Sabhikasaugatasasanapravrajyavratacaranaparivarta Based on the edition by Tilak Raj Chopra. "BHS triyantara and Hindi teætara þ Notes on a Folk-belief in the MahÃvastu and Some Other Buddhist Sanskrit Texts (Supplement: Text of the Sabhika-Parivarta, edited for the First Time from Manuscripts)". In: Frank-Richard Hamm Memorial Volume, October 8, 1990, ed. H. Eimer. Bonn 1990 (Indica et Tibetica, 21), pp. 19-46. Input by Klaus Wille (G”ttingen) SabhikasaugataÓÃsanapravrajyÃvratacaraïaparivarta being Chapter XIV of the BhadrakalpÃvadÃna (BKA) and Chapter IX of the SaæbhadrÃvadÃnamÃlà (SAM) The spelling has been standardized: rï for rïï rt for rtt rdh for rddh rm for rmm ry for ryy rv for rvv ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ SabhikasaugataÓÃsanapravrajyÃvratacaraïaparivarta (SAM 4Ob4: additional verses) अथाशोको महाराजः श्रोतुं subhëitaæ पुनः । उपगुप्तं यतिं नत्वा säjalir एवम् अब्रवीत् ॥ Svp_*1* ॥ भदन्त श्रोतुम् इच्छामि पुनस् तस्य जगद्गुरोः । मुनीन्द्रस्यानुभावत्वं तत् समादेष्टुम् अर्हति ॥ Svp_*2* ॥ इति संप्रार्थितं राज्ञा श्रुत्वा सो ऽर्हन् यतिः सुधीः । तं नरेन्द्रं समामन्त्र्य संपश्यन्न् एवम् आदिशत् ॥ Svp_*3* ॥ (SAM 40b6; BKA C 99b4; BKA T 71b8) अथ शृणु समाधाय यथा मे गुरुणोदितं । तथाहं संप्रवक्ष्यामि तव पुण्यप्रवृद्धये ॥ Svp_1 ॥ तद् यथाभून् महापुर्यां मथुरायां महाजनः । साधुभोगाभिधः श्रेष्ठी सर्वद्रव्यसमृद्धिमान् ॥ Svp_2 ॥ तस्य भार्या सुभद्रांगी सुन्दरी रतिसंनिभा । साध्वी श्रीसदृशाकारा प्रियंवदाभिधा वरा ॥ Svp_3 ॥ तस्यास् त्रियंत्रिका जाता दारिका व्यंगिकाश्रया । तां दृष्ट्वा दारिकां माता बभूव व्याहताशया ॥ Svp_4 ॥ जनको ऽपि समालोक्य दारिकां तां त्रियन्त्रिकां । लज्जाविदरितस्वान्तस् तस्थौ निश्वासतत्परः ॥ Svp_5 ॥ ततः स जनकः श्रेष्ठी निमित्तज्ञान् विचक्षणान् । तीर्थिकान् सहसामन्त्र्य दारिकां ताम् अदर्शयत् ॥ Svp_6 ॥ त्रियन्त्रितां शिशुं दृष्ट्वा निमित्तज्ञः स तीर्थिकः । दारिकेयम् अभद्रेति श्रेष्ठिनो ऽग्रे न्यवेदयत् ॥ Svp_7 ॥ तच् छ्रुत्वा जनकः श्रेष्ठी दुःखशंकाकुलाशयः । स्नेहशोकाग्नितप्तात्मा तस्थौ संमोहितेन्द्रियः ॥ Svp_8 ॥ तां दृष्ट्वा सा सती भार्या श्रुत्वा तत् तीर्थिकोदितं । स्नेहशोकाग्निसंतप्ता बभूव व्याहताशया ॥ Svp_9 ॥ तस्मिन् कणे सुपुण्यात्मा सर्वविद्याविचक्षणा । सा परिव्राजिका तत्र श्रेष्ठिगृह उपाचरत् ॥ Svp_10 ॥ तां दृष्ट्वा समुपायातां श्रेष्ठी स सहसोत्थितः । सादरं समुपामन्त्र्य शुद्धासने न्यवेशयत् ॥ Svp_11 ॥ साधुभोगस् ततः श्रेष्ठी तां परिव्राजिकां मुदा । अभ्यर्च्य भोजयित्वा च संप्रसाद्यैवम् अब्रवीत् ॥ Svp_12 ॥ भद्रिके दारिका जाता ममात्मजा त्रियन्त्रिका । इमां ते दातुम् इच्छामि समन्वाहर्तुम् अर्हसि ॥ Svp_13 ॥ इति निवेद्य स श्रेष्ठी समादाय निजां सुतां । तां तस्याः पुरतः स्थाप्य बहु द्रव्यं च प्रब्रवीत् ॥ Svp_14 ॥ इयं मे दारिका भद्रे भवत्यै संकल्पिता मया । तद् भवत्या समादाय संपाल्या स्वात्मजा यथा ॥ Svp_15 ॥ त्वं पुत्रपुत्रीहीनासि निर्भर्तृका निराकुला । तस्मात् त्वया पालनीया स्वात्मजेव शिशुर् इयं ॥ Svp_16 ॥ इति निवेद्य स श्रेष्ठी सधात्रीं तां सुतां मुदा । बहुद्रव्यान्वितां तस्यै दत्वैवं पुनर् अब्रवीत् ॥ Svp_17 ॥ यदेयं संप्रवृद्धा स्यात् तदा ते दासिका भवेत् । तस्माद् यावद् इयं बाला तावत् पाल्या त्वया सदा ॥ Svp_18 ॥ ततः प्रव्राज्य स्वे धर्मे संचारयस्व सन्मते । अध्यापय च सर्वाणि शास्त्राण्य् अपि यथाक्रमं ॥ Svp_19 ॥ इत्य् उक्त्वा स पिता पुत्रीं वस्त्रालंकारमण्डिताम् । तां तस्यै ब्रह्मचारिण्यै संकल्प्य प्रददौ मुद ॥ Svp_20 ॥ तत् प्रदत्तां समादाय सधात्रीं सोपचारिकां । दत्वा भद्राशिषं तस्मै शिरी नामा ततो ऽचरत्* ॥ Svp_21 ॥ तत्र सा स्वाश्रमे गत्वा सधात्रीं तां प्रमोदिता । स्वात्मजाम् इव संपाल्य सहसा समपोषयत् ॥ Svp_22 ॥ एवं संपाल्यमाना सा दिने दिने ऽभिवर्धिता । परिपुष्टेन्द्रिया कान्ता सर्वमनोहराभवत् ॥ Svp_23 ॥ ततस् तयानुशासिन्या प्रव्राजिता यथाविधिं । सा यतिसंवरं धृत्वा këÃyacÅvarÃcarat // Svp_24 // ततः सा सुमती कन्या सर्वा लिपीर् अशिक्षत । ततः क्रमेण सर्वाणि शास्त्राणि समशिक्षत ॥ Svp_25 ॥ एवम् अधीत्य सा विज्ञा सर्वविद्यान्तपारगा । महाधीर् इति नामाभूत् सुबुद्धित्वात् त्रियन्त्रिका ॥ Svp_26 ॥ क्रमेण कुटिलांगी सा शालप्रोच्चाभवत् सुधीः । निजधर्मानुभावेन पूर्वपापक्षयं गते ॥ Svp_27 ॥ चतुःषष्टि कलाधीता वेदाध्ययनचातुरी । सर्ववादिमनोत्रासं संहरन्ती व्यराजत ॥ Svp_28 ॥ सर्वे ऽपि वादिनो विज्ञास् तां जेतुं नैव शेकिरे । सैव प्रवादिनः सर्वान् विनिर्जित्याभ्यराजत ॥ Svp_29 ॥ तत् कीर्तिसुरभिस् तस्याः समन्ततः प्रसारिता । तत् सुमतिं समकर्ण्य सर्वे ऽतिविस्मयं ययुः ॥ Svp_30 ॥ तदा तत्र द्विजो विद्वान् सर्ववेदान्तपारगः । विद्याकराभिधो मानी दक्षिणातः समागतः ॥ Svp_31 ॥ स पार्श्वं ताम्रपट्टेन वेष्टयित्वा समुन्मनाः । उल्काम् उज्वालितां धृत्वा पुरे तत्र मुदाविशत् ॥ Svp_32 ॥ यो मया सह संवादं कर्तुम् अत्र समिच्छति । तस्याहम् उपगच्छेयम् इति मानी मुदाचरत् ॥ Svp_33 ॥ तम् आयातं समालोक्य माथुरिका महाजनाः । तं द्विजं समुपामन्त्र्य सर्वे प्य् एवं babhëire ॥ Svp_34 // साधो मात्र समागच्छ धृत्वोल्कां ज्वलिताम् इमां । या परिव्राजिका साध्वी सा प्राज्ञा विद्यते सती ॥ Svp_35 ॥ इति तैर् गदितं श्रुत्वा विद्याकरो ऽतिमानिकः । माथुरिकान् उपासृत्य साहंकारः समब्रवीत् ॥ Svp_36 ॥ का परिव्राजिका प्राज्ञा विद्यते ऽत्र कुहाश्रिता । ताम् अहं द्रष्टुम् इच्छामि तद् दर्शयितुम् अर्हथः ॥ Svp_37 ॥ इति तदुक्तम् आकर्ण्य सर्वे ऽपि ते महाजनाः । ब्राह्मणं तं समालोक्य संप्रष्टुम् एवम् अब्रवीत् ॥ Svp_38 ॥ साधो यदि तया सार्धं संवादं कर्तुम् इच्छसि । तां कान्तां सुमतिं विज्ञां दर्शयिष्यामहे वयं ॥ Svp_39 ॥ इति सर्वैर् अपि प्रोक्तं श्रुत्वा स ब्राह्मणो मुदा । संपश्यन्स् तान् जनान् सर्वान् पुरः स्थित्वैवम् अब्रवीत् ॥ Svp_40 ॥ भो भवन्तस् तया सार्धं संवादं कर्तुम् उत्सहे । तद् एनां समुपानीय दर्शयन्तु पुरो मम ॥ Svp_41 ॥ इति तेन समाख्यातं श्रुत्वा तथेति ते जनाः । सहसा तत्राश्रमे गत्वा तस्या यतेर् उपाश्रयन् ॥ Svp_42 ॥ तान् वीक्ष्य समुपासीनान् सा परिव्राजिका मुदा । किमर्थम् आगता यूयम् इति संपर्यपृच्छत ॥ Svp_43 ॥ तच् छ्रुत्वा ते जनाः सर्वे नत्वा सांजलयो मुदा । तां महाधियम् आपश्यन् माथुरा एवम् अब्रुवन् ॥ Svp_44 ॥ एको ऽत्र ब्राह्मणो विद्वान् सर्वशास्त्रविचक्षणः । वेदान्तपारगो विज्ञो दक्षिणातः समागतः ॥ Svp_45 ॥ तत् तेन सह संवादं कर्तुं यदि त्वम् इच्छसि । सर्वलोकसभामध्ये स्वगुणं संप्रकाशय ॥ Svp_46 ॥ शक्नोसि यदि विज्ञेन संवादं कुरु मानिनि । पराजिता चेत् तेन त्वं वयम् अप्य् उपहास्यतां ॥ Svp_47 ॥ इति तैर् उक्तम् आकर्ण्य सा परिव्राजिका सुधीः । vìham इच्छामि संवादं कर्तुं तेन द्विजेन हि ॥ Svp_48 ॥ सर्वलोकसभामध्ये दर्शयिष्यामि मद्गुणं । इति तया समुदितं श्रुत्वा सर्वे सविस्मयाः ॥ Svp_49 ॥ सर्वेमे तत् प्रवृत्तान्तं राज्ञः पुरो न्यवेदयन् । तत् समाकर्ण्य राजा स यथामूभ्यां prabhëitaæ ॥ Svp_50 // कारयत तथा यूयम् इति तान् अवदज् जनान् । तदनुज्ञां समासाद्य सर्वे ते मुदिता जनाः ॥ Svp_51 ॥ आमन्त्र्य तज्जनान् एतद् वृत्तं प्रोक्त्वैवम् ऊचिरे । परिव्राजिकया सार्धम् अमुयाप्य् अतिविज्ञया ॥ Svp_52 ॥ अमुको ब्राह्मणो विद्वान् संवादं कर्तुम् इच्छति । तच् छ्रोतुं ये 'bhiväcchanti ज्ञातुं चैतद् विशेषतां ॥ Svp_53 ॥ सर्वे तत्र समायान्तु पुरे ऽतः सप्तमे दिने । इति राज्ञा समादिष्टं prabhëanta÷ समन्ततः ॥ Svp_54 ॥ घण्टाघोषं समुच्चार्य चोदयत सतो जनान् । इति तत्कथितं श्रुत्वा सर्वे ऽपि सज्जना मुदा ॥ Svp_55 ॥ तत्र ते मुदिताः सर्वे यथादिष्टं महीभृता । तथा घण्टां समुन्नाद्य सर्वांल् लोकान् व्यनोदयन् ॥ Svp_*55* ॥ तथाहीति प्रतिज्ञाय घण्टाघोषम् अचारयन् । तत् समाकर्ण्य सर्वे ऽपि सज्जना मथुराश्रिताः ॥ Svp_56 ॥ तद्विवादं समिच्छन्तः श्रोतुं द्रष्टुं प्रचेरिरे । तदा विद्याकरो मानी मनसैवं व्यचिन्तयत् ॥ Svp_57 ॥ सा परिव्राजिका विज्ञा कीदृग्विद्याविचक्षणा । इति विचिन्त्य सत्रस्थस् तां परिव्राजिकां सतीं ॥ Svp_58 ॥ द्रष्टुं तत्राश्रमे गत्वा लोकान् एवम् अपृच्छत । या परिव्राजिका प्राज्ञा सा का कुहसमाश्रिता ॥ Svp_59 ॥ तां भवन्तः समामन्त्र्य संदर्शयन्तु मे द्रुतं । इति तत् कथितं श्रुत्वा तत्रान्तिकसमाश्रिताः ॥ Svp_60 ॥ तां परिव्राजिकां साध्वीं समामन्त्र्यैवम् अब्रुवन् । भो भद्रे ब्राह्मणो विद्वान् भवतीं द्रष्टुम् इच्छति ॥ Svp_61 ॥ तद् भवती तम् आमन्त्र्य संदर्शयतु सादरं । इति तदुक्तम् आकर्ण्य सा परिव्राजिका मुदा ॥ Svp_62 ॥ तं विद्वांसं समामन्त्र्य पुरतः समुपाश्रयत् । तां परिव्राजिकां कान्तां मनोरमातिसुन्दरीं ॥ Svp_63 ॥ समीक्ष्य सुचिरं तस्थौ रागाग्निज्वलिताशयः । सा परिव्राजिका चापि दृष्ट्वा तं सुन्दरं द्विजं ॥ Svp_64 ॥ संरागव्याकुलस्वान्ता पश्यन्त्य् एव समाश्रयत् । तयोर् द्वयोर् दैवयोगाद् रागवह्निः समुत्थितः ॥ Svp_65 ॥ तेनाभिद्रवितस्वान्तौ स्नेहरक्तौ बभूवतुः । ततः स ब्राह्मणः कान्तो युवा रागाकुलेन्द्रियः ॥ Svp_66 ॥ तां कान्तां यौवनीं रामां संपश्यन् रह अब्रवीत् । अयि भद्रे सुभद्रांगि त्वां दृष्ट्वा मम मानसं ॥ Svp_67 ॥ रागाग्निर् दीप्यते दग्धुं तच् छमीकर्तुम् अर्हति । यदि ते ऽस्ति दया भद्रे ब्राह्मणे ऽस्मिन् विचक्षणे ॥ Svp_68 ॥ तत् सुदृष्ट्या समालोक्य माम् आश्वास्याभिनन्दय । इति तदुक्तम् आकर्ण्य सा परिव्राजिका अपि ॥ Svp_69 ॥ कामरागाविलस्वान्ता तस्थौ संमोहिता यथा । एवं संमोहितस्वान्तां तां वीक्ष्य ब्राह्मणो ऽपि सः ॥ Svp_70 ॥ आलिंग्य सुदृशापश्यन् समाश्वास्यैवम् अब्रवीत् । अयि भद्रे यदि ते ऽस्ति स्नेहमैत्रमनो मयि ॥ Svp_71 ॥ श्रुत्वा मे ऽभिहितं वाक्यं चित्तं समभिनन्दय । सुमते यन् मया सार्धं विवादं कर्तुम् इच्छसि ॥ Svp_72 ॥ अहम् अपि त्वया सार्धं विवादं कर्तुम् उत्सहे । तद् यदि ते मयि स्नेहस् तन् मे हितं वचः शृणु ॥ Svp_73 ॥ तन् मनसा समाधाय समभिकर्तुम् अर्हति । इति तदुक्तम् आकर्ण्य कामातुरा महासुधीः ॥ Svp_74 ॥ विद्याकरं समालोक्य विहसंत्य् एवम् अब्रवीत् । भो द्विजेन्द्र महाप्राज्ञ समादिष्टं त्वया यथा ॥ Svp_75 ॥ तथाहं कर्तुम् इच्छामि सत्यम् इति प्रवक्ष्यतां । इति तया समाख्यातं श्रुत्वासौ चातुरो मुदा ॥ Svp_76 ॥ तां स्मिताननः प्राह मनोजरसविह्वलः । यद्य् एवं क्रियते रामे तथावयोः समागमं ॥ Svp_77 ॥ यावज् जीवं सुखं भुक्त्वा रममाणौ चरेमहि । तद् अभिसमयं कृत्वा गुप्तम् आवां विधाय तत् ॥ Svp_78 ॥ एवं तत्र सभामध्ये संलपिष्यावहे किल । यो ऽत्र विवादिते जेता तस्य स हतमानिकः ॥ Svp_79 ॥ शरणे प्राप्य शिष्यत्वं संचरेत सदानुगः । इत्य् अभिसमयं कृत्वा साक्षीकृत्वा महाजनान् ॥ Svp_80 ॥ तत्र सर्वसभामध्ये संवदिष्यामहे मिथः । मया चेन् निर्जिता त्वं स्त्री तदा लोके न निन्दिता ॥ Svp_81 ॥ किम् आश्चर्यं जिता बाला पुंसा सतेति वक्ष्यते । यदि तत्र सभामध्ये निर्जितो ऽहं त्वया स्त्रिया ॥ Svp_82 ॥ तदा लोके भविष्यामि निन्द्यमानः समन्ततः । पुमान् अपि द्विजः प्राज्ञो बालयापि स्त्रिया जितः ॥ Svp_83 ॥ इति हास्यपथं यास्ये विद्याकरो ऽतिविश्रुतः । इति त्वया तदा तत्र संवादे नौ प्रवर्तिते ॥ Svp_84 ॥ अन्ते प्रत्युत्तरं नैव दातव्यम् अपि किंचन । तथा जित्वा मया त्वं स्त्री शिष्यापि मे भवेस् तदा ॥ Svp_85 ॥ एवं समागमं नौ स्याद् वावज् जीवं सुखं महत् । इति तदुक्तम् आकर्ण्य सा कामरागदाहिता ॥ Svp_86 ॥ तथेति patibhëitvà ब्राह्मणं तं व्यनोदयत् । एवं स ब्राह्मणस् तत्र कृत्वाभिसमयं तया । लोकासमीक्ष्यमाणश् च स्वालये प्राचरन् मुदा ॥ Svp_87 ॥ ततो ऽन्यस्मिन् दिने प्रातः विद्वान् कामसमुत्सुकः । महाजनसभामध्ये गत्वामन्त्र्यैवम् अब्रवीत् ॥ Svp_88 ॥ भवन्तो ऽद्य तया सार्धं परिव्राजिकया सह । संवादं कर्तुम् इच्छामि तद् आनयन्तु तां द्रुतं ॥ Svp_89 ॥ इति तेनोदितं श्रुत्वा सर्वे ऽपि ते महाजनाः । तथेति समुपामन्त्र्य तां यतिम् एवम् अब्रुवन् ॥ Svp_90 ॥ भवति यद् अयं विप्रः सर्वशास्त्रविचक्षणः । भवत्या सह संवादं कर्तुम् अद्य समिच्छति ॥ Svp_91 ॥ तद् भवन्ती सहानेन विवदितुं यदीच्छति । तत्र रंगे सभामध्ये समागत्याभितिष्ठतु ॥ Svp_92 ॥ इति तदुक्तम् आकर्ण्य सा परिव्राजिका मुदा । तं भर्तारम् अभीच्छन्ती रंगभूम्यां समाश्रयत् ॥ Svp_93 ॥ विद्याकरो ऽपि आगत्य तत्र रंगे सभाश्रये । महाधीमुखैन् आलोक्य प्रमनाः समुपाश्रयत् ॥ Svp_94 ॥ तत्र रंगे सभामध्ये ताव् उभौ समुपाश्रितौ । दृष्ट्वा श्रुत्वापि ते सर्वे महाजना उपाश्रयन् ॥ Svp_95 ॥ तद् द्रष्टुं कौतुकाक्रान्तं विप्राश् च ब्रह्मचारिणः । नृपतिप्रमुखा लोकाः सर्वे तत्र समागताः ॥ Svp_96 ॥ तथान्ये ऽपि जनाः सन्तः शिल्पिवणिक्प्रजादयः । सर्वे ऽत्र समुपायातास् तद् द्रष्टुं समुपाश्रयन् ॥ Svp_*96* ॥ तान् द्रष्टुं समुपासीनान् सर्वांल् लोकान् समीक्ष्य सः । ब्राह्मण उत्थितः पश्यन् säjalir एवम् अब्रवीत् ॥ Svp_97 ॥ भवन्तो ऽत्र यद् अस्माभिः स्वम् अतिमदमानिकं । कृतं वटुकचापल्यं कर्तुम् अर्हन्तु तत् क्षमां ॥ Svp_98 ॥ यदि मया विवादे ऽत्र नारीयं निर्जिता तदा । किम् आश्चर्यं वदेल् लोकः पुंसा नारी जितेति च ॥ Svp_99 ॥ यद्य् एतया स्त्रियाप्य् अत्र विवादे ऽहं विनिर्जितः । पुमान् अपि जितो नार्या हीति स्यां सर्वनिन्दितः ॥ Svp_100 ॥ तद् अत्र समयं कृत्वा विवादं कर्तुम् उत्सहे । तद् भवन्तो ऽपि मध्यस्था द्रष्टुम् अर्हन्तु साधवः ॥ Svp_101 ॥ यद्य् एषात्र विवादे मां पराजेतुं हि शक्नुयात् । अस्याः शिष्यत्वम् आसाद्य भवेयाहं सदानुगः ॥ Svp_102 ॥ यद्य् अत्राहम् इमां जित्वा जयश्रियं समाप्नुयां । मम शिष्यत्वम् आसाद्य भवेद् एषा सदानुगा ॥ Svp_103 ॥ इति संप्रार्थ्य विप्रो ऽसौ तां परिव्राजिकां सतीं । पश्यन् व्याकरणपृश्नं पृष्ट्वा समभ्यचोदयत् ॥ Svp_104 ॥ तत्प्रत्युत्तरम् उद्दिश्य सा परिव्राजिका सुधीः । ब्राह्मणं तं विनिर्जित्य व्यस्माययन् सभाजनान् ॥ Svp_105 ॥ तच् छ्रुत्वा ते जनाः सर्वे विस्मयापन्नमानसाः । प्राज्ञेयं यतिर् इत्य् उक्त्वा स्वस्वालयम् उपाचरम् ॥ Svp_106 ॥ तत् परेद्युस् तथा तत्र सा परिव्राजिकागता । ते ऽपि सन्तो जनाः सर्वे समागत्य समाश्रयन् ॥ Svp_107 ॥ ततः स ब्राह्मणस् तत्र सभामध्ये समाश्रितः । तां परिव्राजिकां पश्यञ् च्छास्त्रार्थं पर्यपृच्छत ॥ Svp_108 ॥ तच् छास्त्रार्थं समाख्याय युवतिर् अपि सा सुधीः । विद्वांसम् अपि तं जित्वा सर्वान् सतो ऽन्वमोदयत् ॥ Svp_109 ॥ एवं च तृतीये ऽप्य् अह्नि सा योषिद् अपि सन्मतिः । सर्वकलाभिसंवादे विस्पष्टार्थम् उदाहरत् ॥ Svp_110 ॥ एवं तुर्यदिने चापि पञ्चमे दिवसे तथा । षष्ठे ऽपि वासरे सैवं यथार्थं समुपादिशत् ॥ Svp_111 ॥ एवं स ब्राह्मणस् तत्र सप्तमे ऽह्नि समाश्रिते । क्रियाबन्धं तय कृत्वा रंगभूमिम् उपासरत् ॥ Svp_112 ॥ त्रपाकुलचित्त इव जनान् आह सुचातुरः । अद्याप्य् अहं यदि जितस् तस्याः स्याम् अनुगो ननु ॥ Svp_113 ॥ जेष्यति प्रत्यहं सैवम् एकस्मिन्न् अप्य् अहं किमु । वाणीच्छलाज् जिता सा तु यतो योषित् सरस्वती ॥ Svp_114 ॥ इति प्रोक्त्वा द्विजः कामी कामातुरीं महाधियं । प्रगल्भवचसा नारिं वेदान्तं समपृच्छत ॥ Svp_115 ॥ तत्र विज्ञापि सा साध्वी स्मृत्वाभिसमयं सुधीः । अपि प्रत्युत्तरं किञ्चिद् असमर्थैव नो ददौ ॥ Svp_116 ॥ ततः स ब्राह्मणः पश्यन् महाजनान् सभाश्रितान् । सानन्दसुप्रसन्नास्यः säjalir एवम् अब्रवीत् ॥ Svp_117 ॥ भवन्तो दृश्यताम् अत्र लभते को जयश्रियं । इति समीक्ष्य प्राख्यातुम् अर्हन्ति मान्यथा खलु ॥ Svp_118 ॥ इति तत् प्रार्थितं श्रुत्वा सर्वे ऽपि ते सभाजनाः । विद्यानिधिं महाप्राज्ञं संप्रशंस्यैवम् अब्रुवन् ॥ Svp_119 ॥ कोविदात्र bhavä जेता यतिर् एषा पराजिता । तद् इयं भवतः शिष्या भवेत सर्वदानुगा ॥ Svp_120 ॥ एकस्मिन्न् एव दिवसे महाधीस् तेन निर्जिता । कथम् अत्र संदेह इति सर्वे सविस्मयाः ॥ Svp_121 ॥ इति सर्वैः समाख्यातं श्रुत्वा स ब्राह्मणो मुदा । तां परिव्राजिकां पश्यन् विहसन्न् एवम् अब्रवीत् ॥ Svp_122 ॥ अयि भद्रे समायाहि यथाभिसमयं कृतम् । तथानुगत्वम् आसाद्य चर धर्मं ममानुगा ॥ Svp_123 ॥ इति तदुक्तम् आकर्ण्य सा परिव्राजिका स्मिता । लज्जाभिहतचित्तेव तस्थाव् अभिनतानना ॥ Svp_124 ॥ ततः स मुदितो विप्रो दण्डं च्छत्रम् उपानहं । दत्वा तां सहसामन्त्र्य समाश्वास्यैवम् अब्रवीत् ॥ Svp_125 ॥ अयि भद्रे तथा सिद्धं यथा मया समीहितं । तत् त्वं मुदा मया सार्धं सुखं चर समाव्रज ॥ Svp_126 ॥ इति तत् कथितं श्रुत्वा सा परिव्राजिका ततः । दण्डम् उपानहौ च्छत्रं गृहीत्वा प्रस्थिता शनैः ॥ Svp_127 ॥ ततः स ब्राह्मणो धृत्वा तां परिव्राजिकां मुदा । विजयश्रीमहोत्साहैर् वासालयम् उपाचरत् ॥ Svp_128 ॥ तत्र वासे समाश्रित्य विद्वान् सो ऽत्यभिनन्दितः । तया सार्धं यथाकामं भुंजमानो ऽरमत् सुखं ॥ Svp_129 ॥ तत्रैवं रम्यमाणासौ तेन भर्त्रातिरागिना । काल आपन्नसत्वाभूत् प्रावृषीव घनो ऽम्बुभृत् ॥ Svp_130 ॥ ततः क्रमेण सा नारी संप्रवर्धितगर्भिणी । कृशांगी पाण्डुवर्णाभून् मृदुवाग् मन्दगामिनी ॥ Svp_131 ॥ गर्भिणी सा परिज्ञाय निन्द्यमाना महाजनैः । लज्जासंकोचितस्वान्ता भर्तारम् आह तं द्विजं ॥ Svp_132 ॥ स्वामिन् भवान् विजानातु यद् अहं गर्भिणी भवे । तल् लोकैर् निन्द्यमानात्र कथं चरेय सांप्रतं ॥ Svp_133 ॥ तद् अन्यविषये गत्वा स्थातुम् इच्छति मे मनः । यदीच्छसि मया सार्धं रन्तुं प्रेहि व्रजेवहि ॥ Svp_134 ॥ इति तया समाख्यातं श्रुत्वा स ब्राह्मणस् तथा । अन्यत्र विषये गन्तुं तया सार्धं समैच्छत ॥135 ॥ ततस् तौ मथुरां त्यक्त्वा जग्मतुर् दक्षिणापथं । जनपदचारिकां तत्र चरित्वा सुखम् आपतुः ॥ Svp_136 ॥ तत्र श्वेतवलाकाख्ये पुरे तौ दम्पती मुदा । गत्वा रात्रौ समाश्रित्य न्यूषतुः परिखेदितौ ॥ Svp_137 ॥ तत्र सा नवमासानाम् अत्ययात् समयागते । मठे लोकसभोनान्ते प्रासूत लघुदारकम् ॥ Svp_138 ॥ आत्मजं तं समालोक्य सुवर्णम् अभिसुन्दरं । सा माता विस्मितस्वान्ता तस्थौ लज्जानतानना ॥ Svp_139 ॥ जनको' पि तम् आलोक्य विज्ञो ऽयं हि भवेद् अपि । इति मत्वा चिरं पश्यन्स् तस्थौ संहर्षिताशयः ॥ Svp_140 ॥ ततः स जनकस् तस्य कृत्वा जातिमहं स्वयं । नामास्य किं करिष्ये ऽहम् इति ध्यात्वैवम् अब्रवीत् ॥ Svp_141 ॥ यत् सभायां प्रजातो ऽयं तेनास्य नन्दनस्य मे । सभिक इति विख्यातं नाम भवतु सर्वतः ॥ Svp_142 ॥ इत्य् आख्याय पिता तस्य दारकस्य यथार्थतः । सभिक इति प्रख्यातं नाम कृत्वात्यसारयत् ॥ Svp_143 ॥ ततः स दारको मात्रा पित्रापि संप्रपालितः । परिपुष्टेन्द्रियो वृद्धो बभूवाशु मनोहरः ॥ Svp_144 ॥ ततः स सभिको धीमान् अशिक्षत लिपीः क्रमात् । सर्वशास्त्राण्य् अधीत्याशु महावादित्वम् आययौ ॥ Svp_145 ॥ एवं स वादिजिद् विज्ञः सर्वविद्याविचक्षणः । विद्याभिमानिनः सर्वान् पराजेतुं समैच्छत ॥ Svp_146 ॥ ततो ऽनुज्ञां समासाद्य पित्रोः सो ऽत्यतिमानिकः । प्रव्रजित्वा गुरोर् आज्ञां धृत्वाचरद् यतिव्रतं ॥ Svp_147 ॥ यस्य माता महाप्राज्ञा विद्याकरः पिता तथा । अतो ऽतिमानी सभिकः स्वयं विद्याविचक्षणः ॥ Svp_148 ॥ ततः स मानिनो जेतुं समुद्रान्तिक आश्रमे । महर्षीन् ब्राह्मणान् विज्ञान् संद्रष्टुं समुपाचरत् ॥ Svp_149 ॥ तत्र स वादिनः सर्वान् सर्वशास्त्रप्रवादिते । जित्वा विजयम् आसाद्य समभ्यानन्दितो ऽचरत् ॥ Svp_150 ॥ ततो ऽन्यत्राश्रमे गत्वा स सभिको व्यलोकयत् । तथा प्रवादिनः sarvä जित्वा जयं समाययौ ॥ Svp_151 ॥ एवं स सभिको गत्वा षोडशनगरेष्व् अपि । सर्वान् प्रवादिनो जित्वा जयकीर्तिश्रियं ययौ ॥ Svp_152 ॥ ततः स सभिकः सर्वविद्यामदाभिमानिकः । सर्वान् प्रवादिनो जेतुं मनसैवं व्यचिन्तयत् ॥ Svp_153 ॥ संबुद्धो ऽसौ महाभिज्ञः सर्वज्ञो ऽर्हन् मुनीश्वरः । सर्ववादिविजेतेति प्रथितं सर्वतो ऽधुना ॥ Svp_154 ॥ तद् अहं तस्य मुनीन्द्रस्य जगच्छास्तुर् महामतेः । प्रज्ञाविशेषम् आज्ञातुं गमिष्यामि तदाश्रमे ॥ Svp_155 ॥ जेतुं न शक्यते बुद्धः क्षत्रियात्मज एव सः । रणकाले तु वीरास् ते क्षत्रियाः शास्त्रवैमुखाः ॥ Svp_156 ॥ विद्याकरो मम पिता महाधीर् जननी पुनः । स्वयं विद्याब्धिपारश् च सर्ववादिमदापहः ॥ Svp_157 ॥ इति स सभिको ध्यात्वा वाराणस्यां जिनाश्रमे । मृगदावे भ्रमन् गत्वा समीक्ष्य समुपाचरत् ॥ Svp_138 ॥ तत्र सभासनासीनं सर्वलोकसमावृतं । ददर्श स मुनीन्द्रं तं पूर्णेन्दुम् इव भास्करं ॥ Svp_159 ॥ तं दृष्ट्वा स महामानी विस्मयाक्रान्तमानसः । विभिन्नवदनस् तस्थौ पश्यन् निश्चलितेन्द्रियः ॥ Svp_160 ॥ ततो धैर्यं समालम्ब्य मदमानं विहाय सः । प्रणत्वा säjalis तत्र संपश्यन् समुपाचरत् ॥ Svp_161 ॥ तत्र स समुपाश्रित्य तस्य शास्तुर् महामुनेः । प्रणत्वा चरणाम्भोजे säjali÷ समुपाश्रयत् ॥ Svp_162 ॥ तत्र स सुप्रसन्नात्मा säjali÷ स पुरः स्थितः । संबुद्धं तं महाभिज्ञं संपश्यन्न् एवम् अब्रवीत् ॥ Svp_163 ॥ भगवन्स् तद् विजानीयाद् यदर्थे ऽहम् इहाव्रजे । तद् भवान् मे manovächÃæ संपूरयितुम् अर्हति ॥ Svp_164 ॥ इति संप्रार्थितं तेन श्रुत्वा स bhagvä जिनः । तं सभिकं समालोक्य विहसन्न् एवम् आदिशत् ॥ Svp_165 ॥ शृणु साधो महाभाग यदर्थे त्वम् इहागतः । तत् ते संपूरयिष्यामि समाख्याहि समीहितं ॥ Svp_166 ॥ इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा स सभिको मुदा । भगवन्तं तम् आलोक्य säjalir एवम् अब्रवीत् ॥ Svp_167 ॥ भगवन् भवता प्राप्तं किं ज्ञानं किं च ते व्रतं । यत् संबुद्धो भवान् ख्यात एतद् आदेष्टुम् अर्हति ॥ Svp_168 ॥ इति तत् प्रार्थितं श्रुत्वा सर्वमानिमदापहः । भगवान् सभिकं द्र्ष्ट्वा तद् उत्तरम् उपादिशत् ॥ Svp_169 ॥ उत्तरं प्रतिपृच्छस्व तदर्थं सभिक मदी । शिष्याणाम् अग्रतो ऽज्ञो ऽयं स्वल्पशिक्षापरिग्रहात् ॥ Svp_170 ॥ इति सर्वज्ञवचनं श्रुत्वा सभिक मानिकः । निर्मद उत्तरं विज्ञं पप्रच्छ säjali÷ स्मितः ॥ Svp_171 ॥ भगवताज्ञपितस् त्वं तदर्थं मे समादिश । विनयाद् अर्थितस् तेन तदर्थम् उत्तरादिशत् ॥ Svp_172 ॥ कथम् अज्ञो ऽसि सभिक सर्वविद्याविचक्षण । श्रूयतां कथयिष्यामि संक्षेपात् सावधानतः ॥ Svp_173 ॥ बोधिचर्याव्रतं धृत्वा संप्राप्य बोधिम् उत्तमां । संबोधयति यः सर्वं स संबुद्धो निगद्यते ॥ Svp_174 ॥ माराश्रयं गृहं त्यक्त्वा निष्क्लेशो विजितेन्द्रियः । सर्वसत्वहितार्थेन चरते यस् तपोव्रतं ॥ Svp_175 ॥ सो ऽर्हन् भिक्षुर् विशुद्धात्मा चतुर्ब्रह्मविहारिकः । सद्धर्मश्रावकः संघः स योगी यतिर् उच्यते ॥ Svp_176 ॥ मायाभवं जगन् मत्वा स्वपरात्महितार्थभृत् । बोधिचर्याव्रतं धृत्वा चरते यो जगद्धिते ॥ Svp_177 ॥ स श्रमणो महाभिज्ञो भद्रश्रीसद्गुणाश्रयः । बोधिसत्वो महासत्वः सर्वधर्मार्थभृत् स्मृतः ॥ Svp_178 ॥ इत्य् उत्तरेण संदिष्टं श्रुत्वा स सभिकः पुनः । साश्चर्य उत्तरं विज्ञं प्रणत्वा च न्यवेदयत् ॥ Svp_179 ॥ उत्तरब्राह्मणाः के च स्नातकाश् च कथं द्विजाः । वैदिकाश् च कथं विप्राः श्रोत्रियाश् चापि ते कथं ॥ Svp_180 ॥ क्षेत्रज्ञाश् च कथं ते ऽपि कथं च ब्रह्मचारिनः । ऋषयश् च परिव्राजा मुनयश् च तपस्विनः ॥ Svp_181 ॥ यतयो योगिनश् चापि कथं केनापि कर्मतः । एतत् कर्म समाख्याय संबोधयतु मे मनः ॥ Svp_182 ॥ इति संप्रार्थितं तेन उत्तरो विप्रभिक्षुकः । तं सभिकं समालोक्य विहसन्न् एवम् आदिशत् ॥ Svp_183 ॥ ये च शुद्धात्मनो ऽहिंसा धर्माश्रितास् तपस्विनः । शुद्धसंवरसंधाना योगाभ्यासे सुचातुराः ॥ Svp_184 ॥ साधु शृणु समाधाय यद् एतत् प्रष्टुम् इच्छसि । तत् ते मनोऽभितुष्टये वक्ष्याम्य् अहं समासतः ॥ Svp_*184A* ॥ यो विश्वं सृजति ब्रह्मा स्वयंभूर् वेदभृद् विधिः । तस्यात्मजहाः समाचारः सात्विका निर्मलेन्द्रियाः ॥ Svp_*184B* ॥ स्वपरात्मसमाचाराश् चतुर्ब्रह्मविहारिणः । वेदधर्मार्थभर्तारः सन्तस् ते ब्राह्मणाः स्मृताः ॥ Svp_185 ॥ स्नात्वा तीर्थेषु नित्यं ये शुद्धशीला जितेन्द्रियाः । ब्रह्मव्रतं चरन्तस् ते निष्कांक्षाः स्नातकाः स्मृताः ॥ Svp_186 ॥ संस्कारपरिशुद्धा ये वेदधर्मसमाचराः । ब्रह्मचर्याव्रतं धृत्वा चरन्ते ते द्विजाः स्मृताः ॥ Svp_187 ॥ शुद्धशीलाः समाचारा वेदधर्मार्थसाधकाः । ब्रह्मवृत्तिसमाधाना धीरास् ते वैदिकाः स्मृताः ॥ Svp_188 ॥ ये ब्रह्मसंवरं धृत्वा संचरन्तः सदा शुभे । सद्विधेः पूरयन्त्य् अर्थं ते विप्राः कथिता बुधैः ॥ Svp_189 ॥ ये सुधीरा महावीराः सर्वसत्वहितोद्यताः । वेदभद्रार्थभर्तारः प्राज्ञास् ते श्रोत्रियाः स्मृताः ॥ Svp_190 ॥ सर्वेषाम् इन्द्रियाणां यत् क्षेत्रम् आत्मा समाश्रयेत् । तद्विशुद्धिं विजानीते स तु क्षेत्रज्ञ उच्यते ॥ Svp_191 ॥ ये मैत्रीमुदितात्मानः कारुण्यार्द्रितमानसाः । उपेक्ष्य संचरन्ते ऽर्थे भद्र ते ब्रह्मचारिनः ॥ Svp_l92 ॥ संसारविरतोत्साहा निर्वृतिसुखलालसाः । प्रव्रज्याव्रतसंचारास् ते परिव्राजकाः स्मृताः ॥ Svp_193 ॥ ये च ब्रह्मसमाचारा महासत्वा महर्धिकाः । ऋषयस् ते समाख्याता स्वर्गाभिपदसाधिनः ॥ Svp_194 ॥ ये भवगतिसंचारनिःसंगाः सुस्थितेन्द्रियाः । मौनचर्यासमाचाराः सन्तस् ते मुनयः स्मृताः ॥ Svp_195 ॥ निरपेक्षाः स्वकाये ऽपि ये चरन्ते तपोव्रतं । तपस्विनस् त आख्याता भद्रश्रीसद्गुणार्थिनः ॥ Svp_196 ॥ ये मायारतिनिष्कांक्ष निष्क्लेशा विजितेन्द्रियाः । निर्ममाः संयतात्मानो यतयस् ते निरञ्जनाः ॥ Svp_197 ॥ ये विश्वाससमाचारा निर्विकल्पा निराश्रयाः । समाधिनिहितात्मानो योगिनस् ते निरञ्जनाः ॥ Svp_198 ॥ एते भवविनिर्मुक्ताः प्रव्रज्याव्रतचारिणः । परिशुद्धेन्द्रियात्मानः संयायुः परमां गतिं ॥ Svp_199 ॥ एतत् स्वल्पतरार्थे ऽपि कथं न ज्ञायते त्वया । विद्याभिमानिना sarvä जेष्यामीति मदोद्धतः ॥ Svp_200 ॥ मानं त्यज त्वं सभिक भजैनं शास्त्रपारगं । बोधिं चर मोक्षकामिन् प्रव्रज्याव्रतम् आदध ॥ Svp_201 ॥ इत्य् उक्त्वा निजवृत्तान्तं कथयामास विस्तरं । नालकस्यानुजस्यापि सर्वज्ञस्यानुभावतां ॥ Svp_202 ॥ अयम् एव त्रिलोकेषु सर्वविद्याधिपः सुधीः । सर्वधर्माधिपः शास्ता सर्ववादिमदापहः ॥ Svp_203 ॥ यस्य स्मरणमात्रेण ममानुजो महासुधीः । सर्ववादिविजेताभूच् छ्रुतिधरः सुपारगः ॥204 ॥ एतादृशस्य सर्वज्ञस्य दर्शने श्रवणे पुनः । का कथा चर तस्मात् त्वं शासने ऽस्य सुसंवरं ॥ Svp_205 ॥ इत्य् उत्तरगिरं श्रुत्वा सभिकः सो ऽतिसाहसः । प्रव्रज्याव्रतम् आधातुं समभूत् प्रमनाः कृती ॥ Svp_206 ॥ इति तेन जगच्छास्त्रा समादिष्टं निशम्य सः । सभिकः सुप्रसन्नात्मा प्राभ्यनन्दत् प्रबोधितः ॥ Svp_*206* ॥ ततः स सभिको विज्ञः संबुद्धगुणलालसः । तं मुनीन्द्रं मुदा नत्वा säjalir एवम् अब्रवीत् ॥ Svp_207 ॥ भगवन् सर्वविद् विज्ञ सर्वविद्यान्तपारग । क्षमस्व मे ऽपराधं यन् मदोत्थित दयानिधे ॥ Svp_208 ॥ त्वम् एव भगवान् नाथः सर्वधर्माधिपो जिनः । भवान् एव जगच्छास्ता महाभिज्ञो मुनीश्वरः ॥ Svp_209 ॥ चतुर्मारविनिर्जेता विनायकस् तथागतः । विराजते भवान् एव त्रैधातुकाधिपेश्वरः ॥ Svp_210 ॥ क्लेशध्वान्ताभिनिर्हन्ता सद्धर्मज्ञानभास्करः । यद् अहं भगवन् पातुं धर्मामृतं समुत्सहे ॥ Svp_211 ॥ तद् भवान् मां समालोक्य समन्वाहर्तुम् अर्हति । सदाहं भवता शास्तः शरणे समुपस्थितः ॥ Svp_212 ॥ धृत्वानुज्ञां समाधाद्य चरिष्ये सौगतं पदं । तद् भवान् सौगते धर्मे भद्रश्रीबोधिसाधने ॥ Svp_213 ॥ कृपाय मां समायुज्य संचारयितुम् अर्हति । इति संप्रार्थितं तेन श्रुत्वा स करुणाम्बुधिः ॥ Svp_214 ॥ अपमदं परिव्राजं तं समीक्ष्यैवम् आदिशत् । एहि भद्रास्ति ते वांच्छा सौगते संवरे यदि ॥ Svp_215 ॥ बोधिचर्यां समाधाय निष्क्लेशं संचर व्रतं । इत्य् आदिश्य स संबुद्धो दक्षिणपाणिना स्वयं ॥ Svp_216 ॥ शिरसि संस्पृशन्स् तस्य त्रिकायम् अभ्यशोधयत् । भगवता शिरः स्पृष्टे मुण्डितः स जितेन्द्रियः ॥ Svp_217 ॥ खिष्खिरीपात्रभृद् भिक्षुर् बभूव चीवरावृतः । ततः स सुप्रसन्नात्मा प्राप्यानुज्ञां जगद्गुरोः ॥ Svp_218 ॥ बोधिचर्याव्रतं धृत्वा समाचरत् समाहितः । ततः समाधिशुद्धात्मा परिशुद्धत्रिमण्डलः । ब्रह्मचारी महाभिज्ञो बभूव सौगतो यतिः ॥ Svp_219 ॥ इति श्रीभद्रकल्पावदाने aÓokopaguptasaæbhëaïe सभिकसौगतशासनप्रव्रज्याव्रतचारणपरिवर्तो नाम चतुर्दशो ऽध्यायः ॥ (SAM 47a3ff.: additional verses): etad दृष्ट्वा समाकर्ण्य सर्वे लोकाधिपा अपि । तद् व्रतम् अनुमोदन्तः संचेरिरे ऽभिनन्दिताः ॥ Svp_*219* ॥ इति मे गुरुणादिष्टं श्रुतं मया तथोच्यते । त्वम् अपीदं महाराज श्रुत्वानुमोद्य चारय ॥ Svp_*22O* ॥ श्रुत्वेदं मे ऽनुमोदन्ति सर्वे ते निर्मलेन्द्रियाः । बोधिसत्वा महाभिज्ञाः भवेयुर् बोधिलाभिनः ॥ Svp_*221* ॥ इति शास्त्रार्हतादिष्टं श्रुत्वा 'शोको नृपो मुदा । तथेत्य् अभ्यनुमोदित्वा प्राभ्यनन्दत् सपार्षदः ॥ Svp_*222* ॥ इति सभिकसौगतशासनप्रव्रज्याव्रतचरणपरिवर्तो नाम नवमो ऽध्यायः समाप्तः ॥