātṝṇāṃ maraṇaṃ dṛṣṭaṃ dṛṣṭāś ca pitaro mṛtā //
(64) jñātayo bhaginī caiva putrā bhāryā mṛtāpi ca /
śūnyāḥ sarve hi saṃskārāḥ ko hi rajyet sacetanaḥ //
(65) viśvāsaṃ hi mayājñātaṃ lobhagrastena cetasā /
śāntaṃ dharmaṃ nopalabdhaṃ maraṇaṃ nābhinanditaṃ //
(66) tena dānaṃ na dattaṃ me lobhenāvṛtacetasā /
kaḥ syā lobhasamo pāpo yo 'dyāpi na nivartate //
(67) saṃbhrāntā hi vayaṃ jātāḥ saṃbhrāntaṃ sakalaṃ jagat /
saṃbhrāntāḥ śabdaṃ śṛṇumo asaddharmaparigrahaṃ //
(68) mokṣaṃ dhyānāś ca margāmaḥ śarīraṃ nodvahāmahe /
buddhā bhavema lokārthe śāstāro guravo jage //
(69) buddho mātāpitā loke buddho mārgapradarśakaḥ /
pravarṣate dharmavarṣaṃ jaṃbudvīpe samantataḥ //
(70) mūḍhā satvā na jānanti dharmāṇāṃ saṃgrahaṃ kathaṃ /
bodhau cittaṃ nāmayitvā labhyate dharmasaṃgrahaḥ //
(71) śūnyatāḥ sarvasaṃkārāḥ śūnyā bhogā dhanaṃ tathā /
paśyāma śūnyam ātmānaṃ dṛṣṭvā jātā nirāśatā //
(72) sthavira bhaiṣajyasenamasmākaṃ vacanaṃ śṛṇu /
dūraṃ ca te visarjemo bodhisatvāna kāraṇāt //
(73) bodhisatvā na khidyante vīryavanto mahātapāḥ /
smṛtvā saṃsāradoṣāṇi kurvante guṇasaṃgrahaṃ //
(74) gacchasva yena śāstāsau pṛccha cāsmāka kāranāt /
pratibuddhā sukhaṃ śāstā mā kiṃcit khidyate jinaḥ //
(75) parājitas tvayā māraḥ sabalaś ca savāhanaḥ /
śīghram ujvālitaṃ dharmaṃ sarvasatvasukhāvahaṃ //
(76) na cāsmābhiḥ śruto dharmo yena buddhā bhavemahe /
gacchasva śīghraṃ sthavira asmākaṃ hitakāraṇāt //
(77) nottarāmo vayaṃ yāvan na paśyāmas tathāgataṃ /
dvātṛṃśalakṣaṇadharaṃ sthitā sarve sagauravāḥ //

7. bhaiṣajyaseno bodhisatva āha:
(88) ūrdhvaṃ tāvan nirīkṣadhvaṃ kiṃ paśyadhvaṃ hi sāṃprataṃ /
(79) avalokayanti te ūrdhvaṃ sthitāḥ paṃca anūnakāḥ /
śatās trayaḥ sahasrāṇi kūṭāgārāḥ samantataḥ //
(80) saptaratnasamārūḍhā ratnajālasvalaṃkṛtāḥ /
padmaṃ praphullaṃ madhye ca divyagandhapramuñcanaṃ //
(81) pṛcchanti sthaviraṃ tatra kim etad iha dṛśyate /
kūṭāgārā ratnajālāḥ padmakesarasaṃsthitāḥ //

8. bhaiṣajayasena āha:
(82) sthānāny etāni yuṣmākaṃ gacchadhvaṃ buddhadarśanaṃ /
vandadhvaṃ lokapradyotaṃ yo 'sau lokottaro guruḥ //

9. ta āhuḥ:
(83) tatra mārgaṃ na jānīmo na paśyāmas tathāgataṃ /
yatra mārgaṃ na jānīmaḥ kutra gacchāma vanditum //

10. bhaiṣajyasena āha:
(84) vandanāya ca gantavyaṃ śāstāram amṛtaprabhaṃ /
anantam ākāśam iva parāmārṣṭuṃ na śakyate //
(85) sthāne tiṣṭhaty asau śāstā yathā tiṣṭhanti meravaḥ /
sumeror upamā syāt tu gādhaṃ caiva mahodadheḥ //
(86) trsāhasrāc ca rajaso na jñānād buddhasaṃbhavāt /
vandito lokapradyoto bodhisatvair daśaddiśaḥ //

11. ta āhuḥ:

(87) vilokaya lokanātha pūrayāsmakam āśayaṃ /
cittena vandito 'smābhiḥ śāstā labdhās tataḥ phalaṃ //

12. bhaiṣajyaseno bodhisatva āha:
(88) na gandhai rajyate śāstā na mālyair na /
vilepanaiḥ hetuṃ gṛhṇāti satvānāṃ yena mucyanti saṃskṛtāt //
(89) saṃgrāmaṃ na kurute tasya māraḥ paramadāruṇaṃ /
damito hi mano yena buddhaṃ ca śaraṇaṃ gataḥ //
(90) mṛtyor na yāsyati vaśaṃ kṣipraṃ prāpsyati dhāraṇīḥ /
cittaprasādaṃ kṛtvāsau śāstāraṃ paśyate tataḥ //

[SaSū(C) 254] 1. atha khalu kalaviṅkarutasvaramanojñaghoṣas tathāgataḥ smitaṃ prāduścakāra. 2. atha khalu bhaiṣajyaseno bodhisatvo mahāsatva utthāyāsanād, yena bhagavāṃs tenāṃjaliṃ praṇamya, bhagavantam etad avocat: ko bhagavan hetuḥ kaḥ pratyayaḥ smitasya prāduṣkaraṇāya yad bhagavato mukhadvārāc caturaśītiraśmisahasrāṇi niścaranti? 3. taiś ca raśmibhiḥ trisāhasramahāsāhasrī lokadhātur avabhāsena sphuṭābhūt, 4. sarve ca dvātṛṃśan mahānirayā sphuṭā abhūvan, 5. dvātṛṃśatiś ca devabhavanāny avabhāsitāni, 6. tāś ca raśmayo nānāvarṇāḥ tadyathā nīlapītalohitāvadātamaṃjiṣṭhāsphaṭikarajatavarṇāḥ, 7. etāśca raśmayo bhagavato mukhadvārān niścarya, trisāhasramahāsāhasryāṃ lokadhātau sarvamukhopadhānaṃ kṛtvā, punar eva pratyudāvṛtya, bhagavantaṃ saptakṛt pradakṣiṇīkṛtya, bhagavato mūrdhany antaradhīyanta.

[SaSū(C) 255] 1. atha khalu bhaiṣajyaseno bodhisatvo mahāsatvo bhagavantam etad avocat: pṛccheyam ahaṃ bhagavantaṃ tathāgatam arhantaṃ samyaksaṃbuddhaṃ kañcid eva pradeśaṃ, sacen me bhagavān avakāśaṃ kuryāt pṛṣṭapraśnavyākaraṇāya. 2. evam ukte bhagavāṃ bhaiṣajyasenaṃ bodhisatvaṃ mahāsatvam etad avocat: pṛccha tvaṃ bhaiṣajyasena yad yad evākāṃkṣasy; ahaṃ te tasya tasyaiva praśnasya vyākaraṇena cittam āradhayiṣyāmi.

[SaSū(C) 256] 1. evam ukte bhaiṣajyaseno bodhisatvo mahāsatvo bhagavantam etad avocat: tṛṃśat koṭīsahasrāṇi bhagavan navakānāṃ satvānāṃ prādurbhūtāni. 2. te tathāgatasya sūkṣmān dharmadeśanām avagāhanti. 3. sūkṣmaṃ (dharmaṃ) bhagavan vṛddhāḥ satvā paribhāṣanti, parivadanti, paripīḍayanti. 4. na yūyaṃ vṛddhāḥ satvā dharmaṃ jānītha, nityaṃ yūyam adharme cākuśale ca rajyatha. 5. tad bhagavan mṛṣṭāṃ manāpāṃ vācaṃ bhāṣante. tat kena kāraṇena bhagavan vāvaṃ bhāṣante? 6. bhagavān āha: na vijānāsi bhaiṣajyasena kena kāraṇenaite satvā evaṃ vācaṃ bhāṣante? 7. tathāgatasyaibhir mṛdukaṃ sukumāraṃ bhāṣitaṃ dharmaṃ śrutvā tenaite bhaiṣajyasena sarvadharmāṇāṃ artham avabhotsyante, 8. sarvaguṇasamanvāgatāś ca bhaviṣyanti, 9. sarve ca dhāraṇīm avagāhiṣyanti. 10. adyadagreṇa daśabhūmipratiṣṭhitā bhaviṣyanti, 11. adya mahādharmadundubhiśabdaṃ prakariṣyanti, 12. adya mahādharmaprakārasamanvāgatā bhaviṣyanti. 13. paśyasi tvaṃ bhaiṣajyasena imāni kūṭāgārāṇi? 14. bhaiṣajyasena āha: paśyāmi bhagavan, paśyāmi sugata. 15. bhagavān āha: adyeme bhaiṣajyasena daharāḥ satvāḥ, eṣu kūṭāgāreṣv abhiruhya, dharmābhisamayam anuprāpsyanti, 16. adyeme sarvakuśaladharmaparipūriṃ kariṣyanti, 17. adya mahādharmadundubhiṃ parāhaniṣyanti, 18. anekeṣāṃ ca devanikāyānām adya dharmābhisamayo bhaviṣyati, 19. bahūnāñ ca nairayikānāṃ satvānāṃ vinipātasaṃprasthitānāṃ, tathāgatajñānanirdeśaṃ śrutvā, sarvasaṃsāraparāṅmukhaparājayo bhaviṣyati.
[SaSū(C) 257] 1. tasyām ca velāyāṃ vṛddhasatvair navānavatibhiḥ koṭīśasraiḥ srotaāpattiphalaṃ prāptaṃ. 2. te ca sarvadharmasamanvāgatā bhaviṣyanti, 3. sarve te bhaiṣajyasena sarvaduḥkhaparivarjitā bhaviṣyanti, 4. sarve te bhaiṣajyasena sarvatathāgatadarśanaṃ niṣpādayiṣyanti, 5. sarve te bhaiṣajyasena mahādharmasamanvāgatā bhaviṣyanti. 6. avalokaya bhaiṣajyasena caturdiśaṃ!

[SaSū(C) 258] 1. avalokayati bhaiṣajyaseno bodhisatvo mahāsatvaḥ samantāc caturdiśaṃ: 2. pūrvasyān diśi paṃcāśatkoṭīgaṃgānadībālikāsamā bodhisatvā āgacchanti; 3. dakṣiṇasyān diśi ṣaṣṭikoṭīgaṃgānadībālikāsamā bodhisatvā āgacchanti; 4. paścimasyāṃ diśi saptatikoṭīgaṃgānadībālikāsamā bodhisatvā āgacchanti; 5. uttarasyān diśy aśītikoṭīgaṃgānadībālikāsamā bodhisatvā āgacchanti; 6. adhastāddiśi navatikoṭīsahasragaṃgānadībālikāsamā bodhisatvā āgacchanti; 7. ūrdhvāyāṃ diśi koṭīśatasahasragaṃgānadībālikāsamā bodhisatvā āgacchanti; 8. te cāgatāgatā bodhisatvā mahāsatvā, mahābhagavataḥ pādau śiraśābhivandya, ekānte tasthuḥ.

[SaSū(C) 259] 1. ekāntasthitānāṃ daśadigbhya āgatānāṃ bodhisatvānāṃ mahāsatvānām, atha bhaiṣajyaseno bodhisatvo mahāsatvo bhagavantam etad avocat: 2. kim etad bhagavan khagāntarīkṣe kṛṣṇarūpaṃ lohitarūpaṃ ca paśyāmi? 3. bhagavān āha: kimidaṃ bhaiṣajyasena? na saṃjānāsi yad etad antarīkṣe kṛṣṇarūpaṃ lohitarūpaṃ ca paśyasi? 4. āha: na jānāmi bhagavan, na jānāmi sugata. 5. bhagavān āha: eṣa tathāgata eva jānāti: māro 'yaṃ bhaiṣajyasena vicakṣuskaraṇāyehopasaṃkrāntaḥ. 6. icchasi bhaiṣajyasenaitān bodhisatvān mahāsatvān draṣṭuṃ ya ete khagāntarīkṣe vyavasthitāḥ? 7. āha: icchāmi bhagavann, icchāmi sugata.

[SaSū(C) 260] 1. atha bhagavāṃs, tān bodhisatvān darśayitvā, bhaiṣajyasenaṃ bodhisatvaṃ mahāsatvam āmantrayati sma: 2. īdṛśā bhaiṣajyasena gaṃgānadībālikāsamā bodhisatvā āgatāḥ. 3. āha: ko bhagavan hetuḥ kaḥ pratyayo yad ete bodhisatvā etāvanta ihāgatāḥ? 4. bhagavān āha: daharāṇāṃ satvānāṃ pratyayena bhaiṣajyasena saṃprātaṃ sarvasatvā dharmadhyānasamanvāgatā bhaviṣyanti. 5. paśyasi tvaṃ bhaiṣajyasena? bodhisatvā nānāṛddhibalā āgatā. 6. avalokitā mayā koṭīśatagaṃgānadībālikāsamā lokadhātavas; tatra mayā koṭīnayutaśatasahasragaṃgānadībālikāsamā bodhisatvā mahāsatvā dṛṣṭāḥ. 7. svakasvakena ṛddhibalena tiṣṭhanti, nānārūpā, nānāvarṇā, nānābalasaṃsthānās tiṣṭhanti. 8. āryadharmavihāreṣu te bodhisatvās tiṣṭhanti. dharmavihāreṣu te bodhisatvaparivārās tiṣṭhanti.

[SaSū(C) 260] 1. idam avocad bhagavān āttamanāḥ. 2. sarvaśuro bodhisatvo mahāsatvaḥ, bhaiṣajyaseno bodhisatvo mahāsatvaḥ, sarve ca navapurāṇakā bodhisatvā mahāsatvāḥ, sā ca sarvāvatī parṣat, sadevamanuṣāsuragandharvaś ca loko bhagavato bhāṣitam abhyanandat. 3. 3. saṃghāṭaṃ nāma mahāyānasūtraṃ samāptam.

Colophon D: // 0 // āryasaṃghāṭaṃ nāma dharmmaparyāyaṃ samāptam //0//