RatnamÃlÃvadÃna Based on the edition by Kanga Takahata. RatnamÃlÃvadÃna. A Garland of Precious Gems or a Collection of Edifying Tales, Told in a Metrical Form, Belonging to the MahÃyÃna. Tokyo 1954 (Oriental Library Series D, 3). = Rm Input by Klaus Wille (G”ttingen) REFERENCES (added): Rm_nn.nn{nn} = _chapter.verse{numbering of the printed ed.} Rm nn = pagination of printed ed. NOTES: The page reference is given at the beginning of a new pÃda. Verse numbers in braces are those of the edition. Occasional orthographical pecularities have been retained, for example: 1. substitution of AnusvÃra for class nasal and vice versa 2. gemination of consonant before and after r- and before -y 3. simplification of cch: ichÃ-, gachÃ-, p­chà 4. simplification of triple cluster: samujvÃl- 4. substitution of va for ba 5. शाल/साल; निस्प्/निष्प्; प्रतिस्थाप्य/प्रतिष्ठाप्य; niss-/ni÷s; durll/dull; घोषिरा/घोषिला; उर्द्ध for ऊर्ध्व; विपश्ची for vipaÓyÅ 6. h­tm-, tvatm-, digm-, samyakv- #<...># = BOLD for pagination of printed edition ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ I कौशीद्यवीर्योत्साहनावदान ++ ओं नमः श्रीसर्वबुद्धबोधिसत्वेभ्यः ++ यः ÓrÅmä छ्रीघनो लोके सद्धर्मं समुपादिशत् । शासनानि त्रिलोकेषु जयन्तु तस्य सर्वदा ॥ Rm_1.1{1} ॥ अथाशोको महाराजः k­täjali÷ प्रमोदितः । उपगुप्तं यतिं नत्वा पुनर् एवम् abhëata ॥ Rm_1.2{2} // भदन्त श्रोतुम् इछामि पुनर् अन्यत् subhëitaæ । तद् यथा गुरुणादिष्टं तथा देष्टुं च मे ऽर्हति ॥ Rm_1.3{3} ॥ इति संप्रार्थितं राज्ञा श्रुत्वा सो ऽर्हन् यतिः सुधीः । उपगुप्तो नरेन्द्रं तं समालोक्यैवम् आदिशत् ॥ Rm_1.4{3A} ॥ साधु शृणु महाराज यथा मे गुरुणोदितं । तथाहं ते प्रवक्ष्यामि श्रुत्वा चाप्य् अनुमोदय ॥ Rm_1.5{4} ॥ पुरासौ भगवान् बुद्धः शाक्यसिंहो दयानिधिः । धर्मराजो जगच्छास्ता सर्वज्ञः सुगतो जिनः ॥ Rm_1.6{5} ॥ (##) सर्वविद्याकलाभिज्ञः षडभिज्ञो मुनीश्वरः । मारजिल् लोकविन् नाथो विनायकस् तथागतः ॥ Rm_1.7{6} ॥ श्रवस्त्यां जेतकारण्ये महोद्याने मनोरमे । अनाथपिण्डदाख्यस्य गृहस्थस्य महात्मनः ॥ Rm_1.8{7} ॥ नानावृक्षैः समापन्ने नानापुष्पप्रशोभितैः । नानाफलभरानम्रैः कल्पपादपसन्निभैः ॥ Rm_1.9{8} ॥ अष्टाङ्गगुणसंपन्नजलैः पद्मोत्पलादिभिः । पुष्पैश् च परिपूर्णाभिः पुष्करिणीभिर् आश्रिते ॥ Rm_1.10{9} ॥ नानाजन्तुगणैश् चापि मिथस्नेहनिवन्धितैः । नानापक्षिगणैश् चापि संरावैर् उपसेविते ॥ Rm_1.11{10} // तस्मिन् दिव्यमनोरम्य आरामे परिशोभिते । पुण्यक्षेत्रे जिनावासे विहारे मणिमण्डिते ॥ Rm_1.12{11} // श्रावकैर् भिक्षुभिः सार्द्धं बोधिसत्वगणैर् अपि । सर्वसत्वहितार्थेन तस्थौ धर्मं प्रकाशितुं ॥ Rm_1.13{12} // एवं तत्र समासीनं संबुद्धं धर्मदेशिनं । दृष्ट्वा धर्मोत्तमं श्रोतुं सर्वे लोकाः समाययुः ॥ Rm_1.14{13} // देवा दैत्याश् च सिद्धाश् च यक्षगंधर्वकिन्नराः । ग्रहा विद्याधराश् चापि नागाश् च गरुडा अपि ॥ Rm_1.15{14} // सर्वे ऽपि लोकपालाश् च मुनयश् च महर्षयः । ब्राह्मणाः क्षत्रियाश् चापि वैश्याश् च मंत्रिणो जनाः ॥ Rm_1.16{15} // अमात्याः साधवः शूद्राः सार्थवाहा महाजनाः । धनिनो वणिजश् चापि गृहस्थाः पौरिका अपि ॥ Rm_1.17{16} // तथा जानपदाश् चापि ग्राम्याः कार्पटिका अपि । एवम् अन्ये ऽपि सत्वाश् च सद्धर्मश्रवणार्थिनः ॥ Rm_1.18{17} // पूजापंचोपहाराणि गृहीत्वा भक्तिसंयुताः । सद्धर्मं सौगतं श्रोतुम् अनुमोद्य समाययुः ॥ Rm_1.19{18} // सर्वे तत्र प्रविष्टास् ते दृष्ट्वा तं सुगतं जिनं । विस्मितानंदिताः पूजां कृत्वा नत्वा यथाक्रमं ॥ Rm_1.20{19} // सर्वे तत्र समासीनाः परिवृताः पुरस्कृताः । तं दृष्ट्वा सद्गुरुं धर्मं श्रोतुं तस्थुः समाहिताः ॥ Rm_1.21{20} // अथासौ भगवान् दृष्ट्वा लोकान् सर्वान् समाहितान् । आदिमध्यान्तकल्याणं दिदेश धर्मम् उत्तमं ॥ Rm_1.22{21} // एवं नित्यम् असौ नाथः सर्वसत्वहितार्थिकः । धर्मं प्रकाशयन् लोके तस्थौ भानुर् इवोदितः ॥ Rm_1.23{22} // (##) तस्मिंश् च समये तत्र श्रावस्त्यां सन्महाजनः । ìhya÷ श्रेष्ठी महाभोगो विस्तीर्णसुपरिग्रहः ॥ Rm_1.24{23} // श्राद्धो भद्राशयो धीमान् सर्वबन्धुसुहृत्प्रियः । तीर्थिकश्रावको मानी बभूव धनगर्वितः ॥ Rm_1.25{24} // तदासौ सुन्दरीं भार्य्यां कुलधर्मसमानिकां । नीत्वा कामगुणासक्तो रेमे नित्यं तया सह ॥ Rm_1.26{25} // तस्यैवं रमतस् तस्यां भार्यायां सुचिराद् अपि । पुत्रो न दुहिता वापि नोद्बभूव कथं चन ॥ Rm_1.27{26} // तद् अपुत्रो गृहस्थो ऽसौ पुत्राभिदर्शनोत्सुकः । कपोलं स्वकरे धृत्वा व्यचिन्तयद् रहो गतः ॥ Rm_1.28{27} // अहो दैवान् न मे पुत्रः पुत्री वाद्यापि नास्ति यत् । तन् मे स्युः संपदो व्यर्थायासां भोक्ता न विद्यते ॥ Rm_1.29{29!} // किं ममैतैर् धनै रत्नैः केवलं दुह्खसाधनैः । येषां भोक्ता न विद्येत व्यर्थं मया ह्य् उपार्जितं ॥ Rm_1.30{30} // ह्य् अपुत्रस्य जगच् छून्यं संसारे निःसुखं मम । यतो न वर्द्धते धर्मस् तज् जन्मापि च निस्फलं ॥ Rm_1.31{31} // किम् उपायं करिष्यामि यतो भाग्यं न विद्यते । दैवो हि वलवांल् लोके किम् उपायैर् गुणैर् वलैः ॥ Rm_1.32{32} // कुत्रात्र शरणं यास्ये ह्य् अपुत्रो ऽहं कुलान्तकः । तन् मे स्यात् को ऽत्र सन्मित्रं संकटे यः समुद्धरेत् ॥ Rm_1.33{33} // नूनं मे पितरः सर्वे पिण्डविछेददर्शिनः । मत्परं दुर्लभं मत्वा भविष्यन्ति निराशिताः ॥ Rm_1.34{34} // सर्वथाहं विनष्टो ऽस्मि कुलधर्मविनाशकः । किं परत्र प्रभोक्ष्यामि को मे पिण्डं प्रदास्यति ॥ Rm_1.35{35} // इति चिन्ताविषण्णं तं दृष्ट्वा सर्वे च बान्धवाः । (##) समुपेत्य समामंत्र्य दुह्खहेतुम् अपृछन् ॥ Rm_1.36{36} // किं दुःस्थितो ऽसि साधो ऽत्र किं चापि दुःखचिन्तया । वक्तव्यं चेत् तद् अस्माकं सर्वथा वक्तुम् अर्हसि ॥ Rm_1.37{37} // इति पृष्टे गृहस्थो ऽसौ दीर्घनिश्वासम् उत्सृजन् । सर्वांस् तान् बान्धवान् दृष्ट्वा दुःखहेतुम् उदहरत् ॥ Rm_1.38{38} // भवन्तः श्रूयतां सर्वैर् मम दुःखस्य कारणं । यद् अद्यापि न मे पुत्रः पुत्री वापि न विद्यते ॥ Rm_1.39{39} // संपदो मे गृहे सन्ति सर्वरत्नसमन्विताः । सर्वद्रव्यसमृद्धाश् च तासां भोक्ता न विद्यते ॥ Rm_1.40{40} // तत् सर्वं नक्ष्यते व्यर्थं मया यात्नैर् उपार्जितं । अपुत्रस्य हि सर्वस्वं नूनं राजा ग्रहीष्य्ति ॥ Rm_1.41{[41]} // अपुत्रो ऽहं ह्य् अपुण्यात्मा गन्तव्यं मरणं ध्रुवं । प्रेतीभूतस्य मे को ऽन्यः पिण्डदानं प्रदास्यति ॥ Rm_1.42{[42]} // मया न प्रकृतं पुण्यं संपदर्थप्रसंगिना । तन् मे सर्वं निरर्थं स्यात् को मां पापात् समुद्धरेत् ॥ Rm_1.43{43} // इह भोग्यं प्रभुक्त्वापि किं मे सारम् अवस्थितं । केवलं धनसक्तस्य परत्र सद्गतिः कथं ॥ Rm_1.44{44} // इति चिन्ता हृदि स्थित्वा चित्तं मे तुदते ऽनिशं । एवं चित्तव्यथाक्रान्तः शल्यविद्ध इवास्म्य् अहं ॥ Rm_1.45{45} // तद् व्यथाहरणोपायं दातव्यं मम तद्धितं । अन्यथा चेद् इहामुत्र विनष्टः स्यां निराशितः ॥ Rm_1.46{46} // इति तेनोदितं श्रुत्वा सर्वे ते बान्धवा जनाः । करुणाविष्टचित्तास् तं बोधयन्तः समब्रुवन् ॥ Rm_1.47{47} // मा मा भैष्ठा महाभाग त्यज चिन्तां वचः शृणु । तदुपायं वयं ब्रूमस् तत् कुरुष्व समाहितः ॥ Rm_1.48{48} // देवताराधनां कृत्वा कुरुष्व वंशयाचनां । नूनं वंशं प्रदास्यन्ति देवतास् ते प्रसादिताः ॥ Rm_1.49{49} // (##) एष लोके प्रवादो ऽस्ति यद् आयाचनहेतुतः । पुत्रा दुहितरो वापि जाता देवप्रसादतः ॥ Rm_1.50{50} // तथा नैव प्रमाणं स्याच् छास्त्रे कर्मप्रमाणतः । तत् तु देवप्रसादेन कर्मश् शीघ्रं प्रसिद्ध्यते ॥ Rm_1.51{51} // तद् एव देववैरुद्धे कर्म विघ्नैर् निहन्यते । तस्माद् दैवप्रसिद्ध्यर्थं श्रद्धाभक्तिसमाहितः ॥ Rm_1.52{52} // देवताराधनां कृत्वा सर्वकार्य्यं प्रसाधयेत् । इति मत्वा भवांश् चापि सत्पुत्रप्रतिपत्तये ॥ Rm_1.53{53} // भार्य्यया सह भक्त्या च देवतायाचनां कुरु । ततो रक्तैः प्रियां भार्याम् ऋतुस्नातां प्रकामतः ॥ Rm_1.54{54} // gìham आलिंग्य संरक्तो धर्मवीजं प्ररोपय । ततो देवप्रभावेन सुनिष्पन्नः प्रसिद्धितः ॥ Rm_1.55{55} // त्वत्पुत्रः संप्रजायेत सत्यम् एवं प्रमाणय । इति तेषां वचः श्रुत्वा गृहस्थो ऽसौ विनोदितः ॥ Rm_1.56{56} // तथेति च प्रतिश्रुत्य भार्य्यया सह मोदितः । शिवब्रह्मादिदेवेशान् इंद्रादिदिगधीश्वरान् ॥ Rm_1.57{57} // जलाश्रयवनारामचत्वरमण्डपालयान् । सूर्य्यादींश् च ग्रहान् सर्वा भैरवाद्याश् च मातृकाः ॥ Rm_1.58{58} // स्वकुलाधिपतीं देवान् अन्यांश् च त्रिभवस्थितान् । सर्वान् एवं समाराध्य पूजयित्वा विधानतः ॥ Rm_1.59{59} // संतानं प्रार्थयित्वासौ पत्न्या सह तथारमत् । तदा कश्चिन् महासत्वः स्वर्गाच् च्युत्वा भुवं गतः ॥ Rm_1.60{60} // तस्य गृहपतेः पत्न्या गर्भे स समुपाविशत् । ततः सा श्रेष्ठिनो भार्य्यापन्नसत्वाशु गुर्विणी ॥ Rm_1.61{61} // गर्भे सत्वं समुत्पन्नं मत्वा भर्त्तारम् अब्रवीत् । स्वामिन् प्रसीद मा भूस् त्वं विषण्नो ऽत्र सुखी भव ॥ Rm_1.62{62} // तव भाग्याद् धि मे गर्भे नूनं सत्वः प्रवर्त्तते । (##) यद् गर्भे दक्षिणे भागे स्थितः संपरिवर्त्तते ॥ Rm_1.63{63} // तन् नूनं दारको ऽयं स्यात् सत्यम् एव न संशयः । इति भार्यावचः श्रुत्वा गृहस्थो ऽसौ प्रमोदितः ॥ Rm_1.64{64} // भार्याया गर्भम् आलोक्य सत्यम् इत्य् अन्वमन्यत ॥ Rm_1.65{56!} // ततो ऽसौ सहसा वन्धुसुहृन्मित्रसहायकान् । प्राहूय पुरतस् तेषां मुदैवं समुदानयत् ॥ Rm_1.66{66} // अहो भाग्यान् ममोत्पन्नं यद् अभिवांछितं मया । धन्यो ऽस्मि नावगीतः स्याद् देवतानुप्रसादतः ॥ Rm_1.67{67} // चिराभिलषितं पुत्रमुखं पश्येय सांप्रतं । कृत्या मे प्रतिकुर्वीत भृतश् च प्रतिविभृयात् ॥ Rm_1.68{68} // दायाद्यं प्रतिपद्येत वंशो मे स्थितिको भवेत् । सुहृदो मे प्रसन्नाः स्युर् द्विषन्तश् च विषादिताः ॥ Rm_1.69{69} // मया यावन्ति दानानि पुण्यानि प्रकृतानि च । एतत्पुण्यफलैर् नित्यं मंगलं भवतु द्वयोः ॥ Rm_1.70{70} // एतत्पुण्यानुभावेन भूयान् माता निरातुरा । सुखं सुनोतु सत्पुत्रं मा पापं समुदागमत् ॥ Rm_1.71{71} // इति तेनोदितं श्रुत्वा सर्वे बन्धुसुहृत्सखाः । तथास्त्व् इत्य् अनुमोदन्तः स्वस्वालयं समाययुः ॥ Rm_1.72{72} // ततो ऽसौ गर्भिणी कान्ता क्रमाद् गर्भप्रवर्द्धिता । वैद्योपदिष्टम् आहारं भुक्त्वाचरद् यथा सुखं ॥ Rm_1.73{73} // ततश् च समये ऽसूत पुत्रं कान्तं मनोहरं । सर्वलक्षणसंपन्नं भद्रांशं मंगलान्वितं ॥ Rm_1.74{74} // तच् छ्रुत्वैव गृहस्थो ऽसौ सुप्रसन्नः प्रमोदितः । दृष्ट्वा तं दारकं सौम्यं नैव तृप्तिं समाययौ ॥ Rm_1.75{75} // ततो ज्ञातीन् समाहूय कृत्वा जातिमहं मुदा । पुत्रनामाभिसंस्कर्तुं भूय एतान् समब्रवीत् ॥ Rm_1.76{76} // भवन्तो दृश्यतां सिद्धं ममभिलषितं चिरात् । (##) तन् नामास्य यथायोग्यं प्रसिद्धं क्रियतां शुभं ॥ Rm_1.77{76!} // इति तस्य वचः श्रुत्वा सर्वे ते ज्ञातयो मुदा । दारकं तं समालोक्य नंदिताः samabhëata ॥ Rm_1.78{78} // यस्मिन् दिने ह्य् अयं जातस् तदा सर्वे ऽपि पौरिकाः । नन्दितास् तद् भवत्व् अयं नाम्ना नन्द इति श्रुतः ॥ Rm_1.79{79} // अथासौ दारको नन्दः सम्यग् देहोपचारणे । pitrëÂÃsu च धात्रीषु परितोष्य समर्पितः ॥ Rm_1.80{80} // ततो ऽसौ क्रमशस् तासां धात्रिणाम् उपचारतः । दिने दिने प्रवृद्धो ऽभूद् ध्रदस्थं पंकजं यथा ॥ Rm_1.81{81} // एवं प्रवर्द्धमानो ऽसौ षड्वर्षिको यदाभवत् । तदा कुशीदसंवृत्तो बभूव विरतोत्सवः ॥ Rm_1.82{82} // सदा शय्यासनस्थस् तत् समुत्थातुं न चैछत । शय्यासनस्थितश् चैव भुक्त्वा नैवाचरत् क्वचित् ॥ Rm_1.83{83} // सदा स्वान्तर्गृहस्थो ऽपि सुतीक्ष्णबुद्धिमान् सुधीः । अधीत्य सर्वशास्त्राणि सत्यधर्मरतो ऽभवत् ॥ Rm_1.84{84} // अथ श्रेष्ठी पिता दृष्ट्वा पुत्रम् एवं कुशीदितं । सर्वविद्यागुणाधारं दृष्ट्वा चैवं व्यचिन्तयत् ॥ Rm_1.85{85} // कथं चिद् यो मया प्राप्तो देवतासंप्रसादतः । सो ऽपि पुत्रो ममाभाग्याद् भवत्य् एवं कुशीदितः ॥ Rm_1.86{86} // सर्वविद्यागुणाधारं सर्वशास्त्रविचक्षणः । किं ममानेन पुत्रेण दुस्थितेनेव रोगिना । यतः स्वस्थशरीरो ऽपि भुक्त्वैवं पशुवत् स्थितः ॥ Rm_1.87{87} // किम् अत्राहं करिष्यामि यत् पुत्रो ऽयं नि रुद्यमः । किम् ईद्रिग्जन्तुना कार्य्यं कुलधर्मोपहारिणा ॥ Rm_1.88{68!} // धिग् मे दैवं प्रयत्नं च सर्वं तत् स्यान् निरर्थकं । किम् उपायं करिष्यामि सर्वथाहं विभग्नितः ॥ Rm_1.89{78} // एवं चिन्तापरीतो ऽसौ गृहस्थश् च व्यचिन्तयत् । पूरणो मे ऽस्ति शास्ता यः पृछेयं तद् उपायकं ॥ Rm_1.90{79} // इति मत्वा गृहस्थो ऽसौ तद् आश्रमं समागतः । पूरणं तं गुरुं नत्वा पप्रच्छ तदुपायतां ॥ Rm_1.91{80} // (##) भगवन् भो महाभिज्ञ शास्तासि मे प्रसीद तत् । यन् मया पृछ्यते कार्य्यं तत् समादेष्टुम् अर्हसि ॥ Rm_1.92{81} // इति तेनार्थितं श्रुत्वा तीर्थिको मानगर्वितः । आशु सिद्धं करिष्यामो यत् कार्य्यं ते ऽत्र तद् वद ॥ Rm_1.93{82} // इति प्रोक्त्वैवम् आश्वास्य पूरणो ऽत्यभिमानिकः । प्रवदंस् तं गृहस्थं वै सर्वथैवम् अबोधयत् ॥ Rm_1.94{83} // इति तेन समादिष्टं श्रुत्वा गृहपतिर् मुदा । k­täjalipuÂo नत्वा तं गुरुं samabhëata ॥ Rm_1.95{84} // भगवन् भो विजानीया यो मे पुत्रः प्रजायते । स प्रवृद्धो निरुत्साही कुशीदो वर्त्तते ऽधुना ॥ Rm_1.96{85} // सदा शय्यास्थितो भुङ्क्ते भुक्त्वा शेते निरुद्यमः । नोत्सहति क्वचिद् गंतुं पशुवत् तिष्ठते गृहे ॥ Rm_1.97{86} // न शयनात् समुत्थाय श्रोतुं द्रष्टुं समिच्छति । गृहे ÓayyÃsanÃrƬho रोगीव वसते सदा ॥ Rm_1.98{87} // तदुपायं कथं कुर्य्यां येनायं शयनोत्थितः । श्रोतुं द्रष्टुं च गंतुं च कर्त्तुं कार्य्यं यथोत्सहेत् ॥ Rm_1.99{88} // तथा मे भगवन् पुत्रं कुलधर्मे नियोजय । भवान् एव हि मे शास्ता तद् धितं कर्तुम् अर्हसि ॥ Rm_1.100{89} // इत्य् एवं प्रार्थितं तेन श्रुत्वासौ पूरणो यतिः । तस्य गृहपतेश् चित्तं प्रहर्षयन् समब्रवीत् ॥ Rm_1.101{90} // अरे मा गा विषादं त्वं चिन्तया किं प्रतप्यसे । अस्मासु विद्यमानेषु षट्सु विज्ञेषु शास्तृषु ॥ Rm_1.102{91} // तद् अहं ते महाभाग सार्द्धं सर्वैश् च तीर्थिकैः । ऋद्ध्या गत्वा करिष्यामि दारकं विस्तयोत्थितं ॥ Rm_1.103{92} // यदासौ दारको ह्य् अस्मान् सर्वान् दृष्ट्वा समुत्थितः । कृत्वा प्रणामम् अस्माकं धर्म्मं श्रोतुं समुत्सहेत् ॥ Rm_1.104{93} // श्रुत्वा धर्मसमुत्साहात् कुशलानि समाचरेत् । तत्कुशलैः समापन्नो वीर्यवान् स भवेत् सुधीः ॥ Rm_1.105{94} // (##) ततस् ते सर्वकार्याणि साधयेत् स समुद्यतः । स्वकुलधर्मकर्माणि कुशली संचरिष्यते ॥ Rm_1.106{95} // एवं मे वचनं सत्यं दृष्ट्वा सम्यक् प्रमाणय । तद् विषादं परित्यज्य कर्त्तव्यं हि तथा कुरु ॥ Rm_1.107{96} // इति तेन समादिष्टं श्रुत्वा स गृहभृन् मुदा । सहसा स्वगृहं गत्वा तद् भोज्यं समसाधयत् ॥ Rm_1.108{97} // अथासौ पूरणो ऽन्यैश् च तीर्थिकैः सार्द्धम् आगतः । गृहे गत्वा पुरस् तस्य पर्य्यङ्के समुपाश्रयत् ॥ Rm_1.109{98} // तथासौ तान् समागत्वा क्रमश आसने स्थितान् । दृष्ट्वा संहर्षितः श्रेष्ठी सहसा पुत्रम् अब्रवीत् ॥ Rm_1.110{99} // पुत्र पश्य गृहे ऽस्माकं शास्तारः समुपस्थिताः । तत् समुत्थाय natvaitä छास्तॄन् भोज्यैः प्रवारय ॥ Rm_1.111{100} // इत्य् उक्त्वा जनकेनासौ दारको न समुत्थितः । द्रष्टुम् अपि न चोत्सेहे किं नमेच् च प्रवारयेत् ॥ Rm_1.112{1} // बहुशः प्रेर्य्यमाणो ऽपि पित्रा स बन्धुभिः सह । दारकस् तान् समासीनान् द्रष्टुम् अपि न चैछत ॥ Rm_1.113{2} // किं पुनर् उत्थितो नत्वा भोजणैः संप्रवारयेत् । तथा ÓayyÃsanÃrƬha एवं तस्थौ निरुत्सवः ॥ Rm_1.114{3} // ततस् ते तीर्थिकाः सर्वे दृष्ट्वैवं निरुत्सवं । नानाविधिप्रयत्नैस् तम् उत्थापयितुम् आरभन् ॥ Rm_1.115{4} // तथापि नैव शय्याया उदतिष्ठत् स दारकः । स्वधर्मदेशकांश् चापि तान् द्रष्टुम् अपि नैहत ॥ Rm_1.116{5} // एवं चानुत्थितं दृष्ट्वा तं ते सर्वे च तीर्थिकाः । हठाच् चैनं समुत्थाप्य वशीकर्त्तुं पराक्रमन् ॥ Rm_1.117{6} // तथैतांस् तीर्थिकान् सर्वान् एव गर्वाभिवादितान् । (##) दृष्ट्वाभिसंमुखायातान् भीतो ऽरौत्सीत् स दारकः ॥ Rm_1.118{7} // तथा तं रुदितं दृष्ट्वा सर्वे ते लज्जया भिया । प्रतिजग्मुर् विभिन्नास्याः स्वस्वालयानि भेदिताः ॥ Rm_1.119{8} // तथा गृहपतिर् दृष्ट्वा सर्वान् एतान् परायितान् । प्रतिभिन्नविषण्नात्मा तस्थौ चिन्ताविमोहितः ॥ Rm_1.120{9} // अथ श्रीभगवान् बुद्धः सर्वदर्शी विनायकः । पश्यन् सत्वान् समुद्धर्तुं ददर्श तं कुशीदितं ॥ Rm_1.121{10} // दृष्ट्वा तस्य कुशीदस्य कर्मवृत्तिपरंपरां । तत् कुशीदं समुद्धर्तुम् अर्यानंदं समब्रवीत् ॥ Rm_1.122{11} // पश्यानंद गृहस्थस्य श्रावस्तीपुरवासिनः । पुत्रो नंद इति ख्यातः साम्प्रतं संकुशीदिकः ॥ Rm_1.123{12} // असौ मे दर्शनाद् एव नूनं वीर्य्यं समारभन् । सहसोत्थाय स नत्वा धर्मं प्रशृणुयान् मुदा ॥ Rm_1.124{13} // ततो मे शासने धर्मं प्रचरेत् स सुधीः सदा । क्रमाद् बोधिचरीं पूर्य्य संबोधिं चापि लप्स्यति ॥ Rm_1.125{14} // तस्मात् तस्य गृहे गत्वा तीर्थिकदर्प्पछित्तये । सद्धर्मे संप्रतिष्ठाप्य सर्वान् बोधौ नियोजये ॥ Rm_1.126{15} // इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वानन्दः स हर्षितः । कर्त्तव्यं भगवन्न् एवम् इत्य् अनुमोदितो ऽभवत् ॥ Rm_1.127{16} // ततो भगवता तेन सुवर्णाभा मरीचयः । उत्सृष्टास् तैश् च तद् गेहम् अवभास्य व्यशोधयत् ॥ Rm_1.128{17} // यदा तैर् दारकः स्पृष्टो बुद्धमैत्रीमरीचिभिः । तदा प्रह्लादितश् चासाव् इत्य् एवं समचिन्तयत् ॥ Rm_1.129{18} // अहो कस्य प्रभावो ऽयं येनैवम् अवभासितं । प्रह्लादितश् च मे कायस् तन् न जाने कुतः कथं ॥ Rm_1.130{19} // इति चिन्तां समालम्ब्य कौतुकाक्रान्तमानसः । समन्ततो निरीक्ष्यैवं तस्थौ गेहे सुविस्मितः ॥ Rm_1.131{20} // (##) तथा तं विस्मितं दृष्ट्वा भगवान् भिक्षुभिः सह । सहसा तद्गृहं गत्वा प्रादुर् आसीत् प्रभासयन् ॥ Rm_1.132{21} // तत्र स दारको ऽपश्यद् भगवन्तं तम् आस्थितं । कान्तं दिव्यातिरिक्ताभं समन्तभद्ररूपिणं ॥ Rm_1.133{22} // दृष्ट्वैव सहसोत्थाय नत्वा पादौ प्रमोदितः । स्वयम् एवासनं तस्मै प्रज्ञप्यैवम् abhëata ॥ Rm_1.134{23} // स्वागतं भगवन् नाथ विजयस्व मुनीश्वर । प्रसीदानुग्रहार्थेन निषीदात्र शुभासने ॥ Rm_1.135{24} // इति तेनोदिते तत्र भगवान् भिक्षुभिः सह । तत् प्रज्ञप्तासने स्थित्वा धर्मं देष्टुं समारभत् ॥ Rm_1.136{25} // तद् दृष्ट्वा दारकस्यैवं धर्मोत्साहं समुत्थितं । पितरौ ज्ञातिवर्गाश् च सर्वे ऽप्य् आसन् सुविस्मिताः ॥ Rm_1.137{26} // तत्रासौ दारको हर्षाद् उत्फुल्लनयनो मुदा । नत्वा पादौ मुनेश् चाग्रे धर्मं श्रोतुम् उपाश्रयत् ॥ Rm_1.138{27} // अथासौ भगवांस् तस्य ज्ञात्वाशयविशुद्धतां । आदिमध्यान्तकल्याणं धर्मं देष्टुं तम् अब्रवीत् ॥ Rm_1.139{27} // शृणु वत्स महाभाग पापपुण्यार्थसाधने । हेतुं वक्ष्ये शुभार्थे ते तद् अत्र त्वं समाचर ॥ Rm_1.140{29} // मानुष्यं दुर्लभं प्राप्य विद्युत्तरंगचंचलं । पापक्षये मतिः कार्या पुण्यार्थसाधनेषु च ॥ Rm_1.141{30} // पापेन दुर्गतिं यायात् पुण्येन सद्गतिं व्रजेत् । पापमित्रानुरागेण मतिः पापे प्रवर्त्तते ॥ Rm_1.142{31} // ततः पापरतः कुर्यात् पापानि दारुणान्य् अपि । ततो दुष्टः सुपापिष्ठः सद्धर्माणि विनिन्दयेत् ॥ Rm_1.143{32} // ततो धर्मविरुद्धत्वात् कुशक्तिः कुत्सितो भवेत् । ततः स कुत्सितात्मा हि सर्वसत्वैर् विनिन्द्यते ॥ Rm_1.144{33} // परिभूतो विषादेन भवेत् mƬho निरुत्सहः । उत्साहवर्जिते चित्ते आलस्यं समुपाश्रयेत् ॥ Rm_1.145{34} // आलस्वी साधयेन् नैव किंचिद् धर्मं गुणानि वा । (##) धर्मकर्मविरक्तात्मा निर्गुणी किं करिष्यति । भोग्य एव सदासक्तः पशोर् अप्य् अधमो नरः । किं तेन पुरुषेणापि निर्गुणेन सुखाशिना । यस्य पुण्ये गुणे वापि कदापि नोत्सहेन् मनः । पुण्योत्साहविपन्नात्मा दुष्टक्लेशैर् विहन्यते । क्लेशितो मारसंघैश् च वशीकृत्य निवद्ध्यते ॥ Rm_1.146{36} // मारस्य वशगः स्त्रीणां दासत्वं समुपाश्रयेत् । स दासनिरतो भुक्त्वा पशुवत् तिष्ठते गृहे ॥ Rm_1.147{36} // नैव धर्मं क्वचिच् छ्रोतुं द्रष्टुं वापि न चोत्सहेत् । धर्मं विना व्रजेन् नैव सद्गतिं हि कदा चन ॥ Rm_1.148{37} // तस्माद् धर्मे समाचर्तुं पुण्योत्साहं प्रवर्द्धयन् । त्रिमण्डलविशुद्धेन दानं दद्याच् छुभाप्तये ॥ Rm_1.149{39} // दानेन सिद्ध्यते धर्मं धर्माच् चित्तं विशुद्ध्यते । शुद्धचित्तश् चरेच् छीले शीलवान् हि भवेत् सुधीः ॥ Rm_1.150{40} // सुधीरो भावयेत् क्षांतिं क्षान्तिमान् दुष्टजित् कृती । कुशली प्रारभेद् वीर्य्यं वीर्य्यवान् पुरुषोत्तमः ॥ Rm_1.151{41} // महासत्वो लभेद् ध्यानं ध्याता ब्रह्मविहारिकः । संस्मृतः साधयेत् प्रज्ञां प्रज्ञावान् हि गुणालयः ॥ Rm_1.152{42} // गुणज्ञः समुपायैश् च सत्वान् धर्मे नियोजयेत् । एतत् पुण्यानुभावेन बोधौ प्रणिधिम् आचरेत् ॥ Rm_1.153{43} // बोधिप्रणिधिचित्तेन बलानि साधयेद् दश । तद् बलैश् च महाघोरां मारसंघान् पराजयेत् ॥ Rm_1.154{44} // जित्वा मारगणान् सर्वान् संबोधिज्ञानम् आप्नुयात् । ततः सर्वत्र लोकेषु धर्मचक्रं प्रवर्त्तयेत् ॥ Rm_1.155{45} // एवं प्रवर्त्तयन् धर्मं शास्ता लोकाधिपो भवेत् । सर्वलोकहितं कुर्वन् महत्पुण्यैः समृद्धितः ॥ Rm_1.156{46} // सदैवं सद्गतौ स्थित्वा संबुद्धपदम् आप्नुयात् । एवं मत्वा त्वया वत्स चरितव्यं तथा शुभे ॥ Rm_1.157{47} // इत्य् आदिष्टं जिनेन्द्रेण श्रुत्वा स दारको मुदा । (##) कृतांजलिः पुनर् नत्वा भगवन्तम् abhëata ॥ Rm_1.158{48} // अद्यारभ्य सदा शास्तर् भवतः शरणं व्रजे । तद्यथा भवताज्ञप्तं तथा सत्यं चराम्य् अहं ॥ Rm_1.159{49} // कृपादृष्टिम् उपस्थाप्य समन्वाहर मां सदा । भवान् एव हि सर्वज्ञस् त्रैधातुकविनायकः ॥ Rm_1.160{50} // यदैवं ते दया नास्ति मय्य् उद्यमविवर्जिते । क एवं समुपागत्य प्रोद्धरेन् मां कुशीदिकं ॥ Rm_1.161{51} // पवित्रीभूतम् आत्मानं मन्ये ऽहं ते प्रसादतः । धन्यो ऽस्मि तन् महाभद्रो यच् छास्त्रैवं प्रदर्शितः ॥ Rm_1.162{52} // इति तेनोदिते भूयः सर्वज्ञः स मुनीश्वरः । सुचंदनमयीं यष्टिं दत्वैनं samabhëata ॥ Rm_1.163{53} // वत्सेमां यष्टिम् आधाय प्रकोटय समाहितः । ततस् त्वं सर्वदावश्यं लभेः पुण्यमहोत्सवं ॥ Rm_1.164{54} // इति शास्त्रा प्रदत्तां तां नत्वासौ दारको ऽग्रहीत् । यथादिष्टं मुनीन्द्रेण तथा कर्तुम् उदाचरत् ॥ Rm_1.165{55} // इत्य् एवं तं समादिश्य स संबुद्धः ससांघिकः । स्वं विहारम् उपाश्रित्य धर्मं दिशन् समावसत् ॥ Rm_1.166{56} // अथासौ दारको हर्षात् तां यष्टिं स्वयम् आदधत् । यथादिष्टं मुनीन्द्रेण प्राकोटयत् समाहितः ॥ Rm_1.167{57} // तस्याम् आकोट्यमानायां पुण्यशब्द उदाचरत् । गृहे रत्ननिधानानि प्रादुर् आसन् बहूनि च ॥ Rm_1.168{57} // तच्छब्दश्रवणं कृत्वा दारको ऽसौ प्रमोदितः । गृहे रत्ननिधानानि दृष्ट्वाश्चर्य्यं समाययौ ॥ Rm_1.169{59} // ततश् च विस्मितो हर्षात् पुनर् एवं व्यचिन्तयत् । बतेदं सुमहाशौर्य्यं वीर्य्यं प्रारम्भये ततः ॥ Rm_1.170{60} // तथा रत्नाकरं गत्वा रत्नानि समुपार्जयन् । ससंघं सुगतं नित्यं उपतिष्ठेय संभजन् ॥ Rm_1.171{61} // (##) इति ध्यात्वा समुत्साहं संनिबध्य स दारकः । रत्नाकरं समागन्तुं प्रारेभे सह वाणिजैः ॥ Rm_1.172{62} // ततो ऽसौ दारको वीरस् तस्यां पूर्य्यां समन्ततः । सार्थवाहं स्वम् आत्मानं कृत्वा घोषम् अकारयत् ॥ Rm_1.173{63} // तथा तद् घोषणां श्रुत्वा ये वीरास् ते वणिग्जनाः । तेन सार्द्धं महोत्साहैर् महाब्धिं गन्तुम् ऐछन् ॥ Rm_1.174{64} // ततो ऽसौ पुरुषो वीरः सर्वैस् तैश् च वणिग्जनैः । सह रत्नाकरं गत्वा बहुरत्नान्य् असाधयत् ॥ Rm_1.175{65} // ततः सार्थपतिः सर्वैः सार्थैः सार्द्धं महोदधेः । क्षेमेन सहसोत्तीर्य्य स्वदेशं समुपाययौ ॥ Rm_1.176{66} // अथ सार्थपतिस् तत्र यात्रासिद्धिप्रमोदितः । सर्वान् सार्थान् समामंत्र्य दृष्ट्वैवं samabhëata ॥ Rm_1.177{67} // भवन्तः श्रूयतां सर्वैर् यत् स्वस्ति प्रागता वयं । तत् प्रभावं विजानीध्वं जिनेन्द्रस्य प्रसादताः ॥ Rm_1.178{68} // तस्माद् अस्य मुनीन्द्रस्य कृत्वा दर्शनम् आदरात् । पूजयित्वा प्रणत्वा च पश्चाद् गेहं व्रजेम हि । इति तस्य वचः श्रुत्वा सर्व्वे ऽपि ते वणिग्जनाः । दृष्टसत्यानुमोदन्तः तथेति प्रतिमेनिरे । इति saæbhëaïÃæ कृत्वा सर्व्वसार्थसमन्वितः । ततः सार्थपतिः शीघ्रं विहारं समुपाययौ । तत्र दृष्ट्वा जिनेन्द्रं तं सर्व्वे ते संप्रहर्षिताः । पादौ नत्वा मुनेस् तस्य परिवृत्योपतस्थिरे ॥ Rm_1.179{69} // अथासौ भगवान् दृष्ट्वा सर्वान् सार्थगणान् अपि । धर्मोत्साहप्रावृद्ध्यर्थैः समामंत्र्य समब्रवीत् ॥ Rm_1.180{70} // आगताः स्थ समायात मा स्थ श्रान्ताश् च खेदिताः । यात्रासाफल्यसिद्धिश् च कच्चिद् वः कुशलानि च ॥ Rm_1.181{71} // एवं पृष्टे जिनेन्द्रेण सर्वे ते संप्रमोदिताः । k­täjalipuÂo नत्वा संबुद्धं प्रोचुर् आदरात् ॥ Rm_1.182{72} // (##) भगवन् भवताम् एवं कृपादृष्टिप्रसादतः । यात्रासिद्धिः कथं न स्यात् सर्वत्र कुशलं हि नः ॥ Rm_1.183{73} // यद् वयं शास्तर् आयाताः शुभरत्नसमन्विताः । तत् सर्वं त्वत्प्रभावेन सत्यम् एतत् प्रमाण्यते ॥ Rm_1.184{74} // तद् भवन्तं सुशास्तारं द्रष्टुं सर्वे समागताः । पूजयितुं समिछामस् तत् प्रसीद जगद्गुरो ॥ Rm_1.185{75} // इति विज्ञापनां कृत्वा सह सार्थैः स सार्थभृत् । ससंघं पूजयित्वा च रत्नानि समढौकत ॥ Rm_1.186{76} // नमस् ते भगवन् नाथ व्रजामः शरणं तव । पाहि नः सर्वदाप्य् एवं त्वम् एव जगदीश्वरः ॥ Rm_1.187{77} // एवं स्तुत्वा मुनीन्द्रं तं सर्वे ते संप्रसादिताः । k­täjalipuÂà नत्वा स्वगृहं गन्तुम् ईहिरे ॥ Rm_1.188{78} // ततश् च भगवान् दृष्ट्वा तान् सर्वान् स्वगृहोत्सुकान् । दत्वाशीर्वचनं स्पृष्ट्वा व्रजतेति व्यसर्जयत् ॥ Rm_1.189{79} // ततः सर्वे ऽपि ते सार्थाः कृत्वा प्रदक्षिणत्रयं । शास्तारं सुगतं नत्वा स्वं स्वं गेहं समाययुः ॥ Rm_1.190{80} // ततो भूयस् तथान्यैश् च प्रार्थ्यमानः स वीर्य्यवान् । षड्ढा रत्नाकरं गत्वा बहुरत्नान्य् असाधयत् ॥ Rm_1.191{81} // ततश् च गृहपतिः श्रेष्ठी सार्थवाहः सुवीर्य्यवान् । ससङ्घं सुगतं गेहे प्रणीत्वार्चितुम् आरभत् ॥ Rm_1.192{[82]} // ततो भोजनसामग्रीं साधयित्वा निवेशने । ससंघैः बुद्धम् आमंत्र्य न्यवेशयच् छुभासने ॥ Rm_1.193{[83]} // ततः पूजोपहारैश् च पूजयित्वा विधानतः । प्रत्येकं चीवरं दत्वा भोजनैः समतोषयत् ॥ Rm_1.194{84!} // ततश् च भोजनान्ते ऽसौ सार्थवाहः k­täjali÷ / ससंघं सुगतं नत्वा प्रणिधानं तथाकरोत् ॥ Rm_1.195{85} // यत् किञ्चित् प्रकृतं दानं संबुद्धशासने मया । एतत्पुण्यफलेन स्यां संबुद्धो ऽयं जिनो यथा ॥ Rm_1.196{86} // इति तस्य गृहस्थस्य चित्तं संबोधिवांछितं । ज्ञात्वासौ भगवान् बुद्धः स्मितं कृत्वाभ्यनंदत ॥ Rm_1.197{87} // तदा भगवतो वक्त्रान् निश्चेरुः पंचवर्णिकाः । (##) रश्मयस् ताः समन्ताच् च त्रैलोक्यं शामभासयन् ॥ Rm_1.198{88} // याः काश् चिद् रश्मयो याता अधस्तान् नरकेष्व् अपि । ताश् च निश्चरितास् तावत् संजीवं कालसूत्रकं ॥ Rm_1.199{[89]} // संघातं रौरवं चापि महारौरवविश्रुतं । तपनाख्यं तथा चैवं प्रतापनाह्वयं ततः ॥ Rm_1.200{90} // अवीचिम् अर्बुदं चैवं निरर्बुदं तथाटटं । हहवं हुहुवं चैवम् उत्पलं पद्मकं ततः ॥ Rm_1.201{91} // महापद्माख्यम् एतानि षोडश निलयानि हि । तत्रोष्णनरका ये तु तेषु सर्वेषु निःसृताः ॥ Rm_1.202{92} // शीतीभूता विनिःपत्य प्रभासयन् समंततः । ये शीतनरकास् तेषु तूष्णीभूताप्य् अभासयन् ॥ Rm_1.203{93} // तेषु ये नारकाः सत्वा नानादुःखाभिवेदिनः । ते ताभी रश्मिभिः स्पृष्टा महत्सौख्यं प्ररेभिरे ॥ Rm_1.204{94} // अथ सर्वे ऽपि ते सत्वा महत्सौख्यसमन्विताः । विस्मितास् तत्र संमील्य मिथश् चैवं vabhëire ॥ Rm_1.205{95} // अहो भवन्त आश्चर्य्यं किं चास्माकं भवेत् खलु । यद् वयं सर्वदापीत्थं नानादुःखैः prapŬitÃ÷ / तन्मुक्ताः सांप्रतं सर्वे वयं सौख्यसमन्विताः ॥ Rm_1.206{96} // किं ततो हि वयं मुक्ता अन्यत्र चरिता ननु । इति विस्मितचित्तानां सर्वेषां चित्तबोधने ॥ Rm_1.207{97} // भगवान् निर्मितं तेषां पुरस्तात् समदर्शयत् ॥ Rm_1.208{98} // तत्र तं निर्मितं दृष्ट्वा सर्वे ऽपि ते ऽतिविस्मिताः । परस्परं मुखं दृष्ट्वा तथैवं saævabhëire ॥ Rm_1.209{99} // भो भवन्त इतश् च्युत्वा नान्यत्र गमिता वयं । किं त्व् अयं सुगताकार आयातो ऽपूर्वदर्शनः ॥ Rm_1.210{100} // नूनम् अस्यानुभावेन वयम् इत्थं सुखान्विताः ॥ Rm_1.211{1} // इति saæbhëya ते सर्वे तस्मिं सौगतनिर्मिते । चित्तं प्रसाद्य बुद्धाय नम इति प्रणेमिरे ॥ Rm_1.212{2} // ततस् ते निर्मितं दृष्ट्वा नत्व चित्तप्रसादितः । (##) सर्वपापविनिर्मुक्ताः सर्वे ऽपि सुगतिं ययुः ॥ Rm_1.213{3} // याश् च काश् चिद् गता ऊर्द्ध्वं ता महाराजिकान् गताः । त्रयस्त्रिंशांश् च यामांश् च तुषितांश् च गतास् ततः ॥ Rm_1.214{4} // निर्माणरतिम् आभास्य निर्मितवशवर्त्तिकान् । ब्रह्मकायिकलोकांश् च गता ब्रह्मपुरोहितान् ॥ Rm_1.215{5} // महाब्रह्मालयं चापि परीताभांस् तथा गताः । अप्रमाणाभलोकांश् च तत आभास्वरान् गताः ॥ Rm_1.216{6} // परीत्तशुभलोकांस् तदाप्रमाणशुभान् गताः । शुभकृत्स्नान् अनभ्रांश् च पुण्यप्रसवकांस् ततः ॥ Rm_1.217{7} // बृहत्फलांस् ततश् चैवम् अवृहान् अतपान् गताः । þsud­ÓÃæÓ च ततो याता तथा चैवं सुदर्शनान् ॥ Rm_1.218{8} // अकनिष्ठं तथा गत्वा सर्वान् एतान् व्यभासयन् । तेषु ये संस्थिता लोकाः सर्वे ताभिश् च रश्मिभिः ॥ Rm_1.219{9} // परिस्पृष्टाः सुखप्राप्ता दृष्ट्वा तां चैवम् ऊचिरे । अहो चित्रं शुभा काम्या कस्य पुण्यप्रभा इमाः ॥ Rm_1.220{10} // याभिर् वयं परिस्पृष्टा महत्सौख्यं लभामहे । इति विस्मितचित्तानां तेषां चित्तविनोदने ॥ Rm_1.221{11} // तथा ता रश्मयश् चैनां गाथाभिः समचोदयन् । अनित्यं खलु संसारं दुःखं शून्यं ह्य् अनात्मकं ॥ Rm_1.222{12} // अतः क्लेशगणांस् त्यक्त्वा भजध्वं सुगतं सदा । निष्क्रामतारभध्वं कं युज्यध्वं बुद्धशासने ॥ Rm_1.223{13} // धुनीत मारसैन्यांश् च नडागारम् इव द्विपः । (##) यो ह्य् अस्मिं धर्मवैनेये ऽत्यप्रमत्तश् चरेत् सुधीः ॥ Rm_1.224{14} // प्रहाय स भवे क्लेशान् दुःखस्यान्तं करिष्यति । इति ता रश्मयः सर्वा अवभास्य समन्ततः ॥ Rm_1.225{15} // प्रेरयित्वा शुभे सत्वान् पुनर् मुनेः पुरोगताः । ततो भगवतस् तस्य कृत्वा त्रयप्रदक्षिणां ॥ Rm_1.226{16} // तथा ता रश्मयः सर्वा उष्णीषे ऽन्तर्हितं ययुः । अथानन्दः समुत्थाय k­täjalipuÂo मुदा ॥ Rm_1.227{17} // भगवन्तं प्रणम्यैवं पप्रच्छ स्मितकारणं । भगवंस् तव शुभा रश्मिः स्मितोद्भवा विनिर्गता ॥ Rm_1.228{18} // ययावभासिता लोकाः सूर्य्येणोदयता यथा । नाकस्माद् दर्शयन्त्य् एवं स्मितं बुद्धा जिनाः क्वचित् ॥ Rm_1.229{19} // तत् कस्माद् भगवान् स्मितं संदर्शयति सांप्रतं । यस्यार्थे भवताप्य् एवं स्मितं संदर्शितं तथा ॥ Rm_1.230{20} // तं दृष्ट्वा विस्मिताः सर्वे श्रोतुम् इछन्ति सज्जनाः । तद् अत्र bhagavä छास्ता ह्य् एसां धर्माभिकांक्षिणां ॥ Rm_1.231{21} // सर्वेषां तत् समादिश्य संदेहं छेत्तुम् अर्हति । इत्य् आनंदोदितं श्रुत्वा भगवांश् च तम् अब्रवीत् ॥ Rm_1.232{22} // एवम् एतत् तथानंद यथा त्वं bhëase किल । नाकारणे जिनं सर्वं स्मितं संदर्शितं क्वचित् ॥ Rm_1.233{23} // तद् अर्थं शृणु वक्ष्ये ऽहं यद् अर्थं संस्मितं मम । पश्यानन्द गृहस्थो ऽयं दारको यः कुशीदितः ॥ Rm_1.234{24} // मम संदर्शनाद् एवं विर्य्योत्साहं समाप्नुवन् । इत्थं रत्नानि संसाध्य बुद्धिमांश् च समृद्धितः ॥ Rm_1.235{25} // एवं श्राद्धः प्रसन्नात्मा शासने मे ऽनुमोदितः । सत्कृत्य शरणं कृत्वा भजति मां ससांघिकं ॥ Rm_1.236{26} // यद् अयं सार्थभृन् नन्दो मम धर्माभिसंरतः । (##) अस्य पुण्यविपाकेन बोधिचित्तं समाप्नुयात् ॥ Rm_1.237{27} // ततः चिक्षाः समासाद्य पूर्य्य पारमिता दश । क्रमान् mÃragaïä जित्वा संबोधिं समवाप्नुयात् ॥ Rm_1.238{28} // ततो ऽर्हन्न् अभिवन्द्यो ऽतिबलवीर्य्यपराक्रमः । इति नाम्ना प्रसिद्धो ऽयं संबुद्धः सुगतो जिनः ॥ Rm_1.239{29} // सर्वधर्माधिपः शास्ता सर्वविद्यागुणाकरः । सर्वज्ञस् त्रिजगद्भर्त्ता तथागतो भविष्यति ॥ Rm_1.240{30} // तस्माद् एवं सदानंद कर्त्तव्यं बुद्धदर्शनं । बुद्धदर्शनपुण्येन धर्मोत्साहं समापुण्यात् ॥ Rm_1.241{31} // ततो vÅryyasamÃrƬha÷ सद्धर्मं साधयेन् मुदा । ततो धर्मबलैर् mÃrä जित्वा संबोधिम् आप्नुयात् ॥ Rm_1.242{32} // इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वानंदः ससांघिकः । अनुमोद्य गुरुं नत्वा तथेति प्राभ्यनंदत ॥ Rm_1.243{33} // एवं मे गुरुणादिष्टं धर्मोत्साहप्रवृद्धये । तथा तव मया ख्यातं सत्यम् एतत् प्रधार्य्यतां ॥ Rm_1.244{34} // एवं राजंस् त्वयाप्य् एवं कृत्वानुमोदनां तथा । धर्मप्रोत्साहनां कृत्वा कर्त्तव्यं बुद्धदर्शनं ॥ Rm_1.245{35} // सद्धर्मचरणोत्साहे चारणीयाः प्रजाः सदा । इत्य् एतद् गुरुणादिष्टं श्रुत्वाशोकः स भूमिपः ॥ Rm_1.246{36} // सत्यम् एवं प्रतिश्रुत्य प्राभ्यनन्दत् सपार्षदः ॥ Rm_1.247{37!} // तत् कौशीद्यावदानं मुनिवरकथितं श्रद्धया यः शृणोति । श्रुत्वा यः श्रावयेद् यः प्रतिदिनम् अनिशं बुद्धसेवानुरक्तः । हित्वा क्लेशान् प्रदुष्टान् सकलकलिवलान् मारपक्षांश् च जित्वा । पारं गत्वा गुणाब्धेर् व्रजति स सुभगं श्रीघनस्य चरित्रं । ++ इति रत्नमालायां कौशीद्यवीर्य्योत्साहनावदानं ++ (##) II स्नातावदान अथाशोको नृपेन्द्रो ऽसौ सद्धर्मचरणोत्सवः । उपगुप्तं गुरुं नत्वा k­täjalipuÂo ऽवदत् ॥ Rm_2.1{1} ॥ भदन्त श्रोतुम् इछामि पुनर् अन्यत् subhëitaæ । यथा ते गुरुणा ख्यातं तथा मे ख्यातुम् अर्हसि ॥ Rm_2.2{2} ॥ इति तेन नृपेशेन प्रार्थ्यमानो जिनांशजः । उपगुप्तः समामंत्र्य तं क्षितीशं समब्रवीत् ॥ Rm_2.3{3} ॥ साधु सुष्ठु महारज शृणु धर्मं समाहितः । यथा मे गुरुणादिष्टं तथात्र ते प्रचक्ष्यते ॥ Rm_2.4{5!} ॥ पुरैकसमये यो ऽभूच् छाक्यसिंहो दयाकरः । धर्मराजो जगच्छास्ता सर्वज्ञः सुगतो जिनः ॥ Rm_2.5{6} ॥ सर्वविद्याकलाविज्ञः षडभिज्ञो मुनीश्वरः । समन्तभद्रकृन् नाथो विनायकस् तथागतः ॥ Rm_2.6{7} ॥ स श्रावस्त्यां महोद्याने जेतारामे मनोहरे । अनाथपिण्डदस्यैव विहारे मणिमण्डिते ॥ Rm_2.7{8} ॥ श्रावकैर् भिक्षुभिः सार्द्धं बोधिसत्वैर् उपासकैः । देवासुरमहाराजैर् मनुजेन्द्रं सपार्षदैः ॥ Rm_2.8{9} ॥ सर्वलोकाधिपैश् चापि त्रैधातुकनिवासितैः । चतुर्वर्णैश् च पौरैश् च तथान्यैश् च शुभार्थिभिः ॥ Rm_2.9{10} ॥ सत्कृतो मानितश् चाभिवन्दितः संस्तुतो ऽर्चितः । गुरुकृतः पुरस्कृत्य परिवृतो ऽवलोकितः ॥ Rm_2.10{11} // आदिमध्यान्तकल्याणं धर्मं लोके प्रकाशयन् । सर्वसत्वहितार्थेन विजहार समाहितः ॥ Rm_2.11{12} // तस्मिंश् च समये तत्र श्रावस्त्यां ये वणिग्जनाः । ते पंचशतमात्राणि रत्नाकरं समागताः ॥ Rm_2.12{13} // ततः प्रत्यागताः सर्वे कान्तारं समुपाविशन् । तत्र ते भ्रमिता मार्गात् परिभ्रष्टा विचेरिरे ॥ Rm_2.13{14} // विमार्गेण चरन्तस् ते वालुकास्थलम् उपाविशन् । तत्र प्रप्ताश् च ते सर्वे मध्याह्ने द्योतितातपे ॥ Rm_2.14{15} // भानोस् तीक्ष्णकरैस् तप्ता घर्मतापाभिखेदिताः । (##) क्षीणपथ्यादनाश् चापि क्षुत्तृष्णा paripŬitÃ÷ ॥ Rm_2.15{16} // तीव्रदुःखाभिसंतप्ताः पर्यावर्त्तन्त तत्र च । स्थलप्राप्ता यथा मीना मृत्युभयविकंपिताः ॥ Rm_2.16{17} // तदा सर्वे ऽपि ते सार्थाः श्रद्धया शरणं गताः । स्वस्वकुलेशस्वस्वेष्टदेवताः संययाचिरे ॥ Rm_2.17{18} // केचित् स्वयंभुवं स्मृत्वा केचिन् नारायणं तथा । केचिच् छिवं महारौद्रं केचित् सूर्य्यग्रहाधिपं ॥ Rm_2.18{19} // केचिच् चंद्रं च तारेशं केचिद् इंद्रं सुराधिपं । केचिद् अग्निं यमं चैव नैऋत्यं च तथापरे ॥ Rm_2.19{20} // वारुणं च तथा वायुकुवेरं च महेश्वरैः । भैरवं मातृकाश् चैवं केचित् स्कन्धं विनायकं ॥ Rm_2.20{21} // महाकालं तथा चैवं केचिद् ऋषीन् यतीश्वरान् । केचिद् दैत्याधिपान् वीरान् केचिन् नागाधिपांस् तथा ॥ Rm_2.21{22} // केचिच् चातुर्महाराजान् केचिद् यक्षाधिपान् तथा । एवम् अन्यांस् त्रिधातुस्थांस् सर्वान् स्मृत्वा ययाचिरे ॥ Rm_2.22{23} // तैर् एवं याच्यमानानां देवतानं न कश् चन । एको ऽप्य् आसीत् तदा त्राता वाणिजां दुःखभागिनां ॥ Rm_2.23{24} // ततस् ते वणिजः सर्वे मृत्युभयविकंपिताः । निराशया विषीदन्तस् तस्थुर् निश्चेष्टमानसाः ॥ Rm_2.24{25} // तत्र यः सुगतोपासी दृष्टसत्यः स धीरवान् । तान् सार्थान् विपन्नाशां दृष्ट्वामंत्र्यैवम् अब्रवीत् ॥ Rm_2.25{26} // भवन्तो मा विषीदध्वं किं विषादेन सेत्स्यते । तस्मात् त्यक्त्वा विषादत्वं धीर्य्यम् आलम्ब्य तिष्ठत ॥ Rm_2.26{27} // धैर्य्येण तारयेद् दुःखं महाकृच्छ्रं विपत्स्व् अपि । तस्माद् धैर्य्यं समाधाय स्मरध्वं च जिनं द्रुतं ॥ Rm_2.27{28} // जिन एव जगन्नाथस् त्राता सर्वानुकंपकः । तद् अस्मद्वचनं श्रुत्वा संबुद्धं स्मरतादरात् ॥ Rm_2.28{29} // (##) तत्राप्य् एवं भये ऽस्माकं त्राता को ऽन्यो भविष्यति । बुद्ध एव जगद्बंधुस् तद् व्रजध्वं जिनं द्रुतं ॥ Rm_2.29{30} // सर्वथा नो जिनेन्द्रो ऽसौ सर्वसत्वानुकनिपकः । डृष्ट्वास्मान् करुणादृष्ट्या संरक्षेत् सहसा खलु ॥ Rm_2.30{31} // इति तेनोदितं श्रुत्व सर्वे ते वणिजस् तथा । संबुद्धं शरणं कृत्वा स्मृत्वाभयं ययाचिरे ॥ Rm_2.31{32} // नमस् ते भगवन् नाथ सर्वज्ञो ऽसि जगत्प्रभुः । भवतैव जगत् सर्वं पालितं पुत्रवत् सदा ॥ Rm_2.32{33} // अद्याग्रेण वयं सर्वे यावज्जीवं सदापि हि । भवतां शरणं यामस् तद् rak«Ãsmä जगद्गुरो ॥ Rm_2.33{34} // भवान् एव जगद्धर्मं संसारे पालितं सदा । भगवन् सर्वविन् नाथ त्रातुम् अर्हसि सर्वथा ॥ Rm_2.34{35} // पंचशतसर्वाणि वाणिजाश् च समागताः । विमार्गेण चरन्तस् ते मध्याह्ने द्योतितातपे ॥ Rm_2.35{36} // तत्र प्राप्ताश् च ते सर्वे वालुकास्थले संस्थिताः । भानो तीक्ष्णकरे तप्ता क्षुत्तृषार्त्ता paripŬitÃ÷ ॥ Rm_2.36{37} // तीव्रातिवेदनाक्रान्ता मृत्युभयं समागताः । नमो बुद्धाय धर्माय संघायेति नमो नमः ॥ Rm_2.37{38} // दृष्ट्वास्मान् करुणा सर्वान् पंचशतानि वाणिजान् । भवान् एव जगत्स्वामिं तथा बुद्धानुभावतां ॥ Rm_2.38{39} // तदा स भगवान् तेभ्य माहेन्द्रवृष्टिम् आचरन् । शीतला वायवो याति तेन शीतत्वम् आगताः ॥ Rm_2.39{40} // तद् दृष्ट्वा सार्थपतिना सर्वान् सार्थान् समब्रवीत् । भवन्तः श्रूयतां सर्वे यन् मया प्रोच्यते हितं ॥ Rm_2.40{41} // तद् भवद्भिः समाधृत्वा कर्त्तव्यं कृतवेदिभिः । यद् वयं मृत्युसंप्राप्ता परलोकाद् इवागताः ॥ Rm_2.41{42} // तद् ज्ञेयं जिनेन्द्रस्य कृपादृष्टिप्रसादतः । तस्मात् सर्वे वयं तस्य बुद्धस्य शरणं गताः ॥ Rm_2.42{43} // सद्धर्म्मं समुपाश्रित्य चरेमहि सदापि हि । अनित्यं खलु संसारम् अनित्यं जीवितं सुखं ॥ Rm_2.43{44} // क्षणध्वंसि शरीरं च भवे नित्यं न किं चन । धर्म एव महासारं येनैवं रक्ष्यते जगत् ॥ Rm_2.44{45} // तस्माद् धर्मं समाधर्तुं गन्तव्यं शरणं मुनेः । इति तेनोदितं श्रुत्वा सर्वे ते वणिजो मुदा ॥ Rm_2.45{46} // तथेत्य् अभ्यनुमोदन्तस् ततो गंतुम् उपाक्रमत् । अथ सार्थपतिश् चैवं कृत्वा तं सह संमतं ॥ Rm_2.46{47} // (##) विहारे सुगतं द्रष्टुं धर्मं चाप्तुम् अगान् मुदा । तत्रोपेत्य प्रविष्टो ऽसौ सर्वसार्थगणान्वितः ॥ Rm_2.47{48} // दृष्ट्वा तं सुगतं नत्वा विषसाद पुरो मुनेः । अथासौ भगवांस् तेषां दृष्ट्वाशयविशुद्धतां । आर्य्यसत्यार्य्यमार्गाङ्गं दिदेश धर्मम् उत्तमं ॥ Rm_2.48{49} // तदा सर्वे ऽपि ते सत्वाः श्रुत्वा तं धर्मम् आदरात् । सत्कायदृष्टिनिर्मुक्ता बोधिचित्तं प्रलेभिरे ॥ Rm_2.49{50} // तत्र केचिन् महाश्राद्धा धर्मानुसारिणो ऽभवन् । श्रोतापन्नास् तथा केचित् सकृदागामिनो परे ॥ Rm_2.50{51} // तथानागामिनः केचित् केचिद् भवपराङ्मुखाः । संसारक्लेशसंघांश् च हित्वा सुविमलाशयाः ॥ Rm_2.51{52} // साक्षात् सद्धर्म्मम् आसाद्य बभूवुर् धर्मचारिणः । केचिच् छ्रावकबोधौ च प्रत्येकायां तथापरे ॥ Rm_2.52{53} // केचिद् अनुत्तरायां च संबोधौ प्रणिधिं दधुः । एवं ताः पर्षदः सर्वाः संबुद्धशरणे स्थिताः ॥ Rm_2.53{54} // सद्धर्म्माचरणे रक्ताः संघभक्ता बभूविरे । अथ ते भिक्षवो दृष्ट्वा तान् सर्वान् बोधिचारिणः ॥ Rm_2.54{55} // संबुद्धं प्रयता नत्वा पप्रछुर् विस्मयान्विताः । आश्चर्य्यं भगवन् यावद् यद् इमे वणिजस् तथा ॥ Rm_2.55{56} // कांतारपतिताः सर्वे भवता परिपालिताः । भवच्चिन्तितमात्रे ऽपि माहेन्द्रवृष्टिम् आचरन् ॥ Rm_2.56{57} // शीतला वायवो वातास् तत् कथं वक्तुम् अर्हसि । इति तैर् भिक्षुभिः पृष्टो भगवांस् तान् abhëata ॥ Rm_2.57{58} // शृणुध्वं भिक्षवः कर्म्म यन् मया कृत कृतं कथ्यते । यन् मया प्रकृतं कर्म को ऽन्यो भुंज्याद् धि तत्फलं ॥ Rm_2.58{59} // येन यत् प्रकृतं कर्म स एवाद्याद् धि तत् फलं । अभुक्तं क्षीयते कर्म नैव क्वापि कथं चन ॥ Rm_2.59{60} // (##) अग्निभिर् दह्यते नैव वायुभिर् नापि शुष्यते । उदकैः क्लिद्यते नापि भूमिषु ॥ Rm_2.60{61} // अपि तु पच्यते स्कन्धषड्धात्वायतनेषु हि । अन्यथा चापि कर्माणि न ददन्ति फलानि च ॥ Rm_2.61{62} // यथैव यत् कृतं कर्म तथैव तत् फलं मतं । शुभकर्म शुभं दद्यात् पापकर्माशुभं खलु ॥ Rm_2.62{63} // मिश्रितम् उभयं दद्याद् इति मत्वा शुभे चरेत् । न प्रणश्यंति कर्माणि कल्पकोटिशतैर् अपि ॥ Rm_2.63{64} // सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनां । यन् मया प्रकृतं पूर्वं तत् फलं प्राप्यते ऽधुना ॥ Rm_2.64{65} // कथ्यते तत् पुरावृत्तं साधु शृणुत सादरं । पुरैकसमये बुद्धश् चंदनो नाम धर्मरा॥ Rm_2.65{66} ॥ सर्वज्ञो ऽर्हञ् जगन्नाथः शास्ता लोकाधिपेश्वरः । विद्याचरणसंपन्नः सुगतो लोकविज् जिनः ॥ Rm_2.66{67} // तथागतो महाभिज्ञः संबुद्धो ऽभूद् विनायकः । तदैकसमये तत्र चंदनः स मुनीश्वरः ॥ Rm_2.67{38!} // भिक्षुभिः सह सद्धर्म्मं प्रकाशयन् समंततः । हिताय सर्वसत्वानां जानपदेषु संचरन् ॥ Rm_2.68{69} // अन्यतमां पुरीं रम्यां राजधानीम् उपाश्रयत् । तत्र सत्वहितार्थेन बोधिचर्यां प्रकाशयन् ॥ Rm_2.69{70} // श्रावकैर् भिक्षुभिः सार्द्धं विजहार जिनाश्रमे । अथ तदाधिपो राजा श्रुत्वा तं बुद्धम् आगतं ॥ Rm_2.70{71} // स मंत्रिजनपौरैश् च सह प्रत्युद्ययौ मुदा । तत्रासौ सहसोपेत्य दृष्ट्वा तं सुगतं मुनिं ॥ Rm_2.71{72} // कृतांजलिपुटो नत्वा तस्थाव् एकांतिके मुदा । अथासौ भगवान् दृष्ट्वा तं नृपं समुपस्थितं ॥ Rm_2.72{73} // आदिमध्यान्तकल्याणं दिदेश धर्मम् उत्तमं । शृणु राजन् भवे सारं धर्मं नित्यम् अतंद्रितं ॥ Rm_2.73{74} // धर्मेण जायते लोको धर्मेण स्वर्गम् आरुहेत् । तस्माद् धर्मं पुरस्कृत्य संपालयन् प्रजा सदा ॥ Rm_2.74{75} // प्रजारक्षाव्रतं धर्मं मूलं राज्ञां विदुर् बुधाः । प्रजारक्षाव्रतं त्यक्त्वा किम् अन्यैर् बहुभिर् व्रतैः ॥ Rm_2.75{76} // (##) तेन राजन् त्वया धर्मे पालनीयाः प्रजाः शुभे । तद् दशाकुशलेभ्यश् च विनिवार्य त्वया सदा ॥ Rm_2.76{77} // योजनीयाः प्रजा धर्मे तत्पुण्यैस् त्वं प्रमोक्ष्यसे । आदौ दाने प्रजान् योज्याः संबोधिपदकारणे ॥ Rm_2.77{78} // तत्पुण्यैः प्रचरिष्यन्ति प्रजाः संवर्द्धिताः शुभे । शुभकर्मरते लोके तत्पुण्यैः वर्द्ध्यते नृपः ॥ Rm_2.78{79} // तस्माद् दानं स्वयं दत्वा प्रजा शीले नियोजय । शीलेन शुद्ध्यते कायः शुद्धकायो भवेत् सुधीः ॥ Rm_2.79{80} // सुबुद्धिः क्षमया सर्वाच् छत्रूं जित्वा विराजते । ततो वीर्य्यबलैः सर्वान् सत्वान् सौख्ये नियोजयेत् ॥ Rm_2.80{81} // ततः क्लेशान् विनिर्जित्य ध्यात्वा बोधिं प्रसाधयेत् । बोधिप्रणिधिचित्तेन कृती प्रज्ञां प्रसाधयेत् ॥ Rm_2.81{82} // ततः प्राज्ञ उपायैश् च जगद् बोधौ नियोजयेत् । ततो मारान् विनिर्जित्य संबोधिज्ञानम् आप्नुयात् ॥ Rm_2.82{83} // तत्र प्राप्य रसाभिज्ञा दशभूमीश्वरो भवेत् । ततः कृत्वा वशे सर्वांस् त्रैधातुकनिवाशिनः ॥ Rm_2.83{84} // संस्थाप्य सौगते धर्मे स्वयं निर्वृतिम् आचरेत् ॥ Rm_2.84{85} // एवं ज्ञात्वा महाराज निर्वाणगतिसाधनं । यदि ते निर्वृतौ वांछा तदैतासु समाचर ॥ Rm_2.85{86} // ततस् ते मंगलं नित्यं संवृत्तिसुखम् आप्नुयाः । क्रमात् पारमिताः पूर्य्य निर्वृतिं समवाप्नुयाः ॥ Rm_2.86{87} // निर्वाणं परमं ज्ञानं निर्वाणं परमं सुखं । निर्वाणं परमं पुण्यं निर्वाणं परमां गतिं ॥ Rm_2.87{88} // एवं हि सुकृतं सर्वं ज्ञात्वा निर्वाणकारणं । तथा धर्मे स्वयं स्थित्वा प्रेरणीयाः प्रजा अपि ॥ Rm_2.88{89} // एवं स चंदनो बुद्धो बोधयित्वा च तं नृपं । बोधिमार्गे प्रतिस्थाप्य विरराम क्षणं ततः ॥ Rm_2.89{90} // अथ स नृपती राजा श्रुत्वा तद् धर्मम् आदरात् । प्रमोदितः समुत्थाय उत्तरासंगम् उद्वहन् ॥ Rm_2.90{91} // जानुभ्यां भुवि संस्थित्वा कृतांजलिपुटो नतः । (##) सुप्रसन्नमुखः पादौ नत्वा तं प्रार्थयन् मुनिं ॥ Rm_2.91{92} // नमस् ते भगवन् नाथ भवतां शरणं व्रजे । सद्धर्मम् आदिशन्न् अत्र विजयस्व गणैः सह ॥ Rm_2.92{93} // इति तेन नृपेन्द्रेण प्रार्थिते स मुनीश्वरः । तथेति प्रतिसंश्रुत्य त्रैमास्यम् अध्यवासयत् ॥ Rm_2.93{94} // ततः सान्तःपुरा राजा तं मुनीन्द्रं ससांघिकं । सदा सत्कारपूजाङ्गैर् भोज्यैः प्रारागयन् मुदा ॥ Rm_2.94{95} // तस्मिंश् च समये तत्र लोकानाचरकोपिताः । वर्षाधिदेवता मेघावृष्टिं न मुमुचुर् भुवि ॥ Rm_2.95{96} // ततस् तस्याम् अनावृष्ट्यां तडागादि जलाश्रयाः । दिने दिने प्रहीनांभः पंकशेषविशोषिताः ॥ Rm_2.96{97} // निःपुष्पा निष्फला वृक्षाः शाखापत्त्रविशीर्ण्णिताः ॥ Rm_2.97{97!} // स्थाणुकल्पा निराभोग्याः पक्षिसंपातवर्जिताः । महीशस्यविपन्नाश् च बीजांकुलविशोषिताः ॥ Rm_2.98{98} // निस्तृणा प्रखलीभूता मरुकल्पाभवत् तदा । अन्नपानवियोगेन मृता अनेकजन्तवः ॥ Rm_2.99{99} // क्षुत्पिपासहताः केचिन् न्यषीदन्त मृता इव । केचिद् गेहे विषण्णास्या मृत्युशंकाविषादिताः ॥ Rm_2.100{100} // परस्परं मुखं दृष्ट्वा निःश्वसन्तो निषेदिरे । केचिन् मेघं च खे दृष्ट्वा प्रायाचन्त दिवानिशं ॥ Rm_2.101{1} // हा हतास्म इति प्रोक्त्वा केचित् तस्थुर् निराशिताः । एवं नानाप्रकारेण विलपन्तो विखेदिताः ॥ Rm_2.102{2} // सर्वे ऽपि पौरिकास् तत्र चिखेदुर् मृत्युशंकिताः । तद् दृष्ट्वा नृपतिश् चापि मृत्युत्रस्तानुकंपितः ॥ Rm_2.103{3} // मंत्रिणः सचिवान् सर्वान् समामंत्र्याब्रवीद् इति । हा कष्टं कथम् अत्रैवं दुर्भिक्षं वर्त्तते ऽधुना । किं करोमि न मन्ये ऽहं वदध्वं तत् प्रतिक्रियां ॥ Rm_2.104{4} // येन तदा महापापदुर्भिक्षं शाम्यते द्रुतं । तदुपायं प्रकुर्याम तत् कुरुध्वं यथाविधिं ॥ Rm_2.105{5} // (##) इति श्रुत्वा नृपाज्ञां ते समंत्रिजनपौरिकाः । देवता विधिनाराध्य तच् छान्तिं संययाचिरे ॥ Rm_2.106{6} // भो देवताः प्रसीदध्वं नमो वः प्रणता वयं । अपराधं यद् अस्मासु क्षन्तव्यं सर्वथापि तत् ॥ Rm_2.107{7} // इमं दुर्भिक्षनिर्वृष्टिं प्राप्तं शमयत द्रुतं । सुवृष्टिं कारयित्वात्र सुभिक्षं कुरुत ध्रुवं ॥ Rm_2.108{8} // एवं केचिद् विधातारं केचिद् विष्णुं जनार्दनं । केचिच् छिवं महेशानं इंद्रं केचित् सुराधिपं ॥ Rm_2.109{9} // केचिद् ग्रहाधिपं केचिल् लोकपालान् महर्द्धिकान् । केचिच् च मातृकादेवीं स्कंदविघ्नेशभैरवान् ॥ Rm_2.110{10} // महाकालगणांश् चापि केचिन् nÃgä जलाधिपान् । केचिन् मेघान् समालोक्य नत्वा वृष्टिं ययाचिरे ॥ Rm_2.111{11} // एवं सर्वे ऽपि लोकाश् च स्वस्वेष्टकुलदेवताः । विधिनाराध्य संप्रार्थ्य सुवृष्टिं प्रययाचिरे ॥ Rm_2.112{12} // एवं तैः प्रार्थ्यमानास् ताः सर्वाश् च देवता अपि । तत्र वृष्टिं समुत्स्रष्टुं नैव शेकुर् विघातिताः ॥ Rm_2.113{13} // ततः सर्वे च ते लोका दृष्ट्वा तद् वृष्टिघातितां । हाहाकारविरावन्तो विचिखेदुर् निराशिताः ॥ Rm_2.114{14} // अथ राजा स तान् दृष्ट्वा दुर्भिक्षाक्षोभिताशायान् । तथा च ग्रहाम् आलोक्य विसण्णास्यो व्यचिन्तयत् ॥ Rm_2.115{15} // अहो कष्टं महोत्पातं मम राज्ये भविष्यति । कथम् अत्र प्रतीकारं तत् प्रशान्त्यै करिष्यते ॥ Rm_2.116{16} // किं मया नृपभूतेन यशोधर्मविघातिना । न शक्यंते प्रजा येन रक्षितुम् ÅtipŬite । धिग् मां नृपाधमीभूतं किं पापं प्रकृतं मया । येन यस्य प्रजा एव क्षुत्पिपासहता मृताः । किम् एव मम राज्ये न भोग्यैश् चापि धनैर् अपि । किं तेन जीवितेनापि यशोधर्मविनाशिना ॥ Rm_2.117{18} // येन राज्ञा न रक्ष्यन्ते प्रजाः स्वविषयाश्रिताः । स किं राजा बलिष्ठो ऽपि कृतान्त इव मन्यते ॥ Rm_2.118{19} // (##) यश् च राजा स्वभोग्यार्थं केवलं दण्डम् आहरन् । न विपत्सु प्रजाः पाति स किं राजापि चौरवत् ॥ Rm_2.119{20} // येषाम् एव हितार्थाय यश् च राजाभिषिच्यते । स तेषां न हितं कुर्य्यात् स किं राजा कृतार्थहा ॥ Rm_2.120{21} // धिक् प्रवादहतः सो ऽत्र यशोधर्मसुखार्थहा । स्वयं नष्टः परान् हत्वा नरकेषु व्रजेद् ध्रुवं ॥ Rm_2.121{21!} // किं चाहम् अपि मानुष्यः समान इंद्रियैर् अपि । यतो मे क्रियते सर्वैः सेवो नित्यं समाहितैः ॥ Rm_2.122{22} // यदि न क्रियते रक्षा मयाप्य् एषां विपत्स्व् अपि । कथम् एतदृशैर् मुक्तः कदा यास्यामि सद्गतिं ॥ Rm_2.123{23} // सर्वदैतदृणैर् बद्धः सर्वथा प्रतिबंधितः । कर्मभिः प्रेर्य्यमाणो ऽहं यास्यामि नरकान् ध्रुवं ॥ Rm_2.124{24} // तदाहं किं करिष्यामि यमदूतैर् अधिष्ठिते । दृष्ट्वा तां भीषणां क्रूरान् पतिष्यामि विमोहितः ॥ Rm_2.125{25} // तदा तत्र न विद्येत कश्चित् त्राता दयान्वितः । धर्म एव तदा रक्षेत् तद् धर्मं साधयेच् छुभं ॥ Rm_2.126{26} // धर्माश् च बहुधा प्रोक्तास् तेषां प्राहुर् मुनीश्वराः । आदिमध्यान्तकल्याणं सौगतं धर्मम् उत्तमं ॥ Rm_2.127{27} // येनैव शुभतां कृत्वा सर्वत्र भुवनेष्व् अपि । सर्वसत्वाश् च पाल्यन्ते सर्वदेह परत्र च ॥ Rm_2.128{28} // तथात्रापि शुभं कर्तुं संबुद्धं शरणं व्रजन् । सद्धर्मं समवाप्तुं च सेवितव्यं ससांघिके ॥ Rm_2.129{29} // तेनात्र सहसा कृत्वा पुष्करणीमनोरमां । संबुद्धसुगतं तत्र स्नापयित्वा ससांघिकं ॥ Rm_2.130{30} // महत्सत्कारपूजाभिर् भोजनैश् च प्रतोषयन् । ततस् तं सुगतं नत्वा तद् दुर्भिक्षं प्रशांतये ॥ Rm_2.131{31} // सुवृष्टिचारणे लोके प्रार्थयिष्यामि सादरं । तदा स भगवान् अत्र सुवृष्टिं चारयेद् ध्रुवं ॥ Rm_2.132{32} // सर्वत्र शुभतां कृत्वा सुभिक्षं कारयेत् सदा । ततो ऽत्र सर्वदाप्य् एवं दुर्भिक्षं न कदा चन ॥ Rm_2.133{33} // सुभिक्षं सर्वतो भद्रं भवेन् नूनं समंततः । (##) इति ध्यात्वा विनिश्चित्य मनसा स नराधिपः ॥ Rm_2.134{34} // सहसा सचिवान् सर्वान् समामंत्र्याब्रवीत् तथा । शृणुध्वं मंत्रिणो यन् मे मनसा संविचिंतितं ॥ Rm_2.135{35} // तद् अनुमोद्य युष्माभिः प्रकर्त्तव्यं समाहितैः । यद् अद्य जायते ऽवृष्टिं दुर्भिक्षं चोपवर्त्तते ॥ Rm_2.136{36} // तद् अस्मत्पापतो नूनं तत् पापपरिहाणये । संबुद्धशरणं कृत्वा सद्धर्मसमवाप्तये ॥ Rm_2.137{37} // ससंघं सेवितुं नित्यम् इछे तद् अनुमोद्यतां । स एव भगवान् नाथः कृत्वात्र शुभतां सदा ॥ Rm_2.138{38} // सुवृष्टिं चारयित्वा च सुभिक्षं कारयेद् ध्रुवं । ततो ऽस्माकं तदाप्य् अत्र मंगलं स्यात् समंततः ॥ Rm_2.139{39} // सदा सद्धर्मम् आधाय सौख्यं भुक्त्वा भजेमहि । धर्मेण शुभता नित्यं धर्मेण जीयते विपत् ॥ Rm_2.140{40} // धर्मेण पाल्यते सर्वं धर्मेण सद्गतिं व्रजेत् । धर्मं तु सौगतं भद्रं सर्वे प्राहुर् मुनीश्वराः ॥ Rm_2.141{41} // सद्धर्मं समवाप्तुं तं संबुद्धं भजतादरात् । बुद्ध एव जगद्बंधुः सर्वसत्वहितंकरः ॥ Rm_2.142{42} // बुद्ध एव जगन्मित्रं सर्वसत्वसुखप्रदः । बुद्ध एव जगत्त्राता सर्वसत्वानुकंपकः ॥ Rm_2.143{43} // बुद्ध एव जगद्भर्ता धर्मार्थसुखसंप्रदः । बुद्ध एव जगच्छास्ता सर्वसत्त्वानुबोधकः । बुद्ध एव जगन्नाथो बोधिसंभारपूरकः । बुद्ध एव जगत्स्वामी संबोधिमार्गदेशकः । बुद्ध एव महावीरः सर्वमारप्रभंजकः ॥ Rm_2.144{44} // बुद्ध एव महासत्वः षडभिज्ञो जगत्प्रभुः । बुद्ध एव त्रिलोकेषु धर्मरूजा मुनीश्वरः । येनैव त्रिजगल्लोकं पालितं पुत्रवत् सदा ॥ Rm_2.145{47!} // स एव भगवान् बुद्धः सेवनीयः शुभार्थिभिः । येनैवं त्रिषु लोकेषु सर्वलोकाधिपेश्वरः ॥ Rm_2.146{48} // राजते जयते तेन सिद्धो ऽयं धर्म्मराज् जिनः । यथा च त्रिषु लोकेषु बोधिचर्याः प्रकाशयन् । (##) करोति भद्रतां नित्यं तथात्रापि करिष्यति ॥ Rm_2.147{19} // संस्थापयति सद्धर्मे यथा त्रैधातुवासिनः । सत्वान् प्रबोधयन्न् अस्मान् निवेशयेत् तथा खलु ॥ Rm_2.148{20} // ततः सर्वे वयं धृत्वा सद्धर्मं शुभदं शिवं । यशोपुण्यसुखं भुक्त्वा यास्यामो ऽन्ते सुखावतीं ॥ Rm_2.149{21} // इति मत्वा तथास्माभिश् चन्दनो ऽयं जिनेश्वरः । महत्सत्कारपूजाभिः सेवितव्यो मुदा सदा ॥ Rm_2.150{22} // इति saæbhëya तैः सर्वैस् तथेत्य् अभ्यनुमोदितैः । मंत्रिभिः सह राजा स प्रययौ तज् जिनाश्रमं ॥ Rm_2.151{23} // तत्र प्राप्तः प्रविष्टश् च दृष्ट्वा तं चंदनं मुनिं । कृतांजलिपुटो नत्वा चकार प्रार्थनाम् इति ॥ Rm_2.152{24} // नमस् ते भगवच् छास्तः वयं ते शरणं गताः । तत् प्रसन्नो भवास्माकं क्षन्तव्या चापराधता ॥ Rm_2.153{24} // यद् अवृष्टिः प्रवृत्तात्र तद् अस्मत्पापतः खलु । तत्पापपरिहाणाय सद्धर्मं देष्टुम् अर्हसि ॥ Rm_2.154{26} // तद् भवन्तं वयं सर्वे स्नापयित्वा ससांघिकान् । यथाशक्त्य् उपचारैश् च समिछामो ऽर्चितुं पुरे ॥ Rm_2.155{27} // तत् प्रसीद मुनीन्द्रो ऽसि यथास्माकं हितं भवेत् । तथास्मत्पुरम् आगत्वा शुभं कर्तुं समर्हसि ॥ Rm_2.156{28} // इति तेनार्थितं राज्ञा श्रुत्वा स चंदनो मुनिः । तूष्णीभूत्वा तथेत्य् एवं अध्युवास स सांघिकः ॥ Rm_2.157{29} // ततः स नृपतिर् ज्ञात्वा तद् अधिवासितं मुनेः । पादौ नत्वा पुनर् दृष्ट्वा सहसा स्वं पुरं ययौ ॥ Rm_2.158{60!} // ततः पुरे च मार्गेषु शोधयित्वा समंततः । सुगंधिजलसंसिक्तम् अकारयन् महीतलं ॥ Rm_2.159{61} // ततः पुष्पावकीर्ण्णं च कारयित्वा समंततः । ध्वजच्छत्रवितानैश् च तत्पुरं पर्य्यभूषयत् ॥ Rm_2.160{62} // ततस् तन् नगरे मध्ये कारयित्वा सरो वरं । तद् गंधोदकसंपूर्णम् अकारयत् प्रशोभितं ॥ Rm_2.161{63} // तत्र पुष्पाभिः संयुक्तं कृत्वा तीरे समंततः । छत्रध्वजपताकानि वितत्य पर्य्यमण्डयत् ॥ Rm_2.162{64} // (##) आसनानि च प्रज्ञप्य ससंघस्य क्रमान् मुनेः । स्वर्णकुंभांश् च संस्थाप्य शुचिगंधाम्बुपूरितान् ॥ Rm_2.163{65} // ततो पूजोपचारां भोज्योपकरणानि च । साधयित्वोपसंस्थाप्य संगीतिसहितानि च ॥ Rm_2.164{66} // ततो राजा स सामात्यैः पौरिकैश् च समन्वितः । तं बुद्धं पुरम् आनेतुं जिनाश्रमम् अगान् मुदा ॥ Rm_2.165{67} // तत्र स सहसा प्राप्तो दृष्ट्वा तं चन्दनं मुनिं । कृतांजलिपुटो नत्वा गमनं प्रार्थयद् इति ॥ Rm_2.166{68} // सर्वज्ञ भगवं गन्तुं समयो वर्त्तते ऽधुना । सर्वं च साधितं सिद्धं तदाश्व् आगन्तुम् अर्हसि ॥ Rm_2.167{69} // एवं तेनार्थिते राज्ञा स संबुद्धः ससांघिकः । पात्रचीवरम् आदाय प्रागात् तत्पुरसंमुखः ॥ Rm_2.168{70} // यदासौ भगवान् बुद्धाः प्रातिहार्य्यं प्रदर्शयन् । लोकान् भासावसंभास्य प्राचरन् प्राप्तगोपुरं ॥ Rm_2.169{71} // तदाकम्पद् रसा साब्धिर् ववौ वायुः सुमंगलं । क्षुत्पिपासा हता ये च ते सर्वे परितृप्तिताः ॥ Rm_2.170{72} // ये च हीनेन्द्रियाः सत्वास् ते च पूर्णेन्द्रिया बभुः । निर्धना धनिनाश् चासन् रोगिनो निरुजो ऽभवन् ॥ Rm_2.171{73} // बंधनस्था विमुक्ताश् च दुःखिताः सुखिनो ऽभवन् । उन्मत्ताः सुस्मृतिं प्राप्ता नग्ना आसन् सुवस्त्रिकाः ॥ Rm_2.172{74} // गुर्विण्या याश् च ताः सर्वाः प्रमदाः सुखसूतिकाः । चिरवैरानुसंबद्धा मैत्रीभूताः समाचरन् ॥ Rm_2.173{75} // ये च पापरताः सत्वा दशाकुशलचारिकाः । ते सर्वे परिसंतृप्ताः पुण्यकामाः प्रचेरिरे ॥ Rm_2.174{76} // एवम् अन्ये च ये तत्र पापका उपसर्गिकाः । ते सर्वे विलयं याताः ते सर्वे संशुभाङ्किताः ॥ Rm_2.175{77} // एवं सर्वप्रकारेण हत्वा सर्वम् अमङ्गलं । कृत्वा भद्रं च सर्वत्र ससंघः स पुरे ऽविशत् ॥ Rm_2.176{78} // क्रमात् प्रदक्षिणेनैवं प्रचरित्वा महोत्सवैः ॥ Rm_2.177{79} // (##) वंद्यमानस् तु तैः सर्वैः सदेवासुरमानवैः ॥ Rm_2.178{80} // तं नृपं पुरतः कृत्वा राजमार्गम् उपासरन् । तत् सरोवरसंप्राप्तो दृष्ट्वा तीरे समाश्रयत् ॥ Rm_2.179{81} // ततः स भगवान् बुद्धो यथा प्रज्ञप्त आसने । एकचीवरकस् तस्थौ स्नातुं तत्र सरोवरे ॥ Rm_2.180{82} // ततो नृपादयः सर्वे लोकास् तं चंदनं मुनिं । ससंघं स्नापयाम् आसुः स्वर्णकुम्भाम्बुभिः क्रमात् ॥ Rm_2.181{83} // कृत्वा स्नानं ततो ऽन्यत्र यथाप्रज्ञप्त आसने । ससंघो भगवान् तस्थौ स्वप्रभावं प्रदर्शयन् ॥ Rm_2.182{84} // अथ राजा स तं बुद्धं समासीनं ससांघिकं । चीवरप्रावृतं कृत्वा पूजाङ्गैः समपूजयत् ॥ Rm_2.183{85} // ततश् च भोजनैः शुद्धैः प्रणीतैर् व्यञ्जनैर् अपि । पंचामृतैश् च पानैश् च सुतृप्तिं समतोषयत् ॥ Rm_2.184{86} // ततश् च भोजनांते संशोधयित्वा मुखादिकं । नीचासने समासीनः कृतांजलिपुटो नृपः ॥ Rm_2.185{87} // सुप्रसन्नमुखाम्भोजः स मंत्रीजनपौरिकैः । नत्वा क्षमापयित्वा तं ससंघं प्रार्थयत् तथा ॥ Rm_2.186{88} // सर्वज्ञ भगवन् नाथ क्षमस्व नो ऽपराधतां । प्रसीद सर्वथा रक्ष दृष्ट्वास्मान् पापचारिणः ॥ Rm_2.187{89} // तद् दुर्भिक्षविनाशाय सुवृष्टिं चारय द्रुतं । सर्वसत्वहितार्थाय सद्धर्मं च समादिश ॥ Rm_2.188{90} // इत्य् एवं प्रार्थिते तेन राज्ञा लोकहितार्थिना । संबुद्धो भगवांश् चैवं स्वाशीर्वचनम् अब्रवीत् ॥ Rm_2.189{91} // आरोग्यम् अस्तु ते राजन् सर्वत्रापि च मंगलं । सुभिक्षं सर्वदाप्य् अत्र निर्विघ्नं बोधिम् आप्नुहि ॥ Rm_2.190{92} // इति स्वाशीर्वचो दत्वा संबुद्धः स ससांघिकः । ततश् च स्वाश्रमं प्रागात् स नृपजनम् अन्वितः ॥ Rm_2.191{93} // एवम् अस्य मुनीन्द्रस्य त्रैमास्यं च निरंतरं । तेनाकारि नृपेन्द्रेण सेवा सत्कारपूजनैः ॥ Rm_2.192{94} // ततः शक्रो महेन्द्रो ऽसौ दृष्ट्वा तत् सुगतार्चितां । तद् दुर्भिक्षप्रशांत्यर्थं सुवृष्टिं समचारयत् ॥ Rm_2.193{95} // (##) ततो जलाश्रयान्य् अम्बुपूरितानि समंततः । पद्मोत्पलादिपुष्पैश् च छन्नानि रुरुचुस् तदा ॥ Rm_2.194{96} // तृणैर् नवाङ्कुरोद्भूतं साद्वलैश् च prarƬhitai÷ / प्रतिछन्ना हरिद्वस्त्रैः प्रावृतैव रराज भूः ॥ Rm_2.195{97} // वृक्षाश् चापि हरित्पत्रैः समाछन्नाः प्रशोभिताः । पुष्पैः प्रस्फुल्लितैर् अम्यैः फलैश् च संचकासिरे ॥ Rm_2.196{98} // क्रमाच् चैवं prarƬhÃni शस्यानि वर्द्धितानि च । परिनिष्पन्नसिद्धानि प्रविपेचुः समंततः । ततः सर्वे जनाश् चैवं संप्रयातां सुभिक्षतां । दृष्ट्वानंदं समुच्चार्य्य प्रचेरिरे प्रहर्षिताः ॥ Rm_2.197{99} // अथ राजा स तान् सर्वान् महाहर्षप्रमोदितान् । दृष्ट्वा भूयः समामंत्र्य vabhëa संप्रबोधयन् ॥ Rm_2.198{100} // भवन्तो दृश्यताम् अस्य संबुद्धस्यानुभावता । यस्य पुण्यानुभावेन प्रजातैव सुभिक्षता ॥ Rm_2.199{1} // तस्मान् नित्यं तथैवास्य संबुद्धस्य जगत्प्रभोः । महत्सत्कारपूजाभिः कर्त्तव्यं भजनं सदा ॥ Rm_2.200{2} // एवं यदि सदा चास्य संबुद्धस्य जगत्प्रभोः । पूजाभिः सत्करिष्यन्ति सदात्र मंगलं भवेत् ॥ Rm_2.201{3} // तस्माद् अस्य मुनीन्द्रस्य नखकेशविदर्भितः । गन्धस्तूपः प्रतिस्थाप्य सेवितव्यः सदार्चनैः ॥ Rm_2.202{4} // इति saæbhëya राजासौ तैस् तथेत्य् अनुमोदितैः । सह बौद्धाश्रमं गत्वा नत्वा तं प्रार्थयन् मुनिं ॥ Rm_2.203{5} // नमस् ते भगवं छास्तर् वयं ते शरणस्थिताः । सदा चैवं करिष्यामो भवत्सेवाम् उपास्थिताः ॥ Rm_2.204{6} // तत् प्रसीद सदा पात्र विहृत्य धर्मम् आदिशन् । विजयस्व न चान्यत्र मा व्रज नो ऽनुकंपया ॥ Rm_2.205{7} // तेनैवं प्रार्थिते राज्ञा भगवांश् च स चंदनः । (##) तं नृपं सजनं दृष्ट्वा प्रसन्नास्यो ऽब्रवीत् तथा ॥ Rm_2.206{8} // नैव राजन् मया बोधिर् एकस्यार्थे प्रसाधिता । अपि च सर्वसत्वानां हितार्थे ह्य् अनुकंपिना ॥ Rm_2.207{9} // तस्माद् अत्र सदा नैव स्थास्याम्य् अहं ससांघिकः । सर्वत्रापि चरेयाहं सद्धर्मं संप्रकाशितुं ॥ Rm_2.208{10} // यदि मे श्रद्धया नित्यं सेवां कर्तुं समिछथ । केशस्तूपं प्रतिस्थाप्य सेव्यत सर्वदार्चनैः ॥ Rm_2.209{11} // ततस् ते ऽत्र सदा राज्ये सुभिक्षं मंगलं भवेत् । दुर्भिक्षता च कुत्रापि नाक्रमिष्यति कदा चन ॥ Rm_2.210{12} // इति मत्वा त्वया गत्वा त्रिरत्नशरणं स्वयं । सर्वसत्वाश् च सद्धर्मे प्रेरणीयाः प्रयत्नतः ॥ Rm_2.211{13} // इत्य् आदिश्य मुनींद्रो ऽसौ छित्वा स्वान् नखरांस् तथा । केशांश् चाप्य् अवतार्य्यैवं तस्मै राज्ञे स्वयं ददौ ॥ Rm_2.212{14} // ततो राजा स तं बुद्धं नत्वा केशां नखांश् च तान् । समादाय प्रहर्षेण प्रत्याययौ स्वम् आलयं ॥ Rm_2.213{15} // तत्र प्राप्तः पुरे मध्ये पुष्करिण्यास् तटान्तिके । तत् केशनखरान् रोप्य गंधस्तूपम् अकारयत् ॥ Rm_2.214{16} // तस्मिं सिद्धे प्रतिस्थाप्य विधिना च महोत्सवैः । नित्यं सत्कारपूजाभिः सेवां चक्रे प्रसन्नधीः ॥ Rm_2.215{17} // एतत् पुण्यानुभावेन लोके ऽंधे ऽपरिणायके । जगल्लोके हितं कर्तुं भवेयं सुगतस् तथा ॥ Rm_2.216{18} // इति धृत्वा प्रचित्ते ऽसौ प्रणिधानं नराधिपः । गंधजलैश् च तं स्तूपं स्नापयित्वा सदार्चयत् ॥ Rm_2.217{19} // प्रतिस्थाप्य महं चापि गत्वा च शरणे मुदा । अष्टांगैश् च प्रणत्वैवं महोत्साहैर् असेवयत् ॥ Rm_2.218{20} // तथा सर्वे जनाश् चापि श्रद्धया तं प्रभेजिरे । ये गताः शरणं तत्र ते सर्वे निर्वृतिं ययुः ॥ Rm_2.219{21} // अहम् एवावसिष्टः स तेषां यो ऽभून् नराधिपः । संबोधिप्रणिधिं धृत्वा नैवं निर्वाणम् आययौ ॥ Rm_2.220{22} // (##) एतत् पुण्यानुभावैश् च सुवृष्टिः संप्रचारिता । सर्वदाप्य् अभवत् तत्र सुभिक्षं निरुपद्रवं ॥ Rm_2.221{23} // एतद् धर्मानुभावैश् च सर्वत्र सांप्रतं लभे । पूजासत्कारमान्यानि यशोधर्मसुखानि च ॥ Rm_2.222{24} // यत्र यत्र प्रगछामि तत्र तत्र समंततः । इत्थं सत्कारपूजाभिर् मानितो ऽहं ससांघिकः ॥ Rm_2.223{25} // तच् छास्तारं समाराध्य यशोधर्मसुखेप्सुभिः । शुभेषु सर्वदा नित्यं चरितव्यं प्रयत्नतः ॥ Rm_2.224{26} // शुभेन सुखता नित्यं भवेल् लोके समंततः । पापेन दुःखता चैवं मिश्रितेनापि मिश्रिता ॥ Rm_2.225{27} // तस्मात् पापं विरम्यैवं मिश्रितानि विहाय च । शुभेष्व् एव प्रयत्नेन चरितव्यं सुखार्थिभिः ॥ Rm_2.226{28} // इत्य् आदिष्टं मुनीन्द्रेण सर्वे ते सांघिकास् तथा । श्रुत्वा प्रमेनिरे सत्यं कर्मभावं भवालये ॥ Rm_2.227{29} // पापेभ्यो विरता नित्यं मिश्रितेभ्यो ऽपि ते सदा । सदा शुभेषु निरताः सर्वे संचेरिरे समाहिताः ॥ Rm_2.228{30} // एवं राजंस् त्वया नित्यं पापाच् च मिश्रिताद् अपि । विरम्य सर्वथा धर्मे चरितव्यं सुखाप्तये ॥ Rm_2.229{31} // प्रजाश् चापि विनिर्वार्य्य सर्वथा पापचारणात् । श्रावयित्वा च सद्धर्मं योजनीयाः शुभे सदा ॥ Rm_2.230{32} // तथा ते सर्वदा नित्यं सर्वत्र विषयेष्व् अपि । सुवृष्टिः प्रचरेच् चैवं मंगलं निरुपद्रवं ॥ Rm_2.231{23!} // इति तेन समादिष्टं उपगुप्तेन शासिना । श्रुत्वाशोको नृपो ऽस्त्व् एवम् इत्य् अनन्दत् सपार्षदः ॥ Rm_2.232{24} // स्नातावदानं तद् इदं निशम्य ये श्रावयन्ति प्रतिबोध्य लोकान् । ते पापनिर्मुक्तविशुद्धदेहाः प्रयान्ति नूनं सुगतालयेषु ॥ Rm_2.233{25} // ++ इति रत्नावदानमालायां स्नातावदानं समाप्तम् ++ (##) III चक्रावदान अथाशोको नरेन्द्रो ऽसौ भूयो नत्वा कृतांजलिः । उपगुप्तं गुरुं प्राह श्रोतुम् अन्यत् subhëitaæ ॥ Rm_3.1{1} // भदन्त श्रोतुम् इछामि भूयो ऽप्य् अन्यत् subhëitaæ । यथा ते गुरुणा ख्यातं तथा मे वक्तुम् अर्हसि ॥ Rm_3.2{2} ॥ इति तेनार्थिते राज्ञा भूयो ऽप्य् असौ जिनांशजः । उपगुप्तो यतिर् भिक्षुस् तं नृपम् एवं अब्रवीत् ॥ Rm_3.3{3} ॥ यथा मे गुरुणादिष्टं वक्ष्ये ऽहं ते subhëitaæ । साधु चित्तं समाधाय शृणु राजन् समाहितः ॥ Rm_3.4{4} ॥ यः पुरासीन् महाबुद्धः सर्वज्ञः श्रीघनो जिनः । सर्वविद्याकलाभिज्ञो धर्मराजस् तथागतः ॥ Rm_3.5{5} ॥ शास्तार्हन् सुगतो नाथस् त्रैधातुकविनायकः । स शाक्याधिपतिर् लोके हिताय च समंततः ॥ Rm_3.6{6} ॥ सद्धर्मदेशनां कृत्वा बोधिमार्गं प्रकाशयन् । भिक्षुश्रावकसंघैश् च बोधिसत्वैश् च सांघिकैः ॥ Rm_3.7{7} ॥ उपासिकागणैश् चैवम् उपासकगणं सह । राजगृहम् उपाश्रित्य वेणुवने जिनाश्रमे ॥ Rm_3.8{8} ॥ कलंदके निवापाख्ये महोद्याने समाश्रितः । आदिमध्यांतकत्याणं दिदेश धर्मम् उत्तमं ॥ Rm_3.9{9} ॥ तद् धर्मदेशनां श्रोतुं देवासुरमनुष्यकाः । यक्षकिन्नरगंधर्वाः सिद्धविद्याधरादयः ॥ Rm_3.10{10} // गरुडा नागराजाश् च महाहर्षसमन्विताः । ब्राह्मणा क्षत्रियाश् चैव राजानो राजपुत्रकाः ॥ Rm_3.11{11} // वैश्याश् च श्रेष्ठिनः शूद्रा मंत्रिणो मातृकाजनाः । सार्थवाहाश् च पौराश् च धनिनश् च वणिग्जनाः ॥ Rm_3.12{12} // एवम् अन्ये ऽपि लोकाश् च सर्वे ते संप्रहर्षिताः । महत्सत्कारपूजाभिः सर्वोपकरणैस् तथा ॥ Rm_3.13{13} // (##) पूजयित्वा प्रवंदित्वा संबुद्धं सुगतं मुनिं । परिवृत्य पुरस्कृत्य तस्थौ सर्वान्य तस्थिरे ॥ Rm_3.14{14} // सद्धर्मवांछिताः सर्वे श्रोतुं तत्र समागताः ॥ Rm_3.15{15} // तस्मिंश् च समये पूर्य्यां श्रावस्त्यां सुभगो वणिक् । अन्यत्तमः सार्थवाह आसीन् महाधनः सुधीः ॥ Rm_3.16{16} // तेन भार्य्या सुभद्रांगी जातिधर्मसमानिका । परिणीता कुलस्थित्यै कुलधर्मानुसारतः ॥ Rm_3.17{17} // ततस् तौ दंपती रक्तौ स्नेहानुबन्धितौ मुदा । यथाकामं प्रभुंजानौ सन्रमाते यथेछया ॥ Rm_3.18{18} // ततस् तस्य गृहस्थस्य भोग्येष्व् एवाभिरागिणः । स्वकुलवृत्तिधर्मेषु प्रमादाद् अनपेक्षिणः ॥ Rm_3.19{19} // व्यवहारे विरक्तस्य प्रोद्यमरहितस्य च । अर्जनोपायमंदस्य केवलं व्ययकुर्वतः ॥ Rm_3.20{20} // दिने दिने क्रंआन् नित्यं अतिव्ययान् निरागमत् । संपदः क्षीणतां याता ग्रिष्मकाल इव ह्रदाः ॥ Rm_3.21{21} // ततस् तस्य गृहस्थस्य भार्या या कुलधर्मिका । संपदः क्षीनतां दृष्ट्वा गृहे चैवं व्यचिन्तयत् ॥ Rm_3.22{22} // अयं मे पुरुषो भर्त्ता सार्थवाहो वणिक् धनी । भाग्यम् एव गृहे भुक्त्वा निवसति निरुद्यमः ॥ Rm_3.23{23} // अत्यर्थव्ययता यत्र विद्यते न तथागमः । सा च संपत् कियत् कालं तिष्ठेत् क्षीणं व्रजेत् क्रमात् ॥ Rm_3.24{24} // तद् अयं पुरुषश् चापि कथं सुस्थो भविष्यति । केन संधार्य्यते लोकैर् विहीने भोग्यसंचये ॥ Rm_3.25{25} // वृद्धो ऽप्य् अयं भवेन् नूनं दरिद्रो ऽपि भवेत् तथा । तदा किं परिभुक्त्वैवं गृहे तिस्थेत् कथं सुखी ॥ Rm_3.26{26} // यस्य संपद् गृहे नास्ति कथं स पुरुषः सुखी । (##) स्वयं भोक्तुं न शक्तः स्यात् किं पुनर् दानम् आचरेत् ॥ Rm_3.27{27} // दानं विना न संसारे किं सारसुखम् आप्स्यते । दानेनैव हि लभ्यन्ते यशोधर्मसुखानि च ॥ Rm_3.28{28} // दानेन शुद्ध्यते चित्तं शुद्धचित्तो भवेत् सुधिः । सुधिया साध्यते शीलं शीलवान् स्याच् छुभंकरी ॥ Rm_3.29{29} // शुभकर्मा च सद्धर्मं कृत्वा यास्यति सद्गतिं । तस्माद् अहम् इमं नाथं भर्त्तारं पुरुषं प्रभुं ॥ Rm_3.30{30} // सद्धर्मसुखसंप्राप्त्यै प्रेरयेयं धनार्जने । धनवान् पुरुषो लोके सर्वार्थसाधने कृती ॥ Rm_3.31{31} // धर्मार्थकाममोक्षाणां मूलं प्राहुर् धनं बुधाः । भर्तुर् हि पुरुषस्यापि त्रिवर्गकार्य्यसाधने ॥ Rm_3.32{32} // सहायः कथ्यते प्राज्ञैः सती भार्य्यानुचारिणी । अस्य भर्तुर् ह्य् अहं भर्य्या सती धर्मार्थसाधने ॥ Rm_3.33{33} // मनः प्रोत्साहितं कृत्वा प्रेरयेयं धनार्जने ॥ Rm_3.34{34!} // इति निश्चित्य सा साध्वी दृष्ट्वा भर्त्तारम् आदरात् । धर्मार्थसाधने चैवं प्रोत्साहयितुम् अब्रवीत् ॥ Rm_3.35{34!} // स्वामि भर्त्तासि मे नाथो देवतापि त्वम् एव हि । तन् मया वक्ष्यते तथ्यं परत्रेह सुखाय ते ॥ Rm_3.36{35} // तथ्यं च तच्छृणुष्वैवम् अन्यथा चेत् तु मा कुरु ॥ Rm_3.37{36} // यद् भवान् पुरुसः prìhya÷ सार्थवाहो वणिक् प्रभुः । सदा भोग्यानि भुक्त्वैव स्थित्वा नैवं प्रशोभति ॥ Rm_3.38{37} // तत् प्रमादं परित्यक्त्वा यशोधर्मसुखाप्तये । सत्यधर्मानुसारेण कुरुष्व धनसाधनं ॥ Rm_3.39{38} // धनेन साधयेद् भोग्यं भोग्येन पालयेत् तनुं । देहेन साधयेद् धर्मं धर्मेण सत्सुखं लभेत् ॥ Rm_3.40{39} // किं च यत्र गृहे स्वामी व्यवहारनिरुद्यमः । तत्र सर्वे जनाश् चापि निषत्स्यंत्य् अवसादिनः ॥ Rm_3.41{40} // अपि यत्र गृहे स्वामी व्यवहारसमुद्यतः । तत्र सर्वे जनाश् चैव प्रचरेयुः समुद्यमाः ॥ Rm_3.42{41} // यच् च दानमहोत्साहं यत्र गेहे न विद्यते । स किं गेहो न रम्यः स्याच् छून्यारण्ये श्मशानवत् ॥ Rm_3.43{41!} // (##) यस्मिन् गृहे सदा नित्यं दानपुण्यमहोत्सवं । स एव मन्दिरो रम्यस्वर्गवत् प्रतिभास्यते ॥ Rm_3.44{42} // यस्मिंश् चापि गृहस्थो हि दानपुण्यनिरुत्सहः । स्वयम् एव प्रभुक्त्वैवं वसते पशुवत् स किं ॥ Rm_3.45{43} // धन्यास् ते पुरुषा वीरा यशोधर्मसुखान्विताः । कृत्वा दानवृषोत्साहं सुखं भुक्त्वा वसंति ये ॥ Rm_3.46{44} // तेषाम् एव हि संसारे सुसारं जीवितं खलु । ये कृत्वा दानपुण्यानि स्वयं सौख्यं च भुंजते ॥ Rm_3.47{45} // दानेनैव हि लोभ्यंते यशोधर्मसुखानि च । अन्यथा नैव लप्स्यन्ते ततः संपन् निरर्थिता ॥ Rm_3.48{46} // कियत् कालं च जीवेयुर् ये भुक्त्वैव सुखं स्थिताः । अवश्यं सर्वशो हित्वा मृता यायुर् यमालयं ॥ Rm_3.49{47} // तत्र कर्मसहायांस् तान् दृष्ट्वा धर्माधिपो यमः । निर्णयित्वा च तत् कर्म प्रेरयेत् कर्मभुक्तये ॥ Rm_3.50{48} // ये च पापकरा दुष्टा प्रेरयेत् तान् तु दुर्गतौ । ये तु पुण्यकरा भद्राः प्रेरयेत् तांश् च सद्गतौ ॥ Rm_3.51{49} // तत्र कर्मफलान्य् एवं दुःखानि च । सुखानि च सर्वथेह परत्रापि भुंजते सर्वजांतवः ॥ Rm_3.52{50} // शुभेन सद्गतिं ययाद् यशोधर्मसुखान्विताः । पापेन दुर्गतिं यायाद् धिक्प्रवादासुखान्विताः ॥ Rm_3.53{51} // एवं मत्वा प्रभो स्वामिन् यशोधर्मसुखाप्तये । स्वकुलवृत्तिम् आधाय प्रोद्यमस्व धनार्जने ॥ Rm_3.54{52} // सदा दानमहोत्साहं कृत्वा सद्गतिलब्धये । यथेछया सुखं भुक्त्वा पालयस्व सदा जनान् ॥ Rm_3.55{53} // ततस् ते मंगलं नित्यं भवेद् इह परत्र च । सफलं मानुषं जन्म नूनं सद्गतिम् आप्नुयात् ॥ Rm_3.56{54} // इति भार्यावचः श्रुत्वा स गृहस्थो वणिक् सुधीः । भार्यां तां वल्लभां कान्तां दृष्ट्वा चैवं समब्रवीत् ॥ Rm_3.57{55} // अयि प्रिये सुभद्रासि मम भार्यानुचारिणी । यत् त्वया bhëitaæ सत्यं तत् करिष्यामि सर्वथा ॥ Rm_3.58{56} // किं तु त्वं मे प्रिया भार्या वल्लभातिमनोहरा । तत् कथं त्वां प्रियां त्यक्त्वा कुत्र यास्ये धनार्थतः ॥ Rm_3.59{57} // (##) सार्थवाहो ह्य् अहं चापि तत् कथं नीचवृत्तिभिः । रत्नार्जनं करिष्यामि ततो रत्नाकरं व्रजे ॥ Rm_3.60{58} // तस्मात् प्रिये सुभद्रांगी सति धर्मानुचारिणी । गृहकार्य्यं समाधार्य्य वस भुक्त्वा यथासुखं ॥ Rm_3.61{59} // यावन् नाहं गृहे प्राप्तस् तावद् धैर्य्यं समाश्रय । शीघ्रम् एवागमिष्यामि मं स्मृत्वा मान्वतप्यथाः ॥ Rm_3.62{60} // इति भर्त्तोदितं श्रुत्वा सा च भार्यानुतापिता । गलदश्रुमुखी नत्वा स्वामिनं तम् abhëata ॥ Rm_3.63{61} // हे नाथ सुप्रिय स्वामिन् मां विहाय कथं व्रजेः । त्वया विना कथं गेहे तिष्ठेयाहं यथा वने ॥ Rm_3.64{62} // दर्शने श्रवणे वापि गंधतैलानुलेपने । स्पर्शने भोजने पाने सुवस्त्रपरिभूषणे ॥ Rm_3.65{63} // सौरभ्या 'ङ्गने चापि bhëane गमने क्वचित् । निद्राभोगे तथा नैव विद्येत मे 'bhilëatà ॥ Rm_3.66{64} // तवैव स्मरणं कृत्वा निःश्वसन्ती मुहुर् मुहुः । विरहानलसंतप्ता व्रजेयं मरणं ध्रुवं ॥ Rm_3.67{65} // मृतायां मयि ते गेहे को ऽनुरक्षेन् नु संपदः । श्रुत्वा मे मरणं नूनं धक्ष्यसे विरहानलैः ॥ Rm_3.68{66} // तदैताभिश् च संपत्तिरत्नैश् च किं करिष्यसि । अपुत्रस्य हि सर्वस्वं नूनं राजा ग्रहीष्यति ॥ Rm_3.69{67} // तदात्मना विखिद्यैवं दूरं मा गा विहायतां । गृहे स्थित्वा मया सार्द्धां सुखं भुक्त्वोद्यमं कुरु ॥ Rm_3.70{68} // अत्रापि बहवः सन्ति वणिक्संघा महाजनाः । पण्यं प्रसार्य्य तं सार्द्धं साधयस्व धनं सुखं ॥ Rm_3.71{69} // कियत् कालं च जीवेव सन्ततिश् च न विद्यते । तत् किं नौ बहुभी रत्नैर् मा गा रत्नाकरं ह्य् अतः ॥ Rm_3.72{70} // यावज्जीवं सुखं भुक्त्वा दानं कृत्वा सदार्थिने । संवृत्या प्रार्जय द्रव्यं स्वगेहे संस्थितो रम ॥ Rm_3.73{71} // मा धाव प्रिय कुत्रापि किं वा रत्नाकरे लभेत् । स्वगृहे ऽपि लभेज् जन्तुः स्वकर्मनिर्मितं धनं ॥ Rm_3.74{72} // स्वकृतं कर्म तद् भावि निर्माणसदृशं फलं । (##) सर्वत्रापि लभन्त्य् एव महान्तः क्षुद्रिका अपि ॥ Rm_3.75{73} // तथा ये सुजना लोके सधना सद्गुणाश्रयाः । ते ऽपि क्षणाद् भवन्त्य् एव निर्धना भिक्षुताश्रिताः ॥ Rm_3.76{74} // ये चापि दुर्जना लोके निर्धना निर्गुणाश् च ये । ते ऽपि लभन्ति मान्यार्हं सेव्यन्ते चापि सज्जनैः ॥ Rm_3.77{75} // तथा ये वणिजो धीराः सार्थवाहा मणीछया । रत्नाकरं गतास् तेषां के चित् स्वस्तिसमागताः ॥ Rm_3.78{76} // के चित् तत्र समुद्रे वा भग्ननौका धनैः सह । पतिताः सन्निमज्जन्ता मृताश् च विलयं गताः ॥ Rm_3.79{77} // के चिद् वीर्यबलेनैवैः समुत्तीर्य प्रयत्नतः । अकिंचन्याः परिभ्रष्टा रिक्तहस्ता गृहागताः । एवं सर्वे ऽपि सत्वाश् च स्वकृतकर्मनिर्मितं । फलं भुक्त्वा भ्रमन्त्य् एवं संसारे षड्गतिष्व् अपि ॥ Rm_3.80{78} // इति कर्मप्रमाणत्वं ज्ञात्वा संपद्विपत्तिता । मा खेदय स्वम् आत्मानं धर्मं कृत्वा सुखं वस ॥ Rm_3.81{79} // तथा नौ मंगलं नित्यं सर्वत्रापि भवेत् खलु । यावज्जीवं सुखं भुक्त्वा सद्गतिं च व्रजेमहि ॥ Rm_3.82{80} // इति भार्योदितं श्रुत्वा सार्थवाहात्मजः स च । तं प्रियां रमणीं भार्य्यां दृष्ट्वैवं samabhëata ॥ Rm_3.83{81} // भद्रे सत्यं त्वं या प्रोक्तं यत् स्वकर्मप्रमानता । इति मत्वाहम् इछामि गन्तुं रत्नाकरे ऽपि हि ॥ Rm_3.84{82} // यद् अभावि न तद् भावि भावि चेन् न तद् अन्यथा । सर्वत्रापि भवेन् नूनं तेनाब्धिं गन्तुम् ईह्यते ॥ Rm_3.85{83} // यदि भाग्यं ममास्त्य् एवं स्वस्ति स्याद् गमने खलु । रत्नानि बहुशो लब्धा प्रत्यागछेय सिद्धिताः ॥ Rm_3.86{84} // अथ मे भाग्यता नैव नूनं तत्र विपत्तिता । महत्तीर्थे निमग्नो ऽहं मृतो यास्ये सुरालयं ॥ Rm_3.87{85} // यथा भट्टा महावीरा यशोधर्मसुखाप्तये । शत्रुं जेतुं महोत्साहैर् विशन्ति रणमण्डले ॥ Rm_3.88{86} // तत्र के चिद् धता वीरा यशोधर्मान्विता मृताः । सहसा ते प्रयान्त्य् एवं स्वर्गसौख्यानुभोगिनः ॥ Rm_3.89{87} // अहम् अपि वणिक्पुत्रः सार्थवाहात्मजो ह्य् अहं । (##) तत् तथाहं गंइष्यामि रत्नाकरं न चान्यतः ॥ Rm_3.90{88} // यदि स्वस्ति गृहं प्राप्स्ये यशोरत्नसुखान्वितः । मृतो ऽथ निर्मलीभूत्वा स्वर्गे सौख्यम् अवाप्नुयां ॥ Rm_3.91{89} // इति मत्वा प्रिये भद्रे मा विषीद सुखां वस । यावन् नाहं गृहं प्राप्तस् तावद् भजेष्टदेवतां ॥ Rm_3.92{90} // सर्वथाहं गमिष्यामि स्वकुलकीर्तिलब्धये । अनिवर्त्ती ह्य् अहं कार्य्ये तन् मां त्वं मा निवारय ॥ Rm_3.93{91} // इति भर्त्तुर् वचः श्रुत्वा निर्बन्धं गमनं प्रति । सा सती तं स्वभर्त्तारं नत्वा प्राह कृतांजलिः ॥ Rm_3.94{92} // स्वामिंस् त्वं सर्वथा गन्तुं यदीछसि महाम्बुधिं । धैर्य्यम् आलम्व्य संपश्यन् मार्गे व्रज समाहितः ॥ Rm_3.95{93} // स्वस्ति ते व्रजतो मार्गे सर्वत्रापि दिवानिशं । स्वस्ति प्रत्यागते चैवं भूयान् नित्यं शुभं सदा ॥ Rm_3.96{94} // यात्रासिद्धिमहासंपद्यशोधर्मसुखान्वितः । स्वस्ति शीघ्रं समागछ व्रजा ते ऽस्तु सदा शिवं ॥ Rm_3.97{95} // इति भार्योदितं श्रुत्वा सार्थवाहस् तथेति सः । प्रतिज्ञाय वंक्संघान् सर्वान् आहूय चाब्रवीत् ॥ Rm_3.98{96} // भवन्तो ऽहं समिछामि योशोधर्मसुखाप्तये । स्वकुलवृत्तिम् आधाय गन्तुं रत्नाकरांबुधौ ॥ Rm_3.99{97} // तत्र गन्तुं मया सार्द्धं यदि यूयं समिछथ । तत् पण्यं सहसादाय समायात चरेमहि ॥ Rm_3.100{98} // इति तेनोदितं श्रुत्वा सर्वे ते वणिजो मुदा । सहसा पण्यम् आदाय तत्र गन्तुम् उपाक्रमन् ॥ Rm_3.101{99} // अथ सार्थपतिः शीघ्रं तैश् च पंचशतैः सह । स्वस्त्ययनविधिं कृत्वा प्रतस्थे संप्रमोदितः ॥ Rm_3.102{100} // ततः क्रमाद् अतिक्रम्य ग्रामजनपदानि ते । विलंघ्यारण्यदेशांश् च तीरं प्रापुर् महोदधेः ॥ Rm_3.103{1} // ततो नावं समारुह्य तानि पंचशतानि च । प्रवितत्य ध्वजं शुभ्रं जगाहिरे ऽम्बुधौ क्रमात् ॥ Rm_3.104{2} // तथा ते vahanÃrƬhà वातानुकूलतो ध्रुवं । क्रमाद् द्वीपांश् च लंघित्वा रत्नाकरं समाययुः ॥ Rm_3.105{3} // तत्र रत्नाकरं प्राप्ता देवता सुप्रमोदतः । ते मिथः कलहं कृत्वा प्रत्यागंतुं न शेकिरे ॥ Rm_3.106{4} // (##) चिरम् एवं विरोधित्वाद् रत्नानि च न लेभिरे । बांधवांश् च मुहुः स्मृत्वा तस्थुः सर्वे विलंविताः ॥ Rm_3.107{5} // अत्रांतरे च सा नारी सार्थवाहप्रिया सती । भर्त्त्रा विना गृहं शून्यम् अमन्यत निरुत्सवात् ॥ Rm_3.108{6} // यद् दिने प्रस्थितो भर्ता सार्थवाहः पुराद् वहिः । तद् दिनारभ्य सा नारी गणयन्ती दिनं प्रति ॥ Rm_3.109{7} // भर्त्तुर् एव मुहुः स्मृत्वा विरहवेदनातुरा । निःश्वसन्ती मुहुश् चैवम् अधैर्य्या परितापिनी ॥ Rm_3.110{8} // कृशाङ्गा पाण्डुवर्णा च विरुक्षाकीर्णकेशिनी । प्रसाधनानभीछन्ती मलिनवसनावृता ॥ Rm_3.111{9} // दर्शनश्रवणे चापि गंधान्वाहरणे ऽपि च । भोजनेष्व् अपि पाने च स्पर्शने गमनेष्व् अपि ॥ Rm_3.112{10} // कुतूहरे तथान्यत्र मनोरमे ऽपि चाद्भुते । सर्वत्र विषयेष्व् एवं न प्रोत्सहे यथातुरा ॥ Rm_3.113{11} // भर्त्तुर् वियोगदुःखार्त्ता रोगिनीव विषादिनी । असह्यमदनाक्रान्ता धैर्य्योपायविचेतना ॥ Rm_3.114{12} // भर्तुर् आगतिम् आलम्ब्य क्षणं धैर्य्यसमाश्रिता । भर्तारम् एव संस्मृत्वा गृह एव न्यषीदत ॥ Rm_3.115{13} // न निद्रां शयने भेजे नान्यस्मृतौ मनो ऽनुदत् । प्रभुम् एवं समाध्यात्वा तस्थौ ध्यायीव योगवित् ॥ Rm_3.116{14} // अथैवं विकलीभूतां यौवनीं तां पतिव्रतां । काचिद् एका सखी भद्रा संनिरीक्ष्याब्रवीद् रहः ॥ Rm_3.117{15} // भद्रे किन् ते विषाद त्वं विभासि त्वैः यथातुरा । मा विषीद यद् अर्थन् ते तद् वदस्व मयि प्रिये ॥ Rm_3.118{16} // कथं नोत्सहसे भद्रे स्वकुलधर्मचारिणि । कौतुके चाद्भुते चापि सर्वत्र विषयेष्व् अपि ॥ Rm_3.119{17} // भोजने भूषणे चापि द्रष्टुं श्रोतुं न वांछसि । किं विषादेन सिद्धं ते तत् प्रभुक्ष्व यथासुखं ॥ Rm_3.120{18} // (##) इति तयोदिते सख्या सार्थवाहप्रियापि स । तां सखीं प्रमदां कान्तां दृष्ट्वा चैवम् abhëata ॥ Rm_3.121{19} // नाहं भोगार्थिनी भद्रे नापि कामातिरागिणी । किं तु धर्मानुरक्तास्मि तत् कथं स्वामिनं विना ॥ Rm_3.122{20} // तेनाहं विषयां त्यक्त्वा स्मृत्वा भर्त्तारम् एव तं । स्वागार एव तिष्ठामि भोग्येष्व् अपि च निस्पृहा ॥ Rm_3.123{21} // कदा स मे प्रियो भर्त्ता गृहे प्रत्यासरिष्यति । इति चिंतां समाधाय तिष्ठामि योगिनी यथा ॥ Rm_3.124{22} // यावच् च स प्रियः स्वामी नायाति स्वगृहं प्रति । तावद् एवं न भोक्ष्ये ऽहं भोग्यानि सुरसान्य् अपि ॥ Rm_3.125{23} // विषयेष्व् अपि सर्वेषु न मे वांछा प्रियं विना । नान्यच्चिंता च मे चित्ते तस्माद् एवं स्थिता सदा ॥ Rm_3.126{24} // यावत् स्वामी न मे दृष्टस् तावत् स्थास्याम्य् अहं तथा । अपि मे जिवितं यातु न च यायां गृहाद् बहिः ॥ Rm_3.127{25} // स्त्रीणां हि देवता स्वामी धर्मो ऽपि भर्तृसेवया । तस्मात् स्मृत्वैव भर्त्तारं भाजाम्य् अहं पतिव्रता ॥ Rm_3.128{26} // कुत्र धर्मं चरिष्यामि यस्या नास्ति गृहे पुमान् । तत् मनसैव भर्त्तारं ध्यात्वा भजे दिवानिशं ॥ Rm_3.129{27} // धिग् मे जन्म निरर्थं स्याद् यस्या न यौवने पतिः । वृद्धत्वे किं करिष्यामि स्वामिना च धनैर् अपि ॥ Rm_3.130{28} // वरम् एवाद्य मे मृत्युर् न मिथ्या चिरजीवितं । यस्माच् चिरम् अपि स्थित्वा मृत्युदुःखं तद् एव हि ॥ Rm_3.131{29} // यम् एवालंव्य जीवामि स यदि नागमिष्यति । किम् एव जीवितेनापि केवलदुःखभाविना ॥ Rm_3.132{30} // धन्यास् ता हि स्त्रियो भद्राः स्वस्वामिसहचारिकाः । कृत्वा धर्मं सदा गेहे सौख्यं भुक्त्वा वसन्ति याः ॥ Rm_3.133{31} // मा भूत् तु मादृशि काचिद् अभद्रा दुःखभागिनी । सम्यग्भोग्यैश् च किं तस्या यस्या भर्त्ता न यौवने ॥ Rm_3.134{32} // तथापि किं करिष्यामि नार्य्य् अहं हि पतिव्रता । तस्मात् तम् एव भर्त्तारं स्मृत्वा स्थास्यामि सर्वदा ॥ Rm_3.135{33} // (##) इति तयोदितं श्रुत्वा सा सखी हितकारिणी । तदुपायहितं कर्तुं तां सखीं च समब्रवीत् ॥ Rm_3.136{34} // भद्रे सत्यं त्वया प्रोक्तं स्त्रीणां हि देवता पतिः । तथापि वक्ष्यते भद्रे तव प्रीत्या च तच् छृणु ॥ Rm_3.137{35} // यावन् निवसते गेहे भर्ता कामरसारतः । तावत् स्त्री सेवयेन् नित्यं धर्मं भर्तुर् अनुज्ञया ॥ Rm_3.138{36} // यदा भर्त्ता गृहे न स्याद् दूरदेशं गतस् तथा । यावद् गृहं न चायातस् तावद् देवं भजेत् पतिः ॥ Rm_3.139{37} // पतेस् ते देवतास्माकं विष्णुर् नारायणो हरिः । तस्माद् एनं प्रभोर् नाम्ना स्मृत्वा नित्यं भजार्चय ॥ Rm_3.140{38} // स एव कामदो देवः कामधात्वीश्वराधिपः । संसारस्थितिधर्मस्थो रतिभोग्यसुखप्रदः ॥ Rm_3.141{39} // तस्यैव ह्य् अनुभावेन प्रेर्य्यमानो मनो भुवाः । भर्त्ता ते सहसा प्रायात् स्वस्ति रत्नैश् च संयुतः ॥ Rm_3.142{40} // ततस् ते सफलं जन्म संसारे प्रभुना सह । दानं कृत्वा सुखं भुक्त्वा यावज्जीवं सुखं वस ॥ Rm_3.143{41} // एवं सख्योदितं श्रुत्वा रमणी सा पतिव्रता । तथेति प्रतिसंश्रुत्य पुनस् ताम् अवदत् सखीं ॥ Rm_3.144{42} // सत्यं भद्रे यथा प्रोक्तं त्वया मे हितकारणं । तथाहं संभजिष्यामि स्मृत्वा नाम्ना प्रभोर् हरिं ॥ Rm_3.145{43} // यथा स्वस्ति समायातः स्वामी रत्नसमृद्धिभृत् । तदा ह्य् एकं सुवर्णस्य चक्रं दास्यामि विष्णवे ॥ Rm_3.146{44} // इत्य् एवं सा प्रतिज्ञाय विष्णुम् एवं समस्मरत् ॥ Rm_3.147{45} // नमस् ते भगवन् विष्णो हरे नारायण प्रभो । प्रसीद पश्य मां नारीं प्रभुं च प्रापयाशु मे ॥ Rm_3.148{46} // यदा मे पुरुषो भर्त्ता स्वस्ति गेहसमागतः । तदोपढौकयिष्यामि स्वर्णचक्रं हरे तव ॥ Rm_3.149{47} // इति सख्याः पुरः प्रोक्त्वा स्मृत्वा नित्यं हरिं मुदा । स्वर्णचक्रं च संकल्प्य तस्थौ भर्तुः स्मरन्ति स ॥ Rm_3.150{48} // तदैव सार्थवाहो ऽसौ सर्वसार्थगणैः सह । बहुरत्नानि संगृह्य प्रतस्थे सहसा ततः ॥ Rm_3.151{49} // ततः स्वस्ति समुत्तीर्य्य महोदधेस् तदागतः । सर्वसार्थगणैः सार्द्धं सहसा गृहम् आययौ ॥ Rm_3.152{50} // (##) ततस् तं गृहसंप्राप्तं दृष्ट्वा सा नंदिता सती । पादौ नत्वा पुरः स्थित्वा स्वं प्रवृत्तम् abhëata ॥ Rm_3.153{51} // स्वामिन् यदा भवान् गेहात् प्रस्थितो मां विहाय च । तदारभ्य सदा स्मृत्वा त्वाम् एवास्मि स्थिता गृहे ॥ Rm_3.154{52} // तदाहम् अनया सख्या दृष्ट्वा त्वद्विरहातुरा । तद् दुःखं मे विनोदार्थं प्रेरिता स्मरणे हरेः ॥ Rm_3.155{53} // तदारभ्य सदा नित्यं स्मृत्वा तवेष्टदेवतां । भजामि सततं भक्त्या तवाशु गमनार्थिनी ॥ Rm_3.156{54} // चक्रं एकं सुवर्णस्य संकल्प्य श्रद्धया मया । प्रार्थनापि कृता नित्यं तव यात्राप्रसिद्धये ॥ Rm_3.157{55} // यथा मे प्रार्थितं सर्वं तथा सिद्धं हि सांप्रतं । तन् मे संकल्पितं देव पूरयेयं तथा प्रभो ॥ Rm_3.158{56} // तत् पूजांगं समादाय शक्रं समुपढोकितुं । देवकुलं गमिष्यामि तद् अनुज्ञां प्रदेहि मे ॥ Rm_3.159{57} // इति भार्योदितं श्रुत्वा सार्थवाहो ऽनुमोदितः । पूरय त्वं प्रिये सत्यं गच्छेत्य् एवम् abhëata ॥ Rm_3.160{58} // ततः सानुज्ञया भर्तुः सती सार्द्धं सखीजनैः । पूजांगानि च तं चक्रं धृत्वा देवकुलं ययौ ॥ Rm_3.161{59} // तस्मिं क्षणे स संबुद्धो भगवान् करुणामयः । लोके सत्वान् समुद्धर्तुम् अपश्यद् बुद्धचक्षुषा ॥ Rm_3.162{60} // ताम् एवं प्रस्थितां दृष्ट्वा भद्रां सद्धर्मचारिणीं । प्रैक्षच् च भगवान् एनां प्रत्येकबोधिलाभिनीं ॥ Rm_3.163{61} // ततो ऽसौ भगवान् बुद्धः संनिरीक्ष्य च तां सतीं । सर्वान् भिक्षुगणां छिष्यान् समामंत्र्याब्रवीत् तथा ॥ Rm_3.164{62} // पश्यध्वं भिक्षवो यूयं दारिकं तां सुभद्रिकां । नूनं मद्दर्शनाद् एषा बोधिचित्तम् अवाप्नुयात् ॥ Rm_3.165{63} // सम्यक्कुशलमूलानि समवरोपयिष्यति । ध्रुवं प्रत्येकबोधौ च प्रणिधानं करिष्यति ॥ Rm_3.166{64} // तस्मात् संदर्शनं दत्वा दारिकां तां सुभाविनीं । प्रत्येकबोधिचर्यायां सुप्रतिस्थापयाम्य् अहं ॥ Rm_3.167{65} // तत्र च गन्तुम् इछन्ति ये मया सह भिक्षवः । (##) पात्रचीवरम् आदाय ते प्रायातं चरेमहि ॥ Rm_3.168{66} // इत्य् आदिष्टं जिनेन्द्रेण श्रुत्वा सर्वे ऽपि सांघिकाः । पात्रचीवरसंयुक्तास् तत्र गंतुम् उपाचरन् ॥ Rm_3.169{67} // ततो ऽसौ भगवान् बुद्धः स्वप्रभावं प्रदर्शयन् । सर्वैश् च सांघिकैः सार्द्धं राजगृहम् उपासरत् ॥ Rm_3.170{68} // तत्र मार्गे समायाता दारिका ससखीवृता । तं बुद्धं श्रीघनं दूराद् ददर्श संप्रभास्वरं ॥ Rm_3.171{69} // द्वात्रिंशल्लक्षणोपेतम् अशीतिव्यंजनान्वितं । दिव्यातिक्रान्तसौन्दर्य्यं समन्तभद्ररूपकं ॥ Rm_3.172{70} // सहस्रेणातिरिक्ताभं सौम्यं कान्तं मनोहरं । पुण्डरीकम् इवोद्भासं रत्नाङ्गम् इव जंगमं ॥ Rm_3.173{71} // साक्षात् पुण्यावतारं च दृष्ट्वा चात्यनुमोदिता । सहसोपेत्य तच् चक्रम् उपढौकितुम् ऐछत ॥ Rm_3.174{72} // एवं तां चक्रम् आदाय संबुद्धम् उपढौकितुं । प्रयातं तां सखी दृष्ट्वा निवारयितुम् अब्रवीत् ॥ Rm_3.175{73} // नायं नारायणो भद्रे सुगतो ऽयं जितेन्द्रियः । तद् अस्मै मा प्रदेहीदं चक्रं संकल्पितं हरेः ॥ Rm_3.176{74} // एवं निवार्य्यमानापि सखीभिः सा च भद्रिका । सद्धर्मगुणवांछन्ती ताः सखीः पुनर् अब्रवीत् ॥ Rm_3.177{175} // सख्यो भाग्यान् मयाप्य् एवं संबुद्धो दृश्यते ऽधुना । तद् अद्य सफलं जन्म संसारे जीवितं च मे ॥ Rm_3.178{76} // यदाभास्पर्शिता चापि सत्वाः क्लेशविमोचिताः । संवृत्तिसुखसंप्राप्ता निर्वृत्तिम् अपि चाप्नुयुः ॥ Rm_3.179{77} // यन्नामोच्चारणाद् वापि संभाव्यस्मरणाद् अपि । मारपाशविनिर्मुक्ताः संबोधिपदम् आप्नुयुः ॥ Rm_3.180{78} // यद्धर्मश्रवणाद् एवं नित्यानुमोदनाद् अपि । सर्वपापविनिर्मुक्ताः सद्गतिं समवाप्नुयुः ॥ Rm_3.181{79} // यत्संघेषु सुपात्रेषु किंचिन्मात्रार्प्पनाद् अपि । संसारे ऽनन्तसौख्यानि भुक्त्वा यायुः सुखावतीं ॥ Rm_3.182{80} // येनैवं पालिताः सत्वाः षड्गतिचरिता अपि । (##) बोधयित्वा च सद्धर्मे स्थापिता निर्वृताव् अपि ॥ Rm_3.183{81} // यस्य धर्मानुभावाच् च मंगलं भुवनत्रये । सर्वे सत्वा sukhìhyÃÓ च संबोधिपदचारिणः ॥ Rm_3.184{82} // सो ऽप्य् अयं भगवान् नाथः शास्ता त्रैलोक्याधिपः । नूनं मे पुण्यभाग्येन दृश्यते ऽयत्नतो ऽधुना ॥ Rm_3.185{83} // तद् अहं कुशलिनी स्यां हि संबुद्धेन दर्शिता । महाभाग्यवती चास्मि यद् अयं सद्गुरुः सुधीः ॥ Rm_3.186{84} // अमृग्यमान एवेत्थं लभ्यते पुरतो मया । तद् अहं पूजयित्वेमं चक्रं च समुपढौकितुं ॥ Rm_3.187{85} // इछाम्य् अस्मै मुनींद्राय निर्वृतिपदलब्धये । अपि चात्र सदा नैव संबुद्धो लप्स्यते तथा ॥ Rm_3.188{86} // कदा चिद् धि जिनोत्पत्तिः पुष्पम् औदुन्वरं यथा । मानुष्ये ऽपि सदा नैव जन्म भवानुचारिणां । पुण्यैर् एव हि मानुष्यं लप्ष्यते जन्म दुल्लभं ॥ Rm_3.189{87} // मानुष्ये ऽलभ्यमाने तु कथं बुद्धानुसेवना । बुद्धसेवां विना केन बोधिचित्तम् अवाप्नुयात् ॥ Rm_3.190{88} // बोधिचित्तं विना कस्य सद्धर्मेषु मतिश् चरेत् । विना धर्ममतिं को हि बोधिचर्य्यां समाचरेत् ॥ Rm_3.191{89} // बोधिचर्यां विना लोके हितं कर्तुं कथं चरेत् । लोके हितम् अकृत्वैव कुतः पुण्यम् अवाप्नुयात् ॥ Rm_3.192{90} // अपुण्येन कथं क्लेशान् हित्वा निर्वृतिम् आप्नुयात् । तस्मात् क्लेशविमुक्त्यर्थं निर्वृत्तिपदलब्धये ॥ Rm_3.193{91} // इमं बुद्धं जगन्नाथम् इछाम्य् अभ्यर्चितुं मुदा । बुद्ध एव जगन्नाथः सर्वसत्वहितार्थदः ॥ Rm_3.194{92} // सद्धर्मदेशकः शास्ता संबोधिज्ञाननायकः । तस्माद् एनं समुत्सृज्य नान्यम् इछामि चार्चितुं ॥ Rm_3.195{93} // अस्यैव शरणं गत्वा भजिष्यामि सदाप्य् अहं ॥ Rm_3.196{94} // इति सा दारिका प्रोक्त्वा चक्रम् आदाय मोदिता । संबुद्धं चार्प्पितुं तस्मै पूजां कर्तुम् उपाययौ ॥ Rm_3.197{95} // अथ सा तं मुनिं नत्वा पूजाभिश् च समर्चयत् । तं चक्रं समुपस्थाप्य नत्वैवं प्रणिधिं व्यधात् ॥ Rm_3.198{96} // (##) यथायं सुगतो बुद्धो निःक्लेशो विजितेन्द्रियः । तथाहम् अपि शुद्धात्मा निर्वृतिपदम् आप्नुयां ॥ Rm_3.199{97} // तथासौ भगवान् बुद्धो दृष्ट्वा तत्प्रणिधिं ततः । सुप्रसन्नमुखाम्भोजाद् व्यसृजत् संस्मितामृतं ॥ Rm_3.200{98} // तत्स्मितसहोच्चार्यमाणा पंचविधांशवः । के चिद् ऊर्द्ध्वं गताः के चिद् अधो याताश् च ते ऽंशवः ॥ Rm_3.201{99} // ये च याता अधोलोके ते संजीवनरके गताः । कालसूत्रे च संघाते तथा च रौरवे ततः ॥ Rm_3.202{100} // महारौरवके चापि तपने च प्रतापने । अवीचौ चार्बुदे चापि निरर्बुदे तथाटटे ॥ Rm_3.203{1} // हहवे हुहुवे चैवम् उत्पले पद्मके तथा । महापद्मे ऽपि चैतेषु षोडशेषु समंततः ॥ Rm_3.204{2} // तथोपनारकेष्व् एवं सर्वेष्व् अपि च ते ऽंशवः । प्रसृता भासयित्वैवं प्राकाशयन् समंततः ॥ Rm_3.205{3} // ये शीतनरकास् तेषु तूष्णीभूता निपातिताः । ये उष्णनरकास् तेषु शीतीभूता व्यभासयन् ॥ Rm_3.206{4} // तेषु ये पापिनः सत्वा दुःखातिवेदनातुराः । ते सर्वे तद्द्युतिस्पृष्टास् तद्दुःखवेदनोज्झिताः ॥ Rm_3.207{5} // शांतसौख्यानुभूताश् च विस्मयोद्धतमानसाः । दृष्ट्वैव सह संमील्य मिथश् चैवम् abhëata ॥ Rm_3.208{6} // अहो चित्रं भवन्तो ऽद्य किं नु वयम् इतश् च्युताः । अन्यत्र चरिताः स्मः किं वताहोस्विन् न मन्यते ॥ Rm_3.209{7} // इति संदिग्धचित्तानां तेषां चित्तप्रबोधने । भगवान् निर्मितं तत्र प्रैषयच् च समंततः ॥ Rm_3.210{8} // अथ तं निर्मितं सौम्यं दृष्ट्वा ते संप्रसादिताः । भूयो दृष्ट्वाभिमोदन्तो मिथश् चैवं vabhëire ॥ Rm_3.211{9} // भवन्तो नु वयं सर्वे नान्यत्र चरिता इतः । अपि त्व् अयम् इहायातः सत्वो ह्य् अपूर्वदर्शनः ॥ Rm_3.212{10} // (##) नूनम् अस्यानुभावेन निर्दुःखा सुसुखा वयं । इति ते निर्मिते तस्मिन् बौद्धे चित्तं प्रसाद्य च ॥ Rm_3.213{11} // नमो बुद्धाय ते तायिन्न् इत्य् उक्त्वा शरणं ययुः । ततः सर्वे च ते सत्वास् तद्बुद्धस्मृतिधारिणः ॥ Rm_3.214{12} // निःपापाः कुशलाध्याश् च सद्गतिं सहसा ययुः । ये तथोर्द्धं गतास् ते च बुद्धस्मितोत्सृताः कराः ॥ Rm_3.215{13} // गत्वा चातुर्महाराजभुवनेषु ततो गताः । त्रयस्त्रिंशाश् च यामाश् च तथा च तुषितां गताः ॥ Rm_3.216{14} // निर्माणरतिकां चान्यनिर्मितवशवर्त्तिनः । ब्रह्मकायिकलोकं च तथा ब्रह्मप्रोहितं ॥ Rm_3.217{15} // महाब्राह्मणलोकांश् च परीत्ताभं तथा गताः । अप्रमाणं ततो याता आभास्वरां तथा गताः ॥ Rm_3.218{16} // परीत्तशुभम् एवं च ह्य् अप्रमाणशुभं तथा । शुभकृत्स्नम् अनभ्रं च पुण्यप्रसवसंज्ञिकं ॥ Rm_3.219{17} // बृहत्फलं तथा चैवम् अबृहम् अतपं तथा । सुदृशं भुवनं चैव सुदर्शनं तथा गताः ॥ Rm_3.220{18} // अकनिष्ठं तथा गत्वा प्रोच्चैर् एवम् अघोषयन् ॥ Rm_3.221{19} // अनित्यं खलु संसारं दुःखं शून्यं ह्य् अनात्मकं । इति मत्वा त्रिरत्नानि संभजध्वं समाहिताः ॥ Rm_3.222{20} // निष्क्रामतारभध्वं च युज्यध्वं बुद्धशासने । धुनीत मृत्युसैन्याश् च नडागारं यथा करी ॥ Rm_3.223{21} // यो ऽप्य् अस्मिन् धर्मवैनेये ह्य् अप्रमत्तश् चरिष्यति । स हित्वा जातिसंसारं दुःखस्यान्तं करिष्यति ॥ Rm_3.224{22} // एवं ता अर्चिषः सर्वांल् लोकधातून् समंततः । अवभास्य शुभे सत्वान् विनीय पुनर् आगताः ॥ Rm_3.225{23} // भगवतो ऽग्रतः स्थित्वा कृत्वा प्रदक्षिणत्रयं । ऊर्णायां च मुनीन्द्रस्य सर्वा अन्तर्दधुस् त्विषः ॥ Rm_3.226{24} // तदानन्दः समुत्थाय कृतांजलिपुटो नतः । (##) जानुभ्यां भुवि संस्थित्वा भगवन्तं समब्रवीत् ॥ Rm_3.227{25} // नानारङ्गकलापस् ते वक्त्रान् निष्कसितो मुनेः । येनावभासिताः सर्वा सूर्येणोदयता यथा ॥ Rm_3.228{26} // विगतोद्धवा दैन्यमदप्रहीणा बुद्धा जगत्य् उत्तमहेतुभूताः । नाकारणं शंखमृणालगौरं स्मितम् उपदर्शयन्ति जिना जितारयः ॥ Rm_3.229{27} // तत्कालं स्वयम् अधिगम्य धीरबुद्ध्या श्रोतॄणां श्रमणजिनेन्द्र कांक्षितानां । धीराभिर् मुनिवृष वाग्भिर् उत्तमाभिर् उत्पन्नं व्यपनय संशयं शुभाभिः ॥ Rm_3.230{28} // नाकस्माल् लवणजलाद्रिराजधैर्य्याः संबुद्धाः स्मितम् उपदर्शयन्ति नाथाः । यस्यार्थे स्मितम् उपदर्शयन्ति धीरास् तं श्रोतुं समभिलषन्ति जनौघाः ॥ Rm_3.231{29} // इत्य् आनंदवचः श्रुत्वा संबुद्धो भगवान् असौ । तत् स्मितहेतुम् आदेष्टुं तम् आनन्दं समब्रवीत् ॥ Rm_3.232{30} // एवम् एतत् तथानन्द नाहेत्वप्रत्ययं स्मितं । प्राविष्कुर्वन्ति संबुद्धा अर्हन्तः सुगता जिनाः ॥ Rm_3.233{31} // पश्यानन्दानया नार्य्या चक्रं मे समुपार्प्पितं । पूजयित्वा प्रणत्वा च बोधौ च प्रणिधिः कृता ॥ Rm_3.234{32} // अनेन दानधर्मेण कुशलैश् च समन्विताः । दारिकेयं सुभद्रांशा दिव्यभोग्यं समाप्नुयात् ॥ Rm_3.235{33} // न पंचदशकल्पानि विनिपातं गमिष्यति । ततश् चक्रान्तरो नाम प्रत्येकसुगतो सुधीः ॥ Rm_3.236{34} // अर्हं क्लेशविमुक्तात्मा पंचाभिज्ञो जितेन्द्रियः । सर्वसत्वानुकंपी च ब्रह्मचारी भविष्यति ॥ Rm_3.237{35} // यन् मयि सुगते बुद्धे चित्तम् अस्याः प्रसीदति । तेन पुण्यबलेनेयं प्रत्येकबोधिम् आप्स्यति ॥ Rm_3.238{36} // सुगतेषु कृतं पुण्यं न क्षिणोति कदा चन । क्रमात् तेन विशुद्धात्मा संबोधिम् अपि चाप्नुयात् ॥ Rm_3.239{37} // इति मत्वा त्रिरत्नेषु चित्तम् एवं प्रसाद्य च । श्रद्धया संप्रकर्त्तव्यं सत्कारं बोधिवांछिभिः ॥ Rm_3.240{38} // इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा सर्वे जनाश् च ते । (##) तथेत्य् अभ्यनुमोदन्तस् त्रिरत्नसेविनो ऽभवन् ॥ Rm_3.241{39} // ततो बुद्धानुभावेन तच् चक्रं खे समुद्गतं । क्षणं बुद्धोपरि स्थित्वा छत्रम् इवोज्ज्वलन् बभौ ॥ Rm_3.242{40} // ततश् च वियतो गत्वा हरिहर्म्योपरि स्थितं । सुदर्शनम् इवोद्दीप्तं बभौ रस्मिसमुत्किरन् ॥ Rm_3.243{41} // ततो ऽसौ भगवान् बुद्धो दृष्ट्वा तां दारिकां स्वयं । शिरसि पाणिना स्पृष्ट्वा स्वाशीर्वचनम् आदिशत् ॥ Rm_3.244{42} // भद्रे ते मंगलं भूया विनिपातं न चाप्नुहि । क्रमात् पारमिताः पूर्य्य प्रत्येकं बोधिं आप्नुहि ॥ Rm_3.245{43} // इत्य् आशीर्वचनं दत्वा संबुद्धो ऽसौ मुनीश्वरः । ततो राजगृहं गंतुं उपाचरत् ससांघिकः ॥ Rm_3.246{44} // ततो ऽसौ दारिका चापि नत्वा तं सुगतं पुनः । दृष्ट्वैवं मुहुः स्मृत्वा स्वगेहं समुपाययौ ॥ Rm_3.247{45} // तत्र गेहे प्रविष्ट्वासौ दारिका संप्रमोदिता । भर्त्तुर् अग्रे च तद्वृत्तम् आचख्ये सर्वम् आदरात् ॥ Rm_3.248{46} // भर्त्ताप्य् असौ तथा श्रुत्वा बुद्धधर्मानुमोदितः । तयैवं भार्यया सार्द्धं भेजे रत्नत्रयं सदा ॥ Rm_3.249{47} // एवं मे गुरुणा ख्यातं तथा ते कथ्यते मया । त्वम् अप्य् एवं महाराज त्रिरत्नानि सदा भज ॥ Rm_3.250{48} // प्रजाश् चापि त्रिरत्नानां भजने प्रेरय प्रभो । तथा ते मंगलं नित्यं बोधिं चापि समाप्नुयाः ॥ Rm_3.251{49} // इति तेनोपगुप्तेन bhëitaæ तत् subhëitaæ । श्रुत्वाशोको नरेन्द्रो ऽसौ मुमोद सह पार्षदैः ॥ Rm_3.252{50} // एतच् चक्रावदानं मुनिवरगुणदं यः शृणोति प्रसाद्य । श्रुत्वा यश् चानुमोद्य प्रमुदितमनसा श्रावयत्य् एवम् अन्यान् । स जित्वा क्लेशसंघान् विगतकलिमलो बुद्धधर्मानुचारी । पूतात्मा sadguïìhya÷ मुनिवरनिलयैः संप्रयाति प्रमोदात् ॥ Rm_3.253{51} // ++ इति रत्नावदानमालायं चक्रावदानो नाम समाप्तम् ++ (##) IV प्रेतिकावदान अथाशोको महीपालः सद्धर्मचरणोत्सवः । उपगुप्तं गुरुं नत्वा k­täjalipuÂo ऽवदत् ॥ Rm_4.1{1} ॥ भदन्त श्रोतुम् इछामि पुनरन्यत् subhëitaæ । यथा मे गुरुणा प्रोक्तं तथा वक्तुं समर्हसि ॥ Rm_4.2{2} ॥ इति तेन नरेन्द्रेण प्रार्थिते ऽसौ जिनांशजः । उपगुप्तो महाभिज्ञस् तं नरेशम् abhëata ॥ Rm_4.3{3} // यथा मे गुरुणादिष्टं तथा वक्ष्यामि ते ऽधुना । तथापि श्रूयतां राजन् तव धर्मप्रवृद्धये ॥ Rm_4.4{4} ॥ पुरैकसमये चासौ संबुद्धो bhagavä जिनः । चैलकैश् च तथान्यैस् तत्सद्धर्मगुणवांछिभिः ॥ Rm_4.5{5} ॥ राजगृहम् उपाश्रित्य वेणुवने जिनाश्रमे । करण्डकनिवापाख्ये तस्थौ धर्मं समादिशत् ॥ Rm_4.6{6} ॥ तद् धर्म्मदेशनां श्रोतुं सदेवासुरमानुषाः । सिद्धविद्याधराश् चापि यक्षगंधर्वकिन्नराः ॥ Rm_4.7{7} ॥ गरुडा नागराजाश् च राक्षसाश् च महोरगाः । सर्वे लोकाधिपाश् चापि ससैन्यपरिवारकाः ॥ Rm_4.8{8} ॥ राजानो राजमात्राश् च ब्राह्मणाश् च महाजनाः । मंत्रिणो श्रेष्ठिनश् चापि सार्थवाहाश् च पौरिकाः ॥ Rm_4.9{9} ॥ ऋषयो योगिनश् चापि यतयो ब्रह्मचारिणः । एवम् अन्ये ऽपि लोकाश् च परिवृत्य समंततः ॥ Rm_4.10{10} // सत्कृत्य स्वर्य्य पूजाङ्गैः सर्वोपकरणैर् अपि । मानयित्वा च तं नाथं दृष्ट्वा तस्थुः समाहिताः ॥ Rm_4.11{11} // तस्मिंश् च समये तत्र मौद्गल्यायन आत्मवित् । स प्रेतभुवने गत्वा चरन् प्रेतीम् अपश्यत ॥ Rm_4.12{12} // स्वकेशरोमसंछन्नां दग्धस्थूनामहाकृतिं । सूचीमुखीं महत्कायीं पर्वतसंनिभोदरां ॥ Rm_4.13{13} // पिङ्गलकेशिनीं रौद्रीं प्रदीप्ताग्निशिखाम् इव । (##) तीव्रातिवेदनाक्रान्तां तृषार्त्तं परिमूर्छितां ॥ Rm_4.14{14} // तत्रायुष्मान् स मौद्गल्यो दृष्ट्वा तां प्रेतिकां चिरं । कैषेति सहसोपेत्य पप्रछ समुपागतां ॥ Rm_4.15{15} // किं त्वया प्रकृतं पापं येनैवं दुःखभागिनी । तृषार्त्ता जलमार्गन्ती भ्रमित्वा चरसे ऽधुना ॥ Rm_4.16{16} // इति तेन यतीशेन पृष्ट्वा सा प्रेतिका ततः । तं यतिं सौगतं नत्वा प्ररुदित्वावदत् तथा ॥ Rm_4.17{17} // भदन्त तद् विजानीयाः पापकारिण्य् अहं यतः । एवं तृष्णाप्रतप्ताङ्गा भ्रमामि जललालसा ॥ Rm_4.18{18} // यत्राहम् उदकं पातुं गछामि तृष्णयान्विता । अत्र पश्यामि नद्यादिजलाधारान् विशोषितान् ॥ Rm_4.19{19} // यदा वर्षति देवे च दृष्ट्वा तदम्बुपातितं । पातुम् इछन्त्ल् तृष्णार्त्ता सहसाहं प्रधाविता ॥ Rm_4.20{20} // तदा पश्यामि तद्विन्दुविस्फुलिङ्गनिभोज्वलान् । दृष्ट्वैवं निराशान्धा भ्रमामि दिक्षु सर्वतः ॥ Rm_4.21{21} // किं मया प्रकृतं पापं येनास्म्य् एवं सुपापिनी । तन् मे पापं जगच्छास्ता पृछ्यतां भवतादरात् ॥ Rm_4.22{22} // नूनं सो bhagavä छास्ता यन् मे कर्मपुराकृतं । व्याकरिष्यति तत् सर्वं तथा लोकप्रबोधने ॥ Rm_4.23{23} // यच् छ्रुत्वान्ये ऽपि सत्वाश् च संविग्नमनसो द्रुतं । विरम्य पापमार्गेभ्यश् चरिष्यन्ति शुभे सदा ॥ Rm_4.24{24} // तस्माद् भदन्त सर्वज्ञस् तव शास्ता स पृछ्यतां । व्याकुर्यान् मम सर्वत्र यत् कर्म प्रकृतं पुरा ॥ Rm_4.25{25} // अस्मन्नाम्ना स संबुद्धो वंद्यतां भवता यथा । इत्य् उक्त्वा सा तम् आत्मजं नत्वा प्रेता गृहं ययौ ॥ Rm_4.26{26} // स मौद्गल्यस् तथेत्य् उक्त्वा तत् संदेशम् अनुस्मरन् । सहसैतत् परिप्रष्टुं वेणुवनम् उपाययौ ॥ Rm_4.27{27} // तदादौ भगवान् दृष्ट्वा तन् मौद्गल्यम् उपागतं । प्रहसन् सुप्रसन्नास्यः समामंत्र्यैतद् अब्रवीत् । कंचित् ते कुशलं वत्स कुतो ऽत्रासि समागतः । लोकेषु किं प्रवृत्तांतं तत् प्रचक्ष्व महामते । (##) इति पृष्टे जिनेन्द्रेण स मौद्गल्यः पुरोगतः ॥ Rm_4.28{28} // आदौ तस्य मुनेर् नत्वा तत् प्रवृत्तम् उदाहरत् । आगतो ऽस्मि भदन्तो ऽहं चरित्वा प्रेतभूमिषु ॥ Rm_4.29{29} // तत्र स्थितो ऽहम् ईक्षन् तां प्रेतीम् एकां भयानकीं । दग्धस्थूणानिभां नग्नां पर्वतसन्निभोदरां ॥ Rm_4.30{30} // सूचीछिद्रमुखच्छिद्रां कंकारयन्त्रिकाम् इव । स्वकेशरोमसंछन्नां ज्वलिताग्निशिखाम् इव ॥ Rm_4.31{31} // तिव्रातिवेदनाक्रान्ताम् आर्त्तस्वरानुरोदिनां । दुर्गन्धाम् अशुचिव्याप्तां स्वकेशपरितापितां ॥ Rm_4.32{32} // विण्मूत्रानुभोक्तुं च साक्षात् पापावतारिकां । भगवन् सा मया दृष्ट्वा तृष्णार्त्ता जललालसा ॥ Rm_4.33{33} // भ्रमन्ती जलमार्गन्ती जलाश्रयेषु सर्वतः । नदीकूपतडागादिन् उदपानजलाश्रयान् ॥ Rm_4.34{34} // स्वेछाम्बुपूरितान् दृष्ट्वा प्राधावत् सहसा यदा । तस्या दर्शणमात्रेण ते सर्वे ऽपि जलाश्रयाः ॥ Rm_4.35{35} // निर्जलाः पंकशेषेण शुशुषुश् च समंततः । तथा विशोषितां दृष्ट्वा नद्यादींस् tä जलाश्रयान् ॥ Rm_4.36{36} // निराशा परितप्ताङ्गा सा प्रेती पर्यमूर्छत । ततश् च पुनर् उत्थाय क्षुत्तृष्णोन्मादचारिणी ॥ Rm_4.37{37} // जलं चान्नं समन्वेष्टुं बभ्राम दिक्षु सर्वतः । तथापि सा जलं नासादयत् कुहापि वा ॥ Rm_4.38{38} // ततो ऽतितृष्णया तप्ता विण्मूत्रभोक्तुम् ऐछत । तद् अपि कृच्छ्रतो ऽन्विष्य भुक्त्वा तृप्तिं न सा ययौ ॥ Rm_4.39{38} // तथामेध्यानि भुक्त्वापि कदाचिन् नैव तृप्तिता । क्षुत्तृष्णाहताक्लान्ता पतिता खेदितावसत् ॥ Rm_4.40{40} // मां दृष्ट्वा सहसोत्थाय शनैर् मन्दस्वरावदत् । स्वागतं भो भवान् ऐतु रक्ष मां पापिनीं लघु ॥ Rm_4.41{41} // पानीयं देहि मे भद्र पानीयं दातुम् अर्हसि । इति प्रोक्ताभिधावन्ति पानीयं माम् अयाचत ॥ Rm_4.42{42} // ततो ऽहम् अवदं चैनां पानीयं नात्र विद्यते । कात्वम् एवं नु दुःखानि भुक्त्वात्र वससे कथं ॥ Rm_4.43{43} // किं त्वया हि कृतं पापं येनैवं दुःखताधुना । (##) वक्तव्यं चेच् च तत् पापं सर्वं मे वक्तुम् अर्हसि ॥ Rm_4.44{44} // इति मे गदितं श्रुत्वा स प्रेती पुनर् अब्रवीत् । किं मया वक्ष्यते पापं यत् पुरा कुधिया कृतं ॥ Rm_4.45{45} // सर्वज्ञो हि भवच्छास्ता स एवं परिपृछ्यतां । तत् सर्वाणि च मे पापं स व्याकुर्यात् स सर्ववित् ॥ Rm_4.46{46} // अस्मन्नाम्ना च संबुद्धो वंद्यतां भवतादरात् । इति तयोदितं श्रुत्वा प्रतिज्ञाय तथेति च ॥ Rm_4.47{47} // भवन्तं प्रष्टुम् आयामि तत् समादेष्टुम् अर्हसि । आर्त्तस्वरा रुदन्ती सा प्रेती विन्दति वेदनां ॥ Rm_4.48{48} // येन विण्मूत्रधानानि तेन धावति दुःखिता । तद् अपि कृच्छ्रतो लब्ध्वा भुंक्ते किं चित् कदा चन ॥ Rm_4.49{49} // एवं सा पापिनी प्रेती दृष्टातिदुःखिता मया । किं तया प्रकृतं पापं मर्त्यलोके सुदारुणं ॥ Rm_4.50{50} // येनैवंविधदुःखं सा ह्य् अनुभवति सांप्रतं । कदा सा पापतो मुक्ता कथं च सुगतिं व्रजेत् ॥ Rm_4.51{51} // तत् सर्वं वदतां शास्त सर्वसत्वप्रबोधने । इति तेनार्थिते चासौ भगवान् पुनर् अब्रवीत् ॥ Rm_4.52{52} // मौद्गल्यायन सा प्रेती पापिनी मत्सरी कुधीः । तया यत् प्रकृतं पापं येन सा दुःखभागिनी ॥ Rm_4.53{53} // तत् सर्वं ते प्रवक्ष्यामि शृणु श्रोतुं यदीछसि ॥ Rm_4.54{54} // पुरासीद् भगवान् बुद्धः काश्यपो नाम सर्ववित् । सर्वविद्याधिपो नाथो धर्मराजस् तथागतः ॥ Rm_4.55{55} // समन्तभद्रकृच् छास्ता त्रैधातुकविनायकः । जिनो ऽर्हन् सुगतस् त्रायी संबोधिमार्गदेशकः ॥ Rm_4.56{56} // स सत्वानां हितार्थेन बोधिचर्याः प्रकाशयन् । वाराणसीम् उपाश्रित्य मृगदावे जिनाश्रमे ॥ Rm_4.57{57} // श्रावकैर् भिक्षुभिः सार्द्धं बोधिसत्वगणैर् अपि । तस्मिन्न् एव पर्षत्मध्ये तस्थौ धर्मं समादिशत् ॥ Rm_4.58{58} // तस्मिंश् च समये तस्य भिक्षुर् अन्यतमो यतिः । अन्यत्रनगरे गत्वा प्रत्यागछत् स्वम् आश्रमं ॥ Rm_4.59{59} // (##) तत्र मार्गे तृषार्त्तो ऽसौ दूरात् कूपं विलोकयन् । सहसा समुपागत्य कूपान्तिकम् उपाययौ ॥ Rm_4.60{60} // तदैका दारिका तत्र पूरयित्वा घटं जलैः । सहसा शिरसोहित्वा गृहं गन्तुम् उपाचरत् ॥ Rm_4.61{61} // स तृषार्त्तो यतिर् दृष्ट्वा ताम् अम्बुघटवाहिकां । समुपेत्य जलं पातुं प्रार्थयन् समुपाचरत् ॥ Rm_4.62{62} // भगिन्यो ऽहं तृषार्त्तो ऽस्मि दूरदेशाद् उपागतः । त्वां दृष्ट्वा सहसोपेत्य जलं पातुम् इहागतः ॥ Rm_4.63{63} // तद् भगिनी जलं देहि जीवय मां तृषातुरं । दत्वा मे जीवनं त्वं तच् चिरं जीव्या निरोगिनी ॥ Rm_4.64{64} // इति तेनार्थितं दृष्ट्वा दारिकासौ दुराशया । मात्सर्य्यप्रहतत्वाता तं भिक्षुं paryyabhëata ॥ Rm_4.65{65} // अरे भिक्षो ऽत्र मायाहि म्रियसे यदि वा खलु । न ते ददामि पानीयं घटो पूर्णो भवेन् मम ॥ Rm_4.66{66} // कूपे यत्नात् समुद्धृत्य पूरयित्वाम्बुना घटे । प्रोहित्वायं मयानीतस् त्वदर्थे किं न मन्यते ॥ Rm_4.67{67} // निर्लज्ज क्व नु ते लज्जा परकीयाम्बुम् इछसि । राजा किं त्वं धनी वासि गुरुर् वा किं न मन्यते ॥ Rm_4.68{68} // इत्य् आक्षेपं प्रतिक्षिप्य तं भिक्षुं सौगतं यतिं । अदत्वैवामृतं किं चित् सत्वरा सा गृहं ययौ ॥ Rm_4.69{69} // ततो भिक्षुस् तृषार्त्तो ऽपि लज्जयासौ न्यवर्त्तते । अन्यत्रैवं समायाच्य पीत्वा ययौ स्वम् आश्रमं ॥ Rm_4.70{70} // तत्राश्रमे तरोर् मूले पर्यण्कम् उपभुज्य सः । अनुशोचय तां नारीं मनसैवं व्यचिंतयत् ॥ Rm_4.71{71} // अहो सा दुर्मती नारी मात्सर्य्यप्रहताशया । कथं न मन्यते ह्य् एवं मानुष्यजन्म दुर्ल्लभं ॥ Rm_4.72{72} // मानुष्यं पुण्यतो लब्ध्वा निस्फलं क्रियते तया । धिक् तां दुराशयां mƬhÃæ यस्या जन्म निरर्थकं ॥ Rm_4.73{73} // कदैषा पापतो मुक्त्वा सद्गतिं समवाप्स्यति । मा गात् सा नरके दुःखं भूयाद् धर्मानुमोदिनी ॥ Rm_4.74{74} // शीघ्रं लोकेश्वरस्मार्त्तं लब्ध्वा व्रजतु सन्मतिं । (##) इत्य् एवंमनसा bhëya स भिक्षुर् विजितेन्द्रियः ॥ Rm_4.75{75} // त्रिरत्नस्मरणं कृत्वा तस्थौ ध्यानसमाहितः । ततो ऽसौ दारिका गेहे प्राप्ता भर्तुः पुरोगता ॥ Rm_4.76{76} // एतत् सर्वं प्रवृत्तांतं विस्तरेणाब्रवीन् मुदा । स्वामिन् नद्याम्बुसंपूर्णं घटं धृत्वागता पथि ॥ Rm_4.77{77} // ततो भिक्षुर् उपागत्य पानीयं मां प्रयाचति । अदत्वैवं जलं तस्मै भिक्षवे सत्वरागता ॥ Rm_4.78{71} // वहुशो याच्यमानापि किं चिन् नैव ददाम्य् अहं । इति तयोक्तमात्रे ऽसौ भर्त्ता साधुर् अपि क्रुधा । तां भार्यां रुक्षणेत्रेण दृष्ट्वा चैवम् abhëata ॥ Rm_4.79{72} // अरे पापिनि दुर्बुद्धे कथं न दीयते त्वया । कियद् व्येति जलं दत्वा भिक्षवे तृषिताय ते ॥ Rm_4.80{71!} // जलमात्रप्रदाने ऽपि यस्याः श्रद्धा न विद्यते । सा किम् अन्नं धनं रत्नं कथां दातुं समुत्सहेत् ॥ Rm_4.81{72} // धिक् त्वां पापिनीं दुष्टां यस्या नास्ति दयार्थिने । किं त्वया मम सत्यापि यशोधर्मप्रघातया ॥ Rm_4.82{73} // यद्य् एवं न प्रदद्यास् त्वं कस्मै चिद् अर्थिने जलं । प्रेयसीम् अपि भार्ये त्वां परित्यक्ष्याम्य् अहं खलु ॥ Rm_4.83{74} // यदि मे प्रियतां कर्तुम् इछसि स्नेहचेतसा । अर्थिनो मानयित्वा तद् दानं कर्तुं समुत्सहेः ॥ Rm_4.84{75} // नो चेद् एवं मया त्यक्ता व्रज मा तिष्ठ मे गृहे । अवश्यं नौ वियोगः स्याद् एकान्ते मरणं ध्रुवं ॥ Rm_4.85{76} // किं त्वादृश्या स्त्रिया पुंसः केवलं धर्महानये । धर्मं विना न मे कार्य्यं दाक्षिण्यापि च भार्यया ॥ Rm_4.86{77} // किं त्वया कांतयाप्य् एवं मात्सर्य्यकुलदुर्धिया । धर्म एव विनश्येत तद् व्रज मा गृहे वस ॥ Rm_4.87{78} // धर्मेण रक्ष्यते लोकः कान्तया किं हि रक्ष्यते । तत् कान्तापि परित्याज्या यदि पापनुरगिनी ॥ Rm_4.88{79} // (##) भार्या हि पालनीया सा यदि धर्मार्थिनी सती । किं त्वं पापार्थिनी दुष्टा यशोधर्मविनाशिनी ॥ Rm_4.89{80} // नैवाहं च त्वया सार्द्धं भोक्तुं रन्तुं समुत्सहे । क्रियते चेत् त्वया धर्मस् तथा वस मया सह ॥ Rm_4.90{81} // नो चेद् एवं मया त्यक्ता त्वं मा तिष्ठ गृहे व्रज । एवं भर्त्त्रोच्यमानापि प्रमदा सा न बोधिता ॥ Rm_4.91{82} // mÃtsaryyÃlŬhacittatvÃd रोषिता चैवम् अब्रवीत् । नैव स्थास्याम्य् अहं यास्ये किं स्थित्वैवं विनिन्दिता ॥ Rm_4.92{83} // कियत् त्वय्य् अपराधं मे यत् तथाहं विमोचिता । किं स भिक्षुर् गुरुर् राजा मित्रं वा ते पिता सुहृत् ॥ Rm_4.93{84} // ज्ञातिर् वा स सखा वन्धुः किं च भ्राता प्रभुर् धनी । प्रदत्तं किं अदत्तं च कियन् नष्टं भवेत् यतः ॥ Rm_4.94{85} // नैव किंचिच् च दास्यामि कस्मै चिद् भिक्षवे ऽर्थितं । अदत्वा मे भवेत् किं हि दास्याम्य् अहं यथेछया ॥ Rm_4.95{86} // दास्यामि वा न दास्यामि का चर्चात्र तथा तव । पापश् चेन् मयि पच्येत धर्मो वापि तथा मम ॥ Rm_4.96{87} // त्वम् अत्र मा कृथाश् चिन्तां किं त्वयात्र विचार्य्यते । शुभं वाप्य् अशुभं वा मे तव किं तद् विचारता ॥ Rm_4.97{88} // तथापि मम दोषं चेद् यास्यामि न वसाम्य् अहं । वरं प्राणपरित्याज्यं न तु दानं ददाम्य् अहं ॥ Rm_4.98{89} // इत्य् असौ प्रमदाक्रुष्य भर्तुर् आक्षिप्य गर्विता । क्वचित् किंचिच् च कस्मैचिद् ददौ नैव कदाचन ॥ Rm_4.99{90} // गृहे तिथीन् उपायातान् दृष्ट्वैवातिप्ररोषिता । वहुधा क्रुष्य तान् गेहान् न्यकासयद् बलादपि ॥ Rm_4.100{91} // तदाशीर्वचनान्य् एवं श्रुत्वापि परिकोपिता । हसति निन्दयित्वैनां paribhëya न्यकासयत् ॥ Rm_4.101{92} // सदा बध्वा गृहद्वारं याचकागतिशंकया । कोष्ठ एव समासीना कदाचिन् न विनिर्ययौ ॥ Rm_4.102{93} // (##) सर्वदा स्वामिना सार्द्धं कृत्वैवं कलहं मुहुः । स्वयम् एव प्रभुक्त्वासौ कालम् एवम् अयापयत् ॥ Rm_4.103{94} // ततः काल उपायाते प्रमदा सा रुजान्विता । तदाप्य् एवं न चोत्सेहे किंचिद् दातुं समर्थिने ॥ Rm_4.104{95} // ततः प्रवृद्धरोगार्त्ता तृष्णार्त्ता परिशोषिता । मृता सा नरके याता प्रेती भवति सांप्रतं ॥ Rm_4.105{96} // या चाभूद् दारिका दुष्टा मात्सर्य्यप्रहताशया । सैवैषा हि त्वया दृष्टा प्रेती नरकवासिनी ॥ Rm_4.106{97} // इति मौद्गल्य दृष्ट्वैवं प्रत्यक्षं पापदुःखिनीं । सर्वादा श्रद्धयार्थिभ्यो दातव्यं जलम् आदरात् ॥ Rm_4.107{98} // सर्ववस्तुप्रदानानां जलदानं महत्तरं । सर्वेषां जीवनं यस्माद् अमृतं संवरं जलं ॥ Rm_4.108{99} // जलपानं विना सर्वे न जीवन्ति हि जन्तवः । तद् अमृतं जलं शुद्धं दातव्यम् अर्थिने सदा ॥ Rm_4.109{100} // जलम् एव हि पीत्वा ते निराहारास् तपस्विनः । योगिनो ऽनेकवर्षानि जीवन्ति प्राणिनो यथा ॥ Rm_4.110{1} // सर्वाहाराभिसंत्यक्ता जिवंति प्राणिनो जलैः । सर्वान् न परिभुक्त्वापि न जीवन्ति जलैर् विना ॥ Rm_4.111{2} // तद् अमृतप्रदानं तज् जीवदानं प्रचक्ष्यते । सर्ववस्तुप्रदानेभ्यो जलदानं प्रशस्यते ॥ Rm_4.112{3} // विशेषाद् ग्रीष्मकाले तु तृषार्त्ताय च रोगिने । बालवृद्धातुरेभ्यश् च दातव्यं जलम् आदितः ॥ Rm_4.113{4} // जलदानं महादानं जलदानसमं न हि । येनाभिधार्य्यते प्राणं तत् फलं संप्रशस्यते ॥ Rm_4.114{5} // सर्वधातुप्रदानेभ्यः सर्वरत्नप्रदानतः । सर्वान्नभोग्यदानेभ्यो जलदानं महीयते ॥ Rm_4.115{6} // कन्याकोटिप्रदानाच् च गजकोटिप्रदानतः । गवां कोटिप्रदानाच् च जलदानं महीयते ॥ Rm_4.116{7} // सप्तरत्नमयीभूमिप्रदानाच् च महीयते । एवं सर्वप्रदानेभ्यो जलदानं महत्तरं ॥ Rm_4.117{8} // तृप्यन्ते देवताः सर्वे पितृलोकास् तथापरे । सर्वे भूताश् च सत्वाश् च जलेनैव सदापि हि ॥ Rm_4.118{9} // तथा द्रव्यानि सर्वाणि भूतानि ह्य् अशुचिन्य् अपि । जलाभिषिक्तमात्रेण शुद्ध्यन्ते सर्वदा खलु ॥ Rm_4.119{10} // जलं विना न तृप्यन्ते भुक्त्वापि दिव्यभोजनं । (##) तस्मात् सर्वप्रदानानां जलदानं महीयते ॥ Rm_4.120{11} // तथा ये च सुधां पीत्वा दिव्यकान्ता समर्पिता । रमन्ति त्रिदशाः स्वर्गे ते हि सर्वे जलप्रदाः ॥ Rm_4.121{12} // चक्रवर्त्ती नृपेन्द्रो यो रमणीभिः सहामृतं । भुक्त्वा रमति संमोदी सो ऽपि चाम्बुप्रदानतः ॥ Rm_4.122{13} // एवं चान्ये ऽपि ये लोका यथेछा सुखभोगिनः । निःक्लेशा निरुजा भद्रास् ते हि सर्वे जलप्रदाः ॥ Rm_4.123{14} // ये तु नीचाशयादीनाः क्षुत्पिपासातुराः कृशाः । याचकाः प्रेष्यकाश् चापि सर्वे ते ऽम्भोऽप्रदानिकाः ॥ Rm_4.124{15} // जलदानोद्भवं पुण्यं संख्यातुं नैव शक्यते । सर्वैर् अपि मुनींद्रैश् च किम् अन्यैर् विबुद्धैर् जनैः ॥ Rm_4.125{16} // मत्वेति श्रद्धया नित्यं दिव्यामृताभिवांछिभिः । अर्थिभ्यः सर्वसत्वेभ्यो दातव्यं जलम् आदरात् ॥ Rm_4.126{17} // इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा सर्वे च भिक्षवः । सर्वेभ्यः सर्वदा कर्तुं जलदानं समैछन् ॥ Rm_4.127{18} // अथानन्दः समुत्थाय नत्वा तं श्रीघनं गुरुं । कृतांजलिपुटो पृछन् तत्पापपरिमोचनं ॥ Rm_4.128{19} // कदा सा भगवन् प्रेती तत्पापात् परिमोक्ष्यते । सर्वसत्वाभिबोधार्थं तत् समादेष्टुम् अर्हसि ॥ Rm_4.129{20} // इत्य् आनन्देन पृष्टे ऽसौ सर्वज्ञो भगवांस् तदा । तम् आनंदं समारभ्य प्राह पापविमोचनं ॥ Rm_4.130{21} // शृण्व् आनंद समाधाय येन सा परिमोक्ष्यते । सर्वसत्वप्रबोधाय तद् उपायैः प्रचक्ष्यते ॥ Rm_4.131{22} // सा प्रेती नरकेष्व् एवं सर्वेषु भ्रमिता सदा । दुःखाभिवेदनाखिन्ना परितप्तानुतापिता ॥ Rm_4.132{23} // ततः कालान्तरे सैवं स्मृत्वा रत्नत्रयं यदि । (##) नमो बुद्धाय धर्माय संघायेति वदेद् यदा ॥ Rm_4.133{24} // तदा लोकेश्वरो सर्वलोकनाथो जिनात्मजः । दृष्ट्वा तां सहसोपेत्य स्वप्रभाभिः परिस्पृशेत् ॥ Rm_4.134{25} // यदा लोकेश्वराभाभिः स्पर्शिता सा सुधी सती । तदातिसौख्यतां लब्ध्वा विस्मितैवं व्यचिन्तयेत् ॥ Rm_4.135{26} // अहो सौख्यं मया लब्धं कस्यानुभावतो ऽधुना । किम् आहोस्विद् इतश् च्युत्वागतो ऽन्यत्र वसाम्य् अहं ॥ Rm_4.136{27} // इति चिन्तारि तिष्ठन्ती विस्मयोद्धतमानसीं । दृष्ट्वा लोकेश्वरश् चैनां बोधयितुम् उपाचरेत् ॥ Rm_4.137{28} // उपेत्य तर्पयित्वा च स्वतनुनिःसृतैर् जलैः । विविधैर् भोजनैश् चापि प्रतर्प्पयेत् स बोधिरा॥ Rm_4.138{29} // ततो ऽसौ पापिनी प्रेती पीत्वा तत् तनुजामृतं । परितृप्ता विशुद्धाङ्गा नत्वा तं प्रार्थयेत् तथा ॥ Rm_4.139{30} // नमस् ते भगवन् नाथ कृपया मां समुद्धर । दर्शय धर्ममार्गं मे सदा ते शरणं व्रजे ॥ Rm_4.140{31} // तयैवं प्रार्थिते चासौ लोकनाथो दयानिधिः । दर्शयित्वार्यमार्गं च श्रावयेद् धर्मदेशनां ॥ Rm_4.141{32} // यां श्रुत्वैव च सा प्रेती सर्वपापविमोचिता । ततश् च्युत्वा विशुद्धात्मा जन्म बोधिकुले लभेत् ॥ Rm_4.142{33} // तत्र बोधिचरीः प्राप्तुं चरेद् व्रतम् उपोषधं । तद्व्रतपुण्यभावैश् च बोधिचर्य्याः समाचरेत् ॥ Rm_4.143{34} // क्रमाद् बोधिचरीः पूर्य्य बोधिप्रणिधिमानसः । बोधिसत्वो महासत्वो भविष्यति न संशयः ॥ Rm_4.144{35} // ततो लोकहितं कृत्वा संबोधिपदम् आश्रयन् । सर्वदा च सुखं भुक्त्वा सुखावतीं गमिष्यति । तत्रामिताभसंबुद्धं सेवित्वा समुपाश्रयन् । संबोधिज्ञानं आसाद्य निर्वृतिं चाप्य् अवाप्स्यति ॥ Rm_4.145{36} // यद्य् असौ स्मरते प्रेती त्रिरत्नानां समाहिता । तदा चैवं ततश् च्युत्वा सौखावतीं गमिष्यति ॥ Rm_4.146{37} // नो चेद् एवं हि सा प्रेती सदापि नरके वसेत् । यावन् न स्मरते बुद्धं तावन् न मोक्ष्यते ततः ॥ Rm_4.147{38} // (##) एवं सर्वे ऽपि ये सत्वा यावन्तो नरकास्थिताः । तावन्तस् ते ऽपि सर्वे च दुष्टाः पापानुचारिकाः ॥ Rm_4.148{39} // यदैषां ये त्रिरत्नानां स्मरन्त्य् अनुतापिताः । नमो बुद्धाय धर्माय संघायेति वदंति च ॥ Rm_4.149{40} // तदा तत्पापनिर्मुक्ता विशुद्धाङ्गाः शुभाशयाः । सद्धर्माचरणं कर्तुम् उत्सहेयुः समाहिताः ॥ Rm_4.150{41} // ततो लोकेश्वरो दृष्ट्वा तान् सत्वान् धर्मभाजनान् । बोधयित्वा प्रयत्नेन बोधिमार्गे नियोजयेत् ॥ Rm_4.151{41!} // ततः सर्वे च ते सत्वा बोधिप्रणिधिमानसाः । सर्वसत्वहितार्थेन समिछेयुः शिवां चरीं ॥ Rm_4.152{42} // ततस् ते नरकाच् च्युत्वा संप्रयायुः सुखावतीं । तत्रामिताभनाथस्य धर्मं श्रुत्वानुमोदिताः ॥ Rm_4.153{33!} // बोधिचर्य्याः समाश्रित्य कुर्युर् लोकहितानि ते । क्रमाद् बोधिचरीः पूर्य्य सर्वक्लेशविमुक्तिगाः ॥ Rm_4.154{34} // संबोधिज्ञानम् आसाद्य निर्वृतिं समवाप्नुयुः । एवम् अन्ये ऽपि ये सत्वा लोकेशसरणं गताः ॥ Rm_4.155{35} // ते आशु पापनिर्मुक्ताः सुखावतीं व्रजन्ति हि । ये ये लोकेश्वरं स्मृत्वा भजन्ति सततं मुदा । ते ते सर्वे च निःपापा भवन्ति बोधिभागिनः ॥ Rm_4.156{36} // तस्माल् लोकेश्वरं स्मृत्वा गत्वा च शरणं सदा । त्रिमण्डलविशुद्धेन चरितव्यं व्रतोत्तमं ॥ Rm_4.157{37} // व्रतोत्तमं समाख्यातम् ÃryëÂÃægikapo«Ãdhaæ / सर्वेषां अपि पुण्यानां तद्व्रतपुण्यम् उत्तमं ॥ Rm_4.158{38} // येनैवाशु विशुद्ध्यंते घोरपातकिनापि च । तस्माद् एतत् महत्पुण्यं व्रतराजं विदुर् जिनाः ॥ Rm_4.159{39} // यस्य पुण्यानुभावेन पूर्य्य पारमितागणाः । सर्वक्लेशान् विनिर्जित्य शीघ्रं बोधिम् अवाप्नुयुः ॥ Rm_4.160{40} // ये ऽप्य् अतीताश् च संबुद्धाः सर्वज्ञाः सुगता जिनाः । ते ऽपि तद्व्रतपुण्यैस् तु शीघ्रं बोधिम् अवाप्नुवन् ॥ Rm_4.161{41} // ये ऽप्य् एतर्हि च संबुद्धाः संबोधिधर्मदेशकाः । (##) ते ऽप्य् एतद्व्रतपुण्यैश् च भवन्ति बोधिपारगाः ॥ Rm_4.162{42} // ये चाप्य् अनागता बुद्धा भविष्यन्ति तथागताः । ते ऽप्य् एतद्व्रतपुण्यैस् तु लप्स्यन्ते बोधिसंपदं ॥ Rm_4.163{43} // एवम् अन्ये ऽपि ये प्राज्ञाः संबोधिपदवांछिताः । ते ऽप्य् एतद्व्रतम् आधाय लभन्ति बोधिसंपदं ॥ Rm_4.164{44} // तस्माद् एतद्व्रतं धृत्वा दातव्यं दानम् अदरात् । एतत् फलं सदाक्षीणं सूते कल्पतरुर् यथा ॥ Rm_4.165{45} // एतद्व्रतधराः सत्वाः सद्धर्माचरणोद्यताः । सर्वथा न व्रजंत्य् एव दुर्गतिषु कदाचन ॥ Rm_4.166{46} // सदैव सुगतिं प्राप्ताः सर्वसत्वानुकंपिनः । सद्धर्माचरणं धृत्वा बोधिसत्वा भवन्ति ते ॥ Rm_4.167{47} // ये च लोकेश्वरं स्मृत्वा चरन्त्य् एतद्व्रतं सदा । ते पश्यन्ति सदाप्य् एनं लोकनाथं जगत्प्रभुं ॥ Rm_4.168{48} // तेन लोकेश्वरेणापि दृश्यंते ते ऽपि सर्वदा । ये च लोकेशसंदृष्टास् ते सर्वे बोधिभागिनः ॥ Rm_4.169{49} // बोधिसत्वा महासत्वाः संबोधिं समवाप्नुयुः । ये स्मरन्ति सदा नित्यं लोकेशं करुणामयं । सहसा दुर्गतिं त्यक्त्वा मुक्त्वा यायुः सुखावतीं ॥ Rm_4.170{50} // ये च तच्छरणं गत्वा भजंति तं जिनात्मजं । सर्वपापविनिर्मुक्तास् ते ऽपि यायुः सुखावतिं ॥ Rm_4.171{51} // ये सुगन्धैर् जलैः शुद्धैः स्नापयन्ति जगद्गुरुं । मन्दाकिन्यां च ते स्नात्वा शुद्धा यांति सुखावतिं ॥ Rm_4.172{52} // पंचगंधादिसौरभ्यैर् लोकेशं लेपयंति ये । चक्रवर्त्तिपदं भुक्त्वा ते ऽपि यांति सुखावतीं ॥ Rm_4.173{53} // चीवरं ये ददंत्य् अस्मै ते दिव्यवस्त्रसंयुताः । सर्वधर्माधिनाथाश् च यांति चांते सुखावतीं ॥ Rm_4.174{53*} // सत्कृत्य श्रद्धया ये ऽपि पुष्पैस् तम् अर्चयन्ति ये । (##) ते सुरेन्द्रपदं प्राप्य यान्ति चान्ते सुखावतीं ॥ Rm_4.175{54} // सौरभ्ययोजितैर् धूपैर् ये भजन्ति तम् ईश्वरं । ते नरेन्द्रपदं भुक्त्वा यांति चान्ते सुखावतिं ॥ Rm_4.176{55} // ये ददन्ति च भैषज्यं तस्मै लोकाधिपाय च । चक्रवर्त्तिपदं प्राप्य यांति ते च सुखावतीं ॥ Rm_4.177{56} // ये ददन्ति प्रदीपानि तस्मै लोकेश्वराय च । ते महेन्द्रपदं भुक्त्वा यान्ति चान्ते सुखावतीं ॥ Rm_4.178{57} // नैवेद्यं ये ददन्त्य् अस्मै ते भवन्ति नरेश्वराः । दिव्यभोग्यानि भुक्त्वा च यान्ति चान्ते सुखावतीं ॥ Rm_4.179{58} // ये च पानं ददन्त्य् अस्मै ते पीत्वा सततं सुधां । स्वर्गे रमन्ति देवेन्द्रा यान्ति चान्ते सुखावतीं ॥ Rm_4.180{59} // फलमूलादिकं दत्तं यैश् च तस्मै सुतायिने । यथेप्सितसुखं भुक्त्वांते ऽपि यांति सुखावतीं ॥ Rm_4.181{60} // ताम्बूलं पूगसंयुक्तं लोकेशाय ददन्ति ये । सुरूपाः सत्सुखं भुक्त्वांते ऽपि यान्ति सुखावतीं ॥ Rm_4.182{61} // शय्यासनं प्रदत्तं यैस् तस्मै सत्वानुकंपिने । ते क्षितीशश्रियं भुक्त्वा यान्त्य् अंते च सुखावतीं ॥ Rm_4.183{62} // सिंहासनं प्रदत्तं यैस् तस्मै धर्मानुशासिने । ते वंद्याः सर्वलोकैश् च यान्त्य् अन्ते च सुखावतीं ॥ Rm_4.184{63} // छत्रं तस्मै प्रदत्तं यैस् ते नृपाश् चक्रवर्त्तिनः । यशोधर्मसुखं भुक्त्वा संप्रयान्ति सुखावतीं ॥ Rm_4.185{64} // पताकां ये प्रयछन्ति तस्मै लोकाधिपाय चा । ते ऽपि सर्वां महीं भुक्त्वा यान्ति चान्ते सुखावतीं ॥ Rm_4.186{65} // तस्मै ये च प्रयछन्ति धातुरत्नगणानि च । ते नरेन्द्राश् चतुर्द्वीपां भुक्त्वा यान्ति सुखावतीं ॥ Rm_4.187{66} // ये वितानं वितन्वंति गेहे तस्य कृपानिधेः । ते नरेन्द्राः सुरेन्द्राश् च भूत्वा यांति सुखावतीं ॥ Rm_4.188{67} // त्रैलोक्याधिपतेस् तस्य ये कुर्वन्ति प्रदक्षिणां । ते नरेन्द्रश्रियं भुक्त्वा यान्ति चान्ते सुखावतीं ॥ Rm_4.189{68} // संगीतैर् ये प्रकुर्वन्ति पूजां तस्य जगत् प्रभोः । सदा subhëitÃny एव शृण्वन्ति ते गुणाकराः ॥ Rm_4.190{69} // चामरैर् व्यजनैर् वापि तं नाथं वीजयन्ति ये । (##) ते नृपाः सुरलक्ष्मीं च भुक्त्वा यांति जिनालये ॥ Rm_4.191{70} // शोधयन्ति च ये नित्यं विहारे कारुणानिधेः । दिव्यनेत्राश् च ते सौख्यं भुक्त्वा यांति सुरालयं ॥ Rm_4.192{71} // कृत्वा रम्यं विहारं च लोकेशाय ददन्ति ये । ते महेन्द्रश्रियं भुक्त्वा संप्रयान्ति सुखावतीं ॥ Rm_4.193{72} // विहारे तत्र संसिद्धे यष्टिम् आरोप्य ये नराः । सुवर्णकलशांश् छत्रध्वजघण्टावलीयुतान् ॥ Rm_4.194{73} // पंचवर्णपताकाभिः पुष्पस्रग्भिश् च संयुतान् । संप्रतिस्थां प्रकुर्वति महोत्साहैर् विधानतः ॥ Rm_4.195{74} // ते नरेन्द्राः सुरेन्द्राश् च यशोधर्मसुखान्विताः । माहेश्वर्य्यश्रियं भुक्त्व यान्ति चान्ते सुखावतीं ॥ Rm_4.196{75} // पद्यगद्यमयैः स्तोत्रैर् ये स्तुवंति तं ईश्वरं । निःपापाः सुखिनः प्राज्ञास् ते प्रयान्ति सुखावतीं ॥ Rm_4.197{76} // ये cëÂÃægapraïÃmÃni अस्मै शास्त्रे प्रकुर्वंते । चक्रवर्तीपदं भुक्त्वा ते प्रयान्ति जिनालयं ॥ Rm_4.198{77} // ये स्मरन्ति सदा नित्यं तम् ईशं सुगतात्मजं । ते सद्यः पापनिर्मुक्ता अन्ते यान्ति सुखावतीं ॥ Rm_4.199{78} // ये ये सत्वाश् च तं नाथं स्मृत्वा भजन्ति सर्वदा । ते ते सर्वे न यान्त्य् एव दुर्गतिषु कदाचन ॥ Rm_4.200{80} // सदापि सद्गतिष्व् एव याताः सौख्यसमन्विताः । सद्धर्माचरणं कृत्वा संप्रयान्ति सुखावतीं ॥ Rm_4.201{81} // एवं ये पापिनश् चापि लोकेशं शरणं गताः । ते ऽपि पापविनिर्मुक्ताः शुद्धा यांति जिनालयं ॥ Rm_4.202{82} // एवं लोकेश्वरो नाथः पुण्यक्षेत्रं शुभप्रदः । चिंतामणिः कल्पवृक्षो यथेप्सितफलप्रदः ॥ Rm_4.203{83} // (##) न हि तेन समः कश्चिन् महत्पुण्यफलप्रदः । कुतो ऽधिकस् तु विद्येत त्रैधातुभुवनेष्व् अपि ॥ Rm_4.204{84} // तेनैव सकलाः सत्वा बोधयित्वा प्रयत्नतः । आर्य्यमार्गे प्रतिष्ठाप्य प्रेरिता निर्वृताव् अपि ॥ Rm_4.205{85} // पापिष्ठो अपि सत्वाश् च तेनोपेत्य स्वयं तथा । नरकेभ्यः समुद्धृत्य संप्रेरिताः सुखावतीं ॥ Rm_4.206{86} // एवं सर्वे ऽपि सत्वाश् च नानोपायविधानतः । दर्शयित्वार्य्यमार्गाणि तेन बोधौ निवेशिताः ॥ Rm_4.207{87} // तस्मात् सर्वाधिकेशः स लोकेश्वरो महेश्वरः । सर्वधर्मानुभर्ता स लोकनाथः प्रतीयते । केनापि गंतुं तस्य पुण्यस्कंधं न शक्यते । मयापि शक्यते नैवं सर्वैश् चापि मुनीश्वरैः । एवं मत्वा त्वम् आनंदः लोकनथं दयोदधिं ॥ Rm_4.208{88} // सर्वदेवाधिदेवेशं स्मृत्वैव सततं भज । ततस् ते मंगलं नित्यं सर्वदापि समंततः ॥ Rm_4.209{89} // कुतश् चिन् नैव विद्येरन् भयानि विविधान्य् अपि । यत्र लोकेश्वरस्मृतिस् तत्रोत्पातभयं न हि ॥ Rm_4.210{90} // अग्नेर् अपि भयं नैव नाप्य् उत्पातमरुद्भयं । न चोदकभयं तत्र न च भूमिभयं खलु ॥ Rm_4.211{91} // विद्युत्पातभयं नापि न चाशनिभयं सदा । न च शत्रुभयं क्वापि नापि राजभयं तथा ॥ Rm_4.212{92} // न च चौरभयान्य् एवं न च रोगभयानि च । सर्वभयः प्रशाम्यन्ते लोकेशस्मृतिभावतः ॥ Rm_4.213{93} // सर्वे ऽप्य् उपद्रवाश् चैवं प्रयांति विलयं ततः । एवं लोकेश्वरो नाथो महत्पुण्यानुभाववान् ॥ Rm_4.214{94} // येनैवं त्रिजगल्लोकं पालितं पुत्रवत् सदा । तस्माल् लोकेश्वरो नित्यं सेवितव्यः शुभार्थिभिः ॥ Rm_4.215{95} // यस्य धर्मानुभावेन सर्वत्रापि शिवं सदा । इति मत्वा त्वयानंद तद् dharmä छ्रावयन् सदा ॥ Rm_4.216{97} // प्रेरयित्वा च तद्भक्तौ संबोधौ संप्रवेशय । (##) एतत्पुण्यानुभावैस् त्वम् अप्य् एवं कुशली भवन् ॥ Rm_4.217{98} // बोधिसत्वो महासत्वो भवेन् नूनं जिनात्मजः ॥ Rm_4.218{99} // इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वानंदः ससांघिकः । तथेति प्रतिमोदित्वा सदा लोकेशम् अस्मरत् ॥ Rm_4.219{100} // एवं राजंस् त्वया चापि स्मृत्वा लोकेश्वरः सदा । सेवितव्यः प्रयत्नेन बोधिप्रणिधिचेतसा ॥ Rm_4.220{1} // ततस् त्वं सहसा सर्वपापेभ्यः परिमोचितः । बोधिसत्वो विशुद्धात्मा प्रयास्यसि सुखावतीं ॥ Rm_4.221{2} // इत्य् एवं गुरुणादिष्टं उपगुप्तेन धीमता । श्रुत्वा राजानुमोदित्वा सो ऽभ्यनन्दत् सपार्षदः ॥ Rm_4.222{3} // इदं श्रुत्वावदानं ये श्रावयित्वा परान् अपि । भजंति लोकनाथं ते संप्रयायुः सुखावतीं ॥ Rm_4.223{4} // ++ इति रत्नावदानमालायं प्रेतिकावदानं समाप्तम् ++ (##) V शालपुष्पावदान अथाशोको महीपालो भूयः श्रोतुं सुभासितैः । उपगुप्तं गुरुं नत्वा कृतांजलिर् अवोचत् ॥ Rm_5.1{1} ॥ भदन्त श्रोतुम् इछामि पुनर् अन्यत् subhëitaæ । तद् अर्हसि समादेष्टुं लोकानां पुण्यवृद्धये ॥ Rm_5.2{2} ॥ इति विज्ञापिते तेन नृपेन्द्रेण प्रसादिना । उपगुप्तो यतिश् चापि तं नृपं pratyabhëata ॥ Rm_5.3{3} // शृणु राजन् महाभाग सर्वलोकहितार्थभृत् । यथा मे गुरुणादिष्टं वक्ष्ये ऽहं ते तथा खलु ॥ Rm_5.4{4} ॥ पुरैकसमये बुद्धो bhagavä छ्रीघनो जिनः । श्रावस्त्यां जेतकारण्ये विहारे मणिमण्डिते ॥ Rm_5.5{5} ॥ श्रावकैर् भिक्षुभिः संघैर् बोधिसत्वगणैः सह । सद्धर्मदेशनां कर्तुं व्यहरल् लोकशासितुं ॥ Rm_5.6{6} ॥ तद्धर्मदेशनां श्रोतुं सर्वे सत्वाः समागताः । ब्राह्मणाः क्षत्रियाश् चापि राजानो राजमात्रिकाः ॥ Rm_5.7{7} ॥ वैश्याः शूद्रा अमात्याश् च मंत्रिणः साधवो जनाः । श्रेष्ठिनः सार्थवाहाश् च धनिनश् च वणिग्गणाः ॥ Rm_5.8{8} ॥ पौराजानपदाश् चापि नानादेशसमागताः । देवा दैत्याश् च गन्धर्वा यक्षकिन्नरराक्षसाः ॥ Rm_5.9{9} ॥ सिद्धाविद्याधराः साध्या वसवश् च ग्रहाधिपाः । नागेंद्रा गरुडाश् चैवम् ऋषयो ब्रह्मचारिणाः ॥ Rm_5.10{10} // योगिनो यतयश् चापि लोकपालाः ससैन्यकाः । सर्वे तं सुगतं नत्वा धर्मं श्रोतुम् उपागताः ॥ Rm_5.11{11} // सत्कृत्य पूजयित्वा च कृतांजलिपुटो मुदा । परिवृत्य पुरस्कृत्य दृष्ट्वा तस्थुः समाहिताः ॥ Rm_5.12{12} // अथासौ भगवान् दृष्ट्वा तान् सर्वान् धर्मवांछिनः । आदिमध्यान्तकल्याणं दिदेश धर्मम् उत्तमं ॥ Rm_5.13{13} // तत्र देवादयः सर्वे तत् सद्धर्मामृतं मुदा । पीत्वा चाभ्यनुमोदन्तः प्रापुर् ज्ञानविशेषतां ॥ Rm_5.14{14} // (##) श्रावस्तेयात् तदानेके दारिका दारकाश् च ते । कुसुमान् याचितं शालभंजिकाख्यं गिरिं ययुः ॥ Rm_5.15{15} // तत्र ते सहसा गत्वा दृष्ट्वा पुष्पाण्य् अनेकशः । प्रादाय समुपागत्वा श्रावस्त्याम् अचरन् मुदा ॥ Rm_5.16{16} // तत्रैका दारिका वाला श्रेष्ठिपुत्री प्रमोदिता । शनैः सा शालपुष्पाणि प्रादाय पृष्ठतो ऽचरत् ॥ Rm_5.17{17} // तदा च भगावान् बुद्धो भिक्षुसंघसमन्वितः । श्रावस्त्यां भोजनं भुक्त्वा ततो बहिर् विनिर्ययौ ॥ Rm_5.18{18} // तत्र सा दारिकाद्राक्षीद् भगवन्तं तम् आगतं । द्वात्रिंशल् लक्षणाशीतिव्यंजनं समलंकृतं ॥ Rm_5.19{19} // व्यामप्रभाविराजन्तं सहस्रेणाधिकप्रभं । जंगमम् इव रत्नाङ्गं समन्तभद्ररूपिकं ॥ Rm_5.20{20} // दृष्ट्वैवं श्रीघनं नाथं दारिका सा प्रमोदिता । श्रद्धयार्चयितुं पुष्पैर् मनसैवं व्यचिंतयत् ॥ Rm_5.21{21} // अहो पुण्यं मया लब्धं यत् संबुद्धो दृश्यते ऽधुना । एवं कदा कथं कुत्र द्रक्ष्यते ऽयं मुनीश्वरः ॥ Rm_5.22{22} // भाग्येनैवं मया लब्धं संबुद्धदर्शनं तथा । नूनं भाग्यवती चास्मि यत् पुण्यनिधिर् आप्यते ॥ Rm_5.23{23} // तस्मात् पुण्यं महारत्नं प्राप्तुम् उपेत्य सादरं । एतैश् च कुसुमैः सर्वैर् अर्हाम्य् एतं समर्चितुं ॥ Rm_5.24{24} // कदायं लप्स्यते भूयः परवश्या स्त्रिया मया । तद् अहं सहसोपेत्य पुष्पाण्य् अस्माय् उपाकिरे ॥ Rm_5.25{25} // सदा नोत्पद्यते नात्र संबुद्धो हि कदा चन । अतिसुदुर्ल्लभं ह्य् अस्य दर्शनं च सदा न हि ॥ Rm_5.26{26} // मानुष्यं दुर्ल्लभं जन्म विना पुण्यैर् न लभ्यते । मानुष्ये ऽलभ्यमाने ऽपि संबुद्धे सेव्यते कथं ॥ Rm_5.27{27} // मानुष्ये लभ्यमाने ऽपि क्षणं संपत् सुदुर्ल्लभा । नरैर् अप्य् अक्षणप्राप्तैः कथं बुद्धे ऽनुसेव्यते ॥ Rm_5.28{28} // तद् अद्य मानुषी भूत्वा प्राप्यैवं सुकृतौ क्षणं । यद्य् अत्र कुसुमैर् एभिः संबुद्धं नार्चयाम्य् अहं ॥ Rm_5.29{29} // (##) ततो मे निष्फलं जन्म मानुष्ये व्यर्थम् एव हि । किं ममानेन देहेन सर्वथैकान्तनाशिना ॥ Rm_5.30{30} // किम् अनेनापि जीवेन मृत्यौ नित्यं पुरःस्थिते । कियत् कालं च जीवेयं गछेयं मरणं ध्रुवं ॥ Rm_5.31{31} // चिरं स्थित्वापि किं सारं संबुद्धभजनं विना । वरं प्राणपरित्यागं कृत्वा संबुद्धदर्शनं ॥ Rm_5.32{32} // अनित्यं खलु संसारं सर्वदेहादिकं धनं । एतद् एव तु सत्सारं यद् बुद्धे भजनं सदा ॥ Rm_5.33{33} // तदैतैः कुसुमैः सर्वैः पूजयामि मुनीश्वरं । कथं न पूजयिस्यामि संबुद्धं त्रिजगद्गुरुं ॥ Rm_5.34{34} // इति निश्चित्य सा वाला दृष्ट्वा तं सुगतं मुदा । सहसोपेत्य तैः सर्वैः सालपुष्पैर् अवाकिरन् ॥ Rm_5.35{35} // ततः प्रदक्षिणीकृत्य प्रणम्य तं प्रहर्षिता । किं चिद् दूरे परावृत्य तस्थौ दृष्ट्वा मुनिं मुदा ॥ Rm_5.36{36} // ततो ऽसौ भगवान् बुद्धस् तस्या आयुर्विहीनतां । मत्वा तां संन्रीक्स्यैवं स्वं विहारं समाययौ ॥ Rm_5.37{37} // अथ सा दारिका भूयस् तथान्यत्कुसुमानि च । गृहस्यार्थे समादातुं ततः शालवनं ययौ ॥ Rm_5.38{38} // तत्र शालतरुं दृष्ट्वा प्रफुल्लकुसुमान्वितं । तत्पुष्पाणि समाचेतुं सहसा सा रुरोह तं ॥ Rm_5.39{39} // तत्रावरुह्य पुष्पाणि चिन्वन्ती सा प्रमोदतः । agraÓÃkhÃsamÃrƬhà पपात सहसा ततः ॥ Rm_5.40{40} // पतिता सा विरुग्नाङ्गा तीव्रातिवेदनातुरा । हा हतास्मीति निश्चित्य संबुद्धस्मरणं व्यधात् ॥ Rm_5.41{41} // नमो बुद्धाय धर्माय संघाय सुगताय च । इति प्रोक्त्वैव संबुद्धं स्मरन्ति मरणं ययौ ॥ Rm_5.42{42} // ततः स्वर्गोपपन्ना सा विस्मितैवं व्यचिन्तयत् । कुतश् च्युत्वा कुहोत्पन्ना केन वा कुशलेन च ॥ Rm_5.43{43} // इति चिन्तापरीता सा सहसैवं व्यबुद्ध्यत । मर्त्याच् च्युत्वागता स्वर्गे बुद्धे पुष्पप्रदानतः ॥ Rm_5.44{44} // इति बुद्ध्वा च सा भद्रा सुप्रसादितमानसी । तम् एव सुगतं नाथं स्मृत्वा नत्वाभ्यनन्दत ॥ Rm_5.45{45} // (##) ततो देवैर् उपनीतं दिव्यपुष्पस्वलंकृतं । विमानं सा समारुह्य देवसभाम् उपाययौ ॥ Rm_5.46{46} // तस्मिंश् च समये शक्रः सुधर्मायां सुरैः सह । संबुद्धवर्णनां कृत्वा तस्थौ देवान् प्रमोदयन् ॥ Rm_5.47{47} // तथा तां समुपायातां शालपुष्पाभ्यलंकृतां । दृष्ट्वा दिव्यातिवर्णाभां पप्रछ विस्मितो हरिः ॥ Rm_5.48{48} // गात्रं केन विमृष्टकांचननिभं पद्मोत्पलाभं तव । दिव्यश्रीर् अतुलाकृतेयम् इह ते केन प्रभा निःसृता । वक्त्रं केन विबुद्धपद्मसदृशं चामीकराभं तव । कस्य त्वं वरदेवते फलम् इदं यत् कर्मजं भुज्यते ॥ Rm_5.49{49} // इति प्रोक्ते सुरेन्द्रेण सा भद्रा देवकन्यका । तं देवाधिपतिं नत्वा कृतांजलिपुटो ऽब्रवीत् ॥ Rm_5.50{50} // सश्रावका नरादित्य आकीर्णशालपुष्पकैः । तत्कर्मकुशलं कृत्वा राजते मे ऽधिकं तनुः ॥ Rm_5.51{51} // जलजेन्दुविशुद्धाभं वदनं मे ऽभिरोचते । एतत्कर्मानुभावेन विजानीयाः सुरेश्वर ॥ Rm_5.52{52} // तयेति प्रोदितं श्रुत्वा देवेन्द्रो ऽसौ सुविस्मितः । दृष्ट्वा चैनां सुभद्राङ्गीं प्रहर्षयन्न् abhëata ॥ Rm_5.53{53} // अहो गुणमयं क्षेत्रं सर्वदोषविवर्जितं । यत्र न्यस्तं त्वया वीजम् इत्थं स्वर्गोपपत्तये ॥ Rm_5.54{54} // को नार्चयेत् प्रवरकांचनराशिगौरं बुद्धं विबुद्धकमलायतपत्रनेत्रं । यत्राधिकारजनितानि विशोभितानि कांतामुखानि कमलायतलोचनानि ॥ Rm_5.55{55} // धन्यो ऽसि त्वं सुभद्रांगि संबुद्धगुणभाविनि । सर्वथा हि स संबुद्धः सेवितव्यः सदापि च ॥ Rm_5.56{56} // यस्य पुण्यप्रसादात् त्वं सद्यः स्वर्गे समागता । स एव भगवान् नाथः संस्मृत्वा सेव्यतां सदा ॥ Rm_5.57{57} // ततस् ते सर्वदा नित्यं मंगलं स्यात् समंततः । चिरं दिव्यसुखं भुक्त्वा यायाश् चान्ते सुखावतीं ॥ Rm_5.58{158} // इत्य् आदिष्टं सुरेन्द्रेण सा देवकन्यका सुधीः । अनुमोद्य च तं शक्रं नत्वा स्वम् आलयं ययौ ॥ Rm_5.59{59} // (##) ततः सा संस्थिता देवीप्रासादे दिव्यमण्डिते । दिव्यभोग्यसुखप्राप्ता मोदित्वैवं व्यचिन्तयेत् ॥ Rm_5.60{60} // यच् च्युत्वाहं मनुष्येभ्यो ऽधुना स्वर्गसमागता । तत् संबुद्धप्रसादेन जानामि नान्यथा खलु ॥ Rm_5.61{61} // यन् मया पूजितो बुद्धः शालपुष्पैर् वनोद्भावैः । तत्पुण्यफलभोग्यार्थे आगताहं सुरालयं ॥ Rm_5.62{62} // यद् दिव्यसुखसंप्राप्तं तत् संबुद्धप्रसादतः । तेन तम् एवं संबुद्धं पुनर् गछेय वंदितुं ॥ Rm_5.63{63} // न युक्तं सौगते गन्तुं पर्य्युषितेन वाससा । युक्तं तु सौगते गंतुम् अपर्युषितवाससा ॥ Rm_5.64{64} // इति सा मनसा मत्वा देवकन्या सुभद्रिका । स्नात्वा सौरभ्यलिप्तांगा दिव्यशुद्धाम्वरावृता ॥ Rm_5.65{65} // दिव्यालंकारमालादिमौलीकुण्डलमंडिता । अनेकदेवकन्याभिर् अप्सरोभिः समन्विता ॥ Rm_5.66{66} // दिव्यपूजोपचाराणि गृहीत्वा सहसा ययौ । तस्याम् एव निशि स्वर्द्ध्या भासयन्ती समंततः ॥ Rm_5.67{67} // जेतवनम् उपेत्यासौ प्रविवेश जिनालयं । ततः प्रदक्षिणं कृत्वा प्रणम्य चरणौ मुनेः ॥ Rm_5.68{68} // पंचोपहारपूजाभिः पूजयित्वा कृतांजलिः । नत्वा च पुरतः तस्थौ सद्धर्मश्रवणोत्सुका ॥ Rm_5.69{69} // अथासौ भगवांस् तस्या ज्ञात्वाशयविशुद्धतां । आदिमध्यान्तकल्याणं दिदेश धर्मम् उत्तमं ॥ Rm_5.70{70} // चत्वारि चार्य्यसत्यानि निःक्लेशपुण्यलब्धये । दशकुशलमूलानि सम्यक्सत्वविशुद्धये ॥ Rm_5.71{71} // ÃryyëÂÃÇgikamÃrgÃæÓ च संबोधिमार्गलब्धये । बोधिपाक्षिकधर्मांश् च संबुद्धगुणलब्धये ॥ Rm_5.72{72} // अथासौ देवकन्या तां सद्धर्मदेशणं मुनेः । श्रुत्वानुमोदिता चापि प्राप्य धर्मविशेषतां ॥ Rm_5.73{73} // ज्ञानवज्रेण सत्कायदृष्टिशैलं विभेद सा । श्रोतापत्तिफलं प्राप्ता दृष्टसत्याभवत् तदा ॥ Rm_5.74{74} // ततो भूयः प्रणम्यैवं भगवन्तं कृतांजलिः । सुप्रसन्नमुखाम्भोजो त्रिर् उदानम् उदाहरत् ॥ Rm_5.75{75} // (##) भगवन्न् इदम् अस्माकं महापुण्यसुखोदयं । जनन्यापि कृतं नापि न पित्रा न च वंधुभिः ॥ Rm_5.76{76} // न ज्ञातिभिर् न मित्रैश् च न सहायसुहृज्जनैः । नापि सालोहितैश् चापि पितृलोकैर् न चापरैः ॥ Rm_5.77{77} // न राज्ञा न चामात्यैर् न मंत्रिभिर् न च पौरिकैः । न गुरुभिर् न विप्रैश् च न यतिभिर् न तापसैः ॥ Rm_5.78{78} // न देवैर् नापि दैत्यैश् च नापि लोकाधिपैर् अपि । तथान्यैश् च कृतं नैव यद् इदं भवता कृतं ॥ Rm_5.79{79} // उछोषितो यद् अस्माकं रुधिराश्रुसरित्पतिः । अस्थिमयो महाछैलो यद् अस्माभिश् च लंघितः ॥ Rm_5.80{80} // तवानुभावात् पिहितः सुघोरो ह्य् अपायमार्गो बहुदोषयुक्तः । अपावृता स्वर्गगतिः सुपुण्या निर्वाणमार्गश् च मयोपलब्धः ॥ Rm_5.81{81} // भवत्प्रसादान् निरुपेतदोषं मयाद्य लब्धं सुविशुद्धचक्षुः । प्राप्तं च शान्तं पदम् आर्य्यकान्तं तीर्णश् च दुःखार्णवपारम् अस्मि ॥ Rm_5.82{82} // नरवरेन्द्रसुरासुरपूजिते विगतजन्मजरामरणादयः । भवसहस्रसुदुल्लभदर्शने सफलम् अद्य मुने तव दर्शनं ॥ Rm_5.83{83} // ततः प्रणत्वा चरणारविंदौ मुनेः प्रकृत्वा तृप्रदक्षिणां च । प्रजातहर्षा सुगतं जिनेंद्रं स्मृत्वा च भूयो दिवम् आययौ सा ॥ Rm_5.84{84} // तथा स्वर्गसमायाता देवकन्या मुमोद सा । यथा वणिग् लब्धलाभो रोगमुक्तो यथातुरः ॥ Rm_5.85{85} // सम्यग्निष्पन्नशस्याप्तो यथा च कृषिकार्मिकः । सिद्धयात्राप्रलब्धार्थः सार्थवाहो वणिग् यथा ॥ Rm_5.86{86} // अथ ते भिक्षवः सर्वे दृष्ट्वैवम् अवभासितं । संदिग्धविस्मिताश् चैवं पप्रछुस् तं मुनीश्वरां ॥ Rm_5.87{87} // भगवन्न् अद्य रात्रौ को भवतो ऽन्तिकम् आगतः । ब्रह्मा वा सुरराजो वा लोकपालगणा अपि ॥ Rm_5.88{88} // अस्माभिर् ज्ञायते नायं यो ऽद्य रात्राव् इहागतः । (##) तद् अस्मान् विस्मितान् सर्वान् बोधयितुं समर्हसि ॥ Rm_5.89{89} // इति तैर् भिक्षुभिः पृष्टो भगवान् स मुनीश्वरः । तांश् च भिक्षुगणान् सर्वान् समामंत्र्याब्रवीत् तथा ॥ Rm_5.90{90} // न हि स भिक्षवो ब्रह्मा नापि वासौ सुराधिपः । नैव लोकाधिपालाश् च याद्य रात्राव् इहागता ॥ Rm_5.91{91} // अपि तु दारिका दृष्टा युष्माभिः सगता पथि । ययाहं सालपुष्पैश् च प्रावकीर्य्याभितोषितः ॥ Rm_5.92{92} // सा मां पुष्पैर् अवाकीर्य्य गृहस्यार्थे पुनर् वनं । गता पुष्पाण्य् उपाहर्तुं v­k«ÃrƬhÃpatat तरोः ॥ Rm_5.93{93} // ततो ऽसौ पतनोद्विग्ना वेदनाक्रांतचेतसा । त्रिरत्नानि स्मरन्त्य् एव देहं त्यक्त्वा दिवं ययौ ॥ Rm_5.94{94} // तत्र स्वर्गे समासाद्य स्मृत्व मां सुगतं पुनः । द्रष्टुं धर्मं च मे श्रोतुम् इहासौ समुपागता ॥ Rm_5.95{95} // तन् मया देशितं तस्यै संबोधिधर्मम् उत्तमं । श्रुत्वा सा चानुमोद्यैवं संहर्षिता दिवं ययौ ॥ Rm_5.96{96} // इत्य् एवं भिक्षवो मत्वा त्रिरत्नानि शुभार्थिभिः । सेवितव्यानि संस्मृत्वा गत्वा च शरणं सदा ॥ Rm_5.97{97} // ये भजन्ति त्रिरत्नानि संस्मृत्वा शरणं गताः । दुर्गतिं ते न गछंति व्रजन्ति सद्गतिं सदा ॥ Rm_5.98{98} // ये निन्दन्ति त्रिरत्नानि प्रतिक्षिप्य प्रमादतः । सद्गतिं ते न गछन्ति वसन्ति नरके सदा ॥ Rm_5.99{99} // तस्मान् नित्यां त्रिरत्नानि संस्मृत्वा शरणं गताः । सत्कृत्य भावयित्वा च भजध्वं बोधिवांछया ॥ Rm_5.100{100} // तथा वो मङ्गलं नित्यं सर्वत्र सर्वदा भवेत् । क्रमाद् बोधिचरीं पूर्य संबोधिम् अपि लप्स्यथ ॥ Rm_5.101{1} // इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा ते भिक्षवो मुदा । तथेत्य् अभ्यनुमोदन्तस् त्रिरत्नानि सदाभजन् ॥ Rm_5.102{2} // इत्य् एवं गुरुणादिष्टं मयैवं ते प्रचक्ष्यते । श्रुत्वैतच् छ्रावयित्वा च त्रिरत्नानि सदा भज ॥ Rm_5.103{3} // ततस् त्वं क्रमशश् चैव बोधिचर्यां समाचरन् । सर्वपापविनिर्मुक्तः सुखावतीं समाव्रजेः ॥ Rm_5.104{3*} // इत्य् एतद् गुरुणादिष्टं उपगुप्तेन भिक्षुणा । (##) श्रुत्वा राजा तथेत्य् एवम् अभ्यनन्दत् सपार्षदः ॥ Rm_5.105{4} // तत् संबुद्धानुभावं मुनिवरकथितं शालपुष्पावदानं । ये श्रुत्वा श्रावयन्ति प्रमुदितमनसः श्रद्धया बोधिकामाः । ते सर्वक्लेशमुक्ताः सकलगुणधरा बोधिचर्य्यानुरक्ताः । कृत्वा लोके हितार्थं जिनवरवसतिं संप्रयंति प्रहर्षैः ॥ Rm_5.106{5} // ++ इति शालपुष्पावदानं समाप्तं ++ (##) VI सूकर्यवदान पुनर् एवं यतीशो ऽसाव् उपगुप्तो जिनांशजः । त्रिरत्नस्मृतिजं पुण्यं ख्यातुं नृपम् अब्रवीत् ॥ Rm_6.1{1} ॥ महत्पुण्यानुभावत्वं त्रिरत्नस्मृतिसंभवं । तद् अहं ते प्रवक्ष्यामि शृणु राजन् समाहितः ॥ Rm_6.2{2} ॥ धर्मता खलु देवानां स्वर्गच्यवनधर्म्मिणां । पंचपूर्वनिमित्तानि प्रादुर्भवेयुर् आत्मनि ॥ Rm_6.3{3} ॥ अक्लिष्टानि हि वासांसि क्लिश्येयुश् च्यवनान्तिके । अम्लानानि च माल्यानि म्लायेरन् सहसा खलु ॥ Rm_6.4{4} ॥ दौर्गन्धं निःसरेद् देहात् कक्षाभ्यां स्वेद उद्भवेत् । प्रच्युतिसमये प्राप्ते स्वासने न धृतिं लभेत् ॥ Rm_6.5{5} ॥ एतत्पंचनिमित्तानि स्वर्गाच् च्यवनधर्मिणां । सर्वेषां प्रोद्भवेयुश् च प्रच्युतिसमयागमे ॥ Rm_6.6{6} ॥ पुरैकदेवपुत्रस्य तथा च्यवनधर्मिणः । एतत्पंचनिमित्तानि प्रादुर् आसंश् च्युतेः पुरः ॥ Rm_6.7{7} ॥ अथ च्यवनधर्मासौ देवपुत्रो विषादितः । अवश्यं च्यवनं स्वर्गान् मत्वा रौत्सीद् अधीरितः ॥ Rm_6.8{8} ॥ आवर्त्य स्वविमानस्थः परिवर्त्त्य विमूर्छितः । पुनश् चैतन्यम् आसाद्य विलपं पर्य्यदेवतः ॥ Rm_6.9{9} ॥ हा मन्दाकिनि हेमाव्जव्याप्ते पुण्याम्बुवाहिनि । त्वयि स्नात्वप्य् अहं च्युत्वा यास्यामि दुर्गतिं कथं ॥ Rm_6.10{10} // हा चैत्ररथम् उत्सृज्य क्व krŬeyaæ यथेछया । हा नन्दनवनं रम्यं त्यक्त्वाहं क्व रमेय च ॥ Rm_6.11{11} // हा मिश्रिकावनं दिव्यं त्यक्त्वा रम्ये कुहाधुना । हा पारुष्यवनं त्यक्त्वा क्व रम्याम्य् अप्सरोगणैः ॥ Rm_6.12{12} // क्व सुखं लप्स्यते पाण्डुकंवलकशिलां विना । (##) हा देवसमितिं त्यक्त्वा क्व श्रोष्यामि subhëitÃæ ॥ Rm_6.13{13} // हा हा सुदर्शनं रम्यं पुरं त्यक्त्वा व्रजे च्युतः । प्रासादं वैजयंतञ् च कदा द्रक्ष्याम्य् अहं पुनः ॥ Rm_6.14{14} // हा शक्रप्रमुखैर् देवैः सार्द्धं कृदाप्रमोदितः । अधुना मे क्व तत् सौख्यं श्रोतुं चापि न लप्स्यते ॥ Rm_6.15{15} // हा देव्यम् अमृतं त्यक्त्वा किं प्रभोक्ष्यामि सांप्रतं । दिव्यकामसुखं भुक्त्वा पुनर् दुर्गतिम् आश्रयन् ॥ Rm_6.16{16} // कियद् दुःखं च संभोक्तुं यास्यामि नरकेष्व् अहं । एतद् दिव्यमहोत्साहाद् भ्रष्टो ऽहं नरके गतः ॥ Rm_6.17{17} // महद्दुःखाभिसंतप्तः सहिष्यामि कथं तदा । हा हतो ऽस्मि स्वपापेन किं पापं प्रकृतं मया ॥ Rm_6.18{18} // येनेतः स्वर्गतश् च्युत्वा पुनर् यास्यामि नारकान् किं । उपायं करिष्यामि न यायां येन दुर्गतिं ॥ Rm_6.19{19} // को मे शास्तात्र विद्येत यो मां धर्मे नियोजयेत् । धर्मेण रक्ष्यते प्राणी नरके संस्थितो ऽपि च ॥ Rm_6.20{20} // धर्मं विनात्र देवो ऽपि स्वर्गात् प्रभ्रन्स्यते पुनः । किं करोमि क्व यास्यामि नात्रोपायं तु मन्यते ॥ Rm_6.21{21} // सर्वथाहम् इतश् च्युत्वा गछेयं दुर्गतिं खलु । इतश् च्युतस्य मे जन्म लब्धव्यं भुवने कुह ॥ Rm_6.22{22} // इति धैर्यं समाधाय मनसैवं व्यलोकयत् । च्युत्वेतः सौकरं जन्म प्राप्तव्यं सप्तमे दिने ॥ Rm_6.23{23} // एवं स्वाप्तगतिं दृष्ट्वा पपात सविमूर्छितः । अथाद्राक्षीन् महेन्द्रस् तं पतितं भुवि मूर्छितं ॥ Rm_6.24{24} // दृष्ट्वा च सहसोपेत्य सुधासेकैर् असिंचयत् । ततो ऽसौ चेतनां लब्ध्वा शनैर् उत्थाय तं प्रभुं ॥ Rm_6.25{25} // दृष्ट्वा पादौ परिष्वज्य नत्वैवं प्रार्थयद् रुदन् । हा हा नाथ महेन्द्रो ऽसि सर्वलोकाधिपः प्रभुः ॥ Rm_6.26{26} // माम् अधः पतितं दृष्ट्वा नोपेक्षां कर्तुम् अर्हसि । (##) भवान् हि जगतां राजा स्वामी भर्त्ता पतिः प्रभुः ॥ Rm_6.27{27} // नाथो धर्मानुशास्ता च तन् मां रक्षतुम् अर्हसि । त्वदृते ऽन्यो न मे कश्चिद् रक्षको विद्यते ऽत्र हि ॥ Rm_6.28{28} // तद् अनुकंपया दृष्ट्या धृत्वा माम् उद्धर प्रभो । यदि मां रक्षितुं नाथ न शक्नोति भवान् अपि ॥ Rm_6.29{29} // को मां समुद्धरेद् अन्यो हा हतो नरके व्रजे । मंडाकिन्यां त्वया सार्द्धं स्नात्वा पूतात्मको ऽप्य् अहं ॥ Rm_6.30{30} // कथं च नरके गत्वा वसेयम् अशुचिं चरन् । सहाप्सरोगणैर् नित्यं चरित्वा नंदने वने ॥ Rm_6.31{31} // दिव्यसंगीतिवाद्यैश् च रमामि संप्रमोदितः । अद्येतः पतितो पृथ्व्यां राजगृहोपजांगले ॥ Rm_6.32{32} // सौकरं जन्म लप्स्यामि सप्तमे दिवसे खलु । तत्र मूत्रपुरिषादीन् अमेध्यान् अपि कृच्छ्रतः ॥ Rm_6.33{33} // लब्ध्वा भुक्त्वा चरिष्यामि व्याधसंघैर् उपद्रुतः । बहुवर्षसहस्राणि भूत्वैवं सूकरात्मजः ॥ Rm_6.34{34} // अमेध्यकर्दमे नित्यं वत्स्याम्य् आवर्त्य संचरन् । एवं दिव्यामृतं भुक्त्वा रमित्वा भवता सह ॥ Rm_6.35{35} // कथं हि नारके गत्वा भोक्ष्ये ऽमेध्यानि संचरः । इमं कल्पतरुं त्यक्त्वा यथेप्सितफलप्रदं ॥ Rm_6.36{36} // जांगलं वृक्षम् आश्रित्य स्थितो भोक्ष्यामि किं तदा । सर्वथाहं च्युतो ऽस्मीतः प्रेरितो हि स्वकर्मणा ॥ Rm_6.37{37} // विविधानि च दुःखानि भोक्तुं यास्यामि नारके । तद् उपायं प्रदातव्यं भवता मे ऽनुकंपिना ॥ Rm_6.38{38} // येनाशु दुर्गतेर् मुक्तः प्रागछेयं च स्वर्गतिं । सर्वथा रक्ष मां नाथ यद्य् अस्ति ते कृपा मयि ॥ Rm_6.39{39} // भवान् मां पतितं दृष्ट्वा नोपेक्षां कर्तुम् अर्हति । भवान् एव जगच्छास्ता सर्वलोकाधिपः प्रभुः ॥ Rm_6.40{40} // तद् आशु मां प्रयत्नेन समुद्धर्तुं समर्हति । इदं ते दर्शनं नाथ पश्चिमं मे भवेत् खलु ॥ Rm_6.41{41} // (##) जन्मशतसहस्रैश् च दुर्लभं स्याद् धि संगमं । इत्य् एवं विलपं देवपुत्रस् स तं सुराधिपं ॥ Rm_6.42{42} // नत्वा पादौ निरीक्ष्यैव तस्थाव् अश्रुगलन्मुखः । अथ शक्रः सुरेन्द्रो ऽसौ दृष्ट्वैवं प्रविलापितं ॥ Rm_6.43{43} // कारुण्या क्रान्तचित्तस् तम् आश्वासयन्न् abhëata । मा कृथा रोदनं भद्र समाश्वसि हि धीरय ॥ Rm_6.44{44} // क्रियन्ते किं प्रयत्नानि सर्वथा मरणं ध्रुवं । मृत्युर् महावलिष्ठो हि सर्वसत्वान्तकारकः ॥ Rm_6.45{45} // ह्रीयन्ते मृत्युना सर्वे मृत्युः केन निहन्यते । अनिर्वायो हि सर्वत्र सर्वत्रैधातुकेष्व् अपि ॥ Rm_6.46{46} // सर्वेषाम् अपि जन्तूनाम् एकान्ते मरणं ध्रुवं । तस्मान् मा भेस् तथा मृत्योः किं विषादेन सिध्यते ॥ Rm_6.47{47} // तद् धैर्य्यतैः समालंव्य त्रिरत्नं शरणं व्रज । गत्वा च शरणं तेषां स्मर नित्यं समाहितः ॥ Rm_6.48{48} // ततस् त्वं दुर्गतिं मुक्त्वा सद्गतिं समवाप्नुयाः । एतद् एव हि संसारे महोपायं शुभाप्तये ॥ Rm_6.49{49} // नान्यद् धि विद्यते किंचिन् मृत्यौ साधारणे ध्रुवे । तद् अन्यच्चेतनां हित्वा त्रिरत्नान्य् अभिसंस्मरन् ॥ Rm_6.50{50} // नमो बुद्धाय धर्माय संघायेति वदन् भज । ये त्रिरत्नस्मृतिं धृत्वा मृतास् ते पुण्यभागिनः ॥ Rm_6.51{51} // क्रमाद् बोधिचरीं प्राप्य यायुश् चान्ते सुखवतीं । त्वं चापि त्रिरत्नानं स्मृत्वा मृतः सुपुण्यधृक् ॥ Rm_6.52{52} // क्रमाद् बोधिचरीं प्राप्य संप्रयायाः सुखावतीं । इतीन्द्रेण समादिष्टं श्रुत्वा देवसुतो ऽथ सः ॥ Rm_6.53{53} // तथेत्य् अनुसंमोद्य पुनर् नत्वैवम् अब्रवीत् । अद्यारभ्य महेन्द्राहं त्रिरत्नानं सदा स्मरन् ॥ Rm_6.54{54} // गत्वा च शरणं तेषां उपासको भवे खलु । इत्य् उक्त्वा स महेन्द्रस्य पुरः स्थित्वा k­täjali÷ ॥ Rm_6.55{55} // अनुस्मृत्य त्रिरत्नानां नमस्कृतिम् उदाहरत् । नमो बुद्धाय भद्राय नमो धर्माय तायिने ॥ Rm_6.56{56} // (##) नमः संघाय नाथाय सर्वदापि नमे भजे । अद्यारभ्य त्रिरत्नानां सदाहं शरणं व्रजे ॥ Rm_6.57{57} // उपासको भवेन् नित्यं नमामि सततं स्मरेत् । इत्य् उक्त्वा देवपुत्रो ऽसौ कालधर्मयुतश् च्युतः ॥ Rm_6.58{58} // तुषिते देवलोके ऽभूद् उपपन्नः सुपुण्यतः । धर्मता खलु देवानां ये देवाः स्वर्गतश् च्युताः ॥ Rm_6.59{59} // ते ऽधोलोकेषु गछेयुर् न तूर्द्ध्वभुवनेषु हि । अथ शक्रो नरेन्द्रो ऽसौ दृष्ट्वा तं स्वर्गतश् च्युतं ॥ Rm_6.60{60} // कुत्रासौ लभते जन्म इत्य् अधस्ताद् व्यलोकयत् । किम् असौ सूकरीगर्भ उत्पन्नो वा न वेति च ॥ Rm_6.61{61} // अपश्यत् सर्वतश् चैनं न ददर्श कुहापि स । ततो ऽसौ विस्मितः शक्रो दिव्येन चक्षुषा पुनः ॥ Rm_6.62{62} // कुत्रासौ लभते जन्म इत्य् एवं समलोकयत् । वत तिर्य्यक्षु जातो ऽसौ प्रेतेषु च प्रजायते ॥ Rm_6.63{63} // अथ नरकेषु वा जात इत्य् एवं समलोकयत् । तेषु त्रिष्व् अप्य् अपायेषु नाद्राक्षीत् तं समंततः ॥ Rm_6.64{64} // ततो मनुष्यलोकेषु जातो वेति ददर्श च । तत्रापि च स सर्वत्र नाद्राक्षीत् तं सुरेश्वरः ॥ Rm_6.65{65} // ततश् चतुर्महाराजभुवनेषु प्रजायते । इति तेषु च सर्वत्र विलोकयन् ददर्श न ॥ Rm_6.66{66} // ततश् च विस्मितः शक्रस् त्रयस्त्रिंशे व्यलोकयन् । तत्रापि तं न चाद्राक्षीत् कुत्रापि च समंततः । एवं सर्वत्र लोकेषु विलोकयंस् तदुद्भवं । अदृष्ट्वा विस्मितः शक्रः पुनर् एवं व्यचिंतयत् । अहो वत महाश्चर्य्यं यन् मयापि न दृश्यते ॥ Rm_6.67{67} // कुत्रासौ जायते नूनं न मन्ये तत् प्रवृत्तितां । को नु ज्ञास्यति तद्वृत्तिं बुद्धाद् अन्यो न कश्चन ॥ Rm_6.68{68} // बुद्ध एव जगद्दर्शी षडभिज्ञस् त्रिकालवित् । तस्माद् अहम् इतो गत्वा संबुद्धे समुपाचरन् ॥ Rm_6.69{69} // (##) विज्ञप्यैवं च तद्वृत्तिं प्रष्टुम् अर्हामि सांप्रातं । इत्य् एवं मनसा ध्यात्वा देवेन्द्रो ऽसौ सविस्मयः ॥ Rm_6.70{70} // सहसा जेतकारण्ये जिनाश्रमम् अवातरत् । तत्रासौ सुगतं दृष्ट्वा सहर्षविस्मयान्वितः ॥ Rm_6.71{71} // प्रणम्य पुरतः स्थित्वा कृतांजलिपुटो ऽवदत् । भगवंस् तद् विजानीया यद् इहाहम् उपागतः ॥ Rm_6.72{72} // तथापि प्रष्टुम् इछामि तत् समादेष्टुम् अर्हसि । एकः कालगतो देवपुत्रः स्वर्गाच् च्युतो गतः ॥ Rm_6.73{73} // षट्सु लोकेषु सर्वत्र दृश्यते न मया ह्य् असौ । कुत्रासौ जायते शास्तर् मया न दृश्यते क्वचित् ॥ Rm_6.74{74} // तस्योत्पत्तिः कुह स्थाने तत् समादेष्टुम् अर्हसि । इतीन्द्रवचनैः श्रुत्वा स संबुद्धो मुनीश्वरः ॥ Rm_6.75{75} // तस्य पुण्यात्मनः स्थानं इंद्राय समचक्षतच् । कौशिक तुषितो नाम लोकधातुः प्रसिद्धितः ॥ Rm_6.76{76} // तत्रासौ मोदते देवो गत्वा त्रिशरणं च्युतः । इत्यादिष्टंअ मुनीन्द्रेण श्रुत्वा स त्रिदशाधिपः ॥ Rm_6.77{77} // विस्मितः सुप्रसन्नात्मा प्रणत्वैवंम् उदानयत् । अहो बुद्धम् अहो धर्मम् अहो संघं शुभंकरं ॥ Rm_6.78{78} // यत् संशरणमात्रे ऽपि सत्वा यान्ति शुभालयं । ये बुद्धं शरणं यान्ति न ते गछंति दुर्गतिं ॥ Rm_6.79{79} // प्रहाय पातकान् सर्वान् दिव्यलोकम् उपासते । ये धर्मं शरणं यान्ति न ते गछंति दुर्गतिं । प्रहाय मानुषान् कायान् दिव्यान् कायान् उपासते ॥ Rm_6.80{80} // ये संघं शरणं यान्ति न ते गछन्ति दुर्गतिं । प्रहाय सर्वदुःखानि दिव्यसौख्यान्य् उपासते ॥ Rm_6.81{81} // धन्यास् ते पुरुषा भद्राः संबोधिपदगामिनः । ये संस्मृत्वा त्रिरत्नानि व्रजन्ति मरणं ध्रुवं ॥ Rm_6.82{82} // अथासौ bhagavä छ्रुत्वा शक्रेणैवं subhëitaæ । तथानुवर्णयन् प्राह कौशिकं तं सुराधिपं ॥ Rm_6.83{83} // एवम् एतद् धि देवेन्द्र यथैवं त्वं prabhëase । (##) धन्यास् ते पुरुषा भद्रा त्रिरत्नं भजंति ये ॥ Rm_6.84{84} // ये बुद्धं शरणं यान्ति न ते गछन्ति दुर्गतिं । क्लेशवैरीं विनिर्जित्य संबोधिं समवाप्नुयुः ॥ Rm_6.85{85} // ये धर्मं शरणं यान्ति न ते गछन्ति दुर्गतिं । मारधर्मविनिर्मुक्ता बोधिधर्मान् अवाप्नुयुः । ये संघं शरणं यांति न ते गछंति दुर्गतिं । पातकेभ्यो विनिर्मुक्ताः संप्रयान्ति सुखावतीं ॥ Rm_6.86{86} // न भजन्ति मुनीन्द्रं ये ते भ्रमंति भवार्णवे । संबोधिमार्गतो भ्रष्टा नष्टा गछन्ति दुर्गतिं ॥ Rm_6.87{87} // ये शृण्वंति न सद्धर्मं ते क्लेशपरिदाहिताः । मारधर्मरता दुष्टाः प्रणष्टा यांति दुर्गतिं । न मानयंति ये संघं न ते जानंति सद्गतिं । सदा दुःखाभिसंतप्ता भ्रष्टा गछंति दुर्गतिं । निन्दन्ति ये त्रिरत्नानि ते दुष्टा मारपाक्षिकाः । नैव चरंति सन्मार्गे विनष्टा यंति दुर्गतिं । तस्माद् ये मानवाः सन्तो वांछन्ति सद्गतिं सदा । तैः संस्मृत्वा त्रिरत्नानां कर्त्तव्यं शरणं मुदा ॥ Rm_6.88{88} // ये स्मरन्ति त्रिरत्नानां न ते गछंति दुर्गतिं । प्रहाय पातकान् sarvä शीघ्रं यान्ति सुखावतीं ॥ Rm_6.89{89} // सुखावत्यां जिनेन्द्रस्य धर्मं श्रुत्वानुमोदिताः । बोधिचित्तं समासाद्य चरन्ति बोधिचारिकां ॥ Rm_6.90{90} // ततस् ताः क्रमतः पूर्य्य संवृत्तिपारम् आगताः । परमार्थचरीं प्राप्य निर्वृत्तिं समवाप्नुयुः ॥ Rm_6.91{91} // इदं हि बोधिमार्गानां वीजं विज्ञाय कौशिक । त्रिरत्नस्मरणं नित्यं कर्त्तव्यं बोधिवांछिभिः ॥ Rm_6.92{92} // कदापि नैव मोक्तव्यं त्रिरत्नस्मरणं सदा । गत्वा च शरणं तेषां त्रिरत्नानां समाचर ॥ Rm_6.93{93} // एवं तेन मुनीन्द्रेण समादिष्टं स कौशिकः । श्रुत्वैवम् इत्य् अनुज्ञाय प्राभ्यनन्दत् प्रसादितः ॥ Rm_6.94{94} // ततो ऽसौ भगवन्तं तं नत्वा स रचितांजलिः । त्रिधा प्रदक्षिणीकृत्य पुनर् नत्वा दिवं ययौ ॥ Rm_6.95{95} // (##) ततो देवपुरे गत्वा सुधर्ममंदिरे स्थितः । देवलोकान् समामंत्र्य तत् प्रवृत्तं समब्रवीत् ॥ Rm_6.96{96} // भो भो देवगणाः सर्वे शृणुध्वं तत् समाहितः । यद् अद्भुतं महापुण्यं संबोधिहेतुम् उच्यते ॥ Rm_6.97{97} // धर्मता खलु देवानां ये ये देवा हि नाकतः । च्युतास् ते ते प्रयान्त्य् अधो न तूर्द्ध्वं यान्ति के चन ॥ Rm_6.98{98} // इदानीं तु व्रजेयुस् ते ये देवाः स्वर्गतश् च्युताः । त्रिरत्नशरणं कृत्वोर्द्ध्वगतिं न त्व् अधोगतिं ॥ Rm_6.99{99} // दृश्यताम् अमुको देवपुत्रस् त्रिशरणं गतः । स्वर्गाच् च्युत्वा समुत्पन्नस् तुषिते ऽसौ प्रमोदते ॥ Rm_6.100{100} // यूयम् अपि च तद् दृष्ट्वा त्रिरत्नानां समाहिताः । गत्वा च शरणं नित्यं स्मृत्वा भजध्वम् आदरात् ॥ Rm_6.101{1} // ततो यूयं न यायात दुर्गतिषु कदा चन । सदा दिव्यसुखं भुक्त्वा प्रयास्यथ सुखावतीं ॥ Rm_6.102{2} // ये बुद्धे शरणं यांति न ते गछन्ति दुर्गतिं । क्लेशवैरान् विनिर्जित्य संबोधिपदम् आप्नुयुः ॥ Rm_6.103{3} // ये धर्मे शरणं यान्ति न ते गछन्ति दुर्गतिं । मारधर्मविनिर्मुक्ता बुद्धधर्माण्य् अवाप्नुइयुः ॥ Rm_6.104{4} // ये संघे शरणं गत्वा न ते गछन्ति दुर्गतिं । सर्वपातकनिर्मुक्ता प्रयास्यंति सुखावतीं ॥ Rm_6.105{5} // न भजन्ति त्रिरत्नं ये ते भ्रमन्ति भवार्णवे । सद्धर्मनिन्दका भ्रष्टा नष्टा गछन्ति दुर्गतिं ॥ Rm_6.106{6} // दुर्गतिषु भ्रमंतस् ते दुःखानि विविधानि च । भुक्त्वा चरन्ति दुष्टांशा नैव गछंति सद्गतिं ॥ Rm_6.107{7} // तद् दुःखं हातुम् इछंति सुखं प्राप्तुं च ये सदा । ते त्रिरत्नं सदा स्मृत्वा भजंतां शरणं गताः ॥ Rm_6.108{8} // ततो वो मंगलं नित्यं नैव यायात दुर्गतिं । सद्गतिम् एव यायात संबोधिम् अपि लप्स्यथ ॥ Rm_6.109{9} // इति तेन सुरेन्द्रेण समादिष्टं हितार्थिना । श्रु#) सर्वदानुस्मरन्तश् च सत्कृत्यैवं प्रभेजिरे ॥ Rm_6.111{11} // एवं देवास् तदा ये ये त्रिरत्नशरणं गताः । ते ते स्वर्गाद् अपि च्युत्वा नैवागछन्न् अधोगतिं ॥ Rm_6.112{12} // तत ऊर्द्ध्वं समुद्गम्य प्रागछंस् तुषितालये । त्रिरत्नशरणं याता मैत्रेयं समुपाश्रयन् ॥ Rm_6.113{13} // तथा शक्रश् च तान् सर्वान् मैत्रेयसमुपाश्रितान् । दृष्ट्वानुमोदनां कुर्वन् प्राभ्यनन्दत् सुरैः सह ॥ Rm_6.114{14} // इति मे गुरुणा ख्यातं तथा ते वक्ष्यते मया । एवं मत्वा महाराज त्रिरत्नशरणं व्रज ॥ Rm_6.115{15} // ततस् ते मंगलं नित्यं सर्वत्रापि भवेद् ध्रुवं । क्रमाद् बोधिचरीः प्राप्य संबोधिपदम् आप्नुयाः ॥ Rm_6.116{16} // प्रजाश् चापि महाराज बोधयित्वा प्रयत्नतः । त्रिरत्नशरणे स्थाप्य त्वया धर्मप्रवृद्धये ॥ Rm_6.117{17} // इत्य् एवम् उपगुप्तेन समादिष्टं subhëitaæ । श्रुत्वा राजा तथेत्य् एवं प्रान्वमोदत् सपार्षदः ॥ Rm_6.118{18} // ये पुण्यप्राप्तुकामास् तद् इदम् अविरतं सूकरीकावदानं । शृण्वन्ति श्रवयन्ति प्रमुदितमनसा दुर्गतिं ते न यान्ति । निर्जित्य क्लेशसंघांस् त्रिगुणहितकरा बोधिचर्य्यानुरक्ता । मैत्रेयं बोधिसत्वं तुषितभुवनागाः संभजन्ति प्रकामं ॥ Rm_6.119{19} // ++ इति रत्नावदानमालायां सूकर्य्यवदानं समाप्तं ++ (##) VII वपुष्मत्कुमारावदान अथशोको महीपालः कृतांजलिपुटो मुदा । उपगुप्तं गुरुं नत्वा पुनर् एवम् abhëata ॥ Rm_7.1{1} // भदन्त श्रोतुम् इछामि पुनर् अन्यत् subhëitaæ । सर्वसत्वहितार्थाय तत् समादेष्टुम् अर्हसि ॥ Rm_7.2{2} ॥ इति संप्रार्थिते तेन राज्ञाशोकेन भूभुजा । उपगुप्तो यतिश् चासौ दृष्ट्वा तं नृपम् अब्रवीत् ॥ Rm_7.3{3} ॥ साधु राजन् समाधाय श्रूयतां पुण्यवृद्धये । यथा मे गुरुणा ख्यातं तथा ते वक्ष्यते मया ॥ Rm_7.4{4} ॥ पुरासीद् भगवान् बुद्धः श्रीघनः शक्यकेशरी । सर्वविद्यागुणाचार्य्यस् त्रैधातुकविनायकः ॥ Rm_7.5{5} ॥ सुगतो ऽर्हन् महाभिज्ञो धर्मराजस् तथागतः । जिनः समन्तभद्रांशश् चतुर्ब्रह्मविहारकः ॥ Rm_7.6{6} ॥ स एकसमये तत्र कपिलाख्ये पुरोत्तमे । न्यग्रोधारमके रम्ये व्यहरच् छ्रावकैः सह ॥ Rm_7.7{7} ॥ तस्मिंश् च समये तत्र धर्म्मं श्रोतुं समागताः । देवासुरमहाराजा यक्षगंधर्वकिन्नराः ॥ Rm_7.8{8} ॥ गरुडा नागराजाश् च सिद्धविद्याधरा ग्रहाः । योगिनो यतयश् चापि मुनयो ब्रह्मचारिणः ॥ Rm_7.9{9} ॥ राजानः क्षत्रियाश् चापि वैश्यामात्याश् च मंत्रिणः । श्रेष्ठिनः सार्थवाहाश् च पौरा जानपदा अपि ॥ Rm_7.10{10} // एवम् अन्ये ऽपि सत्वाश् च ये सद्धर्मगुणवांछिनः । ते सर्वे समुपागत्य वंदित्वा तं मुनीश्वरं ॥ Rm_7.11{11} // पूजयित्वा पुरस्कृत्य परिवृत्य समन्ततः । कृतांजलिपुटो धर्मं श्रोतुं समुपतस्थिरे ॥ Rm_7.12{12} // अथासौ भगवान् दृष्ट्वा तान् सर्वान् धर्मकांक्षिणः । आदिमध्यांतकल्याणं दिदेश धर्मम् उत्तमं ॥ Rm_7.13{13} // तं च धर्मामृतं पीत्वा सर्वे ते संप्रमोदिताः । (##) सत्कृत्य श्रद्धया नित्यं भजन्त उपतस्थिरे ॥ Rm_7.14{14} // भगवांश् च तथा नित्यं सर्वसत्वहितार्थतः । सद्धर्मदेशनां कृत्वा व्यहरत् सांघिकैः सह ॥ Rm_7.15{15} // तस्मिंश् च समये तत्र पुरे कपिलवस्तुनि । आसीच् छाक्यो महासाधुर् महाभोगो महाधनः ॥ Rm_7.16{16} // तेन कलत्रम् आनीतं स्वकुलसदृशात् कुलात् । तया स कान्तया सार्द्धं रराम परिचारयन् ॥ Rm_7.17{17} // तस्यैवं रममाणस्य सा भार्यासीत् सुगर्भिणी । ततो ऽसौ समये ऽसूत दारकं दिव्यसुंदरं ॥ Rm_7.18{18} // मर्त्यातिक्रान्तवर्णाभं दिव्यकल्पसुवर्णितं । सूक्ष्मछविं सुभद्रांगं गौरवर्णं मनोहरं ॥ Rm_7.19{19} // महेशाख्यं मनापं च दर्शनीयं प्रसादिकं । अभिरूपं सुपुष्टांगं सर्वलक्षणमण्डितं ॥ Rm_7.20{20} // तत्रासौ जनको दृष्ट्वा दारकं तं सुभद्रिकं । मोदितः सहसा ज्ञातिं समाहूयाब्रवीत् तथा ॥ Rm_7.21{21} // भवन्तः पश्यतां पुत्रो ममायं दिव्यसुंदरः । अस्य जातिमहं कृत्वा नामधेयं प्रचक्ष्यतां ॥ Rm_7.22{22} // इति तेनोदितं श्रुत्वा ज्ञातयस् ते ससंमताः । दृष्ट्वा तं वालकं दिव्यं कल्यवर्णं सुसुंदरं ॥ Rm_7.23{23} // संमील्य संमतं कृत्वा दृष्ट्वा तस्याङ्गलक्षणं । कृत्वा जातिमहं नाम स्थापितुं saævabhëire । यद् अयं दारको दिव्यवपुः कल्यातिसुंदरः । तस्माद् भवतु नाम्नायं वपुस्मान् इति विश्रुतः । इति saæbhëaïÃæ कृत्वा सर्वे ते ज्ञातिवर्गिकाः ॥ Rm_7.24{24} // पुरस्तात् तस्य शाक्यस्य गत्वा चैवं vabhëire । यद् अयं भवतः पुत्रो दिव्यवपुर् गुणान्वितः ॥ Rm_7.25{25} // तस्माद् भवतु नाम्नायं वपुष्मान् इति विश्रुतः । तथेति समभिख्याय पित्रा स सुत आत्मजः ॥ Rm_7.26{26} // अष्टाभ्य उपमातृभ्य उपन्यस्तो ऽभिपालने । ततो ऽसौ दारकस् ताभिर् धात्रीभिर् उपचारणैः ॥ Rm_7.27{27} // (##) पालितो वर्द्धितः पुष्ट आसीत् पद्मं यथा ह्रदे । क्रमात् प्रवर्द्धितश् चासौ कुमारो ऽभूद् यदा ततः ॥ Rm_7.28{28} // तदा सुहृत्सहायैश् च सार्द्धं krŬitum आचरत् । यत्र यत्र वपुष्मान् स चक्राम भुवि संचरं ॥ Rm_7.29{29} // तत्र तत्राभवन् मेध्या भूप्रदेशाः समंततः । एवंविधमहापुण्यमहेशाख्यः शिवाशयः ॥ Rm_7.30{30} // कारुणिको महाश्राद्धः स्वपरात्महितार्थभृत् । धर्मकामः सुभद्रात्मा पूज्यो मान्यो जितेन्द्रियः ॥ Rm_7.31{31} // अभिवाद्यः कुमारो ऽपि वपुष्मान् स व्यराजत । ततः कर्मविपाकेन प्रेर्य्यमानः कुमारकः ॥ Rm_7.32{32} // स वपुष्मान् सुहृत्संघैः सार्द्धं पुरो विनिर्ययौ । ततो ऽसौ जेतकारण्यं दूराद् दृष्ट्वा प्रमोदितः ॥ Rm_7.33{33} // रमितुं तत्र महोद्याने सहसा समुपाचरत् । ततः समुपविष्टो ऽसौ दृष्ट्वोद्यानं प्रमोदितः ॥ Rm_7.34{34} // शान्तरूपान् यतीन् पश्यन् विहारे हर्षितो ऽविशत् । तत्रासौ भगवन्तं तं ददर्श समितिस्थितं ॥ Rm_7.35{35} // द्वात्रिंशल्लक्षणाशीतिव्यञ्जनपरिमण्डितं । व्यामाभालंकृतं काम्यं शतसूर्य्याधिकप्रभं ॥ Rm_7.36{36} // समंतभद्ररूपं च रत्नांगम् इव जंगमं । दृष्ट्वासौ सुप्रसन्नात्मा समुपेत्य पुरोगतः ॥ Rm_7.37{37} // पादौ तस्य मुनेर् नत्वा धर्मं श्रोतुम् उपाविशत् । अथासौ भगवान् दृष्ट्वा तस्य चित्तं विशोधितं ॥ Rm_7.38{38} // अर्य्यसत्यानि मार्गं च दिदेश बोधिसाधनं । तच् छ्रुत्वा सुगतोदितं वपुष्मान् स प्रहर्षितः ॥ Rm_7.39{39} // भवाभिसरणोद्विग्नः सद्धर्मगुणम् ऐछत । भित्वा स ज्ञानवज्रेण सत्कायदृष्टिपर्वतं ॥ Rm_7.40{40} // श्रोतापत्तिफलं लब्ध्वा दृष्टसत्यो ऽभवत् सुधीः । संसारं चास्थिरं मत्वा भवभोग्यसुनिस्पृहः ॥ Rm_7.41{41} // प्रव्रज्यां चरितुम् ऐछत् स्वाख्याते सुगताश्रमे । ततो ऽसौ पुरतो गत्वा मुनीन्द्रस्य कृतांजलिः ॥ Rm_7.42{42} // पादौ नत्वा प्रसन्नास्यः प्रव्रज्यां समयाचत ॥ Rm_7.43{43} // नमस् ते भगवञ् छास्तः शरणं भवतां व्रजे । (##) तत् प्रव्रज्याव्रतं देहि चरिष्ये ब्रह्मचारिकां ॥ Rm_7.44{44} // इति तेनार्थितं दृष्ट्वा भगवांस् तं कुमारकं । प्रव्रज्याचरणारक्तं मत्वा चैवं समब्रवीत् ॥ Rm_7.45{45} // कुमार यदि ते वांछा प्रव्रज्याचरणे ऽस्ति हि । पित्रोर् आदेशम् आसाद्य प्रागछ दास्यते तदा ॥ Rm_7.46{46} // इति श्रुत्वा मुनीन्द्रस्य निर्देशं तत् तथेति सः । नंदितश् चरणौ नत्वा स्वगृहं सहसागतः ॥ Rm_7.47{47} // ततो गृहे समासाद्य पित्रोश् च पुरतः स्थितः । कृतांजलिपुटो नत्वा वृत्तांतं samabhëata ॥ Rm_7.48{48} // अद्याम्ब तात संबुद्धो दृश्यते ऽपूर्वदर्शनः । सर्वलक्षणसंपूर्णो दिव्यातिकान्तसुंदरः ॥ Rm_7.49{49} // संस्थितः पर्षदां मध्ये bhëati धर्मम् उत्तमं । अपूर्वं श्रूयते तस्य subhëitavaco'm­taæ // Rm_7.50{50} // tatsubhëitasudhÃæ पीत्वा चित्तं मे तृप्यते न हि । भूयस् तद् अमृतं पातुं व्रतम् इछामि सांप्रतं ॥ Rm_7.51{51} // अन्ये ऽपि बहवो दृष्ट्वा भिक्षवो ब्रह्मचारिणः ॥ Rm_7.52{52} // शान्तशीलाः शुभात्मानो दयाकारुण्यमानसाः । तत् सभागव्रतं चर्तुम् इछामि खलु सांप्रतं ॥ Rm_7.53{53} // तद् अनुज्ञां प्रदत्तं मे कृपास्ति यदि वां मयि । एवं तस्य स्वपुत्रस्य वचनं वज्रसन्निभं ॥ Rm_7.54{54} // तौ मातापितरौ श्रुत्वा मूर्छितौ पेततुर् भुवि । ततः पुत्रप्रयत्नेन चेतनां प्राप्य तौ पुनः ॥ Rm_7.55{55} // परिष्वज्य स्वकं पुत्रं तम् एवं पर्य्यदेवतां । हा पुत्र कथम् अज्ञो ऽसि हात्मज वल्लभो ऽसि नः ॥ Rm_7.56{56} // हा सुत वंच्यसे केन हा तात किं नु वांछसि । हा जीव कथम् एकान्ते त्यक्त्वास्मान् क्व नु यास्यसे ॥ Rm_7.57{57} // नन्दनः सुप्रियाश् चासि केन दुःखेन यास्यसे । किंचिद् दुःखं न ते दत्तं अस्माभिर् वा कदा चन ॥ Rm_7.58{58} // कुतः किं जायते दुःखं तद् वदस्व यदीहसि । इत्य् एवं परिदेवित्वा पितासौ चेतसात्मजं ॥ Rm_7.59{59} // (##) निवारयन् प्रवंधेन बोधयितुं समब्रवीत् । त्वं कुमार वयस्थो ऽसि सुकोमलः सुखैधितः ॥ Rm_7.60{60} // शीततापासहिष्णुश् च यथेछाभोग्यसंरतः । किंचिद् दुःखानभिज्ञस् त्वं तत् कथं प्रव्रजेः सुत ॥ Rm_7.61{61} // प्रव्रजितो गृहं त्यक्त्वा बहिर्देशे वसेस् सदा । चीवरप्रावृतः पिण्डं याचित्वा स्वयम् आहरेः ॥ Rm_7.62{62} // अनेकजन्तुसंचारे वने ऽरण्ये कथं वसेः । जंगले दुर्गमे नैकचौराकीर्णे कथं चरेः ॥ Rm_7.63{63} // एकाकी च कथं तिष्ठेर् वृक्षमूले च निर्जने । श्मशाने संस्थितः पश्यन् मृतकान्तो त्रसेः कथं ॥ Rm_7.64{64} // शयिथाश् च कथं शून्ये गृहे भूतनिवासिते । एवं सुदुष्करीं चर्य्यां चरितुं कथम् इछसि ॥ Rm_7.65{65} // तत् प्रव्रज्याव्रते चित्तं मा कृथास् त्वं निवर्त्तय । इति मद्वचनं श्रुत्वा गृहे स्थित्वा सुखं रम ॥ Rm_7.66{66} // नित्यं प्रव्रजतां दुःखं किं सिद्धं दुःखचर्य्यया । धर्मे वंछास्ति चेत् पुत्र गृहे स्थित्वा चर व्रतं ॥ Rm_7.67{67} // शृण्वंश् च धर्मशास्त्राणि श्रावयंश् च bahƤ जनान् । दानं कृत्वा विशुद्धात्मा त्रिरत्नं सततं भज ॥ Rm_7.68{68} // यस्य किंचिद् गृहे नास्ति ज्ञातिर् वंधुश् च कश्चन । नापि मित्रगतिश् चापि प्रव्रज्या तस्य युज्यते । किं तव सेत्स्यते पुत्र प्रव्रज्यां पाकुनिष्ठया । सर्वथा त्यज तद्वांछा गृहे धर्मं सुखं चर । इति पित्रोदितं श्रुत्वा वपुष्मान् स विशंकितः ॥ Rm_7.69{69} // पित्रोः पादान् पुनर् नत्वा प्रत्युवाच प्रबोधयन् । सत्यं तात गृहे सौख्यं धर्माणां चरम् उत्तमं ॥ Rm_7.70{70} // संपदो ऽपि समृद्धास् ते कामभोग्यं महत्सुखं । गृहे परिग्रहाः पोष्यास् तद् अर्थं धनम् अर्जयेत् ॥ Rm_7.71{71} // (##) अर्जने हि महत्कष्टं रक्षणे ऽपि प्रयत्नता । अनेके संपदो ऽपाया राजाग्न्युदकतस्कराः ॥ Rm_7.72{72} // क्षणाद् धरेयुर् आकृष्य तद् दुःखं सहितुं कथं । संपदो ऽन्ते विपत्तिः स्यात् कस्य संपद्विनिश्चला ॥ Rm_7.73{73} // विपत्तौ हीयते धैर्य्यम् अधैर्य्यात् क्लेशितो भवेत् । क्लेशितो दोषम् आप्नोति तदा पुण्ये मतिः कुतः ॥ Rm_7.74{74} // अपुण्ये कुपिता लक्ष्मिर् नैवाश्रये गमिष्यति । लक्ष्मीविरहिते गेहे कुतो धर्मस्य गोचरं ॥ Rm_7.75{75} // संपत्तौ तु लभेन् मानं मानाद् धि जायते मदः । मदाद् प्रमादितो धर्मे तदा धर्मो गृहे कुतः ॥ Rm_7.76{76} // अधर्मात् कामभोग्यं तु केवलं पापसाधनं । कामार्थे क्लेशिता लोकाः कामार्थे दुःखभागिनः ॥ Rm_7.77{77} // कामार्थे प्रतिहन्यन्ते तेन कामे सुखं कथं । संत्य् एवं तात सर्वत्र भयानि विविधानि हि ॥ Rm_7.78{78} // त्रैधातुकभवस्थानां कस्य नास्ति भयं कुह । दैवात् सर्वत्र जायन्ते दुःखानि च सुखानि च ॥ Rm_7.79{79} // क्लेशचित्तसमुत्थानि दुःखानि च भयानि च । यत्र यत्रापि संयाति क्लेशितात्मा सुखेछया ॥ Rm_7.80{80} // तत्र तत्रापि कर्मोत्थैर् दुःखैर् भयैश् च हन्यते । यत्र यत्रापि संयाति धर्मचित्तो हितेछया । तत्र तत्रापि सर्वत्र निर्भयश् चरते सुखं । यल् लोकानां भयस्थानं तत्रैव रमते यतिः । विविक्ते निर्जने ऽरण्ये वृक्षमूले गुहासु च ॥ Rm_7.81{81} // शून्यगेहे श्मशाने ऽपि सुखं ध्यात्वा यतिर् वसेत् । स्वधर्मै रक्षितो योगी संयतात्मा कुतो भयः ॥ Rm_7.82{82} // किम् एव वहुवादेन निर्वाणार्थिमनो मम । तन् निर्वातुं स्वदेहे ऽपि निरपेक्षः परिव्रजे ॥ Rm_7.83{83} // तद् अनुज्ञां प्रदत्तं मे प्रव्रज्याव्रतसाधने । यदि न दीयते ऽनुज्ञा मरिष्ये ऽहं न संशयः ॥ Rm_7.84{84} // इति तस्यात्मजस्यैवं निर्वन्धवचनं पिता । (##) श्रुत्वा वियोगदुःखार्त्तः पुनस् तं सुतम् अब्रवीत् ॥ Rm_7.85{85} // मा पुत्र सहसा कार्षी maraïÃbhilëitaæ मनः । सर्वथाप्य् अनिवर्त्ती त्वम् अवश्यं चेद् गमिष्यसि ॥ Rm_7.86{86} // यद् इछसि व्रतं कर्तुं सद्धर्मार्थिमनस् तव । प्रव्रज श्रद्धया पुत्र स्वाख्याते बुद्धशासने ॥ Rm_7.87{87} // एवं भर्त्त्रोदितं श्रुत्वा तन् माता मूर्छितापतत् । चिरात् सा चेतनां प्राप्ता रुदन्ती चावदत् सुतं ॥ Rm_7.88{88} // हा पुत्र कथम् एकान्ते मां विहाय क्व यास्यसि । हा मे जीवो ऽसि किं पश्यं प्रव्रजितुं समीहसि ॥ Rm_7.89{89} // किंचिद् दुःखं न ते दत्तं मयाम्वाया कदा चन । केन दुःखेन ते चित्तं प्रव्रजितुं समिछति ॥ Rm_7.90{90} // प्रव्रज्या शोभते पुत्र वृद्धत्वे वा दरिद्रिते । त्वं तु दहर इत्यश् च तत् प्रव्रज्यां चरेः कथं ॥ Rm_7.91{91} // यावच् च जिवितं मे ऽस्ति तावन् मा गाः सुत क्वचित् । यावच् चास्ति गृहे संपत् तावद् भुक्त्वा सुखं वस ॥ Rm_7.92{92} // यदाहं मरणं याता यदा चापत्तिता गृहे । ज्ञातिमित्रपरित्यक्तस् तदा व्रजस्व वांछया ॥ Rm_7.93{93} // इत्य् उक्ते ऽपि तयोः पित्रोर् उदतोर् विघ्नशंकितः । पादां नत्वा वपुष्मान् स सहसा निर्ययौ गृहात् ॥ Rm_7.94{94} // ततो वेणुवनं गत्वा प्रणम्य मुनिम् आदरात् । कृतांजलिपुटो भूत्वा प्रव्रज्यां समयाचत ॥ Rm_7.95{95} // पितृप्राप्ताभ्यनुज्ञो ऽहं नाथ सांप्रतम् आगतः । तत् प्रव्रज्यां व्रतं देहि पंचशिक्षापदानि च ॥ Rm_7.96{96} // उपसम्पच्छुभाचारम् अनुशिक्षापदं च मे । ब्रह्मचर्य्यं चरिष्यामि संबोधौ कृतनिश्चयः ॥ Rm_7.97{97} // अद्याग्रेण महाबुद्ध भवतां शरणं व्रजे । सधर्मसांघिकानां cæ कायवाक्चित्तभक्तितः ॥ Rm_7.98{98} // इत्य् उक्ते भगवान् दृष्ट्वा पृष्ट्वा हस्तेन तच् छिरः । एहि भिक्षो कुमारेति संवदंस् तं समग्रहीत् ॥ Rm_7.99{99} // एहीति प्रोक्ते सुगतेन मुण्डः पात्री वपुष्मान् सकषायवासाः । (##) सद्यप्रशान्तेन्द्रिय एव तस्थौ स्वर्ण्णप्रभो बुद्धमनोरथेन ॥ Rm_7.100{100} // सच्चित्तलब्धः स मुनेः प्रसादात् प्रयुज्यमानो व्यहरत् समाधौ । व्यायछमानः खलु बोधिमार्गे संबुद्धधर्मे घटमान एवं ॥ Rm_7.101{1} // सर्वं च संसारम् अनित्यताहतं मत्वा च त्रैधातुगतिं विघातिनीं । क्लेशांश् च सर्वान् प्रविहाय संयतः साक्षाद् वरो ऽर्हं स बभूव सांघिकः ॥ Rm_7.102{2} // सुवीतरागः समलोष्टहेम आकाशचित्तशुभगंधिवासी । भिन्दन्न् अविद्यांगम् इवाण्डकोशं प्राप्ताद् अभिज्ञाः प्रतिसंविदश् च ॥ Rm_7.103{3} // सत्कारलोभेषु परांमुखत्वात् स शक्रदेवासुरमानुषाणां । पूज्यश् च मान्यो ऽप्य् अभिवन्दनीयो बभूव स ब्रह्मविहारचारी ॥ Rm_7.104{4} // अथ ते भिक्षवः सर्वे तं दृष्ट्वा विस्मयान्विताः । भगवन्तं प्रणम्यैवं पप्रछुस् तस्य कर्मतां ॥ Rm_7.105{5} // केनायं कर्मणा नाथ वपुष्मान् अतिसुंदरः । प्रव्रज्य सहसार्हत्वं प्राप्तो भवति चात्मवित् ॥ Rm_7.106{6} // इति पृष्टे च तैर् नाथो भगवांस् तान् समब्रवीत् । भिक्षवः श्रूयतां वक्ष्ये तस्य च कर्म यत् कृतं ॥ Rm_7.107{7} // एतेन यत् कृतं कर्म तत् केनान्येन भोक्ष्यते । येनैव यत् कृतं कर्म तेनैव तद् धि भुज्यते ॥ Rm_7.108{8} // पुरैकनवते कल्पे विपश्वी नाम सर्ववित् । समुदपादि लोके ऽर्हन् धर्मराजस् तथागतः ॥ Rm_7.109{9} // विद्याचरणसंपन्नः सुगतो भद्रकृज् जिनः । सर्वज्ञो ऽनुत्तरो नाथः पुरुषदम्यसारथिः ॥ Rm_7.110{10} // शास्ता त्रैधातुकस्थानां विनायको गुणाकरः । सद्धर्मरत्नदात स भगवान् पुण्यभास्करः ॥ Rm_7.111{11} // पुरीं वंधुमतो राज्ञो राजधानीम् उपाश्रयन् । सार्द्धं भिक्षुगणैः शिष्यै बोधिसत्वगणैर् अपि ॥ Rm_7.112{12} // हिताय सर्वसत्वानां दिदेश धर्मम् उत्तमं । आदिमध्यांतकल्याणं बोधिचर्य्यानुसारिकं ॥ Rm_7.113{13} // ततः स बुद्धकार्य्याणि कृत्वा सर्वाण्य् अशेषतः । निर्वाणम् आययौ शान्तो वह्निर् इवेन्धनक्षयात् ॥ Rm_7.114{14} // ततो वन्धुमता राज्ञा तत् तनुः संस्कृतो ऽग्निना । (##) तद्धातूश् च समारोप्य स्तूप उच्चैर् महान् कृतः ॥ Rm_7.115{15} // तत्र रत्नमये स्तूपे सद्विधाने प्रतिष्ठिते । नित्यसत्कारपूजाभिः कारितं च महोत्सवं ॥ Rm_7.116{16} // संगीतिवाद्यनृत्यैश् च महानंदप्रचारिभिः । कारयित्वा महोत्साहं स्थापितं सुमहन्महः ॥ Rm_7.117{17} // एकस्मिन् दिवसे तत्र पुमान् एको दरिद्रितः । तन्महांते दिने ऽन्यस्मिं स्तापांगणम् उपाविशत् ॥ Rm_7.118{18} // तत्र स्तूपाङ्गणे चासौ प्रविष्टः समलोकयत् । म्लानीभूतानि पुष्पाणि प्रकीर्ण्णानि समंततः ॥ Rm_7.119{19} // तानि निर्माल्यपुष्पाणि विकीर्ण्णानि समंततः । ग्लानीभूतान्य् अशुद्धानि दृष्ट्वा चैवं व्यचिन्तयत् । अयं चैत्यो मुनीन्द्रस्य विपश्चिनो गुणांबुधेः ॥ Rm_7.120{20} // धातुरत्नमयस्तूपः सर्वलोकाभिः पूजितः । एतन् निर्माल्यपुष्पैस् तु म्लानितैः पवनेरितैः ॥ Rm_7.121{21} // आकीर्णो मलिनीभूतो ह्य् अशुद्धेः स्याद् अशोभितः । तस्माद् एतानि पुष्पाणि निर्माल्यानि समंततः ॥ Rm_7.122{22} // अपनीय विशुद्धाय मार्जयेयम् इह द्रुतं ॥ Rm_7.123{23} // इति ध्यात्वा दरिद्रो ऽसौ निर्माल्यान्य् अपनीय वै ॥ Rm_7.124{25} // संमार्ज न्यासममार्क्षी स्तूपांगणं समंततः । ततः स्तूपांगणं सर्वं विरजं परिशोधितं । दृष्ट्वा प्रसन्नचित्तो ऽसौ नत्वैवं प्रणिधिं दधे । यन् मयात्र जिनस्तूपे निर्माल्यान्य् अपनीय वै । संमृज्य शोभनं कृत्वा कुशलं समुपार्जितं । अनेन कुशलेनाहं सदा दुर्गतिमोचितः ॥ Rm_7.125{26} // एवंविधगुणज्ञानलाभि भूयासम् आत्मवित् । एवंविधं च शास्तारं संबुद्धं ज्ञानभास्करं ॥ Rm_7.126{27} // आरागयं समाश्रित्य लभेयं सौगतिं गतिं । प्रणिधानं तथा धृत्वा नित्यम् एवम् उपाश्रयन् ॥ Rm_7.127{28} // तत्स्तूपे शरणं गत्वा भजे रत्नत्रयं सदा । भिक्षवः किं नु मन्यध्वे यो पुरुषः दरिद्रिकः ॥ Rm_7.128{29} // (##) अयम् एव वपुष्मान् स ज्ञेयो हि नान्यथा खलु । यत् स्तूपांगणं तेन संबुद्धगुणभाविना ॥ Rm_7.129{30} // समन्ततः सुसंमृज्य परिशुद्धीकृतं तदा । तेन पुण्यविपाकेन जात ìhyakule ऽधुना ॥ Rm_7.130{31} // दिव्याभिसुन्दरः कान्तः स वपुष्मान् भवत्य् अयं । यत् प्रणिधिः कृतः स्तूपे नत्वा तेन सुचेतसा ॥ Rm_7.131{32} // तेन मे शासने ऽप्य् अद्य प्रव्रज्यार्हन् भवत्य् अयं । आरागितस् तथार्हञ् च संबुद्धः सुगतो जिनः ॥ Rm_7.132{33} // अनेन भिक्षुणा बोधिप्राप्तेन ब्रह्मचारिणा । इत्य् एवं कर्म जानीत सुकृतं दुष्कृतं भवे ॥ Rm_7.133{34} // येनैव यत् कृतं कर्म तेनैव तत् फलं गतं । न नश्यन्ति हि कर्माणि कल्पकोटिशतैर् अपि ॥ Rm_7.134{35} // सामग्रीं प्राप्य कालं च फलंति खलु देहिनां । अभुक्तं क्षीयते नैव कर्म क्वापि कथं चन ॥ Rm_7.135{36} // नाग्निभिर् दह्यते कर्म वायुभिश् च न शुष्यते । जलैश् च क्लिद्यते नापि क्षीयते नापि भूमिषु ॥ Rm_7.136{37} // अन्यथापि भवेन् नैव कर्मणां गतिर् आभवं । शुक्लानां शुभतैव स्यात् कृष्णानां दुर्गतिस् सदा ॥ Rm_7.137{38} // मिश्रिता मिश्रितानं तु भुज्यंते सर्वजन्तुभिः । तस्माद् अपास्य कृष्णानि कर्माणि मिश्रितानि च ॥ Rm_7.138{39} // चरणीयां शुभेष्व् एव कर्मसु सुखवांछिभिः । तथेति भिक्षवः सर्वे ते च लोकाः सभाश्रिताः ॥ Rm_7.139{40} // बुद्धवाचो ऽमृतं पीत्वा ननन्दुः शुभकामिनः । एवम् एतन् महाराज श्रुतं मे gurubhëitaæ ॥ Rm_7.140{41} // एवं श्रुत्वा त्वयाप्य् एवं कर्त्तव्यं पुण्यम् एव हि । पुण्यम् एव भवेत् त्राता सुहृन् मित्रं हितंकरः ॥ Rm_7.141{42} // नान्यः कश्चिद् इहामुत्र विद्यते भवचारिणां । तस्मात् पुण्यं स्वयं श्रुत्वा कर्त्तव्यम् आदरात् सदा ॥ Rm_7.142{43} // प्रजाश् च श्रावयित्वैवं पुण्ये संस्थापय सदा । इत्य् एवं गुरुणादिष्टं उपगुप्तेन भिक्षुणा ॥ Rm_7.143{44} // श्रुत्वा राजा जनैः सार्द्धं तथेति प्राभ्यनंदत । (##) शृण्वन्ति ये श्रावयन्तीह यश् च वपुष्मतो ऽदः प्रथितावदानं । ते क्लेशनिर्मुक्तविशुद्धचित्ताः प्रयान्ति नूनं सुगतालयेषु ॥ Rm_7.144{45} // ++ इति रत्नावदानमालायां वपुष्मतावदानं नाम समाप्तम् ++ (##) VIII प्रश्नोत्तरावदान अथाशोको महीपालः संबुद्धगुणलालसः । उपगुप्तं गुरुं नत्वा प्रांजलिश् चैवम् अब्रवीत् ॥ Rm_8.1{1} ॥ भदन्त श्रोतुम् इछामि पुनर् अन्यत् subhëitaæ । यथा ते गुरुणादिष्टं तथा मे ख्यातुम् अर्हसि ॥ Rm_8.2{12} ॥ इति तेन नरेन्द्रेण पृष्टे ऽसौ च जिनांशजः । उपगुप्तो यतिर् भूयस् तं नृपेशम् abhëata ॥ Rm_8.3{31} // शृणु राजंस् तथा वक्ष्ये यथा मे गुरुणोदितं । श्रुत्वा च भवताप्य् एवं कर्त्तव्यं धर्मसाधनं ॥ Rm_8.4{41} ॥ पुरैकसमये चासौ शाक्यसिंहोस् दयाकरः । सर्वज्ञः सुगतो नाथः शास्ता त्रैधातुकाधिपः ॥ Rm_8.5{5} ॥ सर्वविद्याधिपो बुद्धः षडभिज्ञो मुनीश्वरः । मारजिष्णुर् विनेतार्हं धर्मराजस् तथागतः ॥ Rm_8.6{6} ॥ सर्वसत्वहितार्थाय श्रावस्त्यां वहिर् आश्रमे । जेतवने विहारस्थे व्यहरच् छ्रावकैः सह ॥ Rm_8.7{7} ॥ बोधिसत्वगणैश् चापि सूपासकैश् च चैलकैः । देवासुरगणैश् चापि चतुर्वर्ण्णादिमानवैः ॥ Rm_8.8{8} ॥ चतुर्भिश् च महाराजैः ससैन्यपरिवारकैः । सर्वसत्वैश् च पौरैश् च सद्धर्मगुणवांछिभिः ॥ Rm_8.9{9} ॥ सत्कृत्य पूजयित्वा च परिवृत्य पुरस्कृतः । स भगवान् सभामध्ये सिंहासने स्थितो वभौ ॥ Rm_8.10{10} // तदा स भगवान् दृष्ट्वा तां सभां समुपस्थितां । आदिमध्यान्तकल्याणं दिदेश धर्मम् उत्तमं ॥ Rm_8.11{11} // ते तद् धर्मामृतं पीत्वा सर्वे लोकाः प्रमोदिताः । भगवन्तं पुनर् नत्वा स्वस्वस्थानं प्रतीयिरे ॥ Rm_8.12{12} // ततो ऽसौ भगवान् रात्रौ ध्यानागारे समाविशन् । पर्य्यङ्कं समुपाश्रित्य तस्थौ ध्यानसमाहितः ॥ Rm_8.13{13} // तदैका देवता तस्यां रात्रौ स्वर्गात् समागता । स्वकान्त्या भासयंत्य् एवं जेतवनम् उपाविशत् ॥ Rm_8.14{14} // (##) ततस् तां भगवान् दृष्ट्वा देवतां समुपागतां । संनिरीक्ष्य समामंत्र्य तथैनां समबोधयत् ॥ Rm_8.15{15} // देवते स्वागतं कच्चि कुशलं ते समेहि भो । प्रायातासि यद् अर्थेन तद् वदस्व प्रपूरये ॥ Rm_8.16{16} // इत्य् आदिष्टे मुनीन्द्रेण तेनासौ देवता मुदा । संपृछावसरं लब्ध्वा हर्षिता समुपाक्रमत् ॥ Rm_8.17{17} // तत्रासौ पुरतो गत्वा नत्वा पादौ कृतांजलिः । प्रदक्षिणत्रयं कृत्वा तस्थाव् एकान्तिके मुनेः ॥ Rm_8.18{18} // सर्वजेतवनं तस्या देवतायाः प्रभावतः । उदारेणावभासेन प्रविस्फुटं वभौ तदा ॥ Rm_8.19{19} // tathÃvabhëitaæ दृष्ट्वा सर्वे ते भिक्षुसांघिकाः । विस्मिताः सहसोत्थाय दृष्ट्वा तम् उपतस्थिरे ॥ Rm_8.20{20} // अथ सा देवतोत्थाय कृतांजलिपुटो ऽग्रगा । भगवन्तं मुनीन्द्रं तं प्रणत्वैवम् अपृछत ॥ Rm_8.21{21} // सर्वज्ञ भगवं छास्तः येनाहं समुपागता । तदर्थं त्वं समादिश्य चित्तं मे परिबोधय ॥ Rm_8.22{22} // के नराः सुगतिं यान्ति के नराः स्वर्गगामिनः । केषां चापि दिवारात्रौ सदा पुण्यं प्रवर्द्धते ॥ Rm_8.23{23} // के चापि दुर्गतिं यांति के चाधः पतिता नराः । केषां चापि दिवारात्रौ सदा पापं प्रवर्द्धते ॥ Rm_8.24{24} // किंददो वलवां स्याच् च किंददश् च प्रशोभितः । किंददः सुखितो लोकः चक्षुष्मान् अपि किंप्रदः ॥ Rm_8.25{25} // किं नु वा निशितं शस्त्रं किं वा हालाहलं विषं । किं च प्रज्वलितो वह्निः किं महद् दारुणं तमः ॥ Rm_8.26{26} // गृहीतं किं नु मर्त्येन किन् तेनेह समुज्झितं । अभेद्यं कवचं किं च किं वा तीक्ष्णम् इहायुधं ॥ Rm_8.27{27} // को न्व् असौ प्रोच्यते चौरो धनं किं वा सतां मतं । के वा त्रैधातुके लोके प्रोच्यन्ते मुषितैति ॥ Rm_8.28{28} // कश् चेह सत्सुखी लोके को वा च परमेश्वरः । को विभूषितो नित्यं कश् चाप्य् अत्र विदंवितः ॥ Rm_8.29{29} // वत्सलो वांधवो को नु को वा दुष्टाशयो रिपुः । किं महद् दारुणं दुःखं किं महत् परमं सुखं ॥ Rm_8.30{30} // (##) किं च लोके प्रियो पथ्यः किं वापथ्यं न चाप्रियं । को नु pŬÃkaro व्याधिः को नु वै को भिषग्वरः ॥ Rm_8.31{31} // केनायम् आवृतो लोकः केन लोको वशीकृतः । केन त्यजति मित्राणि केन स्वर्गं न गछति ॥ Rm_8.32{32} // केन मित्राणि वर्द्ध्यंते केन शाम्यंति शत्रवः । केन स्वर्गम् अवाप्नोति केन मोक्षं च गछति ॥ Rm_8.33{33} // केनायं बध्यते लोकः केन लोको विमुच्यते । कस्येह विप्रहाणेन निर्वाणम् इति कथ्यते ॥ Rm_8.34{34} // किं नु राजा च चौराश् च स्यंदमानाः समुद्यताः । नो शक्नुवन्त्य् अपाहर्तुं स्त्रियो वा पुरुषस्य च ॥ Rm_8.35{35} // किं न दहति सप्तार्चिः किं न भिनत्ति मारुतः । किं वा न क्लेदयंत्य् आपः किं न क्षीणं च भूमिषु ॥ Rm_8.36{36} // इमं संशयम् अद्यापि मम तच् छेतुम् अर्हसि । अस्माल् लोकात् परं लोकं को गतो ऽत्यंतवंचितः ॥ Rm_8.37{37} // किं नु हत्वा सुखं शेते किं च हत्वा न शोचति । कस्य चैकस्य धर्मस्य वधं संशसि गौतम ॥ Rm_8.38{38} // मयैतद् भगवन् पृष्टः सर्वज्ञो ऽसि यतो सुधीः । तन् मम संशयं छेतुं सम्यग् आदेष्टुम् अर्हसि ॥ Rm_8.39{39} // तयैवं पृछ्यमानो ऽसौ भगवान् सर्वविज् जिनः । देवतां तां समालोक्य तत् प्रश्नोत्तरम् अब्रवीत् ॥ Rm_8.40{40} // शृणु त्वं देवते सम्यक् कृत्वा चित्तं समाहितं । तवैतत् परिपृछायाः प्रत्युत्तरम् उदाहरे ॥ Rm_8.41{41} // आरामारोपका ये ऽत्र ये च वा सेतुकारकाः । प्रपातोदकयानं च प्रददन्ति प्रतिश्रयं ॥ Rm_8.42{42} // श्रद्धाशीलेन सत्येन क्षमया वीतमत्सराः । ते नराः सुगतिं यान्ति ते नराः स्वर्गगामिनः ॥ Rm_8.43{43} // तेषाम् एव हि मर्त्यानां दिवारात्रौ निरंतरं । अविछिन्नाः पुण्यधाराः प्रवर्द्ध्यन्ते सदा खलु ॥ Rm_8.44{44} // दशाकुशलकर्त्तारो येन सद्धर्मनिंदकाः । ते नरा दुर्गतिं यान्ति भ्रमन्ति पापचारिणः ॥ Rm_8.45{45} // ये चाततायिनो मर्त्याः स्वकुलधर्मनष्टकाः । ते नराः पतिता यन्ति नरके दुःखभागिनः ॥ Rm_8.46{46} // (##) तेषां पापिष्ठसत्वानां दिवारात्रौ निरंतरं । अविछिन्नाः पापधाराः प्रवहन्ते सदा खलु ॥ Rm_8.47{47} // अन्नदो वलवान् भोगी वस्त्रदः शोभितो भवेत् । पानदः सुखितः तृप्तश् चक्षुष्मान् भवति दीपदः ॥ Rm_8.48{48} // दुष्टवाग् निशितं शस्त्रं रागो हालहलं विषं । द्वेषः प्रज्वलितो वह्निर् अविद्या दारुणं तमः ॥ Rm_8.49{49} // गृहीतं यत् स्वयं दत्तं यद् गृहे तद् इहोज्झितं । अभेद्यं कवचं क्षान्तिः प्रज्ञा तीक्ष्णं महायुधं ॥ Rm_8.50{50} // वितर्को ऽकुशलश् चौरः शिलं धनं सतां मतं । ते एव मुषिता लोके यैः शीलं विनिपातितं ॥ Rm_8.51{51} // अल्पेछः सत्सुखी लोके संतुष्टः परमेश्वरः । शीलवान् भूषितो नित्यं नष्टशीलो विदंवितः ॥ Rm_8.52{52} // वत्सलो वान्धवः पुण्यं पापं दुष्टाशयो रिपुः । नारकं दारुणं दुःखं स्कंधाभावपरं सुखं ॥ Rm_8.53{53} // कामाः प्रिया अपथ्या हि मोक्षः पथ्यो प्रियः सतां । द्वेषः pŬÃkaro व्याधिः बुद्ध एको भिषग्वरः ॥ Rm_8.54{54} // अज्ञानेनावृतो लोको मोहनः प्रवशीकृतः । लोभात् त्यजति मित्राणि संगात् स्वर्गं न गछति ॥ Rm_8.55{55} // त्यागान् मित्राणि वर्द्धन्ते मैत्र्या शाम्यन्ति शत्रवः । शीलात् स्वर्गम् अवाप्नोति ज्ञानान् मोक्षं सु गछति ॥ Rm_8.56{56} // इछया बध्यते लोको नीछया च विमुच्यते । तृष्णाया विप्रहाणेन निर्वाणम् इति कथ्यते ॥ Rm_8.57{57} // पुण्यं राजा च चौराश् च स्यंदमानाः समुद्यताः । न शक्नुवंत्य् अपाहर्तुं स्त्रियो वा पुरुषस्य च ॥ Rm_8.58{58} // पुण्यं न दहते वह्निर् भिनत्ति च न मारुतः । पुण्यं न क्लेदयंत्य् आपो नैव क्षीण्वंति भूमयः ॥ Rm_8.59{59} // विद्यमानेषु भोग्येषु पुण्यं येन न संचितं । अस्माल् लोकात् परं लोकं स गतो ऽत्यंतवंचितः ॥ Rm_8.60{60} // क्रोधं हत्वा सुखं शेते क्रोधं हत्वा न शोचति । (##) क्रोधस्यैकस्य धर्मस्य वधं संशामि सर्वदा ॥ Rm_8.61{61} // एतत् प्रश्नोत्तरं श्रुत्वा देवतासौ प्रमोदिता । भगवंतं पुनर् नत्वा प्रसंश्यैवम् अवोचत ॥ Rm_8.62{62} // धन्यो ऽसि भगवन् बुद्ध सर्वप्रश्नोत्तरप्रदः । सर्वज्ञो जगतां शास्ता षडभिज्ञो मुनीश्वरः ॥ Rm_8.63{63} // वीरस्य च न पश्यामि ब्राह्मण्यं परिनिर्वृतिं । सर्ववीरो भयातीतस् त्रातुं लोके ऽभिशक्तिभाग् ॥ Rm_8.64{64} // इत्य् उक्त्वा देवता भूयः कृत्वा प्रदक्षिणत्रयं । नत्वा पादौ मुनीन्द्रस्य तत एव दिवं ययौ ॥ Rm_8.65{6} ॥ अथ ते भिक्षवः सर्वे श्रुत्वा शास्त्रानुदेशितं । सत्यम् एवं परिज्ञाय सम्यक् कर्मसु चेरिरे ॥ Rm_8.66{66} // एवम् एतन् महाराज गुरुणा मे prabhëitaæ । श्रुत्वा चैवं परिज्ञाय सद्धर्मे निरतो भव ॥ Rm_8.67{67} // धर्मेण सुगतिं यायात् पापेन दुर्गतिं व्रजेत् । तस्माद् धर्मं पुरस्कृत्य प्रजाः सम्यक् प्रपालय ॥ Rm_8.68{68} // दशाकुशलकर्माणि त्यक्त्वा संवृतिम् आचर । सर्वोपकरणं दानं दातव्यं स्वर्गवांछिना ॥ Rm_8.69{69} // दुष्टसंगं परित्यज्य हत्वा रागविषं मुहुः । द्वेषाग्निशमनं कृत्वा ह्य् अविद्या संप्रघात्यतां ॥ Rm_8.70{70} // कामवितर्कतां त्यक्त्वा बोधिप्रणिधिचेतसा । त्रिकायशोधनं कृत्वा शीलधनम् उपार्ज्यतां ॥ Rm_8.71{71} // स्कंधाभावं परिज्ञाय मत्वा दुष्टाशयं रिपुं । क्षमास्व् आवरणं धृत्वा दुष्टसंघान् विजीयतां ॥ Rm_8.72{72} // मारधर्मान् विनिर्जित्य संबोधिधर्मसाधने । धैर्यवीर्यमहोत्साहैर् उद्यमं क्रियतां सदा ॥ Rm_8.73{(73)} // kleÓamÃnamadä जित्वा कृत्वा चित्तं समाहितं । सर्वसत्वहितार्थेषु ध्यातां बोधिसाधनं ॥ Rm_8.74{(74)} // लोकं मायासमुद्भूतम् अज्ञानतमसावृतं । दृष्ट्वा प्रज्ञाप्रदीपेन प्रेर्यतां सुगतेः पथि ॥ Rm_8.75{(75)} // एवं राजन् भवान् मत्वा दुष्टसंगान् विवर्जयेत् । (##) सत्संगं निरतो नित्यं त्रिरत्नसेवको भव ॥ Rm_8.76{(76)} // सर्वा अपि प्रजाश् चैवं परिबोध्य प्रयत्नतः । प्रेरणीया त्वया राजन् संवृत्तिचरणे सदा ॥ Rm_8.77{(77)} // एवं मत्वा भवां राजा संसारसारम् आप्नुवन् । क्रमाद् बोधिचरी पूर्य संबुद्धपदम् आप्नुयात् ॥ Rm_8.78{(78)} // इत्य् एतद् गुरुणादिष्टम् उपगुप्तेन भिक्षुणा । श्रुत्वा तथेति राजासाव् अभ्यनंदत् सपर्षिकाः ॥ Rm_8.79{(79)} // देवतापरिपृछाख्यसूत्रं शृण्वंति ये मुदा । श्रावयंति च ते सौख्यं भुक्त्वा यांति सुखावतीं ॥ Rm_8.80{(80)} // ++ इति देवतापरिपृछासूत्रं समाप्तं ++ (##) IX शुक्लावदान अथाशोको नरेंद्रश् च कृतांजलिपुटो मुदा । उपगुप्तं गुरुं नत्वा पुनः श्रोतुं समर्थयत् ॥ Rm_9.1{(1)} // भदंत श्रोतुम् इछामि पुनर् अन्यत् subhëitaæ । यथा ते गुरुणादिष्टं तन् ममाख्यातुम् अर्हसि ॥ Rm_9.2{(2)} // इति पृष्टे नृपेणासौव् उपगुप्तो जिनांशजः । तम् अशोकं महीनाथं संनिरीक्ष्य समब्रवीत् ॥ Rm_9.3{(3)} // शृणु वक्ष्यामि ते राजं यथा मे गुरुणोदितं । श्रुत्वैतद् भवताप्य् एवं कर्त्तव्यं धर्मम् आदरात् ॥ Rm_9.4{(4)} // पुरैकसमये राजं शाक्यसिंहो दयांबुधिः । सर्वज्ञो धर्मरां नाथः शास्ता त्रैधातुकाधिपः ॥ Rm_9.5{(5)} // सर्वविद्याधिपो बुद्धः षडभिज्ञो मुनीश्वरः । जिनो ऽर्हन् सुगतो बुद्धस् तथागतो विनायकः ॥ Rm_9.6{(6)} // भगवान् सत्वहितार्थेन पुरे कपिलवस्तुनि । न्यग्रोधमण्डितोद्याने करण्डकनिवापके ॥ Rm_9.7{(7)} // श्रावकभिक्षुसंघैश् च बोधिसत्वगणैः सह । सद्धर्मदेशनां कर्तुं विजहार जिनाश्रमे ॥ Rm_9.8{(8)} // तद् धर्मं श्रोतुम् आयातैर् उपासकैश् च चैलकैः । देवासुरगणैश् चापि चतुर्भि लोकपालकैः ॥ Rm_9.9{(9)} // चातुर्वर्ण्ण्यैर् मनुष्यैश् च पौरजानपदादिभिः । संबोधिचरणोत्साहैः सद्धर्मगुणलालसैः ॥ Rm_9.10{(10)} // सत्कृतो पूजितश् चैवं परिवृत्य पुरस्कृतः । भगवान् स सभामध्ये सिंहासनस्थितो वभौ ॥ Rm_9.11{(11)} // तत्र स भगवान् दृष्ट्वा सभां तां समुपस्थितां । आदिमध्यांतकल्याणं दिदेश धर्मम् उत्तमं ॥ Rm_9.12{(12)} // तत् सद्धर्मामृतं पीत्वा सर्वे सत्वाश् च मोदिताः । तथैनं श्रीघनं नित्यं भेजिरे धर्मलालसाः ॥ Rm_9.13{(13)} // तस्मिंश् च समये तत्र पुरे कपिलवस्तुनि । रोहिणाख्यो महाछाक्यो dhanìhyo धनदोपमः ॥ Rm_9.14{(14)} // महाभोगो महाश्राद्धः सुविशालपरिग्रहः । दाता साधुर् महा धीरः प्रत्युवास सुखान्वितः ॥ Rm_9.15{15} // समये तेन शाक्येन स्वकुलसदृशात् कुलात् । भार्या नीता सुभद्राङ्गी स्वकुलधर्मचारिणी ॥ Rm_9.16{16} // ततो ऽसौ रोहिणः शाक्यस् तयैव कान्तया सह । (##) महारगानुरागेण रराम परिचारयन् ॥ Rm_9.17{17} // तस्यैवं रममाणस्य k­Å¬ato ऽप्य् अनुरागतः । न पुत्रो न सुता वापि सुचिरेणाप्य् अजायत ॥ Rm_9.18{18} // ततो ऽसौ रोहिणः पुत्रीपुत्रलाभे समुत्सुकः । पुत्रचिन्तापरः कोष्ठे स्थित्वैवं च व्यचिन्तयत् ॥ Rm_9.19{19} // ईयत्संपद् गृहे मे ऽस्ति न च पुत्रसुतापि न । एता मे संपदो राजा ममात्ययाद् ग्रहीष्यति ॥ Rm_9.20{20} // हा मे संपद् विनष्टा स्यात् परत्रापि गतिर् न हि । व्यर्थस् मज्जन्म संसारे यतो मे सन्ततिर् न हि ॥ Rm_9.21{21} // को मे कुर्याच् च संस्कारं कश् च पिण्डं प्रदास्यति । कुत्राहं शरणं यायां हा दैवनिहतो ऽस्म्य् अहं ॥ Rm_9.22{22} // इति चिन्ताविषण्णो ऽसौ शोकागारे व्यवस्थितः ॥ Rm_9.23{23} // कपोलं स्वकरे धृत्वा तस्थौ भोग्यनिरुत्सुकः । एवं चिन्तासमाक्रान्तं रोहिणं तं निरुत्सुकं ॥ Rm_9.24{24} // दृष्ट्वा सर्वे सुहृन्मित्रा वान्धवाश् च व्यबोधयन् । किम् एवं तिष्ठसे भद्र किं च दुःखं प्रजायते ॥ Rm_9.25{25} // वक्तव्यं चेत् तथास्माकं वक्तुम् अर्हसि सर्वथा । इति पृष्टे च तैः सर्वैर् वन्धुमित्रसुहृज्जनैः ॥ Rm_9.26{26} // रोहिणो ऽसौ पुरस् तेषां सर्वम् एवम् abhëata । भवन्तः शृणुत सर्वे कथ्यते दुःखता मया ॥ Rm_9.27{27} // महती मे गृहे संपद् अस्या भोक्ता न विद्यते । कथं मे विद्यते वंशस् तत् प्रकारं न मन्यते ॥ Rm_9.28{28} // यदि वो ऽस्ति मयि स्नेहस् तद् उपायं प्रचक्ष्यतां । एवं तेनार्थितं श्रुत्वा सर्वे ते स्नेहवंधिताः ॥ Rm_9.29{29} // तस्य वंशसमुत्पत्तेर् उपायं समुपादिशन् । मा कार्षीः शोकतां भद्र तद् उपायं नु विद्यते ॥ Rm_9.30{30} // देवताराधनां कृत्वा याचस्व पुत्रम् आत्मना । अवश्यं देवतानां ते प्रसन्नानां प्रसादतः ॥ Rm_9.31{31} // पुत्रो वा दुहिता वापि भविष्यति न संशयः । इत्य् एतत् तैः समादिष्टं श्रुत्वासौ रोहिणो मुदा ॥ Rm_9.32{32} // देवताराधनां कर्तुं प्रयतात्मा समारभत् । पूजाङ्गैः पूजायित्वा च ब्राह्मणं हरिम् ईश्वरं ॥ Rm_9.33{33} // (##) iædrÃdilokapÃlä च संततिं समयाचत । एवं पुत्राभिनन्दी स सदारः वंशकाम्यया ॥ Rm_9.34{34} // देवताराधनं कृत्वा तस्थौ नित्यं समुत्सुकः । तथापि तस्य शाक्यस्य स्वदैवपरिमाणतः ॥ Rm_9.35{35} // न पुत्रो न च पुत्री वा सुचिरम् अप्य् अजायत । ततो ऽसौ रोहिणः शाक्यो देवतासु निराशया ॥ Rm_9.36{36} // पुत्रवांछाविरक्तात्मा तस्थौ गेहे निरुत्सवः । अस्ति चैष महाराज प्रवादो लौकिकोद्भवः ॥ Rm_9.37{37} // यद् देवताप्रसादेन जायते संततिः खलु । एवं चेद् वा तथा राजन्न् एकैकस्य भवेत् खलु ॥ Rm_9.38{38} // यथा पुत्रसहस्रं वा नृपस्य चक्रवर्त्तिनः । अपि तु संमुखीभावात् त्रिस्थानानां नृपेश्वर ॥ Rm_9.39{39} // पुत्रा वापि सुताश् चापि जायंते प्राणिनां खलु । तद्यथा पितरौ रक्तौ कल्या चर्तुमती प्रसूः । गंधर्वः प्रस्थितः काले तदा गर्भे समुद्भवेत् ॥ Rm_9.40{40} // ततश् च समये तस्य रोहिणस्यानुरागिणः । भार्य्या कल्यावतीभूता स्नात्वा रतिं समारभत् ॥ Rm_9.41{41} // तदैका देवता स्वर्गाच् च्युत्वा कर्मानुभोगिनी । तस्य शाक्यस्य भार्य्याया गर्भे सा समुपाविशत् ॥ Rm_9.42{42} // ततः स्वापन्नसत्वा सा मत्वा गर्भसमुद्भवं । स्वामिनो ऽग्रे रहः स्थित्वा हर्षितैवं न्यवेदयत् ॥ Rm_9.43{43} // स्वामिन्न् आपन्नसत्वास्मि वंश आवां समुद्भवेत् । तद् भवान् सर्वकृयानि कारयत्व् अनुमोदितः ॥ Rm_9.44{44} // इति भार्योदितं श्रुत्वा रोहिणो ऽसौ प्रमोदितः । भार्यां तां गर्भिणीं दृष्ट्वा संस्मितः pratyabhëata ॥ Rm_9.45{45} // सत्यं मे bhëitaæ भद्रे मत्वा भव समाहिता ॥ Rm_9.46{45!} // प्रमादम् अत्र मा कार्षी यदि स्नेहास्ति ते मयि । एवं ते कुशलं भद्रे यदि पुत्रं जनिष्यसि ॥ Rm_9.47{46} // तदा निष्काशयामि त्वां यदि पुत्रीं जनिष्यसि । इति भर्तुर् वचः श्रुत्वा सा स्त्री विवृद्धदोहदा । (##) भर्तुर् वियोगशंकार्त्ता बभूव परिखेटिता ॥ Rm_9.48{47} // यावत् सा समये सूत दारिकां दिव्यसुंदरीं । शुक्लवस्त्रपरीताङ्गां गर्भमलाविलिप्तितां ॥ Rm_9.49{48} // ततस् तां दारिकां जातां श्रुत्वासौ रोहिणो रुषा । प्रत्याख्यातुं स्वयं भार्यां विवेश सूतिकागृहे ॥ Rm_9.50{49} // प्रजापत्या तया भर्तुर् उपनीता पुरः सुता । शुक्लवस्त्रपरीताङ्गा भद्राङ्गी दिव्यसुंदरी ॥ Rm_9.51{50} // ततः स रोहिणो दृष्ट्वा तां सुतां दिव्यसुंदरीं । शुक्लवस्त्रपरीताङ्गां परविस्मयम् आययौ ॥ Rm_9.52{51} // अहो भाग्यान् मया लब्धा सुतेयं भद्ररूपिणी । यद् एषा सहजैः शुक्लवस्त्रैः प्रावृत्य जायते ॥ Rm_9.53{52} // तस्मान् नूनं इयं साक्षाद् देवकन्यावतारिता । सद्धर्मचारिणी भद्रा भविष्यति न संशयः ॥ Rm_9.54{53} // इत्य् उक्त्वासौ पिता शाक्यः पश्यंस् तां दारिकां चिरात् । अतृप्तो निश्चलाक्षश् च तस्थौ संमूर्छितो यथा ॥ Rm_9.55{54} // ततो ज्ञातीन् समाहूय कृत्वा जातिमहं मुदा । तन् नामकरणं तस्यास् तान् पुनः स समब्रवीत् ॥ Rm_9.56{55} // भवन्तो ऽस्याः सुताया मे भद्राङ्ग्या अनुरूपतः । नामधेयं प्रसिद्धेन कर्त्तव्यं क्रियतां शुभं ॥ Rm_9.57{56} // इति तेनार्थिते तस्याः सर्वे ते जातयस् तथा । सहजशुक्लवस्त्राङ्गं दृष्ट्वैवं saævabhëire ॥ Rm_9.58{57} // यद् इयं दारिका सौम्या भद्रांगी दिव्यसुंदरी । शुक्लवस्त्रावृता जाता तच् छुक्लेति प्रसिध्यतु ॥ Rm_9.59{58} // इति saæbhëaïÃæ कृत्वा सर्वे ते ज्ञातयस् तथा । रोहिणं तं समामंत्र्य तथैवं समुदाहरत् ॥ Rm_9.60{59} // यद् इयं ते सुता भद्र भद्राङ्गी दिव्यसुंदरी । शुक्लवस्त्रावृता जाता तच् छुक्लेति प्रचक्ष्यतां ॥ Rm_9.61{60} // तथेत्य् अनुमतं कृत्वा तेन पित्रा प्रसादिता । शुक्ला सा duhitëÂÃsu धात्रीषु समुपार्पिता ॥ Rm_9.62{61} // ततस् तासां च धात्रीणाम् उपचारप्रचारतः । वर्द्धिताभूत् सुरम्याङ्गी ह्रदस्थम् इव पंकजं ॥ Rm_9.63{62} // यथा यथा च सा शुक्ला परिवृद्धाभवत् क्रमात् । (##) तथा तथा च तद् वस्त्रं ववृद्धे निर्मली 'भवत् ॥ Rm_9.64{63} // न च कायो ऽप्य् अभूत् तस्मात् मलाभिलिप्तदुर्भगः । वभौ तु निर्मलः शुद्धः सुगंधिपरिवाहकः ॥ Rm_9.65{64} // यदा सा दारिका शुक्ला परिवृद्धा क्रमाद् अभूत् । कुमारी सर्वलोकानां मनोनेत्राभिहारिणी ॥ Rm_9.66{65} // ततः सा शिक्षितुं विद्या गुरुणां समुपाश्रिता । शिक्षित्वा क्रमशो विद्यां पारम् आशु ययौ सुधीः ॥ Rm_9.67{66} // तदा ये ये च तां शुक्लाम् अपश्यद् दिव्यसुंदरीं । ते ते सर्वे ऽपि पश्यन्तो विस्मिता मोहम् आययुः ॥ Rm_9.68{67} // ततस् ते ब्राह्मणाद्याश् च तद्गुणाकृष्टमानसाः । स्वस्वदूतेन तां शुक्लां रोहिणं प्रार्थयन् मुहुः ॥ Rm_9.69{68} // जातिश्रेष्ठो ह्य् अहं विप्रस् तच् छुक्लां मे दातुम् अर्हसि । इति तां ब्राह्मणपुत्रा रोहिणं प्रत्ययाचयन् ॥ Rm_9.70{[69]} // राजपुत्रो ऽस्म्य् अहं वीरस् तत् सुता मे प्रदीयतां । इति राजकुमारास् तं रोहिणं तां समर्थयन् ॥ Rm_9.71{[70]} // अहं वैश्यः प्रजाभर्ता तच् छुक्लां मे दातुम् अर्हसि । इति वैश्यकुमारास् तां रोहिणं प्रार्थयरि मुहुः ॥ Rm_9.72{[71]} // अहं मंत्रिसुतो विज्ञस् तच् छुक्ला मे प्रदीयतां । इति मंत्रिसुताः सर्वे रोहिणं प्रत्ययाचयन् ॥ Rm_9.73{71!} // महामात्यसुतो ऽहं हि तच् छुक्लां मे प्रयछतां । इत्य् आमात्यकुमारास् तां रोहिणं प्रत्ययाचयन् ॥ Rm_9.74{72} // एवम् अन्ये ऽपि लोकाश् च रूपद्रव्याभिमानिनः । स्वस्वदूतेन तां शुक्लां रोहिणं प्रत्ययाचयन् ॥ Rm_9.75{73} // एवं सर्वैश् च तैर् नित्यैः प्रार्थ्यमानो महाजनैः । रोहिणः स विषण्णात्मा स्थित्वैवं च व्यचिन्तयत् ॥ Rm_9.76{74} // हा मे दुःखानि जातानि कथम् अत्र प्रतिक्रिया । सर्वथाहं प्रणष्टः स्यां सुतयाः कारणे ऽधुना ॥ Rm_9.77{75} // यद्य् एकस्मै प्रदास्यामि सुताम् एतां मनोहरां । अन्ये सर्वे ऽपि मे वैरा भविष्यंति तदा खलु ॥ Rm_9.78{76} // अवश्यं मे सुता हीयं वैरिणी मां हनिष्यति । एवं दुःखानुदायिन्या पुत्र्यापि किं ममैतया ॥ Rm_9.79{77} // इति चिन्ताविषण्णो ऽसौ तच् चिन्ताकुलमानसः । (##) कपोलं स्वकरे स्थाप्य तस्थौ कोष्ठे निरुत्सवः ॥ Rm_9.80{78} // एवं चिन्ताविभिन्नास्यं पितरं तं विषादिनं । सा शुक्ला दुहिता दृष्ट्वा प्रणत्वैवम् abhëata ॥ Rm_9.81{79} // किम् एवं तिष्ठसे तात किं ते दुःखं नु जायते । कथ्यतां तद् यदि स्नेहो मयि ते वर्त्तते पितः ॥ Rm_9.82{80} // इति पुत्र्या वचः श्रुत्वा पिता स रुषिताशयः । निःस्नेहस् तां सुतां शुक्लां दृष्ट्वैवं paryyabhëata ॥ Rm_9.83{81} // त्वन् निमित्ते महद् दुःखं जायते मे कुपुत्रिके । किं तवाग्रे कथित्वैतं यतो नैव प्रतिक्रिया ॥ Rm_9.84{82} // अवश्यं त्वं सुता शत्रुः सर्वथा मां हनिष्यसि । एवं दुःखाभिदायिन्या पुत्र्यापि किं मम त्वया ॥ Rm_9.85{83} // इति पित्रोदितं श्रुत्वा सा शुक्ला प्रहताशया । सहसा पितरं नत्वा रुदंत्यैवं abhëata । तात किं मे निमित्तेन दुःखं ते जायते कथं । सर्वथैतत् प्रवक्तव्यं यदि ते ऽहं सुतात्मजा । तद् उपायं करिष्यामि येन दुःखं निहन्यते ॥ Rm_9.86{84} // तद् एतत् सर्वथा तात ममाग्रे वक्तुम् अर्हसि । इति पुत्र्योदिते भूयः पितासौ रोहिणो ऽवदत् ॥ Rm_9.87{85} // तत् किन् ते कथ्यते पुत्रि यतो नास्ति प्रतिक्रिया । बहवः प्रार्थयितारस् तव राजसुतादयः ॥ Rm_9.88{86} // कुमारा ब्राह्मणा वैश्याः शूद्राश् च मंत्रिनंदनाः । अमात्यनंदनाश् चापि सार्थवाहसुतादयः ॥ Rm_9.89{87} // एवम् अन्ये ऽपि ये चान्या गुणद्रव्याभिमानिताः । पौरिका ग्रामिकाश् चापि कुलरूपाभिमानिकाः ॥ Rm_9.90{88} // एतैः सर्वैर् अहं नित्यं सुमुद्रितस् त्वदर्थिभिः । कथम् अत्र करिष्यामि चेतना मे न विद्यते ॥ Rm_9.91{89} // त्वम् एवैका हि मे पुत्री बहवो याचकाश् च ते । एकस्मै यदि दास्यामि सर्वे ऽन्ये स्युर् ममाहिताः ॥ Rm_9.92{90} // अतस् त्वां खण्डशः कृत्वा सर्वेभ्यो ऽप्य् अर्पये च वै । एवं तु क्रियमाणे मे कुशलत्वं भविष्यति ॥ Rm_9.93{91} // अन्यथा चेद् भवेन् नैव कुशलं मे सदापि हि । (##) इति पित्रोदितं श्रुत्वा शुक्ला सा मृत्युशंकित ॥ Rm_9.94{92} // मोदितेव पितुः पादौ प्रणत्वैवम् abhëata । प्रसीद मा कृथाः खेदं ममैतत् कारणे पितः ॥ Rm_9.95{93} // तथाहं ते करिष्यामि यथा दोषो न विद्यते । नाहं कामार्थिनी तात तद् अनुज्ञां प्रदेहि मे ॥ Rm_9.96{94} // प्रव्रजित्वा चरिष्यामि भगवच्छासने व्रतं । इत्य् एतद् bhëitaæ पुत्र्या श्रुत्वासौ रोहिणः पिता ॥ Rm_9.97{95} // पुत्रीवियोगम् आशंक्य पुनर् एवम् abhëata । मा कृथाः सर्वथा पुत्रि प्रव्रज्याचरणे मनः ॥ Rm_9.98{96} // त्वं स्त्री वाला न शक्नुयाः प्रव्रज्यां चरितुं सुते । प्रव्रज्यायां व्रतं कष्टं पुरुषैर् अपि दुष्करं ॥ Rm_9.99{97} // त्वं तु वाला सुभद्रांगी कोमला दिव्यसुंदरी । कथं तद् दुष्करस्थाने व्रतं कर्तुं सहेः सुते ॥ Rm_9.100{98} // तन् मा कृथास् तथा वाले प्रव्रज्यायां मनस् त्यज । यदि कामार्थिनी नासि कस्मै चिद् दास्यते न हि ॥ Rm_9.101{99} // तत् पुत्रि स्वगृहे स्थित्वा व्रतं धृत्वा सुखं वस । यदि कामार्थिनी वासि पुत्रि तेषां त्वदर्थिनां ॥ Rm_9.102{100} // स्वयंवरविधिं कृत्वा स्वयं वर यम् इछसि । तदा मे दूषणं नास्ति तवापि दूषणं न हि ॥ Rm_9.103{1} // सर्वत्रापि हि लोकेषु विधिर् एष प्रवर्त्तते । तस्मात् तेषां कुमाराणां पतिं भद्रं स्वयं वर ॥ Rm_9.104{2} // तेनैव पतिना सार्द्धं व्रतं कृत्वा सुखं चर । तदा सन्ततिम् उत्पाद्य भुक्त्वा भोग्यं यथा सुखं ॥ Rm_9.105{3} // संवृत्तिचरणं कृत्वा तथान्ते स्वर्गम् आप्नुयाः । तेनैवं मा कृथाः पुत्रि प्रव्रज्याचरणे मनः ॥ Rm_9.106{4} // किं ते प्रव्रज्यया सिद्ध्येन् महद्दुष्करचर्य्यया । इत्य् उक्ते जनकेनासौ शुक्ला कामपराङ्मुखा ॥ Rm_9.107{5} // सद्धर्मचरणप्रेप्सुः पितरम् एवम् अब्रवीत् । नाहं कामार्थिनी तात संबोधिपदवांछिनी ॥ Rm_9.108{6} // तस्माद् भोग्यान्य् अपि त्यक्त्वा चरितुम् इछामि सद्व्रतं । सभयाः सरणाः कामाः सक्लेशाश् च विषोपमाः ॥ Rm_9.109{7} // तस्मात् कामे न मे वांछा निर्वाणे एव मे मनः । (##) सदेवासुरमानुष्या ये सत्वाः कामरागिणः ॥ Rm_9.110{8} // सर्वे ते क्लेशिताश् चान्धाश् चरन्ति पातकेष्व् अपि । कृत्वा ते पातकान्य् एवं गछन्ति दुर्गतिष्व् अपि ॥ Rm_9.111{9} // विविधानि च दुःखानि भुंजते नरकास्थिताः । ब्राह्मणा अपि धीराश् च वैदिका ब्रह्मचारिणः ॥ Rm_9.112{10} // ते ऽपि कामानुरागेन भ्रष्टा गच्छंति दुर्गतिं । तपस्विनो महाभिज्ञाः शुद्धात्माना जितेन्द्रियाः । ते ऽपि कामानुरागेन भ्रष्टा गच्छंति दुर्गतिं । यतयो योगिनश् चापि निर्ग्रंथाश् च दिगंवराः ॥ Rm_9.113{11} // ते ऽपि कामानुरागेन भ्रष्टा गच्छन्ति दुर्गतिं । राजानः क्षत्रियाश् चापि कृत्वा युद्धं परस्परं ॥ Rm_9.114{12} // आहवे निधनं यान्ति तद् अपि कामकारणे । अमात्या मंत्रिणश् चापि मारयन्ति परार्धिनः ॥ Rm_9.115{13} // तत्पापैर् दुर्गतिं यान्ति तद् अपि कामहेतुना । योधारश् च महावीरा युद्धं कृत्वा परस्परं ॥ Rm_9.116{14} // संग्रामे निधनं यान्ति तद् अपि कामकारणे । वणिजः सार्थवाहाश् च रत्नद्रव्यातिलालसाः ॥ Rm_9.117{15} // समुद्रे पतिताः केचिन् मृताः केचिच् च जंगले । केचिन् मृता महारण्ये चौरैः केचिद् उपद्रुताः ॥ Rm_9.118{16} // क्षुत्पिपासाहताः केचिन् मृता मार्गे रुजान्विताः । शीतवातातपाक्रान्ता मृता केचिच् छ्रमातुराः ॥ Rm_9.119{17} // केचिद् गृहगता एव मृताः केचिच् च रोगिनः । केचिद् भारं वहन्तश् च मृताः केचिद् भयान्विताः ॥ Rm_9.120{18} // जन्तुभिः खादिताः केचित् तत् सर्वं कामहेतुना । कृषिणश् च दिनं यावत् क्षत्रकर्मसमुद्यताः ॥ Rm_9.121{19} // दिनान्ते गृहम् अगत्य शेरते ते मृता इव । एवम् अन्ये ऽपि लोकाश् च शिल्पिप्रेष्यजनादयः ॥ Rm_9.122{20} // दासदासीजनाश् चापि स्वस्वकर्मसमुद्यताः । एवं नित्यम् अविश्रान्तं कुटुंवधनसाधने ॥ Rm_9.123{21} // वहंति खेदिताः क्लेशं तत् सर्वं कामहेतुना । एवं चौरादिदुष्टाश् च परद्रव्यापहारिणः ॥ Rm_9.124{22} // पातकान्य् अपि कुर्वन्ति तद् अपि कामकारणे । केचिच् च परद्रव्याणि हरन्ति हारयन्ति च ॥ Rm_9.125{23} // केचिद् धत्वापि सर्वं हरन्ति क्रूरमानसाः । धनार्थे किं न कुर्वन्ति दुष्टा लुब्धाश् च निर्दयाः ॥ Rm_9.126{24} // (##) प्रघ्नन्ति पितरौ केचित् ते ऽपि घ्नन्ति गुरून् अपि । केचिद् विघ्नन्ति मित्राणि ज्ञातिवन्धुजनान् अपि ॥ Rm_9.127{[125]} // पत्नीपुत्रदुहितॄश् च भ्रात्रींश् च भागिनीर् अपि । केचिद् घ्नन्ति सहायांश् च दासदासीजनान्य् अपि ॥ Rm_9.128{26} // बालान् वृद्धांश् च नारींश् च तत् सर्वं कामकारणे । केचिच् च प्राणिनः पक्षिमृगमत्स्यादिजन्तुकान् ॥ Rm_9.129{27} // हत्वा खादन्ति पापिष्ठास् तद् अपि कामकारणे । एवं तिर्य्यग्गणाश् चापि पक्षिसिंहादिजन्तवः ॥ Rm_9.130{28} // परस्परं निहत्यैवं खादन्ति कामहेतुना । एवं शथावंचयन्तस् त्रासयन्तो ऽपि वालकान् ॥ Rm_9.131{29} // अदत्तं प्रतिगृह्नन्ति तद् अपि कामकारणात् । मिथ्याकामरताः केचित् परदारांश् च कामिनीः ॥ Rm_9.132{30} // हरन्ति छद्मना चापि तद् अपि कामकारणे । यच् च मृषावदंतो ऽपि परकार्य्याभिघाटकाः ॥ Rm_9.133{31} // साधयन्ति स्वकार्याणि तद् अपि कामहेतुना । यच् च पिशुनवादेन सुहृन्मित्रानुचारिणां । विरोधं कारयन्त्य् एवं तद् अपि कामहेतुना ॥ Rm_9.134{[132]} // यच् च पारुष्यवादेन गुरुसाधुजनान् अपि । paribhëya विनिन्दन्ति तद् अपि कामकारणे ॥ Rm_9.135{[133]} // यत् संभिन्नप्रलापेन सुहृन्मित्रानुयायिनां । चित्तानि भेदयन्त्य् एवं तद् अपि कामकारणे ॥ Rm_9.136{[134]} // यच् च मायानुरागेण साधूनां धर्मचारिणां । प्रभेदयन्ति चित्तानि तद् अपि कामहेतुना ॥ Rm_9.137{[135]} // यद् År«yÃmatsarÃlŬhà दृष्ट्वा परगुणर्द्धितां । व्यापादं चिन्तयन्त्य् एवं तद् अपि कामकारणे ॥ Rm_9.138{[136]} // यन् मिथ्यादृष्टिका लोके सर्वधर्मप्रहासिकाः । भोग्यानि भुंजते हृत्वा तद् अपि कामकारणे ॥ Rm_9.139{[137]} // केचिज् जातिपरिभ्रष्टा नीचजातिप्रसंगताः । स्वकुलधर्मभ्रष्टाश् च तद् अपि कामकारणे ॥ Rm_9.140{[138]} // एवं सर्वे ऽपि सत्वाश् च सद्गतिपरिवर्तिनः । कामर्थे क्लेशितात्मानो भ्रमन्ति दुर्गतौ सदा ॥ Rm_9.141{[139]} // (##) एवं यावन्ति दुःखानि संसारे षड्गतिष्व् अपि । तानि सर्वाणि सत्वानां जायन्ते कामहेतुना ॥ Rm_9.142{[130]} // एवं मत्वा तु ये विज्ञाः कामं त्यक्त्वा विरागिणः । प्रव्रजित्वा सुनिःक्लेशा ब्रह्मचर्य्यं चरन्ति ते ॥ Rm_9.143{[131]} // ततो मे सभये कामे सरणे च विषोपमे । विद्वद्भिर् गर्हिते तात मनोवांछा न वर्त्तते ॥ Rm_9.144{32} // तत्प्रव्रज्यां समाश्रित्य भगवच्छरणं गता । ब्रह्मचर्य्यं चरित्वाहं प्राप्तुम् इछामि निर्वृतिं ॥ Rm_9.145{33} // बुद्धो हि जगतां शास्ता धर्मराजो विनायकः । तत् तस्य शरणे गत्वा चरितुम् इछामि सच्चरीं ॥ Rm_9.146{34} // यद्य् अस्ति ते मयि स्नेहः सद्धर्मे चानुरागता । तद् अनुमोदनां कृत्वानुज्ञां मे दातुम् अर्हसि ॥ Rm_9.147{35} // यदि तु सौगते धर्मे ऽप्य् अनुज्ञां मे ददासि न । तीर्थयात्रां भ्रमिष्यामि सर्वदाहं विरागिनी ॥ Rm_9.148{36} // इति पुत्रीवचः श्रुत्य शाक्यो ऽसौ रोहिणः पिता । सुताधर्मवियोगत्वं विज्ञायैवम् अचिन्तयत् ॥ Rm_9.149{37} // यद् इयं मे सुता भद्रा निराश्रवा विरागिनी । अवश्यं स्वगृहं त्यक्त्वा प्रव्रजेत् सर्वथा खलु ॥ Rm_9.150{38} // अवश्यं मे ऽनया पुत्र्या वियोगं सर्वथा भवेत् । सर्वथा ह्य् अनिवार्य्येयं व्रजतु सौगताश्रमे ॥ Rm_9.151{39} // यदायं सौगते धर्मे प्रव्रजित्वा निराश्रवा । ब्रह्मचर्य्यं चरत्य् एवं ततो निर्वृतिम् आप्नुयात् ॥ Rm_9.152{40} // यद् इयं मे सुता कान्ता सुभद्रा दिव्यसुंदरी । यदि गेहं परित्यक्त्वा तीर्थयात्रां करिष्यति ॥ Rm_9.153{41} // तदा नूनम् इयं भ्रांता तीर्थिकधर्मसंरता । कुलधर्मपरिभ्रष्टा विनष्टा स्यान् न संशयः ॥ Rm_9.154{42} // ततो ऽस्माकं यशोधर्मविनष्टो ऽपि भवेत् खलु । तस्याश् च दूरगामिन्या दर्शनं स्यात् सुदुल्लभं ॥ Rm_9.155{43} // (##) तस्माद् अस्या न कर्त्तव्या वारणा धर्मसाधने । चरतु सौगतीं चर्य्याम् इयं हि निर्वृतये ॥ Rm_9.156{44} // तथा चेत् सफलं जन्म मानुष्ये स्यान् ममापि च । तेनेयं जगतां भर्तुः शासने चरतु व्रतं ॥ Rm_9.157{45} // इत्य् एवं मनसा ध्यात्वा शाक्यो ऽसौ रोहिणः पिता । शुक्लां तां स्वात्मजां भद्रां संनिरीक्ष्यैवम् अब्रवीत् ॥ Rm_9.158{46} // सत्यम् एवं सुते भद्रे यथोद्दिष्टं त्वया खलु । किं तु त्वं दारिका नारी प्रव्रज्यां तत् कथं चरेः ॥ Rm_9.159{47} // प्रव्रज्या दुष्करस्थानं नारीणां तु विशेषतः । तत् प्रव्रज्याव्रते स्थित्वा मा पश्चात् परितप्यथाः ॥ Rm_9.160{48} // यदि त्वं निश्चयेनैव प्रव्रज्याव्रतम् इछसि । तच् चरस्व मुनीन्द्रस्य शासने व्रतम् आदरात् ॥ Rm_9.161{49} // यथा च गुरुणादिष्टं श्रुत्वा तथा समाहितः । सम्यक् छिक्षाः समाधाय चर नित्यम् अतन्द्रिता ॥ Rm_9.162{50} // संबुद्धशासनं धृत्वा श्रद्धाभक्तिसमन्विता । त्रिरत्नशरणं गत्वा बोधिव्रतं समाचर ॥ Rm_9.163{51} // इति पित्रा समादिष्टे शुक्ला सा प्रतिमोदिता । नत्वा पादौ पितुश् चैवं जनन्याश् चरणे ऽनमत् ॥ Rm_9.164{52} // ततः सा जननी दृष्ट्वा तां शुक्लां स्वात्मजां प्रियां । परिष्वज्य रुदन्त्य् एवं प्रव्रज्यायां न्यवारयत् ॥ Rm_9.165{53} // हा पुत्रि कथम् एकान्ते मां त्यक्त्वा क्व व्रजिष्यसे । हा जीव किं नु पश्यन्ती प्रव्रजितुं त्वम् ईहसे ॥ Rm_9.166{54} // किं चिद् दुःखं न ते दत्तं मयाम्वया कदा चन । केनैवं हेतुना पुत्री प्रव्रजितुं त्वम् इछसि ॥ Rm_9.167{55} // त्वं तु नारी सुभाद्राङ्गी कुमारी दिव्यसुंदरी । किंचिद् दुःखानभिज्ञा च तत् प्रव्रज्यां कथं चरे ॥ Rm_9.168{56} // यावज् जीवाम्य् अहं चैव तावत् मा गाः कुहापि हि । यावच् चास्ति गृहे संपत् तावद् भुक्त्वा सुखं वस ॥ Rm_9.169{57} // यदाहं मरणं याता यदा चापि गृहे विपत् । ज्ञातिमित्रजनैस् त्यक्त्वा तदा व्रजस्व वांछया ॥ Rm_9.170{58} // इति मात्रा निषिद्धे ऽपि शुक्ला सा विघ्नशंकितास् । मातुः पादौ प्रणत्वैव सहसा निर्ययौ गृहात् ॥ Rm_9.171{59} // (##) ततः सा सत्वरा गत्वा न्यग्रोधारम आश्रमे । ददर्श भिक्षुणीभिक्षून् ÓantaÓÅlä जितेंद्रियान् ॥ Rm_9.172{60} // तान् सर्वान् क्रमतो नत्वा विहारे समुपाविशत् । तत्रस्थं सुगतं नाथम् अपश्यच् छ्रिघनं जिनं ॥ Rm_9.173{61} // द्वात्रिंशल्लक्षणाशीतिव्यंजनैः परिमंडितं । सहस्रेणाधिकाभासं व्यामाभपरिरोचितं ॥ Rm_9.174{62} // शान्तात्मानम् सुभद्रांशं समन्तभद्ररूपिणं । रत्नराशिम् इवोज्ज्वालं सुमेरुम् इव जंगमं ॥ Rm_9.175{63} // दृष्ट्वैव निश्चला तस्थौ हर्षोत्फुल्लतनूरुहा । दृष्ट्वैवं सुचिरात् तस्य श्रीघनस्यान्तिके ययौ ॥ Rm_9.176{64} // तथैवं समुपायातां दृष्ट्वा तां भगवान् मुनिः । स्वागतं दारिके भद्रे एहीत्य् उक्त्वा समग्रहीत् ॥ Rm_9.177{65} // ततो ऽसौ दारिका शुक्ला स्वागतास्मि मुनीश्वर । इत्य् उक्त्वा प्रांजलिं कृत्वा ननाम चरणौ मुनेः ॥ Rm_9.178{66} // ततो भगवता तेन प्रेषिता मातुर् अन्तिके । सा शुक्ला सहसा गत्वा गौतम्याच् चरणे ऽनमत् ॥ Rm_9.179{67} // तथा तां समुपायातां शुक्लां सद्व्रतवांछिनीं । दृष्ट्वा सा गौतमी स्पृष्ट्वा हस्तेनैव समग्रहीत् ॥ Rm_9.180{68} // ततः प्रव्राजयित्वा सा गौतम्या भिक्षुणी कृता । खिक्खिरीपात्रहस्ताङ्का संगताभूज् जितेन्द्रिया ॥ Rm_9.181{69} // येनैव शुक्लवस्त्रेण प्रावृता समजायत । ततः पंचसुरक्तं जातानि चीवराण्य् अपि ॥ Rm_9.182{70} // तैर् एव चिवरै रक्तैः प्रावृता परिशोभिता । सा शुक्ला सुप्रसन्नास्या मुण्डिताप्य् अभ्यरोचत ॥ Rm_9.183{71} // ततो बुद्धानुभावेन सुप्रशान्तसुभाविनी । जित्वा क्लेशारिवर्गांश् च शिक्षापारं समाययौ ॥ Rm_9.184{72} // मत्वानित्यं च संसारं भवगतिं विघातिनीं । निहत्य सर्वसंस्कारगतीसतनधर्मिणी ॥ Rm_9.185{73} // मारचर्य्याविनिर्मुक्ता साक्षाद् अर्हत्वम् आययौ । अविद्याङ्गं विनिर्भिद्य प्राप्तविद्या शुभाशया ॥ Rm_9.186{74} // अभिज्ञा गुणसंपन्ना प्रतिसंविद्वती सुधीः । सुवीतरागिणी धीरा लोष्ठहेमसमानिका ॥ Rm_9.187{75} // (##) आकाशसमचित्ता च पाणीतलसमाशया । निरंजनाविकल्पा च श्रीखण्डतुल्यवासिनी ॥ Rm_9.188{76} // स्वात्मसत्कारलाभेषु पराण्मुखी सुनिस्पृहा । सर्वसत्वहिताधानि संबुद्धधर्मचारिणी ॥ Rm_9.189{77} // सदेवासुरलोकानां पूज्या मान्या समन्ततः । वंदनीया चाभितोष्या च वभूव ब्रह्मचारिणी ॥ Rm_9.190{78} // अथ ते भिक्षवः सर्वे दृष्ट्वा तां ब्रह्मचारिणीं । विस्मिताः सुगतं नत्वा पप्रछुर् इति सादरं ॥ Rm_9.191{79} // भगवन् किम् इयं शुक्ला पुरा कर्माकरोच् छुभं । येन वस्त्रावृता जाता भवत्य् एवं च भिक्षुणी ॥ Rm_9.192{80} // तत् सर्वं नः समादेष्टुम् अर्हसि सर्वविद् गुरो । यद् अनया कृतं कर्म भिक्षुण्या शुक्लया पुरा ॥ Rm_9.193{81} // इति तैर् भिक्षुभिः पृष्टे भगवान् स मुनीश्वरः । तान् भिक्षुसांघिकान् सर्वान् संनिरीक्ष्यैवम् अब्रवीत् ॥ Rm_9.194{82} // शृणुध्वं भिक्षवः सर्वे यद् अनया कृतं पुरा । तत् सर्वं कथयिष्यामि सर्वलोकाभिबोधने ॥ Rm_9.195{83} // पुरास्मिन्न् एव भद्राख्ये कल्पे ऽभूत् काश्यपो जिनः । संबुद्धः सुगतो नाथो धर्मराजस् तथागतः ॥ Rm_9.196{84} // सर्वविद्याधिपः शास्ता त्रैधातुकविनायकः । सर्वज्ञो भगवान् अर्हन् ब्रह्मचारी हितंकरः ॥ Rm_9.197{85} // स मुनीन्द्रो जगन्नाथो वाराणसीम् उपाश्रयन् । मृगदावे वने रम्ये व्यहरच् छ्रावकैः सह ॥ Rm_9.198{86} // भिक्षुभिर् बोधिसत्वैश् च भिक्षुणीभिर् उपासकैः । सार्द्धम् उपासिकाभिश् च यतिभिश् च महर्षिभिः ॥ Rm_9.199{87} // तत्रस्थो भगवान् बुद्धो सर्वसत्वहिताय सः । आदिमध्यान्तकल्याणं दिदेश धर्मम् उत्तमं ॥ Rm_9.200{88} // तदैकान्यतरा काचिच् छ्रेष्ठिभार्या शुभाशया । सुकल्याणार्थिनी श्राद्धा सद्धर्ममानसी सुधीः ॥ Rm_9.201{89} // केन चित् करणियेन मृगदावम् उपाचरत् । तत्र भिक्षून् क्रमाद् दृष्ट्वा संबुद्धान्तिकम् उपाययौ ॥ Rm_9.202{90} // तत्र सा समुपागत्य ददर्श तं मुनीश्वरं । द्वात्रिंशल्लक्षणाशीतिव्यंजनैर् उपलक्षितं ॥ Rm_9.203{91} // व्यामाभालंकृतं सौम्यं शतसूर्य्याधिकप्रभं । सुप्रशान्तेन्द्रियां काम्यं समंतभद्ररूपकं ॥ Rm_9.204{92} // (##) रत्नराशिम् इवोज्ज्वालं सुमेरुम् इव जंगमं । तथा दृष्ट्वैव प्रामोदात् सांजलिं समुपागता ॥ Rm_9.205{93} // नत्वा पादौ मुनेस् तस्थाव् एकान्तिके कृतांजलिः । ततः स भगवान् दृष्ट्वा तस्याश् चित्तं विशोधितं ॥ Rm_9.206{94} // आदिमध्यान्तकल्याणं दिदेश धर्मम् उत्तमं । तत् सद्धर्मामृतं पीत्वा सा शूद्री परिहर्षिता ॥ Rm_9.207{95} // ससंघं सुगतं नाथं भोजयितुं समैछत । ततः सा स्वगृहे गत्वा साधयित्वा सुभोजनं ॥ Rm_9.208{96} // संबुद्धप्रमुखं संघं स्वांतर्गेहे न्यमंत्रयत् । तत्र स्वस्वासनासीनं संबुद्धं तं ससांघिकं ॥ Rm_9.209{97} // पूजयित्वा तदर्हैश् च भोजनैः समतोषयत् । ततः सा श्रद्धया तेभ्यः सर्वेभ्यो ऽपि प्रसन्निता ॥ Rm_9.210{98} // बुद्धप्रमुखसंघेभ्यः प्रत्येकं चीवरं ददौ । ततो नित्यं च सा भक्त्या चक्रे संबुद्धसेवनां ॥ Rm_9.211{99} // तत्पुण्यैश् चापि सद्धर्मे प्रव्रजितुं समैछत । ततो ऽसौ पितरौ नत्वाभ्यनुज्ञाप्य प्रसादिनी ॥ Rm_9.212{100} // भगवच्छासने गत्वा प्रव्रज्याव्रतम् आचरत् । तस्मात् किं भिक्षवो यूयं मन्यध्वे याभवत् तदा ॥ Rm_9.213{1} // श्रेष्ठिभार्या न चान्या सा शुक्लैवैषेति मन्यत । यद् अनया प्रसादिन्या बुद्धप्रमुखसांघिके ॥ Rm_9.214{2} // प्रत्येकं चीवरं दत्तं प्रव्रज्या चापि साधिता । एतत्पुण्यविपाकेन प्रावृत्य शुक्लवाससा ॥ Rm_9.215{3} // जाता प्रव्रजिता चैषा भवति ब्रह्मचारिणी । इत्य् एवं कर्मजं भोग्यं प्राणिनो भुंजते भवे ॥ Rm_9.216{4} // येनैव यत् कृतं कर्म तेनैव भुज्यते फलं । न नश्यंति हि कर्माणि कल्पकोटिशतैर् अपि ॥ Rm_9.217{5} // सामग्रीं प्राप्य कालं च फलंति खलु देहिनां । अभुक्तं क्षीयते नैव कर्म क्वापि कथं चन ॥ Rm_9.218{6} // नाग्निभिर् दह्यते कर्म वायुभिश् च न शुष्यते । जलैश् च क्लिद्यते नापि क्षीयते नापि भूमिषु ॥ Rm_9.219{7} // अन्यथा च भवेन् नैव कर्मगतिः कथं चन । शुक्लानां शुभता नित्यं कृष्णानां दुःखता सदा ॥ Rm_9.220{8} // मिश्रिता मिश्रितानां च जंतुभिर् भुज्यते गतिः । तस्माद् अपास्य कृष्णानि कर्माणि मिश्रितानि च ॥ Rm_9.221{9} // चरितव्यं शुभेष्व् एव कर्मसु सुखवांछिभिः । (##) तथेति भिक्षवः सर्वे ते च लोकः सभास्थिताः ॥ Rm_9.222{10} // श्रुत्वा तत् सुगतादिष्टम् अभ्यनन्दन् प्रसादिताः । एवम् एतन् महाराज गुरुणा मे prabhëitaæ ॥ Rm_9.223{11} // एवं राजंस् त्वयाप्य् एवं कर्त्तव्यं पुण्यम् आदरात् । पुण्यम् एव भवे वन्धुभ्राता मित्रं सुहृत्सखा ॥ Rm_9.224{12} // नान्यः पुण्यात् परः कश्चिद् विद्यते भवचारिणां । तस्मात् पुण्यं स्वयं कृत्वा लोकेष्व् अपि प्रचारय ॥ Rm_9.225{13} // प्रजाश् च बोधयित्वैवं पुण्यमार्गे प्रचारय । इत्य् एवं गुरुणादिष्टम् उपगुप्तेन भिक्षुणा ॥ Rm_9.226{14} // श्रुत्वा तथेति राजासौ प्राभ्यनन्दज् जनैः सह ॥ Rm_9.227{15} // य इदं शुक्लावदानं जिनवरकथितं पुण्यहेतोर् नराणां शृण्वन्ति श्रवयन्ति प्रमुदितमनसः सद्गुणप्राप्तुकामाः । ते सर्वे क्लेशमुक्ताः सुविमलमनसो बोधिचर्या चरन्तः सत्सौख्यान्य् एव भुक्त्वा मुनिवरनिलये संप्रयाता वसन्ति ॥ Rm_9.228{16} // ++ इति रत्नमालायां शुक्लावदानं नाम समाप्तम् ++ (##) X हिरण्यपाण्यवदान अथाशोको महीपाल उपगुप्तं जिनांशजं । कृतांजलिपुटो नत्वा पुनर् एवम् abhëata ॥ Rm_10.1{1} // भदन्त श्रोतुम् इछामि पुनर् अन्यत् subhëitaæ । यथा ते गुरुणा ख्यातं तथा वक्तुं समर्हसि ॥ Rm_10.2{2} ॥ एवं तेन नृपेन्द्रेण प्रार्थिते स जिनात्मजः । उपगुप्तो महाभिज्ञस् तं नृपं चैवम् अब्रवीत् ॥ Rm_10.3{3} ॥ शृणु राजंस् तथा वक्ष्ये यथा मे गुरुणोदितं । श्रुत्वा चैवं सदा बोधिचर्यां चर समाहितः ॥ Rm_10.4{4} ॥ पुरैकसमये ऽसौ च शाक्यमुनिस् तथागतः । सर्वज्ञः सुगतो नाथः शास्ता त्रैधातुकाधिपः ॥ Rm_10.5{5} ॥ सर्वविद्याधिपस् तायी षडभिज्ञो मुनीश्वरः । जिनो ऽर्हं भगवान् बुद्धो धर्मराजो विनायकः ॥ Rm_10.6{6} ॥ श्रावस्त्यां वहिर् उद्याने जेतवने जिनाश्रमे । अनाथपिण्डदारामे विहारे मणिमण्डिते ॥ Rm_10.7{7} ॥ भिक्षुभिः श्रावकैः सार्द्धं भिक्षुणीभिर् उपासकैः । त्रिरत्नोपासिकाभिश् च चैलकैश् च शुभाशयैः ॥ Rm_10.8{8} ॥ बोधिसत्वगणैश् चापि सहान्यैश् च महर्षिभिः । ओसद्धर्मदेशनां दत्वा तस्थौ लोकहितार्थतः ॥ Rm_10.9{9} ॥ तत् सद्धर्मामृतं पातुं प्राजग्मुः सद्गुणार्थिनः । देवा दैत्याश् च नागाश् च यक्षगंधर्वकिन्नराः ॥ Rm_10.10{10} // सिद्धविद्याधराद्याश् च लोकपालगणादयः । ब्राह्मणाः क्षत्रियाश् चापि वैश्याः शूद्राश् च मंत्रिणः ॥ Rm_10.11{11} // अमात्याः श्रेष्ठिनश् चापि धनिनश् च महाजनाः । वणिजः सार्थवाहाश् च तदन्ये ऽपि च सज्जनाः ॥ Rm_10.12{12} // पौरा जानपदाश् चापि सर्वे ते समुपागताः । तं बुद्धं सुगतं नत्वा पूजयित्वा समंततः ॥ Rm_10.13{13} // परिवृत्य परस्कृत्य तस्थुः सांजलयो मुदा । अथासौ भगवान् दृष्ट्वा तान् सर्वान् समुपास्थितान् । आदिमध्यान्तकल्याणं दिदेश धर्मम् उत्तमं ॥ Rm_10.14{14} // तत् सद्धर्मामृतं पीत्वा सर्वे सत्वाः सुरादयः । हर्षिता अनुमोदन्तो वभूवुर् बोधिचारिणः ॥ Rm_10.15{15} // (##) एवं नित्यं च ते सत्वाः पीत्वा धर्मामृतं मुनेः । त्रिरत्नशरणं गत्वा भेजिरे समुपाश्रिताः ॥ Rm_10.16{16} // तदैव समये तस्यां श्रावस्त्यां पुरि संस्थितः । आसीद् गृहपतिः prìhyo महाभोग्यसमृद्धिमान् ॥ Rm_10.17{17} // कुवेलवन् महाश्रीमान् सुविस्तीर्णपरिग्रहः ॥ Rm_10.18{18} // श्राद्धो दाता महाभोगी सर्वलोकहितार्थभृत् । एवं महर्द्धिकस्यापि तस्य गृहपतेश् चिरं । न पुत्रो न च पुत्री वा समुदपादि दैवतः ॥ Rm_10.19{19} // ततो ऽपुत्रो गृहस्थो ऽसौ वंशविछिन्नखेटितः । कपोलं स्वकरे स्थाप्य विषाद्यैवं व्यचिन्तयत् ॥ Rm_10.20{20} // अनेकधनरत्नाद्याः संपदो मे महर्द्धिकाः । विशालपरिवाराश् च विद्यन्ते सुपरिग्रहाः ॥ Rm_10.21{21} // पुत्रो मे दुहिता वापि विद्यते न कथं चन । संपदो ऽपि निरर्थाः स्युर् यतो भोक्ता न विद्यते ॥ Rm_10.22{22} // हा हा सर्वं विनष्टं स्याद् यतो मे सन्ततिर् न हि । किं मे ऽनया समृद्ध्यापि यत्र वंशो न विद्यते ॥ Rm_10.23{23} // व्यर्थम् एव मया द्रव्यं कष्टेन समुपार्जितं । किं करिष्यामि तद्द्रव्यं सर्वथा मरणे सति ॥ Rm_10.24{24} // के हि ग्रस्ता न संसारे मृत्युसर्प्पेण जंतवः । मयि मृत्युप्रयाते ऽत्र संस्कारं कः करिष्यति ॥ Rm_10.25{25} // दुर्गतिशोधनं कश् च पिण्डम् एकं प्रदास्यति । नूनं मदत्ययाद् राजा सर्वस्वम् आहरिष्यति ॥ Rm_10.26{26} // तदा नामापि मे लोके न कश् चन ग्रहीष्यति । यद् अर्थम् एव संपत्तीः साधयामि प्रयत्नतः ॥ Rm_10.27{27} // तद् एव यदि नास्त्य् एवं तत् किं मे स्यात् सुजीविते ॥ Rm_10.28{28!} // वरम् एवाद्य मृत्युर् न मिथ्याचिरजीवनं । यस्माच् चिरम् अपि स्थित्वा मृत्युदुःखं तदैव हि ॥ Rm_10.29{29} // तन् मे भोग्ये ऽपि वांछा न भुक्त्वापि किं सुखं विना । अपुत्रस्य सुखं नैव परत्रेह निरन्वयात् ॥ Rm_10.30{30} // तन् मे जन्मापि व्यर्थं स्याद् ध्य् अपुत्रो ऽस्मि निरन्वयात् । हा हतो ऽहं स्वदैवेन किं मयात्र करिष्यते ॥ Rm_10.31{31} // कस्याग्रे संवदिष्यामि को मे बुद्धिं प्रदास्यति । (##) कस्याहं शरणं यास्ये को मां समुद्धरिष्यति ॥ Rm_10.32{32} // इति चिन्ताविषण्नो ऽसौ तस्थौ कोष्ठे यथातुरः । निरुत्साही गृहान् नैव निरपायात् कदाचन ॥ Rm_10.33{33} // एतच् चिन्ताविषण्णाभं तं गृहस्थं सुहृज्जनाः । दृष्ट्वैव सहसोपेत्य बोधयितुं समब्रुवन् ॥ Rm_10.34{34} // किं ते दुःखं समुत्पन्नं केनैवं तिष्ठसे सखे । वक्तव्यं चेत् तदा आशु सर्वथा वक्तुम् अर्हसि ॥ Rm_10.35{31} // इति पृष्टे सुहृद्भिस् तैर् गृहस्थः स विनिश्वसन् । तान् सर्वान् सुहृदो दृष्ट्वा तद् दुःखं समुदाहरत् ॥ Rm_10.36{36} // सुहृदो मे भवन्तो हि तन् मयात्र प्रचक्ष्यते । संपत्तिर् महती मे ऽस्ति पुत्रो नैव सुतापि नः ॥ Rm_10.37{37} // तेन मे संपदः सर्वा विनक्ष्यन्ति निरर्थिताः । एतच् चिन्ताविषार्त्ताहं तिष्ठामि पुत्रवांछितः ॥ Rm_10.38{38} // अपुत्रस्य सुखं नास्ति परत्रेह समंततः । तन् मे जन्मापि व्यर्थं स्याद् अपुत्रस्य निरन्वयात् ॥ Rm_10.39{39} // तथा हतो ऽहं स्वदैवेन किं मयात्र चरिष्यते । इति तेनोदिते सर्वे ज्ञातिवंधुसुहृज्जनाः ॥ Rm_10.40{40} // तस्य ग्रीहपतेश् चैवां तद् उपायं समादिशत् । किं भद्रात्र विषादेन यत्र देवाधिकारता ॥ Rm_10.41{41} // तथापि क्रियतां यत्नं क्लैब्यं त्यक्त्वा त्वयाधुना । यद् अशक्यं वलैर् द्रव्यैस् तद् उपायेन शक्यते ॥ Rm_10.42{42} // तस्मात् क्लैब्यम् इह त्यक्त्वा कुरु यत्नं समाहितः । देवताराधनां कृत्वा सर्वकार्य्यं हि साधयेत् ॥ Rm_10.43{43} // तदादौ देवताः पूज्य याचस्व पुत्रम् आत्मना । ततो देवप्रसादेन तवधर्मानुभावतः । पुत्रो वा दुहिता वापि समुपपत्स्यते ध्रुवं ॥ Rm_10.44{44} // ततस् ते संततिश् चैवं वर्द्धिष्यति क्रमात् तथा । तदापि भृशतो मुक्तः सद्गतिं समवाप्नुयात् ॥ Rm_10.45{45} // इति तैः समुपादिष्टं श्रुत्वासाव् अनुमोदिताः । देवताराधनं कर्तुं प्रयतात्मा समारभत् ॥ Rm_10.46{46} // पूजांगैः पूजयित्वैवं ब्रह्माणं हरिम् ईश्वरं । इंद्रादिलोकपालानां संततिं समयाचत ॥ Rm_10.47{47} // (##) एवं पुत्राभिलासी स सदा च सन्ततीछया । देवताराधनं कृत्वा तस्थौ नित्यं समुत्सुकः ॥ Rm_10.48{48} // नित्यम् एवं कृतस्यापि तस्य दैवप्रणामतः । न पुत्रो दुहिता वापि नोदपादि चिराद् अपि ॥ Rm_10.49{49} // तथा चापि गृहस्थो ऽसौ देवतासु निराशया । सन्तत्युच्छिन्नचिन्तार्त्तस् तस्थौ भूयो विषादितः ॥ Rm_10.50{50} // ततः कश्चित् सुहृत् साधुः संबुद्धोपासकः सुधीः । तं गृहस्थम् उपागत्य तथैवं पर्य्यबोधयत् ॥ Rm_10.51{51} // साधो किन् ते विषादेन तद् धीरं समुपाश्रय । यदि ते सन्ततौ वांछा तन् मे श्रुत्वा ततश् चर ॥ Rm_10.52{52} // किम् एवं देवताः पूज्य याचसे पुत्रम् आदरात् । यत्र दैवाधिकारत्वं तत्र किं देवता वलं ॥ Rm_10.53{53} // वंशार्थे यदि ते भक्तिर् अस्त्य् एवं देवतासु तत् । संबुद्धशरणं गत्वा सद्धर्मं समुपाश्रय ॥ Rm_10.54{54} // ततो धर्मानुभावेन बुद्धस्यापि प्रसादतः । नूनं ते सत्सुतः शीघ्रम् उत्पत्स्यति न संशयः ॥ Rm_10.55{55} // यदि नोत्पत्स्यते पुत्रस् तव देवविरोधतः । पुण्यम् उत्पत्स्यते नूनं तेन सद्गतिम् आप्नुयात् ॥ Rm_10.56{56} // ये बुद्धशरणं यान्ति ते लभन्ति शुभाशयं । ये विशुद्धाशया लोके सद्धर्मं ते शृण्वन्ति हि ॥ Rm_10.57{57} // ये सद्धर्मानुशृण्वन् तो बोधिचित्तं लभन्ति ते । प्रलब्धबोधिचित्ता ये ते चरन्ति गुणार्थिनः ॥ Rm_10.58{58} // गुणकामाश् च ये लोके ते भजन्ति जिनात्मजान् । बोधिसत्वानुभावेन बोधिचर्यां समाप्नुयुः ॥ Rm_10.59{59} // बोधिचर्यारता ये च न ते गछंति दुर्गतिं । sarvakleÓagaïä जित्वा सौख्यावतीम् अवाप्नुयुः ॥ Rm_10.60{60} // एवं मत्वा जिनं स्मृत्वा सद्धर्मं समुपाश्रयेः । ततस् ते संभवेद् भद्रम् इहामुत्रापि सर्वतः ॥ Rm_10.61{61} // इति तेनोदितं श्रुत्वा गृहस्थो ऽसौ 'नुमोदितः । तथेति प्रतिसंश्रुत्य संबुद्धं स्मर्तुम् ऐछत ॥ Rm_10.62{62} // ततो गृहपतिर् नित्यं सदारः श्रद्धयान्वितः । संबुद्धं सुगतं स्मृत्वा वंशम् एवम् अयाचत ॥ Rm_10.63{63} // नमस् ते भगवन् नाथ भवतां शरणं व्रजे । (##) तन् मां करुणाय दृष्ट्या द्रष्टुम् अर्हसि सर्वथा ॥ Rm_10.64{64} // भवान् एव हि जगन्नाथः सर्वसत्वहितार्थदः । त्वया मह्यं हितार्थाय सत्पुत्रं दातुम् अर्हसि ॥ Rm_10.65{65} // इत्य् एवं स गृही साधुः पुत्राभिलषितः सदा । सभार्य्यः सुगतं स्मृत्वा तथा नित्यं समुत्सुकः ॥ Rm_10.66{66} // तदैव समये कश्चिद् देवपुत्रो दिवश् च्युतः । स संबुद्धानुभावेन तद्भार्यागर्भम् आविशत् ॥ Rm_10.67{67} // ततः स्वापन्नसत्वाभूत् सा भार्या गृहिणः सती । दोहदलक्षणोपेता कृशाङ्गी भाविनी क्रमात् ॥ Rm_10.68{68} // प्रवृद्धगर्भा सा दृष्ट्वा स्वयं च गर्भम् आदरात् । दक्षपार्श्वगतं सत्वं मत्वा चैवं व्यचिंतयत् ॥ Rm_10.69{69} // नूनं मे जायते गर्भे सत्वो बुद्धानुभावतः । यद् अयं दक्षिणे वर्त्ति तेन पुत्रो भवेत् खलु ॥ Rm_10.70{70} // इति निश्चित्य सा नारी पुत्रोत्पत्याशया मुदा । स्वस्वामिनो पुरे स्थित्वा रहस्यैवं न्यवेदयत् ॥ Rm_10.71{71} // दृष्ट्यार्य्यपुत्र वर्द्धस्व यद् अहं गर्भिणी भवे । नूनम् अयं भवेत् पुत्रो यत् स्थितो दक्षिणोदरे ॥ Rm_10.72{72} // इति भार्योदितं श्रुत्वा स गृहस्थः प्रमोदितः । दक्सिणं वाहुम् उन्नम्य नन्दन्न् एवम् उदानयत् ॥ Rm_10.73{73} // चिराभिलषितं पुत्रमुखं पश्येयं सांप्रतं । जातः स्यान् नामजाता मे कुलवंशस्थितिर् भवेत् ॥ Rm_10.74{74} // कृत्यानि च प्रकुर्वीत बिभृयाद् भरणं प्रति । नूनं बुद्धानुभावेन सत्पुत्रो ऽपि भविष्यति ॥ Rm_10.75{75} // यद् अस्माकं कृतं पूर्वं कर्म दानादिकं शुभं । एतत् पुण्यानुभावेन भवेत् कुशलम् एतयोः ॥ Rm_10.76{76} // ततस् तेन सदा भर्त्ता सह संमोदचारिणी । पथ्याहारोपचारैश् च वर्द्धितो सुखचारिणी ॥ Rm_10.77{77} // ततः सा समये सूत पुत्रं दिव्यातिसुंदरं । दर्शनीयं सुसौम्याङ्गं प्रासादिकं मनोहरं ॥ Rm_10.78{78} // सर्वाङ्गलक्षणोपेतं सदीनारकरद्वयं । सर्वसत्वमनापीशम् अभिरूपं सुभद्रिकं ॥ Rm_10.79{79} // ततः सा जननी तस्य वालकस्य करद्वयं । (##) दीनारांकितम् आलोक्य सहर्षं विस्मिताभवत् ॥ Rm_10.80{80} // ततो ऽसौ जनकश् चापि जातं पुत्रमहाद्भुतं । सखीभिर् वेदितं श्रुत्वा विस्मितो द्रष्टुम् आययौ ॥ Rm_10.81{81} // ततः प्रजापतिः सापि विस्मितो स्वामिनो ऽग्रतः । दर्शयित्वा सुतं पुत्रं शंकितैवं न्यवेदयत् ॥ Rm_10.82{82} // स्वामिं पश्य महाश्चर्य्यम् अस्य हेमान्वितौ करौ । तच् छुभं वाप्य् अशुभं वा दर्शयित्वा विचारय ॥ Rm_10.83{83} // इति भार्य्योदितं श्रुत्वा दृष्ट्वा तं वालकं चिरं । दीनारं भुजयोः पश्यं तस्थौ सविस्मयान्वितः ॥ Rm_10.84{84} // ततस् तस्य गृहस्थो ऽसौ निमित्तं ज्ञातुम् आदरात् । नैमित्तिकं समाहूय दारकं तम् अदर्शयत् ॥ Rm_10.85{86} // भवन्तो दृश्यताम् अस्य दारकस्य करद्वयं । तन् निमित्तं परिज्ञाय तत् फलं वक्तुम् अर्हथ ॥ Rm_10.86{86} // इत्य् उक्ते तेन ते सर्वे दृष्ट्वा तं दारकं शुभं । दीनारे भुजयोश् चापि परिज्ञायैवम् अब्रवीत् ॥ Rm_10.87{87} // साधो गृहपते ह्य् अस्य दारकस्य करद्वयं । सुवर्णलक्षणोपेतं तत् ते भद्रं भवेत् खलु ॥ Rm_10.88{88} // तवायं दारको दाता महेशाख्यो भवेत् किल । स्वहस्तं संप्रसार्य्यैव हेमवृष्टिं करिष्यति ॥ Rm_10.89{89} // अपनीय स्वयं हस्ताद् इदं दीनारम् अर्पयेत् । अपनीते पुनर् अन्यत् प्रादुर् भवेत् ततो ऽधिकं ॥ Rm_10.90{90} // इत्य् एवं तैः समादिष्टं श्रुत्वा संहर्षितो गृही । ततो जातिमहं कृत्वा ज्ञातीन् एवम् abhëata ॥ Rm_10.91{91} // भवन्तो दारकस्यास्य शुभाक्षरसमन्वितं । नामधेयं यथायोग्यं क्रियतां संप्रसिद्धितं ॥ Rm_10.92{92} // इति तेनार्थितं श्रुत्वा सर्वे ते ज्ञातयस् तथा । दृष्ट्वा तस्य निमित्तानि संमतेनैवम् अब्रुवन् ॥ Rm_10.93{93} // यस्माद् धस्तद्वयो ऽप्य् अस्य हिरण्येनोपलक्षितं । तन् नाम्ना प्रसिद्धो ऽस्तु हिरण्यपाणिर् इत्य् अयं ॥ Rm_10.94{94} // एवं ज्ञातिसमुदिष्टं श्रुत्वासौ स गृहाधिपः । तथेति तस्य पुत्रस्य चक्रे नामव्यवस्थितं ॥ Rm_10.95{95} // ततो हिरण्यपाणिः स दारकः प्रतिपालने । अष्टासु यो ऽपि धात्रीषु तेन पित्रा समर्पितः ॥ Rm_10.96{96} // ताभिः प्रपाल्यमानो ऽसौ पथ्यपुष्टोपचारणैः । वर्द्धितो ऽभूत् क्रमाद् आशु ह्रदस्थम् इव पंकजं ॥ Rm_10.97{97} // (##) तथा क्रमात् प्रवृद्धो ऽसौ हिरण्यपाणिर् आत्मवित् । श्राद्धो भद्राशयो धीमान् स्वपरार्थहितार्थिकः ॥ Rm_10.98{98} // ततः स शिक्षितुं विद्याः सद्गुरुं समुपाश्रयत् । क्रमात् तेषां प्रसादाच् च विद्यापारं ययौ लघुः ॥ Rm_10.99{99} // ततो ऽसौ दारको विद्वान् दाता श्रद्धासमन्वितः । स्वहस्तं संप्रसार्य्यैव ददौ दानं यथेप्सितं ॥ Rm_10.100{100} // गुरुभ्यो ब्राह्मणेभ्यश् च याचकेभ्यः स दारकः । स्वहस्तं संप्रसार्य्यैव ददौ हेमं यथेप्सितं ॥ Rm_10.101{1} // तथा तद् दानम् आकर्ण्य श्रवणब्राह्मणादयः । अर्थिनो धनलुब्धाश् च संप्रतीयुः समंततः ॥ Rm_10.102{2} // तथा तं समुपेत्यैवं सर्वदिग्भ्यः समागताः । वालावृद्धादयो दीना ययाचिरे यथेप्सितं ॥ Rm_10.103{3} // तदा हिरण्यपाणिः स दृष्ट्वैतान् अर्थिनो मुदा । सर्वोपकरणैश् चापि सर्वांस् तान् समतोषयत् ॥ Rm_10.104{4} // ततस् ते याचकाः सर्वे तेनैव परितर्पिताः । यथेछया सुखं भुक्त्वा प्रचेरुर् धर्ममानसा ॥ Rm_10.105{5} // तथा वीथिगतश् चैवं हस्तद्वयं प्रसार्य सः । हेमराशिं समुत्थाप्य सर्वेभ्यः प्रददौ मुदा ॥ Rm_10.106{6} // तथा सर्वे ऽपि ते लोका dhanìhyÃ÷ सुखिनो ऽभवन् । नैको ऽभूत् कृपनो दुःखी नो ऽपि कश्चिद् दरिद्रितः ॥ Rm_10.107{7} // सर्वे ऽपि धनिनः prìhyà दातारो भोगिनो ऽभवन् । सत्यधर्मानुरक्ताश् च सद्धर्मश्रवणार्थिनः ॥ Rm_10.108{8} // तदा तस्यैव तत् कीर्त्तिः सर्वत्र भुवनेष्व् अपि । लोकैर् उद्गीर्यमानो ऽसौ प्रससार समंततः ॥ Rm_10.109{9} // तद् दृष्ट्वा ब्राह्मणो लोभी मात्सर्य्यप्रहताशयः । तद् यशः प्रतिलब्धं स मनसैवं व्यचिन्तयत् ॥ Rm_10.110{10} // यद् अस्य भुजयोर् हेम चिन्तामणिसमं खलु । तेनायं भवते श्रीमान् प्रार्थितार्थाधिकप्रदः ॥ Rm_10.111{11} // यच् चायं दारकः श्राद्धः प्रार्थनासंप्रदायकः । तद् अहं प्रार्थनां कृत्वा प्रतिगृह्णीय तत् मणिं ॥ Rm_10.112{12} // इत्य् असौ मनसा ध्यत्वा लोभाकृष्टो त्वरान्वितः । (##) तं हिरण्यभुजं प्रेत्य तद् दीनारं समयाचत ॥ Rm_10.113{13} // जयो ऽस्तु ते सदा साधो दीर्घायुश् च सुमंगलं । तथैव त्वं सदा भूया अर्थिनां कल्पपादपः ॥ Rm_10.114{14} // त्वत्कीर्त्त्या समाहूतः प्रागतो ऽस्मि यद् आशया । तदर्थं पूरयित्वा मे चित्तं हर्षय सर्वतः ॥ Rm_10.115{15} // इत्य् एवं प्रार्थिते तेन विप्रेणाभिप्रगल्भिना । दृष्ट्वा हिरण्यपाणिः स तं विप्रं pratyabhëata ॥ Rm_10.116{16} // साधु विप्र प्रसीद त्वं यदर्थं समुपागतः । तदर्थं संप्रदत्वाद्य हर्षयिष्यामि ते मनः ॥ Rm_10.117{17} // तच् छंका मा कृथा ह्य् अत्र यद् यत् ते हृदि रोचते । तत् तन् नूनं प्रदास्ये ते तद् वदस्व यद् ईहितं ॥ Rm_10.118{18} // इति तेनोदितं श्रुत्वा विप्रो ऽसौ संप्रहर्षितः । स्वस्तीत्य् आशीर्वचो दत्वा तद् दीनारम् अयाचत ॥ Rm_10.119{19} // साधो हिरण्यपाणे यत् तव हस्तसमुद्भवं । तद् दीनारं प्रदत्वा मे चित्तं संहर्षयार्थदः ॥ Rm_10.120{20} // इति तेनोदितं श्रुत्वा तत् पितासौ सुविस्मितः । सवन्धुज्ञातिमित्रस् तं पुत्रम् एवम् abhëata ॥ Rm_10.121{21} // शृणु पुत्र मया प्रोक्तं तवैव हितकारणं । यदि ते स्वामिनी प्रीतिस् तत् कर्त्तव्यं हि सर्वथा ॥ Rm_10.122{22} // त्वं हि पुत्र मया लब्धः संबुद्धस्यानुभावतः । तत् संबुद्धशासने कार्य्यम् एव दातु समर्हसि ॥ Rm_10.123{23} // यच् चेदन् भुजयोर् जातं दीनारं मणिसंनिभं । तद् अपि सुगतस्यैव प्रभावान् मन्यतां खलु ॥ Rm_10.124{24} // यच् चेदं ते करोद्भूतं जीवितं सहजेन्द्रियं । तत् स्वकरात् समुद्धृत्य कथं दद्या द्विजातये ॥ Rm_10.125{25} // यदीदं दास्यते हस्तात् समुद्धृत्य वलाद् अपि । तदा ते जीवितं वापि सहानेन व्रजं खलु ॥ Rm_10.126{26} // तस्माद् एवं परिज्ञाय यदि ते जीवित प्रियं । तद् एवं सहजं हेम मा प्रदाहि द्विजातये ॥ Rm_10.127{27} // तद् अन्यद् दीयतां तस्मै यद् यद् वस्तु समीछितं । इदं तु सर्वथान्यस्मै दातव्यं नैव यत्नतः ॥ Rm_10.128{28} // येनैव त्वं महेशाख्यो सर्वार्थिप्रार्थितार्थदः । तेन यदा परिभ्रष्टस् तदा किं तेन मन्यसे ॥ Rm_10.129{29} // येनापि च त्वया सर्वे याचकाः संप्रतर्पिताः । (##) तच् चिन्तामणिसामान्यं कथं दातुं समिछसि ॥ Rm_10.130{30} // यत् त्वया सुकृतं कर्म प्रकृत्वा पुण्यम् आचितं । नूनं तस्य विपाकत्वं भुंजयोस् ते प्रतिष्ठितं ॥ Rm_10.131{31} // तस्माद् इदं महारत्नं कस्मिञ्चिन् मा प्रदीयतां । दत्वा त्व् इदं महारत्नं किम् अन्यल् लब्धम् इछसि ॥ Rm_10.132{32} // यदि त्व् इदं महारत्नं दातुम् एवं प्रतिष्ठितं । संप्रदेहि जिनेन्द्राय तत् पुण्यम् अक्षयं वहुं ॥ Rm_10.133{33} // पुण्येन लभ्यते जन्म शुद्धवम्षे महत्कुले । पुण्येन दीयते कीर्त्तिं निर्वृतिं च समाप्नुयात् ॥ Rm_10.134{34} // यदि पुण्ये ऽस्ति ते वांछा तद् बुद्धशरणं गतः । देहि बुद्धानुशासिन्या तद् दानं हि महत्फलं ॥ Rm_10.135{35} // ततो नित्यं सुखं भुक्त्वा कृत्वा संबोधिसाधनं । क्रमाद् बोधिचरिं प्राप्ते निर्वृतिं वा समाप्नुयाः ॥ Rm_10.136{36} // इति पित्रा समादिष्टं श्रुत्वासौ हेमभृत् सुधीः । तथेति निश्चयं कृत्वा पुनर् एवम् abhëata ॥ Rm_10.137{37} // सत्यं तात त्वयादिष्टं तत् सर्वं हितम् एव मे । तस्मात् तथा चरिष्यामि त्वदाज्ञां शिरसा वहन् ॥ Rm_10.138{38} // किं तु सत्यं मया प्रोक्ताम् इदं दातुं द्विजातये । तत् कथम् अन्यथा कृत्वा पुण्यम् एव समाप्नुयात् ॥ Rm_10.139{39} // तत् सत्यं पूरणे तात प्रदद्यामि ममात्मनः । अथ न दास्यते ह्य् अत्र कियत् कालं हि जीवितं ॥ Rm_10.140{40} // यद् इदं भुजयोर् हेमं ममात्मसहसंभवं । तथैवं सहजीवेन विनक्ष्यति न संशयः ॥ Rm_10.141{41} // यथेदं तु महारत्नं मम देवसमुद्भवं । तथैवं संप्रदत्वास्मै पुनः प्राप्स्यामि ते ऽधिकं ॥ Rm_10.142{42} // यथा बुद्धानुभायेन संजातं करयोर् इदं । तथा सत्यानुभावेन पुनर् अन्यज् जनिष्यते ॥ Rm_10.143{43} // धर्मेण तुष्यते बुद्धो मूलं धर्मस्य सत्यवाक् । तत् सत्यपारणार्थेन दास्याम्य् अहम् इदं मणिं ॥ Rm_10.144{44} // सत्यं विना न फुल्लन्ते पुण्यानि प्रकृतान्य् अपि । म्लानिभूतानि नश्यन्ते शस्यानीवामृतं विना ॥ Rm_10.145{45} // सत्येन वर्द्धते धर्मं धर्मेण पाल्यते नरः । धर्मिष्ठः सद्गतिं याति तस्मात् सत्यं महद्वली ॥ Rm_10.146{46} // तस्मात् सत्यवलेनात्र यशोधर्मार्थलब्धये । सर्वथास्मै प्रदास्यामि मा कृथास् तं निवारणं ॥ Rm_10.147{47} // (##) इति पुत्रवचः श्रुत्वा पिता स विस्मयान्वितः । तथेत्य् अभ्यनुमोदित्वा तस्थौ तूष्णी विलोकयन् ॥ Rm_10.148{48} // ततो हिरण्यपाणिः स मत्वा पित्राधिवासितं । तद् दीनारं सहसोत्कृत्य विप्राय प्रददौ मुदा ॥ Rm_10.149{49} // तत् प्रदत्तम् असौ विप्रः प्रतिगृह्य प्रमोदितः । दत्वाशीर्वचनं तस्मै स्वगृहं सहसा ययौ ॥ Rm_10.150{50} // ततश् चानन्तरं तस्य भुजे ऽन्यत् तद्गुणाधिकं । दीनारं दिव्यरत्नाभैः प्रादुरासीन् महाद्भुतं ॥ Rm_10.151{51} // तद् दत्तानंतरोद्भूतं दीनारं तद्गुणाधिकं । दृष्ट्वा श्रुत्वा च सर्वे ते लोका आशु सुविस्मिताः ॥ Rm_10.152{52} // ततो हिरण्यपाणिः स एवं लोकान् प्रहर्षयन् । संबुद्धशासने दातुं जेतवनम् उपाचरत् ॥ Rm_10.153{53} // तत्र भिक्षून् यतीन् दृष्ट्वा सद्धर्मचरणोत्सुकः । संबुद्धं सुगतं द्रष्टुं विहारं समुपाविशत् ॥ Rm_10.154{54} // तत्रासौ भगवन्तं तम् अद्राक्षीत् समितिस्थितं । द्वात्रिंशल्लक्षणाशीतिव्यंजनैः परिमंडितं ॥ Rm_10.155{55} // व्यामप्रभासम् उज्वालं सहस्रेणाधिकप्रभं । शान्तेंद्रियं सुभद्रांगं सौम्यरूपं मनोहरं ॥ Rm_10.156{56} // दृष्ट्वासौ सुप्रसन्नात्मा सहसा समुपागतः । नत्वा पादौ मुनेस् तस्य पुरस्तात् समुपाश्रयन् ॥ Rm_10.157{57} // तत्रासौ भगवान् तस्य दृष्ट्वाशयविशुद्धतां । आदिमध्यान्तकल्याणं दिदेश धर्मम् उत्तमं ॥ Rm_10.158{58} // तं धर्मं सुगतादिष्टं श्रुत्वासौ संप्रमोदितः । आनंदं समुपाश्रित्य प्रणम्यैवं व्यजिज्ञपत् ॥ Rm_10.159{59} // भदन्त दातुम् इछामि संघेभ्यो भोजनं खलु । तद् आज्ञां देहि मे शास्त यदि ते ऽस्ति कृपा मयि ॥ Rm_10.160{60} // इति विज्ञापिते तेन हिरण्यपाणिना मुदा । स आनंदः समालोक्य दारकं तं समादिशत् ॥ Rm_10.161{61} // साधु वत्स महाभाग्याद् भद्रम् आलोचितं त्वया । यद्य् अत्र दास्यते भोज्यं कार्षापणं प्रदीयतां ॥ Rm_10.162{62} // एवंकृते तु ते वत्स मंगलं सर्वदा भवेत् । अतश् च दुर्गतिं हित्वा सद्गतिं समवाप्नुयाः ॥ Rm_10.163{63} // इत्य् आनंदसमादिष्टे दारको ऽसौ प्रमोदितः । स्वयं हस्तौ प्रसार्य्यैव हेमराशिं व्यधात् पुनः ॥ Rm_10.164{64} // तां दृष्ट्वा भिक्षवः सर्वे विस्मिताः संप्रहर्षिताः । (##) तद्द्रव्यैः साधयामास भोज्यानि सुरसानि च ॥ Rm_10.165{65} // ततः स दारको भोज्यैस् तैः प्रणीतसुसाधितैः । संबुद्धप्रमुखं सर्वसांघिकं समतोषयत् ॥ Rm_10.166{66} // ततो ऽसौ भोजनान्ते च संबुद्धप्रमुखं क्रमात् । सर्वसंघं प्रणम्यैवं पुनस् तस्थौ कृतांजलिः ॥ Rm_10.167{67} // ततः श्रीभगवान् दृष्ट्वा तस्याशयविशुद्धतां । आर्य्यसत्यं समायुक्तं दिदेश धर्मम् उत्तमं ॥ Rm_10.168{68} // तच् छ्रुत्वा हेमपाणिः स सत्कायदृष्टिपर्वतं । प्रभित्वा ज्ञानवज्रेण विंशतिशिखरोद्गतं ॥ Rm_10.169{69} // श्रोतापत्तिफलं प्राप्तो दृष्टसत्यो ऽभवत् ततः । संबुद्धसगणं नत्वा स्वगेहं हर्षितो ययौ ॥ Rm_10.170{70} // तत्र सर्वं स तद्वृत्तं पित्रोर् आख्याय हर्षितः । प्रव्रज्याचरणानुज्ञां पितरौ प्रत्ययाचत ॥ Rm_10.171{71} // चित्तं मे रोचते तात प्रव्रज्याव्रतसाधने । तद् अनुज्ञां प्रदत्तं मे हितं मयि यदीच्छथ ॥ Rm_10.172{72} // इति पुत्रोदितं श्रुत्वा स्वात्मजं स पितावदत् । मा कृथा सहसा पुत्र प्रव्रज्याचरणे मनः ॥ Rm_10.173{73} // प्रव्रज्याचरणे भैक्ष्यं दुःखिनाम् एव तद्व्रतं । त्वं वृद्धिमान् महादाता तत् प्रव्रज्यां कुतश् चरेः ॥ Rm_10.174{74} // किं वाप्यते विवाहस् त्वं दहरश् च कुमारिकः । प्रव्रज्या दुष्करं स्थानं तत् कथं प्रचरेत् सुतः ॥ Rm_10.175{75} // तत् तावत् त्वं युवा पुत्र विवाहित्वा कुलस्त्रियं । भुक्त्वा सौख्यं यथाकामं गृहे धर्मं समाचर ॥ Rm_10.176{76} // ततो वंशं समुत्पाद्य कुलस्थितिप्रसिद्धये । कुलधर्मं प्रतिस्थाप्य ततः प्रव्रज वार्द्धिकः ॥ Rm_10.177{77} // यदा वृद्धो दरिद्रश् च प्रव्रज्यां हि तदा चरेत् । यावद् युवा समृद्धश् च तावत् त्वं प्रव्रज कथं ॥ Rm_10.178{78} // संपत्तिः क्षणयौवन्यम् एतन् मारवलध्रुवं । तदेतदा कथं पुत्र प्रव्रज्याव्रतम् आचरेः ॥ Rm_10.179{79} // इत्य् एतद् दुष्करं मत्वा प्रव्रज्याचरणे मनः । सर्वथा त्वं विनिर्वार्य कुलधर्मं समाचर ॥ Rm_10.180{80} // ततस् ते मंगलं नित्यं इमु पुत्र भवेद् ध्रुवं । (##) यशोधर्मसुखान्वेत्य सद्गतिं चाप्य् अवाप्नुयाः ॥ Rm_10.181{81} // इति पित्रोदितं श्रुत्वा दारको ऽसौ विशंकितः । बोधयन् पितरं धर्मे पुनर् एवम् abhëata ॥ Rm_10.182{82} // सत्यम् एव तथा तात यद् एतद् bhëyate त्वया । तथापि श्रूयतां तात यद् अभिप्रायकं मम ॥ Rm_10.183{83} // अनित्यं खलु संसारं जीवितं चापि भंगुरं । क्षणध्वंसि शरीरं च क्षणसंपद् घनोपमं ॥ Rm_10.184{84} // एवं पश्यन् अहं तात संसारभोगनिस्पृहः । प्रव्रज्याव्रतम् आश्रित्य प्राप्तुम् इछामि निर्वृतिं ॥ Rm_10.185{85} // अपि च दुल्लभं जन्म मानुषं भवचारिणां । सर्वेषाम् अपि जन्तूनां मरणं सर्वथा ध्रुवं ॥ Rm_10.186{86} // मानुष्ये लभ्यमाने तु कुतो धर्मानुभावना । विना धर्मानुभावेन कथं सद्गतिम् आप्नुयात् ॥ Rm_10.187{87} // संबुद्धो ऽपि ससंघो ऽयं स्थास्यति न सदेह च । अन्यत्रापि व्रजेन् नूनं निर्वृतिं वा गमिष्यति ॥ Rm_10.188{88} // संबुद्धे निर्वृतिं याते सद्धर्मो ऽपि विनक्ष्यते । सद्धर्मान्तर्गते लोके म्लेछधर्मवली भवेत् ॥ Rm_10.189{89} // म्लेछधर्मवलीक्रान्ते सर्वत्र भूमिमंडले । सर्वलोकाश् च कामांधा भवेयुः क्लेशमानिनः ॥ Rm_10.190{90} // तद धर्मानुसंवृत्तौ मतिः कस्यापि नो चरेत् । प्रव्रज्यासंवरं धर्तुं कः समर्थो भविष्यति ॥ Rm_10.191{91} // नैव संयुज्यते चित्तं प्रव्रज्यासंवरं विना । अविशोधितचित्तात्मा न यायात् परमां गतिं ॥ Rm_10.192{92} // तच् चित्तये विशुद्ध्यर्थं निर्वाणपदलब्धये । प्रव्रज्यासंवरं धर्त्तुं इछामि तात सांप्रतं ॥ Rm_10.193{93} // तद् यदि मे हितं द्रष्टुम् इछसि तात सर्वदा । तद् अनुज्ञां समादातुम् अर्हसि मात्र चारये ॥ Rm_10.194{94} // इति पुरोदितं श्रुत्वा पिता स परिबोधितः । तथेत्य् अनुमतं कृत्वाभवत् तूष्णीव्यवस्थितः ॥ Rm_10.195{95} // तदा तज्जननी चासौ दृष्ट्वा तं सुतम् आत्मजं । स्नेहाद् अश्रु विमोचन्ती निवारयितुम् अब्रवीत् ॥ Rm_10.196{96} // हा पुत्र कथम् एकान्ते मां विहाय क्व यास्यसे । मा पुत्र सहसा गछ किंचित् कालं विनोदय ॥ Rm_10.197{97} // यावज् जीवाम्य् अहं तात तावन् मा गाः कुहापि च । (##) मृतायां मयि भो पुत्र तदा व्रजस्व वांछिते ॥ Rm_10.198{98} // अचिरेणैव मां मृत्युर् ग्रहीष्यति न संशयः । तावद् एव गृहे स्थित्वा दानं कुर्वन् सुखं वस ॥ Rm_10.199{99} // इति मात्रोदितं श्रुत्वा पुत्रो ऽसौ परिमोदितः । नत्वा तां जननीम् एवं बोधयितुम् abhëata ॥ Rm_10.200{100} // यत् त्वयाम्वे रुदन्त्य् एवं मृत्युनाम प्रकीर्तितं । तेन मे चोदितं चित्तं प्रव्रज्याव्रतसाधने ॥ Rm_10.201{1} // ध्रुवं जन्मवतां मृत्युर् मृतानां जन्म च ध्रुवं । परिवर्त्तिनि संसारे मृतः को हि न जायते ॥ Rm_10.202{2} // धर्मिष्ठो वीर्यावांश् चापि मरणं याति सर्वतः । पापिष्ठो निघ्नितश् चापि मरणं याति सर्वतः ॥ Rm_10.203{3} // धर्मिष्ठः सत्सुखं भुक्त्वा मृतो यात्य् एव सद्गतिं । पापिष्ठो दुःखतां भुक्त्वा मृतो गछति दुर्गतिं ॥ Rm_10.204{4} // यदा संत्यजते जन्तुः संसारप्राणवायुना । तदा संत्यज्यते सर्वैर् वंधुमित्रजनैर् अपि ॥ Rm_10.205{5} // तदा न विद्यते को ऽपि हितकारी सहानुगः । धर्म एकः सहायः स्यात् सर्वत्रापि हितार्थकृत् ॥ Rm_10.206{6} // तस्मात् मातः प्रयत्नेन कर्त्तव्यं धर्मम् आदरात् । धर्मेण रक्ष्यते सर्व इहामुत्र सहापि हि ॥ Rm_10.207{7} // धर्मेणैवाभिपाल्यन्ते वालवृद्धातुरादयः । धर्मेण सुधृताः सत्वा निमग्ना दुःखसागरे ॥ Rm_10.208{8} // धर्मेण जीयते दुष्टो धर्मेण जीयते कलिः । धर्मेण जीयते रागो मृत्युर् धर्मेण जीयते ॥ Rm_10.209{9} // धर्मेण सुकुले जन्म लक्ष्मी धर्मेण स्थीयते । विद्यायशो ऽर्थमोक्साश् च प्राप्यन्ते धर्मतः खलु ॥ Rm_10.210{10} // धर्मं तु सौगतं कार्यं सर्वलोकहितंकरं । सुगतस्यापि धर्मेषु प्रव्रज्याधर्मम् उत्तमं ॥ Rm_10.211{11} // यम् आश्रित्य महासत्वा जित्वा क्लेशगणान् लघुः । साक्षाद् अर्हत्पदं प्राप्य व्रजन्ति निर्वृतिं परां ॥ Rm_10.212{12} // इति मत्वा हि ते सर्वे भिक्षवो भवनिस्पृहाः । प्रव्रज्याव्रतम् आश्रित्य भवन्ति ब्रह्मचारिणः ॥ Rm_10.213{13} // तथात्राहं समिछामि प्रव्रज्याव्रतम् उत्तमं । तद् अनुज्ञां प्रदत्वा मे नात्र कार्यो विषादितः ॥ Rm_10.214{14} // (##) यदि न दीयते ऽनुज्ञा तद् अपि नो वियोगतः । अकस्मान् मृत्युना घ्राय ग्रसिष्यति पुरो हि नः ॥ Rm_10.215{15} // तदा किं ते करिष्यामि ममापि किं करिष्यसि । कृत्वानुशोचनां चैव यास्यामो मरणं ध्रुवं ॥ Rm_10.216{16} // इति मातः परिज्ञाय तद् अनुज्ञां प्रदेहि मे । विषादं मा कृथा अत्र प्रसादीनी भवेत् प्रभु ॥ Rm_10.217{17} // तथा ते मंगलं नित्यम् इहामुत्रापि संभवेत् । अहं च सौगतं धर्मं धृत्वा निर्वृतिम् आप्नुयां ॥ Rm_10.218{18} // इति पुत्रोदितं श्रुत्वा मातासौ परिबोधिता । तथानुमोदनां कृत्वा तस्थौ तूष्णीव्यवस्थितान् ॥ Rm_10.219{19} // अथ हिरण्यपाणिः सः पित्रोर् मत्वाभिसंमतं । तयोश् च चरणे नत्वा सहसा निर्ययौ गृहात् ॥ Rm_10.220{20} // तत्र ज्ञातिगणांश् चासौ वन्धुमित्रसुहृज्जनान् । कृपणातिथिसंघादिं वांछितार्थैर् अतोषयत् ॥ Rm_10.221{21} // ततो ऽसौ वांधवान् सर्वान् संतर्प्य परिबोधयन् । आशु जेतवनं गत्वा विहारं समुपाविशत् ॥ Rm_10.222{22} // तत्रासौ सुगतं दृष्ट्वा कृतांजलिपुटो मुदा । भगवंतं तम् आनम्य प्रव्रज्यां समयाचत ॥ Rm_10.223{23} // नमस् ते भगवच् छास्त भवतां चरणं व्रजे । तत् प्रव्रज्याव्रतं दत्वा ब्रह्मचर्यं प्रदेहि मे ॥ Rm_10.224{24} // इति तेनार्थिते ऽसौ श्रीभगवान् तम् abhëata । एहि भिक्षो कुमार त्वं ब्रह्मचर्यं चरेहि स ॥ Rm_10.225{25} // इति प्रोक्तो मुनीन्द्रो ऽसौ पाणिना तच् छिरः स्पृशन् । सम्यक्प्रवाजयित्वाशु स्वसंघे तं समग्रहीत् ॥ Rm_10.226{26} // एहीति प्रोक्तमात्रे ऽपि जिनेन्द्रेण स मुण्डितः । खिक्खिरीपात्रहस्ताभूच् ल्चीवरप्रावृतः सुधीः ॥ Rm_10.227{27} // ततः शिक्षासु शिक्षित्वा प्राप्योपसंपदो ऽपि च । व्यायच्छद् घटमानश् च समाधिषु समाहितः ॥ Rm_10.228{28} // तद् इदं पंचगंदं च भवचक्रं चलाचलं । विदित्वा सर्वसंस्कारगतिश् चापि विघाटिनी ॥ Rm_10.229{29} // भिंदन् सर्वम् अविद्याङ्गं प्राप्य विद्याः शुभंकराः । प्रतिसंविद्गुणप्राप्तो जितक्लेशगणो यतिः ॥ Rm_10.230{30} // साक्षाद् अर्हत्पदं प्राप्य वीतरागो जितेन्द्रियः । समलोष्टसुवर्णश् च वासीचंदनसंनिभः ॥ Rm_10.231{31} // (##) आकाशसमचित्तश् च निर्विकल्पो निरंजनः । संसारभोग्यसत्कारलाभलोभसुनिस्पृहः ॥ Rm_10.232{32} // पंचाभिज्ञपदप्राप्तो चतुर्ब्रह्मविहारिकं । सदेवासुरमर्त्यानां त्रैधातुकनिवासिनां ॥ Rm_10.233{33} // पूज्यो मान्यो ऽभिवंद्यश् च बभूव स हिरण्यभृत् । ततस् ते भिक्षवः सर्वे दृष्ट्वा तं दारकं यतिं ॥ Rm_10.234{34} // विस्मिताः श्रीघनं नत्वा पप्रछुस् तस्य कर्मतां । भगवन् केन धर्मेण हिरण्यपाणिर् अयं सुधीः ॥ Rm_10.235{35} // सर्वार्थिनो हि संतर्प्य साक्षाद् अर्हन् भवत्य् अपि । इति तैर् भिक्षुभिः पृष्टे भगवान् तान् तथाब्रवीत् ॥ Rm_10.236{36} // श्रूयतां भिक्षवः सर्वैर् युष्माभिर् विस्मिताशयैः । अनेन यत् कृतं कर्म तन् मया कथ्यते ऽधुना ॥ Rm_10.237{37} // पुरासीद् भगवान् बुद्धः काश्यपो ऽर्हन् मुनीश्वरः । सर्वविद्याधिपः शास्ता तथागतो विनायकः ॥ Rm_10.238{38} // ससांघिको जिनेन्द्रो ऽसौ वाराणसीम् उपाश्रितः । बोधिचर्यां समादिश्य कृत्वा धर्ममयं जगत् ॥ Rm_10.239{39} // सर्वाणि बुद्धकार्याणि समाप्य निर्वृतिं ययौ । तदा राजा कृकी नाम मत्वा तं निर्वृतिं गतं ॥ Rm_10.240{40} // विधिवद् अग्निसंस्कारं कारयित्वा महार्चनैः । ततस् तद्धातुरत्नानि गर्भ आरोप्य सादरात् ॥ Rm_10.241{41} // हेमरत्नमयं स्तूपं कारयाम् आस स प्रभुः । तत् सुसिद्धं प्रतिष्ठाप्य सद्विधानैर् महोत्सवैः ॥ Rm_10.242{42} // महश् चापि तदा तत्र स्थापयित्वा भजन् नृपः । तस्मिन्न् आरोप्यमानायां यष्ट्यां पूजापरिग्रही ॥ Rm_10.243{43} // किन्तवो कंदरो नाम निदधे रूपकद्वयं । ततः स पादयोर् नत्वा प्रणिधानं व्यधात् तथा ॥ Rm_10.244{44} // यन् मया श्रद्धया भक्त्यारोपितं रूपकद्वयं । यत् पुण्यं च विपाकेन जायेयं सुकुले सदा ॥ Rm_10.245{45} // करोद्भवसुवर्णैः संतर्पयित्वार्थिनो जनान् । एवंविधं च शास्तारम् आरोग्य समुपाश्रितः ॥ Rm_10.246{46} // एतद् धर्मं समासाद्य प्राप्नुयां परमां गतिं । तेन पुण्यविपाकेन प्रणिधानेन भूयसा ॥ Rm_10.247{47} // हिरण्यपाणिर् अयं दाता भवत्य् अर्हं स सांप्रतं । एवं सर्वे ऽपि संसारे भुंजते कर्मजं फलं ॥ Rm_10.248{48} // (##) येनैवं यत् कृतं कर्म तेनैव भुंज्यते फलं । अभुक्तं क्षीयते नैव कर्म क्वापि कदा चन ॥ Rm_10.249{49} // शुभं वाप्य् अशुभं वापि भुक्तं तु क्षीयते खलु । नाग्निभिर् दह्यते कर्म क्लिद्यते नोदकैर् अपि ॥ Rm_10.250{50} // वायुभिः शुष्यते नापि भूमिषु क्षीयते न हि । अन्यथापि भवेन् नैव संसारे कर्मणो गतिः ॥ Rm_10.251{51} // शुभस्य शुभतैव स्यात् कृष्णस्य कृष्णतैव हि । मिश्रस्य मिश्रितैव स्याद् अन्यथा न सदा भवेत् ॥ Rm_10.252{52} // एवं मत्वाथ संसारे चरितव्यं सदा शुभं । न प्रणस्यंति कर्माणि कल्पकोटिशतैर् अपि ॥ Rm_10.253{53} // सामग्रीं प्राप्य कालं च फलन्ति प्राणिनां खलु । इत्य् असौ भगवान् बुद्धः सत्कर्मदेशनामतैः ॥ Rm_10.254{54} // तर्पयन् स कलांल् लोकान् ततो विश्रान्तम् आदधौ । इति शास्त्रोदितं श्रुत्वा सर्वे ते भिक्षुसांघिकाः ॥ Rm_10.255{55} // शुभेष्व् एव सदा नित्यं संप्रचेरुः समाहितः । महाराज त्वयाप्य् एवं चरितव्यं शुभे सदा ॥ Rm_10.256{56} // बोधयित्वा prajä चैवं स्थापनीयाः शुभे सदा । ततस् ते मंगलं नित्यं सर्वत्रापि भवेत् खलु । क्रमाद् बोधिचरीं प्राप्य संबोधिपदम् आपुण्याः ॥ Rm_10.257{57} // इति तेन समादिष्टं श्रुत्वा स नृपतीश्वरः । तथेत्य् अभ्यनुमोदित्वा प्राभ्यनंदत् सपार्षदः ॥ Rm_10.258{58} // शृण्वन्ति ये श्रावयन्तीह यश् च हिरण्यपाणेर् अवदानम् एतत् । ते क्लेशमुक्ताः सुगतानुभक्ताः प्रयान्ति नूनं सुगतालयेषु ॥ Rm_10.259{59} // ++ इति श्रीरत्नमालयां हिरण्यपाण्यवदानं नाम समाप्तं ++ (##) XI हस्तकावदान अथाशोको महीपालः कृतांजलिपुटो मुदा । उपगुप्तं गुरुं नत्वा भूयो ऽप्य् एवम् abhëata ॥ Rm_11.1{1} // भदन्त श्रोतुम् इछामि पुनर् अन्यत् subhëitaæ । यथा ते गुरुणाख्यातं तथा मे वक्तुम् अर्हसि ॥ Rm_11.2{2} ॥ इति तेन नरेन्द्रेण पृष्टो ऽसौ सुगतांशजः । उपगुप्तो महाभिज्ञस् तं नृपं pratyabhëata ॥ Rm_11.3{3} // शृणु राजन् महाभाग यथा मे गुरुणोदितं । तथाहं ते प्रवक्ष्यामि तद् अनुमोदनां कुरु ॥ Rm_11.4{4} ॥ पुरैकसमये चैवं श्रीघनो ऽसौ तथागतः । संबुद्धः सुगतः शास्ता सर्वधर्मानुदेशकः ॥ Rm_11.5{5} ॥ श्रावस्त्यां वहिर् उद्याने जेतवने मनोरमे । अनाथपिण्डदोद्याने विहारे सुगताश्रमे ॥ Rm_11.6{6} ॥ भिक्षुभिः श्रावकैः सार्द्धं उपासकैश् च चैलकैः । बोधिसत्वैर् महासत्वैस् तदन्यैश् च महर्षिभिः ॥ Rm_11.7{7} ॥ व्यहरत् सर्वहितार्थाय धर्मामृतं प्रवर्षयन् । तत् सद्धर्मामृतं पातुं प्रययुर् बोधिकामिनः ॥ Rm_11.8{8} ॥ लोकपाला महाराजा स्वस्वसैन्यजनैः सह । ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश् च मंत्रिणो जनाः ॥ Rm_11.9{9} ॥ अमात्याः साधवः पौरा धनिनश् च महाजनाः । वणिजः सार्थवाहाश् च तथान्ये सर्वजातिकाः ॥ Rm_11.10{10} // सर्वदिग्भ्यः समागत्य सर्वे ते समुपागताः । तं बुद्धं सुगतं नाथं पूजयित्वा समंततः ॥ Rm_11.11{11} // परिवृत्य पुरोधाय शख्याविगुणकामिताः । कृतांजलिपुटो तस्थुः सद्धर्मचरणोत्सुकाः ॥ Rm_11.12{12} // अथासौ भगवान् दृष्ट्वा तान् सर्वान् समुपस्थितान् । आदिमध्यान्तकल्याणं दिदेश धर्मम् उत्तमं ॥ Rm_11.13{13} // तत् सद्धर्मामृतं पीत्वा सर्वे लोकाधिपादयः । हर्षितास् ते ऽनुमोदन्तो वभूवुः परिबोधिताः ॥ Rm_11.14{14} // तदैव समये तस्यां श्रावस्त्यां पुरिसंभवः । आसीद् गृहपतिः prìhya÷ कुवेरवत् समृद्धिमान् ॥ Rm_11.15{15} // श्राद्धो दाता महाभोगी सर्वहितार्थभृत् । (##) त्रिरत्नसेवको धीमान् सुविशालपरिग्रहः ॥ Rm_11.16{16} // संगृही विधिवद् भार्यां स्वकुलधर्मचारिणी । परिणीता यथाकामं संरमे परिचारयन् ॥ Rm_11.17{17} // तस्यासौ रमणी भार्या संवृत्ता गर्भिणी सती । असूत समये पुत्रं प्रासादिकं मनोहरं ॥ Rm_11.18{18} // स च जातिस्मरो वालो जातमात्रः स्वकौ भुजौ । संदृष्ट्वालिंग्य चुंवित्वा परिष्वज्यैवम् अब्रवीत् ॥ Rm_11.19{19} // अहो वताद्य मे हस्तौ सुचिरेण समुद्भवौ । अहो लब्धाव् इमौ हस्तौ सुचिरेण मयाधुना ॥ Rm_11.20{20} // तेनैवं जातमात्रेण दृष्टं कृतं prabhëitaæ । दृष्ट्वा श्रुत्वा च सा माता त्रासिता विस्मिताभवत् ॥ Rm_11.21{21} // किम् एतद् इति संत्रस्ता दृष्ट्वा तं दारकं मुदा । भर्त्तारं सहसाहूय अग्रम् एनम् अदर्शयत् ॥ Rm_11.22{22} // तदासौ दारकश् चापि दृष्ट्वा तं जनकं मुदा । हस्तौ दृष्ट्वा तथालिंग्य चुंवयित्वा चैवम् अब्रवीत् ॥ Rm_11.23{23} // अहो वताद्य मे हस्तौ सुचिरेण समुद्भवौ । अहो लब्धाव् इमौ हस्तौ सुचिरेण मयाधुना ॥ Rm_11.24{24} // इति संदर्शयं हस्ताव् एवं चाप्य् अवदच् छिशुः । दारको ऽसौ पुनः सुप्तो निद्रां भेजे यद् इछया ॥ Rm_11.25{25} // ततो ऽसौ जनको ऽप्य् एतद् दृष्ट्वा श्रुत्वा प्रविस्मितः । किं एतद् इति साशंका ज्ञातिन् आहूय चाब्रवीत् । भवन्तो ऽद्य प्रजातं मे पुत्ररत्नं मनोहरं । तन् निमित्तं निरीक्ष्यैतत् सत्यं मे वक्तुम् अर्हथ । इति तेनोदितं श्रुत्वा सर्वे ते ज्ञातयो मुदा । तत् पुत्रं दारकं द्रष्टुं तत् कोष्ठं समुपादिशत् । तथासौ दारकश् चैवं तान् दृष्ट्वा समुपस्थितान् । भुजौ पश्यन् परिष्वज्य चुंवित्वैवम् abhëata । अहो वताद्य मे हस्तौ सुचिरेण मयाधुना । भवन्तो ऽर्हत्सु मा चित्तं दूषयत कदा चन । खरां वाचं च मार्हत्सु निश्चारयत सर्वदा । एवं संदर्शयं हस्तौ वचनं संवदं शिशुः । दारको ऽसौ पुनः सुप्तो निद्रां भेजे यद् इछया । एतत् ते ज्ञातयो दृष्ट्वा श्रुत्वा सर्वे ऽपि विस्मिताः । किम् एतद् इति bhëanto वभूवुः परिसंकिताः ॥ Rm_11.26{26} // ततस् ते ज्ञातयः सर्वे विज्ञाय तस्य लक्षणं । संमील्य तम् उपामंत्र्य गृहस्थः प्रतिहर्षितः ॥ Rm_11.27{27} // तस्य जातिमहं कृत्वा पुनर् एवम् अवोचत । भदन्तो दारकस्यास्य नामधेयं प्रमाणतः ॥ Rm_11.28{28} // (##) यथायोग्यप्रसिद्धेन कर्त्तुम् अर्हथ सांप्रतं । इति तेनोदितं श्रुत्वा सर्वे ते ज्ञातयस् ततः ॥ Rm_11.29{29} // संमील्य संमतं कृत्वा तं गृहस्थं समब्रुवन् । यद् अयं ते सुतो वालो जातमात्रः स्वकौ भुजौ ॥ Rm_11.30{30} // पश्यन् आलिंग्या चुंवित्व मुदा चैवं prabhëate । तद् अयं दारको नाम्ना हस्तक इति विश्रुतः ॥ Rm_11.31{31} // भवतु सर्वलोकेषु सुचिरं चापि जीवतु । तथेति प्रतिनंदित्वा गृहस्थो ऽसौ प्रमोदितः ॥ Rm_11.32{32} // तेन नाम्ना प्रसिद्धेन प्रथयाम् आस तं सुतं । ततो ऽसौ दारकस् तेन पित्रा पुत्राभिनंदितः । उपन्यस्तोपधात्रीषु धारणप्रतिपालने ॥ Rm_11.33{33} // ततस् तासां प्रयत्नैः स पथ्योपचारणैः क्रमात् । दिने दिने प्रवृद्धो ऽभूद् ह्रदस्थम् इव पंकजं ॥ Rm_11.34{34} // एवं स हस्तकस् ताभिः पाल्यमानः प्रवर्द्धितः । कुमारः सखिभिः सार्द्धं krŬÃsthÃnaæ गतो ऽरमत् ॥ Rm_11.35{35} // तत्र तेषां सखीनां च हस्तको ऽसौ पुरःस्थितः । हस्ताव् आलिंग्य संरक्ष्य चुंवित्वैवम् abhëata ॥ Rm_11.36{36} // अहो वताद्य मे हस्तौ सुचिरेण समुद्भवौ । अहो लब्धाव् इमौ हस्तौ सुचिरेण मयाधुना ॥ Rm_11.37{37} // भवन्तो ऽर्हत्सु मा चित्तं दूषयत कदाचन । खरां वाचं च मार्हत्सु निश्चारयत केषु चित् ॥ Rm_11.38{38} // इति संरक्षितौ हस्तौ तेनैवं च prabhëitaæ । दृष्ट्वा श्रुत्वाभवन् सर्वे सखायातीवविस्मिताः ॥ Rm_11.39{39} // ततश् च जनकेनासौ लिपिशालानिवेशितः । गुरुं सम्यग् उपाश्रित्य विद्यापारं ययौ लघु ॥ Rm_11.40{40} // तत्र तेषां गुरुणां च हस्तको ऽसौ पुरःस्थितः । हस्तौ दृष्ट्वा समालिंग्य चुंवित्वा चैवम् अब्रवीत् ॥ Rm_11.41{41} // अहो वताद्य मे हस्तौ सुचिरेण समुद्भवौ । अहो लब्धव् इमौ हस्तौ सुचिरेण मयाधुना ॥ Rm_11.42{42} // भवन्तो ऽर्हत्सु मा चित्तं दूषयत कदा चन । खरां वाचं च मार्हत्सु निश्चारयत केषु चित् ॥ Rm_11.43{43} // इति दृष्ट्वा च संश्रुत्य सर्वे ते गुरवो ऽपि च । सर्वे शिष्य गणाश् चापि वभूवुर् विस्मयान्विताः । यस्मिंश् च समये तत्र देशे भयौपक्रमे । (##) जनकायः समुद्भ्रान्तो ऽगोपायत् स्वस्वभाण्डकं । तदासौ हस्तको ऽप्य् एवं समुद्भ्रान्तः स्वकौ भुजौ । संभुज्य गोपयित्वैवं जनकायम् abhëata । अहो वताद्य मे हस्तौ सुचिरेण समुद्भवौ । अहो लब्धाव् इमौ हस्तौ सुचिरेण मयाधुना । भवन्तो ऽर्हत्सु मा चित्तं दूषयत कदा चन । खरां वाचैव मार्हत्सु निश्चारयत केषु चित् । एवं हस्तौ सुसंरक्ष्य तेनैवं च prabhëitaæ । दृष्ट्वा श्रुत्वा च ते सर्वे लोका आसन् सुविस्मिताः ॥ Rm_11.44{44} // ततो ऽसौ हस्तको ऽन्यस्मिं दिवसे सखिभिः सह । जेतवनं महोद्यानं जिनाश्रमे उपाययौ ॥ Rm_11.45{45} // तत्राद्राक्षीत् महाबुद्धं भगवन्तं सभास्थितं । द्वात्रिंशल्लक्षणाशीतिव्यंजनैः परिमंडितं ॥ Rm_11.46{46} // व्यामप्रभासमुद्दीप्तं शतसूर्याधिकप्रभं । शान्तेन्द्रियं सुभद्रांगं सौम्यकान्तं मनोहरं ॥ Rm_11.47{47} // दृष्ट्वासौ सुप्रसन्नात्मा सहसा समुपागतः । पादौ तस्य मुनेर् नत्वा धर्मं श्रोतुं पुरो ऽविशत् ॥ Rm_11.48{48} // ततो ऽसौ भगवान् तस्य दृष्ट्वाशयं विशोधितं । आदिमध्यान्तकल्याणं दिदेश धर्मम् उत्तमं ॥ Rm_11.49{49} // तं सुगतोदितं धर्मं आर्य्यसत्यसमन्वितं । श्रुत्वासौ हस्तको विज्ञः सत्कायदृष्टिपर्वतं ॥ Rm_11.50{50} // संभिद्य ज्ञानवज्रेण विंशतिशिखरोद्गतं । श्रोतापत्तिफलं प्राप्तो दृष्टसत्यो ऽभवत् ततः ॥ Rm_11.51{51} // संबुद्धसुगतं नत्वा स्वगेहं सहसा ययौ ॥ Rm_11.52{52} // तत्रैतत् सर्ववृत्तांतं पित्रोर् आज्ञाय हर्षितः । प्रव्रज्यासाधने ऽनुज्ञां पितरौ प्रत्ययाचत ॥ Rm_11.53{53} // चित्तं मे रोचते तात प्रव्रज्याव्रतसाधने । तद् अनुज्ञां प्रदत्तं मे हितं मयि यदीछथ ॥ Rm_11.54{54} // इति पुत्रोदितं श्रुत्वात्मजं तं पितावदत् । मा कृथाः सहसा पुत्र प्रव्रज्यासाधने मनः ॥ Rm_11.55{55} // प्रव्रज्या दुष्करं स्थानं तद् अन्यद्व्रतम् आचर । प्रव्रज्याग्रहणं वृद्धे दरिद्रिते सुशोभिते ॥ Rm_11.56{56} // त्वं च पुत्र कुमारो ऽसि दहरो ऽतिसुकोमलः । किंचिद् दुःखे ऽनभिज्ञाय तत् प्रव्रज्यां चरेः कथं ॥ Rm_11.57{57} // तद् यावद् यौवनं देहं यावत् संपच् च ते गृहे । तावद् गेहे सुखं भुक्त्वा गृही धर्मं समाचर ॥ Rm_11.58{58} // यदा वृद्धो दरिद्रो च प्रव्रज्यायां तदा चर । (##) यावद् युवा समृद्धश् च तावत् त्वं प्रव्रजेः कथं ॥ Rm_11.59{59} // संपत्तिक्षणयौवन्यं एतन् मारस्य गोचरं । तद् एतस्मिं कथं पुत्र प्रव्रज्याव्रतम् आचरेः ॥ Rm_11.60{60} // इत्य् एतद् दुष्करं मत्वा प्रव्रज्याचरणे मनः । यत्नेनापि विनिवार्य कुलधर्मे समाश्रय ॥ Rm_11.61{61} // ततस् ते मंगलं नित्यम् इहामुत्रापि सर्वतः । यशोधर्मसुखान्य् एवं सद्गतिं समवाप्नुयाः ॥ Rm_11.62{62} // इति वाक्यं पितुः श्रुत्वा हस्तको ऽसौ विशंकितः । पितरौ बोधयन् धर्मे पुनर् एवम् abhëata ॥ Rm_11.63{63} // सत्यम् एतत् तथा तात त्वयैवं सत्यम् उच्यते । अत्रापि श्रूयतां तात ममाभिप्रायम् उच्यतां ॥ Rm_11.64{64} // अनित्यं खलु संसारं जीवितं चापि चंचरं । क्षणध्वंसि शरीरं च संपच् चापि घनोपमा ॥ Rm_11.65{65} // एवं दृष्ट्वा ह ताताहं संसारसुखनिःस्पृहः । प्रव्रज्याव्रतम् आधाय प्राप्तुम् इछामि सद्गतिं ॥ Rm_11.66{66} // अपि च जन्म मानुष्यं दुल्लभं भवचारिणां । तत्रापि मरणं नित्यं पुरतः सर्वसंमुखं ॥ Rm_11.67{67} // मानुष्यं लभ्यमाने हि कुतो धर्मानुचारितं । विना धर्मानुचारेण सद्गतिं कथम् आप्नुयां ॥ Rm_11.68{68} // संबुद्धो ऽपि सदा नात्र संस्थाप्यति ससांघिकः । अतो ऽन्यत्रापि यायाद् वा निर्वृतिं चाव्रजेत् खलु ॥ Rm_11.69{69} // संबुद्धे निर्वृतिं याते सद्धर्म लप्स्यते कुतः । सद्धर्मान्तर्गते लोके मारचर्य्या समाचरेत् ॥ Rm_11.70{70} // मारचर्य्यासमाक्रान्ते सर्वत्र भुवनेष्व् अपि । सर्वे सत्वाश् च कामार्त्ता भवेयुः क्लेशभागिनः ॥ Rm_11.71{71} // तदा धर्मानुचारेषु बुद्धिः कस्य कथं चरेत् । प्रव्रज्यासंवरं स्थातुं कः समर्थो भवेत् तदा ॥ Rm_11.72{72} // न च संशुद्ध्यते चित्तं प्रव्रज्यासंवरं विना । अविशोधितचित्ते हि नैव यायाच् छिवां गतिं ॥ Rm_11.73{73} // तच् चित्तपरिशुद्ध्यर्थं निर्वृते च यद् आप्तये । प्रव्रज्याव्रतम् आदातुम् इछामि तात सांप्रतं ॥ Rm_11.74{74} // यद् अत्र यदि मे तात हितं कर्तुं समिछसि । प्रव्रज्यासाधने ऽनुज्ञां दातुं मे प्रार्हसि द्रुतं ॥ Rm_11.75{75} // इति पुत्रवचः श्रुत्व स गृहस्थो ऽनुबोधितः । (##) तथेत्य् अभ्यनुमोदित्वा तद् अनुज्ञां व्यसृजत ॥ Rm_11.76{76} // तच् छ्रुत्वा जननी चासौ दृष्ट्वा तं पुत्रम् आत्मजं । वियोगदुःखसंकार्ता रुन्दन्त्य् एवं न्यवारयत् ॥ Rm_11.77{77} // हा पुत्र कथम् एकान्ते मां विहाय क्व यास्यसि । सहसा पुत्र मा कार्षी प्रव्रज्याचरितं मनः ॥ Rm_11.78{78} // यावज् जीवाम्य् अहं जीव तावन् मा प्रव्रजात्मजे । मृतायां मयि पुत्र त्वं प्रव्रजस्व यथेछया ॥ Rm_11.79{79} // अचिरेण हि मे मृत्युर् भविष्यति न संशयः । तावद् एव गृहे धर्मं कुर्वन् भुक्त्वा सुखं वस ॥ Rm_11.80{80} // इति मातुर् वचः श्रुत्वा पुत्रो ऽसौ परिचोदितः । मातरं तां प्रणत्वैवं बोधयितुम् abhëata ॥ Rm_11.81{81} // यत् त्वयाम्वे रुदन्त्य् एवं मृत्युनामात्र कीर्त्त्यते । तेन मे प्रेरितं चित्तं प्रव्रज्याव्रतधारणे ॥ Rm_11.82{82} // ध्रुवं जन्मवतां मृत्युः संसारे परिवर्त्तिनः । जातो न म्रियते को हि मृतः कश् च न जायते ॥ Rm_11.83{83} // गृहस्थो धर्मकृच् चापि यात्य् एवं मरणं ध्रुवं । ब्रह्मचारी वनस्थो ऽपि यात्य् एवं मरणं खलु ॥ Rm_11.84{84} // गृहस्थो बहुभिर् यत्नैः प्रकृत्वा द्रव्यसाधनं । कृच्छ्रेण साधयन् धर्मं मृतो याति सुरालयं ॥ Rm_11.85{85} // यावद् धर्मफलं स्वर्गे तावद् भुक्त्वा सुखं वसेत् । ततो धर्मफले हीने स्वर्गाच् च्युतो यतेद् अधः ॥ Rm_11.86{86} // अधोलोकेष्व् अवीच्यादौ नरकेषु भ्रमेच् चिरं । विविधानि च दुःखानि भुक्त्वा जीवं चिरं वसेत् ॥ Rm_11.87{87} // यावन् न जायते तस्य पुण्यानुमोदना मतौ । तावत् कर्मजदुःखानि प्रभुक्त्वा नरके चरेत् ॥ Rm_11.88{88} // यदा तु जायते तस्य त्रिरत्नस्मरणे मतिः । तदा तत्स्मृतिपुण्येन धर्मे ऽनुमोद्यते मतिः ॥ Rm_11.89{89} // यदा पुण्यानुरागेण संबुद्धशरणं व्रजेत् । तदा तं सुगतं दृष्ट्वा धर्माकरैः परिस्पृशेत् ॥ Rm_11.90{90} // सुगते दृक्प्रभास्पृष्टे पापदुःखैर् विमोचितः । नरकेभ्यः समुत्तीर्य प्रयायात् सुगतालयं ॥ Rm_11.91{91} // तत्रापि यदि धर्मेषु चरन् नित्यम् अतंद्रितः । क्रमाद् बोधिचरीं प्राप्य प्रयायात् परमां गतिं ॥ Rm_11.92{92} // एवं मात गृहस्थो हि कृत्वापि धर्मम् आदरात् । (##) सुखदुःखानि संभुक्त्वा संसारे चरते भ्रमन् ॥ Rm_11.93{93} // कथं चित् सुचिरेणैवं सुगतस्य प्रसादतः । भवचारकनिर्मुक्तं प्रयायात् परमां गतिं ॥ Rm_11.94{94} // प्रव्रज्यार्हत्पदं प्राप्य प्राप्तुम् इछामि निर्वृतिं । तन् ममात्र त्वया मात नैव कार्या निवारणा ॥ Rm_11.95{95} // यदि पुण्ये ऽस्ति ते वांछा तद् अनुज्ञाशु दीयतां । यदि न दीयते ऽनुज्ञा तद् अपि नौ वियोगता ॥ Rm_11.96{96} // अकस्मात् मृत्युर् आगत्य भविष्यति पुरापि नौ । तदा ते किं करिष्यामि किं ममापि करिष्यसि ॥ Rm_11.97{97} // सदानुशोचनाम् एव कृत्वा जीवं त्यजेवहि । इति मातर् विदित्वा त्वं तदनुज्ञां प्रदेहि मे ॥ Rm_11.98{98} // विघ्नतां मा कृथा ह्य् अत्र धर्मे भवानुमोदिनी । तथा चेच् छुभता नित्यम् इहामुत्रापि ते भवेत् ॥ Rm_11.99{99} // अहं च सौगतिं चर्यां कृत्वा यास्यामि निर्वृतीं । इति पुत्रोदितं श्रुत्वा मतासौ परिबोधिता ॥ Rm_11.100{100} // तथानुमोदनां कृत्वाभवत् तूष्णीव्यवस्थिता ॥ Rm_11.101{1} // अथासौ हस्तको विज्ञः पित्रोर् मत्वाभिसंमतं । तयोः पादान् प्रणत्वैवं सहसा निर्ययौ गृहात् ॥ Rm_11.102{2} // ततो ज्ञातिगणान् सर्वान् वन्धुमित्रसुहृज्जनान् । सर्वान् अतिथिवर्गांश् च वांछितार्थैः प्रतोषयन् ॥ Rm_11.103{3} // सन्तर्प्य बोधयित्वा च सहसा संप्रहर्षितः । जेतवनं प्रगत्वा स विहारं समुपाविशत् ॥ Rm_11.104{4} // तत्रस्थं सुगतं दृष्ट्वा सहसा समुपायतः । कृतांजलिपुटो नत्वा प्रव्रज्यां समयाचत ॥ Rm_11.105{5} // नमस् ते भगवन् नाथ भवतां शरणं व्रजे । तत् प्रव्रज्यां व्रतं देहि चरिष्ये ब्रह्मसंवरं ॥ Rm_11.106{6} // इति तेनार्थिते बुद्धो भगवान् तम् abhëata । एहि भिक्षो कुमारात्र चर ब्रह्मव्रतं वरं ॥ Rm_11.107{7} // इत्य् आदिश्य मुनीन्द्रो ऽसौ पाणिना तच् छिरः स्पृशन् । सम्यक् प्रव्राजयित्वाशु स्वसंघे तं समग्रहीत् ॥ Rm_11.108{8} // एहीत्य् आदिष्टमात्रे ऽपि मुनीन्द्रेण स हस्तकः । मुण्डितः खिष्खिरीपात्रहस्तो ऽभूच् चीवरावृतः ॥ Rm_11.109{9} // क्रमाच् छिक्षा समासाद्य प्राप्योपसंपदो ऽपि च । व्यायच्छ घटमानश् च समाधिषु समाहितः ॥ Rm_11.110{10} // तद् इदं पंचगंडं च भवचक्रं चलाचलं । विदित्वा सर्वसंस्कारगतिश् चापि विघातिनी ॥ Rm_11.111{11} // भिन्दन् सर्वम् अविद्याङ्गं प्राप्य विद्यागणाः शिवाः । (##) प्रतिसंविद्गुणाः प्राप्य जित्वा क्लेशगणां यतिः ॥ Rm_11.112{12} // साक्षाद् अर्हत्पदं प्राप्तः वीतरागो जितेंद्रियः । समलोष्टहिरण्यश् च वासीचंदनसंनिभः ॥ Rm_11.113{13} // आकाशसमचित्तांगो निर्विकल्पो निरंजनः । संसारभोग्यसत्कारलाभलोभपराङ्मुखः ॥ Rm_11.114{14} // पंचाभिज्ञापदप्राप्तश् चतुर्ब्रह्मविहारकः । सदेवासुरमर्त्यानां त्रैधातुकनिवासिनां ॥ Rm_11.115{15} // पूज्यो मान्यो ऽभिवंद्यो ऽभूद् धस्तको ऽर्हं यतिः सुधीः । सहसा kleÓagaïä जित्वा साक्षाद् अर्हन् भवत्य् अपि ॥ Rm_11.116{16} // ततस् ते भिक्षवः सर्वे दृष्ट्वा तं दारकं यतिं । विस्मिताः श्रीघनं नत्वा पप्रछुस् तस्य कर्मतां ॥ Rm_11.117{17} // तद् अद्य भगवच् छास्तः सर्वसत्वानुबोधये । यद् अनेन कृतं कर्म तत् समादेष्टुम् अर्हति ॥ Rm_11.118{18} // इति ते भिक्षुभिः पृष्टे भगवान् स मुनीश्वरः । तान् स्वशिष्यान् यतीन् भिक्षून् समामंत्र्याब्रवीत् तथा ॥ Rm_11.119{19} // शृणुध्वं भिक्षवः सर्वे यूयं हि विस्मयान्विताः । यद् अनेन कृतं कर्म तन् मया वः प्रचक्ष्यतां ॥ Rm_11.120{20} // पुरासीद् भगवान् बुद्धः काश्यपो नाम सर्ववित् । स्सर्वत्रैधातुकाधीशः सर्वविद्याधिपो जिनः ॥ Rm_11.121{21} // धर्मराजो जगच्छास्ता तथागतो विनायकः । सर्वधर्मानुसंभर्त्ता संबोधिसंप्रकाशितः ॥ Rm_11.122{22} // ससांघिको मुनीन्द्रो ऽसौ वाराणसीम् उपाश्रितः । सर्वसत्वहितार्थेन तस्थौ धर्मं समादिशत् ॥ Rm_11.123{23} // तस्य सद्धर्मराजस्य काश्यपस्य जगद्गुरोः । शासने द्वौ यती भिक्षू संशीतिकौ वभूवतुः ॥ Rm_11.124{24} // तयोर् एको महाधीरो विनीतो ऽर्हं वहुश्रुतः । द्वितीयो ऽल्पश्रुतः भिक्षुः पृथग्जनसमानिकः ॥ Rm_11.125{25} // यो ऽसाव् अर्हन् महाविज्ञो वहुश्रुतो विचक्षणः । स ज्ञातो ऽर्हन् महापुण्यः सर्वलोकैः प्रपूजितः ॥ Rm_11.126{26} // यो ऽभूच् चाल्पश्रुतो भिक्षुः संशीतिकः पृथग्जनः । स केन चित् पूजितो नैवं यथा सो ऽर्हं यतिः सुधीः ॥ Rm_11.127{27} // यदा सो ऽर्हन् महाभिज्ञो यत्र यत्र निमंत्रितः । (##) तेनैव सर्वतः पश्चाच्छ्रमनेन सहाचरत् ॥ Rm_11.128{28} // तथान्यस्मिन् दिने सो ऽर्हं दात्रान्येन निमंत्रितः । गन्तुकामस् तदा तत्र पश्चाच्छ्रमणम् ऐच्छत ॥ Rm_11.129{29} // तद् आगमनम् अन्विष्य नैव प्रत्यलभत् क्वचित् । ततस् तद्दर्शनाभावाद् अन्यम् आहूय भिक्षुकं ॥ Rm_11.130{30} // तं पश्चाच्छ्रमणं कृत्वा दातुर् गृहम् उपाचरत् । तदनन्तरम् एवासौ तत्राश्रमे उपागतः ॥ Rm_11.131{31} // तम् अर्हन्तम् अपश्यन् स तस्थौ तूष्णी निराशितः । तथैवं तं निषीदन्तं दृष्ट्वा ते भिक्षवो नराः ॥ Rm_11.132{32} // तस्यौद्धत्यमनः कर्तुम् एवम् ऊचुः परस्परं । भदन्त पश्यताद्यायं तेनाहतो न नीयते ॥ Rm_11.133{33} // अन्यो ऽद्य नीयते पश्चाच्छ्रमणः केन हेतुना । इति तैर् भिक्षुभिः प्रोक्तं श्रुत्वासौ प्रतिभेदितः । तस्यार्हतो ऽन्तिके चित्तं प्रदुष्याभ्यशपत् तथा ॥ Rm_11.134{34} // यद् अद्य मां परित्यज्य समाहूयान्यतो हरात् । गछत भोजनं भोक्तुं तद् अहस्तो भवत्व् असौ ॥ Rm_11.135{35} // तदासौ भोजनं भुक्त्वा तेनैवं भिक्षुणा सह । स्वाश्रमं समुपायातस् तम् अद्राक्षीद् रुषाकुलं ॥ Rm_11.136{36} // इत्य् एवं शपितं वापि मत्वा सो ऽर्हं महामतिः । दृष्ट्वा तं कृपया दृष्ट्या तूष्णीभूत्वा व्यचिंतयत् ॥ Rm_11.137{37} // अहो अयं mahÃmƬha ईदृग् मयि prabhëate । एतत् कर्मफलं घोरं कथं भोक्ष्यति नारके ॥ Rm_11.138{38} // यद् अयं मम दोषेण क्रोधेनैवं खलीकृतः । तद् एतत् कर्मवैपाक्यं मयैव परिपाच्यतां ॥ Rm_11.139{39} // इत्य् एवं मनसा ध्यात्वा स महार्हं कृपानिधिः । तत्पापपरिशुद्ध्यर्थं समाधिं विदधे चिरं ॥ Rm_11.140{40} // ततः सो ऽप्य् अयतिर् भिक्षुर् दृष्ट्वा तं ध्यानसंस्थितं । पश्चात्तापाग्निसंतप्तेस् तत्पादप्रणतो ऽवदत् ॥ Rm_11.141{41} // भदन्त यन् मया रौष्यात् क्रोधाभिभूतचेतसा । प्रोचितं पातकं घोरं तद् भवान् क्षन्तुम् अर्हति ॥ Rm_11.142{42} // यन् मया दुष्टचित्तेन भवतो ऽप्य् upabhëyate । (##) तदत्ययं bhavä छास्तः प्रतिहर्तुं समर्हति ॥ Rm_11.143{43} // अद्याग्रेण सदा चापि भवतां शरणं व्रजे । तन् मे यद् अपराधत्वं तत् सर्वं क्षन्तुम् अर्हति ॥ Rm_11.144{43!} // पुनर् नैतत् करिष्ये ऽहं अकर्त्तव्यं यद्य् अत्र हि । अवक्तव्यं च यत् किं चिन् न तद् वक्ष्यामि सर्वथा ॥ Rm_11.145{44} // अभाव्यं चापि यत् किंचिद् भावयिष्ये न तत् पुनः । यद् एव तं प्रकर्त्तव्यं तद् एव हि करोम्य् अहं ॥ Rm_11.146{45} // वक्तव्यम् एव वक्ष्ये ऽहं भाव्यम् एव प्रभावये । एतत् सर्वं समासेन समादेष्टुं समर्हति ॥ Rm_11.147{46} // भवदाज्ञां शिरोधृत्वा सत्यम् एवं चरेत् सदा ॥ Rm_11.148{47!} // इति तेनार्थितं श्रुत्वा स समाधेः समुत्थितः । तं भिक्षुं कृपया दृष्ट्वा पश्यन्न् एवं समब्रवीत् ॥ Rm_11.149{48} // शृणु वत्स समाधाय त्वाम् अत्राहं प्रबोधये । यथा मे गदितं श्रुत्वा तथा कुरु समाहितः ॥ Rm_11.150{49} // प्राणिहिंसा न कर्त्तव्या तथादत्तप्रतिग्रहं । स्त्रीणां संगानुरागं च अकर्त्तव्यं कदा चन ॥ Rm_11.151{50} // मृषावादं न वक्तव्यं पैशून्यवचनं तथा । संभिन्नप्रलापं च पारुष्यं च कदा चन ॥ Rm_11.152{51} // मिथ्यादृष्टिर् अभिध्या च व्यापादं च तथा सदा । भिक्षुभिर् मनसा नैव चिंतनीया कदा चन ॥ Rm_11.153{52} // एतानि दशपापानां मूलानि दुःखदानि हि । तस्माद् एवं परिज्ञाय त्यक्तव्यानि सुखार्थिभिः ॥ Rm_11.154{53} // पुनर् अन्यच् छृणुष्वात्र वक्ष्ये दारुणपातकं । सद्धर्माणां प्रतिक्षेपं कर्तव्यं न कदा चन ॥ Rm_11.155{54} // तथा वार्यापवादत्वं वक्तव्यं न कदा चन । पंचानंतर्यपापानि नैव कार्याणि केन चित् ॥ Rm_11.156{55} // यानि श्रुत्वापि दृष्ट्वापि भावयित्वानुमोद्य च । पतन्तो नरकेष्व् एव क्लेशान्धानि च सन्ति हि ॥ Rm_11.157{56} // तस्माद् एतानि कर्माणि मानसापि च मा कृथा । वर्जनीयानि यत्नेन सद्धर्मसुखवांछिभिः ॥ Rm_11.158{57} // कर्त्तव्यं तु सदा नित्यम् आर्यसत्यानुभावितं । ÃryëÂÃægikamÃrge च चरित्वा व्रतम् आदरात् ॥ Rm_11.159{58} // व्रतानाम् अपि सर्वेषाम् ÃryëÂÃægam उपोषधं । (##) प्रवरं व्रतम् आख्यातं सर्वैर् अपि मुनीश्वरैः ॥ Rm_11.160{59} // यस्य पुण्यानुभावेन परिशुद्धत्रिमंडलाः । निःशेषपापनिर्मुक्ताः प्रयान्त्य् अर्हत्पदं द्रुतं ॥ Rm_11.161{60} // एवम् एतत् परिज्ञाय व्रतं कृत्वा समाचरन् । ततस् ते क्रमतः पापं निःशेषं क्षिणुयाद् द्रुतं ॥ Rm_11.162{61} // ततश् च क्रमशः शिक्षाः शिक्षित्वात्र समाहितः । त्रिरत्नशरणं कृत्वा ब्रह्मचर्य्यं समाचर ॥ Rm_11.163{62} // ततस् त्वं क्रमशश् चैवं शोधयित्वा त्रिमंडलं । सर्वक्लेशविनिर्मुक्तः साक्षाद् अर्हन् भविष्यसि ॥ Rm_11.164{63} // इति तेनार्हतादिष्टं श्रुत्वासौ परिबोधितः । तथेति च परिज्ञाय तद्व्रतं कर्तुम् ऐछत ॥ Rm_11.165{64} // तथा तस्यार्हतः शास्तुः सदैवं शरणं गतः । क्रमाच् छिक्षाश् च शिक्षित्वा तद् उपोषधम् आचरत् ॥ Rm_11.166{65} // अधीत्य सकला विद्या त्रिरत्नसमुपाश्रयन् । सर्वक्लेशान् विनिर्जित्य ब्रह्मचर्यं समाचरत् ॥ Rm_11.167{66} // भिक्षवो ज्ञायताम् एष यो ऽसौ भिक्षुः पृथग्जनः । यद् अनेनार्हते शास्त्रे शपितं रुष्टचेतसा ॥ Rm_11.168{67} // तेनाहस्तो वभूवायं पंचजन्मशतान्य् अपि । यच् चानेनार्हतः शस्तुर् गत्वा च शरणं सदा ॥ Rm_11.169{68} // अधीत्य सकला विद्या ब्रह्मचर्यं समाश्रितं । तेनायं शासनेनात्र प्रव्रज्यार्हं भवत्य् अपि ॥ Rm_11.170{69} // इति हि भिक्षवो मत्वा चरितव्यं शुभे सदा । शुभेन सद्गतिं यांति कृष्णेन दुर्गतिं सदा ॥ Rm_11.171{70} // मिश्रितेनापि मिश्रत्वं भुंजते सर्वजंतवः । येनैव यत् कृतं कर्म तस्यैव कर्मणः फलं ॥ Rm_11.172{71} // तेनैव भुज्यते लोके नान्येन स्पृश्यते क्वचित् । अभुक्तं क्षीयते नैव कर्म क्वापि कदा चन ॥ Rm_11.173{72} // भुक्तं तु क्षीयते कर्म शुभं वाप्य् अशुभं तथा । नाग्निभिर् दह्यते केन वायुभिश् च न शुष्यते ॥ Rm_11.174{73} // क्लिद्यते नोदकैश् चापि क्षीयते नैव भूमिषु । न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि ॥ Rm_11.175{74} // सामग्रीं प्राप्य कालं च फलन्ति प्राणिनां खलु । एवम् एतत् प्रभषित्वा जिनेन्द्रो ऽसौ महामुनिः ॥ Rm_11.176{75} // बोधयन् सकलांल् लोकान् समाधिं विदधे ततः । इति शास्त्रा समादिष्टं श्रुत्वा सर्वे च सांघिकाः ॥ Rm_11.177{76} // शुभेष्व् एव सदा रक्ताः प्रचेरिरे समाहिताः ॥ Rm_11.178{77} // इत्य् एवं मे समाख्यातं गुरुणा शाणवासिना । (##) तथैवं ते मया ख्यातं श्रुत्वा चैवं शुभे चर ॥ Rm_11.179{78} // प्रजाश् च श्रावयित्वैवं बोधयित्वा प्रयत्नतः । सद्धर्माचरणेष्व् एवं प्रेरणीया नराधिप ॥ Rm_11.180{79} // ततस् ते मंगलं नित्यं सर्वत्रापि भवेद् ध्रुवं । क्रमाद् बोधिपथः प्राप्य संबोधिम् आप्नुयाः खलु ॥ Rm_11.181{80} // इति तेनोपगुप्तेन bhëitaæ स नरेश्वरः । श्रुत्वा तथेति वंदित्वा प्राभ्यनन्दत् सपार्षदः ॥ Rm_11.182{81} // ये शृण्वन्तीदम् एवं प्रमुदितमनसो हस्तकाख्यावदानं ये चापि श्रावयन्ति प्रतिदिनम् अनिशं बोधिचर्याभिरक्ताः । ते सर्वे क्लेशमुक्ताः सुविमलमनसो बोधिसत्वा guïìhyà भुक्त्वा सौख्यं प्रकामं मुनिवरनिलयं संप्रयांति प्रमोदाः ॥ Rm_11.183{82} // ++ इति श्रिरत्नमालायां हस्तकावदानं नाम समाप्तम् ++ (##) XII सार्थवाहावदान अथाशोको महीपालः कृतांजलिपुटो मुदा । उपगुप्तं गुरुं नत्वा पुनर् एवम् abhëata ॥ Rm_12.1{1} // भदन्त श्रोतुम् इछामि पुनर् अन्यत् subhëitaæ । यथा ते गुरुणादिष्टं तथा मे ख्यातुम् अर्हसि ॥ Rm_12.2{2} ॥ इति तेन नरेन्द्रेण पृष्टे ऽसौ सुगतात्मजः । उपगुप्तो यतिश् चैवं तं नृपं pratyabhëata ॥ Rm_12.3{3} // शृणु राजन् समाधाय यथा मे गुरुणोदितं । तथाहं ते प्रवक्ष्यामि तच् छ्रुत्वा मुदितो भव ॥ Rm_12.4{4} ॥ पुरैकसमये चैवं शाक्यसिंहो जगद्गुरुः । सर्वज्ञः सुगतः शास्ता सर्वधर्मानुदेशकः ॥ Rm_12.5{5} ॥ सर्वविद्याधिपो नाथस् त्रैधातुकविनायकः । धर्मराजो मुनीन्द्रो ऽसौ सर्वसत्वहितंकरः ॥ Rm_12.6{6} ॥ श्रावस्त्यां वहिर् उद्याने जेताह्वये महावने । अनाथपिण्डदारामे विहारे सौगताश्रमे ॥ Rm_12.7{7} ॥ श्रावकैर् भिक्षुभिः सार्द्धम् उपासकैश् च चैलकैः । बोधिसत्वगणैश् चापि तथान्यैश् च महर्षिभिः ॥ Rm_12.8{8} ॥ व्यहरत् सत्वहितार्थेन धर्मामृतैः प्रवर्षयन् । तत् सद्धर्मामृतं पातुं प्राययुर् बोधिवांछिनः ॥ Rm_12.9{9} ॥ लोकपालगणाः सर्वे स्वस्वसैन्यगणैः सह । ब्राह्मणाः क्षत्रियाश् चापि वैश्याः शूद्राश् च मंत्रिणः ॥ Rm_12.10{10} // अमात्या धनिनः पौराः साधवश् च महाजनाः । वणिजः सार्थवाहाश् च तथान्ये सर्वजातिकाः ॥ Rm_12.11{11} // सर्वदिग्भ्यः समागत्य सर्वे ते समुपागताः । संबुद्धं श्रीघनं नत्वा पूजयित्वा समंततः ॥ Rm_12.12{12} // परिवृत्य पुरस्कृत्य सद्धर्मश्रवणार्थिनः । कृतांजलिपुटो दृष्ट्वा संतस्थुः संमुखानताः ॥ Rm_12.13{13} // अथासौ भगवान् दृष्ट्वा तान् सर्वान् समुपाश्रितान् । आदिमध्यांतकल्याणं दिदेश धर्मम् उत्तमं ॥ Rm_12.14{14} // तत् सद्धर्मामृतं पीत्वा सर्वे लोकाधिपादयः । हर्षितास् ते ऽनुमोदन्तो ननन्दुः परिबोधिताः ॥ Rm_12.15{15} // तदैव समये तस्यां श्रावस्त्यां पुरि संस्थितः । (##) आसीत् सांयात्रिकोत्साही सार्थवाहो महोद्यमी ॥ Rm_12.16{16} // स्वकुलधर्मभृद् वीरः स्वकुलवृत्तिमानितः । यशोधर्मार्थकामाप्त्यै समुद्रं गन्तुम् ऐछत ॥ Rm_12.17{17} // ततो ऽसौ स्वां प्रियां भार्यां बोधयित्वा प्रयत्नतः । स्वसहायाश् च तां सर्वां समाहूय समब्रवीत् ॥ Rm_12.18{18} // भवंतो श्रूयतां सर्वे यद् अभिलषितं मम । अत्रास्ति यदि वो वांछा तन् मे स्वागन्तुम् अर्हथ ॥ Rm_12.19{19} // अहं रत्नाकरं गन्तुम् इछे रत्नसमृद्धये । तत् प्रायात मया सार्द्धं यदि संपत्तिम् इछथ ॥ Rm_12.20{20} // इति तेनोदितं श्रुत्वा सर्वे ते रत्नलोभिताः । सहसा गंतुम् इछन्ते रत्नाकरे महोदधौ ॥ Rm_12.21{21} // ततो ऽसौ सार्थभृच् छीघ्रं सर्वे सार्थगणैः सह । स्वस्त्ययनविधिं कृत्वा प्रतस्थे संप्रमोदितः ॥ Rm_12.22{22} // ततः क्रमाद् व्यतिक्रम्य ग्रामारण्यवनानि च । सर्वे ते प्रचरन्तो वै तीरं प्रापुर् महोदधेः ॥ Rm_12.23{23} // ततो भांडानि नौकायाम् आरोप्यारुह्य च स्वयं । कर्णधारप्रयत्नैस् ते जगाहिरे ऽम्बुधिं क्रमात् ॥ Rm_12.24{24} // ततः क्रमात् समुल्लंघ्य बहुद्वीपान्तराणि ते । रत्नाकरं समासाद्य रत्नानि समसाधयन् ॥ Rm_12.25{25} // ततस् ते बहुरत्नानि समासाद्य प्रमोदिताः । ततः प्रत्यागता अब्धेस् तीरान्तिकं समाययुः ॥ Rm_12.26{26} // तत्र तत् कर्मदोषेण कालवातैर् विघट्टितं । भिद्यते वहनं तेषां हृदयैः सा सहाशु तत् ॥ Rm_12.27{27} // तदा ते वणिजः सर्वे निःप्रयत्नप्रतिक्रिया । सर्वभाण्डैः sahÃgìhe निपेतुर् दुष्करे ऽम्बुधौ ॥ Rm_12.28{28} // केचित् फलकम् आलम्व्य समुत्तीर्णाः स्ववीर्यतः । केचिद् वाहुवलाधानं समुत्तीर्य स्थलं ययुः ॥ Rm_12.29{29} // केचिच् च विलयं प्राप्ता निरालम्व्यनिराश्रयाः । उत्प्रवन्तो निमज्जन्तः खेदिता निधनं ययुः ॥ Rm_12.30{30} // ततस् ते वणिजः सर्वे ये विशिष्टा विषादिताः । ते यशोधनविभ्रष्टाः शून्यहस्ता गृहं ययुः ॥ Rm_12.31{31} // तथासौ सार्थवाहो ऽपि गृहं प्राप्तो विषादितः । एतद् वृत्तं स्वभार्यायाः कथित्वैवं व्यचिन्तयत् ॥ Rm_12.32{32} // हा हा मे मन्दभाग्यत्वाज् जायते मीदृशी विपत् । (##) अत्राहं किं करिष्यामि यतो भाग्यं न विद्यते ॥ Rm_12.33{33} // भाग्यवान् पुरुषो धीरो भाग्यवान् कुशली सुधीः । भाग्येन लभ्यते संपद् यशः सौख्यगुणान्वितः ॥ Rm_12.34{34} // धीः श्रीलक्ष्मीयशोरत्नं वलं संपत् क्षणादयः । एतदाद्या गुणाः सर्वे शोभन्ति भाग्यम् आश्रिताः ॥ Rm_12.35{35} // निहीनभाग्यवृत्तेस् तु पुरुषस्यापि संमते । एतदाद्यादिगुणाः सर्वे न प्रसिद्ध्यंति सर्वतः ॥ Rm_12.36{36} // तद् अत्र किं करिष्ये ऽहं क्व यास्यामि धनाप्तये । धनहीना न शोभन्ते गृहस्थाः साधवो ऽपि हि ॥ Rm_12.37{37} // वरं प्राणपरित्यागं न तु द्रव्यैर् विना गृहे । पशुवन् निरसं भुक्त्वा स्थास्याम्य् एवं निरुत्सवं ॥ Rm_12.38{38} // भाग्येन लभ्यते द्रव्यं भाग्यं धर्मेण लभ्यते । धर्मे हि जायते स्वेष्टदेवतायाः प्रसादतः ॥ Rm_12.39{39} // तद् धर्मभाग्यलब्धार्थं स्वकुलदेवतां प्रति । सम्यग् आराधयित्वैवं यायां रत्नाकरं पुनः ॥ Rm_12.40{40} // मनसीति विनिश्चित्य स सार्थवाहकः पुनः । स्वकुलदेवतां सम्यग् आराध्य समयाचत ॥ Rm_12.41{41} // नमस् ते देवते नित्यं भजे ऽहं शरणं गतः । क्षंतव्यं मे ऽपराधत्वं प्रसीद परमेश्वर ॥ Rm_12.42{42} // इत्थं सा देवता सम्यग् आराध्य संप्रमोदिता । सर्वसार्थान् समाहूय पुनर् एवम् abhëata ॥ Rm_12.43{43} // भो भवन्तो विजानीध्वं वयं सर्वे वणिग्जनाः । तद् अत्र भवताम् अग्रे कथ्यते मे समीहितं ॥ Rm_12.44{44} // यद् भवन्तो वयं सर्वे सार्थवाहकुलोद्भवाः । तत् तथैव गृहे स्थित्वा नैव शोभां व्रजेमहि ॥ Rm_12.45{45} // तस्मात् स्वकुलवृत्तिस्थैः सर्वैर् अस्माभिर् उद्यतैः । यशोधर्मसुखाप्त्यर्थं कर्त्तव्यं धनसाधनं ॥ Rm_12.46{46} // धनहीना न शोभन्ते गृहस्था हि कुटुंविनः । सार्थवाहो ऽस्तु शोभन्ते वहुरत्नार्जनोद्यताः ॥ Rm_12.47{47} // तद् विषादं परित्यक्त्वा यशोरत्नसुखाप्तये । धैर्य्यम् आलम्व्य सर्वैश् च कर्त्तव्यं धनसाधनं ॥ Rm_12.48{48} // धनवान् पुरुषो लोकैः सर्वत्रापि प्रमान्यते । धनेन साधयेद् धर्मं धर्मेण सद्गतिं व्रजेत् ॥ Rm_12.49{49} // तस्मान् नित्यं महोत्साहइस् ञ्ल्त्यक्त्वालस्यकुशीदता । अर्जनीयं प्रयत्नेन धनं दानाय भुक्तये ॥ Rm_12.50{50} // दानं विभूषणं लोके दानं दुर्गतिनिवारणं । (##) दानं स्वर्गस्य सोपानं दानं शान्तिकरं सदा ॥ Rm_12.51{51} // अस्माद् दानं सदा कर्तुं भोक्तुं सौख्यं यथेछया । भूयो रत्नाकरं गंतुम् अर्हामहे धनार्जने ॥ Rm_12.52{52} // तत्र रत्नानि संगृह्य स्वस्तिप्रत्यागता वयं । यावज् जीवं सुखं भुक्त्वा दानं कृत्वा वसेमहि ॥ Rm_12.53{53} // यदि दैवो विपत्तिः स्यात् समुद्रे पतिता वयं । तीर्थराजे मृताः सर्वे यास्यामः स्वर्गतिं ध्रुवं ॥ Rm_12.54{54} // यदि भाग्याद् अथास्माकं देवानां च प्रसादतः । यात्रासिद्धिर् भवेन् नूनं यावज् जीवं सुखं तदा ॥ Rm_12.55{55} // अस्माद् रत्नाकरे गन्तुं इछे रत्नप्रलब्धये । तत् प्रायात मया सार्द्धं यदि संपत्तिम् इछथ ॥ Rm_12.56{56} // इति तस्योदितं श्रुत्वा ते सर्वे वणिजो मुदा । तथा तेन सहइछान्त गन्तुं रत्नाकरैः पुनः ॥ Rm_12.57{57} // ततो ऽसौ सार्थभृच् छीघ्रं धृत्वा स्वस्त्ययनं मुदा । सर्वे सार्थगणैः सार्द्धं प्रतस्थे स्वपुराद् वहि ॥ Rm_12.58{58} // ततः क्रमाद् व्यतिक्रम्य ग्रामारण्यवनानि च । प्रचरन्तश् च ते सर्वे तीरं प्रापुर् महोदधेः ॥ Rm_12.59{59} // तत्र सर्वे ऽपि ते सार्था भाण्डानि वहने क्रमात् । आरोप्य sahasÃrƬhà जगाहिरे महाम्बुधौ ॥ Rm_12.60{60} // ततः क्रमात् समुल्लंघ्य वहुद्वीपान्तराणि ते । रत्नाकरं समासाद्य रत्नानि समसाधयन् ॥ Rm_12.61{61} // तत्र ते वहुरत्नानि समागृह्य प्रहर्षिताः । ततः प्रत्यागताश् चाब्धेस् तीरान्तिकम् उपाययुः ॥ Rm_12.62{62} // ततस् तद्दैवयोगेन कालिकावातघट्टिता । सा नौका भिद्यते चैवं तेषां वै हृदयैः सह ॥ Rm_12.63{63} // तदा ते वणिजः सर्वे निःप्रयत्नप्रतिक्रिया । सर्वभाण्डैः sahÃgìhe न्यपतन् दुष्टरे ऽम्बुधौ ॥ Rm_12.64{64} // तत्र ते विलयं प्राप्ता निरालंवा निराश्रयाः । उन्मज्जन्तो निमज्जन्तः प्रेरितास् तीरम् ऊर्मिभिः ॥ Rm_12.65{65} // केचित् फलकम् आश्रित्य समुत्तीर्य्य स्ववीर्य्यतः । केचिद् वाहुवलाधानैः समुत्तीर्य्य स्थलं ययुः ॥ Rm_12.66{66} // केचिन् निहीनवीर्य्याङ्गा हन्यमाना महोर्मिभिः । उत्प्लवन्ता निमज्जन्तः खेदिता निधनं ययुः ॥ Rm_12.67{67} // ततस् तेषां च सार्थानां ये ऽवशिष्टा सुजीविनः । (##) यशोरत्नवियुक्तास् ते शून्यहस्ता गृहं ययुः ॥ Rm_12.68{68} // तथासौ सार्थवाहो ऽपि गृहं गत्वा विषादितः । एतद् वृत्तं स्ववंधूनां कथित्वैवम् abhëata ॥ Rm_12.69{69} // हा मया किं कृतं पापं येनेद्रिग् जायते विपत् । द्विधापि सिद्ध्यते नैव यतो भाग्यं न विद्यते ॥ Rm_12.70{70} // पापैर् न सिद्ध्यते कर्म अत्र यत्नस्य किं वलैः । धर्मेण सिद्ध्यते कर्म तस्माद् धर्मो वलोत्तमः ॥ Rm_12.71{71} // तस्माद् धर्मं पुरस्कृत्य कर्त्तव्यं द्रव्यसाधनं । द्रव्येन साधयेत् कर्म सद्गतिं समवाप्नुयाः ॥ Rm_12.72{72} // कर्म तु सिद्ध्यते सम्यक् कुलवृत्तिं च चारिणां । कुलवृत्तिं परित्यज्य यो ऽन्यवृत्तौ चरेत् कुधीः ॥ Rm_12.73{73} // स इहापि परिभ्रष्टः परत्र दुर्गतिं व्रजेत् । येनैवं सद्गतिप्राप्तिस् तदैव कर्म्म साधयेत् ॥ Rm_12.74{74} // यतो ऽपि दुर्गतिं प्राप्तिस् तत् कर्म तर्हितं बुधैः । तद् अत्र किं करिष्ये ऽहं क्व यास्याम्य् अर्थम् अर्जितुं । अर्थं विना कथं धर्मं कर्त्तव्यं हि कुटुंविभिः ॥ Rm_12.75{75} // विना धर्मं हि संसारे जन्म जीवं च निस्फलं । किं ते न पौरुषेणापि येन धर्मं न साध्यते ॥ Rm_12.76{76} // धिग् धिग् मे जन्म संसारे जीवितुं न तथोत्सहे । वरं प्राणपरित्यागं न त्व् एवं चिरजीवितं ॥ Rm_12.77{77} // अवश्यं जन्तुभिर् मृत्युर् गन्तव्यं एकधा ध्रुवं । ततो ऽत्र मर्तुम् इछामि न त्व् एवम् उषितुं गृहे ॥ Rm_12.78{(78)} // एवंजीवो न शोभे ऽहं धिग् प्रवादाग्निदग्धितः । कथं मे शाम्यते दुःखं येनाहं परिखेदितः ॥ Rm_12.79{(78)} // किं कर्त्तव्यं क्व गन्तव्यं यत्नं चात्र न विद्यते । सर्वथाहं विनष्टो ऽस्मि को मे ऽस्ति रक्षको जनः ॥ Rm_12.80{79} // यशोधर्मपरिभ्रष्टो व्रजेयं दुर्गतिं खलु । तदाहं किं करिष्यामि धर्मयशःसुखान्वितः ॥ Rm_12.81{80} // मानुष्ये लभ्यमाने हि कुतो धर्मानुसाधनं । विना धर्म्मं यशोद्रव्यः किं सौख्यं गृहवासिनां ॥ Rm_12.82{81} // विना धर्मयशोद्रव्यैर् यो गृहस्थः पशुः खलु । धर्मेण साधयेद् द्रव्यं यशोभाग्यसुखाप्तये ॥ Rm_12.83{82} // धर्माद् धि जायते पुण्यं दानशीलक्षमादिभिः । पुण्येनैव प्रलभ्यन्ते चतुर्वर्गा अपि ध्रुवं ॥ Rm_12.84{83} // (##) तद् एतेषां ममैको ऽपि न विद्यते कथं चन । हा हतो ऽस्मि स्वदैवेन किं करोमि विखेदितः ॥ Rm_12.85{84} // सर्वथाहं विनष्टो ऽस्मि नमो दैवाय कर्मणे । एवं तेषां स्ववंधूनां विलपीत्वा स सार्थपः ॥ Rm_12.86{85} // तस्थौ चिन्ताकुलीभूतो धनार्जननिराश्रया । एवं व्यवस्थितं दृष्ट्वा तं ते सर्वे ऽपि वांधवाः ॥ Rm_12.87{86} // दत्वाश्वासं विनोदाय बोधयन्ते ध्रुवं तथा । साधो सार्थपते सत्यं तत् सर्वं यत् त्वयोच्यते ॥ Rm_12.88{87} // तद् एवं धैर्य्यम् आलंव्य प्रोद्यमस्व गृहे वसन् । साधो कुत्रापि मा धाव निर्माणसदृशं फलं ॥ Rm_12.89{88} // यावद् एवाम्भसा कुम्भः सिंधाव् अन्धौ 'वपूर्यते । यद् अभावि न तद् भावि भावि नैव तद् अन्यथा ॥ Rm_12.90{89} // अवश्यं भाविनो भावा भवंति सर्वदेहिनां । अवश्यं भाविनो भावा न भवेयुस् तथा यदि ॥ Rm_12.91{90} // पित्रा त्यक्तः कथं रामो राज्यभ्रष्टो वनं ययौ । तत्रापि वसतस् तस्य भार्या शीता पतिव्रता ॥ Rm_12.92{91} // आहृत्य रक्षसा नीता कथं लंकापुरे ऽवसत् । ततो रामेण वीर्येण हत्वासौ रावणस् ततः ॥ Rm_12.93{92} // प्रत्यानीय पुनः शीता त्यक्ता भर्त्त्रा स्वयं कथं । पुनर् ऋषेः समानीय सभामध्ये परिक्षिता ॥ Rm_12.94{93} // ततः पृथ्या स्वयं गृह्य सीतानीता रसातलं । ततस् तद्विरहार्त्तासौ रामः संसारनिस्पृहः ॥ Rm_12.95{94} // नद्यां प्राणस्वयं त्यक्त्वा जनं सार्द्धं दिवं ययौ । एवम् अन्ये ऽपि राजानो युधिष्ठिरा नृपादयः । राज्यभ्रष्टा वने गत्वा विभ्रमुस् ते ऽपि दैवतः ॥ Rm_12.96{95} // एवम् अन्ये ऽपि लोकाश् च सर्वत्रैधातुकभवाः । उत्तमा अधमा मध्या संति ते ऽपि स्वदैवतः ॥ Rm_12.97{96} // केचिद् गृहे मृताः केचिज् जायमाना मृता अपि । केचिद् वाल्ये मृताः केचित् कौमारत्वे मृतास् तथा ॥ Rm_12.98{97} // यौवने ऽपि मृताः केचिन् मृता वृद्धे वदन्ति मे । सर्वे ऽप्य् एवं मृता लोकाः स्वस्वदैवप्रमाणतः ॥ Rm_12.99{98} // एवं देवादयो लोकाः सुखदुःखानुयोगिनः । स्वस्वदैवानुभावेन षड्गतिषु चरन्ति ते ॥ Rm_12.100{99} // केचिद् वाल्ये सुखं भुक्त्वा यौवने दुःखभागिनः । केचिच् च यौवने सौख्यं भुक्त्वा वृद्धे सुदुःखिताः ॥ Rm_12.101{100} // (##) केचिच् च दुःखिता वाल्ये यौवने सौख्यभागिनः । वृद्धत्वस्य सुखीभूता भवंति ते ऽपि हि दैवतः ॥ Rm_12.102{1} // सर्वे ऽपि सुखम् इछन्ति दुःखं नेछति कश् चन । तथा सुखानि संप्राप्तुं यत्नं कुर्वन्त्य् अनेकशः ॥ Rm_12.103{2} // केषां चित् सिद्ध्यते यत्नं केषां चिद् वा न सिद्ध्यति । केषां चिद् विघ्नतां याति तत् सर्वं दैवयोगतः ॥ Rm_12.104{3} // तथा च रोगिणां रोगा वैद्योपचारणैर् अपि । वर्द्ध्यन्ते नैव शाम्यन्ते तद् अपि दैवयोगतः ॥ Rm_12.105{4} // केषां चिद् रोगिणां रोगा विना वैद्योपचारणे । शाम्यंते यत्नतो चापि तद् अपि दैवयोगतः ॥ Rm_12.106{5} // तथा चल्द् मंत्रिणां मंत्राः सिद्ध्यन्ते यत्नतो लघुः । केषां चिद् विघ्नतां यान्ति तद् अपि दैवकारणात् ॥ Rm_12.107{6} // तथैवं वणिजां लाभोः सिद्ध्यन्ते यत्नतो ऽपि च । केषां चिन् नैव यत्नेन तद् अपि दैवयोगतः ॥ Rm_12.108{7} // तथा वीरा रणे शत्रुं विना यत्नं जयंत्य् अपि । केचित् तु रिपुना युद्धे हन्यमाना मृताः परे ॥ Rm_12.109{8} // केचित् कृत्वा महायुद्धं हन्यमानाः परस्परं । त्यक्त्वा देहं गताः स्वर्गं तद् अपि दैवयोगतः ॥ Rm_12.110{9} // एवं सांयात्रिका रत्नं प्राप्तुं रत्नाकरं गताः । केचिद् रत्नानि संगृह्य स्वस्ति प्रत्यागता गृहं ॥ Rm_12.111{10} // केचिद् रत्नम् अलब्धं वै शून्यहस्ता गृहागताः । केचिच् च निधनं यातास् तत्रैव मकरालये ॥ Rm_12.112{11} // केचिद् यत्नात् समुत्तीर्य जीवन्तो गृहम् आगताः । केचिच् च जांगले चौरैर् निहता मरणं गताः ॥ Rm_12.113{12} // केचिच् च जंतुभिर् मार्गे हिंस्यमाने मृता वने । केषां चित् सिद्ध्यते यात्रा महल्लाभसमन्विताः ॥ Rm_12.114{13} // केषां चिद् विघ्नतां यान्ति तथापि दैवयोगतः । कैश् चिद् गृहे निधिः प्राप्तः कैश् चिद् देशान्तरे वने ॥ Rm_12.115{14} // कैश् चिद् दूरे भ्रमद्भिश् च नैव किं चित् क्व चिद् धनं । केषां चिद् वर्द्धते संपद् यत्नायासं विना लघु ॥ Rm_12.116{15} // केषां चिद् धीयते संपद् रक्षितापि प्रयत्नतः । केषां चित् सुस्थिरा संपत् केषां चिद् वल अस्थिरा ॥ Rm_12.117{16} // केषां चिज् जायते नैव नानोपायार्जनैर् अपि । एवं नानाप्रकारैश् च सत्वास् त्रैधातुकोद्भवाः ॥ Rm_12.118{17} // (##) #<>#भुंजते सुखदुःखानि स्वस्वदैवानुसारिणाः । सुखस्यान्ते हि दुःखानि दुःखस्यान्ते सुखानि च ॥ Rm_12.119{18} // भुंजन्ते जंतवः सर्वे भ्रमन्ते षड्गतिष्व् अपि । तथा भवन्ति मित्राणि द्विषो ऽपि हितकारिणः ॥ Rm_12.120{19} // मित्राण्य् अपि द्विषो दुष्टा भवंति दैवयोगतः । तथामृतं विषीभूतं विषं चाप्य् अमृती भवेत् ॥ Rm_12.121{20} // तद् अपि दैवयोगेन तस्माद् दैवं महद् वरं ॥ Rm_12.122{21} // तथा च ब्रह्मणः शीर्षं निकृत्तं शूलपाणिना । तद् अपि दैवयोगेन तस्माद् दैवं महावली ॥ Rm_12.123{22} // तथा चक्री सुवीरो ऽपि व्याधेषु निहतो मृतः । तद् अपि दैवयोगेन तस्माद् दैवं महद् वलं ॥ Rm_12.124{23} // यश् च भूताधिपश् चेशः सो ऽप्य् उमत्तो दिगंवरः । तद् अपि दैवयोगेन तस्माद् दैवं महेश्वरः ॥ Rm_12.125{24} // चंद्रो ऽपि च कलंकाङ्को मासे मासे ऽपि हीयते । तद् अपि दैवयोगेन तस्माद् दैवं महद्वलं ॥ Rm_12.126{25} // एवं चन्द्रदिनेशौ च ग्रहेणापि nipŬitau । तद् अपि दैवयोगेन तस्माद् दैवं महावली ॥ Rm_12.127{26} // रामो रक्षोविजेतापि पुत्रेण निहतो रणे । तद् अपि दैवयोगेन तस्माद् दैवं महावली ॥ Rm_12.128{27} // तथार्ज्जुनः सुधीरो ऽपि पुत्रेणापि हतो रणे । तद् अपि दैवयोगेन तस्माद् दैवं महावलं ॥ Rm_12.129{28} // तथा च पर्शुरामेण मातापि निहता क्रुधा । तद् अपि दैवयोगेन तस्माद् दैवं महावलः ॥ Rm_12.130{29} // बिंबिसारो नृपेन्द्रो ऽपि पुत्रेणाजातशत्रुणा । वंधने मारितं चैवं तद् अपि दैवयोगतः ॥ Rm_12.131{30} // तस्माच् च ब्रह्मदत्तेन धर्मपालो स नन्दनः । मारितः प्रमदातुष्ट्यै तद् अपि दैवयोगतः ॥ Rm_12.132{31} // राज्ञी च दुर्पती माता स्वात्मजस्यापि रोहितं । पीत्वैव निर्दया तुष्टा तद् अपि दैवयोगतः ॥ Rm_12.133{32} // क्षान्तिवादी मुनिश् चापि राज्ञा निर्दयचेतसा । असिना घातितो ऽरण्ये तद् अपि दैवयोगतः ॥ Rm_12.134{33} // प्रसेनजिन् नृपेशो ऽपि पुत्रेणापि स्वराज्यतः । निर्वासितो वने भ्रान्तस् तद् अपि दैवयोगतः ॥ Rm_12.135{34} // एवम् अन्ये ऽपि राजानो हत्वा ज्ञाती स्ववांधवान् । भुंजते प्राप्य राज्यानि तद् अपि दैवयोगतः ॥ Rm_12.136{35} // एवं पित्रा सुतास् त्यक्त्वा मात्रा च स्वात्मजा अपि । वंधुमित्रादिभिस् त्यक्त्वा केचिद् दैवानुयोगतः ॥ Rm_12.137{36} // भार्यापि स्वामिना त्यक्त्वा भर्त्तापि भार्य्यया तथा । (##) तद् अपि दैवयोगेन तस्माद् दैवं महत्तरं ॥ Rm_12.138{37} // पुत्रेणापि पिता त्यक्तं मातापि जननी तथा । धात्री चापि परित्यक्तास् तथा पौत्रपितामहः ॥ Rm_12.139{38} // तथा पितामहस् त्यक्तः पुत्रैश् चाप्य् अतिनिर्दयैः । तद् अपि दैवयोगेन तस्माद् दैवं महत्तरं ॥ Rm_12.140{39} // तथा राज्ञा स्वभृत्याश् च सेवका अपि सज्जनाः । अपराधं विना त्यक्तास् तद् अपि दैवयोगतः ॥ Rm_12.141{40} // तथा सखिसहायां च वंधुमित्रसुहृज्जनान् । परित्यक्त्वा निहंत्य् अन्ते तद् अपि दैवयोगतः ॥ Rm_12.142{40*} // तथा शिष्यान् गुरुर् हन्ति शिष्यो हन्ति गुरुम् अपि । तद् अपि दैवयोगेन तस्माद् दैवं महत्तरं ॥ Rm_12.143{41} // तथापि घ्नन्ति भर्त्तारं स्वामिनं सेवकान्न् अपि । तद् अपि दैवयोगेन तस्माद् दैवं महत्तरं ॥ Rm_12.144{42} // तथा च स्वयम् आत्मानं घ्नन्ति केचिद् रुषान्विताः । तद् अपि दैवयोगेन तस्माद् दैवं महत्तमः ॥ Rm_12.145{43} // केचिच् छस्त्रैः स्वयं हत्वा केचिद् भुक्त्वा विषादिकं । केचिद् अग्नौ जले स्वभ्रे प्रपातात् पतिता मृताः ॥ Rm_12.146{44} // केचित् पाशैः स्वयं बध्य मृताः केचिच् च वंधने । केचित् पानाशनादींश् च त्यक्त्वा यांति यमालयं ॥ Rm_12.147{45} // एवं कृत्वापि यान्त्य् एव केचिद् वापि सुरालयं । केचिच् च नरके यान्ति तत् सर्वं दैवयोगतः ॥ Rm_12.148{46} // तथा m­ddÃrupëÃïe नानाधातुप्रतिष्ठिताः । देवताश् च ददन्त्य् एवं फलं दैवनियोगतः ॥ Rm_12.149{47} // परे ऽपि स्वजना इष्टाः सहजा अपि च द्विषः । भवन्ति तत् क्षणाद् एव तद् अपि दैवयोगतः ॥ Rm_12.150{48} // एवं त्रैधातुकोत्पन्नाः सर्वे सत्वाश् च जंतवः । षड्गतिषु भ्रमन्तस् ते चरन्ति दैवयोगतः ॥ Rm_12.151{49} // केचिद् वीरा guïìhyÃÓ च सुंदरा भाग्यमानिनः । सर्वसंपत्समृद्धाश् च चक्रवर्त्तिनृपादयः ॥ Rm_12.152{50} // केचिच् च निर्गुणाः prìhyÃ÷ केचिन् निर्गुणिनः शठाः । केचिच् च विकलांगाश् च गुणसंपत्तिभागिनः ॥ Rm_12.153{51} // केचिच् च सुंदरा मूर्खा निर्धना निर्गुणाः शठाः । केचिच् च गुणिनः prìhyà नीचकर्मानुचारिणः ॥ Rm_12.154{52} // केचिन् नीचकुलोत्पन्नाः guïìhyÃ÷ साधुवृत्तयः । (##) दातारो धनिनो वीराः सर्वसत्वानुपालकाः ॥ Rm_12.155{53} // केचिद् उच्चकुलोत्पन्ना निर्गुणा दुष्टवृत्तयः । कृपणा विकलांगाश् च निर्दयाश् च दुराशयाः ॥ Rm_12.156{54} // केचिद् वीरा ह्य् अलाभिज्ञाः कुलीनाः साधवो ऽपि ये । ते ऽपि जातिनिहीने ऽपि भजंति शरणं गताः ॥ Rm_12.157{55} // केचिच् च गुणवन्तो ऽपि कुचेलाः कृशगात्रिकाः । प्रेतवद् भुज्यमानाश् च चरंति भिक्षुका भुवि ॥ Rm_12.158{56} // केचिच् च निर्गुणा वापि वंचका दुष्टमानसाः । मान्यन्ते साधुवल् लोके तद् अपि दैवयोगतः ॥ Rm_12.159{57} // एवं नानाविधा लोकाः षड्गतिषु समुद्भवाः । सुखदुःखानि भुंजन्ते भ्रमंति दैवयोगतः ॥ Rm_12.160{58} // तस्माद् दैवं महावीरं सर्वत्रैधातुकेष्व् अपि । केनापि शक्यते नैव वशे नेतुं कथं चन ॥ Rm_12.161{59} // तेन दैवं महानाथः सर्वकर्माधिपः प्रभुः । स्रष्टा भर्त्ता च हर्त्ता च त्रैधातुवासिनाम् अपि ॥ Rm_12.162{60} // तस्याप्य् अधिपतिब्रह्मा सर्वलोकेश्वरो विधिः । तत् तस्य शरणं गत्वा भक्त्या नित्यं समर्चय ॥ Rm_12.163{61} // तस्मिं तुष्टे विधौ देवैः परितुष्टं भवेद् ध्रुवं । ततो दैवप्रसादेन सर्वत्र मंगलं भवेत् ॥ Rm_12.164{62} // दैवे तुष्टे सुसिद्ध्यन्ते सर्वकर्माणि यत्नतः । विरुद्धे तु न सिद्ध्यन्ते यत्नैः संसाधितान्य् अपि ॥ Rm_12.165{63} // तस्माद् दैवाधिपं देवं ब्रह्माणं चतुराननं । भज दैवप्रसन्नाय सर्वकार्यप्रसिद्धये ॥ Rm_12.166{64} // दैवं ब्रह्मप्रसादेन शुभदं संमुखी भवेत् । ततस् ते मंगलं नित्यं सर्वकार्य्येषु संभवेत् ॥ Rm_12.167{65} // एवं सार्थपते नत्वा विधानं कार्य्यसाधनं । विधिनाराध्य सद्भक्त्या कुरुष्व कर्मसाधनं ॥ Rm_12.168{66} // तथा चेत् सर्वथा नित्यं यात्रायं मंगलं भवेत् । अन्यद् वा चिन्तितं कार्यं सर्वाप्य् एवं प्रसत्स्यते ॥ Rm_12.169{67} // यदि वांछास्ति ते भूयो गन्तुं रत्नाकरं प्रति । तथाभ्यर्च्य विधातारं गछेत् स्वस्ति भवेत् खलु ॥ Rm_12.170{68} // इति तेनोदितं श्रुत्वा सार्थवाहस् तथेति सः । प्रतिज्ञाय समभ्यर्च्य ब्रह्माणं प्रार्थयत् तदा ॥ Rm_12.171{69} // नमस् ते भगवन् ब्रह्मं यात्रासिद्धिं कुरुष्व मे । एवं विधिं समाराध्य स सार्थाधिपतिस् ततः ॥ Rm_12.172{70} // रत्नं प्राप्त्यै पुनः सार्थान् समाहूयाब्रवीत् तथा । (##) भवन्तः श्रूयतां वाक्यं यन् मया समुदीरितं ॥ Rm_12.173{71} // अत्रास्ति यदि वो वांछा तथा कर्तुं समुद्यतां । अहं रत्नाकरं भूयो गन्तुं इछामि सांप्रतं ॥ Rm_12.174{72} // तद् यदीछथ रत्नानि तथा यात मया सह । किं चाप्य् अत्र वयं सर्वे सार्थवाहकुलोद्भवाः ॥ Rm_12.175{73} // तद् गृहे पशुवद् भुक्त्वा कथं शोभी व्रजेमहि । संसारे सर्वजंतूनां एकधा मरणं ध्रुवं ॥ Rm_12.176{74} // तत् किं नो मरणे भीत्या मृत्युं केन निवार्य्यते । यदि दैवाद् विपत्तिः स्याद् अस्माकं कर्म्मदोषतः ॥ Rm_12.177{75} // सर्वतीर्थजलाधारे मृताः स्वर्गं व्रजेमहि । यदि भाग्याच् च नो यात्रा सिद्धा स्वस्तिमती भवेत् । तदा जीवं सुखं दानं कृत्वा स्वर्गं व्रजेमहि । तद् विषादं परित्यज्य यशोधर्म्मसुखाप्तये ॥ Rm_12.178{76} // वीर्योत्साहं समाधाय समायात मया सह । इति तस्य वचः श्रुत्वा सर्वे ते वणिजो मुदा ॥ Rm_12.179{77} // तथेति च समुत्साहं कृत्वा गंतुं समुद्यताः । ततः सर्वे ऽपि ते सार्था धृत्वा स्वस्त्ययनं विधिं ॥ Rm_12.180{78} // पण्यम् आदाय तेनैव सह सार्थभृता ययुः । ततस् ते प्रस्थिताः सर्वे ग्रामारण्यवनस्थलीः ॥ Rm_12.181{79} // समुत्तीर्य्य क्रमाद् यातास् तीरं प्रापुर् महोदधेः । तत्र नावि samÃrƬhà कर्णधारप्रयत्नतः ॥ Rm_12.182{80} // मरुतांते ऽनुकूलेन जगाहिरे महोदधिं । ततस् तेषां च सर्वेषां दैवयोगानुयोगतः ॥ Rm_12.183{81} // सा नौका कालिकावातसंक्षुब्धाभूद् विभेदिता । तदा सर्वे ऽपि ते सार्था दृष्ट्वा नौकां विभेदितां ॥ Rm_12.184{82} // त्रसिताः सहसा तस्मात् प्रत्याययुः प्रयत्नतः । ततस् ते वणिजः सर्वे विपंनाशा विषादिताः ॥ Rm_12.185{83} // रात्रौ स्वस्वगृहे गत्वा विभग्नासा विषेदिरे । तथासौ सार्थवाहो ऽपि लज्जितः खण्डिताशयः ॥ Rm_12.186{84} // खेदितात्मा गृहे तस्थौ मूकवद् धि नतोत्सवः । ततो भार्य्या सती भद्रा पतिखेदविभेदितं । दृष्ट्वा तं विकलीभूतं समुपेत्याब्रवीत् पुनः ॥ Rm_12.187{85} // मा विषादं कृथाः स्वामिन्न् अत्र धैर्य्यं समाश्रयः । धर्मिष्ठे शरणं गत्वा कुरुष्व धर्मसाधनं ॥ Rm_12.188{86} // (##) धर्म्मेण जीयते पापं निष्पापो निर्मलाशयः । शुद्धचित्तो विशुद्धात्मा पुण्यात्मा भाग्यम् आप्नुयात् ॥ Rm_12.189{87} // ततो भाग्यवतः पुंसो यद् यत् कर्मणि साधितं । तत् तत् सर्वं प्रसिद्ध्येत तस्माद् धर्मं चरोत्तमं ॥ Rm_12.190{88} // धर्मम् एव सुहृद् मित्रम् इहामुत्र सहानुगः । धर्म्मेण पाल्यते सर्वं तस्माद् धर्मो जगत्सुहृत् ॥ Rm_12.191{89} // धर्मा नानाविधा लोके कुलचर्य्यानुसरतः । सर्वेषाम् अपि धर्माणां दया धर्मे विशिष्यते ॥ Rm_12.192{90} // दयालुः सुगतो बुद्धो धर्मराजस् तथागतः । समन्तभद्र आत्मज्ञः सर्वसत्वहितंकरः ॥ Rm_12.193{91} // सर्वज्ञो मारजिच् छास्ता जगन्नाथः शुभार्थदः । षडभिज्ञो जगद्भर्त्ता सर्वलोकाधिपेश्वरः ॥ Rm_12.194{92} // तस्मात् तस्य मुनीन्द्रस्य सद्भक्त्या शरणं व्रजन् । सद्धर्मशरणं कृत्वा भज नित्यम् उपासकः ॥ Rm_12.195{93} // ततस् ते नश्यते पापं मंगलं च भवेद् ध्रुवं । तदैव सर्वकार्याणि समेत्स्यंते न संशयः ॥ Rm_12.196{94} // इति भार्योदितं श्रुत्वा स सार्थाधिपतिर् मुदा । तथेति संप्रतिज्ञाय संबुद्धशरणं ययौ ॥ Rm_12.197{95} // नमस् ते भगवन् नाथ पापिस्थो ऽहं सुदुर्भगः । भवतां शरणं गछे तन् मां दृष्ट्वाशु रक्षतां ॥ Rm_12.198{96} // यन् मया प्रकृतं पापं कारितं वानुमोदितः । तत् सर्वं देशयिष्यामि तन् मे देहि शुभां गतिं ॥ Rm_12.199{97} // भवतां सर्वदा नाथ शरणं याम्य् उपासकः । अन्यो मे शरणं नास्ति तन् मां रक्ष सदा भजे ॥ Rm_12.200{98} // त्रिधापि मे जगन्नाथ यात्रा भग्ना स्वदैवतः । गृहस्थः सार्थवाहो ऽहं तन् मे देहि सुसंपदः ॥ Rm_12.201{99} // यन्व् अहं सांप्रतं नाथ भवतं शरणं व्रजन् । भूयो रत्नाकरं गन्तुं इछामि रत्नलब्धये ॥ Rm_12.202{100} // यदि यात्रा भवेत् सिद्धि यावल् लाभं च लप्स्यते । तदुपायेन संबुद्धं पूजयेयं ससांघिकं ॥ Rm_12.203{1} // इत्य् एवं निश्चयं कृत्वा संबुद्धं संस्मरन् मुहुः । तां भार्य्यां भद्रिकां दृष्ट्वा पुनर् एवम् abhëata ॥ Rm_12.204{2} // भद्रे त्वया यद् आदिष्टं तथा कर्तुं समुत्सहे । अद्याग्रेण जगन्नाथं शरणं यास्याम्य् उपासकः ॥ Rm_12.205{3} // (##) भद्रे नाम्ना जिनेन्द्रस्य यास्ये रत्नाकरे पुनः । यदि यात्रा भवेत् सिद्धि यावल् लाभं च लप्स्यते ॥ Rm_12.206{4} // तदुपार्द्धेन रत्नेन ससंघं सुगतं तदा । यथार्हं पूजयिष्ये ऽहम् इति संकल्पितं मया ॥ Rm_12.207{5} // यदि दैवाद् विपत्तिः स्यात् संबुद्धनाम संस्मरन् । सर्वतीर्थजलाधाने मृतो यायां सुखावतीं ॥ Rm_12.208{6} // तद् अत्र यदि मे कार्य्यं शुभं कर्तुं समिछसि । तद् विषादं परित्यज्य धैर्य्यं कृत्वा सुखं वस ॥ Rm_12.209{7} // इति भर्त्त्रोदितं श्रुत्वा सा भार्य्या भद्रिका सती । तथेति प्रतिसंमोद्य स्वामिनं तं समब्रवीत् ॥ Rm_12.210{8} // यद्य् एवं ते समीहास्ति कृत्व् एतं निश्चयं प्रभो । संबुद्धस्मरणं धृत्वा गछ स्वस्तिं समाचर ॥ Rm_12.211{9} // यदि बुद्धकृपादृष्टिः सत्वेषु विद्यते किल । तथावश्यं स संबुद्धः पश्यन् त्वां चाप्य् अचेत् खलु ॥ Rm_12.212{10} // तदा ते मङ्गलं नित्यं यात्रा स्वस्तिमती भवेत् । ततस् ते जन्म संसारे साफल्यं च भवेत् खलु ॥ Rm_12.213{11} // तेन स्वामिं जिनेंद्रस्य नामस्वस्त्ययनं दधत् । गछ यात्रा सुसिद्धास्तु स्वस्ति प्रत्यागताशु च ॥ Rm_12.214{12} // इति भार्योदितं श्रुत्वा स सार्थाधिपतिर् मुदा । भूयः सार्थगणान् सर्वान् समाहूयाब्रवीत् तथा ॥ Rm_12.215{13} // भवन्त श्रूयतां वाक्यं यन् मयात्र समीहितं । अहं रत्नाकरं भूयो गन्तुम् इछामि सांप्रतं ॥ Rm_12.216{14} // तद् अस्ति यदि वो वांछा यशःसंपत्सुखाप्तये । समायात मया सार्द्धं रत्नाकरं व्रजेमहि ॥ Rm_12.217{15} // यदि भाग्याद् धि नो यात्रा सिद्धा स्वस्तिमतिर् भवेत् । यावजीवं सुखं धर्मं कृत्वा स्वर्गं व्रजेमहि । अथ वा स्याद् विपत्तिर् नः सर्वतीर्थजलाश्रये । मृताः स्वर्गं गमिष्यामो ह्य् अवश्यं मरणे सति ॥ Rm_12.218{16} // पशुवत् किं गृहे स्थित्वा सुखं वा किं यशो विना । यशोन्विता मृता ये हि तत्पुमांसो नरोत्तमाः ॥ Rm_12.219{17} // यद् अर्थम् एव जीवामस् तद् अर्थं यन् न विद्यते । किं तेन जीवितेनापि केवलं दुःखभागिनः ॥ Rm_12.220{18} // वरम् एवाद्य मे मृत्युर् न व्यर्थं चिरजीवितं । (##) यस्माच् चिरम् अपि स्थित्वा मृत्युर् केन निवार्य्यते ॥ Rm_12.221{19} // इति मृत्युभयं दृष्ट्वा सर्वत्राप्य् अनिवारणं । त्यक्त्वा विषादकौशीद्यं प्रोद्यमह्यं यशोर्जने ॥ Rm_12.222{20} // एवं नानाप्रकारेण तेन सार्थभृतापि ते । बोध्यमाना वणिक्संघाः किं चिन् नैव समूचिरे ॥ Rm_12.223{21} // अभद्रो ऽयं पुमां चापि यतो यात्रा न सिद्ध्यति । इति तेन महांभोधौ नैको ऽपि गन्तुम् ऐछत ॥ Rm_12.224{22} // अथ सार्थपतिर् दृष्ट्वा तान् सर्वान् विरतोत्सवान् । एको ऽपि वा स्वयं गन्तुम् ऐछद् रत्नाकरं प्रति ॥ Rm_12.225{23} // ततो भार्यां समामंत्र्य परिबोध्य प्रसन्नधीः । स्वस्त्ययनविधिं कृत्वा प्रतस्थे भारकैः सह ॥ Rm_12.226{24} // ततः पण्यं समादाय भारवाहजनैः सह । पुराद् वहि विनिर्गत्य क्रमाद् देशांतरं ययौ ॥ Rm_12.227{25} // क्रमाच् चंचूर्य्यमानो ऽसौ ग्रामारण्यवनस्थलीः । परिक्रमन् समुल्लंघ्य प्रापुस् तीरं महोदधेः ॥ Rm_12.228{26} // तत्रासौ सार्थभृद् दृष्ट्वा तं समुद्रं महाम्बुधिं । कृतांजलिपुटो नत्वा प्रार्थयच् छरणं गतः ॥ Rm_12.229{27} // नमस् ते जीवम् आधार सर्वसत्वार्थसंपदे । त्वदासया समायामि तद् आशां मे प्रपूरय ॥ Rm_12.230{28} // ततो ऽसौ कर्णधारं च तोषयित्वा प्रबोधयन् । कृतांजलिपुटो नत्वा संधृत्वा समयाचत ॥ Rm_12.231{29} // कर्णधार महावाहो तवाहं शरणं व्रजे । तत् स्वस्ति चारयन् नौकां यात्रासिद्धिं प्रसाधय ॥ Rm_12.232{30} // तथासौ वहनं कृत्वा दृढीतं gìhavaædhitaæ । कृतांजलिपुटो नत्वा संधृत्वा समयाचत ॥ Rm_12.233{31} // यथा माता च गर्भस्थं वालकं संप्ररक्षते । तथा माम् एव गर्भस्थे नौके मातः प्ररक्षतां ॥ Rm_12.234{32} // ततश् च सुगतं स्मृत्वा त्रिरत्नशरणं गतः । कृतांजलिपुटो भूत्वा प्रणम्यैवम् अयाचत ॥ Rm_12.235{33} // नमस् ते भगवन् नाथ यथा त्रासि जगत्त्रयं । तथा मां कृपया दृष्ट्वा पाहि व्रजे रत्नाकरे ॥ Rm_12.236{34} // इत्य् एवं सार्थवाहो ऽसौ प्रणत्वा सुगतं स्मरन् । (##) भाण्डान्य् आरोप्य नौकायं समारोहज् जनं सह ॥ Rm_12.237{35} // ततो ऽसौ नौक्रमेणैव कर्णधारप्रयत्नतः । मरुतां चानुकूलेन संजगाह महाम्बुधौ ॥ Rm_12.238{36} // यत् तत्र सार्थवाहो ऽसौ संस्मरन् सुगतं मुहुः । तेन पुण्यबलेनैव सा नौका स्वस्तिम् आचरन् ॥ Rm_12.239{37} // तथा क्रमाच् चरन्त्य् एवं द्वीपलोकान्तराणि च । व्यतिक्रम्य सुशिघ्रेण रत्नाकरं समाययौ ॥ Rm_12.240{38} // तत्र रत्नाकरे प्राप्य रत्नानि समसाधयन् । ततो रत्नानि संगृह्य प्रतस्थे वहनास्थितः ॥ Rm_12.241{39} // ततः क्रमाद् व्यतिक्रम्य द्वीपलोकान्तराणि च । तीरं प्रापुः सुशीघ्रेण बुद्धदृष्टिप्रसादतः ॥ Rm_12.242{40} // ततः स्थलं समासाद्य शैलारण्यवनस्थलीः । ग्रामां देशां परिक्रम्य श्रावस्त्यां पुरम् आययौ ॥ Rm_12.243{41} // ततो गृहे प्रविष्टो ऽसौ भर्य्यया सह मोदितः । सुहृन्मित्रजनैश् चापि कृत्वालापं न्यषीदत ॥ Rm_12.244{42} // ततः सद्यर् गृहस्थो ऽसौ भार्य्यया सह नंदितः । भाण्डम् उद्घाट्य रत्नानि प्रत्यवेक्षितुम् आरभत् ॥ Rm_12.245{43} // तत्र दिव्यविचित्राणि रत्नानि विविधानि च । दृष्ट्वा हर्षं समासाद्य पुनर् एवं vabhëate ॥ Rm_12.246{44} // ममैतानि सुरत्नानि दिव्यान्य् एतादृशानि हि । तत्र दिव्यविचित्राणि नानारत्नकुलानि च ॥ Rm_12.247{45} // लब्धानि तज् जिनेन्द्रस्य कृपादृष्टिप्रसादतः । तस्माद् यथाप्रतिज्ञातं श्रद्धया सांप्रतं मया ॥ Rm_12.248{46} // यद् उपार्द्धं प्रदातव्यैः श्रवणायार्हते ऽपि नः । तद् उपार्द्धं कथं चानुदातव्यं मुनये ऽर्हते ॥ Rm_12.249{47} // यदि राजा विजानीयाद् एतद् अर्द्धं हरे मम । रत्नलुब्धो नरेशो यं दण्डं वा प्रणयं मयि ॥ Rm_12.250{48} // तदा मे स्याद् विपत्तिश् च तत् कथं क्रियते मया । अहो दैवाद् विपत्तिर् माम् अद्यापि च न मुंचति । तत् कथं वा प्रतिज्ञातं पूरयितुं न मन्यते । नमस् ते भगवन् नाथ सर्वज्ञो ऽसि मुनीश्वरः ॥ Rm_12.251{49} // रक्ष मां पापिनं mƬhanimagnaæ दुःखसागरे । इत्य् असौ सुगतं स्मृत्वा तच्चिन्ताव्यथिताशयः ॥ Rm_12.252{50} // कपोलं स्वकरे धृत्वा तस्थौ कोष्ठे निरुत्सवः । (##) तथैवं स्थितम् आलोक्य स्वामि नं तं विषादितं ॥ Rm_12.253{51} // सा भार्या भद्रिकोपेत्य पुरः स्थित्वाब्रवीत् तथा । स्वामिं भर्त्तः किम् एव त्वं स्थितो ऽसि दुःखितो यथा ॥ Rm_12.254{52} // किं वा ते जायते दुःखं तद् वच चेत् प्रियास्मि ते ॥ Rm_12.255{53} // इति भार्योदितं श्रुत्वा स सार्थाधिपतिः पुनः । तां भार्य्यां समुपामंत्र्य पुनश् चैवम् abhëata ॥ Rm_12.256{54} // भद्रे यज् जायते दुःखं तत् प्रवक्ष्ये शृणु प्रिये । यथा मया प्रतिज्ञातं पूरयितुं कथं तथा ॥ Rm_12.257{55} // यद्य् उपार्द्धं प्रदास्यामि श्रवणायार्हते ऽपि नु । एतद् अर्द्धं हरेद् राजा लोभान् मे दण्डयेद् अपि ॥ Rm_12.258{56} // इत्य् एवं तद्विषादेन व्यथितो ऽहं निरुत्सवः । तन् मे नात्र प्रतीकारो कथं कर्तुं न मन्यते ॥ Rm_12.259{57} // इति भर्त्त्रोदितं श्रुत्वा सा भार्या पुनर् अब्रवीत् । विषादं मा कृथाः स्वामिं शृणु यन् मे समीहितैः ॥ Rm_12.260{58} // तावद् इमानि संकल्पः पश्चात् तत् समयागते । पूजया सह भोजैश् च ससंघायार्हते ऽर्चयेत् ॥ Rm_12.261{59} // एवं कृते तथा स्वामिन् प्रतिज्ञा तेन सेत्स्यते । भीतिश् चापि न विद्येत तस्माद् एवं कुरु प्रभो ॥ Rm_12.262{60} // इति भार्यावचः श्रुत्वा स सार्थाधिपतिर् मुदा । तथेति प्रतिसंश्रुत्य पुनर् एवम् abhëata ॥ Rm_12.263{61} // तावद् इमानि सर्वाणि रत्नानि ते समर्प्पये । पश्चात् काले ससंघं तं पूजयिष्ये मुनीश्वरं ॥ Rm_12.264{62} // इदानीं सुगंधधूपेन पूजयेयं मुनीश्वरं । इत्य् उक्त्वा सर्वरत्नानि भार्यायां स न्यधापयेत् ॥ Rm_12.265{63} // ततो ऽसौ चागुरुं क्रीत्वा कार्षापणद्वयेन वा । गत्वा जेतवने विहारे तत्र द्वारे स्थितो गुरुम् अधूपयेत् ॥ Rm_12.266{64} // तत्रापत्रमानो ऽसौ संबुद्धशरणं गतः । कृतांजलिपुटो नत्वा संस्मरन् प्रार्थयत् तथा ॥ Rm_12.267{65} // भगवच् छास्तासि सर्वज्ञो विजानीया ममाशयं । तद्यथा मे प्रतिज्ञातैः पूरयितुं समर्हसि ॥ Rm_12.268{66} // अथासौ भगवान् तस्य मत्वाशयविशुद्धतां । (##) महद् ऋध्यभिसंस्कारं चकार तत्प्रसादतः ॥ Rm_12.269{67} // येन स धूप आकाशे प्राभ्युद्गम्य पुरीं च तां । स्फुरित्वा खे पुनर् अभ्रकूटीभूत्वाभ्यशोभयत् ॥ Rm_12.270{68} // तत्रासौ सार्थभृद् दृष्ट्वा प्रातिहार्यं तद् अद्भुतं । महानंदप्रसंनात्मा पुनर् एवं व्यचिंतयत् ॥ Rm_12.271{69} // नैतन् मे प्रतिरूपं स्याद् यद् अयं सुगतो जिनः । मया नाभ्यर्चितो रत्नैर् धिग् मे चित्तभयाद् द्रुतं ॥ Rm_12.272{70} // यन्व् अहं सांप्रतं नाथं प्रार्थयित्वा ससांघिकं । सरत्नैः पूजयिष्यामि भोजनैश् च स्वके गृहे ॥ Rm_12.273{71} // इत्य् असौ निश्चयं कृत्वा कृतांजलिपुटो मुदा । संबुद्धसंमुखं गत्वा प्रणत्वैवं व्यजिज्ञपत् ॥ Rm_12.274{72} // भगवन् नाथ सर्वज्ञ क्षमस्व मे ऽपराधतां । भवतां पूजनां कर्तुम् इछामि मे प्रसीदतु ॥ Rm_12.275{73} // इत्य् एवं प्रार्थिते तेन स संबुद्धो मुनीश्वरः । तथेति प्रतिसंमोद्य तूष्णीभूत्वा व्यवस्थितः ॥ Rm_12.276{74} // ततो ऽसौ सार्थभृन् मत्वा सुगतेनाधिवासितं । प्रणत्वा च मुनेः पादौ सहसा स्वगृहं ययौ ॥ Rm_12.277{75} // तत्र स भार्य्यया सार्द्धं वंधुमित्र जनैर् अपि । प्रणीतं भोज्यपूजांगं साधयाम् आस सत्वरं ॥ Rm_12.278{76} // ततो भोज्यार्चनांगानि सज्जीकृत्य प्रमोदितः । विहारे सहसा गत्वा नत्वा तं प्रार्थयन् मुनिं ॥ Rm_12.279{77} // भगवन् नाथ संबुद्ध समयो ऽयं प्रवर्त्तते । तद् भवान् सांघिकैः सार्द्धं समागन्तुं समर्हति ॥ Rm_12.280{78} // इत्य् एवं प्रार्थिते तेन स संबुद्धः ससांघिकः । प्रतस्थे सूर्य्यवन् मार्गे प्रातिहार्यं प्रदर्शयन् ॥ Rm_12.281{79} // ततः क्रमात् पुरीं प्राप्य तद् गृहं समुपाविशत् । तद् दत्ते पाद्यं आदाय शुद्धासने न्यषीदत ॥ Rm_12.282{80} // ततस् तान् सांघिकान् सर्वान् संबुद्धप्रमुखान् क्रमात् । स्वस्वासनसमासीनान् दृष्ट्वा सम्यक् समर्चयत् ॥ Rm_12.283{81} // यथार्हं भोजनैर् वापि वर्णगन्धरसान्वितैः । संबुद्धप्रमुखान् संघान् संतर्प्य पर्यतोषयत् ॥ Rm_12.284{82} // ततश् च भोजनान्ते स शोधयित्वा भुजादिकं । (##) अपनीय च पात्राणि ताम्बूलादीन् अढौकयत् ॥ Rm_12.285{83} // ततो यानि सुरत्नानि पूर्वसंकल्पतानि हि । एतैः सर्वं सुरत्नैस् तं संबुद्धैः समवाकिरन् ॥ Rm_12.286{84} // तानि रत्नानि सर्वाणि संबुद्धस्यानुभावतः । मुनेर् उपरि खे गत्वा छत्रीभूत्वा स्थिता वभौ ॥ Rm_12.287{85} // ततस् तं स गृही दृष्ट्वा द्विगुणसंप्रमोदितः । पादौ तस्य मुनेर् नत्वा प्रणिधानं व्यधात् तथा ॥ Rm_12.288{86} // अनेन दानधर्मेण पुण्येन कुशलेन च । भवेयं सुगतो बुद्धो लोके ऽन्धे ऽपरिणायके ॥ Rm_12.289{87} // अमुक्तो मोचयिष्यामि तारयिष्याम्य् अतारितान् । भीतान् आश्वास्य संबोधौ स्थापयिष्यामि निर्वृतौ ॥ Rm_12.290{88} // तथासौ भगवान् बुद्धस् तथाशयविशोधितं । संबोधौ निहितं चित्तं ज्ञात्वा स्मितं व्यधात् तथा ॥ Rm_12.291{89} // तदा तस्य मुनीन्द्रस्य मुखपद्माद् विनिर्गताः । पंचवर्णा विभासन्तो विनिश्चेरुः सुभानवः ॥ Rm_12.292{90} // ततस् ते भास्वराः सर्वे प्रविसृताः समंततः । केचिद् ऊर्द्धं गताः केचिन् मध्यं केचिद् रसातले ॥ Rm_12.293{91} // केचिद् अधो गता यास् ते सर्वे ते नरकेषु च । निपतंतो विभासन्तो प्रविसस्रुः समंततः ॥ Rm_12.294{92} // ये उष्णनरकास् तेषु शितीभूता विचेरिरे । ये शीतनरकास् तेषु न्यपतद् उष्णिकाश् च ते ॥ Rm_12.295{93} // ये ये तैः किरणैः स्पृष्टास् ते ते सर्वे सुखान्विताः । यदा ते सुखसंप्राप्तास् तदा ते विस्मयान्विताः ॥ Rm_12.296{94} // अहो नः सुखम् अद्यैवं कथम् एतद् व्यचिन्तयन् । किं नु वयम् इतश् च्युत्वा कुत्र यातास्म सांप्रतं ॥ Rm_12.297{95} // आहोस्विद् उपपन्नाः स्युर् अन्यत्र भुवनेष्व् अपि । इति संदेहिनां तेषां सत्वानां परिबोधने ॥ Rm_12.298{96} // भगवान् निर्मिते बुद्धं प्रेषयन् नरकान् प्रति । दृष्ट्वा तं निर्मितं मुनिं विस्मिता हर्षिताश् च वै ॥ Rm_12.299{97} // ते सर्वे नरका लोकाः संमील्य saævabhëire । न भवन्त इतश् च्युत्वा गतास्मान्यत्र भूमिषु ॥ Rm_12.300{98} // किंस् त्व् अयं नु महासत्वः ह्य् अपूर्वदर्शनः पुमान् । (##) नूनम् अस्यानुभावेन दुःखानि समितानि च ॥ Rm_12.301{99} // तद् वयम् एनम् आनम्य वंदे मया प्रमुक्तये । इति saæbhëya ते सर्वे नत्वा तच् छरणं गताः ॥ Rm_12.302{100} // नमो बुद्धाय धर्माय संघायेति ववन्दिरे । इति ते निर्मिते तस्मिन् प्रसाद्य चित्तम् आरताः ॥ Rm_12.303{1} // सर्वपापविनिर्मुक्ता मर्त्यदेवालयं ययुः । एवं ते भानवः सर्वे सर्वत्र नरकेष्व् अपि ॥ Rm_12.304{2} // प्रोद्यन्ते नारकान् सर्वान् प्रत्याययुर् मुनेः पुरः । तथा तद् भानवश् चैवम् उपरिष्टां गता अपि ॥ Rm_12.305{3} // ते ऽपि सर्वे चतुर्लोकपालानां भुवनानि च । अवभास्य क्रमात् सर्वान् देवलोकान् अभासयन् ॥ Rm_12.306{4} // तथाकनिष्ठपर्यन्तं त्रैधातुकान् अभासयन् । एवं सर्वाश् च तान् सर्वान् अवभास्य समंततः ॥ Rm_12.307{5} // गाथाः प्रोद्घोषयन्तश् च प्रलयं सौगते वृषे । अनित्यं खलु संसारं दुःखशून्यं ह्य् अनात्मकं ॥ Rm_12.308{6} // तस्मात् मारं परित्यज्य गछध्वं शरणं मुनेः । निष्क्रामतारभध्वं कं युज्यध्वं बुद्धशासने ॥ Rm_12.309{7} // मृत्युसैन्यं धुनीताशु नडागारं करी यथा । यो ऽप्य् अस्मिन् धर्मविनये ह्य् अप्रमत्तश् चरिष्यति ॥ Rm_12.310{8} // त्यक्त्वा जातिससंसारे दुःखस्यान्तं करिष्यति ॥ Rm_12.311{9!} // अथ ते भानवः सर्वे त्रैधातुभुवनेष्व् अपि । सर्वान् सत्वान् समुद्धृत्य पुनः प्रत्याययुर् मुनेः ॥ Rm_12.312{10} // अथ ते भानवः सर्वे भगवन्तं मुनीश्वरं । प्रदक्षिणत्रयं कृत्वा मूर्द्ध्नि चान्तर्दधुर् मुनेः ॥ Rm_12.313{11} // अथैतत् सभासीना लोकाः सर्वे ससांघिकाः । तत् तदद्भुतम् आलोक्य वभूवुर् विस्मयोद्धताः ॥ Rm_12.314{12} // अथानंदः समुत्थाय कृतांजलिपुटो मुदा । भगवन्तं गुरुं नत्वा पप्रछ स्मितकारणं ॥ Rm_12.315{12!} // भगवन् भवतो वक्त्रात् पंचवर्णाः सुभांसवः । विनिर्गता दिशः सर्वान् अवभास्य शता पुनः ॥ Rm_12.316{13} // भवान् हि सुगतो शास्ता संबुद्धो भगवञ् जिनः । (##) निर्मदो निरहंकारः मानमात्सर्य्यवर्जितः ॥ Rm_12.317{14} // तद् भव भगवं कस्मात् स्मितैः करोति सांप्रतं । दृष्ट्वैवं तं स्मितं सर्वे इमे लोकाः प्रविस्मिताः ॥ Rm_12.318{15} // नाहेतुः सुगता बुद्धा अर्हन्तो विगतोद्धवाः । दर्शयन्ति स्मितं केचित् तत् केन भवतः स्मृतं ॥ Rm_12.319{16} // तद् एतद् धेतुम् इछन्ति श्रोतुं सर्वे इमे जनाः । तद् एतत् कारणं शास्तः समादेष्टुं समर्हति ॥ Rm_12.320{17} // इत्य् एवं प्रार्थिते तेन शिष्येणानंदयोगिना । तथेति प्रतिसंमोद्य तम् आनंदं vabhëata ॥ Rm_12.321{18} // एवम् एतत् तथानंद यथैव bhëasi त्वया । तत् स्मितं यदर्थं मे तद् वक्ष्ये शृणुतादरात् ॥ Rm_12.322{19} // पश्यानंद ममानेन सार्थवाहेन साधुना । एभी रत्नैश् च सत्कृत्य कृता पूजा स्वभक्तितः ॥ Rm_12.323{20} // अनेन कुशलेनैव सार्थवाहो महासुधीः । क्रमाद् बोधिचरीं प्राप्य पूर्य्य पारमिता दश ॥ Rm_12.324{21} // संबोधिपाक्षिकान् धर्मान् प्राप्य ब्रह्मविहारिकः । संबोधिं समवाप्यैवं जित्वा मारगणान् अपि ॥ Rm_12.325{22} // बुद्धो रत्नोत्तमो नाम सर्वज्ञो ऽर्हं तथागतः । धर्मराजो जगंनाथो लोके शास्ता भविष्यति ॥ Rm_12.326{23} // तद् अनुमोदनां कृत्वा सद्धर्मं भजतादरात् । धर्मेणैव जगज् जित्वा मारचर्याविनिर्गतः ॥ Rm_12.327{24} // भद्रचरी समासाद्य संबोधिपदम् आप्नुयात् । धर्निओ हि जगतां मित्रम् इहामुत्र समन्ततः ॥ Rm_12.328{25} // हितकारी सुहृद् इष्टः सर्वदापि सहानुगः । तस्माद् धर्मं समाधाय संचरध्वं समाहितः ॥ Rm_12.329{26} // तेन वा मंगलं नित्यं सर्वभावी भवेद् ध्रुवं ॥ Rm_12.330{27} // इति शास्त्रा समादिष्टं श्रुत्वानंदः सपार्षदः । तथेति मोदितस् तं च गुरुं नत्वा स नंदतः ॥ Rm_12.331{28} // सो ऽपि सार्थपतिश् चैव स्वकं व्याकरणं किल । मुनीन्द्रेण समादिष्टं श्रुत्वातीवाभ्यनंदतत् ॥ Rm_12.332{29} // ततश् चाभिप्रसन्नात्मा समुत्थाय कृतांजलिः । भगवंतं ससंघं तं प्रणत्वैवं व्यतिज्ञपत् ॥ Rm_12.333{30} // नमस् ते भगवन् नाथ सर्वधर्माधिपेश्वरः । (##) भवतां शरणं कृत्वा भवाम्य् अहम् उपासकः ॥ Rm_12.334{31} // यन् मया प्रकृतं पापं कारितं चानुमोदितं । तत् सर्वं देशयिष्यामि तन् मे देहि शुभां चरिं ॥ Rm_12.335{32} // बोधौ चित्तं समाधाय त्रिरत्नं समुपाश्रये । क्षमस्व मे ऽपराधत्वं तन् मां रक्ष मुदा तथा ॥ Rm_12.336{33} // एवं तेनार्थितं श्रुत्वा स संबुद्धो ऽभ्यधात् पुनः । यथा ते ऽभिहितं साधो तथा संसेत्स्यते ध्रुवं ॥ Rm_12.337{34} // तस्माच् चित्तं समाधाय त्रिरत्नशरणं गतः । सर्वसत्वहितं कृत्वा बोधिचर्यां समाचर ॥ Rm_12.338{35} // ततस् त्वं क्रमतो ह्य् एवं पूर्य पारमिता द्रुतं । बोधिसत्वो महासत्वो भवेद् बोधिम् अवाप्नुयात् ॥ Rm_12.339{36} // एतत् सत्यं परिज्ञाय सद्धर्मं संप्रसाधय । तेन ते मंगलं नित्यं सर्वत्रापि भवेद् ध्रुवं ॥ Rm_12.340{37} // जयो ऽस्तु ते सदा बोधौ सिद्ध्यतु प्रणिहितं द्रुतं । चिरं जीवं हितं लोके धर्मं धृत्वा सुखं वस ॥ Rm_12.341{38} // इत्य् असौ भगवान् बुद्धस् तस्मै दत्वाशिषं शुभां । संघैः सह समुत्थाय स्वं विहारं ययौ ततः ॥ Rm_12.342{39} // अथ सार्थपतिश् चासौ सदारः संप्रमोदितः । त्रिरत्नशरणं कृत्वा सद्धर्मेषु सदाचरत् ॥ Rm_12.343{40} // तथा सर्वे ऽपि सत्वाश् च श्रुत्वा तस्य प्रवृत्तितां । बोधिचित्तं समाधाय त्रिरत्नशरणं ययुः ॥ Rm_12.344{41} // एतत् मे गुरुणाख्यातं संश्रुतं यथा मया । तथात्रैवं तव प्रीत्या कथ्यते संप्रबुध्यतां ॥ Rm_12.345{42} // तथा राजन् त्वयाप्य् एवं स्वयं धृत्वा वृषं शुभे । बोधयित्वा प्रजाश् चापि स्थापनीयाः सदा शुभे ॥ Rm_12.346{43} // एवं चेत् ते सदाप्य् एवं सर्वत्रापि सुमंगलं । भवेन् नूनं महाराजन् सत्यम् एतन् न संशयः । धर्मेण निर्जितं पापं धर्मेण जीयते कुधीः । धर्मेण निर्जिता मारा धर्मेण बोधिम् आप्नुयात् । तस्माद् बोधिपदं प्राप्तुं यदीच्छथ नराधिपः । बोधिचित्तं समाधाय सदा रत्नत्रयं भज । तथा तं क्रमणो राज बोधिचर्य्याहिताय च । सर्वमारगणाम् जित्वा संबोधिम् आप्नुया ध्रुवं । एतत् तेनोपगुप्तेन गुरुणादिष्टं समादरात् । (##) श्रुत्वा राजो तथेत्य् एवं प्रत्यनन्दन् सपार्षदः । ये शृण्वन्तीदम् एवं प्रणिहितमनसः सार्थवाहावदानं । ये चापि श्रावयन्ति प्रमुदितमनसः सर्वलोकहितार्थं । ते सर्वे बोधिसत्वा विजितकलिमलो बुद्धधर्मानुरक्ताः । संभुक्त्वा सत्सुखानि प्रथितगुणयुता बुद्धक्षेत्रे प्रयान्ति । ++ इति श्रीरत्नमालावदानकथायां सार्थवाहोऽवदानं नाम द्वादश ++ (##) XIII वडिकावदान ओं नमः श्रीसर्वबुद्धबोधिसत्वेभ्यः । यः ÓrÅmä छ्रीघनो लोके सद्धर्मैः समुपादिशत् । शासनानि त्रिलोकेषु जयन्तु तस्य सर्वदा ॥ Rm_13.1{1} ॥ अवदानतत्वं वक्ष्यामि नत्वा तं श्रीघनं गुरुं । पुराभूत् पाटलीपुत्रे नगरे स्वर्गसन्निभे ॥ Rm_13.2{2} ॥ अशोको नृपराजेन्द्रस् त्रिरत्नसेवकः कृती । एकस्मिन् समये तत्र स राजा स्वजनैः सह ॥ Rm_13.3{3} ॥ पौरिकैश् च सभां कृत्वा सद्धर्मं श्रोतुम् ऐच्छत । तदा स सौगतो भिक्षुर् उपगुप्तो जिनांशजः ॥ Rm_13.4{4} ॥ लोकान् धर्मोत्सुकान् दृष्ट्वा समाधेः सहसोत्थितः । तत्सभायां समाक्रम्य सिंहासने शुभासने ॥ Rm_13.5{5} ॥ भासयंस् तत्सभालोकांस् तस्थौ पूर्णसुधांशुवत् । अथाशोको महीपालः स मंत्रिपौरिकैः सह ॥ Rm_13.6{6} ॥ पूजाङ्गैः पूजयित्वा तम् उपगुप्तम् अवन्दत । स्थित्वा भूमौ स्वजानुभ्याम् उत्तरासङ्गम् उद्वहन् ॥ Rm_13.7{7} ॥ k­täjali÷ पुटो नत्वा पुनर् एवम् abhëata । भदन्त श्रोतुम् इच्छामि सद्धर्मं सुखसंप्रदं ॥ Rm_13.8{8} ॥ यथोक्तं श्रीमुनीन्द्रेण तथा देष्टुं च मे ऽर्हति । एवं तेन महीन्द्रेण प्रार्थिते स यतीश्वरः ॥ Rm_13.9{9} ॥ उपगुप्तो नरेन्द्रं तं समामन्त्र्यैवम् अब्रवीत् । साधु सुष्ठु महाराज शृणु सद्धर्मम् आदरात् ॥ Rm_13.10{10} // यथा मे गुरुणा ख्यातं तथा वक्ष्यामि ते हिते । पुरा स भगवान् बुद्धः शक्यसिंहो शुभाकरः ॥ Rm_13.11{11} // धर्मराजो जगच्छास्ता सर्वज्ञः सुगतो जिनः । सर्वविद्याकलाविज्ञः षडभिज्ञो मुनीश्वरः ॥ Rm_13.12{12} // मारजिल् लोकविन् नाथो विनायकस् तथागतः । श्रावस्त्यां जेतकारण्ये महोद्याने मनोरमे ॥ Rm_13.13{13} // अनाथपिण्डदाख्यस्य गृहस्थस्य महात्मनः । नानावृक्षसमाकीर्णे नानापुष्पप्रशोभितैः ॥ Rm_13.14{14} // नानाफलभरानम्रैः कल्पवृक्षसमानिकैः । अष्टाङ्गगुणसंपन्नजलैः पद्मोत्पालादिभिः ॥ Rm_13.15{15} // सुपुष्पैः परिपूर्णाभिः पुष्करिणीभिर् आश्रिते । नानाजन्तुगुणैश् चापि मिथः स्नेहानुवन्धितैः ॥ Rm_13.16{16} // नानापक्षिगणैश् चापि संहर्षैर् उपसेविते । तस्मिं दिव्यमनोरम्ये मुनिसंघनिषेविते ॥ Rm_13.17{17} // पुण्यक्षेत्रे जिनावासे विहारे मणिमण्डिते । श्रावकैर् भिक्षुभिः सार्द्धं बोधिसत्वैर् उपासकैः ॥ Rm_13.18{18} // सर्वसत्वहितार्थेन तस्थौ धर्म्मं प्रकाशितुं । (##) एवं तत्र सभासीनं संबुद्धं dharmabhëiïaæ ॥ Rm_13.19{19} // दृष्ट्वा धर्मामृतं पातुं सर्वलोकाः समाययुः ॥ Rm_13.20{19!} // दैवा दैत्याश् च सिद्धाश् च यक्षगंधर्वकिन्नराः । ग्रहा विद्याधराः साध्या नागेंद्रा गरुडा अपि ॥ Rm_13.21{20} // सर्वे ऽपि लोकपालाश् च मुनयश् च महर्षयः । यतयो योगिनश् चापि तीर्थिकाश् च तपश्विनः ॥ Rm_13.22{21} // ब्राह्मणाः क्षत्रियाश् चापि वैश्याः शूद्राश् च मंत्रिणः । अमात्याः कोट्टवाराश् च सार्थवाहा महाजनाः ॥ Rm_13.23{22} // शिल्पिनो वणिजश् चापि गृहस्थाः पौरिका जनाः । तथा जानपदाश् चापि ग्राम्याः कार्पटिका अपि ॥ Rm_13.24{23} // एवम् अन्ये ऽपि सत्वाश् च सर्वजातिसमुद्भवाः । पूजापंचोपहाराणि गृहीत्वा भक्तिमानसा ॥ Rm_13.25{24} // सद्धर्मं श्रद्धया श्रोतुम् अनुमोद्य समाययुः । तत्र सर्वे प्रविष्टास् ते दृष्ट्वा तं सुगतं जिनं ॥ Rm_13.26{25} // वन्दित्वानन्दिताः सर्वे पूजां चक्रुर् यथाक्रमं ॥ Rm_13.27{26!} // ततो नत्वा समासीनाः परिवृत्य प्रमोदिताः । धर्म्मं श्रोतुं पुरस्कृत्य तस्थुः säjalayo मुदा ॥ Rm_13.28{27} // अथ स भगवान् दृष्ट्वा तांल् लोकान् dharmavächina÷ / आदिमध्यान्तकल्याणं दिदेश धर्मम् उत्तमं ॥ Rm_13.29{28} // एवं स भगवान् नित्यं सर्वसत्वहितार्थिकः । धर्मं प्रकाशयं लोके तस्थौ दीप्तांशुमान् इव ॥ Rm_13.30{29} // तस्मिन्न् अवसरे तत्र श्रावस्त्यां पुरिसंभवः । ìhya÷ श्रेष्ठी महाभोगः सुविस्तीर्णपरिग्रहः ॥ Rm_13.31{30} // श्राद्धो भद्राशयो धीरः सर्वलोकसुहृत्प्रियः । तीर्थिकसेवको मानी वभूव श्रीमदान्वितः ॥ Rm_13.32{31} // तदा स सुन्दरीभार्यां कुलधर्मसमानिकां । आदाय रतिसंरक्तो रेमे नित्यं यथासुखं ॥ Rm_13.33{32} // तस्यैवं रममाणस्य भार्या साभूत् सुगर्भिणी । ततः प्रवृद्धगर्भा सा पाण्डुवर्णा व्यराजत ॥ Rm_13.34{33} // ततः सा गर्भसंजातं पुत्रं तस्याम् उपाश्रितं । पुत्रं मत्वाभिनंदंती भर्त्तारम् एवम् अब्रवीत् ॥ Rm_13.35{34} // स्वामिन् गर्भे प्रजातो मे यत् कुक्षौ दक्षिणाश्रितः । दारको ऽयं भवेत् पुत्रः नूनं तस्मात् प्रमोदय ॥ Rm_13.36{35} // इति भार्योदितं श्रुत्वा स गृहस्थः प्रहर्षितः । गर्भे स व्याश्रितं दृष्ट्वा मुदैवं समुदानयत् ॥ Rm_13.37{36} // वत मे जायते पुत्रस् तद् अहं भाग्यवान् भवे । पुत्रमुखं हि पश्येयं वंशस्थितिर् भवेद् अपि ॥ Rm_13.38{37} // यन् मम विद्यते पुण्यं दानशीलादिसंचितं । तेनानयोर् द्वयोर् अस्तु जननीपुत्रयोः शिवं ॥ Rm_13.39{38} // एवं प्रोक्त्वा गृहस्थः स श्रद्धया संप्रमोदितः । भिक्ष्वर्थिब्राह्मणेभ्यश् च ददौ दानं यथेप्सितं ॥ Rm_13.40{39} // (##) कुलेष्टदेवताश् चापि समभ्यर्च्य यथाविधि । तच् छुभं प्रार्थयन् नित्यं तस्थौ पुत्रसमुत्सुकः ॥ Rm_13.41{40} // ततः सा भद्रिका नारी पथ्योपचारभोगिनी । असूत समये पुत्रं सुंदरं लक्षणान्वितं ॥ Rm_13.42{41} // ततः स जनकः श्रुत्वा संप्रजातं सुतं मुदा । सहसा समुपास्रित्य ददर्श तं ससुंदरं ॥ Rm_13.43{42} // दर्शनीयं सुभद्राङ्गं प्रासादिकं मनोहरं । दृष्ट्वापि सुचिरं पश्यन्न् एव तस्थाव् अतृप्तितः ॥ Rm_13.44{43} // ततो जातिमहं कृत्वा तस्य पित्रा प्रसादिना । वडिक इति नाम्ना प्रख्यापितो ऽभूत् स दारकः ॥ Rm_13.45{45!} // ततः स वालको ऽष्टाभ्यो धात्रीभ्यः प्रतिपालने । mÃnayitvÃnusaæbhëya पित्रा समर्पितो ऽभवत् ॥ Rm_13.46{46} // तथा स वडिको वालो ऽष्टाभिर् धात्रीभिर् आदरात् । पाल्यमानः प्रवृद्धो ऽभूत् ह्रदस्थम् इव पंकजं ॥ Rm_13.47{47} // यदा स दारकः पंचवर्षितो ऽभून् मदान्वितः । तदा विद्योपलब्धार्थी लिपिशालाम् उपाविशत् ॥ Rm_13.48{48} // तत्र स सद्गुरुं नत्वा क्रमाल् लिपीन् मुदाग्रहीत् । गुरुभक्तिप्रसादेन लिपिपारं ययौ लघु ॥ Rm_13.49{49} // ततः स गुरुभिः सम्यच् छिष्यमाणः सुबुद्धिमान् । अधीत्य सर्वशास्त्राणि विद्यापारं ययौ लघु ॥ Rm_13.50{50} // तदा तद् वडिकस्यापि पूर्वकर्मविपाकतः । देहे कस्मात् समुत्पन्नो महाव्याधिः पराक्रमत् ॥ Rm_13.51{51} // तदा स व्याधिना तेन pŬyamÃno ऽभिमूर्छितः । असह्यवेदनाक्रान्तो विरुराव दिवानिशं ॥ Rm_13.52{52} // तथा तं व्याधिनाघ्रातम् असह्यवेदनातुरं । क्रन्दन्तं स पिता दृष्ट्वा कृपयैवं व्यचिंतयत् ॥ Rm_13.53{53} // हा मे दैवविरुद्धेन पुत्रो ऽयं व्याधिमूर्छितः । असह्यवेदनाक्रान्तो भोक्तुम् अपि न vächati ॥ Rm_13.54{54} // अवश्यं मरणं यायात् कथं जीवेद् अभुक्तवान् । मृते पुत्रे मरिष्ये ऽहं स्नेहदुःखं कथं सहे ॥ Rm_13.55{55} // इति चिन्ताव्यथाक्रान्तो भोग्ये ऽपि विरतोत्सवः । तम् एव स्वात्मजं पश्यंस् तस्थौ स्नेहाभिवन्धितः ॥ Rm_13.56{56} // मातापि तं सुतं दृष्ट्वा स्नेहदुःखाग्नितापिता । (##) मृत्युशंका परित्रस्ता रुदन्ती समुपाचरत् ॥ Rm_13.57{57} // तदा तस्य सुहृन्मित्रवांधवाः समुपागताः । सर्वे ते रोगिणं दृष्ट्वा स्नेहार्त्ता एवम् अब्रुवन् ॥ Rm_13.58{58} // किं भो स्वस्थं न ते देहे भोक्तुं किं वा न vächasi । भुंक्ष्व यथेप्सितं पथ्यं तिष्ठ धैर्यं समाश्रयन् ॥ Rm_13.59{59} // इति प्रोक्ते ऽपि तैः सर्वैः स वडिको ज्वरान्वितः । दृष्ट्वैव तान् मुहुः पश्यन् नैव किञ्चिद् abhëata ॥ Rm_13.60{60} // ततः सर्वे ऽपि ते दृष्ट्वा तं वडिकं रुजातुरं । मृत्युशंकाविषादिग्धं पितरं तं तथावदन् ॥ Rm_13.61{61} // साधो ऽस्य वर्द्धते रोगस् तद् रोगव्युपाशान्तये । सहसा वैद्यम् आहूय दर्शयस्व समाहितः ॥ Rm_13.62{62} // उपदिष्टं यथा तेन वैद्येन सुधिया तथा । परिचर्य्यां समाधाय कुरूपचारम् आदरात् ॥ Rm_13.63{63} // तथा पथ्योपचारेण सिद्धौषध्यसहैर् अपि । क्रमाद् अस्य शरीरस्थो रोगः शान्तिं व्रजेद् ध्रुवं ॥ Rm_13.64{64} // ततस् ते ऽयं सुतो भद्रः परिपुष्टतनुःकृती । स्वकुलधर्मम् आधाय सुखं जीवेच् छुभे चरन् ॥ Rm_13.65{65} // इति मत्वा महाभाग मा कृथास् तद् विषादनं । धैर्यम् आलम्व्य देवांश् च स्मृत्वा भुक्त्वा सुखं वस ॥ Rm_13.66{66} // इत्य् एवं समुपादिश्य तद् गृहस्थात् समुत्थिताः । सर्वे ते स्नेहदुःखार्त्ताः स्वस्वगेहम् उपाचरत् ॥ Rm_13.67{67} // ततः स गृहभृत् तस्य पुत्रस्य रोगशांतये । सद्वैद्यं समुपाहूय सादरं समदर्शयत् ॥ Rm_13.68{68} // तस्य रोगनिमित्तं स वैद्यो दृष्ट्वा समीक्ष्य च । पथ्यौषध्युपचारेण समाहित उपाचरत् ॥ Rm_13.69{69} // तथापि तस्य तद्रोगः परिवृद्धो दिने दिने । केनापि ह्य् उपचारेण नैव शान्तिम् उपाययौ ॥ Rm_13.70{70} // तद्रोगं वर्द्धितं दृष्ट्वा जनकः स विषादितः । भूतिकं सहसाहूय रोगहेतुम् अपृच्छत ॥ Rm_13.71{71} // ततः स भूतिको दृष्ट्वा तस्य रोगप्रशान्तये । स भूतदेवताभ्यश् च वलिं प्रादाद् यथाविधि ॥ Rm_13.72{72} // तथापि वृंहितो रोगस् तस्य कर्मविपाकतः । किञ्चिद् अपि विशेषेण नैव शान्तिम् उपाययौ ॥ Rm_13.73{73} // ततः स जनको दृष्ट्वा तद् रोगं परिवर्द्धितं । आयुर्विदम् उपामंत्र्य रोगहेतुम् अपृच्छत ॥ Rm_13.74{74} // (##) स अयुर्विदको दृष्ट्वा तस्य ग्रहदशाफलं । कुदशाव्युपशान्त्यर्थं ग्रहपूजाम् उपादिशत् ॥ Rm_13.75{75} // तथा स जनकस् तस्य रोगिणो ग्रहशान्तये । ब्राह्मणं समुपामन्त्र्य ग्रहपूजाम् अकारयत् ॥ Rm_13.76{76} // तथापि तस्य तद्रोगो वर्द्धितो न शमं ययौ । दैवेन समुपाघ्राते तदुपाये न सिद्ध्यते ॥ Rm_13.77{77} // तथा स जनकस् तस्य पुत्रस्य रोगवृद्धितं । दृष्ट्वा निराशया भिन्नचित्तो मूर्च्छाम् उपाययौ ॥ Rm_13.78{78} // तदा सा सुप्रिया भार्या भर्त्तारं तं विमोहितं । दृष्ट्वैव समुपागृह्य समाश्वास्यैवम् अब्रवीत् ॥ Rm_13.79{79} // स्वामिन् धैर्य्यं समालम्ब्य त्यज चित्ते विमोहतां । किम् अस्माकं प्रयत्नेन दैवस्यात्र प्रमाणिके ॥ Rm_13.80{80} // सर्वथा भाविनो भावाः फलंति सर्वजीविनां । यद् अभावि न तद् भावि भावि चेन् न तद् अन्यथा ॥ Rm_13.81{81} // तस्माद् दैवप्रसादाय स्वकुलेशेष्टदेवताः । अनुस्मृत्य समाराध्य याचस्व पुत्रजीवितं ॥ Rm_13.82{82} // इति भार्योदितं श्रुत्वा स गृहस्थो ऽनुमोदितः । कुलदेवं समभ्यर्च्य प्रार्थयद् एवम् आदरात् ॥ Rm_13.83{83} // प्रसीद मे कुलेश त्वं क्षमस्व ह्य् अपराधतां । तवैव शरणस्थो ऽहं तन् मे पुत्रं प्ररक्षतां ॥ Rm_13.84{84} // एवं तेन गृहस्थेन प्रार्थिते ऽपि दिवानिशं । तस्य रोगो विवृद्धो ऽभून् नैव शाम्यम् उपाक्रमत् ॥ Rm_13.85{85} // तथा ब्रह्मादिदेवांश् च सर्वान् लोकाधिपान् अपि । विहारमण्डपारामक्षेत्रारण्यसमाश्रितान् ॥ Rm_13.86{86} // नदीकूपतडागादिजलाश्रयप्रतिस्थितान् । बलिभोक्तॄन् कलंकस्थान् मार्गशृङ्गाटकाश्रितान् ॥ Rm_13.87{87} // एवम् अन्यत्र सर्वत्र प्रतिस्थितान् समर्चयन् । पुत्रस्यारोग्यकौशल्यं जीवितं स समर्थयन् ॥ Rm_13.88{88} // तथापि तस्य रोगो न शमितो ऽभूत् प्रवर्द्धितः । ततस् तं जनको दृष्ट्वा निराशा मूर्छितो ऽपतत् ॥ Rm_13.89{89} // तदा स वडिको रोगी पितरं तं विमूर्छितं । पृथिव्यां पतितं दृष्ट्वा शनैर् नीचस्वरो ऽवदत् ॥ Rm_13.90{90} // हा हा मे जावते पापं येनायं पतितः पिता । (##) स्नेहदुःखाग्निसंतप्तः पुत्रतो मरणं व्रजेत् ॥ Rm_13.91{91} // हा तातोत्तिष्ठ मां पश्य मा त्यजात्मजं आतुरं । धैर्य्यम् आलम्व्य संधाय रक्ष मां समुपस्थितः ॥ Rm_13.92{92} // इत्य् असौ विलपन् पुत्रः पितरं तं विमूर्छितं । दृष्ट्वा भोजनकेत्य् अश्रु मुञ्चंस् तस्थौ निराश्रितः ॥ Rm_13.93{93} // तदा सा सुप्रिया भार्य्या भर्त्तारं तं विमूर्छितं । दृष्ट्वैव सहसालिंग्य समुत्थाप्यैवम् अब्रवीत् ॥ Rm_13.94{94} // स्वामिन् धैर्यं समालंब्य पश्य मां ते प्रियं सतीं । त्यक्त्वा दैन्यं समाधाय पश्यन् रक्षात्मकं प्रियं ॥ Rm_13.95{95} // इति भार्योदितं श्रुत्वा स गृहस्थो समुत्थितः । दृष्ट्वा तां सुप्रियां भार्यां पुत्रं चैवम् abhëata ॥ Rm_13.96{96} // हा दैव किं मया पापं प्रकृतं दारुणं पुरा । येनायं सुकृती पुत्रः त्यक्त्वा मां क्व प्रयास्यति ॥ Rm_13.97{97} // हा हा मे संपदश् चैताः समृद्धाः समुपार्जिताः । को नु भोक्ता भवेद् आसां व्यर्थं नक्ष्यन्ति सर्वशः ॥ Rm_13.98{98} // किम् अत्राहं करिष्यामि यास्यामि शरणं च कं । को नु मां सहसा रक्षेद् दत्वा पुत्रस्य जीवितं ॥ Rm_13.99{99} // किम् अत्रास्य रुजः शान्त्यै करिष्यामि प्रतिक्रियां । न जाने parimƬho ऽस्मि चेतना मे न विद्यते ॥ Rm_13.100{100} // इति चिन्तापरीतात्मा पुत्रस्नेहविमोहितः । कारुणाकुलचित्तो ऽपि पुनर् एवं व्यचिन्तयत् ॥ Rm_13.101{101} // यद् इमे तीर्थिका विज्ञा भगवन्तो विचक्षणाः । सर्वज्ञाः सद्गुणाधाराः शास्तारो मे हितंकराः ॥ Rm_13.102{102} // तत् तान् सर्वान् समामंत्र्य गृहे भोक्ष्यैः समर्चयन् । इमं पुत्रं पुरः स्थाप्य दर्शयेयं शुभाप्तये ॥ Rm_13.103{103} // तत् सुदृष्टिप्रसादेन नूनम् अस्य भवेच् छुवं । ततो हि क्रमशो रोगाः शाम्येयुः सर्वथा लघु ॥ Rm_13.104{104} // तदायम् आत्मजः पुष्टो न रोगी सुतनुः सुखी । कृती शुभरतो भोगी कुलधर्मे समाचरेत् ॥ Rm_13.105{105} // इति निश्चित्य स श्रेष्ठी तत्र तीर्थ्याश्रमे गतः । तान् सर्वांस् तीर्थिकान् नत्वा प्रार्थयेद् एवम् आदरात् ॥ Rm_13.106{106} // नमो वो ब्रह्मविज्ञेभ्यो भवतां शरणं व्रजे । विज्ञप्यते यद् अर्थं तद् अनुग्रहीतुम् अर्हत ॥ Rm_13.107{107} // (##) इति तेनोदितं श्रुत्वा तीर्थिकास् ते ऽभिमानिकाः । सर्वे तं समुपामंत्र्य प्रमोदयितुम् अब्रुवन् ॥ Rm_13.108{108} // साधु वद महासाधो यत् ते कार्यं समीहितं । तत् सर्वं सर्वथास्माभिः कृतम् एवं करिष्यते ॥ Rm_13.109{109} // इति तैस् तीर्थिकैः प्रोक्ते स श्रेष्ठी संप्रसादितः । k­täjalipuÂo नत्वा पुनर् एवम् abhëata ॥ Rm_13.110{110} // भगवन्तो महाविज्ञा भवन्तो गुरवो मम । तत् सर्वं प्रतिजानीत यद् अर्थं समुपाचरे ॥ Rm_13.111{111} // तथापि चार्थयिष्ये ऽत्र यन् मे कष्टं प्रवर्त्तते । तद् वो विज्ञापनं कर्तुं भवतः शरणं व्रजे ॥ Rm_13.112{112} // यन् मया प्रकृतं पापं तेन मे स्वात्मजाधुना । रोगैः saæpŬyate ऽतीवनिःस्वस्थो मरणं व्रजेत् ॥ Rm_13.113{113} // नानास्वस्तिविधानैर् हि तस्य रोगो न शाम्यति । भिषजां कृतयत्नानि न सिद्ध्यन्ति कथं चन ॥ Rm_13.114{114} // अनेका देवताश् चापि प्राभ्यर्च्य प्रार्थितो मया । तथापि शाम्यते नैव तस्य रोगो विवर्द्धितः ॥ Rm_13.115{115} // यथा यथा रुजाशान्तिस्वस्त्युपायकृतानि हि । तथा तथा न तद्रोगः प्रशाम्यति प्रवर्द्ध्यते ॥ Rm_13.116{116} // किम् उपायं करिष्यामि केन शाम्येत तद्गदः । तद् उपायं प्रदातव्यं येनाशु शाम्यते क्रमात् ॥ Rm_13.117{117} // इति विज्ञापनां कर्तुं भवतां शरणं व्रजे । तन् मे ऽनुकम्पयासु नो रोगशान्तिर् विधीयतां ॥ Rm_13.118{118} // भवन्तो मे ऽनुशास्तारः सर्वज्ञा ब्रह्मचारिणः । तन् मे सुकृपया दृष्ट्या परित्रातुं समर्हत ॥ Rm_13.119{119} // इति तेनार्थितं श्रुत्वा सर्वे ते तीर्थिका अपि । श्रेष्ठिनं तं समामंत्र्य पुनर् एवं समब्रुवन् ॥ Rm_13.120{120} // शृणु साधो यद् अस्माभिर् हितार्थं ते प्रचक्ष्यतां । तत् सत्यं नः परिज्ञाय प्रमाणीक्रियतां किल ॥ Rm_13.121{121} // वयं हि सर्वलोकानां शास्तारो हितसाधकाः । तस्माद् अत्र विषादत्वं मा कृथा धैर्यम् आश्रय ॥ Rm_13.122{122} // अद्यैव सहसा गत्वा वयं दृष्ट्वा तवात्मजं । निःपापं नीरुजं स्वास्थ्यं करिष्यामः सुजीवितं ॥ Rm_13.123{123} // अप्य् एतद् वचनं सत्यं श्रुत्वा दृष्ट्वा प्रमाणय । (##) अन्यथा न भवेत् क्वापि ह्य् अस्माकं ब्रह्मचारिणां ॥ Rm_13.124{124} // इति तैस् तीर्थिकैः प्रोक्तं श्रुत्वा स गृहसत्तमः । तथेति प्रतिहर्षित्वा नत्वा तान् स्वगृहं ययौ ॥ Rm_13.125{125} // तत्र स गृह आसाद्य दासिदासजनैः सह । तदर्हभोज्यपूजाङ्गसामग्रीं समसाधयत् ॥ Rm_13.126{126} // तस्मिन्न् एव क्षणे तत्र सर्वे ते तीर्थिका मुदा । सहसा समुपागत्य स्वस्वासने उपाविशत् ॥ Rm_13.127{127} // तथा तान् समुपासीनान् दृष्ट्वा श्रेष्ठी स मोदितः । पूजाङ्गैः क्रमतो ऽभ्यर्च्य भोजनैः समतोषयत् ॥ Rm_13.128{128} // ततश् च भोजनान्ते स वडिकं तं प्रियात्मजं । रोगिणं समुपाहृत्य तेषां पुरो ऽभ्यदर्शयत् ॥ Rm_13.129{129} // ते सर्वे तीर्थिका दृष्ट्वा वडिकं तं रुजान्वितं । तदामयनिमित्तं च निरीक्ष्यैवम् उपादिशत् ॥ Rm_13.130{130} // अहो ह्य् अस्य महारोगं महापातकसंभवं । तत्पातकविमुक्त्यै तु दातव्यं दानम् आदरात् ॥ Rm_13.131{131} // तद्यथा नवरत्नानि हेमलक्षपलानि च । श्रद्धया ब्रह्मचारिभ्यः संप्रदद्यात् समर्चयन् ॥ Rm_13.132{132} // यद्य् एतद् दीयते दानं त्वया गृहपते तथा । भग्नकुष्माण्डदरिनमहिषीशतदक्षिणा ॥ Rm_13.133{133} // पुरा दत्ता नंदराज्ञा अस्माकं ब्रह्मचारिणां । पादस्फोटामयस् तस्य शांतो ऽभूत् तत्प्रभावतः ॥ Rm_13.134{134} // तथास्य सर्वपापानि विनक्ष्यन्ति न संशयः । ततः सर्वे ऽपि रोगाश् च विनक्ष्यन्ति क्रमाद् द्रुतं ॥ Rm_13.135{135} // ततो रोगैर् विमुक्तो ऽयं कुशली स्वास्थ्यम् आप्नुयात् । ततः पुष्टो विशुद्धाङ्गः सुशीलः सुकृती सुधीः । स्वकुलाचारधर्मिष्ठो वंशांश् चापि समुद्धरेत् ॥ Rm_13.136{136} // इति मत्वा त्वया साधो दातव्यं दानम् आदरात् । अन्यथा न भवेत् स्वस्ति तवास्य नंदनस्य च ॥ Rm_13.137{167} // इति तैर् गदितं श्रुत्वा स श्रेष्ठी परिबोधितः । तस्यात्मजस्य त्राणार्थं तथा दातुम् उदाचरत् ॥ Rm_13.138{[138]} // ततः स पुनर् अभ्यर्च्य तान् सर्वान्स् तीर्थिकान् पतीन् । प्रददौ नवरत्नानि स्वर्णलक्षपलानि च ॥ Rm_13.139{139} // ततस् ते तीर्थिकाः सर्वे दृष्ट्वा तानि प्रमोदिताः । सर्वान्य् अपि प्रतिगृह्य तथाशीर्वचनं ददुः ॥ Rm_13.140{140} // स्वस्त्य् अस्तु ते सदा साधो कल्याणम् अस्तु सर्वथा । (##) नीरोगी सुचिरं जीव्या जयो ऽस्तु ते समन्ततः ॥ Rm_13.141{141} // एतद् एव समादिश्य सर्वे ते तीर्थिकास् ततः । तानि सर्वाणि वस्तूनि प्रतिगृह्याश्रमं ययुः ॥ Rm_13.142{142} // तथापि तस्य रोगा न शमिता वर्द्धिताः क्रमात् । स्वदैवफलभोग्यानि भोक्तव्यानि हि सर्वथा ॥ Rm_13.143{143} // ततस् तज् जनको दृष्ट्वा स्वात्मजं तं रुजातुरं । निराशामूर्छितो भूमौ निपतं व्यलपत् तथा ॥ Rm_13.144{144} // हा दैव किं मया पापं दारुणं प्रकृतं पुरा । यतो ऽयं स्वात्मजः पुत्रः पुरो मे मरणं व्रजेत् ॥ Rm_13.145{145} // कृतान्य् उपाययत्नानि दानानि विविधानि च । सर्वाण्य् एतानि मत्पापैर् निस्फलानि भवन्ति हि ॥ Rm_13.146{146} // किं मयात्रापि कर्त्तव्यं को ऽत्र मे हितम् आदिशेत् । सर्वथाहं विनष्टो ऽस्मि को ऽपि त्राता न विद्यते ॥ Rm_13.147{147} // कस्यात्र शरणं यास्ये को नो रक्षेद् दयादृशा । सर्वे वयं विनष्टास्म हा दैव शरणं व्रजे ॥ Rm_13.148{148} // इत्य् एवं विलपंतं तं जनकं वडिको ऽपि सः । दृष्ट्वा शनैः समाहूय पुर एवम् abhëata ॥ Rm_13.149{149} // भो तात किं त्वयात्रापि कर्त्तव्यं हि मयापि च । सर्वेषाम् अपि जन्तूनां दैवगतिः प्रमाणिका ॥ Rm_13.150{150} // इति मत्वा विषादत्वं हृदये मा कृथास् त्यज । संबुद्धशरणं कृत्वा भज नित्यम् अनुस्मरन् ॥ Rm_13.151{151} // बुद्ध एव जगच्छास्ता त्राता लोकहितंकरः । दुर्गतितारको नाथो भर्त्ता सद्गतिनायकः ॥ Rm_13.152{152} // तद् एवं सुगतं स्मृत्वा सद्धर्मं समुपाश्रयन् । संघानां भजनं कृत्वा चिनु पुण्यं समाहितः ॥ Rm_13.153{153} // त्रिरत्ने साधितं पुण्यं न क्षिणुयात् कदा चन । यदि दैवाद् विपत्तिः स्यात् पुण्यं तु लभते वरं ॥ Rm_13.154{154} // पुण्येन रक्ष्यते लोकः पुण्येन सद्गतिं व्रजेत् । तस्मात् पुण्यं महारत्नं चिनु धैर्यं समाश्रयन् ॥ Rm_13.155{155} // अवश्यमरणे लोके किं विषादेन सिद्ध्यते । इति मत्वापि तं बुद्धं स्मृत्वा भज समाहितः ॥ Rm_13.156{156} // तथाहं वा तम् एवात्र संबुद्धं शरणं व्रजन् । संस्मृत्वा भजनं कुर्वन् व्रजेय मरणं ध्रुवं ॥ Rm_13.157{157} // यदि तस्य जिनेन्द्रस्य कृपास्ति मयि पापिनि । (##) तत्कृपादृक्प्रसादेन जीवेय नीरुजः पुनः ॥ Rm_13.158{158} // यदि दैवबलेनाहं मृते तत्स्मृतिपुण्यतः । सर्वथा दुर्गतिं त्यक्त्वा सद्गतिं पुनर् आप्नुयां ॥ Rm_13.159{159} // एवं ज्ञात्वा त्वया तात मा क्रियतां विषादता । संसारे ऽवश्यं मर्त्तव्यं सर्वेषाम् अपि जन्मिनां ॥ Rm_13.160{160} // इत्य् उक्त्वा स रुजार्त्तो ऽपि वडिको धैर्य्यम् आश्रयन् । संबुद्धं शरणं कृत्वा स्मृत्वा तस्थौ समाहितः ॥ Rm_13.161{161} // तथा स गृहभृच् छ्रेष्ठी श्रुत्वैतद् आत्मजोदितं । सत्यम् एतत् परिज्ञाय बुद्धं स्मृत्वा तथावदत् ॥ Rm_13.162{162} // नमो बुद्धाय धर्माय संघाय च सदा स्मरे । अद्यारभ्य सदा नित्यं भवतां शरणं व्रजे ॥ Rm_13.163{163} // यदि वो ऽस्ति कृपा लोके रक्षन्तु नः सुदुःखिनः । सर्वथा कृपया दृष्ट्या दृष्ट्वाशु त्रातुम् अर्हति ॥ Rm_13.164{164} // यथान्ये त्रिभवे लोका भवद्भिः प्रतिपालिताः । तथास्मान् कृपया दृष्ट्वा त्रातुम् अर्हति सर्वथा ॥ Rm_13.165{165} // रक्षतु भगवन् नाथ जीवयेयं ममात्मजं । कृपयानुग्रहं कृत्वा पुत्ररत्नं प्रयच्छ मे ॥ Rm_13.166{166} // यदि जीवेद् अयं पुत्रो भवद्दृष्टिप्रसादतः । भवतां शरणे स्थित्वा चरतु व्रतम् आदरात् ॥ Rm_13.167{167} // इत्य् एवं स्मरणं कृत्वा संबुद्धशरणं व्रजन् । स श्रेष्ठी तं सुतं दृष्ट्वा तस्थौ मोहविनोदितः ॥ Rm_13.168{168} // तस्मिन्न् एव क्षणे लोकां त्रातुं स भगवान् मुनिः । संपश्यन् कृपया दृष्ट्या प्राद्राक्षीत् तान् सदुःखिनः ॥ Rm_13.169{169} // तथा तान् दुःखिनो दृष्ट्वा भगवान् स जिनेश्वरः । सहसा तान् परित्रातुं बुद्धरस्मिं व्यमुञ्चत ॥ Rm_13.170{170} // ताभिः कनकवर्णाभिः संबुद्धरश्मिभिस् तदा । समन्तात् समतिक्रम्य तद् गृहम् अवभासितं ॥ Rm_13.171{171} // ततो मैत्र्यंशवश् चापि तेन भगवता पुनः । समुत्षृष्टास् तनौ तस्य पर्यस्पृशन् प्रसादिताः ॥ Rm_13.172{172} // ततस् तस्य तनुस् तैः संस्पृष्टमात्रे समंततः । प्रह्लादिता सुखप्राप्ता स्वास्थ्यतां समुपाययौ ॥ Rm_13.173{173} // ततः स वडिकः स्वास्थ्यं प्राप्य निर्मलमानसः । विस्मितः पितरं पश्यन् समामंत्र्यैवम् अब्रवीत् ॥ Rm_13.174{174} // अहो बुद्धस्य माहात्म्यम् अहो धर्मानुभावता । अहो संघप्रभावत्वं पश्य तात मुनेः प्रभां ॥ Rm_13.175{175} // (##) यस्यानुस्मृतिमात्रेण कृपा लोके प्रसार्यते । धन्यो ऽयं भगवान् बुद्धो जयत्व् एवं सदा स्थितः ॥ Rm_13.176{176} // यस्य दयानुभावेन जीवेम नीरुजः सुखी । पापैश् चापि विमुक्तो ऽहम् इति सत्यं प्रमन्यते ॥ Rm_13.177{177} // तस्मात् तम् एव शास्तारं संबुद्धं शरणं व्रजे । यावद्भवम् अनुस्मृत्वा भजेय समुपाश्रितः ॥ Rm_13.178{178} // एवं बुद्धगुणान् स्मृत्वा वडिकः स प्रमोदितः । k­täjali÷ स्मरन् भूयः प्रणत्वैवम् अयाचत ॥ Rm_13.179{179} // नमस् ते भगवन् नाथ भवतां शरणं व्रजे । यावद्भवं त्रिरत्नानां भवेयं सेवकः सदा ॥ Rm_13.180{180} // इत्य् एवं सुगतं स्मृत्वा वडिकः सो ऽभिबोधितः । भूयो भूयः स्मरन् नत्वा तस्थौ स्वास्थ्यत्वम् आगतः ॥ Rm_13.181{181} // तदा स भगवान् बुद्धो दृष्ट्वा तं शुद्धमानसं । सद्धर्मं समुपादेष्टुं तद् द्वारे समुपासरत् ॥ Rm_13.182{182} // तद्द्वारसमुपासीनं तं मुनीन्द्रं रविप्रभं । दृष्ट्वैव विस्मितो द्वास्थः सहसा गृहम् आविशत् ॥ Rm_13.183{183} // तत्र गृहपतिं दृष्ट्वा वडिकं तं च सादरं । पुरतः समुपेत्यैव व्यज्ञापयत् ससत्वरः ॥ Rm_13.184{184} // गृहपते मुनीन्द्रो ऽत्र गृहद्वार उपस्थितः । तद् अत्र सहसोपेत्य समामंत्र्य प्रवेशय ॥ Rm_13.185{185} // इति तेनोदितं श्रुत्वा वडिकः स प्रसादितः । उत्थितः सहसोपेत्य तं मुनीन्द्रं मुदानमत् ॥ Rm_13.186{186} // नत्वा तं सुगतं गेहे प्रज्ञप्य स्वासनं मुदा । विज्ञप्य समुपामंत्र्य प्रवेशयंस् तथार्थयन् ॥ Rm_13.187{167!} // स्वागतं भगवन् वांछे भवतां शरणं मुने । प्रविशतु जगन्नाथ विजयस्वासने शुभे ॥ Rm_13.188{168} // इति तेनोदिते बुद्धो भगवान् स समाविशन् । स्वासने समुपासीनो वडिकं तं तथावदत् ॥ Rm_13.189{1691} // किं ते वडिक दुःखत्वं वाधकश् च कथं वद । इति भगवता पृष्टो वडिकः स तथावदत् ॥ Rm_13.190{190} // कायिकं जायते दुःखं चेतसिकं च मे मुने । तद् भवान् कृपया दृष्ट्या शमयेत् तत् प्रबाधनं ॥ Rm_13.191{191} // इति तद् विज्ञापितं श्रुत्वा भगवान् स मुनीश्वरः । (##) तच्चित्तदुःखशान्त्यर्थं मैत्रीधर्मम् उपादिशत् ॥ Rm_13.192{192} // वडिकात्र सदा लोके मैत्रचित्तं समाचर । अनेन ते मनोदाहं प्रशाम्येत सदापि हि ॥ Rm_13.193{193} // इत्य् आदिश्य मुनीन्द्रः स पुनर् एवं व्यचिंतयत् । वतेन्द्रक्षीरिकां नाम महौषधां समानयेत् ॥ Rm_13.194{194} // इति चित्तमतं शास्तुः परिज्ञाय सुराधिपः । आदाय क्षीरिकां नाम महौषधीम् उपानयत् ॥ Rm_13.195{195} // तत्र सो सुरराजस् तं भगवन्तं प्रणम्य तां । महौषधीम् उपस्थाप्य पुर एवं समब्रवीत् ॥ Rm_13.196{196} // भगवन् प्रतिगृह्णातु दिव्यौषधीम् इमां भवान् । अनयात्र यथाकार्यं साधयतु सुखाप्तये ॥ Rm_13.197{197} // इत्य् उक्ते तेन शक्रेण दृष्ट्वा तां भगवान् मुनिः । गृहीत्वा वडिकायैवं प्रदत्वा चैवम् आदिशत् ॥ Rm_13.198{198} // गृहाण वडिकेमां ते कायिकदुःखशामिनीं । अनया ते शरीरे संस्क्रियताम् उपचारणैः ॥ Rm_13.199{199} // इत्य् आदिष्टे मुनीन्द्रेण वडिकः सो ऽनुमोदितः । तथेति तां समादाय यथादिष्टम् उपाचरत् ॥ Rm_13.200{200} // ततस् तस्य तनू रोगैर् विमुक्ता परिपुष्टिता । क्रमेण शाम्यसौन्दर्यं प्राप्याभिपर्यशोभत ॥ Rm_13.201{201} // ततः शास्त्रा यथादिष्टं वडिकेन तथा हृदि । मैत्री प्रभाविता लोके स्वात्मजे सुप्रिये यथा ॥ Rm_13.202{202} // तदा तस्य महद्दुःखं चेतसिकं शशाम तत् । महामैत्र्या परिषिक्ते हृदये ऽग्निर् इवाम्बुभिः ॥ Rm_13.203{103!} // ततः स वडिकः स्वस्थः परिशुद्धेन्द्रियः सुधीः । भगवन्तं तम् आनम्य प्रार्थयद् एवम् आदरात् ॥ Rm_13.204{104} // वन्दे ऽहं भवतां पादौ सर्वदा शरणं व्रजे । तथा च सर्वदा नाथ कृपया त्रातुम् अर्हति ॥ Rm_13.205{105} // यद्य् एवं भवतां शास्तः कृपादृष्टिर् न विद्यते । मृतो ऽहं नरके ऽद्यापि गतो दुःखान्य् अवाप्नुयां ॥ Rm_13.206{106} // यद् एवं स्वस्थितो जीवे तत् ते कृपाम्बुभावतः । तथा मे ऽनुग्रहं कर्तुं नित्यम् अर्हति सर्वदा ॥ Rm_13.207{107} // इत्य् एवं प्रार्थनां कृत्वा भूयः स वडिको मुदा । säjali÷ प्रणतिं कृत्वा पश्यंस् तस्थौ मुनीश्वरं ॥ Rm_13.208{108} // तथा तज्जनकः श्रेष्ठी सदारः संप्रमोदितः । त्रिरत्ने शरणं कृत्वा संबुद्धं तं समर्चयत् ॥ Rm_13.209{109} // (##) ततः स गृहभृच् छ्रेष्ठी दृष्ट्वा तं सुगतं मुदा । k­täjalipuÂo नत्वा प्रार्थयद् एवम् आदरात् ॥ Rm_13.210{210} // वन्दे ते चरणौ शास्तः सर्वदा शरणं व्रजे । एवं नो ऽनुग्रहं कर्तुंम् अर्हति कृपया सदा ॥ Rm_13.211{211} // ततः स भगवान् बुद्धस् तथास्त्व् इति समादिशत् । ऋद्ध्याकाशं समुत्प्लुत्य स्वम् आश्रमम् उपाययौ ॥ Rm_13.212{212} // तत्र स भगवान् प्राप्तः सभामध्ये समाश्रितः । एतद् वृष्टि समाख्याय तस्थौ धर्मं समादिशत् ॥ Rm_13.213{213} // तदा स वडिको भूयो बुद्धगुणान् अनुस्मरन् । स संघं सुगतं भोज्यैः पूजयितुं समैछत ॥ Rm_13.214{214} // तदा स नृपते राज्ञः प्रसेनजित आनतः । एतत् सर्वं प्रवृत्तांतं निवेद्यैवम् abhëata ॥ Rm_13.215{215} // राजन्न् अहं महारोगी त्रिरत्नशरणं व्रजे । तत् त्रिरत्नकृपादृष्टेर् जीवे रोगैर् विमोचितः ॥ Rm_13.216{216} // तन् मया स मुनीन्द्रो ऽपि सर्वसंघैः सहाधुना । समामंत्र्य गृहे भोज्यैः पूजयितुं समिच्छ्यते ॥ Rm_13.217{217} // तन् मे ऽनुग्रहणं कृत्वा लोकानां पुण्यवृद्धये । तदधिवासनां कृत्वा समनुज्ञापय प्रभो ॥ Rm_13.218{218} // इति तेनार्थितं श्रुत्वा स राजाभ्यनुमोदितः । वडिकं तैः समालोक्य प्रशंस्यैव समादिशत् ॥ Rm_13.219{219} // वडिक त्वं महासाधुस् तद् बुद्धशरणं गतः । तथानुश्रद्धया नित्यं भज रत्नत्रयं सदा ॥ Rm_13.220{220} // इति राज्ञाभ्यनुज्ञातं श्रुत्वा स वडिको मुदा । नृपतिं तं प्रणत्वैवं स्वगृहं समुपाययौ ॥ Rm_13.221{221} // तत्र गृहे समासाद्य कृत्वानुमतं पितुः । शास्तु निमंत्रणां कर्तुं विहारे समुदाचरन् ॥ Rm_13.222{222} // तत्र स समुपाविष्टो दृष्ट्वा तं श्रीघनं मुदा । k­täjalipuÂo नत्वा प्रार्थयद् एवम् आदरात् ॥ Rm_13.223{223} // भगवंस् तद् विजानीयाद् यदर्थं समुपाव्रजे । तथाप्य् अत्र भवदग्रे प्रार्थये ऽनुग्रहं कुरु ॥ Rm_13.224{224} // यद् अहं रोगनिर्मुक्तः पुन जन्म इवाप्तवान् । तद् भवतां कृपादृष्टेः प्रसादाद् इतिन् मन्यते ॥ Rm_13.225{225} // तद् अहं भवतां सर्वसंघानां भोजनैर् गृहे । पूजयितुं समिछे तद् अनुग्रहीतुम् अर्हति ॥ Rm_13.226{226} // (##) इति संप्रार्थितं तेन श्रुत्वा स भगवान् मुनिः । तथेत्य् अभ्यनुमोदित्वा तूष्णीभूत्वाध्युवास तत् ॥ Rm_13.227{227} // ततः स वडिको मत्वा भगवताधिवासितं । मुदा तस्य मुनेः पादौ नत्वाशु स्वगृहं ययौ ॥ Rm_13.228{228} // तत्र स सहसा गेहे वन्धुमित्रजनैः सह । संघार्हभोज्यपूजाङ्गं सामग्रीं समसाधयत् ॥ Rm_13.229{229} // ततः स सर्वसामग्रीं साधयित्वासनानि च । प्रज्ञप्य शुद्धिते भूमौ मंदयित्वा समन्ततः ॥ Rm_13.230{230} // ततस् तं श्रीघनं बुद्धं ससंघं स्वजनैः सह । आमंत्रितुं विहारे स सहसा समुपाचरत् ॥ Rm_13.231{231} // तत्र स समुपाविष्टो दृष्ट्वा तं श्रीघनं मुदा । ससंघं सांजलिर् नत्वा प्रार्थयद् एवम् आदरात् ॥ Rm_13.232{232} // भगवन् साध्यते साध्यं समयो वर्त्तते ऽधुना । तद् भवां सांघिकैः सार्द्धं विजयितुं समर्हति ॥ Rm_13.233{233} // इति तेनार्थितं श्रुत्वा तथेति स मुनीश्वरः । पात्रचीवरम् आधाय सर्वसंघैः सहाचरत् ॥ Rm_13.234{234} // तत्र मार्गेषु सर्वत्र नगरे च समन्ततः । प्रकाशयन् प्रातिहार्यं तद् गृहं समुपाविशत् ॥ Rm_13.235{235} // तत्र गृहे समासाद्य पादार्घं प्रतिगृह्य सः । स्वासने समुपाविश्य क्रमात् तस्थौ ससांघिकः ॥ Rm_13.236{236} // तदा स वडिको दृष्ट्वा तं बुद्धं स्वासने स्थितं । ससंघं सर्वपूजाङ्गैः सर्वपुष्पैः समर्चयत् ॥ Rm_13.237{237} // ततश् च सुरसैर् भोज्यैः सुप्रणीतैः सुहाधितैः । वर्णगन्धरसोपेतैः सर्वैस् तां समतोषयत् ॥ Rm_13.238{268!} // ततश् च भोजनान्ते स पात्रादीन्य् अपनीय च । मुखादीं शोधयित्वा च पूगौषधीन् प्रढौकयत् ॥ Rm_13.239{269} // ततः स präjalir नत्वा ससंघं सुगतं मुदा । पुरस्थो मनसा ह्य् एवं प्रणिधानं व्यधात् स्मरन् ॥ Rm_13.240{270} // अनेन कुशलेनाहं लोके ऽन्धे ऽपरिणायके । यथायं भगवान् बुद्धस् तथा भूयासम् आत्मवित् ॥ Rm_13.241{271} // यथानेन मुनीन्द्रेण जगल् लोको ऽभिपालितः । तथाहं सर्वलोकानां पालयेयं समन्ततः ॥ Rm_13.242{272} // अतीर्णांस् तारयिष्यामि मोचयिष्याम्य् अमोचितान् । अनास्वस्तान् समाश्वास्य स्थापयिष्यामि निर्वृतौ ॥ Rm_13.243{273} // (##) इत्य् एवं मनसा तेन प्रणिधानं कृतं मुदा । मत्वा स भगवान् बुद्धो स्मितं प्राविर्व्यधान् मुदा ॥ Rm_13.244{274} // तदा तस्य मुनीन्द्रस्य मुखात् पंच सुरस्मयः । निसृत्य त्रिषु लोकेषु भासयन्तः समासरन् ॥ Rm_13.245{275} // यापि काश् चिद् अधोलोके प्रसृता नरकेषु ताः । उष्णेषु शीतलीभूता शीतलेषु तथोष्णिकाः ॥ Rm_13.246{276} // तदा ताभिः परिस्पृष्टाः सर्वे नैरयिका जनाः । महत्सौख्यं समासाद्य विस्मिताश् चैवम् आलपत् ॥ Rm_13.247{277} // अहो सौख्यं कथं ह्य् एवम् अन्यत्र किं गता वयं । कस्य पुण्यानुभावेन क्वास्माकं जायते सुखं ॥ Rm_13.248{278} // इति चिन्ताभिदग्धानां तेषां चित्तप्रबोधने । भगवान् निर्मितं बुद्धं संप्रेष्य समदर्शयत् ॥ Rm_13.249{279} // तत्र तं निर्मितं बुद्धं दृष्ट्वा सर्वे ऽपि ते मुदा । विस्मिताः सहसंमील्य पुनर् एवं vabhëire ॥ Rm_13.250{280} // अहो समन्तभद्रो ऽयं पुरुषो दृश्यते ऽधुना । नूनम् अस्यानुभावेन सौख्यं नो जायते खलु ॥ Rm_13.251{281} // इति saæbhëya ते सर्वे तस्मिन् बुद्धे प्रसादिताः । नमो बुद्धाय धर्माय संघाय चेति प्रावदन् ॥ Rm_13.252{282} // ततः सर्वे ऽपि ते सत्वास् त्रिरत्नस्मृतिपुण्यतः । ते दुर्गतिविनिर्मुक्ताः सद्गतिं समुपाययुः ॥ Rm_13.253{283} // एवं ता रश्मयः सर्वा अवभास्य समंततः । सर्वसत्वान् समुद्धृत्य मुनेः प्रत्याययुः पुनः ॥ Rm_13.254{284} // तथा या रश्मयः काश्चिद् उपरिष्टात् प्रसारिताः । ताः सर्वान् देवलोकानां अवभास्य समन्ततः ॥ Rm_13.255{285} // यावद् भवाग्रपर्यंतं भासयन्तः प्रसारिताः । एवं चापि महाशब्दम् उद्घुष्य समुदाचरन् ॥ Rm_13.256{286} // अनित्यं खलु संसारं दुःखं शून्यम् अनात्मकं । तद् भवे सद्गतिं हित्वा सद्धर्मं भजतादरात् ॥ Rm_13.257{287} // निष्क्रामतारभध्वं च युज्यध्वं बुद्धशासने । धुनीत मृत्युसैन्यं च नडागारम् इव द्विपः ॥ Rm_13.258{288} // यो ऽप्य् अस्मिन् धर्मवैनेये ह्य् अप्रमत्तश् चरेत् सदा । (##) स हित्वा जातिसंसारं दुःखस्यान्तं करिष्यति ॥ Rm_13.259{289} // इत्य् एवं तन् महाशब्दं श्रुत्वा सर्वे ऽपि ते सुराः । तथेत्य् अभ्यनुमोदन्तस् त्रिरत्नशरणं ययुः ॥ Rm_13.260{290} // तथा ता अर्चिषः सर्वा अवभास्य समंततः । पुनः प्रत्यागतास् तस्य मुनेर् अन्तिकम् आययुः ॥ Rm_13.261{291} // ततस् ता अर्चिषः सर्वाः संमील्य समुपास्थिताः । कृत्वा प्रदक्षिणां त्रैधम् उष्णीषे ऽन्तर्दधौ मुनेः ॥ Rm_13.262{292} // अथानंदस् तम् आलोक्य विस्मितः सहसोत्थितः । k­täjalipuÂo नत्वा पप्रछैवं मुनीश्वरं ॥ Rm_13.263{293} // भगवन् भवतो वक्त्रात् पंचवर्णाः सुरश्मयः । विनिसृता दिशः सर्वा bhëayanti समन्ततः ॥ Rm_13.264{294} // नाकारणं जिना बुद्धा दर्शयन्ति स्मितं क्वचित् । भवत्स्मितं समालोक्य सर्वे भवन्ति विस्मिताः ॥ Rm_13.265{295} // तद्धेतु श्रोतुम् इछंति सर्वे ऽपीमे सभाश्रिताः । तद् एषां संशयं छेतुं तद्धेतु समुपादिश ॥ Rm_13.266{296} // इति तेनार्थितं श्रुत्वा भगवान् स मुनीश्वरः । तां च सर्वां सभां दृष्ट्वा तथानन्दम् abhëata ॥ Rm_13.267{297} // पश्यानंद ममानेन वडिकेनानुमोदिना । संघेषु श्रद्धया भक्त्या सत्कृत्य भजनं कृतं ॥ Rm_13.268{298} // एतत्पुण्यविपाकेन वडिको ऽयं सुधीः कृती । क्रमाद् बोधिचरीः पूर्य दशभूमीश्वरो भवन् ॥ Rm_13.269{299} // सर्वमारगणां जित्वा संबोधिं समवाप्तवान् । श्लक्ष्णवाण्यभिधो बुद्धस् तथागतो भविष्यति ॥ Rm_13.270{300} // यद् अनेन त्रिरत्नेषु शरणं संप्रसादिना । प्रणिधानं कृतं तेन संबुद्धो ऽयं भवेद् ध्रुवं ॥ Rm_13.271{301} // एवं मत्वा तथानंद त्रिरत्नशरणं गतः । सत्कृत्य समुपाश्रित्य भज नित्यं समाहितः ॥ Rm_13.272{302} // ये सत्वाः श्रद्धया स्मृत्वा त्रिरत्नशरणं गताः । दुर्गतिं ते न गछन्ति भवन्ति बोधिभागिनः ॥ Rm_13.273{303} // एवं मत्वा त्रिरत्नानां सत्कृत्य श्रद्धया मुदा । संस्मृत्य शरणं गत्वा भक्तव्यं बोधिवांछिभिः ॥ Rm_13.274{304} // इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वानंदः स मोदितः । सांघिकं सह लोकैश् च तथेति प्राभ्यनंदत ॥ Rm_13.275{305} // ततः स भगवांस् तस्मै वडिकाय सुभागिने । दत्वाशीर्वचनं भूयः समामंत्र्य तम् अब्रवीत् ॥ Rm_13.276{306} // (##) वडिक त्वं महाभाग त्रिरत्नं शरणं गतः । बोधिचर्य्यां चरन् नित्यं संबोधिं समवाप्नुयाः ॥ Rm_13.277{307} // इति सत्यं परिज्ञाय सर्वसत्वहितार्थभृत् । तथा रत्नत्रयं स्मृत्वा भज नित्यं समाहितः ॥ Rm_13.278{308} // इत्य् आदिश्य मुनीन्द्रः स संघैः सार्द्धं समुत्थितः । वडिकं तं समामंत्र्य स्वविहारं ययौ तथा ॥ Rm_13.279{309} // तथा स वडिको नित्यं त्रिरत्नशरणं गतः । सदा लोकहितं कृत्वा बोधिचर्यां समाचरत् ॥ Rm_13.280{310} // एतन् मे गुरुणादिष्टं श्रुतं मया नराधिप । तथा ते कथ्यते राजं श्रुत्वा चैवं प्रकाशय ॥ Rm_13.281{311} // तथा त्वयापि राजेन्द्र सत्वानां हितसाधने । त्रिरत्नशरणैः कृत्वा कर्त्तव्या बोधिचारिकाः ॥ Rm_13.282{312} // तथा ते सर्वदा नित्यं सर्वत्र मंगलं भवेत् । क्रमाद् बोधिचरीं पूर्य संबोधिम् अपि चाप्नुयाः ॥ Rm_13.283{313} // इति मत्वा महाराज प्रजाश् चापि प्रबोधयन् । सद्धर्मे संप्रतिस्थाप्य सर्वथा त्रातुम् अर्हसि ॥ Rm_13.284{314} // इति तेनोपगुप्तेन समादिष्टं निशम्य सः । राजा तथेति विज्ञप्य प्राभ्यनन्दत् सपार्षदः ॥ Rm_13.285{315} // श्रुत्वावदानं वडिकस्य साधोर् इदं नरा ये ऽभ्यनुमोदयन्ति । सर्वे ऽपि ते लोकहितानुरक्ता भवन्ति बोधिगुणलाभिका हि ॥ Rm_13.286{316} // ++ इति रत्नावदानतत्वे वडिकावदानं समाप्तम् ++ (##) XIV गान्धर्विकावदान अथाशोको महीपालः श्रोतुम् अन्यत् subhëitaæ । उपगुप्तं यतिं नत्वा प्रार्थयद् एवम् आदरात् ॥ Rm_14.1{1} ॥ भदन्त श्रोतुम् इच्छामि पुनर् अन्यत् subhëitaæ । तद् यथा गुरुणाख्यातं तथादेष्टुं च मे ऽर्हति ॥ Rm_14.2{2} ॥ इति तेन नरेन्द्रेण प्रार्थितं स जिनात्मजः । श्रुत्वा तं नृपतिं दृष्ट्वा पुनर् एवं समादिशत् ॥ Rm_14.3{3} ॥ शृणु राजन् मयाख्यातं यथा मे गुरुणोदितं । तथा श्रूत्वानुमोदित्वा शुभे चरितुम् अर्हसि ॥ Rm_14.4{4} ॥ पुरा स भगवान् बुद्धः श्रावस्त्यां बहिर् आश्रमे । जेतारण्ये महोद्याने विहारे मणिमण्डिते ॥ Rm_14.5{5} ॥ भिक्षुभिः श्रावकैः सार्द्धं चैलकैर् व्रतिभिस् तथा । भिक्षुणीभिस् तथान्यैश् चा महासात्वैर् उपासकैः ॥ Rm_14.6{6} ॥ विहृत्य सर्वसत्वानां समितिस्थितः । संबोधिसाधानं धर्मम् उपादेष्टुं समारभत् ॥ Rm_14.7{7} ॥ तदा तस्य मुनीन्द्रस्य वक्त्रपद्माद् विनिसृतं । तत् सद्धर्मामृतं पातुं सर्वे सत्वा उपगताः ॥ Rm_14.8{8} ॥ ब्रह्मशक्रादि देवेन्द्राः सर्वे लोकाधिपा अपि । दैत्येन्द्राः सगणा यक्षाः सिद्धगंधर्वराक्षसाः ॥ Rm_14.9{9} ॥ विद्याधरगणाश् चपि नागेंद्राश् च महोरगाः । गरुडाः किन्नरेन्द्राश् च तथान्ये ऽपि समागताः ॥ Rm_14.10{10} // ब्राह्मणा ऋषयश् चापि तापसा ब्रह्मचारिणः । यतयो योगिनो विज्ञास् तथान्ये तीर्थिका अपि ॥ Rm_14.11{11} // रजानः क्षत्रियाश् चापि वीरा राजकुमारकाः । अमात्या मंत्रिणश् चापि वैश्याश् चापि प्रजाधिपाः ॥ Rm_14.12{12} // श्रेष्ठिनो वणिजश् चापि सार्थवाहा महाजनाः । पौरा जानपदा ग्राम्यास् तथा कार्पटिका अपि ॥ Rm_14.13{13} // एवं अन्ये ऽपि सत्वाश् च सर्वे लोकाः समागताः । तत् सद्धर्मामृतं पातुं तद् विहारे उपाविशत् ॥ Rm_14.14{14} // तत्र तं श्रीघनं दृष्ट्वा समभ्यर्च्य प्रणम्य च । सत्कृत्य समुपाश्रित्य परिवृत्य सामान्ततः ॥ Rm_14.15{15} // तं मुणीन्द्रं समालोक्य श्रोतुं तद् धर्मदेशनां । säjalaya÷ प्रसन्नास्या उपतस्थुः समाहिताः ॥ Rm_14.16{16} // तथा तान् समुपासीनान् दृष्ट्वा स bhagavä जिनः । आर्यसत्यं समारभ्य सद्धर्मं समुपादिशत् ॥ Rm_14.17{17} // तत् सद्धर्मामृतं पीत्वा सर्वे सत्वाः प्रमोदिताः । (##) त्रिरत्नभजनं कृत्वा वभूवुर् बोधिचारिणः ॥ Rm_14.18{18} // तदापि पंचमात्राणि गांधर्विकशतानि च । श्रावस्त्यां पुरि जातानि समदानि प्रचेरिरे ॥ Rm_14.19{19} // तदा तां समदान् दृष्ट्वा गंधर्वाधिपतेः सुतः । सुप्रियो नाम तन् मादम् ईर्ष्यया हन्तुम् उद्ययौ ॥ Rm_14.20{20} // ततः स सुप्रियः सर्वगान्धर्विकसुकौशलः । दिव्यवीणां समादाय तत्रैव समुपाचरत् ॥ Rm_14.21{21} // सप्तस्वरान् एकतंत्र्याम् एकविंशतिमूर्छनाः । समुद्घोषयमानः च स्वमतिं दर्शयन् ययौ ॥ Rm_14.22{22} // षण्महानगरेष्व् एवं पट्टनेषु समन्ततः । समुद्घोषयमानश् च श्रावस्तीं स उपाविशत् ॥ Rm_14.23{23} // तत्र तं समुपाविष्टं दृष्ट्वा सर्वे ऽपि पौरिकाः । श्रुत्वा तद् अद्भुतं नादं विस्मिताः समुपाचरन् ॥ Rm_14.24{24} // तानि च पंचमात्राणि गांधर्विकशतान्य् अपि । श्रुत्वा दृष्ट्वा च सर्वाणि विस्मयं समुपाययुः ॥ Rm_14.25{25} // तद तानि च सर्वाणि दृष्ट्वा पंचशतान्य् अपि । स्वस्वमदाभिमानत्वां प्रविहाय विषेदिरे ॥ Rm_14.26{26} // ततः सर्वे ऽपि ते तेन सहवादे भयान्विताः । नृपतेर् अन्तिकं गत्वा तत् प्रवृत्तिं न्यवेदयन् ॥ Rm_14.27{27} // जय प्रभो विजानीयाद् यद् वयं समुपागताः । तद् अत्र नो भयत्रस्तां त्रातुम् अर्हति सर्वथा ॥ Rm_14.28{28} // अत्रासौ सुप्रियो नाम गन्धर्वाधिपतेः सुतः । नूनं नो मदघाताय विजेतुं समुपागतः ॥ Rm_14.29{29} // तत् तस्याप्य् अभिमानत्वां निहंतुं सत्प्रतिक्रियां । क्रियतां सहसास्माकम् इति विज्ञापनां शृणु ॥ Rm_14.30{30} // इति विज्ञापितं सर्वैस् तैः श्रुत्वा स नराधिपः । सर्वान्स् तान् समुपामंत्र्य पुर एवं समादिशत् ॥ Rm_14.31{31} // अल्पोत्सुका भवन्तो ऽत्र भवते मा विषीदत । भविष्यामो ऽत्र कालज्ञाश् चरतु स यथेछया ॥ Rm_14.32{32} // इति राज्ञा समादिष्टं श्रुत्वा ते ऽभ्यनुमोदिताः । तद् विवादभयातंकं त्यक्त्वा सर्वे प्रसेदिरे ॥ Rm_14.33{33} // तदा स सुप्रियस् तत्र दृष्ट्वा तान् अभिमानिकान् । तेषां मानविघातार्थं मनसैवं व्यचिन्तयत् ॥ Rm_14.34{34} // अयं राजपि गांधर्वविद्याभिमानिको भवेत् । तद् अनेन सहात्राहं वादं कुर्यां सभाश्रये ॥ Rm_14.35{35} // इत्य् एवं निश्चयं कृत्वा सुप्रियः सो ऽभिमानिकः । नृपतिं तम् उपालब्धुं तत् सभां समुपाचरत् ॥ Rm_14.36{36} // तत्र स नृपतिर् दृष्ट्वा सुप्रियं तम् उपागतं । प्रज्ञप्यासनम् आमंत्र्य प्रणत्वैवम् abhëata ॥ Rm_14.37{37} // स्वागतं ते भवन्न् अत्र तिष्ठासने प्रसीद मे । किम् अर्थे ऽत्र समायासि तद् आदेष्टुं हि मे ऽर्हसि ॥ Rm_14.38{38} // (##) इति तेनोदितं श्रुत्वा सुप्रियः स सभास्थितः । नृपतिं तं समालोक्य पुर एवम् abhëata ॥ Rm_14.39{39} // शृणु राजन् मयाख्यातं श्रुतं यत् ते यशो महत् । तद् गुणान् भवतो द्रष्टुम् इहाहं समुपाचरे ॥ Rm_14.40{40} // तन् मे दर्शय राजेन्द्र गान्धर्वगुणाम् आत्मनः । कस् ते सास्ता गुरुर् वास्ति तं चापि मे प्रदर्शय ॥ Rm_14.41{41} // इति तेनोदितं श्रुत्वा स राजा प्रतिभाणवान् । सुप्रियं तं समालोक्य तथेत्य् एवम् abhëata ॥ Rm_14.42{42} // साधु पश्य महाभाग दर्शयिस्यामि तं गुरुं । यो मे शास्ता महाभिज्ञः सर्वविद्यागुणाधिपः ॥ Rm_14.43{43} // स मे शास्ताधुनेहैव सर्वसत्वहितार्थतः । जेतारण्ये महोद्याने निवशति वृषं दिशन् ॥ Rm_14.44{44} // साधु पश्य महाभाग तं गुरुं मे हितार्थदं । तद् एहि सह यास्याम शास्तारं दर्शयामि तं ॥ Rm_14.45{45} // इति तेन नरेन्द्रेण समाख्यातं स सुप्रियः । श्रुत्वा तथेति प्रमोद्य गन्तुम् abhëata ॥ Rm_14.46{46} // साधु राजन् समिछामि शास्तारं तत् प्रदर्शय । तेन सह विवादानि कुर्यां तत्र नयाशु मां ॥ Rm_14.47{47} // इति तेनोदितं श्रुत्वा नृपतिः स तथेति हि । सुप्रियं तं समादाय विहारे गन्तुम् ऐछत ॥ Rm_14.48{48} // ततः स नृपतिस् तेन सुप्रियेणाभिमानिना । तैश् च पंचशतैर् अन्यैर् गान्धर्विकैः सहाचरत् ॥ Rm_14.49{49} // तस्मिन्न् अवसरे बुद्धो भगवान् स मुनीश्वरः । लोके सत्वान् समुद्धर्तुं कृपया समपश्यत ॥ Rm_14.50{50} // तदा तेन नरेशेन सार्द्धम् एवम् उपागतं । सुप्रियं तं स आलोक्य मनसैव व्यचिन्तयत् ॥ Rm_14.51{51} // अहो वत सुधीर् या सा गन्धर्वाधिपनन्दनः । पञ्चशिखो ऽभिधो वीणाम् आदायेहोपसंक्रमेत् ॥ Rm_14.52{52} // इति तेन मुनीन्द्रेण मनसा परिचिन्तितं । मत्वा पञ्चशिखः सो ऽपि तथागन्तुं समैछत ॥ Rm_14.53{53} // ततः स सप्तगंधर्वसहस्रेण सहान्वितः । वैडूर्यदण्डवीणां संप्रादाय सहसाचरन् ॥ Rm_14.54{54} // तथा स संक्रमंस् तत्र विहारे समुपाविशन् । दृष्ट्वा तं श्रीघनं नत्वा तां वीणां समुपानयत् ॥ Rm_14.55{55} // ततः स सुगतं भक्त्या समभ्यर्च्य प्रसन्नधीः । तत् सद्धर्मामृतं पातुं तत् सभायाम् उपाश्रयत् ॥ Rm_14.56{56} // तदा स सुप्रियो ऽप्य् एनं दृष्ट्वा मानाभिगर्वितः । तां वीणां क्वनयन्न् अग्रे ऽनुश्रावितुं समारभत् ॥ Rm_14.57{57} // तत्प्रक्वाणात् स्वरा सप्त एकै विंशति मूर्छनाः । समुत्थिताः सर्वलोकचेतान्सि पर्यमोहयन् ॥ Rm_14.58{58} // तदा सर्वे ऽपि ते लोकाः श्रुत्वा तत् प्रक्वणान् मुदा । नृपतिप्रमुखाश् चापि परं विस्मयम् आयजुः ॥ Rm_14.59{59} // (##) ततः स भगवांश् चापि तस्य मानाभिघातने । वैडूर्यदण्डवीणां ताम् अनुश्रावितुम् आरभत् ॥ Rm_14.60{60} // एकैकस्यां हि तत् तंत्र्या नैकस्वरविशेषिताः । मूर्छनाश् च तथा नानाविधा निश्चारितास् तथा ॥ Rm_14.61{61} // ततः शब्दात् समुच्चेरुर् गाथा एवं प्रचोदिनाः । तद्यथेह भवे सर्वं दुःखं शून्यं ह्य् अनात्मकं ॥ Rm_14.62{62} // इदं कायं च वीणावद् इन्द्रियाणि स्वरानी च । मूर्छना इव चित्तानि ज्ञात्वा बोधौ समाचर ॥ Rm_14.63{63} // एतद्गाथाम् अनुश्रुत्वा सर्वे लोका नृपादयः । सत्यम् एतद् इति ज्ञात्वा बोधिचित्तं प्रलेहिरे ॥ Rm_14.64{64} // तदा स सुप्रियो ऽप्य् एवं श्रुत्वा मत्वानुमोदितः । परितत्याज गांधर्वविद्यामदाभिमानतां ॥ Rm_14.65{65} // ततो निर्यात्य वीणां स गन्धकुट्यां विरागितः । भगवच्छासने तत्र प्रव्रजितुं समैछत ॥ Rm_14.66{66} // तदा तं श्रीघनं नत्वा सुप्रियः सो ऽनुमोदितः । k­täjali÷ पुरः स्थित्वा प्रव्रज्यां समयाचत ॥ Rm_14.67{67} // वंदे ते चरणौ शास्त भवतां शरणं व्रजे । तन् मे ऽत्रानुग्रहं कृत्वा प्रव्रज्यां दातुम् अर्हति ॥ Rm_14.68{68} // इति तेनार्थितं श्रुत्वा भगवान् स मुनीश्वरः । दृष्ट्वा तद् आशयं शुद्धं गंधर्वं तं तथावदत् ॥ Rm_14.69{69} // गंधर्व सौगते धर्मे प्रव्रजितुं यदीछसि । पित्रोर् आज्ञां समासाद्य प्रेहि दास्यामि ते व्रतं ॥ Rm_14.70{70} // इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा स सुप्रियो मुदा । तथेति तं मुनिं नत्वा सहसर्द्ध्या गृहं ययौ ॥ Rm_14.71{71} // तत्र स सहसा प्राप्तो नत्वा तौ पितरौ मुदा । säjali÷ पुरतः स्थित्वा प्रार्थयद् एवम् आदरात् ॥ Rm_14.72{72} // शृणु मे vächitaæ तात यदि ते कृपया मयि । तन् ममानुग्रहं कृत्वा सद्धर्मे मां नियोजय ॥ Rm_14.73{73} // अहं हि सौगतं धर्मं दृष्ट्वा vächÃmi तद् व्रतं । तत् प्रव्रज्यां समासाद्य प्राप्तुम् इछामि निर्वृतिं ॥ Rm_14.74{74} // अनित्यं खलु संसारं तद् अत्रापि न मे रतिः । अवश्यं हि भवेन् मृत्युः सर्वेषां प्राणिनाम् अपि ॥ Rm_14.75{75} // एवं दृष्ट्वात्र संसारे भोग्यं नेछामि निःस्पृहः । तत् प्रव्रज्याव्रतं धृत्वा प्राप्तुम् इछे सुनिर्वृतिं ॥ Rm_14.76{76} // अपि चासौ मुनीन्द्रो हि सदात्रैव न तिष्ठति । बुद्धकार्यं समाप्यैव निर्वृतिं सर्वथा व्रजेत् ॥ Rm_14.77{77} // किं चात्र सर्वदा नैवम् उत्पत्स्यते मुनीश्वरः । कदा चिद् एवम् उत्पन्नो लोके बोधिं समादिशेत् ॥ Rm_14.78{78} // तथा च दुर्लभं जन्म सद्गतौ च क्षणं तथा । तत्क्षणे ऽलभ्यमाने ऽत्र कथं धर्मानुलप्स्यते ॥ Rm_14.79{79} // धर्मं विनात्र संसारे किं सारं सुखिनो ऽपि हि । क्षणध्वन्सि शरीरं हि जीवितं च तृणाम्बुवत् ॥ Rm_14.80{80} // (##) धर्मेण सद्गतिं यायात् संबोधिम् अपि प्राप्नुयात् । तत् प्रव्रज्याचरिं धृत्वा प्राप्तुम् इछे ऽत्र निर्वृतिं ॥ Rm_14.81{81} // तद् आत्र यदि वां तात कृपास्ति स्वात्मजे मयि । सर्वथानुग्रहं कृत्वा तद् अनुज्ञां प्रदेहि मे ॥ Rm_14.82{82} // इति तेनार्थितं श्रुत्वा स गन्धर्वाधिपः सुधीः । सुचिरं तं सुतं दृष्ट्वा स्नेहाद् एवम् अभषत ॥ Rm_14.83{83} // सत्यम् एवं सुताख्यातं तथापि मे वचः शृणु । प्रव्रज्या दुष्करीचर्य्या तत् कथं त्वं समाचरेः ॥ Rm_14.84{84} // त्वं हि युवा प्रमत्तो ऽसि मदनाक्रांतमानसः । कामभोग्यसुखारक्तस् तत् कथं तद् व्रतं चरेः ॥ Rm_14.85{85} // प्रव्रजितो विरक्तात्मा संसारभोग्यनिस्पृहः । सर्वान् परिग्रहान्स् त्यक्त्वा सदैकान्ती वने वसे ॥ Rm_14.86{86} // सुकुले दुःकुले चापि याचित्वा विरशासनं । भुंजीथास् तत् कथं भुक्त्वा समाधिं संप्रधास्यसि ॥ Rm_14.87{87} // इत्य् एवं दुष्करं ज्ञत्वा प्रव्रज्याव्रतसाधने । सहसा मा कृथाश् चित्तं निवारय समाहितः ॥ Rm_14.88{88} // यद्य् अतिवांछसे पुत्र प्रव्रज्याग्रहणे तथा । वृद्धत्वे समुपाश्रित्य त्रिरत्नं तद् व्रतं चर ॥ Rm_14.89{89} // तत् त्वं यावद् युवा गेहे सौख्यं भुक्त्वा यथेप्सितं । वृद्धत्वे तद् व्रतं धृत्वा त्रिरत्नानि सदा भज ॥ Rm_14.90{90} // तथा चेत् ते भवेज् जन्म साफल्यं भवचारणे । सुखं भुक्त्वा व्रतं धृत्वा निर्वृतिं वा समाप्नुयाः ॥ Rm_14.91{91} // इति मे वचनं श्रुत्वा मत्वैवं तत् प्रबोधितः । तावद् गृहे सुखं भुक्त्वा स्मृत्वा रत्नत्रयं वस ॥ Rm_14.92{92} // इति पित्रोदितं श्रुत्वा सुप्रियः सो ऽभिशंकितः । पुनस् तं पितरं दृष्ट्वा बोधयन्न् एवम् अब्रवीत् ॥ Rm_14.93{93} // सत्यम् एवं भवे तात तथापि वक्ष्यते मया । तच् छ्रुत्वापि त्वया परिज्ञाय विबुध्यतां ॥ Rm_14.94{94} // सत्कुले दुर्लभं जन्म तत्रापि दुर्लभं क्षणं । दुर्लभं सुगतोत्पादं दुर्लभं तद्व्रतं भवे ॥ Rm_14.95{95} // इति मत्वात्र संसारे क्लेशमानमदाकुले । अवश्यं मरणं दृष्ट्वा प्राप्तुम् इछे ऽत्र निर्वृतिं ॥ Rm_14.96{96} // तद् अत्र कृपया मह्यम् अनुज्ञां दातुम् अर्हसि । यूयं चापि हि तद् धर्मभाणैः सद्गतिम् आप्स्यथ ॥ Rm_14.97{97} // इति हेतोः पित तत्र विलम्बंम कृथा चिरं । सहसानुग्रहं कृत्वा तद् अनुज्ञां प्रदेहि मे ॥ Rm_14.98{98} // इति तेनार्थितं श्रुत्वा स गंधर्वाधिपश् चिरात् । स्नेहदुःखाग्निसंतप्तो गलदश्रुमुखो ऽवदत् ॥ Rm_14.99{99} // अयि सुप्रिय पुत्र त्वं स्नेहान् मया निवार्यस । यद्य् अतिवांछसे प्राप्तुं निर्वृतिं तन् समाचर ॥ Rm_14.100{100} // संबुद्धशरणं कृत्वा प्रव्रज्य संवरं दधत् । (##) त्रिरत्नभजनं कृत्वा चर नित्यं समाहितः ॥ Rm_14.101{1} // इति पित्रोदितं श्रुत्वा सुप्रियः सो ऽभिमोदितः । पित्रोः पादान् प्रणत्वैव सहसा निर्ययौ गृहात् ॥ Rm_14.102{2} // ततः स सहसा गत्वा विहारं समुपाचरत् । तत्र प्राप्तो मुनीन्द्रं तं दृष्ट्वैव समुपाविशत् ॥ Rm_14.103{3} // तत्र तं श्रीघनं नात्वा präjali÷ पुर आश्रयन् । सुप्रसन्नमुखांभोजः प्रार्थयद् एवम् आदरात् ॥ Rm_14.104{4} // सर्वज्ञ bhagavä छास्तर् आदिष्टं भवतायथा । तथानुज्ञां पितुः प्राप्य प्रागताहम् इहाधुना ॥ Rm_14.105{5} // तद् अत्र भवतां शास्तः शरणं समुपागतः । ब्रह्मचर्यं चरिष्यामि तत् प्रव्रज्यां प्रदेहि मे ॥ Rm_14.106{6} // इति तेनार्थितं श्रुत्वा भगवान् स जगद्गुरुः । दृष्ट्वा तस्याशयं शुद्धं पुनर् एव समादिशत् ॥ Rm_14.107{7} // एहि सुप्रिय भिक्षो ऽत्र चर ब्रह्मचरिं शिवां । त्रिरत्नं शरणं कृत्वा समाधिं समुपाश्रयत् ॥ Rm_14.108{8} // ततो दृष्ट्वा च संसारं क्लेशसंघसमाकुलं । पंचगंडमयं देहं जीवितं च त्रिनाम्वुवत् ॥ Rm_14.109{9} // समाधिसंवरं धृत्वा संबोधिसाधनोद्यतः । सर्वक्लेशरिपुञ् जित्वा साक्षाद् अर्हत्पदं ययौ ॥ Rm_14.110{10} // ततः सुप्रियो भिक्षुः प्राप्ताभिज्ञः कृती सुधीः । भिन्दन् सर्वम् अविद्याङ्गं निर्विकल्पो ऽभवद् यतिः ॥ Rm_14.111{11} // समलोष्टसुवर्णश् च परिशुद्धत्रिमंडलः । वासीचंदनकल्पो ऽभूद् आकाशसममानसः ॥ Rm_14.112{12} // संसारभोग्यसत्कारमान्यलाभपराङ्मुखः । निःक्लेशः परिषुद्धात्मा ब्रह्मचारी निरंजनः ॥ Rm_14.113{13} // सदेवासुरलोकानां सर्वभुवनवासिनां । वंद्यः पूज्यो ऽभिनंद्यश् च माननीयो भवन् बभौ ॥ Rm_14.114{14} // तदैवंभूतम् अर्हन्तं सुप्रियं तम् शुभेन्द्रियं । प्रालोक्य विस्मिताः सर्वे तत्सभास्थाः प्रसेदिरे ॥ Rm_14.115{15} // तदा सर्वे ऽपि ते लोका देवा दैत्याश् च किन्नराः । यक्षाः सिद्धाश् च गंधर्वा नागाश् च राक्षसा अपि ॥ Rm_14.116{16} // गरुडाश् च तथान्ये ऽपि विद्याधराश् च साप्सराः । सर्वे लोकाधिपाश् चापि त्रिरत्नशरणं गताः ॥ Rm_14.117{17} // संबुद्धशासने तत्र सांघिकानां समन्ततः । रक्षावरणसंगुप्तिं कृत्वाभजन् समुद्यताः ॥ Rm_14.118{18} // तद् दृष्ट्वा तानि पञ्चापि गांधर्विकशतानि च । अनुमोद्य प्रसन्नानि संमील्यैवं vabhëire ॥ Rm_14.119{19} // एते सर्वे वयं नीचे कर्मणि परिवर्त्तिकाः । सुखानभिज्ञदुःखार्त्ताः क्लेशिनः कृछ्रवृत्तयः ॥ Rm_14.120{20} // यद् अस्माभिः पुरा पुण्यं किं चिद् वापि न साधितं । तेनास्यात्र वयं सर्वे दुःखिनो नीचवृत्तयः ॥ Rm_14.121{21} // तद् अस्माभिर् अयम् शास्ता मुनीश्वरः ससांघिकः । सत्कृत्य भोजनैर् वापि पूजनीयो यथाविधिः ॥ Rm_14.122{22} // नूनम् एतद्विपाकेन भवेमहि सुभागिनः । (##) ततः पुण्यानुसारेण बोधिमार्गे चरेमहि ॥ Rm_14.123{23} // ततः क्रमेण संप्राप्य बोधिचर्य्यां शुभां चरीं । चरन्तस् तद्विपाकैश् च निर्वृतिं संलभेमहि ॥ Rm_14.124{24} // इति मत्वा वयं सर्वे विज्ञप्य नृपतिं तथा । ससंघं सुगतं भोज्यैर् अर्हामहे समर्चितुं ॥ Rm_14.125{25} // तथेति संमतं कृत्वा सर्वे ते ऽभ्यनुमोदिताः । नृपतेर् विज्ञापनां कर्तुं सहसा समुपाचरन् ॥ Rm_14.126{26} // तत्र ते समुपासृत्य दृष्ट्वा तं नृपतिं मुदा । k­täjalipuÂo नत्वा प्रार्थयन्न् एवम् आदरात् ॥ Rm_14.127{27} // जय देव महाराज लोकान् धर्मेण पालय । किञ्चिद् विज्ञापनां कर्त्तुं वयम् उपागताः ॥ Rm_14.128{28} // विजानीयाद् भवान् ह्य् एतत् तथापि प्रार्थयामहे । श्रुत्वा नो ऽनुग्रहं कृत्वा कृपया तत् प्रसीदतु ॥ Rm_14.129{29} // यद् वयं देव सर्वे ऽत्र नीचकर्मानुचारिणः । तत् ससंघं मुनिं भोज्यैः समिछामः समर्चितुं ॥ Rm_14.130{30} // तद् अनुज्ञां प्रदत्वा नः कृपयोद्धर्तुम् अर्हसि । एतद् विज्ञापनां कुर्मस् तत् प्रसीद नृपाधिप ॥ Rm_14.131{31} // इति तैः प्रार्थितं श्रुत्वा नृपतिः सो ऽनुमोदितः । तान् सर्वान् समुपामंत्र्य पुनर् एवं समादिशत् ॥ Rm_14.132{32} // साधु भवतु सर्वेषां युष्माकं सत्समीहितं । तत् तथा क्रियतां बुद्धे सत्कारं श्रद्धयादरात् ॥ Rm_14.133{33} // संबुद्धे यत् कृतं कर्म तत् फलं क्षिणुयान् न हि । क्रमाद् बोधिचरिं पूर्य निर्वृतिं समवाप्नुयात् ॥ Rm_14.134{34} // तद् अत्र सर्वथा यूयं ससंघं श्रीघनं मुनिं । यथार्हभोजनं भक्त्या पूजयध्वं समादरात् ॥ Rm_14.135{35} // इत्य् आदिष्टम् þ - न्द्रेण श्रुत्वा सर्वे ऽपि ते मुदा । तथेति प्रतिनंदित्वा नृपं नत्वा ततो ऽचरन् ॥ Rm_14.136{36} // ततस् ते संमतं कृत्वा विहारे सहसा गताः । दृष्ट्वा तं श्रीघनं नत्वा प्रार्थयन्न् एवम् आदरात् ॥ Rm_14.137{37} // भगवंस् तद् विजानीयाद् यद् अर्थं समुपागताः । तथापि प्रार्थयेयैवम् अनुग्रहीतुम् अर्हति ॥ Rm_14.138{38} // यद् वयं भवतां सर्वसांघिकानां यथाविधिं । पूजयितुं समिछामो सत्कर्तुं भोजनैर् अपि ॥ Rm_14.139{39} // तद् भवां कृपया दृष्ट्वा कृत्वास्माकं अनुग्रहं । पुरे श्वः सांघिकैः सार्द्धं विजयितुं समर्हसि ॥ Rm_14.140{40} // इति तैः प्रार्थिते सर्वैर् भगवान् स मुनीश्वरः । तेषां धर्मप्रवृद्ध्यर्थं तूष्णीभूत्वाध्युवास तत् ॥ Rm_14.141{41} // ततस् सर्वे ऽपि ते मत्वा भगवताधिवासितं । भूयस् तं श्रीघनं नत्वा स्वं पुरं सहसा ययुः ॥ Rm_14.142{42} // तत्र सर्वे ऽपि ते भूमिं शोधयित्वा समन्ततः । प्रज्ञप्य स्वासनान्य् एवं सामग्रिं समसाधयन् ॥ Rm_14.143{43} // (##) ततः पूजोपहाराणि भोज्याङ्गानि रसानि च । पेयानि सुप्रणीतानि साधयित्वा प्रमोदिताः ॥ Rm_14.144{44} // तत्र तं सुगतं सर्वं संघं चामंत्रितुं ययुः । विहारे समुपसृत्य श्रीघनं संप्रणेमिरे ॥ Rm_14.145{45} // k­täjalipuÂo नत्वा सर्वे ते समुपस्थिताः । संबुद्धप्रमुखं संघं प्रार्थयन्न् एवम् आदरात् ॥ Rm_14.146{46} // सर्वज्ञ भगवं छास्तः समयो वर्त्तते ऽधुना । तद् भवान् संघिकैः सार्द्धं विजयितुं समर्हति ॥ Rm_14.147{47} // इति तैः प्रार्थिते दृष्ट्वा भगवान् स ससांघिकः । पात्रचीवरम् आदय प्रतस्थे संप्रभासयन् ॥ Rm_14.148{48} // तत्र मार्गेषु सर्वत्र प्रातिहार्यं प्रदर्शयन् । सर्वेषां शुभतां कृत्वा तत् पुरे समुपाविशत् ॥ Rm_14.149{49} // प्रदक्षिणक्रमेणैवं चरंस् तत्र समंततः । भासयं भद्रतां कुर्वन् तत्प्रदेशे समाचरन् ॥ Rm_14.150{50} // तत्र पाद्यार्घम् आदाय क्रमेण सह सांघिकं । स्वासने समुपाविश्य तस्थौ भानुर् इवोज्वलन् ॥ Rm_14.151{51} // तदा तं श्रीघनं सर्वसंघं च स्वासने स्थितं । दृष्ट्वा सर्वे ऽपि ते हर्षात् पूजयितुं समारभन् ॥ Rm_14.152{52} // तथा क्रमेण संपूज्य तं बुद्धप्रमुखं गणं । यथार्हभोजनैः सर्वं संतृप्तं समतोषयन् ॥ Rm_14.153{53} // ततस् ते भोजनांते तत्पात्राणि व्यपनीय च । karÃdŤ छोधयित्वा तद् भूमिं च पर्यशोधयन् ॥ Rm_14.154{54} // ततः पूगादिकं दत्वा पुनः सर्वे ऽपि ते मुदा । k­täjalipuÂà नत्वा समुपतस्थिरे पुनः ॥ Rm_14.155{55} // ते च गांधर्विकाः सर्वे त्रिरत्नशरणं गताः । बोधिप्रणिधिम् आधाय प्रभेजिरे समाहिताः ॥ Rm_14.156{56} // वेणुवीणामृदंगादि तूर्यसंगीतिवादनैः । उपस्थित्य ससंघं तं श्रीघनं समतोषयत् ॥ Rm_14.157{57} // तद स भगवां दृष्ट्वा तेषां भक्तिप्रसादिनीं । सर्वेषां शुद्धचित्तानि व्यमुञ्चत् स्मितम् उद्धवात् ॥ Rm_14.158{58} // तत् संस्मितसहोत्पन्नाः पंचवर्णाः शुभांशवः । सर्वत्र भुवने गत्वा प्रचेरुर् अमृतांशुवत् ॥ Rm_14.159{59} // तेषां के चिद् अधोगत्वा नरकेषु समन्ततः । अवभास्य परिस्पृष्ट्वा सर्वत्रापि सुखं ददुः ॥ Rm_14.160{60} // तदा ते नारकीयास् तत् प्रभास्पृष्टाः सुखान्विताः । किम् एतद् इति संदिग्धाः संमील्यैवं vabhëire ॥ Rm_14.161{61} // अहो नु जायते सौख्यम् अस्माकं सांप्रतं कथं । वतान्यत्र गताः स्मो ऽद्य कस्य पुण्यानुभावतः ॥ Rm_14.162{62} // इति संदिग्धचित्तानां तेषां मनः प्रबोधने । भगवान् निर्मितं बुद्धं संप्रेषयन् समंततः ॥ Rm_14.163{63} // तत्रा तं सौगतं दृष्ट्वा सर्वे ते नरकस्थिताः । विस्मिताः समुपासृत्य ववन्दिरे प्रसादिताः ॥ Rm_14.164{64} // (##) नमो बुद्धाय धर्माय संघाय च नमस् सदा । इति प्रोक्त्वा प्रणत्वा तच्छरणं समुपाययुः ॥ Rm_14.165{65} // एतत्पुण्यानुभावेन सर्वे ते नरकोत्थिताः । सहसा स्वर्गतिं याताः सद्धर्मे समुदाचरन् ॥ Rm_14.166{66} // एवं तान् सर्वसत्वांश् च समुद्धृत्य समन्ततः । सर्वे ते ऽप्य् अंशवो भूयस् संबुद्धान्तिकम् उपाचरन् ॥ Rm_14.167{67} // के चिद् ऊर्द्ध्वगता यावद् अकनिष्ठं समन्ततः । अवभास्य समुद्घुष्य तत्रैवं समचोदयन् ॥ Rm_14.168{68} // अनित्यं खलु संसारं शून्यं ह्य् अनात्मकं । इति सत्यं परिज्ञाय त्रिरत्नं भजतादरात् ॥ Rm_14.169{69} // निष्क्रामतारभध्वं च यूज्यध्वं बुद्धशासने । धुनीत मारसैन्याश् च नडागारं यथा करी ॥ Rm_14.170{70} // यो ऽप्य् अस्मिन् सौगते धर्मे ह्य् अप्रमत्तश् चरेत् सदा । स त्यक्त्वा जन्म संसारे दुःखस्यान्तं करिष्यति ॥ Rm_14.171{71} // इति संचोदयन्तस् तां सार्वान् देवांश् च सर्वतः । ते सर्वे ऽप्य् अंशवो भायः सुगतान्तिकम् आययुः ॥ Rm_14.172{72} // ततस् ते ऽप्य् अंशवः सर्वे संमील्य संगता मुनेः । प्रदक्षिणत्रयं कृत्वा तस्योर्णायां समाविशन् ॥ Rm_14.173{73} // तद् दृष्ट्वा ते सभालोका विस्मयोद्धतमानसाः । किम् एतद् इति संचिन्त्य सर्वे तस्थुः शकौतुकाः ॥ Rm_14.174{74} // अथानंदः समालोक्य तान् सर्वान् विस्मयोद्धवान् । उत्थाय säjalir नत्वा शास्तारं तं समब्रवीत् ॥ Rm_14.175{75} // भगवन्स् ते मुखाद् भासिः पंचवर्णा विनिर्गता । अवभास्य दिशः सर्वा ऊर्णायां च विशन्ति ताः ॥ Rm_14.176{76} // एतद् दृष्ट्वा सभालोकाः सर्वे ऽपीमे सविस्मयाः । तद्धेतुं श्रोतुम् इछन्ति तद् उपादेष्टुम् अर्हति ॥ Rm_14.177{77} // नाहेतु हि स्मितं बुद्धा दर्शयन्ति कदा चन । यद् धेतौ भवता शास्तुर् हसितं तत् समादिश ॥ Rm_14.178{78} // इति संप्रार्थितं शिष्येन स मुनीश्वरः । तम् आनंदैः सभां चापि समालोक्यैवम् आदिशत् ॥ Rm_14.179{79} // पश्यानंद यद् एतैर् हि सर्वै गान्धर्विकैर् अपि । मम ससांघिकस्यैवं सत्कारं प्रकृतं मुदा ॥ Rm_14.180{80} // एतत्पुण्यविपाकेन सर्वे ऽपीमे भवान्तरे । क्रमाद् बोधिचरीं प्राप्ता निःक्लेशा विमलाशयाः ॥ Rm_14.181{81} // मारचर्याविनिर्मुक्ताः परिशुद्धास् त्रिमण्डलाः । वर्णस्वराभिधाः सर्वे प्रत्येकसुगता जिनाः ॥ Rm_14.182{82} // प्रान्ताशय्यासानासीना हीनदीनानुकम्पकाः । दक्षिणीया महासत्वा भविष्यन्ति शुभंकराः ॥ Rm_14.183{83} // एवम् एतात् समालोक्य यूयं यदि समिछथ । तथात्र श्रद्धया नित्यं त्रिरत्नं भजतादरात् ॥ Rm_14.184{84} // ये त्रिरत्नं सदा भक्त्या सत्कृत्यैवं भजन्ति ते । विहाय दुर्गतिं नित्यं सद्गतिं समवाप्नुयुः ॥ Rm_14.185{85} // (##) इति मत्वात्र संसारे येषां वांछा सुखे शिवे । ते सत्कृत्य त्रिरत्नेषु श्रद्धया भजतानिशं ॥ Rm_14.186{86} // इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा सर्वे च ते जनाः । सत्यम् एवं प्रतिज्ञाय त्रिरत्नं सर्वदाभजन् ॥ Rm_14.187{87} // तद् दृष्ट्वा भिक्षवः सर्वे विस्मयोद्धतमानसाः । k­täjalipuÂà नत्वा पप्रछुस् तं मुनीश्वरं ॥ Rm_14.188{88} // यद् एवं भगवन्न् एभिः सत्कारं प्रकृतं महत् । तत् ते केन सुपुण्येन सम्यग् आदेष्टुम् अर्हति ॥ Rm_14.189{89} // एवं तैर् भिक्षुभिः सर्वैः प्रार्थिते स जिनेश्वरः । सर्वान्स् tä छ्रावकान् भिक्षून् समालोक्यैवम् आदिशत् ॥ Rm_14.190{90} // शृणुध्वं भिक्षवः पुण्यं यन् मया प्रकृतं पुरा । तद् अत्र कथितं श्रुत्वा श्रद्धयाभ्यनुमोदत ॥ Rm_14.191{91} // पुरासीद् भगवान् बुद्धः प्रबोधनाभिधो जिनः । सर्वज्ञः सुगतः शास्ता धर्मराजो मुनीश्वरः ॥ Rm_14.192{92} // सर्वविद्याधिपो नाथस् तथागतो विनायकः । मारजिल् लोकविद् भर्त्ता सुभद्रो ऽर्हन् हितंकरः ॥ Rm_14.193{93} // तदा स भगवान् बुद्धो जनपदेषु चारिकां । चरन्न् अन्यां राजधानीम् अनुप्राप्तः ससांघिकः ॥ Rm_14.194{94} // तत्र तस्य नरेन्द्रस्य krŬodyÃne तरोर् अधः । प्रविश्य स्वासनासीनस् तस्थौ वह्निर् इवोज्वलन् ॥ Rm_14.195{95} // तदैकस्मिन् दिने तत्र राजा कान्ताप्रवादिनैः । संगीतैः सह संरक्तो रमितुं समुपाविशत् ॥ Rm_14.196{96} // तत्रस्थं तं समासीनं सुगतं सुप्रभोज्वलं । दृष्ट्वैव सहसोपेत्य नत्वा कृत्वा प्रदक्षिणां ॥ Rm_14.197{97} // समाधिस्थं तम् आलोक्य तष्ठौ चिरम् उपाश्रयन् । ततस् तन्मुखपद्मोत्थसद्धर्मामृतलिप्सया ॥ Rm_14.198{98} // वाद्यमानैः सतैर् वाद्यैर् मुनिं प्राबोधयन् नृपः । ततः स सुगतो बुद्धो समाधेः शीघ्रम् उत्थितः ॥ Rm_14.199{99} // सान्तःपुरं नरेंद्रं तं प्राद्राक्षीत् समुपस्थितं । तदा तं नृपतिं दृष्ट्वा स संबुद्धः प्रबोधनः ॥ Rm_14.200{100} // सद्धर्म्मं समुपादेष्टुं समामंत्र्यैवम् अब्रवीत् । एहि राजन् महावाहो स्वागतं ते महीपते ॥ Rm_14.201{1} // सद्धर्मं समुपाश्रित्य बोधिचर्यां समाचर । सदा दानं प्रदत्वात्र शीलं धृत्वा समाहितः ॥ Rm_14.202{2} // क्षान्त्या प्रसादयल् लोकान् धर्मवीर्यं प्रसाधय । बोधौ चित्तं समाधाय प्रज्ञारत्नम् उपार्जय ॥ Rm_14.203{3} // तद्रत्नानुभावेन संबोधिमार्गम् आप्नुयाः । ततस् ते मङ्गलं नित्यम् इहामुत्रे सदा भवेत् ॥ Rm_14.204{4} // सर्वसत्वहितं कुर्वन् सद्गतिम् एव प्राप्नुयाः । इति मत्वा महाराज सद्धर्मं समुपाश्रयन् ॥ Rm_14.205{5} // त्रिरत्नं शरणं कृत्वा सत्कृत्य भज सर्वदा । त्रिरत्नेषु कृतं पुण्यं न क्षिणोति कदा चन ॥ Rm_14.206{6} // (##) सर्वदा सत्फलान्य् एव सूते बोधिं समर्पयेत् । इति मत्वा महाराज त्रिरत्नशरणं गतः ॥ Rm_14.207{7} // बोधिचर्याव्रतं धृत्वा चर नित्यं समाहितः । तथा ते मंगलं नित्यं सर्वत्रापि भवेद् ध्रुवं ॥ Rm_14.208{8} // क्रमाद् बोधिं समासाद्य संबुद्धपदम् आप्नुयाः । इति तेनार्हतादिष्टं मुनीन्द्रेण स भूपतिः ॥ Rm_14.209{9} // श्रुत्वा तथेति विज्ञप्य प्राभ्यनन्दत् प्रबोधितः । ततः स मुदितो राजा तं मुनीन्द्रं ससांघिकं ॥ Rm_14.210{10} // यथाविधि समभ्यर्च्य भोजनैः समतोषयत् । ततश् च भोजनान्ते स नृपतिः säjalir मुदा । तं मुनीन्द्रं प्रणत्वैवं प्रणिधानं हृदो व्यधात् ॥ Rm_14.211{11} // अनेन कुशलेनाहं लोके ऽन्धे ऽपरिणायके । सम्यग् बोधिं समागम्य भवेयं सुगतो जिनः ॥ Rm_14.212{12} // एतत् तेन नरेन्द्रेण प्रणिधानं कृतं मुदा । मत्वा स सुगतस् तस्य तथाशीर्वचनं ददौ ॥ Rm_14.213{13} // जयो ऽस्तु ते सदा राजं धर्मेण पालय प्रजाः । प्रणिधानं यथा बोधौ तथा ते सिद्ध्यतु ध्रुवं ॥ Rm_14.214{14} // इत्य् आदिष्टं मुनीन्द्रेण तेन श्रुत्वा स भूपतिः । मुदितः säjalir नत्वा तं मुनीन्द्रं समब्रवीत् ॥ Rm_14.215{15} // अद्यारभ्य सदा शास्तस् त्रिरत्नशरणं गतः । संबोधिसंवरं धृत्वा चरिष्यामि समाहितः ॥ Rm_14.216{16} // तद् भवान् कृपया दृष्ट्या सदा मां द्रष्टुम् अर्हति । सर्वदा भवताम् एव शरणे ऽस्मि समास्थितः ॥ Rm_14.217{17} // इति संप्रार्थनां कृत्वा राजा स सजनो मुदा । भगवंतं तम् आनम्य सानंदः स्वपुरं ययौ ॥ Rm_14.218{18} // ततः स bhagavä छास्ता समुत्थाय ससांघिकः । सर्वत्र भद्रतां कृत्वा स्वाश्रमे समुपाययौ ॥ Rm_14.219{19} // मन्यतां भिक्षवो यो ऽसौ राजा संबुद्धसेवकः । अहम् एव तदाभूवन् नान्यो द्रष्टव्य एव सः ॥ Rm_14.220{20} // यन् मया श्रद्धया तस्य प्रबोधनस्य तायिनः । पूजाकारि महोत्साहइस् तूर्यसंगीतिवादनैः ॥ Rm_14.221{21} // तेन पुण्यविपाकेन ममात्रैव महोत्सवैः । एतैर् गान्धर्विकैर् एवं सत्कारः प्रकृताधुना ॥ Rm_14.222{22} // एवं मत्वा महत्पुण्यं संबुद्धभजनोद्भवं । त्रिरत्नं शरणं कृत्वा भजनीयं शुभार्थिभिः ॥ Rm_14.223{23} // यूयं चापि सदा नित्यं शास्तारं सद्गुरुं जिनं । संबुद्धं समुपाश्रित्य विहरध्वं समाहिताः ॥ Rm_14.224{24} // इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा ते भिक्षवो मुदा । सर्वे तथेति विज्ञप्य त्रिरत्नानि सदाभजन् ॥ Rm_14.225{25} // इति मे गुरुणादिष्टं श्रुतं मया नराधिप । तथाधुना समाख्यातं तव पुण्यप्रवृद्धये ॥ Rm_14.226{26} // एवं राजंस् त्वयाप्य् एवं त्रिरत्नं शरणं गतः । संबुद्धशासनं धृत्वा चर धर्मं समाहितः ॥ Rm_14.227{27} // (##) प्रजाश् चापि तथा राजं बोधयित्वा प्रयत्नतः । संबोधिसाधने धर्मे योजनीयास् त्वयादरात् ॥ Rm_14.228{28} // तथा चेत् ते सदा भद्रं भवेन् नूनं समन्ततः । क्रमाद् बोधिं समासाद्य संबुद्धपदम् आप्नुयाः ॥ Rm_14.229{29} // इति शास्त्रा समादेष्टं श्रुत्वाशोकः स भूपतिः । तथेति प्रतिमोदित्वा प्राभ्यनन्दत् सपार्षदः ॥ Rm_14.230{30} // गांधर्विकानाम् अवदानम् एतच् छ्रुत्वानुमोदन्ति नरा मुदा ये । ते सर्व एनःपरिमुक्तचित्ता भुक्त्वा सुखान्य् एव लभन्ति बोधिं । ++ इति रत्नावदानतत्वे गांधर्विकावादनं समाप्तम् ++ (##) XV सूक्ष्मत्वचोवदान अथाशोको महीपालः कृतांजलिपुटो मुदा । उपगुप्तं गुरुं नत्वा पुनर् एवम् abhëata ॥ Rm_15.1{1} // भदन्त श्रोतुम् इछामि पुनर् अन्यत् subhëitaæ । तद्यथा गुरुणाख्यातं तथादेष्टुं च मे ऽर्हसि ॥ Rm_15.2{2} ॥ इति संप्रार्थिते राज्ञा स यतिः सुगतात्मजः । अशोकं तं नृपं दृष्ट्वा पुनर् एवम् उपादिशत् ॥ Rm_15.3{3} ॥ शृणु राजन् महाभाग यथा मे गुरुणोदितं । तथाहं ते प्रवक्ष्यामि श्रुत्वाप्य् एवं प्रमोदय ॥ Rm_15.4{4} ॥ पुरा स भगवान् बुद्धः शाक्यसिंहो जगद्गुरुः । विहारे जेतकारण्ये विजहार ससांघिकः ॥ Rm_15.5{5} ॥ तस्मिंश् च समये तत्र सर्वे भिक्षुगणा अपि । श्रावकाश् चैलकाश् चैव सर्व उपासका अपि ॥ Rm_15.6{6} ॥ सर्वे ऽपि भिक्षुणीसंघा उपासिकागणा अपि । बोधिसत्वगणाश् चापि सद्धर्मसाधनोद्यताः ॥ Rm_15.7{7} ॥ सभामध्यासनासीनं श्रीघनं तं जगद्गुरुं । उपतस्थुः पुरस्कृत्य परिवृत्य समंततः ॥ Rm_15.8{8} ॥ तदा तस्य मुनीन्द्रस्य मुखाम्भोजविनिर्गतं । भद्रधर्मामृतं पातुं सर्वे लोकाः समागताः ॥ Rm_15.9{9} ॥ शक्रादयः सुरेन्द्राश् च ब्रह्मादयो महर्द्धिकाः । लोकपाला महावीराः ससैन्यपरिवारकाः ॥ Rm_15.10{10} // योगिनो यतयश् चापि महर्षयस् तपश्विनः । ब्राह्मणाश् च महाविज्ञाः सद्धर्मगुणवांछिनः ॥ Rm_15.11{11} // राजानो राजपुत्राश् च वैश्या मंत्रिजना अपि । अमात्याः श्रेष्ठिनो भट्टाः पौरिकाश् च गृहाधिपाः ॥ Rm_15.12{12} // सैन्याधिपाश् च योधारः सार्थवहा महाजनाः । वणिजः शिल्पिनश् चापि ग्राम्याः कार्पटिका अपि ॥ Rm_15.13{13} // एवम् अन्ये ऽपि लोकाश् च saddharmaguïavächina÷ / सर्वे धर्मामृतं पातुं विहारे समुपागताः ॥ Rm_15.14{14} // तत्र प्राप्ताः सभामध्ये समासीनं मुनीश्वरं । श्रीघनं तं समालोक्य प्रणत्वा समुपाचरन् ॥ Rm_15.15{15} // तत्र ते समुपासृत्य सर्वे तं श्रीघनं मुनिं । त्रिधा प्रदक्षिणीकृत्वा समभ्यर्च्य प्रणेमिरे ॥ Rm_15.16{16} // ततः सर्वे ऽपि ते लोकाः परिवृत्य समन्ततः । säjalaya÷ प्रसन्नास्या उपतस्थुः समाहिताः ॥ Rm_15.17{17} // तदा स भगवान् दृष्ट्वा सर्वांस् तान् समुपस्थितान् । आदिमध्यान्तकल्याणम् आर्यधर्मम् उपादिशत् ॥ Rm_15.18{18} // तत् सद्धर्मामृतं पीत्वा सर्वे ते त्रिदशादयः । (##) लोका धर्मविशेषत्वं विज्ञाय प्राणनन्दिरे ॥ Rm_15.19{19} // तस्मिन्न् अवसरे तत्र श्रावस्त्यां पौरिको गृही । श्रेष्ठी महाजनः Órimä छ्राद्धो भद्राशयाभवत् ॥ Rm_15.20{20} // स एकस्मिं दिने स्वस्मिन् भाण्डालकोष्ठके विशन् । स्वसंपन्निचयं दृष्ट्वा मनसैवं व्यचिन्तयत् ॥ Rm_15.21{21} // अहो मे जायते संपद् दीयती संप्रवर्द्धिता । तथापि वर्द्ध्यते तृष्णा यतः सौख्यं न किं चन ॥ Rm_15.22{22} // यद् इमे चंचला भोगा जलचंद्रनिभा मम । अनित्या अस्थिराः पद्मपत्रस्थितजलोपमा ॥ Rm_15.23{23} // तद् अत्र किं मनो ऽद्यापि तृष्णयाकृष्यते मम । येन चराम्य् अहं लोके दुःखी भविकलाशयः ॥ Rm_15.24{24} // तत् किं मे संपदा सारं यतः सौख्यं न विद्यते । धर्मार्थे गोचरं नैव केवलं मदवृद्धये ॥ Rm_15.25{25} // मदेन वर्द्धते मानं मानाल् लोके प्रमादता । प्रमादाद् दीप्यते चेर्ष्या कोपाग्निर् दीप्यते ततः ॥ Rm_15.26{26} // कोपात् क्रूराशयश् चण्डो निर्दयो दुरिताशयः । पापात्मा हिंसको दुष्टो दशाकुशलसाधकः ॥ Rm_15.27{27} // स्वयं नष्टः परांश् चापि नाशयति दुराशयः । ततो ऽतिपापसंरक्तो दुराचरो ऽतिदुर्मनाः ॥ Rm_15.28{28} // ततो ऽतिदुर्मतिर् द्रोही संवृत्तिधर्मनिंदकः । त्रिरत्नानि प्रतिक्षिप्य महापातकम् आचरेत् ॥ Rm_15.29{29} // ततो ऽतिपापसंक्लिष्टाः pramƬho नरकं व्रजेत् । नरकेषु भ्रमन् नित्यं दुःखान्य् एव सदाश्नुयात् ॥ Rm_15.30{30} // यद् वात्रापि च संसारे जीवितम् अध्रुवं खलु । क्षणध्वंसि शरीरं च सार्वेषां मरणं ध्रुवं ॥ Rm_15.31{31} // तद् अत्राहम् असारेभ्यो भोगेभ्यः सारम् उत्तमं । सद्धर्मं समुपादातुं यत्नं कुर्यां समादरात् ॥ Rm_15.32{32} // सद्धर्मं सौगतं धर्मम् इत्य् आख्यातं पुराविदैः । तद् अत्र सौगते क्षेत्रे दानं कुर्वीय सांप्रतं ॥ Rm_15.33{33} // बौद्धक्षेत्रे कृतं दानं बोधिवीजं भवेद् ध्रुवं । एतद् एवात्र संसारे साधनीयं शुभाप्तये ॥ Rm_15.34{34} // दानेन शुद्ध्यते चित्तं सुचित्तः सुमतिं लभेत् । सुबुद्धिः सद्गुणारक्तः संवृत्तिशीलभृत् कृती ॥ Rm_15.35{35} // सुशीलः क्षान्तिमान् धीरः परात्मसमभाविकः । सुधीरो वीर्यवान् सर्वसत्वार्थसाधनोद्यतः ॥ Rm_15.36{36} // अप्रधृष्यो महासत्वः क्लेशारिदमको भवेत् । ततः सुपरिशुद्धात्मा समाधिसुस्थितो भवेत् ॥ Rm_15.37{37} // तत् समाधिवलाधानैः प्रज्ञाब्धिपारम् आगतः । बोधिरत्नं समासाद्य बोधिसत्वो ऽधिपो भवेत् ॥ Rm_15.38{38} // एतद् रत्नानुभावेन भद्रंकला समन्ततः । (##) सर्वमारान् विनिर्जित्य संबुद्धपदम् आप्नुयात् ॥ Rm_15.39{39} // इत्य् अर्हद्भिर् महाभिज्ञैः समाख्यातं मया श्रुतं । तत् संबुद्धपदां प्रप्तुं बुद्धं भजेय सांप्रतं ॥ Rm_15.40{40} // नूनं बुद्धानुभावेन भावितं सेत्स्यते ध्रुवं । तद् बुद्धप्रमुखं सर्वसंघं पूजेय सादरं ॥ Rm_15.41{41} // इति निश्चित्य स श्रीमान् गृहस्थः संप्रमोदितः । भगवंतं ससंघन् तं पूजयितुं समैछत ॥ Rm_15.42{42} // ततः स सजनः श्रेष्ठी त्रिरत्नभजनोत्सुकः । विहारे जेतकारण्ये प्रययौ संप्रहर्षितः ॥ Rm_15.43{43} // तत्र तं श्रीघनं दृष्ट्वा स गृहस्थः प्रमोदितः । नत्वा प्रदक्षिणीकृत्य समर्चयद् यथाविधिः ॥ Rm_15.44{44} // ततः स सजनो नत्वा säjali÷ संप्रमोदितः । मुनीन्द्रं तं समालोक्य पुरः स्थित्वैवम् अब्रवीत् ॥ Rm_15.45{45} // सर्वज्ञ भगवं छास्तर् भवतां शरणं व्रजे । ततो ऽभिलषिते कार्ये प्रसीदतु जगद्गुरो ॥ Rm_15.46{46} // भगवं भवतः शास्तुः ससंघस्य जगद्गुरोः । पूजयितुं समिछामि तद् अनुज्ञां ददातु मे ॥ Rm_15.47{47} // इति संप्रार्थिते तेन भगवान् स मुनीश्वरः । तथास्त्व् इति प्रतिज्ञाय तूष्णीभूत्वाध्युवास तत् ॥ Rm_15.48{48} // ततः स गृहभृन् मत्वा भगवताध्युवास तं । säjalis तं मुनिं नत्वा मुदितः स्वगृहं ययौ ॥ Rm_15.49{49} // तत्र स स्वजनैः स्वस्मिं गृहे मर्गेषु सर्वतः । परिशोध्य सुगंधैश् च परिषिंच्याभ्यशोभयत् ॥ Rm_15.50{50} // तत्रासनानि प्रज्ञप्य वितानानि वितत्य च । मुक्तपुष्पैः समाकीर्य सुरभिं समधूपयत् ॥ Rm_15.51{51} // ततः स भोज्यसामग्रीं साधयित्वा स्ववंधुभिः । तथोपहारसामग्रीं परिशुद्धाम् असाधयत् ॥ Rm_15.52{52} // ततो ऽन्ये द्युर् गृहस्थः स स्नात्वा शुद्धांवरावृतः । संबुद्धामंत्रणं कर्तुं विहारे सजनो ययौ ॥ Rm_15.53{53} // तत्र तं श्रीघनं दृष्ट्वा ससंघं स पुरोगतः । k­täjalipuÂo नत्वा प्रार्थयद् एवम् आदरात् ॥ Rm_15.54{54} // भगवन् नाथ सर्वज्ञ समयो वर्तते ऽधुना । तत् ससंघो ममावासे भावान् आगन्तुम् अर्हति ॥ Rm_15.55{55} // इति संप्रार्थिते तेन भगवान् स ससांघिकः । पात्रचीवरम् आदाय संप्रतस्थे प्रभासयन् ॥ Rm_15.56{56} // तत्र स भगवान् मार्गे कृत्वा भद्रं प्रभासयन् । भिक्षुसंघगणैः सार्द्धं श्रावस्तीं समुपाविशन् ॥ Rm_15.57{57} // तदाभून् नगरे तत्र सर्वत्रापि सुमङ्गलं । उपद्रवाणि सर्वाणि सहसा विलयं ययुः ॥ Rm_15.58{58} // अन्धा रूपाणि पश्यन्तः शृण्वन्तो वधिरा रवान् । हीनेन्द्रियाश् च ये ते ऽपि प्रतिलब्धेन्द्रिया ववुः ॥ Rm_15.59{59} // क्सुत्पिपासाहता ये च ते ऽभवन् परितुष्टिताः । रोगिणो नीरुजा आसन् कुवेला रुचिराम्वराः ॥ Rm_15.60{60} // (##) मूका आसन् प्रवक्तारो जडाश् चापि सुवाग्मिनः । चिरवैराभिसंनद्धास् ते ऽप्य् आसन् मैत्रभाविताः ॥ Rm_15.61{61} // ये च चण्डाशायाः क्रूरास् ते ऽप्य् अभूवन् दयालवः । ये च दुष्टा दुराचारास् ते सन्तस् सम्यमोद्यताः ॥ Rm_15.62{62} // दरिद्रा धनिनः प्रोढ्या दूर्वला वलिनो ऽभवन् । ये शठा वंचकाश् चौरस् ते आर्याः सत्यवादिनः ॥ Rm_15.63{63} // एवं ये दुःखिनः सत्वास् ते सर्वे सुखिनो ऽभवन् । एवं स भगवांस् तत्र कृत्वा भद्रं समन्ततः ॥ Rm_15.64{64} // प्रदक्षिणक्रमेणैवं ससंघं तद्गृहे विशन् । तत्र तस्य मुनीन्द्रस्य स गृहस्थो यथाक्रमं । पाद्यं ददौ ससंघस्य सदाराः शुचिनाम्बुना ॥ Rm_15.65{65} // ततः स सुप्रासन्नात्मा ससंघं तं मुनीश्वरं । प्रज्ञप्ते स्वासने तत्र यथाक्रमं न्यवेशयत् ॥ Rm_15.66{66} // तत्र ते सांघिकाः सर्वे संबुद्धप्रमुखाः क्रमात् । स्वस्वासने समाविश्य समातस्थुः समाहिताः ॥ Rm_15.67{67} // ततः स्वस्वासनासीनान् संबुद्धप्रमुखान् यतीन् । तान् सर्वान् स गृही दृष्ट्वा यथाविधि समर्चयत् ॥ Rm_15.68{68} // ततः स सजनः श्रेष्ठी स्वहस्तेन ससांघिकं । तं मुनीन्द्रं सुधाकल्पैर् भोजनैः समतर्पयेत् ॥ Rm_15.69{69} // ततः संतृप्तितं दृष्ट्वा ससंघं तं मुनीश्वरं । अपनीय स पात्राणि तद् धस्तादीन् व्यशोधयत् ॥ Rm_15.70{70} // ततः स säjalir नत्वा तान् बुद्धप्रमुखान् यतीन् । पुरो नीचासनासीनो धर्मं श्रोतुम् उपाश्रयत् ॥ Rm_15.71{71} // ततः स भगवान् दृष्ट्वा तं गृहष्ठं सुभाविनं । आदिमध्यान्तकल्याणं धर्माम् आदेष्टुम् अब्रवीत् ॥ Rm_15.72{72} // आरोग्यम् अस्तु ते नित्यं गृहपते सदा शिवं । बोधौ चित्तं समाधाय चर धर्मं समाहितः ॥ Rm_15.73{73} // धर्मेण जीयते पापं निष्पापः सद्गतिं व्रजेत् । सद्गतौ सत्सुखान्य् एव भुक्त्वा संचरते सदा ॥ Rm_15.74{74} // धर्मेण पुरुषो विद्वान् सर्वविद्याकलाधिपः । सुधिरो गुणवान् विज्ञो भवेच् छ्रीमान् महर्द्धिकः ॥ Rm_15.75{75} // धर्मेण सुचिरं जीवेद् आरोग्यं च सदा तनौ । सर्वत्रापि भवेन् नित्यं मंगलं निरुपद्रवं ॥ Rm_15.76{76} // धर्मो न नश्यते क्वपि ह्रियते नापि केन चित् । केनापि नश्यते नैव चालयितुं कदा चन ॥ Rm_15.77{77} // नाग्निभिर् दह्यते धर्मः क्लिद्यते नापि चोदकैः । वायुभिः शुष्यते नैव क्षीयते नापि भूमिषु ॥ Rm_15.78{78} // धर्मेण भूः स्थिरीभूता धर्मेण दीप्यते ऽनलः । धर्मेण चलते वायुर् धर्मेण वहते जलः ॥ Rm_15.79{79} // धर्मेण दीप्यते भानुर् धर्मेणैवं सुधाकरः । (##) मेघा धर्मेण वर्षाणा भूमिः शष्यौषधीभराः ॥ Rm_15.80{80} // धर्मेणैवं तथा सर्वे लोकपाला महर्द्धिकाः । सर्वदुष्टान् विनिर्जित्य पालयन्ति जगत्त्रये ॥ Rm_15.81{81} // धर्मो न शीयते क्वापि धर्मो न परिभूयते । सर्वत्र जयते धर्मो धर्मो हि शोभते सदा ॥ Rm_15.82{82} // धर्महीना न शोभन्ते श्रिमन्तो गुणिनो ऽपि च । धर्म्मिष्ठा एव शोभन्ते दरिद्रा निर्गुणा अपि ॥ Rm_15.83{83} // धर्मेण रक्षिता वीराः संग्रामे विजितारयः । यशोमान्यमहत्संपत्सुखानि ते लभन्ति च ॥ Rm_15.84{84} // तथा वीरा वणिक्सार्था धर्मेणैवाभिरक्षिताः । महाम्बुधिं समुत्तीर्य रत्नान्य् अपि लभन्ति च ॥ Rm_15.85{85} // धर्मवन्तो नरा धीरा बुद्धिमन्तो विचक्षणाः । सर्वविद्याकलाविज्ञा जयन्ते परवादिनः ॥ Rm_15.86{86} // तथा धर्मानुभावेन शिल्पविद्याकलाविदः । यशोमान्यप्रसादश्रीसत्सुखानि लभन्ति च ॥ Rm_15.87{87} // तथा च मंत्रिणो ऽमात्या धर्मवन्तो विचक्षणाः । राज्यकार्याणि सर्वाणि साधयन्तो जयन्त्य् अरीन् ॥ Rm_15.88{88} // राजानः क्षत्रियाश् चैवं धर्मनीतिविचक्षणाः । सर्वदुष्टान् विनिर्जित्य विराजन्ते नाराधिपाः ॥ Rm_15.89{89} // तथा धर्मेण राजेन्द्रश् चक्रवर्त्ती महीश्वरः । सप्तरत्नसमायुक्तः सर्वशास्ता विराजते ॥ Rm_15.90{90} // तथा धर्मधरा एव यतयो योगिनो ऽपि च । sarvakleÓagaïä जित्वा लभन्ति परमं पदं ॥ Rm_15.91{91} // तथर्षयो महाभिज्ञा धर्मभृतो महर्द्धिकाः । यथाभिलषितां सिद्धिं प्राप्य मोक्षं व्रजन्ति च ॥ Rm_15.92{92} // तथा धर्मानुसारेण मंत्रविद्यार्थसाधकाः । सिद्धिसमृद्धिसंप्राप्ताः साधयन्ति यथेहितं ॥ Rm_15.93{93} // तथा च मानवाः सर्वे लोका धर्मानुसारतः । निहीनमध्यमोत्कृष्टाः प्रभवन्ति महीतले ॥ Rm_15.94{94} // तथा धर्मानुसारेण लोका दैत्यादयो ऽपि च । निहीनमध्यमोत्कृष्टा प्रचरन्ति रसातले ॥ Rm_15.95{95} // तथा स्वर्गेषु देवाश् च स्वस्वधर्मानुभावतः । सुखानि सुचिरं भुक्त्वा प्रवसन्ति प्रमोदिताः ॥ Rm_15.96{96} // एवं सर्वत्र लोकेषु स्वस्वधर्मानुभावतः । सर्वे सत्वाः सुखप्राप्ताः प्रचरन्ति यथेछया ॥ Rm_15.97{97} // एवं त्रैधातुकोत्पन्नाः सत्वाः सर्वे सुरादयः । स्वस्वधर्मानुसारेण भ्रमन्ति षड्गतिष्व् अपि ॥ Rm_15.98{98} // किम् अत्र वहुनोक्तेन धर्म एव जगत्प्रभुः । धर्मेणैव सदा नित्यं रक्षितः प्रचरेच् छुभे ॥ Rm_15.99{99} // षुभेन सिद्ध्यते चित्तं शुद्धचित्तः सुधीर् भवेत् । सुबुद्धिः सद्गुणाधारं सद्गुरुं समुपाश्रयेत् ॥ Rm_15.100{100} // तद्गुरोर् उपदेशेन चरन् नित्यं समाहितः । बोधिचित्तं समाधाय त्रिरत्नानि सदा भजेत् ॥ Rm_15.101{1} // एतत्पुण्यानुभावेन सद्धर्मसाधनोद्यतः । (##) बोधिसत्वो महासत्वो बोधिचर्यां व्रतं चरेत् ॥ Rm_15.102{2} // ततो mÃragaïä जित्वा पूर्य पारमिताः क्रमात् । त्रिविधां बोधिम् आसाद्य संबुद्धपदम् आप्नुयात् ॥ Rm_15.103{3} // एवं धर्मवरं मत्वा त्रिरत्नशरणं गतः । सद्धर्मं समुपश्रित्य चर बोधिपदाप्तये ॥ Rm_15.104{4} // मृत्युकाले विपत्तौ च धर्म्म एवानुगस् सुहृत् । तदा सर्वे त्यजन्त्य् आशु को ऽपि नैव सहानुगः ॥ Rm_15.105{5} // धर्म एव तदा त्राता सर्वत्राप्य् अनुगः सुहृत् । तस्माद् धर्मो महारत्नं साधनीयं प्रयत्नतः ॥ Rm_15.106{6} // एवं स bhagavä छास्ता धर्मस्याभ्यनुभावतां । समादिश्य क्षणं तस्थौ तूष्णीभूत्वा समाहितः ॥ Rm_15.107{7} // ततस् तस्य मुनीन्द्रस्य पादौ स मुदितो गृही । प्रणत्वा मनसा चैवं प्रणिधानं सामदधे ॥ Rm_15.108{8} // अनेन कुशलेनाहं सर्वक्लेशविवर्जितः । प्रत्येकां बोधिम् आसाद्य निर्वृतिं समवाप्नुयात् ॥ Rm_15.109{9} // ततः स सुप्रसन्नास्यो गृहस्थः सजनो मुदा । भगवतं तम् आलोक्य पुरस् तस्थौ समाहितः ॥ Rm_15.110{10} // तदा स भगवांस् तस्य श्रीमतो हृदये स्थितं । प्रणिधानं परिज्ञाय सुसंस्मितं व्यमुञ्चत ॥ Rm_15.111{11} // ततस् तस्य मुनीन्द्रस्य मुखपद्मात् सुरस्मयः । पंचवर्णा विनिर्गत्य सर्वत्र समुदाचरन् ॥ Rm_15.112{12} // तासां या रश्मयो याता अधोलोके समन्ततः । ताः सर्वनरकेष्व् एवम् अवभ्यास्य समासरत् ॥ Rm_15.113{13} // तदा ताभिः परिस्पृष्टाः सर्वे ते नरकस्थिताः । महत्सौख्यं समासाद्य विस्मयं समुपाययुः ॥ Rm_15.114{14} // तत्र सर्वे ऽपि ते सत्वाः परस्परसमागताः । सर्वदुःखविनिर्मुक्ताः संमील्यैवं समब्रुवन् ॥ Rm_15.115{15} // अहो चित्रं किम् अद्यैवं महत् सौख्यं प्रजायते । किं नु वयं भवन्तो ऽस्माच् च्युता अन्यत्र चागताः ॥ Rm_15.116{16} // यद् अस्माकं महद् दुःखं तत् सर्वं शाम्यते ऽधुना । संजायते महासौख्यं तद् अद्भुतं न मन्यते ॥ Rm_15.117{17} // नूनम् अत्राधुना को ऽपि बोधिसत्वः समागतः । यस्माद् इयं महारश्मिर् अवभास्य प्रसर्यति ॥ Rm_15.118{18} // इति चिंताभिदग्धानं तेषां चित्तप्रबोधने । भगवान् निर्मितं बुद्धं सर्वत्र तत्र प्रेषयेत् ॥ Rm_15.119{19} // तदा तं सौगतिं मूर्त्तिं दृष्ट्वा सर्वे ऽपि ते मुदा । अहो चित्रम् इति प्रोक्त्वा विस्मिताश् चैवम् अब्रुवन् ॥ Rm_15.120{20} // नेहैवेतश् च्युताः सर्वे नाप्य् अन्यत्र गता वयं । इहैव संस्थिताः सर्वे नरके प्रवसामहे ॥ Rm_15.121{21} // अपि त्व् अयं महान् सत्वो ऽपूर्वदर्शन आगतः । नूनम् अस्यानुभावेन संजायन्ते सुखानि नः ॥ Rm_15.122{22} // तद् अस्मिं सुगताकरे वयं सर्वे प्रसादिताः । उपेत्य प्रणतिं कृत्वा सर्वथा संभजेमहि ॥ Rm_15.123{23} // इति saæbhëya सर्वे ते नारकीयाः प्रमोदिताः । (##) उपेत्य तं महासत्वं säjalayo ऽभिनेमिरे ॥ Rm_15.124{24} // नमो बुद्धाय धर्माय संघाये च नमः सदा । इत्य् उक्त्वा च त्रिरत्नानां संस्मृत्वा शरणं ययुः ॥ Rm_15.125{25} // इति ते निर्मिते तस्मिं चित्तं प्रसाद्य निर्मलाः । सर्वनिर्मुक्तकर्माणः सहसा सद्गतिं ययुः ॥ Rm_15.126{26} // तथा चोर्द्धगता यास् ताः क्रमाच् चातुर्महाधिपान् । समारभ्य त्रयस्त्रिंशान् सर्वांश् चापि सुरालयात् ॥ Rm_15.127{27} // यावद् भवाग्रपर्यन्तम् अवभास्य प्रसारिताः ॥ Rm_15.128{27} // तथा चापि समोद्घुष्य सर्वान् देवान् अनोदयन् । अनित्यं खलु संसारं दुःखम् शून्यम् अनात्मकं । इति मत्वा शुभे नित्यं चरितव्यं सदापि च ॥ Rm_15.129{28} // निष्क्रामतारभध्वं तद् युज्यध्वं बुद्धशासने । धुनीत मृत्युसैन्यानि नडागारं करी यथा ॥ Rm_15.130{29} // यो ह्य् अस्मिं धर्मविनये ह्य् अप्रमत्तश् चरिष्यति । त्यक्त्वा जन्मात्र संसारे दुःखस्यान्तं करिष्यति ॥ Rm_15.131{30} // इति मत्वात्र संबोधिपदं यदि समिछथ । तच् छ्रद्धया त्रिरत्नानि भजध्वं सर्वदादरात् ॥ Rm_15.132{31} // एतच् छब्दं समाकर्ण्य सर्वे देवाः प्रबोधिताः । त्रिरत्नं शरणं कृत्वा प्रभेजिरे सदादृताः ॥ Rm_15.133{32} // एवं ता रश्मयः सर्वाः सर्वांल् लोकांच् छुभे वृषे । बोधयित्वा प्रतिस्थाप्य प्रत्याययुर् मुनेः पुरः ॥ Rm_15.134{33} // तत्र ता रश्मयः सर्वाः पिण्डितास् तस्य तायिनः । त्रिधा प्रदक्षिणीकृत्वा सूर्णायां न्यविशत् पुनः ॥ Rm_15.135{34} // तद् दृष्ट्वा विस्मिताः सर्वे लोकास् ते समितिस्थिताः । किं धर्मम् आदिशेद् बुद्ध इति संचिंत्य तस्थिरे ॥ Rm_15.136{35} // अथानन्दो महाभिज्ञः समुत्थाय k­täjali÷ / पुरः स्थितो मुनीन्द्रं तं प्रणत्वा प्रार्थयत् तथा ॥ Rm_15.137{36} // भगवान् नानाविधा रश्मिर् भवन्मुखाब्जनिर्गताः । अवभास्य जगल्लोकं भवदूर्णां निवेशिता ॥ Rm_15.138{37} // मारजिन् निर्मलस्वान्तो निर्विकल्पो निरंजनः । नाहेत्वप्रत्ययं बुद्धा निर्दैन्या निर्मदोद्धवाः । स्मितं चंद्रकराहासं दर्शयन्ति कदाचन ॥ Rm_15.139{38} // तद् यद् अर्थं भवान् स्मितं दर्शयति मुनीश्वर । तद् अर्थं श्रोतुम् इच्छंति सर्वे लोका इमे ऽधुना ॥ Rm_15.140{39} // तद् भवां यत् समादेष्टुम् इछति सांप्रतं मुने । तद् धर्मं समुपादिश्य प्रसादयत्व् इमां सभां ॥ Rm_15.141{40} // इति तेन वशिष्येण प्रार्थिते स मुनीश्वरः । तम् आयुष्मन्तम् आनन्दं समामंत्र्यैवम् अब्रवीत् ॥ Rm_15.142{41} // एवम् एतत् सदानंद नाहेत्वप्रत्ययं स्मितं । संबुद्धा अपि ते सर्वे दर्शयन्ति कदा चन ॥ Rm_15.143{42} // यद् अर्थे स्मितम् आनंद दर्शितं सांप्रतं मया । (##) तद् अर्थं संप्रवक्ष्यामि तच् छृणुध्वं समाहिताः ॥ Rm_15.144{43} // पश्यसि त्वं तदानंद श्रेष्ठिनानेन यन् मम । एवंविधं ससंघस्य सत्कारं श्रद्धया कृतं ॥ Rm_15.145{44} // एतत्पुण्यविपाकेन मयि चित्तप्रसादतः । अयं श्रीमान् महासत्वो बोधिसत्वो भवेत् सुधीः ॥ Rm_15.146{45} // ततः क्लेशविमुक्तात्मा परिशुद्धत्रिमंडलः । सूक्ष्मत्वग् इति विख्यातः प्रत्येकबुद्ध आत्मवित् ॥ Rm_15.147{46} // भविष्यति महाभिज्ञः संवृतिपरमार्थवित् ॥ Rm_15.148{47!} // एवम् एतत् महत्पुण्यवीजम् आराधितं मम । सासने श्रीमतानेन श्रद्धया बोधिचेतसा ॥ Rm_15.149{48} // बुद्धक्षेत्रे कृतं पुण्यं न क्षिणोति कदा चन । संबोधिसत्फलं दद्यान् नान्यद् धर्मफलं खलु ॥ Rm_15.150{49} // एवं महत्तरं पुण्यं बुद्धक्षेत्रेषु सत्कृतं । मत्वा तच्छरणं कृत्वा त्रिरत्नं भजतादरात् ॥ Rm_15.151{50} // ये बुद्दशरणं गत्वा भजन्ति सर्वदादरात् । ते सदा सद्गतिं याताश् चरंति बोधिसंवरं ॥ Rm_15.152{51} // ये धर्मं शरणं कृत्वा श्रुत्वा भजन्ति सादरं । सर्वे ते ऽक्लेशिनो भद्राः संप्रयान्ति जिनालयं ॥ Rm_15.153{52} // ये संघे शरणं गत्वा भजन्ति श्रद्धया सदा । न ते गच्छन्ति दुःखत्वं सदा यान्ति सुखावतीं ॥ Rm_15.154{53} // इति मत्वा तथा यूयं सदा नित्यं समाहिताः । त्रिरत्नशरणं कृत्वा भजध्वं श्रद्धयादरात् ॥ Rm_15.155{54} // तेन पुण्यविपाकेन यूयं सर्वे ऽपि सर्वथा । त्रिविधां बोधिम् आसाद्य संबुद्धपदम् आप्स्यथ ॥ Rm_15.156{55} // इति शास्त्रा मुनीन्द्रेण समादिष्टं निशम्यते । सर्वे ऽपि सांघिकाः सर्वे लोकाश् च संप्रमोदिताः ॥ Rm_15.157{56} // तथेति प्रतिसंश्रुत्य त्रिरत्नं शरणं गताः । सत्कृत्य श्रद्धया नित्यं प्रभेजिरे समाहिताः ॥ Rm_15.158{57} // सो ऽपि श्रेष्ठी तथा शास्त्रा समादिष्टं तदात्मनं । व्याकरणं समाकर्ण्य प्राभ्यनन्दत् प्रबोधितः ॥ Rm_15.159{58} // ततः प्रभृति स श्रीमांस् त्रिरत्नं शरणं गतः । सत्कृत्य श्रद्धया नित्यं सदा भेजे प्रमोदितः ॥ Rm_15.160{59} // ततः स bhagavä छास्ता ससांघिकः समुत्थितः । तथा सर्वत्र भद्राणि प्रकुर्वन् स्वाश्रमं ययौ ॥ Rm_15.161{60} // इत्य् एवं गुरुणाख्यातं तथा मयात्र कथ्यते । त्वम् अप्य् एवं महाराज श्रुत्वा धर्मं शुभे चर ॥ Rm_15.162{61} // प्रजाश् चापि तथा धर्मं श्रावयित्वा प्रबोधयन् । बोधिमार्गे प्रतिष्ठाप्य शुभे ऽभ्यव सदादरात् ॥ Rm_15.163{62} // तथा ते सर्वदा नित्यं मंगलं निरुपद्रवं । भवेन् नूनं महाराज सत्यम् एतत् प्रबुध्यतां ॥ Rm_15.164{63} // एतत्पुण्यविपाकेन दशपारमिता अपि । परिपूर्य्य क्रमेणैवं संबोधिम् अपि चाप्स्यै ॥ Rm_15.165{64} // एवं सत्यं परिज्ञाय त्रिरत्नं शरणं गतः । सत्कृत्य श्रद्धया नित्यं भज बोधिं यदीछसि ॥ Rm_15.166{65} // (##) इति तेनार्हता शास्त्रा समादिष्टं निशम्य सः । नृपस् तथेति संश्रुत्य प्राभ्यनन्दत् सपार्षदः ॥ Rm_15.167{66} // सूक्ष्मत्वचो ऽवदानं यत् तद् इदं ये नरा मुदा । सत्कृत्य श्रद्धया भक्त्या ӭण्वन्ति श्रावयन्ति च ॥ Rm_15.168{67} // ते सर्वे सद्गतिं याता भुक्त्वा सौख्यानि सर्वदा । सद्धर्मं समुपाश्रित्य संप्रयान्ति जिनालयं ॥ Rm_15.169{68} // ++ इति रत्नावदानतत्वे सूक्ष्मत्वचोऽवदानं समाप्तः ++ (##) XVI प्रेतिकावदान अथाशोको महाराजः k­täjalipuÂo मुदा । उपगुप्तं यतिं नत्वा पुनर् एव समब्रवीत् ॥ Rm_16.1{1} ॥ भदन्त श्रोतुम् इछामि पुनर् अन्यत् subhëitaæ । तद्यथा गुरुणादिष्टं तथादेष्टुं च मे ऽर्हसि ॥ Rm_16.2{2} ॥ इति संप्रार्थितं तेन राज्ञा स यतिर् आत्मवित् । तम् अशोकं महीपालं समालोक्यैवम् आदिशत् ॥ Rm_16.3{3} ॥ शृणु राजन् महाभाग यथा मे गुरुणोदितं । तथाहं ते प्रवक्ष्यामि श्रुत्वानुमोदनां कुरु ॥ Rm_16.4{4} ॥ पुरा स भगवान् बुद्धः शाक्यसिंहो जगद्गुरुः । सर्वज्ञः सुगतः शास्ता धर्मराजस् तथागतः ॥ Rm_16.5{5} ॥ भिक्षुबिः श्रावकैः सार्द्धं चैलकैर् भिक्षुणीगणैः । उपासकैर् महाश्राद्धैस् तथा चोपासिकागणैः ॥ Rm_16.6{6} ॥ बोधिसत्वगणैश् चापि सद्धर्मसाधनोद्यतैः । कृतकृत्यैर् महाभिज्ञैश् चतुर्ब्रह्मविहारकैः ॥ Rm_16.7{7} ॥ राजगृहे पुरोपान्ते वेणुवने शुभाङ्किते । करण्डकनिवापाख्ये महोद्याने जिनाश्रमे ॥ Rm_16.8{8} ॥ विहृत्य सर्वसत्वानां हितार्थेन सभाश्रितः । आदिमध्यान्ताकल्याणं धर्मम् आदेष्टुम् आरभत् ॥ Rm_16.9{9} ॥ तदा सर्वे ऽपि देवेन्द्राः सदेवाः कमलासनः । सर्वे लोकाधिपाश् चापि यक्षगंधर्वकिन्नराः ॥ Rm_16.10{10} // सिद्धा विद्याधराः साध्या राक्षसा दानवाधिपाः । नागेंद्रा गरुडाश् चापि सजनपरिवारकाः ॥ Rm_16.11{11} // ऋषयो ब्रह्मणाश् चापि यतयो योगिनो ऽपि च । राजानो राजपुत्राश् च मंत्रिणो ऽपि च ॥ Rm_16.12{12} // अमात्याः सैन्यलोकाश् च सार्थवाहा महाजनाः । वणिजः शिल्पिनश् चापि गृहस्थाः पौरिका जनाः ॥ Rm_16.13{13} // ग्राम्या जानपदाश् चापि कार्पटिकाश् च नैर्गमाः । तथान्ये ऽपि समायाताः सद्धर्मगुणवांछिनः ॥ Rm_16.14{14} // तत्र सर्वे ऽपि ते लोका विहारे समुपागताः । तं मुनीन्द्रं समासीनं दृष्ट्वा नत्वा प्रमोदिताः ॥ Rm_16.15{15} // त्रिधा प्रदक्षिणीकृत्वा समभ्यर्च्य यथाक्रमं । नत्वा säjalaya÷ सर्वे परिवृत्य समंततः ॥ Rm_16.16{16} // तत् सद्धर्मामृतं पातुं सुप्रसन्नमुखाम्बुजं । श्रीघनं तं समालोक्य समातस्थुः समाहिताः ॥ Rm_16.17{17} // तदा स भगवान् दृष्ट्वा तान् सर्वान् समुपस्थितान् । आर्यसत्यं समारभ्य सद्धर्मं समुपादिशत् ॥ Rm_16.18{18} // तत् सद्धर्मामृतं पीत्वा लोकाः सर्वे ऽपि ते मुदा । (##) संबोधिसाधनोत्साहाः प्रचेरिरे प्रमोदिताः ॥ Rm_16.19{19} // तस्मिन्न् अवसरे तत्र राजगृहान्तिके वने । वेणुवनान्तिके पंचप्रेतशतानि चेरिरे ॥ Rm_16.20{20} // नग्नान्य् अतिकृताङ्गानि दग्धस्थूणाकृतीनि वै । रोमवस्त्राणि रुक्षाणि शैलोपमोदराणि च ॥ Rm_16.21{21} // सूचीछिद्रमुखान्य् अस्थियंत्रवद् उच्छृतान्य् अपि । क्षुत्पिपासाभिदग्धानि हीनदीनस्वराण्य् अपि ॥ Rm_16.22{22} // तीव्रदुःखानि तप्तानि प्रलपन्ति विहायसि । विभ्रमन्ति सदा क्वापि किञ्चि स्थितिं न लेभिरे ॥ Rm_16.23{23} // तदैकस्मिन् दिने तत्र मौद्गल्यायन आत्मवित् । आयुष्मान् सौगतो भिक्षुर् महाभिज्ञो दयान्वितः ॥ Rm_16.24{24} // पूर्वाह्ने पात्रम् आदाय këÃyacÅvarÃv­ta÷ / राजगृहे पुरे पिण्डं याचितुं समुपाचरन् ॥ Rm_16.25{25} // तत्र यतिः स तां प्रेतां सर्वान् विभ्रमतो ऽम्वरे । दृष्ट्वेने क इति ध्यात्वा पश्यञ् जनैर् उपाचरन् ॥ Rm_16.26{26} // ते सर्वे प्रेतकाश् चापि दृष्ट्वा तं भिक्षुम् आगतं । सहसोपेत्य नत्वाग्रे रुदन्त एतद् अब्रुवन् ॥ Rm_16.27{27} // भदन्त भवतां पादौ वन्दामहे समानताः । तद् अस्माकं हितं कृत्वा कृपया त्रातुम् अर्हति ॥ Rm_16.28{28} // वयं राजगृहे जाताः पौराः पंचशतान्य् अपि । स्वकर्मपरिभुंजानः प्रेतीभूताश् चरामहे ॥ Rm_16.29{29} // तदा वयम् इमे सर्वे गृहस्थाः श्रेष्ठिनो नराः । महाधना महाभोगास् तीर्थिका धर्मसेवकाः ॥ Rm_16.30{30} // यद् वयं मत्साराक्रान्तमानसाः कुटुकुञ्चकाः । आगृहीतपरिष्काराः केवलार्जनसाधकाः ॥ Rm_16.31{31} // नैव किञ् चित् तदा दानम् अदद्महि कदा चन । अर्थिनम् आगतं दृष्ट्वा प्राकुष्यामहि रोषिताः ॥ Rm_16.32{32} // परदत्तान्य् अपि श्रुत्वा दृष्ट्वा चापि प्ररोषिताः । दीयमानेषु विघ्नानि प्राकुर्महि प्रयत्नतः ॥ Rm_16.33{33} // सौगता अपि चार्हन्तः प्रेता इवेयम् आगताः । इत्य् अस्माभिः प्रमोहान्धैः paribhëyÃbhininditÃ÷ // Rm_16.34{34} // तत एते वयं सर्वे कालं कृत्वा च सांप्रतं । एवं प्रेतालयोत्पन्ना दुःखार्दिताश् चरामहे ॥ Rm_16.35{35} // इति भदन्त विज्ञाय गत्वा राजगृहे भवान् । कृपयास्मत्प्रवृत्तांतं ज्ञातीनां पुरतो वदन् ॥ Rm_16.36{36} // छन्दकभिक्षणं कृत्वा बुद्धादिं सर्वसांघिकं । अस्मन्नाम्ना समभ्यर्च्य भोजयितुं समर्हति ॥ Rm_16.37{37} // संबुद्धप्रमुखेभ्यश् च संघेभ्यो भवतादरात् । अस्मन्नाम्ना प्रकर्त्तव्यं प्रणामम् अपि सद्गुरो ॥ Rm_16.38{38} // दक्षिणादेशनाप्य् अस्मन्नाम्ना बुद्धादिसांघिकैः । (##) भवता कारयितव्या इत्य् अस्मासु कृपां कुरु ॥ Rm_16.39{39} // यथास्माकम् इतः प्रेतलोका मुक्तिर् भवेद् ध्रुवं । तथास्मासु भवाम्च् छास्ता कृपया कर्तुम् अर्हाति ॥ Rm_16.40{40} // इति तैः प्रार्थितं सर्वैः स मौद्गल्यायनः सुधीः । श्रुत्वा तथेति संश्रुत्य तूष्णीभूत्वाध्युवास तत् ॥ Rm_16.41{41} // ततस् तान् प्रेतिकान् सर्वान् स मौद्गल्यायनो यतिः । समालोक्य समाश्वास्य पुनर् एतत् समब्रवीत् ॥ Rm_16.42{42} // तत्र यूयं च सर्व श्वः प्रवृत्ते संघभोजने । ससंघं श्रीघनं द्रष्टुं समायात समादरात् ॥ Rm_16.43{43} // इति तेनार्हातादिष्टं श्रुत्वा ते प्रेतका अपि । तथेति हि प्रतिज्ञाय प्रणत्वा तं वने ययुः ॥ Rm_16.44{44} // ततः स सौगतो भिक्षुर् मौद्गल्यो यतिर् आत्मवित् । गत्वा राजगृहे तेषां ज्ञातीनां समुपाचरन् ॥ Rm_16.45{45} // तत्र सर्वत्र तेषां तत् ज्ञातीनां भवनेषु स । गत्वा तेषां प्रवृत्तांतं सर्वम् एवं न्यवेदयत् ॥ Rm_16.46{46} // ततः स तत्र सर्वांस् तां ज्ञातीन् आहूय सादरं । तेषां प्रेतगतेर् मुक्तिहेतोर् एवं समब्रवीत् ॥ Rm_16.47{'47} // शृणुत भो महाभाग्य यूयं सर्वे समाहिताः । युष्माकं ज्ञातिवर्गाणां मुक्तिहेतुं प्रवक्ष्यते ॥ Rm_16.48{48} // यतो युष्मत्सगोत्रास् ते मत्सरिणो दुराशयाः । आगृहीतपरिष्कारा दशाकुशलसंचराः ॥ Rm_16.49{49} // नापि दानं प्रदत्तं तैः कस्मै चि क्वापि किं चन । परदत्तान्य् अपि श्रुत्वा दृष्ट्वा वा paryabhëyata ॥ Rm_16.50{50} // अर्हन्तो भिक्षवो वा तैर् याचकाश् च गृहागताः । paribhëyÃbhisaætarjya निष्कासिता गृहाद् वलात् ॥ Rm_16.51{51} // प्रेता इव सदा भिक्षां याचित्वेमे ऽभिभुंजते । इत्य् अर्हतो यती चापि दृष्ट्वैव ते ऽभ्यनिन्दयन् ॥ Rm_16.52{52} // एतत्कर्मविपाकैस् ते प्रेतीभूता वने ऽधुना । क्षुत्पिपासाहता नित्यं विभ्रम्यन्ते ऽभिदुःखिताः ॥ Rm_16.53{53} // तत् तेसां तन् महत्पापमुक्तिहेतोर् इहाधुना । संबुद्धशासने दानं कर्तुम् इछाम्य् अहं खलु ॥ Rm_16.54{54} // मयैतद् दक्षिणादेशास् तन् नाम्ना कारयिष्यते । तदा तत् पापमुक्तास् ते सर्वे यायुर् दिवं ध्रुवं ॥ Rm_16.55{55} // तद् अत्र श्रद्धया यूयं यथाशक्ति मयार्थिताः । संघभोजनसामग्रिं सर्वे प्रदातुम् अर्हय ॥ Rm_16.56{56} // संघभोज्ये प्रवृत्ते ऽत्र सर्वे ते प्रेतिका अपि । द्रष्टुं समागमिष्यन्ति यूयं चागंतुम् अर्हथ ॥ Rm_16.57{57} // इत्य् उक्त्वा प्रार्थिते तेन मौद्गल्येन दयालुना । श्रुत्वा तज् जातयः सर्वे विस्मयां समुपाययुः ॥ Rm_16.58{58} // ततस् ते विस्मिताः सर्वे तत् प्रेतगतिमुक्तये । (##) तत् भोज्यसामग्रीं श्रद्धया दातुम् इच्छिरे ॥ Rm_16.59{59} // के चित् तस्मै सुवर्णानि के चिद् रत्नानि संददुः । के चिद् रोप्यादि धातूंश् च द्रव्यानि विविधानि चा ॥ Rm_16.60{60} // तण्डुलानि ददुः के चिद् ददुर् धान्यानि के चन । के चिद् ददुः कलायांश् च गोधूमांश् च यवान् अपि ॥ Rm_16.61{61} // kulmëÃn मसुरांश् चापि mëacanakasar«apÃn / मुद्गांश् चापि तथान्यांश् च सर्वान् व्रीहिन् ददुः परे ॥ Rm_16.62{62} // तिलप्रियंगुसिद्धार्थान् भंगाश् च राजिका अपि । मूलशाककदम्वांश् च पत्रपुष्पांकुराणि च ॥ Rm_16.63{63} // शृङ्गवेरातिपक्वानि फलानि विविधानि च । सुरसानि सुपथ्यानि प्रददुश् चापरे मुदा ॥ Rm_16.64{64} // तिक्ताम्ललवणादीनि रसानि विविधानि च । शुन्ठीश् च पिप्पिरीश् चापि मरिचानि ददुर् मुदा ॥ Rm_16.65{65} // हिङ्गुं च जीरकांश् चान्ये विडर्कसैंधवादि च । अन्ये घृतानि तैलानि प्रददुः श्रद्धया मुदा ॥ Rm_16.66{66} // शक्तूंश् च पिष्टकांश् चान्यमोदकांश् च ददुर् मुदा । तथा दधीनि दुग्धानि मधुनि च गुडानि च ॥ Rm_16.67{67} // तथान्ये सर्कराश् चापि प्रददुः श्रद्धया मुदा । तथौषधानि पथ्यानि पाचकानि ददुः परे ॥ Rm_16.68{68} // लाङ्गलीपूगताम्बूलरवंगादीनि संददुः । सर्वपेयानि भोज्यानि विविधान्य् अपि । सर्वे ते ज्ञातयस् तेषां संघभोक्ष्याय संददुः ॥ Rm_16.69{69} // एवं ते सर्ववस्तूनि दत्वा सर्वे प्रमोदिताः । सांजलयः प्रणत्वा तं मौद्गल्यं यतिम् ऊचिरे ॥ Rm_16.70{70} // भदन्तो ऽनुग्रहं कृत्वा संबुद्धप्रमुखं भवान् । सर्वसंघं समभ्यर्च्य भोजयतु प्रतोषयन् ॥ Rm_16.71{71} // वयम् अप्य् आगमिष्यामः प्रवृत्ते संघभोजने । तान् प्रेतान् समुपायातान् सर्वान् द्रष्टुं सबान्धवाः ॥ Rm_16.72{72} // इति तैः प्रार्थितं श्रुत्वा तथेति स प्रबोधयन् । तानि द्रव्यानि सर्वाणि गृहीत्वा स्वाश्रमे ययौ ॥ Rm_16.73{73} // ततः स भिक्षुर् आयुष्मान् विहारे समुपाचरन् । दृष्ट्वा तं श्रीघनं नत्वा säjali÷ समुपाश्रयन् ॥ Rm_16.74{73} // तत्र स भगवान् दृष्ट्वा तं मौद्गल्यम् उपस्थितं । प्रहसन् सुप्रसन्नास्यः समामंत्र्यैतद् अब्रवीत् ॥ Rm_16.75{74} // कं चित् ते कुशलं वत्स कुतो ऽत्रासि समागतः । लोकेषु किं प्रवृत्तांतं तन् प्रचक्ष्व महामते ॥ Rm_16.76{75} // इत्य् आदिष्टे मुनीन्द्रेण स मौद्गल्यायनः सुधीः । भगवन्तं तम् आनत्वा säjalir एतद् अब्रवीत् ॥ Rm_16.77{76} // भगवन् कृपया शास्तः सर्वत्र कौशलं मम । राजगृहे पुरे पिंडं याचितुं समुपाचरन् ॥ Rm_16.78{77} // तत्र मार्गे वनोपान्ते पंच प्रेतशतान्य् अपि । दृष्ट्वा मां समुपसृत्य प्रणत्वैतद् वदन्ति वै ॥ Rm_16.79{78} // भदन्त तद् विजानीया यद् वयं प्रेतिका इमे । सर्वे राजगृहे जाता गृहस्थाः पौरिकाः खलु ॥ Rm_16.80{79} // (##) तदा वयं स्वयं नष्टा दशाकुशलचारिणः । एते स्वदैवयोगेन प्रेतीभूताश् चरामहे ॥ Rm_16.81{80} // तद् भवान् कृपयास्माकं प्रेतगतिविमुक्तये । ज्ञातीनाम् अपि सर्वेषां कर्मप्लोतिं निवेद्य हि ॥ Rm_16.82{81} // छन्दकभिक्षणं कृत्वाप्य् अस्मन्नाम्ना ससांघिकं । भगवन्तं समभ्यर्च्य भोजयितुं समर्हति ॥ Rm_16.83{82} // अस्मन्नाम्नाय संबुद्धं ससंघं नमतां भवान् । दक्षिणादेशनाश् चास्मन्नाम्ना देशयतुम् अर्हसि ॥ Rm_16.84{83} // ततो नूनं वयं सर्वे प्रेतगतिविमोचिताः । निर्मुक्तपापकाः शुद्धाः प्राप्नुयाम सुरालयं ॥ Rm_16.85{84} // इत्य् अस्मत्प्रार्थनां कृत्वा कृपयास्मान् समुद्धरन् । बोधिमार्गे प्रतिस्थाप्य पातुम् अर्हति सर्वदा ॥ Rm_16.86{85} // इति तेषां वचः श्रुत्वा तथा राजगृहे गतः । तद् ज्ञातीनां पुरस् तेषां प्रवृत्तांतं निवेद्य च ॥ Rm_16.87{86} // छन्दकभिक्षणं तेभ्यो याचित्वाहम् इहाचरे । तथार्चयितुम् इछामि भगवन्तं ससांघिकं ॥ Rm_16.88{87} // इति मे प्रार्थनां कृत्वा भवां छास्ता जगद्गुरुः । तद् अधिवासनां कृत्वा कृपया तान् समुद्धर ॥ Rm_16.89{88} // इति संप्रार्थितं तेन भगवान् स मुनीश्वरः । तथेति संप्रतिश्रुत्य तूष्णीभूत्वाध्युवास तत् ॥ Rm_16.90{89} // ततो मत्वा स मौद्गल्यो भगवतो ऽधिवासितं । सहसा भोज्यसामग्रीं सपौरैः समसाधयत् ॥ Rm_16.91{90} // ततो ऽन्ये द्युः प्रभातायां सर्वसाधितसिद्धिते । säjalis तं मुनीन्द्रं च प्रणत्वैतत् समब्रवीत् ॥ Rm_16.92{91} // भगवन् सर्वसामग्रीं संसाधितं सुसिद्ध्यते । तत् सर्वसांघिकैः सार्द्धं सहसागंतुम् अर्हति ॥ Rm_16.93{92} // इति संप्रार्थिते तेन भगवां स मुनीश्वरः । भिक्षुं प्राह समाहूय गण्डीम् आकोट्यताम् इति ॥ Rm_16.94{93} // तदादिष्टं मुनीन्द्रेण श्रुत्वा भिक्षुस् तथेति सः । आश्रुत्य सहसादाय गण्डीम् आकोटयत् तदा ॥ Rm_16.95{94} // तद् गण्डीशब्दम् आकर्ण्य सर्वे ते सांघिका अपि । विहारे सहसागत्य भगवन्तं प्रणेमिरे ॥ Rm_16.96{95} // ततः स भगवांस् तत्र स्वासने समुपाविशत् । सर्वे ते सांघिकाश् चापि क्रमात् स्वस्वासने ऽविशन् ॥ Rm_16.97{96} // ततस् तद् ज्ञातयः सर्वे तत्रान्ये पौरिका अपि । तान् प्रेतान् द्रष्टुम् आयाता उपतस्थुः सकौतुकाः ॥ Rm_16.98{97} // तदा ते प्रेतिकाः सर्वे प्रक्षिप्ताः कर्मवायुभिः । बहुलोकान्तरे दुरे यातास् तस्थुर् विमोहिताः ॥ Rm_16.99{98} // तदा स यतिर् आलोक्य सर्वसंघान् समास्थितान् । तद्ज्ञातिबन्धुवर्गांश् च प्रेतान् द्रष्टुं समाचरत् ॥ Rm_16.100{99} // तत्र प्रेतान् अदृष्ट्वा स मौद्गल्यो विस्मिताशयः । किं ते ऽत्र नागता वेति समन्ततो व्यलोकयत् ॥ Rm_16.101{100} // (##) विलोकयन् स सर्वत्र नाद्रक्षीत् तां समंततः । स संदिग्धः पुनस् तत्र सम्यग्दृष्ट्या व्यलोकयत् ॥ Rm_16.102{1} // सर्वत्रापि स तां प्रेतान् अदृष्ट्वा विस्मयान्वितः । सर्वत्र मगधे ऽपश्यत् सम्यग्दृशा समाहितः ॥ Rm_16.103{2} // तत्रापि च स सर्वत्र नैव कं चिद् अपश्यते । ततो ऽतिविस्मितो ऽन्यत्र दिव्यदृशाभ्यलोकयत् ॥ Rm_16.104{3} // अंगवंगकलिंगेषु saurëÂramagadhe«u च । तत्रापि तान् अदृष्ट्वा स नरकेषु समन्ततः । दिव्येन चक्षुषा पश्यन् न च तत्राप्य् अपश्यत ॥ Rm_16.105{4} // ततश् चतुर्महाराजभुवनेषु समन्ततः । स दिव्यचक्षुषा पश्यंस् तत्रापि नाभ्यपश्यत ॥ Rm_16.106{5} // तत्रापि तान् अदृष्ट्वा स मौद्गल्यो विस्मयान्वितः । देवालयेषु सर्वत्र क्रमेण समलोकयत् ॥ Rm_16.107{6} // तत्रापि तां समन्तेषु स मौद्गल्यो ऽतिविस्मितः । तान् अदृष्ट्वातिसंदिग्धो भगवतान्तिके ऽचरत् ॥ Rm_16.108{7} // तत्र स पुरतो गत्वा शास्तारं तं मुनीश्वरं । k­täjalipuÂo नत्वा पप्रछैतत् प्रवृत्तितां ॥ Rm_16.109{8} // भगवन् सर्वलोकेषु पश्यता दिव्यचक्षुसा । मया न दृश्यते कश् चित् ते प्रेताः क्वाधुना गताः ॥ Rm_16.110{9} // तेषां नाम्ना भवत्पूजां कर्त्तुम् एतत् प्रसाधितं । यद् अत्र नागताः केचित् तत् ते प्रेता गताः कुह ॥ Rm_16.111{10} // दृश्यन्ते न मया क्वापि सर्वत्रापि समीक्ष्यते । एको ऽपि नागतो ह्य् अत्र क्व गतास् ते ऽधुना खलु ॥ Rm_16.112{11} // तन् मे चित्तं प्रसंदिग्धं दृष्ट्वा शास्ता भवान् सुदृक् । तेषां गतिं समाख्याय संबोधयितुम् अर्हति ॥ Rm_16.113{12} // इति संप्रार्थिते तेन मौद्गल्येन स सर्ववित् । भगवांस् तं समालोक्य मौद्गल्यम् एतद् अब्रवीत् ॥ Rm_16.114{13} // मौद्गल्य मा कृथा यत्नं खेदम् एवाभिपत्स्यसे । गतास् ते प्रेतिकाः सर्वे सुदूरभुवने ऽधुना ॥ Rm_16.115{14} // सर्वे ते यतिदेवर्षिप्रत्येकसुगतैर् अपि । अदृश्ये विषये याताः प्रेरिताः कर्मवायुभिः ॥ Rm_16.116{15} // यदि सर्वां च तां द्रष्टुं वांछसि त्वम् इहाश्रितः । सर्वांस् तां दर्शयिष्यामि पश्य बुद्धानुभावतां ॥ Rm_16.117{16} // तद् अत्र त्वं समादाय गण्डीम् आकोटय द्रुतं । ओं नमो भगवते अपरिमितायुर्ज्ञानसुविनिश्चिततेजोराजाय तथागतायार्हते सम्यकम्बुद्धाय ॥ तद्यथा ॥ ओं पुण्ये पुण्ये महापुण्ये अपरिमितपुण्ये अपरिमितपुण्यज्ञानसंभारोपचिते । ओं सर्वसंस्कारपरिशुद्धे धर्मते गगणसमुद्गते स्वभावविशुद्धे महानयपरिवारे स्वाहा । अष्टोत्तरशताक्षर्य्यानयासंलब्धचेतनाः ॥ Rm_16.118{17} // सर्वे ते ऽत्रागमिष्यन्ति गण्डीशब्दाभिनादिताः । इति शास्त्रा समादिष्टं श्रुत्वा स प्रतिबोधितः ॥ Rm_16.119{18} // सहसा तत् सभामध्ये गण्डीम् आकोटयत् तथा । तद् गण्डीशब्दम् आकर्ण्य सर्वे ते प्रेतिका अपि । (##) परिशुद्धाशया द्रष्टुं विहारे समुपाचरन् ॥ Rm_16.120{19} // तत्र सर्वे ऽपि ते प्रेता दृष्ट्वा तं श्रीघनं मुदा । त्रिधा प्रदक्षिणीकृत्य säjalaya÷ प्रणेमिरे ॥ Rm_16.121{20} // क्रमात् तां सर्वसंघांश् च प्रणत्वा ते प्रमोदिताः । सर्वे ऽप्य् एकान्तम् आश्रित्य पश्यन्त उपतस्थिरे ॥ Rm_16.122{21} // तत्र तद् ज्ञातयः सर्वे पौरिकाश् चापरे ऽपि च । तान् प्रेतान् समुपासीनान् दृष्ट्वा तस्थुः सकौतुकाः ॥ Rm_16.123{22} // एवं सर्वे ऽपि ते प्रेताः स्वस्वज्ञातीन् उपस्थितान् । भात्रादीन् बन्धुवर्गांश् च दृष्ट्वैवम् उपतस्थिरे ॥ Rm_16.124{23} // ततः सो ऽर्हन् महाभिज्ञो मौद्गल्यस् तान् उपस्थितान् । प्रेतान् सर्वान् समालोक्य नत्वाहैवं मुनीश्वरं ॥ Rm_16.125{24} // भगवन् नाथ सर्वज्ञ ते प्रेताः सर्व आगताः । तद् एषां भगवां च्छास्तानुग्रहं कर्त्तुम् अर्हति ॥ Rm_16.126{25} // निवेद्येति स मौद्गल्यः संबुद्धप्रमुखं क्रमात् । सर्वं संघं समभ्यर्च्य भोजयन् समतोषयत् ॥ Rm_16.127{26} // ततः स सर्वसंघं तं दृष्ट्वा संतृप्तिकं मुदा । अपनीयाशु पात्राणि हस्तादीन् समशोधयत् ॥ Rm_16.128{27} // ततः खपुरसूक्ष्मैलाताम्बूलादि रसायनं । दत्वा क्षमार्थनां कृत्वा प्रार्थयत् स मुनीश्वरं ॥ Rm_16.129{28} // भगवन् नाथ सर्वज्ञ भवां छास्ता ससांघिकः । दक्षिणादेशनाम् एभ्यः प्रेतेभ्यः कर्तुम् अर्हति ॥ Rm_16.130{29} // इति संप्रार्थितं श्रुत्वा सर्वे ते प्रेतिका मुदा । ससंघं तं मुनिं नत्वा सादरम् उपतस्थिरे ॥ Rm_16.131{30} // ततः स भगवान् दृष्ट्वा ससंघस् तान् उपस्थितान् । दक्षिणादेशनां तेभ्यः सर्वेभ्यो विदधे शुभां ॥ Rm_16.132{31} // इतो दानाद् धि यत् पुण्यं तत् प्रेतान् अनुगछतु । उत्तिष्ठन्तः प्रयान्त्य् एते सर्वे प्रेताः सुरालयं ॥ Rm_16.133{21} // इत्य् आदिश्य पुनस् तत्र भगवां स मुनीश्वरः । आर्य्यसत्यं समारभ्यापरिमितायुषस् तदा ॥ Rm_16.134{22} // धारण्या गुणमाहात्म्यं सद्धर्मं समुपादिशत् ॥ Rm_16.135{23} // संसारे मानुषे जन्म दुर्लभं भवचारिणां । मानुष्ये लभ्यमाने ऽपि क्षणसंपत् सुदुर्लभा ॥ Rm_16.136{24} // मानुष्ये ऽलभ्यमाने हि जन्तूनां सुखता कुतः । दुःखान्य् एव भवे नित्यं पुण्ये मतिः कथं चरेत् ॥ Rm_16.137{25} // विना पुण्यमतिं जन्तुः सद्धर्मे कथम् आचरेत् । विना सद्धर्मभावेन सद्गतिं कथम् आप्नुयात् ॥ Rm_16.138{26} // प्रेतेषु सर्वदा नित्यं क्षुत्पिपासाविदाहितः । तिर्यक्षु नरकेष्व् एव भ्रमन् दुःखान्य् अवाप्नुयात् ॥ Rm_16.139{27} // तद् अत्र मानुषे जन्मप्राप्तैर् यत्नेन मानवैः । सत्कृत्य श्रद्धया नित्यं श्रोतव्यं सद्वृषं मुदा ॥ Rm_16.140{28} // सद्धर्मश्रुतमात्रेण महत्पुण्यम् अवाप्नुयात् । एतत् पुण्यविपाकेन सद्गुरौ सर्वदा भजेत् ॥ Rm_16.141{29} // (##) सद्गुरोर् उपदेशेन सद्धर्मेष्व् एव सदाचरेत् । एतत्पुण्यविपाकेन सद्गतिं सर्वदा व्रजेत् ॥ Rm_16.142{30} // तत्र सुखानि संभुक्त्वा संचरेत शुभे सदा ॥ Rm_16.143{31} // एतद् धर्मानुभावेन महत्समृद्धिम् आप्नुयात् । महत्समृद्धिसंपत्सु कर्त्तव्यं दानम् अर्थिषु ॥ Rm_16.144{32} // दानेन वर्द्ध्यते लक्ष्मीर् लक्ष्मीमां च्छोभते पुमान् । सद्बुद्धिः सद्गुणाधारो यशोभाग्यसुखान्वितः ॥ Rm_16.145{33} // ततः सौगतधर्माणि श्रुत्वा नित्यं प्रबोधितः । त्रिरत्नशरणं कृत्वा भजेद् भक्त्या सदादरात् ॥ Rm_16.146{34} // एतत्पुण्यानुभावेन बोधिचित्तं समाप्नुयात् । बोधिचित्ते हि लब्धे हि बोधिसत्वो भवेत् कृती ॥ Rm_16.147{35} // ततः स बोधिचित्तेन दशपारमिताः क्रमात् । परिपूर्य महासत्वस् त्रिविधां बोधिम् आप्नुयात् ॥ Rm_16.148{36} // ततो मारगणां जित्वा परिशुद्धस् त्रिमण्डलः । qsÃk«Ãd अर्हत्पदं प्राप्य निर्वृतिपदम् आप्नुयात् ॥ Rm_16.149{37} // एवं विज्ञाय मर्त्येन कर्त्तव्यं दानम् अर्थिने । दानेन सद्गतिं यायाद् अदाता दुर्गतिं व्रजेत् ॥ Rm_16.150{38} // दुर्गतिषु सदा भुक्त्वा दुःखानि विविधां स । सर्वदा दुःखसंक्लिष्टः पापेष्व् एवारतश् चरेत् ॥ Rm_16.151{39} // एतत्पापविपाकेन दशस्व् अकुशलेष्व् अपि । निरतो ह्य् अविशंकेन संचरेत प्रमादतः ॥ Rm_16.152{40} // ततः सो ह्य् अतिपापिष्ठः सद्धर्मनिन्दकः कुधीः । स्वयं नष्टः परांश् चापि नाशयेन् नास्तिकः शठः ॥ Rm_16.153{41} // ततो ऽतिपापसंक्लिष्टः प्रतिक्षिप्य जिनान् अपि । घोरेषु नरकेष्व् एव गत्वा भ्रमन् सदा वसेत् ॥ Rm_16.154{42} // सदापि नरकेष्व् एवं भ्रमतस् तस्य दुःखिनः । कश्चिन् नैव समुद्धर्तुं शक्नुयात् सौगताद् ऋते ॥ Rm_16.155{43} // यावन् न स्मरते बुद्धं तावत् स नरके वसेत् । यद् एव स्मरते बुद्धं तदा स्याच् छुद्धिताशयः ॥ Rm_16.156{44} // तदा तं कृपया बुद्धो दृष्ट्वा बौद्धेन चक्षुषा । पुण्यकरेण संस्पृष्ट्वा समुद्धरेद् अरं ततः ॥ Rm_16.157{45} // ततस् तं पापिनं बौद्धा धर्माम्बुभिर् विशोध्य च । क्रमेण बोधिमार्गेषु नियोजयेत् प्रबोधयन् ॥ Rm_16.158{46} // ततः स परिशुद्धात्मा संबुद्धशासने रतः । त्रिरत्नशरणं कृत्वा सद्धर्म एव प्राचरेत् ॥ Rm_16.159{47} // ततः सत्वहितार्थे स बोधिचर्यासमुद्यतः । क्रमात् पारमिताः सर्वा पूरयितुं समुद्यमेत् ॥ Rm_16.160{48} // ततः पारमिताः सर्वाः पूरयित्वा समाहितः । बोधिसत्वो महासत्वो बुद्धात्मजो भवेद् अपि ॥ Rm_16.161{49} // ततः kleÓagaïä जित्वा परिशुद्धत्रिमंडलः । त्रिविधां बोधिम् आसाद्य निर्वृतिपदम् आप्नुयात् ॥ Rm_16.162{50} // एवं मत्वा सदा नित्यं त्रिरत्नशरणं गताः । सद्धर्मं समुपाश्रित्य चरध्वं मानवा मुदा ॥ Rm_16.163{51} // इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा ते ब्राह्मणादयः । (##) सर्वे लोका परिज्ञाय दृष्टसत्यास् तथाचरन् ॥ Rm_16.164{52} // तथा सर्वे ऽपि ते प्रेताः श्रुत्वा तद् धर्मदेशनां । मुदा तं श्रीघनं नत्वा शुद्धात्मानस् ततो ऽचरन् ॥ Rm_16.165{53} // ततस् तद् ज्ञातयः सर्वे दृष्ट्वा श्रुत्वा सकौतुकाः । ससंघं तं मुनिं नत्वा स्वस्वालयं ययुर् मुदा ॥ Rm_16.166{54} // ततः स भगवान् बुद्धः समुत्थाय सषांघिकः । ध्यानालयं समाश्रित्य तस्थौ ध्यानसमाहितः ॥ Rm_16.167{55} // स मौद्गल्यायनश् चापि कृतकृत्यः प्रमोदितः । शास्तारं तं प्रणत्वैवं स्वम् आश्रमं समाश्रयत् ॥ Rm_16.168{56} // तदा सर्वे ऽपि ते प्रेताः संबुद्धे ऽभिप्रसादिताः । त्रिरत्नस्मरणं कृत्वा ततश् च्युता दिवं ययुः ॥ Rm_16.169{57} // तत्रोत्पन्ना हि ते सर्वे महत्सौख्यसमन्विताः । परिशुद्धसुभद्राङ्गा विस्मिता एतद् अब्रुवन् ॥ Rm_16.170{58} // अहो ऽस्माकं महत्सौख्यं किम् एवं जायते ऽधुना । कुतश् च्युताः कुहायामः कर्मणा केन वा वयं ॥ Rm_16.171{59} // अथ बुद्धानुभावेन सर्वे ते प्रेतपूर्वकाः । देवपुत्रा अनुस्मृत्वा प्रबोधिताः समब्रुवन् ॥ Rm_16.172{60} // भवन्तो यद् वयं सर्वे प्रेता बुद्धानुभावतः । मौद्गल्यस्यार्हतो भिक्षोः कृपादृष्टिप्रयत्नतः ॥ Rm_16.173{61} // संबुद्धदर्शनप्राप्तास् त्रिरत्नशरणं गताः । एतत् पुण्यपरिस्पृष्टाः परिशुद्धत्रिकायिकाः ॥ Rm_16.174{62} // ततः प्रेतगतेश् च्युत्वा स्वर्गलोके समागताः । महद्दिव्यसुखान्य् एवम् अत्र लभामहे ऽधुना ॥ Rm_16.175{63} // एतत् सत्यं परिज्ञाय तस्य शास्तुर् जगद्गुरोः । पुनः सर्वे वयं गत्वा सत्कृत्य प्रभजेमहि ॥ Rm_16.176{64} // इति saæbhëaïaæ कृत्वा सर्वे ते प्रेतपूर्वकाः । देवपुत्राः शुभाम्भोभिः स्नात्वा दिव्याम्वरावृताः ॥ Rm_16.177{65} // दिव्यसुगंधलिप्ताङ्गा दिव्यालंकारभूषिताः । दिव्यपूजोपचाराणि गृहीत्वा महदुत्सवैः । सर्वं वेणुवनं भाभिर् अवभास्य समन्ततः ॥ Rm_16.178{66} // विहारे समुपासृत्य दृष्ट्वा तं श्रीघनं मुदा । नत्वा प्रदक्षिणीकृत्वा प्रहर्षिता उपाचरन् ॥ Rm_16.179{67} // तत्र दिव्योपचारैस् तैः पूजांगैस् तं मुनीश्वरं । सर्वे ऽपि ते समभ्यर्च्य सत्कृत्य श्रद्धयाभजन् ॥ Rm_16.180{68} // तत्र चैकान्तम् आश्रित्य सद्धर्म्मश्रवणोत्सुकाः । k­täjalipuÂÃ÷ सर्वे उपतस्थुः समाहिताः ॥ Rm_16.181{69} // अथ स भगवान् दृष्ट्वा तान् सर्वान् समुपस्थितान् । आर्यसत्यं समारभः सद्धर्मं समुपादिशत् ॥ Rm_16.182{70} // तत् सद्धर्मामृतं पीत्वा सर्वे ते प्रेतपूर्वकाः । देवपुत्राश् च धर्माणां विशेषत्वं प्रलेभिरे ॥ Rm_16.183{71} // ततस् ते मुदिताः सर्वे संबोधिपदवांछिनः । शास्तारं तं पुनर् नत्वा समालोक्यैतद् अब्रुवन् ॥ Rm_16.184{72} // भगवन् यद् वयं सर्वे विमुक्तकर्मबंधनाः । (##) प्रेतलोकात् परिच्युत्वा स्वर्गे याताः स्म सांप्रतं ॥ Rm_16.185{73} // दिव्यसुखानि साम्भुक्त्वा देवैः सह प्रमोदिताः । सद्धर्मगुणम् आकर्ण्य चरामहे सदाधुना ॥ Rm_16.186{74} // तत् कृपालो यतस् तस्य मौद्गल्यस्य महामतेः । कृपदृष्टिप्रसादेन नूनं मन्यामहे वयं ॥ Rm_16.187{75} // तद् भवद्दर्शनं प्राप्य पीत्वा धर्मामृतान्य् अपि । मुदिताः श्रद्धया भक्त्या त्रिरत्नं संभजामहे ॥ Rm_16.188{76} // एतत्पुण्यैः परीताङ्गाः परिशुद्धाशया मुदा । भवतां दर्शनं कर्तुं भूयः प्रायामहे वयं ॥ Rm_16.189{77} // तथा च भवतां शास्तः कृपादृष्टिप्रसादतः । आर्यधर्मामृतं पीत्वा संतुष्टिं न लभामहे ॥ Rm_16.190{78} // तद् वयं भवताम् एवं सर्वदा शरणं गताः । सत्कृत्य समुपासृत्य भक्तुम् इछामहे पुनः ॥ Rm_16.191{79} // तद् भवान् कृपयास्मा कं कृत्वानुग्रहम् आभवं । सद्धर्मं समुपादिश्य सर्वदा त्रातुम् अर्हति ॥ Rm_16.192{80} // भवतां कृपयास्माभि दुःखाब्धिः परिलंघितः । सत्कायदृष्टिशैलं च ज्ञानवज्रेण भिद्यते ॥ Rm_16.193{81} // ज्ञानचक्षुश् च संप्राप्तं दृष्टं मायामयं भवं । आर्यमार्गश् च संप्राप्तः प्राप्ता च निर्वृतिश्रुतिः ॥ Rm_16.194{82} // धन्या इमे वयं सर्वे यद् भवच्छरणं गताः । आर्यधर्मामृतं पीत्वा महानन्दं लभामहे ॥ Rm_16.195{83} // धन्यास् ते पुरुषाः सर्वे ये बुद्धशरणं गताः । सदा धर्मामृतं पीत्वा कारां कुर्वन्ति शासने ॥ Rm_16.196{84} // एवं भवां जगच्छास्ता सर्वसत्वानुकम्पया । सद्धर्मं समुपादिश्य तिष्ठतु सर्वदा सुखं ॥ Rm_16.197{85} // इति प्रभाख्य सर्वे ते देवपुत्राः प्रमोदिताः । तं मुनीन्द्रं प्रणत्वा च सुप्रसन्ना दिवं ययुः ॥ Rm_16.198{86} // तत्र सर्वे ऽपि ते देवास् त्रिरत्नशरणं गताः । प्रभेजिरे सदा स्मृत्वा संबोधिपदवांछिनः ॥ Rm_16.199{87} // ततः प्रातः समुत्थाय भगवान् सो ऽनुमोदितः । तं मौद्गल्यायनं शिष्यं समामंत्र्यैवम् अब्रवीत् ॥ Rm_16.200{88} // साधु मौद्गल्य संवृत्तं सफलं ते कृपामते । यत् त्वया प्रकृतं कायं वैयावृत्तं सुशोभितं ॥ Rm_16.201{89} // यन्नाम्ना भिक्षणं कृत्वा बुद्धपूजा कृता त्वया । ते सर्वे देवलोकेषु समुत्पन्नाः प्रतिस्थिताः ॥ Rm_16.202{90} // ते सर्वे ऽद्य निशायां मत्सकाशं समुपगताः । तेषां भद्राशयं दृष्ट्वा सद्धर्मो देशितो मया ॥ Rm_16.203{91} // तत् सद्धर्मामृतं पीत्वा ते सर्वे ऽपि प्रमोदिताः । दृष्टसत्याः प्रक्रान्ताश् च गछन्ति त्रिदशालये ॥ Rm_16.204{92} // तत्र स्वर्गे ऽपि ते सर्वे त्रिरत्नशरणं गताः । प्रभजन्ति सदा नित्यं संबोधिगुणवांछिनः ॥ Rm_16.205{93} // यन्नाम्ना यत् कृतं कर्म तत् फलं ते प्रभुंजते । (##) एवं लोकहितं कर्तुं कर्त्तव्यं पुण्यसाधनं ॥ Rm_16.206{94} // एवं लोकहितं कृत्वा प्रकुर्वन्ति शुभानि ये । ते पुमांसो महासत्वा बोधिसत्वा जिनात्मजाः ॥ Rm_16.207{95} // एवं विज्ञाय लोकानां हितं कर्तुं समुद्यतः । सद्धर्मसाधनेष्व् एव चरितव्यं समाहितः ॥ Rm_16.208{96} // इति शास्त्रा समादिष्टं श्रुत्वा सो ऽर्हं महामतिः । सत्यम् इति प्रतिज्ञाय प्राभ्यनन्दत् प्रबोधितः ॥ Rm_16.209{97} // ततः सो ऽर्हन् महाभिज्ञस् तच् छास्त्रादिष्टम् आदरात् । तद् ज्ञातीनां पुरोगत्वा सर्वम् एवं न्यवेदयत् ॥ Rm_16.210{98} // ते ऽपि च ज्ञातयः सर्वे तेनार्हता निवेदितं । श्रुत्वा सत्यम् इति ज्ञात्वा प्रामोद्यं प्रतिलेभिरे ॥ Rm_16.211{99} // ततस् ते ज्ञातयः सर्वे त्रिरत्नशरणं गताः । सत्कृत्य श्रद्धया नित्यं प्रभेजिरे समादरात् ॥ Rm_16.212{100} // इति मे गुरुणादिष्टं श्रुतं मया नराधिप । लोकप्रबोधनार्थेन तव प्रीत्या प्रकथ्यते ॥ Rm_16.213{1} // एवं विज्ञाय राजेन्द्र प्रेतानां शुभसाधनं । त्रिरत्नभजनं लोकैः कारयितुं त्वम् अर्हसि ॥ Rm_16.214{2} // तथा ते मंगलं नित्यं भवेन् नूनं समंततः । सर्वसत्वहितोद्भुतं महत्पुण्यं हि सत्फलं ॥ Rm_16.215{3} // इति मत्वा महाराज लोकान् सर्वान् प्रबोधयन् । प्रतिष्ठाप्य शुभे धर्मे पालयस्व समाहितः ॥ Rm_16.216{4} // इति शास्त्रा समादिष्टं श्रुत्वाशोकः स भूपतिः । तथेति प्रतिमोदित्वा प्राभ्यनन्दत् सपार्षदः ॥ Rm_16.217{5} // प्रेतावदानं मनुजा इदं ये शृण्वन्ति ये चापि निशामयन्ति । ते सर्व एवं प्रतिलब्धपुण्या भुक्त्वा सुखानि प्रचरन्ति लोके ॥ Rm_16.218{6} // ++ इति रत्नाव दानतत्वे प्रेतिकावदानं समाप्तम् ++ (##) XVII कचंगलावदान अथाशोको महाराजः प्रमोदितः । उपगुप्तं यतिं नत्वा पुनर् एवं abhëata ॥ Rm_17.1{1} // भदन्त श्रोतुम् इच्छामि पुनर् अन्यत् subhëitaæ । तद्यथा गुरुणादिष्टं तथादेष्टुं च मे ऽर्हति ॥ Rm_17.2{2} ॥ इति संप्रार्थितं राज्ञा श्रुत्वा सो ऽर्हन् यतिः सुधीः । उपगुप्तो नरेंद्रां तं समलोक्यैवम् आदिशत् ॥ Rm_17.3{3} ॥ साधु शृणु महाराज यथा मे गुरुणोदितं । तथाहं ते प्रवक्ष्यामि श्रुत्वा चाप्य् अनुमोदय ॥ Rm_17.4{4} ॥ पुरैकसमये बुद्धः साक्यसिंहो मुनीश्वरः । सर्वज्ञः सुगतः सास्ता धर्मराजो विनायकः ॥ Rm_17.5{5} ॥ श्रावस्त्या निकटे ऽरण्ये जेताश्रमे शुभालये । विहारे श्रावकैः सार्द्धं भिक्षुभिश् चैलकैर् अपि ॥ Rm_17.6{6} ॥ भिक्षुणीभिः सुशिलाभिर् उपासिकागणैर् अपि । उपासकैस् तथान्यैश् च त्रिरत्नशरणागतैः ॥ Rm_17.7{7} ॥ बोधिसत्वगणैश् चापि सत्वोद्धरणतत्परैः । विजहार जगल्लोकं धर्मांशुभिः प्रभासयन् ॥ Rm_17.8{8} ॥ तत् सद्धर्मामृतं पातुं सर्वे लोकाः समागताः । शक्रादयः सुपर्वाणब्रह्मादि लोकपालकाः ॥ Rm_17.9{9} ॥ दैत्या नागाश् च गंधर्वा यक्षकिन्नरराक्षसाः । गरुडा विद्याधराश् चापि सर्वे ते संप्रचेरिरे ॥ Rm_17.10{10} // ततः सर्वे ऽपि ते तत्र पुरस्कृत्य समन्ततः । परिवृत्य ससंघं तम् उपतस्थुः समाहिताः ॥ Rm_17.11{11} // तदा स भगवान् दृष्ट्वा तान् सर्वान् समुपस्थितान् । आदिमध्यान्तकल्याणं दिदेश धर्मम् उत्तमं ॥ Rm_17.12{12} // तत् सद्धर्मामृतं पीत्वा सर्वे ते संप्रमोदिताः । धर्मविशेषम् आज्ञाय प्राभ्यनन्दञ् छूभाशयाः ॥ Rm_17.13{13} // तस्मिन्न् अवसरे तत्र वृद्धारामोदकार्थिनी । कचङ्गलाभिधा कुम्भं धृत्वा कूपान्तिके ऽचरत् ॥ Rm_17.14{14} // तत्र तां भगवान् दृष्ट्वा मत्वा जन्मान्तरप्रसूं । आनंदं समुपामंत्र्य पुर एवम् abhëata ॥ Rm_17.15{15} // गछानंद त्वम् एतस्यां वृद्धायां प्रार्थयामृतं । भगवांस् तृषितो मातस् तद् अम्बु दीयताम् इति ॥ Rm_17.16{16} // एतद् भगवतादिष्टं श्रुत्वानंदस् तथेति सः । सहसा समुपाश्रित्य तां वृद्धाम् एवम् अब्रवीत् ॥ Rm_17.17{17} // मातर् मे bhagavä छास्ता तृषितो ऽयम् इहाधुना । तत् पानीयं प्रदत्वा मे महद्धर्मम् अवाप्नुहि ॥ Rm_17.18{18} // (##) इति संप्रार्थितं तेन श्रुत्वा सा स्थविरा सती । तम् आनन्दं समालोक्य मुदितैवम् abhëata ॥ Rm_17.19{19} // भदन्त साधु तत्राहम् अमृतपूरितं घटं । स्वयम् एव समानीय दास्यामि व्रजतां भवान् ॥ Rm_17.20{20} // इति तयोदितं श्रुत्वा स आनंदः प्रबोधितः । उपेत्यैवं समाख्याय शास्तुः पुर उपाश्रयत् ॥ Rm_17.21{21} // तदा सा सहसा कृत्वा घटं शुद्धाम्बुपूरितं । स्वयम् एव समादाय तत्राभिसंमुखाचरत् ॥ Rm_17.22{22} // तत्र सा समुपाश्रित्य प्राद्राक्षीत् तं मुनीश्वरं । द्वात्रिंशल्लक्षणाशीतिव्यंजनप्रतिमण्डितं ॥ Rm_17.23{23} // व्यामप्रभाभिभास्वंतं शतसूर्याधिकप्रभं । जंगमम् इव रत्नाभं सौम्यं समन्तभद्रकं ॥ Rm_17.24{24} // सह तद्दर्शणात् तत्र पुत्रस्नेहसमुद्भवाः । स्तनाभ्यां प्रश्रुतास् तस्याः क्षीरधारा निरंतरं ॥ Rm_17.25{25} // ततो धर्मानुभावेन स्मृत्वा पूर्वभवात्मजं । पुत्र पुत्रेति सोक्त्वा तं परिष्वेक्तुम् उपाचरत् ॥ Rm_17.26{26} // तदा ते भिक्षवः सर्वे एवं तां समुपद्रुतां । दृष्ट्वैव सहसोत्थाय प्रधारयितुम् आरभन् ॥ Rm_17.27{27} // तद् दृष्ट्वा भगवां छस्ता सर्वांस् तां सांघिकान् अपि । सहसा समुपामंत्र्य पुनर् एवं समादिशत् ॥ Rm_17.28{28} // मा भिक्षव इमां वृद्धां धारायतात्र मुञ्चत । पंचजन्मशतान्य् एषा माता मे भूयतः पुरा ॥ Rm_17.29{29} // तत्पूर्वजन्ममातेयं पुत्रस्नेहानुभाविनी । समालिंगतुम् ईछन्ती मम गात्रे प्रधावति ॥ Rm_17.30{30} // यद्य् अत्रैषा निवार्य्येते गात्र मे श्लेष्मणाद् अपि । इदानीं रुधिरं ह्य् उष्णं कम्ठाद् अस्याः क्षरेत् क्षणात् ॥ Rm_17.31{31} // कृतज्ञताम् अनुस्मृत्वा दृष्ट्वेमां पुत्रलालसां । कारुण्याद् गात्रसंश्लेषं ददाम्य् अत्रानुकंपया ॥ Rm_17.32{32} // इति शास्त्रा समादिष्टं श्रुत्वा ते सर्वसांघिकाः । तां शास्तुः पूर्वप्रसूं मत्वा व्यवतस्थुः सविस्मयाः ॥ Rm_17.33{33} // तत्क्षणाद् उर्द्धवाहुः सा समीक्ष्य तं मुनीश्वरं । सहसा संप्रधावित्वा समालिंग्य नमच् चिरं ॥ Rm_17.34{34} // ततश् चिरात् समुत्थाय सा वृद्धा säjalir मुदा । श्रीघनं तं समालोक्य पुरस् तस्थौ समाहिता ॥ Rm_17.35{35} // तदा स भगवान् दृष्ट्वा तां पुरः समुपास्थितां । आर्य्यसत्यं समारभ्य सद्धर्मं समुपादिशत् ॥ Rm_17.36{36} // तत् सद्धर्मामृतं पीत्वा स वृद्धापि कचंगला । परिशुद्धाशया भद्रा बोधिचर्या प्रबोधिता ॥ Rm_17.37{37} // सत्कायदृष्टिभूमीध्रं विंशतिशिखरोद्गतं । निर्भिद्य ज्ञानवज्रेण दृष्टसत्यप्रबोधिता ॥ Rm_17.38{38} // संप्राप्य श्रोतआपत्तिफलं साक्षत् कृतोद्यमा । सांजलिस् तं मुनिं नत्वा गाथा इमा abhëata ॥ Rm_17.39{39} // (##) यत् कर्त्तव्यं स्वपुत्रेण मातुर् दुष्करकारिणा । तत् कृतं भवता मे ऽत्र चित्तं मोक्षपरायणं ॥ Rm_17.40{40} // दुर्गतिभ्यः समुद्धृत्य स्वर्गे मोक्षं च सांप्रतं । स्थापितो ऽहं प्रयत्नेन विशेषसंप्रबोधने ॥ Rm_17.41{41} // तथा मे ऽनुग्रहं कृत्वा संबोधिपदसाधनं । प्रव्रज्यासंवरं दातुम् अर्हति सांप्रतं भवान् ॥ Rm_17.42{42} // भवतां शरणं कृत्वा त्रिरत्नभजनोद्यता । प्रव्रज्यासंवरं धृत्वा चरिष्ये ब्रह्मचारिकां ॥ Rm_17.43{43} // इत्य् अर्थितं तया श्रुत्वा भगवान् स मुनीश्वरः । तस्याश् चित्तविशुद्धत्वं मत्वैवं समुपादिशत् ॥ Rm_17.44{43!} // यदि श्रद्धास्ति ते मातः प्रव्रज्यासधने खलु । भर्त्तुर् अनुज्ञां समासाद्य प्रागछ चर संवरं ॥ Rm_17.45{44} // इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा सा संप्रमोदिता । तथा हीति प्रतिज्ञाय मुनिं नत्वा ततो ऽचरत् ॥ Rm_17.46{45} // तत्र सा सहसा गेहे गत्वा तं स्वामिनं मुदा । कृतांजलिपुटो नत्वा पुरः स्थित्वैवम् अब्रवीत् ॥ Rm_17.47{46} // स्वामि च्छृण्व् अद्भुतं वक्ष्ये यद् अद्याहं जलार्थिनी । घटं धृत्वा वहिर् देशे कूपान्तिकम् उपाचरे ॥ Rm_17.48{47} // तत्र मां समुपायातां दृष्ट्वानन्दो महायतिः । सहसा समुपाश्रित्य भगवते ऽम्बु याचते ॥ Rm_17.49{48} // ततो ऽहं सहसा शुद्धैः पूरयित्वा जलैर् घटं । धृत्वा स्वयं प्रदातुं तत् सभायाम् उपसंचरे ॥ Rm_17.50{49} // तत्र तम् श्रीघनं दृष्ट्वा चित्तं मे स्नेहमोहितं । क्षारधारा स्तनाभ्यां च संप्रश्रुता निरंतरं ॥ Rm_17.51{50} // तत्राहं स्नेहरागांधा स्वात्मजम् इव तं मुनिं । ऊर्द्धवाहुः परिष्वक्तुं प्रधावामि भवान्तरे ॥ Rm_17.52{51} // एवं माम् अभिधावन्तीं दृष्ट्वा ते सांघिका अपि । सर्वे प्रधातुम् इछन्तः प्रधावन्ति समुत्थिताः ॥ Rm_17.53{52} // तदा स भगवान् दृष्ट्वा तान् सर्वान् एवम् उत्थितान् । सहसा समुपामंत्र्य पुर एवं समादिशत् ॥ Rm_17.54{53} // मा इमां सर्वथा यूयं निवारयितुम् अर्हथ । यन् ममेयं पुण्यं च शतजन्मप्रसू किल ॥ Rm_17.55{54} // तद् अत्र मां समालोक्य स्वात्मजस्नेहरागिणी । परिष्वक्तुं समीछन्ती प्रधावतीयम् उन्मुखी ॥ Rm_17.56{55} // यद्य् अत्रेषात्र धार्य्येत पुरतो मे विमूर्छिता । उष्णं रुधिरम् उत्सृज्य मृत्युं यायान् न संशयः ॥ Rm_17.57{56} // एतच् छास्त्रा समादिष्टं श्रुत्वा ते सांघिकास् तथा । प्रबोधिताः प्रणत्वा मां स्वस्वासने समाश्रिताः ॥ Rm_17.58{57} // एवं तेन मुनीन्द्रेण समाख्यातं निशम्य तत् । सर्वं प्रबुध्यमानाहं पुरावृत्तं स्मरामि हि ॥ Rm_17.59{58} // ततो ऽहं विस्मयाक्रांतहृदयात्यभिनंदिता । (##) तत् सद्धर्मामृतं पातुम् उपतिष्ठामि सादरं ॥ Rm_17.60{59} // तत्र स भगवान् दृष्ट्वा माम् एवं समुपस्थितां । आर्यसत्यं समारभ्य समादिशति सद्वृषं ॥ Rm_17.61{60} // तत् सद्धर्मामृतं पीत्वा मनो मे ऽतिप्रमोदिते । भूयो ऽपि तद् रसास्वादतृषितं पातुम् इछते ॥ Rm_17.62{61} // सर्वे ते सांघिकास् तत्र सद्धर्मामृततृप्तिताः । शुद्धात्मानः सुभद्रांगाः परिशुद्धास् त्रिमंडलाः ॥ Rm_17.63{62} // शुद्धशीलाः शुभाचारा दयाकारुण्यभाविनः । सर्वसत्त्वहिताधानाः संसारलाभनिस्पृहाः ॥ Rm_17.64{63} // समाधिधारणीविद्या घटमानाः समाहिताः । साक्षाद् अर्हत्पदप्राप्ता निर्विकल्पा निरंजनाः ॥ Rm_17.65{64} // संबुद्धशरणं कृत्वा संबोधिसाधनोद्यताः । विहारे समुपासीनाः प्रदृश्यन्ते मया प्रभो ॥ Rm_17.66{65} // तत् सभागं चरिं प्राप्तुं प्रव्रज्याव्रतम् इछ्यते । तद् अत्र कृपया भर्त्तस् तद् अनुज्ञां प्रदेहि मे ॥ Rm_17.67{66} // इति भार्यासमाख्यातं श्रुत्वा सो ऽतिदरिद्रितः । साश्चर्यस्तम्भितस् तस्थौ पश्यंस् ताम् एव निश्चलः ॥ Rm_17.68{67} // ततः स सुचिरं भार्यां ताम् एवम् अभिलोकयन् । वियोगशंकया त्रस्तः शनैर् एवम् abhëata ॥ Rm_17.69{68} // अरे नारि प्रमूधासि किम् एवं त्वं prabhëase । कथम् एवं त्वयाख्यातं को ऽत्र सत्यं प्रतीष्यति ॥ Rm_17.70{69} // यद् असौ भगवान् बुद्धश् चक्रवर्त्तिनृपात्मजः । सर्वत्रैधातुकाधीशो धर्मराजो विनायकः ॥ Rm_17.71{70} // जगच्छास्ता जगन्नाथः सर्वज्ञः सुगतो जिनः । मुनीन्द्रो मारजिद् अर्हन् षडभिज्ञस् तथागतः ॥ Rm_17.72{71} // बोधिसत्वो महासत्वः समंतभद्ररूपकः । दशबलो महेशाख्यो ब्रह्मचारी जितेन्द्रियः ॥ Rm_17.73{72} // सुब्रह्मामरदैत्यादिलोकानां सर्वदेहिनां । शरण्यो माननीयो हि वन्द्यः पूज्यो भवत्य् अपि ॥ Rm_17.74{73} // त्वम् एवं दुर्भगा नारी दरिद्रतातिदुःखिनी । दासी परवती प्रेष्या कृपणा दुःकृताकृतिः ॥ Rm_17.75{74} // कथम् एवंविधायास् ते गर्भे जातो ऽप्य् असौ महान् । बोधिचित्तं समासाद्य प्राचरद् बोधिचारिकां ॥ Rm_17.76{75} // यतः पुण्यविपाकेन पूर्य पारमिताः क्रमात् । अधुना बोधिम् आसाद्य संबुद्धो ऽयं भवत्य् अपि ॥ Rm_17.77{76} // एतत्पुण्यविभागेन कथं ते ईदृशी गतिः । अद्यापीदृगवस्था हि किं चित् सौख्यं न विद्यते ॥ Rm_17.78{77} // तद् अत्र मा वदैवं च तथोक्त्वा नैव शोभसे । कस् तवैतद् वचः श्रुत्वा सुप्रतीतः प्रमाणयेत् ॥ Rm_17.79{78} // धिक् प्रवादाग्निदग्धाङ्गा महत्कष्टाभिखेदीता । वमित्वा रुधिरं ह्य् उष्णं त्वं नूनं मरणं व्रजेः ॥ Rm_17.80{79} // मिथ्यावादाभिसंकल्पाद् अपि हि नरके व्रजेत् । त्वम् अपि च तथा नूनं नरके न व्रजेः कथं ॥ Rm_17.81{80} // (##) नरकेषु सदा नित्यं दुःखानि विविधानि वै । भुक्त्वातिवेदनाक्रान्ता सुचिरं स्थास्यसे ध्रुवं ॥ Rm_17.82{81} // इति भर्त्त्रोदितं श्रुत्वा सा वृद्धा स्त्री कचंगला । विभिन्नहृदया तस्थौ तन् निराशाभिमोहिता ॥ Rm_17.83{82} // तदा सा सुचिरेणैव संप्राप्य चेतनां ततः । भर्त्तारं तं पुनर् दृष्ट्वा बोधयितुम् abhëata ॥ Rm_17.84{83} // स्वामिन्न् अत्र प्रसीद त्वं माम् एवं वद सर्वथा । सत्यम् एतन् मया प्रोक्तं न मिथ्येति प्रकल्पय ॥ Rm_17.85{84} // यदि मिथ्यावचः स्यान् मे तेनाहं नरके व्रजे । अथ मे वचनं सत्यम् अत्राहं सद्गतिं व्रजे ॥ Rm_17.86{85} // तेनात्रोभयथाप्य् एव वियोगं नौ भवेत् खलु । सर्वेषाम् अपि जंतूनाम् अवश्यं मरणं भवे ॥ Rm_17.87{86} // किम् एवं जीवितेनापि केवलं दुःखभागिना । यत्र न विद्यते धर्म्मं तत्र किं सुखतापि च ॥ Rm_17.88{87} // धर्मार्थम् एव संसारे जन्मदेहार्थसाधनं । धर्मं विना किम् एतैर् नः केवलं दुःखताप्तये ॥ Rm_17.89{88} // इति मत्वा महान्तो ऽपि श्रीमन्तो ऽपि विचक्षणाः । सर्वान् परिग्रहान् त्यक्त्वा प्रव्रजन्ति जिनाश्रमे ॥ Rm_17.90{89} // तथात्राहं परिज्ञाय संबुद्धशरणं गता । सद्धर्मसाधनं कर्त्तुम् इछामि सांप्रतं प्रभो ॥ Rm_17.91{90} // तत् प्रव्रज्याव्रतानुज्ञां प्रदातुं मे समर्हसि । एतत्पुण्यविभागेन त्वं चापि सद्गतिं व्रजेः ॥ Rm_17.92{91} // यदि न दीयते ऽनुज्ञा प्रव्रज्याव्रतसाधने । अकस्मात् मृत्युनाघ्राते तदा कथं निवारये ॥ Rm_17.93{92} // कियत् कालं च जीवेयं वृद्धाहं जिर्णितेन्द्रिया । इति मत्वात्र मां नैवं निवारयितुम् अर्हसि ॥ Rm_17.94{93} // किं चाहं जरती वृद्धा तत् ते किं स्नेहता मयि । वृद्धया दुर्बलाङ्गात्र कार्ये किं नु प्रयोजनं ॥ Rm_17.95{94} // त्वं चापि जरयाक्रान्तो वृद्धो ऽसि दुर्बलेन्द्रियः । तत् किं ते स्नेहरागेण वृद्धाया मयि सांप्रतं ॥ Rm_17.96{95} // अद्यापि किं सुखाशा नौ जराक्रान्तशरीरयोः । अवश्यं मृत्युर् अत्रावां समाक्रम्य ग्रसिष्यति ॥ Rm_17.97{96} // तदाहं किं करिष्यामि त्वं चापि किं करिष्यसि । शोचित्वेव निषत्स्यामि त्वम् अप्य् एवं निषत्स्यसि ॥ Rm_17.98{97} // अवश्यम् अत्र संसारे भावि भावा फलन्त्य् अपि । कस्यापि भूयते नात्र भावि भावान्यथा क्वचित् ॥ Rm_17.99{98} // स्वकृतकर्म एवात्र गृहीत्वा सर्वजंतवः । याता यान्ति च यास्यंति देहं त्यक्त्वा यमालयं ॥ Rm_17.100{99} // तत्र यमाज्ञया सर्वे स्वकृतकर्मभागिनः । धर्मिणः सद्गतिं याताः पापिनो दुर्गतिं गताः ॥ Rm_17.101{100} // एवं सर्वे इमे सत्वाः स्वदैवफलभोगिनः । ससुखानि च दुःखानि भुक्त्वा भ्रमन्ति सर्वदा ॥ Rm_17.102{1} // (##) एवं स्वामिन् परिज्ञाय सर्वदा सुखवांछिभिः । धर्मम् एवात्र संसारे कर्त्तव्यं यत्नतः सदा ॥ Rm_17.103{2} // धर्मन् तु प्रवरं श्रेष्ठं सौगतसंवरोद्भवं । इति बुद्धैः समाख्यातं त्वयाप्य् एतच् छ्रुतं न किं ॥ Rm_17.104{3} // तस्माद् अहं मुनीन्द्रस्य शासने शरणं गतः । प्रव्रज्यासंवरं धर्त्तुम् इछामि सांप्रतं प्रभो ॥ Rm_17.105{4} // एतत्पुण्यविपाकेन परिशुद्धास् त्रिमण्डलाः । साक्षाद् अर्हत्पदं प्राप्य निर्वृतिपदम् आप्नुयां ॥ Rm_17.106{5} // एतद् धर्मविभागेन त्वं चापि सद्गतिं व्रजेः । इति मत्वा तथा स्वामिंस् तद् अनुज्ञां ददातु मे ॥ Rm_17.107{6} // त्वम् अत्र स्वगृहे स्थित्वा त्रिरत्नशरणं गतः । यावज् जीवं सुखं भुक्त्वा शुभे चर सदादरात् ॥ Rm_17.108{7} // एतत्पुण्यविपाकेन त्वं चाप्य् एवं सुधीर् भवेः । ततस् ते सौगते धर्मे वांछा जायेत चेतसि ॥ Rm_17.109{8} // ततस् त्वं श्रद्धया गत्वा संबुद्धशासने स्वयं । प्रव्रज्यासंवरं प्राप्य साक्षाद् अर्हत्वम् आप्नुयाः ॥ Rm_17.110{9} // इति मत्वा भवान् स्वामिन् सद्धर्मं यदि vächati । तत् प्रव्रज्याव्रतानुज्ञां मह्यं प्रदातुम् अर्हति ॥ Rm_17.111{10} // इति तयोदितं श्रुत्वा स दरिद्रः प्रबोधितः । तां भार्यां सुचिरं दृष्ट्वा शनैर् एवम् abhëata ॥ Rm_17.112{11} // हा प्रिये कथम् एव त्वं मां विहातुं समिछसि । किम् अत्राहं वदिष्यामि त्वयैवं pratibhëate ॥ Rm_17.113{12} // यदि ते ऽस्ति मनो धैर्य्यं कृत्वा श्रद्धान्विताश्रया । प्रव्रज संवरं धृत्वा चर सत्यसमाहिता ॥ Rm_17.114{13} // इति भर्त्रोदितं श्रुत्वा सा वृद्धापि कचंगला । भर्त्तारं तं प्रणत्वैवं ततो ऽचरत् प्रमोदिता ॥ Rm_17.115{14} // ततः सा सहसा गत्वा तत्राश्रमे उपागता । श्रीघनं तं समालोक्य पुरतः समुपाचरत् ॥ Rm_17.116{15} // तत्र तत् पुरतो गत्वा säjali÷ सा प्रमोदिता । मुनीन्द्रं तं प्रणत्वैवं प्रव्रज्यां समयाचत ॥ Rm_17.117{16} // भगवन् नाथ सर्वज्ञ भवतां शरणं व्रजे । तद् भवां कृत्वा कृपया मह्यं प्रव्रज्यां दातुम् अर्हति ॥ Rm_17.118{17} // तयेति प्रार्थितं श्रुत्वा भगवान् स मुनीश्वरः । सव्येन पाणिना तस्या वृद्धायाः शिरसि स्पृशन् ॥ Rm_17.119{18} // एहि मतश् चर ब्रह्मचारिकां त्वं समाहिता । इत्य् उक्त्वा तां समागृह्य सांघिके पुनर् अब्रवीत् ॥ Rm_17.120{19} // गछ मात प्रजापत्या गौतम्याः शरणं व्रज । सार्हन्ती भिक्षुणीमाता प्रव्रज्यां ते प्रदास्यति ॥ Rm_17.121{20} // इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा सा प्रतिनंदिता । तथेत्य् आश्रुत्य शास्तारं तं प्रणत्वा ततो ऽचरत् ॥ Rm_17.122{21} // तत्र सा समुपासृत्य दृष्ट्वा तां गौतमीं मुदा । (##) उपेत्य सांजलिर् नत्वा प्रव्रज्यां समयाचत ॥ Rm_17.123{22} // मातर् अत्र समायामि भवत्याः शरणं मुदा । तद् भवन्ती जगन्माता प्रव्रज्यां प्रददातु मे ॥ Rm_17.124{23} // तयेति प्रार्थितं श्रुत्वा गौतमी सानुमोदिता । हस्तेन शिरसि स्पृष्ट्वा सांघिकतां समग्रहीत् ॥ Rm_17.125{24} // तत्र साशु प्रजापत्यां प्रव्रजिता यथाविधिः । मुण्डिता खिक्खिरीपात्रहस्ता काखायचीवरा ॥ Rm_17.126{25} // सौम्येन्द्रिया सुभद्रंगा वृद्धापि सा कचंगला । भिक्षुणीगणमध्यस्था शान्तरूपात्यशोभत ॥ Rm_17.127{26} // ततः सा भिक्षुणी शास्तु गौतम्याश् च प्रसादतः । समाधिधारणीविद्याध्ययनाभिसमुद्यता ॥ Rm_17.128{27} // हित्वाविद्यागणं प्राप्तविद्याभिज्ञाविशारदा । प्रतिसंविद्गुणाद्यागु परिशुद्धाकृतिर् वभौ ॥ Rm_17.129{30!} // अथ सा परिविज्ञाय भवचक्रं चलाचलं । विदित्वा संस्कारगतीश् चाभिविघातिनीस् ततः ॥ Rm_17.130{31} // सर्वक्लेशगणां जित्वा परिशुद्धस् त्रिमण्डला । साक्षाद् अर्हत्पदं प्राप्य वभूव ब्रह्मचारिणी ॥ Rm_17.131{32} // तदा सा निर्जितक्लेशा निर्विकल्पा निरंजना । चंदनकल्पसौरभ्या समलोष्ठसुवर्णिका ॥ Rm_17.132{33} // संसारभोगसत्कारनिष्पृहाकाशसन्निभा । सर्वसत्वहिताधाना सर्वसूत्रांतपारगा ॥ Rm_17.133{34} // सदेवासुरलोकानां त्रिधातुकनिवासिनां । वंद्या पूज्याभिमान्या च वभूव सा subhëiïÅ ॥ Rm_17.134{35} // यदा स भगवञ् छास्ता भिक्षुणीनां subhëitaæ । संक्षेपेण समुद्दिश्य ध्यानागारे समाश्रयत् ॥ Rm_17.135{36} // तदा सा भिक्षुणी तत्र कचंगला subhëiïÅ । भिक्षुणीनां सभामध्ये सुत्रान्तं समुपादिशत् ॥ Rm_17.136{37} // तच् छ्रुत्वा भगवांस् तत्र तया सूत्रांतदेशिते । सर्वान्स् तान् सांघिकान् भिक्षून् समामंत्र्यैवम् आदिशत् ॥ Rm_17.137{38} // एषो ऽग्रा भिक्षवो माता भिक्षुणीनां ममाश्रमे । सूत्रान्तभागकर्तॄणां यद् उतेयं कचंगला ॥ Rm_17.138{39} // इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा सर्वे ऽपि सांघिकाः । सविस्मया मुनीन्द्रं तं पप्रछुस् तत् पुराकृतं ॥ Rm_17.139{40} // भगवन्न् अनया कर्मं किं प्रकृतं पुराकृतं । इमान् सर्वान् सभासीनान् प्रबोधयितुम् अर्हति ॥ Rm_17.140{41} // येनेयम् शासने बौद्धे वृद्धा प्रव्रजिताधुना । साक्षाद् अर्हत्वम् आसाद्य भवति ब्रह्मचारिणी ॥ Rm_17.141{42} // किं वानया पुराकर्म कृतं कुत्र कदा कथं । सूत्रान्तभागकर्तॄणां येनाग्रेयं भवत्य् अपि ॥ Rm_17.142{43} // किंचापि प्रकृतं कर्मं पुरानया कदा कथं । येनात्र पश्चिमे गर्भावासे न धारितो भवान् ॥ Rm_17.143{44} // एतत् सर्वैः परिज्ञाय भगवान्न् अस्याः पुराकृतं । इमान् सर्वान् सभासीनान् प्रबोधयितुम् अर्हति ॥ Rm_17.144{45} // (##) इति तैर् भिक्षुभिः सर्वैः प्रार्थिते स मुनीश्वरः । सर्वांस् तान् सांघिकान् दृष्ट्वा समामंत्र्यैवम् आदिशत् ॥ Rm_17.145{46} // शृणुत भिक्षवः सर्वे यद् यत् कृतं पुरानया । तत् तत् सर्वं प्रवक्ष्यामि युष्माकं चित्तबोधने ॥ Rm_17.146{47} // पुरा मे बोधिसत्वस्य बोधिचर्यानुचारिणः । पंचजन्मशतान्य् एषा जनन्य् आसीन् निरंतरं ॥ Rm_17.147{48} // तदा मे ददतो दानम् अन्तरायः कृतो ऽनया । तेनाद्यापि दरिद्रेयं दुर्भगा च भवत्य् अपि ॥ Rm_17.148{49} // प्रव्रज्यायै तदै चैषा वहुधा प्रार्थिता मया । नैवानुज्ञां ददौ मह्यं विघ्नम् एव व्यधाद् धठात् ॥ Rm_17.149{50} // एतत्कर्मविपाकेन वृद्धैषा दुःखिनी सती । प्रव्रज्यासंवरं प्राप्ता चरति मम शासने ॥ Rm_17.150{51} // यदि नैषा तदा दानं विघ्ना ममाकरिष्यति । नैषाधुना दरिद्रात्र भवति हि कदा चन ॥ Rm_17.151{52} // प्रव्रज्यायां च मे विघ्नं यदि नैषाकरिष्यत । अचरिष्यद् व्रतं वाल्ये न तु वृद्धात्र सांप्रतं ॥ Rm_17.152{53} // यन् ममैवं कृतं विघ्नं दाने व्रते तदानया । तेनाधुना दरिद्रैषा वृद्धा व्रतं चरत्य् अपि ॥ Rm_17.153{54} // यत् तदा सुकृतं किं चित् प्रकृतं नानया पुरा । तेनाहं पश्चिमे गर्भावासे ऽधुना न धारितः ॥ Rm_17.154{55} // यत् सा माया महादेवी महापुण्यार्थसाधिनी । तेनाहं पश्चिमे गर्भावासे तयात्र धारितः ॥ Rm_17.155{56} // भूयो ऽप्य् एषा पुरा तत्र वारणस्यां द्विजात्मजाः । क्लेशाग्निपरिदग्धांगा दरिद्रा कृपणाभवत् ॥ Rm_17.156{57} // तदा तत्र मुनीन्द्रस्य काश्यपस्य जगद्गुरोः । शासने शरणं गत्वा प्रव्रजिताचरद् व्रतं ॥ Rm_17.157{58} // तत्र स सर्वशास्त्रार्थकोविदातिविचक्षणा । सर्वसूत्रान्तसद्धर्मं भिक्षुणीनाम् उपादिशत् ॥ Rm_17.158{59} // तदा सा भिक्षुणी तत्र किञ्चित् कार्यार्थरोषिताः । सर्वास् ता भिक्षुणीर् दासीवादेन paryabhëata ॥ Rm_17.159{60} // एतत्कर्मविपाकेन सैषाधुनातिदुःखिता । परसेवाकरा दासी भवति दुर्भगाकृतिः ॥ Rm_17.160{61} // यच् चानया तदा तत्र विद्याभ्यासीकृतं मुदा । तेनैषा सहसार्हन्ती भवति ब्रह्मचारिणी ॥ Rm_17.161{62} // यच् चाप्य् एसा तदा तत्र सूत्रान्तं समुपादिशत् । तेन सूत्रान्तवक्तानाम् अग्रा भवति सांप्रतं ॥ Rm_17.162{63} // एवं हि भिक्षवः सर्वे मन्यध्वं कर्मसंभवं । सुखं दुःखं च संसारे भ्रमतां सर्वदेहिनां ॥ Rm_17.163{64} // येनैव यत् कृतं कर्मं तेनैवं भुज्यते फलं । अभुक्तं क्षीयते नैव कर्मं क्वापि कदा चन ॥ Rm_17.164{65} // नाग्निभिर् दह्यते कर्मं क्लिद्यते नोदकैर् अपि । वायुभिः शुष्यते नैव क्षीयते न च भूमिषु ॥ Rm_17.165{66} // (##) अह्यथापि भवेन् नैव विपाके कर्मणः फलं । यद् उप्तं भूतले बीजं तद् एव सूयते फलं ॥ Rm_17.166{67} // अन्यथा न भवेत् क्वापि कृतं कर्मं फलं भवे । शुभस्य कर्मणः पाके शुभतैव सदा भवे ॥ Rm_17.167{68} // कृष्णस्य कृष्णतैव स्या मिश्रितस्यापि मिश्रितं । एवं विज्ञाय कृष्णानि विहाय मिश्रितानि च ॥ Rm_17.168{69} // शुभ एव सदाप्य् अत्र चरितव्यं शुभार्थिभिः । शुभेन सद्गतिं यायात् कृष्णेन दुर्गतिं सदा ॥ Rm_17.169{70} // मिश्रितेन तथोहे च गतीर् यायाद् भवेद् ध्रुवं । इति मत्वात्र संसारे सर्वदा Óubhavächibhi÷ / त्रिरत्नभजनं कृत्वा चरितव्यं शुभे सदा ॥ Rm_17.170{71} // ये भजन्ति सदा बुद्धं न ते गच्छन्ति दुर्गतिं । सर्वदा सद्गतौ भद्रं कृत्वा यान्ति जिनालयं ॥ Rm_17.171{72} // ये शृण्वन्ति सदा धर्म्मं न यान्ति ते ऽपि दुर्गतिं । सर्वदा भद्रसौख्यानि भुक्त्वा यान्ति सुखावतीं ॥ Rm_17.172{73} // दानं ददन्ति ये संघे ते ऽपि न यान्ति दुर्गतिं । सर्वदा शुभसौख्यानि भुक्त्वा यान्ति जिनाश्रयं ॥ Rm_17.173{74} // एवं मत्वात्र संसारे त्रिरत्नं शरणं गताः । सत्कृत्य श्रद्धया नित्यं भजध्वं समुपास्थिताः ॥ Rm_17.174{75} // त्रिरत्नेषु कृतं कर्मं तद्विपाके महत्फलं । अप्रमेयम् असंख्येयं संबोधिपदसाधनं ॥ Rm_17.175{76} // एतत्पुण्यानुभावेन बोधिसत्वाः सदा भवे । सर्वसत्वहितं कृत्वा प्रचरन्ति यथेछया ॥ Rm_17.176{77} // नानारूपधराः सर्वे सत्वार्थसाधनोद्यताः । सद्धर्मं समुपादिश्य पालयन्ति जगत्त्रयं ॥ Rm_17.177{78} // क्रमात् पारमिताः सर्वाः परिपूर्य शुभान्विताः । sarvakleÓagaïä जित्वा परिशुद्धास् त्रिमण्डलाः ॥ Rm_17.178{79} // जित्वा mÃragaïä चापि प्राप्य संबोधिम् उत्तमां । सर्वत्र धर्मसोत्कृत्वा ततो निर्वृतिम् आययुः ॥ Rm_17.179{80} // ये ऽतीता जिनास् ते ऽपि त्रिरत्नभजनोद्यमात् । क्रमाद् बोधिं समासाद्य निर्वृतिपदम् आगताः ॥ Rm_17.180{81} // वर्त्तमाना जिनास् ते ऽपि त्रिरत्नभजनोद्भवैः । पुण्यैर् बोधिं समासाद्य गछेयुर् निर्वृतिं तथा ॥ Rm_17.181{82} // अनागता जिनास् ते ऽपि त्रिरत्नभजनोद्भवैः । पुण्यैर् एवं क्रमाद् बोधिं प्राप्य यास्यन्ति निर्वृतिं ॥ Rm_17.182{83} // अहं चापि तथा नूनं त्रिरत्नभजनोद्यमी । एतत्पुण्यानुभावेन बोधिं प्राप्नोमि सांप्रतं ॥ Rm_17.183{84} // तथाहम् अपि सर्वत्र कृत्वा धर्ममयं जगत् । सर्वान् बोधौ नियोज्यैवं यास्यामि निर्वृतिं ध्रुवं ॥ Rm_17.184{85} // एवं ये ये भजन्त्य् अत्र त्रिरत्नशरणं गताः । ते ते सर्वे ऽपि संबोधिं प्राप्य निर्वृतिम् आययुः ॥ Rm_17.185{86} // (##) इति मत्वात्र संसारे निर्वृतिपदवांछिनः । त्रिरत्नभजनं कृत्वा प्रचरध्वं शुभे सदा ॥ Rm_17.186{87} // तथा कृत्वात्र सद्धर्मंभुक्त्वैव सत्सुखान्य् अपि । क्रमाद् बोधिं समासाद्य निर्वृतिं समवाप्स्यथ ॥ Rm_17.187{88} // इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा सर्वे ऽपि ते जनाः । सांघिकाश् च तथेत्य् उक्त्वा प्राभ्यनंदत् प्रबोधिताः ॥ Rm_17.188{89} // तदा तत्र जनाः सर्वे त्रिरत्नशरणं गताः । सत्कृत्य श्रद्धया नित्यं प्रभेजिरे ऽनुमोदिताः ॥ Rm_17.189{90} // एतत्पुण्यानुभावैस् तु तदा समंततः । सर्वदा मंगलोत्साहं बभुव निरुपद्रवं ॥ Rm_17.190{91} // इति मे गुरुणाख्यातं श्रुतं मया तथोच्यते । श्रुत्वा राजन्स् त्वम् अप्य् एवं त्रिरत्नं भज सर्वदा ॥ Rm_17.191{92} // प्रजाश् चापि तथा धर्मं श्रावयित्वा प्रबोधयन् । त्रिरत्नभजनं नित्यं कारयितुं सदार्हसि ॥ Rm_17.192{93} // तथा ते मंगलं नित्यं सर्वत्रापि भवेद् ध्रुवं । क्रमात् पारमिता पूर्य बोधिं चापि समाप्स्यसि ॥ Rm_17.193{94} // इति तेनार्हतादिष्टं श्रुत्वाशोकः स भूपतिः । तथा हीति प्रतिज्ञाय प्राभ्यनन्दन् सपार्षदः ॥ Rm_17.194{95} // कचंगलाया अवदानम् एतच् छृण्वन्ति ये श्रावयतीह यश् च । विहाय पापं खलु ते ऽपि सर्वे भुक्त्वा सुखान्य् एव सुगतिं व्रजन्ति ॥ Rm_17.195{96} // ++ इति रत्नमालायाम् अवदानतत्वे कचंगलावदानं समाप्तम् ++ (##) XVIII धनिकावदान अथाशोको महीपालः कृतांजलिपुटो मुदा । उपगुप्तं गुरुं नत्वा पुनर् एवं समब्रवीत् ॥ Rm_18.1{1} ॥ भदन्त श्रोतुम् इच्छामि पुनर् अन्यत् subhëitaæ । तद्यथा गुरुणादिष्टं तथादेष्टुं च मे ऽर्हति ॥ Rm_18.2{2} ॥ इति संप्रार्थितं राज्ञा श्रुत्वा सो ऽर्हन् सुधीर् यतिः । उपगुप्तो नरेन्द्रं तं समालोक्यैवम् अब्रवीत् ॥ Rm_18.3{3} ॥ शृणु राजन् समाधाय यथा मे गुरुणोदितं । तथाहं संप्रवक्ष्यामि तव पुण्यप्रवृद्धये ॥ Rm_18.4{4} ॥ पुरैकसमये स श्रीशाक्यसिंहो मुनीश्वरः । सर्वज्ञः सुगतः शास्ता धर्मराजो विनायकः ॥ Rm_18.5{5} ॥ भिक्षुभिः श्रावकैः सार्द्धं भिक्षुणीभिश् च चैलकैः । उपासकै महाश्राद्धैर् उपासिकागणैर् अपि ॥ Rm_18.6{6} ॥ बोधिसत्वगणैश् चापि महासत्वैः शुभार्थिभिः । सर्वसत्वहितार्थाय बोधिचर्यां प्रकाशिभिः ॥ Rm_18.7{7} ॥ वृजिषु पुरि वैशाल्यां मर्कटाख्यह्रदान्तिके । कूटागारगुहावासे विजहार प्रभासयन् ॥ Rm_18.8{8} ॥ तत् सद्धर्मामृतं पातुं तत्र सर्वे समागताः । ब्रह्मशक्रादिदेवेन्द्रा लोकपाला दिगास्थिताः ॥ Rm_18.9{9} ॥ ग्रहाः सिद्धगणाः साध्या यक्षगंधर्वकिन्नराः । गरुडा नागराजाश् च विद्याधराश् च दानवाः ॥ Rm_18.10{10} // राक्षसाः सगणाश् चैव ऋषयो ब्रह्मचारिणः । ब्रह्मणाः क्षत्रिया भूपा राजानो ऽपि नराधिपाः ॥ Rm_18.11{11} // तथा राजकुमाराश् च वैश्या मंत्रिजना अपि । गृहस्थाः श्रेष्ठिनः पौराः सार्थवाहा महाजनाः ॥ Rm_18.12{12} // वणिजः शिल्पिनश् चापि तथान्ये ऽपि शुभार्थिनः । ग्राम्या जानपदाश् चापि तथा कार्पटिका अपि ॥ Rm_18.13{13} // एवम् अन्ये ऽपि लोकाश् च सद्धर्मामृतवांछिनः । सर्वे ते समुपायातास् तत्राद्राक्षुस् तम् ईश्वरं ॥ Rm_18.14{14} // सभामध्यासनासीनं सर्वसंघपुरस्कृतं । श्रीघनं तं समालोक्य सर्वे ते समुपाश्रिताः ॥ Rm_18.15{15} // नत्वा प्रदक्षिणीकृत्य समभ्यर्च्य यथाक्रमं । पुनः säjalayo नत्वा परिवृत्य समंततः । तत् सद्धर्मामृतं पातुम् उपतस्थुः समाहिताः ॥ Rm_18.16{16} // तदा स भगवान् दृष्ट्वा तान् सर्वान् समुपस्थितान् । आदिमध्यान्तकल्याणीं बोधिचर्यां समादिशत् ॥ Rm_18.17{17} // (##) तदार्यधर्मम् आकर्ण्य सर्वे लोकाः प्रमोदिताः । तदा ते धर्मवैशेष्यं मत्वा प्रतिननंदिरे ॥ Rm_18.18{18} // तदा तत्र महापूर्य्यां वैशाल्यां पौरिको महान् । गृहस्थो धनिको नाम श्रीमान् सर्वगुणी सुधीः ॥ Rm_18.19{19} // श्राद्धो भद्राशयो दाता शुद्धशीलो विचक्षणः । सर्वसत्वहिताधानाद् आसीत् सत्पुरुषोत्तमः ॥ Rm_18.20{20} // पत्नी धर्मसखी तस्य शीलवत्यभिधाभवत् । तनयश् च वंदान्याख्यः सत्यवत्यभिधा स्नुषा ॥ Rm_18.21{21} // तदा तत्र द्विजा सर्वे भक्तिमन्तो जगद्गुरोः । पूजानिमंत्रणे चक्रुः समयं संमतास् तथा ॥ Rm_18.22{22} // भवन्तो यन् मुनीन्द्रो ऽयम् अत्रास्माकं हितेछया । सद्धर्मं समुपादेष्टुं ससंघः समुपागतः ॥ Rm_18.23{23} // तद् अस्माभिर् मुनीन्द्रो ऽयं पूजनीयं समादरात् । अतो निमंत्रणीयो ऽत्र सर्वैः संभूय नान्यथा ॥ Rm_18.24{24} // एकश् चेत् कुरुते द्रव्यमदाद् अस्य निमंत्रणं । सर्वैर् निर्वासनीयो ऽसौ यतो ऽन्यधर्मविघ्नकृत् ॥ Rm_18.25{25} // तदा स धनिको ऽज्ञात्वा समयं तैस् तथा कृतं । स्वयम् एव मुनीन्द्रं तं पूजयितुं समिछत ॥ Rm_18.26{26} // ततः स धनिकः श्रीमान् दिव्यसंपत्समृद्धिमान् । स्वयं निमंत्रणं कर्त्तुं ससंघस्य मुनेर् ययौ ॥ Rm_18.27{27} // तत्र स समुपासृत्य नत्वा तं श्रीघनं मुदा । ससंघं तत् पुरः स्थित्वा प्रार्थयद् एव सांजलिः ॥ Rm_18.28{28} // भगवन् नाथ सर्वज्ञ भगवंतं ससांघिकं । पूजयितुं समिछामि पश्यन् मे ऽनुग्रहं कुरु ॥ Rm_18.29{29} // इति संप्रार्थितं तेन भगवान् स मुनीश्वरः । तथा हीति प्रतिश्रुत्वा तूष्णीभूत्वाध्युवास तत् ॥ Rm_18.30{30} // तदा ते ब्राह्मणाः सर्वे संभूय समुपागताः । भगवतश् चरणौ नत्वा चक्रुर् भोज्यनिमंत्रणं ॥ Rm_18.31{31} // तच् छ्रुत्वा भगवान् प्राह तान् दृष्ट्वा भक्तिमानसान् । पूर्वम् एव ससंघाहम् अनेनोद्य निमंत्रितः ॥ Rm_18.32{32} // एतद् आकर्ण्य सर्वे ते ब्राह्मणा भेदिताशयाः । परं प्रतीक्ष्यमानाश् च शनैः स्वस्वगृहं ययुः ॥ Rm_18.33{33} // ततः स धनिको मत्वा मुनीन्द्रेणाध्युवासितं । मुदितस् तं मुनिं नत्वा सहसा स्वगृहं ययौ ॥ Rm_18.34{34} // तत्र स स्वगृहे गत्वा वांधवेष्टजनैस् सह । तदर्हभोज्यसामग्रीं सहसा समसाध्ययत् ॥ Rm_18.35{35} // ततो भोज्यस्थलं तत्र शोधयित्वा समन्ततः । रत्नध्वजैर् वितानैश् च स पताकैर् अमण्डयत् ॥ Rm_18.36{36} // ततो यथाक्रमं तत्र दिव्यरत्नमयानि च । स्वासनानि समास्तीर्य्य सुगंधीः समधूपयत् ॥ Rm_18.37{37} // (##) ततः स प्रातर् उत्थाय स्नात्वा शुद्धाम्वरावृतः । पूजापाद्यार्घसामग्रीं प्रतिष्ठाप्य प्रमोदितः ॥ Rm_18.38{38} // सवांधवेष्टजनस् तत्र कूटागारे समाचरत् । säjalis तं मुनिं नत्वा प्रार्थयद् एवम् आदरात् ॥ Rm_18.39{39} // भगवन् नाथ सर्वज्ञ समयो वर्त्तते ऽधुना । तत् ससंघो ममावासे विजयितुं समर्हसि ॥ Rm_18.40{40} // इति संप्रार्थिते तेन भगवान् स ससांघिकः । खिक्खिरीपात्रम् आदाय प्रतस्थे चीवरावृतः ॥ Rm_18.41{41} // तत्र स भगवान् मार्गे कृत्वा भद्रं समन्ततः । प्रभासयन् क्रमेणैवं वैशाल्यां समुपविशत् ॥ Rm_18.42{42} // तथायातं मुनीन्द्रं तं श्रीघनं सांघिकान्वितं । दृष्ट्वा वैशालिकाः लोकाः सर्वे ऽपि समपूजयन् ॥ Rm_18.43{43} // एवम् अभ्यर्च्यमानो ऽभिवंद्यमानो ऽभिनंदितः । भासयन् भद्रतां कृत्वा संघैः सह समाचरत् ॥ Rm_18.44{44} // तत्र तस्य गृहे गत्वा ससंघः स मुनीश्वरः । तद् दत्तं पाद्यम् आदाय स्वासने समुपाश्रयत् ॥ Rm_18.45{45} // ततस् ते सांघिकाश् चापि सर्वे तत्र यथाक्रमं । तद् दत्तं पाद्यम् आदाय स्वस्वासने समाश्रयन् ॥ Rm_18.46{46} // ततः स धनिको दृष्ट्वा ससंघं तं मुनीश्वरं । स्वस्वासने समासीनं पूजाङ्गैः समपूजयत् ॥ Rm_18.47{47} // ततो दिव्योपचारैस् तं भगवन्तं ससांघिकं । सुप्रणीतै रसोपेतैर् भोजनैः समतोषयत् ॥ Rm_18.48{48} // तद्भोज्यं सुरसं भुक्त्वा भगवान् स ससांघिकः । अमृतैर् इव संतुष्टस् तृप्तिं ययौ प्रमोदितः ॥ Rm_18.49{49} // असंघैः तं मुनिं तृप्तं दृष्ट्वा स धनिको मुदा । ततो ऽपनीय पात्राणि तद्धस्तादीन्य् अशोधयत् ॥ Rm_18.50{50} // ततः शुद्धौषधीपूगताम्वूलादि रसायनं । बुद्धप्रमुखसंघेभ्यो मुदितः स स्वयं ददौ ॥ Rm_18.51{51} // ततः स हर्षितो नत्वा तं मुनीन्द्रं ससांघिकं । पुरतः säjali÷ स्थित्वा प्रार्थयद् एवम् आदरात् ॥ Rm_18.52{52} // भगवन् नाथ सर्वज्ञ भवतां शरणं गतः । भक्त्यैव भजनं कुर्वे तत् क्षमस्वापराधतां ॥ Rm_18.53{53} // सदैवं कृपया दृष्ट्य पश्यन् भवान् ससांघिकः । ममानुग्रहम् आधाय त्रातुम् अर्हति सर्वथा ॥ Rm_18.54{54} // ततः स bhagavä छास्ता ससांघिको ऽनुमोदितः । धनिकं तं समालोक्य नंदयन्न् एवम् आदिशत् ॥ Rm_18.55{55} // गृहपते सदा नित्यम् आरोग्यम् अस्तु वो ध्रुवं । बोधिप्रणिधिसिद्धिश् च भूयाद् भद्रं च सर्वदा ॥ Rm_18.56{56} // ततस् तस्य प्रिया भार्या शीलवत्य् अनुमोदिता । säjali÷ प्रणतिं कृत्वा प्रार्थयत् तं मुनीश्वरं ॥ Rm_18.57{57} // भगवन् नाथ सर्वज्ञ श्वश् चात्र भवताम् अहं । (##) पूजां कर्तुं समिच्छे तद् अनुग्रहीतुम् अर्हति ॥ Rm_18.58{58} // तयेति प्रार्थिते दृष्ट्वा भगवान् स तद् आशयं । श्रद्धान्वितं प्रतिज्ञाय तुष्णीभूत्वाध्युवास तत् ॥ Rm_18.59{59} // ततः स bhagavä छास्ता समुत्थाय ससांघिकः । भासयं भद्रतां कृत्वा स्वाश्रमे च समाश्रयत् ॥ Rm_18.60{60} // ततः परदिने प्रातः स्नात्वा शुद्धांवरावृता । साधित्वा सर्वसामग्रीं सा दूतं प्रेषयन् मुनौ ॥ Rm_18.61{61} // स दूतः सहसा गत्वा विहरे तं मुनीश्वरं । ससंघं सांजलिर् नत्वा पुनर् एवं न्यवेदयत् ॥ Rm_18.62{62} // भगवन् नाथ सर्वज्ञ समयो वर्त्तते ऽधुना । तत् ससंघो भवांस् तत्र सहसागन्तुम् अर्हति ॥ Rm_18.63{63} // ततः स भगवान्न् एवं भद्रं कृत्वा ससांघिकः । धनिकस्य गृहे गत्वा पाद्यं गृह्यासने ऽविशत् ॥ Rm_18.64{64} // तत्रासने समासीनं ससंघं तं मुनीश्वरं । दृष्ट्वा शीलवती साथ यथाविधि समर्चयत् ॥ Rm_18.65{65} // ततश् च सा मुदिता सर्वं संघं बुद्धादिकं तथा । दिव्योपचारसंयुक्तैर् भोजनैः समतोषयत् ॥ Rm_18.66{66} // ततः संतर्प्पितं दृष्ट्वा शोधयित्वा करादिकं । दत्वा ताम्वुरपूगादिं नत्वा सा समुपाश्रयत् ॥ Rm_18.67{67} // ततः स भगवान् तस्मै दत्वाशिषं ससांघिकः । समुत्थाय ततश् चैवं स्वविहारे समाश्रयत् ॥ Rm_18.68{68} // तथा सर्वे तदान्यो ऽपि धनिकस्यात्मजः सुधीः । तत् परेद्यु विहारं तं गत्वा नत्वा न्यमंत्रयत् ॥ Rm_18.69{69} // भगवान्न् अपि तस्यैवं दृष्ट्वा श्रद्धान्वितं मनः । तथेति प्रतिमोदित्वा तूष्णीभूत्वाध्युवास च ॥ Rm_18.70{70} // ततः सस् तं मुनिं नत्वा स्वगृहं सहसागतः । बांधवैः सर्वसामग्रीं मुदितः समसाधयत् ॥ Rm_18.71{71} // ततः प्रातः समुत्थाय स्नात्वा शुद्धाम्वारावृतः । विहारे समुपासृत्य नत्वैवं मुनिम् अब्रवीत् ॥ Rm_18.72{72} // भगवन् नाथ सर्वज्ञ समयो वर्त्तते ऽधुना । तत् संघो भवान् गेहे ममागन्तुं समर्हति ॥ Rm_18.73{73} // ततः ससंघ उत्थाय भगवान् स तथाचरत् । तद्गृहे पाद्यम् आदाय तत्रासने समाश्रयत् ॥ Rm_18.74{74} // ततः स मुदितो बुद्धप्रमुक्बं सर्वसांघिकं । समभ्यर्च्य तथा दिव्यभोजनैः समतोषयत् ॥ Rm_18.75{75} // ततो ऽपनीय पात्राणि शोधयित्वा करादिकं । दत्वा पूगादिकं नत्वा पुरतः समुपाश्रयत् ॥ Rm_18.76{76} // पुनः स सांजलिर् नत्वा प्रकृत्वा च क्षमार्थनां । ससंघं तं मुनीन्द्रं तम् संदृष्ट्वैवं समुपाश्रयत् ॥ Rm_18.77{77} // तदा तस्य स्नुषा चापि सत्यवती प्रमोदिता । भगवंतं ससंघं तं प्रणत्वैवं न्यमंत्रयत् ॥ Rm_18.78{78} // (##) भगवान्न् अपि तस्याश् च दृष्ट्व श्रद्धान्वितं मनः । तथेति प्रतिमोदित्वा तुष्णीभूत्वा रधां व्यधात् ॥ Rm_18.79{79} // ततः स भगवांस् तस्मै दत्वाशिषं ससांघिकः । तथा कृत्वा शुभं लोके गत्वाश्रमे समाश्रयत् ॥ Rm_18.80{80} // ततः सापि तथा प्रातः स्नात्वा शुद्धाम्वरावृता । दूतेनापि मुनीन्द्रं तं ससंघं समचोदयत् ॥ Rm_18.81{81} // तथा स भगवांश् चापि ससांघिकः समुत्थितः । प्रचरन् भद्रतां कृत्वा तस्या गेहे समाविशत् ॥ Rm_18.82{82} // तत्र पाद्यार्घम् आदाय भगवान् स ससांघिकः । शुभासने समासीनस् तस्थौ तत्र प्रभासयन् ॥ Rm_18.83{83} // तथास्थितं मुनीन्द्रं तं दृष्ट्वा संप्रमोदिता । यथाविधि समभ्यर्च्य तथा भोज्यैर् अतोषयत् ॥ Rm_18.84{84} // तातस् तं सुगतं तृप्तं ससांघिकं समीक्ष्य सा । तत्रापनीय पात्राणि हस्तादीं पर्यशोधयत् ॥ Rm_18.85{85} // ततः पूगादिकं दत्वा प्रार्थयित्वा क्षमां तथा । ससंघं तं मुनिं नत्वा सा säjalir उपाश्रयत् ॥ Rm_18.86{86} // तथा स भगवांस् तस्यै दत्वाशीषं ससांघिकः । ततो विहायसा गत्वा स्वाश्रमे च समाश्रयत् ॥ Rm_18.87{87} // तथा स धनिको भक्त्या भगवन्तं ससांघिकं । दिव्याद्भुतर्द्धिसंभारैः पुनर् एवं न्यमंत्रयत् ॥ Rm_18.88{89!} // तत्पुत्रेण तृतीये ऽह्नि चतुर्थे स्नुषया तथा । ससंघो भगवान्न् एवं दिव्यभोगैर् निमंत्रितः ॥ Rm_18.89{90} // तच् छ्रुत्वा तद् द्विजाः सर्वे वैशालिकाः प्रजा अपि । अलब्धावसराः शास्तुः पूजायां प्रतिचुक्रुशुः ॥ Rm_18.90{91} // ततस् ते संमतं कृत्वा सर्वे विप्राः सपौरिकाः । धनिकाय पुरं क्रुद्धाश् चक्रुर् निकासनोद्यमं ॥ Rm_18.91{92} // एवं तत् समतं ज्ञात्वा भगवान् स मुनीश्वरः । धनिकं तं समाहूय पुर एवम् उपादिशत् ॥ Rm_18.92{93} // साधो गृहपते सर्वे इमे वैशालिका द्विजाः । क्रुद्धास् ते संघभोज्ये ऽत्र ह्य् अलब्धावसरा मम ॥ Rm_18.93{94} // तद् अत्र त्वं क्षमां कृत्वा द्विजान् सर्वान् प्रबोधय । कृत्वात्र विनयं धर्मे प्रसादयितुम् अर्हसि ॥ Rm_18.94{95} // इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा स धनिकस् तथा । इत्य् आश्रुत्य द्विजान् सर्वान् समुपेत्यैवम् अब्रवीत् ॥ Rm_18.95{96} // भवन्तो न मया ज्ञातं भवतां कोपकारणं । तद् अत्र मे समाख्यात यद् अर्थे कुप्यते ऽधुना ॥ Rm_18.96{97} // इति तेनोदितं श्रुत्वा सर्वे ते ब्राह्मणा । कोपाग्निपरिदग्धास्या धनिकं तं निनिन्दिरे ॥ Rm_18.97{98} // तत्रैको ब्राह्मणः साधुर् दयालुः सुकृतार्थवित् । धनिकं तं समामंत्र्य बोधयितुं समब्रवीत् ॥ Rm_18.98{99} // साधो गृहपते ऽस्माभिर् यथात्र समतं कृतं । (##) तथा तत् ते प्रवक्ष्यामि श्रुत्वा तत् प्रतिबुध्यतां ॥ Rm_18.99{100} // भवन्तो यन् मुनीन्द्रो ऽयम् अत्रास्माकं हितेछया । सद्धर्मं समुपादेष्टुं ससांघिकः समागतः ॥ Rm_18.100{1} // तद् अस्माभिर् मुनीन्द्रो ऽयं पूजनीयः समादरैः । अतो निमंत्रणीयो ऽत्र सर्वैः संभूय नान्यथा ॥ Rm_18.101{2} // एकश् चेत् कुरुते वित्तमदाद् अस्य निमंत्रणं । सर्वैर् निर्वासनीयो ऽसौ यतो ऽन्यधर्मविघ्नकृत् ॥ Rm_18.102{3} // इत्य् अस्माभिः कृतं साधो समयं सर्वसंमतं । तद् विलंघ्य त्वयैकेन शास्तुः पूजा कृता सदा ॥ Rm_18.103{4} // एतद् धेतो इमे सार्वे ब्राह्मणा रुषितास् तथा । निष्कासयितुम् इछन्ति त्वाम् अन्यधर्मवाधकं ॥ Rm_18.104{5} // किं चापि भगवान् अत्र सर्वदा स्थास्यते न हि । तत् सर्वे भगवत्पूजां कर्तुं वांछन्ति सांप्रतं ॥ Rm_18.105{6} // यच् चायं bhagavä छास्ता धर्मराजो मुनीश्वरः । सर्वसत्वहितार्थाय समुत्पन्न इहा 'धुना ॥ Rm_18.106{7} // तथात्र सर्वसत्वानं हितं कर्तुम् उपाचरन् । सद्धर्मं समुपादिश्य चरत्य् अयं समंततः ॥ Rm_18.107{8} // तथात्रापि हितं कर्तुम् अस्माकं समुपागतः । सद्धर्मं समुपादिश्य विजयते ससांघिकः ॥ Rm_18.108{9} // तद् अत्र सर्वलोकानां त्रिरत्नभजनोत्सवं । दातुम् अर्हसि सर्वेषाम् अपि पुण्यप्रवृद्धये ॥ Rm_18.109{10} // एक एव त्वं एवं तु मा कृथा भजनं सदा । सर्वैः संभूय ते सास्तुः कर्त्तव्यं भजनं सदा ॥ Rm_18.110{11} // इति तेनोदितम् श्रुत्वा धनिकः स विवोधितः । ब्राह्मणं तं समालोक्य प्रणत्वैवम् abhëata ॥ Rm_18.111{12} // मया न ज्ञायते ह्य् एवं भवद्भिः समयं कृतं । तद् अत्र मे ऽपराधत्वं क्षन्तुम् अर्हन्ति सर्वथा ॥ Rm_18.112{13} // यदि वो विद्यते श्रद्धा त्रिरत्नभजने सदा । कुरुध्वं सर्वदाप्य् अत्र संबुद्धभजनं खलु ॥ Rm_18.113{14} // यदा न विद्यते पूजा संबुद्धे ऽस्मिन् ससांघिके । तदैवाहं करिष्यामि संबुद्धभजनं खलु ॥ Rm_18.114{15} // इति तेन समाख्यातं श्रुत्वा सर्वे ऽपि ते द्विजाः । सत्यम् इति परिज्ञाय वभूवुस् तत् प्रसादिताः ॥ Rm_18.115{16} // ततस् ते ब्राह्मणाः सर्वे संभूय सह पौरिकैः । भगवतः ससंघस्य निमंत्रितुम् उपासरन् ॥ Rm_18.116{17} // तत्र ते ब्राह्मणाः सर्वे समेत्य सह पौरिकैः । säjalayo मुनीन्द्रं तं नत्वैवं प्रार्थयन् मुदा ॥ Rm_18.117{18} // भगवन् नाथ सर्वज्ञ त्रिमास्यं भवतां सदा । सत्कारं कर्तुम् इछाम त्वदनुज्ञां ददातु नः ॥ Rm_18.118{19} // इति तैः प्रार्थिते सर्वैर् दृष्ट्वा स भगवान् मुनिः । तेषाम् आशयशुद्धत्वं तूष्णीभूत्वाध्युवास तत् ॥ Rm_18.119{20} // (##) ततस् ते ब्राह्मणाः सर्वे भगवताधिवासितं । मत्वा सपौरिका नत्वा तं मुणिं स्वपुरे ऽचरन् ॥ Rm_18.120{21} // तत्र ते पौरिका विप्राः शोधयित्वा समम्टतः । भोज्यक्षत्रे ध्वजैर् उच्चैर् वितानैः पर्यशोभयन् ॥ Rm_18.121{22} // तत्रासनानि प्रज्ञप्य सर्वसामग्रसाधनं । कृत्वा सर्वे ऽपि ते लोका महोत्साहं प्रचक्रिरे ॥ Rm_18.122{23} // ततस् ते ब्राह्मणाः प्रातः स्नात्वा शुद्धाम्वरावृताः । तत्राश्रमे समेत्यैवं नत्वा तं प्रार्थयन् मुनिं ॥ Rm_18.123{24} // भगवन् नाथ सर्वज्ञ समयो वर्त्तते ऽधुना । तत् ससंघो भवांस् तत्र पुरे आगन्तुम् अर्हति ॥ Rm_18.124{25} // ततः स भगवान् बुद्धः ससंघश् चीवरावृतः । खिक्खिरिपात्रम् आदाय संप्रतस्थे प्रभासयन् ॥ Rm_18.125{26} // तत्र मार्गेषु सर्वत्र भगवान् स ससांघिकः । भासयं भद्रतां कृत्वा प्रचरंस् तत्पुरे ऽविशत् ॥ Rm_18.126{27} // तत्र स भगवान् क्षेत्रे सुशोधिते ससांघिकः । तद् दत्तं पाद्यम् आदाय स्वासने समुपाश्रयत् ॥ Rm_18.127{28} // संबुद्धप्रमुखं सर्वं संघं ते समतोषयत् । ततस् तं सुगतं तृप्तं संघं चापि विलोक्यते ॥ Rm_18.128{29} // तत् पात्राण्य् उपनीत्वा तद् धस्तादीकं व्यशोधयत् । ततः स पूगताम्बूरमहौषध्यरसाय नं ॥ Rm_18.129{30} // दत्वा क्षमार्थनं कृत्वा तं ससंघं प्रणेमिरे । ततस् ते ब्राह्मणाः सर्वे पौराश् चापि प्रमोदिताः । तत् सद्धर्मामृतं पातिम् उपातस्थुः समाहिताः ॥ Rm_18.130{31} // तत्र स भगवान् दृष्ट्वा सर्वांस् तान् समुपस्थितान् । आर्य्यसत्यं समारभ्य सद्धर्मं समुपादिशत् ॥ Rm_18.131{32} // ततो भद्राशिषं दत्वा भगवान् सह संघिकैः । भासयं भद्रतां कुर्वन् गत्वा स्वाश्रमम् आश्रयत् ॥ Rm_18.132{33} // एवं वैशालिका लोकास् ते त्रैमास्यं निरंतरं । यथार्हभोजनैः शास्तुः ससंघस्य प्रभेजिरे ॥ Rm_18.133{34} // ततो ऽन्ते धनिकश् चापि पत्नी पुत्रः स्नुषापि च । संबुद्धप्रमुखं संघं दिव्यभोग्यैः समार्चयत् ॥ Rm_18.134{35} // भगवान्न् अपि तथा तेभ्यो दत्वा शुभाशिषं ततः । समुत्थाय ससंघश् च गत्वाश्रमे समाश्रयत् ॥ Rm_18.135{36} // ततः स धनिकः पत्नीपुत्रस्नुषासमन्वितः । दृष्टसत्यः सदा रत्नत्रयसेवारतो ऽभवत् ॥ Rm_18.136{37} // एतत्पुण्यानुभावेन भूयो ऽतिश्रीसमृद्धिमान् । सर्वलोकहितं कृत्वा प्रचचार शुभे सदा ॥ Rm_18.137{38} // तद् दृष्ट्वा विस्मिताः सर्वे भिक्षवः समुपाश्रिताः । भगवन्तं प्रणत्वैवं पप्रछुस् तत् पुराकृतं ॥ Rm_18.138{39} // भगवन् किं पुरानेन धनिकेन वृषं कृतं । कुत्र कथं कदैतन् नः सर्वम् आख्यातुम् अर्हति ॥ Rm_18.139{40} // (##) इति तैर् भिक्षुभिः पृष्टे भगवान् स मुनीश्वरः । सर्वान्स् तां संघिकान् दृष्ट्वा तदैवं समुपादिशत् ॥ Rm_18.140{41} // शृणुत भिक्षवः सर्वे यद् अनेन वृषं कृतं । तत् पत्न्या च पुत्रेण स्नुषया च तद् उच्यते ॥ Rm_18.141{42} // वराणस्याम् अभूत् पूर्वं मालिकः कमलाभिधः । दुर्भिक्षक्षपिते काले परां दुर्गतिम् आगतः ॥ Rm_18.142{43} // पत्नी पत्नविका नाम पुत्रः कुवलियाभिधः । पाटलोख्या स्नुषा चेति वभूवुस् तस्य संमताः ॥ Rm_18.143{44} // तदैकस्मिन् दिने तस्य गृहान्तिके प्रपुष्पिते । उद्याने सायम् आगत्य प्रत्येकबुद्ध आश्रयेत् ॥ Rm_18.144{45} // ते सर्वे एकवस्त्रा हि पर्य्यायेन नृपालये । दत्वा पुष्पाणि प्रायाताः स्वभवने निषीदिरे ॥ Rm_18.145{46} // तदा स च गृहस्थास् ते तत्रोदाने ज्वलत् प्रभां । दृष्ट्वा किं महोज्वालम् उद्याने इति विस्मिताः ॥ Rm_18.146{47} // सहसा ते समुत्थाय तत्रोद्याने निरीक्षितुं । सर्वगताः समीक्षन्तः ददृशुस् तं प्रभासयं ॥ Rm_18.147{48} // तत्र ते समुपाश्रित्य दृष्ट्वा तं ध्यानसंस्थितं । säjalaya÷ प्रणत्वैव मुदिता स्वगृहं ययुः ॥ Rm_18.148{49} // तत्र ते स्वगृहासीनाः प्रातस् तत्पूजनोत्सुकाः । निर्द्धनास् तद् व्यथां प्रापु लूनपक्षाः खगा इव ॥ Rm_18.149{50} // तदा स मालिकस् तस्मै पूजां कर्तुं समुत्सुकः । तद् द्रव्यं स्वगृहे सम्यग् अन्विष्य समलोकयत् ॥ Rm_18.150{51} // तत्र गृहे स सर्वत्र समन्विष्य समंततः । कञ्चि मात्रम् अपि द्रव्यम् अलब्धैवं व्यचिंतयत् ॥ Rm_18.151{52} // अहो मया पुरा पापं प्रकृतं किं यतो ऽधुना । अकिंचन्यो दरिद्रो ऽस्मि किम् अत्र जीवितेन मे ॥ Rm_18.152{53} // यतो न विद्यते द्रव्यं किं चिद् अपि गृहे मम । तत् केन करिष्यामि पूजाम् अस्य महात्मनः ॥ Rm_18.153{54} // अत्रायं स्वयम् आगत्य ममोद्याने समाश्रितः । प्रत्येकबुद्ध आत्मजो ध्यात्वा तिष्ठति भासयन् ॥ Rm_18.154{55} // तद् अस्य सुगतस्यात्र कर्त्तव्या सत्कृतिर् मया । कदायं पुरि रम्यत्र समागछेत् स्वयं पुनः ॥ Rm_18.155{56} // तत् प्रातः शून्यपात्रेण गछेद् इतो ममात्मवित् । तन् ममात्र भवे शून्यम् इव जन्मापि निस्फलं ॥ Rm_18.156{57} // यतो मान्यो ऽभिपूज्यो यं पूज्यते न कथं चन । तत्र किं जायते भद्रं पुण्यं वास्य कथं कुतः ॥ Rm_18.157{58} // पुण्यं विनात्र संसारे किं सारं जन्म निस्फलं । भुक्त्वापि किं सुखान्य् अत्र सुचिरं जीविते ननु ॥ Rm_18.158{59} // पुण्यार्थे जीवितं जन्म तद् अत्र यदि नश्यति । किम् एव जीवितेनापि जन्मना पापसाधिना ॥ Rm_18.159{60} // तन् मृत्युर् मे वरं ह्य् अत्र न मिथ्याचिरजीवितं । अवश्यम् एव संसारे सर्वत्र मरणं ध्रुवं ॥ Rm_18.160{61} // किम् एवं देहपुष्टेन भुक्त्वा दुःखां सर्वदा । तत् केनापि प्रदानेन पूजयेयम् इमं जिनं ॥ Rm_18.161{62} // (##) पुण्येन सद्गतिं यायां पापेन दुर्गतिं सदा । तत् पापं परित्यक्तुं पुण्यं प्राप्तु यतेय हि ॥ Rm_18.162{63} // यद्य् अत्र पूज्यते नायं द्रक्ष्यते च कदा कुह । बुद्धपूजां विना भद्रे पुण्यं च लप्स्यते कुतः ॥ Rm_18.163{64} // यावन् न प्राप्यते पुण्यं तावद् दुर्गतिचारणं । तस्मात् पुण्यं प्रयत्नेन कर्त्तव्यं सुखताप्तये ॥ Rm_18.164{65} // तद् अत्र श्रद्धया किंचिन् मात्रेणापि स्ववस्तुना । सत्कृत्यैनं महाभिज्ञं भजेयं समुपस्थितः ॥ Rm_18.165{66} // इति ध्यात्वा विनिश्चित्य मालिकः संप्रमोदितः । भार्यां पुत्रं स्नुषां चापि समामंत्र्यैवम् अब्रवीत् ॥ Rm_18.166{67} // अये प्रिये स्नुषे पुत्र यूयं शृणुत मद्वचः । यद् अत्र कर्तुम् इछामि तत्र यूयं प्रसादतः ॥ Rm_18.167{68} // यद् अत्रायं महाभिज्ञः स्वयम् एव समागतः । अस्माकं गृहे द्रव्यं किञ्चित् मात्रं न विद्यते ॥ Rm_18.168{69} // तत् केनात्र करिष्यामः पूजाम् अस्य महात्मनः ॥ Rm_18.169{69!} // यदि न पूज्यते ऽस्माभिः सुगतो ऽयं मुनिर् यतिः । तदा पुण्यं वयं कुत्र लप्स्यामहे कदा कथं ॥ Rm_18.170{70} // पुण्यं विनात्र संसारे निस्फलं जन्म जीवितं । तद् वयं पुण्यतो प्राप्तुं यतेम सर्वथा वयं ॥ Rm_18.171{71} // पुण्येन सद्गतिं प्राप्य पापेन दुर्गतिं सदा । तत् सद्गतिसुखप्राप्त्यै पुण्यं कुर्वीमहि ध्रुवं ॥ Rm_18.172{72} // चतुर्णां विद्यते ऽस्माकम् एकं सर्वस्वम् अम्वरं । अनेनाप्य् एनम् आछाद्य प्रभजमहि सांप्रतं ॥ Rm_18.173{73} // नाद्यराजकुले नग्ना गछामः किं भविष्यति । एतत् मे वचनं श्रुत्वाभ्यनुमोदितुम् अर्हथ ॥ Rm_18.174{74} // इति तेनोदितं श्रुत्वा पत्नी पुत्रः स्नुषापि ते । सर्वे ऽप्य् अभ्यनुमोदित्वा तथा कुर्व् इति प्रोचिरे ॥ Rm_18.175{76!} // इत्य् एतत् समयं कृत्वा सर्वे ते श्रद्धयान्विताः । गत्वा तेनैकवस्त्रेण तं प्राछाद्य समार्चयन् ॥ Rm_18.176{77} // ततस् ते मुदिताः सर्वे k­täjalipuÂà मुनेः । तस्य पादौ प्रणत्वैवं प्रणिधानं प्रचक्रिरे ॥ Rm_18.177{78} // अनेन वस्त्रदानेन वयं सर्वे शुभाशयाः । भवेयं सद्गतिं याता दिव्यसंपत्तिहानिनः ॥ Rm_18.178{79} // शास्तारं सुगतं बुद्धं समाराध्य सदा भवे । त्रिरत्नभजनं कृत्वा भवेम बोधिचारिणः ॥ Rm_18.179{80} // इति तैर् मुदितैः सर्वैः प्रणिधानं कृतं तथा । विदित्वा स महाविज्ञस् तथास्त्व् इति समादिशत् ॥ Rm_18.180{81} // ततस् तेसां मनोहर्षं कृत्वा स सुगतो मुनिः । तत उड्डीय पक्षीव भासयन् स्वाश्रमे ययौ ॥ Rm_18.181{82} // तद् दृष्ट्वा ते नन्दिताः सर्वे बुद्धधर्मानुशंसिनः । त्रिरत्नस्मरणं कृत्वा प्रचेरिरे सुखं सदा ॥ Rm_18.182{83} // तत्पुण्यप्रणिधानेन धनिको ऽयं स मालिकः । (##) जातो दिव्यप्रभावर्द्धिः पत्नीपुत्रस्नुषान्वितः ॥ Rm_18.183{84} // मनःशुद्धिविधानेन दानेनातिग्लघीयसा । भवन्त्य् अलघ्व्याः संकल्पैः संपदः सत्वशालिनां ॥ Rm_18.184{85} // बुद्धक्षेत्रेषु यत् कर्म सुकृतं दुःकृतं तथा । महत्तरत्वम् आसाद्य फलत्य् एव सदा भवे ॥ Rm_18.185{86} // इति मत्वात्र संसारे कर्त्तव्यं सुकृतं सदा । बौद्धे सत्कृतपुण्येन लभन्ति बोधिसंपदः ॥ Rm_18.186{87} // इति शास्त्रा समादिष्टं श्रुत्वा सर्वे ऽपि सांघिकाः । मेनिरे चित्तवैमल्यमूलं दानफलश्रियं ॥ Rm_18.187{88} // तच् छ्रुत्वा ब्राह्मणास् ते ऽपि तत्पुण्यविस्मिता मुदा । भगवंतं सदा स्मृत्वा प्रभेजिरे ऽनुमोदिताः ॥ Rm_18.188{89} // तथा ते ब्राह्मणाश् चापि सर्वे ऽपि पौरिकास् तथा । तत्पुण्यपरिशुद्धांशा वभुवुः कुशलोद्यताः ॥ Rm_18.189{90} // हेलार्पितं रत्नधनं तृणाग्रं श्रद्धावतीर्णं तृणम् अप्य् अनर्घं । अनेकशोभानुभवं हि चित्तं चित्तं निमित्तं शुभसंभवानां ॥ Rm_18.190{91} // इति मे गुरुणादिष्टं श्रुतं मया तथोच्यते । श्रुत्वाप्य् एवं महाराज कर्त्तव्यं सुकृतं सदा ॥ Rm_18.191{92} // प्रजाश् चापि महाराज बोधयित्वा प्रयत्नतः । क्रमाद् बोधिं समासाद्य संबुद्धपदम् आप्नुयाः ॥ Rm_18.192{94} // इति तेनार्हताख्यातं श्रुत्वाशोकः स भूपतिः । तथा हीति प्रतिज्ञाय प्राभ्यनन्दत् सपार्षदः ॥ Rm_18.193{95} // इदं नरा ये धनिकावदानं शृण्वन्ति ये चापि निशामयन्ति । सुखानि भुक्त्वा स शुभे सदा ते सर्वे ऽपि शम्यान्ति जिनालयन् ते । ++ इति रत्नावदानतत्वे धनिकावदानं समाप्तम् ++ (##) XIX रैवतावदान अथाशोको नरेन्द्रः स कृतांजलिपुटो मुदा । उपगुप्तं गुरुं नत्वा पुनर् एवम् abhëata ॥ Rm_19.1{1} // भदन्त श्रोतुम् इछामि पुनर् अन्यत् subhëitaæ । तद्यथा गुरुणाख्यातं तथादेष्टुम् च मे ऽर्हति ॥ Rm_19.2{2} ॥ इति सांप्रार्थितं राज्ञा श्रुत्वा सो ऽर्हं महामतिः । उपगुप्तो नरेन्द्रं तं समालोक्यैवम् आदिशत् ॥ Rm_19.3{3} ॥ साधु शृणु महाराज यथा मे गुरुणोदितं । तथाहं ते प्रवक्ष्यामि श्रुत्वैवं परिबुध्यतां ॥ Rm_19.4{4} ॥ क्रौर्येण द्विरसनाः शुचिवेष्टितानां मिथ्यापवादविषमं विषम् उत्सृजन्ति । ते पापशापपरितापपरंपरार्त्तास् तीव्रव्यलीकतिमिरविवरं विशन्ति ॥ Rm_19.5{5} ॥ तद्यथाभूत् पुरा भिक्षुः कास्मीरे पतिताश्रमे । रैवतकाभिधो बौद्धः सर्वभूतदयाश्रयः ॥ Rm_19.6{6} ॥ स कदाचिद् धनोद्देशे विविक्ते सुघटान्तरे । तरुत्वचः कषायेन चक्रे चीवररंजनं ॥ Rm_19.7{7} ॥ तस्मिन्न् अवसरे तत्र पिशुनाख्यद्विजन्मनः । धेनुवत्सा वने नष्टा वभूवुर् यूथनिर्गताः ॥ Rm_19.8{8} ॥ तदा स ब्राह्मणो दृष्ट्वा तं दुष्टाशितशंकितः । सर्वत्रापि समन्विष्टा तत्राप्य् अन्वेषितुं ययौ ॥ Rm_19.9{9} ॥ तत्र तच्चीवरक्वाथवाके वह्निसमुद्गतं । धूमं स द्विज आलोक्य वत्सपाकम् अमन्यत ॥ Rm_19.10{10} // ततः स ब्राह्मणः सार्द्धं स्वजनैः शस्त्रपाणिभिः । तद् द्रष्टुं शैलम् आरुह्य सहसागात् तदन्तिके ॥ Rm_19.11{11} // तत्र तं रैवतं भिक्षुं दृष्ट्वा स द्विज आदरात् । उपेत्य cƬika-इड्याहतं कुम्भम् अपश्यत् ॥ Rm_19.12{12} // तद् दृष्ट्वा शंकितश् चासौ विनयान् समुपासरन् । किम् एतत् क्रियते भिक्षोर् इति तं पर्यपृछत ॥ Rm_19.13{13} // इति पृष्टे द्विजेनासौ रैवतो भिक्षुर् आदरात् । तत्र चीवररागो ऽयम् इति तं द्विजम् अब्रवीत् ॥ Rm_19.14{14} // अस्मिन्न् अवसरे तस्या पूर्वकर्मविपाकतः । गोमांसरक्तपाणीयः सपाकः समपद्यत ॥ Rm_19.15{15} // सुखं दुःखत्वम् आनाति शुक्लम् अप्य् एति कालतां । विधौ विधुरतां याते धर्मो ऽप्य् आयात्य् अधर्मतां ॥ Rm_19.16{16} // मिथ्यापापप्रकटता जनकोपः पदच्युतिः । (##) अपुण्यपरिपाकानाम् एतत् प्रत्यक्षलक्षणं ॥ Rm_19.17{17} // दोषः समुन्मिषति यात्य् अगुणः प्रकाशं कार्यं विपर्ययम् उपेति विशीर्यते धीः ॥ Rm_19.18{18} // पुंसां पुराविहितः दुःकृतपाककाले के के न नाम निपतन्ति महाभिघाताः ॥ Rm_19.19{19} // ततः स ब्राह्मणो ऽप्य् अत्र कुम्भे किम् इति शंकितः । पश्यामीति विनिश्चित्य निरीक्षितुम् उपाचरत् ॥ Rm_19.20{20} // विरुद्धामिषगंधेन रुधिरेण च शंकितः । अपश्यन् स द्विजः कुम्भे मांसपिण्डं सुपक्वितैः ॥ Rm_19.21{21} // प्रत्यक्षदोषम् आलोक्य द्विजः क्रोधितो रुषा । तम् abhëata निर्भत्स्य तीव्रवैशशकंपितः ॥ Rm_19.22{22} // अहो वत सदाचारः स्थितो ऽयं विजने वने । यस्येदृशानि कर्माणि न कस्यचिद् इह पश्यति ॥ Rm_19.23{23} // प्रव्रज्यारंजितः कायः क्रिया म्लेछजनोचिता । जानाति छन्नपापानां कः कूटव्रतशान्तितां ॥ Rm_19.24{24} // इत्य् उक्ते तेन साक्षेपं स रैवतो ऽप्य् अचिंतयत् । दोषे प्रत्यक्षलक्ष्यस्मिन् किं ब्रवीमि निरुत्तरः ॥ Rm_19.25{25} // मम दैवाय घातो ऽयम् इत्य् उक्ते को ऽनुमन्यते । हास्यायतनताम् एति प्रत्यक्ष्यापह्नवी जनः ॥ Rm_19.26{26} // उपस्थितं सहे सर्वं मौनम् आलम्ब्य केवलं । अयं मे निःप्रतीकारः सलिलाद् अग्निदुत्थितः ॥ Rm_19.27{27} // दोषे गुणातिशयम् आशु गुणे ऽपि दोषं पइयूषधाम्नि विषम् अप्य् अमृतं विषे च ॥ संदर्शयत्य् अनिशम् अद्भुतरूपम् एव कालेन्द्रजालिकावधूर् भवितव्येयं ॥ Rm_19.28{28} // इत्य् एवं मनसा ध्यात्वा रैवतः स महामतिः । स्वदैवस्मरणं कृत्वा तस्थौ योगसमाहितः ॥ Rm_19.29{29} // इति ध्यानं समालम्ब्य स्थितं तं रैवतं मुनिं । दृष्ट्वातिरुषितश् चासौ संतर्य्य paryabhëata ॥ Rm_19.30{30} // अरे रे दुर्मते भिक्षो किं अत्र दुर्जने वने । स्थित्वेवं दारुणं पापं साधयित्वा निषीदसि ॥ Rm_19.31{31} // अरे पापिष्ठ bhëasva यद् अर्थे वालकां वृषं । हत्वात्र पच्यते मांस त्वयात्मनो परेण वा ॥ Rm_19.32{32} // परेणापि हतं दृष्ट्वा तत् पापैः परिलिप्यसे । तत् त्वया वृषभी हत्वा कथं पापैर् न दह्यसे ॥ Rm_19.33{33} // धिग् धिक् त्वाम् अत्र रेभिक्षो संबुद्धशासने यतः । प्रव्रज्यासंवरं धृत्वा निर्जने वन आश्रयन् ॥ Rm_19.34{34} // महद्दुःकरकर्माणि कृत्वैवं तपसे ऽधुना । अरे रे श्रूयते किं न त्वया saæbuddhabhëitaæ // Rm_19.35{35} // अथ श्रुत्वापि ते तत्र श्रद्धा न विद्यते खलु । किम् एवं पातकं कृत्वा प्रव्रज्यासंवरं चरन् ॥ Rm_19.36{36} // केवलं पापकान्य् एव साधयित्वात्र तिष्ठसे । प्रव्रजितो विरक्तात्मा परिशुद्धत्रिमंडलः ॥ Rm_19.37{37} // सर्वसत्वदयादृष्टिश् चरेन् नित्यं समाहितः ॥ Rm_19.38{37!} // अदत्तं कस्य चिद् द्रव्यं गृहीयान् न कथं चन । (##) दयाकरुण्ययुक्तात्मा न कुर्यात् prÃïipŬinaæ ॥ Rm_19.39{38} // कामभोगम् अधर्मेण नैव भुंज्यात् कदा चन । मृषावादं कदाप्य् अत्र नैव ब्रूयात् कथं चन ॥ Rm_19.40{39} // पारुष्यवचनं चापि नैव ब्रूयात् कथं चन । पैशुन्यवचनं वापि वदेन् न कस्य चित् पुरः ॥ Rm_19.41{40} // संभिन्नप्रलापं च न प्रवदेत् कस्य चिद् अपि । व्यापादं कस्य चिच् चापि भावयेन् न कथं चन ॥ Rm_19.42{41} // अभिध्यां च तथा नैव चिंतयेत् कस्य चिद् अपि ॥ Rm_19.43{42} // मिथ्यादृष्टिं सदा क्वापि भावयेन् न कदा चन । एतानि दशपापानां मूलानि सर्वथा त्यजेत् ॥ Rm_19.44{43} // एतानि ये समालभ्य प्रचरन्ति प्रमादतः । ते सर्वे क्लेशसंतप्ता भ्रमन्ति दुःखिनो भवे ॥ Rm_19.45{44} // ततः क्लेशाग्निसंतप्ताः पापेष्व् एव समाहिताः । दुःखान्य् एव सदा भुक्त्वा नरकेषु भ्रमन्ति ते ॥ Rm_19.46{45} // इति मत्वात्र संसारे त्यक्त्वैतानि दशापि हि । सन्तो नित्यम् शुभेष्व् एव प्रचरन्ति समाहिताः ॥ Rm_19.47{46} // शुभेन सद्गतिं यान्ति पपिन दुर्गतिं सदा । इत्य् आख्यातं जिनैः सर्वैः किं नैतच् छ्रूयते त्वया ॥ Rm_19.48{47} // कथम् एतद् अवज्ञाय प्रव्रजितस् त्वम् आचरेः । धिक् ते चित्तं यद् एवं मे गोवत्सं भोक्तुम् इछति ॥ Rm_19.49{48} // प्रव्रजितो हि शुद्धात्मा परिशुद्धस् त्रिमण्डलः । सर्वसत्वदयाचित्तश् चरेन् नित्यं समाहितः ॥ Rm_19.50{49} // सर्वसत्वहितं कृत्वा ब्रह्मचर्यं समाहितः । भिक्षान्नमात्रसंकृष्टः सुनिःस्पृहश् चरेच् छुभे ॥ Rm_19.51{50} // समाधिनिरतो योगी धारणीपरमार्थभृत् । सर्वक्लेशान् विनिर्जित्वा सर्वमारगाणान् अपि ॥ Rm_19.52{51} // सर्वान् परिग्रहान् त्यक्त्वा निर्विकल्पो निरंजनः । साक्षाद् अर्हत्वम् आसाद्य ब्रह्मचर्यं समाचरेत् ॥ Rm_19.53{52} // एवं प्रव्रजितो भिक्षुश् चरन् नित्यं सुशीलभृत् । शिवां बोधिं समासाद्य निर्वृतिपदम् आप्नुयात् ॥ Rm_19.54{53} // त्वं तु प्रव्रजितो ऽप्य् एवं महद्दारुणपातकं । कृत्वात्र निर्जने भुक्त्वा चरसे म्लेछचारिकां ॥ Rm_19.55{54} // हा वतात्र विनष्टो ऽसि यद् एतत् पातकान्वितः । सहसा नरके गत्वा चिरं दुःखानि भोक्ष्यसि ॥ Rm_19.56{55} // किं त्वया प्रकृतं पापं पुरा जन्मान्तरे कथं । यद् अत्र सौगते धर्मं प्राप्तो ऽप्य् एवं दुराशयः ॥ Rm_19.57{56} // तच् चरस्व समाधाय प्रायश्चित्तव्रतं पुनः । एतत्पापाभिसंशुद्ध्यै पुनर् व्रतसमाप्तये ॥ Rm_19.58{57} // तथा ते शुद्धिते काये मंगलं च भवेत् क्रमात् । परिशुद्धस् त्रिकायश् च प्रव्रज्यासंवरं चर ॥ Rm_19.59{58} // तदा त्वं सर्वथा जित्वा क्लेशान् मारगणान्न् अपि । साक्षाद् अर्हत्वम् आसाद्य ब्रह्मचारी भविष्यति ॥ Rm_19.60{59} // (##) तदा त्वं परिशुद्धात्मा निर्विकल्पो निरंजनः । शिवां बोधिं समासाद्य निर्वृतिपदम् आप्नुयाः ॥ Rm_19.61{60} // इति तेनोदितं श्रुत्वा रैवतः स प्रबोधितः । तथापि मौनम् आधाय तथौ दैवाभ्यनुस्मरन् ॥ Rm_19.62{61} // एवं स्थितं तम् आलोक्य ब्राह्मणः स रुषान्वितः । एवं द्विधा त्रिधाप्य् एनं paribhëyÃbhyanindayat // Rm_19.63{62} // एवं द्विधा त्रिधाप्य् उक्ते ब्राह्मणेन स रैवतः । स्वदैवम् अभ्यनुस्मृत्वा मौनेनैव न्यषीदत ॥ Rm_19.64{63} // स्वदैवचिन्तयस् तस्य मौनात् स ब्राह्मणो रुषा । रैवतं तां कताक्षेण दृष्ट्वैनं paryabhëata ॥ Rm_19.65{64} // अरे रे दुर्मते भिक्षो किम् एवं तिष्ठसे ऽधुना । उत्तिष्ठात्र प्रवंधित्व नयामि त्वां नृपान्तिके ॥ Rm_19.66{65} // एवं तेनोदिते ऽप्य् एव स्थितः स रैवतो यतिः । किं चिन् नैवावदेन् मौनम् एवालम्ब्य न्यषीदत ॥ Rm_19.67{66} // ततः स ब्राह्मणस् तस्य मौनाद् अतिप्रकोपितः । मुर्द्ध्नि पापम् इव स्थूलं लगुडं मर्पयातयत् ॥ Rm_19.68{67} // तथाभिघात्यमानो ऽपि रैवतः स समाहितः । दैवम् एवाभ्यनुस्मृत्वा तस्थौ निःकंपिताशयः ॥ Rm_19.69{68} // तथास्थितं तं मुनिम् आत्मविद्यं दैवं स्मरंतं ह्य् अकृतापराधं । निनाय पश्चात्कृतवाहुदंडं सदस् तदा नंदनभूमिभर्तुः ॥ Rm_19.70{69} // तथास्थितं तम् आलोक्य स द्विजः प्रतिरोषितः । रक्ताक्षं रैवतं वद्ध्वा सहसानयन् नृपान्तिके ॥ Rm_19.71{70} // तत्र स ब्राह्मणो नीत्वा तं राज्ञः स्थितः । तद्वत्सपिशितं पक्वम् उपस्थाप्य 'भ्यदर्शयत् ॥ Rm_19.72{71} // ततः स ब्राह्मणः क्रूरस् तस्य भिक्षो सविस्तरं । सर्ववृत्तांतम् आख्याय तं नृपं पर्यकोपयत् ॥ Rm_19.73{72} // तद् वत्समांसम् आलोक्य नृपतिः स प्रकोपितः । रैवतं तं यतिं वद्ध्वा चक्रे कारागृहातिथिं ॥ Rm_19.74{73} // निर्दोषः क्लेशम् आश्नाति तम्भते गुप्तपातकः । जानाति कस्य कः शुद्धिं चित्राकारेष्व् असाक्षिषु ॥ Rm_19.75{74} // तत्र स वंधनागारे वंधितो ऽपि स सन्मतिः । त्रिरत्नस्मरणं कृत्वा तस्थौ दैवानुचिन्तयन् ॥ Rm_19.76{75} // तत्रैवं वंधनागारे तस्मिन् भिक्षौ निवन्धिते । काले न विस्नितो राजा तद् विचारे ऽपि नास्मरत् ॥ Rm_19.77{76} // तदान्यस्मिन् दिने तत्र ते वत्साः सर्व आगताः । मातृभिः सह संसक्तास् तृणं भुक्त्वा निषेदिरे ॥ Rm_19.78{77!} // तान् वत्सान् मातृसंसक्तान् सर्वान् आलोक्य स द्विजः । विस्मितः पुनर् आलोक्य पश्यन्न् एवं व्यचिंतयत् ॥ Rm_19.79{78} // अहो वत्सा इमे सर्वे कुत्र गत्वाधुनागताः । (##) सर्वत्रान्विष्यमाना हि कुत्रापि नाभ्यदृश्यते ॥ Rm_19.80{79} // हा ममात्र महत्पापो जायते सांप्रतं कथं । यन् मया सहसा भिक्षोर् असमीक्ष्यापराध्यते ॥ Rm_19.81{80} // यथा भिक्षोर् घटे मान्सं दृष्ट्वैषाम् इति चिन्तयत् । चौरायम् इति तं भिक्षुं paryabhëaæ रुषाभृतं ॥ Rm_19.82{81} // अपराधं विनार्हंतम् अपि भिक्षुं pratìayat । वद्ध्वा तं सहसा राज्ञः पुरो ऽत्र समुपानयं ॥ Rm_19.83{82} // राजापि मम वाक्येन सहसैव निमंत्रयन् । वद्ध्वाशु वंधनागारे प्रस्थापयति सांप्रतं ॥ Rm_19.84{83} // तद् अत्र किं करिष्यामि वत्साः सर्वे इहागताः । अपराधा यतेर् नेति वदेय सांप्रतं कथं ॥ Rm_19.85{84} // यद्य् अवक्ष्यं तथा राजा तदा मे कुपितो नृपः । सर्वस्वम् अपहृत्वापि प्राहरिष्यते माम् इह ॥ Rm_19.86{85} // अथ यदि भयाद् राज्ञो नावदिष्यंस् तथा क्वचित् । नूनं तं यतिम् अर्हन्तम् अपि राजा हनिष्यते ॥ Rm_19.87{86} // तदाहं किं करिष्यामि तद्घोरपातकानलैः । पच्यमानस् सदावीचौ तिष्ठेयम् अतिदुःखितः ॥ Rm_19.88{87} // तद् अत्र किं करिष्यामि यत्रोपायं न विद्यते । सर्वथाहं विनष्टो ऽस्मि व्रजेय शरणं कुह ॥ Rm_19.89{88} // यद् इमं सौगतं भिक्षुम् अर्हन्तं ब्रह्मचारिणं । अनपराधिनं हत्वा कथं पापैर् न लेप्स्यते ॥ Rm_19.90{89} // एतैर् हि पातकैर् घोरैर् अहं राजा जना इमे । सर्वे वत्स्यामहे ऽवीचौ भुक्त्वा दुःखानि सर्वदा ॥ Rm_19.91{90} // हा मे दैवाद् यतेश् चापि निर्जने वसतो ऽपि यत् । घटे ऽभिदृश्यते वत्समान्सीभूतं हि चीवरं ॥ Rm_19.92{91} // अवश्यं भाविनो भावा भवन्त्य् एव न चान्यथा । तद् अत्र किं करिष्यामि भिक्षुर् वा किं करिष्यति ॥ Rm_19.93{92} // तस्यैव कर्मदोषेण मांसीभूतं हि चीवरं । अथ ममैव दैवेन तद् इति मन्यते न हि ॥ Rm_19.94{93} // तद् अत्र किं वदेयाहं दैवं हि सर्वकर्मकृति । इति ममार्हो ऽप्य् अस्य दूषणं नात्र विद्यते ॥ Rm_19.95{94} // तथप्य् एतत् प्रवृत्तिर् न वक्तव्यं कस्य चिद् अपि । न गंतव्यं वहिः क्वापि स्थातव्यं स्वगृहे सदा ॥ Rm_19.96{95} // कदा चित् स्खलिता बुद्धिर् वाणी च विस्मृतस्य मे । एतद् धि पातकं घोरं समाचक्षत कुत्र चित् ॥ Rm_19.97{96} // तदाहं निंद्यमानो ऽत्र सर्वलोकैर् इतस् ततः । भ्रत्स्यमानः कथं लोके चरिष्ये दुष्टजंतुवत् ॥ Rm_19.98{97} // इति ध्यात्वा विनिश्चित्य ब्राह्मणः स विषादितः । कस्याप्य् एतत् प्रवृत्तांतं नोचे दौर्जन्यलज्जया ॥ Rm_19.99{98} // तत् पातकाग्निसंतप्तः स्मृत्वार्हन्तं तम् एव सः । प्रायश्चित्तव्रतं कुर्वन्न् इव तस्थौ गृहाश्रितः ॥ Rm_19.100{99} // एवं द्वादशवर्षाणि नृपेणापि स विस्मृतः । (##) रैवतो वंधनागारे तस्थौ ध्यानसमाहितः ॥ Rm_19.101{100} // अथ द्वादशवर्षान्ते तच् छिष्याः सर्व आगताः । तत् प्रवृत्तिं समाकर्ण्य विस्मितास् ते ऽभवंस् तदा ॥ Rm_19.102{1} // ततः सर्वे ऽपि ते शिष्याः संमील्य नृपतेः पुरः । उपेत्यैतत् प्रवृत्तांतं समाख्याय न्यवेदयन् ॥ Rm_19.103{2} // आरोग्यम् अस्तु ते राजन् लोकान् धर्मेण पालय । यदर्थे वयम् आयामस् तत्र भवान् प्रसीदतु ॥ Rm_19.104{3} // यद् अस्माकं गुरुर् भिक्षुर् अपराधं विना कथं । भवता वंधनागारे स्थापितस् तद् विचारय ॥ Rm_19.105{4} // इति तैर् भिक्षुभिः सर्वैस् तच् छिष्यैः प्रार्थिते तदा । व्योमवाणी तथाख्याय नरेन्द्रं तं व्यबोधयत् ॥ Rm_19.106{5} // तत् खवाणिं समाकर्ण्य नृपः स परिबोधितः । तच् छिष्यैः सारितो भिक्षुं तं मुमोचाशु वंधनात् ॥ Rm_19.107{6} // अहो ग्रावाग्रलिखिता निश्चला कर्मसंततिः । प्राप्तभिज्ञो ऽपि यत् प्राप क्रूरक्लेशदशां तथा ॥ Rm_19.108{7} // तं यतिं निर्गतं दृष्ट्वा स राजाभ्यानुतापितः । निनिन्दा मन्दपुण्यत्वं प्रमादाद् धतम् आत्मनः ॥ Rm_19.109{8} // तदा स नृपति राजा सहसा तस्य पादयोः । सांजलिः प्रणतिं कृत्वा समुत्थायैवम् अब्रवीत् ॥ Rm_19.110{9} // भदन्तो विचार्यैव प्रमदा यद् भवान् मया । स्थापितो वंधने तन् मे ऽपराधं क्षंतुम् अर्हति ॥ Rm_19.111{10} // विस्मृता मे सहायां च परिज्ञाता न केन चित् । दण्डः पतति शुद्धेषु प्राप्तः पापे महीपतौ ॥ Rm_19.112{11} // इत्य् उक्तः क्षितिपालेन क्षान्तिप्रक्षालिताशयः । रैवतः स नरेंद्रं तं समालोक्यैवम् अब्रवीत् ॥ Rm_19.113{12} // राजन् न ते ऽपराधत्वं ममैतत् कर्मजं फलं । तद् अत्र मा कृथाः खेटं सौगत आत्मविद्युतं ॥ Rm_19.114{13} // ततस् तं यतिम् अर्हन्तं स राजा सहसादरात् । चीवरेण समाछाद्य पिंडकेन समार्चयत् ॥ Rm_19.115{14} // तदैतद् वृत्तिम् आकर्ण्य ब्राह्मणः स त्वरान्वितः । आगत्य तत् सभामध्ये दत्ताशीः समुपाचरत् ॥ Rm_19.116{15} // तत्र स समुपासृत्य राज्ञे दत्वा जयाशिषां । तं यतिं säjalir नत्वा प्रार्थयन् विनयात् क्षमां ॥ Rm_19.117{16} // भदन्त भवताम् एवम् अपराधम् अकारयन् । तन् मे ऽपराधतां क्षंतुम् अर्हति सर्वथा भवान् ॥ Rm_19.118{17} // इत्य् उक्ते तेन विप्रेण रैवतः स विशुद्धधीः । ब्राह्मणं तं विषण्णास्यं समालोक्यैवम् अब्रवीत् ॥ Rm_19.119{18} // न मन्युर् विद्यते विप्र न त्वयापकृतं मयि । ममैव दैवया केन मांसीभूतं हि चीवरं ॥ Rm_19.120{19} // तत्राहं मौनम् आलम्ब्य स्थितो दैवाभ्यनुस्मरन् । तेनात्र किं वदिष्यामि दैवा हि वलवान् भवे ॥ Rm_19.121{20} // न त्वयापाकृतं किञ्चिद् विपुलक्लेशपातितः । (##) तन् ममोपनतं पाके स्वकर्मसदृशं फलं ॥ Rm_19.122{21} // यत् सौत्कण्ठतयैव सर्वविपदः कुर्वन्ति कण्ठग्रहं सर्वाङ्गप्रसभोपभोगसुभगाः क्लिश्यन्ति यत् संपदः । यत् स्वाछंद्यसुखास्पदं विहरणं दीर्घं च यद् वंधनं तत् पुंसां निजकर्मपाकशवलं संसारवल्लीफलं ॥ Rm_19.123{22} // इति तेनार्हताख्यातं श्रुत्वा नंदः स भूपतिः । विस्मितः कौतुकाच् चैवं दृष्ट्वा तं यतिम् अब्रवीत् ॥ Rm_19.124{23} // तवापि सुमते कस्य फलम् एतत् कुकर्मणः । किं पुरा प्रकृतं कर्मन् तत् समाख्यातुम् अर्हति ॥ Rm_19.125{24} // इति पृष्टे नरेन्द्रेण रैवतः स सुधिर् यतिः । तं नरेंद्रं समालोक्य बोधयितुं तथावदत् ॥ Rm_19.126{25} // साधु शृणु महाराज यन् मया प्रकृतं पुरा । तद् अत्राहं प्रवक्ष्यामि सर्वलोकप्रबोधने ॥ Rm_19.127{26} // वाराणस्यां पुरा क्रूरचरितो ऽभूत् कुथाभिधः । गोचौरः कुत्सिकाचारो गोमांसविहिताशनः ॥ Rm_19.128{27} // कदा चित् स वने गत्वा हत्वा गोवत्सम् आत्मना । तद् वत्समांसम् आदाय सहसा ततो विनिर्ययौ ॥ Rm_19.129{28} // तत्र गोरक्षिणो वत्सनष्टम् अन्विष्य सर्वतः । दृष्ट्वा तं मांसभारार्त्तं कोपात् समभिदुद्रुवुः ॥ Rm_19.130{29} // तत्र स कुथ आलोक्य तान् सर्वान् समुपद्रुतान् । सहसोपद्रुतो ऽरण्ये प्रदुद्राव वनांतरे ॥ Rm_19.131{30} // तत्र प्रत्येकबुद्धस्य ध्यानलीनस्य सो ऽग्रतः । उपनिक्षिप्य तन् मांसं तत्रैकान्ते न्यलीयत ॥ Rm_19.132{31} // ते ऽपि गोरक्षिणः सर्वे सानुचराम् अभिद्रुताः । तत्र प्रत्येकबुद्धं तम् आलोक्य समुपाचरन् ॥ Rm_19.133{32} // तत्र स कुथ आगत्य तेषां गोरक्षिणां पुरः । गोमांसं दर्शयित्वा तं चौरायम् इत्य् अदर्शयत् ॥ Rm_19.134{33} // तत्र ते गोभृतः सर्वे गोमांसं तन् मुनेः पुरः । दृष्ट्वैव सहसा कोपात् तं मुनिम् अभ्यघातयत् ॥ Rm_19.135{34} // वध्यो ऽयम् इति तं वध्वा गोपालास् ते प्रकोपिताः । आक्रुश्य सहसानीत्वा कारागारे न्यवंधयत् ॥ Rm_19.136{35} // ततः स कुथ आकर्ण्य तं यतिं वंधने धृतं । पश्चात्तापाग्निसंतप्तस् तहीत्य् एवं व्यचिंतयत् ॥ Rm_19.137{36} // हा मया पापिनाप्य् एवं साध्यते पातकानि च । अवश्यं वह्निनावीचौ कुंह्भ्यां पक्ष्ये रतंश् चिरं ॥ Rm_19.138{37} // यद् अयं निर्जने ध्यातो प्रत्येकबुद्ध आत्मवित् । चौरायम् इति संदर्श्य वंधने स्थापितोमया ॥ Rm_19.139{38} // एतत्पापविपाके हि सर्वदा नरके स्थितः । तीव्रदुःखाग्निसंतप्त अन्ते मां स्वकृते फलं ॥ Rm_19.140{39} // हा मयैवं महाघोरं पातकं दुर्धिया कृतं । कदा तत् पातकान् मुक्तो व्रजेयं सद्गतिं कथं ॥ Rm_19.141{40} // (##) हा सर्वज्ञ नमस् तुभ्यं पश्य माम् अतिपापिनं । भवान्न् एव जगत्त्राता तन् मे ऽपि त्रातुम् अर्हति ॥ Rm_19.142{41} // मया mƬhena दुष्टेन महापातकम् आचितं । तद् विमुक्त्याम् उपायं मे कृपया दातुम् अर्हति ॥ Rm_19.143{42} // इति कुथः स चाण्डालः स्मृत्वा संबुद्धम् आदरात् । पश्चात्तापाभिसंतप्तस् तस्थौ गेहे प्रमोहितः ॥ Rm_19.144{43} // ततः स चेतनं प्राप्य संबुद्धस्यानुभावतः । सहसा तत उत्थाय तदन्तिके उपाचरत् ॥ Rm_19.145{44} // तत्र स समुपासृत्य तेसां गोरक्षिणं पुरः । कृतांजलिपुटो नत्वा याचित्वाभयम् अब्रवीत् ॥ Rm_19.146{45} // भवन्तो ऽत्र मया पापं कृतं तत् प्रतिदेक्ष्यते । तद् भवंतः समाकर्ण्य क्षंतुम् अर्हंति सर्वथा ॥ Rm_19.147{46} // अस्य प्रत्येकबुद्धस्य ह्य् अपराधो न विद्यते । तत्र मयातिदुष्टेन चौरो ऽयम् इति दर्शितः ॥ Rm_19.148{47} // तद् अत्र मुच्यताम् एष प्रत्येकसुगतो मुनिः । सत्कृत्याभ्यर्च्य पिंडेन माननीयो हि सर्वदा ॥ Rm_19.149{48} // अत्रैतत् पातकं नास्य ममैव मस्तके पचेत् । तद् अहम् एव वध्यो ऽत्र तद् अयं मुच्यतां यतिः ॥ Rm_19.150{49} // इति तेनोदितं श्रुत्वा सर्वे गोरक्षिणो ऽपि ते । रुष्टास् तं सहसा वद्ध्वा paryyÃkhyÃyÃtyatìayat // Rm_19.151{50} // तत् tìanaravaæ श्रुत्वा स प्रत्येकजिनः सुधीः । गोपालांस् तान् समामंत्र्य पुनर् एवं समादिशत् ॥ Rm_19.152{51} // भवन्तो मुच्यताम् एष मापराधे ऽपि हन्यतां । क्षमा हि परमं धर्मं तत् कुर्वन्तु क्षमाम् इह ॥ Rm_19.153{52} // तन्तासाद्यागनो योगं कर्तुम् अर्हन्ति सर्वथा । किं दैवं निहतं हत्वा युष्माकं सेत्स्यते फलं ॥ Rm_19.154{53} // मयैतद् वंधनं प्राप्तं ममैव दैवयोगतः । तद् अस्याप्य् अपराधो ऽत्र नास्तीत्य् एष विमुच्यतां ॥ Rm_19.155{54} // इति प्रत्येकबुद्धेन तेनादिष्टं निशम्यते । तथेति प्रतिबुद्धित्वा तत् कोपं मुमुचुस् तदा ॥ Rm_19.156{55} // अथ ते गोभृतः सर्वे श्रुत्वा तस्य मुनेर् वचः । सहसा विनतिं कृत्वा वंधनात् तं व्यमुंचयत् ॥ Rm_19.157{56} // ततस् ते गोभृतः सर्वे तं प्रत्येकमुनिं मुदा । चीवरेण समाछाद्य समभ्यर्च्यात्यतोषयन् ॥ Rm_19.158{57} // तत्र तं समुपाश्रित्य कृतांजलिपुटो नताः । तद् अपराधसंतप्ताः प्रार्थयन्न् एवम् आदरात् ॥ Rm_19.159{58} // भगवञ् ज्ञायते ऽस्माभिर् भवतो नापराधता । तेनास्माकं क्षमां कर्तुम् अर्हत्य् अत्र भवान् अपि ॥ Rm_19.160{59} // इति तैः प्रार्थितं श्रुत्वा स प्रत्येकजिनः । तान् सर्वान् गोभृतो दृष्ट्वा समाश्वास्यैवम् अब्रवीत् ॥ Rm_19.161{60} // भवन्तो मा विषीदन्तु दूषणं वा न विद्यते । एतद् वृत्तिं विजानामि सौगता हि भवार्थवित् ॥ Rm_19.162{61} // (##) इत्य् आदिश्य स सर्वज्ञः प्रत्येकबुद्ध उत्थितः । तत आकाश उत्प्लुत्य स्वाश्रमं गते आश्रयन् ॥ Rm_19.163{62} // तद् दृष्ट्वा ते जनाः सर्वे गोपालाः प्रतिविस्मिताः । तम् एव सुगतं स्मृत्वा सद्धर्मे सर्वदाचरन् ॥ Rm_19.164{63} // यो ऽसौ कुथाभिधो गोघ्नः प्रदुष्टो ऽहं तदाभवत् । तत्पापैर् नरकेष्व् एवं चिरं दुःखानि भुक्तवान् ॥ Rm_19.165{64} // अस्मिञ् जन्मन्य् अपि प्राप्तक्लेशद्वादशवार्षिकं । तद् अस्यात्रापराधं न ममैतद् दैवयोगतः ॥ Rm_19.166{65} // इति महाराज शुभाशुभं स्वदैवतः । संसारे ऽत्र सदा पुण्यं कर्त्तव्यं सत्सुखार्थिभिः ॥ Rm_19.167{66} // पुण्यम् एवात्र संसारे सारसर्वार्थसिद्धिदं । पुण्यं विना न सिद्ध्यन्ते कृतकर्माणि सर्वथा ॥ Rm_19.168{67} // पुण्येन जायते स्वर्गे पुण्येन यान्ति सद्गतिं । पुण्येन सर्वदा भद्रं कृत्वा यांति जिनालयं ॥ Rm_19.169{68} // दंडेन मुच्यते वध्यः पुण्यस्यैवानुभावतः । दंडार्हो ऽपि प्रहारेण प्रहारार्हो ऽपि रोषतः ॥ Rm_19.170{69} // रोषार्हा रोमहर्षनेन मुच्यते पुण्यतो नृप । यावन्तः सूखिनः सर्वसंपत्समन्विताः ॥ Rm_19.171{70} // सर्वे ते पुण्यकर्त्तार इति ज्ञेया नराधिप । पुण्येन शुद्ध्यते चित्तं शुद्धाशयो भवेत् सुधीः ॥ Rm_19.172{71} // सुबुद्धिः सर्वदा नित्यं शुभेष्व् एव समाचरेत् । शुभाचारो विशुद्धांगः सत्यवादी जितेन्द्रियः ॥ Rm_19.173{72} // परिशुद्धाशयो धीरो भवेत् सत्वहितार्थभृत् । तथैतत् पुण्ययुक्तात्मा सर्वविद्याकलार्थवित् ॥ Rm_19.174{73} // भवेद् धर्मार्थविज्ञश् च सुगुणश्रीसमन्वितः । ततो माहेश्वरीसंपत्प्राप्तो लोकहितोद्यतः ॥ Rm_19.175{74} // दानं कृत्वा सदा सौख्यं भुक्त्या नित्यं शुभे चरेत् । एतत्पुण्यविपाकेन परिशुद्धस् त्रिमण्डलः ॥ Rm_19.176{75} // शुभ्रशीलो विशुद्धात्मा सदार्यव्रतम् आचरेत् । एतत्पुण्यानुभावेन क्षन्तिधर्मार्थसाधकः ॥ Rm_19.177{76} // स्वपरात्मसमाभावी चरेत् मैत्रीसुखान्वितः । एतत्पुण्यविपाकेन धर्मोत्साहगुणान्वितः ॥ Rm_19.178{77} // sarvadu«Âagaïä जित्वा चरेत् सत्वहिते कृती । एतत्पुण्यप्रभावैश् च सर्वक्लेशान् विनिर्जयन् । समाधिधारणीविज्ञश् चरेद् ध्यानं समाहितः ॥ Rm_19.179{78} // एतत्पुण्यविपाकैश् च सर्वशास्त्राब्धिपारगः । प्रज्ञारत्नं समासाद्य महाभिज्ञपदं लभेत् ॥ Rm_19.180{79} // एतत्पुण्यानुभावैश् चिअ सर्वोपायविधानवित् । सर्वसत्वहितं कृत्वा शुभे नित्यं समाचरेत् ॥ Rm_19.181{80} // एतत्पुण्यानुभावैश् च बोधिप्रणिधिमानसः । सर्वेषां मंगलं कृत्वा भद्रचर्यां समाचरेत् ॥ Rm_19.182{81} // एतत्पुण्यप्रभावैश् च दशबलसमन्वितः । सर्वमारान् विनिर्जित्य चरेद् बोधिव्रतं सदा ॥ Rm_19.183{82} // एतत् पुण्यबलेनैव संबोधिज्ञानम् उत्तमं । (##) महारत्नं समासाद्य भवेत् सर्वविनायकः ॥ Rm_19.184{83} // ततः सर्वत्र लोकेषु कृत्वा भद्राणि सर्वदा । बोधिसत्वो महासत्वः संबुद्धपदम् आप्नुयात् ॥ Rm_19.185{84} // एतत्पुण्यानुभावैश् च सर्वांस् त्रैधातुकास्थितान् । सत्वान् बोधौ प्रतिस्थाप्य कृत्वा धर्ममयं जगत् ॥ Rm_19.186{85} // एतत्पुण्यविपाकेन धर्मराजस् तथागतः । निर्वृत आलयलीनो महाबुद्धो भवेद् ध्रुवं ॥ Rm_19.187{86} // एवं मत्वा महाराज निर्वृतिपदलब्धये । यदीछसि तथा पुण्यम् एव कर्त्तव्यम् आभवैः ॥ Rm_19.188{87} // पुण्यम् एव महारत्नं सर्वत्रापि महानुगं । सर्वार्थसिद्धिदं भद्रं संबुद्धपदसाधनं ॥ Rm_19.189{88} // इति विज्ञाय राजेन्द्र हित्वा पापानुरागतां । पुण्यान्य् एवात्र संसारे कर्त्तव्यानि हि सर्वदा ॥ Rm_19.190{89} // पापेन सर्वदाप्य् एवं दुर्गतीष्व् एव संगताः । mƬhà क्लेशाग्निसंतप्ता भ्रमन्ति भवचारके ॥ Rm_19.191{90} // यावंतो दुःखितो दुष्टा संसारे क्लेशतापिताः । सर्वे ते पापकर्त्तार इति बुद्धैः प्रकथ्यते ॥ Rm_19.192{91} // इति मत्वा महाराज सदा भद्रं यदीछसि । हित्वा पापानुरागत्वं सद्धर्मं चिनु सादरं ॥ Rm_19.193{92} // सद्धर्मं सौगतं धर्मं यल् लोकं हितसाधनं । तेनात्र सर्वधर्माणां प्रवरम् अग्रम् उच्यते ॥ Rm_19.194{93} // तद् एतद्धर्मसंप्राप्त्यै त्रिरत्नशरणं गतः । सत्कृत्य श्रद्धया नित्यं भजस्व समुपस्थितः ॥ Rm_19.195{94} // त्रिरत्ने यत् कृतं कर्मं शुभं वाप्य् अशुभं तथा । तत् फलम् अप्रमेयम् असंख्येय महत्तरं ॥ Rm_19.196{95} // एतत्पुण्यानुभावेन सर्वे बुद्धा मुनीश्वराः । जगद् धर्ममयं कृत्वा निःक्लेशा परिनिर्वृताः ॥ Rm_19.197{96} // एवं विज्ञाय भूमीन्द्र हित्वा पापरतिं सदा । त्रिरत्नभजनं कृत्वा चर नित्यं सदा शुभे ॥ Rm_19.198{97} // अभुक्तं क्षीयते नैव क्वापि कर्म शुभाशुभं । येनैव यत् कृतं कर्मं तेनैव भुज्यते फलं ॥ Rm_19.199{98} // नाग्निभिर् दह्यते कर्मं दह्यते देह एव हि । नोदकैः क्लिद्यते कर्मं क्लिद्यते तनुर् एव च ॥ Rm_19.200{99} // नानिलैः शुष्यते कर्मं काय एवाभिशुष्यते । न क्षीतौ क्षीयते कर्मं क्षीयते तनुर् एव हि ॥ Rm_19.201{100} // अन्यथापि भवेन् नैव विपाके कर्मणः फलं । यथैव यत् कृतं येन तेनैव भुज्यते तथा ॥ Rm_19.202{1} // कृष्णस्य कर्मणः पाके दुःखतैव सदा भवे । शुभस्य सुखता नित्यं मिश्रितस्योभयं तथा ॥ Rm_19.203{2} // एवं कर्मविपाकोत्थं शुभाशुभफलं सदा । भुक्त्वा सर्वत्र संसारे भ्रमन्ति सर्वजंतवः ॥ Rm_19.204{3} // एवं मत्वा महाराज कृष्णानि मिश्रितानि च । विहायात्र शोभेष्व् एव चरितव्यं सदा भवे ॥ Rm_19.205{4} // इति तेनार्हतादिष्टं श्रुत्वानंदः स भूपतिः । (##) तथेति प्रतिविज्ञप्य सजनः प्राभ्य नंदतः ॥ Rm_19.206{5} // ततः स नृपतिर् भूयो रैवतं तं महामतिं । सुचीवरैः समाछाद्य सांजलिः प्रणतिं व्यधात् ॥ Rm_19.207{6} // पुनर् उत्थाय भूपालस् तम् अर्हन्तं कृतांजलिः । प्रणत्वा विनयं कुर्वन् क्रमाच् च प्रार्थयत् तथा ॥ Rm_19.208{7} // भदन्तात्र प्रसीदस्व क्षमस्व मे ऽपराधतां । सर्वदा दर्शनं दत्वानुग्रहं कर्तुम् अर्हसि ॥ Rm_19.209{8} // इत्य् उक्ते ऽनेन भूपेन रैवतः स प्रसादितः । हंसराज इवाप्लुत्य भासयन् खे समाययौ ॥ Rm_19.210{9} // तत्राकाशे समासीनः प्रातिहार्यं प्रदर्शयन् । लोकैः संदृश्यमानो ऽसौ ध्यात्वा तस्थौ समुज्वलन् ॥ Rm_19.211{10} // ततस् तैर् भिक्षुभिः शिष्यैः समन्वितः प्रभासयन् । तथाकाशाश् चरं गत्वा स्वाश्रमे समुपाश्रयन् ॥ Rm_19.212{11} // तद् दृष्ट्वा स नृपो लोकैः सहातिविस्मयान्वितः । त्रिरत्नभजनं कुर्वन् प्रचचार सदा मुदा ॥ Rm_19.213{12} // एवं ह्य् अदोषेन विशेषयुक्त्या प्रत्यक्षणक्ष्यीकृतलक्षणेन । अलंकृतः साधुजनः खलेन निघ्नीकृतो ऽपि न विकारम् एति ॥ Rm_19.214{13} // एवं स्वदैवयोगेन जायते ह्य् अपराधता । तन् नान्यस्यापराधत्वं वक्तव्यं केन चित् क्व चित् ॥ Rm_19.215{14} // इति मे गुरुणाख्यातं तथात्र कथ्यते मया । इति मत्वा महाराज सदा धर्मे समाचर ॥ Rm_19.216{15} // प्रजाश् चापि तथा राजन् बोधयित्वा प्रयत्नतः । बोधिमार्गे प्रतिष्ठाप्य पालयस्व सदादरात् ॥ Rm_19.217{16} // तथा ते मंगलं नित्यं सर्वं चापि भवेत् सदा । क्रमाद् बोधिं समासाद्य संबुद्धपदम् आप्नुयाः ॥ Rm_19.218{17} // इति सत्यं परिज्ञाय त्रिरत्नशरणं गतः । सत्कृत्य श्रद्धया नित्यं भजस्वात्र समाहितः ॥ Rm_19.219{18} // इति तेनार्हतादिष्टं श्रुत्वाशोकः स भूपतिः । तथा हीति प्रतिज्ञप्य प्राभ्यनन्दत् सपार्षदः ॥ Rm_19.220{19} // सत्कृत्येदं नरा ये कलिमतिदरणं रैवतस्यावदनं शृण्वन्ति श्रावयन्ति प्रमुदितमनसो भक्तिश्रद्धाप्रसन्नाः । ते सर्वे ऽप्य् एवम् अत्र विमलसुमनसः सर्वदा सत्सुखानि भुक्त्वा कृत्वा सुभद्रं जिनवरनिलये संप्रयान्ति प्रमोदां ॥ Rm_19.221{20} // ++ इति रत्नावदानतत्वे रैवतावदानं समाप्तम् ++ (##) XX महिषावदान अथ स पार्थिवो ऽसोकः k­täjalipuÂo मुदा । उपगुप्तं गुरुं नत्वा पुनर् एवम् abhëata ॥ Rm_20.1{1} // भदन्त श्रोतुम् इछामि पुनर् अन्यत् subhëitaæ । तद्यथा गुरुणाख्यातं तथादेष्टुं च मे ऽर्हति ॥ Rm_20.2{2} ॥ इति संप्रार्थितं राज्ञा श्रुत्वा सो ऽर्हन् महामतिः । उपगुप्तो नरेंद्रं तं समालोक्यैवम् आदिशत् ॥ Rm_20.3{3} ॥ साधु शृणु महाराज यथा मे गुरुणोदितं । तथाहं ते प्रवक्ष्यामि सर्वे लोकप्रबोधने ॥ Rm_20.4{4} ॥ तद्यथा भगवान् बुद्धः शाक्यसिंहो मुनीश्वरः । सर्वज्ञः सुगतः शास्ता धर्मराजो विनायकः ॥ Rm_20.5{5} ॥ षडभिज्ञो जगन्नाथो मारजित् तु तथागतः । पुरैकसमये सार्द्धं भिक्षुभिः श्रावकैः सह ॥ Rm_20.6{6} ॥ चैलकैर् भिक्षुणीभिश् चैवम् उपासिकागणैर् अपि । उपासाकैस् तथान्यैश् च सद्धर्मगुणवांछिभिः ॥ Rm_20.7{7} ॥ बोधिसत्वैर् महासत्वैर् ब्रह्मेन्द्रादिसुराधिपैः । सर्वे लोकाधिपैश् चापि दानवेन्द्रैः शुभार्थिभिः ॥ Rm_20.8{8} ॥ नागेन्द्रैर् गरुडेन्द्रैश् च यक्षगंधर्वकिन्नरैः । ग्रहै विद्याधरैश् चापि तथान्यैश् च वृषार्थिभिः ॥ Rm_20.9{9} ॥ स्तूय मानार्च्यमानश् च वंद्यमानो ऽभिनंदितः । सर्वसत्वहितार्थेन जनपदेषु सर्वतः ॥ Rm_20.10{10} // सद्धर्मं समुपादिश्य प्रचचार ससांघिकः । तथा च कोशले rëÂre वरं धर्मम् उपादिशत् ॥ Rm_20.11{11} // ततो ऽन्यत्रापि सद्धर्मम् उपदेष्टुं ततो ऽचरत् । तत्रान्यस्मिन् वने प्राप्तो भगवान् स ससांघिकः ॥ Rm_20.12{12} // सर्वत्र मंगलं कृत्वा प्रचचार शनैः क्रमात् । तत्राराण्ये महान् यूथो महिषीणां समाचरत् ॥ Rm_20.13{13} // तत्रैको महिषश् चण्डो वलवीर्यसमन्वितः । महाशृंगो महाकायः प्रत्यवसन् मदोत्कटः ॥ Rm_20.14{14} // तत्रासन् पंचमात्राणि महिषपालशतानि च । सर्वे तन् महिषीयूथम् अनुरक्ष्याध्युवासत ॥ Rm_20.15{15} // तदैकस्मिन् दिने तत्र भगवान् स ससंघिकः । प्रचरंस् तत्प्रदेशे तं महिषीयुथम् ऐक्षत ॥ Rm_20.16{16} // तदा ते महिषीपाला तं मुनींद्रं ससंघिकं । समुपायातम् आलोक्य दूराद् एवम् अघोषयन् ॥ Rm_20.17{17} // भगवान् मात्र समायाहि पथान्येन व्रजाधुना । अस्त्य् अत्र महिषो दुष्टस् तत् सहसा चरान्यत ॥ Rm_20.18{18} // (##) इति तैः शब्दितं श्रुत्वा भगवान् स मुनीश्वरः । ससंघः समुपाश्रित्य तां दृष्ट्वैवम् ahhëata ॥ Rm_20.19{19} // अल्पोत्सुकाभवत्व् अत्र भगवन्तः किं कुतो भयं । कालज्ञो ऽहं जिनेन्द्रो ऽस्मि तदर्थे ऽत्र समाचरे ॥ Rm_20.20{20} // तदा स महिषो दुष्टस् तं मुनीन्द्रं ससांघिकं । दूराद् दृष्ट्वा समुत्थाय प्रदुद्राव तदन्तिके ॥ Rm_20.21{21} // तत्र तद्गंधम् आघ्राय दृष्ट्वा तं रक्तचीवरं । रुषा लांगूलम् उन्नाम्य संमुखः प्राभ्यधावत ॥ Rm_20.22{22} // तत्र तेन जिनेन्द्रेण पञ्चसिंहा महोद्धताः । अभिनिर्माय तत्पृष्ठे स्थापिता भीमरूपिणः ॥ Rm_20.23{23} // तथा निर्माय तत्राग्निस्कंधौ द्वाव् अतिप्रोज्वलौ । उभयोः पार्श्वयोस् तस्य स्थापितो भीमनिस्वनौ ॥ Rm_20.24{24} // तथात्र कूटसंकाशो निर्माय महती शिला । उपरिष्टात् प्रतिष्ठाप्य दर्शिता तस्य भीतये ॥ Rm_20.25{25} // तत्र स महिषो ऽद्राक्षीत् तान् सिंहान् पृष्ठसंस्थितान् । पार्श्वयोर् उभयोर् अग्निस्कंधौर् उपरितां शिलां ॥ Rm_20.26{26} // एवं स महिषो दुष्टो महाभयम् उपस्थितं । समन्ततः समालोक्य प्रविखेटाभिमोहितः ॥ Rm_20.27{27} // तत्र स त्रसितो दृष्ट्वा परायितुं चतुर्दिशः । समन्ततो भयाद् विग्नस् तस्थौ त्राणनिराश्रयः ॥ Rm_20.28{28} // ततः स चकितस् तस्य मुनीन्द्रस्याभिसंमुखं । उपेत्य चरणौ नत्वा शरणं समुपाययौ ॥ Rm_20.29{29} // तत्र तद्भयभिन्नास्यः परिखिन्नाशयो रुदन् । भगवंतं तम् आलोक्य तस्थौ 'त्राणाश्रयो पुरः ॥ Rm_20.30{30} // तदा स भगवान् दृष्ट्वा महिष्यं तम् उपस्थितं । शरणागतम् आलोक्य धर्मम् एवम् उपादिशत् ॥ Rm_20.31{31} // भद्रमुखेति संस्काराः सर्वे ऽनित्या भवे ध्रुवाः । सर्वधर्मा अनात्मनः शान्तं निर्वाणम् एव हि ॥ Rm_20.32{32} // इति धर्मरवम् श्रुत्वा स तत् पुण्यानुभावतः । पूर्वजन्मप्रवृत्तांतं स्मृत्वा प्ररुरोदानुतापितः ॥ Rm_20.33{33} // एवं तं रुदितं दृष्ट्वा भगवान् स मुनीश्वर । बोधयितुं समाश्वास्य पुनर् गाथे 'bhyabhëata ॥ Rm_20.34{34} // इदानीं किं करिष्यामि तिर्यग्योनिगतस्य ते । अक्षणप्रतिपन्नस्य किं रोदिषि निरर्थकं ॥ Rm_20.35{25} // साधु प्रसाद्यतां चित्तं मयि कारुणिके जिने । तिर्यग्योनिं विराग्येह ततः स्वर्गं गमिष्यसि ॥ Rm_20.36{26} // इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा स महिषस् तदा । सर्वं स्मृत्वा पुरावृत्तं मनसैवं व्यचिंतयत् ॥ Rm_20.37{27} // हा मया दुर्धियाज्ञेन त्यक्त्वा सद्धर्मसंयमं । क्रोधाग्निना स्वयं दग्धा संतापरे ऽपि तापिता ॥ Rm_20.38{28} // येनाहं हा परिभ्रष्टः सद्धर्ममणिना 'धुना । विषरागाग्निसंतप्तः कृष्णाहिर् इव दुर्मतिः ॥ Rm_20.39{29} // (##) तद् अत्र किं करिष्यामि तिर्यक्जातिर् इहाधुना । किं ममानेन कायेन दुःखे पापानुसाधिना ॥ Rm_20.40{30} // यत्र पुण्यं सुखं नास्ति तत्र किं जीवितेन मे । वरम् एवाद्य मे मृत्युर् न त्व् एवं चिरजीवितं ॥ Rm_20.41{31} // अवश्यं मृत्युम् आप्नुयां सर्वेषां मरणं ध्रुवं । तद् अत्र मे शरीरे का स्नेहता जीविते ऽपि वा ॥ Rm_20.42{32} // धिक् कायं जीवितं चापि येन पुण्यं न साध्यते । पुण्यम् एव भवे सारं सर्वत्र सत्सुखप्रदं ॥ Rm_20.43{33} // पुण्यं विनात्रा संसरे किं श्रीसंपत्सुखान्विते । सर्वं विहाय गंतव्यं पुण्याम् एकं तदानुगः ॥ Rm_20.44{34} // पुण्यम् एव जगन्मित्रं पुण्यम् एव सदानुगः । पुण्यम् एव महत्सारं पुण्यम् एव हितार्थदं ॥ Rm_20.45{35} // तस्मात् पुण्यं प्रयत्नेन साधनीयं भवे सदा । सर्वत्र सुखताहेतु पुण्यम् एवेति कथ्यते ॥ Rm_20.46{36} // तत् पुण्यरत्नसंप्राप्त्यै बुद्धस्य शरणं गतः । सर्वथा स्मरणं कृत्वा भजेयेह समाहितः ॥ Rm_20.47{37} // इत्य् एवं मनसा ध्यात्वा महिषः स प्रबोधितः । तं बुद्धं श्रीघनं नत्वानुस्मृत्वाभजान् मुदा ॥ Rm_20.48{38} // ततः स भगवान्स् तस्य दृष्ट्वाशयविशुद्धतां । सद्धर्मं समुपादिश्य ससंघः स्वाश्रमे ययौ ॥ Rm_20.49{39} // तत्राश्रमे समासीनो भगवान् सससांघिकः । सर्वसत्वहितार्थेन संबोधिधर्मम् आदिशत् ॥ Rm_20.50{40} // तद्धर्मदेशनां श्रोतुं सर्वे लोकाः समागताः । ब्रह्मशक्रादयो देवा लोकपालाश् च दानवाः ॥ Rm_20.51{41} // ग्रहा विद्याधराः सिद्धा यक्षगंधर्वकिन्नराः । गरुडा नागराजाश् च राक्षसाश् च शुभार्थिनः ॥ Rm_20.52{42} // ऋषयो ब्राह्मणाश् चापि नृपा राजकुमारकाः । वैश्याच् च मंत्रिणो ऽमात्या गृहस्थाश् च महाजनाः ॥ Rm_20.53{43} // वणिजः सार्थवाहाश् च शिल्पिनः पौरिका अपि । ग्राम्या जानपदाश् चापि तीर्थ्याः कार्पटिका अपि ॥ Rm_20.54{44} // एवम् अन्ये ऽपि लोकाश् च सद्धर्मगुणवां छिनः । सर्वे ते समुपागत्य तत्राश्रमे समाविशत् ॥ Rm_20.55{45} // तत्र तं श्रीघनं दृष्ट्वा भिक्षुसंघपुरस्कृतं । नत्वा प्रदक्षिणीकृत्वा समानर्चुर् यथाक्रमं ॥ Rm_20.56{46} // ततस् ते प्रणतिं कृत्वा परिवृत्य समंततः । तत् सद्धर्मामृतं पातुम् उपतस्थुः समाहिताः ॥ Rm_20.57{47} // तदा स भगवान् दृष्ट्वा तान् सर्वान् समुपस्थितां । आदिमध्यांतकल्याणं सद्धर्मं समुपादिशत् ॥ Rm_20.58{48} // तत् सद्धर्मामृतं पीत्वा सर्वे ते संप्रबोधिताः । धर्मविशेषम् आज्ञाय त्रिरत्नं सर्वदाभजन् ॥ Rm_20.59{49} // तत्र स महिषः पूर्वजन्मवृत्तिम् अनुस्मरन् । तदा तद्देहम् उत्स्रष्टुं मनसैवं व्यचिंतयत् ॥ Rm_20.60{50} // हा दुष्टेन मया पूर्वम् आचितं घोरपातकं । (##) तेनाहं महिषो दुष्टो भवाम्य् अत्र यथोदितं ॥ Rm_20.61{51} // तद् अत्र किं प्रकुर्वीय पशुस् तत् पापशोधणं । तत् त्रिरत्नम् अनुस्मृत्वा चरेयाहम् उपोषधं ॥ Rm_20.62{52} // दत्वात्राहम् इमं कायं सत्वेभ्यः श्रद्धया 'धुना । मनसा सुगतं ध्यात्वा मर्तुं तिष्ठेय सांप्रतं ॥ Rm_20.63{53} // तद् इमं देहम् उत्कृत्य त्वग्मान्सरुधिरादिकं । अस्थिमज्जादि सर्वं च भुजन्तु प्राणिनो मुदा ॥ Rm_20.64{54} // ये ये सत्वा इमं देहं भुजन्ति सुरसं मुदा । ते ते सर्वे सदा धर्मं कृत्वा यान्तु सुरालायं ॥ Rm_20.65{55} // तथैतत् पुण्यपाकेन मुक्त्वास्मान् पापकाश्रयात् । आसाद्य सद्गतौ जन्म भजेयं सुगतं सदा ॥ Rm_20.66{56} // इति ध्यात्वा विनिश्चित्य महिषः स प्रसन्नधीः । त्यक्त्वाहारं तपश्वीव बुद्धं स्मृत्वाचरत् तपः ॥ Rm_20.67{57} // तथा स महिषो ध्यात्वा त्रिरत्नं चाभ्यनुस्मरन् । देहं त्यक्त्वा विशुद्धात्मा सुरालयं समाययौ ॥ Rm_20.68{58} // तत्र स्वर्गे स उत्पन्नो महासुखसमन्वितः । विस्मिताभिप्रसन्नात्मा तदैवं समचिंतयत् ॥ Rm_20.69{59} // अहो हि जायते सौख्यं कुतश् च्युत्वा कुहाचरे । कस्य पुण्यविपाकेन ममैवं जायते शुभं ॥ Rm_20.70{60} // इति चिंतयतस् तस्य महिषपूर्विणस् तथा । विस्मयाक्रांतचित्तस्य समुत्पन्नाभवन् मतिः ॥ Rm_20.71{61} // अहो तिर्यग्गतेश् च्युत्वा देवलोक इहासरे । संबुद्धस्मृतिपुण्येन देवो भवामि सांप्रतं ॥ Rm_20.72{62} // तद् अहं तस्य मुनीन्द्रस्य द्रष्टुं गछेय सांप्रतं । श्रद्धया समुपाश्रित्य सद्धर्मं शृणुयां पुनः ॥ Rm_20.73{63} // इति महिषपूर्वी स देवपुत्रः प्रमोदितः । तत्र तस्य मुनीन्द्रस्य दर्शने गंतुम् ऐछत ॥ Rm_20.74{64} // ततः स मुदितः स्नात्वा शुद्धदिव्यांवरावृतः । दिव्यगंधानुलिप्तांगो दिव्यालंकारभूषितः ॥ Rm_20.75{65} // दिव्यपूजोपहाराणि गृहीत्वा देवगणैः सह । तस्यां रात्रौ मुनीन्द्रस्य भासयन्न् आश्रमे ययौ ॥ Rm_20.76{66} // तत्र तं श्रीघनं दृष्ट्वा मुदितः समुपासरन् । नत्वा प्रदक्षिणीकृत्य समानर्च्च यथाविधिः ॥ Rm_20.77{67} // ततस् तस्य मुनीन्द्रस्य सांजलिः स प्रणम्य च । सद्धर्मदेशनां श्रोतुं पुरतः समुपाश्रयत् ॥ Rm_20.78{68} // तथा ते तत् सहायाश् च देवपुत्राः प्रसादिताः । भगवंतं सांजलयः उपाश्रयन् ॥ Rm_20.79{69} // ततः स भगवान् दृष्ट्वा सर्वान्स् तान् समुपस्थितान् । आर्य्यसत्यसमारभ्य सद्धर्मं समुपादिशत् ॥ Rm_20.80{70} // तत्सद्धर्मामृतं पीत्वा सह देवैः प्रमोदितः । देवो महिषपूर्वि स धर्मविशेषम् आप्तवान् ॥ Rm_20.81{71} // सत्कायदुष्टिभूमीन्ध्रं विंशतिशिखरोद्गतं । निर्भिद्य ज्ञानवज्रेण श्रोतआपत्तिम् आययौ ॥ Rm_20.82{72} // (##) तातः स दृष्टसत्यस् तं भगवन्तं मुनीश्वरं । कृतांजलिः पुटो नत्वा त्रिर् उदानम् उदानयत् ॥ Rm_20.83{73} // भगवन्न् इदम् अस्माकं कृतं न जनकेन हि । न मात्रा न च राज्ञापि नान्येन केन चित् खलु ॥ Rm_20.84{74} // भवतैव यद् अस्माकं कृतपापविशोधनं । तेनाभिशोषिताशेषरुधिराश्रुसारित्परिः ॥ Rm_20.85{75} // लंघिता अस्थिशैलाश् च पिहिता पापपद्धतिः । विवृताः स्वर्गमार्गाश् च मोक्षमार्गश् च दर्शितः ॥ Rm_20.86{76} // मयाप्तं विमलं चक्षुः शान्तम् आर्यपदं तथा । दुःखार्णवः समुत्तीर्णो बोधिमार्गो ऽपि दृश्यते ॥ Rm_20.87{77} // तद् भवतां कृपादृष्टेः प्रसादान् मम सांप्रतं । संसारजन्म साफल्यं बुद्धपुत्रास्म्य् अहं यतः ॥ Rm_20.88{78} // अद्यारभ्य सदा नित्यं भवतां शरणं गतः । बोधौ चित्तं समाधाय चरिष्यामि शुभां चरिं ॥ Rm_20.89{79} // तद् अत्रानुग्रहं कृत्वा bhavä छास्ता जगगुरुः । कृपया सर्वदा पश्यन्न् एवं मां त्रातुम् अर्हति ॥ Rm_20.90{80} // इति संप्रार्थितं तेन सुपर्वणा निशम्य सः । शास्ता तस्याशयं शुद्धं समलोक्यैवम् आदिशत् ॥ Rm_20.91{81} // सधो शृणु हितं वक्ष्ये सदा भद्रं यदीछसि । त्रिरत्नं शरणं गत्वा भज नित्यं समादरात् ॥ Rm_20.92{82} // ये बुद्धशरणं कृत्वा भजंति श्रद्धया सदा । मारचर्याभिमुक्तास् ते संप्रयांति जिनालयं ॥ Rm_20.93{83} // ये धर्मं सौगतं नित्यं शृण्वन्ति श्रद्धया मुदा । सर्वपापाभिमुक्तास् ते संप्रयान्ति सुखावतीं ॥ Rm_20.94{84} // ये च संघे प्रकुर्वन्ति सत्कारं श्रद्धयादरात् । ते सर्वे दुर्गतेर् मुक्त्वा संप्रयान्ति सुरालयं ॥ Rm_20.95{85} // त्रिरत्नशरणं कृत्वा ये भजन्ति सदादरात् । दुर्गतिं ते न गछंति सदा गछंति सद्गतिं ॥ Rm_20.96{86} // सद्गतौ ते सदा स्थित्वा त्रिरत्नं शरणं गताः । कृत्वा लोकहितं सौख्यं भुक्त्वा रमन्ति सर्वदा ॥ Rm_20.97{87} // ततः पारमिताः सर्वाः परिपूर्य यथाक्रमं । त्रिविधां बोधिम् आसद्य निर्वृतिं समवाप्नुयुः ॥ Rm_20.98{88} // इति निर्वाणसत्सौख्यः प्राप्तुं यदि समिछसि । त्रिरत्नं शरणं कृत्वा भज नित्यं समाहितः ॥ Rm_20.99{89} // एतत्पुण्यानुभावेन परिशुद्धस् त्रिमंडलः । क्रमाद् बोधिं समासाद्य संबुद्धपदम् आप्नुयाः ॥ Rm_20.100{90} // इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा स परिबोधिताः । तथेत्य् अभ्यनुमोदित्वा पुनर् एवम् abhëata ॥ Rm_20.101{91} // अद्य मे सफलं संपूरितं मनोरथं । बोधिरत्नाभिसंपन्नो बुद्धपुत्रो ऽस्मि सांप्रतं ॥ Rm_20.102{92} // सर्वदा भवताम् एव शरणे ऽहं समास्थितः । त्रिरत्नभजनं कुर्वञ् चरिष्ये बोधिसंवरं ॥ Rm_20.103{93} // इति संप्रार्थनां कृत्वा देवपुत्रः स मोदितः । (##) श्रीघनं तैः पुनर् नत्वा ससहायो दिवं ययौ ॥ Rm_20.104{94} // तत्र स्वर्गे स संप्राप्तो देवैः सह समाश्रितः । त्रिरत्नस्मरणं कुर्वन् सौख्यं भुक्त्वा समाचरत् ॥ Rm_20.105{95} // तस्यां रात्रौ महत्कान्तिं प्रभां दृष्ट्वा सविस्मयाः । सर्वे ते महिषीपाला वभूवुः शंकिताशयाः ॥ Rm_20.106{96} // ततः प्रातः समुत्थाय सर्वे ते कौतुकान्विताः । संमील्य सहसा तत्र बुद्धाश्रमे उपाचरन् ॥ Rm_20.107{97} // तत्र तं श्रीघनं दृष्ट्वा सर्वे ते प्रतिमोदिताः । कृतांजलिपुटो नत्वा समुपतस्थुर् आदरात् ॥ Rm_20.108{98} // तदा स भगावान् दृष्ट्वा तान् सर्वान् समुपस्थितान् । आदिमध्यांतकल्याणं दिदेश धर्मम् उत्तमं ॥ Rm_20.109{9!} // तत् सद्धर्मामृतं पीत्वा सर्वे ते प्रतिबोधिताः । भगवंतं पुनर् नत्वा पप्रछुर् एवम् आदरात् ॥ Rm_20.110{100} // भगवन्न् अद्य रात्रौ क इहाश्रमे प्रभासयन् । भवतां समुपायातस् तत् समादेष्टुम् अर्हति ॥ Rm_20.111{1} // इति तैर् महिषीपालैः परिपृष्टे स सर्ववित् । भगवांस् तान् समालोक्य पुरावृत्तिम् उपादिशत् ॥ Rm_20.112{2} // यो ऽत्रासौ महिषो दुष्टो दृष्ट्वास्मान् समुपद्रुतः । समन्ततो भयं दृष्ट्वा त्रस्तो मे शरणं गतः ॥ Rm_20.113{3} // तदा मद्धर्मम् आकर्ण्य पूर्वजातिम् अनुस्मरन् । मयि चित्तं प्रसाद्यैव त्यक्त्वाहारा त्यजन् तनुं ॥ Rm_20.114{4} // ततो ऽस्मत्स्मृतिपुण्येन पापमुक्तो विशुद्धधीः । स्वर्गलोके समुत्पन्नो देवो भवति सांप्रतं ॥ Rm_20.115{5} // स एष देवपुत्रो ऽद्य निशायाम् अत्र भासयन् । देवलोकैः सहायातो दर्शनाय ममालाये ॥ Rm_20.116{6} // मत्सद्धर्मं समाकर्ण्य दृष्टसत्यः स हर्षितः । देवसंघैः सह स्वर्गे स्वालये प्रगतस् तथा ॥ Rm_20.117{7} // इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वातिविस्मयोद्धताः । सर्वे ते महिषीपाला मिथ एवं समब्रुवन् ॥ Rm_20.118{8} // अहो चित्र हि यन् नाम तिर्य्यग्योनिगतो ऽपि सः । बुद्धं सद्गुरुम् आसाद्य धर्मं श्रुत्वाभवत् सुधीः ॥ Rm_20.119{9} // सद्गुरौ सुगते चित्तं प्रसाद्य विरताशनः । त्रिरात्नस्मरणं कृत्वा प्राणं त्यक्त्वा दिवं ययौ ॥ Rm_20.120{10} // ततो ऽपीह समागत्य संबुद्धं शरणं गतः । अभ्यर्च्य धर्मम् आकर्ण्य दृष्टसत्यो दिवं ययौ ॥ Rm_20.121{11} // स्वर्गे ऽपि तत् तथा नित्यं सद्गुरोः शरणं गतः । श्रद्धया भजनं कुर्वं छुभे ऽचरत् समाहितः ॥ Rm_20.122{12} // धन्यो ऽयं सुगतः शास्ता सर्वसत्वशुभंकरः । यत्र चित्तं प्रसाद्यैव पशुर् अपि दिवं गतः ॥ Rm_20.123{13} // वयं तु मानवाः सर्वे कथम् एनं मुनीश्वरं । सद्गुरुं समुपासाद्य श्रद्धया न भजेमहि ॥ Rm_20.124{14} // (##) तथा सद्धर्मम् आकर्ण्य प्रसादाद् अस्य सद्गुरोः । अत्कृत्य सर्वदा भद्रं न लाभेम कथं वयं ॥ Rm_20.125{15} // विशेषधर्मम् आज्ञाय दृष्टसत्याः समाहिताः । त्रिरत्नभजनं कृत्वा नूनं गछेम सद्गतिं ॥ Rm_20.126{16} // तद् अत्र सद्गुरोर् अस्य मुनीन्द्रस्याधुना वयं । सर्वे ऽपि श्रद्धयाभ्यर्च्य भजेमहि समादरात् ॥ Rm_20.127{17} // तत् साद्धर्मं समाकर्ण्य श्रद्धया समुपस्थिताः । त्रिरत्नभजनं कृत्वा चरेमहि शुभे सदा ॥ Rm_20.128{18} // तदादौ सुगतस्यास्य ससंघस्या 'धुना वयं । यथार्हभोजनेनात्र पूजयेम प्रपुष्टये ॥ Rm_20.129{18!} // इति saæbhëaïÃæ कृत्वा सर्वे ते प्रतिमोदिताः । तथेति संमतं कृत्वा तत्र बुद्धाश्रमे ययुः ॥ Rm_20.130{19} // तत्र तं श्रीघनं दृष्ट्वा ससंघं तं प्रमोदिताः । सर्वसांजलयो नत्वा प्रार्थयन्न् एवम् आदरात् ॥ Rm_20.131{20} // भगवन् नाथ सर्वज्ञ भगवंतं ससंघिकं । पूजयितुं समिछामस् तन्न् अत्रानुग्रहं कुरु ॥ Rm_20.132{21} // इति तैः प्रार्थितं श्रुत्वा भगवान् स मुनीश्वरः । तेषां पुण्याभिसंवृद्ध्यै तूष्णीभूत्वाध्युवास तत् ॥ Rm_20.133{22} // तथाध्युवासितं मत्वा सर्वे ते परिहर्षिताः । पादौ तस्य मुनीन्द्रस्य नत्वा निजालयं ययुः ॥ Rm_20.134{23} // तत्र ते मुदिताः सर्वे दधिक्षीरोदनादिकं । यथार्हभोज्यसामग्रिं सहसा समसाधयन् ॥ Rm_20.135{24} // ततस् ते समये गत्वा तत्र बुद्धाश्रमे मुदा । ससांघिकं मुनीन्द्रं तं प्रणत्वैवं न्यवेदयन् ॥ Rm_20.136{25} // भगवन् नाथ सर्वज्ञ समयो वर्त्तते ऽधुना । तत् संघ भगवान् पूजां प्रतिग्रहितुम् अर्हति ॥ Rm_20.137{26} // इति तैः प्रार्थिते सर्वे भगवान् सससांघिकः । उत्थाय भोजनक्षेत्रे उपाचरान् प्रभासयन् ॥ Rm_20.138{27} // तत्र पाद्यं समादाय संबुद्धप्रमुखाः क्रमात् । सर्वे ते सांघिकास् तत्र स्वस्वासने समाश्रयन् ॥ Rm_20.139{28} // तां बुद्धप्रमुखान् सर्वान् सांघिकान् स्वासनाश्रितान् । दृष्ट्वा ते मुदिता सर्वे सामानर्चुर् यथाक्रमं ॥ Rm_20.140{29} // ततस् ते सुरसैर् भोज्यैः क्षीरोदनैः सव्यंजनैः । प्रणीतैर् भगवंतं तं ससंघं समतोषयन् ॥ Rm_20.141{30} // ततस् तं सुगतं तृप्तं ससांघिकं समीक्ष्य ते । तत् पात्राण्य् अपनीयाशु तद् धस्तादि समशोधयन् ॥ Rm_20.142{31} // ततः सपूगताम्बुरामहौषधरसायनं । संबुद्धप्रमुखेभ्यस् ते संघेभ्यः प्रददुर् मुदा ॥ Rm_20.143{32} // ततस् ते महिषीपालाः कृतांजलिपूटा मुदा । श्रीघनं तं ससंघं च नत्वा समुपतस्थिरे ॥ Rm_20.144{33} // तथा तन् समुपासीनान् सर्वान् दृष्ट्वा स सर्ववित् । (##) आर्यधर्मं समादिश्य बोधिमार्गे ऽभ्ययोजयत् ॥ Rm_20.145{34} // तत् सद्धर्मामृतं पीत्वा सर्वे ते ऽभ्यनुमोदिताः । संबुद्धशासने तत्र प्रव्रजितुं समीक्षिरे ॥ Rm_20.146{35} // ततास् ते महिषीपालाः सर्वे कृत्वाभिसंमतं । कृतांजलिपुटा नत्वा प्रार्थयन् तं मुनीश्वरं ॥ Rm_20.147{36} // भागवं नाथ सर्वज्ञ भवतां शासने वयं । प्रव्रजितुं समिछामस् तन् नो ऽन्वाहर्तुम् अर्हति ॥ Rm_20.148{37} // इति तैः प्रार्थितं श्रुत्वा भगवान् स मुनीश्वरः । तान् विशुद्धाशयान् सर्वान् समालोक्यैवम् आदिशत् ॥ Rm_20.149{38} // मातापित्रोर् विनानुज्ञां प्रव्रज्यां न ददाम्य् अहं । तद् अनुज्ञां समादाय प्रेत दास्यामि वस् तदा ॥ Rm_20.150{39} // इत्य् आदिष्टे मुनीन्द्रेण सर्वे ते प्रतिनंदिताः । तं मुनीन्द्रं प्रणत्वाशु स्वस्वगेहं ययुर् मुदा ॥ Rm_20.151{40} // तत्र ते सहसा गत्वा समातापितृवांधवान् । परिबोध्य प्रयत्नेन प्राप्यानुज्ञां समाचरं ॥ Rm_20.152{41} // तत्र ते सहसा गत्वा भगवत उपासृताः । पादौ सांजलयोर् नत्वा प्रार्थयन्न् एवम् आदरात् ॥ Rm_20.153{42} // भगवन् सर्ववित् पितृप्राप्तानुज्ञाः समागताः । तत्रानुग्रहम् आधाय प्रव्रज्यां दातुम् अर्हति ॥ Rm_20.154{43} // इति तैः प्रार्थिते शास्ता भगवान् सव्यपाणिना । तेषां शिरस् सुसंस्पृष्ट्वा समालोक्यैवम् आदिशत् ॥ Rm_20.155{44} // समेत भिक्षवः सर्वे यूयं श्रद्धासमंगिताः । प्रव्रज्याव्रतम् आधाय चरत ब्रह्मचारिकां ॥ Rm_20.156{45} // इत्य् आदिष्टे मुनीन्द्रेण सर्वे ते मुण्डिता वभुः । खिक्खिरीपात्रधर्त्तारः काखायचीवरावृताः ॥ Rm_20.157{46} // ततः शस्तुः प्रसादेन सर्वे ते विमलाशयाः । प्रलब्धबोधिसच्चित्ताः शुद्धशीला जितेंद्रियाः ॥ Rm_20.158{47} // भित्वाविद्यागुणाः सम्यक् प्राप्तविद्याविशारदाः । प्रतिसंवित्सुसंप्राप्ताः सत्यमार्गसमन्विताः ॥ Rm_20.159{48} // समाधिधारणीविद्या घटमानाः समाहिताः । क्षमान्विताः शुभात्मानो योगिनो भिक्षवो ऽभवन् ॥ Rm_20.160{49} // ततस् ते सर्वसंसारं मत्वानित्यं चालाचलं । दृष्ट्वा च सर्वसंस्कारगतीर् अहिविघातिनीः ॥ Rm_20.161{50} // सर्वक्लेशगणान् हित्वा जित्वा मारगणान् अपि । साक्षाद् अर्हत्वम् आसाद्य प्रचेरुर् ब्रह्मचारिकाः ॥ Rm_20.162{51} // ततस् ते भिक्षवः सर्वे परिशुद्धत्रिमंडलाः । वीतसंगा महाभिज्ञा निर्विकल्पा निरंजनाः ॥ Rm_20.163{52} // समलोष्टकसौवर्णाः सत्कारलाभनिस्पृहाः । अकाशसमचित्ताङ्गा भवे लाभपराङ्मुखाः ॥ Rm_20.164{53} // देवासुरादि लोकानां त्रैधातुकनिवासिनां । पूज्या मान्याश् च वंद्याश् च बभूवुर् बोधिचारिणः ॥ Rm_20.165{54} // (##) तद् दृष्ट्वा भिक्षवः सर्वे विस्मयोद्धतमानसाः । भगवंतं मुनिं नत्वा पप्रच्बुस् तत् पुराकृतं ॥ Rm_20.166{55} // भगवन् कानि कर्माणि तेन महिषपूर्विणा । कृतानि देवपुत्रेण यैर् असौ महिषो ऽभवत् ॥ Rm_20.167{56} // एभिश् च महिषीपालैः किं कर्म प्रकृतैः पुरा । येनार्हत्वं समासाद्य भवंति ब्रह्मचारिणः ॥ Rm_20.168{57} // एतत् सर्वं समादिश्य bhavä छास्तात्र सांप्रतं । अस्माकं अपि चेतांसि प्रबोधयितुम् अर्हति ॥ Rm_20.169{58} // इति तैर् भिक्षुभिः पृष्टे भगवान् स मुनीश्वरः । तान् सर्वान् सांघिकान् भिक्षून् समालोक्यैवम् आदिशत् ॥ Rm_20.170{59} // शृणुत भिक्षवः सर्वे तेन महिषपूर्विणा । पुरा कृतानि कर्माणि तानि वक्ष्यामि सांप्रतं ॥ Rm_20.171{60} // एभिश् च महिषिपालैः पुरा यानि कृतान्य् अपि । तानि सर्वाणि कर्माणि वक्ष्यामि च तथा 'धुना ॥ Rm_20.172{61} // तद्यथाभूत् पुरा बुद्धः काश्यपो ऽर्हन्स् तथागतः । सर्वज्ञः सुगतः शास्ता धर्मराजो विनायाकः ॥ Rm_20.173{62} // भगवान् स तदा पूर्य्यां वराणस्या उपाश्रमे । मृगदावे समाश्रित्य विजहार ससांघिकः ॥ Rm_20.174{63} // तदा तस्य मुनीन्द्रस्य शासने त्रिपिटो यतिः । भिक्षुर् एको महाविज्ञो निश्चयार्थविशारदः ॥ Rm_20.175{64} // तदैकसमये भिक्षुपंचशतैः पुरस्कृतः । स सभायां समासीनः सद्धर्मं समुपादिशत् ॥ Rm_20.176{65} // तस्य ते भिक्षवः शिक्षाः शैक्षाश् च संश्चयान्विताः । त्रिपिटार्थं परिज्ञातुं पप्रछुस् तं गुरुं मुहुः ॥ Rm_20.177{66} // एवं तैर् भिक्षुभिः पृष्टे स गुरुः प्रतिरोषितः । तान् sarvä chrÃvakä chi«yä छइक्षांश् च paryabhëata ॥ Rm_20.178{67} // ततस् ते श्रावकाः सर्वे दृष्ट्वा तं रुषितं गुरुं । प्रणत्वा विनयं कृत्वा पुनर् एवम् अभासिरे ॥ Rm_20.179{68} // भवन्त मा कृथा रोषं प्रसीदस्व कृपानिधे । व्याख्यातं भवता सम्यक् तद् अस्माभि न बुध्यते ॥ Rm_20.180{69} // तद् भूयो ऽपि भवान् एतदर्थं सम्यक् सुविस्तरं । अस्मच् चेतं प्रबोधार्थं समुपादेष्टुम् अर्हति ॥ Rm_20.181{70} // इति तैः प्रार्थिते भूयस् त्रिपिटः सो ऽतिरोषितः । तथा tä छ्रावकान् सर्वान् paribhëyaivam अब्रवीत् ॥ Rm_20.182{71} // अरे रे महिषा यूयं तत् किं जानीथ मद्वचः । तद् भूयः किं प्रवक्ष्यामि यच् छ्रुत्वापि न बुध्यते ॥ Rm_20.183{72} // इति तेनोदितं श्रुत्वा सर्वे ते परिरोषिताः । तं गुरुं यतिम् अर्हन्तम् अपि प्रत्यवदस् तथा ॥ Rm_20.184{73} // यद् वयं महिषाः सर्वे तद् भवान् महिषाधिपः । यद् अस्माकं यथा शास्त तथा भवतु पालकः ॥ Rm_20.185{74} // इति तैः श्रावकैः सर्वैः शिक्षैः शैक्षं च रोषितैः । सद्गुरोर् अन्तिके कोपाद् यत् खलं pratibhëitaæ ॥ Rm_20.186{75} // एतत् पापाभिशंकार्त्ताः पश्चात्तापाभितापिनः । (##) तम् अर्हन्तं गुरुं नत्वा पुनर् एवं vabhëire ॥ Rm_20.187{76} // अहो mƬhà वयं सर्वे यत् कोपात् सद्गुरोर् अपि । प्रत्याख्याय वयो ऽस्माभिः प्रत्युत्तरं प्रदीयते ॥ Rm_20.188{77} // तद् एतत् पातकं घोरं कथं वयं शहेमहि । तद् भवान् कृपयास्माकं क्षंतुम् अर्हति सर्वथा ॥ Rm_20.189{78} // तथा जन्मांतरे चापि भवन्तम् एव सद्गुरुं । कल्याणमित्रम् आसाद्य प्राप्नुयाम सुसंवरं ॥ Rm_20.190{79} // इति संप्रार्थनां कृत्वा सर्वे ते भिक्षवस् तथा । तस्य गुरोर् उपाश्रित्य धर्मं श्रुत्वाभजन् सदा ॥ Rm_20.191{80} // ततस् ते समये सर्वे श्रावकास् त्रिपिटो ऽपि सः । कालं गताः पुनर् जन्म लेहिरे दुर्गतौ ततः ॥ Rm_20.192{81} // खलवाक्कर्मपाकेन पंचजन्मशतान्य् अपि । स त्रिपिटपतिः शास्ता महिषो ऽयं सभाभवत् ॥ Rm_20.193{82} // सर्वे ते श्रावकाश् चापि यथा वाक्कर्मदोषतः । तथेमे महिषीपला वभूवुः सर्वदा भवे ॥ Rm_20.194{83} // अत्रापि महिषो दुष्टस् त्रिपिटो ऽसौ भवत्य् अपि । इमे ऽपि महिषीपाला भवन्ति भिक्षवो ऽपि ते ॥ Rm_20.195{84} // यच् चायं महिषो ऽप्य् अत्र काश्यपकृतपुण्यतः । दृष्ट्वा मां सुप्रसन्नात्मा नत्वा मे शरणं गतः ॥ Rm_20.196{85} // एतत्पुण्यविपाकेन देवपुत्रो भवत्य् अयं । आर्यसत्यं समासाद्य दृष्टसत्यो सुधीर् अपि ॥ Rm_20.197{86} // इमे ऽपि महिषीपालाः काश्यपपुण्यपाकातः । प्रव्रज्यार्हत्वम् आसाद्य भवन्ति ब्रह्मचारिणः ॥ Rm_20.198{87} // एवं कर्मविपाकैर् हि सर्वे ऽपि जन्तवो भवे । सुखदुःखानि भुंजाना भ्रमन्ति भवचारके ॥ Rm_20.199{88} // नाग्निभिर् दह्यते कर्मं वायुभिर् वा न शुष्यते । क्लिद्यते नोदकैश् चापि क्षीयते नापि भूमिषु ॥ Rm_20.200{89} // अभुक्तं क्षीयते नैव कर्मं क्वापि कथं चन । सर्वत्रापि भवेन् नैव कर्मणो गतिर् अन्यथा ॥ Rm_20.201{90} // शुभस्य कर्मणः पाके शुभतैव सदा भवे । तथा कृष्णस्य पाके च दुःखतैव सदा भवे ॥ Rm_20.202{91} // मिश्रितानां तथा पाके मिश्रितानि फलान्य् अपि । एवं मत्वा शुभेष्व् एव चरितव्यं सदा भवे ॥ Rm_20.203{92} // येनैव यत् कृतं कर्मं तेनैव भुज्यते फलं । अवश्यं परिबोक्तव्यं संसारे कर्मणः फलं ॥ Rm_20.204{93} // न नस्यंति हि कर्माणि कल्पकोटिशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति प्राणिनां खलु ॥ Rm_20.205{94} // इति मत्वात्र संसारे त्रिरत्नं शरणं गताः । सत्कृत्य श्रद्धया नित्यं भजध्वं सर्वथादरात् ॥ Rm_20.206{95} // ये भजंति सदा नित्यं त्रिरत्नं शरणं गताः । दुर्गतिं ते न गछंति यान्त्य् एव सद्गतिं सदा ॥ Rm_20.207{96} // इत्य् आदिष्टैः मुनीन्द्रेण श्रुत्वा ते संघिका मुदा । (##) सर्वे लोकाश् च सत्कृत्य त्रिरत्नं सर्वदाभजं ॥ Rm_20.208{97} // एतन् मे गुरुणाख्यातं तथा मयोच्यते ऽधुना । त्वयाप्य् एवं महाराज चरितव्यं सदा शुभे ॥ Rm_20.209{98} // प्रजाश् चापि सदा धार्मं श्रावायित्वा प्रबोधयन् । बोधिमार्गे प्रतिस्थाप्य पालयस्व समाहितः ॥ Rm_20.210{99} // तथा ते मंगलम् नित्यं सर्वत्रापि भवेद् ध्रुवं । क्रमाद् बोधिं समासाद्य संबुद्धपदम् आप्नुयाः ॥ Rm_20.211{100} // इति तेनार्हतादिष्टं श्रुत्वाशोकः स भूपतिः । तथेति 'भ्यनुमोदित्वा प्राभ्यनन्दत् सपार्षदः ॥ Rm_20.212{1} // इदं नरा ये महिषावादानं शृण्वंति ये चपि निशामयंति सुखानि भुक्त्वा खलु ते ऽत्र सर्वे सम्यांति नूनं सुगतालयं ते ॥ Rm_20.213{2} // ++ इत्य् अवदानतत्वे महिषावदानं समाप्तम् ++ (##) XXI नाविकावदान अथाशोको महिनाथ उपगुप्तं यतिं गुरुं । कृतांजलिपुटो नत्वा पुनर् एवम् abhëata ॥ Rm_21.1{1} // भदंत श्रोतुम् इछामि पुनर् अन्यत् subhëitaæ । तद् यथा गुरुणाख्यातं तथादेष्टुं च मे ऽर्हति ॥ Rm_21.2{2} ॥ संप्रार्थिते राज्ञा श्रुत्वा सो ऽर्हन् सुधीर् यतिः । उपगुप्तो नरेंद्रं तं समालोक्यैयम् अब्रवीत् ॥ Rm_21.3{3} ॥ साधु शृणु महाराज यथा मे गुरुणोदितं । तथाहं ते प्रवक्ष्यामि श्रुत्वानुमोदनां कुरु ॥ Rm_21.4{4} ॥ पुरैकसमये बुद्धो भगवान् स मुनीश्वरः । सर्वज्ञः सुगतः शस्ता धर्मराजो विनायकः ॥ Rm_21.5{5} ॥ ससंघो हासयन् तत्र मगधे चारिकां चरन् । सर्वत्र भद्रतां कृत्वा गंगातीरम् उपाश्रयन् ॥ Rm_21.6{6} ॥ तत्र स भगवान् सर्वै भिक्षुसंघैः पुरस्कृतः । सभामध्यासनासीनो धर्मम् आदेष्टुम् ऐछत ॥ Rm_21.7{7} ॥ तत् सद्धर्मामृतं पातुं सर्वलोकास् तदागताः । ब्रह्मशक्रादयो देवा लोकपाला गणादयः ॥ Rm_21.8{8} ॥ दैत्येंद्रो गरुडा नागा यक्षगंधर्वकिंनराः । सिद्धा विद्याधराश् चापि राक्षसाश् च महर्द्धिकाः ॥ Rm_21.9{9} ॥ ऋषयो ब्राह्मणाश् चापि योगिनो यतयो ऽपि च । राजानः क्षत्रिया भूपा राजपुत्राश् च तीर्थिकः ॥ Rm_21.10{10} // वैश्याश् चा मंत्रिणो ऽमात्याः श्रेष्ठिनः पौरिकाः प्रजाः । गृहस्थाः साधवो भद्राः सार्थवाहमहाजनाः ॥ Rm_21.11{11} // वणिजाः शिल्पिनश् चापि ग्राम्या जानपदा अपि । तथान्ये ऽपि समायाताः सद्धर्मश्रवणार्थिनः ॥ Rm_21.12{12} // तत्र ते समुपायाता दृष्ट्वा तं श्रीघनं मुदा । नत्वा प्रदक्षिणीकृत्य समानर्चुर् यथाक्रमं ॥ Rm_21.13{13} // ततः सर्वे ऽपि ते लोकाः परिवृत्य समंततः । समाहिताः समुद्वीक्ष्य धर्मं श्रोतुं समाश्रयन् ॥ Rm_21.14{14} // तदा स भगवान् दृष्ट्वा सर्वान्स् तान् समुपस्थितान् । बोधिचर्यां समारभ्य सद्धर्मं समुपादिशत् ॥ Rm_21.15{15} // तत् सद्धर्मामृतं पीत्वा सर्वे लोकाः प्रमोदिताः । धर्माविशेषम् आज्ञाय त्रिरत्नं प्राभजन् सदा ॥ Rm_21.16{16} // ततः स भगवान् दृष्ट्वा सर्वाल् lokä छुभाश्रितान् । तथान्यत्र शुभं कर्तुं गंगातीरम् उपाचरत् ॥ Rm_21.17{17} // ससंघो भगावंस् तत्र गंगातीर उपासृतः । नविकान् समुपाहूय समालोक्यैवम् अब्रवीत् ॥ Rm_21.18{18} // (##) नाविका गन्तुम् इछामि गंगापारम् इतो ऽधुना । तन् माम् इमां नदीं गंगां समुत्तारयत द्रुतं ॥ Rm_21.19{19} // इति तत् प्रार्थितं श्रुत्वा सर्वे ते नाविका अपि ॥ Rm_21.20{20} // ससांघिकं मुनीन्द्रं तन् अनादृत्यैवम् अब्रुवन् । तरपण्यं विनास्माभिः कश्चि दिशा न तारितः ॥ Rm_21.21{21} // यदीछति भवान्स् तर्त्तुं तरपण्यं प्रयछतु । इति तैर् bhëitaæ श्रुत्वा भगवान् स मुनीश्वरः ॥ Rm_21.22{22} // तान् सर्वान् नाविकान् दृष्ट्वा पुनर् एवम् abhëata । अहम् अपि भवंतो ऽत्र नाविको ऽस्मि ति मन्यतां ॥ Rm_21.23{23} // मया हि तारितो नंदो महारागनदीकृतः पुरा । द्वेषाब्धिपतितो दुष्टो ऽङ्गुलिमालो ऽपि तारितः ॥ Rm_21.24{24} // मानवो मानकूपारपतितस् तारितो मया । मोहोदधिनिमग्नश् चोरुविल्वीकाश्यपस् तथा ॥ Rm_21.25{25} // एवम् अन्ये ऽपि लोकाश् च क्लेशाब्धे तारिता मया । कस्य चिद् अपि सत्वस्य तरपण्यं न किं चन ॥ Rm_21.26{26} // गृह्यते याच्यते नापि मया क्वापि कदा चन । तथा यूयम् अपीहास्मान् सर्वान् भिक्षून् निमांदकी ॥ Rm_21.27{27} // agìhÃæ सहसा तार्य पारे नयतुम् अर्हथ । एवं तेन मुनीन्द्रेण प्रार्थिते ऽपि न के चन ॥ Rm_21.28{28} // नाविकास् ते मुनीन्द्रं तं तारयितुं समीछिरे । अत्र कश्चित् सुधीः साधुर् नाविकस् तं मुनीश्वरं ॥ Rm_21.29{29} // महाभिज्ञं परिज्ञाय नत्वोवाच कृतांजलिः । भगवन् नाथ सर्वज्ञ भवन्तं सर्वसांघिकान् ॥ Rm_21.30{30} // अप्य् अहं तारयिष्यामि तत् प्रसीदतु मे सदा । इति तेनोदितं श्रुत्वा भगवान् स मुनीश्वरः ॥ Rm_21.31{31} // सर्वान्स् तान् सांघिकान् भिक्षून् समालोक्यैवम् आदिशत् । भिक्षवो नावम् आरुह्य यूयं सर्वे समाहिताः ॥ Rm_21.32{32} // इमां गंगां समुत्तीर्य तिष्ठत तीरम् आश्रिताः । इत्य् आदिष्टे मुनीन्द्रेण सर्वे ते भिक्षुसंघिकाः ॥ Rm_21.33{33} // सहसा नावम् आरुह्य संनिषेदुः समाहिताः । तदा स नाविको दृष्ट्वा सर्वान् नौकासमाश्रितान् ॥ Rm_21.34{34} // तां नावं सहसा गंगामध्ये संप्रापयन् क्रमात् । तदा स भगवान्न् ऋद्ध्या विहायसा स्वयं चरन् ॥ Rm_21.35{35} // तद् अग्रतः समुत्तीर्य तीरभूमौ समाश्रयन् । तद् दृष्ट्वा नाविका सर्वे ते सलोकाः सविस्मयाः । पश्चात्तापाग्निसंतप्ताः पश्यन्त एव तस्थिरे ॥ Rm_21.36{36} // सो ऽपि च नावीको दृष्ट्वा तं मुनीन्द्रं विहायसा । सहसा तीरम् आसद्य स्थितं पश्यन् न्यषीदत् ॥ Rm_21.37{37} // ततः सा निश्चरा नौका स्तम्भितैव जलाश्रिता । तद् दृष्ट्वा नाविकः सो ऽतिविस्मयाकुलतो ऽभवत् ॥ Rm_21.38{38} // ततस् तैः श्रीघनं तीरसमासीनं स नाविकः । (##) दृष्ट्वा तत् स्मृतिम् आधाय प्रणनाम कृतांजलिः ॥ Rm_21.39{39} // ततः सासंचरा नौका वायुसंप्रेरिता द्रुतं । सहसा तीरम् आसाद्य तस्थौ तत्र सुनिश्चरा ॥ Rm_21.40{40} // ततस् ते भिक्षवः सर्वे समुत्तीर्य वहित्रतः । सहसा तीरम् आगत्य संबुद्धान्तिकम् आययुः ॥ Rm_21.41{41} // तत्र स भगवान् दृष्ट्वा सर्वांस् तान् समुपागतान् । सद्धर्मं समुपादेष्टुं तस्थौ सभासनाश्रितः ॥ Rm_21.42{42} // ततः स नाविकश् चापि दृष्ट्वा तं श्रीघनं मुनिं । भिक्षुसंघसभासीनं प्रणतुं समुपाचरन् ॥ Rm_21.43{43} // तत्र स säjalir नत्वा सर्वान् तन् सांघिकान् क्रमात् । पादाम्बुजौ मुनीन्द्रस्य प्रणनाम प्रमोदितः ॥ Rm_21.44{44} // तत्र ते नाविकाश् चापि सर्वे ते विस्मयान्विताः । तद् धर्मदेशनां श्रोतुं मुदिताः समुपाचरन् ॥ Rm_21.45{45} // तत्र तं श्रीघनं दृष्ट्वा ससंघं संप्रमोदिताः । नत्वा प्रदक्षिणीकृत्य समुपतस्थुर् आदरात् ॥ Rm_21.46{46} // ततः स भगवान् दृष्ट्वा सर्वान्स् तान् समुपस्थितान् । आर्य्यसत्यसमारभ्य सद्धर्मं समुपादिशत् ॥ Rm_21.47{47} // तत् अद्धर्मामृतं पीत्वा नाविकः संप्रमोदितः । विज्ञाय धर्मवैशेष्यं सद्धर्माभिरतो भवेत् ॥ Rm_21.48{48} // ततः सत्कायभूमीन्ध्रं विंशतिशिखरोद्गतं । निर्भिद्य ज्ञानवज्रेण धर्मदृष्टि समाप्तवान् ॥ Rm_21.49{49} // ततः स श्रोतआपत्तिफलप्राप्तः प्रसन्नधीः । तं मुनीन्द्रं समालोक्य त्रिर् उदानम् उदानयत् ॥ Rm_21.50{50} // भगवन् यत् मया प्राप्तं धर्मचक्षुः सुनिर्मलं । शान्तं पदम् आर्यकान्तं तीर्णश् चापि भवार्णवः ॥ Rm_21.51{51} // सत्कायदृष्टिशैलाश् च लंघिताः सांप्रतं मया । पिहितो पापमार्गो मे स्वर्गमार्गः प्रकाशितः ॥ Rm_21.52{52} // मोक्षमार्गो ऽपि संप्राप्तो भवतां कृपया 'धुना । तथा भवान् सदा नित्यं मां परित्रातुम् अर्हति ॥ Rm_21.53{53} // एवं हि न कृतं मात्रा नापि पित्रा कृतं मम । न सुहृदिष्टमित्रैश् च वांधवैः स्वजनैर् अपि ॥ Rm_21.54{54} // श्रमणैर् ब्राह्मणैश् चापि गुरुभिश् च न वा नृपैः । तथान्यैश् च महाविज्ञैर् न कृतम् आर्यदेशनां ॥ Rm_21.55{55} // भवतैव कृतं नाथ सत्यमार्गोपदेशनां । तदार्यसत्यसंप्राप्त आर्यमार्गं लभाम्य् अहं ॥ Rm_21.56{56} // अद्य मे सफलं जन्म बुद्धपुत्रो ऽस्मि सांप्रतं । इत्य् उक्त्वा स मुनीन्द्रं तं प्रणत्वा प्राभ्यनंदत ॥ Rm_21.57{57} // ततः स नाविकस् तत्र त्रिरत्नं शरणं गतः । सत्कृत्य समुपाश्रित्य प्राभजन् सर्वदा मुदा ॥ Rm_21.58{58} // तत् समीक्ष्य परश् चापि नाविको ऽत्यनुतापितः । (##) तत्र तस्य मुनीन्द्रस्य सत्कारं कर्तुम् ऐछत ॥ Rm_21.59{59} // ततः स नाविकस् तत्र समुत्थायानुमोदितः । भगवंतं प्रणत्वैव संप्रबोधयत् कृतांजलिः ॥ Rm_21.60{60} // भगवन् यन् मया लोभप्रलुप्तधर्मचेतसा । तरपण्यं विना गंगां तारितो न भवान् अपि ॥ Rm_21.61{61} // तन् महान् अपराधो मे भवत्य् अत्राहि जायते । तत् क्षमतां जगन्नाथ क्षमारत्नाकरो भवान् ॥ Rm_21.62{62} // यच् चात्र भवतां पूजां कर्तुम् इछामि सांप्रतं । तान् ममानुग्रहं कृत्वा प्रतिग्रहीतुम् अर्हति ॥ Rm_21.63{63} // इति संप्रार्थितं तेन श्रुत्वा स भगवान् मुनिः । तथेति प्रतिमोदित्वा तूष्णीभूत्वाध्युवास तत् ॥ Rm_21.64{64} // तथाधिवाशितं शास्त्रा नाविकः संप्रमोदितः । स पूजाभोज्यसामाग्रीम् सहसा समसाधय ॥ Rm_21.65{65} // ततः स भगवंतं तं ससांघिकं यथाक्रमं । अभ्यर्च्य सुरसैः शुद्धैर् भोजनैः समतोषयत् ॥ Rm_21.66{66} // ततस् ते सांघिकाः सर्वे संबुद्धप्रमुखा अपि । तद् भोज्यं सुरसं भुक्त्वा समातृप्तिं समाययुः ॥ Rm_21.67{67} // ततः स नाविको दृष्ट्वा तृप्तं मुनिं ससांघिकं । अपनीयाशु पात्राणि तद् धस्तादि व्यशोधयत् ॥ Rm_21.68{68} // ततः पूगादि तांबूलमहौषधरसायनं । दत्वा स नाविकस् तत्र सांजलिः प्रार्थयत् क्षमां ॥ Rm_21.69{69} // ततः स सांजलिर् नत्वा ससंघं तं मुनीश्वरं । बोधिचित्तं समालम्व्य तत् पुरः समुपाश्रयत् ॥ Rm_21.70{70} // ततः स भगवांस् तस्य नाविकस्य मनोगतं । bodhyabhilëam आलोक्य तदा स्मितं व्यमुंचत ॥ Rm_21.71{71} // ततस् तस्य मुनींद्रस्य नानावर्णा मरीचयः । मुखपद्माद् विनिर्याताः प्रसेरुर् भुवनत्रये ॥ Rm_21.72{72} // या अधस्ताद् गतास् तत्र नरकेषु समंततः । ताः सौम्या रश्मयः सर्वाः प्रसृत्य समहासयन् ॥ Rm_21.73{73} // तत्र ताभिः परिस्पृष्टाः सर्वे ते नरकाश्रिताः । महत् सौख्यं समासाद्य विस्मिता एवम् अब्रुवन् ॥ Rm_21.74{74} // अहो चित्रं महत् सौख्यम् अधुना जायते कथं । कुतश् चेयं प्रभा जाता कस्य चेह समागताः ॥ Rm_21.75{75} // यत् प्रभाभिः परिस्पृष्टा वयं सौख्यसमन्विताः । सर्वे दुःखाभिनिर्मुक्तास् तद् इदं महद् अद्भुतं ॥ Rm_21.76{76} // किं नु च्युता इतो ऽहो स्विद् अन्यत्रोपगता वयं । यन् नो दुःखानि शांयंते जायंते ससुखान्य् अपि ॥ Rm_21.77{77} // इति चिंतासमाक्रान्तहृदयास् ते सविस्मयाः । षर्वे ऽप्य् एकत्र संमील्य bhëaæta उपतस्थिरे ॥ Rm_21.78{78} // एवं सर्वे ऽपि ते सत्वाः सर्वत्र नरकेष्व् अपि । निर्दुःखा सुखसंपन्ना उपतस्थुः सविस्मयाः ॥ Rm_21.79{79} // तदा तेषां प्रबोधार्थं निर्माय भगवान् मुनिं । (##) प्रत्येकं नराकेष्व् एवं सर्वत्रापि व्यसर्जयत् ॥ Rm_21.80{80} // तं बुद्धं निर्मितं दृष्ट्वा सार्वे ते नरकाश्रिताः । भूयो ऽतिविस्मयाक्रांतहृदयाश् चैवं अब्रुवन् ॥ Rm_21.81{81} // न ह्य् एवेतच् च्युतास् सर्वे नाप्य् आन्यत्र गता वयं । इहैव नरके स्थाने स्थिताः सर्वे वयं खलु ॥ Rm_21.82{82} // यद् इहायं समायातः पुरुषो पूर्वदर्शनः । नूनं अस्य प्रभाकान्तिर् इयम् अत्राभिप्रसृता ॥ Rm_21.83{83} // तद् अस्माकं हि दुःखानि प्रशान्तां समंततः । महत्सौख्यानि जयन्ते नूनम् अस्यानूभावतः ॥ Rm_21.84{84} // अयं हि सुगतो बुद्धः सर्वसत्वानुकंपकः । सर्वान् नो दुःखितान् दृष्ट्वा समुद्धर्तुम् इहागतः ॥ Rm_21.85{85} // तद् अस्य शरणं गत्वा वयं सर्वे समादरात् । सत्कृत्य श्रद्धया नत्वा यथाशक्ति भजेमहि ॥ Rm_21.86{86} // इति saæbhëya ते सर्वे नारकीयास् तथा मुदा । सहसा तं पुरोगत्वा प्रणत्वैवं vabhëire ॥ Rm_21.87{87} // नमस् ते भगवन् नाथ शरणं ते व्रजामहे । एवम् अस्मान् सदा दृष्ट्वा कृपया त्रातुम् अर्हसि ॥ Rm_21.88{88} // इति संप्रार्थनां कृत्वा सर्वे ते प्रतिमोदिताः । तस्यैव शरणं कृत्वा प्रभेजिरे समाहिताः ॥ Rm_21.89{89} // एतत्पुण्यपरीतास् ते सर्वे विमुक्तपापकाः । नरकेभ्यः समुत्थाय सहसा सद्गतिं ययुः ॥ Rm_21.90{90} // एवं ता रस्मयः सर्वा नरकेभ्यः समंततः । सर्वान् सत्वान् संउद्धृत्य प्रत्याययुर् मुनेः पुरः ॥ Rm_21.91{91} // याश् चाप्य् उर्द्धगताभासप्रसृताः ताः समंततः । अवभास्य दिशः सर्वान् समहाराजिकालयाः ॥ Rm_21.92{92} // सर्वान् देवालयान् यावद् अकनिष्ठं भवालयं । अवभास्यमरान् सर्वान् गाथाभिः समचोदयत् ॥ Rm_21.93{93} // अनित्यं खलु संसारे सर्वं शून्यम् अनात्मकं । इति मत्वात्र संसारे चरत सर्वदा शुभे ॥ Rm_21.94{94} // निष्क्रामतारभध्वं तद् युज्यध्वं बुद्धशासने । धुनीत मृत्युसैन्यानि नडागारम् इव द्विपः ॥ Rm_21.95{95} // यो ह्य् अस्मिन् सौगते धर्मे चरिष्यति समाहितः । स हित्वा जन्म संसारे दुःखस्यान्तं करिष्यति ॥ Rm_21.96{96} // इति तच् छब्दम् आकर्ण्य सर्वे देवाः प्रबोधिताः । त्रिरत्नशरणं कृत्वा प्रभेजिरे समाहिताः ॥ Rm_21.97{97} // एवं ता रस्मयः सर्वाः सर्वान् देवान् समंततः । चोदयित्वा ततस् तत्र प्रत्याययुर् मुनेः पुरः ॥ Rm_21.98{98} // तत्र ता रस्मयः सर्वा एकीभूता सुपिण्डिताः । मुनेः प्रदक्षिणीकृत्य भ्रुमध्ये ऽन्तर्हितो ऽभवत् ॥ Rm_21.99{99} // तद् दृष्ट्वा ते सांघिकाः सर्वे लोकाश् चान्ये ऽपि विस्मिताः । शास्ता किम् आदिशेद् धार्मम् इति ध्यात्वा निषेदिरे ॥ Rm_21.100{100} // (##) तदानंदः समुत्थाय शास्तारं तं मुनीश्वरं । कृतांजलिपुटो नत्वा पप्रछैवं पुरः स्थितः ॥ Rm_21.101{1} // भगवन् नाथ सर्वज्ञ भवद्वक्त्रात् सुधाकरात् । नाना वर्णाः प्रभाः कांता विनिःसृत्य प्रसारिताः ॥ Rm_21.102{2} // सर्वांस् त्रैधातुकान्न् अवभास्य समंततः । पुनः प्रत्यागाताः सर्वा एकीभूता सुपिंडिता ॥ Rm_21.103{3} // तव प्रदक्षिणीकृत्य भ्रुमध्ये प्रविसंति ताः । नाहेतुप्रत्यये बुद्धा दर्शयन्ति स्मितं क्वचित् ॥ Rm_21.104{4} // तद् भवान् हेतुना केन स्मितं मुंचसि सांप्रतं । यद् दृष्ट्वा सांघिकः सर्वे इमे लोकाश् च विस्मिताः ॥ Rm_21.105{5} // शास्ता किम् आदिशेद् धर्मम् इति संदिग्धमानसाः । कुतूहलसमाक्रांतहृदयाः सद्गुणार्थिनः ॥ Rm_21.106{6} // त्वत्सद्धर्मामृतं पातुम् इछन्ति तृषिता इव । यदर्थे ऽत्र भवान् स्मितं दर्शयति सरस्मिकं ॥ Rm_21.107{7} // तदर्थं समुपादिश्य सर्वाल् लोकान् प्रबोधय । इत्य् आनंदवच श्रुत्वा भगवान् स मुनीश्वरः । तम् आनंदं सभां चापि समालोक्यैवम् आदिशत् ॥ Rm_21.108{8} // एवम् एतत् तथानंद नाहेतुप्रत्ययं क्वचित् । संबुद्धाः सुगताः सर्वे प्रविकुर्वन्ति संस्मितं ॥ Rm_21.109{9} // यदर्थे ऽहम् इहानंद स्मितं मुंचामि सांप्रतं । तदर्थं समुपाख्यामि शृणुत यूयम् आदरात् ॥ Rm_21.110{10} // यद् अनेन सतानंद नाविकेन प्रसादिना । ससंघो ऽहं समभ्यर्च्य वंदितो बोधिचेतासा ॥ Rm_21.111{11} // अनेन कुशलेनायं नाविको ऽपि भविष्यति । संसारोत्तरणो नाम प्रत्येकबुद्ध आत्मवित् ॥ Rm_21.112{12} // एवं मत्वा महत्पुण्यं त्रिरत्नं सत्कृतोद्भवं । सत्कृत्य श्रद्धया नित्यं त्रिरत्नं भजतादरात् ॥ Rm_21.113{13} // त्रिरत्नेषु कृतं पुण्यं न क्षिणोति कदा चन । व्रतपुण्यविपाकेन संबुद्धपदम् आप्नुयात् ॥ Rm_21.114{14} // इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वानंदः ससांघिकः । तथेत्य् अभ्यनुमोदित्वा त्रिरत्नं सर्वदाभजेत् ॥ Rm_21.115{15} // एवं शास्त्रा मुनीन्द्रेण व्याकृतम् आत्मनस् तदा । श्रुत्वा स नाविको बुद्धः प्राभ्यनंदत् प्रसादितः ॥ Rm_21.116{16} // तदारभ्य सदा नित्यं नाविकः संप्रमोदितः । त्रिरत्नशरणं कृत्वा सत्कृत्य श्रद्धयाभजत् ॥ Rm_21.117{17} // सर्वे लोकाश् च तद् दृष्ट्वा सद्धर्मगुणवांछिनः । सत्कृत्य श्रद्धया नित्यं त्रिरत्नं प्राभजन् मुदा ॥ Rm_21.118{18} // ततश् च स जगच्छास्ता भगवान् सह सांघिकैः । तथान्यत्र शुभं कर्तुं प्रतस्थे सांप्रभासयन् ॥ Rm_21.119{19} // इति मे गुरुणादिष्टं मया प्रचक्ष्यते तव । तथात्र त्वं महाराज त्रिरत्नं सर्वदा भज ॥ Rm_21.120{20} // प्रजाश् चापि तथा धर्मे बोधयित्वा प्रसादयन् । (##) बोधिमार्गे प्रतिस्थाप्य पालयस्व समाहितः ॥ Rm_21.121{21} // तथा ते मंगलं नित्यं सर्वत्रापि भवेद् ध्रुवं । क्रमाद् बोधिं समासाद्य संबुद्धपदम् आप्नुयाः ॥ Rm_21.122{22} // इति तेनार्हतादिष्टं श्रुत्वाशोकः स भूपतिः । तथेत्य् अभ्यनुमोदित्वा प्राभ्यनंदत् सपार्षदः ॥ Rm_21.123{23} // यच् छास्त्राख्यातं तथेदं यतिवरकथितं नाविकस्यावदानं शृण्वन्ति श्रावयन्ति प्रमुदितमनसः श्रद्धया ये प्रसन्नाः । ते सर्वे शुद्धभावा जिनगुणरूचनो बोधिचर्या चरन्ते । भुक्त्वा सौख्यानि नित्यं मुनिवरनिलये संप्रयान्ति प्रमोदं ॥ Rm_21.124{24} // ++ इत्य् अवदानतत्वे नाविकावदानं समप्तम् ++ (##) XXII गन्धमादनावदान अथाशोको महीपालः कृतांजलिपुटो मुदा । उपगुप्तं गुरुं नत्वा प्रार्थयच् चैवम् आदरात् ॥ Rm_22.1{1} ॥ भदंत श्रोतुम् इछामि पुनर् अन्यत् subhëitaæ । तद्यथा गुरुणादिष्टं तथादेष्टुं च मे ऽर्हति ॥ Rm_22.2{2} ॥ इति संप्रार्थिते राज्ञा श्रुत्वा सो ऽर्हन् सुधीर् यतिः । तम् अशोकम् महीपालं समालोक्यैवम् आदिशत् ॥ Rm_22.3{3} ॥ साधु शृणु महाराज यथा मे gurubhëitaæ । तथाहं संप्रवक्ष्यामि तव पुण्यविवृद्धये ॥ Rm_22.4{4} ॥ पुरैकस्मिन् दिने तत्र राजगृहे ससांघिकः । भगवान् स जगन्नाथः पिण्डार्थं समुपाविशत् ॥ Rm_22.5{5} ॥ तदा राजगृहे तत्र गृहपतेः सुतो महान् । तस्यैका दासिका भद्रा सत्यधर्मानुचारिणी ॥ Rm_22.6{6} ॥ सा स्वाम्यङ्गानुलेपार्थं लोहितचंदनं तदा । सुरभिगणसंयुक्तं पिपेष प्रस्तरे मुदा ॥ Rm_22.7{7} ॥ तस्मिन्न् एव क्षणे तत्र स संबुद्धः ससांघिकः । भासयं मंगलं कृत्वा तद् गृहं निकषाचरत् ॥ Rm_22.8{8} ॥ तथायातं मुनीन्द्रं तं श्रुत्वा सा दारिका मुदा । सहसा निर्गता गेहात् तत्र द्रष्टुम् उपाचरन् ॥ Rm_22.9{9} ॥ तत्र सा समुपागत्य प्राद्राक्षीत् तं मुनीश्वरं । द्वात्रिंशल्लक्षणाशीतिव्यंजनपरिभूषितं ॥ Rm_22.10{10} // शतसूर्याधिकाभासं शतचंद्रामृतप्रभं । व्यामप्रभासमुज्वालं रत्नांगम् इव जंगमं ॥ Rm_22.11{11} // दृष्ट्वा सा दासिका तत्र मुदिता विस्मयान्विता । सुचिरं तं समालोक्य तस्थौ निश्चलमानसी ॥ Rm_22.12{12} // तत्र सा सुचिरं दृष्ट्वा दासिकाभिप्रमोदिता । सत्कारं कर्त्तुम् इछन्ती शास्तुर् एवं व्यचिंतयत् ॥ Rm_22.13{13} // अहो भाग्यं मुनीन्द्रो ऽयं दृश्यते यन् मयाधुना । तद् अस्य किं भजिष्यामि दरिद्रा प्रेषिका ह्य् अहं ॥ Rm_22.14{14} // कुत्र वा द्रक्ष्यते भूयो मुनीन्द्रो ऽयं जगद्गुरुः । धिग् मे जन्मापि येनात्र किं चित् पुण्यं न साध्यते ॥ Rm_22.15{15} // किं ममानेन देहेन येनेदृशं मुनीश्वरं । प्राप्य किं चित् प्रदत्वापि पुण्यं प्राप्तुं न शक्यते ॥ Rm_22.16{16} // अनेन जीवितेनापि किं ममात्र प्रयोजनं । येन दुःखानि भुक्त्वैव किं चित् पुण्यं न साध्यते ॥ Rm_22.17{17} // पुण्यं विनात्र संसारे सौख्यं प्राप्तुं कथं कुह । तत् पुण्यं प्राप्यते केन विना दानव्रतः क्वचित् ॥ Rm_22.18{18} // (##) किं चात्र दास्यते दानं किं चिद् द्रव्यं न मे गृहे । व्रतं वा किं करिष्यामि पराधीना हि दासिका ॥ Rm_22.19{19} // तद् अत्र किं सुखं लप्स्ये किं चिद् दानं व्रतं विना । सर्वथाहं विनष्टा स्यां को मां रक्षेद् भवान्तरे ॥ Rm_22.20{20} // पुण्येन सद्गतिं यायां पापेन दुर्गतिं सदा । इति हेतोः प्रकर्त्तव्यं दानं किं चिद् अपि व्रतं ॥ Rm_22.21{21} // तर्ह्य् एतद् विद्यते हस्ते लोहितचंदनं मम । एतेनापि मुनीन्द्रस्य भजेयं चरणाम्बुजौ ॥ Rm_22.22{22} // इति ध्यात्वा विनिश्चित्य दरिका सा प्रसादिता । सहसा स्वगृहं गत्वा तच् चंदनं समाग्रहीत् ॥ Rm_22.23{23} // तच् चंदनं समादाय दासिका सा व्यचिन्तयत् । यद् इदं स्वामिनो द्रव्यं तद् अनुज्ञां विना कथं ॥ Rm_22.24{24} // यदि स्वामि विजानाति तदा मे कुपितो रुषा । निर्भत्स्य tìayitvà मां गृहान् निष्कासयेद् अप्ल् ॥ Rm_22.25{25} // तदात्र किं चरिष्यामि दासिकाहम् निराश्रया । अवश्यं भाविनो भावा भवन्ति महताम् अपि ॥ Rm_22.26{26} // यदि मे कुपितः स्वामी परत्र किं करिष्यति । प्रसन्नो यदि वा स्वामी कल्याणं स्याद् इहापि मे ॥ Rm_22.27{27} // कुपितो व प्रसन्नो वा भवत्व् अत्रैव मे प्रभुः । स्वामी भर्त्तानुशास्तैव परत्र किं करिष्यति ॥ Rm_22.28{28} // बुद्धस् तु जगतां स्वामी भर्त्ता नाथो ऽनुकंपकः । प्रभु धर्मानुशास्ता मे परत्रेहाप्य् अवेत् सदा ॥ Rm_22.29{29} // तद् अत्र किं ममानेन स्वामिनापि करिष्यते । तद् एतच् चंदनेनापि भजेयं तं मुनीश्वरं ॥ Rm_22.30{30} // इति ध्यात्वा विनिश्चित्य दासिका सा प्रमोदिता । लोहितचंदनेनोभौ पाणौ प्रलिप्य सेत्वया ॥ Rm_22.31{31} // गृहाद् वहिर् विनिर्गत्वा भगवते ऽन्त उपागता । पादयोर् उभयोस् तेन चंदनेन लिलेप सा ॥ Rm_22.32{32} // ततः सा दारिका नारी कृतांजलिपुटो मुदा । पादौ तस्य मुनेर् नत्वा पुरतः समुपाश्रयत् ॥ Rm_22.33{33} // तत्र स भगवान् दृष्ट्वा तस्या भक्तिरतं मनः । तच् चंदनसौरभ्यैस् तत् पुरं समपूरयत् ॥ Rm_22.34{34} // ततस् तद् गंधम् आघ्राय सर्वे पौराः सविस्मयाः । कस्येदं गंधम् आयातम् इति प्रोक्त्वा प्रचेरिरे ॥ Rm_22.35{35} // ततस् तद् वृत्तिम् आज्ञाय सर्वे लोकाः प्रमोदिताः । तद् द्रष्टुं सहसा तत्र भगवतो ऽन्तिकम् उपाययुः ॥ Rm_22.36{36} // तत्र सर्वे ऽपि ते लोका दृष्ट्वा तं श्रीघनं मुनिं । नत्वा प्रदक्षिणीकृत्वा समुपतस्थुर् आदरात् ॥ Rm_22.37{37} // तदा स भगवान् दृष्ट्वा सर्वान्स् तान् समुपस्थितान् । आर्य्यसत्यं समारभ्य दिदेश धर्मम् उत्तमं ॥ Rm_22.38{38} // तद् धार्मदेशनां श्रुत्वा सर्वे लोकाः प्रबोधितः । त्रिरत्नशरणं कृत्वा सदा भजितुम् ईछिरे ॥ Rm_22.39{39} // तत् सद्धर्मामृतं पीत्वा दासिका सा प्रबोधिता । (##) सांजलिस् तं मुनिं नत्वा प्रणिधानं व्यधात् तथा ॥ Rm_22.40{40} // एतत्पुण्यविपाकेन संसारे ऽत्र पुनर्भवे । प्रत्येकां बोधिम् आसाद्य निर्वाणपदम् आप्नुयां ॥ Rm_22.41{41} // एवं बुद्धपदं प्राप्त्यै प्रणिधानं कृतं तया । दृष्ट्वा स भगवांस् तत्र स्मितं प्रादुर्व्यधात् तदा ॥ Rm_22.42{42} // ततस् तस्य मुनेर् वक्त्रान् नानावर्णाः सुरस्मयः । विनिर्गता दिशः सर्वा भासयन्तः प्रसेरिरे ॥ Rm_22.43{43} // या अधस्ताद् गताभासाः सर्वत्र नरकेष्व् अपि । अवभास्य शुभं कृत्वा सर्वत्र संप्रसंसिरे ॥ Rm_22.44{44} // तत्र सत्वान् परिस्पृश्य कृत्वा सर्वान् सुखान्वितान् । संबुद्धदर्शनं दत्वा संप्रेषयन् सुरालायं ॥ Rm_22.45{45} // याश् चाप्य् उर्द्धं गताभासताः सर्वांश् च सुरालयन् । अवभास्यामरान् सर्वान् समुद्घुष्याभ्यचोदयन् ॥ Rm_22.46{46} // अनित्यं खलु संसारं सर्वं शून्यं निरात्मकं । इति मत्वात्र कर्त्तव्यं संबुद्धभजनं सदा ॥ Rm_22.47{47} // निष्क्रामत रभध्वं तत् सद्धर्मं बुद्धशासने । मारचर्यां परित्यज्य चरत भद्रचारिकां ॥ Rm_22.48{48} // यो ऽप्रमत्तश् चरत्य् अत्र संबुद्धशासने व्रतं । स विहाय पुनर्जातिं दुःखस्यांतं करिष्यति ॥ Rm_22.49{49} // इति मत्वात्र संसारे परिशुद्धत्रिमण्डलाः । त्रिरत्नं शरणं कृत्वा भजध्वं श्रद्धया सदा ॥ Rm_22.50{50} // एतद् घोषं समाकर्ण्य सर्वे देवाः प्रमोदिताः । त्रिरत्नस्मरणं कृत्वा प्राचरन् सर्वदा शुभे ॥ Rm_22.51{51} // ततस् ते रश्मयः सर्वे भासयन्तः समंततः । प्रत्यागता मुनीन्द्रस्य पुरतः समुपाश्रयन् ॥ Rm_22.52{52} // तत्र ते रश्मयः सर्वे ऽप्य् एकीभूताः सुपिण्डिताः । शास्तुः प्रदक्षिणीकृत्य भ्रुवो ऽन्तरे तिरोदधौ ॥ Rm_22.53{53} // तद् दृष्ट्वा ते सभासीनाः सर्वे लोकाः सविस्मयाः । शास्ता किम् आदिशेद् धर्मम् इति ध्यात्वा समाश्रयन् ॥ Rm_22.54{54} // तत्रानंदः समालोक्य सर्वांल् लोकान् सविस्मयान् । सांजलिस् तं जगन्नाथं प्रणत्वैवं समब्रवीत् ॥ Rm_22.55{55} // भगवन् हेतुना केन स्मितं मुंचति सांप्रतं । नाहेतुप्रत्ययं बुद्धाः स्मितं मुंचंति सर्वदा ॥ Rm_22.56{56} // यद् भवतः स्मिते वक्त्रान् नानावर्णाः सुरश्मयः । निर्गताः सर्वलोकेषु प्रसृता अवभास्यत ॥ Rm_22.57{57} // इमे सर्वत्र भद्राणि कृत्वा सत्वांश् च भद्रितान् । प्रत्यागता भवदुर्णामध्ये चान्तर्दधन्ति हि ॥ Rm_22.58{58} // एतद् अद्भुतम् आलोक्य सर्वे लोका इमे ऽधुना । शास्ता किम् आदिशेद् धर्मम् इति ध्यात्वा समास्थिताः ॥ Rm_22.59{59} // भवद्धर्मामृतं पातुं सर्वे सद्धर्मवांछिनः । भवन्तम् एव संवीक्ष्य संतिष्ठन्ते समाहिताः ॥ Rm_22.60{60} // (##) भगवंस् तद् यद् अर्थे त्वं स्मितं मुंचसि सांप्रतं । तद् अर्थं समुपादिश्य सर्वाल् लोकान् प्रबोधय ॥ Rm_22.61{61} // इति संप्रार्थिते तेन भगवान् स मुनीश्चरः । तम् आनंदं सभां चापि समालोक्यैवम् आदिशत् ॥ Rm_22.62{62} // एवम् एतन् महानंद सर्वे ऽपि सुगता जिनाः । नाहेतुप्रत्ययं क्वापि स्मितं मुंचंति सर्वदा ॥ Rm_22.63{63} // यदर्थे ऽहम् इहानंद स्मितं मुंचामि सांप्रतं । तदर्थं संप्रवक्ष्यामि सर्वे शृण्वंतु सादरं ॥ Rm_22.64{64} // पश्यानंदानया नार्य्या दारिकया मम पदोः । लोहितचंदनेनैवं प्रलिप्य सत्कृतिः कृता ॥ Rm_22.65{65} // एतत्पुण्यविपाकेन दारिकेयं भविष्यति । प्रत्येकसुगतो गन्धमादनो नाम सर्ववित् ॥ Rm_22.66{66} // यथेयं मयि संबुद्धचित्तं प्रसाद्य मोदिता । प्रणिधानं करोत्य् एवं प्रत्येकबोधिम् आप्स्यति ॥ Rm_22.67{67} // एवं मत्वा महत्पुण्यं संबुद्धभजनोद्भवं । सत्कृत्य श्रद्धया नित्यं त्रिरत्नं भजम् आदरात् ॥ Rm_22.68{68} // त्रिरत्नभजनोद्भूतं पुण्यमहत्तरं बहु । यथेछाबोधिसंभारपूरणं निर्वृतिं प्रदं ॥ Rm_22.69{69} // इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा सर्वे ऽनुमोदिताः । त्रिरत्नभजनं कर्तुं प्राभ्यनन्दन् सदापि ते ॥ Rm_22.70{70} // तदा सा दासिकाप्य् एवं शास्त्रा व्याकृतम् आत्मनः । श्रुत्वाभिनंदिता भूयो ननाम तं मुनीश्वरं ॥ Rm_22.71{71} // ततः सा स्वामिना दत्तं द्रव्यम् आदाय सत्वरा । तद् अर्हभोजनैः पूर्णं पात्रं कृत्वा मुदाचरत् ॥ Rm_22.72{72} // तत्र सा मुदिता तस्मै मुनीन्द्राय प्रदापयत् । सांजलिः प्रणतिं कृत्वा स्वगेहं समुपाचरत् ॥ Rm_22.73{73} // ततः स भगवान् पृष्टे पिण्डपात्रं तयार्चितं । ससंघं स्वाश्रमे गत्वा व्यहरद् धर्मम् आदिशत् ॥ Rm_22.74{74} // तत्र सा दासिका भद्रा त्रिरत्नं शरणं गता । सत्कृत्य श्रद्धया नित्यं प्राभजन् सर्वदा मुदा ॥ Rm_22.75{75} // एवं मे गुरुणाख्यातं श्रुतं मयात्र कथ्यते । तथा त्वम् अपि राजेंद्र त्रिरत्नं सर्वदा भज ॥ Rm_22.76{76} // तथा राजं प्रजाश् चापि बोधयित्वा प्रयत्नतः । बोधिमार्गे प्रतिष्ठाप्य पालयस्व समाहितः ॥ Rm_22.77{77} // तथा तं मंगलं नित्यं सर्वत्रापि भवेद् ध्रुवं । क्रमाद् बोधिं समासाद्य संबुद्धपदम् आप्नुयाः ॥ Rm_22.78{78} // इति तेनार्हतादिष्टं श्रुत्वाशोकः स भूमिपः । तथेत्य् अभ्यनुमोदित्वा प्राभ्यनन्दत् सपार्षदः ॥ Rm_22.79{79} // इदं नरा ये चि च गंधमादनावदानम् अत्र प्रथितं प्रसादिताः । शृण्वन्ति ये चापि निशामयन्ति सर्वे sukhìhyÃ÷ प्रचरन्ति सद्गतौ । (##) ++ इति रत्नावदानतत्वे गंधमादनावदानं समाप्त ++ (##) XXIII प्रेतिकायाः कथा अथाशोको महाराजः सांजलिः संप्रमोदितः । उपगुप्तं गुरुं नत्वा पुनर् एवम् abhëata ॥ Rm_23.1{1} // भदन्त श्रोतुम् इछामि पुनर् अन्यत् subhëitaæ । तद्यथा गुरुणाख्यातं तथादेष्टुं च मे ऽर्हति ॥ Rm_23.2{2} ॥ इति संप्रार्थिते राज्ञा श्रुत्वा सो ऽर्हं महामतिः । उपगुप्तो नरेंद्रं तैः समालोक्यैवम् आदिशत् ॥ Rm_23.3{3} ॥ साधु शृणु महाराज यथा मे गुरुणोदितं । तथाहं ते प्रवक्ष्यामि श्रुत्वा बुद्धानुमोदय ॥ Rm_23.4{4} ॥ पुरा स भगवान् बुद्धः शाक्यसिंहो मुनीश्वरः । सर्वज्ञः सुगतः शास्ता धर्मराजो विनायकः ॥ Rm_23.5{5} ॥ भिक्षुभिः श्रावकैः सार्द्धं भिक्षुणीभिश् च चैलकैः । उपासकैः शुभाचारैर् उपासिकागणैर् अपि ॥ Rm_23.6{6} ॥ बोधिसत्वैर् महासत्वैः संबोधिचारिकोद्यमैः । तथान्यैस् तीर्थिकैश् चापि संबुद्धगुणवांछिभिः ॥ Rm_23.7{7} ॥ राजगृहपुरोपान्ते वेणुवने मनोरमे । जिनाश्रमे महोद्याने करंदकनिवापके ॥ Rm_23.8{8} ॥ सर्वसत्वहितार्थेन बोधिचर्यां प्रकाशयन् । सद्धर्मदेशनां कुर्वन् विजहार विरोचयन् ॥ Rm_23.9{9} ॥ तत् सद्धर्मदेशनां श्रोतुं तत्र सर्वे समागताः । देवा दैत्याश् च नागेन्द्रा यक्षगंधर्वकिन्नराः ॥ Rm_23.10{10} // ग्रहा विद्याधराः सिद्धा लोकपालगणा अपि । ऋषयो ब्राह्मणाश् चापि राजानः क्षत्रियात्मजाः ॥ Rm_23.11{11} // वैश्याश् च मंत्रिणो ऽमात्या गृहाधिपा महाजनाः । पौरिकाः सार्थवाहाश् च वणिजः शिल्पिनो ऽपि च ॥ Rm_23.12{12} // ग्राम्या जानपदाश् चापि तथा कार्पटिकादयः । सर्वे ते समुपायातास् तत्राश्रमे उपाविशन् ॥ Rm_23.13{13} // तत्र सभासनासीनं श्रीघनं तं मुनीश्वरं । व्यामप्रभाविरोचं तं भिक्षुसंघैः पुरस्कृतं ॥ Rm_23.14{14} // दृष्ट्वा ते मुदिताः सर्वे प्रणत्वा समुपागताः । कृत्वा प्रदक्षिणान्य् एनं समानर्चु यथाक्रमं ॥ Rm_23.15{15} // ततस् सर्वे ऽपि ते लोकाः परिवृत्य समंततः । तत् सद्धर्मामृतं पातुम् उपतस्थुः समाहिताः ॥ Rm_23.16{16} // तदा स भगवान् दृष्ट्वा सर्वान्स् तान् समुपाशृतान् । आर्य्यसत्यं समार्गांगं सद्धर्मं समुपादिशन् ॥ Rm_23.17{17} // तात् सद्धर्मामृतं पीत्वा सर्वे ते संप्रबोधिताः । (##) धर्मविशेषम् आज्ञाय बोधिचर्यां समीछिरे ॥ Rm_23.18{18} // तदैकस्मिन् दिने भिक्षुर् आयुष्मान् नारदाभिधः । भिक्षार्थं पात्रम् आदाय राजगृहपुरे ययौ ॥ Rm_23.19{19} // तत्र स नारदो भिक्षुः पिंडार्थं समुपाचरन् । गृहस्थेन समालोक्य नीत्वा गेहे मुदासने ॥ Rm_23.20{20} // प्रतिस्थाप्य समभ्यर्च्य सुप्रणीतरसान्वितैः । तीलोदनैः सुधाकल्पैः पानैश् च प्रतिपूजितः ॥ Rm_23.21{21} // तद् भुक्त्वा स यतिस् तुष्टो दत्वा तस्मै शुभाशिषं । समुत्थाय ततो ऽरण्ये विहर्त्तुं निर्जने ऽचरत् ॥ Rm_23.22{22} // तत्र स नारदो योगी गृध्रकूटनगान्तिके । ददर्श प्रेतिकाम् एकां राक्षसीम् इव भीषणां ॥ Rm_23.23{23} // वृक्षमूले स्थितां रक्तविन्दुव्याप्ताम्वरावृतां । अस्थिशकलसंकीर्णे प्रेतालये निवासिनीं ॥ Rm_23.24{24} // स्वात्मजान् अपि भक्षन्तीं क्षुत्पिपासाग्निदाहिनां । कृशाङ्गीं विकृताकारां कर्वुरमुक्तकेशिनीं ॥ Rm_23.25{25} // दृष्ट्वा स नारदस् तत्र समुपासृत्य तत् पुरः । प्रेतिकां तां समालोक्य पप्रछैवं पुराकृतं ॥ Rm_23.26{26} // किं त्वया प्रकृतं घोरं पातकं पूर्वजन्मसु । येनैवं दुःसहम् अनुभवसि सांप्रतं ॥ Rm_23.27{27} // इति तेनार्हता पृष्टे प्रेतिका सा रुदन्त्य् अपि । नारदं तं यतिं दृष्ट्वा शनैर् एवम् abhëata ॥ Rm_23.28{28} // भदन्त किं मया ह्य् अत्र वक्ष्यते यत् पुराकृतं । दिवारात्रौ पंचपुत्रान् प्रसूता मे प्रभक्षिता ॥ Rm_23.29{29} // तेनापि न संतुष्टा बुभुक्षिता प्रवर्द्धते । तद् भवांस् तं जगद्विज्ञं पृछता मत्पुराकृतं ॥ Rm_23.30{30} // स मुनीन्द्रो जगच्छास्तादिशेत् ते ऽस्मत्पुराकृतं । आदित्ये हि समुद्याते दीपेन किं प्रयोजनं ॥ Rm_23.31{31} // तथास्मत्प्रकृतं पापं श्रुत्वान्येन नरादयः । सत्वाः संत्रसिता एवं कुर्यु न के चन ॥ Rm_23.32{32} // सर्वे ते ऽपि दिशेत् पापान् विरम्य शीलसंवृताः । त्रिरत्नशरणं कृत्वा प्रभजेयुः सदाद्रिताः ॥ Rm_23.33{33} // इति तयोदितं श्रुत्वा नारदः स प्रबोधितः । तथेति सहसा गत्वा तत्र वेणुवने ऽसरत् ॥ Rm_23.34{34} // तदा स भगवांस् तत्र ध्यानालयात् समुत्थितः । सभामध्यासनासीनः सद्धर्मं समुपादिशत् ॥ Rm_23.35{35} // तस्मिन्न् अवसरे तत्र नारदः सत्वरान्वितः । दूरात् तं श्रीघनं पश्यन् सहसा समुपाचरन् ॥ Rm_23.36{36} // तम् एव समुपायातं नारदं स मुनीश्वरः । दृष्ट्वारात् समुपामंत्र्य पुनर् एवम् abhëata ॥ Rm_23.37{37} // एहि ते स्वागतं भिक्षो कुतस् त्वं समुपागतः । किम् अर्थम् इह येनैवं प्रायासि तद् वदस्व मे ॥ Rm_23.38{38} // इत्य् आदिष्टे मुनीन्द्रेण नारदः स कृतांजलिः । समुपेत्य मुनीन्द्रं तं प्रणत्वैवं न्यवेदयत् ॥ Rm_23.39{39} // (##) भगवन् भवतां पादौ द्रष्टुम् इह समाचरे । अद्याहं निर्जने ऽरण्ये विहर्तुं समुपाचरे ॥ Rm_23.40{40} // तत्राहं प्रेतिकाम् एकां राक्षसीम् इव भीषणां । कृशाङ्गीं विकृताकारां raktavindu'nvitÃævarÃæ // Rm_23.41{41} // अनेका अस्थिषंकीर्णे प्रेतालये इव स्थितां । पश्यामि ताम् उपासृत्य परिपृछामि तत् कृतं ॥ Rm_23.42{42} // किं त्वया प्रकृतं पापं पूर्वजन्मसु दारुणं । येनेदृग् महादुःखम् अनुभवसि सांप्रतं ॥ Rm_23.43{43} // इति पृष्टे मयाथासौ प्रेतिका दुःखतापिनी । रुदन्ती मां समालोक्य शनैर् एवम् abhëata ॥ Rm_23.44{44} // भदन्त किं वदिष्यामि यन् मया पातकं कृतं । येनेदृशं महादुःखम् अनुभवामि सांप्रतं ॥ Rm_23.45{45} // पंचपुत्रान् अहं रात्रौ दिवा पंच तथापरान् । प्रसूय तां प्रभक्ष्यामि नास्ति तृप्तिस् तथापि मे ॥ Rm_23.46{46} // एवं क्षुत्पिपासाग्नितीव्रतापाभिदाहिता । दिवारात्रिं महद्दुःखं भुक्त्वा तिष्ठामि जंगले ॥ Rm_23.47{47} // तत् पुरा किं कृतं घोरं पातकम् अतिदारुणं । मयापि ज्ञायते नात्र परिपृछ मुनीश्वरं ॥ Rm_23.48{148} // सर्वज्ञस् त्रिजगच्छास्ता भगवान् स मुनीश्वरः । यन् मया प्रकृतं पापं तत् सर्वम् समुपाविशेत् ॥ Rm_23.49{49} // इति तयोदितं श्रुत्वा तथेति परिबोधितः । भवन्तम् अत्र संप्रष्टुं समागछामि सांप्रतं ॥ Rm_23.50{50} // किं तया प्रकृतं घोरं पातकम् अतिदारुणं । येनैवं दुःसहं दुःखं भुक्त्वा चरति साधुना ॥ Rm_23.51{51} // तत् सर्वं समुपादिश्य प्रबोधयितुम् अर्हति ॥ Rm_23.52{52} // इति संप्रार्थिते तेन भगवान् स मुनीश्वरः । नारदं तं महाभिज्ञं समालोक्यैवम् आदिशेत् ॥ Rm_23.53{53} // नारद प्रेतिका सातितीव्रपातकसाधिनी । यदीच्छेस् तत् कृतं श्रोटुं शृणु वक्ष्यामि ते ऽधुना ॥ Rm_23.54{54} // तद्यथाभूत् पुरा पुर्य्यां वाराणस्यां महाजनः । श्रेष्ठी prìhyo महच्छ्रीमाच् छ्रीदोपमो धनाधिपः ॥ Rm_23.55{55} // स कुलधर्मिणीं भार्याम् उपयेमे यथाविधिं । ततः स कांतया सार्द्धं तया रेमे प्रमोदयन् ॥ Rm_23.56{56} // तस्यैवं रममाणस्य krŬata÷ सुचिराद् अपि । तस्याम् एको ऽपि पुत्रो वा पुत्री वा नाभ्यजायत ॥ Rm_23.57{57} // ततः स गृहभृच् छ्रेष्ठी सन्ततिदर्शनोत्सुकः । तन् निराशाभिसंतप्तमूर्छितो ऽभूद् यथातुरः ॥ Rm_23.58{58} // कपोलं स्वभुजे स्थाप्य शोकागारे व्यवस्थितः । संपच्चिन्ताविषण्णास्यो मनसैवं व्यचिंतयत् ॥ Rm_23.59{59} // हा दैव किं मया पापं सुकृतं दुःकृतं पुरा । यन् ममैवं विधं दुःखं सुखं चात्र प्रजायते ॥ Rm_23.60{60} // अनेकद्रव्यसंपत्तिसमुदितं गृहं मम । (##) तत्र भोक्ता तु नैको ऽपि पुत्रो ऽस्ति दुहितापि न ॥ Rm_23.61{61} // तत् सर्वं स्वापतेयं हि ममात्ययान् नराधिपः । अपुत्रकम् इति कृत्वा सर्वस्वं सर्वथा हरेत् ॥ Rm_23.62{62} // यन् मयानेकयत्नेन साधितं रक्षितं च तत् । सर्वम् एव निरर्थेन विनष्टं मे भविष्यति ॥ Rm_23.63{63} // तद् अत्र किं करिष्यामि यस्योपायं न मन्यते । सर्वथाहं विनष्टो ऽस्मि को मां रक्षेद् इहाधुना ॥ Rm_23.64{64} // एवं चिन्ताविषण्णास्यं स्वामिनं तं गृहाधिपं । दृष्ट्वा सा रमणी भार्या समालोक्यैवम् अब्रवीत् ॥ Rm_23.65{65} // स्वामिन्न् अत्र किम् एव त्वं तिष्ठसे दुःखचिन्तया । किं तव जायते दुःखं तद् वदस्व ममाग्रतः ॥ Rm_23.66{66} // इति भार्योदितं श्रुत्वा स गृहस्थो विनिश्वसन् । तं भार्यां रमणीकान्तां समालोक्यैवम् अब्रवीत् ॥ Rm_23.67{67} // प्रिये ऽत्र किं वदिष्यामि यस्योपायं न मन्यते । यन् मे ऽस्ति महती संपद् अस्या भोक्ता न विद्यते ॥ Rm_23.68{68} // नूनं मदत्ययाद् राजा ममैताः सर्वसंपदः । अपुत्रस्य नृपाधीना इति कृत्वा हरिष्यति ॥ Rm_23.69{69} // यन् ममैता महायत्नैः साधिता वन्दिता अपि । तत् सर्वं हि निरर्थेन विनक्ष्यति निरत्ययात् ॥ Rm_23.70{70} // एतन् मे जायते दुःखं तद् अत्र किं वदेय हि । को ममैतन् महच् छल्यं हृदये ऽत्र समुद्धरेत् ॥ Rm_23.71{71} // इति चिन्ताविषण्णात्र हृदयं दह्यते मम । तेनैवम् अत्र तिष्ठामि विषदग्धो यथातुरः ॥ Rm_23.72{72} // इति भर्त्रोदितं श्रुत्वा सा भार्या रमणी प्रिया । स्वामिनं तं समालोक्य बोधयितुं समब्रवीत् ॥ Rm_23.73{73} // एतदर्थे विषादत्वं मा कृथाः सर्वथा प्रिये । उपायां कुरु तत् प्राप्त्यै यदि संततिम् इछसि ॥ Rm_23.74{74} // उपायम् अपि सिद्ध्येत देवतानां प्रसादतः । तद् देवताः समाराध्य याचस्व सन्ततिं मुदा ॥ Rm_23.75{75} // तदा देवप्रसादेन जयेन् नौ सन्ततिः खलु । पुत्रो वा यदि वा पुत्री जाता स्यात् सफलं भवे ॥ Rm_23.76{76} // इति मे वचनम् श्रुत्वा कुलस्थितिं यदीछसि । देवताराधनं कृत्वा भजस्व संततीछया ॥ Rm_23.77{77} // इति भार्योदितं श्रुत्वा स गृहस्थः प्रबोधितः । तथेत्य् अभ्यनुमोदित्वा तथा कर्त्तुं समैछत ॥ Rm_23.78{78} // ततः स गृहभृच् छ्रेष्ठी भार्यया सह मोदितः । स्वकुलेशं समभ्यर्च्य सन्तानं समयाच तत् ॥ Rm_23.79{79} // तथापि श्रेष्ठिनस् तस्य भार्याभून् नैव गर्भिणी । ततः स परिखिन्नात्मा तस्थाव् एवं निराशया ॥ Rm_23.80{80} // ततः सा रमणी भार्या निराशाखिन्नमानसं । स्वामिनं तं समालोक्य पुनर् एवम् abhëata ॥ Rm_23.81{81} // स्वामिन् मात्र विषादत्वं कृथा धैर्यं समाश्रय । विषादो क्लीयते चित्तं क्षीणद्त्तो न वीर्यभाक् ॥ Rm_23.82{82} // (##) वीर्यं विनात्र संसारे किं चित् कार्यं न सिद्ध्यते । तस्माद् वीर्यं समालम्ब्य भज देवान् समाहितः ॥ Rm_23.83{83} // यदि पुत्रो न जाताः स्यात् पुत्री वापि न जायते । पुण्यं तु वर्द्ध्यते नूनं देवताराधनाद् अपि ॥ Rm_23.84{84} // इति मत्वात्र संसारे सदा सौख्यं यदीछसि । सर्वान् देवान् समभ्यर्च्य भजस्वा श्रद्धयादरात् ॥ Rm_23.85{85} // इति भार्योदितं श्रुत्वा भर्त्ता श्रेष्ठी स बोधितः । तथेति pratibhëitvà देवान् अर्चितुम् ऐछत ॥ Rm_23.86{86} // तथा सन्तानम् इछेन् स गृहस्थो भर्य्यया मुदा । विधिं स्रष्टारम् आराध्य संततिं समयाचत ॥ Rm_23.87{87} // तथापि तस्य भार्या सा गर्भिणी नो ऽभवच् चिरं । ततश् च स विभग्नाशस् तस्थौ शोकविषादितः ॥ Rm_23.88{88} // तटो ऽपि भार्यया भूयः प्रेर्य्यमाणः स बोधितः । विश्वंभरं समभ्यर्च्य ययाच संततिं तथा ॥ Rm_23.89{89} // तथापि साभवन् नैव दोहदलक्षणाङ्किता । ततश् चासौ गृहस्थो ऽभून् निराशापरिखेदितः ॥ Rm_23.90{90} // तथा स भार्यया भूयः प्रेरितः परिबोधितः । महेश्वरं समभ्यर्च्य संततिं समयाचत ॥ Rm_23.91{91} // तथेन्द्रं च समाराध्य प्रार्थयत् संततिं मुदा । एवं लोकाधिपान् सर्वान् ग्रहान् सर्वान् अहूर् अपि । समाराध्य समभ्यर्च्य प्रार्थयत् सन्ततिं तथा ॥ Rm_23.92{92} // ततश् चैवं महाकालं कुमारं च गणाधिपं । भैरवं मातृकाश् चापि प्रार्थयद् वंशम् अर्चयन् ॥ Rm_23.93{93} // एवम् अन्यान् अपि देवान् विहारमण्डपाश्रयान् । मठसत्राश्रमारामशृंगाटकप्रतिष्ठितान् ॥ Rm_23.94{94} // उद्यानपर्वतारण्याक्षत्रसीमादिसंस्थितान् । सर्वजलाश्रयस्थांश् च सर्वान् नागाधिपान् अपि ॥ Rm_23.95{95} // रथ्याचत्वरमार्गादिप्रतिस्थितान् समुत्सुकः । सर्वान् देवान् समाराध्य ययाचैवं स संततिं ॥ Rm_23.96{96} // तथापि श्रेष्ठिनस् तस्य भार्यायां सुचीराद् अपि । तस्यां नैवाभवत् किं चिद् दोहदोत्पत्तिलक्षणं ॥ Rm_23.97{97} // ततः स गृहभृच् छ्रेष्ठी दृष्ट्वा वंशनिरन्तरं । निराशाप्रतिखिन्नात्मा तस्थाव् एवं यथातुरः ॥ Rm_23.98{98} // एतद् दुःखविभिन्नास्यं दृष्ट्वा सा रमणी प्रिया । स्वामिनं तं समीक्षन्ती पुनर् एवम् abhëata ॥ Rm_23.99{99} // स्वामिन्न् अत्र विषादेन किं चित् कार्यं न सिद्ध्यते । इति मत्वा यथाकामं सौख्यं भुक्त्वा समाचर ॥ Rm_23.100{100} // यद् आवाभ्यां कृतं पापं तत् फलं भुज्यते ऽधुना । तद् अत्र किं करिष्यावो दैवं हि वलवान् भवे ॥ Rm_23.101{1} // यद् अभावि भवेन् नैव भावि चेन् नान्यथा क्वचित् । अवश्यं भाविनो भावा भवन्ति सर्वथा भवे ॥ Rm_23.102{2} // इति मत्वात्र संसारे भुक्त्वा सौख्यं यथेछया । त्रिरत्नभजनं कृत्वा चर सत्यं समाहितः ॥ Rm_23.103{3} // (##) तेहैव सर्वदा भद्रम् इहामुत्रापि सर्वतः । क्रमाद् बोधिपदं प्राप्य निर्वृतिं समवाप्स्यति ॥ Rm_23.104{4} // इति भार्यासमाख्यातं श्रुत्वा श्रेष्ठी स बोधितः । त्रिरत्नभजनं कृत्वा कञ्चित् कालं व्यलंघयत् ॥ Rm_23.105{5} // ततस् तस्य सुहृन् मित्रम् उपागत्य पुरः स्थितः । तत् संतानसमुत्पत्यै तन् मित्रम् एवम् अब्रवीत् ॥ Rm_23.106{6} // भो मित्र शृणु मे वाक्यं यत् ते हितं मयोच्यते । सर्वथास्यां प्रियायां ते संतानं विद्यते न हि ॥ Rm_23.107{7} // तद् उपायं तु कर्त्तव्यं संततिं प्रतिपत्तये । निर्वंशस्य हि संसारे निरर्थं सर्वसाधनं ॥ Rm_23.108{8} // तत् संतानसमुत्पत्यै द्वितीयं पुत्रभाविनीं । अपरां युवतीं भार्यां विवह विधिना पुनः ॥ Rm_23.109{9} // कदा चित् तव भाग्येन सा पुत्रं जनयेद् अपि । तदा ते सफलं जन्मः कुलस्थितिर् भवेद् अपि ॥ Rm_23.110{10} // इति मित्रोदितं श्रुत्वा स गृहस्थः प्रबोधितः । तथा हीति प्रतिज्ञाय तं मित्रम् अभ्यमानयत् ॥ Rm_23.111{11} // ततः स गृहभृच् छ्रेष्ठी निरीक्ष्य पुत्रभाविनीं । अपरां युवतीं कांताम् उपयेमे यथाविधिः ॥ Rm_23.112{12} // ततः स कुलिकः श्रेष्ठी तया सार्द्धं प्रमोदितः । यथाकामं सुखं भुक्त्वा रराम परिचारयन् ॥ Rm_23.113{13} // ततस् तस्य गृहस्थस्य यथाकामं प्रभुंजतः । समये सा प्रिया भार्या वभूव गर्भिणी 'चिरात् ॥ Rm_23.114{14} // ततः क्रमात् प्रवृद्धो ऽभूद् गर्भस् तस्या दिने दिने । तदा सा गर्भसंजातं परिज्ञायाभ्यनन्दत ॥ Rm_23.115{15} // ततः सा भद्रिका कान्ता स्वामिनं तं प्रमोदिता । रहसि समुपामंत्र्य समालोक्यैवम् अब्रवीत् ॥ Rm_23.116{16} // दिष्ट्यार्य्यपुत्र वृद्धो ऽसि गर्भे मे जायते शिशुः । दक्षिणपार्श्वसंस्थायत् तद् अयं दारको भवेत् ॥ Rm_23.117{17} // इति भार्योदितं श्रुत्वा स गृहस्थो ऽभिनंदितः । सव्यवाहुं समुत्सार्य मुदैवं समुदाहरत् ॥ Rm_23.118{18} // हा मे ऽभिलषितं सिद्ध्येत् पश्येयं संततेर् मुखं । सांप्रतं नावजातो ऽस्मि कुलस्थितिर् भवेद् अपि ॥ Rm_23.119{19} // कृत्यानि मे प्रकुर्वीत विभृयाच् च भृतः प्रति । दायाद्यं प्रतिपद्येत वंशो पि स्याच् चिरस्थितः ॥ Rm_23.120{20} // यन् मया प्रकृतं दानं यच् च पुण्यं प्रसाधितं । एतद् विपाककौशल्यम् एतयोर् अनुगछतु ॥ Rm_23.121{21} // एवं स मुदितः श्रेष्ठी तां भार्यां भद्रिकां प्रियां । सुपथ्योपचारसंयुक्तैर् आहारैः समपोषयत् ॥ Rm_23.122{22} // दूष्यैश् चीनांशुकैः पट्टैः कोमलैस् सौरभान्वितैः । नानारत्नाभ्यलंकारैर् मण्डयित्वाभ्यमोदयत् ॥ Rm_23.123{23} // एवं तां भद्रिकां कान्तां पथ्योपचारभूषणैः । पोषितां मण्डितां कृत्वा प्रामाणयत् प्रसादयन् ॥ Rm_23.124{24} // (##) एवं तां गर्भिणीं भर्तुर् बहुमानाभिनंदितां । दृष्ट्वा सा प्रथमा भार्या भूय एवं व्यचिंतायत् ॥ Rm_23.125{25} // यद्य् एषा युवती कांता जनयेद् अतिसंततिं । तद् एतत् सर्वसंपत्तिर् अधीनास्या भवेद् अपि ॥ Rm_23.126{26} // एषैव हि प्रधाना स्यात् सर्वलोकप्रमाणिका । को ऽपि प्रमाणयेन् नैव जरतीं माम् अपुत्रितां ॥ Rm_23.127{27} // तद् अत्रास्याः सपत्न्या मे यथा स्याद् गर्भशातनं । तथोपायं प्रकर्त्तव्यं सुगुप्तेन मयाधुना ॥ Rm_23.128{28} // कामरागाग्नितप्तस्य नास्ति किं चिद् धि पातकं । सर्वम् अपि प्रकर्त्तव्यं भोक्तव्यं सर्वतो ऽपि च ॥ Rm_23.129{29} // ततः सा प्रमदा दुष्टा तस्या गर्भाभिशातनं । द्रयं पानाभिसंयुक्तं ददौ विश्रम्भवादिनी ॥ Rm_23.130{30} // तत् सपत्न्यार्पितं पानं दृष्ट्वा सा भद्रिकार्जवा । हस्ताभ्यां सहसादाय पपौ तृष्णार्दिता यथा ॥ Rm_23.131{31} // तद् एतत् पीतमात्रेण तस्या गर्भो विघूर्णितः । सहसाभिद्रवीभूतः प्रसश्रावाभ्यशोषतः ॥ Rm_23.132{32} // ततः सा भद्रिका नारी भर्त्तारं तं सबांधवं । सहसा समुपामंत्र्य पुनर् एवं न्यवेदयत् ॥ Rm_23.133{33} // स्वामिंस् तवानया पत्न्या प्रियया गर्भशातनं । पानम् औषधसंयुक्तं सादरं मे प्रदीयते ॥ Rm_23.134{34} // तत् तद् दत्तं सविश्वासं गृहीत्वा पीयते मया । तत्पानपीतमात्रेण गर्भो मे स्रस्यते ऽधुना ॥ Rm_23.135{35} // तद् अत्र किं करिष्यामि यतो मे नश्यते शिशुः । यद् अर्थं प्रकृतं दानं तत् सर्वं निस्फलं तव ॥ Rm_23.136{36} // इत्य् आख्यातं तया पत्न्या श्रुत्वा श्रेष्ठी स रोषितः । तां सहसाहूय paribhëyaivam आलपत् ॥ Rm_23.137{37} // हा रे रे दुर्मते दुष्टे घोरपातकसाधिनी । एवम् अपि महाघोरं पातकं प्रकृतं त्वया ॥ Rm_23.138{38} // यदर्थे देवताः सर्वास् समाराध्याभियाचिताः । नानाविधानयत्नानि प्रकृतानि ममानिशं ॥ Rm_23.139{39} // सर्वाण्य् एतानि यत्नानि त्वया व्यर्थीकृतानि हि । तद् अत्र किं त्वया पत्न्या पापिष्ठया व्रजाधुना ॥ Rm_23.140{40} // मया त्वं पापिनी त्यक्ता मा तिष्ठेह गृहे मम । इत्य् उक्तं स्वामिना तेन श्रुत्वा सा दुरिताशया । सज्ञातेः स्वामिनस् तस्य पुरर् एवम् abhëata ॥ Rm_23.141{41} // किम् एवं वदसे स्वामिन् न मयेदं कृतं खलु । मया न मन्यते नूनं तद् इदं त्वं विचारय ॥ Rm_23.142{42} // यदि दत्तं मया द्रव्यम् अस्या गर्भाभिशातनं । प्रेतीभूतात्मजान् puträ जातां जातान् दिवानिशं ॥ Rm_23.143{43} // प्रभुक्त्वैवं महद्दुःखे चिरेयु दुर्गतौ सदा । इत्य् एवं शपथं कृत्वा स्वामिनं तम् अबोधयत् ॥ Rm_23.144{44} // इति प्रोक्तं तया पत्न्या श्रुत्वा श्रेष्ठी स बोधितः । (##) चिराशापरिमुक्तात्मा मृता प्रेतालये यायौ ॥ Rm_23.145{45} // एषैव प्रेतिका श्रेष्ठिभार्या दुराशया । स्वकृतकर्मभोग्यानि भुक्त्वैवं भ्रमते ऽधुना ॥ Rm_23.146{46} // यद् ईर्ष्यया तया तस्याः प्रकृतं गर्भशातनं । तेन सा दुष्कृताकारा प्रेतीभूता चरत्य् अपि ॥ Rm_23.147{47} // यच् च तया मृषावाचा शपथः प्रकृता यथा । तथा तत्कर्मपाकेन दुर्गतौ भ्रमते सदा ॥ Rm_23.148{48} // पंचपुत्रान् दिवारात्रिं प्रसूय सा क्षुधान्विता । सर्वांस् तां स्वात्मजान् वालान् अपि भुक्त्वा न तृप्यते ॥ Rm_23.149{49} // एवं सा पापिनी प्रेती जातां जतांस् तथात्मजान् । भुक्त्वा क्षुधाग्निसंदगधा भ्रमेत् प्रेतालये सदा ॥ Rm_23.150{50} // एवं नारद विज्ञाय विरम्य पातकात् सदा । मृषावादाच् च सद्धर्मे चरितव्यं शुभार्थिभिः ॥ Rm_23.151{51} // सद्धर्मस्य विपाके हि सर्वदा मंगलं भवे । पातकस्य सदा दुःखं विश्रिते स्य तथोभयं ॥ Rm_23.152{52} // इति मत्वा सदा यूयं त्रिरत्नं शरणं गताः । सत्कृत्य श्रद्धया नित्यं प्रभजध्वं समाहिताः ॥ Rm_23.153{53} // ये बुद्धशरणं कृत्वा भजन्ति श्रद्धया मुदा । ते सर्वे दुर्गतिं हित्वा संप्रयान्ति जिनालये ॥ Rm_23.154{54} // ये च शृण्वन्ति सद्धर्मं मानयन्ति च सादरं । ते ऽपि क्लेशान् विनिर्जित्य संयांति सौगतालये ॥ Rm_23.155{55} // ये संघं शरणं कृत्वा सत्कृत्य प्रभजन्ति ते । सर्वे ऽपि दुर्गतेर् मुक्त्वा संप्रयान्ति सुखावतीं ॥ Rm_23.156{56} // एवं मत्वात्र संसारे सर्वदा शुभवांछिभिः । त्रिरत्नभजनं कृत्वा चरितव्यं शुभे सदा ॥ Rm_23.157{57} // इत्य् आदिष्टं मुनींद्रेण श्रुत्वा स नारदः सुधीः । ससंघः सर्वदा लोकाश् च तथेति प्रत्यपद्यत ॥ Rm_23.158{58} // ततः स नारदो भिक्षुः कृतांजलिः पुरोगतः । भगवंतं प्रणत्वा च पप्रछ तद् विशोधनं ॥ Rm_23.159{59} // भगवन् सा पापिनी प्रेती ततः प्रेतालयात् कदा । तद्घोरपातकान् मुक्ता संयायात् सद्गतौ कथं ॥ Rm_23.160{60} // तद् उपायं जगच्छास्त समुपादेष्टुम् अर्हति । येनासौ दुर्गातेर् मुक्ता सहसा सद्गतिं व्रजेत् ॥ Rm_23.161{61} // इति संप्रार्थिते तेन नारदेन स सर्ववित् । भगवांस् तं सभां चापि समालोक्यैवम् आदिशत् ॥ Rm_23.162{62} // शृणु नारद तस्यास् तत् पातकपरिशोधनं । उपायं समयं चापि प्रवक्ष्याम्य् अधुना तथा ॥ Rm_23.163{63} // यदा लोकेश्वरो नाथः सर्वसत्वानुकंपकः । बोधिसत्वो महासत्वस् त्रैधातुकाधिपेश्वरः ॥ Rm_23.164{64} // सुखावत्या विनिर्गत्य सर्वाल् लोकान् प्रभासयन् । सर्वान् सत्वान् समुद्धर्तुं प्रेतलोके समाचरेत् ॥ Rm_23.165{65} // तदा तत्प्रभया स्पृष्टा सातिसौख्यसमन्विता । किम् अद्य मे महत्सौख्यम् इति प्रोक्त्वाभ्यचिंतयत् ॥ Rm_23.166{66} // (##) अहो सौख्यं समुत्पन्नं प्रभावेयं प्रसारिता । नूनम् अत्र महासत्वः सत्वान् उद्धर्तुम् आगताः ॥ Rm_23.167{67} // यस्येदृक् सत्कृपादृष्टिः सत्वेष्व् एवं प्रसर्य्यति । तस्यैव शरणं गत्वा भजेयं सर्वदादरात् ॥ Rm_23.168{68} // इति ध्यात्वा विनिश्चित्य सा प्रेती प्रतिविस्मिता । तस्यैवा स्मरणं कृत्वा तिष्ठे दृष्टं समुत्सुका ॥ Rm_23.169{69} // तदा स भगवांस् तत्र लोकनाथः कृपामयः । प्रेतलोकान् समूद्धर्तुम् उपाचरेत् प्राभासयः ॥ Rm_23.170{70} // तं प्रभासंतम् आयातं दृष्ट्वा सर्वे ऽपि प्रेतकाः । सहसा समुपेत्यैवं प्रार्थयेयुः समादरात् ॥ Rm_23.171{71} // स्वागतं भगवन् नाथ प्रसीद परमेश्वर । कृपयास्मान् समालोक्य प्रेतलोकान् समुद्धर ॥ Rm_23.172{72} // सर्वदा भवताम् एव शरणं संव्रजामहे । तत् कृत्वा परिशुद्धान् नः सर्वा प्रेरय सद्गतौ ॥ Rm_23.173{73} // इति तत् प्रार्थिते सर्वे लोकनाथः कृपानिधिः । सद्धर्मं समुपादिश्य पुनर् एवम् उपादिशेत् ॥ Rm_23.174{74} // यदीछथ सदा सौख्यं यूयं सर्वे समाहिताः । त्रिरत्नं स्मरणं कृत्वा भजत श्रद्धया मुदा ॥ Rm_23.175{75} // तदैतत् पातकैर् मुक्तास् सर्वे यूयं पवित्रिताः । सहसा सद्गतिं प्राप्ता भवेत बोधिचारिणः ॥ Rm_23.176{76} // इत्य् आदिष्टं जगच्छास्त्रा लोकनाथेन तेन ते । सर्वे ऽपि प्रेतिकाः श्रुत्वा तथा कर्तुं समीछिरे ॥ Rm_23.177{77} // तदा ते प्रेतिकाः सर्वे परिशुद्धाशया मुदा । त्रिरत्नं शरणं कृत्वा स्मृत्वा भजेयुर् आनताः ॥ Rm_23.178{78} // तदा तत्स्मृतिपुण्येन सर्वे ते प्रेतिकास् ततः । प्रेतलोकात् समुत्थाय संयास्यन्ति सुखावतीं ॥ Rm_23.179{79} // तत्रामिताभनाथस्य सर्वे ते शरणं गताः । भजन्तो धर्मम् आकर्ण्य चरिष्यंति शुभाचरिं ॥ Rm_23.180{80} // ततः सर्वे ऽपि ते सत्वा बोधिसत्वाः शुभंकराः । क्रमाद् बोधिं समासाद्य संबुद्धपदम् आप्नुयुः ॥ Rm_23.181{81} // तदा सा पापिनी प्रेती सर्वपापविमोचिता । प्रेतलोकात् समुत्थाय सद्गतिं समवाप्स्यति ॥ Rm_23.182{82} // एवं मत्वात्र संसारे सद्गतिं सुखवांछिभिः । त्रिरत्नभजनं कृत्वा चरितव्यं सदा शुभे ॥ Rm_23.183{83} // त्रिरत्नभजनोद्भूतं पुण्यं न क्षिणुयात् क्वचित् । सर्वक्लेशान् विनिर्दह्य प्रापयेत् सौगतं पदं ॥ Rm_23.184{84} // इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा स नारदो यतिः । ससांघिकसभालोकस् तथेति प्राभ्यनंदत ॥ Rm_23.185{85} // इति मे गुरुणादिष्टं मयात्र वक्ष्यते । मत्वा राजंस् त्वम् अप्य् एवं त्रिरत्नं भज सर्वदा ॥ Rm_23.186{86} // प्रजाश् चापि तथा धर्मं श्रावायित्वा प्रबोधयन् । बोधिमार्गे प्रतिष्ठाप्य पालयस्व समाहितः ॥ Rm_23.187{87} // (##) ततस् ते सर्वदा भद्रं सर्वत्रापि भवेद् ध्रुवं । क्रमाद् बोधिं शिवां प्राप्य संबुद्धपदं आप्नुयाः ॥ Rm_23.188{88} // इति तेनार्हतादिष्टं श्रुत्वाशोको नराधिपः । तथा हीति प्रतिज्ञाय प्राभ्यनन्दत् सपार्षदः ॥ Rm_23.189{89} // ये चेदं प्रेतिकायाः सुगतकथितम् इदं श्रद्धया ये ऽवदानं शृण्वंति श्रावयन्ति प्रमुदितमनसस् ते नराः सर्व एवं । कृत्वा रत्नत्रयस्य प्रभजनम् अनिशं बोधिचित्तं समाप्य कृत्वा लोकेषु भद्रं सकलगुणभरा बौद्धलोके प्रयान्ति । ++ इति रत्नावदानतत्वे प्रेतिकायाः कथा समाप्तम् ++ (##) XXIV प्रेतीभूतमहर्द्धिकावदान अथाशोको महीपालः कृतांजलिपुटो मुदा । उपगुप्तं यतिं नत्वा प्रार्थयच् च तथादरात् ॥ Rm_24.1{1} ॥ भदन्त श्रोतुम् इछामि पुनर् अन्यत् subhëitaæ । तद्यथा गुरुणादिष्टं तथा मे समुपादिश ॥ Rm_24.2{2} ॥ इति संप्रार्थिते राज्ञा श्रुत्वा सो ऽर्हं सुधीर् यतिः । नृपतिं तं महीपालं संपश्यन्न् एवम् आदिशत् ॥ Rm_24.3{3} ॥ साधु शृणु महाराज यथा मे गुरुणोदितं । तथाहं संप्रवक्ष्यामि तव धर्मप्रवृद्धये ॥ Rm_24.4{4} ॥ तद्यथा bhagavä छास्ता श्रीघनः स मुनीश्वरः । सर्वज्ञः सुगतो नाथो धर्मराज विनायकः ॥ Rm_24.5{5} ॥ भिक्षुभिः श्रावकैः सार्द्धं भिक्षुणीभिश् च चैलकैः । उपासकैः शुभाचारैर् उपासिकागणैर् अपि ॥ Rm_24.6{6} ॥ बोधिसत्वैर् महासत्वैस् तथान्यैर् बोधिवांछिभिः । ब्रह्मदेवासुरेन्द्रैश् च यक्षगंधर्वकिंनरैः ॥ Rm_24.7{7} ॥ सिद्धैर् विद्याधरैश् चापि नागेन्द्रै गरुडैर् अपि । सर्वै लोकाधिपैश् चापि तथान्यैश् च महर्षिभिः ॥ Rm_24.8{8} ॥ ब्राह्मणइ राजभि राजकुमारैश् च शुभार्थिभिः । वैश्यै मंत्रिगणैश् चापि तथामात्यगणैर् अपि ॥ Rm_24.9{9} ॥ श्रेष्ठिभिः पौरिकैश् चपि गृहस्थैश् च महाजनैः । वणिग्भिः सार्थवाहैश् च तथा शिल्पिगणैर् अपि ॥ Rm_24.10{10} // ग्राम्यै जानपदैश् चापि कार्पटिकैः सतीर्थिकैः । तथान्यैः सुजनै विज्ञैः सद्धर्मगुणवांछिभिः ॥ Rm_24.11{11} // सेविताभ्यर्चितस् तत्र वेणुवने मनोरमे । करंदकनिवापाख्ये विहारे सौगताश्रमे ॥ Rm_24.12{12} // सद्धर्मं समुपादिश्य विजहार प्रभासयन् । सर्वसत्वहितार्थेन रत्नराशिम् इवोज्वलन् ॥ Rm_24.13{13} // तदैव समये तत्र राजगृहे पुरोत्तमे । आसीद् गृहपते श्रेष्ठी महाजनो महाधनः ॥ Rm_24.14{14} // श्रिमां श्रीदोपमः सर्वद्रव्यसंपत्समान्वितः । स सदृशात् कुला भार्यां स्वकुलधर्मचारिणीं ॥ Rm_24.15{15} // सुभद्रांगां समानीय विधिनोदवहन् मुदा । ततः स गृहभृत् कन्ता भार्यया कांतया तथा ॥ Rm_24.16{16} // यथाकामं रतिं भुक्त्वा cakrŬa परिचारयन् । ततस् तस्य गृहस्थस्य यथाकामं प्रभुंजतः ॥ Rm_24.17{17} // समये सा प्रिया भार्या बभूव गर्भधारिणी ॥ Rm_24.18{18} // (##) ततः सा समये ऽसूत दारकं सुंदरांशिकं । तच् छ्रुत्वा स पिता श्रेष्ठी मुदा द्रष्टुम् उपाचरन् ॥ Rm_24.19{19} // तत्र स समुपेत्याशु दारकं तं शुभांशिकं । दृष्ट्वा संमुदितः पश्यन्न् एव तस्थाव् अतृप्तितः ॥ Rm_24.20{20} // ततो ज्ञातीन् समाहूय कृत्वा जातिमहं शिशोः । अस्य नामप्रसिद्धेन क्रियताम् इत्य् abhëata ॥ Rm_24.21{21} // तच् छ्रुत्वा ज्ञातयः सर्वे ते कृत्वा समतं तथा । तं श्रेष्ठिनं समाहूय पुर एवं समब्रुवन् ॥ Rm_24.22{22} // यद् अयं दारको जातो नक्षत्र उत्तराभिधे । तेनोत्तर इति ख्यातो भवतु भवदात्मजः ॥ Rm_24.23{23} // इति तैर् ज्ञातिभिः ख्यातं श्रुत्वा स गृहभृत् तथा । तेनैव नामधेयेन प्राख्यापयत् तम् आत्मजं ॥ Rm_24.24{24} // ततः स दारको ऽष्टाभि धात्रिभिः प्रतिपालितः । दिने दिने प्रवृद्धो ऽभू ह्रदस्थम् अम्बुजं यथा ॥ Rm_24.25{25} // ततः प्रवर्द्धमानः स गुरुभिः शिक्षितः क्रमात् । लिप्यादि सर्वविद्यानां द्रुतं पारं समाययौ ॥ Rm_24.26{26} // तदा स उत्तरो विज्ञः सवयोभिः सहान्वितः । चरमानः पुरे तत्र लोकमनोहरो वभौ ॥ Rm_24.27{27} // यदा स उत्तरः प्रौढयौवनमदनाश्रयः । तदा तस्य पिता श्रेष्ठी दैवात् कालं समाययौ ॥ Rm_24.28{28} // ततस् तस्य गृहे तत्र स उत्तरस् तदात्मजः । स्वामी संपत्तिसंप्राप्तो गृहि लोकाधिपो ऽभवत् ॥ Rm_24.29{29} // ततः स कुलवृत्तिस्थो व्यवहारविचक्षणः । क्रयविक्रयकार्याणि कृत्वा द्रव्यं समर्जयत् ॥ Rm_24.30{30} // स एकस्मिन् दिने तत्र वेणुवने जिनाश्रमे । संबुद्धं श्रीघनं द्रष्टुं धर्मार्थी समुपाचरत् ॥ Rm_24.31{31} // तत्र स समुपासृत्याद्राक्षीत् तम् श्रीघनं मुनिं । द्वात्रिंशल्लक्षणाशीतिव्यंजनप्रतिमंडितं ॥ Rm_24.32{32} // व्यामप्रभाविरोचंतं समंतभद्ररूपिणं । रत्नराशिम् इवोज्वालं रत्नाद्रिम् इव जंगमं ॥ Rm_24.33{33} // सभामध्यासनासीनं भिक्षुसंघपुरस्कृतं । धर्मामृतप्रवर्षन्तं सर्वलोकैर् नमस्कृतं ॥ Rm_24.34{34} // दृष्ट्वा स मुदितस् तत्र सांजलिः पुरतो व्रजन् । पादौ तस्य मुनीन्द्रस्य प्रणत्वैकान्त आश्रयन् ॥ Rm_24.35{35} // तत्र तस्याशयं शुद्धं दृष्ट्वा स भगवांस् तथा । आर्यसत्यं समारभ्य सद्धर्मं समुपादिशत् ॥ Rm_24.36{36} // तत् सद्धर्मामृतं पीत्वा स उत्तरः प्रमोदितः । पुनः पादौ मुनेर् नत्वा प्रत्याययौ स्वम् आलयं ॥ Rm_24.37{37} // एवं स उत्तरो विज्ञः प्रतिदिनं जगद्गुरोः । द्रष्टुं धर्मामृतं वापि पातुम् नित्यम् उपाचरत् ॥ Rm_24.38{38} // तथा तस्य मुनीन्द्रस्य पीत्वा धर्मामृतं तदा । (##) संबुद्धशासने तत्र प्रव्रजितुं समैछत ॥ Rm_24.39{39} // ततः स उत्तरस् तस्य मुनीन्द्रस्य पुरोगतः । पादाब्जौ सांजलिर् नत्वा प्रव्रज्यां समयाचत ॥ Rm_24.40{40} // भगवन् नाथ सर्वज्ञ भवतां शरणं व्रजे । तत् प्रव्रज्यां व्रतं मह्यं दातुम् अर्हति सांप्रतं ॥ Rm_24.41{41} // इति संप्रार्थिते तेन भगवान् मुनीश्वरः । उत्तराख्यं कुमारं तं समालोक्यैवम् आदिशत् ॥ Rm_24.42{42} // कुमार शासने बौद्धे प्रव्रजितुं यदीछसि । अनुज्ञां मातुर् आसाद्य प्रागछ दास्यते तदा ॥ Rm_24.43{43} // इत्य् आदिष्टे मुनीन्द्रेण स उत्तरः प्रबोधितः । तथेति चरणौ तस्य मुनेर् नत्वा गृहं ययौ ॥ Rm_24.44{44} // तत्र गृहे समासाद्य स उत्तरः प्रमोदितः । जनन्याश् चरणौ नत्वा सांजलिर् एवम् अब्रवीत् ॥ Rm_24.45{45} // मातर् अद्य विहारे ऽहं गछामि सौगताश्रमे । तत्र शास्तु मुखाब्जोत्थम् आर्यधर्मामृतं पिबे ॥ Rm_24.46{46} // तत् सद्धर्मामृतं पीत्वा तृष्णा मे वर्द्ध्यते पुनः । तत् सद्धर्मं समालब्धुम् इछामि परितुष्टये ॥ Rm_24.47{47} // धन्यास् ते हि शुभात्मानः परिशुद्धत्रिमंडलाः । संबुद्धशासने स्थित्वा सदा धर्मं पिबन्ति ये ॥ Rm_24.48{48} // अहम् अपि सदा तत्र संबुद्धशासने चरन् । तत् सद्धर्मामृतं लब्धुम् इछामि जननी ध्रुवं ॥ Rm_24.49{49} // तत् प्रव्रज्याव्रतं धृत्वा चरितुं सौगताश्रमे । इछामि सांप्रतं मातस् तद् अनुज्ञां प्रदेहि मे ॥ Rm_24.50{50} // इति पुत्रादितं श्रुत्वा मता सा प्रहताशया । चिरं तम् आत्मजं दृष्ट्वा रुदन्त्यैवम् abhëata ॥ Rm_24.51{51} // किम् एव वदसे पुत्र मैवं मे पुरतो वदः । किम् अर्थं स्वगृहं त्यक्त्वा प्रव्रजितु त्वम् इछसि ॥ Rm_24.52{52} // किं ते दुःखं कुतो जातं मया किं चिन् न दृश्यते । त्वया तु दृश्यते यत् तद् वक्तव्यं पुरतो मम ॥ Rm_24.53{53} // अद्यापि तव तातस्य शोकाधिः शाम्यते न मे । तथापि मां कथं त्यक्तुम् इछसि सांप्रतं सुते ॥ Rm_24.54{54} // इति मात्रोदितं श्रुत्वा स उत्तरः कुमारकः । मातरं तं समालोक्य बोधयितुं समब्रवीत् ॥ Rm_24.55{55} // मातस् त्वत्कृपया मे ऽत्र किं चिद् दुःखं न विद्यते । गृहे ऽपि महती संपद् अस्ति भोग्यं यथेछया ॥ Rm_24.56{56} // अनित्यं खलु संसारं क्षणध्वंसि शरीरकं । अनित्यं जीवितं विद्युत्संपातम् इव न ध्रुवं ॥ Rm_24.57{57} // संपच् चापि स्थिरा नैवं कस्य श्री सर्वदा स्थिरा । सर्वेषाम् अपि जंतूनां सर्वत्र मरणं ध्रुवं ॥ Rm_24.58{58} // सर्वे ऽपि प्राणिनः काले त्यक्त्वा सर्वान् परिग्रहान् । ज्ञातिवंधुसुहृत्मित्रान्न् अपि यांति यमालयैः ॥ Rm_24.59{59} // (##) एको ऽपि विद्यते नैव मृत्युप्राप्ते सहानुगः । धर्म एव तदैकः स्यात् त्रातानुगो यमालये ॥ Rm_24.60{60} // धर्मेण रक्ष्यते तत्र यमदूतैर् अधिष्ठिते । तद् अत्र सर्वथा नित्यं कर्त्तव्यं धर्मम् एव हि ॥ Rm_24.61{61} // धर्मवान्न् अत्र संसारे भ्रमन्न् अपि सदा सुखी । सर्वत्र सत्सुखान्य् एव प्रभुक्त्वा याति सद्गतिं ॥ Rm_24.62{62} // तत्रापि सर्वदा सौख्यं भुक्त्वा कृत्वा च मंगलं । सर्वसत्वहितार्थेन सद्धर्माण्य् एव साधयेत् ॥ Rm_24.63{63} // एतत्पुण्यविपाकैः स सद्गुरुं समुपाश्रयेत् । सद्गुरोस् तु प्रसादेन बोधिचित्तं लभेत् तदा ॥ Rm_24.64{64} // ततो बोधिचरीं प्राप्य बोधिसत्वो भवेत् सुधीः । ततः सत्वहितार्थेन बोधिचर्यां समाचरेत् ॥ Rm_24.65{65} // ततः पारमिताः सर्वाः परिपूर्य यथाक्रमं । त्रिविधां बोधिम् आसाद्य संबुद्धपदम् आप्नुयात् ॥ Rm_24.66{66} // इत्य् आदिष्टं मुनीन्द्रेण सर्वज्ञेन हितार्थिना । श्रुतं मया परिज्ञाय तथा चरितुम् इछ्यते ॥ Rm_24.67{67} // एतत्पुण्यविभागत्वम् अपि प्राप्तुं यदीछसि । तद् अनुज्ञां प्रदत्वा मे चित्तं मातः प्रतोषय ॥ Rm_24.68{68} // इति पुत्रोदितं श्रुत्वा माता सा विहताशया । वियोगदुःखसंकार्त्ता विलपन्त्य् एवम् अब्रवीत् ॥ Rm_24.69{69} // हा पुत्र कथम् एकान्ते मां विहातुं त्वम् इछसि । नान्यो मे विद्यते पुत्रस् त्वम् एवैको ऽस्ति नंदनः ॥ Rm_24.70{70} // पितापि तव मां त्यज्य दैवाद् यातो यमालयं । त्वम् अपि मां परित्यक्त्वा कुत्र गंतुं तथेछसि ॥ Rm_24.71{71} // हा पुत्र कथम् अज्ञो ऽसि केनात्र त्वं प्रवंच्यसे । किं पश्यन् हेतुना केन प्रव्रजितुं त्वम् इछसि ॥ Rm_24.72{72} // हा पुत्र केन mƬho ऽसि यद् एता द्रव्यसंपदः । त्यक्त्वा परगृहे भिक्षां याचित्वा भोक्तुम् इछसि ॥ Rm_24.73{73} // हा पुत्र त्वं कुमारो ऽसि तत् प्रव्रज्यां चरेः कथं । प्रव्रजितो गृहं त्यक्त्वा बहिर् देशे सदाश्रयेः ॥ Rm_24.74{74} // तत् कथं त्यक्त्वा बहिर् देशे समाश्रयेः । शाणकंटावृतो मुंदो मृत्वात्र धरेश्वरः ॥ Rm_24.75{75} // शीतवातातपाक्रान्ते कथं दुःखं सहेः सुत । क्षुत्पिपासाग्निसंतप्तः दुःखं कस् ते ऽभिशामयेत् ॥ Rm_24.76{76} // श्मशानेषु शवान्य् अस्यन् कथम् एकश् चरेः सुत । जंगले निर्जने ऽरण्ये एकाकी निवसेः कथं ॥ Rm_24.77{77} // तथा भूतालये शून्यगेहेव निवसेः कथं । तथामित्रेषु देशेषु कथम् एकोर् इव च्चरे ॥ Rm_24.78{78} // ज्वरादि रोगसंतप्ते कस् तव परिचारयेत् । को वा ते कृपया दद्यात् पथ्यम् आहारम् औषधं ॥ Rm_24.79{79} // यदि दैवाद् विपत्तिः स्यात् तदा कः परिशोधयेत् । इति समीक्ष्य मा पुत्र प्रव्रज्याव्रत उत्सह । (##) ममात्र वचनं श्रुत्वा सुखं भुक्त्वा गृहे वस ॥ Rm_24.80{80} // इति मात्रोदितं श्रुत्वा स पुत्रश् चैवम् अब्रवीत् । दैवभावा भवन्त्य् एव सर्वत्रापि जगत्स्व् अपि ॥ Rm_24.81{81} // एको ऽपि विद्यते नात्र सुहृन्मित्रसहानुगः । धर्म एव सहायः स्यात् सर्वत्र मरणे ध्रुवं ॥ Rm_24.82{82} // इति सद्धर्मसंप्राप्त्यै प्रव्रज्याव्रतम् उत्तमं । चरितव्यं भवेद् विज्ञैर् निर्वृतिपदवांछिभिः ॥ Rm_24.83{83} // इति तेन मुनीन्द्रेण समादिष्टं निशम्यते । मात तस्मा तथात्रैतद् व्रतं चरितुम् इछ्यते ॥ Rm_24.84{84} // तद् अत्र सौगते धर्मे मां नियोक्तुं यदीछसि । तद् अनुज्ञां प्रदानं मे कृपया दातुम् अर्हति ॥ Rm_24.85{85} // इति पुत्रार्थितं श्रुत्वा माता सा गद्गदस्वरा । स्नेहदुःखाग्निसंतप्ता दृष्ट्वैवं सुतम् अब्रवीत् ॥ Rm_24.86{86} // हा पुत्र कथम् एव त्वं निर्दयास्य् अतिनिष्ठुरः । यद् वृद्धां जननीं दृष्ट्वा कारुण्यं नास्ति ते हृदि ॥ Rm_24.87{87} // तद् अत्र यदि ते पुत्र दयास्ति मयि मातरि । यावज् जीवाम्य् अहं तावद् गृहे वस मया सह ॥ Rm_24.88{88} // यावच् चैतन् महत् संपत् स्वगृहे स्थिरा तव । तावद् यथेप्सितं सौख्यं भुक्त्वा रमं समाचर ॥ Rm_24.89{89} // अवश्यं मरणं यायां कस्य मृत्युर् भवे न हि । तदा मयि मृतायां तु प्रव्रजस्व यथेछया ॥ Rm_24.90{90} // संपच् चापि भवेत् क्षीणा कस्य संपत् सदा स्थिरा । तदा संपत् परिक्षीणे भिक्षान्नादो व्रतं चर ॥ Rm_24.91{91} // यद्य् एवं प्रार्थिते ऽपि त्वं विलंघ्य वचनं मम । निर्दयानिष्ठुरस्वान्तः प्रव्रजसि हठाद् अपि ॥ Rm_24.92{92} // तदाहं ते पुरोगत्वा सौगतशासने ऽपि हि । त्यक्त्वाहारं विषं भुक्त्वा यास्यामि मरणं ध्रुवं ॥ Rm_24.93{93} // इति मे वचनं सत्यं विज्ञायेह त्वम् आत्मज । मया सह गृहे सौख्यं भुक्ष्व कुत्रापि मा व्रज ॥ Rm_24.94{94} // इति मे वचनं श्रुत्वा यथाकामं सुखं गृहे । भुक्त्वा नित्यं सदोत्साहैश् चरं रम स्वम् आत्मज ॥ Rm_24.95{95} // इति मात्रोदितं श्रुत्वा स उत्तरो ऽभिशंकितः । तथेति प्रतिबुद्धित्वा तस्थौ गेहे निराशितः ॥ Rm_24.96{96} // ततश् चैकदिने प्रातः समुत्थाय स उत्तरः । संबुद्धं तं मुनिं द्रष्टुं विहारे समुपाचरत् ॥ Rm_24.97{97} // तत्र तं श्रीघनं दृष्ट्वा स उत्तरः प्रमोदितः । नत्वा प्रदक्षिणीकृत्य सांजलिस् समुपाश्रयत् ॥ Rm_24.98{98} // ततः स भगवांच् छास्ता दृष्ट्वा तस्य मनोगतं । बोधयितुं समालोक्य तम् एवं समुपालपत् ॥ Rm_24.99{99} // कुमार किं विषण्णो ऽसि यन् मनो ऽन्तर्गतं तव । तन् ममाग्रे समाख्याहि पूरयामि यदीहितं ॥ Rm_24.100{100} // इत्य् आदिष्टे मुनीन्द्रेण स उत्तरः समुत्थितः । पादौ तस्य मुनेर् नत्वा सांजलिर् एवम् अब्रवीत् ॥ Rm_24.101{1} // (##) सर्वज्ञ भगवञ् छास्तर् विजानीयाद् भवान् मम । यन् मनो ऽन्तर्गतं सर्वं यथाप्य् अहं निवेदये ॥ Rm_24.102{2} // भगवन् नाथ सर्वज्ञ न मे माता प्रबोधिता । तद् अनुज्ञां न मे दातुम् इछति प्रार्थितापि सा ॥ Rm_24.103{3} // तद् भवान् मे यथा योग्यं व्रतं संबोधिसाधनं । अन्यथापि प्रदत्वात्र प्रबोधयितुम् अर्हति ॥ Rm_24.104{4} // इति संप्रार्थिते तेन भगवान् स मुनीश्वरः । तं विशुद्धाशयं दृष्ट्वा समाश्वास्यैवम् आदिशत् ॥ Rm_24.105{5} // मा कुमार विषादत्वं कृथा धैर्यं समाश्रय । अवश्यं समये प्राप्ते ब्रह्मचारी भविष्यसि ॥ Rm_24.106{6} // तावद् गृहे सदा दानं कृत्वार्थिभ्यो यथेप्सितं । त्रिरत्नस्मरणं कृत्वा शुभे चर समाहितः ॥ Rm_24.107{7} // एतत्पुण्यविपाकेन समये समुपागते । प्रव्रज्याव्रतम् आसाद्य निर्वाणपदम् आप्स्यसि ॥ Rm_24.108{8} // इति मत्वा कुमारात्र यावज् जीवति सा प्रसूः । तावद् गृहे सदा दानं कृत्वा शुभे चरन् वस ॥ Rm_24.109{6} // इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा स उत्तरः सुधीः । तथेति प्रतिविज्ञप्य प्रससाद प्रबोधितः ॥ Rm_24.110{10} // ततः स उत्तरो नत्वा सांजलिस् तं मुनीश्वरं । सुप्रसन्नमुखाम्भोजस् तन् मनाः स्वगृहं ययौ ॥ Rm_24.111{11} // तत्र स स्वगृहे स्थित्वा स्वकुलवृत्तिसाधनैः । प्रतिसार्यापणं तत्र चकार क्रयविक्रयं ॥ Rm_24.112{12} // तत्र मुलाधिकं लाभं यल् लब्धं गणवन्धनं । तत् सर्वं स सुतस् तस्या मातुर् हस्ते समर्पयत् ॥ Rm_24.113{13} // ततः स उत्तरः पुत्रो मातरं तां प्रसादयन् । तल् लब्धं सकलं द्रव्यं दत्वैवं प्रत्यबोधयत् ॥ Rm_24.114{14} // शृणु मातर् ममानेन द्रव्येन स्वजनां जनान् । अर्थिनः कृपणान् विप्रान् मानयित्वाभितोषय ॥ Rm_24.115{15} // इति पुत्रोदितं श्रुत्वा माता सा अतिकुंचिका । लुब्धा मत्सराक्रांतहृदयैवम् abhëata ॥ Rm_24.116{16} // पुत्र पित्रा प्रयत्नेन संपदस् ते समर्जिताः । त्वम् एताः संपदः सर्वा दत्वार्थिभ्यो व्ययिष्यसि ॥ Rm_24.117{17} // यावत् पित्रार्जितं द्रव्यं तावन् मया न दास्यते । तावत् मात्रं तवाधीनं यावत् त्वया समर्जितं ॥ Rm_24.118{18} // यावज् जिवाम्य् अहं तात न ते दास्यामि किं चन । मृतायां मयि तत् सर्वं तवाधीनं भवेत् तदा ॥ Rm_24.119{19} // इत्य् उक्त्वा सा प्रसूस् तस्य मात्सर्य्यकलुषाशया । सर्वद्रव्यं प्रयत्नेन गुप्तीकृत्यात्यरक्षत ॥ Rm_24.120{20} // किं चिद् अर्थिभ्यो सा कुधी ददौ । गुप्तीकृत्य प्रयत्नेन तद् द्रव्यं समगोपयत् ॥ Rm_24.121{21} // दृष्ट्वा च सार्थिनः सर्वान् स्वगृहं समुपागतान् । सहसा समुपाश्रित्य paribhëyÃbhyanindayat // Rm_24.122{22} // (##) अरे माया न गेहे ऽस्मिं यूयं प्रेता इवागताः । नित्यं परगृहे पिंडं भोक्तुं भ्रमथ भूतवत् ॥ Rm_24.123{23} // एवं तान् अर्थिनः सर्वान् सा नारी दुरिताशया । नैकधा विप्रलापेन paribhëyÃbhyaniædayat // Rm_24.124{24} // एवं मात्रा प्रतिक्रुष्य विप्रलापाभिनिंदितान् । श्रुत्वा स उत्तरः पुत्रो मातरं ताम् abhëata ॥ Rm_24.125{25} // अरे मात किम् एव त्वम् अर्थिनः paribhëase । धिक् त्वां धर्मपरिभ्रष्टां कथं न नरके पतेः ॥ Rm_24.126{26} // यदि त्वं वांछसे सौख्यम् इहामुत्रापि सर्वदा । कृपणान् अर्थिनः सर्वान् संप्रदानैः प्रमोदय ॥ Rm_24.127{27} // यद्य् एवं क्रियते मातः संगतिः सर्वदावयोः । अन्यथा चेत् ततो नौ स्याद् विभिन्नभोजनाश्रयः ॥ Rm_24.128{28} // यद्य् अस्ति ते मया सार्द्धं सर्वदा भोजने रतिः । यथेप्सितं सदार्थिभ्यो दत्वा चर शुभे वृषे ॥ Rm_24.129{29} // इति तेनात्मजेनापि प्रत्याख्यतं निशम्य सा । माता लज्जाविभिन्नास्या तम् आत्मजम् abhëata ॥ Rm_24.130{30} // यद्य् एवं नन्दनार्थिभ्यः सर्वस्वम् अपि दित्ससि । तत् स्वद्रव्याणि सर्वाणि दास्यामि तद् यथेप्सितं ॥ Rm_24.131{31} // इत्य् उक्त्वा सा प्रसू नारी तम् आत्मजं मृषागिरा । बोधयित्वा गृहे तानि द्रव्याणि समगोपयेत् ॥ Rm_24.132{32} // ततः सा प्रमदा दुष्टा मिथ्यावाचा तम् आत्मजं । अद्य यतो ऽर्थिनो भिक्षून्स् तोषयामीत्य् अबोधयत् ॥ Rm_24.133{33} // एवं मिथ्यया वाचा बोधयन्ती तम् आत्मजं । स्वयम् एव प्रभुक्त्वा च तद् द्रव्यं सर्वं गोपयत् ॥ Rm_24.134{34} // कस्मै चिद् अर्थिने किं चिद् अपि सा न ददौ कुधीः । सा केभ्यो ऽपि वलिं दातुं नैवोत्सेहे कदा चन ॥ Rm_24.135{35} // एवं सा दुर्मतिर् लुब्धा मत्सराक्रान्तचेतसा । paribhëyÃrthina÷ सर्वान् निंदयन्त्य् अशुभे ऽचरत् ॥ Rm_24.136{36} // एवं केवलपापानि प्राचित्वा सा दुराशया । काले निराशया दुःखार्त्ता मृता प्रेतालये ययौ ॥ Rm_24.137{37} // तत्र प्रेतगतिप्राप्ता प्रेतीभूता दुराकृतिः । स्वकेशप्रतिछन्नांगा शूचीमुखा कृशांगिका ॥ Rm_24.138{38} // अस्थियंत्रवद् उच्छ्राया पर्वतसंनिभोदरा । क्षुत्पिपासाग्निसंतप्ता दग्धस्थूणासमांगिका ॥ Rm_24.139{39} // आर्त्तस्वरा विरावन्ती क्रंदन्ती सा समंततः । अन्नपान हि मार्गन्ती पर्यभ्रमद् इतस् ततः ॥ Rm_24.140{40} // ततः स उत्तरो मातुः कृत्वाग्निसंस्कृतिं तदा । स्नानशौचादि कर्मां कुर्वञ् छोकं व्यनोदयत् ॥ Rm_24.141{41} // ततः स उत्तरो विजो मातृशोकं व्यनोदयत् । अर्थिभ्यो वांछितं दत्वा बहुपुण्याण्य् उपार्जयत् ॥ Rm_24.142{42} // ततः कामविरक्तः स संसारभोगनिस्पृहः । (##) निर्वृतिपदसंप्रात्यै प्रव्रजितुं समैछत ॥ Rm_24.143{43} // ततः स मुदितो गत्वा वेणुवने जिनाश्रमे । दृष्ट्वा तं श्रीघनं नत्वा सांजलिः समुपाचरत् ॥ Rm_24.144{44} // तत्र प्रदक्षिणीकृत्वा ससंघं तं मुनीश्वरं । प्रणत्वा पुरतः स्थित्वा सांजलिर् एवम् अब्रवीत् ॥ Rm_24.145{45} // भगवन् नाथ सर्वज्ञ विजानीयाद् भवान् अपि । यन् मे सा जननी विघ्ना सांप्रतं प्रलयं गता ॥ Rm_24.146{46} // तद् अत्र भगवच् छास्तर् भवतां शरणं व्रजे । तन् मे ऽनुग्रहम् आधाय प्रव्रज्यां दातुम् अर्हति ॥ Rm_24.147{47} // इति संप्रर्थिते तेन भगवान् स मुनीश्वरः । सव्यकरेण तन्मूर्द्ध्नि संस्पृश्यैवं समादिशत् ॥ Rm_24.148{48} // एहि चर कुमारात्र ब्रह्मचर्यं समाहितः । इत्य् उक्त्वा भगवां छास्ता सांघिके तं समग्रहीत् ॥ Rm_24.149{49} // एहीत्य् उक्ते मुनीन्द्रेण मुंडितो ऽभूत् स उत्तरः । खिक्खिरीपात्रभृच् chuddhakëÃyacÅvarÃv­ta÷ // Rm_24.150{50} // ततः शास्तुः प्रसादात् स परिशुद्धस् त्रिमंडलः । निःक्लेशयविशुद्धात्मा संसारविरतोत्सवः ॥ Rm_24.151{51} // समाधिधारणीविद्याघटमानो विचक्षणः । हित्वाविद्यागणं सर्वविद्यागुणान्तम् आप्तवान् ॥ Rm_24.152{52} // विदित्वा सर्वसंसारगतिं विद्युत्क्षणस्थितिं । मत्वा च सर्वसंस्कारगतिर् 'नेकविघातिनिं ॥ Rm_24.153{53} // सर्वक्लेशगणां जित्वा सर्वान् मारगणान् अपि । साक्षाद् अर्हत्वम् आसाद्य श्रावकबोधिम् आप्तवान् ॥ Rm_24.154{54} // ततः स सुविशुद्धात्मा वीतरागो जितेंद्रियः । आकाशनिर्मलस्वान्तः सर्वलोष्टककांचनः ॥ Rm_24.155{55} // वासीचंदनकल्पांशो निर्विकल्पो निरंजनः । सर्वसत्वहिताधानः संबुद्धगुणसाधकः ॥ Rm_24.156{56} // सदेवासुरलोकानां सर्वेषां प्राणिनाम् अपि । वंद्यः पूज्यो ऽभिमान्यश् च ब्रह्मचारी बभूव सः ॥ Rm_24.157{57} // ततः सो ऽर्हन् महाभिज्ञो गंगातिरे शुभस्थले । पर्णकुट्यां समाश्रित्य तस्थौ ध्यानसमाहितः ॥ Rm_24.158{58} // तत्रैकस्मिन् दिने तस्य माता सा प्रेतिका सती । नग्न स्वरोमसंछन्ना दघस्थूणाविवर्णिता ॥ Rm_24.159{59} // सूचीमुखास्थियंत्रेव पर्वतसन्निभोदरा । क्षुत्पिपासाग्निदग्धांगा पानाहारगवेषिनी ॥ Rm_24.160{60} // आर्तस्वरं विरावन्ती क्रंदन्ती समुपागता । आयुष्मन्तं तम् अर्हन्तं पश्यन्ती समुपाश्रयत् ॥ Rm_24.161{61} // एवं तां समुपासीनां दृष्ट्वा स उत्तरो यतिः । का त्वम् एवंविधायाता वदस्वेत्य् अन्वपृछत ॥ Rm_24.162{62} // इति तेनोदितं श्रुत्वा सा प्रेती पुरतः स्थिता । उत्तरं तं यतिं पुत्रं समालोक्यैवम् अब्रवीत् ॥ Rm_24.163{63} // अहं ते जननी स्निग्धा ययासि जनितः सुतः । अन्नपानविविक्तास्मि प्रेतीभूता 'धुना चरे ॥ Rm_24.164{64} // पंचविंशति वर्साणि यांति कालगता ह्य् अहं । (##) नाभिजानामि पाणीयं कुतो भक्तस्य दर्शनं ॥ Rm_24.165{65} // सफलां पुष्पितां वृक्षं दृष्ट्वा गछामि दूरतः । सर्वे ऽपि निष्फला शुष्का विपुष्पाश् च भवन्ति ते ॥ Rm_24.166{66} // सरांसि चाम्बुपूर्णाणि दृष्ट्वा गछामि दूरतः । तानि सर्वाणि शुष्कानि भवन्ति तत् क्षणाद् अपि ॥ Rm_24.167{67} // भेदं तस्य महासौख्यं वृक्षमूलश्रितस्य ते । विद्यते सर्वदाप्य् अत्र किं त्वया प्रकृतं शुभं ॥ Rm_24.168{68} // तद् अत्र कृपया पश्यन् कारुण्यं जनयन् सुत । मात्रे तृषार्दितायै मे शीताम्बु दातुम् अर्हसि ॥ Rm_24.169{69} // इति तयार्थितम् श्रुत्वा स उत्तरः सविस्मयः । तां प्रेतीं सुचिरं दृष्ट्वा शंकितश् चैवम् अब्रवीत् ॥ Rm_24.170{70} // मातस् तर्हि क्षणं प्राप्ते त्वया पारुष्यभूतया । दानानि न कृतान्य् एव पुण्यानि वा चितानि न ॥ Rm_24.171{71} // अन्यकृतानि दानानि पुण्यानि bhëitÃni च । दृष्ट्वा श्रुत्वापि ते चित्ते क्रोधाग्निर् ज्वलितस् तदा ॥ Rm_24.172{72} // किं चिन् नापि शुभं कर्म कृत्वापुण्यं त्वयार्जितं । परेणापि कृतं दृष्ट्वा श्रुत्वापि नानुमोदितं ॥ Rm_24.173{73} // एतत्कर्मविपाकेन जननी त्वं मृताधुना । प्रेतीभूतान्नपानेन वियुक्ता भ्रमसे भवे ॥ Rm_24.174{74} // इदानिं किं करिष्यामि त्वं चात्र किं करिष्यसि । तदा सर्वाहितं प्रोक्तं त्वया तत्र श्रुतं न तत् ॥ Rm_24.175{75} // इति तेनात्मजेनोक्तं श्रुत्वा सा प्रतिबोधिता । विगलदश्रुरुक्षाक्षा तं पुत्रम् एवम् अब्रवीत् ॥ Rm_24.176{76} // न मया हि कृतं दानं पुण्यं न चाभिसाधितं । दृष्ट्वानुमोदितं नापि मात्सर्यपरिभूतया ॥ Rm_24.177{77} // यद् यद् द्रव्यं त्वया पुत्र मम हस्ते समर्पितं । तत् तत् सर्वं मया वंधिखदायां परिगोपितं ॥ Rm_24.178{78} // तद् इदानिं समुद्धृत्य ज्ञातिहस्ते समर्पय । तेन तं सुगतं बुद्धं ससंघं भोजयात्मज ॥ Rm_24.179{79} // दक्षिणादेशनां चापि मम नाम्नाभिकारय । तदा प्रेतगतेर् मुक्ता यायाम् अहं सुरालयं ॥ Rm_24.180{80} // इति तयोदितं श्रुत्वा स उत्तरो ऽनुबोधितः । एवम् अस्त्व् इति संश्रुत्य पुनस् ताम् एवम् अब्रवीत् ॥ Rm_24.181{81} // ससंघं सुगतं तेन भोजयिष्यामि सांप्रतं । किं तु त्वयाम्व तत्रापि स्थातव्यं सुगतांतिके ॥ Rm_24.182{82} // इति तेनोदितं श्रुत्वा सा प्रेती लज्जयान्विता । तम् अर्हन्तं समालोक्य पुर एवम् abhëata ॥ Rm_24.183{83} // यद् अहं पुत्र नग्नास्मि प्रेती विभ्रन्सिताकृती । तत् कथं समुपाश्रित्य स्थास्यामि श्रीघनांतिके ॥ Rm_24.184{84} // इति तयोदितं श्रुत्वा स उत्तरो महामतिः । तां प्रेतीं समुपालोक्य पुनर् एवम् abhëata ॥ Rm_24.185{85} // क्रियमाने यदा पापे लज्जा नास्ति तदा तव । फलभोजनकाले ऽत्र किम् एवं लज्जसे ऽधुना ॥ Rm_24.186{86} // इति तद् वचनं श्रुत्वा सा प्रेती प्रतिबोधिता । (##) तथा गमिष्यामीति प्रोक्त्व त्वरितं विज्ञालयं ययौ ॥ Rm_24.187{87} // ततः स उत्तरो गत्वा ज्ञातीन् आहूय तद् वृतिं । यथामात्रोदितं ख्याय सर्वम् एव न्यवेदयत् ॥ Rm_24.188{88} // तच् छ्रुत्वा ज्ञातिवर्गास् ते सर्व 'तिविस्मयान्विताः । तथा तद् द्रव्यम् आदाय सर्वं तस्यान् उपाहरन् ॥ Rm_24.189{89} // तद् द्रव्यं सर्वम् आलोक्य स उत्तरः प्रमोदितः । सर्वेषाम् अपि गोत्राणां पुनर् एवं समब्रवीत् ॥ Rm_24.190{90} // भवन्तो ज्ञातयः सर्वे द्रव्येनैतेन सांप्रतं । ससांघिकं मुनीन्द्रं तं भोजयिष्यामि पूजयन् ॥ Rm_24.191{91} // तद् एतत् सर्वम् आदाय यदा प्रकंपिताशयाः । संघभोज्यार्हसामग्रीं साधयित्वा प्रदत्त मे ॥ Rm_24.192{92} // इति संप्रार्थितं श्रुत्वा सर्वे ते ज्ञातयस् तथा । संघभोज्यार्हसामग्रीं सर्वद्रव्यैर् असाधयत् ॥ Rm_24.193{93} // तद् दृष्ट्वा मुदितः सो ऽर्हन् उत्तरः संप्रसन्नधीः । शास्तुर् निमंत्रणं कर्तुं विहारे समुपाचरत् ॥ Rm_24.194{94} // तत्र स समुपाश्रित्य तं मुनीन्द्रं ससांघिकैः । प्रणत्वा säjalis तत्र पुरः स्थित्वा न्यमंत्रयत् ॥ Rm_24.195{95} // भगवन् नाथ सर्वज्ञ भगवंतं ससांघिकं । पूजयितुं समिछामि श्वो ऽनुगृहीतुम् अर्हति ॥ Rm_24.196{96} // इति संप्रार्थिते तेन भगवान् स मुनीश्वरः । तम् उत्तरं समालोक्य तूष्णीभूत्वाध्युवास तत् ॥ Rm_24.197{97} // ततः स उत्तरो मत्वा भगवताधिवासितं । तं मुनीन्द्रं पुनर् नत्वा ज्ञातीनां पुरतो ययौ ॥ Rm_24.198{98} // तत्र स उत्तरस् तेषां च निमंत्रणं । कृत्वा तत्र पुनस् तेषां पुर एवम् abhëata ॥ Rm_24.199{99} // संघभोज्ये प्रवृत्ते ऽत्र यूयं सर्वे समागताः । प्रेतीभूतां ममाम्बां ताम् अवलोकितुम् अर्हथ ॥ Rm_24.200{100} // इत्य् उक्त्वा स्वाश्रमं गत्वा स उत्तरः प्रसादितः । ध्यानागारसमासीनस् तस्थौ ध्यानसमाहितः ॥ Rm_24.201{1} // ततः प्रातः समुत्थाय ज्ञातीनां पुरतो गतः । पूजोपचारसामग्रीं सहसा समसाधयत् ॥ Rm_24.202{2} // ततः स उत्तरः प्राह्ने विहारे समुपासरन् । भगवंतं मुनीन्द्रं तं प्रणत्वैवम् abhëata ॥ Rm_24.203{3} // भगवन् सर्वविच् छास्तः समयो वर्त्तते ऽधुना । तत् ससंघो भवान् अत्र विजयितुं समर्हति ॥ Rm_24.204{4} // इति संप्रार्थिते तेन गंडीम् आकोटयन् मुनिः । तच् छब्दचोदितास् तत्र स च संघा उपासरन् ॥ Rm_24.205{5} // तत्र ते ज्ञातयः सर्वे लोका अन्ये ऽपि हर्षिताः । तत्र प्रेतां समायातां तां द्रष्टुं समुपागताः ॥ Rm_24.206{6} // तदा स भगवांस् तत्र ससांघिकः समागताः । तद् दत्तं पाद्यम् आदाय शुद्धासने समाश्रयत् ॥ Rm_24.207{7} // (##) तां दृष्ट्वा ज्ञातयः सर्वे लोका अन्ये ऽपि खेटिताः । हा पापम् इति bhëante तस्थुः सद्धर्मवांछया ॥ Rm_24.208{8} // तदा ते ज्ञातयः सर्वे भगवंतं ससांघिकं । यथाक्रमं समभ्यर्च्य भोजनैः समतोषयत् ॥ Rm_24.209{9} // ततस् ते सांघिकाः सर्वे संबुद्धप्रमुखा अपि । तत् प्रणीतरसं भोज्यं भुक्त्वा तृप्तिं समाययुः ॥ Rm_24.210{10} // ततो ऽपनीय पात्राणि शोधयित्वा भुजादिकं । तेषां पूगादि ताम्बूलगणं ते प्रददुर् मुदा ॥ Rm_24.211{11} // तत्र स उत्तरो भिक्षुर् ज्ञातिभिस् तै सहान्वितः । भगवंतं ससंघं तं प्रणत्वा समुपाश्रयत् ॥ Rm_24.212{12} // तत्र स भगवान् दृष्ट्वा तम् उत्तरम् उपाश्रितं । दाक्षिणादेशनां तस्याः प्रेत्या नाम्ना समादिशत् ॥ Rm_24.213{13} // इतो दानाद् धि यत् पुण्यं तत् प्रेतीम् उपगछतु । उत्तिष्ठताम् इयं प्रेती प्रेतलोकात् ततो द्रुतं ॥ Rm_24.214{14} // इति शुभाशिषं दत्वा भगवान् स मुनीश्वरः । आर्य्यसत्यं समारभ्य सद्धर्मं च समादिशत् ॥ Rm_24.215{15} // तद् आर्य्यधर्मम् आकर्ण्य सर्वे लोकाः प्रबोधिताः । धर्मविशेषम् आज्ञाय बभूवुः सत्यदर्शिनः ॥ Rm_24.216{16} // सापि प्रेती समानीय तत् सद्धर्मामृतं मुदा । सुप्रसन्नाशया स्मृत्वा त्रिरत्नं शरणं ययौ ॥ Rm_24.217{17} // ततः सा भूतलोके ऽभूज् जाता भूतमहर्द्धिका । तत्रापि साभवद् दुष्टा मात्सर्य्यरुक्षिताशया ॥ Rm_24.218{18} // ततः स भगवांस् तस्मात् ससांघिकः प्रभासयन् । गत्वा स्वाश्रमम् आश्रित्य तस्थौ धर्मम् उपादिशन् ॥ Rm_24.219{19} // ततः स बुद्धिमान् विज्ञ आयुष्मान् यतिर् उत्तरः । कुत्रासौ जायते माताधुनेति समपश्यत ॥ Rm_24.220{20} // एवं स उत्तरो विज्ञः समभीक्ष्य समंततः । ददर्श तां संप्रजातां भूतमहर्द्धिकालये ॥ Rm_24.221{21} // दृष्ट्वा स उत्तरः पुत्रो मातरं तां च भौतिकां । सहसा समुपाश्रित्य समामंत्र्यैवम् अब्रवीत् ॥ Rm_24.222{22} // किम् अम्बास्ति त्वया शक्तिर् अपि दानेषु सांप्रतं । यदीछसि सदा भद्रं कुरु दानम् इहाधुना ॥ Rm_24.223{23} // इति तेनोदितं श्रुत्वा सा च भूतमहर्द्धिका । उत्तरं तं सुतं दृष्ट्वा पुनर् एवम् abhëata ॥ Rm_24.224{24} // नाद्यापि विद्यते दाने 'bhilëaæ मम नंदन । तत् किं चिद् अपि वा द्रव्यं प्रदातुं नाहम् उत्सहे ॥ Rm_24.225{25} // इति तेनोदितं श्रुत्वायुष्मान् स उत्तरो यतिः । दृष्ट्वा तां मातरं भूतमहर्द्धिकाम् abhëata ॥ Rm_24.226{26} // अद्यापि ते तिष्ठति तच् छरीरं विवृद्धनिर्मान्सत्वगस्थिचर्मा लोभांधकारावृतलोचनाया निवर्तितं यत् तव प्रेतलोके । धिक् त्वां प्रदुष्टाम् इह किं वदेयम् अद्यापि यत् त्वं दुरिताशयासि । (##) केनात्र ते पापनिमग्नचित्तं संशोधितं पुण्यकरोद्धृतं स्यात् ॥ Rm_24.227{27} // सदापि चैवं नरके निवासा भवेत् कदा त्वं परिमोक्ष्यसे ऽतः । अहो हि दुर्बुद्धिदुराशयानां मनो न केनापि विशुद्ध्यते वै ॥ Rm_24.228{28} // एवं बहुप्रकारेण paribhëyottara÷ स तां । तदङ्गात् यमलीम् एकाम् आकृष्यापहरद् वलात् ॥ Rm_24.229{29} // ततस् तां यमलीं सो ऽर्हं संघाय समकल्पयत् । तत्र मूल्येन तां क्रीत्वा भिक्षुमानवके न्यसेत् ॥ Rm_24.230{30} // तत्रापि निशि सा गत्वा यमलीं ताम् उपाहरत् । तथापहृतां भिक्षुर् उत्तराय न्यवेदयत् ॥ Rm_24.231{31} // तच् छ्रुत्वा चोत्तरो गत्वा paribhëya वलेन तां । अपहृत्य पुनस् तस्मै भिक्षवे समकल्पयत् ॥ Rm_24.232{32} // भूयो ऽपि निशि सा गत्वा यमलीं ताम् उपाहरत् । तथा स उत्तरश् चापि तस्याश् च ताम् अपाहरत् ॥ Rm_24.233{33} // एवं त्रिधा निशायां सा तत्र गत्वाहरच् च तां । उत्तरश् चापहृत्यैव तां तस्मै भिक्षवे ददौ ॥ Rm_24.234{34} // तेनापि भिक्षुणादाय चतुदिक्सांघिकाय सा । पाद्यलेपानिकायां संसीवित्वा प्रतिपादिता ॥ Rm_24.235{35} // तत्र तां सीवितां दृष्ट्वा सा च भूतमहर्द्धिता । अपहृतविभग्नाशा रुदन्ती स्वालयं ययौ ॥ Rm_24.236{36} // तच्चित्ताग्निप्रतप्ता सा स्मृत्वा तं सुतम् उत्तरं । कालं गता ततो ऽन्यत्र यक्षलोके ऽलभज् जनुः ॥ Rm_24.237{37} // एवं मत्वा महत्पापमूलं मात्सर्य्यम् एव हि । तत् मात्सर्यं परित्यज्य कर्त्तव्यं दानम् आदरात् ॥ Rm_24.238{38} // दानेन शुद्ध्यते चित्तः शुद्धचित्तः सुधीकृतिः । क्रमाद् बोधिचरिं धृत्वा संबुद्धपदम् आप्नुयात् ॥ Rm_24.239{39} // एवं विज्ञाय सर्वत्र यदीछन्ति सदा शुभं । मात्सर्यं विषवत् त्यक्त्वा चरितव्यं सदा शुभे ॥ Rm_24.240{40} // इति मे गुरुणाख्यातं श्रुतं तथा मयोच्यते । त्वं चाप्य् एवं परिज्ञाय चरितव्यम् शुभे सदा ॥ Rm_24.241{41} // प्रजाश् चापि महाराज बोधयित्वा प्रयत्नतः । बोधिमार्गे प्रतिष्ठाप्य पालयितुं सदार्हसि ॥ Rm_24.242{42} // तथा ते मंगलं नित्यं सर्वत्रापि भवेद् ध्रुवं । क्रमाद् बोधिं समासाद्य संबुद्धपदम् आप्नुयाः ॥ Rm_24.243{43} // इति तेनार्हताख्यातं श्रुत्वाशोकः स भूपतिः । तथेति pratibhëitvà प्राभ्यनंदत् सपार्षदः ॥ Rm_24.244{44} // इदं नरा ये मुदिताश् च भूतमहर्द्धिकायानुवदानम् अत्र । मुदा निशम्य प्रतिमोदयन्ते प्रयांति ते श्रीघनसंनिवासे ॥ Rm_24.245{45} // ++ इति रत्नावदानत्वे प्रेतीभूतमहर्द्धिकावदानं समाप्तम् ++ (##) XXV दूतावदान अथाशोको महीपालः कृतांजलिपुटो मुदा । उपगुप्तं गुरुं नत्वा पुनर् एवम् अवोचत् ॥ Rm_25.1{1} ॥ भदन्त श्रोतुम् इछामि पुनर् अन्यत् subhëitaæ । तद्यथा गुरुणाख्यातं तथादेष्टुं च मे ऽर्हति ॥ Rm_25.2{2} ॥ इति संप्रार्थितं राज्ञा श्रुत्वा सो ऽर्हन् महामतिः । उपगुप्तो नरेंद्रं तं समामंत्र्यैवम् आदिशत् ॥ Rm_25.3{3} ॥ शृणु राजन् महाभाग यथा मे gurubhëitaæ । तथाहं ते प्रवक्ष्यामि श्रुत्वा चात्रानुमोदय ॥ Rm_25.4{4} ॥ तद्यथा भगवान् बुद्धः श्रीघनः स मुनीश्वरः । सर्वज्ञः सुगतः शास्ता धर्मराजो विनायकः ॥ Rm_25.5{5} ॥ भिक्षुभिः श्रावकैः सार्द्धं भिक्षुणीभिश् च चेलकैः । उपासकगणैश् चापि तथा चोपासिकागणैः ॥ Rm_25.6{6} ॥ राजगृहपुरोपान्ते गृद्धकूटे नगोत्तमे । वेणुवने महोद्याने करंदकनिवापके ॥ Rm_25.7{7} ॥ सर्वसत्वहितार्थेन बोधिचर्यां प्रकाशयन् । सद्धर्मं समुपादिश्य विजहार प्रभासयन् ॥ Rm_25.8{8} ॥ तत् सद्धर्मामृतं पातुं सर्वे लोका उपागताः । देवा दैत्याश् च नागाश् च यक्षगंधर्वकिन्नराः ॥ Rm_25.9{9} ॥ ग्रहा विद्याधराः सिद्धा राक्षसा गरुडा अपि । लोकपालगणाश् चापि तीर्थिकाश् च महर्षयः ॥ Rm_25.10{10} // ब्राह्मणाः क्षत्रिया भूपा वैश्याश् च मांत्रिणो ऽपि च । अमात्याः श्रेष्ठिनश् चापि गृहस्थाश् च महाजनाः ॥ Rm_25.11{11} // वणिजः सार्थवाहाश् च शिल्पिनः पौरिकास् तथा । ग्राम्या जानपदाश् चापि तथा कार्पटिका अपि ॥ Rm_25.12{12} // तथान्ये ऽपि जनाश् चैवं सर्वे तत्र समागताः । दृष्ट्वा तं श्रीघनं नत्वा समभ्यर्च्य यथाक्रमं ॥ Rm_25.13{13} // कृतांजलिपुटाः सर्वे परिवृत्योपतस्थिरे । ततः स भगवां दृष्ट्वा सर्वांस् तां समुपस्थितान् । आदिमध्यांतकल्याणं सद्धर्मं समुपादिशत् ॥ Rm_25.14{14} // तत् सद्धर्मामृतं पीत्वा सर्वे लोकाः प्रबोधिताः । धर्मवैशेषम् आज्ञाय बभूवुर् बोधिसाधिनः ॥ Rm_25.15{15} // एवं स भगवांस् तत्र नित्यं सद्धर्मम् आदिशन् । वर्षासु व्यहरल् लोकहितं कृत्वा ससांघिकः ॥ Rm_25.16{16} // तस्मिंस् तु समये तत्र श्रावस्त्यां पुरि सत्तमः । अनाथपिंडदः श्रेष्ठी गृहपतिर् महाजनः ॥ Rm_25.17{17} // त्रिरत्नभक्तिमान् दाता संबुद्धदर्शनोत्सुकः । प्रसेनजिन् महीपालं प्रणत्वा प्रार्थयत् तथा ॥ Rm_25.18{18} // जय देव महारज जानीयात् तद् भवान् अपि । (##) यद् अस्माभि मुनीन्द्रो ऽसौ सुचिरं नाभिदृश्यते ॥ Rm_25.19{19} // तत् तस्मात्र मुनीन्द्रस्य दर्शने तृषिता वयं । भगवंतं मुनीन्द्रं तं द्रष्टुम् इछामहे ऽधुना ॥ Rm_25.20{20} // तद् भवान् समुपामंत्र्य भगवंतं जगद्गुरुं । अत्र लोकहितार्थाय विजयितुं समर्हति ॥ Rm_25.21{21} // इति संप्रार्थितं तेन गृहाधिपतिना सदा । श्रुत्वा स भूपती राजा तं गृहपतिम् अब्रवीत् ॥ Rm_25.22{22} // किं त्वया श्रूयते साधो भगवान् स मुनीश्वरः । एतर्हि तिष्ठते कुत्र वर्षासु सह सांघिकैः ॥ Rm_25.23{22!} // इति राज्ञोदितं श्रुत्वा सो ऽनाथपिण्डदो गृही । तं नरेंद्रं समालोक्य पुनर् एवम् abhëata ॥ Rm_25.24{23} // श्रुतं मया महाराज भगवान् स ससांघिकं । राजगृहे ऽधुना प्रावृत्समये ऽप्य् अवतिष्ठते ॥ Rm_25.25{24} // इति तेन समाख्यातं श्रुत्वा स नृपतिस् ततः । दूतम् एकं समाहूय पुर एवम् उपालपत् ॥ Rm_25.26{25} // एहि त्वं भो महासाधो श्रुत्वा मे वचनं द्रुतं । तत्र राजगृहे गत्वा भगवत उपाचर ॥ Rm_25.27{26} // अस्माकं वचनैस् तस्य शास्तुः पादाम्बुजे नमः । नत्वा देहादि सर्वत्र कौशल्यं परिपृछ च ॥ Rm_25.28{27} // एवं चापि मुनेस् तस्य पुरो विज्ञापयादरात् । कौशल्ये नृपती राजा भगवंतं द्रष्टुम् इछति ॥ Rm_25.29{28} // तथा सर्वे ऽपि लोकाश् च श्रावस्त्यायाश् च पौरिकाः । त्रिरत्नदर्शनं कर्तुम् अभिवांछन्ति सांप्रतं ॥ Rm_25.30{29} // भवद्धर्मामृतं चापि पातुम् इछंति सर्ववित् । तत् ससंघो भवांस् तत्र कृपयागंतुम् अर्हति ॥ Rm_25.31{30} // इति रज्ञोदितं श्रुत्वा तथेति प्रतिमोदितः । तं नृपं सांजलिर् नत्वा द्रुतं राजगृहं ययौ ॥ Rm_25.32{31} // तत्र राजगृहे गत्वा स दूतः प्रतिनंदितः । विलोक्य सुप्रसन्नात्मा गृध्रकूटे उपाचरत् ॥ Rm_25.33{32} // तत्र स दूरतो दृष्ट्वा भगवंतं प्रमोदितः । उपेत्य सांजलिर् नत्वा प्रार्थयद् एवम् आदरात् ॥ Rm_25.34{33} // भगवन् नाथ सर्वज्ञ वंदे ते चरणाम्बुजे । यदर्थे ऽहम् इहायामि तज् जानीयाद् भवां जिनः ॥ Rm_25.35{34} // तथाप्य् अहं जगच्छास्तुः पुरो विज्ञापयामि तत् । भगव सर्वविद् राजा प्रसेनजित् सुकौशलः ॥ Rm_25.36{35} // भवतां वंदते पादौ कुशलं चापि पृछते । तथा च भगवन् सर्वे श्रावस्त्येयाश् च पौरिकाः ॥ Rm_25.37{36} // वंदंते भवतां पादौ पृछंते चापि कौशलं । नृपादि सर्वलोकाश् च भवतां दर्शनोत्सुकाः ॥ Rm_25.38{37} // त्रिरत्नं द्रष्टुम् इछाम इत्य् एवं प्रवदन्ति ते । भवद्धर्मामृतं चापि पातुम् इछंति ते ऽधुना ॥ Rm_25.39{38} // नृपतिप्रमुखाः सर्वे तृष्णार्दिता इवामृतं । तत् साधु भगवांस् तत्र श्रावस्त्यां पुरि सांप्रतं । (##) अनुकम्पाम् उपादाय विजयतां ससांघिकः ॥ Rm_25.40{39} // इत्य् उक्ते तेन दूतेन भगवान् स मुनीश्वरः । तं दूतं पुरुषं दृष्ट्वा समामंत्र्येवम् आदिशत् ॥ Rm_25.41{40} // भो पुरुष महाराजो बिम्बिसारो नृपाधिपः । यद्य् अनुज्ञां ददात्य् अत्र तदा यास्याम्य् अहं ध्रुवं ॥ Rm_25.42{41} // तत् साधु नृपतेस् तस्य बिम्बिसारस्य भूभृतः । अनुज्ञाप्रार्थनां कृत्वा गछायास्याम्य् अहं तदा ॥ Rm_25.43{42} // इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा स दूत आदरात् । तथेति तं मुनिं नत्वा राज्ञो ऽन्तिकम् उपाचरत् ॥ Rm_25.44{43} // तत्र स समुपाश्रित्य बिम्बिसारं नराधिपं । सांजलिः पुरतो गत्वा प्रणत्वैवं न्यवेदयत् ॥ Rm_25.45{44} // जय देव महाराज प्रसीदानुग्रहं कुरु । प्रसेनजिन्महीभर्तुर् दूतो ऽहं समुपागतः ॥ Rm_25.46{45} // महाराज महीपाल प्रसेनजित् स कौशलः । भगवतो मुनीन्द्रस्य दर्शनम् अभिवांछति ॥ Rm_25.47{46} // तथा सर्वे ऽपि लोकाश् च श्रावस्त्र्येयाः सपौरिकाः । त्रिरत्नस्य जगद्भर्तुः प्रष्टुम् इछन्ति सांप्रतं ॥ Rm_25.48{47} // तद् अस्य त्रिजगच्छास्तुर् भगवतो भवान् प्रभो । तत्रानुगमने ऽनुज्ञां कृपया दातुम् अर्हति ॥ Rm_25.49{48} // इति तेनार्थितं श्रुत्वा बिम्बिसारः स भूपतिः । तं दूतं समुपालोक्य चिरेणैवम् abhëata ॥ Rm_25.50{49} // सधो स भगवान्स् तत्र यदि गंतुं समिछति । तद् अत्र किं वदिष्यामि यत्रेछेत् तत्र गछतु ॥ Rm_25.51{50} // इति राज्ञा समादिष्टं श्रुत्वा दूतः स मोदितः । बिम्बिसारं नरेंद्रं तं नत्वा ययौ जिनान्तिके ॥ Rm_25.52{51} // तत्र स सहसा गत्वा श्रीघनं तं मुनीश्वरं । कृतांजलिपुटो नत्वा प्रार्थयद् एवम् आदरात् ॥ Rm_25.53{52} // भगवंस् तेन भूपेन ह्य् अनुज्ञातो ऽसि सांप्रतं । तत् ससंघो भगवांस् तत्र विजयितुं समर्हति ॥ Rm_25.54{53} // इति तेनोदितं श्रुत्वा भगवान् स मुनीश्वरः । एनं दूतं समालोक्य तूष्णीभूत्वाध्युवास तत् ॥ Rm_25.55{54} // ततः स भगवान् वर्षात्रिमासान्त ससांघिकः । सर्वत्र मंगलं कृत्वा प्रतस्थे संप्रभासयन् ॥ Rm_25.56{55} // तदा स पुरुषो दूतस् तद्विहाराद् विनिर्गतः । सहसा रथम् आरुह्य संप्रतस्थे पुरः पथि ॥ Rm_25.57{56} // तत्र स भगवंतं पद्भ्यां संप्रस्थितं पथि । दृष्ट्वैव सहसा तस्माद् रथात् स्वयम् अवातरत् ॥ Rm_25.58{57} // तत्र स सहसोपेत्य भगवन्तं मुनीश्वरं । सांजलिः पुरतो गत्वा प्रणत्वैवम् अवोचत ॥ Rm_25.59{58} // प्रसीदतु जगन्नाथ ममानुकम्पया भवान् । इदं रथं समारुह्य विजयतां ससांघिकः ॥ Rm_25.60{59} // इति तेनोदितं श्रुत्वा भगवान् स जगद्गुरुः । तं दूतं पुरुषं दृष्ट्वा तत्रैवं समुपादिशत् ॥ Rm_25.61{60} // ऋद्धिपादरथेनाहं सम्यग्व्यायामवर्त्तिना । (##) प्रचरामि महीं कृत्स्नाम् अक्षतः क्लेशकष्टकैः ॥ Rm_25.62{61} // इत्य् आदिष्टं मुनीन्द्रेण स दूतः प्रतिबोधितः । भूयो ऽपि सांजलिर् नत्वा प्रार्थयत् तं मुनीश्वरं ॥ Rm_25.63{62} // यद्य् अपि भगवान् ऋद्धियानयायी तथापि तु । ममानुग्रहम् आधातुं गृह्यताम् अनुकम्पया ॥ Rm_25.64{63} // इति तेनार्थितं श्रुत्वा भगवान् ससांघिकः । ऋद्ध्या रथोपरि स्थित्वा संप्रतस्थे प्रभासयन् ॥ Rm_25.65{64} // तत्र मार्गेषु सर्वत्र भगवान् ससांघिकः । भासयन् मंगलं कृत्वा श्रावस्तीपुरम् आययौ ॥ Rm_25.66{65} // तत्र स पुरुषो दूतः सहसा प्रचरन् पुरः । प्रसेनजिन्नरेन्द्रस्य गत्वैवं संन्यवेदयत् ॥ Rm_25.67{66} // जय देव महाराज दिष्ट्या वर्द्धस्व सांप्रतं । यद् असौ भगवांच् छास्ता ससंघो ऽत्र समागतः ॥ Rm_25.68{67} // इति तेनोदितं श्रुत्वा प्रसेनजित् स भूपतिः । तत्र सर्वत्र मार्गेषु शोधयित्वाभ्यशोधयत् ॥ Rm_25.69{68} // छत्रध्वजवितानैश् च समंततो ऽभ्यमंडयत् । ततः स नृपति राजा तूर्यसंगीतिवादनैः । सजनो भगवन्तं तं प्रत्युद्ययौ महोत्सवैः ॥ Rm_25.70{69} // तत्र समुदितो राजा समंत्रिजनपौरिकः । दूरात् तं श्रीघनं दृष्ट्वा पद्भ्यां चरन्न् उपाचरत् ॥ Rm_25.71{70} // तत्रोपेत्य स भूपालः ससंघन् तं मुनीश्वरं । प्रणत्वा सांजलिः स्थित्वा पुरो दृष्ट्वैवम् अब्रवीत् ॥ Rm_25.72{71} // भगवन् नाथ सार्वज्ञ कच्चिच् च कुशलं तनौ । भवतां विषये ह्य् अत्र विहरस्व ससांघिकः ॥ Rm_25.73{72} // तथा सर्वे ऽपि लोकाश् च समंत्रिजनपौरिकाः । सांजलयः प्रणत्वैवं प्रार्थयंस् तं मुनीश्वरं ॥ Rm_25.74{73} // स्वागतं भगवंच् छास्त विजयस्व कृपानिधे । सदात्र स्वाश्रमे स्थित्वा विहरस्वानुकम्पया ॥ Rm_25.75{74} // इत्य् उक्त्वा सर्वलोकास् ते नृपतिप्रमुखा मुदा । पूजादि मंगलोत्साहैः प्रावेशयंस् ततः पुरे ॥ Rm_25.76{75} // ततः स भगवान् दृष्ट्वा सर्वांस् तान् संप्रमोदितान् । नृपतिप्रमुखान् दत्वा भद्राशिषं समाचरत् ॥ Rm_25.77{76} // तत्र स भगवांस् तस्याः श्रावस्त्या गोपुरान्तिके । अवतीर्य यथा पद्भ्यां प्रचक्राम ससांघिकः ॥ Rm_25.78{77} // तत्र स श्रीघनो नाथः प्रभासयन् समंततः । सर्वेषां भद्रतां कुर्वन् प्रविवेश ससांघिकः ॥ Rm_25.79{78} // प्रविष्टे नगरे तत्र संबुद्धे सुगते जिने । तत्पुण्यसुप्रभाव्याप्ते सर्वत्राप्य् अभवच् छुभं ॥ Rm_25.80{79} // अंधा रूपाणि प्राद्राक्षुर् वधिराः शुश्रुवु रवं । ये च हीनेंद्रियास् ते ऽपि सर्वे पूर्णेन्द्रिया वभुः ॥ Rm_25.81{80} // क्षुधाग्निपरितप्तांगास् ते ऽभवन् परितृप्तिताः । पिपासापरिदग्धांगास् ते ऽप्य् आसन् संप्रतर्पिताः ॥ Rm_25.82{81} // कुचेला दुर्भगांशा ये शुद्धांशुकाः शुभांशिकाः । (##) चिररोगातुरा येन नीरोगा वलिनो ऽभवन् ॥ Rm_25.83{82} // उन्मत्ताः स्मृतिमंतश् च दरिद्रा धनिनो ऽभवन् । चिरवैरानुवद्धा ये ते ऽप्य् आसन् मैत्रभाविनः ॥ Rm_25.84{83} // चंडालाश् च दयावन्तः क्रोधिनः क्षान्तिभाविनः । लब्धाश् च निःस्पृहा आसन् ईर्ष्यालवश् च साधवः ॥ Rm_25.85{84} // मत्सरिणश् च दातारः कृपणाः संतोषिताशयाः । अधर्मकामसंरक्तास् ते धर्मकामसाधिनः ॥ Rm_25.86{85} // मृषावादरता ये च ते ऽप्य् आसन् satyabhëiïa÷ / पैशुन्याभिरता ये च ते ऽपि विश्रम्भभोजनाः ॥ Rm_25.87{86} // संभिन्नलापिनो दुष्टास् ते ऽपि संतः समार्जवाः । पारुष्यंवादिनः क्रूरास् ते आसन् प्रियवादिनः ॥ Rm_25.88{87} // ये ऽभिध्यालवस् ते ऽपि सज्जना कीर्तिमानिनः । व्यापादनिरता ये च ते ऽपि सत्वहितार्थिनः ॥ Rm_25.89{88} // मिथ्यादृष्टिचरा ये च ते धर्मसत्यदृष्टयः । बोधिचर्यासमुत्साहाः सर्वे पुण्यार्थिनो ऽभवन् ॥ Rm_25.90{89} // एवम् अन्ये ऽपि ये सत्वा दुःखिनः पापसंरताः । सर्वे ते सुखिनः संतः सद्धर्मवांछिनो ऽभवन् ॥ Rm_25.91{90} // सुगंधिनः सुखस्पर्शाः शीतला वायवो ववुः । प्रसेदिरे दिशः सर्वाः पुष्पाणि ववृषुर् घनाः ॥ Rm_25.92{91} // सुरदुंदुभयो नेदुः प्रससार महोदधिः । प्रचचार मही षड्धा प्रजुज्वलुः शुभाग्नयः ॥ Rm_25.93{92} // बभूवुः पादपाः सर्वे फलपुष्पाभरानत्ताः । अष्टांगगुणयुक्ताम्बुपरिपूर्णजलाश्रयाः ॥ Rm_25.94{93} // अनेकधातुरत्नादि निधयः प्रचकासिरे । निस्पन्नशस्यसंपन्ना बह्हूव वसुधा तदा ॥ Rm_25.95{94} // बहुक्षीरप्रदा गाव औषधयो गुणान्विताः । रसाश् च सुगुणा आसन् फलानि सुरसानि च ॥ Rm_25.96{95} // एवं तत्र सुभद्राणि सर्वत्राप्य् अभवंस् तदा । उपद्रवाश् च सर्वे ऽपि सर्वत्र विलयं गताः ॥ Rm_25.97{96} // सर्वे विघ्नगणा दुष्टा ते ऽप्य् अत्र विलयं ययुः । सर्वे सत्वाः sukhìhyÃÓ च प्रचेरिरे प्रहर्षिताः ॥ Rm_25.98{97} // एवं तदा मुनीन्द्रस्य प्रभावेन समंततः । सद्धर्ममंगलोत्साहं बभूव निरुपद्रवं ॥ Rm_25.99{98} // एवं स भगवांस् तत्र कृत्वा भद्रं प्रभासयन् । प्रदक्षिणक्रमेणैवं प्रचक्राम नृपालये ॥ Rm_25.100{99} // तत्र शोधान्तरे रम्ये प्रासादे परिशोधिते । छत्रध्वजवितानैश् च मण्डिते विसृतासने ॥ Rm_25.101{100} // प्रविश्य पाद्यम् आदाय नृपदत्तं ससांघिकः । भगवान् भासयंस् तत्र शुद्धासने समाश्रयन् ॥ Rm_25.102{1} // तथा ते सांघिकाश् चापि सर्वे दत्तं महीभुजा । स्वयं समादाय स्वस्वासने समाश्रयत् ॥ Rm_25.103{2} // एवं तत्र समासीनं श्रीघनं तं ससांघिकं । नृपतिप्रमुखाः सर्वे लोका दृष्ट्वा प्रमोदिताः ॥ Rm_25.104{3} // (##) सर्वपूजोपहारांगैः समभ्यर्च्य यथाविधिः । यथार्हभोजनैश् चापि प्रणीतैः समतोषयन् ॥ Rm_25.105{4} // ततस् तं सुगतं तृप्तं ससमहं स नराधिपः । दृष्ट्वापनीय पात्राणि तद् धस्तादीन् अशोधयत् ॥ Rm_25.106{5} // ततः क्रमुकताम्बूलमहौषद्धिरसायनं । दत्वा क्षमार्थनां कृत्वा ननाम तं ससांघिकं ॥ Rm_25.107{6} // तत्र समुदितो राजा तस्य शास्तुर् जगद्गुरोः । पुरो नीचासनासीनो तस्थौ श्रोतुं वृषं मुदा ॥ Rm_25.108{7} // तथा मंत्रिजनाद्याश् च सर्वे लोकाः प्रमोदिताः । नत्वा तं श्रीघनं तत्र धर्मम् श्रोतुम् उपाश्रयन् ॥ Rm_25.109{8} // ततः स भगवां दृष्ट्वा सर्वांस् तान् समुपाश्रितान् । नृपतिं तं समामंत्र्य सद्धर्मं समुपादिशत् ॥ Rm_25.110{9} // शृणु राजन् महाभाग सर्वदारोग्यम् अस्तु वः । सर्वे सत्वाश् च सद्धर्मनिरता सन्तु सर्वदा ॥ Rm_25.111{10} // एवं त्वं भो महाराज साधयित्वा प्रयत्नतः । सर्वां सत्वां शुभे धर्मे योजयित्वाभिपालय ॥ Rm_25.112{11} // एवं लोके शुभं कृत्वा बोधिचर्यां समाहितः । त्रिरत्नभजनं कृत्वा चिनु धर्मं समादरात् ॥ Rm_25.113{12} // अनित्यं खलु संसारं क्षणध्वंसि शरीरकं । जीवितं च क्षणस्थायि धर्म एव सहानुगः ॥ Rm_25.114{13} // इति मत्वा महाराज क्लेशान् दुर्जयान् वलैः । जित्वा सत्वांच् छुभे स्थाप्य पालय सद्वृषं चिनुः ॥ Rm_25.115{14} // धर्मेण सद्गतिं यायाः सद्गतौ सर्वदा सुखं । भुक्त्वा बोधिचरिं धृत्वा चरं बोधिम् अवाप्नुयाः ॥ Rm_25.116{15} // एवं विज्ञाय राजेंद्र स्वयं धर्मे समाहितः । सर्वसत्वहितं कृत्वा चर नित्यं समाहितः ॥ Rm_25.117{16} // इत्य् आदिश्य नरेंद्राय सलोकाय शुभाशिषं । ससंघो भगवान् बुद्धः स्वाश्रमे गंतुम् उत्थितः ॥ Rm_25.118{17} // भासयं सकलांल् लोकां भद्रं कृत्वा समंततः । स्वाश्रमाभिमुखस् तस्मात् प्रतस्थे क्रमतः पुरात् ॥ Rm_25.119{18} // तत्र सर्वे ऽपि लोका नृपतिप्रमुखा अपि । शास्तुस् तस्य ससंघस्य प्रानुययुः सहोत्सवैः ॥ Rm_25.120{19} // तथा स भगवान् गत्वा ससांघिको नृपादिभिः । लोकैः सह महोत्साहैः स्वाश्रमं समुपाययौ ॥ Rm_25.121{20} // तत्र जेतवनोद्याने विहारे समुपाश्रितः । ससांघिकः सभासीनः स शास्ता धर्मम् आदिशत् ॥ Rm_25.122{21} // तद् धर्मदेशनां श्रुत्वा तत्रैव ते नृपादयः । सर्वे लोकाः प्रमोदन्तो रात्रौ न्यूषुः सहोत्सवैः ॥ Rm_25.123{22} // तस्याम् एव निशायां स दूतो ऽल्पायूर् ज्वरान्वितः । त्रिरत्नस्मरणं कुर्वन् देहं त्यक्त्वा दिवं ययौ ॥ Rm_25.124{23} // (##) तत्र स्वर्गे समुत्पन्नः स दूतो विस्मयान्वितः । कुतश् च्युतः कुहोत्पन्नः कथम् इति व्यचिंतयत् ॥ Rm_25.125{24} // तदा स मनसाद्राक्षीन् मनुष्येभ्यश् च्युतास्म्य् अहं । इह स्वर्गे समुत्पन्नः संबुद्धभजनाद् इति ॥ Rm_25.126{25} // अथ स दूतपूर्वी स देवपुत्रः प्रसादितः । संबुद्धस्य गुणान् स्मृत्वा पुनर् एवं व्यचिंतयत् ॥ Rm_25.127{26} // अहो ह्य् अहं मुनीन्द्रस्य प्रसादाद् दिवि सांप्रतं । जातो ऽस्मि तन् मुनीन्द्रस्य कुर्यां संदर्शनं पुनः ॥ Rm_25.128{27} // इति हि दूतपुर्वी स देवपुत्रो विचिंतयन् । स्नात्वा सुगंधिलिप्तांगं शुद्धाम्वरावृतः सुधीः ॥ Rm_25.129{28} // मौलिकुण्डलमालादि दिव्यालंकारभूषितः । दिव्यपूजोपचारां धृत्वा देवं सहाचरत् ॥ Rm_25.130{29} // तस्याम् एव निशायां स देवपुत्रः सुरैः सह । अवभास्य प्रभास् तस्मिज् जेतारण्ये उपाचरत् ॥ Rm_25.131{30} // तत्रोद्याने विहारे तं भगवंतं मुनीश्वरं । आलोक्य सांजलिर् नत्वा पुरतः समुपाचरत् ॥ Rm_25.132{31} // ततस् तं श्रीघनं नाथं समभ्यर्च्य यथाविधिः । नत्वा प्रदक्षिणीकृत्य सांजलिः समुपाश्रयत् ॥ Rm_25.133{32} // अथ स भगवांस् तस्य दृष्ट्वा चित्तं विशोधितं । आर्य्यसत्यं समारभ्य सद्धर्मं समुपादिशत् ॥ Rm_25.134{33} // तद् आर्य्यधर्मम् आकर्ण्य देवपुत्रः स बोधितः । धर्मविशेषम् आज्ञाय दृष्टसत्यो ऽभवंस् ततः ॥ Rm_25.135{34} // सत्कायदृष्टिभूमीन्ध्रं विंशतिशिखरोद्गतं । प्रभित्वा ज्ञानवज्रेण सद्धर्मं साधनोत्सुकः ॥ Rm_25.136{35} // परिशुद्धाशयः श्रोतआपत्तिफलम् आप्तवान् । शास्तुस् तस्य पदौ नत्वा सांजलिर् एवम् अब्रवीत् ॥ Rm_25.137{36} // भगवन्न् इदम् अस्माकं गुरुभिर् न कृतं खलु । न मात्रा नापि पित्रा वा न ज्ञातिमित्रवांधवैः ॥ Rm_25.138{37} // न चेष्टैर् ब्राह्मणैर् वापि न चापि पूर्वप्रेतकैः । न राज्ञा श्रमणैश् चान्यैर् देवैर् अपि कृतं खलु ॥ Rm_25.139{38} // यद् अस्माकं कृतं भद्रं भवतास्थिशिरोच्चयाः । लंघिता रुधिरा चाब्धिर् उछोषिताश् च सांप्रतं ॥ Rm_25.140{39} // पिहितो पापमार्गश् च स्वर्गमार्गश् च वैवृतः । दर्शितो मोक्षमार्गो ऽपि तीर्णो दुःखार्णवापि च ॥ Rm_25.141{40} // प्रसादाद् भवताम् अद्य प्राप्तं शुद्धेंद्रियं मया । शान्तम् आर्यपदं कांतं संबोधिगुणसाधनं ॥ Rm_25.142{41} // अद्य मे सफलं जन्म भवतां दर्शनाद् इह । सद्धर्मश्रवणाद् अद्य बुद्धपुत्रो ऽस्मि सांप्रतं ॥ Rm_25.143{42} // इत्य् उक्त्वा दूतपुर्वी स देवपुत्रः प्रमोदितः । तस्य शास्तुर् जगद्वंधोः पादौ नत्वा कृतांजलिः ॥ Rm_25.144{43} // त्रिधा प्रदक्षिणीकृत्य समभिनंदिताशयः । ततो ऽनुज्ञां समासाद्य सुरैः सह दिवं ययौ ॥ Rm_25.145{44} // (##) तत्र स्वर्गे स सम्यातः सुरम्ये स्वालये स्थितः । त्रिरत्नभजनं कृत्वारमं देवैः सहावसत् ॥ Rm_25.146{45} // तत्र दृष्ट्वावभासं तं प्रसेनजित् स कौशलः । विस्मितः प्रातर् उत्थाय विहारे समुपाचरत् ॥ Rm_25.147{56!} // तत्र तं श्रीघनं दृष्ट्वा नृपतिः स प्रमोदितः । नत्वा प्रदक्षिणीकृत्य सांजलिः समुपाश्रितः ॥ Rm_25.148{57} // ततः स नृप उत्थाय सूत्तरासङ्गम् उद्वहन् । जानुभ्यां भुवि संस्थित्वा प्रार्थयत् तं मुनीश्वरं ॥ Rm_25.149{58} // भगवन्न् अत्र निशायां को भवतां समुपागतः । तद् भवतां समुपादिश्या मां बोधयितुम् अर्हति ॥ Rm_25.150{59} // इति संप्रार्थिते राज्ञा भगवान् स मुनीश्वरः । नृपतिं तं महीपालं समालोक्यैवम् आदिशत् ॥ Rm_25.151{60} // अन्यो न हि स राजेंद्र यो ऽद्य रात्राव् इहागातः । अपि तु तावको दूतो देवभूतः स आगतः ॥ Rm_25.152{61} // इत्य् आदिष्टे मुनीन्द्रेण नृपतिः स सविस्मयः । भगवंतं पुनर् नत्वा तत् कर्म पर्यपृछतः ॥ Rm_25.153{62} // भवन् किं कदा तेन दूतेन सुकृतं कृतं । येनासौ दिवि संजातो दृष्टसत्यो भवत्य् अपि ॥ Rm_25.154{63} // तद् भवान् भगवंच् छास्त यत् तेन सुकृतं कृतं । तत् सर्वं समुपाख्याय बोधयितुम् अनाशयं ॥ Rm_25.155{64} // इति संप्रार्थिते राज्ञा भगवान् स जगद्गुरुः । कौशलं तं महाराजं समालोक्यैवम् आदिशत् ॥ Rm_25.156{65} // शृणु राजन् महाभाग तेन देवेन यत् कृतं । तद् अत्र संप्रवक्ष्यामि तव चित्तप्रबोधने ॥ Rm_25.157{66} // यत् त्वया प्रेषितो दूतो मयि राजगृहे स्थिते । येन संप्रार्थितं श्रुत्वा तथा ह्य् अहं समागतः ॥ Rm_25.158{67} // स साधुस् तावको दूतो मया सार्द्धम् इहागतः । सद्धर्मदेशनां श्रुत्वा श्रद्धाभक्तिसमन्वितः ॥ Rm_25.159{68} // त्रिरत्नभजनं कृत्वा प्राचरच् छासने मम । आल्पायुष्को ह्य् असौ भद्री विहारे ऽत्र निवासितः ॥ Rm_25.160{69} // कालधर्माभिसंयुक्ते त्यक्त्वा देहं दिवं ययौ ॥ Rm_25.161{70} // स ह्य् असौ तावको दूतो रात्राव् अद्येह भासयन् । मम संदर्शनं कर्तुं देवलोकैः सहागतः ॥ Rm_25.162{71} // मम पूजां विधायासौ कृत्वा चापि प्रदक्षिणां । नत्वा सादरम् आश्रित्य सद्धर्मं श्रद्धयाशृणोत् ॥ Rm_25.163{72} // मत्सद्धर्मामृतं पीत्वा दृष्टसत्यः प्रमोदितः । नत्वा मां स पुनः स्वर्गे देवलोकैः सहाचरत् ॥ Rm_25.164{73} // तत्र स स्वालये रम्ये स्थित्वा देवैः सहारमन् । त्रिरत्नभजनं कुर्वन् प्राचरं वसते सुखं ॥ Rm_25.165{74} // एतत्पुण्यविपाकेन दूतः स तावकः कृती । स्वर्गे सौख्यं चिरं भुक्त्वा क्रमाद् बोधिम् अवाप्स्यति ॥ Rm_25.166{75} // (##) एवं विज्ञाय राजेंद्र संसारे ऽत्र महत्सुखं । यदीछसि सदा भद्रे चरितव्यं त्वयादरात् ॥ Rm_25.167{76} // भद्रं तु जायते शीघ्रं त्रिरत्नभजनोद्यमात् । तत् त्रिरत्नम् उपाश्रित्य भज नित्यं समाहितः ॥ Rm_25.168{77} // त्रिरत्ने यत् कृतं कर्मं तन् नैव क्षिणुया क्वचित् । यावद् बोधिपदं दद्या एवं महत्तरं वृषं ॥ Rm_25.169{78} // ये त्रिरत्नं भजन्त्य् अत्र न ते गछन्ति दुर्गतिं । सदैव सद्गतिं यान्ति बोधिं च समवाप्नुयुः ॥ Rm_25.170{79} // तिस्रो हीमाः समाख्याता अग्राः प्रज्ञप्तयो नृप । यत्र किं चित् कृतं कर्म तद्विपाको महान् स्मृताः ॥ Rm_25.171{80} // तद्यथा कतमास् तिस्रो अग्राः प्रज्ञप्तयः स्मृताः । त्रिरत्ने प्रकृता यास् ता अग्राः प्रज्ञप्तयः स्मृताः ॥ Rm_25.172{81} // तद्यथा सर्वसत्वानां त्रैधातुकनिवासिनां । बुद्ध एव महान् अग्रो ज्येष्ठः श्रेष्ठो वरोत्तमः ॥ Rm_25.173{82} // ये बुद्धश्रद्धया भक्त्या प्रभजंति प्रसादिताः । सर्वे ऽत्यग्रप्रसन्नास् ते ज्येष्ठाः श्रेष्ठा वरोत्तमाः ॥ Rm_25.174{83} // तदग्राभिप्रसन्नानां विपाको ऽप्य् अग्र उत्तमः । तथा धर्माश् च ये सर्वे संस्कृता वाप्य् असंकृताः ॥ Rm_25.175{84} // तेषाम् अपि च सर्वेषां बुद्धधर्माग्र उच्यते । तत्र धर्मे प्रसन्ना ये ते ऽग्रे हि संप्रसन्निताः । तद् अग्राभिप्रसन्नानां विपाको ऽप्य् अग्र उच्यते ॥ Rm_25.176{85} // ये च संघा गणास् तेषां बुद्धसंघो ऽग्र उच्यते । तत्र संघे प्रसन्ना ये ते ऽग्रे ऽभिसंप्रसादिनः ॥ Rm_25.177{86} // तेषाम् अग्रप्रसन्नानां विपाको ऽप्य् अग्र उच्यते । एताः प्रज्ञप्तयस् तिस्रो ह्य् अग्राः ख्यातो मुनीश्वरैः ॥ Rm_25.178{87} // तद् अत्र श्रद्धया राज त्रिरत्ने संप्रसन्नधीः । सत्कारैः समुपाश्रित्य भज नित्यं समादरात् ॥ Rm_25.179{88} // एतत्पुण्यम् असंख्येयम् अप्रमेयं महत्तरं । सर्वसत्वमहासौख्यगुणसंपत्तिदायकं ॥ Rm_25.180{89} // एवं मत्वा महत्पुण्यं सर्वान् सत्वान् प्रबोधयत् । त्रिरत्नभजनोत्साहैश् चारयस्व शुभे नृप ॥ Rm_25.181{90} // एवं ते सर्वदा भद्रं सर्वत्रापि भवेद् ध्रुवं । क्रमाद् बोधिं समासाद्य संबुद्धपदम् आप्नुयाः ॥ Rm_25.182{91} // इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा स नृपतिर् मुदा । तथेति हि प्रतिज्ञाय प्राभ्यनंदत् प्रसादितः ॥ Rm_25.183{92} // ततः स नृप उत्थाय नत्वा तं जगदीश्वरं । महानंदमहोत्साहैः स्वपुरं सजनो ययौ ॥ Rm_25.184{93} // तत्र स नृपती राजा प्रासादतलम् आश्रितः । स मंत्रिपौरिकान् सर्वान् समामंत्र्यैवम् आदिशत् ॥ Rm_25.185{94} // मंत्रिणः पौरिकाः सर्वे शृणुध्वं वचनं मम । (##) यदि वांछास्ति वो भद्रे त्रिरत्नं भजतादरत् ॥ Rm_25.186{95} // यवद् अयं जगच्छास्ता विहरत्य् अत्र सांघिकः । तावद् अस्य मुनीन्द्रस्य भजत सर्वदोत्सवैः ॥ Rm_25.187{96} // विहारे सर्वदा गत्वा श्रद्धया समुपाश्रिताः । तत् सद्धर्मामृतं पीत्वा मुदा चरत सद्वृतौ ॥ Rm_25.188{97} // सर्वांश् च सौगतान् भिक्षून् सर्वोपकरणैर् अपि । सत्कृत्य श्रद्धयामंत्र्य मानयध्वं सदादरात् ॥ Rm_25.189{98} // एतन् मे वचनं श्रुत्वा त्रिरत्नशरणं गताः । संबोधिप्रणिधानेन चरत बोधिचारिकां ॥ Rm_25.190{99} // तथा ते मंगलं नित्यं सर्वत्रापि भवेद् ध्रुवं । क्रमाद् बोधिं समासाद्य लभत सौगतिं गतिं ॥ Rm_25.191{100} // इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा ते मंत्रिणो जनाः । सर्वे वीरादयो लोकास् तथेति प्रतिशुश्रुवुः ॥ Rm_25.192{1} // तदा सर्वे ऽपि ते लोकाः सद्धर्मसाधनोद्यताः । त्रिरत्नभजनं कृत्वा प्रचेरिरे समोदिताः ॥ Rm_25.193{2} // तदारभ्य सदा तत्र मंगलं निरुपद्रवं । सर्वत्र सर्वदाप्य् आसीत् त्रिरत्नस्यानुभावतः ॥ Rm_25.194{3} // इति मे गुरुणादिष्टं तथा ते कथ्यते मया । त्वम् अप्य् एवं सदा राजन् त्रिरत्नं शरणं गतः ॥ Rm_25.195{4} // सद्धर्मं समुपाश्रित्य चर नित्यं सदा शुभे । लोकाश् चापि महाराज बोधयित्वा प्रयत्नतः । त्रिरत्नशरणे स्थाप्य पालनीयाः सदा त्वया ॥ Rm_25.196{5} // एवं ते मंगलं नित्यं सर्वत्रापि भवेद् ध्रुवं । क्रमाद् बोधिं समासाद्य संबुद्धपदम् आप्नुयाः ॥ Rm_25.197{6} // इति तेनार्हतादिष्टं श्रुत्वाशोकः स भूमिपः । तथेत्य् अभ्यनुमोदित्वा प्राभ्यनंदत् सपार्षदः ॥ Rm_25.198{7} // दूतावदानं यद् इदं मुदा ये शृण्वंति ये चापि निशामयन्ति । ते सर्व एवं त्रिदिवे व्रजन्ति संबुद्धलोके ऽपि सरन्ति चान्ते ॥ Rm_25.199{8} // ++ इति श्रिरत्नावदानतत्वे दूतावदानं समाप्तम् ++ (##) XXVI तैर्थिकावदान अथाशोको महीपालः कृतांजलिपुटो मुदा । उपगुप्तं तम् अर्हन्तं प्रणत्वैवम् अब्रवीत् ॥ Rm_26.1{1} ॥ भदन्त श्रोतुम् इछामि पुनर् अन्यत् subhëitaæ । तद्यथा गुरुणादिष्टं तथादेष्टुं च मे ऽर्हति ॥ Rm_26.2{2} ॥ इति संप्रार्थितं राज्ञा श्रुत्वा स सुगतात्मजः । उपगुप्तो नरेंद्रं तं समामंत्र्यैवम् आदिशत् ॥ Rm_26.3{3} ॥ साधु शृणु महाराज यथा मे गुरुणोदितं । तथात्राहं प्रवक्ष्यामि श्रुत्वानुमोदनां कुरु ॥ Rm_26.4{4} ॥ तद्यथा भगवांच् छास्ता श्रीघनो ऽर्हन् मुनीश्वरः । सर्वज्ञः सुगतो नाथो धर्मराजो विनायकः ॥ Rm_26.5{5} ॥ भिक्षुभिः श्रावकैः सार्द्धं तथा सर्वैश् च सांघिकैः । तत्रैव जेतकोद्याने विहारे व्यहरत् पुरा ॥ Rm_26.6{6} ॥ तद् धर्मदेशनां श्रोतुं सर्वे लोकैः समागतैः । देवदानवगंधर्वैर् यक्षकिन्नरराक्षसैः ॥ Rm_26.7{7} ॥ सिद्धैर् विद्याधरैश् चापि नागेन्द्रैर् गरुडैर् अपि । लोकपालैः ससैन्यैश् च ब्राह्मणैश् च महर्षिभिः ॥ Rm_26.8{8} ॥ योगिभिर् यतिभिश् चापि निर्ग्रन्थिभिश् च तापसैः । राजभिः क्षत्रियैश् चापि तथा राजकुमारकैः ॥ Rm_26.9{9} ॥ वैश्यैश् च मंत्रिभिः श्रेष्ठैर् गृहस्थैश् च महाजनैः । वणिग्भिः सार्थवाहैश् च शिल्पिभिः पौरिकैर् अपि ॥ Rm_26.10{10} // ग्राम्यैर् जानपदैश् चापि कार्पटिकैस् तथापरैः । त्रिरत्नदर्शनोत्साहैः सद्धर्मगुणवांछिभिः ॥ Rm_26.11{11} // सत्कृतो मानितो नित्यं पूज्यमानो ऽभिवंदितः । सर्वसत्वहितार्थेन वर्षं धर्मामृतं सदा ॥ Rm_26.12{12} // तदा तत्र पुरे राजा प्रसेनजिन् नृपाधिपः । संबुद्धशासनं धृत्वा त्रिरत्नम् अभजन् मुदा ॥ Rm_26.13{13} // तद् दृष्ट्वा तीर्थिकाः सर्वे ईर्ष्यारोषाहताशयाः । संमील्य सौगतं धर्मं प्रतिक्षिप्यैवम् अब्रुवन् ॥ Rm_26.14{14} // भवन्तो यद् अयं बुद्धः सर्वज्ञ ऋद्धिमान् कृती । तत्सर्वान् इमां लोकान् स्वं धर्मे संनियोजयेत् ॥ Rm_26.15{15} // तदास्मद्वचनं श्रोतुम् अपीछेन् नात्र कश्चन । सर्वे नः श्रावकाश् चापि भजेयुः सुगतं जिनं ॥ Rm_26.16{16} // तदा सर्वे वयं लोकै निंद्यमानः समंततः । कथम् अत्र चरिष्यामस् तद् अन्यत्र चरेमहि ॥ Rm_26.17{17} // इति सर्वैर् अपि प्रोक्ते तीर्थिकोपासको द्विजः । सर्वान्स् तान्स् तीर्थिकं दृष्ट्वा पुनर् एवम् abhëata ॥ Rm_26.18{18} // (##) भवंतो म विषीदत्वं कर्तुं अर्हति सर्वथा । तद् उपायं करिष्यामि येनान्यत्र चरेज् जिनः ॥ Rm_26.19{19} // इति तान्स् तीर्थिकान् सर्वान् बोधयित्वा स दुर्मतिः । नृपतेर् अन्तिके गत्वा सादरम् एवम् अब्रवीत् ॥ Rm_26.20{20} // शृणु राजन् महाभाग यद् धितं ते तद् उच्यते । तथा त्वया समाधाय चरितव्यं सदादरात् ॥ Rm_26.21{21} // यद् अयं मुण्डितो भिक्षुः कुलधर्मविनाशकृत् । जातिधर्मपरिभ्रष्टः संसारवृत्तिनिंदकः ॥ Rm_26.22{22} // मायावी कुत्सिताचारो दुःशीलो लोकवंचकः । स्वयं नष्टः परांश् चापि नाशयितुम् इहागतः ॥ Rm_26.23{23} // तद् अस्य दर्शनं राजं कर्त्तव्यं न कदा चन । ग्रहीतव्यं न नामापि श्रोतव्यं नापि तद् वचः ॥ Rm_26.24{24} // सत्कारं न च कर्त्तव्यं दातव्यं नापि किं चन । आश्रमे ऽपि न गन्तव्यं स्थातव्यं न तदन्तिके ॥ Rm_26.25{25} // दर्शनं ये प्रकुर्वन्ति तस्य भिक्षोर् दुरात्मनः । ते सर्वे नरके यायुः सद्गतिं न कदा चन ॥ Rm_26.26{26} // ये च शृण्वन्ति तद् वाक्यं सर्वे ते निलयं गताः । तीव्रदुःखाभिसंतप्ता वसेयुर् अनुतापिताः ॥ Rm_26.27{27} // सत्कारं ये च कुर्वंति सर्वे ते विलयं गताः । दरिद्रा दुर्गतिं गत्वा भ्रमेयुर् निहताशयाः ॥ Rm_26.28{28} // ये च दानं प्रकुर्वन्ति तत्राशिर्लुहिताशयाः । ते ऽपि च नरके याता दुःखान्य् एवम् अवाप्नुयुः ॥ Rm_26.29{29} // तदाश्रमे च गछंति सर्वे ते दुरिताङ्किताः । कुष्ठादि रोगसंतप्ता यायुश् च निरये ऽचिरात् ॥ Rm_26.30{30} // ये च तैः सह तिष्ठन्ति ते सर्वे पापसंगिताः । तीव्रदुःखाग्निसंदग्धा चरेयु निरये सदा ॥ Rm_26.31{31} // गृह्नन्ति ये च मन्नाम तेषां गेहेषु सर्वदा । लक्ष्मीर् मैव श्रयेत् तत्र नैरृतिर् एव संश्रयेत् ॥ Rm_26.32{32} // ये बुद्धं भजन्त्य् अत्र ते ते सर्वे ऽप्य् अधर्मिणः । कदापि सद्गतिं नैव यांति दूरगतिम् एव हि ॥ Rm_26.33{33} // इति मत्वा महाराज सदा भद्रं यदीछसि । सत्कारं दर्शनं तस्य कर्त्तव्यं नैव के चन ॥ Rm_26.34{34} // किं धर्मं सौगतं धर्मं यन् मिथ्या परिकल्पितं । तत् तस्य दुर्यतेर् धर्मं श्रोतव्यं नैव केन चित् ॥ Rm_26.35{35} // यस्य धर्मो हि सर्वत्र वेदशास्त्रे न गण्यते । स किं धर्मात्मको बुद्धस् तत् तत्र मंगलं न हि ॥ Rm_26.36{36} // इति तेनोदितं श्रुत्वा स परिबोधितः । त्रिरत्नभजनोत्साहशैथिल्यक्षुभितो ऽभवत् ॥ Rm_26.37{37} // ततस् तस्य वचः श्रुत्वा तीर्थिकोपासकस्य सः । नृपतिस् तैर्थिके धर्मे 'bhilalëa प्रसादितः ॥ Rm_26.38{38} // (##) तत्रैको गृहभृच् छ्रेष्ठी संबुद्धोपासकः सुधीः । तं तीर्थ्योपासकं दृष्ट्वा बोधयितुम् abhëata ॥ Rm_26.39{39} // किम् एवं दुर्मते बुद्धो धर्मराजो ऽपि निंद्यते । मा मैवं वदताम् अत्र त्वम् एव नरकं व्रजेः ॥ Rm_26.40{40} // यो लोके समुत्पन्नः सर्वक्लेशान् विनिर्जयन् । जित्वा मारगणान् सर्वान् संबोधिज्ञानम् आप्तवान् ॥ Rm_26.41{41} // सर्वै ब्रह्मादिभिर् लोकैः संस्तुतो वंदितो ऽर्चितः । मानितः सत्कृतो बुद्धस् त्वयैव निंद्यते कथं ॥ Rm_26.42{42} // येनैव त्रिजगल्लोकां पुत्रवत् प्रतिपालितं । पूजनीयः कथं नाथं धर्मराजो मुनीश्वरः ॥ Rm_26.43{43} // बुद्ध एव जगन्नाथो दयालुः सद्गुणाकरः । सर्वसत्वहिताधानो ऽद्वयवादी विनायकः ॥ Rm_26.44{44} // सर्वज्ञः सुगतो भद्ररूपः सर्वहितार्थभृत् । सर्वविद्याधिपः शास्ता संबोधिमार्गदेशकः ॥ Rm_26.45{45} // निर्जितक्लेश आत्मज्ञः षडभिज्ञो जगद्गुरुः । संबुद्धो ऽर्हञ् जिनस् त्रायी धर्मराजो मुनीश्वरः ॥ Rm_26.46{46} // ततः स भगवान्न् एव सर्वत्रैधातुकेष्व् अपि । अग्रः श्रेष्ठो mahä जेष्ठो नान्यः कश्चिद् अतो ऽधिकः ॥ Rm_26.47{47} // तस्माद् अस्य मुनीन्द्रस्य सत्कारं श्रद्धया सदा । शरणगमनं कृत्वा श्रोतव्यं धर्मम् आदरात् ॥ Rm_26.48{48} // ये बुद्धे शरणं यान्ति न ते गछंति दुर्गतिं । सर्वदा सद्गतौ सौख्यं भुक्त्वा यान्ति जिनालये ॥ Rm_26.49{49} // शृण्वन्ति ये च तद् धर्मं ते ऽपि नो यान्ति दुर्गतिं । सदा स्वर्गे सुखं भुक्त्वा यायुश् चान्ते सुनिर्वृतिं ॥ Rm_26.50{50} // भजन्ति ये च संघेषु ते ऽपि न यान्ति दुर्गतिं । सदा धर्मरताः सौख्यं भुक्त्वा यान्ति सुखावतिं ॥ Rm_26.51{51} // एवं ये ये त्रिरत्नानां सर्वदा शरणं गताः । सत्कृत्य श्रद्धया नित्यं भजन्ति बोधिमानसाः ॥ Rm_26.52{52} // सर्वे ते सद्गुणाधाराः सर्वसत्वहितार्थिनः । क्रमाद् बोधिचरीः पूर्य संबुद्धपदम् आप्नुयुः ॥ Rm_26.53{53} // तेनायं भगवान्न् एव जगन्नाथो जगद्गुरुः । धर्मराजो जगद्भर्त्ता जगत्त्रायी विनायकः ॥ Rm_26.54{54} // तेनास्य सद्गुरोः शास्तुः श्रद्धया शरणं गताः । सद्धर्मं सर्वदा श्रुत्वा कर्तुम् अर्हति सत्कृतिं ॥ Rm_26.55{55} // ये चाप्य् अस्य मुनीन्द्रस्य प्रतिक्षिपन्ति शासनं । सद्गतिं नैव ते यान्ति दुर्गतिम् एव सर्वदा ॥ Rm_26.56{56} // इति मत्वा न कर्त्तव्या बुद्धे निंदा कथं चन । त्रिरत्नभजनान्य् एव कर्त्तव्यानि शुभार्थिभिः ॥ Rm_26.57{57} // ये त्रिरत्नं भजन्त्य् अत्र सर्वे ते बोधिभागिनः । बोधिसत्वा महासत्वा भवेयुः सुगतात्मजाः ॥ Rm_26.58{58} // तेन ते ऽपि महासत्वास् त्रिरत्नोपासका अपि । श्रद्धया प्रणतिं तेसां कर्त्तुम् अर्हन्ति सर्वदा ॥ Rm_26.59{59} // इति तेनोदितं श्रुत्वा तीर्थिकोपासकश् च सः । (##) तं बुद्धोपासकं दृष्ट्वा पुनर् एवम् abhëata ॥ Rm_26.60{60} // आ किम् एवं त्वया प्रोक्तं किं बुद्धो ऽतापसा 'यतिः । पूरणो ब्रह्मविज्ञस् तपस्वी संयमी सुधीः ॥ Rm_26.61{61} // तत् तस्य पूरणस्याग्रे बुद्धः किं वक्तुम् उत्सहेत् । बालकान् एव वञ्चित्वा ह्य् असद्धर्म्मे युनक्ति सः ॥ Rm_26.62{62} // पूरण एव सर्वेषां यतीनां ब्रह्मचारिणां । ऋद्धिमतां महान् अग्रो मात्रैकश् चित् ततो ऽधिकः ॥ Rm_26.63{63} // इति तेनोदितं श्रुत्वा स बुद्धोपासकस् ततः । तीर्थिकोपासिकं दृष्ट्वा पुनर् एव तम् अब्रवीत् ॥ Rm_26.64{64} // अरे किं ज्ञायते तस्य संबुद्धस्य गुणस् त्वया । येनैव कृपया दृष्ट्वा पालितं पुत्रवज् जगत् ॥ Rm_26.65{65} // यस्य लोके दया नास्ति तेन किं पाल्यते जगत् । केवललोभसत्कारं हेतुनादोम्भिको हि सः ॥ Rm_26.66{66} // तपस्वी योगवित् प्राज्ञ ऋद्धिमान् सिद्धिमान् अपि । यस्य नास्ति दया सत्वे स किम् शास्ता जगद्गुरुः ॥ Rm_26.67{67} // यो दृष्ट्वा सकलान् सत्वान् कृपया संप्रबोधयन् । सद्धर्मे योजयत्य् अत्र स एव जगतां गुरुः ॥ Rm_26.68{68} // तस्माद् अत्र जगच्छास्ता सर्वसत्वहितार्थभृत् । बुद्ध एव जगन्नाथो जगत्त्रायी जगद्गुरुः ॥ Rm_26.69{69} // नास्ति बुद्धसमः कश् चित् सर्वसत्वहितंकरः । तेन ब्रह्मादिदेवैः स वंदनीयो मुनीश्वरः ॥ Rm_26.70{70} // यतो ऽयं श्रीघनः त्रायी षडभिज्ञो विनायकः । मुनीन्द्रो ऽर्हं सुभद्रांशस् तेन तस्याधिको हि कः ॥ Rm_26.71{71} // तेनायं सुगतो बुद्धो धर्मराजस् तथागतः । सत्कृत्य श्रद्धया सर्वे भजनीयः शुभेछुभिः ॥ Rm_26.72{72} // इति तेनोदितं श्रुत्वा तीर्थिकोपासको ऽथ सः । रोषाग्निपरिदग्धास्यस् तं बौद्धम् एवम् अब्रवीत् ॥ Rm_26.73{73} // आ एवम् उच्यते को ऽत्र पूरणात् पर उत्तमः । यतीर् विज्ञो महाभिज्ञः स एव त्रिजगद्गुरुः ॥ Rm_26.74{74} // इति तेनोदितं श्रुत्वा संबुद्धोपासको ऽपि सः । सांजलिः प्रणतिं कृत्वा भूमाव् एवं तम् अब्रवीत् ॥ Rm_26.75{75} // बुद्धाद् अन्यो विशिष्टः कस् त्रैधातुभुवनेष्व् अपि । बहुधा किं प्रवादेन बुद्ध एव जगत्प्रभुः ॥ Rm_26.76{76} // तेनेत्य् उक्ते स रुष्टात्मा तीर्थिकोपासकस् तदा । कोपाग्निपरिदग्धांगस् तं बुद्धम् एवम् अब्रवीत् ॥ Rm_26.77{77} // यदि बुद्धो विशिष्टः स्यात् पूरणाद् अर्हतो यतेः । सर्वस्वं मे तवाधीनं दासश् चापि भवाम्य् अहं ॥ Rm_26.78{78} // यदि बुद्धाद् विशिष्टो हि पूरणो ऽर्हं महामतिः । सर्वस्वं ते ममाधीनं दासश् चापि भवेः खलु ॥ Rm_26.79{79} // इति तेनोदिते तत्र संबुद्धोपासको ऽपि सः । तथेति वंधनिक्षेपं कृत्वा स्वीकरणं व्यधात् ॥ Rm_26.80{80} // तयोर् एतत् प्रवादत्वं प्रसेनजिन् नराधिपः । (##) मत्वामात्यान् समाहूय पुरर् एवम् abhëata ॥ Rm_26.81{81} // गछध्वं मंत्रिणः सर्वे बुद्धतैर्थिकयोर् अपि । निर्णयित्वा विवादत्वे मिमांसा क्रियताम् इह ॥ Rm_26.82{82} // इति राज्ञा समादिष्टं श्रुत्वा ते मंत्रिणो जनाः । सहसा तज् जनान् सर्वान् समाहूयैवम् आदिशत् ॥ Rm_26.83{83} // भवन्तो नृपतेर् एवम् आज्ञां श्रुत्वा समाहिताः । सर्वत्र विजिते घण्टानादैश् चोदय तद् द्रुतं ॥ Rm_26.84{84} // इति तैर् मंत्रिभिः प्रोक्तैः श्रुत्वा ते सजनास् तथा । घण्टावघोषनं कृत्वा सर्वत्रैवं घोषयन् ॥ Rm_26.85{85} // शृण्वन्तु पौरिकाः सर्वे इतो ऽह्नि सप्तमे ऽहनि । बौद्धतैर्थिकसंवादे मिमांसात्र भविष्यति ॥ Rm_26.86{86} // ये ये ऽत्र द्रष्टुम् इछन्ति सर्वे ते समुपागताः । बुद्धस्य तीर्थिकस्यापि प्रभावं द्रष्टुम् अर्हत ॥ Rm_26.87{87} // एवं ते विजिते तत्र सर्वत्र विषयेष्व् अपि । घण्टावघोषणं कृत्वा मंत्रिणां पुर आययुः ॥ Rm_26.88{88} // ततस् ते सजनाः सर्वे राज्ञो ऽन्तिकम् उपागताः । प्रणत्वैतत् प्रवृत्तांतं पुरतः संन्यवेदयन् ॥ Rm_26.89{89} // ततो ऽह्नि सप्तमे प्राप्ते सर्वे लोकाः समागताः । विस्तीर्णे भूतले रम्ये तद् द्रष्टुम् उपतस्थिरे ॥ Rm_26.90{90} // तथा देवा अनेके च तद्दर्शनकुतूहलाः । अन्तरीक्षे समाश्रित्य संतस्थुः प्रतिमोदिताः ॥ Rm_26.91{91} // एवं सर्वेषु लोकेषु नृपमंत्रिजनादिषु । नैकशतसहस्रेषु सन्निपातेषु सर्वतः ॥ Rm_26.92{92} // तीर्थिकोपासकस् तत्र स गोमये प्रलेषिते । मंडले गंधपुष्पादिपूजांगैः समपूजयत् ॥ Rm_26.93{93} // ततः स सांजलिर् नत्वा जानुभ्यां भुवि संस्थितः । उद्वहन्न् उत्तरासंगं प्रार्थयद् एवम् आदरात् ॥ Rm_26.94{94} // येन सत्येन षड्विज्ञाः शास्तारः पूरणादयः । भगवंतो महाभिज्ञा अर्हन्तो ब्रह्मचारिणः ॥ Rm_26.95{95} // अनेन सत्यभावेन सर्वान् एतान् यतीश्वरान् । एतत्पूजोपहाराणि प्रानुगंछंतु संमुखं ॥ Rm_26.96{96} // एवं संप्रार्थनां कृत्वा तीर्थिकोपासको मुदा । तानि पंचोपहाराणि प्रादाय गगणे ऽक्षिपत् ॥ Rm_26.97{97} // तेन क्षिप्रक्षिप्तमात्राणि तानि सर्वाणि भूतले । पतितान्य् अस्तंगतान्य् एव सहसादर्शने ययुः ॥ Rm_26.98{98} // तद् दृष्ट्वा ससुरा लोकाः सर्वे ते भूमिपादयः । उच्चैर् नादैर् हसन्तस् तं तैर्थिकम् एव मेनिरे ॥ Rm_26.99{99} // तद् दृष्ट्वा धिक्प्रवादं च श्रुत्वा स तैर्थिको ऽपतत् । ततश् चिरात् समुत्थाय लज्जाभिन्नमुखाशयः ॥ Rm_26.100{100} // त्रसितो ऽधोमुखोद्रष्टो निष्प्रभः परिकंपितः । भ्रस्तस्कंधः करे कण्डं स्थाप्य तस्थौ विमुर्छितः ॥ Rm_26.101{1} // तद् दृष्ट्वा स प्रसन्नात्मा बुद्धोपासको मुदा । प्रकृत्वा मण्डलं तत्र गोमयप्रतिलेपिते ॥ Rm_26.102{2} // (##) पंचोपहारपूजंगैः समभ्यर्च्य यथाविधिः । उद्वहन्न् उत्तरासङ्गं जानुभ्यां भुवि संस्थितः ॥ Rm_26.103{3} // सांजलिः पुरतः स्थित्वा संबुद्धं तं मुनीश्वरं । स्मृत्वा नत्वा तथा सत्यं प्रार्थयद् एवम् आदरात् ॥ Rm_26.104{4} // यतो ऽयं भगवान् बुद्धः सर्वलोकविनायकः । तेन सत्येन सर्वाणि पुष्पाणीमानि सूदकं ॥ Rm_26.105{5} // इदं सौरभ्यधूपं च भगवन्तं मुनीश्वरं । संबुद्धं श्रीघनं नाथं प्राभियान्तु विहायसा ॥ Rm_26.106{6} // इति संप्रार्थनां कृत्वा स बुद्धोपासको मुदा । तानि सर्वोपहाराणि प्रादाय गगणे ऽक्षिपत् ॥ Rm_26.107{7} // तानि तेन प्रक्षिप्तानि सर्वाणि गगणे ऽसरन् । तानि सर्वाणि पुष्पाणि छत्रीभूत्वाचरन् क्रमात् ॥ Rm_26.108{8} // धूपो मेघवद् अम्भो ऽपि वैडूर्य्यवत् तदाचरत् । तद् दृष्ट्वा जनता सर्वा महाश्चर्य्यं प्रलेहिरे ॥ Rm_26.109{9} // क्रमेण तानि सर्वाणि प्रचरन्ति विहायसा । झटिति जेतकारण्ये विहारे संमुखं ययुः ॥ Rm_26.110{10} // दृष्ट्वा सजनकायो ऽपि प्रतिहार्यं तद् अद्भुतं । जयशब्दं प्रकुर्वन्तः पश्यन्तो ऽनुययुर् मुदा ॥ Rm_26.111{11} // तत्र सर्वाणि पुष्पाणि छत्रीभूत्वा जगद्गुरोः । संबुद्धस्य जगच्छास्तुर् उपरि समुपाश्रयन् ॥ Rm_26.112{12} // तद् धूपम् अग्रतस् तस्य तस्थौ कृत्वा प्रदक्षिणां । पदाम्बुजं तद् अम्भो ऽपि पपात वियतः सरत् ॥ Rm_26.113{13} // तत् समालोक्य सर्वे ते द्विजादि पौरिका जनाः । प्रसादिता मुनीन्द्रस्य सभायां समुपाचरन् ॥ Rm_26.114{14} // सर्वे प्रदक्षिणीकृत्य कृतांजलिपुटा मुदा । भगावन्तं मुनिं नत्वा सर्वे ते समुपाश्रयन् ॥ Rm_26.115{15} // स बुद्धोपासकश् चापि नत्वा तं श्रीघनं मुदा । तत् सद्धर्मामृतं पातुम् उपतस्थौ कृतांजलिः ॥ Rm_26.116{16} // तीर्थिकोपासकः सो ऽपि तद् दृष्ट्वा विस्मयान्विताः । महद् बुद्धानुभावत्वं मत्वा द्रष्टुम् उपाश्रयत् ॥ Rm_26.117{17} // ततः स भगवान् दृष्ट्वा सर्वान्स् तान् समुपस्थितान् । आर्यसत्यम् उपादिश्य पुनर् एवम् उपादिशत् ॥ Rm_26.118{18} // शृणुध्वं साधवः सर्वे आर्यधर्मं समुच्यते । यत् त्रिरत्नं समाख्यातं तत् त्रिलोक्ये महत्तरं ॥ Rm_26.119{19} // तद्यथा सर्वलोकानां त्रैधातुकनिवासिनां । सर्वेषाम् अपि भद्रार्थं सद्धर्मं संप्रकाशये ॥ Rm_26.120{20} // स संबुद्धो जगच्छास्ता सर्वसत्वहितंकरः । जगन्नाथो जगत्त्राता बुद्धरत्नम् इदं वरं ॥ Rm_26.121{21} // अत्र यैः श्रद्धया कर्मं दानादि सुकृतं कृतं । तेषाम् अग्रप्रसन्नानां विपाकैः फलम् उत्तमं ॥ Rm_26.122{22} // अप्रमेयम् असंख्येयं संबोधिपददायकं । (##) एवं मत्वात्र संबुद्धं भजत सर्वदा मुदा ॥ Rm_26.123{23} // यावतश् चात्र संसारे संस्कृता वाप्य् असंस्कृताः । धर्मास् तेषां महान् अग्रो विरागो धर्मं उत्तमः ॥ Rm_26.124{24} // धर्मरत्नम् इदं ये ऽत्र प्रभजन्ति प्रसादिताः । तेषाम् अग्रप्रसन्नानां विपाके फलम् उत्तमं ॥ Rm_26.125{12} // अप्रमेयम् असंख्येयं संबोधिज्ञानदायकं । तद् एतत् सौगतं धर्मं श्रुत्वा भजंति संवरं ॥ Rm_26.126{13} // यावन्तश् चात्र त्रैलोक्ये संघाः पूगा गणाः स्मृताः । तेषाम् अग्रो महान् ख्यातो बुद्धसंघो जगद्वरः ॥ Rm_26.127{14} // संघरत्नम् इदं ये ऽत्र भजन्ति श्रद्धया मुदा । तेषाम् अग्रप्रसन्नानां विपाके फलम् उत्तमं ॥ Rm_26.128{15} // अप्रमेयम् असंख्येयं संबोधिमार्गचालकं । तद् अत्र सौगते संघे भजत श्रद्धयादरात् ॥ Rm_26.129{16} // इदं रत्नत्रयं ख्यातं सर्वसत्वशुभंकरं । vächitÃrthapradaæ सिद्धं संबोधिज्ञानदायकं ॥ Rm_26.130{17} // तद् एतत् त्रितयं रत्नं संबोधिपदवांछिभिः । सत्कृत्य श्रद्धया नित्यं पूजनीयं समादरात् ॥ Rm_26.131{18} // ये त्रिरत्नं सदा नित्यं पूजयन्ति प्रसादिताः । न ते मारवशं याता भवंति बोधिलाभिनः ॥ Rm_26.132{19} // इति मत्वा त्रिरत्नं तद् दृष्ट्वा कृत्वानुमोदनां । säjalipraïatiæ कृत्वा दूराद् वन्दितुम् अर्हथ ॥ Rm_26.133{20} // इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा ते ब्राह्मणादयः । सर्वे लोकाः प्रसीदन्तस् त्रिरत्नशरणं ययुः ॥ Rm_26.134{21} // तत्र के चिज् जना भद्राः संबुद्धशरणं गताः । शिक्षापदं समादाय प्राचरत् सौगतं व्रतं ॥ Rm_26.135{22} // के चिद् भद्राशया विज्ञा संबुद्धशरणं गताः । प्रव्रज्याव्रतम् आदाय प्राचरद् ब्रह्मचारिकां ॥ Rm_26.136{23} // ततः क्लेशान् विनिर्जित्य संसारभोग्यनिस्पृहाः । साक्षाद् अर्हत्पदं प्राप्य बभूव ब्रह्मचारिणः ॥ Rm_26.137{24} // एतत् सर्वं समालोक्य तीर्थिकोपासको ऽपि सः । विस्मितः सुप्रसन्नात्मा त्रिरत्नं शरणं ययौ ॥ Rm_26.138{25} // ततः स तैर्थिकस् तस्य मुनीन्द्रस्य पदाम्बुजे । säjalipraïataÓ चैवं प्रणिधानं व्यधान् मुदा ॥ Rm_26.139{26} // अद्यारभ्य सदाप्य् अस्य मुनीन्द्रस्य जगद्गुरोः । सद्धर्मं समुपाश्रित्य त्रिरत्नोपासको भवे ॥ Rm_26.140{27} // एतत्पुण्यविपाकेन लोके ऽन्धे ऽपरिनायके । संबोधिज्ञानम् आसाद्य भवेयं सुगतो जिनः ॥ Rm_26.141{28} // अतीर्णां तारयिष्यामि मोचयिष्याम्य् अमोचितान् । सर्वान् आश्वासयिष्यामि ह्य् अनाश्वस्तान् सुदुःखिनः ॥ Rm_26.142{29} // सत्वान् निर्वापयिष्यामि भवालयाद् अनिर्वृतान् । करिष्यामि सदा भद्रं त्रैधातुभुवनेष्व् अपि ॥ Rm_26.143{30} // (##) इति तेन कृतं बोधिप्रणिधानं स्वचेतसा । मत्वा स भगवान् स्मितं विससर्ज सरश्मिकं ॥ Rm_26.144{31} // तदा ता रश्मयः पंचवर्णाः सर्वाः समंततः । लोकेषु प्रसृता भद्रं सौख्यं कृत्वा प्रसेरिरे ॥ Rm_26.145{32} // या अधस्ताद् गताभासो सर्वत्र नरकेषु ताः । प्रसृता अवभास्यैवं भद्रसौख्यं प्रचक्रिरे ॥ Rm_26.146{33} // तत्प्रभाभिः परिस्पृष्टा सर्वे ते नरकाश्रिताः । निर्दुःखा सौख्यम् आसाद्य विस्मयं समुपाययुः ॥ Rm_26.147{34} // ततस् ते नारकाः सत्वाः सर्वे ते नरके स्थिताः । एकैकनरकेष्व् एवं संमील्य saævabhëire ॥ Rm_26.148{35} // अहो चित्रं किम् अद्यैवं महत् सौख्यं प्रजायते । इतश् च्युताः किम् अन्यत्र समुत्पन्ना वयं खलु ॥ Rm_26.149{36} // इति संवादिनां तेसां सर्वेषां संप्रबोधने । भगवान् निर्मितं बुद्धं प्रेरयन् नरके प्रति ॥ Rm_26.150{37} // तं दृष्ट्वा नारकाः सर्वे विस्मिताः संप्रसादिताः । भूय एकत्र संमील्य मिथ एवं vabhëire ॥ Rm_26.151{38} // अहो वयम् इतश् च्युत्वा नैवान्यत्र गताः खलु । किं त्व् अस्यापूर्वरूपस्य प्रभावान् नः शुभायते ॥ Rm_26.152{39} // नूनम् अयं जगन्नाथो बुद्धो ऽस्मान् du÷khapŬitÃn । समीक्ष्य कृपया दृष्ट्या समुद्धर्त्तुम् इहागतः ॥ Rm_26.153{40} // तद् अस्यात्र वयं सर्वे सत्कृत्य श्रद्धयादरात् । सर्वदा शरणं गत्वा भक्तुम् अर्हामहे ऽधुना ॥ Rm_26.154{41} // इति saæbhëaïÃæ कृत्वा सर्वे ते संप्रसादिताः । अस्यैव शरणं गत्वा प्रणत्वा संप्रभेजिरे ॥ Rm_26.155{41!} // ततस् ते नारकाः सर्वे तत्पापपरिमोचिताः । परिशुद्धाः शुभात्मानः सद्गतिं सहसा ययुः ॥ Rm_26.156{42} // एवं तान् नारकान् सर्वाः समुद्धृत्य प्रभाश् च ताः । सर्वाः प्रत्यागतास् तत्र संबुद्धस्य पुरो ऽसरन् ॥ Rm_26.157{43} // एवम् ऊर्द्धं गतायाश् च रश्मयस् ताः समंततः । सर्वान् देवालयां लोकान् अवभास्य प्रसेरिरे ॥ Rm_26.158{44} // यावद् भवाग्रपर्यन्तम् अवभास्य समंततः । प्रसारिताः ततो गाथा निसृताः समचोदयन् ॥ Rm_26.159{45} // अनित्यं खलु संसारं दुःखं शून्यम् अनात्मकं । पुण्यम् एव जगत्सारं तत् पुण्यं चिनुतादरात् ॥ Rm_26.160{46} // निष्क्रामतारभध्वं तद् युज्यध्वं बुद्धशासने । धुनीत मृत्युसैन्यानि चरत सौगतं व्रतं ॥ Rm_26.161{47} // यो ह्य् अस्मिन् सौगते धर्मे चरिष्यति समाहितः । स हित्वा जन्म संसारे दुःखस्यान्तं करिष्यति ॥ Rm_26.162{48} // तत् त्रिरत्नं सदा यूयं संस्मृत्वा शरणं गताः । सत्कृत्य श्रद्धया नित्यं भजत बोधिप्राप्तये ॥ Rm_26.163{49} // एवं तद् घोषम् आकर्ण्य सर्वदेवाः प्रबोधिताः । त्रिरत्नं शरणं कृत्वा प्रभेजिरे सदादरात् ॥ Rm_26.164{50} // (##) एवं ता रश्मयो devä चोदयित्वा समंततः । पुनः प्रत्यागतास् तत्र बुद्धान्तिकम् उपाययुः ॥ Rm_26.165{51} // तत्र ता रश्मयः सर्वा एकीभूत्वाभिपिण्डिताः । त्रिधा प्रदक्षिणीकृत्य सूष्णीषे ऽन्तर्दधुर् मुनेः ॥ Rm_26.166{52} // तद्दृष्ट्वा ससभालोकाः सर्वे ते विस्मयान्विताः । शास्ता किम् आदिशेद् धर्मम् इति ध्यात्वा निषेदिरे ॥ Rm_26.167{53} // अथायुष्मान् महानन्दो मत्वा तल् लोकचिंतितं । उत्थाय सांजालिर् नत्वा पप्रछ तं मुनीश्वरं ॥ Rm_26.168{54} // विगतोद्धवा दैन्यमदप्रहीणा बुद्धा जगत्य् उत्तमहेतुभूताः । नाकारणे शंखमृणालगौरं स्मितम् उपदेशयन्ति जिना जितारयः ॥ Rm_26.169{55} // तत् कालं स्वयम् एवम् अधिगम्य धीर बुद्ध्या श्रोतॄणां श्रमण जिनेंद्र काङ्क्षितानां धीरभिर् । मुनिवृष वाग्भिर् उत्तमाभिर् उत्पन्नं व्यपनय संशयं शुभाभिः ॥ Rm_26.170{56} // नाकस्माल् लवणजलाद्रिराजधैर्याः संबुद्धाः स्मितम् उपदर्शयन्ति नाथाः । यस्यार्थे स्मितम् उपदर्शयंति धीरास् तं श्रोतुं समभिलषन्ति जनोघाः ॥ Rm_26.171{57} // तद् भवान् सर्वसत्वानां चित्ताभिपरिबोधने । यद् अभिलषितं कार्यं तद् उपदेष्टुम् अर्हति ॥ Rm_26.172{58} // इति संप्रार्थिते तेन भगवान् स मुनीश्वरः । आयुष्मन्तं तम् आनंदं समालोक्यैवम् आदिशत् ॥ Rm_26.173{59} // एवम् एतन् महानंद नाहेतुप्रत्ययं जिनाः । संबुद्धाः सुगताः सर्वे दर्शयन्ति स्मितं क्वचित् ॥ Rm_26.174{60} // शृण्व् आनंद यदर्थे ऽहं स्मितं मुञ्चामि सांप्रतं । तदर्थं संप्रवक्ष्यामि सर्वसत्वप्रबोधने ॥ Rm_26.175{61} // पश्यसि यद् अयं श्रेष्ठी तीर्थिकोपासको मुदा । ममात्र शरणं गत्वा प्रणिधानं करोति हि ॥ Rm_26.176{62} // एतत्पुण्यविपाकेन त्रिकल्पान्तम् अनात्मवित् । क्रमाद् बोधिचारीः सर्वाः परिपूर्य भवेत् सुधीः ॥ Rm_26.177{63} // ततः kleÓagaïä जित्वा सर्वान् मारगणान् अपि । बोधिं प्राप्याचलो नाम तथागतो भविष्यति ॥ Rm_26.178{64} // इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वानंदादि भिक्षवः । सर्वे ते सुप्रसन्नास्याः प्राभ्यनन्दन् सविस्मयाः ॥ Rm_26.179{65} // तथा तेन मुनीन्द्रेण व्याख्यातं स तैर्थिकः । श्रुत्वानुमोदनां कृत्वा प्राभ्यनन्दन् सविस्मयः ॥ Rm_26.180{66} // ततः स सर्वदा नित्यं सत्कृत्य श्रद्धया मुदा । त्रिरत्नभजानं कृत्वा प्राचरत् सौगतं व्रतं ॥ Rm_26.181{67} // इति मे गुरुणाख्यातं श्रुतं मया तथोच्यते । त्वम् अप्य् एवं महाराज त्रिरत्नसेवको भव ॥ Rm_26.182{68} // प्रजाश् चापि तथा राजं बोधयित्वा प्रयत्नतः । त्रिरत्नभजनोत्साहे संचारयितुम् अर्हसि ॥ Rm_26.183{69} // तथा ते सर्वदा नित्यं सर्वत्रापि शुभं भवेत् । (##) क्रमाद् बोधिं समासाद्य संबुद्धपदम् आप्नुयात् ॥ Rm_26.184{70} // इति तेनार्हतादिष्टं श्रुत्वाशोकः स भूपतिः । सत्यम् इति प्रतिज्ञाय प्राभ्यनान्दत् स पार्थिकः ॥ Rm_26.185{71} // शृण्वन्तीदं नरा ये मुनिवरकथितं तैर्थिकस्यावदानं ये चापि श्रावयन्ति प्रमुदितमानसः श्रद्धया भक्तियुक्ताः । ते सर्वे बोधिसत्वाः सकलगुणभरा भद्रचर्या चरन्तो भुक्त्वा सत्सौख्यभद्रं जिनवरनिलये संप्रयान्ति प्रमोदाः ॥ Rm_26.186{72} // ++ इति श्रीरत्नावदानतत्वे तैर्थिकावदानं समाप्तम् ++ (##) XXVII मालिकावदान अथाशोको महीनाथः कृतांजलिपुटो मुदा । उपगुप्तं तम् अर्हन्तं प्रणत्वा प्रार्थयत् पुनः ॥ Rm_27.1{1} ॥ भदन्त श्रोतुम् इछामि पुनर् अन्यत् subhëitaæ । तद्यथा गुरुणादिष्टं तथादेष्टुं त्वं अर्हति ॥ Rm_27.2{2} ॥ इति तेन नरेन्द्रेण प्रार्थितं स यतीश्वरः । उपगुप्तो नरेन्द्रन् तं समालोक्यैवं आदिशत् ॥ Rm_27.3{3} ॥ शृणु साधु महाराज यथा मे गुरुणोदितं । तथाहं तत् प्रवक्ष्यामि तव पुण्यविवृद्धये ॥ Rm_27.4{4} ॥ तद्यथा भगवान् बुद्धः शाक्यसिंहो जगद्गुरुः । सर्वज्ञः सुगतः शास्ता धर्मराजो मुनीश्वरः ॥ Rm_27.5{5} ॥ एकस्मिन् समये तत्र श्रावस्त्या उपकण्ठिके । जेतारण्ये महोद्याने विहारे श्रावकैः सह ॥ Rm_27.6{6} ॥ भिक्षुभिश् चैलकैश् चापि भिक्षुणीभिर् उपासकैः । उपासिकाभिर् अन्यैश् च बोधिसत्वगणैर् अपि ॥ Rm_27.7{7} ॥ सर्वसत्वहितार्थेन बोधिचर्यं प्रकाशयन् । सद्धर्मं समुपादिश्य विजहार प्रभासयन् ॥ Rm_27.8{8} ॥ तत् सद्धर्मामृतं पातुं सर्वे लोकाः समागताः । शक्रादयो ऽपि देवेन्द्रा ब्रह्मादिलोकपालकाः ॥ Rm_27.9{9} ॥ दैत्येंद्रा गरुडा नागा यक्षगंधर्वकिंनराः । सिद्धा विद्याधराश् चापि राक्षसाश् च महर्द्धिकाः ॥ Rm_27.10{10} // ऋषयो ब्राह्मणा चापि क्षत्रियाश् च नराधिपाः । वैश्या राजकुमाराश् च मंत्रिणो ऽमात्यका जनाः ॥ Rm_27.11{11} // गृहस्थाः सार्थवाहाश् च वणिजः शिल्पिनो ऽपि च । पौरा जानपदा ग्राम्या अन्ये कार्पटिका अपि ॥ Rm_27.12{12} // सर्वे ते समुपागत्य तत्र तं श्रीघनं मुनिं । दृष्ट्वा प्रदक्षिणीकृत्य प्रणत्वा समुपाचरन् ॥ Rm_27.13{13} // यथाक्रमं समभ्यर्च्य नत्वा सांजलयो मुदा । परिवृत्य पुरस्कृत्य सर्वे ते समुपाश्रयन् ॥ Rm_27.14{14} // तान् सर्वान् समुपासीनां दृष्ट्वा स भगवान् मुनिः । आर्यसत्यं समारभ्य दिदेश धर्मम् उत्तमं ॥ Rm_27.15{15} // तद् धर्मं समुपाकर्ण्य सर्वे ते संप्रबोधिताः । धर्मवैशेषम् आज्ञाय बभुवुर् बोधिवांछिताः ॥ Rm_27.16{16} // तदा तत्र पुरे राजा प्रसेनजित् कौशलः । यदा न सुगतस् तत्र तदा तीर्थिकभाग् अभूत् ॥ Rm_27.17{17} // यदा तु सुगतस् तत्र ससांघिकः समागतः । तदा स नृपतिर् नित्यं श्रीघनं तं सदाभजत् ॥ Rm_27.18{18} // तस्मिंश् च समये तत्र कश्चिद् आरामिको वनात् । (##) नवं पद्मैः समादाय राज्ञे दातुं पुरे ऽविशत् ॥ Rm_27.19{19} // तत्रैकपथि तं दृष्ट्वा तीर्थिकोपासिको मुदा । सहसा तस्य पुरो गत्वा प्रार्थयत् तं सरोरुहं ॥ Rm_27.20{20} // भो मालिन्न् इदं पद्मं यदि विक्रेतुम् इछसि । उचितं मूल्यम् आदाय मह्यं दातुं त्वम् अर्हसि ॥ Rm_27.21{21} // इति तेनार्थितं श्रुत्वा मालिकः लुभिताशयः । यदीछति भवान् दद्याम् इति तं दातुम् ऐछत ॥ Rm_27.22{22} // तस्मिन्न् एव क्षणे तत्र गृहस्थो ऽनाथपिण्डदः । पुष्पार्थी समुपायातो मालिकं तम् अपृछत ॥ Rm_27.23{22} // भो मालिन्न् इदं पद्मं यदि विक्रेतुम् इछति । द्विगुणं मूल्यम् आदाय भवान् मे दातुम् अर्हति ॥ Rm_27.24{23} // इति तेनोदितं श्रुत्वा तीर्थिकोपासको ऽपि सः । तद्द्विगुणेन मूल्येन तद् पद्मं समयाचत ॥ Rm_27.25{24} // इति तेनार्थितं श्रुत्वा स चाप्य् अनाथपिण्डदः । तद्द्वैगुण्येन मूल्येन कमलं तम् अयाचत ॥ Rm_27.26{25} // तच् छ्रुत्वा तैर्थिकः सो ऽपि मददर्पाभिमानिनः । तत्त्रिगुणमूल्येन गृहीतुं तं समैछत ॥ Rm_27.27{26} // तद् दृष्ट्वा स गृहस्थेणानाथपिण्डदोत्सही । चतुर्गुणेन मूल्येन पद्मं तम् अभ्ययाचत ॥ Rm_27.28{27} // एवं तौ गृहपती सो थ यावच् छतसहर्स्रकैः । मूल्य तं पद्मम् आदाय मालिनं तं ययाचतुः ॥ Rm_27.29{28} // तद् दृष्ट्वारामिकः स 'पि प्रवर्द्धयन् परस्परं । तयोर् द्वयोर् अदत्वैव मनसैवं व्यचिंतयत् ॥ Rm_27.30{29} // अयं गृहपतिः श्रेष्ठो ह्य् अनाथपिण्डदः सुधीः । अचपलो महाधीरः स्थिरसत्वो विचक्षणः ॥ Rm_27.31{30} // कस्यार्थे न्व् इदं पद्मम् इयन् मूल्येन याचते । नूनम् अत्र महद्धेतुर् भविष्यति न संशयः ॥ Rm_27.32{31} // तद् एतत् परिपृछाव दास्यामि सद्गुणार्थिने ॥ Rm_27.33{32} // इति ध्यात्वा स्वचित्तेन स आरामिक उत्सुकः । तैर्थिकं तं समालोक्य पप्रछैवं समादरात् ॥ Rm_27.34{33} // भो पुरुष भवान् कस्य कार्यस्यार्थे इदं कजं । इयन्मूल्येन विक्रेतुम् इछति तद् वदस्व मे ॥ Rm_27.35{34} // इति तेनोदितं श्रुत्वा स तैर्थिकः प्रमोदितः । आरामिकं तम् आलोक्य प्रबोधयितुम् अब्रवीत् ॥ Rm_27.36{35} // यः श्रीपतिर् जगद्भर्त्ता नारायनो जनार्दनः । तस्य पूजां करिष्यामि तद् इदं देहि मे ऽम्बुजं ॥ Rm_27.37{36} // इति तेनोदितं श्रुत्वारामिको सानुबोधितः । अनाथपिण्डदं तं च दृष्ट्वा कार्यम् अपृछत ॥ Rm_27.38{37} // भो साधो भवंश् चापि किम् अर्थम् इदम् अम्बुजं । बहुमूल्यैव समाहर्त्तुम् इछति तद् वदस्व मे ॥ Rm_27.39{38} // इति तद् वचनं श्रुत्वा सो ऽनाथपिण्डदः सुधीः । आरामिकं तम् आलोक्य प्रबोधयितुम् अब्रवीत् ॥ Rm_27.40{39} // साधु साधु महाभाग यद् इदं ते सरोरुहं । बहुमूल्येन वांछामि तद् अर्थं कथ्यते शृणु ॥ Rm_27.41{40} // (##) यो ऽत्र शौद्धोदनी राजा चक्रवर्त्ती नृपाधिपः । सर्वसत्वहितार्थेन संबोधिसाधनोद्यतः ॥ Rm_27.42{41} // सर्वत्र भुवने लोके क्लेशाकुलासमाहिते । बोधिचर्याविहीने ऽत्र म्लेछधर्मप्रवर्त्तते ॥ Rm_27.43{42} // बोधिचर्यां स्वयं धृत्वा प्रकाशयितुम् उद्यतः । सर्वराज्यं परित्यज्य सर्वांश् चापि परिग्रहान् ॥ Rm_27.44{43} // वैराग्यधर्मम् आश्रित्य संसारभोगनिस्पृहः । गयाशीर्षे नगे गत्वा कृत्वा तपः सुदुष्करं ॥ Rm_27.45{44} // ततो लोके हितं कर्तुं समुत्थाय समाहितः । बोधिवृक्षतलासीनस् तस्थौ ध्यानसमाहितः ॥ Rm_27.46{45} // तत्र मारगणान् sarvä जित्वा क्लेशगणान् अपि । संबोधिज्ञानं आसाद्य बुद्धो भवति सांप्रतं ॥ Rm_27.47{46} // सो ऽयं बुद्धो जगच्छास्ता जगन्नाथो जगद्गुरुः । जगद्भर्त्ता जगत्त्रायी धर्मराजा मुनीश्वरः ॥ Rm_27.48{47} // सर्वज्ञः सुगतः श्रिमान् षडभिज्ञो विनायकः । सत्यवादी महाधीरः सत्यधर्मशुभार्थभृत् ॥ Rm_27.49{48} // समन्तभद्ररूपांशः सौम्यरूपो जितेंद्रियः । द्वात्रिंशल्लक्षणाशीतिव्यंजनप्रतिमंडितः ॥ Rm_27.50{49} // bhagavä छ्रीघनो ब्रह्मविहारिको गुणाकरः । सर्वत्रैधातुकाधीशःसर्वदुष्टप्रशान्तकृत् ॥ Rm_27.51{50} // सर्वमारविजेतार्हं संबोधिमार्गदेशकः । vächitÃrthapradÃtÃraÓ चिंतामणिगुणाधिकः ॥ Rm_27.52{51} // शुद्धशीलः शुभाचारः क्षान्तिव्रतधरः सुधीः । सर्वसत्वहितोद्योगी निःक्लेशः सर्वजित् कृती ॥ Rm_27.53{52} // समाधिध्यानसंरक्तः संबोधिधर्मभास्करः । प्रज्ञानिधिर् महाविज्ञः सर्वविद्याविशारदः ॥ Rm_27.54{53} // सर्वोपायविधानज्ञः प्रणिधिपारतारकः । त्रैलोकविजयी वीरः संबोधिकार्यपूरकः ॥ Rm_27.55{54} // विज्ञानोर्मिसमाधिस्थः संबोधिज्ञानरत्नभृत् । सर्वसत्वशुभंकारी सर्वाकारस्वरूपिकः ॥ Rm_27.56{55} // शाक्यमुनिर् महाबुद्धो जिनेश्वरस् तथागतः । सर्वसत्वहितार्थेन सर्वत्र समुपाचरन् ॥ Rm_27.57{56} // भासयन् सकलान् लोकान् भद्रं कृत्वा समंततः । इहापि सर्वसत्वानां भद्रं कर्तुं समागतः ॥ Rm_27.58{57} // सांप्रतं जेतकारामे विहारे सह सांघिकैः । सद्धर्मम् आदिशन् नित्यं विहरति प्रभासयन् ॥ Rm_27.59{58} // तस्य पूजाम् अहं कर्तुम् इछामि सांप्रतं खलु । तदर्थे बहुमूल्येन याचामीदं सरोरुहं ॥ Rm_27.60{59} // तद् भवान् मूल्यम् आदाय देहि मे इदम् अम्बुजं । यथाभिलषितं द्रव्यं दास्यामि ते प्रसाणयन् ॥ Rm_27.61{60} // श्रद्धयेदं प्रदत्तं चेत् त्वयाहं संप्रमोदितः । एतत्पुण्यविपाकेन बोधिचित्तम् अवाप्स्यसि ॥ Rm_27.62{61} // सर्वदा सद्गतिं यायाद् दुर्गतिं न कदा चन । क्रमाद् बोधिचरीः पूर्य संबोधिम् अपि प्राप्नुयाः ॥ Rm_27.63{62} // (##) एवं मत्वा भवान् साधो यदि संबोधिम् इछति । यथाभिलषितं द्रव्यम् आदायेदं प्रदेहि मे ॥ Rm_27.64{63} // इति तेनार्थितं श्रुत्वा स मालिकः प्रमोदितः । तं गृहस्थम् अनाथानां भर्त्तारम् एवम् अब्रवीत् ॥ Rm_27.65{64} // अहो बुद्धो महाभिज्ञो दृश्यते न कदा चन । ईदृग् महद् गुणं चापि श्रुयते न क्वचिन् मया ॥ Rm_27.66{65} // तद् अहं तं जगन्नाथं द्रष्टुम् इछामि सांप्रतं । तत् सद्धर्मामृतं पातुं वांछा मे जायते खलु ॥ Rm_27.67{66} // तस्मात् तत्र स्वयं गत्वा संबुद्धं तं मुनीश्वरं । अनेन पुण्डरीकेन पूजयिष्ये ऽहम् आदरात् ॥ Rm_27.68{67} // तद् भवान् कृपया साधो संबुद्धस्य जगद्गुरोः । नीत्वा माम् आश्रमे तत्र सद्धर्मे योक्तुम् अर्हति ॥ Rm_27.69{68} // इति तेनार्थितं श्रुत्वा सो ऽनाथपिण्डदो मुदा । मालिकं तं समालोक्य पुनर् एवम् abhëata ॥ Rm_27.70{67} // साधु साधु महाभाग कुरुष्वेवं यदीछसि । प्रागछ त्वं मया सार्द्धं पूजये तं मुनीश्वरं ॥ Rm_27.71{68} // इत्य् उक्त्वा मालिकं तं स गृहपतिः प्रसादयन् । आदाय जेतकारामे विहारे समुदाचरत् ॥ Rm_27.72{69} // तत्र तेन सहायेभ्य सो ऽनाथपिण्डदो गृही । सांजलिस् तं जगन्नाथं नत्वैकान्ते समाश्रयत् ॥ Rm_27.73{70} // ततः स मालिको द्राक्षीच् छ्रीघनं तं मुनीश्वरैः । सभामध्यासनासीनं भिक्षुसंघपुरस्कृतं ॥ Rm_27.74{71} // द्वात्रिंशल्लक्षणाशीतिव्यांजनप्रतिमण्डितं । रत्नराशिम् इवोज्वालं व्योमप्रभाभ्यलंकृतं ॥ Rm_27.75{72} // समंतभद्ररूपांशं सौम्यरूपं शुभेन्द्रियं । दृष्ट्वा स मुदितो नत्वा कृत्वा त्रिधा प्रदक्षिणं ॥ Rm_27.76{73} // तत् पद्मं पुरतः क्षिप्त्वा कृतांजलिः पुरो मुदा । नत्वा पादौ मुनेस् तस्य तत्रैकान्ते समाश्रयत् ॥ Rm_27.77{74} // क्षिप्तमात्रं च तत्पद्मं सहसाकाशं संसरन् । छत्रीभूत्वा मुने मूर्द्ध्नर् उपरिस्थं व्यराजत ॥ Rm_27.78{75} // तद् दृष्ट्वा ते सभालोकः सर्वे ते विस्मयान्विताः । अहो बुद्धस्य माहात्म्यम् इति प्रोक्त्वा प्रसेदिरे ॥ Rm_27.79{76} // तद् दृष्ट्वा मालिकः स 'तिविस्मयानंदिताशयः । उत्थाय सहसा शस्तुः पादयो न्यपतन् नतः ॥ Rm_27.80{77} // ततः स सांजलिर् नत्वा पादाब्जवोर् जगद्गुरोः । संबुद्धपदलाभाय प्रणिधानं व्यधाद् धृदो ॥ Rm_27.81{78} // एतत्पुण्यविपाकेन लोके ऽन्धे ऽपरिनायके । क्लेशाकुले विनष्टे ऽहं भूयासं सुगतो जिनः ॥ Rm_27.82{79} // स्वयं तर्त्तुम् अशक्तानं तारयिता भवोदधिं । तथा क्लेशाब्धिमग्नानां समुद्धर्त्ता विमोचाकाः ॥ Rm_27.83{80} // धर्मे ऽनाश्वसितानं च सादाश्वासयितापि वै । अदृष्टबोधिमार्गानां दर्शयिता भवेय हि ॥ Rm_27.84{81} // (##) इति तेन कृतं मत्वा प्रणिधानम् स सर्ववित् । भगवान् मुदितः प्राविरकार्षीत् स स्मितं तदा ॥ Rm_27.85{82} // तत्र स्मिते मुनीन्द्रस्य मुखपद्माद् विनिर्गताः । सुरश्मयः पंचवर्णाः प्रसेस्रुस् त्रिजगत्स्व् अपि ॥ Rm_27.86{83} // या अधस्ताद् गताभासस् ता सर्वनरकेष्व् अपि । अवभास्य शुभं कृत्वा प्रचक्रु दुःखनाशणं ॥ Rm_27.87{84} // तत्प्रभाभिः परिस्पृष्ट्वा सर्वे ते नरकाश्रिताः । दुःखमुक्ता सुखस्पृष्टा विस्मिता एवम् अब्रुवन् ॥ Rm_27.88{85} // अहो किं नु महासौख्यम् अस्माकं जायते ऽधुना । इतश् च्युताः कुहान्यत्र समुत्पन्ना वयं नु किं ॥ Rm_27.89{86} // इति चिन्तापरितानां तेषां चित्तप्रबोधने । भगवान् निर्मितं बुद्धं प्रेषयत् प्रति नैरयं ॥ Rm_27.90{87} // तद् दृष्ट्वा नरकस्थास् ते सर्वे ऽतिविस्मयान्विताः । परस्परं समालोक्य पुनर् एवं vabhëire ॥ Rm_27.91{88} // भवन्तो नो इतश् च्युत्वा नान्यत्र संगता वयं । इहैव नरके स्थाः स्म कुत्रापि चलिता न हि ॥ Rm_27.92{89} // किं त्व् अयं समुपायाता ह्य् अपूर्वदर्शनः पुमान् । नूनम् अस्यानुभावेन जायते शुभता 'धुना ॥ Rm_27.93{90} // नूनम् अयं महासत्वो दृष्ट्वास्मान् du÷khapŬitÃn । कृपया सर्वथोद्धर्त्तुं नरके ऽत्र समागतः ॥ Rm_27.94{91} // तद् अस्य समुपाश्रित्य प्रकृत्वा शरणं सदा । प्रणत्वा श्रद्धया नित्यं भजेमहि समादरात् ॥ Rm_27.95{92} // इति saæbhëya ते सर्वे नारकीयाः प्रबोधिताः । तं बुद्धं शरणं गत्वा प्रणत्वा प्राभजन् मुदा ॥ Rm_27.96{93} // तद्भजनोद्भवैः पुण्यैः सर्वे ते नरकोत्थिताः । सहसा सद्गतिं याता बभूवुर् धर्मभाजनाः ॥ Rm_27.97{94} // एवं ता रश्मयः सर्वाः सर्वांस् तान् नरकाश्रितान् । समुद्धृत्य पुनस् तत्र जगच्छास्तुर् उपाययुः ॥ Rm_27.98{95} // या चाप्य् ऊर्द्ध्वं गताभासस् तावभास्य दिशो ऽष्ट च । यावद् भवाग्रपर्यन्तम् अवभास्याभिप्रासरन् ॥ Rm_27.99{96} // गाथाभिश् च सुरान् सर्वान् दिव्यकायसुखारतान् । समन्ततो महच्छब्दं रुच्चैर् एवम् अचोदयन् ॥ Rm_27.100{97} // अनित्यं सर्वसंसारं दुःखं शून्यम् अनात्मकं । इति मत्वा शुभे धर्मं सर्वदा चरतादरात् ॥ Rm_27.101{98} // निष्क्रामतारभध्वं तद् युज्यध्वं बुद्धशासने । त्रिरत्नशरणं कृत्वा भजध्वं सर्वदादरात् ॥ Rm_27.102{99} // यो ह्य् अस्मिं सौगते धर्मे चरिष्यति समाहितः । स हित्वा जन्म संसारे दुःखस्यान्तं करिष्यति ॥ Rm_27.103{100} // एतच् छब्दं समाकर्ण्य सर्वे देवाः प्रबोधिताः । त्रिरत्नशरणं कृत्वा प्रभेजिरे समाहिताः ॥ Rm_27.104{1} // एवं ताः रश्मयः पंचः सर्वांल् लोकान् सुरान् अपि । त्रिरत्नशरणे स्थाप्य पुनर् मुनेर् उपाययुः ॥ Rm_27.105{2} // तत्र ता रश्मयः सर्वा एकीभूता च पिण्डिताः । (##) जिनं प्रदक्षिणीकृत्य तद् उष्णीषे विशेत् पुनः ॥ Rm_27.106{3} // तद् दृष्ट्वा ते सभालोकाः सर्वे ते विस्मयान्विताः । किम् आदेशेन् मुनीन्द्रो ऽयम् इति ध्यात्वा निषेदिरे ॥ Rm_27.107{2} // अथा युष्मान् स आनन्दो मत्वा तेषां वितर्कितं । उत्थाय सांजलिर् नत्वा भगवन्तं तम् अब्रवीत् ॥ Rm_27.108{5} // भगवन् भवता केन हेतुना सृज्यते स्मितं । नाहेतु सुगताः सर्वे विहसन्ति कदा चन ॥ Rm_27.109{6} // यदर्थे हेतुना स्मितं भवान् मुंचति सांप्रतं । तदर्थं श्रोतुम् इछन्ति सर्वे लोका इमे खलु ॥ Rm_27.110{7} // यदर्थेन भवान् स्मितं प्रकरोति जगद्गुरो । तदर्थं समुपादिश्य सर्वान् लोकान् प्रबोधय ॥ Rm_27.111{8} // इत्य् आनन्दोदितं श्रुत्वा भगवान् स मुनीश्वरः । सर्वान् लोकान् समालोक्य तम् आनंदं चाब्रवीत् ॥ Rm_27.112{9} // एवम् एतन् महानंद नाहेतुप्रत्ययं क्वचित् । सर्वबुद्धाः प्रमुंचन्ति स्मितं किंचित् कदा चन ॥ Rm_27.113{10} // पश्य त्वं यद् अयं साधु आरामिकः प्रसादितः । ममैवं श्रद्धया पूजां करोति श्रद्धया मुदा ॥ Rm_27.114{11} // एतत्पुण्यविपाकेन मालिको ऽयं सुबुद्धिमान् । बोधिचित्तं समासाद्य बोधिचर्यां चरन् क्रमात् ॥ Rm_27.115{12} // सर्वाः पारमिताः पूर्य्य सर्वान् मारगणान् विनिजयन् । सम्यक्षंबोधिम् आसाद्य निःक्लेशो ऽर्हन् मुनीश्वरः ॥ Rm_27.116{13} // दशबलो जगन्नाथः सर्वसत्वहितार्थभृत् । पद्मोत्तमो ऽभिधो बुद्धस् तथागतो भविष्यति ॥ Rm_27.117{14} // यद् अयं मम सद्धर्मसाधने ऽभिप्रसादितः । संबोधिप्रणिधिं धृत्वा करोति श्रद्धयार्चनां ॥ Rm_27.118{15} // एवं ये श्रद्धया नित्यं त्रिरत्नं शरणं गताः । भजन्ति ते जनाः सर्वे भवेयुः सुगतात्मजाः ॥ Rm_27.119{16} // ततस् ते सर्वसत्वानां हितार्थेषु समुद्यताः । बोधिसत्वा महासत्वा भविष्यंति गुणाकराः ॥ Rm_27.120{17} // ततः पारमिताः सर्वाः परिपूर्य यथाक्रमं । ततः संबोधिम् आसाद्य भवेयुः सुगता अपि ॥ Rm_27.121{18} // एवं मत्वात्र संसारे संबोधिज्ञानवांछिभिः । त्रिरत्नभजनं कृत्वा चरितव्यं सदा शुभे ॥ Rm_27.122{19} // इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वानंदादयो ऽपि ते । भिक्षवः सांघिकाः सर्वे प्राभ्यनन्दन् प्रबोधिताः ॥ Rm_27.123{20} // सर्वे लोकाश् च ते सर्वे श्रुत्वैवं श्रीघनोदितं । त्रिरत्नशरणं कृत्वा प्रभेजिरे ऽनुमोदिताः ॥ Rm_27.124{21} // एवं शास्त्रा मुनीन्द्रेण व्याकृतं स्वयम् आत्मनः । श्रुत्वा सभान्तिकश् चापि प्राभ्यनन्दत् प्रमोदितः ॥ Rm_27.125{22} // तदारभ्य सदा नित्यं मालिकः सो ऽनुमोदितः । त्रिरत्नभजनं कृत्वा प्राचरद् बोधिचारिकां ॥ Rm_27.126{23} // ततः सानाथपिण्डो ऽपि तेन सह प्रमोदितः । सांजलिस् तं जगन्नाथं नत्वा स्वे निलये ययौ ॥ Rm_27.127{24} // (##) तत्र स मालिको गेहे भार्यया सह मोदितः । त्रिरत्नशरणं कृत्वा प्राचरत् सर्वदा शुभं ॥ Rm_27.128{25} // ततस् तं सौगते धर्मे ऽनुचरन्तं निशम्य सः । तीर्थिकोपासिको रुष्टो उपेत्य paryabhëata ॥ Rm_27.129{26} // अरे रे दुर्मते पापिन् किम् एवं चरसे ऽशुभे । सर्वथा त्वं परिभ्रष्टो नरके दुःखम् आप्स्यसि ॥ Rm_27.130{27} // यद् अपात्रे दुराचारे mithyÃdharmÃbhibhëinÅ / उपेत्य भजनं कृत्वा विनोषि किल्विषं महत् ॥ Rm_27.131{28} // भजन्ते ये नरा बुद्धं न ते गछन्ति सद्गतिं । दुर्गतिम् एव ते याताश् चरन्त्य् अशुभे सदा ॥ Rm_27.132{29} // कदा चिद् अपि तद् गेहे भद्रं न जायते क्वचित् । लक्ष्मीश् चापि वसेन् नैव यतो धर्मो विनश्यते ॥ Rm_27.133{30} // किं चिन् नास्ति शुभाचारं तस्य भिक्षाशिनो ऽयतेः । किम् एवं श्रद्धया नित्यं भजसे सद्गुरोर् इव ॥ Rm_27.134{31} // कृपणो यः स्वयं भ्रष्टः परांश् च भ्रंशयेद् इह । अधर्मे ये ऽपि सद्धर्मम् इत्य् आख्यायाभिवंचते ॥ Rm_27.135{32} // स किं शास्ता सुधीर् विज्ञो धर्मराजो मुनीश्वरः । सद्भिर् न पूजनीयो ऽसौ निंदनीयो हि दुर्गतिः ॥ Rm_27.136{33} // इति सत्यं मयाख्यातं हितार्थं ते शुभार्थिनः । यदि धर्मे ऽस्ति ते वांछा श्रुत्वास्मद्वचनं चर ॥ Rm_27.137{34} // तद् बुद्धसंगतिं त्यक्त्वा तीर्थे स्नात्वा समाहितः । ब्रह्मणं विष्णुम् ईशानं भज नित्यं यथाविधिं ॥ Rm_27.138{35} // ब्राह्मणं ये भजंत्य् अत्र सर्वे ते ब्रह्मचारिणः । परिशुद्धाशया भद्रा संप्रयान्ति सुरालयं ॥ Rm_27.139{31} // ये भजन्ति सदा विष्णुं न ते गछंति दुर्गतिं । सद्गतिं सर्वदा याता भवन्ति मनुजाधिपाः ॥ Rm_27.140{32} // ये भजन्ति महारुद्रं न ते गछन्ति नारके । सर्वसौख्यानि संभुक्त्वा यान्ति चान्ते शिवालयं ॥ Rm_27.141{33} // एवं मत्वात्र संसारे यदि सौख्यं सदेछसि । तद् एतां त्रिजगन्नाथान् भज नित्यं प्रपूजयन् ॥ Rm_27.142{34} // एतन् मे वचनैः श्रुत्वा भज तान् सद्गुरून् यतीन् । तेषां सद्धर्मम् आकर्ण्य चर नित्यं शुभे व्रते ॥ Rm_27.143{35} // तथा ते मंगलं नित्यं सर्वदात्र भवेद् ध्रुवं । अन्ते पापविनिर्मुक्ताः प्रयान्ति त्रिदशालयं ॥ Rm_27.144{36} // इति तेनोदितं श्रुत्वा मालिकः स विरोषितः । तैर्थिकं तं समारभ्य paribhëyaivam अब्रवीत् ॥ Rm_27.145{37} // आ किम् एवं वदस्य् अत्र मा मैवं वदथाः पुनः । त्वम् एव नरकं याया निन्दसे यन् मुनीश्वरं ॥ Rm_27.146{38} // शृण्व् अत्राहं प्रवक्ष्यामि संबुद्धे गुणम् अल्पकं । विस्तरेण कथं वक्तुं शक्यते ऽल्पशिया मया ॥ Rm_27.147{39} // तथापि कथ्यते ऽल्पत्वात् तवाभिबोधने मया । (##) श्रुत्वा त्वया विचार्यैव सद् असच् च परीक्ष्यतां ॥ Rm_27.148{40} // संबुद्ध एव भगवान् सुगुणी न विष्णुः संशस्यते न हिरण्यगर्भः । तेषां subhadracaritÃtiÓayaprabhÃvä छ्रुत्वा विचारयत को गुणवान् न वेति ॥ Rm_27.149{41} // विष्णुः समुद्यततहो विघृणैः प्रमायी रुद्रो विभूत्यजकयोलधरः प्रमत्तः । एकान्तशान्तचरिताशयस् तु बुद्धः कं पूजयेमहि सुशान्तम् अशान्तरूपं ॥ Rm_27.150{36!} // दुर्योधनादि नृपनाशकरः स चक्री हरस् त्रिपूरनाशकः पिनाकी । क्रौंचं गुहो ऽपि दृढशक्ति हते चकार बुद्धस्तोकवलमयस् तु जगतां हितेषी ॥ Rm_27.151{67} // pŬyÃmamÃyamayam एव तु रक्षणीयो वध्यो यम् इत्य् अपि सुरोत्तमनीतिर् एषा । निःश्रेयसात्युदयसौख्यहितैकबुद्धिर् बुद्धस्य नैवरिदवोनहिवं ॥ Rm_27.152{68} // रागादि दोषजनितानि वचान्सि विष्णोर् उन्मत्तचेष्टितकराणि च यानि शम्भोः । निःशेषदोषशमकारिततथागतस्य वंद्यत्वम् अर्हति च को ऽत्र विचारयध्वं ॥ Rm_27.153{69} // यश् चोद्यतः परिवधाय घृणां विहाय त्राणाय यश् च जगतः कृपया प्रवृत्तः । रागी च यो भवति यश् च विमुक्तरागः पूज्यंस् तयोः क इह तं वदतानुचिन्त्य ॥ Rm_27.154{70} // शक्रं वज्रधरं बलं हलधरं कृष्णं च चक्रायुधं स्कंदं शक्तिधरं श्मशानविलयं रुद्रं त्रिशूलायुधं । एतान् दुःखभयाङ्कितान् गतघृणान् बालान् विचित्रायुधान् नित्यं प्राणिवधोद्युते प्रहरणान् कस् तान् नमस्येद् बुधः ॥ Rm_27.155{71} // न यः शूलं धत्ते न च सुरतिम् अङ्के सुवदनां न चक्रं शक्तिं वा न च कुलिशम् उग्रं रव हलं विनिर्मुक्तं क्लेशैः परहितविधानाद्यतधियं । शरण्यं लोकानं तम् ऋषिम् उपयातास्मि शरणं ॥ Rm_27.156{72} // रुद्रो रागवशात् स्त्रियं वहति यो हिंस्या ह्रिया वर्जिता विष्णुः क्रूरतरः कृतघ्नचरितः स्कंधः स्वयंज्ञाति ह । क्रूरास्या महिषान्तकृन् नरवशा मान्साशिनी पार्वती पानेप्सी च विनायको दशबलो स्रस्तो ह्य् अदोषः सुहृत् ॥ Rm_27.157{73} // वंधुर् नभे स भगवान् न रिपुर् न चान्यः शास्ता त्रिलोकगुरुर् एकतमो ऽपि धीरः श्रुत्वा वचःसुचरितातिशयप्रभावं बुद्धं गुणातिशयलोभतयाश्रिताः स्मः ॥ Rm_27.158{74} // नास्माकं सुगतः पिता न रिपवस् तीर्थ्यांधनं नैव ते । दत्तं तेन तथागतेन च हृतं किंचित् कणादादिभिः । किं त्व् एकांतजगद्धितः स भगवान् बुद्धो यतश् चामलं वाक्यं सर्वमलापहारिच यतस् तद् भिक्तवंतो वयं ॥ Rm_27.159{75} // हितेषी यो नित्यं सततम् उपकारीव जगतः कृतं येन स्वास्थ्यं बहुविधरुजार्त्तस्य जगतः । (##) gƬhaæ यश् च ज्ञे भयं करतलम् इवावैति सकलं प्रपद्यध्वं सन्तस् तेमृषिवरदरं भक्तिमनसः ॥ Rm_27.160{76} // असर्वभावेन यदृच्छया वा परानुवृत्य विचिकित्सया वा । ये तं नमस्यन्ति मुनीन्द्रचंद्रं ते ऽप्य् आमरीसंपदम् आप्नुवंति ॥ Rm_27.161{77} // पौराणीश्रुतिनेष लोकमहितो बुद्धः किलायं हरिर् दृष्ट्वा जन्मजराविपत्तिवशगं लोकं कृपाभ्युद्यतः । जातः शाक्यकुलेन्दुरच्युतमतिस् त्राता नृणां गौतमः शास्तारं हितम् एव कस् तम् अधुना नावैति mƬho जनः ॥ Rm_27.162{78} // यदा रागद्वेषाद् असुरसुरदारापहरणं कृतं मायाद्वित्वं धरणिहरणाशक्तमतिना । तदा पूज्यो वन्द्यो हरिर् अपरिमुक्तो ऽबुधतया विनिर्मुक्तं बुद्धं न नमति जनो माहवहुलः ॥ Rm_27.163{79} // चतुर्जलधिमेखलाकुरतम्बभारालसां महीं महतीं विसृज्य हरयेवापकष्टां वलिः । प्रदाय मुनये तु पांशुलवम् अप्य् अशोको नृपः क्षितिं sakalacaædramaï¬alatarä च संप्राप्तवान् ॥ Rm_27.164{80} // यक्षपातो न मे बुद्धेन द्वेषटकपिलादिषु । मुक्तिमच् च वचो यस्य कार्यस् तस्य परिग्रहः ॥ Rm_27.165{81} // अवश्यम् एषां कतमो ऽपि सर्ववित् जगर्द्धितैकान्तविशालसारः । स एव मृग्यो ह्य् अतिसूक्ष्मचेतसा जनेन शेषैः किम् अनर्थपण्डितैः ॥ Rm_27.166{82} // यस्यापि किञ्चिन् न हि दोषलेशं शरद्गुणाः सन्ति जगद्धितार्थे । ब्रह्मापि विष्णुतिरिणो हरिर् वा समेहि शास्ता शुभकारिमित्रं ॥ Rm_27.167{83} // यस्य न विद्यते दोषो विद्यन्ते सकला गुणाः । सर्वज्ञः स जगच्छास्ता तम् अहं शरणं व्रजे ॥ Rm_27.168{84} // यो ऽस्मिन् सुदृष्ट्यात् संरक्ष्यति जगच्छुभे । तस्याहं शरणं गत्वा भजामि सततं मुदा ॥ Rm_27.169{85} // यं दृष्ट्वा सुप्रसन्नास् ते भवन्ति निर्मलाशयाः । तम् एव सुगतं नाथं भजामि शरणं गतः ॥ Rm_27.170{86} // येनैव त्रिजगल्लोकं पुत्रवत् प्रतिपालितं । तम् एव त्रिजगन्नाथं भजामि शरणं ततः ॥ Rm_27.171{87} // यस्मै सुश्रद्धया दत्तं तत् फलं बोधिसाधनं । तम् एव श्रीघनं भक्त्या भजामि शरणं गतः ॥ Rm_27.172{88} // यस्माद् धर्मामृतं पीत्वा सर्वे सत्वाः प्रमोदिनः । तम् एव संति सर्वे ऽपि दुःखछेदनसद्गुणाः । तम् एव श्रीप्रदातारं भजामि श्रद्धयादरात् ॥ Rm_27.173{89} // बुद्ध एव जगच्छास्ता बुद्ध एव जगद्गुरुः । बुद्ध एव जगन्नाथो बुद्ध एव मुनीश्वरः ॥ Rm_27.174{90} // तद् अहं सर्वभावेन बुद्धस्य शरणं गतः । श्रद्धया धर्मम् आसाद्य भजामि बोधिप्राप्तये ॥ Rm_27.175{91} // ये बुद्धं शरणं यान्ति न ते गछन्ति दुर्गतिं । निर्मुक्तपापकाः सौख्यं भुक्त्वा यांति जिनालयं ॥ Rm_27.176{92} // (##) शृण्वन्ति सौगतं वाक्यं ये ते न यान्ति दुर्गतिं । समन्तभद्रसौख्यानि भुक्त्वा यांति सुखावतिं ॥ Rm_27.177{93} // भजन्ति लोकनाथं ये ते ऽपि न यान्ति दुर्गतिं । पापमुक्ताः सुखान्य् एव भुक्त्वा यांति सुरालयं ॥ Rm_27.178{94} // एतद् रत्नत्रयं लोके उत्पन्नं सद्गुणाकरं । तद् अहं शरणं गत्वा भजामि समुपासिकः ॥ Rm_27.179{95} // एतत्पुण्यविपाकेन सर्वसत्वहितार्थकः । क्रमाद् बोधिचराः पूर्य संबुद्धपदम् आप्नुयात् ॥ Rm_27.180{96} // तदाहं सुगतो भूत्वा सर्वसत्वशुभार्थभृत् । सत्वान् बोधौ प्रतिष्ठाप्य निर्वृतिं समवाप्नुयात् ॥ Rm_27.181{97} // एवं विज्ञाय सद्धर्मं यदीछति भवान् अपि । त्रिरत्नशरणं गत्वा भज नित्यं समादरात् ॥ Rm_27.182{98} // एतत्पुण्यविपाकेन सदा त्वं सद्गतिं ततः । बोधिं चापि समासाद्य संबुद्धपदम् आप्नुयाः ॥ Rm_27.183{99} // इति तेन समाख्यातं श्रुत्वा स परिबोधितः । तैर्थ्यधर्मं प्रतिक्षिप्य संबुद्धश्रावको ऽभवत् ॥ Rm_27.184{100} // तदारभ्य सदा नित्यं सद्धर्मश्रवणोत्सुकः । विहारे समुपाश्रित्य प्राभजत् तं मुनीश्वरं ॥ Rm_27.185{1} // इति मे गुरुणादिष्टं श्रुतं मया तथोच्यते । त्वं चाप्य् एवं महाराज त्रिरत्नं सर्वदा भज ॥ Rm_27.186{2} // प्रजाश् चापि महाराज बोधयित्वा प्रयत्नतः । बोधिमार्गे प्रतिष्ठाप्य पालयस्व समाहितः ॥ Rm_27.187{3} // एतत्पुण्यविपाकेन सदा ते मंगलं भवेत् । क्रमाद् बोधिचरीः पूर्य संबुद्धपदम् आप्नुयाः ॥ Rm_27.188{4} // इति तेनार्हतादिष्टं श्रुत्वाशोकः स भूमिपः । तथेति प्रतिविज्ञप्य प्राभ्यनन्दत् सपार्षदः ॥ Rm_27.189{5} // शृण्वन्तीदं मुदा ये जिनवरकथितं मालिकस्यावदानं ये चापि श्रावयन्ति प्रमुदितमनसः श्रद्धया भद्रकामाः । ते सर्वे लोकनाथास् त्रिमलकलिजिता बोधिसत्वा महेशा भुक्त्वा सौख्यं सदान्ते जिनवरनिलये संप्रयान्ति प्रसन्नाः । ++ इति रत्नावदानतत्वे मालिकावदानं समाप्तम् ++ (##) XXVIII PäcÃlarÃjÃvadÃna अथाशोको महीपालः कृतांजलिपुटो मुदा । उपगुप्तं गुरुं भिक्षुं नत्वैवं पुनर् अब्रवीत् ॥ Rm_28.1{1} ॥ भदन्त श्रोतुम् इछामि पुनर् अन्यत् subhëitaæ । तद्यथा गुरुणाख्यातं तथादेष्टुं च मे ऽर्हति ॥ Rm_28.2{2} ॥ इति संप्रार्थिते राज्ञा स उपगुप्त आत्मवित् । तम् अशोकं महीपालं समामंत्र्यैवम् अब्रवीत् ॥ Rm_28.3{3} ॥ साधु शृणु महाराज यथा मे गुरुणोदितं । तथाहं ते प्रवक्ष्यामि श्रुत्वानुमोदनां कुरु ॥ Rm_28.4{4} ॥ तद्यथासौ जगच्छास्ता शाक्यसिंहस् तथागतः । सर्वज्ञः सुगतो नाथो धर्मराजा मुनीश्वरः ॥ Rm_28.5{5} ॥ एकस्मिन् समये तत्र श्रावस्त्या बहिर् आश्रमे । विहारे जेतकोद्याने विजहार ससांघिकः ॥ Rm_28.6{6} ॥ तदा स भगवांस् तत्र भिक्षुसंघैः पुरस्कृतः । सभामध्यासनासीनो धर्मम् आदेष्टुम् आरभत् ॥ Rm_28.7{7} ॥ तद् धर्मदेशनां श्रोतुं सर्वे लोकाः समागताः । देवा दैत्याश् च नागाश् च यक्षगंधर्वकिन्नराः ॥ Rm_28.8{8} ॥ सिद्धा विद्याधराश् चापि गरुडा राक्षसा अपि । ऋषयो ब्राह्मणा विज्ञा राजानः क्षत्रिया अपि ॥ Rm_28.9{9} ॥ वैश्या राजकुमाराश् च मंत्रिणश् च महाजनाः । वणिजः सार्थवाहाश् च गृहस्थाः शिल्पिनो ऽपि च ॥ Rm_28.10{10} // ग्राम्या जानपदाश् चापि कार्पटिकादयो ऽपि च । तीर्थिका अपि ते सर्वे जेतारामे उपागताः ॥ Rm_28.11{11} // विहारे तं जगन्नाथं दृष्ट्वा सांजलयो मुदा । नत्वा प्रदक्षिणीकृत्य समभ्यर्च्य यथाक्रमं ॥ Rm_28.12{12} // ततस् ते मुदिताः सर्वे परिवृत्य समंततः । तत् सद्धर्मामृतं पतुम् उपतस्थुः समाहिताः ॥ Rm_28.13{13} // तदा स भगवान् दृष्ट्वा सर्वान्स् तान् समुपस्थितान् । आदिमध्यान्तकल्याणं दिदेश धर्मम् उत्तमं ॥ Rm_28.14{14} // तत् सद्धर्मामृतं पीत्वा सर्वे लोकाः प्रबोधिताः । संबुद्धं शरणं कृत्वा प्रचेरुर् बोधिसंवरं ॥ Rm_28.15{15} // तस्मिन्न् अवसरे तत्र पंचाल उत्तराधिपः । दक्षिणाधिपपंचालं पराजेतुम् उपाक्रमत् ॥ Rm_28.16{16} // तयोः पंचालयो राज्ञो विरुद्धास्य् अभिमानिनोः । महायुद्धम् अभून् नित्यं परस्परविघातनं ॥ Rm_28.17{17} // प्रवर्त्तिते सदा युद्धे तयो राज्ञो हि मानिनोः । दुर्भिक्षम् अपि तत्राभूद् बहुलोकविघातनं ॥ Rm_28.18{18} // (##) तदा तौ क्षत्रियौ क्रूरौ परस्परविघातिनौ । विरुद्धमानसौ वीरौ वैरशाम्यं न जग्मतः ॥ Rm_28.19{19} // तद् दृष्ट्वा नृपती राजा प्रसेनजिन् स कौशलः । तद् वैरशमनोपायं चिरं ध्यात्वा व्यचिंतयत् ॥ Rm_28.20{20} // यद् एतौ नृपती वीरौ नित्यं युद्धाभिकांक्षिणौ । संबोधिसाधनं धर्मं श्रोतुं नैवाभिवांछत ॥ Rm_28.21{21} // सर्वे ऽपि मंत्रिणो ऽमात्याः सर्वे लोकाश् च योधिनः । संबुद्धदर्शने चापि नात्रागछन्ति के चन ॥ Rm_28.22{22} // एवं तेषां सदा नित्यं हिंसाकर्माभिरागिणां । सद्धर्मे श्रवणे वापि गोचरं नैव विद्यते ॥ Rm_28.23{23} // धर्मं विनात्र संसारे किं सारं जन्म मानुषे । परस्परं निहत्यैव यास्यंति नरके ध्रुवं ॥ Rm_28.24{24} // धिग् जन्म मानुषे तेषां केवलं पापसाधनं । ये क्लेशमानदर्प्यान्धा न पश्यंति मुनीश्वरं ॥ Rm_28.25{25} // ये चात्र सौगतं धर्मं न शृण्वन्ति कदा चन । कथं ते भद्रचर्यायां गोचरं समवाप्नुयुः ॥ Rm_28.26{26} // सदा ते मारचर्यायां स्थित्वा क्लेशाभिमानिनः । बोधिचर्यां प्रतिक्षिप्य चरेयुः कामचारिणः ॥ Rm_28.27{27} // ततः स्वयं परिभ्रष्टा भ्रंशयन्तः परान् अपि । यथेछया चरन्तस् ते चिनुयुर् बहुपातकं ॥ Rm_28.28{28} // ततस् ते क्लेशसंतप्ताः स्वपरार्थाभिघातिनः । तीव्रदुःखाग्निसंतप्ताः पतेयुर् नरके ध्रुवं ॥ Rm_28.29{29} // नरकेषु भ्रमन्तस् ते सदा दुःखाभिभोजिनः । पश्चात्तापाग्निसंतप्ताश् चरेयुर् आभवं तथा ॥ Rm_28.30{30} // तद् एषां सर्वलोकानां भद्रार्थं हितकारणं । सर्वथोपायम् आधातुम् अर्हामि सांप्रतं द्रुतं ॥ Rm_28.31{31} // यावद् एतौ नृपौ वीरौ विरुद्धौ नोपशाम्यतः । तावद् अत्र भुवि क्वापि मंगलं न भवेत् सदा ॥ Rm_28.32{32} // तद् एतौ नृपती तावद् बोधयित्वा प्रयत्नतः । मैत्रस्नेहसंबद्धौ कुर्यां निर्वैरभाविनौ ॥ Rm_28.33{33} // एतौ हि क्षत्रियौ वीरौ पांचालौ मानगर्वितौ । अनयोर् मित्रवंधं को बोधयित्वा करिष्यति ॥ Rm_28.34{34} // बुद्ध एव जगच्छास्ता धर्मराजः प्रबोधयन् । अनयोश् चिरवैर्याग्निं शमयितुं प्रशक्नुयात् ॥ Rm_28.35{35} // तद् अत्र सहसा गत्वा प्रार्थयेयं मुनीश्वरं । नूनं बुद्धानुभावात् तौ नृपौ मित्रत्वम् आप्स्यतः ॥ Rm_28.36{36} // इति निश्चित्य राजा स प्रसेनजित् समुत्थितः । विहारे सहसा गत्वा ननाम तं मुनीश्वरं ॥ Rm_28.37{37} // तत्र स पुरतो गत्वा सांजलिः समुपाश्रयन् । एतत् सर्वप्रवृत्तांतं निवेद्यैवम् abhëata ॥ Rm_28.38{38} // भगवन् नाथ सर्वज्ञ विजानीयाद् भवान् अपि । यत् तौ पांचालभूपालौ विरुद्धौ भवतो ऽधुना ॥ Rm_28.39{39} // यद् एतयोर् विरुद्धे त सर्वे लोका विरोधिताः । तद् अत्र सर्वदा युद्धं प्रवर्त्तते दिवानिशं ॥ Rm_28.40{40} // (##) तत् तेसां सर्वलोकानां सद्धर्मे गोचरं कदा । सदा युद्धाभिसक्तास् ते साधयेयुः शुभं कथं ॥ Rm_28.41{41} // तद् अत्र bhagaväc छास्ता बोधयंस् तौ नराधिपौ । संबोधिमार्गम् आदिश्य शुभे चारयितुम् अर्हति ॥ Rm_28.42{42} // इति संप्रार्थिते तेन राज्ञा स भगवान् मुनिः । तस्य राज्ञे नरेंद्रस्य तूष्णीभूत्वाध्युवास तत् ॥ Rm_28.43{43} // ततः स नृपती राजा मत्वा शास्त्राधिवासितं । सांजलिस् तं मुनिं नत्वा मुदितः स्वालयं ययौ ॥ Rm_28.44{44} // ततः स भगवान् पात्रम् आदाय चीवरावृतः । भासयन् भद्रतां कुर्वन् प्रतस्थे सह सांघिकैः ॥ Rm_28.45{45} // एवं सर्वत्र मार्गेषु भासयं स मुनीश्वरः । कृत्वा भद्रं क्रमेणैवं वाराणसीम् उपाचरत् ॥ Rm_28.46{46} // तत्र स भगवां प्राप्तो भाभिः संभासयन् क्रमात् । चरं कृत्वा सुभद्रत्वं मृगदावे उपाचरत् ॥ Rm_28.47{47} // तत्र स भगवान् प्रातः ससंघः सौगताश्रमे । सभामध्यासनासीनः सद्धर्मं समुपादिशत् ॥ Rm_28.48{48} // तत् सद्धर्मामृतं पीत्वा सर्वे लोकाः प्रमोदिताः । त्रिरत्नं शरणं कृत्वा प्रभेजिरे समादरात् ॥ Rm_28.49{49} // तदा दक्षिणपांचालनृपतिः स प्रमोदितः । संबुद्धदर्शनं कर्तुं मृगदावे उपाचरत् ॥ Rm_28.50{50} // तत्र तं श्रीघनं दृष्ट्वा नृपतिः स प्रमोदितः । सांजलिः पुरतो गत्वा नत्वैकान्ते उपाश्रयत् ॥ Rm_28.51{51} // तस्मिन्न् अवसरे तत्र मृगदावे समाश्रितः । भगवान्न् इति शुश्राव पांचालउत्तराधिपः ॥ Rm_28.52{52} // स उत्तरपांचालो नृपतिः प्रतिरोषितः । तं नृपं याम्यपांचालं पराजेतुम् उपाचरत् ॥ Rm_28.53{53} // तत्र स नृपतिर् वीरश् चतुरंगवलैः सह । जयवाद्यमहोत्साहैः सहसा समुपाचरत् ॥ Rm_28.54{54} // तत्र स याम्यपांचालराजा तं रिपुम् आगतं । निशम्य सहसोत्थाय नत्वा ह तं मुनीश्वरं ॥ Rm_28.55{55} // भगवन् नाथ सर्वज्ञ स मे वैरा इहागतः । तद् अत्र किं करिष्यामि तद् अनुज्ञां ददातु मे ॥ Rm_28.56{56} // इति तेन नरेन्द्रेण प्रार्थिते स जिनेश्वरः । दृष्ट्वा तं याम्यपांचालं समाश्वास्यैवम् आदिशत् ॥ Rm_28.57{57} // नृपते मा विभेषी त्वं धैर्य्यम् आलम्ब्य तिष्ठत । तद् उपायं करिष्यामि येनासौ ते वशे चरेत् ॥ Rm_28.58{58} // इत्य् आदिश्य स सर्वज्ञश् चतुरङ्गबलान्वितं । महत्सैन्याधिपं वीरं निर्माय 'प्रेषयत् ततः ॥ Rm_28.59{59} // स सैन्याधिपतिर् वीरश् चतुरङ्गबलैः सह । चरन्न् उत्तरपांचालम् अभियोद्धुम् उपाचरत् ॥ Rm_28.60{60} // तन् महत्सैन्यं आयातं समालोक्याभ्युपद्रुतं । सर्व उत्तरपांचालसैन्या भीताः पराययुः ॥ Rm_28.61{61} // तद् दृष्ट्वोत्तरपांचालनृपतिश् चापि खेटितः । एकाकी रथम् आरुह्य भगवत्संमुखे ऽचरत् ॥ Rm_28.62{62} // (##) तत्र स दूरतो दृष्ट्वा श्रीघनं तं सभाश्रितं । अवतीर्य रथात् तत्र मृगदावे उपाचरत् ॥ Rm_28.63{63} // तत्र स नृपति राजा समुपेत्य कृतांजलिः । त्रिधा प्रदक्षिणीकृत्य ननाम शरणं गतः ॥ Rm_28.64{64} // ततश् चिरात् समुत्थाप्य स पांचलो नराधिपः । तत् सद्धर्मामृतं पातुं तत्रैकान्ते समाश्रयत् ॥ Rm_28.65{65} // तदा स भगवान् दृष्ट्वा नृपतिं तं समाश्रितं । आर्य्यसत्यं समारभ्य दिदेश धर्मम् उत्तमं ॥ Rm_28.66{66} // तद् आर्यसत्यम् आकर्ण्य नृपतिः सो ऽभिबोधितः । संसारसाधनं धर्मं पुनः श्रोतुं समैछत ॥ Rm_28.67{67} // ततः स नृपती राजा समुत्थाय कृतांजलिः । प्रणत्वा भगवंतं तं प्रार्थयद् एवम् आदरात् ॥ Rm_28.68{68} // भगवन् नाथ सर्वज्ञ भवतां शरणं व्रजे । तन् मे ऽत्रानुग्रहं कृत्वा सम्यग् आदेष्टुम् अर्हति ॥ Rm_28.69{69} // यद् अत्र भगवन् सत्वाः प्रवर्त्तन्तो भवोदधौ । सुखदुःखाभिभुंजानो भ्रमंते षड्गतौ कथं ॥ Rm_28.70{70} // कर्मणा केन देवाः स्युर् मानुषाः केन कर्मणा । दैत्याश् च कर्मणा केन तत् सम्यक् समुपादिश ॥ Rm_28.71{71} // तिर्यञ्चः कर्मणा केन प्रेताश् च केन कर्मणा । नारकाः कर्मणा केन तत् सर्वं समुपादिश ॥ Rm_28.72{72} // तत्राप्य् अनेकरूपाश् च सर्वे भिन्नाशया अपि । निहीनमध्यमोत्कृष्टाः सुखदुःखान्विता अपि ॥ Rm_28.73{73} // एतत् सर्वं समाख्याय bhavä छास्ता जगद् गुरुः । संसारगतिसंचारं प्रबोधयितुम् अर्हति ॥ Rm_28.74{74} // इति संप्रार्थिते तेन राज्ञा स भगवान् सुधीः । तं विशुद्धाशयं भूपं दृष्ट्वैवं समुपादिशत् ॥ Rm_28.75{75} // साधु शृणु महाराज संसारगतिचारणं । सम्यग् धर्मं प्रवक्ष्यामि युष्माकं परिबोधने ॥ Rm_28.76{76} // कायवाग्मानसं कर्मकृतं यच् च शुभाशुभं । लोकस् तस्य फलं भुक्ते कर्त्ता नान्यो ऽस्ति कस्य चित् ॥ Rm_28.77{77} // इति सर्वे कृपाविष्टास् त्रैलोक्ये गुरवो जिनाः । उक्तवन्तस् तथा तद् धि कर्मणो यस्य यत् फलं ॥ Rm_28.78{78} // कर्मं कर्तुं विहातुं च सदसद्गतिहेतुकं । लोभमोहभयक्रोधा ये नरा नरघातिनः ॥ Rm_28.79{79} // saævaddhyÃnyä च हि सन्ति संजीवं यान्ति ते ध्रुवं । संवत्सरसहस्राणि बहून्य् अपि हताहताः ॥ Rm_28.80{80} // संजीवन्ति यतस् तत्र तेन संजीव उच्यते ॥ Rm_28.81{81!} // मातापितृसुहृद्वंधुमित्रद्रोहकराश् च ये । पैशुन्यानृतवत्तारः कालसूत्राभिगामिनः ॥ Rm_28.82{82} // कालसूत्रेण saæsƬya पाट्यन्ते दारुवद् यतः । ज्वलद्भिः क्रकचैस् तत्र कालसूत्रस् ततः स्मृतः ॥ Rm_28.83{83} // दावादौ दहनैर् दाहं देहिनां विदधाति ये । स तीव्रज्वलनैर् जन्तुस् तप्यते तपने रटन् ॥ Rm_28.84{84} // (##) तीव्रं तपनसंतापं तनोत्य् एव निरंतरं । यत् ततो ऽन्वर्थम् आलोके ख्यातस् तपनसंज्ञया ॥ Rm_28.85{85} // धर्माधर्मविपर्यासं नास्तिको यः प्रकाशयन् । संतापयति चान्यांश् च तप्यते स प्रतापने ॥ Rm_28.86{86} // प्रतापयति तत्रस्थान् सत्वान्स् तीव्रेण वह्निना । तपनातिशयनो ऽसौ प्रोक्तस् तस्मात् प्रतापनः ॥ Rm_28.87{87} // अजैडकशृगालांश् च शशाखुमृगासुकरान् । अन्यांश् च प्राणिनो घ्नंति संघातं यान्ति ते नराः ॥ Rm_28.88{88} // संहतास् तत्र घात्यंते सम्यग्वाहैव वंययः । तस्मात् संघात इत्य् एवं विख्यातो ऽन्वर्थसंज्ञया ॥ Rm_28.89{89} // कायवाग्मानसं तापं ये कुर्वन्तीह देहिनां । कटुक्यपटिका ये च रौरवं यान्ति ते नाराः ॥ Rm_28.90{90} // तीव्रेण वह्निना तत्र दह्यमाना निरंतरं । रौद्रं रवं विमुंचन्ति यतस् तस्मात् स रौरवं ॥ Rm_28.91{91} // देवद्विजगुरोर् द्रव्यं हृतं यैर् दुःखिनाम् इह । ते महारौरवं यान्ति ये चान्यस्वापहारिणः ॥ Rm_28.92{92} // रौद्रत्वाद् वह्निदाहस्य रवस्य च महत्तया । रौरवो हि महांस् तस्य मन्त्व रौरवाद् अपि ॥ Rm_28.93{93} // कृत्वा गुणाधिके तीव्रम् अपकारं निहत्य च । मातापितृगुरुन् कल्पम् अवीचौ पच्यते ध्रुवं ॥ Rm_28.94{94} // अस्थीन्य् अपि विशीर्य्यन्ते रौद्राग्नौ तत्र देहिनां । यतो न वीचिः सौख्यस्य नावीचिर् उदाहृतः ॥ Rm_28.95{95} // मिथोद्रोहरता ये त्रणे घ्नन्तीव देहिनः । पापाद् असिनखास् ते तु जायन्ते दुःखभागिनः ॥ Rm_28.96{96} // नखा एवासयस् तेषाम् आयसा ज्वलिताः खराः । तैर् अन्योन्यं निकृन्तन्ति यत् तेनासिनखाः स्मृताः ॥ Rm_28.97{97} // लोहज्वलिततीक्ष्णाग्राः षोडशाङ्गुलकण्टकाः । बलाद् आरोह्यत ह्रंदन् शाल्मलीः पालदारिकः ॥ Rm_28.98{98} // लोहदम्ष्ट्रा महाकाया ज्वलितास् तीव्रभैरवाः । अश्लिष्य भक्षयन्त्य् एनं परदारोपहारिणं ॥ Rm_28.99{99} // आरटन्तो ऽपि खाद्यन्ते श्वगृध्रोलूकवायसैः । अशिवं कुर्वते छिन्ना विश्वासघाटिनो नराः ॥ Rm_28.100{100} // अयोगुडानि भुज्यन्ते प्रतप्तानि पुनः पुनः । याप्यन्ते क्वथितं ताम्रं ये परस्वापहारिणः ॥ Rm_28.101{1} // क्रूरैः श्वभिर् अयोद्रंष्ट्रैः कृत्यन्ते विवशा भृशं । वर्षकोटि रटन्तो ऽपि ये नराः खेटके रताः ॥ Rm_28.102{2} // matsyÃdŤ जलजान् हत्वा ज्वलन्त्य् अम्रद्रवोदकां । याति वैतरणीं शश्वद् वह्निना दह्यते नरः ॥ Rm_28.103{3} // ये svÃrthalavasaæmƬho व्यवहारम् अधार्मिकं । करोति नरके क्रदन् स cakreïÃbhipŬyate // Rm_28.104{4} // pŬà वहुभिर् आकारैः कृता यैर् दुःखिनाम् इह । pŬyante ते चिरं तप्तैर् यत्र मुद्गरपर्वतैः ॥ Rm_28.105{5} // भेदका धर्मसेतूनां ये चासन् मार्गवाहिनः । (##) क्षुरधाराचितं मार्गं गत्वा क्रामन्ति ते नराः ॥ Rm_28.106{6} // नखैः संचूर्ण्य yÆkÃdŤ चूर्ण्यन्ते मेषपर्वतै । भूयो भूयो महाकायाः क्रन्दन्तस् ते शरच्छतं ॥ Rm_28.107{7} // व्रतं यस् तु समाश्रित्य संपन्नो परिरक्षति । शीर्यमानमान्सास्थिः कुकुंले पच्यते ध्रुवं ॥ Rm_28.108{8} // अणुनापि हि यः कश्चिन् मिथ्याजीवेन जीवति । भक्ष्यते क्रिमिभिश् चण्डैः संमग्नो गूथमृत्तिके ॥ Rm_28.109{9} // दृष्ट्वापि व्रीहिमध्यस्थान् प्राणिनश् चूर्णयन्ति ये । आयसइ मुखलैस् तप्तैः क्षोभ्यन्ते ते पुनः पुनः ॥ Rm_28.110{10} // अत्यन्तक्रोधनाः क्रूराः शठाः पापाभिकांक्षिणः । परव्यसनकृष्ट्वा च जायन्ते यमराक्षसाः ॥ Rm_28.111{11} // सर्वेषाम् एव दुःखानां वीजं मृद् वाभिभेदतः । कायवाग्मानसं कर्म पापं यत् तद् अण्व् अपि वर्त्तयेत् । ++ नरककाण्डं समाप्तम् ++ हंसपारावतादीनं खराणाम् अपि रागिणां । येन रागेण जायन्ते mƬhÃ÷ कीटादियोनिषु ॥ Rm_28.112{1} // सर्प्पाः क्रोधोपनाहाभ्यां मारस्तब्धा मृगाधिपाः । अभिमानेन जायन्ते गदामाश्वादियोनिषु ॥ Rm_28.113{2} // मात्सर्येर्ष्यादि दोषेण वानराः प्रेतदेहिनः । जायन्ते मुखरा धृष्टाश् चपलात्मानश् च वायसाः ॥ Rm_28.114{3} // वधवंधनमात्सर्यैर् गवाश्वादिषु देहिनः । जायन्ते क्रूरकर्माणो लूताः खर्ज्जूरवृश्चिकः ॥ Rm_28.115{4} // व्याघ्रमार्जारगोमायुऋक्षगृध्रवृगादायः । जायन्ते प्रेतमन्सादोः क्रोधना मत्सरा नराः ॥ Rm_28.116{5} // दातारः क्रोधनाः क्रूरा नरा नागमहर्द्धिकाः । भवान्तत्यागिनो दर्प्पात् क्रोधाच् च गरुडेश्वराः ॥ Rm_28.117{6} // कृतं यत् पापकं कर्म स्वयं वाक्कायमानसं । तिर्यञ्चस् तेन जायन्ते तन् मनोगतिम् आकृथाः ॥ Rm_28.118{7} // ++ इति तिर्यक्काण्डं समाप्तम् ++ भक्ष्यभोज्यापहर्तारो ये क्षुद्रा दानवर्जि । भवन्ति कुणपाहाराः प्रेतास् ते कटपूतनाः ॥ Rm_28.119{1} // विहेठयन्ति ये बाला वंचयन्त्य् अपि तृष्णया । ते ऽपि गर्भमलाहारा जायन्ते कटपूतनाः ॥ Rm_28.120{2} // हीनाचारातिदीनाश् च मत्सरा नित्यकांक्षिणः । जायंते ये नराः प्रेता 'ष्टास् ते गलगण्डकाः ॥ Rm_28.121{3} // दानं निवारयत्य् एव न हि किं तिद् ददाति यः । क्षुत्क्षामासौ महाकुक्षिः प्रेतः शूचिमुखो भवेत् ॥ Rm_28.122{4} // धनं रक्षति वंशार्थे न भुंक्ते न ददाति यः । दत्तादायी ततः प्रेतः श्राद्धभोक्ता स जायते ॥ Rm_28.123{5} // यः परस्वापहारेप्सुर् दत्वा चैवानुतप्यते । भोक्ता विट्श्लेष्मवान्तानां प्रेत्य प्रेतः स जायते ॥ Rm_28.124{6} // अप्रियं वक्ति यः क्रोधाद् वाक्यं मर्मविभेदतं । ब्बवन्त्य् उल्कामुखः प्रेतः सुचिरं तेन कर्मणा ॥ Rm_28.125{7} // (##) कुरुते कलहं यस् तु निष्कृपः क्रूरमानसः । क्रिमिकीटपतङ्गादेः प्रेते ऽसौ ज्योतिको भवेत् ॥ Rm_28.126{8} // ग्रामकूटौ ददात्य् एव यो जनं pŬayanty अपि । कुम्भाण्डो विकृताकारः पूयाहारश् च जायते ॥ Rm_28.127{9} // निर्दयाः प्राणिनो घ्नन्ति भक्ष्यार्थं ये ददन्त्य् अपि । मांसाहाराश् च ते ऽवश्यं भवन्ति प्रेतराक्षसाः ॥ Rm_28.128{10} // गंधमालारता नित्यं मंदक्रोधाः प्रदायकाः । गंधर्वाः प्रेत्य जायन्ते देवानां रतिहेतवः ॥ Rm_28.129{11} // क्रोधनाः पिशुनः किञ्चिदर्थार्थं यः प्रयछति । स पिशाचं प्रदुष्टात्मा जायते विकृताननः ॥ Rm_28.130{12} // नित्यप्रदुष्टाश् चपलाः parapŬÃkarà नराः । संप्रदानरता नित्यं भूताः प्रेत्य भवन्ति ते ॥ Rm_28.131{13} // क्रूराः क्रूद्धाः प्रदातारः प्रिया सर्वसुरा च ये । जायन्ते प्रेत्य यक्षास् तु क्रूरात्मानः सुराप्रियाः ॥ Rm_28.132{14} // मातापितृगुरून् यानैर् ये नयन्ति यथेप्सितं । विमानचारिणो यक्षा जायंते सुसुखान्विताः ॥ Rm_28.133{15} // तृष्णामात्सर्यदोषेण प्रेता भवन्त्य् अमी सदा । यक्षादयः शुभैः क्लिष्टैर् अतस् तान् परिवर्जयेत् ॥ Rm_28.134{16} // ++ इति प्रेतकाण्डं समाप्तम् ++ देवासुरमनुष्येषु दीर्घम् आयुर् अहिंसया । जायते हिन्सया स्वल्पाम् अतो हिंसां विवर्जयेत् ॥ Rm_28.135{1} // कुष्ठरोगज्वरोन्मादा ये चान्ये व्याधयो नृणां । भवन्ति भूतप्रयुक्तेस् ते vadhavaædhanatìanai÷ // Rm_28.136{2} // यो न हर्त्ता परस्वानां न वञ्चवित् प्रयछति । महतापि प्रयत्नेन स द्रव्यं नाधिगछति ॥ Rm_28.137{3} // अदत्तं वित्तम् आदाय दानानि च ददाति यः । स प्रेत्य द्रव्यवान् भूत्वा भूयो भवति निर्धनः ॥ Rm_28.138{4} // यो न हर्त्ता न दाता च न चातिकृपणो नरः । कृत्स्नेन महता द्रव्यं स्थिरं स लभते ध्रुवं ॥ Rm_28.139{5} // न हर्त्ता यः परस्वानां त्यागवान् वीतमत्सरः । अहार्यं विपुलं वित्तम् इष्टम् च लभते नरः ॥ Rm_28.140{6} // आयुर्वर्णवलोपेतः श्रीमान् रोगविवर्जितः । सुखी च स लभेन् नित्यं यो ददातीह भोजनं ॥ Rm_28.141{7} // सलज्जो रूपवान् भोगी सुछायः प्राणिनां प्रियः । स भवेद् वस्त्रलाभी च यो वासान्सि प्रयछति ॥ Rm_28.142{8} // आवासं यो ददातीह सुप्रसन्नेन चेतसा । प्रासादाः सर्वकामाश् च जायन्ते तस्य देहिनः ॥ Rm_28.143{9} // उपानत्संक्रमादीनि ये प्रयछन्ति मानवाः । भवन्ति सुखिनो नित्यं यानानि च लभन्ति ते ॥ Rm_28.144{10} // वापीकूपतडागादीन् कारयित्वा जलाश्रयान् । सुखिनस् त्यक्तसंतापा निःपिपासा भवन्ति ते ॥ Rm_28.145{11} // पुष्पैर् अभ्यर्चितः श्रीमान् शरण्यः सर्वदेहिनां । समृद्धितः स स्याद् आरामं यः प्रयछति ॥ Rm_28.146{12} // विद्यादानेन पण्डित्यं प्रज्ञाभ्यासेन चाप्यते । भैषज्याभयदानेन रोगमुक्तस् तु जायते ॥ Rm_28.147{13} // (##) दीपदानेन चक्षुष्मान् वाद्यदानेन सुस्वरः । शयनासनदानेन सुखी भवति मानवः ॥ Rm_28.148{14} // गवादीन्न् यो ददातीह भोज्यं रससमन्वितं । बलवान् वर्णवान् भोगी दीर्घायुः स भवेन् नरः ॥ Rm_28.149{15} // कन्यादानेन समान्यां लाभी स्यात् परिवारवान् । धनधान्यसमृद्धस् तु भूमिदानेन जायते ॥ Rm_28.150{16} // पत्रं पुष्पं फलं तोयम् अभयं वचनं प्रियं । यद् यद् एवेप्सितं शक्त्या दातव्यं तत् तद् अर्थिनः ॥ Rm_28.151{17} // क्लेशयित्वा ददातीह स्वकार्थं वा ह येन वा । यशःसौख्याभिलाखाद् वा स क्लिष्टं लभते फलं ॥ Rm_28.152{18} // स्वकार्यं निरपेक्षेण कृपाविष्टेन चेतसा । परार्थं यो ददातीह सो ऽक्लिष्टं फलम् अश्नुते ॥ Rm_28.153{19} // यत् किञ्चिद् दीयते ऽन्यस्मै यथाकालं यथाविधिं । तेन तेन प्रकारेण तत् सर्वम् उपतिष्ठते ॥ Rm_28.154{20} // परान् अन्वपहत्य् एवं सर्वकालं यथेप्सितं । अक्लेशयित्वा दातव्यं हितं धर्माविरोधियत् ॥ Rm_28.155{21} // एवं हि दीयमानस्य दानस्यैव फलादयः । दानं हि सर्वसौख्यानाम् अनन्यत् कारणं मतं ॥ Rm_28.156{22} // विरजः परदारेभ्यो दारान् इष्टान् अवाप्नुयात् । स्वेभ्यो ऽप्य् अदेशकालौ च वर्जयेत् पुंस्त्वम् अर्छति ॥ Rm_28.157{23} // परदारेषु संसक्तं चित्तं यो न नियछति । अनंगेषु चक्ष्येत स पुमां स्त्रीत्वम् अर्छति ॥ Rm_28.158{24} // स्त्रीत्वं जुगुप्सते या तु सुशीलमन्दरागिणी । पुंस्त्वम् आकांक्षते नित्यं सा नारी नरतां व्रजेत् ॥ Rm_28.159{25} // यस् तु सम्यग्निरातङ्कं ब्रह्मचर्यं निषेवते । तेजस्वी सद्गुणः श्रीमान् देवैर् अपि स लक्ष्यते ॥ Rm_28.160{26} // दृढस्मृतिर् asaæmƬho मघवानो निषेवनात् । जायते सत्यवादी च यशःसौख्यान्वितः पुमान् ॥ Rm_28.161{27} // भिन्नानाम् अपि सत्वानां भेदं नैव करोति यः । अभेद्यपरिवारो ऽसौ जायते स्थिरमानसः ॥ Rm_28.162{28} // यस् त्व् आज्ञां कुरुते नित्यं गुरूणां हृष्टमानसः । हिताहिताभिधायी च स स्याद् आदेयवाक्कृती ॥ Rm_28.163{29} // नीचापरायमानेन विपर्यासेन चोद्गतः । भवन्ति सुखिनः सौख्यं दुःखं दत्वा च दुःखिनः ॥ Rm_28.164{30} // परप्रपञ्चाभिरताः शठाश् चानृतवादिनः । कुब्जवामनतां यान्ति ये च रूपाभिमानिनः ॥ Rm_28.165{31} // जडो विज्ञानमात्सर्याद् भवेन् मूकः प्रियाप्रियः । वाधिर्यं याति mƬhÃtmà hitavÃkyÃbhigƬhaka÷ // Rm_28.166{32} // दुःखम् पापस्य पुण्यस्य सुखं मिश्रस्य मिश्रितं । सर्वं सादृश्यनिःस्यन्दम् अभ्युह्यं कर्मणः फलं ॥ Rm_28.167{33} // ++इति मनुष्य कांदं समाप्तम् ++ शठ्येन मायया नित्यं चरत्य् अकृतकिल्बिषः । कलिप्रियः प्रदाता च स भवेद् असुरेश्वरः ॥ Rm_28.168{1} // (##) ++ इत्य् असुरकाण्डम् ++ नात्मना यः सुखाकांक्षी न च कृव्येत परिग्रहं । ग्रहाणाम् अग्रणी चासौ महाराजिकतां व्रजेत् ॥ Rm_28.169{1} // मातापितृकुलज्येष्ठपूजकस्यागवान् कृती । हृष्यमे यो न कलहैस् त्रिदशेषु स जायते ॥ Rm_28.170{2} // न विग्रहे रता नैव कलहे हृष्टमानसाः । एकान्तकुशलोद्युक्ता ये च मोयापगास् तु ते ॥ Rm_28.171{3} // बहुश्रुता धर्मधराः सुप्रज्ञा मोक्षकांक्षिणः गुणैर् । ये परिहृष्णाश् च नरास् ते तुषितोपगाः ॥ Rm_28.172{4} // शीलप्रदानविनये प्रवृत्ता ये स्वयं नराः । महोत्साहाश् च ते ऽवश्यं निर्माणरतिगामिनः ॥ Rm_28.173{5} // अदीनसत्वा मे श्रेष्ठाः प्रदाने दमसंयमैः । गुणाधिकाश् च ये यान्ति परनिर्मिततां ध्रुवं ॥ Rm_28.174{6} // शीलेन स्वर्गम् आप्नोति ध्यानेन च विशेषतः । यथाभूतपरिज्ञानात् पर्यन्ते वो पुनर्भवः ॥ Rm_28.175{7} // शुभाशुभफलं कर्म यद् एतत् कथितं स्फुटं । शुभेन लभ्यते सौख्यं दुःखं त्व् अशुभसंभवं ॥ Rm_28.176{8} // मृत्युर् व्याधिर् जरा चैव चिन्तनीयम् इदं त्रयं । विप्रयोगा प्रियैः सार्द्धं कर्मणां च स्वकं फलं ॥ Rm_28.177{9} // एवं विरागम् आप्नोति विविक्तः पुण्यम् अर्छति । पापं च नार्जयेद् एवं तच् च संक्षेपतः शृणु ॥ Rm_28.178{10} // सम्यक्परार्थकरणं परानर्थविवर्जनं । पुण्यं विपर्ययात् पापभुक्तम् एव मुनीश्वरैः ॥ Rm_28.179{11} // ++ इति देवकाण्डं समाप्तम् ++ एवं मत्वा महाराज षड्गतिकारिकां भवे । संबोधिधर्मम् आधाय चरितव्यं सदा शुभे ॥ Rm_28.180{1} // ये संबोधिव्रतं धृत्वा प्रचरन्ति समाहिताः । सर्वसत्वहितार्थेन बोधिसत्वा भवन्ति ते ॥ Rm_28.181{2} // एवं विज्ञाय राजेन्द्र सदा भद्रं यदीछसि । त्रिरत्नं शरणं कृत्वा भज नित्यं समादरात् ॥ Rm_28.182{3} // एतत्पुण्यविपाकेन सर्वक्लेशन् विनिर्जयन् । क्रमाद् बोधिं समासाद्य संबुद्धपदम् आप्नुयाः ॥ Rm_28.183{4} // इति तेन मुनीन्द्रेण समाख्यातं निशम्य सः । राजाप्य् उत्तरपांचालः प्रव्रजितुं समैछत ॥ Rm_28.184{5} // ततः स नृपती राजा समुत्थाय कृतांजलिः । भगवन्तम् आनत्वा प्रार्थयद् एवम् आदरात् ॥ Rm_28.185{6} // भगवन् नाथ सर्वज्ञ भवतां शरणं गतः । संबोधिव्रतम् आधाय प्रेछामि चरितुं सदा ॥ Rm_28.186{7} // यद् bhavä जगतां शास्ता संबोधिधर्मदेशिकः । तन् मे ऽनुग्रहतां कृत्वा प्रव्रज्यां दातुम् अर्हति ॥ Rm_28.187{8} // इति संप्रार्थिते तेन राज्ञा स भगवान् सुधीः । तस्य राज्ञो मनःशुद्धं विज्ञायैवम् उपादिशत् ॥ Rm_28.188{9} // साधु राजन् महाभाग यदीछसि शुभां गतिं । एहि चर समाधाय चर मे शासने व्रतं ॥ Rm_28.189{10} // इत्य् आदिश्य मुनीन्द्रो ऽसौ पाणिना तच् छिरः स्पृशन् । (##) संबुद्धे शासने धर्मे तं नरेंद्रं समग्रहीत् ॥ Rm_28.190{11} // एहीति तेन शास्त्रोक्ते नृपतिः स प्रबोधितः । खिक्खिरीपात्रधरो भिक्षु 'भूच् चीवरावृतः ॥ Rm_28.191{12} // ततः स भूपतिश् चापि विरक्तो भोग्यनिस्पृहः । निःक्लेशः परिशुद्धात्मा बभूव विजितेंद्रियः ॥ Rm_28.192{13} // साक्षाद् अर्हत्वम् आसाद्य ब्रह्मचारी निरंजनः । संबोधिपदम् आसाद्य संबुद्धः श्रावको ऽभवत् ॥ Rm_28.193{14} // ततः स ब्रह्मविद् योगी त्रैधातुवासिनाम् अपि । सदेवासुरलोकानां वन्द्यो मान्यो ऽभवद् गुरुः ॥ Rm_28.194{15} // ततो दक्षिणपांचालराजा स प्रतिमोदितः । उत्थाय सांजलिर् नत्वा प्रार्थ्यत् तं मुनीश्वरं ॥ Rm_28.195{16} // भगवन् नाथ सर्वज्ञ कृपया मे प्रसीदतु । त्रैमास्यं भक्तुम् इछामि तत् कुरुताम् अनुग्रहं ॥ Rm_28.196{17} // इति संप्रार्थिते राज्ञा भगवान् स मुनीश्वरः । नृपतिं तं समालोक्य तूष्णीभूत्वाध्युवास तत् ॥ Rm_28.197{18} // ततः स नृपती राजा भगवताध्युवासितं । विदित्वा सर्वसामग्रीं सहसा समसाधयत् ॥ Rm_28.198{19} // ततः स राजा भगवंतं ससांघिकं । यथार्हभोजनैर् नित्यं समभ्यर्च्य 'भ्यतोषयत् ॥ Rm_28.199{20} // विचित्रचीवरैश् चापि श्रीघनं तं ससांघिकं । आछाद्य सांजलिर् नत्वा प्रणिधानं मुदा व्यधात् ॥ Rm_28.200{21} // एतत्पुण्यविपाकेन लोके ऽंधे ऽपरिनायके । सद्धर्मभास्करः शास्ता संबुद्धो ऽर्हं भवेय हि ॥ Rm_28.201{22} // एवं तेन नरेन्द्रेण प्रणिधानं कृतं मुदा । मत्वा स भगवान् स्मितं प्रामुञ्चच् छुभरोचिषं ॥ Rm_28.202{23} // तत् स्मितसमुत्पन्नाः पंचवर्णाः सुरश्मयः । प्रसारितास् त्रिलोकेषु भासयन्त्यः प्रचेरिरे ॥ Rm_28.203{24} // तद्रस्मिसंपरिस्पृष्टाः सर्वे ऽपि नारकाश्रिताः । निर्मुक्तवेदनाखेदा महत्सौख्यं प्रलेभिरे ॥ Rm_28.204{25} // तदा ते विस्मिताः सर्वे नारकीयाः प्रमोदिताः । किम् एवं जायते सौख्यम् इति ध्यात्वा निषेदिरे ॥ Rm_28.205{26} // ततः स भगवांस् तेषां विस्मयाक्रांतचेतसां । मनांसि परिबोधार्थं प्रैषयत् तत्र नैर्मितं ॥ Rm_28.206{27} // तदा ते नारकाः सर्वे दृष्ट्वा तं सुगतं मुदा । उपेत्य प्रणतिं कृत्वा प्राभजञ् छरणं गताः ॥ Rm_28.207{28} // ततस् तत् पुण्यलिप्तास् ते सर्वे विमुक्तपापकाः । परिशुद्धाः शुभात्मानः सद्गतिं समुपाययुः ॥ Rm_28.208{29} // ततस् ता रश्मयः सर्वा अवभास्य समंततः । अकनिष्ठालयं यावत् प्रसृताः समभासयन् ॥ Rm_28.209{30} // गाथाघोषैश् च सर्वत्र सर्वान् देवान् प्रमोदिनः । बोधयित्वा शुभे धर्मे प्रतिष्ठाप्य पचेरिरे ॥ Rm_28.210{31} // ततस् ता रश्मयः सर्वा पिण्डीभूता मुनेः पुरः । त्रिधा प्रदक्षिणीकृत्वा महोष्णीषे समाविशत् ॥ Rm_28.211{32} // तद् दृष्ट्वा ते सभालोकाः सर्वे ऽतिविस्मयोद्धताः । (##) शास्ता किम् आदिशेद् धर्मम् इति ध्यात्वा निषेदिरे ॥ Rm_28.212{33} // इति तेषां मनस्तर्कं मत्वानंदः समुत्थितः । उपेत्य सांजलिर् नत्वा प्रार्थयेत् तं मुनीश्वरं ॥ Rm_28.213{34} // भगवन् हेतुना केन स्मितं मुंचति सांप्रतं । नाहेत्वप्रत्ययं स्मितं न मुंचंति मुनीश्वराः ॥ Rm_28.214{35} // तद् यदर्थे भवान् स्मितं मुंचतीमे सभाजनाः । श्रोतुम् इछंति सर्वे तद् अर्थम् आदेष्टुम् अर्हति ॥ Rm_28.215{36} // इत्य् आनंदोदितं श्रुत्वा भगवान् स जगद्गुरुः । सर्वांल् लोकान् समालोक्य तम् आनंदं समब्रवीत् ॥ Rm_28.216{37} // एवम् एव सदानंद सर्वे बुद्धा मुनीश्वराः । नाहेतुप्रत्ययं स्मितं विमुंचन्ति कदा चन ॥ Rm_28.217{38} // पश्यताम् अयम् आनंद राजातिसंप्रसादितः । सत्कृत्य श्रद्धयास्माकं त्रैमास्यं भजते मुदा ॥ Rm_28.218{39} // एतत्पुण्यविपाकेन राजायं सद्गुणाकरः । क्रमात् पारमिताः सर्वाः परिपूर्य बलान्वितः ॥ Rm_28.219{40} // sarvakleÓagaïä जित्वा mÃrä चापि विनिर्जयन् । बोधिम् आसाद्य सर्वज्ञस् तथागतो मुनीश्वरः ॥ Rm_28.220{41} // सर्वविद्याधिपः शास्ता धर्मराजो विनायकः । विजयो नाम संबुद्धो भविष्यति भवान्तरे ॥ Rm_28.221{42} // एवम् आनंद विज्ञाय बुद्धक्षेत्रशुभंकृतं । तद्विपाके महत्सौख्यं भद्रं संबोधिसाधनं ॥ Rm_28.222{43} // त्रिरत्नशरणं कृत्वा सत्कारैः श्रद्धया सदा । saæbodhivächibhir लोकैश् चरितव्यं शुभे मुदा ॥ Rm_28.223{44} // इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वानंदादयो ऽपि ते । सर्वे लोकास् तथेत्य् उक्त्वा प्राभ्यनन्दन् प्रसादिताः ॥ Rm_28.224{45} // सो ऽपि दक्षिणपांचालो राजा श्रुत्वा प्रमोदितः । त्रिरत्नभजनं कृत्वा प्रचचार शुभे सदा ॥ Rm_28.225{46} // तदारभ्य सदा तत्र मंगलं निरुपद्रवं । समंततो महोत्साहं कृतयुग इवाभवत् ॥ Rm_28.226{47} // इति मे गुरुणाख्यातं श्रुतं मया तथा 'धुना । कथ्यते ऽत्र त्वयाप्य् एवं चरितव्यं शुभे सदा ॥ Rm_28.227{48} // प्रजाश् चापि महाराज बोधयित्वा प्रयत्नतः । बोधिमार्गे प्रतिष्ठाप्य पालनीयाः सदा त्वया ॥ Rm_28.228{49} // तथा ते सर्वदा भद्रं सर्वत्रापि भवेद् ध्रुवं । क्रमाद् बोधिं समासाद्य संबुद्धपदम् आप्नुयाः ॥ Rm_28.229{50} // इति तेनार्हतादिष्टं श्रुत्वाशोकः स भूमिपः । तथेत्य् अभ्यनुमोदित्वा प्राभ्यनन्दत् सपार्षदः ॥ Rm_28.230{51} // राज्ञो päcÃlayor यन् मुनिकथितम् इदं तत् प्रसिद्धावदानं । शृण्वन्ति श्रावयन्ति प्रमुदितमनसः श्रद्धया ये प्रसन्नाः । सर्वे ते बोधिसत्वाः सकलगुणधराः sarvasaæpatsukhìhyÃ÷ / कृत्वा लोकेषु भद्द्रं मुनिवरनिलये संप्रयान्ति प्रमोदाः ॥ Rm_28.231{52} // (##) ++ इति रत्नावदानतत्वे पांचालराजावदनं समाप्तम् ++ (##) XXIX उपपादुकावदान अथाशोको महीपालः समुपेत्य कृतांजलिः । उपगुप्तं यतिं नत्वा प्रार्थयद् एवम् आदरात् ॥ Rm_29.1{1} ॥ भदन्त श्रोतुम् इछामि पुनर् अन्यत् subhëitaæ । तद्यथा गुरुणादिष्टं तथाख्यातुं च मे ऽर्हति ॥ Rm_29.2{2} ॥ इति संप्रर्थितं राज्ञा श्रुत्वा सो ऽर्हन् महामतिः । उपगुप्तो नरेंद्रं तं समालोक्यैवम् आदिशत् ॥ Rm_29.3{3} ॥ साधु शृणु महराज यथा मे गुरुणोदितं । तथाहं ते प्रवक्ष्यामि श्रुत्वा चाप्य् अनुमोदय ॥ Rm_29.4{4} ॥ तद्यथा भगवान् बुद्धा शाक्यसिंहो मुनीश्वरः । सर्वज्ञः सुगतः शास्ता धर्मराजो विनायकः ॥ Rm_29.5{5} ॥ एकस्मिन् समये मातुर् मायादेव्या हितेछया । सद्धर्मं समुपादेष्टुं प्राचरत् त्रिदशालये ॥ Rm_29.6{6} ॥ तत्र स भगवान् गत्वा सुरम्ये नंदने वने । पारिजाततले पाण्डुसच्छिलायाम् उपाश्रयत् ॥ Rm_29.7{7} ॥ तत्र शक्रादयो देवाः सर्वे तं सद्गुणाकरं । शाक्यमुनिं समालोक्य मुदिताः समुपाचरन् ॥ Rm_29.8{8} ॥ तत्र तं श्रीघनं दृष्ट्वा सर्वे देवाः प्रमोदिताः । त्रिधा प्रदक्षिणीकृत्य säjalaya÷ प्रणेमिरे ॥ Rm_29.9{9} ॥ ततो देवाधिपः शक्रो दिव्यरत्नमयासनं । संबुद्धस्य जगच्छास्तुः प्राज्ञापयच् छुभोज्ज्वलं ॥ Rm_29.10{10} // तत्र स भगवान् दृष्ट्वा दिव्यरत्नमहोज्वले । आरुह्य समुपाश्रित्य समातस्थौ प्रभासयन् ॥ Rm_29.11{11} // तदा सा जननी माता मायादेवी समागता । तम् आत्मजं जगन्नाथं संदृष्ट्वा समुपाचरत् ॥ Rm_29.12{12} // तत्र स भगवान् दृष्ट्वा मातरं तां समागतां । उत्थाय समुपासृत्य प्रणत्वैवम् abhëata ॥ Rm_29.13{13} // स्वागतं कुशलं मातर् आरोग्यम् अस्तु ते सदा । त्वत्मुखं द्रष्टुम् आयामि तत् प्रसादितुम् अर्हसि ॥ Rm_29.14{14} // अत्रासने समाश्रित्य निषीदैकाग्रमानसा । उपदिक्ष्यामि सद्धर्मं तच् छृणुष्व समाहिता ॥ Rm_29.15{15} // इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा सा जननी सती । मायादेवी समालोक्य तम् आत्मजं समव्रावीत् ॥ Rm_29.16{16} // प्रायामि ते मुखं द्रष्टुं कुशलं ते सदात्मज । तन् ममानुग्रहार्थेन धर्मम् आदेष्टुम् अर्हसि ॥ Rm_29.17{17} // इत्य् उक्त्वा सा सती मायादेवी माता जगद्गुरोः । उपासनं समाश्रित्य निससाद समाहिता ॥ Rm_29.18{18} // ततः शक्रादयो देवाः सर्वे ते संप्रहर्षिताः । (##) पूजांगैस् तं जगन्नाथं मायादेवीं च प्रार्चयन् ॥ Rm_29.19{19} // ततः पादान्स् तयोर् नत्वा कृत्वा च त्रिप्रदक्षिणं । परिवृत्य पुरस्कृत्वा धर्मं श्रोतुम् उपाश्रयन् ॥ Rm_29.20{20} // ततस् त भगवान् दृष्ट्वा तान् देवान् समुपस्थितान् । आर्यसत्यं समारभ्य सद्धर्मं समुपादिशत् ॥ Rm_29.21{21} // ततश् च भगवांस् तेषां देवानां सुखमानिनं । संबोधिसाधनं पुनर् एवम् उपादिशत् ॥ Rm_29.22{22} // अनित्यं खलु संसारे दुःखं शून्यं ह्य् अनात्मकं । कामे किंचित् सुखं नात्र क्लेशसंघे समाकुले ॥ Rm_29.23{23} // इति मत्वात्र संसारे सदा सौख्यं यदीछथ । बोधिचर्याव्रतं धृत्वा संचरध्वं सदा शुभं ॥ Rm_29.24{24} // निष्क्रामतारभध्वं च युज्यध्वं बुद्धशासने । मारचर्य्यां परित्यज्य चरध्वं बोधिचारिकां ॥ Rm_29.25{25} // यः सत्वहितार्थेन बोधिचर्यां चरिष्यति । स सम्यग् बोधिम् आसाद्य संबुद्धपदम् आप्स्यति ॥ Rm_29.26{25} // एवं मत्वात्र संसारे सर्वे यूयं समाहिताः । त्रिरत्नभजनं कृत्वा चरध्वं बोधिसंवरं ॥ Rm_29.27{26} // ये त्रिरत्नं भजन्त्य् अत्र न ते गछंति दुर्गतिं । सदा सद्गतिसंयाताः क्रमाद् बोधिम् अवाप्नुयुः ॥ Rm_29.28{27} // इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा सर्वे ऽपि ते ऽमराः । सत्यम् एव परिज्ञाय प्राभ्यनन्दन् प्रबोधिताः ॥ Rm_29.29{28} // ततः शक्रः समुत्थाय कृतांजलिः । भगवंतं तम् आनम्य प्रार्थयद् एवम् आदरात् ॥ Rm_29.30{29} // भगवन् नाथ सर्वज्ञ सर्वदेह सुरालये । सद्धर्मं नः समादिश्य भवन् विहर्तुम् अर्हति ॥ Rm_29.31{30} // वयं सर्वे सुरा नित्यं भवतां शरणं गताः । सद्धर्मं सर्वदाकर्ण्य चरिष्यामः शुभां चरिं ॥ Rm_29.32{31} // ततः सापि महामायादेवि माता समुत्थिता । उपेत्य सांजलिर् नत्वा भगवन्तं तम् अब्रवीत् ॥ Rm_29.33{32} // धन्यो ऽसि यत् त्वया पुत्र प्रतिज्ञातं यथापुरा । तथा त्वं पूर्यते सर्वं सर्वार्थसिद्धिर् अस्तु ते ॥ Rm_29.34{33} // सदात्र देवलोकानां हितार्थे च प्रबोधयन् । सद्धर्मं समुपादिश्य विहर संप्रभासयन् ॥ Rm_29.35{34} // इति मात्रार्थितं श्रुत्वा भगवान् स जगद्गुरुः । जननीं तां सभां चापि समालोक्यैवम् आदिशत् ॥ Rm_29.36{35} // मातर् नैकहितार्थेनबोधिचर्यां दधामि हि । सर्वेषाम् अपि सत्वानां हितार्थे ऽहं जिनो भवे ॥ Rm_29.37{36} // तद् अत्र सर्वदा नैवं तिष्ठेयं त्रिदशैः सह । वर्षा मासत्रयं स्थातुम् इछामि धर्मम् आदिशन् ॥ Rm_29.38{37} // इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा सा जननी मुदा । तथास्त्व् इति prabhëitvà प्राभ्यनंदत् प्रबोधिता ॥ Rm_29.39{38} // तथा स भगवान्स् तत्र बोधिचर्यां प्रकाशयन् । सद्धर्मं समुपादिश्य तस्थौ मासत्रयं दिवि ॥ Rm_29.40{39} // (##) सर्वशक्रादयो देवास् त्रिरत्नशरणं गताः । सत्कृत्य श्रद्धया नित्यं धर्मं श्रुत्वा प्रभेजिरे ॥ Rm_29.41{40} // तदा तत्र सदा स्वर्गे मंगलं निरुपद्रवं । सद्धर्मसाधनोत्साहं प्रावर्त्तते समंततः ॥ Rm_29.42{41} // तस्मिंश् चा समये तत्र स्रावस्त्या वहिर् आश्रमे । जेतोद्याने विहारे स मौद्गल्यायन आश्रयत् ॥ Rm_29.43{42} // तदा ते सांघिकाः सर्वे तं मौद्गल्यायनं यतिं । विहारे संस्थितं दृष्ट्वा धर्मं श्रोतुं समीछिरे ॥ Rm_29.44{43} // ततस् ते सांघिकाः सर्वे लोकाश् चान्ये ऽपि सज्जनाः । तत् सद्धर्मदेशनां श्रोतुं मुदिताः समुपाचरन् ॥ Rm_29.45{44} // तत्र सर्वे ऽपि ते लोकास् तं मौद्गल्यायनं गुरुं । समभ्यर्च्य समानम्य धर्मं श्रोतु]m उपाश्रयन् ॥ Rm_29.46{45} // तान् दृष्ट्वा समुपासीनान् स मौद्गल्यो जिनात्मजः । आदिमध्यांतकल्याणं दिदेश धर्मम् उत्तमं ॥ Rm_29.47{46} // तत् सद्धर्मामृतं पीत्वा सर्वे लोकाश् च सांघिकाः । सद्धर्म्मसाधनोद्युक्ता वभूवुः परिबोधिताः ॥ Rm_29.48{47} // अथ ते भिक्षवः सर्वे कृतांजलिः पुटो मुदा । तं मौद्गल्यायनं नत्वा पप्रछुर् एवम् आदरात् ॥ Rm_29.49{48} // भदन्त भगवं छास्ता कुत्रेदानीं समाश्रितः । सद्धर्मं समुपादिश्य विहरति न मन्यते ॥ Rm_29.50{49} // तद् अस्माकं मनान्स्य् अत्र bhagavä छास्ता यतः स्थितः । तत् सत्यं समुपादिश्य प्रबोधयितुम् अर्हति ॥ Rm_29.51{50} // इति तैः प्रार्थितं श्रुत्वा स मौद्गल्यायनः सुधीः । सर्वान्स् तान् संघिकान् भिक्षून् समालोक्यैवम् अब्रवीत् ॥ Rm_29.52{51} // श्रुतं मया भवन्तो ऽसौ bhagavä छास्ता 'धुना दिवि । ततो मातुः सुराणां चा तिष्ठते धर्मम् आदिशत् ॥ Rm_29.53{52} // ततो वर्षात्रिमासान्ते भगवान् स जगद्गुरुः । अत्र लोकहितं कर्तुम् अवतरेत् स्वयं खलु ॥ Rm_29.54{53} // इति तेनार्हताख्यातं श्रुत्वा ते सांघिका जनाः । सर्वे ऽप्य् 'भ्यनुमोदन्तः स्वस्वालयं समाचरन् ॥ Rm_29.55{54} // सदा ते सांघिकास् तस्य मौद्गल्यस्य महामतेः । सद्धर्मं सर्वदाकर्ण्य भजन्तः समुपाश्रयन् ॥ Rm_29.56{55} // ततो वर्षात्रिमासान्ते सर्वे ते सांघिका जनाः । अपि तं मौद्गल्यम् आनत्वा प्रार्थयद् एवम् आदरात् ॥ Rm_29.57{56} // भवन्तात्र bhavä छास्ता विजानीयाज् जगद्गुरोः । द्रष्टुम् इछामहे शास्तुः सद्धर्मं तृषिता वयं ॥ Rm_29.58{57} // चिरदृष्टो यद् अस्माभिर् भगवां स मुनीश्वरः । तद् अस्याग्रमुनीन्द्रस्य दर्शनं दातुम् अर्हति ॥ Rm_29.59{58} // तद् अस्मदनुकम्पार्थं भवन् ऋद्धिप्रभावतः । गत्वा स्वर्गे मुनीन्द्रस्य सहसा समुपक्रमेत् ॥ Rm_29.60{59} // तत्र गत्वा भवाच् छास्तुर् मुनीन्द्रस्य जगद्गुरोः । अस्माकं वचनैश् चापि वंदतां चरणाम्बुजौ ॥ Rm_29.61{60} // (##) देहे च कौशलं सौख्यं पृछतां वचनैश् च नः । एवं चापि पुरः शास्तुर् निवेदितुं समर्हति ॥ Rm_29.62{61} // भगवं नाथ सर्वज्ञ ते जाम्बूद्वीपिका नराः । भवन्तं द्रष्टुम् इछन्ति सद्धर्मामृतलालसाः ॥ Rm_29.63{62} // यद् भवान् सर्वसत्वानां हितं कर्तुं समुद्यतः । तद् भगवान् मनुष्याणां धर्मम् आदेष्टुम् अर्हति ॥ Rm_29.64{63} // नराः स्वर्गे समागंतुं शक्नुवन्ति न के चन । देवास् तु सर्वलोकेषु प्रचरन्ति यथेछया ॥ Rm_29.65{64} // तद् भगवान् मनुष्याणां हितार्थायानुकम्पया । सद्धर्मं समुपादेष्टुं जम्बुद्वीपम् अवातरेत् ॥ Rm_29.66{65} // वयं सर्वे सदा नित्यं भवतां शरणं गताः । सत्कृत्य श्रद्धया धर्म्मं श्रुत्वा संप्रभजेमहि ॥ Rm_29.67{66} // एवं शास्तर् महाविज्ञ गत्वा तत्र सुरालये । भगवंतं जगन्नाथं संप्रार्थ्येह समानय ॥ Rm_29.68{67} // इति तैः प्रार्थितैः श्रुत्वा स मौद्गल्यो महार्द्धिमान् । एवम् इति प्रतिज्ञाय तूष्णीभूत्वाध्युवास तत् ॥ Rm_29.69{68} // अथ ते सांघिकाः सर्वे लोकाश् चापि महात्मना । तेनाधिवासितं मत्वा मुदिताः स्वस्वालयं ययुः ॥ Rm_29.70{69} // अथ सो ऽर्हं महाभिज्ञो मौद्गल्यन आत्मवित् । स्वर्गे गंतुं समाधाय समाधिं विदधे क्षणं ॥ Rm_29.71{70} // ततः स ऋद्धिवीर्येण सुपर्ण इव खे ऽगमत् । भासयन् सहसा गत्वा दिवि शास्तुर् उपाचरत् ॥ Rm_29.72{71} // तत्र तं समुपायातं दृष्ट्वा स भगवान् मुदा । स्वागतं प्रेहि मौद्गल्य निषीदेति समब्रवीत् ॥ Rm_29.73{72} // इत्य् आदिष्टे मुनीन्द्रेण स मौद्गल्यः प्रमोदितः । säjali÷ पादयोः शास्तुः प्रणत्वैवं समब्रवीत् ॥ Rm_29.74{73} // भगवन् नाथ सर्वज्ञ प्रागतो ऽहं मुदा दिवि । भवतां दर्शनं कर्तुं तत् प्रसीद दयानिधे ॥ Rm_29.75{74} // कच्चित् ते कुशलं शास्तः किञ्चिद् वाधापि नैव हि । यात्रा सुखं वलं वीर्यं कच्चित् काये न चान्यथा ॥ Rm_29.76{75} // भवान् अपि विजानीयाद् यदर्थे ऽहम् इहागतः । तथापि भगवन्न् अत्र विज्ञापयेय सर्वथा ॥ Rm_29.77{76} // भवतां सांघिकैः सर्वैर् लोकैश् चापि महाजनैः । भवन्तं द्रष्टुम् इछद्भिः प्रेषितो ऽहम् इहागतः ॥ Rm_29.78{77} // ते सर्वे सांघिका लोका भवतां चरणाम्बुजे । वन्दन्ति कौशलं काये परिपृछन्ति चादरात् ॥ Rm_29.79{78} // एवं चापि वदन्ते ते सर्वे लोकाश् च सांघिकाः । सद्धर्मश्रवणोत्साहरहिता विकलाशयाः ॥ Rm_29.80{79} // भगवान् सर्वसत्वानां हितार्थे बोधिम् आप्तवान् । तत् तथात्र मनुष्याणां धर्मम् आदेष्टुम् अर्हति ॥ Rm_29.81{80} // ततः स्वर्गे समागंतुं शक्नुवन्ति न के चन । देवास् तु सर्वलोकेषु प्रचरन्ति यथेछया ॥ Rm_29.82{81} // तद् भगवान् मनुष्यानां हितार्थायानुकम्पया । (##) सद्धर्मं समुपादेष्टुं जम्बूद्वीपम् अवातरेत् ॥ Rm_29.83{82} // वयं सर्वे सदा नित्यं भवतां शरणं गताः । सत्कृत्य श्रद्धया धर्मं श्रुत्वा संप्रभजेमहि ॥ Rm_29.84{83} // एवम् अस्मद्वचोभिस् त्वं गत्वा तत्र सुरालये । भगवंतं जगन्नाथं संप्रार्थ्येह समानय ॥ Rm_29.85{84} // इति तैः प्रार्थ्यमाने ऽहं तथेति प्रतिबोधितः । भवतां विज्ञापनां कर्तुं सहसा समुपाचरे ॥ Rm_29.86{85} // तद् भगवन् मनुष्याणां हितानुकम्पयाधुना । सद्धर्मं समुपादेष्टुं भुव्य् एव तर्त्तुम् अर्हति ॥ Rm_29.87{86} // इति तेनार्थितं श्रुत्वा भगवान् स मुनीश्वरः । तं मौद्गल्यायनं दृष्ट्वा तूष्णीभूत्वाध्युवास तत् ॥ Rm_29.88{87} // तस्मिंश् च समये तत्र सर्वे शक्रादयो ऽमराः । सद्धर्मम् श्रवणोत्साहाः समागाताः समंततः ॥ Rm_29.89{88} // कृत्वा पूजां मुनीन्द्रस्य प्रणत्वा चरणाम्बुजे । परिवृत्य पुरस्कृत्य धर्मं श्रोतुम् उपाश्रयन् ॥ Rm_29.90{89} // तदा स भगवान् दृष्ट्वा तान् सर्वन् समुपाश्रितान् । आर्यसत्यं समारभ्य सद्धर्मं समुपादिशत् ॥ Rm_29.91{90} // तत् सद्धर्मामृतं पीत्वा सर्वे शक्रादयो ऽपि ते । देवाः संहर्षिता bodhicaryÃbhivächito ऽभवन् ॥ Rm_29.92{91} // तत् समीक्ष्य स मौद्गल्यः किञ्चिद् विहसितो मुदा । भगवंतं मुनीन्द्रं तं दृष्ट्वैवं समचिंतयत् ॥ Rm_29.93{92} // इहापि भगवान्न् एवं समाकीर्णसभाश्रितः । सद्धर्मं समुपादिश्य विहरति यथाभुवि ॥ Rm_29.94{93} // अथ स भगवांस् तस्य मौद्गल्यस्य महामतेः । मनश्चिन्तितम् आज्ञाय तं मौद्गल्यं समब्रवीत् ॥ Rm_29.95{94} // न मे मौद्गल्य सत्कारवंधितं भवते मनः । अपि त्व् अहं यथेछामि तथा सर्वं समृद्ध्यति ॥ Rm_29.96{95} // आयान्त्व् इहामराः सर्वे इति मया यदेच्छ्यते । तदा सर्व इमे देवा आगछंति समंततः ॥ Rm_29.97{96} // गछन्तु च सुराः सर्वे इति मया यदेह्यते । तदा सर्व इमे देवा गछंति च स्वम् आलयं ॥ Rm_29.98{97} // एवं मे सर्वकार्येषु मनो ऽभिलषितं यथा । तथात्र सर्वकार्याणि सिद्ध्यंते हि सदा तदा ॥ Rm_29.99{98} // इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा मौद्गल्य आत्मवित् । शास्तुः पादाम्बुजौ नत्वा सांजलिः समुपाश्रयत् ॥ Rm_29.100{99} // ततः सभां सुरां कीर्णां स मौद्गल्यायनो यतिः । तार सर्वां संनिरीक्ष्यैवं भगवन्तम् abhëata ॥ Rm_29.101{100} // विचित्रा भगवन् देवापर्षद् इयं विराजते । नूनम् इमे सुराः सर्वे संबुद्धपदलाभिनः ॥ Rm_29.102{1} // सन्ति ह्य् अस्यां सभायां ये संबुद्धे संप्रसादिताः । कायभेदाद् इहोत्पन्नास् ते संबोधिलाभिनः ॥ Rm_29.103{2} // सन्ति धर्मे प्रसन्ना ये आर्यशीलैः समन्विताः । कायभेदाद् इहोत्पन्नास् ते ऽपि संबोधिलाभिनः ॥ Rm_29.104{3} // (##) सन्ति संघे प्रसन्ना ये आर्यधर्मानुचारिणः । कायभेदाद् इहोत्पन्नास् ते ऽपि संबोधिलाभिनः ॥ Rm_29.105{4} // इति मौद्गल्यसंप्रोक्तं श्रुत्वा स भगवांस् तथा । तं मौद्गल्यायनं दृष्ट्वानुवर्णयन् सामादिशत् ॥ Rm_29.106{5} // एवम् एतद् धि मौद्गल्य विचित्रेयं महासभा । सुरेन्द्रप्रमुखा देवा यत्र सन्ति प्रमोदिताः ॥ Rm_29.107{6} // सन्ति बुद्धे प्रसन्ना ये संबोधिसाधनोत्सहाः । कायभेदाद् इहोत्पन्नास् ते संबोधिपदोन्मुखाः ॥ Rm_29.108{7} // सन्ति धर्मे प्रसन्ना ये आर्यशीलसमाचराः । कायभेदाद् इहोत्पन्नास् ते ऽपि संबोधिगामिनः ॥ Rm_29.109{8} // संति संघे प्रसन्ना ये आर्यसत्यसमन्विताः । कायभेदाद् इहोत्पन्नास् ते ऽपि संबोधिलाभिनः ॥ Rm_29.110{9} // एवं शास्त्रा समाख्यातं श्रुत्वा देवाधिपो ऽपि सः । भगवंतं समालोक्य मौद्गल्यं च तथाब्रवीत् ॥ Rm_29.111{10} // विचित्रा भगवन् देवपर्षद् इयं विराजते । यत्र सन्ति महासत्वाः संबोधिसाधनोद्यताः ॥ Rm_29.112{11} // सन्ति बुद्धे प्रसन्ना ये श्रद्धया शरणं गताः । कायभेदाद् इहोत्पन्नास् ते संबुद्धपदलाभिनः ॥ Rm_29.113{12} // संति धर्मे प्रसन्ना ये श्रद्धया शरणं गताः । कायभेदाद् इहोत्पन्नास् ते संबुद्धपदलाभिनः ॥ Rm_29.114{13} // सन्ति धर्मे प्रसन्ना ये श्रद्धया शरणं गताः । कायभेदाद् इहोत्पन्नास् ते ऽपि संबोधिलाभिनः ॥ Rm_29.115{14} // संति संघे प्रसन्ना ये श्रद्धया शरणं गताः । कायभेदाद् इहोत्पन्नास् ते ऽपि संबोधिलाभिनः ॥ Rm_29.116{15} // इति देवाधिपाख्यातं श्रुत्वान्यापि सुरात्मजः । मौद्गल्यं श्रीघनं चापि शक्रं चैक्ष्यैवम् अब्रवीत् ॥ Rm_29.117{16} // विचित्रेयं महासत्व देवसभा विराजते । सन्ति यत्र महात्मानः संबोधिसाधोद्यताः ॥ Rm_29.118{17} // सन्ति संघे प्रसन्ना ये सत्कृत्य प्रभजन्ति ते । देहभेदाद् इहोत्पन्ना भवंति बोधिलाभिनः ॥ Rm_29.119{18} // सन्ति धर्मे प्रसन्ना ये भजन्ति श्रद्धया मुदा । देहभेदाद् इहोत्पन्नास् ते ऽपि संबोधिलाभिनः ॥ Rm_29.120{19} // सन्ति बुद्धे प्रसन्ना ये भजंति शरणं गताः । देहभेदाद् इहोत्पन्नास् ते ऽपि संबोधिलाभिनः ॥ Rm_29.121{20} // एवम् एतत् समाख्यातं मौद्गल्येन महात्मना । मुनीन्द्रशक्रदेवैश् च श्रुत्वा सर्वे सुरा मुदा ॥ Rm_29.122{21} // प्रबोधिताः परिज्ञाय संबुद्धशरणं ययुः । तत्र सर्वे ऽपि ते देवास् त्रिरत्नभजनोद्यताः ॥ Rm_29.123{22} // तत्पुण्यैः श्रोतआपत्तिफलं साक्षात् समाययुः ॥ Rm_29.124{23!} // ततस् तां श्रीघनं नात्वा मौद्गल्यं च प्रसादिताः । ते शक्रादयो देवाः सर्वे स्वस्वालयां ययुः ॥ Rm_29.125{24} // अथ सो ऽर्हन् महाभिज्ञो मौद्गल्यायन आत्मवित् । भगवन्तं तम् आनम्य सांजलिर् एवम् अब्रवीत् ॥ Rm_29.126{25} // भगवन् नाथ सर्वज्ञ भवत्कार्य्यं प्रसिद्ध्यति । (##) अत्र सर्वे सुरा भद्रैश् चरन्ति बोधिमानसाः ॥ Rm_29.127{26} // तत् तत्रापि मनुष्याणां हिताय भगवान् अपि । जम्बुद्वीपे ऽधुना शास्तः समवतर्त्तुम् अर्हति ॥ Rm_29.128{27} // इति संप्रार्थिते तेन मौद्गल्येन महात्मना । भगवांस् तं महासत्वं मौद्गल्यम् एवम् आदिशत् ॥ Rm_29.129{28} // साधु गछाधुना तत्र जम्बुद्वीपे निजाश्रमे । गत्वा लोकसभामध्ये स्थित्वैवं संप्रबोधय ॥ Rm_29.130{29} // अवतरेज् जगद्वन्धुर् इतो ऽह्नि सप्तमे दिवः । सांकाशे नगरे ह्य् आपज्जुरे वन उदुम्वरे ॥ Rm_29.131{30} // इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा मौद्गल्य आत्मवित् । तथेति प्रतिविज्ञप्य तथा कर्तुं समैछत ॥ Rm_29.132{31} // अथ स ऋद्धिमान् योगी मौद्गल्यायन आत्मवित् । सांजलिस् तं मुनिं नत्वा समाधिं विदधे तदा ॥ Rm_29.133{32} // ततः सो ऽर्हं महाभिज्ञो मौद्गल्यो ऽन्तर्हितो दिवि । क्षणात् पक्षी यथाकाशाज् जम्बुद्वीपम् अवातरत् ॥ Rm_29.134{33} // तत्र जेताश्रमे सो ऽर्हन्न् अवतार्य निजाश्रमे । शुभासनसमासीनः प्रभासयन् न्यषीदत ॥ Rm_29.135{34} // तं दृष्ट्वासन आसीनं मौद्गल्यं समुपागतं । मत्वा ते सांघिकाः सर्वे मुदिताः समुपाचरन् ॥ Rm_29.136{35} // तच् छ्रुत्वा मुदिताः सर्वे लोकाश् चापि नृपादयः । विहारे जेतकारामे सहसा समुपाचरन् ॥ Rm_29.137{36} // तत्रासनसमासीनं मौद्गल्यं तं महर्द्धिकं । दृष्ट्वा सर्वे ऽपि ते नत्वा परिवृत्योपतस्थिरे ॥ Rm_29.138{37} // ततस् ते भिक्षवः सर्वे मौद्गल्यं तं महर्द्धिकं । कृतांजलिपुटा नत्वा पप्रछुर् एवम् आदरात् ॥ Rm_29.139{38} // भदन्त कुशलं कच्चिद् भवतो ऽपि जगद्गुरोः । कुत्र स भगवान् धर्मम् आदिशंस् तिष्ठते दिवि ॥ Rm_29.140{39} // कदा स भगवांच् छास्ता स्वर्गाद् इह समाचरेत् । कथं चापि समाख्याति तत् सर्वं समुपादिश ॥ Rm_29.141{40} // इति तैः प्रार्थितं श्रुत्वा स मौद्गल्यायनो यतिः । तां सर्वान् संघिकाल् लोकांश् चापि दृष्ट्वैवम् अब्रवीत् ॥ Rm_29.142{41} // भवन्तः कुशलं शास्तु मुनीन्द्रस्य ममापि च । युष्माकम् अपि नाम्नो ऽहम् अवन्दं तं मुनीश्वरं ॥ Rm_29.143{42} // परिजातम् उपाश्रित्य सेन्द्रदेवैः समर्चितः । मातुः स भगवान् धर्मम् आदिशंस् तिष्ठते दिवि ॥ Rm_29.144{43} // यथा युष्माभिर् आख्यातं तथा निवेदितं मया । श्रुत्वा स भगवांच् छास्ता ममैवं समुपादिशत् ॥ Rm_29.145{44} // इतो ऽह्नि सप्तमे स्वर्गाद् अवतरेय भूतले । सांकाशनगरोपापज्जुरे वने उदुम्वरे ॥ Rm_29.146{45} // इत्य् आदिश्य मुनीन्द्रेण प्रेषितो ऽहम् इहाचरे । एतद् यूयं परिज्ञाय प्राभ्यनन्दत सांप्रतं ॥ Rm_29.147{46} // इति तेनार्हताख्यातं श्रुत्वा ते संघिका मुदा । सेवं नृपादि लोकाश् च प्राभ्यनन्दन् प्रमोदिताः ॥ Rm_29.148{47} // (##) ततस् ते सांघिकाः सर्वे लोका भूपादयो ऽपि च । सांकाशनगरोपापज्जुरे वने उपाचरन् ॥ Rm_29.149{48} // तदा स भगवांस् तत्र स्वर्गे सेन्द्रान् सुरान् अपि । मातरं समुपामंत्र्य पुर एवम् उपादिशत् ॥ Rm_29.150{49} // मातः सेन्द्रादि देवाश् च यूयं सर्वे समादरात् । त्रिरत्नभजनं कृत्वा प्रचरध्वं सदा शुभे ॥ Rm_29.151{50} // गछेयं सांप्रतं धर्मम् उपदेष्टुं महीतले । नृणाम् अपि हितार्थेन गन्तुम् इछामि नान्यथा ॥ Rm_29.152{51} // इत्य् आदिष्टं मुनीन्द्रेण सर्वे सेन्द्राः सुरा अपि । मातापि सांजलिर् नत्वा प्रार्थयत् तं मुनीश्वरं ॥ Rm_29.153{52} // भगवन् नाथ सर्वज्ञ को ऽस्माकं धर्मम् आदिशेत् । तद् अत्र कृपया धर्मम् आदेष्टुं स्थातुम् अर्हति ॥ Rm_29.154{53} // इति तैः प्रार्थिते भूयो भगवान् स मुनीश्वरः । मातरं तान् सुरान् सर्वान् दृष्ट्वैवं च समादिशत् ॥ Rm_29.155{54} // मातर् नाहं सदैकत्र तिष्ठेयं धर्मम् आदिशन् । सर्वसत्वहितार्थेन संबुद्धो ऽस्मि जगद्गुरुः ॥ Rm_29.156{55} // तन् मातर् अहम् आलोक्य मर्त्यानां हितकाम्पया । सद्धर्मामृतसंदानं दातुं गछामि सांप्रतं ॥ Rm_29.157{56} // इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा माता सुरा अपि । सेन्द्राः सर्वे ऽपि ते शास्तुः पादाम्बुजे प्रणेमिरे ॥ Rm_29.158{57} // ततस् ते त्रिदशाः सर्वे मातापि तस्य तायिनः । त्रिधा प्रदक्षिणीकृत्य नत्वा स्वस्वालयं ययुः ॥ Rm_29.159{58} // ततः स भगवांस् तत्र देवालये समाहितः । तत् समाधिं समाधाय क्षणाद् अन्तर्हितो ऽचरत् ॥ Rm_29.160{59} // ततः स भगवांस् तत्र जम्बुद्वीपे प्रभासयन् । सांकाशनगरोपापज्जुरे दावे उदुम्वरे ॥ Rm_29.161{60} // अवतीर्य क्षणात् तत्र शुद्धासने सुरास्तृते । समाधाय समासीनस् तस्थौ ध्यानसमाहितः ॥ Rm_29.162{61} // तं दृष्ट्वा स्वासनासीनं श्रीघनं समुपागतं । सर्वे ते सांघिका लोका भूपादयो ऽप्य् उपाचरन् ॥ Rm_29.163{62} // तत्र तं श्रीघनं नत्वा सर्वे ते संप्रमोदिताः । त्रिधा प्रदक्षिणीकृत्य समभ्यर्च्योपतस्थिरे ॥ Rm_29.164{63} // ब्रह्मशक्रादि देवाश् च यक्षगंधर्वकिन्नराः । दैत्या विद्याधरा नागा गरुडाः सिद्धादयो ऽपि च ॥ Rm_29.165{64} // श्रीघनं समायातं द्रष्टुं सर्वे समागताः । नत्वा प्रदक्षिणीकृत्य समभ्यर्च्योपतस्थिरे ॥ Rm_29.166{65} // तत्रोपपादुको भिक्षुर् भगवन्तं ससांघिकं । देवादि सर्वलोकांश् च भोजयितुं न्यमंत्रयत् ॥ Rm_29.167{66} // भगवान् अपि देवादि लोकाः सर्वे प्रसादिताः । तस्यानुग्रहम् आधातुं तथेति प्रत्यमोदयन् ॥ Rm_29.168{67} // अथ स भगवांस् तत्र भोजनसमयागते । संघमेलापने गण्डीम् आकोटयन् प्रनादिनीं ॥ Rm_29.169{68} // तद्गण्डीदेशनाकाले तस्य भिक्षोर् यथेहितं । तथासनां वस्त्राणि दिव्यानि रुचिरानि च ॥ Rm_29.170{69} // (##) पूजाङ्गान्य् अपि दिव्यानि भोज्यपानामृतान्य् अपि । सर्वाण्य् उपचारवस्तूनि पुनः प्रादुर्बभूविरे ॥ Rm_29.171{70} // तदा स भिक्षुर् आलोक्य सर्वसामग्रसंयुतं । भगवंतं ससंघं तं नत्वैवं प्रार्थयन् मुदा ॥ Rm_29.172{71} // भगवन् भोजनस्यात्र समयो वर्त्तते ऽधुना । तत् ससंघो भवान् अत्र स्वस्वासने निषीदतु ॥ Rm_29.173{72} // ततः स भगवांस् तत्र पाद्यं गृह्य ससांघिकः । स्वस्वासने समारुह्य समाश्रयद् यथाक्रमं ॥ Rm_29.174{73} // तथा देवादि लोकाश् च सर्वस्वस्वासनेषु तत् । यथाक्रमं समाश्रित्य संनिषेदुः प्रसादिताः ॥ Rm_29.175{74} // तान् बुद्धप्रमुखान् सर्वान् स्वस्वासनसमाश्रितान् । दृष्ट्वा स मुदितो भिक्षुर् यथाविधिं समर्चयत् ॥ Rm_29.176{75} // ततो दिव्योपचारैस् तैर् भोज्यपानामृतादिभिः । तान् बुद्धप्रमुखान् सर्वन् यथेछैः समतोषयत् ॥ Rm_29.177{76} // संबुद्धप्रमुखाः सर्वे संघा लोकाः सुरादयः । तद् दिव्यभोजनं भुक्त्वा विस्मितास् तृप्तिम् आययुः ॥ Rm_29.178{77} // ततः स भिक्षुर् आलोक्य सर्वान्स् तान् संप्रतोषितान् । तत्पात्राण्य् अपनीत्वा तद्धस्तादीन् समशोधयत् ॥ Rm_29.179{78} // ततः स भिक्षुर् ओषध्यताम्बूलादि रसायनैः । तान् बुद्धप्रमुखान् सर्वान् संमोदितान् अकारयत् ॥ Rm_29.180{79} // तत्रोपपादुको भिक्षुः सांजलिः संप्रमोदितः । ससांघिकं मुनीन्द्रं तं नत्वा तत्पुर आश्रयत् ॥ Rm_29.181{80} // ततः स भगवांस् तस्य भिक्षोर् मत्वा शुभाशयं । आर्यसत्यं समारभ्य दिदेश धर्मम् उत्तमं ॥ Rm_29.182{81} // तद्धर्मदेशनां श्रुत्वा स उपपादुको यतिः । भित्वा 'विद्यागणं प्राप्तविद्याभिज्ञापदो भवन् ॥ Rm_29.183{82} // पंचगण्डमयं देहं संसारम् अतिचञ्चलं । विदित्वा सर्वसंस्कारगतीश् चापि विघातिनीः ॥ Rm_29.184{83} // क्लेशान् mÃragaïä चापि जित्वार्हत्वम् अवाप्तवान् । ततः सो ऽर्हं महाभिज्ञः परिशुद्धत्रिमंडलः ॥ Rm_29.185{84} // जितेंद्रियो विशुद्धात्मा निर्विकल्पो निरंजनः । संसारलाभसत्कारनिस्पृहस् त्रिजगत्स्व् अपि ॥ Rm_29.186{85} // वंद्यः पूज्यो ऽभिमान्यो ऽभूद् ब्रह्मचारी जिनात्मजः ॥ Rm_29.187{86} // तद् दृष्ट्वा भिक्षवः सर्वे विस्मयाकुलिताशयः । भगवंतं तम् आनम्य पप्रछुस् तत् पुराकृतं ॥ Rm_29.188{87} // भगवन् किं पुरानेन भिक्षुणा सुकृतं कृतं । येनोपपादुको ऽर्हं च भवत्य् अयं महासुधीः ॥ Rm_29.189{88} // यच् चाप्य् अस्य यतेर् भिक्षोः प्रार्थितं तत् समृध्यति । एतत् सर्वं समाख्याय सर्वान् अस्मान् प्रबोधय ॥ Rm_29.190{89} // एवं तैर् भिक्षुभिः प्रार्थिते स मुनीश्वरः । तान् सर्वान् सांघिकाल् लोकान् समालोक्यैवम् आदिशत् ॥ Rm_29.191{90} // शृणुध्वं भिक्षवानेन भिक्षुणा यत् पुराकृतं । तत् सर्वं संप्रवक्ष्यामि युष्मच्चित्तप्रबोधने ॥ Rm_29.192{91} // (##) पुरासीन् भगवान् बुद्धो विपश्ची नाम सर्ववित् । धर्मराजो जगच्छास्ता तथागतो मुनीश्वरः ॥ Rm_29.193{92} // स संबुद्धो जगन्नाथो वन्धुमतो महीपतेः । वन्धुमत्या महापूर्य्या राजधान्या उपाश्रये ॥ Rm_29.194{93} // जिनाश्रमे महोद्याने सर्वसत्वहितेछया । सद्धर्मं समुपादिश्य विजहार ससांघिकः ॥ Rm_29.195{94} // तस्य विपश्चिनः शास्तुः सांघिकाः पंचभिक्षवः । अन्यस्मिन् महोद्याने वर्षासु व्यहरन्स् तदा ॥ Rm_29.196{95} // तत्रैकभिक्षुणा तेषां चतुर्णां ब्रह्मचारिणां । वैयावृत्यकृतं कर्म सुप्रसन्नानुचारिणा ॥ Rm_29.197{96} // ततस् ते भिक्षवस् सर्वे चत्वारस् तत्प्रसाधनात् । सर्वविद्यासमुद्युक्ताः समाधिसाधनोद्यताः ॥ Rm_29.198{97} // क्लेसान् mÃragaïä जित्वा परिशुद्धत्रिमण्डलाः । साक्षाद् अर्हत्त्वसंप्राप्ता बभूवु ब्रह्मवित्तमाः ॥ Rm_29.199{98} // तान् अर्हतो महाभिज्ञान् दृष्ट्वा स पंचमो यतिः । मुदितस् तच्चरणान् नत्वा प्रणिधानं तथा व्यधात् ॥ Rm_29.200{99} // यद् एतेभिर् ममागम्य साक्षाद् अर्हत्त्वम् आगतं । एतद्धर्मविपाकेन प्रव्रज्यार्हत्त्वम् आप्नुयां ॥ Rm_29.201{100} // सर्वोपकरणैर् द्रव्यैर् अवैकल्यं यथेहितं । तत् तथा सर्वम् अप्य् एव सर्वत्रापि समृद्ध्यतु ॥ Rm_29.202{1} // एतत्पुण्यविपाकेन स भिक्षुः पंचमः सुधीः । अयम् एव महाभिज्ञो भवति हीति मन्यतां ॥ Rm_29.203{2} // पुनर् अपि भवत्य् अत्र येनायम् उपपादुकः । तत् कर्मं प्रवक्ष्यामि शृणुत यूयम् आदरात् ॥ Rm_29.204{3} // पुरासीद् भगवान् बुद्धः काश्यपो नाम सर्ववित् । अर्हन् नाथो जगच्छास्ता धर्मराजस् तथागतः ॥ Rm_29.205{4} // स संबुद्धो महापूर्या वाराणस्या उपाश्रमे । मृगदावे ऽदिशद् धर्मं विजहार ससांघिकः ॥ Rm_29.206{5} // तस्मिंश् च समये तत्र वाराणस्यं गृहाधिपः । आसीत् तस्य प्रिया भार्य्या गर्भिणी garbhapŬità ॥ Rm_29.207{6} // प्रसूतिसमये ऽक्रन्दद् आर्त्तस्वरा विलापिता । तस्या आर्त्तरवं श्रुत्वा स भर्त्ता करुणार्दितः । शोकालये समुद्विग्नः निश्रित्यैवं व्यचिंतयत् ॥ Rm_29.208{7} // हा दुःखं garbbhapŬÃsyà जायते किं करिष्यते । एवं दुःखं हि संसारे रोगिणां भवचारिणां ॥ Rm_29.209{8} // मातुर् एवं महद् दुःखं गर्ब्भस्थस्य शिशोर् न किं । एतद् दुःखम् अहं सोढुं न शक्नुयां कथं चन ॥ Rm_29.210{9} // तद् अत्र काश्यपस्याहं शासने शरणं गतः । प्रव्रज्य संवरं धृत्वा चरेयं संवृतिं सदा ॥ Rm_29.211{10} // इति निश्चित्य स श्रेष्ठी गत्वा काश्यपशासने । प्रव्रज्य संवरं धृत्वा चचार संवृतिं सदा ॥ Rm_29.212{11} // ततः काले समाघ्राते श्रेष्ठी स परिखेदितः । त्रिरत्नस्मरणं कृत्वा प्रणिधानं व्यधात् तदा ॥ Rm_29.213{12} // एतत्पुण्यविपाकेन सर्वदात्र पुनर्भवे । (##) मातुर् गर्भे ह्य् अजायेयं भवेयम् उपपादुकः ॥ Rm_29.214{13} // एतेन प्रणिधानेन काश्यपशरणं गतः । त्रिरत्नभजनैः कृत्वा प्रचचार समाहितः ॥ Rm_29.215{14} // एतत्पुण्यविपाकेन सार्थवाहः स सन्मतिः । भवत्य् अयं महाभिज्ञः सांप्रतम् उपपादुकः ॥ Rm_29.216{15} // यथानेन तदा तत्र प्रणिधानं कृतं मुदा । तथात्र शासने बौद्धे प्रव्रज्यार्हत्त्वम् आप्यते ॥ Rm_29.217{16} // एवं हि मन्यतां सर्वे संसारे कर्म यत् कृतं । तत् फलं भुज्यते नूनं यथेहितं तथा ध्रुवं ॥ Rm_29.218{17} // येनैव यत् कृतं कर्मं तेनैव भुज्यते फलं । अभुक्तं क्षीयते नैव कृतकर्मफलं क्वचित् ॥ Rm_29.219{18} // नाग्निभिर् दह्यते कर्मं क्रियते नापि चोदकैः । वायुभिः शुष्यते नापि क्षीयते नैव भूमिषु ॥ Rm_29.220{19} // अन्याथापि भवेन् नैव यत् कृतं तत् फलं खलु । सर्वत्र भुज्यते सर्वैर् जन्तुभिर् भवचारिभिः ॥ Rm_29.221{20} // कृष्णस्य कर्मणः पाके दुःखतैव सदा भवे । शुभस्य सुखता नित्यं मिश्रितस्यापि मिश्रितं ॥ Rm_29.222{21} // एवं मत्वात्र संसारे सर्वदा सुखवांछिभिः । त्रिरत्नभजनं कृत्वा चरितव्यं शुभे सदा ॥ Rm_29.223{22} // इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा ते भिक्षवस् तथा । सत्यम् इति परिज्ञाय प्राभ्यनन्दन् प्रबोधिताः ॥ Rm_29.224{23} // सो ऽपि भिक्षुः परिज्ञाय श्रुत्वैवं सुगतोदितं । प्रबोधितः प्रसन्नात्मा प्राचरन् सर्वदा शुभे ॥ Rm_29.225{24} // इति मे गुरुणादिष्टं श्रुतं मया तथोच्यते । श्रुत्वा राजन्स् त्वयाप्य् एवं चरितव्यं शुभे सदा ॥ Rm_29.226{25} // प्रजाश् चापि महाराज बोधयित्वा प्रयत्नतः । प्रेरयित्वा शुभे धर्मे पालनीयास् त्वयादरात् ॥ Rm_29.227{26} // एवं ते सर्वदा राजन् सर्वत्रापि शुभं भवेत् । क्रमेण बोधिम् आसद्य संबुद्धपदम् आप्नुयाः ॥ Rm_29.228{27} // इति तेनार्हताख्यातं श्रुत्वाशोकः स भूपतिः । तथेति प्रतिविज्ञप्य प्राभ्यनंदत् सपार्षदः ॥ Rm_29.229{28} // यदावदानं ह्य् उपपादुकस्य शृण्वंति ये चापि निशामयंति । सर्वे ऽपि ते क्लेशविमुक्तदेहा भुक्त्वा सुखं यान्ति जिनालयं ते ॥ Rm_29.230{29} // ++ इति श्रीरत्नावदानतत्वे उपपादुकावदानं समाप्तम् ++ (##) XXX अनित्यतासूत्र अथाशोको महीपालः कृतांजलिः पुरोगतः । उपगुप्तं यतिं नत्वा पुनर् एवम् abhëata ॥ Rm_30.1{1} // भदन्त श्रोतुम् इछामि पुनर् अन्यत् subhëitaæ । तद्यथा गुरुणादिष्टं तथादेष्टुं च मे ऽर्हति ॥ Rm_30.2{2} ॥ इति संप्रार्थितं राज्ञा श्रुत्वा सो ऽर्हं सुधीर् यतिः । उपगुप्तो नरेंद्रं तं समामंत्र्यैवम् अब्रवीत् ॥ Rm_30.3{3} ॥ साधु शृणु महाराज तव पुण्यप्रवृद्धये । याथा मे गुरुणाख्यातं तथा मया प्रवक्ष्यते ॥ Rm_30.4{4} ॥ तद्यथा भगवान् बुद्धः शाक्यसिंहो महामुनिः । एकस्मिन् समये तत्र श्रावस्त्या बहिर् आश्रमे ॥ Rm_30.5{5} ॥ जेतोद्याने मनोरम्ये विहारे मणिमण्डिते । सर्वलोकहितार्थेन विजहार ससांघिकः ॥ Rm_30.6{6} ॥ तत्र स भगवांच् छास्ता सभास्थितः प्रभासयन् । तां सर्वान् सांघिकान् दृष्ट्वा समामंत्र्यैवम् आदिशत् ॥ Rm_30.7{7} ॥ अनित्या भिक्षवः सर्वे संस्कारा अध्रुवाः क्षणाः । विपरिणामधर्माणो ऽस्थिरा नास्वासिका अपि ॥ Rm_30.8{8} ॥ यावन्तो भिक्षवः सत्वाश् चतुर्योनिसमुद्भवाः । भौतिकाः प्राणिनः सर्वे जंगमा अचला अपि ॥ Rm_30.9{9} ॥ एते ऽपि प्राणिनः सर्वे संस्कारभवचारिणः । स्वकृतकर्मभुंजानो भ्रमन्ति षड्गतिष्व् अपि ॥ Rm_30.10{10} // यावन्तः प्राणिनः सत्वाः सर्वेषु नरकेष्व् अपि । स्वकृतकर्मभुंजानो भ्रमंति du÷khapŬitÃ÷ ॥ Rm_30.11{11} // ते सर्वे ऽपि स्वदैवांत्ते काले मृत्युं व्रजन्त्य् अपि । कृतकर्मानुसारेण पुनर्भवे भ्रमंति ते ॥ Rm_30.12{12} // कस्य न जन्म मृत्युश् च मरणांतं हि जीवितं । यावंतः प्रेतिकाः सत्वाः सर्वे प्रेतालयेष्व् अपि ॥ Rm_30.13{13} // स्वकृतकर्मभुंजानो भ्रमंति du÷khapŬitÃ÷ / ते च सर्वे ऽपि कर्मांते काले मृत्युं प्रयांत्य् अपि ॥ Rm_30.14{14} // कृतकर्मानुसारेण पुनर्जन्म लभंति ते । सर्वेषाम् अपि जन्तूनां संस्कारगतिचारिणां ॥ Rm_30.15{14!} // कस्य न जन्म मृत्युश् च मरणांतं हि जीवितं । तिर्यग्गतिषु यावंतस् तिर्यञ्चुः प्राणिनश् च ते ॥ Rm_30.16{15} // सर्वे ऽपि कर्मभुंजानो भ्रमंति स्वकृतानुगाः । ते च सर्वे ऽपि कर्मान्ते काले मृत्युं व्रजंत्य् अपि ॥ Rm_30.17{16} // ते च कर्मानुसारेण पुनर्जन्म लभन्त्य् अपि । (##) सर्वेषाम् अपि जंतूनां संस्कारगतिचारिणां ॥ Rm_30.18{17} // कस्य न जन्म मृत्युश् च मरनांतं हि जीवितं । यावन्तो मनुजाः सत्वा मर्त्यलोकेषु भूमिषु । स्वकृतकर्मभुंजाना भ्रमंति सुखदुःखिताः ॥ Rm_30.19{18} // ते च सर्वे ऽपि कर्मान्ते काले मृत्युं प्रयांत्य् अपि । ते च कर्मानुसारेण पुनर्जन्म लभंत्य् अपि ॥ Rm_30.20{19} // ये चापि ब्राह्मणा धीराः सर्वे शास्त्रविचक्षणाः । षट्कर्मनिरता विज्ञाश् चतुर्ब्रह्मविहारिणः ॥ Rm_30.21{20} // ते ऽपि सर्वे स्वकर्मानुभुंजानो भवचारिणः । प्रयांति समये मृत्युं कस्य मृत्युर् भवे न हि ॥ Rm_30.22{21} // यावन्तो ऋषयो धीराः पंचाभिज्ञागुणाब्धयः । ते सर्वे समये मृत्युं प्रयांति भवचारिणः ॥ Rm_30.23{22} // ये चापि तीर्थिका धीरा महत्कष्टतपोधराः । ते ऽपि च समये मृत्युं गछंति भवगामिनः ॥ Rm_30.24{23} // ये धीरा योगिनश् चापि योगध्यानसमाहिताः । ते ऽपि सर्वे प्रयांत्य् एव समये मरणं ध्रुवं ॥ Rm_30.25{24} // ये चाप्य् उपासका धीराः शुद्धशीला व्रतंधराः । ते चापि समये सर्वे प्रयांति मरणं ध्रुवं ॥ Rm_30.26{25} // ये चापि क्षत्रिया वीरा राजानो लोकपालकाः । ते ऽपि सर्वे प्रयांत्य् एव समये मरणं ध्रुवं ॥ Rm_30.27{26} // ये चापि मंत्रिणो विज्ञा हितार्थं मंत्रदेशकाः । ते ऽपि सर्वे प्रयांत्य् एव समये मरणं ध्रुवं ॥ Rm_30.28{27} // ये चाप्य् एवं महामात्या राज्यपालनतत्पराः । ते सर्वे प्रयान्त्य् एव समये मरणं ध्रुवं ॥ Rm_30.29{28} // ये च भट्टा महावीरा दुष्टमर्दनतत्पराः । ते ऽपि सर्वे प्रयान्त्य् एव समये मरणं ध्रुवं ॥ Rm_30.30{29} // ये चापि धनिनः श्रेष्ठाः साधवो भद्रकारकाः । ते ऽपि सर्वे प्रयान्त्य् एव समये मरणं ध्रुवं ॥ Rm_30.31{30} // ये चापि वणिजो धीराः सार्थवाहा धनाधिपाः । ते ऽपि सर्वे प्रयान्त्य् एव समये मरणं ध्रुवं ॥ Rm_30.32{31} // ये चापि शिल्पिनो विज्ञा हितार्थं गुणसाधकाः । ते ऽपि सर्वे प्रगछंति समये मरणं ध्रुवं ॥ Rm_30.33{32} // ये चापि कृषिकर्त्तारः प्राणहितार्थसाधकाः । ते ऽपि सर्वे व्रजन्त्य् एव मरणं समये ध्रुवं ॥ Rm_30.34{33} // ये च वैश्याः प्रजानाथाः सर्वद्रव्यहितंकराः । ते ऽपि सर्वे व्रजन्त्य् एव समये मरणं ध्रुवं ॥ Rm_30.35{34} // ये चापि सद्गुणाधाना दैवज्ञा विधिवित्तमाः । ते चापि समये सर्वे प्रयांति मरणं ध्रुवं ॥ Rm_30.36{35} // ये च वैद्या महाविज्ञाः सर्वरोगशमंकराः । ते ऽपि सर्वे व्रजन्त्य् एव मरणं समये ध्रुवं ॥ Rm_30.37{36} // ये चपि भौतिका विज्ञाः सर्वभूतप्रशांतकाः । (##) ते ऽपि सर्वे विसंयोगाद् व्रजंति मरणं ध्रुवं ॥ Rm_30.38{37} // ये चापि मंत्रिणो वीराः सर्वे कर्मार्थसाधकाः । ते ऽपि सर्वे विसंयोगात् प्रयांति मरणं ध्रुवं ॥ Rm_30.39{38} // एवम् अन्ये ऽपि लोकाश् च निहीनमध्यमोत्तमाः । सर्वे मृत्युं प्रयान्त्य् एव कस्य मृत्युर् वशे खलु ॥ Rm_30.40{39} // गंधर्वाश् च महावीरा देवाधिका महर्द्धिकाः । ते ऽपि सर्वे व्रजन्त्य् एव निस्सारा मरणं ध्रुवं ॥ Rm_30.41{40} // कुम्भाण्डाश् च महावीरा महाभीमा महावलाः । ते ऽपि काले प्रयान्त्य् एव सर्वत्र मरणं ध्रुवं ॥ Rm_30.42{41} // नागाश् चापि महाभिमा गरुडाश् चा महर्द्धिकाः । ते ऽपि सर्वे प्रयान्त्य् एव काले मृत्युं भवेद् ध्रुवं ॥ Rm_30.43{42} // यक्षाश् चापि महावीरा देवासुरमहर्द्धिकाः । ते ऽपि सर्वे प्रयान्त्य् एव काले मृत्युं निरुद्यमाः ॥ Rm_30.44{43} // किन्नराश् च महावीराः खगामिनो महर्द्धिकाः । ते ऽपि सर्वे निरुत्साहाः काले यान्ति यमालयं ॥ Rm_30.45{44} // सिद्धाश् चापि महावीराः सर्वकार्यार्थसाधकाः । ते ऽपि सर्वे व्रजन्त्य् एव काले मृत्युं निरुद्यमाः ॥ Rm_30.46{45} // साध्याश् चापि महाधीरः सर्वहितार्थसाधकाः । ते ऽपि सर्वे प्रयान्त्य् एव मरणं सर्वदा ध्रुवं ॥ Rm_30.47{46} // राक्षसाश् च महाभीमा महावीर्यपराक्रमाः । ते ऽपि सर्वे प्रयान्त्य् एव निवीर्या मरणं ध्रुवं ॥ Rm_30.48{47} // एवम् अन्ये ऽपि सत्वाश् च सिंहव्याघ्रादि जंतवः । पशवः पक्षिणश् चापि क्रिमिकीटादयो ऽपि च ॥ Rm_30.49{48} // अण्डजाः स्वेदजाश् चैव सर्वे ऽपि प्राणिनो ऽपि ते । काले दैवानुभोक्तारो व्रजन्ति मरणं ध्रुवं ॥ Rm_30.50{49} // दैत्याश् चापि महावीरा माहावीर्या महर्द्धिकाः । ते ऽपि सर्वे प्रयांत्य् एवं समये मरणं ध्रुवं ॥ Rm_30.51{50} // शक्रादयो ऽपि देवेन्द्राः सार्वे देवाः सुधांशिनः । ते ऽपि काले दिवश् च्युत्वा भ्रमंति षड्गतिष्व् अपि ॥ Rm_30.52{51} // अप्सरसो ऽपि दिव्यांगा यथाकाम सुखंचराः । ताश् चापि समये सर्वाश् च्युत्वा यांति यमालयं ॥ Rm_30.53{52} // विद्याधरा महाभिज्ञा यथेछा सुखचारिणः । ते ऽपि सर्वे निरुत्साहाः काले यांति यमान्तिके ॥ Rm_30.54{53} // एवम् अन्ये ऽपि लोकाश् च जन्मिनो भवचारिणः । सर्वे ऽपि कर्मभुंजानः काले मृत्युं व्रजन्त्य् अपि ॥ Rm_30.55{54} // रसातलचरा ये स्वकृतकर्मभोजिनः । तेषां अपि च सर्वेषां मरनांतं हि जीवितं ॥ Rm_30.56{55} // कामधातुचरा ये च स्वकृते कर्मचारिणः । तेषाम् अपि च सर्वेषां मरणांतं हि जीवितं ॥ Rm_30.57{56} // रूपधातुगता ये चा ध्यानभोगसमाहिताः । तेषाम् अपि च सर्वेषां मरणांतं हि जीवितं ॥ Rm_30.58{57} // ये चाप्य् आरूपिणो देवा निरालोक्या निरंजनाः । तेषाम् अपि च सर्वेषां मरनांतं हि जीवितं ॥ Rm_30.59{58} // ये चापि भिक्षवो ऽर्हन्तो वीतक्लेशा जितेंद्रियाः । (##) मारचर्याविनिर्मुक्ता निर्विकल्पा निरंजनाः ॥ Rm_30.60{59} // तेषाम् अपि च सर्वेषां मरणांतं हि जीवितं । कस्य मृत्युर् भवे नास्ति जन्मिनो मरणं ध्रुवं ॥ Rm_30.61{60} // प्रत्येकसुगता ये च निःक्लेशा विजितेंद्रियाः । निर्विकल्पा निरासंगा एकांतध्यानचारिणः ॥ Rm_30.62{61} // तेषाम् अपि च सर्वेषां मरणांतं हि जीवितं । कस्य नास्ति भवे मृत्युर् जातस्य मरणं ध्रुवं ॥ Rm_30.63{62} // बोधिसत्वा महासत्वाः सर्वसत्वहितंकराः । महाभिज्ञा महाधीराश् चतुर्ब्रह्मविहारिणः ॥ Rm_30.64{63} // दशभूमीश्वरा नाथा दशपारमितारताः । सत्वार्थवशिताप्राप्ता धारणीबलसंयुताः ॥ Rm_30.65{67} // तेषाम् अपि च सर्वेषां मरनांतं हि जीवितं । कस्य नास्ति भवे मृत्युर् जन्मिनो मरणं ध्रुवं ॥ Rm_30.66{68} // तथागताश् च संबुद्धाः सर्वज्ञाः सुगता जिनाः । मारजितो जगन्नाथाः षडभिज्ञा मुनीश्वराः ॥ Rm_30.67{69} // धर्मराजाः सुशास्तारो दशवला विनायकाः । समंतभद्रकर्त्तारश् चतुर्ब्रह्मविहारिणः ॥ Rm_30.68{70} // ते सर्वे भगवन्तो ऽपि त्रैधातुभुवनेष्व् अपि । बोधिचर्यां कृत्वा समादिश्य सद्धर्मं च समंततः ॥ Rm_30.69{71} // सर्वत्र मंगलं कृत्वा कृत्वा धर्ममयं जगत् । बोधिमार्गे प्रतिष्ठाप्य sarvasatvä छुभान्वितान् ॥ Rm_30.70{72} // सर्वसंबुद्धकार्याणि समाप्य परिनिवृताः । सुपरिशुद्धनिर्वाणं समये संव्रजन्त्य् अपि ॥ Rm_30.71{73} // एवं मत्वात्र संसारे सर्वेषां मरणं ध्रुवं । सर्वान् संस्कारजान् दुःखान्स् त्यक्तुं प्रारभतोद्यमं ॥ Rm_30.72{74} // अनित्या वत संस्कारा अविद्याकल्पनोद्भवाः । क्लेशाश्रया महादुःखमूला विध्वंसिनो ऽशुभाः ॥ Rm_30.73{75} // तस्मात् संसारदुःखानि त्यक्तुम् इछंति ये नराः । ते मायासंरतिं त्यक्त्वा चरंतु बुद्धशासने ॥ Rm_30.74{76} // ये बुद्धशासने भक्त्या त्रिरत्नं शरणं गताः । संबोधिसंवरं धृत्वा संचरंते समाहिताः ॥ Rm_30.75{77} // ते सर्वे शुभात्मानो निःक्लेशा विमलाशयाः । बोधिचर्यां समासाद्य कुर्युस् सत्वहितं सदा ॥ Rm_30.76{78} // ततः पारमिताः सर्वाः परिपूर्य यथाक्रमं । सम्यक्षंबोधिम् आसाद्य भवेयुः सुगता जिनाः ॥ Rm_30.77{79} // ततः सर्वत्र लोकेषु कृत्वा लोके सुभद्रतां । बोधिमार्गे जगल्लोकं प्रतिष्ठाप्य प्रयत्नतः ॥ Rm_30.78{80} // ततो निर्वाणम् आसाद्य निर्विशेरं जिनालये । तदा ते विमलात्मानो निलीनाः स्यु निजालये ॥ Rm_30.79{81} // एवं मत्वा निजानंदं प्राप्तुं संबोधिसाधने । त्रिकाये वीर्यम् उत्थाप्य चरन्तु बुद्धशासने ॥ Rm_30.80{82} // (##) किं कायेन विना धर्मं वाचापि किं विना गुणं । मनसो किं विना वीर्य्यं किं वीर्यं संवरं विना ॥ Rm_30.81{83} // यथा पुष्पं तथा देहं यथा पक्वफलं तनुः । क्षणाच् च्युत्वायते भुमौ तथा किं शोभते तनुः ॥ Rm_30.82{84} // कुम्भकारकृतं यद्वन् मृन्मयं मामभाजनं । तद्वद् देहं क्षणध्वंसि मत्वा चरन्तु संवरं ॥ Rm_30.83{85} // कदलीस्तम्भसंकाशं निस्सारं भेदनो सहं । मत्वा देहं समुत्थाय चरन्तु सौगतं वृसं ॥ Rm_30.84{86} // फेनपिण्डोपमं कायं निर्गुणं क्षणभंगुरं । मत्वा वीर्यमहोत्साहं धृत्वा चरंतु संवरं ॥ Rm_30.85{87} // आयुर्देहे स्थिरं नैव तृणं पत्रगताम्बुवत् । मत्वा संबोधिसंप्राप्त्यै चरन्तु सौगतं व्रतं ॥ Rm_30.86{88} // ये सौगतव्रतं धृत्वा चरंति बोधिलब्धये । दुर्गतिं न गछंति गछंति सद्गतिं सदा ॥ Rm_30.87{89} // तस्माद् इछंति ये भद्रं संसारे बोधिसाधनं । ते त्रिरत्नं सदा भक्त्या भजंतु शरणं गताः ॥ Rm_30.88{90} // त्रिरत्नभजनोत्पन्नं पुण्यं न क्षिणुते क्वचित् । एतत्पुण्यबलेनैव जीयते सर्वपातकं ॥ Rm_30.89{91} // पुण्यम् एव जगन्मित्रं पाप एव जगद्रिपुः । तत् पुण्यमित्रम् आराध्य जयंतु पापकं रिपुं ॥ Rm_30.90{92} // पुण्यवान् पुरुषः श्रेष्ठः सर्वत्र जगते सदा । यथाभिलषितं सौख्यं भुक्त्वा यांति सुखावतिं ॥ Rm_30.91{93} // इत्य् एवं भगवान् आह श्रुत्वा ते सर्वसांघिकाः । सत्यम् इति परिबुद्ध्वा प्रचेरुः सौगतं व्रतं ॥ Rm_30.92{94} // एतन् मे गुरुणाख्यातं तथा तत्र मयोच्यते । त्वयाप्य् एवं महाराज चरितव्यं शुभे वृषे ॥ Rm_30.93{95} // प्रजाश् चापि महाराज बोधयित्वा प्रयत्नतः । शुभे धर्मे प्रतिष्ठाप्य पालनीयाः सदादरात् ॥ Rm_30.94{96} // तथा ते मंगलं नित्यं सर्वत्रापि भवेत् सदा । क्रमाद् बोधिं समासाद्य संबुद्धपदम् आप्नुयाः ॥ Rm_30.95{97} // इति तेनार्हतादिष्टं श्रुत्वाशोकः स भूमिपः । तथेत्य् उक्त्वा प्रणत्वा च प्राभ्यनदत् सपार्षदः ॥ Rm_30.96{98} // अनित्यतासूत्रम् इदं subhëyaæ शृण्वन्ति ये चापि नराः प्रसन्नाः । सुखानि भुक्त्वा शुभधर्मरक्ताः सम्यांति चान्ते सुगतालये ते ॥ Rm_30.97{99} // ++ इति श्रीरत्नावदानतत्वे ऽनित्यतासूत्रं परिसमाप्तम् ++ (##) XXXI प्रेतीभूतावदान अथाशोको महीपालः कृतांजलिः पुरःस्थितः । उपगुप्तं तम् आनम्य मुदैवं पुनर् अब्रवीत् ॥ Rm_31.1{1} ॥ भदन्त श्रोतुम् इछामि पुनर् अन्यत् subhëitaæ । तद्यथा गुरुणाख्यातं तथादेष्टुं च मे ऽर्हति ॥ Rm_31.2{2} ॥ इति संप्रार्थिते राज्ञा स यतीशः प्रसन्नधीः । तम् अशोकं महाराजं समालोक्यैवम् आदिशत् ॥ Rm_31.3{3} ॥ शृणु साधु महाराज यथा मे गुरुणोदितं । तथाहं ते प्रवक्ष्यामि श्रुत्वानुमोदनां कुरु ॥ Rm_31.4{4} ॥ तद्यथा भगवान् बुद्धः शाक्यसिंहो मुनीश्वरः । सर्वज्ञो ऽर्हञ् जगच्छास्ता धर्मराजस् तथागतः ॥ Rm_31.5{5} ॥ पुरैकसमये तत्र श्रावस्त्या बहिर् आश्रमे । जेतवने महोद्याने विहारे मणिमंडिते ॥ Rm_31.6{6} ॥ सर्वसत्वहितार्थेन बोधिचर्यां प्रकाशयन् । सद्धर्मं समुपादिश्य विजहार ससांघिकः ॥ Rm_31.7{7} ॥ तत्र ते भिक्षवो ऽर्हन्तः सांघिकाश् चैलका अपि । बोधिसत्वा महासत्वाः सर्वसत्वहितार्थिनः ॥ Rm_31.8{8} ॥ भिक्षुण्यः शुद्धशीलाश् च व्रतिनश् च शुभाशयाः । त्रिरत्नसेवकाः श्राद्धा उपासका उपासिकाः ॥ Rm_31.9{9} ॥ सर्वे ऽपि सांघिकास् तत्र सद्धर्मं श्रोतुम् आगताः । क्रमात् तं श्रीघनं नत्वा कृत्वा त्रिधा प्रदक्षिणां ॥ Rm_31.10{10} // तत् सभायां क्रमेणैव पुरस्कृत्य समंततः । कृतांजलिपुटो दृष्ट्वा समुपतस्थुर् आदरात् ॥ Rm_31.11{11} // तदा तत्र सुरेंद्राश् च सशक्रोजमहेश्वरः । सर्वे ऽपि लोकपालाश् च ससैन्यबलवाहनः ॥ Rm_31.12{12} // असुरेन्द्राः ससैन्याश् च यक्षगंधर्वकिंनराः । राक्षसा गरुडा नागाः सिद्धा विद्याधरादयः ॥ Rm_31.13{13} // एवम् अन्ये ऽपि लोकाश् च ब्राह्मणाश् च महर्षयः । यतयो योगिनश् चापि तीर्थिकाश् च तपश्विनः ॥ Rm_31.14{14} // राजानः क्षत्रियाश् चापि नृपो राजकुमारकाः । वैश्याश् च मंत्रिणः श्रेष्ठा अमात्याश् च महाजनाः ॥ Rm_31.15{15} // सेनान्यः सबलाश् चापि गृहस्थाः पौरिका जनाः । वणिजः सार्थवाहाश् च धनिनः शिल्पिनो ऽपि च ॥ Rm_31.16{16} // अन्ये जानपदाश् चापि ग्राम्याः कार्पटिका अपि । एवम् अन्ये ऽपि लोकाश् च सद्धर्मगुणवांछिनः ॥ Rm_31.17{17} // सर्वे तत्र समायाता दृष्ट्वा तं श्रीघनं मुनिं । नत्वा प्रदक्षिणीकृत्य समभ्यर्च्य क्रमान् मुदा ॥ Rm_31.18{18} // ततः सर्वे ऽपि ते नत्वा पुरस्कृत्य समंततः । तत् सद्धर्मामृतं पातुम् उपतस्थुः समाहिताः ॥ Rm_31.19{19} // तदा स भगवान् दृष्ट्वा तान् सर्वान् समुपस्थितान् । (##) बोधिचर्यां समारभ्य दिदेश धर्मम् उत्तमं ॥ Rm_31.20{20} // तत् सद्धर्मामृतं पीत्वा सर्वे लोकाः प्रबोधिताः । संबोधिसाधनोत्साहं लब्ध्वा संमुमुदुर् भृशं ॥ Rm_31.21{21} // तस्मिंश् च समये तत्र श्रावस्त्ये यो गृहाधिपः । ìhyo महाधनः श्राद्धः ÓrÅmäc छ्रीदोपमः कृती ॥ Rm_31.22{22} // स तदा तत्र संबुद्धं श्रीघनं तं मुनीश्वरं । द्रष्टुं जेताश्रमे रम्ये विहारे समुपाचरत् ॥ Rm_31.23{23} // तत्र सभासमासीनं श्रीघनं तं मुनीश्वरं । दृष्ट्वा स मुदितः श्रेष्ठी प्रणत्वा समुपाचरत् ॥ Rm_31.24{24} // तत्र प्रदक्षिणीकृत्वा प्रणत्वा सांजलिर् मुदा । तत् सद्धर्मामृतं पातुं पुरतः समुपाश्रयत् ॥ Rm_31.25{25} // तं दृष्ट्वा समुपासीनं भगवान् स मुनीश्वरः । मत्वा तस्याशयं शुद्धम् आर्यसत्यम् उपादिशत् ॥ Rm_31.26{26} // तदार्यसत्यम् आकर्ण्य स श्रेष्ठी प्रतिबोधितः । संसारविरतस् तत्र प्रव्रजितुं समैछत ॥ Rm_31.27{27} // तत्र स सुप्रसन्नात्मा श्रेष्ठी मुदा समुत्थितः । सांजलिस् तं मुनिं नत्वा प्रव्रज्यां समयाचत ॥ Rm_31.28{28} // भगवन् नाथ सर्वज्ञ भवतां शरणं व्रजे । तत् प्रव्रज्यां व्रतं मह्यं कृपया दातुम् अर्हति ॥ Rm_31.29{29} // इति संप्रार्थिते तेन दृष्ट्वा स भगवान् मुनिः । तस्याशयं विशुद्धत्वं समालोक्यैवम् आदिशत् ॥ Rm_31.30{30} // यदि श्राद्धास्ति ते वत्स सौगतशासने व्रते । एहि चर समाधाय ब्रह्मचर्यं व्रतोत्तमं ॥ Rm_31.31{31} // इत्य् उक्त्वा स जगच्छास्ता सव्यहस्तेन तच् छिरः । संस्पृष्ट्वा शासने बौद्धे श्रेष्ठिनं तं समग्रहीत् ॥ Rm_31.32{32} // तत्र प्रव्रजितस् तेन मुनीन्द्रेण स मुण्डितः । खिक्खिरीपात्रधृग् भिक्षु रराज चीवरावृतः ॥ Rm_31.33{33} // ततः स भिक्षुर् आत्मज्ञो लाभी लोकाभिपूजितः । आगृहीतपरिष्कारा लब्धद्रव्यं समाचिनोत् ॥ Rm_31.34{34} // तल्लब्धं संचितं द्रव्यं स सह ब्रह्मचारिभिः । संविभागं गुरोः किंचिद् अप्य् अकरोत् कदा चन ॥ Rm_31.35{35} // तथा स मत्सराक्रान्तहृदयो दुरिताशयः । स्वयम् एव प्रभुंजानः किंचिन् नैव ददौ क्वचित् ॥ Rm_31.36{36} // ततः स समये कालधर्मयुक्तो रुजातुरः । तद् द्रव्यसंचयं स्मृत्वा नितः प्रेतालयं ययौ ॥ Rm_31.37{37} // प्रेतीभूतो ऽपि स स्मृत्वा तद् द्रव्यसंचयं पुनः । स्वकोष्ठालय आगत्य तस्थौ स्वासन आश्रयन् ॥ Rm_31.38{38} // ततस् ते भिक्षवः सर्वे तत्कोष्ठे तं मृतकं यतिं । दृष्ट्वा गण्डीं पराहत्य संस्कार्तुं विधि चार्चयन् ॥ Rm_31.39{39} // ततो नीत्वा बहिर्देशे संस्कृत्य वह्निनापितं । ततः प्रत्यागताः सर्वे तत् कोष्ठद्वारम् आययुः ॥ Rm_31.40{40} // ततस् तल् लयनद्वारं विमुच्य पात्रचीवरं । प्रत्यवेक्सितुम् आलब्धास् तं प्रेतं समपश्यत ॥ Rm_31.41{41} // (##) तं प्रेतं विकृतं पात्रं धृतं चीवरप्रावृतं । दृष्ट्वा ते भिक्षवः सर्वे समुद्विग्ना विचेरिरे ॥ Rm_31.42{42} // ततस् ते भिक्षवः सर्वे भगवतः पुरोगताः । एतत् सर्वप्रवृत्तांतं प्रणत्वा संन्यवेदयत् ॥ Rm_31.43{43} // तच् छ्रुत्वा भगवांस् तस्य प्रेतस्यानुग्रहार्थतः । स लोकोद्वेजनार्थं च तद् देशं समुपाचरत् ॥ Rm_31.44{44} // तत्रासौ प्रेत आरात् तं भगवंतम् उपागतं । द्वात्रिंसल्लक्षणाशीतिव्यंजनप्रतिमण्डितं ॥ Rm_31.45{45} // शतसूर्य्याधिकोद्भासं व्यामाभासम् अलंकृतं । रत्नांगम् इव भद्रांशं ददर्श श्रीघनं मुनिं ॥ Rm_31.46{46} // तत्र स प्रेत आलोक्य लज्जाविभेदिताशयः । प्ररुदन् सांजलिर् नत्वा तस्थौ प्रसादिताशयः ॥ Rm_31.47{47} // ततः स भगवान् दृष्ट्वा तं प्रेतं संप्रसादितं । ब्रह्मगम्भीरनिर्घोषवचसा paryabhëata ॥ Rm_31.48{48} // भद्रमुख त्वयैवैतद् आत्मवधाय दुर्धिया । पात्रचीवरम् आधाय चरितं संवरं वृथा ॥ Rm_31.49{49} // येनापायसमुत्पन्नः प्रेतीभूतो दुराकृतिः । किम् इदानीं रुदित्वात्र स्वकृतं परिभुक्तवान् ॥ Rm_31.50{50} // साध्व् अत्र सांप्रतं चित्तं प्रसादय ममान्तिके । अस्माच् चापि परिष्कारद्रव्याच् चित्तं विरागय ॥ Rm_31.51{51} // मा हैवेतः पुनः कालं कृत्वा यास्यसि नैरये । तत् संघे शरणं गच्छ तेन त्वं सद्गतिं व्रजे ॥ Rm_31.52{52} // इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा स प्रेत उत्थितः । स पात्रचीवरं द्रव्यं संघेभ्यो निरयातयत् ॥ Rm_31.53{53} // ततः संघान् प्रणत्वैव भगवत्पादयो पुरे । निपत्य स्वकृतं पापं दिदेश सांजलिर् मुदा ॥ Rm_31.54{54} // भगवन् नाथ सर्वज्ञ यत् पापं प्रकृतं मया । मात्सर्याक्रान्तचित्तेन mahÃmƬhena दुर्धिया ॥ Rm_31.55{55} // तत् सर्वं सांप्रतं शास्तर् दर्शयामि भवत्पुरः । तत् क्षमस्वापराधं मे प्रसीदतु भवान् गुरुः ॥ Rm_31.56{56} // इति संप्रार्थिते तेन भगवान् स कृपान्वितः । तत् प्रेतं सुदृशालोक्य समपश्यच् चिरं मुदा ॥ Rm_31.57{57} // ततश् च भगवांस् तस्य तदुपायविमुक्तये । सद्गतिप्रेरणार्थेन दक्षिणाम् एवम् आदिशत् ॥ Rm_31.58{58} // एतद्दानाद् धि यत् पुण्यं तत् पुण्यं त्वम् अवाप्नुयाः । उत्तिष्ठ क्षिप्रम् एतस्मात् प्रेतलोकात् सुदारुणात् ॥ Rm_31.59{59} // इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा प्रेतः स मोदितः । तथेति प्रतिनंदित्वा नत्वानुमोदितो ऽभवत् ॥ Rm_31.60{60} // ततः स भगवांस् तस्य प्रेतस्य शुभसाधनं । सद्धर्मं समुपादिश्य ससंघः स्वाश्रये यथा ॥ Rm_31.61{61} // तथा स प्रेत आकर्ण्य सद्धर्मं तज् जिनोदितं । त्रिरत्नशरणं कृत्वा भेजे नित्यं प्रबोधितः ॥ Rm_31.62{62} // ततः काले समाघ्रातः च प्रेतो ज्वरदाहितः । (##) त्रिरत्नस्मरणं कृत्वा मृतो ययौ यमालयं ॥ Rm_31.63{63} // ततः प्रेतः स सत्पुण्यैस् त्रिरत्नस्मरणोद्भवं । यमेन प्रेरितस् तस्मात् प्रेतमहर्द्धिके यायौ ॥ Rm_31.64{64} // तत्रापि स समुत्पन्ने विस्मितस् तं मुनीश्वरं । स्मृत्वा नित्यं सदा भेजे श्रद्धया शरणं गतः ॥ Rm_31.65{65} // ततः सो चिन्तयेद् एवं कुतः कुत्राहम् आगतः । केन पुण्यानुभावेन महत्सौख्यं लभे न्व् इति ॥ Rm_31.66{66} // इति चिंताहते तस्य चित्तपुण्यानुभावतः । त्रिरत्नस्मरणात् पुण्याद् इति मेने स पुण्यभाक् ॥ Rm_31.67{67} // ततश् चासौ परिज्ञाय त्रिरत्नभजनोत्सुकः । संबुद्धदर्शनं कर्त्तुं मनसैवं व्यचिंतयत् ॥ Rm_31.68{68} // अहो मया सुखं लब्धं तत् संबुद्धप्रसादतः । तद् इदानिं मुनींद्रं तं द्रष्टुम् अर्हामि सर्वथा ॥ Rm_31.69{69} // इत्य् एवं मनसा ध्यात्वा सो ऽपि प्रेतमहर्द्धिकः । स्नात्व शुद्धाम्वरो दिव्यरत्नालंकारभूषितः ॥ Rm_31.70{70} // पंचगंधविलिप्तांगं परिशुद्धाशयः शुचिः । पूजापंचोपहाराणि धृत्वा जेताश्रमे ऽसरत् ॥ Rm_31.71{71} // तत्र जेताश्रमे भाभिर् अवभास्य समंततः । विहारे श्रीघनं द्रष्टुं मुदितः समुदाचरत् ॥ Rm_31.72{72} // तत्र तं श्रीघनं दृष्ट्वानंदितः स कृतांजलिः । नत्वा प्रदक्षिणीकृत्य पुरतः समुपाचरत् ॥ Rm_31.73{73} // ततस् तं सुगतं नाथं समभ्यर्च्य प्रमोदितः । नत्वा स सांजलिर् धर्मं श्रोतुम् एकांत आश्रयत् ॥ Rm_31.74{74} // ततः स भगवांस् तस्य दृष्ट्वा चित्तं विशोधितं । बोधिचर्यां समारभ्य सद्धर्मम् एवम् आदिशत् ॥ Rm_31.75{75} // शृणु साधो ऽत्र संसारे सुखदुःखार्थकारणं । वक्ष्याम्य् एतत् परिज्ञाय समाधाय शुभे चर ॥ Rm_31.76{76} // यः पुमान् अत्र संसारे सत्सौख्यं सर्वदेछति । स आदौ श्रद्धया भक्त्या त्रिरत्नशरणं गतः ॥ Rm_31.77{77} // सर्वसत्वहितार्थेन दानं दद्याद् यथेप्सितं । एतत्पुण्यविपाकं संबोधौ मे परिणामयेत् ॥ Rm_31.78{78} // इत्थं कृतं प्रदानं यत् तद् विपाके महत् फलं । क्रमाद् वृद्धितरं यायान् न क्षिणुयात् कदा चन ॥ Rm_31.79{79} // एतत् पुण्यपरीतात्मा चक्रवर्त्ती नराधिपः । शास्ता धर्माधिपो राजा बोधिसत्वः सुधीर् भवेत् ॥ Rm_31.80{80} // तदापि स महादाता सर्वसत्वहितेछया । त्रिरत्नभजणं कृत्वा दद्याद् दानं यथेप्सितं ॥ Rm_31.81{81} // एतत्पुण्यविपाकेन स विशुद्धाशयः सुधीः । सुशीलसंवरं धृत्वा त्रिरत्नं सर्वदा भजन् ॥ Rm_31.82{82} // एतत्पुण्यविपाकेन स भवेत् त्रिदशाधिपः । तत्रापि श्रद्धया नित्यं त्रिरत्नं सर्वदा भजन् ॥ Rm_31.83{83} // सर्वसत्वहितार्थेन शीलपारमिता चरन् । तत्पुण्यं बोधिसंप्राप्त्यै मनसा परिणामयेत् ॥ Rm_31.84{84} // एतत्पुण्यविपाकेन स सुयामाधिपो भवेत् । (##) तत्रापि श्रद्धया नित्यं त्रिरत्नभजनोद्यतः ॥ Rm_31.85{85} // सर्वसत्वहितार्थेन क्षांतिपारमिता चरन् । संबोधिपदलाभाय तत्पुण्यं परिणामयेत् ॥ Rm_31.86{86} // एतत्पुण्यविपाकेन स भवेत् तुषिताधिपः । तत्रापि श्रद्धया नित्यं त्रिरत्नशरणं गतः ॥ Rm_31.87{87} // सर्वसत्वहितार्थेन वीर्य्यपारमितोद्यतः । संबोधिपदसंप्राप्त्यै तत्पुण्यं परिणामयेत् ॥ Rm_31.88{81!} // एतत्पुण्यविपाकैः स निर्माणरतियो भवेत् । तत्रापि श्रद्धया नित्यं त्रिरत्नभजनोद्यतत् ॥ Rm_31.89{82} // सर्वसत्वहितार्थेन ध्यानपारमितारतः । संबोधिज्ञानसंप्राप्त्यै तत्पुण्यं परिणामयेत् ॥ Rm_31.90{83} // एतत्पुण्यविपाकैः स वशवर्तीश्वरो भवेत् । तत्रापि श्रद्धया नित्यं त्रिरत्नभजनो रतः ॥ Rm_31.91{84} // सर्वसत्वहितार्थेन प्रज्ञापारमितारतः । तत्पुण्यं बोधिसंप्राप्त्यै मनसा परिणामयेत् ॥ Rm_31.92{85} // एतत्पुण्यविपाकेन स ब्रह्माधिपतिर् भवेत् । तत्रापि श्रद्धया नित्यं त्रिरत्नारागणोद्यतः ॥ Rm_31.93{86} // सर्वसत्वहितार्थाय समुपायविधानधृक् । तत्पुण्यं बोधिसंप्राप्त्यै चेतसा परिणामयेत् ॥ Rm_31.94{87} // एतत्पुण्यविपाकेन महाब्रह्माधिपो भवेत् । तत्रापि श्रद्धया नित्यं त्रिरत्नाराधनोद्यतः ॥ Rm_31.95{88} // सर्वसत्वहितार्थाय प्रणिधानसमाहितः । तत्पुण्यं बोधिसंप्राप्त्यै सर्वथा परिणामयेत् ॥ Rm_31.96{89} // एतत्पुण्यविपाकेन स महेशाधिपो भवेत् । तत्रापि श्रद्धया नित्यं त्रिरत्नभजनोद्यतः ॥ Rm_31.97{90} // सर्वसत्वहितार्थेन बलपारमितोद्यतः । तत्पुण्यं बोधिसंप्राप्त्यै प्रध्यानं परिणामयेत् ॥ Rm_31.98{91} // एतत्पुण्यविपाकेन बोधिसत्वाधिपो भवेत् । तत्रापि श्रद्धया नित्यं त्रिरत्नसंप्रसादितः ॥ Rm_31.99{92} // सर्वसत्वहितार्थस्य ज्ञानपारमितारतः । तत्पुण्यैर् बोधिसंप्राप्तो धर्मराजो जिनो भवेत् ॥ Rm_31.100{93} // ततः स सुगतः शास्ता जगन्नाथो विनायकः । सर्वज्ञो ऽर्हन् महाभिज्ञस् तथागतो मुनीश्वरः ॥ Rm_31.101{94} // ततो mÃragaïä जित्वा बोधिचर्यां प्रकाशयन् । sarvasatvä छुभे स्थाप्य निर्वृतः सौगतिं व्रजेत् ॥ Rm_31.102{95} // एवं मत्वात्र संसारे य इछति शिवां गतिं । स एवं श्रद्धया नित्यं त्रिरत्नभजनोद्यतः ॥ Rm_31.103{96} // सर्वसत्वहितार्थेन करोतु दानम् आदरात् । ततः क्रमात् स तत्पुण्यैः सर्वाः पारमिता अपि ॥ Rm_31.104{97} // परिपूर्य महाभिज्ञा प्राप्तो बोधिम् अवाप्नुयात् । इति मत्वा शुभे नित्यं चरितव्यं शुभार्थिभिः ॥ Rm_31.105{98} // शुभेन सद्गतिं याया पापेन दुर्गतीं व्रजेत् । पापस् तु जायते लोभात् मात्सर्यमलिनाश्रयात् ॥ Rm_31.106{99} // वोपकारां सुखेछो ऽपि न किं चित् सुखम् आप्नुयात् । सर्वदा दुर्मतिर् दुष्टो दुर्गतिनिरयाश्रयः ॥ Rm_31.107{100} // (##) सद्धर्म्मनिन्दको mƬho पापकर्मरतो भवेत् । तस्मात् मात्सर्य्यम् उत्सृज्य सर्वसत्वहितार्थभृत् । संबोधिप्रणिधिं कृत्वा चरेन् नित्यं सुसंवरे ॥ Rm_31.108{1} // एतत्पुण्यविपाकेन संसारसुखभाक् सदा । त्रिरत्नभजनोत्साही बोधिचर्यारतो भवेत् ॥ Rm_31.109{2} // ततः पारमिताः सर्वाः परिपूर्य यथाक्रमं । शिवां बोधिं समासाद्य संबुद्धपदम् आप्नुयात् ॥ Rm_31.110{3} // एवं त्वं वा परिज्ञाय त्रिरत्नशरणं गतः । बोधिचित्तं समाधाय चर नित्यं सुसंवरे ॥ Rm_31.111{4} // तथा ते सर्वदा भद्रं भवेन् नित्यं समन्ततः । क्रमाद् बोधिं समासाद्य संबुद्धपदम् आप्नुयाः ॥ Rm_31.112{5} // इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा स परिबोधितः । तथेति हि प्रतिश्रुत्वा प्राभ्यनंदत् प्रसादितः ॥ Rm_31.113{6} // ततः स तं जगन्नाथं प्रणत्वा सांजलिर् मुदा । त्रिधा प्रदक्षिणीकृत्वा प्रणत्वा स्वालये ऽचरत् ॥ Rm_31.114{7} // तत्र प्राप्तः प्रसन्नात्मा सो ऽपि प्रेतमहर्द्धिकः । त्रिरत्नं शरणं कृत्वा प्रचरन् सर्वदा मुदा ॥ Rm_31.115{8} // तद् रात्रौ तत्प्रभां दृष्ट्वा भिक्षवो विस्मयान्विताः । सर्वे ते प्रातर् उत्थाय नत्वापृछन् मुनीश्वरं ॥ Rm_31.116{9} // भगवन् नाथ सर्वज्ञ को ऽद्य रात्राव् इहागतः । एतद् वृत्तं समाख्याय सर्वान् नः परिबोधय ॥ Rm_31.117{10} // इति तैर् भिक्षुभिः पृष्टे भगवान् स मुनीश्वरः । तान् सर्वान् सांघिकान् दृष्ट्वा बोधयितुम् उपादिशत् ॥ Rm_31.118{11} // शृणुत भिक्षवः सर्वे यो ऽद्य रात्राव् इहागतः । एतत् सर्वं प्रवृत्तांतं प्रवक्ष्यामि सुविस्तरं ॥ Rm_31.119{12} // यो ऽसौ श्रेष्ठी महाश्राद्धः सौगते शासने मुदा । श्रद्धया प्रव्रजित्वात्र ब्रह्मचर्यं मुदा चरन् ॥ Rm_31.120{13} // प्रव्रजितः स मात्सर्यपरिभूतो दुराशयः । लब्धद्रव्यं न कस्मै चिद् ददौ किञ्चित् कदा चन ॥ Rm_31.121{14} // केवलं संचयं कृत्वा कोष्ठागारे निधाय तत् । गुप्तीकृत्वा प्रयत्नेन व्यभजन् नैव किं चन ॥ Rm_31.122{15} // ततः काले समाघ्राते ध्यात्वा तद् द्रव्यसंचयं । मृतः प्रेतालयोत्पन्नः प्रेतोद्भवद् भयानकः ॥ Rm_31.123{16} // तद् द्रव्यसंचयं स्मृत्वा मात्सर्याकुलिताशयः । पुनः प्रत्यागतस् तत्र स्वालये संन्यषीदत ॥ Rm_31.124{17} // तत्र तं संस्थितं प्रेतं दृष्ट्वाहं समुपाचरन् । आर्यधर्मम् उपादिश्य प्राबोधयं प्रसादयन् ॥ Rm_31.125{18} // ततः स सुप्रसन्नात्मा ससंघस्य ममांतिके । स पात्रचीवरं सर्वं तद्द्रव्यं निरयातयत् ॥ Rm_31.126{19} // एतत्पुण्यानुभावेन त्रिरत्नशरणं गतः । काले ततः परिच्युत्वा प्रेतमहर्द्धिको ऽभवत् ॥ Rm_31.127{20} // तत्र स सुप्रसन्नात्मा स्मृत्वा रत्नत्रयं मुदा । मत्सद्धर्मामृतं पातुम् इह रात्रौ समागतः ॥ Rm_31.128{21} // (##) स सद्धर्मामृतं पीत्वा ममान्तिके प्रसादितः । संबोधिसाधनोत्साही मुदितः स्वालये ऽचरत् ॥ Rm_31.129{22} // यो ऽयं श्रेष्ठी न चान्यो हि रात्राव् इह समागतः । यत् स मृतो ऽभवत् प्रेतस् मात्सर्यदुरिताश्रयात् ॥ Rm_31.130{23} // तस्मात् मात्सर्यम् उद्धृत्य त्यजन्तु शुभवांछिनः । मात्सर्यं हि त्रिलोकेषु पापमूलं निगद्यते ॥ Rm_31.131{24} // एवं मत्वात्र संसारे दुःखाकरं सुखांतकं । मात्सर्यं सुमदुष्टं रिपुं जयत सर्वथा ॥ Rm_31.132{25} // मात्सर्यं जीयते यैर् हि समुद्धृत्य स्वमानसात् । ते एव मानिनो वीराः शूराः प्राज्ञा विचक्षणाः ॥ Rm_31.133{26} // ये च जेतुं न मात्सर्यं शक्नुवंति कथं चन । किं ते शूरा विजेतारो विरा न क्लेशभोजिनः ॥ Rm_31.134{27} // येषां न जायते चित्ते मात्सर्यन् दुःकृताकरं । ते एव सुखिनो विरा जयिनः क्लेशघातकाः ॥ Rm_31.135{28} // यावन् न जीयते चित्ते मात्सर्यं दुरिताशयं । तावत् किं ते सुवीरा वा क्षणात् क्लेशानुचारिणः ॥ Rm_31.136{29} // ये च क्लेशवशा वीरा न ते धीरा विचक्षणाः । क्षणात् किं चिन् निमित्तेति चरेयुर् विकृताशयाः ॥ Rm_31.137{30} // ततस् ते क्लेशसंतप्ता mƬhà रागाग्निदाहिताः । दुष्टाः क्रोधाग्निसंदग्धाः संपश्येयुर् न किं चन ॥ Rm_31.138{31} // ततस् ते ऽन्धा इवालोके चरेयुर् न च सत्पथे । कुमार्ग एव संरक्ताः प्रचरेयुः प्रमादिताः ॥ Rm_31.139{32} // ततो दुर्जनसंरक्ता मारचर्यानुचारिणः । असन्मित्रोपदेशेन प्रचरेयुर् मृषादृशः ॥ Rm_31.140{33} // ततः सद्धर्मनिन्दां कृत्वा दानादि संचरे । विघ्नं कर्तुं समुद्योगं कुर्युर् नित्यं समाहिताः ॥ Rm_31.141{34} // ततस् ते पापिनो दुष्टा उन्मत्ता इव तायिनः । स्वयं नष्टाः परांश् चापि नाशयेयुः प्रवंचकाः ॥ Rm_31.142{35} // ततस् ते क्लेशसंतप्ता महोपायानुरागिणः । सुघोराणि पापानि कुर्यात्तिः शंकिताशयाः ॥ Rm_31.143{36} // ततो भक्षम् अपीछंतं भुक्त्वागम्ये ऽपि संरताः । विपरीतसमाचाराः प्रचारेयुर् विरोधिताः ॥ Rm_31.144{37} // ततस् ते pÃtakÃlŬhà महादुःखाभिघातिताः । तीव्रातिवेदनाघ्राता मृता यायुर् यमालयं ॥ Rm_31.145{38} // तत्र यमो महाराजा दृष्ट्वा तं दुरिताशयं । सहसा कर्मशासिभ्यः समर्प्य संप्रचोदयन् ॥ Rm_31.146{39} // तत्र तैर् यमदूतास् तां गृहीत्वा सहसा बलात् । यथा कर्मानुसारेण शासयेयुर् यथाविधिं ॥ Rm_31.147{40} // तत्र ते दैवभोग्यां भुक्त्वा भोक्तुं समंततः । चोदिता यमदूतैश् च भ्रमेयुर् नरकेष्व् अपि ॥ Rm_31.148{41} // तत्र ते दैवभोग्यानि भुक्त्वातितीव्रदुःखिताः । असह्यवेदनाक्रांता निषीदेयुः प्रखेटिताः ॥ Rm_31.149{42} // एवं ते दैवभोग्यां भुक्त्वा तथा चिरं सदा । (##) नरकान् नरके गत्वा दुःखान्य् एवाश्नुयु वभ ॥ Rm_31.150{43} // यदा ते दैवयोगान्ते तीव्रातिवेदनाहताः । त्रिरत्नसंस्मृतिं कृत्वा प्रणमेयुः समानताः ॥ Rm_31.151{44} // तदा तान् सुगतान् दृष्ट्वा कृपया संप्रचोदिताः । दृक्प्रभाभिः समुद्धृत्य प्रेषयेयुः सुरालये ॥ Rm_31.152{45} // तत्र ते सुखसंपन्नाः स्मृत्वा रत्नत्रयं मुदा । सर्वदा शरणं कृत्वा प्रचरेयुः समाहिताः ॥ Rm_31.153{46} // तथैतत्पुण्यपाकेन संबुद्धशासने गताः । श्रद्धया सत्कृतिं कृत्वा ӭणुयुर् धर्मम् आदरात् ॥ Rm_31.154{47} // तत् सद्धर्मामृतास्वादं लब्ध्वा ते परिमोदिताः । बोधिचित्तं समासाद्य प्रकुर्यु दानम् आदरात् ॥ Rm_31.155{48} // ततस् तत्पुण्यपाकेन सुशीलाः संवरोद्यताः । सर्वसत्वहितं कृत्वा साधयेयुः शुभां चरिं ॥ Rm_31.156{49} // ततो वीर्यबलेनैव जित्वा क्लेशगणान् रिपून् । ततस् ते विमलात्मानो ध्यात्वा योगसमाहिताः ॥ Rm_31.157{50} // प्रज्ञाब्धिपारम् आसाद्य ज्ञानरत्नम् अवाप्नुयुः । ततो मारगणां जित्वा परिशुद्धास् त्रिमण्डलाः ॥ Rm_31.158{51} // सम्यक्षंबोधिम् आसाद्य संबुद्धपदम् आप्नुयुः ॥ Rm_31.159{52} // एवं मत्वात्र संसारे मात्सर्यं मूलम् एनसां । बोधिचित्तासिनोछित्वा चरितव्यं शुभे सदा ॥ Rm_31.160{53} // ततो वो मंगलं नित्यं भवेद् भवे समंततः । क्रमाद् बोधिं समासाद्य संबुद्धपदम् आप्स्यथ ॥ Rm_31.161{54} // इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा ते सांघिका मुदा । सर्वे ऽपि प्रतिबुद्धित्वा प्राभ्यनंदन् प्रसादिताः ॥ Rm_31.162{55} // इति मे गुरुणादिष्टं श्रुतं मया तथोच्यते । एवं त्वं नृप मात्सर्य्यं त्यक्त्वा चर शुभे सदा ॥ Rm_31.163{56} // प्रजाश् चापि त्वया राजन् बोधयित्वा प्रयत्नतः । बोधिचर्याशयाः कृत्वा प्रतिष्ठाप्याः शुभे सदा ॥ Rm_31.164{57} // एवं ते सर्वदा भद्रं भवेद् भवे समंततः । क्रमाद् बोधिं समासाद्य संबुद्धपदम् आप्नुयाः ॥ Rm_31.165{58} // इति तेनार्हतादिष्टं श्रुत्वाशोकः स भूपतिः । तथेति प्रतिविज्ञप्य प्राभ्यनन्दत् सपार्षदः ॥ Rm_31.166{89!} // प्रेतीभूतावदानं दुरितहृतमतैः श्रेष्ठिनो लोभिनो ये शृण्वंति श्रवयंति प्रमुदितमनसः श्रद्धयेदं मनुष्याः । मात्सर्यं ते विहाय त्रिमणिशरणगाः सर्वसत्वानुरागा दानं दत्वा प्रसन्नाः सततशुभचरा यान्ति बुद्धालयं ते ॥ Rm_31.167{60} // ++ इति श्रीरत्नावदानतत्वे प्रेतीभूतावदानं समाप्तम् ++ (##) XXXII विरूपावदान अथाशोको महराजः कृतांजलिपुटो मुदा । उपगुप्तं यतिं नत्वा प्रार्थयेच् चैवम् आदरात् ॥ Rm_32.1{1} ॥ भदन्त श्रोतुम् इछामि पुनर् अन्यत् subhëitaæ । तद् यथा गुरुणादिष्टं तथादेष्टुं च मे ऽर्हति ॥ Rm_32.2{2} ॥ इति संप्रार्थिते राज्ञा श्रुत्वा सो ऽर्हन् सुधीर् यतिः । तम् अशोकं महाराजं समालोक्यैवम् आदिशत् ॥ Rm_32.3{3} ॥ साधु शृणु महाराज यथा मे गुरुणोदितं । तथाहं ते प्रवक्ष्यामि तव धर्मप्रवृद्धये ॥ Rm_32.4{4} ॥ तद् यथैवं पुरैकस्मिन् समये स मुनीश्वरः । भगवां त्रिजगच्छास्ता धर्मराजस् तथागतः ॥ Rm_32.5{5} ॥ सर्वज्ञः साक्यसिंहो ऽर्हं छ्राव्स्त्या बहिर् आश्रमे । जेतोद्याने विहारे ऽस्मिन् विजहार ससांघिकः ॥ Rm_32.6{6} ॥ तदा तत्र सभामध्ये सिंहासने सुमंडिते । सर्वसत्वहितार्थेन धर्मम् आदेष्टुम् आश्रयत् ॥ Rm_32.7{7} ॥ तत्र ते भिक्षवः सर्वे भिक्षुण्यो ऽपि समागताः । यतिनश् चैलकाश् चैवम् उपासका उपासिकाः ॥ Rm_32.8{8} ॥ व्रतिनो बोधिसत्वाश् च संबोधिगुणलालसाः । निर्ग्रन्थास् तीर्थिकाश् चापि तापसाश् च महर्षयः ॥ Rm_32.9{9} ॥ ब्रह्मशक्रादयो देवा लोकपाला महर्द्धिकाः । दैत्या यक्षाश् च गंधर्वाः किन्नराश् चापि राक्षसाः ॥ Rm_32.10{10} // सिद्धा विद्याधराश् चापि नागाश् च गरुडा अपि । साध्या ग्रहाः सताराश् च वसवश् चाप्सरोगणाः ॥ Rm_32.11{11} // ब्राह्मणाः क्षत्रियाश् चापि नृपा राजकुमारकाः । वैश्याश् च मंत्रिणो ऽमात्याः श्रेष्ठिनश् च महाजनाः ॥ Rm_32.12{12} // गृहस्था वणिजः सार्थवाहाश् च धनिनो ऽपि च । शिल्पिनः पौरिकाश् चापि जानपदाश् च नैर्गमाः ॥ Rm_32.13{13} // ग्राम्याः कार्पटिकाश् चापि सद्धर्मश्रवणार्थिनः । सर्वे ते समुपागत्य विहारे समुपाविशन् ॥ Rm_32.14{14} // तत्र तं श्रीघनं दृष्ट्वा सर्वे ते संप्रसादिताः । नत्वा प्रदक्षिणीकृत्य पुरतः समुपाचरन् ॥ Rm_32.15{15} // तत्र सर्वे ऽपि ते लोकाः समभ्यर्च्य यथाक्रमं । तं मुनीन्द्रं प्रणत्वैव धर्मं श्रोतुम् उपाश्रयन् ॥ Rm_32.16{16} // ततः स भगवान् दृष्ट्वा तान् सर्वान् समुपाश्रितान् । बोधिचर्यां समारभ्य सद्धर्मं समुपादिशत् ॥ Rm_32.17{17} // तत् सद्धर्मामृतं पीत्वा सर्वे ते त्रिदशादयः । लोकाः सत्यम् इति ज्ञात्वा प्राभ्यनन्दन् प्रबोधिताः ॥ Rm_32.18{18} // (##) तस्मिन्न् अवसरे तत्र श्रावस्त्याः पौरिको गृही । आसीन् महाधनः ÓrÅmä छृदोपमो महाजनः ॥ Rm_32.19{19} // स स्वकुलसमारामां स्वकुलधर्मचारिणीं । कांतां भार्य्यां समानीय सम्यक्व्यूहे यथाविधिः ॥ Rm_32.20{20} // ततः स कामसंरक्तः सुकामिन्या तया सह । यथेछया सुखं भुक्त्वा रेमे नित्यं प्रचोदितः ॥ Rm_32.21{21} // ततस् तस्य गृहस्थस्य यथाकामं प्रभुंजतः । समये सा सती भार्य गर्भिताभूत् कृशांगिका ॥ Rm_32.22{22} // ततः सा समये ऽसूत दारकं दुर्भगाकृतिं । दुर्वर्णं दुरिताकारं विरूपं विकृताश्रयं ॥ Rm_32.23{23} // दृष्ट्वा तं दारकं माता भिन्नाशया विषेदिताः । किं ईदृग् आत्मजेनापि धिग् माम् इति व्यचिंतयत् ॥ Rm_32.24{24} // ततः स जनकः श्रुत्वा तं जातं विकृताश्रयं । विरूपं दुर्भगाकारम् इत्य् एवं समचिंतयत् ॥ Rm_32.25{25} // अहो किं प्रकृतं पापं जन्मांतरे पुरा मया । येनायं दुर्भगाकारो विरूपो जायते सुतः ॥ Rm_32.26{26} // तद् अत्र किं मयोपायं कर्त्तव्यं नापि मन्यते । धिग् मां येन सुते जाते लज्जया मे सुखं हृतं ॥ Rm_32.27{27} // तथापि किं करिष्यामि दैवात् मे जायते ह्य् अयं । तद् विरूपो ऽपि पुत्रो ऽयं पालनीयो मयात्मजः ॥ Rm_32.28{28} // इति भर्त्रोदितं श्रुत्वा सा भार्य्याप्य् एवम् अब्रवीत् । यद् आभ्यां प्रकृतं पापं तत्फलं भुज्यते खलु ॥ Rm_32.29{29} // यद् अभावि न तद् भोग्यं भावि चेन् न तद् अन्यथा । सर्वत्र भाविनो भोग्यं भुंजते सर्वजंतवः ॥ Rm_32.30{30} // तद् अत्राहम् इमं बालं पालयेयं प्रयत्नतः । इत्य् उक्त्वा सा विभिन्नास्या नारी तस्थौ प्रलज्जिता ॥ Rm_32.31{31} // तं विरूपं सुतं जातं वीक्ष्य स जनको ऽपि च । लज्जाविदीर्णचित्तो ऽभून् निरुत्साहविषादितः ॥ Rm_32.32{32} // हा मया किं कृतं पापं मन्यते न भवांतरे । यतो ऽयं दारको जातो विरूपो दुर्भगाकृतिः ॥ Rm_32.33{33} // तथापि किं करिष्यामि दैवान् नो जायते ह्य् अयं । दैवभोग्यं प्रभोक्तव्यं सर्वैर् अपि हि जंतुभिः ॥ Rm_32.34{34} // अवश्यं भाविनो भवन्ति सर्वदेहिनां । तद् अयं स्वात्मजो बालः पालनीयोत्मया मया ॥ Rm_32.35{35} // इति ध्यात्वा पिता सो ऽथदृष्ट्वा तस्य शिशोर् मुखं । लज्जया प्रतिभिन्नास्यस् तस्थौ दैवानुचिन्तयन् ॥ Rm_32.36{36} // ततो ज्ञातीन् समाहूय कृत्वा जातिमहं स च । पितास्य नाम विख्याते कुरुतेति समब्रवीत् ॥ Rm_32.37{37} // ततस् ते ज्ञातयः सर्वे संकृत्वा समतं तथा । तद् गृहस्थं समामंत्र्य पुर एवम् उपादिशन् ॥ Rm_32.38{38} // गृहपते विरूपो ऽयं पुत्रो यत् तव जायते । तस्माद् भवतुन् आम्नायं प्रसिद्धो बालको भुवि ॥ Rm_32.39{39} // (##) ततः स्नेहाद् विरूपो ऽसौ मात्रा यत्नेन पालितः । क्रामात् पुष्टो विवृद्धाभूद् ह्रदस्थम् इव पंकजं ॥ Rm_32.40{40} // तदा यदा कुमारत्वं प्राप्तः स विकृताश्रयं । स्वरूपं दर्प्पणे दृष्ट्वा विरूपो लज्जितो ऽभवत् ॥ Rm_32.41{41} // ततो जेह्रीयमानो ऽसौ विरूपः परिमोहितः । पापचिंतापरितात्मा मनसैवं व्यचिंतयत् ॥ Rm_32.42{42} // हा मया किं कृतं पापं येनाहं दुरिताकृतिः । किं ममानेन कायेन मृत्युं मे ऽत्र वरं ध्रुवं ॥ Rm_32.43{43} // किं करिष्ये विरूपो ऽहं क्व यास्यामि दुराकृतिः । किं ममानेन जीवेन केवलं दुःखभोगिना ॥ Rm_32.44{44} // तद् अत्राहं गृहं त्यक्त्वा वनोद्याने समाश्रयन् । संबुद्धं सुगतं ध्यात्वा मृत्युं गच्छेय मुक्तये ॥ Rm_32.45{45} // अवश्यम् एव सर्वेषां जंतूनं मरणं भवे । तन् ममेदृग् विरूपो ऽस्मिन् शरीरे जीविते स्पृहा ॥ Rm_32.46{46} // यद्य् अत्राहं चिरं जीवी निन्दितो दुःखम् आप्नुयां । तद् बुद्धं सुगतं ध्यात्वा तिष्ठेयं प्राणमुक्तये ॥ Rm_32.47{47} // तत् संबुद्धं जिनं ध्यात्वा मृतो ऽहं यदि सांप्रतं । तत् पुण्यः परितात्मा सुगतिं गछेय सर्वथा ॥ Rm_32.48{48} // ये बुद्धं सुगतं स्मृत्वा गछन्ति मृत्युम् आत्मना । दुर्गतिं ते न गछन्ति सम्यान्त्य् एव सुखावतीं ॥ Rm_32.49{49} // तस्मात् ते सुधियः सन्तः त्यक्त्वा यायात् कुलं गृहं । संबुद्धस्मरणं ध्यात्वा तिष्ठन्ति निर्जने वने ॥ Rm_32.50{50} // तथाहं तत् समालोक्य संबुद्धं शरणं गतः । समाधाय सदा स्मृत्वा वसेयं विजने वने ॥ Rm_32.51{51} // इत्य् एवं मनसा ध्यात्वा विरूपः स प्रसन्नधीः । स संपदं गृहं त्यक्त्वा जीर्णोद्यानं समाश्रयत् ॥ Rm_32.52{52} // तत्रोद्याने विविक्ते स पर्णकुट्टिं समाश्रयन् । भगवन्तम् अनुस्मृत्वा तस्थौ ध्यानसमाहितः ॥ Rm_32.53{53} // तदा स bhagavä छास्ता तं तथा स्थितं । विशुद्धाशयम् आलोक्य समुद्धर्तुं समुद्यतः ॥ Rm_32.54{54} // ततः स भगवान् नाथो भिक्षुसंघसमन्वितः । तत्रोद्याने विरूपं तं पश्यन् भास्वान् उपाचरत् ॥ Rm_32.55{55} // तत्प्रभापरिस्पृष्टो ऽसौ विरूपः सत्सुखान्वितः । विस्मितस् तं समायातं ससांघिकम् अपश्यत ॥ Rm_32.56{56} // तं मुनींद्रं समालोक्य विरूपः स विमोहितः । जेह्रीयमान उत्थाय परायितुं ततो ऽचरत् ॥ Rm_32.57{57} // तत्र स भगवान् दृष्ट्वा विरूपं तं परायितं । सहसर्द्ध्या दिशो मार्गे निरुध्याभ्यतिष्ठत ॥ Rm_32.58{58} // तथा निरुध्यमानः स विरूपस् तेन शासिना । परायितुं प्रयत्नेन न शशाक कथं चन ॥ Rm_32.59{59} // स परिखिन्नात्मा विरूपो लज्जिताशयः । पर्णकुट्टिसमासीनंस् तस्थौ भीतो दिवान्धवत् ॥ Rm_32.60{60} // तत्र स भगवान् दृष्ट्वा निलीनं लज्जयासने । (##) संनिरोधसमापत्तिं समाधिं विदधे तदा ॥ Rm_32.61{61} // ततः स भगवञ् छास्ता तत् समाधेः समुत्थितः । स्वयं विरूपम् आत्मानं निर्माय विकृताश्रयं ॥ Rm_32.62{62} // भोजनपूर्णम् आदाय शरावं मृन्मयं ततः । शनैस् तस्य विरूपस्य पर्णकुट्ट्यन्तिके ऽचरत् ॥ Rm_32.63{63} // तत्र तं समुपायातं विरूपं विकृताश्रयं । स विरूपः समालोक्य हर्षित एवम् अब्रवीत् ॥ Rm_32.64{64} // स्वागतं भो सहाये हि कुत्र गन्तुम् इहागतः । तिष्ठात्रावां सदावासे वत्स्यावहे सुखान्विता ॥ Rm_32.65{65} // इति तेनोदितं श्रुत्वा भगवान् स विरूपधृक् । त्वां द्रष्टुम् इहायामि प्रोक्त्वेति समुपाश्रयेत् ॥ Rm_32.66{66} // तत्र स्थितः कथां कृत्वा भगवान् स विरूपधृक् । ददौ तस्मै विरूपाय सुरसामृतभोजनं ॥ Rm_32.67{67} // तत् प्रदत्तं प्रभुक्त्वान्नं स विरूपः स मोदितः । तत्क्षणात् परिपुष्टाङ्गो बभूव प्रीणितेन्द्रियः ॥ Rm_32.68{68} // ततः स bhagavä छास्ता दृष्ट्वा तं संप्रमोदितं । स्वरूपेण स्थितस् तत्र व्यराजत् संप्रभासयन् ॥ Rm_32.69{69} // तं सौम्यभद्ररूपाङ्गं श्रीघनं शुभितेंद्रियं । स विरूपः समालोक्य विस्मितश् चैवम् अब्रवीत् ॥ Rm_32.70{70} // अहो कथं भवत्य् एवम् अभिरूपतरो भवान् । कस्य पुण्यविपाकान् तद् वक्तुम् अर्हति मे पुरः ॥ Rm_32.71{71} // इति संप्रार्थिते तेन भगवान् स मुनीश्वरः । बोधयितुं विरूपं तं समालोक्यैवम् आदिशत् ॥ Rm_32.72{72} // महाविद्यास्ति मे साधो संबोधिसाधनोत्तमा । चित्तप्रसादसंजातजनन्याख्या महेबलः ॥ Rm_32.73{73} // तस्या एव प्रभावेन भवाम्य् अहं शुभेंद्रियः । समंतभद्ररूपाङ्गः सर्वसत्वमनोहरः ॥ Rm_32.74{74} // इत्य् आदिश्य मुनीन्द्रः स भगवांस् तत्र शुभासने । सद्धर्मं समुपादेस्तुं समाश्रयत् प्रभासयन् ॥ Rm_32.75{75} // ततस् ते सांघिकाः सर्वे सौम्यरूपाः शुभेंद्रियाः । परिवृत्य मुनीन्द्रं तं पुरस्कृत्योपतस्थिरे ॥ Rm_32.76{76} // तान् सर्वान् समुपासीनान् saumyarÆpä छुभेन्द्रियान् । दृष्ट्वा तं सुगतं मत्वा बभूव विस्मयान्वितः ॥ Rm_32.77{77} // अहो भाग्य मया लब्धं महत्पुण्यम् इहाधुना । यन् ममार्थे मुनीन्द्रो ऽयं ससांघिक उपागतः ॥ Rm_32.78{78} // नूनम् अत्र मुनीन्द्रो ऽयं मत्कर्मपरिचोदितः । सद्धर्मं समुपादेष्टुं ससंघः कृपयागतः ॥ Rm_32.79{79} // तद् अहम् अस्य मुनीन्द्रस्य श्रद्धया शरणं गतः । सत्कृत्य सौगतं धर्मं श्रोतुम् अर्हे समाहितः ॥ Rm_32.80{80} // इत्य् एवं मनसा ध्यात्वा विरूपः स प्रमोदितः । उपेत्य सांजलिर् नत्वा तं मुनीन्द्रम् उपाश्रयत् ॥ Rm_32.81{81} // तदा तस्य विरूपस्य बुद्धपुण्यानुभावतः । लक्ष्मी प्रादुरभूत् तत्र दिव्यभोगप्रदायिनी ॥ Rm_32.82{82} // (##) तदा सो ऽभूद् विरूपो ऽपि दिव्याभिरूपसुन्दरः । परिशुद्धत्रिकायो ऽपि सद्गुणार्थो शुभांशिकः ॥ Rm_32.83{83} // ततः सो ऽतिप्रसन्नात्मा दृष्ट्वैतत् महद् अद्भुतं । मुदा तस्य मुनेः पादौ ववन्दे स कृतांजलिः ॥ Rm_32.84{84} // ततः उत्थाय तं नाथं भगवंतं ससांघिकं । समालोक्य प्रसन्नात्मा प्रार्थयत् स समादरात् ॥ Rm_32.85{85} // भगवन् भवता शास्तः कृपादृष्टिप्रसादतः । प्रादुर्भूतात्र मे लक्ष्मी भवामि यातिसुंदरः ॥ Rm_32.86{86} // तद् एतन् महद् आश्चर्यं दृष्ट्वा मे रोचते मनः । भवतां शरणे स्थित्वा चरितुं संवरं सदा ॥ Rm_32.87{87} // तद् अत्र भगवन् नाथ कृपया बुद्धशासने । अन्वाहृत्य शुभे धर्मे नियोक्तुं मां समर्हति ॥ Rm_32.88{88} // श्रद्धयाहं जगन्नाथ भवतां शरणं गतः । प्रव्रज्य संवरं धृत्वा चरिष्ये ऽत्र समाहितः ॥ Rm_32.89{89} // इति तत् संप्रार्थितं श्रुत्वा भगवान् स मुनीश्वरः । तस्य शुद्धाशयम् आलोक्य समामंत्र्यैवम् आदिशत् ॥ Rm_32.90{90} // यदि वांछास्ति ते वत्स चरितुं सौगतं व्रतं । पितुर् आज्ञां समासाद्य प्रागछ दास्यते तदा ॥ Rm_32.91{91} // इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा स प्रतिहर्षितः । मुदा तस्य मुनेः पादौ प्रणत्वैव ततो ऽचरत् ॥ Rm_32.92{92} // तत्र स स्वगृहे गत्वा पादौ पितुः कृतांजलिः । प्रणत्वा पुरतः स्थित्वा प्रावदद् एवम् आदरात् ॥ Rm_32.93{93} // ततोद्याने विरूपो ऽहम् इति लज्जाविषादितः । पर्णकुट्यां समासीनो ध्यत्वा वसामि योगवित् ॥ Rm_32.94{94} // तत्र स भगवान् बुद्धः ससंघः स्वयम् आगतः । बोधयित्वामृतं भोग्यं ददाति समुपायवित् ॥ Rm_32.95{95} // तद् दत्तम् अमृतं भुक्त्वा भवामि सुंदराकृतिः । लक्ष्मीश् चापि समुद्भूता ममैवं जायते शुभं ॥ Rm_32.96{96} // एतत् सर्वं मुनीन्द्रस्य कृपादृष्टिप्रसादतः । नान्यथा हीति विज्ञाय प्रसीद सुगते सदा ॥ Rm_32.97{97} // एवम् एतत् महच्चित्रं दृष्ट्वा मे संप्रसादितं । मनो ऽद्य शासने बौद्धे चरितुं रोचते व्रतं ॥ Rm_32.98{98} // एतत्संप्रार्थनां कर्तुम् इहाहं प्रागतो मुदा । तद् अत्र कृपया तात तद् अनुज्ञां प्रदेहि मे ॥ Rm_32.99{99} // एतत्पुण्यविभागेन त्वं चापि सुगतीं व्रजेः । तत्र च सर्वदा सौख्यं भुक्त्वा यायाज् जिनालयं ॥ Rm_32.100{100} // इति मत्वा प्रसीदात्र मा कुरुष्व मनो ऽन्यथा । श्रद्धयानुग्रहं कृत्वा तद् अनुज्ञां प्रदेहि मे ॥ Rm_32.101{1} // इति संप्रार्थितं श्रुत्वा स गृहस्थः सविस्मयः । पिता तं स्वात्मजं दृष्ट्वा सुचिराद् एवम् अब्रवीत् ॥ Rm_32.102{2} // अहो हि भाग्यवान् पुत्र puïyavächÃbhi सांप्रतं । यतो ऽसौ कृपयोपेत्य बुद्धत् त्वाम् अभिरक्षति ॥ Rm_32.103{3} // तत् ते ऽस्ति यदि vächati चरितुं सौगतं व्रतं । तं बुद्धशरणं गत्वा व्रतं चर समाहितः ॥ Rm_32.104{4} // (##) इति पित्रोदितं श्रुत्वा स विरूपः प्रसादितः । पादौ पित्रोः प्रणत्वैव सहसा प्राचरद् गृहात् ॥ Rm_32.105{5} // ततो जेताश्रमे गत्वा स विरूपः प्रमोदितः । पादौ तस्य मुनेर् नत्वा प्रार्थयेद् एवम् आदरात् ॥ Rm_32.106{6} // भगवन् नाथ सर्वज्ञ लब्धानुज्ञः सामागताः । तद् भवान् कृपया मह्यं संवरं दातुम् अर्हति ॥ Rm_32.107{7} // इति संप्रार्थिते तेन भगवांस् तस्य मस्तके । सव्यहस्तेन संस्पृष्ट्वा शासने तं समग्रहीत् ॥ Rm_32.108{8} // तत्र स व्राजितः सास्त्रा विरूपो मुण्डितो ऽपि सः । खिक्खिरिपात्रभृच् चीवरप्रावृतो वभौ ॥ Rm_32.109{9} // ततः स भिक्षुर् आत्मज्ञः संयमी विजितेंद्रियः । मत्वा संसारसंस्कारगतीः क्षणविघातिनीः ॥ Rm_32.110{10!} // भित्वाविद्यागणान् बोधिपक्षे धर्मेषु प्रोद्यतः ॥ Rm_32.111{10!} // ततः स धारणीविद्यासमाधिनिरतो यतिः । sarvakleÓagaïä जित्वा साक्षाद् अर्हत्वम् आप्तवान् ॥ Rm_32.112{11} // संसारलाभसत्कारनिःस्पृहो निर्मलाशयः । परिशुद्धत्रिकायश् च निर्विकल्पो निरंजनः ॥ Rm_32.113{12} // स देवासुरलोकानाम् अपि त्रैधातुचारिणां । मान्यः पूज्यो ऽभिवन्द्यो ऽभूद् ब्रह्मचरी स योगवित् ॥ Rm_32.114{13} // तदा ते भिक्षवः सर्वे दृष्ट्वा तं यतिम् उत्तमं । विस्मितास् तं मुनिं नत्वा पप्रछुस् तत् पुराकृतं ॥ Rm_32.115{14} // भगवन्न् अर्हतानेन किं कर्म प्रकृतं पुरा । येनायं दुरिताकारो विरूपो जायते ऽधुना ॥ Rm_32.116{15} // यच् चायं भगवाच् छास्त भवता संप्रसादितः । लक्ष्मीवान् अभिरूपश् च भवति सद्गुणारतः ॥ Rm_32.117{16} // यच् चायं शासने बौद्धे श्रद्धया शरणं गतः । सहसा kleÓasaæghÃrŤ जित्वार्हत्त्वं समाप्तवान् ॥ Rm_32.118{17} // तद् अस्य सर्ववृत्तांतं यद् अनेन पुराकृतं । सुविस्तरं समाख्याय सर्वान् नः परिबोधय ॥ Rm_32.119{18} // इति तैर् भिक्षुभिः सर्वैः प्रार्थिते स मुनीश्वरः । सर्वांस् तान् सांघिकान् भिक्षून् समालोक्यैवम् आदिशत् ॥ Rm_32.120{19} // शृणुत भिक्षवः सर्वे यद् अनेन पुराकृतं । तत् सर्वैः कर्म वक्ष्यामि सर्वलोकप्रबोधने ॥ Rm_32.121{20} // यथाभूत् पुरा बुद्धः पुष्याभिधस् तथागतः । सर्वज्ञो ऽर्हञ् जगच्छास्ता धर्मराजो मुनीश्वरः ॥ Rm_32.122{21} // स bhagavä जगन्नाथः कृत्वा भद्रं समंततः । सर्वत्र सौगतं धर्मम् उपदेष्टुम् उपाचरत् ॥ Rm_32.123{22} // एवं सर्वत्र लोकेषु ससांघिकः स मारजित् । पूर्वोत्तरदिशो भागे राजधानीम् उपाश्रयत् ॥ Rm_32.124{23} // तत्र स bhagavä छास्ता सर्वसत्वहितार्थभृत् । आदिमध्यान्तकल्याणम् आर्यधर्मम् उपादिशत् ॥ Rm_32.125{24} // तत् सद्धर्मामृतं पीत्वा सर्वे लोकः प्रबोधितः । त्रिरत्नभजनं कृत्वा प्रचेरिरे शुभे सदा ॥ Rm_32.126{25} // (##) तत्र स भगवान् पुष्यो बुद्धदृष्ट्य समंततः । लोके पश्यन् हितं कर्तुं ददर्श द्वौ जिनात्मजौ ॥ Rm_32.127{26} // एकः शाक्यमुनिर् नाम मैत्रेयश् चापरः सुधीः । तस्मिन् काले उभव् एतौ बोधिसत्वौ जिनात्मजौ ॥ Rm_32.128{27} // मैत्रेयस्य सुबुद्धेः स्वसंततिः परिपाकिता । तस्य शास्तुश् च वैनेयाः सत्वा न परिपाचिताः ॥ Rm_32.129{28} // शाक्यमुनेस् तु वैनेयाः परिपक्वा न संततिः । एवं स सुगतः पुष्यो दृष्ट्वैवं समचिंतयत् ॥ Rm_32.130{29} // अहो शाक्यमुनेर् न स्वसन्ततिः परिपाचिता । तत्स्वसन्ततिपाकार्थं चरेयाहं तदन्तिके ॥ Rm_32.131{30} // इति विचिन्त्य पुष्यः स तथागतः ससांघिकः । हिमवंतं गिरिं गत्वा प्रचक्राम प्रभासयन् ॥ Rm_32.132{31} // तत्र रत्नगुहायां स प्रविश्य स मुनीश्वरः । तेजोधातुसमापन्नो ध्यात्वा तस्थौ शुभासने ॥ Rm_32.133{32} // तस्मिंश् च समये तत्र शाक्यमुनिः स सन्मतिः । फलमूलसमाहर्तुं तदन्तिकम् उपाचरत् ॥ Rm_32.134{33} // तत्र रत्नगुहायां तं पुष्यं तथागतं मुनिं । सुपर्यङ्कसमासीनं ध्यानलीनं प्रभासितं ॥ Rm_32.135{34} // द्वात्रिंशल्लक्षणाशीतिव्यंजनैः परिभूषितं । रत्नावलिम् इवोज्वालं शतसूर्य्याधिकप्रभं ॥ Rm_32.136{35} // सौम्यं दिव्यातिरिक्ताभं समंतभद्ररूपिणं । सुप्रसन्नमुखाम्भोजं धर्मराजं समैक्षत ॥ Rm_32.137{36} // तत्र तं सुगतं दृष्ट्वा शाक्यमुनिः स मोदितः । सहसा सांजलिर् नत्वा पूजांगैनार्चयन् मुदा ॥ Rm_32.138{37} // ततः स एकपादेन स्थित्वा सप्तनिशां मुदा । सांजलिः प्रणतिं कृत्वा तुष्टाव गाथयानया ॥ Rm_32.139{38} // न दिवि भुवि वा नास्मिल् लोके न वैश्रवणालये । न मरुभवने दिव्ये स्थाने न दिक्षु विदिक्षु वा ॥ Rm_32.140{39} // चरतु वसुधां स्फीतां कृत्स्नां सपर्वतकाननां । पुरुषवृषभस्य तुल्यान्यो महाश्रमणः कुतः ॥ Rm_32.141{40} // एतयो गाथया स्तुत्वा तं पुष्यं सुगतं मुनिं । स शाक्यमुनिर् उत्साहात् सप्तरात्रिं मुदा भजन् ॥ Rm_32.142{41} // ततः सप्तदिनान्ते स पुष्यथागतो मुदा । परिस्तुतस् तम् आलोक्य शाक्यमुनिम् abhëata ॥ Rm_32.143{42} // साधु साधु महासत्व त्वम् एवं यत् समुद्यतः । अनेन बलवीर्येण संपन्नेन द्विजोत्तम ॥ Rm_32.144{43} // नवकल्पाः परावृत्ताः संस्तुत्याद्य तथागतं । क्रमात् पारमिताः पूर्य संबोधिं समवाप्नुयाः ॥ Rm_32.145{44} // इत्य् आदिश्य मुनीन्द्रो ऽसौ पुष्यो धर्माधिपो जिनः । परिवृत्तो महेशाख्यैस् तत्र ध्यानारतो ऽभसत् ॥ Rm_32.146{45} // सो ऽपि शाक्यमुनिर् बोधिसत्वो द्विजोत्तमः सुधीः । तस्य पुष्यस्य सद्भक्त्य शरणस्थः सदाभजत् ॥ Rm_32.147{46} // तत्र तस्मिन् स्थिते बुद्धे देवी गुहानिवासिनी । (##) तद्गुहायां प्रवेष्टुम् 'सौ न शशाक कथं चन ॥ Rm_32.148{47} // ततः सातिविरूपाक्षा विकृतांशा दुराकृतिः । भूत्वा तं सुगतं पुष्यं ध्यानालीनम् अभीषपत् ॥ Rm_32.149{48} // तथा सा सुचिरेणापि भीषपीत्वापि दुर्मतिः । किञ्चित् तस्य मुनेश् चित्तं चारयितुं शशाक न ॥ Rm_32.150{49} // तदा सा शंकिताखिन्ना विस्मयाहतमानसा । स्वरूपेणैव तं द्रष्टुं प्रणता समुपाचरत् ॥ Rm_32.151{50} // तत्र तं सुगतं पुष्यं तथागतम् मुनीश्वरं । द्वात्रिंशल्लक्षणाशीतिव्यंजनैः परिमण्डितं ॥ Rm_32.152{51} // सर्वातिक्रांतसौम्याभं शतसूर्याधिकप्रभं । शान्तरूपं सुभद्रांगं ध्यानालीनम् अपश्यत ॥ Rm_32.153{52} // दृष्ट्वैव सा प्रसादन्ती पुण्यात्मायं सुसिद्धिमान् । इति ध्यात्वा सुरूपेण तदन्तिकम् उपाचरत् ॥ Rm_32.154{53} // तत्र सा सांजलिर् नत्वा पादौ तस्य मुनेः पुरः । स्थित्वा क्षमार्थनां कर्त्तुं प्रार्थयद् एवम् आनता ॥ Rm_32.155{54} // भगवन् नाथ सर्वज्ञ यन् मया प्रकृतं त्वयि । तत् क्षमस्व जगन्नाथ क्षान्तिधर्माधिपो ऽसि हि ॥ Rm_32.156{55} // तद् अत्राहं जगच्छास्तर् भवतां शरणं गता । सर्वदा समुपाश्रित्य भजेयं श्रद्धया मुदा ॥ Rm_32.157{56} // यद् अत्र ते ससंघस्य यथाविधि समर्चितुं । इछाम्य् अहं जगन्नाथ तद् अध्युषितुम् अर्हति ॥ Rm_32.158{57} // इति तेनार्थिते पुष्यो भगवान् स मुनीश्वरः । तां विशुद्धाशयां दृष्ट्वा तूष्णीभूत्वाध्युवास तत् ॥ Rm_32.159{58} // तथाधिवासितं शास्त्रा मत्वा साभ्यनुमोदिता । आशु तद्भोज्यसामग्रीं सहसा समसाधयत् ॥ Rm_32.160{59} // ततः सा मुदितोपेत्य पूजांगैस् तं मुनीश्वरं । अभ्यर्च्य भोजनैर् दिव्यैः ससंघं समतोषयत् ॥ Rm_32.161{60} // ततः सा भोजनान्ते ऽपि प्रणत्वा säjalir मुदा । भूत्वा क्षमापयित्वा च प्रार्थयद् एवम् आनता ॥ Rm_32.162{61} // भगवन् नाथ सर्वज्ञ भवतां शरणे स्थिता । सदोपस्थानम् आधाय भजिष्यामि समाहिता ॥ Rm_32.163{62} // तत् क्षमस्व जगन्नाथ यन् मयापकृतं वृथा । प्रसीदतु bhavä छास्ता संबुद्धो हि क्षमाकरः ॥ Rm_32.164{63} // इति तयार्थितं श्रुत्वा पुष्यः स भगवान् मुनिः । देवतां तां समालोक्य सद्धर्मं समुपादिशत् ॥ Rm_32.165{64} // शृणुष्व देवते धर्मम् इहामुत्र शुभाप्तये । धर्मेण रक्षिता लोके सर्वत्रापि सुखी भवेत् ॥ Rm_32.166{65} // तद् आदौ श्रद्धया धर्मं श्रोतव्यं सौगतं वरं । ततस् त्रिरत्नम् अभ्यर्च्य दातव्यं दानम् अर्थिने ॥ Rm_32.167{66} // ततः शुद्धत्रिकायः स्याच् छुद्धशीलः शुभाशयः । ततः सत्यसमाधानः सर्वसत्वक्षमाकरः ॥ Rm_32.168{67} // संबोधिसाधनोद्योगात् सर्वक्लेशान् विनिर्जयेत् । ततो ध्यानसमाधिस्थः प्रज्ञारत्नम् अवाप्नुयात् ॥ Rm_32.169{68} // (##) तत् सुरत्नानुभावेन सर्वमारान् विनिर्जयन् । सर्वसत्वहितार्थेन संबुद्धपदम् आप्नुयात् ॥ Rm_32.170{69} // एवं मत्वात्र संसारे सर्वदा Óubhavächibhi÷ / धर्मं श्रुत्वा सदा दानं प्रकर्त्तव्यं यथेप्सितं ॥ Rm_32.171{70} // त्वं चाप्य् एवं सदा सौख्यं यदीछसि शुभान्वितं । त्रिरत्नं भजनं कृत्वा कुरु दानं यथेप्सितं ॥ Rm_32.172{71} // एतत् पुण्यं तु संबोधिप्राप्तये परिणामय । एतत्पुण्यविपाकेन नूनं बोधिं समाप्नुयाः ॥ Rm_32.173{72} // इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा सा देवता मुदा । तथा हीतिप्रतिज्ञाय प्राभ्यनन्दत् प्रबोधिता ॥ Rm_32.174{73} // ततः स सुगतः पुष्यस् तथागतः ससांघिकः । प्रभासयन् समुत्थाय स्वाश्रमे समुपाश्रयत् ॥ Rm_32.175{74} // एष ह्य् अयं विरूपो ऽसौ देवता या गुहाश्रिता । युष्माभिः सत्यम् एवेति मन्यतां नान्यथा खलु ॥ Rm_32.176{75} // एवं मत्वात्र संसारे सर्वदा sukhavächibhi÷ / त्रिरत्नभजनं कृत्वा चरितव्यं शुभे सदा ॥ Rm_32.177{76} // शुभस्य कर्मणः पाके शुभतैवं सदा भवे । कृष्णस्य दुःखतैवं हि मिश्रितस्यापि मिश्रितं ॥ Rm_32.178{77} // अभुक्तं क्षीयते नैव कर्म क्वापि कदा चन । येनैव यत् कृतं कर्म तेनैव भुज्यते फलं ॥ Rm_32.179{78} // नाग्निभिर् दह्यते कर्म क्लिद्यते नापि चोदकैः । शुष्यते वायुभिर् नैव क्षीयते च न भूमिषु ॥ Rm_32.180{79} // नान्यथापि भवे नैव कर्म क्वापि कथं चन । यद् यथा प्रकृतं कर्मं तत् तथैव कुलेद् ध्रुवं ॥ Rm_32.181{80} // यद् असौ देवता तत्र गुहाश्रिता दुराशया । विकृताङ्गा विरूपाक्षा भूत्वा पुष्यं व्यभीषपत् ॥ Rm_32.182{81} // एतत्पापविपाकेन पंचजन्मशतान्य् अपि । विकृताङ्गो विरूपाक्षो बभूवायं भवे सदा ॥ Rm_32.183{82} // एतत्पापाविमुक्तो ऽयं विरूपो विकृताकृतिः । विभ्रन्स्यो दुर्भगाकारो भवत्य् अत्रापि सांप्रतं ॥ Rm_32.184{83} // यच् चासौ देवता पश्चात्तापसंतपिताशया । तस्य पुष्यस्य बुद्धस्य प्रसन्ना शरणं गता ॥ Rm_32.185{84} // श्रद्धया भोजनैर् दिव्यैः सत्कृत्य प्राभजन् मुदा । एतत्पुण्यविपाकेन लेभे ऽनन्तं सुखं भवे ॥ Rm_32.186{85} // अत्रापि शासने बौद्धे श्रद्धया समुपागतः । प्रव्रज्यासंवरप्राप्तः साक्षाद् अर्हत्वम् आप्तवान् ॥ Rm_32.187{86} // इति यूयं परिज्ञाय चरध्वं सर्वदा शुभे । ततो बोधिं समासाद्य संबुद्धपदम् आप्नुयुः ॥ Rm_32.188{87} // इत्य् आदिष्टं मुनीन्द्रेण सर्वे ते सांघिका अपि । श्रुत्वानुमोदिताः सत्यम् इत्य् उक्त्वा परिमेनिरे ॥ Rm_32.189{88} // इति मे गुरुणादिष्टं मयात्र कथ्यते । त्वयाप्य् एवं महाराज चरितव्यं शुभे सदा ॥ Rm_32.190{89} // प्रजाश् चापि तथा राजन् बोधयित्वा प्रयत्नतः । बोधिमार्गे प्रतिष्ठाप्य पालनीयः सदादरात् ॥ Rm_32.191{90} // तेन ते सर्वदा नित्यं सर्वत्रापि शुभं भवेत् । (##) क्रमाद् बोधिं समासाद्य संबुद्धपदम् आप्नुयाः ॥ Rm_32.192{91} // इति तेनार्हतादिष्टं श्रुत्वाशोकः स भूपतिः । तथा हीति प्रतिज्ञाय प्राभ्यनन्दत् प्रबोधितः ॥ Rm_32.193{92} // शास्त्रादिष्टं प्रसन्ना इदम् अपि मनुज ये विरूपावदानं शृण्वन्ति श्रावयन्ति प्रमुदितमनसो ये च पुण्याभिरागाः । सर्वे ते श्रीसमेताः सकलगुणधराः सत्सुखानि प्रभुक्त्वा संबुद्धभक्तिरक्ताः सुगतवरगृहे संप्रयान्ति प्रमोदं ॥ Rm_32.194{93} // ++ इति रत्नावदानतत्वे विरूपावदानं समाप्तम् ++ (##) XXXIæ क्षेमावदान अथाशोको महाराजः कृतांजलिः पुरः स्थितः । उपगुप्तं यतिं नत्वा पुनर् एवम् abhëata ॥ Rm_33.1{1} // भदन्त श्रोतुम् इछामि पुनर् अन्यत् subhëitaæ । तद्यथा गुरुणाख्यातं तथादेष्टुं समर्हसि ॥ Rm_33.2{2} ॥ इति संप्रार्थिते राज्ञा श्रुत्वा सो ऽर्हन् सुधीर् यतिः । अशोकं तं महीपालं समालोक्यैवम् अब्रवीत् ॥ Rm_33.3{3} ॥ शृणु राजन् महाभाग यथा मे गुरुणोदितं । तथाहं तत् प्रवक्ष्यामि तव धर्मविवृद्धये ॥ Rm_33.4{4} ॥ तद्यथाभूत् पुरा पूर्य्यां श्रावस्त्यां कौशलाधिपः । प्रसेनजिद् इति ख्यातो महाराजा महीपतिः ॥ Rm_33.5{5} ॥ वाराणस्यां तदाचारो ब्रह्मदत्ताभिधो नृपः । महाराजो महीपालनृपाधिपस् तदाभवत् ॥ Rm_33.6{6} ॥ तदा तयोर् महीभोक्त्रोः परस्परविरुद्धयोः । महाहवसमारंभाद् बभूव क्षुभिताशयं ॥ Rm_33.7{7} ॥ तत्र स क्षत्रियो राजा प्रसेनजिन् नराधिपः । स्वस्त्ययनविधिं कृत्वा सर्वान्तःपुरिकान्वितः ॥ Rm_33.8{8} ॥ चतुरंगवलैः सार्द्धं महोत्साहं प्रणादयन् । वैजयन्तीं समुच्छ्राय कोशलाविषयान्ततः ॥ Rm_33.9{9} ॥ पर्यन्ते सहसा गत्वा वीर्योत्साहसमन्वितः । वध्वा këÂapaÂaæ तत्र प्रावतस्थे पुरे यथा ॥ Rm_33.10{10} // तच् छ्रुत्वा ब्रह्मदत्तो ऽपि क्षत्रियो भूपतिर् नृपः । स्वस्त्ययनविधिं धृत्वा स्वान्तःपुरसमन्वितः ॥ Rm_33.11{11} // चतुरंगवलैः सार्द्धं जयोत्साहं निनादयन् । वैजयन्तीं समुच्छ्राय नद्या तीरम् उपाचरत् ॥ Rm_33.12{12} // तत्रैव समुपाश्रित्य वीर्योत्साहसमन्वितः । वध्वा këÂapaÂaæ तत्र संतस्थे नगरे यथा ॥ Rm_33.13{13} // तत्र स भूपती राजा ब्रह्मदत्तो नराधिपः । अग्रराज्ञ्या सहारक्तः संरेमे परिचारयन् ॥ Rm_33.14{14} // तदा स महिषी राज्ञा सह krŬÃratà सती । स्वल्पाहाररता गौरा दोहदलक्षणं दधौ ॥ Rm_33.15{15} // तथा तस्मिन् क्षणे सो ऽपि प्रसेनजिन् नराधिपः । महिष्या सह संरक्तः प्ररेमे परिचारयन् ॥ Rm_33.16{16} // तदा सापि महाराज्ञी svÃmikrŬÃnucÃriïÅ / स्वल्पाहारोत्सहा गौरा दधौ दोहदलक्षणं ॥ Rm_33.17{17} // क्रमात् तो ऽपि महाराज्ञ्यां प्रवृद्धगर्भहारिते । पीनस्तने हरिद्राभवर्णे ऽभूतां कृशाङ्गिके ॥ Rm_33.18{18} // (##) ततो ऽग्रमहिषी राज्ञो ब्रह्मदत्तस्य भूपतेः । सा सूत समये पुत्रं दिव्यांशम् अतिसुंदरं ॥ Rm_33.19{19} // तच् छ्रुत्वा स भूपालो ब्रह्मदत्तः प्रमोदितः । सहसोपेत्य तं पुत्रं दृष्ट्वा न तृप्तिम् आययौ ॥ Rm_33.20{20} // तस्मिन्न् एव दिने तस्य प्रसेनजिन् महीपतेः । भार्यापि समये सूत सुतां दिव्यातिसुंदरीं ॥ Rm_33.21{21} // स्त्रीरत्नलक्षणोपेतं सुभद्रांगीमनोहरां । रमोपमं शुभाकारां मनापां रतिसंनिभां ॥ Rm_33.22{22} // तच् छ्रुत्वा स महीपालः प्रसेनजित् प्रसादितः । सहसोपेत्य तां पुत्रीं ददर्सातिप्रमोदितः ॥ Rm_33.23{23} // तां दृष्ट्वा स नरेंद्रो ऽपि मे वभूव समागतः । ताम् एव सुचिरं पश्यन्न् अवतस्थे सुनिश्चलः ॥ Rm_33.24{24} // तयोर् अप्य् उभयो राज्ञोः स्कंधाचाराः प्रवर्त्तिताः । ये नित्यं तत्प्रवृत्तांतं स्वप्रभोर् उपहारकाः ॥ Rm_33.25{25} // ये प्रसेनजितश् चारा ब्रह्मदत्तस्य भूपतेः । पुत्रो जात इति श्रुत्वा परिज्ञाय प्रसेदिरे ॥ Rm_33.26{26} // ते प्रसेनजितो राज्ञः सहसा समुपागताः । कृतांजलिपुटो नत्वा पुर एवं न्यवेदयन् ॥ Rm_33.27{27} // जय देव महाराज शृणु तत्र प्रवर्त्तितं । ब्रह्मदत्तस्य भूपस्य पुत्रो जातो ऽधुना खलु ॥ Rm_33.28{28} // सांप्रतं तत्र राजेन्द्रशुभोत्साहं प्रवर्त्तते । तत् त्वया सह संवंधं कृत्वा स स्वपुरं व्रजेत् ॥ Rm_33.29{29} // तत् प्रसीद महाराज मा विभैषीः शुभं भवेत् । तेन संधिं भवान् कृत्वा विहरतां यथासुखं ॥ Rm_33.30{30} // इति तैः कथितं श्रुत्वा स प्रसेनजिन् नराधिपः । सत्यम् एतद् इति ज्ञात्वा प्रससाद 'विशंकितः ॥ Rm_33.31{31} // तथा ये ब्रह्मदत्तस्य gƬhacÃrÃ÷ प्रवर्त्तिताः । ते प्रसेनजितः पुत्री जातेति शुश्रुवुस् तदा ॥ Rm_33.32{31} // ततस् ते सहसा तत्र ब्रह्मदत्तस्य भूपतेः । पुरतः समुपाश्रित्य प्रणत्वैवं न्यवेदयन् ॥ Rm_33.33{33} // जय देव महाराज शृणु तत्र प्रवर्त्तितं । प्रसेनजिन्महीपस्य पुत्री जाता 'धुना खलु ॥ Rm_33.34{34} // दारिका सा सुभद्रांगी दिव्यकामा रमोपमा । सर्वलक्षणसंपन्ना सुंदरी रतिसंनिभा ॥ Rm_33.35{35} // तेन तत्र शुभोत्साहं प्रवर्त्तते ऽधुना प्रभो । तेन सहात्र संवंधं कर्त्तुम् अर्हति सर्वथा ॥ Rm_33.36{36} // इति तैः कथितं श्रुत्वा ब्रह्मदत्तो नराधिपः । भद्रम् इति परिज्ञाय तत्रैवं समचिंतयत् ॥ Rm_33.37{37} // अहो चित्र महोत्साहो भद्रम् एकस्मिन् दिवसे यतः । जातो मे ऽत्र सुतो भद्रस् तस्यापि जायते सुता ॥ Rm_33.38{38} // तत् तां भद्रां रमाकारां तं प्रसेनजितम् आदरत् । प्रार्थयित्वात्र पुत्राय सन्धिं कृत्वा चरेवहि ॥ Rm_33.39{39} // इति निश्चित्य स ब्रह्मदत्तो राजा प्रसादितः । (##) सुजनं दूतम् आमंत्र्य पुर एवं समब्रवीत् ॥ Rm_33.40{40} // गछ दूत महीपालं तं प्रसेनजितम् आदरात् । ममैवं वचसोपेत्य प्रार्थयस्व प्रबोधयन् ॥ Rm_33.41{41} // ब्रह्मदत्तो महीपालो वदत्य् एवं समादरात् । भवता सह संवंधं कर्त्तुम् इछामि सांप्रतं ॥ Rm_33.42{42} // यद् एकस्मिन् दिने जातौ दारकाव् आवयोर् अपि । सुता ते भद्रिका ख्याता मम पुत्रो ऽपि भद्रिकः ॥ Rm_33.43{43} // तद् एतयोर् हि संवंधं कर्त्तुम् अर्हावहे ध्रुवं । तद् भवान् मम पुत्राय स्वात्मजां दातुम् अर्हति ॥ Rm_33.44{44} // एवं कृते ऽपि संवंधे यावज्जीवं सदावयोः । वैरोत्सर्गो भवेन् नूनं प्रीतिसंधिर् न भेत्स्यति ॥ Rm_33.45{45} // तदावयोः सदा भद्रं विषयेषु समंततः । निरीतिकं शुभोत्साहं भविष्यति न संशयः ॥ Rm_33.46{46} // इति मे वचसा राजा प्रसेनजित् स कौशलः । प्रार्थनीयस् त्वया साधो गछास्तु ते सुमंगलं ॥ Rm_33.47{47} // इत्य् आदिष्टं नरेन्द्रेण श्रुत्वा दूतः स बोधितः । तथेत्य् उक्त्वा नृपं नत्वा समुत्थाय ततो ऽचरत् ॥ Rm_33.48{48} // तत्र स सहसा गत्वा तं प्रसेनजितं नृपं । उपेत्य सांजलिर् नत्वा पुरस्थ एवम् अब्रवीत् ॥ Rm_33.49{49} // जय देव महाराज यदर्थे ऽहम् इहागतः । तदर्थं संप्रवक्ष्यामि भवां श्रोतुं समर्हति ॥ Rm_33.50{50} // ब्रह्मदत्तो महाराजो भवतां कुशलं मुदा । पृछति सर्वदा नित्यं सर्वत्र विषयेष्व् अपि ॥ Rm_33.51{51} // पुनर् एवं स भूपालो ब्रह्मदत्तो ब्रवीत्य् अपि । भवता सह संवंधं कर्तुम् इछामि सांप्रतं ॥ Rm_33.52{52} // यद् एकस्मिन् दिने जातौ दारकाव् आवयोर् इह । सुता ते भद्रिका ख्यातो मम पुत्रो ऽपि भद्रिकः ॥ Rm_33.53{53} // तद् एतयोर् हि संवंधं कर्तुम् अर्हामहे ध्रुवं । तद् भवान् मम पुत्राय स्वात्मजां दातुम् अर्हति ॥ Rm_33.54{54} // एवं कृते ऽपि संवंधे यावज्जीवं सदावयोः । वैरोत्सर्गो भवेन् नूनं प्रीतिसंधिर् न भेत्स्यते ॥ Rm_33.55{55} // तदावयोः सदा भद्रं विषयेषु समंततः । निरीतिकं शुभोत्साहं भवेद् एव न संशयः ॥ Rm_33.56{56} // इति मे वचसा राजा प्रसेनजित् स कौशलः । प्रार्थनीयस् त्वया साधो गछास्तु त्वं समाहितः ॥ Rm_33.57{57} // इत्य् आदिश्य नरेन्द्रेण ब्रह्मदत्तेन भूर्भुजा । प्रेषितो ऽहं महाराज भवताम् अंतिके खलु ॥ Rm_33.58{58} // तत् तेन भूपतीशेन यथादिष्टं नराधिप । भवान् अपि तथा कर्तुम् अर्हत्य् एदन् न नान्यथा ॥ Rm_33.59{59} // एवं हि भवतां भद्रं यावाज्जीवं सुखैः सदा । सर्वत्र मङ्गलोत्साहं भवेन् नूनं न संशयः ॥ Rm_33.60{60} // तद् भवान् अपि राजेन्द्र ब्रह्मदत्तस्य भूपतेः । पुत्राय स्वात्मजां भद्रां संप्रदातुम् इहार्हति ॥ Rm_33.61{61} // (##) इति तेन समाख्यातं श्रुत्वा स कोशलाधिपः । तुष्णीभूत्वा क्षणं तत्र मनसैवं व्यचिंतयेत् ॥ Rm_33.62{62} // अहो मे जायते क्षेमं यद् असौ क्षत्रियाधिपः । वैरं विहाय संवन्धं कर्त्तुम् इछति सांप्रतं ॥ Rm_33.63{63} // तद् अहं तेन भूपेन यथादिष्टं तथा 'धुना । दत्वैनां स्वात्मजां भद्रां संधिं कुर्यां शुभाप्तये ॥ Rm_33.64{64} // एवं कृते सदा क्षेमं सर्वत्र विषयेष्व् अपि । मम तस्यापि भूपस्य भवेन् नूनं न चान्यथा ॥ Rm_33.65{65} // इति ध्यात्वा विनिश्चित्य प्रसेनजित् स कौशलः । तं दूतं समुपामंत्र्य समालोक्यैवम् अब्रवीत् ॥ Rm_33.66{66} // साधो तेन नरेन्द्रेण यथादिष्टं तथादरात् । आज्ञां शिरसा धृतिवा करिष्यामि सदाप्य् अहं ॥ Rm_33.67{67} // एवं मे वचसा साधो सर्वम् एतत् सुविस्तरं । समाख्याय नरेन्द्रं तं प्रसादयितुम् अर्हसि ॥ Rm_33.68{68} // इति तेन नरेन्द्रेण समाख्यातं निशम्य सः । दूतस् तथेति विज्ञप्य प्राभ्यनन्दत् प्रसादितः ॥ Rm_33.69{69} // ततः स दूतस् तं भूपं कोशलाधिपतिं मुदा । नत्वा दृष्ट्वा समामंत्र्य ततो ऽचरत् प्रमोदितः ॥ Rm_33.70{70} // ततः स सहसा गत्वा ब्रह्मदत्तस्य भूपतेः । उपेत्य सांजलिः पादौ प्रणत्वेवम् abhëata ॥ Rm_33.71{71} // जय देव महाराज दिष्ट्या वर्द्धस्व सांप्रतं । यथाभिलषितं सर्वं तत् सिद्धम् इति मन्यतां ॥ Rm_33.72{72} // तद् यथा भवतादिष्टं तथा विज्ञापितं मया । तच् छ्रुत्वानेन भूपेन प्रमोदित्वाध्युवासितं ॥ Rm_33.73{73} // इति सत्यं समाधाय पालयस्व यथोदितं । सर्वदा ते भवेद् भद्रं सर्वत्र विषयेष्व् अपि ॥ Rm_33.74{74} // इति तेनोदितं श्रुत्वा ब्रह्मदत्तः स भूपतिः । प्रबोधितो ऽनुमोदित्वा प्राभ्यनंदत् प्रसादितः ॥ Rm_33.75{75} // ततः स भूपती राजा ब्रह्मदत्तो महोत्सवैः । चतुरंगवलैः सार्द्धं जयवाद्यं प्रवादयन् ॥ Rm_33.76{76} // ततः संप्रस्थितो लोकैः स्तूयमानः सुरैर् अपि । प्रचरन् सहसा तत्र स्वपुरं समुपाययौ ॥ Rm_33.77{77} // ततः सो ऽपि महीपालः प्रसेनजित् प्रमोदितः । चतुरंगवलैः सार्द्धं जयोत्साहं प्रणादयन् ॥ Rm_33.78{78} // ततः प्रत्यागतो लोकै स्तूयमानो ऽमरैर् अपि । प्रचरन् स नृपो तत्र श्रावस्त्यां समुपाचरत् ॥ Rm_33.79{79} // तत्र स्वनगरे प्राप्तः प्रसेनजित् स कौशलः । स्वप्रासादतलासीनः सर्वान्तपुरिकान्वितः ॥ Rm_33.80{80} // तां भदरिकां सुतां दृष्ट्वा सुप्रसन्नाशयो मुदा । अहो क्षेमं प्रजातं मे इत्य् एवं मुहुर् अब्रवीत् ॥ Rm_33.81{81} // ततस् तस्याः सुतायाः स कृत्वा जातिमहं मुदा । सर्वञ् ज्ञातीन् समाहूय पुर एवम् उपादिशत् ॥ Rm_33.82{82} // (##) भदन्तः श्रूयताम् अस्या भद्राया दुहितुर् मम । यथायुक्तं नामधेयं स्थापयत प्रसिद्धितं ॥ Rm_33.83{83} // इति तेन नरेन्द्रेण समादिष्टं निशम्यते । संपश्यञ् ज्ञातयस् तत्र संमील्यैवं समब्रुवन् ॥ Rm_33.84{84} // यस्मिन् दिने प्रजातेयं तस्मिन्न् एव दिने यतः । क्षेमं नो जायते तस्मात् क्षेमाभिधा भवन्त्व् इयं ॥ Rm_33.85{85} // इति ते ज्ञातयः सर्वे कृत्वैवं संमतं ततः । कौशलेन्द्रं तम् आमंत्र्य प्रणत्वैवं समब्रुवन् ॥ Rm_33.86{86} // शृणु राजन् यद् अस्माकम् अभिप्रायं प्रचक्ष्यते । तद् अस्या नामधेयं करोतु भुवि विश्रुतं ॥ Rm_33.87{87} // यस्मिन् दिने प्रजातेयं क्षेमं भवति सर्वतः । तेनास्या क्रियतां नाम क्षेमेति विश्रुतं भुवि ॥ Rm_33.88{88} // तथा तैर् गदितं श्रुत्वा राजा स जनको मुदा । तस्याः पुत्र्यास् तथा नाम क्षेमेति प्रार्थितं व्यधात् ॥ Rm_33.89{89} // ततः सा dÃrikëÂÃbhir धात्रिभिः प्रतिपालिता । परिपुष्टा प्रवृद्धाभूद् ध्रदस्थम् इव पंकजं ॥ Rm_33.90{90} // तथा स ब्रह्मदत्तो ऽपि राजा स्वान्तर्गृहे गतः । तं पुत्रां मुहुर् आलोक्य प्राभ्यनंदत् प्रमोदितः ॥ Rm_33.91{91} // तत्र तस्य शिशो राजा कृत्वा जातिमहं पिता । sarvä ज्ञातीन् समाहूय पुर एवम् abhëata ॥ Rm_33.92{92} // भवंतो दारकस्यास्य पुत्रस्य मे शुभाकृतेः । क्रियतां नामधेयन् सन्मंगलाक्षरसंयुतं ॥ Rm_33.93{93} // इत्य् आदिष्टं नरेन्द्रेण श्रुत्वा ते ज्ञातयो मुदा । सर्वे ऽप्य् एकत्र संगम्य मिथर् एवं समब्रुवन् ॥ Rm_33.94{94} // यद् अयं जातमात्रो ऽपि क्षेमं करोति सर्वतः । तथास्य भवतु क्षेमंकर इत्य् आह्वयं ध्रुवं ॥ Rm_33.95{95} // इति ते ज्ञातयः सर्वे ब्रह्मदत्तस्य भूपतेः । पुरतः समुपासृत्य प्रणत्वैवं न्यवेदयन् ॥ Rm_33.96{96} // शृणु राजन् यद् अस्माभिर् नामास्य क्रियते शिशोः । तन् नाम क्षेमसंपन्नं प्रथयतु भावान् भुवि ॥ Rm_33.97{97} // यद् अयं जातमात्रो ऽपि क्षेमं करोति सर्वतः । तेन क्षेमंकराख्यो ऽयं भवंतु लोकनंदनः ॥ Rm_33.98{98} // एतत् तैः कथितम् श्रुत्वा ब्रह्मदत्तः स भूपतिः । तद् एव नामे पुत्रस्य तस्याकरोत् प्रविसृतं ॥ Rm_33.99{99} // ततः स दारको ऽष्टाभि धात्रिभिः प्रतिपालितः । परिपुष्टः प्रवृद्धो ऽभूद् ध्रदस्थं कमलं यथा ॥ Rm_33.100{100} // ततः क्रमात् कुमारत्वम् आप्तवान् स नृपात्मजः । गुरूणां समुपाश्रित्य लिपी क्रमाद् अशिक्षत् ॥ Rm_33.101{1} // यथाक्रमम् अधीत्येवं क्षेमंकरः स बुद्धिमान् । सर्वशास्त्रकलास्व् आदि विद्यापरं ययौ लघु ॥ Rm_33.102{2} // ततः स दहरः कान्तः कुमारो रतिलालितः । (##) सवयेःसचिवैः सार्द्धं रेमे पुरे परिभ्रमन् ॥ Rm_33.103{3} // तदा स दारिका क्षेमा प्रसेनजित्सुतापि च । क्रमाद् अभूत् कुमारीत्वप्राप्ता कान्ताभिसुंदरी ॥ Rm_33.104{4} // ततः सा भद्रिका कन्या सुमतिर् गुणलालसाः । गुरूणां समुपाश्रित्य क्रमाल् लिपिर् अशिक्षत ॥ Rm_33.105{5} // यथाक्रमम् अधीत्यैवं सा सुबुद्धिमती सती । सर्वशास्त्रकलाविद्यापारं ययौ विचक्षणा ॥ Rm_33.106{6} // तदा सा भाविनी क्षेमा स्वसखीभिः समन्विता । saæbuddhabhëitaæ धर्मम् अनुश्रुत्वा मुदानमत् ॥ Rm_33.107{7} // तदा स ब्रह्मदत्तस्य कुमारो ऽतिविचक्षणः । तां क्षेमां सुंदरीं द्रष्टुं समैछद् रतिलालसः ॥ Rm_33.108{8} // ततः स दूतम् आहूय बोधयित्वा प्रसादयन् । दत्वा सुरत्नमालां तं क्षेमायाः प्रेषयेत् स्वयं ॥ Rm_33.109{9} // ततः स दूत आदाय तां मालां सहसा चरन् । श्रावस्त्याः पुरि संप्राप्तः क्षेमायाः सदने ऽचरत् ॥ Rm_33.110{10} // तत्र स दूत आलोक्य सखीम् एकाम् उपागतां । ताम् उपेत्य समामंत्र्य सुगुप्तम् एवम् अब्रवीत् ॥ Rm_33.111{11} // क्षेमंकरकुमारेण क्षेमाये प्रहिताम् इमां । रत्नमालां त्वम् आदाय भद्रे तस्यै समर्पय ॥ Rm_33.112{12} // इत्य् उक्त्वा रत्नमालां तां क्षेमासखीकरे रहः । दत्वा स दूत आमंत्र्य सहसा स्वपुरं ययौ ॥ Rm_33.113{13} // तत्र सापि सखी तस्याः क्षेमायाः पुरतो गता । प्राभृतं तम् उपस्थाप्य रहस्य् एवं न्यवेदयत् ॥ Rm_33.114{14} // अयि भद्रम् इमं पश्य प्रहितं स्वामिना तव । तद् इदं त्वं समाश्लिष्य पतिम् इव विभावय ॥ Rm_33.115{15} // इति तयोदितं श्रुत्वा सा क्षेमा लज्जिताशया । कामविषाग्निसंत्रस्ता तस्थौ दिनम् अधोमुखा ॥ Rm_33.116{16} // ततः सा कन्यका क्षेमा तां सखीं पुरतः स्थितां । सुचिरात् समुपारभ्य हर्त्सयन्त्य् एवम् अब्रवीत् ॥ Rm_33.117{17} // अरे रे किं वदस्य् एवं स्वामी मे कात्र विद्यते । निलज्जे वद तत् केन प्रहितं प्राभृतं तव ॥ Rm_33.118{18} // इत्य् उक्तं सा सखी श्रुत्वा क्षेमाया दुरितुः प्रभोः । आजन्मे सर्ववृत्तांतं विस्तरेण न्यवेदयत् ॥ Rm_33.119{19} // एवं सख्या समाख्यातं श्रुत्वा सा नृपनंदिनी । क्षेमा संसारसंचारसमुद्विग्नाशयाभवत् ॥ Rm_33.120{20} // तत उत्थाय सा क्षेमा कन्यापि सहसा पितुः । उपेत्य चरणौ नत्वा सांजलिर् एवम् अब्रवीत् ॥ Rm_33.121{21} // तात कामार्थिनी नाहम् अपि तु सद्गुणार्थिनी । सद्गुणां साधयिष्यामि तद् अनुज्ञां ददातु मे ॥ Rm_33.122{22} // यद् अहं शासने बौद्धे प्रव्रजित्वा समाहित । ब्रह्मचर्यं समाधाय प्रेछामि चरितुं प्रभो ॥ Rm_33.123{23} // तद् भवां कृपया तात संबोधिव्रतसाधने । अनुज्ञां संप्रदत्व् मे सर्वथानुग्रहं कुरु ॥ Rm_33.124{24} // (##) इत्य् अर्थितं तया पुत्र्या श्रुत्वा स कोशलाधिपः । तां कुमारीं समालोक्य तस्थौ संदिग्धमानसः ॥ Rm_33.125{25} // ततः स जनको राजा तां क्षेमां स्वात्मजां प्रियां । बोधयितुं समामंत्र्य समालोक्यैवम् अब्रवीत् ॥ Rm_33.126{26} // नैवं पुत्रि मया कर्तुं शक्यते तत् क्षमस्व मे । यत् ते जन्मनि मे rëÂre क्षेमम् एवं प्रजायते ॥ Rm_33.127{27} // तदापि त्वं प्रतिज्ञय ब्रह्मदत्तस्य भूपतेः । क्षेमंकराय पुत्राय संकल्पिता मयात्मजे ॥ Rm_33.128{28} // तद् यथा मे प्रतिज्ञातं वचनं पूरयात्मजे । मा कृथाः सर्वथा क्षेमे प्रव्रज्यासाधने मम ॥ Rm_33.129{29} // यथा मया प्रतिज्ञातं करिष्ये न तद् अन्यथा । मत्वेति मे वचः श्रुत्वा कुलधर्मे चरात्मजे ॥ Rm_33.130{30} // एवं पित्रोदितं श्रुत्वा सा क्षेमा प्रहताशया । उत्थाय स्वालये गत्वा तूष्णीभूता न्यषीदत ॥ Rm_33.131{31} // तदा स जनको राजा दूतम् आहूय सादरं । सर्वम् एतत् प्रवृत्तांतं समाख्यायैवम् अब्रवीत् ॥ Rm_33.132{32} // गछ साधो नरेन्द्रस्य ब्रह्मदत्तस्य भूपतेः । पुर एतत् प्रवृत्तांतं निवेद्यैवं प्रबोधय ॥ Rm_33.133{33} // यद् इयं मे सुता क्षेमा प्रव्रजितुं समिछति । तद् इमां सहसागत्वा भवान् आदातुम् अर्हति ॥ Rm_33.134{34} // इति राज्ञा समादिष्टं श्रुत्वा पुरः स सादरं । तथेति संप्रतिज्ञाय प्रणत्वा तं ततो ऽचरत् ॥ Rm_33.135{35} // तत्र स सहसा गत्वा ब्रह्मदत्तस्य भूपतेः । उपेत्य सांजलिर् नत्वा पुर एवं न्यवेदयत् ॥ Rm_33.136{36} // जय एव यदर्थे ऽहं प्रेषितो ऽत्र महीभृता । कोशलेन्द्रेण तद् भवां शृणोत्व् एवं ब्रवीति सः ॥ Rm_33.137{37} // यद् इयं मे सुता क्षेमा प्रव्रजितुं समिछति । तद् इमां सहसागत्वा भवान् आहर्तुम् अर्हति ॥ Rm_33.138{38} // यथा मया प्रतिज्ञातं कर्त्तुं न शक्यते ऽन्यथा । तद् अहं ते कुमाराय दास्यामि स्वात्मजाम् इमां ॥ Rm_33.139{39} // एवं तेन नरेंद्रेण समाख्याय भवत्पुरः । प्रेषितो ऽहम् इति ज्ञात्वा तत् तत्रागंतुम् अर्हति ॥ Rm_33.140{40} // इति तेनोदितं श्रुत्वा ब्रह्मदत्तः स भूपतिः । तं दूतं सहसामंत्र्य पुर एवम् abhëata ॥ Rm_33.141{41} // एवं चेद् आगमिष्यामि सपुत्रः सप्तमे ऽहं । यत् तत् कृत्यं हि तत् सर्वं कर्त्तव्यम् इति कथ्यतां ॥ Rm_33.142{42} // इत्य् आदिष्टं नरेंद्रेण ब्रह्मदत्तेन सांजलिः । नत्वा तथेति विज्ञप्य समुत्थाय ततो ऽचरत् ॥ Rm_33.143{43} // तत्र स सहसा गत्वा स्वपुरं समुपाचरन् । नृपतिं सांजलिर् नत्वा पुर एवं न्यवेदयत् ॥ Rm_33.144{44} // जय देव यथादिष्टं ब्रह्मदत्तस्य भूपतेः । तथा विज्ञापितं सर्वं तद् उक्तं याच्यते शृणु ॥ Rm_33.145{45} // (##) एवं चेद् आगमिष्यामि सपुत्रः सप्तमे ऽहनि । तद् यत् कृत्यं हि तत् सर्वं साधयितुं त्वम् अर्हसि ॥ Rm_33.146{46} // इति तेन नरेन्द्रेण प्रतिज्ञाय निदेशितं । इति सत्यं परिज्ञाय सर्वं कृत्यं प्रकारय ॥ Rm_33.147{47} // इति तेनोदितं श्रुत्वा प्रसेनजित् स भूपतिः । तदर्हसर्वसामग्रीं सहसा समसाधयत् ॥ Rm_33.148{48} // तदैतत् सर्ववृत्तांतं श्रुत्वा चा दारिका सुधीः । उद्विग्नमानसा क्षेमा मनसैवं व्यचिंतयत् ॥ Rm_33.149{49} // हा किं मयात्र कर्त्तव्यं विवाहां मे भवे यतः । कामभोगं परित्यज्य वांछामि सौगतव्रतं ॥ Rm_33.150{50} // कामा हि गर्ह्यते सद्भि वर्ण्यते सौगतं व्रतं । तद् अत्र किं करिष्यामि यन् मे न गोचरं व्रते ॥ Rm_33.151{51} // धिग् जन्म तस्य संसारे यस्य न गोचरं व्रते । व्रतं विनात्र किं सारं कामभोग्यै गुणैर् अपि ॥ Rm_33.152{52} // तद् अत्र क्व गमिष्यामि निमग्ना कामपंकिले । को मे त्राता भवेद् अत्र संबुद्धाद् अपरः कृती ॥ Rm_33.153{53} // तद् अत्र तं जगन्नाथं सर्वज्ञं सर्वतायिनं । संस्मृत्वा शरणं गत्वा प्रार्थये साधुनादरात् ॥ Rm_33.154{54} // नूनं बुद्धो जगन्नाथो जगच्छास्ता मुनीश्वरः । कृपया मां समालोक्य बुद्धव्रते नियोजयेत् ॥ Rm_33.155{55} // यदि मे दैवयोगेन व्रतं नैव लभेय हि । संबुद्धशरणोद्भूतं पुण्यं तु लभ्यते ध्रुवं ॥ Rm_33.156{56} // संबुद्धस्मृतिजं पुण्यं न क्षिणोति कदा चन । संबुद्धसंवरं दद्याद् इति प्रज्ञैर् निगद्यते ॥ Rm_33.157{57} // तद् अहं तं जगन्नाथं स्मृत्वात्र मरणं वरं । न तु कामविषं भोक्ष्ये भोज्ये पुण्यामृतं ध्रुवं ॥ Rm_33.158{58} // इति निश्चित्य सा क्षेमा स्नात्वा शुद्धाम्वरावृता । शरणपृष्ठम् आरुह्य अभवद् दिन्मुखा स्थिता ॥ Rm_33.159{59} // जानुभ्यां भुवि संस्थिता कृतांजलिपुटा मुदा । भगवन्तम् अनुस्मृत्वा नत्वैवं प्रार्थयत् त्रिधा ॥ Rm_33.160{60} // भगवन् नाथ सर्वज्ञ सर्वसत्वानुकंपक । ब्रह्मचारिन् महाभिज्ञ महर्षे दुरितान्तकः ॥ Rm_33.161{61} // प्रशमोपायविद् विज्ञ शान्त चित्त महामुने । त्वम् एव हि जगन्नाथ तत् ते ऽहं शरणं व्रजे ॥ Rm_33.162{62} // तन् मां भवोदधौ मग्नां कृपयोद्धर्तुम् अर्हति । इति संप्रार्थिते सत्यो कन्यया क्षेमया तया । भगवान् कृपया दृष्ट्या ददर्श तां शुभाशयां ॥ Rm_33.163{63} // ततः स भगवान् दृष्ट्वा तां क्षेमां बोधिभाविनीं । ऋद्ध्याकशात् समागत्य तत्र क्षेमान्तिके ययौ ॥ Rm_33.164{64} // तत्र तं श्रीघनं दृष्ट्वा सा क्षेमा सहसोत्थिता । प्रज्ञप्य स्वासनं नत्वा सांजलिर् एवम् अब्रवीत् ॥ Rm_33.165{65} // भगवन् नाथ संबुद्ध प्रविशात्रासने शुभे । प्रसीद कृपयपायान् मां समुद्धर्तुं अर्हसि ॥ Rm_33.166{66} // (##) इति तस्यार्थितं श्रुत्वा भगवान् स मुनीश्वरः । तां क्षेमां भद्रिकां कन्यां समालोक्यैवम् आदिशत् ॥ Rm_33.167{67} // मा भैषि भद्रिके कन्ये त्वदीहितं समृध्यति । तथा मे शरणं गत्वा चर शुभे समाहिता ॥ Rm_33.168{68} // इत्य् आदिश्य पुनस् तस्याः संबोधिपदसाधनं । आर्य्यसत्यं समारभ्य सद्धर्मं समुपादिशत् ॥ Rm_33.169{69} // तद् आर्य्यधर्मम् आकर्ण्य क्षेमा परिबोधिता । अनागामिफलं प्राप्ता लब्धाभिज्ञाभवत् तदा ॥ Rm_33.170{70} // ततः सा मुदिता कन्या दृष्टसत्या प्रसादिता । सांजलिस् तं मुनिं नत्वा प्रार्थयच् चैवम् आदरात् ॥ Rm_33.171{71} // भगवन् सर्वविन् नाथ सदैवं कृपया भवान् । दृष्ट्वा मां सौगते धर्मे नियोज्य त्रातुम् अर्हति ॥ Rm_33.172{72} // इत्य् अर्थितं तया श्रुत्वा भगवान् स मुनीश्वरः । तथा हीति प्रतिज्ञाय तथार्द्ध्या चाश्रमे ययौ ॥ Rm_33.173{73} // तदा सा कन्यका क्षेमा संबुद्धशरणं गता । संस्मृत्य श्रद्धया नित्यं प्राचरन् मुदिता शुभे ॥ Rm_33.174{74} // तदा स ब्रह्मदत्तो ऽपि पुत्रपुरोहितादिभिः । स्वजनैः सहसोत्साहैः श्रावस्त्यां समुपाचरत् ॥ Rm_33.175{75} // तदागतम् समाकर्ण्य प्रसेनजित् स भूपतिः । सहसा मंगलोत्साहैः प्रत्युद्ययौ तम् आदरात् ॥ Rm_33.176{76} // तत्र स कोशलेशस् तं ब्रह्मदत्तं नराधिपं । उपेत्य कुशलं दृष्ट्वा स्वपुरे संन्यवेशयत् ॥ Rm_33.177{77} // तत्रानेकाः समायाता लोकाः सर्वे प्रमोदिताः । तद्विवाहमहोत्साहं द्रष्टुं समुपतस्थिरे ॥ Rm_33.178{78} // ततः स कौशलो राजा तद्विवाहदिने शुभे । साधितसर्वसामग्रीं होतुः समत्यढौकयत् ॥ Rm_33.179{79} // तदा क्षेमा कुमारी सा सर्वालंकारभूषिता । मात्रा सह समागत्य तत्रासने समाश्रयत् ॥ Rm_33.180{80} // क्षेमंकरकुमारो ऽपि सर्वालंकारभूषितः । पित्रा सह समागत्य तत्रासने उपाविशत् ॥ Rm_33.181{81} // ततः स विधिविद् धोता शुद्धासने समाश्रयन् । विधिनाग्निं समावाह्य स हव्यैः समतर्पयत् ॥ Rm_33.182{82} // ततः पुरोहितो विप्रस् तद्वेला समुपागते । क्षेमंकराय तां क्षेमां संकल्पयितुम् आरभत् ॥ Rm_33.183{83} // यथाविधि समारभ्य ब्राह्मणः स पुरोहितः । क्षेमाया हस्तम् आदाय कुमारस्यास्य प्राग्रहीत् ॥ Rm_33.184{84} // तस्मिन्न् एव क्षणे तत्र सा क्षेमा सहसोद्गता । पक्षिवत् खं समाश्रित्य तस्थौ ध्यात्वा मुनीश्वरं ॥ Rm_33.185{85} // तात्र सा भासयन्त्य् एव स्थिता चिरं समाहिता । प्रातिहार्याणि चित्राणि विविधान्य् अभ्यदर्शयत् ॥ Rm_33.186{86} // तद् दृष्ट्वा कौशलो राजा प्रसेनजित् पितापि सः । ब्रह्मदत्तो नरेन्द्रो ऽपि पुरोहितो द्विजो ऽपि सः ॥ Rm_33.187{87} // क्षेमंकरः कुमारो ऽपि सर्वे ऽपि ब्राह्मणाश् च ते । अमात्या मंत्रिणश् चापि सर्वे सैन्यगणा अपि ॥ Rm_33.188{88} // (##) पौराश् चापि स्त्रियो ऽन्ये ऽपि दारका दारिका अपि । सर्वे ऽतिविस्मयाक्रांतहृदया अवतस्थिरे ॥ Rm_33.189{89} // तत्र क्षेमंकरो राजकुमारो ब्राह्मणैः सह । तां क्षेमां सांजलिर् नत्वा प्रार्थयद् एवम् आदरात् ॥ Rm_33.190{90} // नमस् ते भगिनि क्षेमे यत् ते ऽहं कामलालसाः । पाणिं ग्रहीतुम् इछामि तत् क्षमस्व दयानिधे ॥ Rm_33.191{91} // यद् एवं त्वं महाभिज्ञापदप्राप्ता महर्द्धिका । यत् कामान् परिभुंजीथा इत्य् अस्थानम् एव हि ॥ Rm_33.192{92} // तत् क्षमस्व त्वम् आकाशाद् अवतीर्य महीतले । सर्वलोकाभिबोधार्थं सद्धर्मं समुपादिश ॥ Rm_33.193{93} // इति संप्रार्थितं तेन कुमारेण निशम्य सा । क्षेमा प्रसन्नास्या तत्राकाशाद् अवातरत् ॥ Rm_33.194{94} // तत्र सा समुपागत्य जनकाये सभासने । स्थित्वार्यसत्यम् आरभ्य सद्धर्मं समुपादिशत् ॥ Rm_33.195{95} // तत् सद्धर्मामृतं पीत्वा सर्वे लोकाः प्रबोधिताः । सत्यम् इति परिज्ञाय प्राभ्यनन्दन् प्रसादिताः ॥ Rm_33.196{96} // ततः क्षेमंकरः पित्रा सह तं कोशलाधिपं । आमंत्र्य तद्गुणाहृष्टमनाः स्वं नगरं ययौ ॥ Rm_33.197{97} // ततः सा कन्यका क्षेमा säjali÷ पुरतो गता । पितुः पादाम्बुजे नत्वा प्रार्थयेद् एवम् आदरात् ॥ Rm_33.198{93} // नाहं कामार्थिनी तात संबुद्धशरणार्थिनी । तद् इतः शासने बौद्धे गन्तुम् इछामि सांप्रतं ॥ Rm_33.199{99} // तद् यदि ते मयि प्रीतिर् अस्ति धार्मे ऽपि वा रुचिः । तद् अत्र कृपयानुज्ञां दातुम् अर्हति मे पित ॥ Rm_33.200{100} // इति संप्रार्थितं पुत्र्या श्रुत्वा स कौशलाधिपः । तां क्षेमां स्वात्मजां कन्यां चिरं दृष्ट्वैवम् अब्रवीत् ॥ Rm_33.201{1} // किमेत्र वक्ष्यते पुत्रि यत् त्वं सद्धर्मवांछिनी । किं चाप्य् असि महाभिज्ञावती प्रज्ञावती सुधीः ॥ Rm_33.202{1} // किं तु त्वं दारिका कन्या शीतवातातपाहता । तत् प्रव्रज्याव्रतं वाल्ये चरितुं शक्नुयाः कथं ॥ Rm_33.203{3} // सद्धर्म यदि ते वांछा गृहे स्थित्वा समाहिता । त्रिरत्नभजनं कृत्वा सद्धर्मं साधयात्मजे ॥ Rm_33.204{4} // त्रिरत्नभजनोद्भूतं पुण्यं सद्धर्मसाधनं । तेन संबोधिम् आसाद्य संबुद्धपदम् आप्नुयाः ॥ Rm_33.205{5} // एवं मत्वा स्वगेहे त्वं शुद्धशीलव्रतावृता । त्रिरत्नभजनं कृत्वा चर नित्यं शुभे सदा ॥ Rm_33.206{6} // इति पित्रोदितं श्रुत्वा शा क्षेमा कामनिःस्पृहा । पितरं तं समालोक्य पुनर् एवम् abhëata ॥ Rm_33.207{7} // न मे तात गृहावासे क्लेशमारगणाकुले । क्षणं स्थातुं मनस् तेन वांछति सौगतं व्रतं ॥ Rm_33.208{8} // सर्वे ऽपि सौगतः सन्तो विहारे सुगताश्रमे । सदा धर्मामृतं भुक्त्वा वसन्ति सद्गुणोद्यताः ॥ Rm_33.209{9} // (##) त एव सद्गुणाधारा बोधिसत्वाः सुखान्विताः । यावज्जीवं व्रतं धृत्वा यान्ति चान्ते जिनालयं ॥ Rm_33.210{10} // इति दृष्ट्वाहम् इछामि प्रव्रजितुं जिनाश्रमे । तद् भवान् कृपयानुज्ञां दातुम् अर्हति मे प्रभो ॥ Rm_33.211{11} // इति संप्रार्थितं पुत्र्या श्रुत्वा स बोधितः पिता । तथानुमोदनां कृत्वा तां क्षेमाम् एवम् अब्रवीत् ॥ Rm_33.212{12} // किं मया वक्ष्यते वत्से त्वम् एवं सत्सुभार्थिनी । तद् व्रज शासने बौद्धे व्रतं चर समाहिता ॥ Rm_33.213{13} // इति पित्राभ्यनुज्ञातं श्रुत्वा सा मुदिताशया । क्षेमा तस्य पितुः पादौ नत्वैव निर्ययौ ततः ॥ Rm_33.214{14} // ततः सा मुदिता क्षेमा सहसा तत्र जिनाश्रमे । गता तं श्रीघनं दृष्ट्वा मुदिता समुपाचरत् ॥ Rm_33.215{15} // तत्र सा säjalir नत्वा सास्तारं तं मुनीश्वरं । पुरतः समुपासीना प्रार्थयद् एवम् आदरात् ॥ Rm_33.216{16} // भगवन् नाथ सर्वज्ञ भवतां शरणं व्रजे । तत् प्रव्रज्याव्रतं दत्वा सदा मे ऽनुग्रहं कुरु ॥ Rm_33.217{17} // इत्य् अर्थितं तया श्रुत्वा भगवान् स मुनीश्वरः । तच् छिरो दक्षहस्तेन पृष्ट्वा ताम् एवम् अब्रवीत् ॥ Rm_33.218{18} // एहि वत्से प्रगछ त्वं गौतम्याः शरणं व्रज । सा माता भिक्षुणीशास्ता प्रव्रज्यां ते प्रदास्यति ॥ Rm_33.219{19} // इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा सा मुदिताशया । क्षेमा तस्या जगन्मातुर् गौतम्याः समुपाचरत् ॥ Rm_33.220{20} // तत्र सा समुपासृत्य दृष्ट्वा तां गौतमीं मुदा । k­täjalipuÂo नत्वा प्रार्थयद् एवम् आदरात् ॥ Rm_33.221{21} // जगन्मातर् अहं क्षेमा भवत्याः शरणं व्रजे । तन् प्रव्रज्याव्रतं मह्यं भवन्ती दातुम् अर्हति ॥ Rm_33.222{22} // इत्य् अर्थितं तया श्रुत्वा गौतामी सा प्रसादिता । तच् छिरो दक्षहस्तेन पृष्ट्वैवं ताम् abhëata ॥ Rm_33.223{23} // एहि भिक्षुणि वत्से शासने सौगते शुभे । प्रव्रज्यासंवरं धृत्वा ब्रह्मचर्यं समाचर ॥ Rm_33.224{24} // एहीति समादिष्टे गौतम्यास्य शुभाशया । क्षेमाभून् मुण्डिता पात्रधरा सुचीवरावृता ॥ Rm_33.225{25} // ततः सा भिक्षुणी क्षेमा सौम्यरूपा जितेन्द्रिया । भित्वा 'विद्यागणान् दुष्टान् prÃptavidyÃgaïä छुभान् ॥ Rm_33.226{26} // समाधिधारणीविद्या घटमाना समुद्यता । महाभिज्ञापदप्राप्ता संबोधिपदसाधिनी ॥ Rm_33.227{27} // ततः सा सुमतीर् मत्वा भवचक्रं चलाचलं । मत्वा च सर्वसंस्कारगतिश् चापि विघातिनीः ॥ Rm_33.228{28} // सर्वक्लेशगणान् हित्वा जित्वा मारगणान् अपि । साक्षाद् अर्हत्पदं प्राप्य बभूव ब्रह्मचारिणी ॥ Rm_33.229{29} // ततः साकाशसादृश्या निर्विकल्पा निरंजना । वासिचंदनकल्पांशा परिशुद्धत्रिमंडला ॥ Rm_33.230{30} // संसारलाभसत्कारनिःस्पृहा सर्वदेहिनां । (##) स देवासुरलोकानां वंद्या पूज्याभवत् सती ॥ Rm_33.231{31} // ततः स bhagavä छास्ता सर्वज्ञो ऽर्हन् मुनीश्वरः । सर्वान्स् तां श्रावकां भिक्षून् समामंत्र्यैवम् आदिशत् ॥ Rm_33.232{32} // एषाग्रा भिक्षवः सर्वभिक्षूणीनां ममाश्रमे । अभिज्ञाप्रतिभाणसत्प्रज्ञानां यद् इयं सुधीः ॥ Rm_33.233{33} // क्षेमाख्या भिक्षुणी सत्यवादिनी ब्रह्मचारिणी । सत्य् अद्वयपरिज्ञाता संबोधिपदगामिनी ॥ Rm_33.234{34} // इत्य् आदिष्टे मुनीन्द्रेण सर्वे ते सांघिका अपि । विस्मितास् तं मुनिं नत्वा पप्रछुस् तत् पुराकृतं ॥ Rm_33.235{35} // भगवन्न् अनया कर्म किं पुरा सुकृतं कृतं । येनेयं भद्रिका क्षेमा प्रज्ञावती महर्द्धिका ॥ Rm_33.236{36} // महाप्रज्ञावतीनां च सर्वासाम् अपि सद्धियां । महर्द्धिप्रतिभाणानाम् अग्रा निर्दिश्यते त्वया ॥ Rm_33.237{37} // तद् इमे सांघिकाः सर्वे श्रोतुम् इछंति सांप्रतं । तत् सर्वं समुपादिश्य सर्वाल् लोकान् प्रबोधय ॥ Rm_33.238{38} // इति तैः प्रार्थितं श्रुत्वा भगवान् स मुनीश्वरः । सर्वान्स् तान् सांघिकान् भिक्षून् समालोक्यैवम् आदिशत् ॥ Rm_33.239{39} // शृणुत भिक्षवः सर्वे पुरा यद् अनया कृतं । तद् अहं संप्रवक्ष्यामि सर्वलोकाभिबोधने ॥ Rm_33.240{40} // पुराभूत् काश्यपो नाम तथागतो मुनीश्वरः । सर्वज्ञो ऽर्हञ् जगच्छास्ता सुगतो धर्माधिपो जिनः ॥ Rm_33.241{41} // वाराणस्याम् उपारण्ये मृगदावे जिनाश्रमे । सद्धर्मं समुपादिश्य विजहार ससांघिकः ॥ Rm_33.242{42} // तच् छासने तदा श्रेष्ठिदुहिता शरणं गता । प्रव्रज्याव्रतम् आदाय प्रचचार समाहिता ॥ Rm_33.243{43} // सा तत्र शासने बौद्धे ददौ दानं समादरात् । द्वादशाब्द सहस्राणि ब्रह्मचर्यं चचार च ॥ Rm_33.244{44} // न केस्मिं विगुणे ऽभ्यासं चकार सा निरुद्यमा । केवलं संवरं धृत्वा त्रिरत्नं सर्वदाभजत् ॥ Rm_33.245{45} // तस्यायाभूद् उपाध्याया भिक्षुणी ब्रह्मचारिणी । सा काश्यपेन निर्दिष्टा प्रज्ञावतीगणाग्रगा ॥ Rm_33.246{46} // तत् समाकर्ण्य सा साध्वी भिक्षुणी चानुमोदिता । मनसैवं समाधाय प्रणिधानं व्यधान् मुदा ॥ Rm_33.247{47} // यथायम् उत्तरो विप्रो व्याकृतस् तेन तायिना । कलौ शाक्यमुनिर् नाम तथागतो भवेद् इटि ॥ Rm_33.248{48} // तदा तस्य मुनीन्द्रस्य शासने शरणं गता । प्रव्रज्यासंवरं धृत्वा चरेयं ब्रह्मचारिकां ॥ Rm_33.249{49} // अहम् अपि तया तत्र प्रज्ञावतीगणाधिपा । भवेय हि यथापीयम् उपाध्याया ममाधुना ॥ Rm_33.250{50} // सदैतत्प्रणिधानेन चरंति सा शुभाशया । त्रिरत्नस्मरणं कृत्वा समये मरणं ययौ ॥ Rm_33.251{51} // यासौ श्रेष्ठिसुता ह्य् एषा क्षेमा राजसुताधुना । यान्मेति भिक्षवो यूयं मन्यध्वं व्रतम् एव हि ॥ Rm_33.252{52} // (##) यत् तदा प्रकृतं दानं काश्यपशासने ऽनया । एतद्धर्मविपाकेन भवतीयं नृपात्मजा ॥ Rm_33.253{53} // यच् चापि ह्य् अनया तत्र ब्रह्मचर्यं सुपालितं । एतत्पुण्यैर् इहार्हन्ती भवतीयं किला 'धुना ॥ Rm_33.254{54} // यद्यापि ह्य् अनया तत्र प्रणिधानं कृतं यथा । तथेयं भवति ह्य् अत्र प्रज्ञावतीगणाधिपा ॥ Rm_33.255{55} // एवं हि यत् कृतं येन तेनैव भुज्यते फलं । अभुक्तं क्षीयते नैव कर्म क्वापि कदा चन ॥ Rm_33.256{56} // नाग्निभिर् दह्यते कर्म क्लिद्यते नोदकैर् अपि । वायुभिः शुष्यते नैव क्षीयते नापि भूमिषु ॥ Rm_33.257{57} // न प्रणश्यंति कर्माणि जन्मकल्पशतैर् अपि । सामाग्रीं प्राप्य काले हि फलन्ति प्राणिनां खलु ॥ Rm_33.258{58} // अन्यथापि भवेन् नैव कृतकर्मफलं क्वचित् । कृष्णकर्मविपाके हि दुःखतैव सदा भवे ॥ Rm_33.259{59} // शुभकर्मविपाके तु सुखतैव सदा भवेत् । मिश्रितकर्मपाकेन मिश्रितता सदैव हि ॥ Rm_33.260{60} // यथैव यत् कृतं कर्म तथैव तत् फलं ध्रुवं । एवं मत्वात्र संसारे सर्वदा शुभवांछिभिः ॥ Rm_33.261{61} // त्रिरत्नभजनं कृत्वा चरितव्यं सदा शुभे ॥ Rm_33.262{62} // इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा ते सर्वसांघिकाः । तथेति प्रतिविज्ञप्य प्राभ्यनन्दन् प्रबोधिताः ॥ Rm_33.263{63} // एतन् मे गुरुणादिष्टं श्रुतं मया तथोच्यते । त्वं चाप्य् एवं महाराज चर नित्यं शुभे सदा ॥ Rm_33.264{64} // प्रजाश् चापि तथा राजन् बोधयित्वा प्रयत्नतः । बोधिमार्गे प्रतिष्ठाप्य पालयस्व समाहितः ॥ Rm_33.265{65} // तेन ते सर्वदा नित्यं सर्वत्रापि शुभं भवेत् । क्रमाद् बोधिं च संप्राप्य संबुद्धपदम् आप्नुयाः ॥ Rm_33.266{66} // इति तेनार्हतादिष्टं श्रुत्वा 'शोकः स भूपतिः । तथेति प्रतिविज्ञप्य प्राभ्यनन्दत् सपार्षदः ॥ Rm_33.267{67} // क्षेमावदानं मनुजा इदं ये शृण्वंति चापि निशामयन्ति । ते सर्व एवं सततं सुखानि भुक्त्वा प्रयान्त्य् एव जिनालयन् ते ॥ Rm_33.268{68} // ++ इति रत्नावदानतत्वे क्षेमावदानं समाप्तम् ++ (##) XXXIV आरामिकावदान अथाशोको महीपालः k­täjali÷ प्रमोदितः । उपगुप्तं यतिं नत्वा पुनर् एवम् abhëata ॥ Rm_34.1{1} // भदन्त श्रोतुम् इछामि पुनर् अन्यत् subhëitaæ । तद्यथा गुरुणादिष्टं तथादेष्टुञ् च मे ऽर्हति ॥ Rm_34.2{2} ॥ इति संप्रार्थितं राज्ञा श्रुत्वा सो ऽर्हन् महामतिः । तम् अशोकं महाराजं समालोक्यैवम् आदिशत् ॥ Rm_34.3{3} ॥ शृणु साधु महाराज यथा मे गुरुणोदितं । तथात्राहं प्रवक्ष्यामि तव धर्मप्रवृद्धये ॥ Rm_34.4{4} ॥ तद्यथा भगवान् बुद्धः शाक्यसिंहो मुनीश्वरः । सर्वज्ञः सुगतो शास्ता धर्मराजस् तथागतः ॥ Rm_34.5{5} ॥ श्रावकैर् भिक्षुभिः सार्द्धं भिक्षुणीभिर् उपासकैः । उपासिकागणैश् चापि चैलकैश् चापि तीर्थिकं ॥ Rm_34.6{6} ॥ बोधिसत्वैर् महासत्वैः सर्वसत्वहितंकरं । ऋषिभिर् योगिभिश् चापि यतिभिर् ब्रह्मचारिभिः ॥ Rm_34.7{7} ॥ श्रावस्त्या बहिर् उद्याने जेतारण्ये जिनाश्रमे । विहारे व्यहरल् लोकहितार्थं धर्मम् आदिशन् ॥ Rm_34.8{8} ॥ तत् सद्धर्मामृतं पातुं सर्वे सत्वाः प्रमोदिताः । शक्रब्रह्मादयो देवाः सर्वलोकाधिपा अपि ॥ Rm_34.9{9} ॥ नगेन्द्रा असुरेन्द्राश् च यक्षगंधर्वकिन्नराः । सिद्धा विद्याधराः साध्या गरुडा राक्षसा अपि ॥ Rm_34.10{10} // ब्राह्मणाः क्षत्रिया भूपा राजपुत्राश् च मंत्रिणः । अमात्याः श्रेष्ठिनः पौर गृहाधिपा महाजनाः ॥ Rm_34.11{11} // वणिजः सार्थवाहाश् च शिल्पिनो ऽपि शुभार्थिनः । ग्राम्या जानपदाश् चान्यलोकाः कार्पटिकादयः ॥ Rm_34.12{12} // सर्वे ते समुपाश्रित्य विहारे तं मुनीश्वरं । दृष्ट्वा säjalayo नत्वा मुदिताः समुन्पाविशन् ॥ Rm_34.13{13} // तत्र सर्वे ऽपि ते नाथं तम् अभ्यर्च्य यथाक्रमं । त्रिधा प्रदक्षिणीकृत्य प्रणत्वा समुपाश्रयन् ॥ Rm_34.14{14} // तदा तान् समुपासीनां दृष्ट्वा स bhagavä जिनः । आर्यसत्यं समारभ्य सद्धर्मं समुपादिशत् ॥ Rm_34.15{15} // तत् सद्धर्मामृतं पीत्व सर्वे ब्रह्मादयो ऽपि ते । लोकाः सत्यम् इति मत्वा प्राभ्यनन्दन् प्रबोधिताः ॥ Rm_34.16{16} // तस्मिन्न् अवसरे kaÓcit'sau 'थ आरमिकः सुधीः । dantakëÂhaæ समादाय श्रावस्त्यां समुपाविशत् ॥ Rm_34.17{17} // तत्र नैमित्तिको द्वारे ऽवस्थितस् तम् आगतं । दृष्ट्वा तद् dantakëÂhaæ च समालोक्यैवम् उपागमत् ॥ Rm_34.18{18} // (##) वतैतद् dantakëÂhaæ यो भक्षयिष्यति मानवः । नूनम् णतरणं भोग्यं प्रभोक्ष्यति स भाग्यवान् ॥ Rm_34.19{19} // एतत् तेनोदितं श्रुत्वा स आरमिक उन्मुखः । तत्रैव क्षणम् आश्रित्य मनसैवं व्यचिन्तयत् ॥ Rm_34.20{20} // कस्माय् एतद् अहं दद्यां संमानो येन मे भवेत् । एवं ध्यात्वा पुनस् तत्र मनसैवं व्यचिन्तयत् ॥ Rm_34.21{21} // यद् अयं भगवान् बुद्धः सर्वत्रैधातुकाधिपः । जगच्छास्ता जगन्नाथो धर्मराजो मुनीश्वरः ॥ Rm_34.22{22} // यद् अस्मै दीयते किञ्चिद् अपि तत् फलम् उत्तमं । अप्रमेयम् असंख्येयं महत्ख्यातं श्रुतं मया ॥ Rm_34.23{23} // तद् अस्मै धर्मराजाय बुद्धाय सर्वतायिने । जगच्छास्त्रे मुनीन्द्राय दद्यां këÂham इदं न्व् अहं ॥ Rm_34.24{24} // इति ध्यात्वा विनिश्चित्य स आरमिक आदरात् । dantakëÂhaæ तद् आदाय जेतोद्याने उपाचरत् ॥ Rm_34.25{25} // तत्र तं श्रीघनं दृष्ट्वा भिक्षुसंघपुरस्कृतं । विहारे स प्रसन्नास्याः प्रविष्टः समुपाचरत् ॥ Rm_34.26{26} // तत्र तस्य मुनीन्द्रस्य dantakëÂhaæ तद् आदरात् । उपस्थाप्य प्रणत्वा स सांजलिर् एवम् अब्रवीत् ॥ Rm_34.27{27} // भगवन् नाथ सर्वज्ञ ममानुग्रहकारणात् । dantakëÂham इमं शास्ता भवान् आदातुम् अर्हति ॥ Rm_34.28{28} // एवं संप्रार्थिते तेन भगवान् स मुनीश्वरः । दृष्ट्वा तत् këÂham आदाय तस्याग्रतो व्यसृजत ॥ Rm_34.29{29} // तदा तत् këÂham आदाय स उद्यानपालको मुदा । तत्रैव सौगतारामे निखन्य निदधे भुवि ॥ Rm_34.30{30} // तत्र निहितमात्रं तत् këÂhaæ मूलप्रतिष्ठितं । महच्छाखाहरित्पत्रपुष्पफलसमृद्धितः ॥ Rm_34.31{31} // तत्क्षणेन महान् वृक्षो न्यग्रोधः परिमण्डलः । सर्वसत्वमनोहारी महामेघ इवाभवत् ॥ Rm_34.32{32} // तत्र स भगवान् गत्वा तच्छायां समुपाश्रयन् । सभामध्यासनासीनः सद्धार्मं समुपादिशत् ॥ Rm_34.33{33} // एतद् अद्भुतम् आलोक्य सर्वे लोकाः सविस्मयाः । तत् सद्धर्मामृतं पीत्वा प्राभ्यनन्दन् प्रमोदिताः ॥ Rm_34.34{34} // तदा तत्र महात्मा स गृहीशो ऽनाथपिण्डदः । समागत्य मुनीन्द्रं तं नत्वैवं प्रार्थयन् मुदा ॥ Rm_34.35{35} // भगवन्न् अहम् अद्येह भगवन्तं ससांघिकं । पूजयितुं समिछामि तन् ममानुग्रहं कुरु ॥ Rm_34.36{36} // इति तत् प्रार्थितं श्रुत्वा भगवान् स मुनीश्वरः । तथेति तं समालोक्य तूष्णीं भूत्वाध्युवास तत् ॥ Rm_34.37{37} // तद् अधिवासितं शास्त्र मत्वा सो ऽनाथपिण्डदः । तत्रासनानि प्रज्ञप्य तत् सामग्रीं समानयत् ॥ Rm_34.38{38} // तदा स भगवान्स् तत्र ससांघिकः समुत्थितः । तद् दत्तं पाद्यम् आदाय स्वस्वासने समाश्रयत् ॥ Rm_34.39{39} // तत्रासनसमासीनं तं मुनीन्द्रं ससांघिकं । (##) दृष्ट्वा स मुदितः श्रेष्ठी यथाक्रमं समर्चयेत् ॥ Rm_34.40{40} // ततः शतरसइ भोज्यैः सुप्रणीतैः स दीनभृत् । संबुद्धप्रमुखं सर्वसंघं तं समतर्पयत् ॥ Rm_34.41{41} // ततः स श्रीघनं सर्वसंघं च परितुष्टितं । मत्वा पनीयपात्राणि तद् धस्तादीं व्यशोधयत् ॥ Rm_34.42{42} // ततः क्रमुकताम्बूलगणौषधीरसायनं । दत्वा स सांजलिर् नत्वा ससंघं तम् उपाश्रयत् ॥ Rm_34.43{43} // ततः स भगवान् दृष्ट्वा तं गृहस्थम् उपस्थितं । आदिमध्याम्टकल्याणं साशिषं धर्मम् आदिशत् ॥ Rm_34.44{44} // तद् दृष्ट्व समहोत्साहम् आरमिकः स मोहितः । नैमित्तिकसमाख्यातं सत्यं मत्वाभ्यनंदत ॥ Rm_34.45{45} // ततः स सुप्रसन्नात्मा आरामिकः प्रमोदितः । समुत्थाय मुनीन्द्रस्य पुरतः समुपाचरत् ॥ Rm_34.46{46} // तत्र तस्य मुनीन्द्रस्य पादयोः स k­täjali÷ / प्रणत्वा मनसा बोधिप्रणिधानं व्यधान् मुदा ॥ Rm_34.47{47} // यद् अस्मै धर्मराजाय जगच्छास्त्रै जगद्भुते । मयात्र श्रद्धया dattakëÂhamÃtraæ समर्प्पितं ॥ Rm_34.48{48} // एतत्पुण्यविपाकेन चरित्वाहं शुभे सदा । प्रत्येकां बोधिम् आसाद्य निर्वृतिपदम् आप्नुयां ॥ Rm_34.49{49} // इति तेन सुचित्तेन प्रणिधानम् कृतं सदा । मत्वा स भगवान् स्मितं विससर्ज सरश्मिकं ॥ Rm_34.50{50} // ततस् ते रश्मयः सर्वा मुनिमुखाब्जनिःसृताः । नाना वर्णाः समन्तेषु भुवनेषु स भासयन् ॥ Rm_34.51{51} // ये चाधो भुवने याताः सर्वत्र नरकेषु ते । अवभास्य सुखीकृत्य नारकीयान् प्रचेरिरे ॥ Rm_34.52{52} // तद्रश्मिसंपरिस्पृष्टाः सर्वे ते नरकस्थिताः । निर्दुःखाः सुखसंपन्ना विस्मिता एवम् ऊचिरे ॥ Rm_34.53{53} // अहो चित्रं कथं दुःखं प्रस्रब्धं जायते सुखं । इतश् च्युताः कुहान्यत्र संप्राप्ताः सांप्रतं वयं ॥ Rm_34.54{54} // इति संदिग्धचित्तानां तेषां नरकवासिनां । बोधार्थं निर्मितं बुद्धं भगवान् व्यसृजत् तदा ॥ Rm_34.55{55} // तन् निर्मितं मुनिं दृष्ट्वा सर्वे ते नरकस्थितिताः । महच्चित्रसमाक्रान्तहृदयाश् चैवम् ऊशिरे ॥ Rm_34.56{56} // नैवान्यत्र गता सर्वे इहैव संस्थिता वयं । किन्त्व् अयं पुरुषो ऽपूर्वदर्शनः समुपागतः ॥ Rm_34.57{57} // नूनम् अयं महासत्त्वः समीक्ष्यास्मान् सुदुःखिनः । कृपया चोदितः सर्वान् समुद्धर्त्तुम् इहागतः ॥ Rm_34.58{58} // तद् अस्य पुरुषस्यात्र सर्वैर् अस्माभिर् आदरात् । श्रद्धया शरणं गत्वा कर्त्तव्यं भजनं मुदा ॥ Rm_34.59{59} // इति saæbhëya ते सर्वे नारकीया प्रसादिताः । तस्य निर्मितबुद्धस्य प्राभजञ् छरणं गताः ॥ Rm_34.60{60} // (##) तदैतद्भजनोत्पन्नैः पुण्यैस् ते नरकोत्थिताः । निर्मुक्तपातकाः सर्वे शुद्धकाया दिवं ययुः ॥ Rm_34.61{61} // एवं ते रश्मयः सर्वे सर्वान्स् तान् निरयाशृतान् । अवभास्य समुद्धृत्य प्रत्याययुर् मुनेः पुरः ॥ Rm_34.62{62} // एवम् उर्द्धगता ये च रश्मयस् ते प्रसारिताः । अवभास्य दिशः सर्वाः संप्रसुस्रुः सुरालयान् ॥ Rm_34.63{63} // सर्वान् देवालयांश् चैवम् अवभास्य समन्ततः । गत्वाकनिष्ठपर्यन्तं सर्वान् देवान् अचोदयन् ॥ Rm_34.64{64} // अनित्यं खलु संसारं दुःखशून्यम् अनात्मकं । पुण्यम् एव जगत्सारं मत्वा तच् चिनुतादरात् ॥ Rm_34.65{65} // निष्क्रामतारभध्वं तद् युज्यध्वं बुद्धशासने । मारसैन्यान् विनिर्जित्य चरध्वं संवरे सदा ॥ Rm_34.66{66} // यो ऽप्रमत्तो मुनीन्द्रस्य शासने संचरिष्यते । स हित्वा जन्म संसारे दुःखस्यान्तं करिष्यति ॥ Rm_34.67{67} // इत्य् उद्घोषैः सुरान् sarvä चोदयित्वा समन्ततः । सर्वे ते रश्मयस् तत्र पुरः प्रत्याययुर् मुनेः ॥ Rm_34.68{68} // तत्र ते रश्मयः सर्वे ऽप्य् एकीभूताश् च पिण्डिताः । मुनिं प्रदक्षिणीकृत्य तद् ऊर्णायां समाविशन् ॥ Rm_34.69{69} // तद् दृष्ट्वा सभासीनाः सर्वे लोकाः सविस्मयाः । किं शास्तेहादिशेद् धर्मम् इत्य् एवं समचिन्तयत् ॥ Rm_34.70{70} // अथानंदः समुत्थाय कृतांजलिः सविस्मयः । भगवन्तं तम् आनम्य प्रार्थयद् एवम् आदरात् ॥ Rm_34.71{71} // नाहेतुप्रत्ययं शास्तर् हसन्ति सुगताः क्वचित् । तत् किम् अर्थञ् जगन्नाथ भवान् हसति सांप्रतं ॥ Rm_34.72{72} // यद् भवतः स्मितं दृष्ट्वा सर्वे इमे सभाजनाः । विस्मयसमुपाक्रान्तचित्तास् तिष्ठन्ति सर्ववित् ॥ Rm_34.73{73} // तद् यद् अर्थे भवान् स्मितं मुंचति तज् जगद्गुरो । समुपादिश्य सर्वेषां संशयं छेतुम् अर्हति ॥ Rm_34.74{74} // इत्य् आनन्दोदितं श्रुत्वा भगवान् मुनीश्वरः । तम् आनन्दं सभां चापि समालोक्यैवम् आदिशत् ॥ Rm_34.75{75} // एवम् एतत् तथानंद यथाख्यातं त्वया किल । नाहेतुप्रत्ययं बुद्धा मुञ्चंति हि स्मितं क्व चित् ॥ Rm_34.76{76} // यदर्थे ऽहम् इहानन्द स्मितं मुञ्चामि सांप्रतं । तत् सत्यं संप्रवक्ष्यामि शृणुत यूयम् आदरात् ॥ Rm_34.77{77} // यद् अयं श्रद्धयानन्द सुधीर् उद्यानपालकः । dantakëÂham उपस्थाप्य सत्कारं कुरुते मम ॥ Rm_34.78{78} // एतत्पुण्यविपाकेन कल्पान्य् अपि त्रयोदश । विनिपातम् अयं क्वापि गमिष्यति कदा चन ॥ Rm_34.79{79} // सर्वदायं महासत्वः सद्धर्मसाधनोद्यतः । सद्गुणी सुखसंभोक्ता बोधिसत्वो भविष्यति ॥ Rm_34.80{80} // ततो ऽन्ते ऽयं महाभिज्ञः परिशुद्धत्रिमण्डलः । प्रत्येकं बोधिम् आसाद्य प्रत्येकसुगतो जिनः ॥ Rm_34.81{81} // विमलो नाम सत्वानां हितकरी शुभंकरः । (##) ब्रह्मचारी विशुद्धात्मा लोकनाथो भविष्यति ॥ Rm_34.82{82} // एवम् आनंद विज्ञाय संबुद्धशासने क्वचित् । किञ्चिद् वापि प्रदातव्यं तत् फलं स्यान् महत्तरं ॥ Rm_34.83{83} // इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा ते सांघिकादयः । सर्वे लोकाः सभासीनाः प्राभ्यनन्दन् प्रबोधिताः ॥ Rm_34.84{84} // सो ऽपि चारामिकः श्रुत्वा व्याकृतं सुगतेन तत् । त्रिरत्नभजनं कर्तुं समैछन् मुदितः सदा ॥ Rm_34.85{85} // तच् छ्रुत्वा स महादाता गृहस्थो ऽनाथपिण्डदः । säjalis तं जिनं नत्वा मुदितः स्वगृहं ययौ ॥ Rm_34.86{86} // ततः स भगवांच् छास्ता समुत्थाय ससांघिकः । स्वासनसमुपासीनस् तस्थौ ध्यानसमाहितः ॥ Rm_34.87{87} // ततः आरमिकः सो ऽपि सर्वादा संप्रमोदितः । त्रिरत्नभजनं कुर्वन् प्राचरत् समुपस्थितः ॥ Rm_34.88{88} // इति मे गुरुणादिष्टं श्रुतं मया तथोच्यते । त्वयाप्य् एवं महाराज भज रत्नत्रयं सदा ॥ Rm_34.89{89} // लोकाश् चापि तथा राजं बोधयित्वा प्रयत्नतः । त्रिरत्नभजनोत्साहे योजनीयास् त्वया सदा ॥ Rm_34.90{90} // तेन ते मङ्गलं नित्यं सर्वत्रापि भवेत् सदा । क्रमाद् बोधिं समासाद्य संबुद्धपदम् आप्नुयाः ॥ Rm_34.91{91} // इति तेनार्हतादिष्टं श्रुत्वाशोकः स भूपतिः । तथेति प्रतिविज्ञप्य प्राभ्यनन्दत् सपार्षदः ॥ Rm_34.92{92} // आरमिकस्येदम् इहावदानं शृण्वन्ति ये ये च निशामयन्ति । ते सर्वम् एवं शुभसत्सुखानि भुक्त्वा प्रयआस्यन्ति जिनालयन् ते ॥ Rm_34.93{93} // ++ इति रत्नावदानतत्वे आरमिकावदानं समाप्तम् ++ (##) XXXV शोभितावदान अथाशोको महाराजः कृतांजलिपुटो मुदा । उपगुप्तं यतिं नत्वा प्रार्थयेच् चैवम् आदरात् ॥ Rm_35.1{1} ॥ भदन्त श्रोतुम् इछामि पुनर् अन्यत् subhëitaæ । तद्यथा गुरुणादिष्टं तथाख्यातुं च मे ऽर्हति ॥ Rm_35.2{2} ॥ इति संप्रार्थितं तेन श्रुत्वा सो ऽर्हं सुधीर् यतिः । उपगुप्तो नरेंद्रं तं समालोक्यैवम् अब्रवीत् ॥ Rm_35.3{3} ॥ शृणु राजन् महाभाग यथा मे gurubhëitaæ । तथात्र हि प्रवक्ष्यामि तव चित्ताभिबोधने ॥ Rm_35.4{4} ॥ तद्यथा भगवाच् छास्ता शाक्यसिंहो मुनीश्वरः । सर्वज्ञो ऽर्हञ् जगन्नाथो धर्मराजस् तथागतः ॥ Rm_35.5{5} ॥ संबुद्धः स तथा तत्र पुरे कपिलवस्तुनि । न्यग्रोधरुचिरारामे विजहार ससांघिकः ॥ Rm_35.6{6} ॥ तस्मिंश् च समये तत्र पुरे कपिलवस्तुनि । शाक्य आसीन् महासाधुः श्रीमान् यक्षाधिपोपमः ॥ Rm_35.7{7} ॥ सर्वलोकप्रधानाख्यः सर्वद्रव्यसमृद्धिमान् । तस्य भार्या सुरूपाख्या सुंदरी रतिसंनिभा ॥ Rm_35.8{8} ॥ सुभाविनी रमा कान्ता स्वकुलधर्मचारिणी । तया सह समारक्तः स श्रीमान् परिचारयन् ॥ Rm_35.9{9} ॥ यथाकामं सुखं भुक्त्वा रराम संप्रमोदितः । ततः स्वापन्नसत्वाभूत् सा सुरूपा प्रगर्भिता । क्रमाद् वृद्धोदरा पाण्डुवर्णा स्वल्पाशिनी कृशा ॥ Rm_35.10{10} // ततः सा समये सूत दारकं दिव्यसुंदरं । दर्शनीयं सुभद्राङ्गं प्रासादिकं मनोहरं ॥ Rm_35.11{11} // तस्य जन्मन्य् अनेकानि महाश्चर्यकराण्य् अपि । प्रादुर्भूतानि तैः सर्वं नगरं परिशोभितं ॥ Rm_35.12{12} // तम् अभिशोभितं जातम् श्रुत्वा स जनको मुदा । सहसोपेत्य संपश्यन्स् तस्थौ चित्रान्विताशयः ॥ Rm_35.13{13} // ततः स मुदितो ज्ञातीन् आहूय सह वांधवैः । कृत्व जातिमहं तस्य नामा हि ख्यातुम् अब्रवीत् ॥ Rm_35.14{14} // भवन्तो ज्ञातयः सर्वे दृष्ट्वास्य लक्षणं यथा । तथा नामप्रसिद्धेन व्यवस्थापितुम् अर्हथ ॥ Rm_35.15{15} // इति तेनोदितैः श्रुत्वा सर्वे ते ज्ञातयस् तथा । तस्य निमित्तम् आलोक्य तं शाक्यम् एवम् अब्रुवन् ॥ Rm_35.16{16} // साधो यज् जायते आत्माभैः शोभयति पुरं ततः । शोभित इति नामास्य भवतु प्रथितं भुवि ॥ Rm_35.17{17} // इति तै ज्ञातिभिः सर्वे समाख्यातं निशम्य सः । तथा तेनाभिधानेन प्राख्यापयत् तम् आत्मजं ॥ Rm_35.18{18} // (##) ततः शोभितो ऽष्टाभिर् धात्रीभिः प्रातिपालितः । परिपुष्टो ऽभिवृद्धो ऽभू ह्रदारुहाम्बुजं यथा ॥ Rm_35.19{19} // यदा सो दारकः प्रौढः कुमारत्वम् अवाप्तवान् । तदा पित्रा स विद्यार्थी गुरुहस्ते समर्प्पितः ॥ Rm_35.20{20} // ततः स गुरुणा शास्त्रा क्रमाल् लिपिर् अशिष्यते । तथाभिशिष्यमाणः स सर्वविद्यान्तम् आययौ ॥ Rm_35.21{21} // ततः स शोभितो धीमान् सर्वविद्यां विचक्सणः । तीर्थिकवादसंरक्तो विरक्तो ऽभूद् गृहाश्रमे ॥ Rm_35.22{22} // सदा स तीर्थिकारामे गत्वा स तीर्थिकैः सह । शास्त्रसंचोदनोत्साहै रेमे जयन् प्रवादिनः ॥ Rm_35.23{23} // तस्मिंश् च समये तत्र न्यग्रोधरुचिराश्रमं । स भगवान् सभासीनो धर्मम् आदेष्टुम् आरभत् ॥ Rm_35.24{24} // तदा ते भिक्षवः सर्वे भिक्षुण्यो ऽपि समागताः । व्रतिनश् चैलकाश् चान्ये उपासका उपासिकाः ॥ Rm_35.25{25} // बोधिसत्वा महासत्वास् तथान्ये श्रावका अपि । तत् सद्धर्मामृतं पातुं सर्वे ते समुपाचरन् ॥ Rm_35.26{26} // तत्र तं श्रीघनं नत्वा परिवृत्य समंततः । पुरस्कृत्य समालोक्य सर्वे ते उपतस्थिरे ॥ Rm_35.27{27} // तदान्ये ऽपि समायाता ब्रह्मशक्रादयः सुराः । चत्वारो लोकपालाश् च सर्वे लोकाधिपा अपि ॥ Rm_35.28{28} // सिद्धा विद्याधराश् चापि यक्षगंधर्वकिन्नराः । रक्षसा गरुडा नागास् तथान्ये ऽपि महर्द्धिकाः ॥ Rm_35.29{29} // यतयो योगिनश् चापि निर्ग्रन्थास् तीर्थिका अपि । ऋषयो ब्राह्मणाश् चापि तापसा ब्रह्मचारिणः ॥ Rm_35.30{30} // राजानः क्षत्रिया वैश्या अमात्या मंत्रिणो जनाः । श्रेष्ठिनो धनिनः पौराः सार्थवाहा महाजनाः ॥ Rm_35.31{31} // वणिजः शिल्पिनश् चापि तथान्यदेशवाशिनः । ग्राम्या जानपदाश् चापि तथा कार्पटिका अपि ॥ Rm_35.32{32} // सर्वे ते समुपागत्य दृष्ट्वा तं श्रीघनं मुदा । यथाक्रमं समभ्यर्च्य नत्वा कृत्वा प्रदक्षिणां ॥ Rm_35.33{33} // सांजलयः पुनर् नत्वा परिवृत्या समंततः । तत् सद्धर्मामृतं पातुम् उपतस्थुः समाहिताः ॥ Rm_35.34{34} // ततः स शोभितश् चापि तच् छ्रुत्वा कौटुकान्वितः । तत्र तां पर्षदं द्रष्टुं सहसा समुपाचरत् ॥ Rm_35.35{35} // तत्र स सहसोपेत्य प्राद्रक्षीत् तं मुनीश्वरं । सर्वलोकसभामध्यसमासीनं प्रभास्वरं ॥ Rm_35.36{36} // द्वात्रिंशल्लक्षणाशीतिव्यंजनपरिभूषितं । व्यामप्रभासमुद्भासं शतसूर्याधिकप्रभं । सौम्यं शान्तेन्द्रियं कान्तं समंतभद्ररूपिकं । दृष्ट्वा स सुप्रसन्नात्मा नत्वा कृत्वा प्रदक्षिणां ॥ Rm_35.37{37} // तद्धर्मदेशनां श्रोतुं तत्रैकान्ते उपाश्रयत् । तदा स भगवान् दृष्ट्वा तां सर्वां समुपस्थितान् ॥ Rm_35.38{38} // आर्यसत्यं समारभ्य सद्धर्मं समुपादिशत् । तदार्यधर्मम् आकर्ण्य सर्वे ते स सुरादयः ॥ Rm_35.39{39} // (##) लोका धर्मविशेषत्वम् आज्ञाय प्रतिबोधिताः । बोधिचित्तं समाधाय त्रिरत्नभजनोद्यताः ॥ Rm_35.40{40} // सर्वसत्वहितार्थेन बभूवुर् बोधिचारिणः । तदा स शोभितश् चापि श्रुत्वार्यसत्यम् उत्तमं ॥ Rm_35.41{41} // प्रबोधितः प्रसन्नात्मा संसारविरतो भवान् । सत्कायदृष्टिभूमीन्ध्रं विंसतिशिखरोद्गमं ॥ Rm_35.42{42} // हित्वा ज्ञानासिना श्रोतआपत्तिफलम् आप्तवान् ॥ Rm_35.43{43} // दृष्टसत्यो विशुद्धात्मा सद्धर्मगुणलालसः । संबुद्धपदसंप्राप्त्यै प्रव्रजितुं समैछत ॥ Rm_35.44{44} // ततः स समुपाश्रित्य कृतांजलिपुरोगतः । तं मुनीन्द्रं जगन्नाथं स्वैवं प्रार्थयन् मुदा ॥ Rm_35.45{45} // भगवन् नाथ सर्वज्ञ भवतां शरणं गतः । प्रव्रजितुं समिछामि तत्कृपया प्रसीदतु ॥ Rm_35.46{46} // इति तेनार्थितं श्रुत्वा भगवान् स मुनीश्वरः । शोभितं तं समालोक्य समामंत्र्यैवम् आदिशत् ॥ Rm_35.47{47} // यदि त्वं शासने बौद्धे प्रव्रजितुं समिछसि । पितुर् आज्ञां समासाद्य प्रेहि दास्यामि ते व्रतं ॥ Rm_35.48{48} // इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा स शोभितो मुदा । पादौ तस्य मुनेर् नत्वा सहसा निर्ययौ ततः ॥ Rm_35.49{49} // तत्र स स्वगृहे गत्वा पादौ नत्वा पुरः स्थितः । पित्रोर् एतत् समाख्याय प्रार्थयद् एवम् आदरात् ॥ Rm_35.50{50} // ताताहम् अद्य गछामि न्यग्रोधरुचिरे वने । तत्र तं श्रीघनं बुद्धं पश्यामि पर्षदाश्रितं ॥ Rm_35.51{51} // धन्यास् ते श्रावकाः सर्वे भिक्षवो भद्रिकाशिकाः । शांतेंद्रियाः समाचारा अर्हन्तो ब्रह्मचारिणः ॥ Rm_35.52{52} // तेषाम् एव हि संसारे साफल्यं जन्म मानुषे । ये भजन्ति मुनीन्द्रस्य शासने शरणं गताः ॥ Rm_35.53{53} // तेषां चैवं सुसारं स्यान् संसारे भवचारणे । ये सद्धर्मं मुनीन्द्रस्य श्रुत्वा चरंति संवरं ॥ Rm_35.54{54} // तेषां चापि भवे सारं जन्मद्रव्यगुणार्जनं । सत्कारैः सांघिके सेवां कृत्वा चरन्ति ये व्रतं ॥ Rm_35.55{55} // किं तेषां मानुषे जन्म निस्फलं सर्वसाधनं । ये ध्यात्वापि जिनं स्मृत्वा भजंति न कदा चन ॥ Rm_35.56{56} // तेषां च किं भवे जन्म केवलं पापसाधनं । ये न शृण्वंति सद्धर्मं saæbuddhabhëitaæ क्व चित् ॥ Rm_35.57{57} // तेषां च निस्फलं जन्म मानुष्ये दुःखसाधनं । ये न कुर्वन्ति सत्कारं सांघिकेषु कदा चन ॥ Rm_35.58{58} // एवं ये पशुवद् गेहे भोग्यं भुक्त्वा वसंति वै । तेषां किं जन्म संसारे पापदुःखार्थम् एव हि ॥ Rm_35.59{59} // एवं ते प्राणिनः सर्वे भ्रमंति भवसागरे । यतो यैर् दृश्यते क्वापि त्रिरत्नं न कदा चन ॥ Rm_35.60{60} // तथास्माकम् अपि चात्र संसारे जन्म निस्फलं । संपदो ऽपि निरर्था हि त्रिरत्नभजनं विना ॥ Rm_35.61{61} // (##) धर्मार्थजन्मसंसारे यदि धर्मो न लभ्यते । किम् एवं जीवितेनापि केवलाशुभसाधिना ॥ Rm_35.62{62} // तद् वरं मृत्युर् अद्येवं विना धार्मार्थसाधनं । किं तेन जीवितेनापि यन् मिथ्यादुःखसाधनं ॥ Rm_35.63{63} // न प्राप्तं भगवत्पूजा महोत्साहं कदापि यैः । धर्मो ऽपि न श्रुतः कश्चिन् न काराः सांघिके कृताः ॥ Rm_35.64{64} // भीतेभ्यो नाभयं दत्तं दरिद्राशा न पूरिता । दुःखाय केवलं मातुर् गतास् ते गर्भशल्यतां ॥ Rm_35.65{65} // धन्यास् ते सुखिनो लोके सुभद्राः शुभभाविनः । सत्पुरुषा महात्मानः श्रीमंतः सद्गुणाश्रयाः ॥ Rm_35.66{66} // ये बुद्धे शरणं गत्वा ध्यात्वा स्मृत्वा समाहिताः । सद्धर्मामृतम् आपीय चरन्तः सौगतं व्रतं ॥ Rm_35.67{67} // सर्वे सत्वहितार्थं च दानं दत्वा यथेप्सितं । दयालवः सुसौम्यांशाः सर्वसत्वहिताशयाः ॥ Rm_35.68{68} // संबोधिसाधनोत्साहसर्वसत्वहितोद्यताः । निःक्लेशा विमलात्मानः समाधिनिश्चलाशयाः ॥ Rm_35.69{69} // प्रज्ञावंतो महाधीराः संबोधिरत्नलाभिनः । प्रव्रज्याव्रतिनार्हन्तो निर्विकल्पा निरंजनाः ॥ Rm_35.70{70} // भिक्षाहारा निरातंका निःशंका दमितेंद्रियाः । निःशेषनिर्जिताविद्याः प्राप्तविद्या विशारदाः ॥ Rm_35.71{71} // स्वछंदचारिणः सन्तः सर्वसत्वात्मभाविनः । निःस्पृहा विरतोत्साहा निर्दैन्यः क्षुभिताशयाः ॥ Rm_35.72{72} // निर्मदा निरहंकारा आर्या निरभिमानिनः । निर्माया निर्ममाखड्गा निःसंगा निःपरिग्रहाः ॥ Rm_35.73{73} // मुण्डिता खिक्खिरीपात्रदधानाश् चीवरावृताः । यतिनः सुगताकारास् त्रियानमोक्षदेशकाः ॥ Rm_35.74{74} // स्वपरात्महितार्थेन संबोधिमार्गदेशकाः । वंद्याः पूज्याः प्रमान्याश् च चतुर्ब्रह्मविहारिणः ॥ Rm_35.75{75} // ते एव सुगतिं यांति यांति चान्ते जिनालये । संबोधिं च समासाद्य भवेयुः सुगता अपि ॥ Rm_35.76{76} // इति सत्यं मुनीन्द्रेण समादिष्टं निशम्य मे । मनो ऽत्र भवसंचारे चरितुं नाभिवांछति ॥ Rm_35.77{77} // त्रिरत्नशरणं कृत्वा संबुद्धशासने शुभे । प्रव्रज्यासंवरं धृत्वा चरितुम् इछति सांप्रतं ॥ Rm_35.78{78} // किं च मे जन्मकाले यद् इदं युः शोभितारुषा । संपदो ऽपि प्रवर्द्धन्ते दिव्याभिसुंदरास्मि च ॥ Rm_35.79{79} // तत् सर्वं मे पुरा भद्रकर्मधर्मविपाकतः । संपद्यते ऽधुना नूनं विद्धि मा त्व् अन्यथा पित ॥ Rm_35.80{80} // एतन् नूनम् इति मत्वा भूयो ऽपि मे मनस् तथा । सद्धर्मसाधनं कर्तुम् इछति सौगतं व्रतं ॥ Rm_35.81{81} // एतद् धेतोर् अहं तात प्रार्थयाम्य् एवम् आदरात् । तद् अनुज्ञां प्रदत्तं मे यदि वांछास्ति वा शुभे ॥ Rm_35.82{82} // एतत्पुण्यविभागेन यूयम् अपि सुरालयं । गत्वा दिव्यसुखान्य् एव भुक्त्वा चिरं निवत्स्यथ ॥ Rm_35.83{83} // (##) ततः काले दिवश् च्युत्वा मर्त्यलोक इहागताः । त्रिरत्नभजनं कृत्वा चरिष्यथ शुभे सदा ॥ Rm_35.84{84} // तच् छुभपुण्यपाकेन शुद्धाशयाः शुभाविनः । संबुद्धशासने गत्वा सद्धर्मं श्रोष्यथादरात् ॥ Rm_35.85{85} // ततस् तत् पुण्यपाकेन संघानां शरणं गताः । सत्कारैः समुपस्थित्वा भजिष्यथ समादरात् ॥ Rm_35.86{86} // ततस् तत् पुण्यपाकेन बोधिचित्तम् अवाप्स्यथ । ततो लोकहितार्थेषु बोधिचर्यां चरिष्यथ ॥ Rm_35.87{87} // ततः पारमिताः सर्वाः पूरयित्वा यथाक्रमं । ततो बोधिं समासाद्य संबुद्धपदम् आप्स्यथ ॥ Rm_35.88{88} // एवं विज्ञाय संबुद्धपदसंप्रतिपत्तये । तद् अनुज्ञां प्रदत्तं मे संबुद्धपदवांछिरे ॥ Rm_35.89{89} // अनित्यं खलु सम्षारं जीवितं क्षणभंगुरं । क्षणभंगिशरीरं च सर्वेषां भवचारिणां ॥ Rm_35.90{90} // संपदो ऽपि स्थिरा नैव सत्क्षणं च सुदुर्लभं । मानुष्ये सर्वदा जन्म लभ्यते न सुदुर्ल्लभं ॥ Rm_35.91{91} // तत्रापि दुर्लभा धर्मे मतिर् जातापि न स्थिराः । धर्मं तु सौगतैः श्रेष्ठं यत् संबोधिपदसाधनं ॥ Rm_35.92{92} // तत् संबोधिपदप्राप्त्यै धर्मं इछामि सौगतं । तद् अनुज्ञां प्रदत्वा मे मनो हर्षयत द्रुतं ॥ Rm_35.93{93} // धर्मं विनात्र किं सारं भोग्यैर् अर्थैर् गुणैर् अपि । किं कामसुखं भुक्त्वा स्थित्वा च पशुवद् गृहे ॥ Rm_35.94{94} // तद् अनुज्ञां न दत्यश्येन् स्थास्यामि न गृहे ऽप्य् अहं । सर्वान् परिग्रहान्स् त्यक्त्वा गमिष्यामि तपोवनं ॥ Rm_35.95{95} // तत्र को निर्जने स्थित्वा चरित्वा दुष्करं तपः । अनाहारो मरिष्ये ऽहं सर्वत्र मरणं ध्रुवं ॥ Rm_35.96{96} // कस्य मृत्यु भवे नास्ति कुत्र मृत्योर् भयं न हि । सर्वलोकान् ग्रसेन् मृत्युर् एको ऽपि स महावलिः ॥ Rm_35.97{97} // तद् अत्र किं विषादेन यद् दमोपायम् अत्र न । अवश्यं भाविनो भावा भवन्ति महताम् अपि ॥ Rm_35.98{98} // मृत्युकाले सहायो ऽपि को ऽपि नास्ति सहानुगः । धर्म एव तदैको हि सहायः स्यात् सहानुगः ॥ Rm_35.99{99} // एवं मत्वात्र संसारे स्थातुं नेछन्ति सज्जनाः । सर्वान् परिग्रहान्स् त्यक्त्वा प्रव्रजन्ति शुभार्थिनः ॥ Rm_35.100{100} // तथाहम् अपि तन् मृत्युभयं दृष्ट्वाभिशंकितः । संबुद्धशरणं गत्वा चरितुं व्रतम् उत्सहे ॥ Rm_35.101{1} // इति धर्मे निधेद्धं मा किं चिद् वा वक्तुम् अर्हथ । सुप्रसन्नाधियानुज्ञां प्रदातुम् एव मे ऽर्हति ॥ Rm_35.102{2} // इति तेनात्मजेनैवं संप्रार्थितं निशम्य तौ । पितरौ विस्मयाक्रांतचित्तौ तष्ठतुर् मूर्छितौ ॥ Rm_35.103{3} // ततस् तौ धैर्यम् आलम्ब्य तम् एव स्वात्मजं चिरात् । दृष्ट्वा वियोगदुःखार्त्तौ तष्ठतुर् लिखिताव् इव ॥ Rm_35.104{4} // (##) ततः स जनकः शाक्यस् तदुक्तपरिबोधितः । गलदश्रुमुखो दृष्ट्वा तं पुत्रम् एवम् अब्रवीत् ॥ Rm_35.105{5} // हा पुत्र किं अत्राहं वदेय सांप्रतं खलु । यत् त्वम् एव सुधीर् विज्ञः पण्डितो ऽसि विचक्षणः ॥ Rm_35.106{6} // यत् त्वं शासने बौद्धे प्रव्रजितुं समिछसि । तच् छास्तुः शरणं कृत्वा व्रतं चर समाहितः ॥ Rm_35.107{7} // इति पित्रोदितं श्रुत्वा स सोभितः प्रमोदितः । पित्रोः पादान् प्रणत्वैव सहसा निर्ययौ गृहात् ॥ Rm_35.108{8} // ततः स सहसा गत्वा न्यग्रोधतरुमण्डिते । विहारे सुगतारमे प्रविश्य समुपाचरत् ॥ Rm_35.109{9} // यत्र स पुरतो गत्वा कृतांजलिपुटो मुदा । प्रणत्वा तं जगन्नाथं प्रार्थयद् एवम् आदरात् ॥ Rm_35.110{10} // भगवन् नाथ सर्वज्ञ प्राप्यानुज्ञां समाव्रजे । तद् भवान् सांप्रतं मह्यं प्रव्रज्यां दातुम् अर्हति ॥ Rm_35.111{11} // भवतां शरणे स्थित्वा प्रव्रज्य सौगतंव्रतं । धृत्वा सदा समादाय चरिष्ये बोधिचारिकां ॥ Rm_35.112{12} // इति संप्रार्थितं तेन भगवान् स मुनीश्वरः । सव्येन पाणिना तस्य शिरः स्पृष्ट्वैवम् आदिशत् ॥ Rm_35.113{13} // एहि च वत्स समाधाय व्रतं चरस्व सौगतं । इत्य् उक्त्वा स मुनीन्द्रः स्वसांघिके तं समग्रहीत् ॥ Rm_35.114{14} // एहीत्य् उक्ते मुनींद्रेण शोभितो ऽभूत् स मुण्डितः । खिक्खिरीपात्रविभ्राणः काखायचीवरी यतिः ॥ Rm_35.115{15} // ततः स सुमतिर् भिक्षुः संसारगतिनिस्पृहः । भित्वाविद्यागणान् सर्वान् प्राप्तविद्या विशारदः ॥ Rm_35.116{16} // सर्वक्लेशगणां जित्वा साक्षाद् अर्हत्वम् आप्तवान् ॥ Rm_35.117{17!} // ततः सो ऽर्हन् महाभिज्ञः परिशुद्धत्रिमण्डलः । निक्लेशः सुविशुद्धात्मा शुद्धेन्द्रियो जिनांशभृत् ॥ Rm_35.118{18} // निर्विकल्पः समाकारो ब्रह्मचारी निरंजनः । संसारलाभसत्कारनिःस्पृहः खसमाशयः ॥ Rm_35.119{19} // स देवासुरलोकानां सर्वेषां भवचारिणां । मान्यः पूज्यो ऽभिवंद्यश् च बभूव स जिनात्मजः ॥ Rm_35.120{20} // तद् दृष्ट्वा भिक्षवः सर्वे विस्मयोद्धतमानसाः । भवन्तं प्रणत्वैवं पप्रछुस् तत् पुराकृतं ॥ Rm_35.121{21} // भगवन् किं पुरानेन सुकृतं प्रकृतं कुह । येनायं सुकुले जातो दिव्यकल्पातिसुंदरः ॥ Rm_35.122{22} // जन्मनि वास्य जातानि महाद्भुतकराण्य् अपि । यैर् एतन् नगरं सर्वं चंद्राभैर् इव शोभितं ॥ Rm_35.123{23} // भवतां शासने चापि त्रिरत्नशरणं गतः । प्रव्रज्यासंवरं धृत्वा यतिर् अर्हन् भवत्य् अपि ॥ Rm_35.124{24} // एतत् सर्वं समाख्याय भवांच् छास्ता जगद्गुरुः । सर्वान् अस्मान् सभांश् चापि प्रबोधयितुम् अर्हति ॥ Rm_35.125{25} // इति तैर् भिक्षुभिः सर्वैः प्रार्थिते स मुनीश्वरः । सर्वान् यतीन् सभां चापि समालोक्यैवम् आदिशत् ॥ Rm_35.126{26} // (##) शृणुत भिक्षवः सर्वे यद् अनेन पुराकृतं । तत् सर्वं समाशख्ये युष्माकं परिबोधने ॥ Rm_35.127{27} // तद्यथाभूत् पुरा शास्ता क्रकुछन्दस् तथागतः । सर्वज्ञो ऽर्हं जगन्नाथो धर्मराजो मुनीश्वरः ॥ Rm_35.128{28} // तदा स भगवान् लोके बोधिचर्यां प्रकाशयन् । सद्धर्मं समुपादिश्य प्रचचार समंततः ॥ Rm_35.129{29} // एवं स भगवां छास्ता कृत्वा सर्वत्र मंगलं । शोभावत्या महापूर्य्या राजधान्या उपाश्रमे ॥ Rm_35.130{30} // विहारे सौगतावासे समाश्रित्य प्रभासयन् । सद्धर्मं समुपादेष्टुं विजहार ससांघिकः ॥ Rm_35.131{31} // तत्रागत्य समानीनं तं मुनीन्द्रं ससांघिकं । श्रुत्वा शोभो महाराजो द्रष्टुं स समुपाचरत् ॥ Rm_35.132{32} // तत्र स नृपतिः शोभो दृष्ट्वा तं सुगतं मुनिं । क्रकुछंदं समासीनं भिक्षुसंघपुरस्कृतं ॥ Rm_35.133{33} // मुदितः समुपासृत्य कृतांजलिः पुरोगतः । प्रणत्वा सुप्रसन्नास्यः प्रार्थयम् एवम् आदरात् ॥ Rm_35.134{34} // भगवन् नाथ सर्वज्ञ bhavä छास्ता जगद्गुरुः । तद् अस्माकं हितार्थेन धर्मम् आदेष्टुम् अर्हति ॥ Rm_35.135{35} // इति संप्रार्थिते तेन राज्ञा स भगवान् अपि । तं शोभं क्षितिपालेंद्रं समालोक्यैवम् आदिशत् ॥ Rm_35.136{36} // शृणु राजन् समाधाय सत्वानां हितकारणं । संबोधिसाधनं धर्मं वक्ष्यामि ते शुभार्थतः ॥ Rm_35.137{37} // अनित्यं खलु संसारे सर्वं शून्यम् अनात्मकं । मायाक्लेशसमुद्भूतं जगल्लोकम् अशाश्वतं ॥ Rm_35.138{38} // तद् अत्र किं भवे सारं निरर्थं दुःखसाधनं । इति विज्ञाय राजेन्द्र kleÓä जित्वा शुभे चर ॥ Rm_35.139{39} // शुभेन सद्गतिं याया सद्गतौ सर्वदा सुखं । सुखेन सर्वदा भद्रे चरितव्यं तथा भवं ॥ Rm_35.140{40} // शुभं संजायते पुण्यात् सर्वत्रापि सदा ध्रुवं । पुण्यं संजायते ह्य् आदौ संबुद्धदर्शनाद् अपि ॥ Rm_35.141{41} // एतत्पुण्यानुभावेन सद्धर्मश्रवणं लभेत् । तत् सद्धर्मरसास्वादसंसक्तश् च समुत्सहेत् ॥ Rm_35.142{42} // तदुत्साहात् पुनः श्रोतुम् abhilëa÷ समुद्भवेत् । samudbhÆtÃbhilëaÓ च सत्कृत्य मानयेन् मुदा ॥ Rm_35.143{43} // सद्गुरुं समुपासृत्य सद्धर्मं शृणुयात् सदा । तत् सद्धर्मामृतस्वादगुणलब्धः प्रमोदितः ॥ Rm_35.144{44} // सद्धर्मचारणो भिक्षून् सत्कृत्य मानयेन् मुदा । ततस् तद् धर्मम् आकर्ण्य संबोधिधर्मवांछितः । त्रिरत्नभजनं कृत्वा स्वपरार्थहिते चरेत् ॥ Rm_35.145{45} // एतत्पुण्यविपाकेन स कुले श्रीसमालये । जातो लोकहितार्थेन दानं दद्याद् यथेप्सितं ॥ Rm_35.146{46} // तद् दानपुण्यपाकेन स दाता सद्गतिं व्रजेत् । सद्गतिस्थः सुखेनैवं सुशीलः संवरं चरेत् ॥ Rm_35.147{47} // (##) तत् सुशीलव्रतोत्पन्नैः पुण्यैः स परिशुद्धधीः । सर्वसत्वहितार्थेषु दयालु मैत्रवच् चरेत् ॥ Rm_35.148{48} // ततस् तत् पुण्यपाकेन स सुधीरो विचक्षणः । स्वपरात्महितार्थेन सर्वकार्याणि साधयेत् ॥ Rm_35.149{49} // एतत् पुण्यविशुद्धात्मा निःक्लेशो विमलाशयः । समाधिधरणीविद्यासमाधानः सुधीर् भवेत् ॥ Rm_35.150{50} // ततस् तत् पुण्यसंभारसंबोधिगुणसार्थभृत् । प्रज्ञाब्धिपारम् आसाद्य बोधिचित्तमणिं लभेत् ॥ Rm_35.151{51} // तन् मनेर् अनुभावेन सर्वोपायविधानवित् । सर्वसत्वहितो धानं बोधिचर्याव्रतं चरेत् ॥ Rm_35.152{52} // तत्पुण्यैः स महासत्वः सर्वसत्वशुभंकरः । संबोधिप्रणिधानेन सद्धर्माभिरतो भवेत् ॥ Rm_35.153{53} // ततस् तद् धर्मपूतात्मा दुष्टक्लेशान् विनिर्जयन् । सर्वहितार्थसंभर्ता महाभिज्ञा वली भवे ॥ Rm_35.154{54} // ततो mÃragaïä जित्वा परिशुद्धत्रिमण्डलः । सो ऽर्हन् संबोधिसंप्राप्तः संबुद्धपदम् आप्नुयात् ॥ Rm_35.155{55} // ततः स सुगतः शास्ता कृत्वा धर्ममयं जगत् । बोधिमार्गे प्रतिष्ठाप्य निर्वृतः स्वालयं व्रजेत् ॥ Rm_35.156{56} // ततः स स्वालये लीनो धर्मधात्वीश्वरो जिनः । विश्वरूपा विशुद्धाभज्योतिरूपो निरंजनः ॥ Rm_35.157{57} // एवं विज्ञाय राजेन्द्र संबुद्धपदवांछिभिः । त्रिरत्नभजनं कृत्वा चरितव्यं शुभे सदा ॥ Rm_35.158{58} // तथा तं सर्वदा भद्रं सर्वत्रापि भवेद् ध्रुवं । क्रमात् संबोधिम् आसाद्य संबुद्धपदम् आप्स्यथ ॥ Rm_35.159{59} // इति शास्त्रा समादिष्टं श्रुत्वा शोभः स भूपतिः । तथा हीति प्रविज्ञप्य प्राभ्यनन्दत् प्रबोधितः ॥ Rm_35.160{60} // तदारभ्य स भूमीन्द्रस् त्रिरत्नशरणं गतः । सर्वसत्वहितं कृत्वा प्राचरत् सर्वदा शुभे ॥ Rm_35.161{61} // तदा तद्विषये तत्र सर्वदाभूच् छुभोत्सवं । सर्व लोकाश् च सद्धर्मारतोत्साहाः प्रचेरिरे ॥ Rm_35.162{62} // एवं स नृपतिः शोभस् तं मुनीन्द्रं ससांघिकं । यथार्हभोजनैश् चापि त्रिमास्यं समसेवित ॥ Rm_35.163{63} // ततः स भूमीराजो त्रिमासान्ते ससांघिकं । क्रकुछंदं मुनीन्द्रं तं नत्वैवं प्रार्थयन् मुदा ॥ Rm_35.164{64} // भगवन् नाथ सर्वज्ञ सर्वदात्र ससांघिकः । सद्धर्मं कृपयास्मद्भ्यम् आदेष्टुम् स्थातुम् अर्हति ॥ Rm_35.165{65} // इति संप्रार्थिते राज्ञा भगवान् स जगद्गुरुः । तद शोभं जगतीपालं समालोक्यैवम् आदिशत् ॥ Rm_35.166{66} // नाहं राजंस् तवैकस्य हितार्थे सुगतो भवे । अपि तु सर्वसत्वानां शुभहेतौ भवे जिनः ॥ Rm_35.167{67} // तद् एवं सर्वलोकेषु बोधिचर्यां प्रकाशयन् । सद्धर्मं समुपाख्यातुं चरेयं सह सांघिकैः ॥ Rm_35.168{68} // (##) यद्य् अस्ति ते सदा राजं भक्तिश्रद्धामतिर् मयि । मन्नामाभिसमुद्दिश्य स्तूपं कृत्वा सदा भज ॥ Rm_35.169{69} // एतस्मिं यत् कृतं कर्म तन् मयि कृतम् एव हि । तिष्ठतो निर्वृतस्यापि तुल्यं भक्तिमतां फलं ॥ Rm_35.170{70} // तद्यथा मयि राजेन्द्र श्रद्धया शरणं गतः । त्रिरत्नभजनं कृत्वा चरस्वैवं शुभे मुदा ॥ Rm_35.171{71} // तथास्मिन् सर्वदा स्तूपे श्रद्धया शरणं गतः । त्रिरत्नभजनं कृत्वा शुभे चर समाहितः ॥ Rm_35.172{72} // तथा ते सर्वदा क्षेमं सर्वत्रापि भवेद् ध्रुवं । क्रमात् संबोधिम् आसाद्य संबुद्धपदम् आप्नुयात् ॥ Rm_35.173{73} // इत्य् आदिश्य स संबुद्धस् तस्मै शोभाय भूर्भुजे । स्वनखकेशम् उत्कृत्य ददौ स्तूपार्थम् आदरात् ॥ Rm_35.174{74} // तं मुनीन्द्रप्रदत्तं स भूपतिः संप्रमोदितः । प्रणत्वा समुपागृह्य सानंदः स्वालयं ययौ ॥ Rm_35.175{75} // तत्र स नृपती राजा तन् नखकेशम् आदरात् । गर्भे निधाय सद्रत्नैर् महस्तूपम् अकारयत् ॥ Rm_35.176{76} // ततस् तं स नृपो राजा प्रतिष्ठाप्य यथाविधिः । महोत्सवैः सदा नित्यं समभ्यर्च्य भजन् मुदा ॥ Rm_35.177{77} // तत्रैकस्मिन् दिने भद्रे पर्वणि प्रत्युपस्थिते । समेत्य गोष्ठिकाः सर्वे तं स्तूपं द्रष्टुम् आगताः ॥ Rm_35.178{78} // दृष्ट्वा ते गोष्ठिकाः सर्वे सुप्रसन्नाभिमोदिताः । नानापुष्पैस् तम् अभ्यर्च्य महोत्सवैः सहाभजत् ॥ Rm_35.179{79} // तत्रैको गोष्ठिको दृष्ट्वा दरिद्रो ऽहम् इति ब्रुवन् । तत्पूजामहोत्साहे लज्जया स्वगृहं ययौ ॥ Rm_35.180{80} // ततस् तैर् गोष्ठिकैः सर्वैर् दृष्ट्वा स स्वगृहे ततः । बहुशः paribhëitvà गोष्ठिमध्याद् बहिष्कृतः ॥ Rm_35.181{81} // ततः स लज्जयाखिन्नः पश्चात्तापाग्नितापितः । हा मंदः कथम् एको ऽहं तिष्ठेयम् इत्य् अचिंतयत् ॥ Rm_35.182{82} // ततः स सुगतं स्मृत्वा दरिद्रो ऽपि समंततः । सर्वपुष्पाणि संगृह्य तैस् तं स्तूपं समर्चयत् ॥ Rm_35.183{83} // ततः प्रदक्षिणीकृत्य सांजलिः स प्रमोदितः । तत् पादयोः प्रणत्वैवं प्रणिधानं मुदाकरोत् ॥ Rm_35.184{84} // यन् मयात्र मुनीन्द्रस्य स्तूपः पुष्पैः समर्चितः । एतत्पुण्यविपाकेन भवेयं श्रीसमृद्धिमान् ॥ Rm_35.185{85} // इत्य् एवं प्रणिधिं कृत्वा तत् स्तूपं शरणं गतः । स दरिद्रः समभ्यर्च्य प्राभजन् संप्रमोदितः ॥ Rm_35.186{86} // मन्यतां भिक्षवो यो ऽसौ दरिद्रो ऽयं हि शोभितः । यत् स्तूपो ऽर्चितः पुष्पैस् तेनायं श्रीसमृद्धिमान् ॥ Rm_35.187{87} // अन्यद् अपि यथानेन सुकृतं प्रकृतं पुरा । तत् सर्वं संप्रवक्ष्यामि शृणुध्वन् यूयम् आदरात् ॥ Rm_35.188{88} // तथाथाभूत् पुरा पूर्य्यां वाराणस्यां गृहाधिपः । श्रेष्ठी महाजनः साधुर् व्यवहारविचक्षणः ॥ Rm_35.189{89} // तदैकस्मिन् दिने तस्य गृहान्तिके शनैश् चरन् । (##) प्रत्येकसुगतो ग्लानो भिक्षार्थं समुपाचरन् ॥ Rm_35.190{90} // तं गृहान्तिकम् आयातं दृष्ट्वा स करुणाहतः । सहसोपेत्य नत्वैनम् आमंत्र्य स्वगृहे नयेत् ॥ Rm_35.191{91} // तत्र श्रेष्ठी स तं ग्लानं प्रत्येकबुद्धम् आसने । उपस्थाप्य समभ्यर्च्य पटेनाछादयन् मुदा ॥ Rm_35.192{92} // तस्मै क्षीरोदनैः पूर्णं पात्रं पंचामृतैः सह । प्रदत्वा सांजलिर् नत्वा मनसैवं व्यचिंतयत् ॥ Rm_35.193{93} // यद् अयं सुगतो ग्लानो ऽभ्यर्चितो मयादरात् । एतत्पुण्यविपाकेन भवेयं क्षेमवान् सुधीः ॥ Rm_35.194{94} // इत्य् एवं प्रणिधानेन स श्रेष्ठी प्रतिमोदितः । सत्कृत्य सादरं तत्र स्वाश्रमे समचारयत् ॥ Rm_35.195{95} // मन्यतां भिक्षवो यो ऽसौ श्रेष्ठी श्रीमान् महाजनः । अयम् एव महाभिज्ञः शोभितो ऽर्हन् महामतिः ॥ Rm_35.196{96} // यद् अनेन तदा ग्लानप्रत्येकबुद्ध आदरात् । पटेनाछाद्य पिंडेन प्रतिपाद्य समर्चितः ॥ Rm_35.197{97} // एतत्पुण्यविपाकेन शोभितो ऽयं समृद्धिमान् । पंचजन्मशतान्य् एवं बभूव सद्गुणाकरः ॥ Rm_35.198{98} // भूयो ऽपि यत् पुरानेन सुकृतं साधितं यथा । तत् सर्वं संप्रवक्ष्यामि शृणुध्वं यूयम् आदरात् ॥ Rm_35.199{99} // तद्यथाभूत् पुरा शास्ता काश्यपो ऽर्हन्स् तथागतः । सर्वज्ञः सुगतो नाथो धर्मराजो मुनीश्वरः ॥ Rm_35.200{100} // वाराणस्यां स संबुद्धो मृगदावे ससांघिकः । सर्वसत्वहितार्थेन व्यहरद् धर्मम् आदिशत् ॥ Rm_35.201{11} // तस्मिंश् च समये तत्र वाराणस्याम् अभूद् गृही । संबुद्धभक्तिमान् साधुर् दरिद्रः këÂhahÃrika÷ ॥ Rm_35.202{2} // स एकस्मिन् दिने këÂham आहर्तु पर्वटे व्रजन् । तत्रैकत्र महत् स्तूपं ददर्शाछादितं तृणैः ॥ Rm_35.203{3} // दृष्ट्वा स समुपाश्रित्य तत् तृणानि समंततः । सर्वाण्य् अपि समुत्पाट्य संमृज्य समशोधयत् ॥ Rm_35.204{4} // ततस् तं शोभितं दृष्ट्वा स श्रेष्ठी संप्रमोदितः । नत्वा प्रदक्षिणीकृत्य मनसैवं व्यचिंतयत् ॥ Rm_35.205{5} // यद् अयं सौगतस्तूपो मया संमृज्य शोधितः । एतत्पुण्यविपाकेन भवेयं दिव्यसुंदरः ॥ Rm_35.206{6} // दिव्यातिरिक्ताभैः शोभितः स्यान् समृद्धिमान् । अनागतांश् च संबुद्धान् आरागयेयम् आदरात् ॥ Rm_35.207{7} // तदा तच्छासने गत्वा त्रिरत्नशरणं गतः । प्रव्रज्यार्हत्पदं प्राप्य व्रजेयाहं सुनिर्वृतिं ॥ Rm_35.208{8} // इत्य् एवं प्रणिधिं कृत्वा प्रणत्वा तं जिनालयं । सततः këÂham आदाय स्वगृहं समुदाचरत् ॥ Rm_35.209{9} // ततः स सुमतिः श्रीमान् अभूत् तत्पुण्यवान् कृतिः । सुखानि सुचिरं भुक्त्वा काले मृतो दिवं ययौ ॥ Rm_35.210{10} // स्वर्गे स दिव्यभोग्यानि भुक्त्वा रेमे सुरैः सह । पंचजन्मशतान्य् एवं सुखं भुक्त्वा भ्रमेद् भवे ॥ Rm_35.211{11} // (##) अत्रापि यदेयं ÓrÅmä छासने मे समागतः । प्रव्रज्यासंवरं धृत्वा चरन्न् अर्हन् भवत्य् अपि ॥ Rm_35.212{12} // तत् सर्वं हि विजानीत तत्स्तूपसंमृष्टपुण्यतः । यथा च चिंतितं तत्र तथास्य सिद्ध्यते ऽधुना ॥ Rm_35.213{13} // daridrakëÂhahÃro यो भवेत् सो ऽयं हि शोभितः । अन्य इति न मन्यन्तव्यं युष्माभिर् नात्र संशयः ॥ Rm_35.214{14} // एवं सर्वत्र संसारे सर्वेषाम् अपि प्राणिनां । यथैव यत् कृतं कर्म तथैव तत् फलं ध्रुवं ॥ Rm_35.215{15} // अभुक्तं क्षीयते नैव कर्म क्वापि कदा चन । अन्यथापि भवेन् नैव कर्मफलं कथं चन ॥ Rm_35.216{16} // एवं मत्वात्र संसारे सर्वदा सुखवांछिभिः । त्रिरत्नभजनं कृत्वा चरितव्यं शुभे सदा ॥ Rm_35.217{17} // इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा ते सर्वसांघिकाः । सर्वे लोकाश् च संबोधिप्राप्तुं धर्मार्थिनो ऽभवन् ॥ Rm_35.218{18} // इति मे गुरुणाख्यातं श्रुतं मया तथोच्यते । त्वम् अप्य् एवं महाराज सद्धर्मनिरतो भव ॥ Rm_35.219{19} // प्रजाश् चापि महारज बोधयित्वा प्रयत्नतः । बोधिमार्गे ऽभिसंस्थाप्य पातुम् अर्हति सर्वदा ॥ Rm_35.220{20} // एवं कृते महाराज सर्वत्र वः शुभं भवेत् । क्रमात् संबोधिम् आसाद्य संबुद्धपदम् आप्नुयाः ॥ Rm_35.221{21} // इति तेनार्हताख्यातं श्रुत्वाशोकः स भूमिपः । तथा हीति प्रतिज्ञप्य प्राभ्यनन्दत् स पार्षदः ॥ Rm_35.222{22} // ये श्रद्धाः सुप्रसन्ना इदम् अपि मनुजाः शोभितस्यावदानं । शृण्वन्ति श्रावयंति प्रमुदितमनसा ये च संबोधिकामाः । ते सर्वे बोधिसत्वाः सकलगुणभृतो बोधिचर्यां चरन्तो । भुक्त्वा सौख्यं प्रकामं दशबलनिलये संप्रयान्ति प्रमुक्त्वा ॥ Rm_35.223{23} // ++ इति रत्नावदानतत्वे शोभितावदानं समाप्तम् ++ (##) XXXVI मुक्तावदान अथाशोको महीपालः सांजलिः समुपाश्रितः । उपगुप्तं यतिं नत्वा पुनर् एवम् abhëata ॥ Rm_36.1{1} // भदन्त श्रोतुम् इछामि पुनर् अन्यत् subhëitaæ । तद्यथा गुरुणाख्यातं तथादेष्टुं च मे ऽर्हति ॥ Rm_36.2{2} ॥ इति संप्रार्थितं राज्ञा श्रुत्वा सो ऽर्हन् सुधीर् यतिः । तम् अशोकं महाराजं समालोक्यैवम् अब्रवीत् ॥ Rm_36.3{3} ॥ शृणु साधु महाराज यथा मे gurubhëitaæ । तथात्राहं प्रवक्ष्यामि तव चित्तविशुद्धये ॥ Rm_36.4{4} ॥ तद्यथाभून् महापूर्य्यां श्रावस्त्यां श्रीदसंनिभः । श्रेष्ठी महाधनः साधुः पुष्याभिधो महाजनः ॥ Rm_36.5{5} ॥ तस्य भार्या सुभद्रांगी रामाख्या श्रीसमानिका । कुलधर्मसमाचरा स्वामिचर्यानुचारिणी ॥ Rm_36.6{6} ॥ यया पत्न्या सुभाविन्या सार्द्धं पुष्यः स सन्मतिः । यथाकामः सुखं भुक्त्वा रेमे समुपचारयन् ॥ Rm_36.7{7} ॥ ततः सा समये कांता गर्भिणी वर्द्धितोदरा । स्वल्पाहाररता पाण्डुवर्णा कृशाभवत् क्रमात् ॥ Rm_36.8{8} ॥ ततः सा समये ऽसूत दारिकां दिव्यसुंदरीं । शिरोनिवद्धमुक्ता स्रक्कोहिताम् अभिरोचिनीं ॥ Rm_36.9{9} ॥ तां संजातां शिरोवद्धमुक्तामालां प्रशोभितां । दारिकां सा प्रसू दृष्ट्वा सचित्रानंदितो ऽभवत् ॥ Rm_36.10{10} // तच् छ्रुत्वा स पिता पुष्यो विस्मयोद्धतमानसः । उपेत्य तां सुतां दृष्ट्वा तस्थौ पश्यन् सविस्मयः ॥ Rm_36.11{11} // ततस् ते ज्ञातयः सर्वे वंधुमित्रसुहृज्जनाः । तां संजातां निशम्याशु द्रष्टुम् आजग्मुर् आदरात् ॥ Rm_36.12{12} // तत्र तां दारिकां कांतां शिरोमुक्तास्रगन्वितां । दर्शनीयां सुभद्रांगीं प्राद्राक्षुस् ते चिरं मुदा ॥ Rm_36.13{13} // अहोस्विद् देवकन्येयं नूनं मान्या न मानवी । यद् इयं जातमात्रापि भाभिः शोभते पुरं ॥ Rm_36.14{14} // इति saæbhëya ते सर्वे ज्ञातिवंधू सुहृज्जनाः । सुचिरं तां समालोक्य विस्मिता निर्ययुस् ततः ॥ Rm_36.15{15} // ततः स जनकस् तस्याः कृत्वा जतिमहं मुदा । sarvä ज्ञातीन् समामंत्र्य पुर एवम् abhëata ॥ Rm_36.16{16} // भवन्तो ऽस्याः सुताया मे दृष्ट्वा संपन्निमित्तमां । यथा लोके प्रसिद्धं स्यात् तथा नामाभिधीयतां ॥ Rm_36.17{17} // इति तेनोदितं श्रुत्वा सर्वे ते ज्ञातिवांधवाः । तन् निमित्तं समालोक्य तं पुष्यम् एवम् अब्रुवन् ॥ Rm_36.18{18} // (##) साधो यत् संप्रजातेयं मुक्तामालाशिरोरुहा । तद् अस्या नाम मुक्तेति प्रसिद्धं भवतु ध्रुवं ॥ Rm_36.19{19} // एवं तैः ज्ञातिभिः सर्वैः समाख्यातं निशम्य सः । पुष्यस् तस्याः सुतायास् तन् नामप्रसिद्धम् अचारयत् ॥ Rm_36.20{20} // ततः सा दारिका मुक्ता धात्रीभिः प्रतिपालिता । अष्टाभिर् अभिपुष्यांगा प्रवृद्धाभूद् ह्रदाब्जवत् ॥ Rm_36.21{21} // ततः सा दारिका कान्ता प्रवृद्धाभूत् कुमारिका । गुरुणां समुपाश्रित्य क्रमाद् विद्या अशिक्षते ॥ Rm_36.22{21*} // तत्र सा सुमतीर् मुक्ता लिपिपारं गता क्रमात् । सर्वशास्त्रकलाविद्यापारं ययौ विचक्षणा ॥ Rm_36.23{22} // ततः सा दानसंरक्ता सर्वार्थिभ्यो यथेप्सितं । सद्धर्मप्रणिधानेन ददौ नित्यं प्रसादिता ॥ Rm_36.24{23} // सर्वे ऽपि याचकास् तस्या गृहं दृष्ट्वा समागताः । तद् दत्तं द्रव्यम् आदाय प्रययुः संप्रमोदिताः ॥ Rm_36.25{24} // तदैको ब्राह्मणस् तस्या मुक्तामालां शिरोरुहां । दृष्ट्वा लोभाकुलात्मा स गृहं गत्वा समाश्रयत् ॥ Rm_36.26{25} // तत्र स ब्राह्मणो दृष्ट्वा तां कन्यां संप्रदायनीं । उपेत्याशीर्वचोद्दत्वा प्रार्थयद् एवम् आदरात् ॥ Rm_36.27{26} // जयो ऽस्तु ते सदा भद्रे चिरं जिव्याः सुखान्विता । यथा ते वांछते चित्तं तथा सर्वं प्रसिद्ध्यतु ॥ Rm_36.28{27} // भद्रे ऽहं ते गुणाच् छ्रुत्वा दूरतो यद् इहाव्रजे । तद् अर्थं शृणु ते वक्ष्ये तच् छ्रुत्वा मे प्रसीदतु ॥ Rm_36.29{28} // यद् इयं ते शिरोबद्धा मुक्तामाला प्रशोभिता । तद् इमां मे प्रदत्वात्र मनो मम विनोदय ॥ Rm_36.30{29} // इति संप्रार्थिते तेन सा मुक्ता संप्रदानिका । तां प्रदातुं समिछन्ती तं विप्रम् एवम् अब्रवीत् ॥ Rm_36.31{30} // साधु विप्र क्षणं तिष्ठ मा व्रजस्वान्यतः क्वचित् । पित्रोर् आज्ञां समायाच्य दास्यामि ते इमाम् अपि ॥ Rm_36.32{31} // इत्य् उक्त्वा स समाश्वास्य ब्राह्मणं तं प्रलोभितं । सहसा पुरतो गत्वा पित्रोर् एवम् abhëata ॥ Rm_36.33{32} // पितर् अम्ब गृहे ऽस्माकं ब्राह्मणो ऽर्थी समागतः । स ममेमां ÓirorƬhÃæ मुक्तामालां प्रयाचते ॥ Rm_36.34{33} // तद् इमां दातुम् इछामि तस्मै विप्राय साधवे । तद् अनुज्ञां प्रदत्तं मे यद्य् अस्ति वां दयाम् अपि ॥ Rm_36.35{34} // इति पुत्र्योदितं श्रुत्वा स पिता विस्मयाहतः । तां पुत्रीं सुचिरं दृष्ट्वा paribhëyaivam अब्रवीत् ॥ Rm_36.36{35} // भो वत्स किं समीक्ष्यैवं स्वमस्तक समुद्भवां । नेत्रवत् कथम् उत्कृत्य प्रदद्याद् अर्थिने सुते ॥ Rm_36.37{36} // यदि दातुं समिछा ते ब्राह्मणायार्थिने सुते । तद् अन्यत्प्रार्थितं द्रव्यं प्रददस्व यथेप्सितं ॥ Rm_36.38{37} // इति पित्रोदितं श्रुत्वा सा मुक्ता दुहिता सुधीः । जनकं तं समालोक्य प्रणत्वा चैवम् अब्रवीत् ॥ Rm_36.39{38} // (##) शृणु तात यद् अर्थे ऽहं स्वशिरःसंभवाम् अपि । मुक्तामालं समुद्धृत्य दित्सामि तत् प्रवक्ष्यते ॥ Rm_36.40{39} // अनित्यं खलु संसारे मानुष्ये जन्म दुर्लभं । क्षणध्वंसि शरीरं च जीवितं च तृणाम्बुवत् ॥ Rm_36.41{40} // तत्रापि बहवो रोगाः संपदो ऽप्य् अतिचंचलः । दुर्लभा क्षणसंपच् च धर्ममतिश् च दुर्लभा ॥ Rm_36.42{41} // किं नित्यम् अत्र संसारे को हि नित्यस्थितो भवे । इत्य् अनित्याम् इमां मुक्तामालां दित्साम्य् अहं पित ॥ Rm_36.43{42} // को ऽन्यत्र मानुषा देहाद् दानं कर्तुं प्रशक्नुयात् । इत्य् आप्य् अहं समीक्ष्यात्र दातुम् इछे कजाम् अपि ॥ Rm_36.44{43} // कस्यात्र विग्रहे मृत्योर् विश्वासं विद्यते खलु । इति मत्वापि तातेमां दित्सामि मुक्तकास्रजं ॥ Rm_36.45{44} // कस्यात्र जीवितं काये स्वेछया समवस्थितं । एवं विज्ञाय तातेमं मालां दित्सामि पुष्पवत् ॥ Rm_36.46{45} // को नात्र pŬyate रोगैः सक्लेशैर् देवसंभवैः । इत्य् एवं समीक्ष्यैमां दातुम् इछामि मुक्तिकां ॥ Rm_36.47{46} // कस्य संपत् स्थिरा गेहे अस्ताश् चपि स्थितिर् न हि । एवं विज्ञाय ततेमं दित्सामि कुसुमाकृतिं ॥ Rm_36.48{47} // कस्य चात्र शुभे दृष्टिर् जायात् तिष्ठेच् च सर्वदा । एवं वापि परिज्ञाय दित्सामीमां कजाम् अपि ॥ Rm_36.49{48} // सदा न जायते नैवं धर्मे मतिः कथं चन । इति दृष्ट्वापि मे चित्तम् इमां दित्सति पुष्पवत् ॥ Rm_36.50{49} // इमां मे दैवसंजातां शिरःस्थां केशसादृशीं । दातुम् इछाम्य् अहं तात सद्धर्मरत्नलब्धये ॥ Rm_36.51{50} // कियत् कालं च जीवेयं सर्वेषां मरणं ध्रुवं । यावद् जीवितमुक्तायाम् इयं मुक्तापि नक्ष्यति ॥ Rm_36.52{51} // यद् इयं मे शिरोजापि प्राणेन सह नक्ष्यति । तद् दत्ता वाप्य् अदत्तापि सर्वथापि विनक्ष्यति ॥ Rm_36.53{52} // एतद् देवं समीक्ष्ये मां मुक्तां पुष्पस्रजं यथा । कजाम् अपि समुद्धृत्य दातुम् इछाम्य् अहं पित ॥ Rm_36.54{53} // तद् अत्र मा कृथा विघ्नं मम सद्धर्मसाधने । तद् अनुज्ञां प्रदत्वा मे प्रार्थितं सफलं कुरु ॥ Rm_36.55{54} // यदि न दीयते ऽनुज्ञां दानविघ्नफलं लाभेः । ततो ते दुष्कृतिर् जायात् ततो हि दुर्गतिं व्रजेः ॥ Rm_36.56{55} // यद्य् अनुज्ञां प्रदानेन सत्यं पूरयसे मम । ततस् ते सुकृतिर् जायात् तेन यायाद् धि सद्गतिं ॥ Rm_36.57{56} // सद्गतौ सर्वदा सौख्यं भुक्त्वा चरेः शुभेष्व् अपि । ततः क्रमेण संबोधिं प्राप्य बुद्धत्वम् आप्नुयाः ॥ Rm_36.58{57} // एवं वीज्ञाय तातात्र वारयितुं न मे ऽर्हति । तद् अनुज्ञप्य मे सत्यं संपूरयितुम् अर्हति ॥ Rm_36.59{58} // इति पुत्र्या तयाख्यातं श्रुत्वा पिता स बोधितः । तां मुक्तां सुमातिः पुत्रीं समालोक्यैवम् अब्रवीत् ॥ Rm_36.60{59} // यत् त्वयैवं समाख्यातं तत् सर्वं सत्यम् एव हि । (##) यदि श्रद्धास्ति ते दातुं प्रदेहि किं निवारये ॥ Rm_36.61{60} // इति पित्राभ्यनुज्ञाते सा मुक्ता परिमोदिता । तां शिरःसद्भवां मुक्तां मालाम् उत्कर्तुम् ऐछत ॥ Rm_36.62{61} // तदा सा जननी दृष्ट्वा तां मुक्तां स्वात्मजां प्रियां । शिरोजाम् अपि तां मुक्तां मालाम् उत्कर्तु वांछिनीं ॥ Rm_36.63{62} // सहसा gìham आलिंग्य वारयितुं समुद्यता । गलदश्रुविलिप्ताक्षा विलपंत्यैवम् अब्रवीत् ॥ Rm_36.64{63} // हा प्रिये स्वात्मजे पुत्री कथम् अज्ञासि सांप्रतं । इन्द्रियवत् तनूद्भूताम् अपि दातुं यदीछसि ॥ Rm_36.65{64} // यच् छिरोजां समुत्कृत्य मुक्तामालां स्वदैवजां । किम् अन्यद् इह पश्यन्ति विप्राय दातुम् इछसि ॥ Rm_36.66{65} // यदि दाने ऽतिवांछा ते प्रदेहि तद् यद् इप्सितं । इमाम् एव शिरोजतां मा दाः कस्मै चिद् अर्थिने ॥ Rm_36.67{66} // दम् इयं स्वतनूद्भूता सहजा जीवितेन्द्रैः । तद् इयं कथम् उत्कृत्य दातव्येति विचारय ॥ Rm_36.68{67} // यदीमं svaÓirorƬhÃæ बलेनोत्कृत्य दास्यसि । तदेयं नक्ष्यते नूनं जीवितेन सह ध्रुवं ॥ Rm_36.69{68} // विनष्टे जीविते काये को धर्मं साधयेत् पुनः । धर्मं विनात्र संसारे निरर्थं सर्वसाधनं ॥ Rm_36.70{69} // धर्ममूलं हि संसारे सत्कायजीवितं किल । तज् जीविताश्रयः कायो रक्षितव्यः प्रयत्नतः ॥ Rm_36.71{70} // यत् कायप्राणरक्षार्थं संसारे धर्मसाधनं । कायप्राणं विना को ऽर्थः संसारे धर्मसाधने ॥ Rm_36.72{71} // धर्मार्थकाममोक्षादि साधनं सुखकारणं । अभावे जीविते काये कस्यार्थे सुखसाधनं ॥ Rm_36.73{72} // यत् स्वजीवे न पक्ष्यैवं किम् अर्थे दातुम् इछसि । स्वकायजीवरक्षार्थं दानादि पुण्यसाधनं ॥ Rm_36.74{73} // स्वकायजीवितं त्यक्त्वा किम् अर्थे पुण्यसाधनं । स्वकायजीव भद्रार्थे गुणद्रव्यवृषार्जनं ॥ Rm_36.75{74} // इति सत्यं मयाख्यातं हितार्थं ते प्रियात्मजे । श्रुत्वेमं नेत्रवद् रक्ष्या मा दाः कस्मै चिद् अर्थिने ॥ Rm_36.76{75} // यदि ते ऽस्ति वृषे वांछा दत्वेतो ऽन्यद् यथेप्सितं । गृहे व्रतं चरत्य् एवं सुखेन पुण्यम् अर्जय ॥ Rm_36.77{76} // एतत्पुण्यविपाकेन सर्वत्र ते शुभं भवेत् । सर्वदा दुर्गतिं नैव यायात् सदा तु सद्गतिं ॥ Rm_36.78{77} // एवं मत्वात्मजे श्रुत्वा सद्धर्मं सौगतोदितं । त्रिरत्नभजनं कृत्वा गृहे व्रतं सुखं चर ॥ Rm_36.79{78} // एतत्पुण्यविशुद्धा त्वं सर्वदा शुभभाविनी । क्रमात् संबोधिम् आसाद्य संबुद्धपदम् आप्नुयाः ॥ Rm_36.80{79} // इति मात्रा समाख्यातं श्रुत्वा मुक्तात्मजापि सा । उत्थायाश्रुविरुक्षा ययौ शोकालये शनैः ॥ Rm_36.81{80} // तत्र शय्यातलासीना मुक्तादानचिन्तया । संबुद्धस्मरणं कृत्वा तस्थौ ध्यानसमाहिता ॥ Rm_36.82{81} // (##) तत्र taddhyÃnasaæmƬhà निद्रासुप्तेन्द्रियापि सा । तम् एव श्रीघनं स्मृत्वा तस्थौ निश्चरिताशयाः ॥ Rm_36.83{82} // ताम् एवां संस्थितां दृष्ट्वा भगवान् स मुनीश्वरः । स्वप्न इव samÃbhëya मुक्ताम् एवं व्यबोधयत् ॥ Rm_36.84{83} // वत्से मात्र विषीद त्वं प्रदेयेयं कजापि ते । प्रदीयतां समुद्धृत्य पुनः प्रादुर्भविष्यति ॥ Rm_36.85{84} // इति saæbhëitaæ श्रुत्वा स्वप्ने इव समुत्थिता । सा मुक्ता विस्मयाक्रान्तचित्ता तस्थौ सुनिशला ॥ Rm_36.86{85} // ततः सा तं जगन्नाथं स्मृत्वा तच्चिन्तयाकुला । किम् एतत् सत्यम् एवं स्याद् इति ज्ञातुं समैछत ॥ Rm_36.87{86} // ततः सा स्वयम् उद्धृत्य स्वशिरःस्थां स्वपाणिना । मुक्तामालां मुदालोक्य तां शास्त्रे समकल्पयत् ॥ Rm_36.88{87} // ततो ऽनंतरम् एवं सा मुक्तामालाभिशोभिता । तस्याः शिरसमुभूता रराज तत्समानिका ॥ Rm_36.89{88} // तां समालोक्य सा मुक्ता कन्यातिविस्मयान्विता । सहसा पुरतो गत्वा मातुर् एवं न्यवेदयत् ॥ Rm_36.90{89} // मातर् अद्य मुनीन्द्रस्य कृपादृष्टिप्रसादतः । यथा मया प्रतिज्ञातं पूर्य्येत मे तथा ध्रुवं ॥ Rm_36.91{90} // इत्य् उक्त्वा सा मुदा मुक्ता समुद्धृतां शिरोरुहां । ये उभे दर्शयित्वाग्रे मातुर् एवम् abhëata ॥ Rm_36.92{91} // मातर् अहं विपन्नाशा शय्या तलसमाश्रिता । संबुद्धं मनसा ध्यात्वा तिष्ठामि दानचिंतया ॥ Rm_36.93{92} // यदा मे ध्यानसुप्ताया हृदि निद्रोपसर्पते । तदैवं सर्वनाथेन समादिष्टं श्रुतं मया ॥ Rm_36.94{93} // प्रदेयेयं शिरोजाता मुक्तामाला त्वया मुदा । पुनः प्रादुर्भवेद् भूयो ऽप्य् एतत्समानिका ध्रुवं ॥ Rm_36.95{94} // इति श्रुत्वा प्रबुद्धाहं किम् एतत् सूनृतं भवेत् । इति कृत्वा समुद्धृत्य पश्यामीमां प्रमोदिता ॥ Rm_36.96{95} // ततो ऽनंतरम् एवं मे शिरस्यैतत्समानिका । मुक्तामाला समुद्भूता दृश्यताम् इयम् अम्बिके ॥ Rm_36.97{96} // इत्य् उक्त्वा सा सुता मुक्ता तस्या मातुः पुरो मुदा । मुक्तां मालां उपस्थाप्य दर्शयन्त्य् एवम् आह च ॥ Rm_36.98{97} // इमां मातुर् जगच्छास्त्रे मुदा संकल्पयाम्य् अहं । तद् एनां त्रिजगच्छास्त्रे संप्रदातुं व्रजेय हि ॥ Rm_36.99{98} // इति पुत्र्या समाख्यातं श्रुत्वा सा जननी मुदा । तां मुक्तास्रजम् आलोक्य तच् छिरोजां च हर्षिता ॥ Rm_36.100{99} // मुहुर् मुहुः समीक्षन्ती तां सुताम् एवम् अब्रवीत् । धन्यासि भद्रिका पुत्रि त्वया यथा समीहितं ॥ Rm_36.101{100} // तथा ते सिद्ध्यते नूनं संबुद्धस्यानुभावातः । तद् इमां त्वं समादाया यथा संकल्पितं त्वया ॥ Rm_36.102{1} // तथा तस्मै मुनीन्द्राय प्राभ्यर्च्य दातुम् अर्हसि । तथा ते ऽङ्गीकृतं पुत्रि तत् सत्यं सेत्स्यते ध्रुवं ॥ Rm_36.103{2} // (##) एतत्पुण्यानुभावैश् च सर्वदा सद्गतिं व्रजेः । इति मत्वा जगच्छास्तुर् उपहृत्य भजादरात् ॥ Rm_36.104{3} // तथा चास्मै द्विजायैवम् आदाय दातुम् अर्हति । तथा ते ऽङ्गी कृते सिद्धे सर्वत्र मंगलं भवेत् ॥ Rm_36.105{4} // सफलं मानुषे जन्म सदा च सद्गतौ स्थितिः ॥ Rm_36.106{5} // इति मात्रोदितं श्रुत्वा प्रतिसंमोदिताशया । सा तथेति प्रतिश्रुत्य तथा कर्तुं समैछत ॥ Rm_36.107{6} // तथा सैतत्प्रवृत्तांतं भर्त्तुर् अग्रे न्यवेदयत् । श्रुत्वा भर्त्तापि पुष्यः समुदिताभ्यन्वमोदत ॥ Rm_36.108{7} // तस्मिन्न् अवसरे तत्र श्रावस्त्यां जेतकाश्रमे । विहारे भगवान् सो ऽर्हन् विजहार ससांघिकः ॥ Rm_36.109{8} // तत्र स त्रिजगच्छास्ता बोधिचर्यां प्रकाशयन् । सर्वसत्वसहितार्थेन धर्मम् आदेष्टुम् आरभत् ॥ Rm_36.110{9} // तदा ते भिक्षवः सर्वे श्रावकाश् चैलकादयः । भिक्षुण्यो व्रतिनश् चापि बोधिसत्वगणा अपि ॥ Rm_36.111{10} // उपासकगणाश् चापि तथा चोपासिका अपि । सर्वे ते समुपाश्रित्य समातस्थुः समाहिताः ॥ Rm_36.112{11} // तथा शक्रादयो देवा ब्रह्माद्या ब्रह्मचारिणः । दानवा लोकपालाश् च यक्षगंधर्वकिन्नराः ॥ Rm_36.113{11!} // राक्षसा गरुडा नागाः सिद्धविद्याधरादयः । यतयो योगिनश् चापि निर्ग्रन्थास् तीर्थिका अपि ॥ Rm_36.114{12} // ऋषयो ब्राह्मणाश् चापि तपश्विनो महर्द्धिकाः । राजानः क्षत्रियाश् चापि वैश्या राजकुमारकाः ॥ Rm_36.115{} // श्रेष्ठिनो मंत्रिणो ऽमात्या गृहस्थाश् च महाजनाः । वणिजः सार्थवाहाश् च पौरिकाः शिल्पिनो ऽपि च ॥ Rm_36.116{24} // ग्राम्या जानपदाश् चापि तथान्यद्देशवासिनः । सर्वे ते समुपागत्य दृष्ट्वा तं श्रीघनं मुदा ॥ Rm_36.117{15} // नत्वा प्रदक्षिणीकृत्य समभ्यर्च्य यथाक्रमं । k­täjalipuÂà नत्वा परिवृत्य समंततः ॥ Rm_36.118{16} // तत् सद्धर्मामृतं पातुम् उपतस्थुः समाहिताः । तदा स भगवान् दृष्ट्वा तान् सर्वान् समुपस्थितान् । आदिमध्यांतकल्याणं सद्धर्मं समुपादिशत् ॥ Rm_36.119{17} // तत् सद्धर्मं समाकर्ण्य सर्वे लोकाः [प्रबोधिकाः] प्रबोधिताः । सर्वसत्वहितार्थेषु बभूवुः बोधिचारिणः ॥ Rm_36.120{18} // तदा सा कन्यका मुक्ता सखीभिः सह मोदिता[÷] / मुक्तामालां समादाय धर्मं श्रोतुम् उपाचरत् ॥ Rm_36.121{19} // तत्र तं श्रीघनं दृष्ट्वा नत्वा सा सांजलिर् मुदा । त्रिधा प्रदक्षिणीकृत्य तस्य शास्तुः पुरोगता ॥ Rm_36.122{20} // तत्राग्रे ताम् उपस्थप्य मुक्तामालां कृतांजलिः । पादौ नत्वा प्रसन्नास्या धर्मं श्रोतुम् उपाश्रयत् ॥ Rm_36.123{21} // ततः स भगवांस् तस्या दृष्ट्वाशयं विशुद्धितं । आर्यसत्यं समारभ्य सद्धर्मं समुपादिशत् ॥ Rm_36.124{22} // तत् सद्धर्मं समाकर्ण्य सा मुक्ता परिबोधिता । धर्मविशेषम् आज्ञाय बभूव bodhivächinÅ ॥ Rm_36.125{23} // (##) तत्र सा कन्यका मुक्ता सत्कायदृष्टिपर्वतं । हित्वा ज्ञानासिना श्रोतआपत्तिफलम् आययौ ॥ Rm_36.126{24} // ततः सा भद्रिका मुक्ता दृष्टसत्या प्रमोदिता । सांजलिश् चरणौ शास्तुर् नत्वा स्वगृहम् आययौ ॥ Rm_36.127{25} // ततः सा च समादाय मुक्तामालं स्वमूर्द्धजं । सुप्रसन्नाशया तस्मै द्विजाय प्रददौ मुदा ॥ Rm_36.128{26} // तां मुक्तास्रजम् आदाय ब्राह्मणः संप्रमोदितः । तस्यै भद्राशिषं दत्वा सहसा स्वगृहे ऽव्रजत् ॥ Rm_36.129{27} // तथा सा मुदिता गत्वा सर्वार्थिभ्यो यथेप्सितं । त्रिरत्नभजनं कृत्वा शुभधर्मे समाचरत् ॥ Rm_36.130{28} // तदा तस्या guïä छ्रुत्वा बहवः कामरागिणः । सरत्नप्राभृतं दत्वा तां प्रार्थयितुम् ईछिरे ॥ Rm_36.131{29} // कुमारा भुर्भुजा तस्याः पितरं पुष्यम् आदरात् । स्वस्वदूतैः सरत्नानि दत्वा संप्रार्थयन् मुदा ॥ Rm_36.132{30} // तथा द्विजकुमाराश् च मंत्रिपुत्राश् च कामिनः । वैश्यपुत्रास् तथान्ये न धनिनो वणिगात्मजाः ॥ Rm_36.133{31} // सार्थवाहसुताश् चापि तथा शिल्पिसुता अपि । महाजनसुताश् चैवम् अन्ये ऽपि काममोहिताः ॥ Rm_36.134{32} // सर्वे ते तां सुभद्रांगीं मुक्तां मुक्ताभ्यलंकृतां । दृष्ट्वा रागाग्निसंतप्तास् तन्मुखामृतवांछिनः ॥ Rm_36.135{33} // सवस्त्रालंकाररत्नानि दत्व दूतैः पृथक् पृथक् । तस्यास् तं जनकं पुष्यं प्रार्थयन्न् एवम् आदरात् ॥ Rm_36.136{34} // तथा तैः प्रार्थ्यमानो ऽसौ पुष्यो दूतैः पृथक् पृथक् । तद् दत्तं प्राभृतं दृष्ट्वा तस्थौ तं क्षुभिताशयः ॥ Rm_36.137{35} // तत उत्थाय पुष्यः स शोकागारे विषण्णधीः । गत्वा शय्यातलासीनो मनसैवं व्यचिंतयत् ॥ Rm_36.138{36} // हारे दुःखं प्रजातं मे किं करिष्यामि सांप्रतं । एकैव दुहिता मे ऽस्ति याचका बहवो ऽपि मे ॥ Rm_36.139{37} // यद्य् एकस्मै प्रदास्यामि सर्वे ऽन्ये स्युर् मम द्विषः । अत्राहं किं करिष्यामि यद् उपायं न मन्यते ॥ Rm_36.140{38} // इति चिन्ताविषण्णास्यस् तस्थौ मोहविषार्दितः ॥ Rm_36.141{39!} // तत्रैवं संस्थितं दृष्ट्वा जनकं तं समोहितं । समेत्य सात्मजा मुक्ता नत्वैवं पर्यपृछत ॥ Rm_36.142{40} // तात किं ते मनो दुःखं यद् एवं तिष्ठसे ऽधुमा । तत् सत्यं समुपाख्या प्रबोधयात्मजाम् इमां ॥ Rm_36.143{41} // इति संप्रार्थिते पुत्र्या तया स जनकः सुधीः । तं मुक्तां स्वात्मजं दृष्ट्वा सुचिराद् एवम् अब्रवीत् ॥ Rm_36.144{42} // अयि पुत्रि सुभद्रांगी किम् अत्राहं वदेय हि । यत् त्वम् एका सुता मे ऽस्ति याचका बहवास् तव ॥ Rm_36.145{43} // यद्य् एकस्मै प्रदास्यामि त्वाम् एकं दिव्यसुंदरीं । ते सर्वे ऽन्ये भवेयुर् मे शत्रवो ह्य् अपकारिणः ॥ Rm_36.146{44} // इति चिन्ताविदग्धात्मा तिष्ठाम्य् एवं हि नान्यथा । तद् उपायं न पश्यामि यतो मे जायते भयं ॥ Rm_36.147{45} // (##) इति पित्रोदितं श्रुत्वा सा मुक्ता दुहिता पुनः । जनकं तं समालोक्य बोधयन्त्य् एवम् अब्रवीत् ॥ Rm_36.148{46} // नाहं कामार्थिनी तात संबुद्धशासने गता । प्रव्रज्य संवरं धृत्वा चरिष्यामि शुभां चरिं ॥ Rm_36.149{47} // इति मे निश्चितं चित्तम् अन्यथा न करोमि हि । तद् अत्र मा विषीद त्वं तद् अनुज्ञां प्रदेहि मे ॥ Rm_36.150{48} // इति पुत्र्या तथाख्यातं स पुष्यो जनकः सुधीः । स्वात्मजां तां समालोक्य पुनर् एवम् abhëata ॥ Rm_36.151{49} // अयि पुत्रि कथं तावत् प्रव्रज्यां चरितुं सहेः । त्वं हि बाला सुभद्राङ्गी कुमारी सुखमेधिनी ॥ Rm_36.152{50} // तस्माद् यावत् कुमारी त्वं तावद् गेहे समाश्रिता । त्रिरत्नभजनं कृत्वा चरोपासकसंवरं ॥ Rm_36.153{51} // इति पित्र्योदितं श्रुत्वा सा मुक्ता दुहिता सुधीः । तथा हीति प्रतिश्रुत्य प्रबोधितान्वमोदितः ॥ Rm_36.154{52} // तथा सा भद्रिका मुक्ता शुद्धशीला सुभाविनी । त्रिरत्नभजनं कृत्वा चेरे उपासिकाव्रतं ॥ Rm_36.155{53} // यदा सा यौवनी कांता मुक्ता मुक्तातिशोभिता । तदा कनिष्ठपुत्रेण दृष्टानाथान्नसंस्तृतः ॥ Rm_36.156{54} // ततः सो ऽनाथभृत्पुत्रः सुप्रियाख्यो ऽभिमोदितः । कामरागाग्निसंतप्तो रोगी वाभूद् विषण्णधीः ॥ Rm_36.157{55} // तं पुत्रं कामरागार्त्तं दृष्ट्वा सो ऽनाथपिण्डदः । तन् निमित्तं समालोक्य समाश्वास्यैवम् अब्रवीत् ॥ Rm_36.158{56} // भो पुत्रैवं किम् अर्थे त्वं रोगीव तिष्ठसे ऽधुना । तद् वदस्व ममाग्रे ऽपि यद् इछति मनस् तव ॥ Rm_36.159{57} // इति पित्रोदितम् श्रुत्वा सुप्रियः स विनिःश्वसन् । पितरं तं समालोक्य शनैर् एवम् abhëata ॥ Rm_36.160{58} // तात यो ऽसौ सुभद्राङ्गी मुक्ता मुक्तातिशोभिता । दृष्ट्वा मयानुरूपेति मनो मे हरते ऽपि सा ॥ Rm_36.161{59} // tadabhilëarÃgÃgnidÃhasaæto«itaæ मनः । तद् रागाग्निशमोपायं कर्तुम् अर्हति मे ऽधुना ॥ Rm_36.162{60} // इति पुत्रोदितं श्रुत्वा सो ऽनाथपिण्डदः पिता । पुत्रस्य प्राणरक्षार्थं याचितुं तां समैहत ॥ Rm_36.163{61} // ततः स दूतम् आहूय पुर एवम् abhëata । साधो गछ गृहस्थस्य पुष्यस्यैव परो वद ॥ Rm_36.164{62} // साधो तद् दुहिता भद्रा तद् दीयतां सुताय मे । एवं कृते ऽपि संबंधं यावज्जीवं सुखाय नौ ॥ Rm_36.165{63} // इत्य् उक्त्वा तस्य पुष्यस्य तां मुक्ताख्यां सुभाविनीं । प्रार्थयित्वा सुतायास्मै दातुं मे ऽर्हति सर्वथा ॥ Rm_36.166{64} // इति तेनोदितं श्रुत्वा तथेति pratibhëya सः । दूतः प्राभृतम् आदाय पुष्यस्य समुपाचरत् ॥ Rm_36.167{65} // तत्र तस्य पुरः स्थाप्य प्राभृतं संविनोदयन् । यथानाथभृतादिष्टं तथा सर्वं न्यवेदयत् ॥ Rm_36.168{66} // तद् उक्तं सर्वम् आकर्ण्य स पुष्यः परिबोधितः । मुक्तां तां स्वात्मजां पुत्रीं समामंत्र्यैवम् अब्रवीत् ॥ Rm_36.169{67} // (##) अयि प्रियात्मजे पुत्रि त्वम् अनाथभृता सता । सुप्रियाय स्वपुत्राय प्रार्थिता त्वं प्रसीद तत् ॥ Rm_36.170{68} // इति पित्रोदितं श्रुत्वा मुक्ता सा दुहिता सती । पितरं तं समालोक्य प्रणत्वैवम् abhëata ॥ Rm_36.171{69} // नाहं कामार्थिनी तात संबुद्धशरणं गता । प्रव्रज्यासंवरं धृत्वा चरिष्यामि शुभां चरीं ॥ Rm_36.172{70} // इति पुत्र्योदितं श्रुत्वा स पुष्यो ऽभिहताशयः । दुहितां तां चिरं दृष्ट्वा पुनर् एवम् abhëata ॥ Rm_36.173{71} // हे सुते कथम् एव त्वं वदेथाः किं न मन्यसे । यद् असौ गृहभृन् नाथस् तद् वचः श्रूयते न कैः ॥ Rm_36.174{72} // तद् यावद् यौवनी भूता तावद् भर्त्ता सहानुगाः । त्रिरत्नभजनं कृत्वा चर व्रतं गृहे सुखं ॥ Rm_36.175{73} // यदा वृद्धा व्यवस्थास्यै तदा त्वं सौगताश्रमे । प्रव्रज्यासंवरं धृत्वा प्रचरस्व शुभां चरीं ॥ Rm_36.176{74} // इति पित्रा समादिष्टं श्रुत्वा सा दुहिता सुधीः । पित्रो वाक्यं कथं लंघ्यम् इति मत्वैवम् अब्रवीत् ॥ Rm_36.177{75} // नाहं कामर्थिनी तात सद्धर्मसाधनार्थिनी । तथापि त्वद्वचो ऽलंघ्यम् इति श्रोष्यामि ते वचः ॥ Rm_36.178{76} // यदि मे समयं धृत्वा सत्यवाक्यं ददाति मे । वृणुयां तं पतिं ननुम् इति मे वचनं ध्रुवं ॥ Rm_36.179{77} // इति पुत्र्योदितं श्रुत्व स पुष्यः परिबोधितः । एतत् सर्वं प्रवृत्तांतं दूतस्याग्रे न्यवेदयत् ॥ Rm_36.180{78} // दूतापि तत् प्रवृत्तांतं श्रुत्वा तथेति सत्वराः । अनाथपिण्डदस्याग्रे विस्तरेण न्यवेदयत् ॥ Rm_36.181{79} // सो ऽनाथपिण्डदश् चापि श्रुत्वा स प्रतिमोदितः । सर्वम् एतत् प्रवृत्तांतं पुत्रस्याग्रे न्यवेदयत् ॥ Rm_36.182{80} // एतत् पित्रा समाख्यातं श्रुत्वा स सुप्रियः सुधीः । तथा हीति प्रतिज्ञाय दूतस्याग्रे न्यवेदयत् ॥ Rm_36.183{81} // दूतश् च तद्वचः श्रुत्वा पुष्यस्य पुरतो गतः । सर्वम् एतत् प्रवृत्तांतं विस्तरेण न्यवेदयत् ॥ Rm_36.184{82} // पुष्यो ऽपि तत् समाख्यातं श्रुत्वा पत्न्याः पुरो ऽवदत् । सापि तज् जननी श्रुत्वा पुत्र्या अग्रे न्यवेदयत् ॥ Rm_36.185{83} // तन् मात्रा समुपादिष्टं श्रुत्वा सा दुहिता सती । तथा हीति प्रतिश्रुत्य तूष्णीभूत्वाध्युवास तत् ॥ Rm_36.186{84} // ततः स जनकः पुष्यो मत्वा पुत्र्याधिवासितं । तस्या विवाहसामग्रीं सहसा समसाधयत् ॥ Rm_36.187{85} // ततः स जनकः पुष्यो ऽप्य् अनाथपिण्डदात्मजं । सुप्रियं तं समानीय सत्कृत्य सममानयत् ॥ Rm_36.188{86} // ततस् ताम् आत्मजां मुक्तां सुप्रियाय सुभाविने । संकल्प्य प्रददौ पुष्यो जनकः स यथाविधिः ॥ Rm_36.189{87} // ततः स सुप्रियो भर्त्ता तांमुक्तां रमणीं प्रियां । भार्यां स्वगृहे आनीय रेमे भुक्त्वा यथासुखं ॥ Rm_36.190{88} // एवं सा भाविनी मुक्ता käcit कालं गृहे मुदा । (##) भर्त्त्रा सह यथाकामं भुक्त्वा रेमे प्रमोदिता ॥ Rm_36.191{89} // ततस् तौ दंपती देहे वृद्धत्व समुपाक्रमे । पित्रोः पादान् प्रणत्वैवं प्रार्थयतं समादरात् ॥ Rm_36.192{90} // पितरौ यत् कृतं सत्यम् आवाभ्यां तत् सुसिद्धये । पूरयितुं समिछावस् तद् आज्ञां दातुम् अर्हथ ॥ Rm_36.193{91} // इति संप्रार्थितं ताभ्यां श्रुत्वा पिता स सा प्रसूः । दृष्ट्वा तौ दंपती श्राद्धायुक्ताव् एवं समूचतुः ॥ Rm_36.194{92} // यदि वां विद्यते वांछा चरितुं सौगतं व्रतं । तत् सत्यपूरये तस्मात् प्रचरत समाहितौ ॥ Rm_36.195{93} // इति ताभ्याम् अनुज्ञाते दंपती तौ प्रमोदितौ । पित्रोः पादान् प्रणत्वैव प्रतस्थुः सहसा गृहात् ॥ Rm_36.196{94} // ततस् तौ जेतकोद्याने विहारे समुपागतौ । भगवन्तं तम् आनम्य प्रव्रज्यां समयाचतां ॥ Rm_36.197{95} // भगवन् नाथ सर्वज्ञ विजानाति यद् आवयोः । सत्यं तत् पूरयिष्यावस् तत् प्रव्रज्यां ददातु वां ॥ Rm_36.198{96} // इति संप्रार्थिते ताभ्यं भगवां दक्षपाणिना । स्पृष्ट्वा तच् छिरसोर् दृष्ट्वा समामंत्र्यैवम् आदिशत् ॥ Rm_36.199{97} // एवं चरतम् आदाय प्रव्रज्याव्रतम् उत्तमं । स्वपरात्महितार्थेषु ब्रह्मचर्यं समाहितौ ॥ Rm_36.200{98} // इत्य् आदिष्टे मुनीन्द्रेण ताव् उभाव् अपि मुंडितौ । खिक्खिरीपात्रविभ्राणौ च भर्तुश् चीवरावृतौ ॥ Rm_36.201{99} // ततो ऽविद्यागणं भित्वा प्राप्तविद्याविशारदौ । sarvakleÓagaïä जित्वा साक्षाद् अर्हत्वम् आवतुः ॥ Rm_36.202{100} // ततस् तौ विमलात्मानौ प्रिशुद्धत्रिमण्डलौ । जितेन्द्रियाऊ समाचारौ निर्विकल्पौ निरंजनौ ॥ Rm_36.203{1} // सर्वेषाम् अपि लोकानां त्रैधातुकनिवासिनां । पूज्यौ मान्यौ च वंद्यौ ताव् अभूतं ब्रह्मचारिणौ ॥ Rm_36.204{2} // तद् दृष्ट्वा ते भिक्षवः सर्वे विस्मयोद्धतमानसा । भगवंतं तम् आनम्य पप्रछुस् तत् पुराकृतं ॥ Rm_36.205{3} // भगवन् किं कृतं कर्म पुराभ्यां सुकृतं कुह । तत् सर्वं समुपादिश्य सर्वान् नः परिबोधय ॥ Rm_36.206{4} // इति संप्रार्थिते सर्वैर् भिक्षुभिः स मुनीश्वरः । सर्वांस् तां श्रावकान् भिक्षून् समालोक्यैवम् आदिशत् ॥ Rm_36.207{5} // शृणुत भिक्षवः कर्म यद् आभ्यां प्रकृतं पुरा । तत् सर्वं वः प्रवक्ष्यामि श्रुत्वा चाभ्यनुमोदत ॥ Rm_36.208{6} // तद् यथाभूत् पुरा शास्ता काश्यपाख्यमुनीश्वरः । सर्वज्ञो ऽर्हं जगन्नाथो धर्मराजस् तथागतः ॥ Rm_36.209{7} // भगवान् स मृगारण्ये वाराणस्यां जिनारमे । सर्वसत्वहितार्थेन विजहार ससांघिकः ॥ Rm_36.210{8} // तदा तत्र महान् साधुः ÓrÅmä छ्रीदोपमः सुधीः । सदा तस्य मुनीन्द्रस्य सद्धर्मश्रावको ऽभजत् ॥ Rm_36.211{9} // ततः स बुद्धिमान् दाता सर्वलोकहितार्थतः । छन्दकभिक्षणं तत्र याचित्वा पंचवार्षिकं ॥ Rm_36.212{10} // (##) काश्यपस्य मुनीन्द्रस्य ससंघय निरंतरं । सपूजाभोजनैर् नित्यम् उपस्थातुं समैछत ॥ Rm_36.213{11} // ततः स नृपतेर् आज्ञां समासाद्य प्रमोदितः । हस्तिस्कन्धे समारुह्य घण्टावाद्यं प्रवादयन् ॥ Rm_36.214{12} // सर्वत्र विषये तत्र वाराणस्याः समंततः । छंदकभिक्षणं सार्द्धं याचितुं प्राचरज् जनैः ॥ Rm_36.215{13} // तं दृष्ट्वा सार्थवाहस्य भार्या भद्रा सुभाविनी । सा तस्यै शिरसो मुच्य मुक्ताहारं ददौ मुदा ॥ Rm_36.216{14} // ततस् तस्याः शिरस्कं तन्मुक्ताहारव्यपोहितं । द्ष्ट्वा स विस्मितो हार्य्यं ताम् एव पर्यपृछत ॥ Rm_36.217{15} // क्वासौ भद्रे शिरस्थस् ते मुक्ताहारो न विद्यते । कस्यै दत्तस् त्वया केन हृतो वा तद् वदस्व मे ॥ Rm_36.218{16} // इति भर्त्राभिपृष्टे सा मुदिता रचितांजलिः । भर्त्तारं तं प्रणत्वैवं विनोदयितुम् अब्रवीत् ॥ Rm_36.219{17} // आर्यपुत्र प्रसीदात्र मा कृथा रोषताम् इह । यन् मया श्रद्धया दत्तश् छंदकभिक्षणे ऽप्य् असौ ॥ Rm_36.220{18} // इति भार्योदितं श्रुत्वा सार्थवाहस् ततश् चरन् । निष्क्रीय बहुमूल्येन तस्यै पत्न्यै ददौ पुनः ॥ Rm_36.221{19} // तं मुक्ताहारम् आलोक्य सार्थभृतः प्रियापि सा । संप्रदत्तं मया शास्तु इति तं नाग्रहीद् अपि ॥ Rm_36.222{20} // ततः स सार्थभृत् स्वामी तां भार्यां रमणीं प्रियां । स्नेहार्दचक्षुषा दृष्ट्वा पुनर् एवम् abhëata ॥ Rm_36.223{21} // बहुमूल्येन भद्रे यं मया क्रीतस् तु दीयते । तत् कस्मान् नेछसीदं मद् ग्रहीतुं कथम् एव हि ॥ Rm_36.224{22} // इति भर्त्रोदितम् श्रुत्वा सा दत्तं स्वामिना पुनः । तं मुक्ताहारम् आदाय भर्त्तुश् चित्तं व्यनोदयत् ॥ Rm_36.225{23} // ततः सा विषयारक्ता सद्धर्मगुणवांछिनी । तं संपूजांगम् आदाय ययौ शास्तुर् मुदाश्रमे ॥ Rm_36.226{24} // तत्रैतद् गन्धकुट्यां सा कृत्वा सुगंधिलेपनं । सुपुष्पैश् च समाकीर्य्य नत्वा कृत्वा प्रदक्षिणां ॥ Rm_36.227{25} // ततः सा मुदिता तस्य काश्यपस्य जगद्गुरोः । मुक्ताहारं पुरः क्षिप्त्वा प्रणनाम कृतांजलिः ॥ Rm_36.228{26} // ततो बुद्धानुभवेन मुक्ताहारः स तत् क्षणं । तस्य शास्तुः शिरः संस्थो रराज संप्रभासयन् ॥ Rm_36.229{27} // तद् दृष्ट्वा सा सुप्रसन्नास्याः संबोधिगुणलालसाः । शास्तुः पादौ प्रणत्वैवं प्रणिधानं व्यधान् मुदा ॥ Rm_36.230{28} // एतत्पुण्यविपाकेन शास्तारम् ईदृशं जिनं । आराग्येदृग्गुणानां च लाभी स्यां सर्वथा भवे ॥ Rm_36.231{29} // एवं सा भाविनी कांता तस्य शास्तु जगद्गुरोः । प्रणिधानं सदा कृत्वा प्रभेजे संप्रसादिता ॥ Rm_36.232{30} // यो ऽसौ सार्थपतेर् भार्या मुक्तेयं सा सुभाविनी । मन्यताम् इति युष्माभिर् नान्यथा तु हि भिक्षवः ॥ Rm_36.233{31} // यद् अनया तदा तस्य काश्यपस्य जगद्गुरोः । (##) पूजाङ्गैः श्रद्धयाभ्यर्च्य मुक्ताहारः प्रढोकितः ॥ Rm_36.234{32} // एतत्पुण्यविपाकेन जातेयं सुकुले ऽधुना । शिरस्य् अस्याश् च saærƬho मुक्तामाला सहोद्भवा ॥ Rm_36.235{33} // यथानया कृतं तत्र प्रणिधानं तथा 'धुना । मां शास्तारम् आगम्य साक्षाद् अर्हत्वम् आप्यते ॥ Rm_36.236{34} // एवं हि यत् कृतं येन तेनैव भुज्यते फलं । अभुक्तं क्षीयते नैव कर्म न चान्यथा क्वचित् ॥ Rm_36.237{35} // एवं मत्वात्र संसारे सर्वदा शुभवांछिभिः । सद्धर्मं समुपाश्रित्य चरितव्यं शुभे सदा ॥ Rm_36.238{36} // शुभे चरन्ति ये नित्यं न ते गछंति दुर्गतीं । सद्गतिम् एव संयान्ति बोधिं च समवाप्नुयुः ॥ Rm_36.239{37} // इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा ते सांघिका अपि । सर्वे तथेति विज्ञप्य प्राभ्यनंदन् प्रबोधिताः ॥ Rm_36.240{38} // इत्य् आदिष्टं हि मे शास्त्रा श्रुतं मया तथोच्यते । श्रुत्वाप्य् एवं तथा राजं चरितव्यं शुभे सदा ॥ Rm_36.241{39} // प्रजाश् चापि महाराज बोधयित्वा प्रयत्नतः । बोधिमार्गे प्रतिस्थाप्य पालयस्व समाहितः ॥ Rm_36.242{40} // तथा हि ते सदा भद्रं सर्वत्रापि भवेद् ध्रुवं । क्रमाद् बोधिं च संप्राप्य संबुद्धपदम् आप्नुयाः ॥ Rm_36.243{41} // इति तेनार्हतादिष्टं श्रुत्वाशोकः स भूपतिः । तथा हीति प्रतिज्ञप्य प्राभ्यनंदत् सपार्षदः ॥ Rm_36.244{42} // मुक्तावदानं मनुजा इदं ये शृण्वंति ये चापि निशामयन्ति । ते सर्व एवं सुखिता शुभानि कृत्वा प्रयान्ति सुगतालयन् ते ॥ Rm_36.245{43} // ++ इति रत्नावदानतत्वे मुक्तावदानं समाप्तम् ++ (##) XXXVII धीमत्यावदान अथाशोको महीन्द्रो ऽसौ कृतांजलिः प्रमोदितः । उपगुप्तं तम् अर्हन्तं नत्वैवं पुनर् अब्रवीत् ॥ Rm_37.1{1} ॥ भदन्त ये महासत्वा बोधिसत्वा यथेप्सितं । सर्वार्थिभ्यः प्रदत्वैवं दानं कुर्वन्ति सर्वदा ॥ Rm_37.2{2} ॥ तेषाम् एवं प्रदत्ते ऽपि तद् द्रव्यं क्षीयते न हि । पुनर्वृद्धितमं याति तत् कथं मे समादिश ॥ Rm_37.3{3} ॥ कतमद्व्रतपुण्यस्य प्रभावाच् छ्रीः प्रवर्द्धते । तद् व्रतं मे bhavä छास्ता सम्यग् आदेष्टुम् अर्हति ॥ Rm_37.4{4} ॥ इति संप्रार्थिते राज्ञा श्रुत्वा सो ऽर्हन् यतिः सुधीः । उपगुप्तो नरेन्द्रं तं समालोक्यैवम् आदिशत् ॥ Rm_37.5{5} ॥ शृणु राजन् महाभाग यथा मे गुरुणोदितं । तथाहं ते प्रवक्ष्यामि लोके धर्माभिवृद्धये ॥ Rm_37.6{6} ॥ ये सत्यसमाधानाः शुद्धशीलाः शुभार्थिनः । वसुधारामहादेव्याश् चरन्ति व्रतम् उत्तमं ॥ Rm_37.7{7} ॥ तेषां न क्षीयते द्रव्यं प्रदत्ते ऽपि सदा गृहे । प्रवृद्धितरम् एव स्याद् वसुधारानुभावतः ॥ Rm_37.8{8} ॥ तद्यथासीत् पुरा बुद्धः शाक्यसिंहो मुनीश्वरः । सर्वज्ञो ऽर्हञ् जगच्छास्ता धर्मराजस् तथागतः ॥ Rm_37.9{9} ॥ भगवान्न् एकदा तत्र वाराणस्याः पुरान्तिके । मृगदवे जिनावासे विजहार ससांघिकः ॥ Rm_37.10{10} // तदा तद् धर्मपीयूषं पातुं शक्रादयो ऽमराः । ब्रह्मादि ब्राह्मणाश् चापि सर्वे लोकाधिपा अपि ॥ Rm_37.11{11} // सिद्धा विद्याधरा दैत्या यक्षगंधर्वकिन्नराः । राक्षसा गरुडा नागास् तथान्ये ऽपि समागताः ॥ Rm_37.12{12} // यतयो योगिनश् चापि तीर्थिकाश् च तपश्विनः । निर्ग्रन्था वीतरागाश् च मुनयो ब्रह्मचारिणः ॥ Rm_37.13{13} // एवम् अन्ये ऽपि लोकाः संबुद्धधर्मवांछिनः । तत् सद्धर्मामृतं पातुं मुदा तत्र समागताः ॥ Rm_37.14{14} // तत्पुराधिपती राजा विश्वभद्राभिधो महान् । तस्य भार्या प्रियादेवी रत्नमालाभिधा सती ॥ Rm_37.15{15} // तदात्मजकुमारांशः सूर्यप्रभाभिधः कृती । तदात्मजा रमाकारा कुमारी विमलाभिधा ॥ Rm_37.16{16} // अन्ये ऽप्य् अन्तर्जनाश् चापि स ज्ञातिमित्रवांधवाः । पुरोहितादयश् चापि वेदविज्ञा द्विजातयः ॥ Rm_37.17{17} // वैश्याश् च मंत्रिणो ऽमात्या गृहस्थाश् च महाजनाः । वणिजः सार्थवाहाश् च शिल्पिनश् चापि पौरिकाः ॥ Rm_37.18{18} // ग्राम्या जानपदाश् चापि तथा कार्पटिका अपि । (##) एवम् अन्ये ऽपि लोकाश् च सर्वे ते समुपागताः ॥ Rm_37.19{19} // तत्रेत्य तं सभासीनं सर्वसंघपुरस्कृतं । संबुद्धं श्रीघनं दृष्ट्वा मुदिताः समुपाचरन् ॥ Rm_37.20{20} // तत्र सर्वे ऽपि ते लोकाः समभ्यर्च्य यथाक्रमं । त्रिधा प्रदक्षिणीकृत्वा प्रणत्वा तं मुनीश्वरं ॥ Rm_37.21{21} // तत् सद्धर्मामृतं पातुं परिवृत्य समंततः । पुरस्कृत्य समाधाय समुपतस्थुर् आद्रिता ॥ Rm_37.22{22} // अथ स भगवान् दृष्ट्वा तान् सर्वान् समुपस्थितान् । बोधिचर्यां समारभ्य दिदेश धर्मम् उत्तमं ॥ Rm_37.23{23} // तत् सद्धर्मं समाकर्ण्य सर्वलोकाः प्रबोधिताः । बोधिचित्तं समासाद्य भवंति बोधिचारिणः ॥ Rm_37.24{24} // आसीत् तत् समये तत्र वाराणस्यां गृहाधिपः । धर्मध्वजाभिधः श्रेष्ठी दाता साधुर् महाजनः ॥ Rm_37.25{25} // तस्य भार्या प्रिया कान्ता शान्तमतीति विश्रुता । पुत्राश् च बहवस् तस्य सुताश् चाप्य् अभवंस् तथा ॥ Rm_37.26{26} // पौत्राः कर्मकराः प्रेश्या दासी दासजना अपि । अनेके परिवाराश् च वंधुमित्रसुहृज्जनाः ॥ Rm_37.27{27} // सर्वे ते पोषितास् तेन संभृत्य परिपालिताः । पोषणीया गृहस्थस्य सर्वे हि समुपाश्रिताः ॥ Rm_37.28{28} // अर्थिनो ऽपि सदा तस्य गृहे ऽनेकसमागता । शुभाशीर्वचनैर् नित्यं महोत्साहं प्रचक्रिरे ॥ Rm_37.29{29} // सो ऽपि धर्मध्वजो दाता तान् सर्वान् अर्थिनो जनान् । यथाभिलषितैर् द्रव्यैस् तोषयित्वाभ्यमोदयत् ॥ Rm_37.30{30} // एवं प्रददतस् तस्य क्रमात् संपत् क्षयं गता । तद् दृष्ट्वा स गृही दानविघ्नशंकार्दितो ऽभवत् ॥ Rm_37.31{31} // ततः शोकालये स्थित्वा तत् संपत्क्षीयचिंतया । विनिश्वसन् विषण्णात्मा तस्थौ भोग्यनिरुत्सहः ॥ Rm_37.32{32} // ततस् तस्य प्रिया भार्या शान्तमती विचक्षणा । भर्त्तारं तं विषण्णास्यं दृष्ट्वैवं पर्यपृछत ॥ Rm_37.33{33} // स्वामिन्न् एवं किम् आलोक्य तिष्ठसे दुःखचिंतया । यत् ते ऽत्र जायते दुःखं तद् वदस्व मनोगतं ॥ Rm_37.34{34} // इटि भार्योदितं श्रुत्वा स भर्त्ताभिविनिश्वसन् । तां भार्यां सुप्रियां कांतां समालोक्यैवम् अब्रवीत् ॥ Rm_37.35{35} // अयि प्रिये महद् दुःखं हृदि मे जायते ऽधुना । यत् संपदः परिक्षीणा आया मे ऽत्र न विद्यते ॥ Rm_37.36{36} // पुत्रपौत्रादयो ऽनेके बहयो मे कुटुम्बिनः । कर्मकरादयो भृत्या दासीदासादयो जनाः ॥ Rm_37.37{37} // अन्ये ऽपि बहवः प्रेष्याः पालनीया दिवानिशं । अर्थिनो याचकाश् च बहवो नित्यम् आगताः । कथं तान्स् तोषयिष्यामि क्रमात् क्षीणा हि संपदः ॥ Rm_37.38{38} // नूनं मे याचकाः सर्वे शून्यहस्ता गृहाद् अतः । परिखिन्नविभिन्नास्या व्रजिष्यन्ति निराशयाः ॥ Rm_37.39{39} // (##) इति चिन्ताविषण्णे मे हृदि दुःखं प्रजायते । तद् दुःखानलसंतप्तस् तिष्ठाम्य् एवं विमोहितः ॥ Rm_37.40{40} // किं हि दानमहोत्साहं विना गेहे सुखं भवेत् । पशुवत् केवलं भुक्त्वा किं सारं सत्सुखं विना ॥ Rm_37.41{41} // इति भर्त्रोदितं श्रुत्वा साथ शान्तमती सती । भर्त्तारं तं समाश्वास्य बोधयन्त्य् एवम् अब्रवीत् ॥ Rm_37.42{42} // आर्यपुत्र किम् अत्रापि जाता ते हृदि दुःखता । किं विषादेना सिद्ध्येत केवलं दह्यते मनः ॥ Rm_37.43{43} // अवश्यं भाविनो भावा भवन्ति महताम् अपि । तद् विषादं परित्यज्य चर शुभे समाहितः ॥ Rm_37.44{44} // इति भार्योदितं श्रुत्वा स भर्त्ताभिविनिःश्वसन् । तां भार्यां सुप्रियां कांतां समालोक्यैवम् अब्रवीत् ॥ Rm_37.45{45} // अयि प्रिये शुभं कार्य्यं नाभिजानामि सन्मते । तद् उपायं समाख्याय मां बोधयितुम् अर्हति ॥ Rm_37.46{46} // इति भर्त्त्रोदितम् श्रुत्वा सा च शांतमती सती । भर्त्तारं तं समाश्वास्य प्रबोधयितुम् अब्रवीत् ॥ Rm_37.47{47} // आर्यपुत्र महासाधो तद् उपायं प्रकथ्यते । कौशांव्यां घोषिरारामे शाक्यसिंहो मुनीश्वरः ॥ Rm_37.48{48} // सर्वज्ञः सुगतो बुद्धो हीनदीनानुकंपकः । सर्वविद्याकलाभिज्ञः षडभिज्ञो विचक्षणः ॥ Rm_37.49{49} // मारजिल् लोकविन् नाथो विनायकस् तथागतः । द्वात्रिंशल्लक्षणाशीतिव्यंजनप्रतिमण्डितः ॥ Rm_37.50{50} // व्याम प्रभाभिभास्वंतं शतसूर्याधिकप्रभं । जंगमम् इव रत्नाभं सौम्यं समंतभद्रकं ॥ Rm_37.51{51} // सर्वसत्वहितार्थेन विजहार ससांघिकः । तत्र गत्वा प्रणत्वा तत् तं बुद्धं शृणुतादरात् ॥ Rm_37.52{52} // तदा स भगवान् बुद्धस् तद् उपायं समादिशेत् ॥ Rm_37.53{53!} // इति भार्यासमादिष्टं श्रुत्वा धर्मध्वजो ऽपि सः । तथेति paribhëitvà स भर्त्ता संप्रमोदितः ॥ Rm_37.54{54} // तदा स धर्मध्वजो भार्यं वेलाम् आदाय प्राचरत् । ततो विहारे गत्वा स भगवंतं ससांघिकं । दूरतः प्रणतिं कृत्वा एकस्थाने समाश्रयत् ॥ Rm_37.55{55} // तदा स भगवान् दृष्ट्वा तं धर्मध्वजदुःखितं । जानन्न् अप्य् आगतं कामं धर्मध्वजे समब्रवीत् ॥ Rm_37.56{56} // साधो कस्माद् इहागत्य तिष्ठसे तत् समादिश । इति शास्त्रा समादिष्टं श्रुत्वा धर्मध्वजो ऽपि सः ॥ Rm_37.57{57} // कृतांजलिपुटो नत्वा भगवंतम् एवम् अब्रवीत् । भगवन् यद् विजानीया नान्य गच्छामि मे विभो । त्वयि मम कार्य्यम् एक पृछामीति व्यचिन्तयत् ॥ Rm_37.58{58} // तद्यथा मे महासंपत् क्षीणं याति दरिद्रतां । पुनर् वृद्धिगतं द्रव्यं तत् कथं मे समादिश ॥ Rm_37.59{59} // कतमद् व्रतपुण्यस्य प्रभावाच् छ्री प्रवर्द्धते । तद् व्रतं मे bhavä छास्ता सम्यग् आदेष्टुम् अर्हति ॥ Rm_37.60{60} // (##) इति संप्रार्थितं तेन श्रुत्वा स भगवान् मुदा । धर्मध्वजं तम् आमंत्र्य संपश्यन्न् एवम् अब्रवीत् ॥ Rm_37.61{61} // साधु शृणु समाधाय तद् विधिं संप्रवक्ष्यते । तच् छ्रुत्वा ते प्रबोधित्वा समाचर विधानतः ॥ Rm_37.62{62} // वसुधाराव्रतं सम्यक् यथा श्रुतं मया पुरा । वज्रधराब्धिगंभीरनिर्घोषेणोपदेशितं ॥ Rm_37.63{63} // तथाथा प्रथमं तावच् छुद्धभूमौ परिग्रहं । कृत्वा मृद्गोमयाम्भोभिः संलिप्य पर्यशोभयेत् ॥ Rm_37.64{64} // ततः सद्गुरुम् आराध्य नत्वा कृतांजलिर् मुदा । सत्कृत्य प्रार्थयेद् एवं वसुधाराव्रतं वरं ॥ Rm_37.65{65} // ततः स गुरुणा सार्द्धं स्नात्वा तीर्थे विशुद्धधीः । शुद्धवस्त्रावृताः शुद्धचित्तो ब्रह्मविहारिकः ॥ Rm_37.66{66} // मासे भाद्रपदे कृष्णपक्षे माघे ऽपि वा पुनः । तृतीयायां तिथौ देवीं समावाह्य व्रतं चरेत् ॥ Rm_37.67{67} // पूर्वस्मिन् दिवसे विघ्नान् कीलयेत् सर्वदिक्स्थितान् । तत्र सुभूतले सूत्रं पातयित्वा यथाविधि ॥ Rm_37.68{68} // वर्त्तयेन् मंडलं देव्याः सगणप्रतिमण्डितं ॥ Rm_37.69{69!} // एवं तन् मंडलं कृत्वा सप्तव्रीहिसुवेष्टितं । ततो ऽष्टयक्षणीचिह्नं शोभितैः कलशैर् वृतं ॥ Rm_37.70{70} // सपताकध्वजछत्रवितानैः परिमण्डितं । कृत्वा तन् मण्डलं वज्री प्रतिष्ठाप्य यथाविधि ॥ Rm_37.71{71} // विचित्रपुष्पमालाभिः प्रदीपैः संप्रभोज्वलैः । सौरभ्यधूपनैश् चापि समभ्यर्च्याभिशोभयेत् ॥ Rm_37.72{72} // ततस् तन् मण्डले देवी सगणां परिसंस्मरन् । ध्यात्वा जागरणं कृत्वा तद् रात्रीं व्यतिलंघयेत् ॥ Rm_37.73{73} // ततः प्रातः समुत्थाय तीर्थे स्नात्वा सुशुद्धधीः । शुचिवस्त्रावृते पंचगव्यैः स्वांगं व्यशोधयेत् ॥ Rm_37.74{74} // ततः स सद्गुरुं नत्वा तदाज्ञां शिरसावहन् । उत्तराभिमुखः शुद्ध आसने समुपाश्रयेत् ॥ Rm_37.75{75} // ततस् तावद् गुरुं नत्वा त्रिरत्नशरणं गतः । मंडले सगणां देवीं ध्यात्वावाह्य समर्चयेत् ॥ Rm_37.76{76} // ततो ऽरहं संप्रदत्वाग्रे प्रणत्वा सांजलिर् मुदा । जपस्तोत्रादिकं कृत्वा कुर्याच् च पापदेशनां ॥ Rm_37.77{77} // पुण्यानुमोदनां कृत्वा प्रार्थयेद् बोधिसंवरं ॥ Rm_37.78{78!} // ततः प्रदक्षिणां कृत्वा नत्वास्तांगैश् च सांजलिः । ततः पीतमयं सूत्रम् षोडशभेदवर्त्तितं । शुद्धं गुरुर् मंत्रेण शोधयेत् ॥ Rm_37.79{79} // ततस् तद् व्रतसूत्रं स सगुरुर् धारणीं पथन् । तस्मै शिष्याय रक्ष्यार्थं दत्वाभिषेकम् अर्प्पयेत् ॥ Rm_37.80{80} // तद् व्रतं सूत्रम् आदाय वंधित्वा स्वकरे व्रती । यावद् व्रतसमाप्तं न तावत् तत् सूत्रम् आधरेत् ॥ Rm_37.81{81} // ततः व्रती यथाशक्ति गुरवे दानदक्षिणं । (##) datvëÂÃÇgapraïÃmeïa नत्वा समभितोषयेत् ॥ Rm_37.82{82} // ततः पंचामृतैर् युक्तं बलिं क्षीरोदनाभरं । स यक्षयक्षणीलोकपालेभ्यः संप्रदापयेत् ॥ Rm_37.83{83} // ततः क्षमार्थनं कृत्वा गुरुणा सह पालनं । तृतीयप्रहराग्रे ऽह्नेः कुर्यात् स यवपूरकैः ॥ Rm_37.84{84} // पालनांते पुनः स्नात्वा तां देवीं सगणां स्मरन् । पठञ् छ्रीधारणीम् रात्री पूजयेच् च यथाविधि ॥ Rm_37.85{85} // एवं नित्यं चतुःसंध्यं पूजयेच् छ्रीवसुंधरां । यावज्जीवं यथासक्तौ वर्षैकं वा तथा चरेत् ॥ Rm_37.86{86} // षण्मासं मासम् एकं च यथाशक्ति व्रतं चरेत् । नवसप्तदिनान्य् एवं पंचत्रीणि दिनान्य् अपि ॥ Rm_37.87{87} // अहो रात्रं तथैकं वा वारम् एकं व्रतं चरेत् । तत्परे द्युर् दिने प्रातः स्नात्वा शुद्धाशयो व्रती । तथा तां सगणां देवीं समर्चयेद् यथाविधि ॥ Rm_37.88{88} // ततश् च गुरुवे ऽभ्यर्च्य वस्त्रालंकारभूगृहं । सदक्षिणां प्रदत्वैवं स्वात्मानं च समर्प्पयेत् ॥ Rm_37.89{89} // ततः स गुरुर् आदाय तस्मै शिष्याय साशिषं । दत्वा क्षमार्थनां कृत्वा तन् मण्डलं विसर्जयेत् ॥ Rm_37.90{90} // ततस् तद् रज आदाय भण्डागारे ऽभिगोपितं । संनिधाय सदा नित्यम् अभ्यर्च्य सादरं भजेत् ॥ Rm_37.91{91} // तद् रजःशेषनिर्माल्यं नद्यां नागान् यथाविधि । समभ्यर्च्य समर्प्पित्वा सर्वं जले प्रवाहयेत् ॥ Rm_37.92{92} // ततस् तज् जलम् आदाय गृहे गत्वा महोत्सवैः । तज् जलैर् मण्डलागारकोष्ठे सर्वत्र सिंचयेत् ॥ Rm_37.93{93} // ततस् तद् व्रतपूर्णार्थं रात्रौ देवीं कुमारिकां । यथाविधि समावाह्य समभ्यर्च्याभ्यतोषयेत् ॥ Rm_37.94{94} // सत्गुरुप्रमुखान् सर्वान् योगिनो योगिनीर् अपि । समभ्यर्च्य यथाकामं भोजनैः संप्रतोषयेत् ॥ Rm_37.95{95} // ततस् तं सगणं चक्रं नत्वा व्रती स सांजलिः । क्षमाप्य विनयं कृत्वा प्रार्थयेच् छ्रीसमृद्धितां ॥ Rm_37.96{96} // ततस् तत् सगणं चक्रं तद्भक्त्या संप्रतोषितं । तस्मै व्रतिने दद्यात् susaæpattisubhëitaæ // Rm_37.97{97} // ततस् तस्य गृहे देवी वसुधारा समाश्रिता । सर्वद्रव्याभिसंपूर्णं कृत्वा तिष्ठेत् सदा स्थिरा ॥ Rm_37.98{98} // ततस् तद् द्रव्यम् आदाय सर्वार्थिभ्यो यथेप्सितं । संप्रदत्वा यथाकामं भुक्त्वा भवं सुखं चरेत् ॥ Rm_37.99{99} // एवं गृहपते मत्वा वसुधाराव्रतं महत् । यथाविधि समादाय गृहे चर समादरात् ॥ Rm_37.100{100} // ततस् ते सर्वदा गेहे मंगलं निरुपद्रवं । भवेत् सापि महादेवी सगणा निवसेत् स्थिरा ॥ Rm_37.101{1} // ततस् ते सर्वसंपत्तिः प्रवर्द्धिता शुभान्विता । भवने संभवन्त्य् एव न कदाचित् क्षयं व्रजेत् ॥ Rm_37.102{2} // ततस् त्वं सर्वदा सौख्यं भुक्त्वा दत्वा यथेप्सितं । (##) त्रिरत्नभजनं कृत्वा शुभे चर समाहितः ॥ Rm_37.103{3} // एतत्पुण्यविपाकेन सदा त्वं सद्गतिं ततः । बोधिचर्यां चरन् बोधिं प्राप्य बुद्धपदं लभेः ॥ Rm_37.104{4} // इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा धर्मध्वजो गृही । स मुदा सुप्रसन्नात्मा व्रतं चरितुम् ऐछत ॥ Rm_37.105{5} // ततः स मुदितो नत्वा सांजलिस् तं जगद्गुरुं । भगवन्तं जगन्नाथं प्रार्थयद् एवम् आदरात् ॥ Rm_37.106{6} // भगवन् सर्वविच् छास्तर् भवतां शरणं गतः । भवदाज्ञां शिरो धृत्वा चरिष्ये ऽहम् इदं व्रतं ॥ Rm_37.107{7} // तद् भवां कृपया शास्तस् तद् अनुज्ञां ददातु मे । भवतात्र यथादिष्टं चरिष्ये तत् तथा खलु ॥ Rm_37.108{8} // इति संप्रार्थिते तेन भगवान् स जगद्गुरुः । तस्मै देव्या महाविद्यां धारणीं संपठन् ददौ ॥ Rm_37.109{10} // सो ऽपि धर्मध्वजो नत्वा säjalis तं मुनीश्वरं । धारणीं तां समादाय संपपाठ प्रमोदितः ॥ Rm_37.110{10} // ततः स सुप्रसन्नात्मा धर्मध्वजः कृतांजलिः । तं मुनीन्द्रं जगन्नाथं प्रणत्वा स्वगृहं ययौ ॥ Rm_37.111{11} // ततः स स्वगृहप्राप्तः सुप्रसन्नमुखाम्बुजः । तां शांतमतां भार्यां समामंत्र्यैवम् अब्रवीत् ॥ Rm_37.112{12} // प्रिये धन्यासि कल्याणी यत् त्वयाहं प्रबोधितः । संबुद्धशासनं रत्नम् आप्तवान् अहम् आगतः ॥ Rm_37.113{13} // तद्यथा समुपादिष्टं मुनीन्द्रेणानुशासिना । तथावां तद् व्रतं देव्याश् चरेवहि समादरात् ॥ Rm_37.114{14} // इति भर्त्रा समुद्दिष्टे सापि शान्तमती मुदा । भर्त्तारं तं समालोक्य सुदृष्ट्यैवम् abhëata ॥ Rm_37.115{15} // अयि स्वामिन् कथं शास्त्र समादिष्टं वदस्व मे । यथादिष्टं मुनीन्द्रेण तथ चरेवहि ध्रुवं ॥ Rm_37.116{16} // इति भार्योदितं श्रुत्वा भर्त्ता धर्मध्वजो ऽथ सः । मुदा शांतमतीं भार्यां तां समीक्ष्यैवम् अब्रवीत् ॥ Rm_37.117{17} // शृणु भद्रे यथादिष्टं मुनीन्द्रेण तथा खलु । यद् व्रतं वसुधारायास् तद् विधिं ते प्रवक्ष्यते ॥ Rm_37.118{18} // इत्य् उक्ते स्वामिना तेन सा च शान्तमती प्रिया । भर्त्तारं तं समालोक्य मुदितैवम् abhëata ॥ Rm_37.119{19} // स्वामिन्स् तेन मुनीन्द्रेण यथादिष्टं तथा भवान् । सुविस्तरं समाख्याय मनो मे संविनोदत ॥ Rm_37.120{20} // इत्य् उक्ते भार्यया साथ धर्मध्वजः सुविस्तरं । यथादिष्टं मुनीन्द्रेण तथा सर्वं न्यवेदयत् ॥ Rm_37.121{21} // तच् छ्रुत्वा सा प्रबोधन्ती शांतमत्य् अनुमोदिता । तथा तस्या महादेव्या व्रतं चरितुम् ऐछत ॥ Rm_37.122{22} // ततस् तं स्वामिनं नत्वा सा च शान्तमती सती । तद्व्रतारम्भसामग्रीं साधितुम् एवम् अब्रवीत् ॥ Rm_37.123{23} // स्वामिन् व्रतं चरिष्यावो वसुलक्ष्म्या यथाविधि । सामग्रीं साधयेयास्य तद् अनुज्ञां प्रदेहि मे ॥ Rm_37.124{24} // इति भार्योदितं श्रुत्वा धर्मध्वजः स मोदितः । साध्यतां सर्वसामाग्रीम् इति तां सांव्यनोदयत् ॥ Rm_37.125{25} // (##) ततः सा मुदिताः सर्वे सामग्रीं साधयन्त्य् अपि । भर्त्तारं तम् उपामंत्र्य दर्शयन्त्य् एवम् अब्रवीत् ॥ Rm_37.126{26} // सर्वं मे साधितं सिद्धं स्वामिन्न् अत्र प्रसीदतु । तत् सद्गुरुं समामंत्र्य व्रतम् आलब्धुम् अर्हति ॥ Rm_37.127{27} // इति भार्योदितं श्रुत्वा स धर्मध्वज आदरात् । सद्गुरुं समुपाराध्य नत्वेवं प्रार्थयन् मुदा ॥ Rm_37.128{28} // भदन्त श्रीवसुधारादेव्या व्रतं चरेवहि । तस्मात् देवीं समाराध्य व्रतोपदेशम् आदिश ॥ Rm_37.129{29} // इति संप्रार्थिते तेन तथेति हि स सद्गुरुः । प्रतिश्रुत्य यथादिष्टं मुनीन्द्रेण तथाचरत् ॥ Rm_37.130{30} // तथा भाद्रपदे मासे कृष्णपक्षे स सद्गुरुः । द्वितीयायं तिथौ तीर्थे स्नात्वा सुवाससा सुधीः ॥ Rm_37.131{31} // यथाविधिं समारभ्य मंडलं समवर्त्तयत् । तत्र तां सगणां देवीं प्रतिष्ठाप्य समर्चयत् ॥ Rm_37.132{32} // तत् परेद्युस् त्रितीयायां सुस्नातं शुभाम्बरं । धर्मध्वजं सदारं तं पंचगव्यैर् व्यशोधयत् ॥ Rm_37.133{33} // ततस् तौ दंपती शास्त्रा यथादिष्टं समाहितौ । श्रुत्वा तथा समाधाय प्रचरतु व्रतं मुदा ॥ Rm_37.134{34} // यथा शास्त्रा समादिष्टं तथा कृत्वा व्रतं मुदा । गणचक्रादिकं सर्वं समाप्य तौ ननन्दतुः ॥ Rm_37.135{35} // ततस् तस्य गृहे देवीं वसुधारा समाश्रिता । सर्वद्रव्यं समापूर्य्य तस्थौ सदा प्रसादिता ॥ Rm_37.136{36} // ततस् तस्य गृहे संपद् दिने प्रवर्द्धिता । सरत्नधातुसद्वस्त्रशस्यादि द्रव्यजातयः ॥ Rm_37.137{37} // ता एवं वर्द्धिता दृष्ट्वा सदारः स गृहाधिपः । स विस्मयो मुदितोत्फुल्लवक्त्राम्बुजो ऽभ्यनंदत ॥ Rm_37.138{38} // ततः स सर्वदार्थिभ्यो दत्वा दानं यथेप्सितं । त्रिरत्नभजनं कृत्वा सुखं भुक्त्वा शुभे ऽचरत् ॥ Rm_37.139{39} // तद् दृष्ट्वा तस्य गेहस्य समीपस्थो द्विजोत्तमः । विष्णुदासाभिधो विज्ञो विस्मयोद्धतमानसः ॥ Rm_37.140{40} // धीमतीं रमणीं भार्यां सुविशुद्धाशयां सतीं । निःश्वसन्स् तां समामंत्र्य पुनर् एवम् abhëata ॥ Rm_37.141{41} // पश्य भद्रस्य मित्रस्य गृहे संपत् समृद्धिता । किम् अनेन कृतं धर्मं येनैवं श्रीः प्रवर्द्धिता ॥ Rm_37.142{42} // किम् आवाभ्यां कृतं पापं येनैवं नो विपत् सदा । किम् अत्रावां करिष्यावो येन संपत् प्रवर्द्धिता ॥ Rm_37.143{43} // तद् उपायं न जानामि को मे उपदिशेद् धितं । धन्यास् ते धनवंता ये यथाकाम सुखाशिनः ॥ Rm_37.144{44} // किं ते सद्गुणवंतो ऽपि कृपणा ये दरिद्रिता । वरं प्राणपरित्यागं न त्व् एवं जीवितं भवे ॥ Rm_37.145{45} // किं तेषां सद्गुणैश् चापि येषां संपद् गृहे न हि । धनवान् पुरुषो धीरः कुलीनो निर्गुणो ऽपि च । (##) सर्वे हि धनिनां वश्या पंडिताः सुगुणा अपि ॥ Rm_37.146{46} // धनवान् निर्गुणश् चापि मान्यते गुरुवज् जनैः । धनहीना न पूज्यंते पंडिता ब्रह्मणा अपि ॥ Rm_37.147{47} // धिग् मे जीवितम् एवं हि ब्राह्मणस्यापि दुःखिनः । वरम् एवाद्येतन् मृत्युर् न त्व् एव चिरजीवितुं ॥ Rm_37.148{48} // किम् अनेनापि जीवेन केवलदुःखभोगिना । तद् अत्र मर्त्तुम् इछामि नैव जीवेय दुःखभाक् ॥ Rm_37.149{49} // सर्वेषाम् अपि जंतूनाम् अवश्यं मरणं भवे । तद् अत्र विद्यमानो ऽहं कथं लोके चरेय हि ॥ Rm_37.150{50} // इत्य् एवं विलपं विप्रो विष्णुदासः स मोहितः । गलदश्रुविरुक्षाक्षस् तस्थौ मुहुर् विनिःश्वसन् ॥ Rm_37.151{51} // इत्य् एवं विलपन्तन् तं दृष्ट्वा सा धीमती प्रिया । बोधयितुं समाश्वास्य भर्त्तारम् एवम् अब्रवीत् ॥ Rm_37.152{52} // मा विषादं कृथाः स्वामिन् धैर्य्यम् आलम्ब्य तिष्ठतु । किं करिष्यावहे ह्य् अत्र दैवात् संपन् न तौ गृहे ॥ Rm_37.153{53} // तथापि धैर्य्यम् आलम्ब्य यत्नं कुरु समाहितः । यत्नेन सिद्ध्यते सर्वं गुणद्रव्यादि साधनं ॥ Rm_37.154{54} // तद् अत्राहं वदिष्यामि हितार्थं ते शृणु प्रभो । भार्या हि स्वामिनो भर्त्तुर् हितार्थम् 'भ्यनुदेशिनी ॥ Rm_37.155{55} // यद् अयं गृहभृद् भर्त्ता धर्मध्वजस् तव प्रियः । सुहृन् मित्रं महासाधुस् तद् आदरात् स पृछ्यतां ॥ Rm_37.156{56} // यथा तेन समादिष्टं तथैव क्रीयतां प्रभो । ततस् तस्य यथा संपत् तथास्माकं भवेद् अपि ॥ Rm_37.157{57} // इति भार्योदितं श्रुत्वा विष्णुदासः स तैर्थिकः । बौद्धवाक्ये विरुद्धत्वाद् अनिछन्न् एवम् अब्रवीत् ॥ Rm_37.158{58} // वयं हि ब्राह्मणा भद्रे बुद्धदेवी वसुंधरा । तद् विधिं वेदशास्त्रेषु कथितं न क्वचिद् अपि ॥ Rm_37.159{59} // तत् कथं स्वकुलाचारं त्यक्त्वान्यछरणं गताः । बौद्धोपदेशम् आसाद्य लक्ष्म्या व्रतं चरेमहि ॥ Rm_37.160{60} // ये त्यक्त्वा स्वकुलाचारम् अन्यत्र शरणं गताः । व्रतं चरंति संपत्तिलाभिलाभाकुलाशयाः ॥ Rm_37.161{61} // ते स्वधर्मपरिभ्रष्टा इहापि क्लिष्टभोगिनः । रोगिणो दुहितात्मानो मृता यास्यंति दुर्गतीं ॥ Rm_37.162{62} // इति भद्रे न मे वांछा बौद्धदेव्या व्रते ऽशुभे । वरं प्राणपरित्यागं नान्यद्व्रतं चरेमहि ॥ Rm_37.163{63} // अस्माकम् अपि या देवी महालक्ष्मी कुलेश्वरी । तस्या व्रतं समाधाय चरेमहि सदादरात् ॥ Rm_37.164{64} // ततः सा श्रीमहादेवी गृहे ऽश्माकं समाश्रिता । यथाभिवांछितं द्रव्यं सर्वं दद्यात् प्रसादिता ॥ Rm_37.165{65} // इति तस्या महालक्ष्म्या व्रतं चरावहे वयं । तत् तद् व्रतस्य सामग्रीं साधय सर्वम् आदरात् ॥ Rm_37.166{66} // इति भर्त्रोदितं श्रुत्वा धीमती सा प्रमोदिता । (##) तथेत्य् अभ्यनुमोदन्ती तत् सामग्रीम् असाधयत् ॥ Rm_37.167{67} // तत्र सा धीमती तस्याः शांतमत्याः पुरो गता । तद् वृत्तान्तं सामाख्याय सामग्रीं समयाचत ॥ Rm_37.168{68} // सापि शांतमती तस्यै धीमत्यै संप्रमोदिता । यद् यत् संप्रार्थितं द्रव्यं तत् तत् सर्वं ददौ मुदा ॥ Rm_37.169{67} // तद् द्रव्यं सा समादाय भर्त्तुर् अग्रे समागता । तत् सर्वं समुपस्थाप्य विनोद्यैवम् abhëata ॥ Rm_37.170{70} // स्वामिन् त्वया यथादिष्टं तत् सर्वं साधितं मया । तथा तस्या महालक्ष्म्या व्रतम् आरभ सांप्रतं ॥ Rm_37.171{71} // इति भार्योदितं श्रुत्वा विष्णुदासः स मोदितः । यथाविधि महालक्ष्मीव्रतं चरितुम् आरभत् ॥ Rm_37.172{72} // मासे भाद्रपदे कृष्णपक्षे ऽष्टम्यां यथाविधि । मण्डलादीन् प्रतिस्थाप्य शुद्धशीलः समाहितः ॥ Rm_37.173{73} // सदारस् तां महालक्ष्मीं समावाह्य समर्चयन् । विधिना तद् व्रतं कृत्वा संपत्तिं प्रार्थयन् मुदा ॥ Rm_37.174{74} // ततः स ब्राह्मणः कृत्वा तद् व्रतं सुसमाप्तितं । सभार्यः सुप्रसन्नात्मा प्राचरत् तां श्रियं स्मरन् ॥ Rm_37.175{75} // तथा तस्य गृहे संपत् समुद्भूताभ्यजायत । दृष्ट्वा तौ दंपती तत्र महानंदम् अवापतुः ॥ Rm_37.176{76} // ततः स ब्राह्मणो लुब्धो दृष्ट्वा तान् संपदं मुदा । सर्वान् गुप्ते निधायैव न किं चित् तद् व्ययं व्यधात् ॥ Rm_37.177{77} // भूयस् तृष्णाभिसंतप्तो मात्सर्याभिहताशयः । कस्मै चिद् अपि तद् द्रव्यं किं चिद् दानं ददौ क्वचित् ॥ Rm_37.178{78} // तथा संरक्ष्य तद् द्रव्यं निधाय तु वियत्नतः । गोपयित्वा स्वयं भोक्तुम् अपि नैवाभ्यवांछत ॥ Rm_37.179{79} // तथापि स प्रलुब्धात्मा नित्यं कृपणो ऽर्थिवत् । धनिनां समुपाश्रित्य याचित्वा धनम् आर्जयत् ॥ Rm_37.180{80} // तथार्जनः कृतस् तस्य गृहे द्रव्यं न वर्द्धितं । दिने दिने निहीनत्वं गत्वा क्षयं क्रमाद् ययौ ॥ Rm_37.181{81} // ततः स ब्राह्मणो लुब्धो धनिनाम् अर्थिनो गृहे । दृष्ट्वातिरुषितः सर्वान् paribhëyÃbhyaniædayat // Rm_37.182{82} // तत्पापताविपाकेन गृहे यद् गोपितं धनं । तत् सर्वं निहृतं चौरैर् निदग्धं चापि वह्निना ॥ Rm_37.183{83} // ततः स ब्राह्मणस् तीव्रक्लेशाग्निपरितापितः । दरिद्रिताविभग्नाशः सभार्यो न्यवसद् गृहे ॥ Rm_37.184{34!} // तस्मिन्न् अवसरे तस्या धीमत्याः स पिता द्विजः । हरिशर्माभिधो गेहे यज्ञं कर्त्तुं सदारभत् ॥ Rm_37.185{35} // तदा स वांधवान् sÃrvä ज्ञातीन् मित्रसुहृज्जनान् । भगिनीभागिनेयांश् च जामात्रींश् तत्सुतान् अपि ॥ Rm_37.186{36} // दुहितॄर् अपि सर्वाश् च न्यमंत्रयत् समादरात् ॥ Rm_37.187{37} // (##) तत्र ते वांधवा सर्वे ज्ञातिमित्रसुहृज्जनाः । भगिन्या भागिनेयाश् च जामातरो ऽपि तत्सुताः ॥ Rm_37.188{38} // दुहितरस् तथा पौत्राः पौत्र्यादयो ऽपि चापरे । सर्वे ते समुपागत्य समुपतस्थुर् आद्रिताः ॥ Rm_37.189{39} // तत्र सा कृपणीभूता दुर्भगेति पितापि सः । तत्र यज्ञमहोत्साहे ताम् एकां न न्यमंत्रयत् ॥ Rm_37.190{40} // तदा सा धीमती श्रुत्वा पितुर् यज्ञमहोत्सवं । कथं मे विस्मृतं पित्रा मात्रापि वांधवैर् अपि ॥ Rm_37.191{41} // इति चिंताविषाघ्रातहृदया परिमूर्छिता । भोजने ऽपि निरुत्साहा तस्थौ लज्जान्विता गृहे ॥ Rm_37.192{42} // तथा स विष्णुदासो ऽपि ससुरस्य गृहे तदा । श्रुत्वा यज्ञमहोत्साहं तां भार्याम् एवम् अब्रवीत् ॥ Rm_37.193{43} // कथं ते जनकेनावां विस्मृतौ केन हेतुना । नैव निमंत्रितौ भद्रे यथा सर्वे निमंत्रिता ॥ Rm_37.194{44} // इति भर्त्रोदितं श्रुत्वा धीमती सातिलज्जिता । भर्त्तारं विष्णुदासं तं बोधयन्त्य् एवम् अब्रवीत् ॥ Rm_37.195{45} // किम् अत्राहं वदिष्यामि यन् नौ संपद् गृहे ऽस्ति न । तेन नौ लज्जयाम्बापि निमंत्रितुं न वांछते ॥ Rm_37.196{46} // इति सा धीमती लज्जासंकुंचिताशयानना । भर्त्रा सह विलप्यैव तस्थौ गृहे निराशिता ॥ Rm_37.197{47} // तदा तज्जनं स्मृत्वा धीमतीं ताम् अनागतां । kä चित् पठिगतां चेटीं समाहूयैवम् अब्रवीत् ॥ Rm_37.198{48} // अयि सखि सुता मे सा धीमता यदि दृश्यते । मद्वाचसा समेत्यासौ वक्तव्यैवं लघु त्वया ॥ Rm_37.199{49} // पितुस् ते मन्दिरे यज्ञमहोत्साहं प्रवर्त्तते । तत् कथं न समायासि सभर्त्तागन्तुम् अर्हसि ॥ Rm_37.200{50} // इति संदिश्य ते मात्रा प्रेषिताहं त्वदन्तिके । तन् मातुर् वचनं श्रुत्वागछेति तत् पुरो वद ॥ Rm_37.201{51} // तत् संदिष्टं तया श्रुत्वा तथेति pratibhëya सा । चेटी ततो ऽभिगछन्ती धीमत्या भवने ययौ ॥ Rm_37.202{52} // तत्र तां धीमतीं दृष्ट्वा सा चेटी समुपस्थिता । यथा मात्रा समादिष्टं तथा सर्वं न्यवेदयत् ॥ Rm_37.203{53} // तत् तया कथितं श्रुत्वा धीमती साश्रुमोचिनी । विनिःश्वस्य प्रसूं स्मृत्वा विलपन्त्यैवम् अब्रवीत् ॥ Rm_37.204{54} // हा मातः कथम् अद्याहं संस्मृता सांप्रतं त्वया । किम् आगछेय ते पुत्री पापिनी दुःखभागिनी ॥ Rm_37.205{55} // तस्मिन्न् एव क्षणे भर्त्ता विष्णुदास उपाचरत् । तां चेटीं समुपालोक्य किम् अर्थम् इत्य् अपृछत ॥ Rm_37.206{56} // इति तेनाभिसंपृष्टे सा चेटी रचितांजलिः । ब्राह्मणं तं प्रणम्यैतत् सर्वं वृतांतम् अब्रवीत् ॥ Rm_37.207{57} // तथा तत् कथितं श्रुत्वा विष्णुदासो ऽपि स द्विजः । गलदश्रुविरुक्षाक्षस् तां भार्याम् एवम् अब्रवीत् ॥ Rm_37.208{58} // किं वदिष्यावहे भार्ये दैवान् नौ जायते विपत् । (##) तथापि धैर्य्यम् आलम्व्य गछ द्रष्टुं पितुर् मनः ॥ Rm_37.209{59} // इति भर्त्रोदितं श्रुत्वा धीमती सा कुवासिनी । निर्मण्डनात् सुतान् पुत्रीः समादाय शनैर् ययौ ॥ Rm_37.210{60} // ततो मातुर् गृहे प्राप्ता दृष्ट्वा तौ पितरौ पुरः । गत्वा सा धीमती नत्वा तस्थौ लज्जाहताशया ॥ Rm_37.211{61} // पितरौ तां सुतां दृष्ट्वा विछन्दां लज्जिताशयं । किं चिद् दृष्ट्वागतासीति कथित्वैव निषेदतुः ॥ Rm_37.212{62} // ततः सा धीमती sarvä ज्ञातीन् भ्रात्रींश् च वांधवान् । भगिनीः सुहृदो जेष्ठान् प्रणनाम यथाक्रमं ॥ Rm_37.213{63} // तां दृष्ट्वा ज्ञातयः सर्वे भ्रातरो वांधवा अपि । भगिन्यापि सुहृदश् चापि दृष्ट्वोपहस्य जल्पिरे ॥ Rm_37.214{64} // तथा प्रहसितं सर्वे सा दृष्ट्वातित्रपान्विता । स्वदैवस्मृतिम् आधाय निःश्वस्यैकान्त आश्रयत् ॥ Rm_37.215{65} // ततः स हरिशर्मा स पुरोहितो यथाविधि । यज्ञकर्मसमारभ्य यथाकामं समापयत् ॥ Rm_37.216{66} // ततस् तान् vÃædhavä ज्ञातीन् सुहृन्मित्रजनान् अपि । सत्कृत्यात्यभिसंतुष्टान् सादरेण व्यसर्जयत् ॥ Rm_37.217{67} // ततस् ते ज्ञातयः सर्वे वंधुमित्रसुहृज्जनाः । नंदितास् तं प्रशंसित्वा स्वस्वालयं मुदा ययुः ॥ Rm_37.218{68} // ततस् ते सुस्थिताः सर्वे ज्ञातिवंधुसुहृज्जनाः । नानाकथाभिसंलापं कुर्वन्तः संनिषेदिरे ॥ Rm_37.219{69} // ततः सा धीमती पश्चाद् भुक्त्वैकान्ते निराद्रिता । पुत्रपुत्री समादाय शिवस्य भवने ऽचरत् ॥ Rm_37.220{70} // तत्र सा स्तृणम् आस्तीर्य पुत्रपुत्रीसमन्विता । दारिद्र्यदुःखचिन्तानुनिःश्वसन्ती न्यषीदत ॥ Rm_37.221{71} // तत्र स विष्णुदासो ऽपि पश्चाद् भुक्त्वा निराद्रितः । शिवालये स्थितां श्रुत्वा सह स्थातुम् उपाचरत् ॥ Rm_37.222{72} // भर्त्तारं तम् उपायातं दृष्ट्वा सा धीमती तदा । गलदश्रुविरुक्षाक्षा विलपन्त्य् एवम् अब्रवीत् ॥ Rm_37.223{73} // धिग् मे जीवं दरिद्रायाः किम् एवं जीवितेन हि । पित्रोर् अपि दयास्नेहदृष्टिर् न विद्यते मयि ॥ Rm_37.224{74} // यत् पित्रोः समाः सर्वा भगिन्यः स्वात्मजा अपि । तथाहं मानिता नैव मानितास् ता यथादरात् ॥ Rm_37.225{75} // धिग् जीवितं दरिद्राया जन्मापि धिक् च मानुषे । किं रूपैः सुगुणैः वापि विद्याभिः किं धनं विना ॥ Rm_37.226{76} // हा दैव किं मया पापं दारुणं प्रकृतं पुरा । यन् मे न विद्यते संपत् पित्रो दधापि दया मयि ॥ Rm_37.227{77} // तद् अत्र किं करिष्यामि यास्यामि शरणं कुह । का मां रक्षेत् स्वदैवोत्थदरिद्र्यदुःखतापिनीं ॥ Rm_37.228{78} // किम् एवं जीवितेनापि वरं मृत्युर् हि सांप्रतां । अवश्यम् एव मर्त्तव्यं सर्वेषाम् अपि जन्मिनां ॥ Rm_37.229{79} // एवं नानाप्रलापेन विलपन्ती सुतम् सुतां । (##) भर्त्तारं च मुहुर् दृष्ट्वा कारुण्यार्त्ता रुरोद सा ॥ Rm_37.230{80} // एवं विलापं कुर्वन्तीं रुदन्तीं तां विलोक्य सः । विष्णुदासो विनिःश्वस्य समाश्वास्यैवम् अब्रवीत् ॥ Rm_37.231{81} // प्रिये ऽत्र मा रुदिहि त्वं किं करिष्यावहे ऽधुना । यद् आवाभ्यां कृतं पापं भोक्तव्यम् एव तत् फलं ॥ Rm_37.232{82} // तद् अत्र धैर्य्यम् आलम्व्य तिष्ठ किं वक्ष्यते बहु । अवश्यं भाविनो भावा भवंति महताम् अपि ॥ Rm_37.233{83} // शिवो ऽपि स विरूपाक्षो नीलकण्ठो दिगंवरः । उन्मत्तो भस्मलिप्तांगः कपालयो ऽपि रस्थिधृक् ॥ Rm_37.234{84} // विष्णुर् वीरो ऽपि संसारे भ्रमितः स जनार्दनः । सो ऽपि दासो वलिद्वास्थश् चौरो व्याधेषुणाहतः ॥ Rm_37.235{85} // ब्रह्मा लोकाधिपः सो ऽपि कामार्त्तो ऽगम्यकर्मकृत् । नियुज्यो निघ्नितो वैरिसेवकश् छिन्नमस्तक ॥ Rm_37.236{86} // चिछेद ब्रह्मणः पूर्वं रुद्रः क्रोधात्त पंचमं । तच् छिरो दुस्त्यजं गृह्णन् ब्रह्माण्डं परिवभ्रमे ॥ Rm_37.237{87} // शंखतीर्थे गतो रुद्रस् तच् छिरः परिमुक्तवान् । कपालमोचनस् तीर्थो द्वितीयावर्त्तसंस्थितः ॥ Rm_37.238{88} // इति उत्कलखण्डक्षेत्रमाहात्म्ये उक्तम् आस्ते । एवम् अन्ये ऽपि लोकाश् च मुनयस् तापसा अपि ॥ Rm_37.239{89} // कोपाग्निदहितात्मानो व्रजन्ति नरकेष्व् अपि । एवं सर्वे ऽपि लोकाश् च स्वस्वदैवानुभाविनः ॥ Rm_37.240{90} // सुखिनो दुःखिनो भूता भ्रमंति भवसागरे । क्षणाल् लभन्ति संपत्तिं भवन्ति च दरिद्रिताः ॥ Rm_37.241{91} // सर्वे देवादयो लोकाः स्वकृतकर्मभोगिनः । एवं मत्वात्र संसारे सुखं दुःखं स्वदैवजं ॥ Rm_37.242{92} // मा कृथास् तद् विषाद त्वं धैर्यं धृत्वा समाचर । स्वकुलेशम् अनुस्मृत्वा समभ्यर्च्य यथाविधिः । श्रद्धया शरणं कृत्वा भज नित्यं समाहिता ॥ Rm_37.243{93} // ततस् तत्पुण्यपाकेन पापं नो विलयं व्रजेत् । ततः संपत् समृद्धिः स्यात् तदा लप्स्यावहे सुखं ॥ Rm_37.244{94} // इति मे वचनं श्रुत्वा धैर्य्यम् आलम्व्य सांप्रतं । पुत्रपुत्रीं समादाय प्रैहि गृहे व्रजामहे ॥ Rm_37.245{95} // इति भर्त्रोदितं श्रुत्वा धीमती साभिबोधिता । पुत्रं पुत्रीं पुरोधाय शनैर् भर्त्रा सहाचरत् ॥ Rm_37.246{96} // तत्र सा स्वगृहे गत्वा क्षणं स्थित्वा निरुत्सहा । ततः शान्तमतीं द्रष्टुं समुत्थाय शनैर् ययौ ॥ Rm_37.247{97} // तत्र सा धीमती तस्याः शांतमत्याः पुरोगता । गलदश्रुविलिप्तास्या निःश्वसंत्य् एवम् अब्रवीत् ॥ Rm_37.248{98} // शांतमते पितुर् यज्ञमहोत्साहप्रवर्त्तितं । तत् संद्रष्टु गता तत्र महालज्जान्विता चरं ॥ Rm_37.249{99} // यन् मां दृष्ट्वा भगिन्यो ऽपि ज्ञातिवंधुसुहृज्जनाः । अपि सर्वे मिथो दृष्ट्वा प्रजल्पिताभ्युपाहसन् ॥ Rm_37.250{100} // (##) भागिनेयाश् च सर्वे ऽपि मां दृष्ट्वा रुषिताशयाः । पुत्रपुत्रीं च मे दृष्ट्वा फुत्कृत्य pratyÃtìayan ॥ Rm_37.251{1} // पितृभ्यां मानिताः सर्वाः भगिन्यस् ता यथादरात् । तथाहं मानिता नैव द्रष्टुम् अपि न चैष्यते ॥ Rm_37.252{2} // रात्राव् अपि गृहे वासं न मे दत्तं निरादरात् । शिवालये निषण्णा तन् निशां कृच्छ्राद् व्यलंघयं ॥ Rm_37.253{3} // एवम् अहं महल्लज्जादुःखाग्निपतितापिता । मर्त्तुम् अपि तद् इच्छामि किम् एवं जीवितेनपि ॥ Rm_37.254{4} // यदि ते ऽस्ति कृपा भद्रे दुःखिन्यां मयि विद्यते । तद् द्रव्योपार्जनोपायं समुपदेष्टुम् अर्हति ॥ Rm_37.255{5} // इति तयोदितं श्रुत्वा शान्तमतीर् दयार्दितः । धीमतीं तां समालोक्य समाश्वास्यैवम् अब्रवीत् ॥ Rm_37.256{6} // धीमती श्रीमहासंपत्साधनोपायम् अस्ति मे । यद्य् अत्राप्य् अस्ति ते वांछा प्रवक्ष्यामि शृणुष्व तत् ॥ Rm_37.257{7} // यदि श्रद्धास्ति ते देव्या वसुलक्ष्म्या व्रतं चर । ततस् ते श्रीवसुन्धारा महादेवी वसेद् गृहे ॥ Rm_37.258{8} // ततस् तस्या महादेव्याः कृपादृष्टिप्रसादतः । संपत्तिस् ते समुद्भूता प्रवर्द्धिता भवेद् गृहे ॥ Rm_37.259{9} // तदा त्वं श्रद्धयार्थिभ्यो दानं दत्वा यथेप्सितं । त्रिरत्नभजनं कृत्वा शुभे चर सुखाशिनी ॥ Rm_37.260{10} // एतत्पुण्यविपाकेन सर्वदा सद्गतिं गता । क्रमाद् बोधिं समासाद्य संबुद्धपदम् आप्नुयाः ॥ Rm_37.261{11} // एवं मत्वास्ति ते वांछा संबुद्धपद साधने । श्रीदेव्याः शरणं गत्वा समाधाय व्रतं चर ॥ Rm_37.262{12} // इति तया समादिष्टं श्रुत्व सा धीमती मुदा । तां शांतमतीम् आनम्य सांजलीर् एवम् अब्रवीत् ॥ Rm_37.263{13} // साधु भद्रे व्रतं धृत्वा श्रीदेव्याः शरणं गता । त्रिरत्नभजनम् कृत्वा चरिष्यामि शुभे सदा ॥ Rm_37.264{14} // तद् भवंती कृपादृष्ट्या तद् उपदेशम् आदिश । यावज्जीवं चरिष्यामि श्रीदेव्या व्रतम् आदरात् ॥ Rm_37.265{15} // इति तयोदितं श्रुत्वा शान्तमतिः समादरात् । धीमतीं तां समालोक्य पुनर् एवम् abhëata ॥ Rm_37.266{16} // यदि भद्रे ऽस्ति ते सत्यं स्नात्वा शुद्धाम्वरावृता । प्रेहि तं श्रीघनं नाथं संस्मृत्वा प्रार्थयावहे ॥ Rm_37.267{17} // तयेति समुपादिष्टं श्रुत्वा सा धीमती मुदा । सहसा स्वगृहे गत्वा स्नात्वा शुद्धाम्वरावृता ॥ Rm_37.268{18} // स लाजाक्षतपुष्पाणि गृहित्वा सहसा मुदा । तस्याः शांतमतेर् अग्रे प्रयातेवम् abhëata ॥ Rm_37.269{19} // भद्रे त्वया यथादिष्टं तथाहं समुपागता । तं मुनीन्द्रम् अनुस्मृत्वा प्रार्थयेह समागमं ॥ Rm_37.270{20} // इति तयोदितं श्रुत्वा सा शान्तमतिर् आदरात् । तां धीमतीं समामंत्र्य प्रासादान्तं ययौ मुदा ॥ Rm_37.271{21} // तत्र शान्तमतिः साट्टे धीमत्या सह संस्थिता । (##) जानुभ्यां भुवि संस्थित्वा भगवत्स्थितदिग्मुखा ॥ Rm_37.272{22} // संभवन्त्य् उत्तरासङ्गं सह लाजाक्षतादिभिः । sÃmbupu«päjaliæ धृत्वा नत्वैवं प्रार्थयन् मुनिं ॥ Rm_37.273{23} // भगवन् नाथ सर्वज्ञ विजानीते भवान् अपि । यद् इयं धीमती साध्वी भगवच्छरणम् आगता ॥ Rm_37.274{24} // यद् इयं सांप्रतं शास्तुर् उपदेशाद् यथाविधि । श्रीवसुधामहादेव्या व्रतं चरितुम् इछति ॥ Rm_37.275{25} // तद् अत्र समुपागत्य कृपयास्मै दयानिधे । श्रीसाधनं व्रतं श्रेष्ठं समुपदेष्टुम् अर्हति ॥ Rm_37.276{26} // इति संप्रार्थ्य सा शान्तमतिस् तं त्रिजगद्गुरुं । अनुस्मृत्वा त्रिधा नात्वा प्राक्षिपत् तज्जलादिकं ॥ Rm_37.277{27} // प्रक्षिप्तानि तया तानि साम्बुलाजाक्षताण्य् अपि । सदूर्वाकुण्डपुष्पाणि सर्वाणि गगणे शरन् ॥ Rm_37.278{28} // ततस् तानि प्रगच्छन्ति विहायसा विहङ्गवत् । कोशाम्व्यां घोषिरारामे विहारे समुपाययुः ॥ Rm_37.279{29} // तत्रस्थस्य मुनीन्द्रस्य मुर्द्धा परि विहायसि । संस्थितानि प्रभासन्ति विरेजुस् तानि छत्रवत् ॥ Rm_37.280{30} // तद् दृष्ट्वा भिक्षवः सर्वे सांघिकास् ते सविस्मयाः । कुतो निमंत्रणम् आयातम् इति ध्यात्वाभितस्थिरे ॥ Rm_37.281{31} // तत्रानन्दः समुत्थाय सांजलिः पुरतो गतः । तं मुनीन्द्रं प्रणत्वैवं पप्रछ विस्मयान्वितः ॥ Rm_37.282{32} // भगवन् कुत एतानि साम्बुलाजाक्षतान्य् अपि । पुष्पाणि समुपायान्ति तत् समादेष्टुम् अर्हति ॥ Rm_37.283{33} // इति तेनोदितं श्रुत्वा भगवां स मुनीश्वरः । तम् आनंदं समामंत्र्य समालोक्यैवम् अब्रवीत् ॥ Rm_37.284{34} // यः काशीपुरे विप्रो विष्णुदासो दरिद्रितः । धर्मध्वजो धनी श्रीमान् गृहस्थो धनदोपमः ॥ Rm_37.285{35} // तयोर् भार्य उभे साध्वौ शान्तमती रमोपमा । धीमती ब्राह्मणी भद्रा दरिद्रिता सुदुःखिनी ॥ Rm_37.286{36} // ताभ्यां श्रीवसुधाराया व्रतं चरितुम् इछ्यते । तद् इदं निमंत्रणार्थं मे उपहारं समागतं ॥ Rm_37.287{37} // तस्माच् छ्रीवसुधाराया व्रतविधिं त्वम् आत्मना । उपदेष्टुं तयोर् गेहे काश्यां गंतुं समर्हसि ॥ Rm_37.288{38} // इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वानंदस् तथेति सः । शास्तुर् आज्ञां शिरोधृत्वा काश्यां विहायसा ययौ ॥ Rm_37.289{39} // तत्राकाशान् स आनंदः शांतमतेर् गृहे पुरः । अवतीर्य सुधारश्मिर् इव तस्थौ प्रभासयन् ॥ Rm_37.290{40} // तत्रस्थं तं समालोक्य शान्तमतिः स धीमती । मुदिता सहसा तस्य प्रणंतुं समुपाचरत् ॥ Rm_37.291{41} // तत्र सा समुपासृत्य शांतमतिः सधीमती/ तम् आनंदं समालोक्य नत्वैवं प्रार्थयन् मुदा ॥ Rm_37.292{42} // भदन्त चरणौ वंदे भवतां शरणं गता । तद् अत्र कृपयास्माकम् अनुगृह्य प्रसीदतु ॥ Rm_37.293{43} // यद् अस्माकं bhavä छास्ता तद् गृहे समुपाश्रयन् । (##) वसुधारामहादेव्या व्रतविधिं समादिश ॥ Rm_37.294{44} // यद् इयं धीमती भद्रा भवताम् उपदेशतः । वसुलक्ष्म्या महादेव्या व्रतं चरितुम् इछति ॥ Rm_37.295{45} // तद् अस्यै श्रीमहादेव्या व्रतविधिं यथाक्रमं । विस्तरं समुपादेष्टुम् अर्हति कृपया भवान् ॥ Rm_37.296{46} // इति संप्रार्थितं शान्तमत्या तया निशम्य सः । आनंदस् ते उभे दृष्ट्वा तथेति pratyabhëata ॥ Rm_37.297{47} // ततः सा धीमती नत्वा सांजलिस् तं जिनात्मजं । आनंदं सुप्रसन्नास्या दृष्ट्वैवं प्रार्थयन् मुदा ॥ Rm_37.298{48} // भदंतो ऽहं स्वदैवेन पापिनी दुःखभागिनी । तद् भवच्छरणं गत्वा समिछे वसुधाव्रतं ॥ Rm_37.299{49} // तद् भवान् कृपया शास्तर् गृहे मे समुपागतः । यथाविधि समादिश्य व्रतं मे दातुम् अर्हति ॥ Rm_37.300{50} // तयैवं प्रार्थितं श्रुत्वा स आनंदो जिनात्मजः । तत्र उत्थाय धीमत्यास् तस्या गृहे उपाचरत् ॥ Rm_37.301{51} // तत्र सा धीमती साध्वी शान्तमत्या समन्विता । सहसा स्वगृहे गत्वा प्रस्तारयत् तदासनं ॥ Rm_37.302{52} // ततः सा धीमती तस्य शास्तुः शुद्धाम्बुना मुदा । पादप्रक्षालनं कृत्वा प्रणत्वैव च प्रार्थयत् ॥ Rm_37.303{53} // भदंतार्हन् महाभिज्ञ ममानुग्रहकारणं । अत्रासने समाश्रित्य धर्मम् आदेष्टुम् अर्हति ॥ Rm_37.304{54} // तयेति प्रार्थितं श्रुत्वा स आनंदः प्रसन्नधीः । तद् दत्तासन आश्रित्य तस्थौ ध्यात्वा प्रभासयन् ॥ Rm_37.305{55} // तं दृष्ट्वा ब्राह्मणः सो ऽपि विष्णुदासः प्रसादितः । सहसा सांजलिर् नत्वा तत्रैकांत उपाश्रयन् ॥ Rm_37.306{56} // ततः सा धीमती साध्वी सांतमतीसमन्विता । तम् आनंदं समभ्यर्च्य भोजनेनाभ्यतोषयत् ॥ Rm_37.307{57} // ततः सा प्रणतिं कृत्वा नीचासनसमाश्रिता । तम् आनंदं महाभिज्ञं सांजलिर् एवम् अब्रवीत् ॥ Rm_37.308{58} // भदन्त भवताम् आज्ञां धृत्वाहं शिरसा मुदा । श्रीदेव्या वसुधारायाश् चरिष्यामि व्रतं ध्रुवं ॥ Rm_37.309{59} // तद् भदन्त bhavä छास्ता तद् विधिं मे यथाक्रमं । कृपानुग्रहम् आधाय समुपादेष्टुम् अर्हति ॥ Rm_37.310{60} // इति संप्रार्थिते तेन विष्णुदासेन सद्धिया । श्रुत्वानंदः स संपश्यन्स् तं द्विजम् एवम् अब्रवीत् ॥ Rm_37.311{61} // शृणु विप्र मुनीन्द्रेण याथादिष्टं मया श्रुतं । तथाहं ते प्रवक्ष्यामि श्रीव्रतस्य विधिं क्रमात् ॥ Rm_37.312{62} // भाद्रपदे ऽशिते पक्षे तृतीयायां तिथौ तथा । माघे वापि शिते पक्षे शुक्लपक्षे ऽपि वा सदा ॥ Rm_37.313{63} // तीर्थे देवालये शुद्धभूप्रदेशे गृहेषु वा । सम्यग् भूशोधनं कुर्याद् गोमयेन मृदाम्बुना ॥ Rm_37.314{64} // प्रातर् उत्थाय तीर्थेषु स्नात्वा शुचिसमाचरः । त्रिधाचम्यामृतं कायं पंचगव्येन शोधयेत् ॥ Rm_37.315{65} // शुद्धशीलसमाधानः परिशुद्धाम्वरावृतः । (##) संबोधिचित्तम् आधाय सद्गुरोर् उपदेश धृक् ॥ Rm_37.316{66} // सुभूमौ मण्डलं सम्यग् वर्त्तयित्वा यथाविधि । ध्वजछत्रपताकाभि वितानैश् चाभिमंडयेत् ॥ Rm_37.317{67} // मंडलस्य वहिस् तस्य ज्वालावल्या वहिः पुनः । पंचवल्यावलीभिश् च स लाजाक्षतसंयुतैः ॥ Rm_37.318{68} // वेष्टयित्वा ततो वाह्ये क्रमान् संस्थापयेद् घटान् । तीर्थाम्बुपूरितान् पीतवस्त्रावृतान् सचिंह्नितान् ॥ Rm_37.319{69} // तात्र श्रीवसुधां देवीं सगणां विधिना क्रमात् । समावाह्य समभ्यर्च्य प्रतिष्ठाप्याधिवासयेत् ॥ Rm_37.320{70} // तृतीयायां तथा प्रातः स्नात्वा शुद्धाम्वरावृतः । मध्याह्ने स्वासनासीन उत्तरादिग्मुखस्थितः ॥ Rm_37.321{71} // आदौ गुरुं समभ्यर्च्य रत्नत्रयं समर्चयेत् । ततो ध्यात्वा महादेवीं वसुधारां शुभकरीं ॥ Rm_37.322{72} // सगणां तां समावाह्य दत्वा पादार्घम् आदरात् । पीतमयोपहारेण समभ्यर्च्य यथाविधि ॥ Rm_37.323{73} // सर्वोपकरणान्य् अग्रे निवेस्य समढोकयत् । ततस् तद्धारणीं सम्यक् पठेन् मंत्राणि च क्रमात् ॥ Rm_37.324{74} // ततः कृतांजलिः स्तुत्वा कुर्याश् च पापदेशनां । पुण्यानुमोदनां चापि कुर्याच् च प्रणतिं स्मरन् ॥ Rm_37.325{75} // कुर्यात् प्रदक्षिणान्य् एवम् अष्टाङ्गैः प्रणमेत् पुनः । बोधिचित्तं समाधाय संप्रार्थयेद् अभीप्सितं ॥ Rm_37.326{76} // ततो वलिं प्रदत्वा च स भूतान् परितोषयेत् । ततः क्षमार्थनां कृत्वा व्रतसूत्रं च प्रार्थयेत् ॥ Rm_37.327{77} // षोडशभेदितं सूत्रम् षोडशग्रंथिसंयुतं । व्रतसूत्रं समादाय रक्षार्थं वंधयेत् करे ॥ Rm_37.328{78} // ततो गुरुं समाराध्य देयाद् दानं समिछितं । सदक्षिणं सुसत्कारैः सत्कृत्य समतोषयेत् ॥ Rm_37.329{79} // ततस् तृतीया यामे ऽह्नेः प्राश्नुयाद् यवपूरकान् । पंचामृतफलस्कंदमूलपत्रादिकान् अपि ॥ Rm_37.330{80} // पालनान्ते पुनः स्नात्वा तां श्रीदेवीम् अनुस्मरन् । तद्धारणीं पठन् रात्रौ पूजयेच् च समाहितः ॥ Rm_37.331{81} // एवं नित्यं चतुः संध्यं पूजयेच् छ्रीवसुंधरां । तत् परेद्युस् तथाभ्यर्च्य तन् मंडलं विसर्जयेत् ॥ Rm_37.332{82} // तद् रजांसि समादाय संनिधाय शुभे घटे । भंडागारे प्रतिस्थाप्य सदारान् भजेन् नमेत् ॥ Rm_37.333{83} // शेषरजः स निर्माल्यं नद्यां नागान् यथाविधि । समभ्यर्च्य समर्प्पित्वा सर्वं जले प्रवाहयेत् ॥ Rm_37.334{84} // ततस् तज् जलम् आदाय गृहे गत्वा समन्ततः । प्रोक्ष्य तन् मंडलस्थाने कुमारीं विधिनार्चयेत् ॥ Rm_37.335{85} // ततस् तन् सगणं चक्रं समभ्यर्च्य यथाविधि । भोजनैः संपरितोष्य प्रार्थयेद् यत् समीछितं ॥ Rm_37.336{86} // (##) तथा तत् सगणं चक्रं कृत्वा क्षमार्थनां ततः । सांजलिश् च क्रमान् नत्वा विसर्जयेत् प्रसादयन् ॥ Rm_37.337{87} // तदा श्रीवसुधा देवी स्वयम् आगत्य तद्गृहे । समाश्रित्य सदा सर्वद्रव्यैः संपूरयेद् ध्रुवं ॥ Rm_37.338{88} // ततस् तत्र गृहे नित्यं मंगलं निरुपद्रवं । दानपुण्यमहोत्साहप्रवर्त्तितं भवेत् सदा ॥ Rm_37.339{89} // एवं तस्या महादेव्या वसुलक्ष्म्या व्रतोद्भवं । पुण्यं महद् असंख्येयम् अप्रमेयं विदुर् जिनाः ॥ Rm_37.340{90} // एवं महत्तरं पुण्यं विज्ञाय द्विज तत् तथा । श्रद्धये तद्व्रतं कुर्या यदि संपत्तिम् इछसि ॥ Rm_37.341{91} // यश् च तां श्रीमहादेवीं वसुधाराम् अनुस्मरन् । यत् कार्य्यम् आरभेत् तस्य तत् सर्वं हि समृद्ध्यति ॥ Rm_37.342{92} // रत्नार्थी लभते रत्नं धनार्थी लभते धनं । भोग्यार्थी लभते भोग्यं यसो ऽर्थी लभते यशः ॥ Rm_37.343{93} // द्रव्यार्थी लभते द्रव्यान् गुणार्थी लभते गुणान् । विद्यार्थी लभते विद्यां शुभार्थी लभते शुभं ॥ Rm_37.344{94} // मान्यार्थी लभते मान्यं जयार्थी लभते जयं । धर्मार्थी लभते धर्मान् सुखार्थी लभते सुखं ॥ Rm_37.345{95} // राज्यार्थी लभते राज्यं गृहार्थी लभते गृहं । क्षेत्रार्थी लभते क्षेत्रान् रसार्थी लभते रसान् ॥ Rm_37.346{96} // भार्यार्थी लभते भार्यां सुतार्थी लभते सुतां । पुत्रार्थी लभते पुत्रान् पौत्रार्थी पौत्रम् आप्नुयात् ॥ Rm_37.347{97} // ज्ञानार्थी लभते ज्ञानं मोक्षार्थी मोक्षम् आप्नुयात् । एवम् अन्यानि वस्तूनि सर्वोपकरणान्य् अपि ॥ Rm_37.348{98} // सर्वाणि द्रव्यजातानि वस्त्रादि भूषणान्य् अपि । समाप्नुयात् समृद्धानि वसुलक्ष्म्याः प्रसादतः ॥ Rm_37.349{99} // ततो दानानि दद्यात् स शुद्धशीलः समाचरेत् । क्षान्तिं च भावयेन् नित्यं धर्मवीर्य्यं समारभेत् ॥ Rm_37.350{100} // तथा ध्यानं समाधाय प्रज्ञाब्धिं संतरेद् द्रुतं । सर्वोपायविधानज्ञो बोधिप्रणिधिमानसः ॥ Rm_37.351{1} // सद्बुद्धिबलवान् धीरः स बोधिज्ञानम् आप्नुयात् । sarvamÃragaïä जित्वा निःक्लेशो ऽर्हञ् जितेन्द्रियः । संबुद्धपदम् आसाद्य निर्वृतपदम् आप्नुयात् ॥ Rm_37.352{2} // एवं ब्राह्मण विज्ञाय सद्धर्म्मं यदि वांछसि । तां श्रीदेवीं महालक्ष्मीं वसुधारां सदा भज ॥ Rm_37.353{3} // तथा ते सर्वदा गेहे मंगलं निरुपद्रवं । सर्वत्रेह परत्रापि भवेन् नूनं न संशयः ॥ Rm_37.354{4} // तथा दानानि दत्वा त्वं स्वयं तद्व्रतं संचरन् । सर्वसत्वहितं कृत्वा यावज्जीवं सुखं चर ॥ Rm_37.355{5} // ततः क्लेशविमुक्तात्मा संबोधिप्रणिधानधृक् । बोधिचर्याव्रतारक्ता बोधिसत्वो भवेद् ध्रुवं ॥ Rm_37.356{6} // सर्वे ऽपि सुगता बोधिसत्वाश् चापि जिनात्मजाः । (##) वसुधाराव्रतं धृत्वा संविभ्रति जगत्त्रयं ॥ Rm_37.357{7} // इति तेनार्हतादिष्टं श्रुत्वा स ब्राह्मणो मुदा । तथा श्रीवसुधाराया व्रतं चरितुम् ऐछत ॥ Rm_37.358{8} // ततः स विष्णुदासो ऽपि भार्यां तां धीमतीं मुदा । सुप्रसन्नमुखाम्भोजः समालोक्यैवम् अब्रवीत् ॥ Rm_37.359{9} // प्रिये धन्यासि कल्याणी यद् अहं त्वत्प्रयत्नतः । श्रीदेव्या व्रतं रत्नं प्राप्नोमि सांप्रतं खलु ॥ Rm_37.360{10} // तद् यथानेन शास्त्रात्र समादिष्टं तथा खलु । श्रीदेव्याः शरणं गत्वा वांछामि चरितुं व्रतं ॥ Rm_37.361{11} // तत् त्वम् अपि समाधाय मया सार्द्धं तथादरात् । श्रीदेव्याः शरणं कृत्वा व्रतं चरितुम् अर्हति ॥ Rm_37.362{12} // इति भर्त्रोदितं श्रुत्वा धीमती सानुमोदिता । भर्त्तारं तं समालोक्य पुनर् एवम् abhëata ॥ Rm_37.363{13} // तथा सत्यं समाधाय श्रद्धया शरणं गतौ । श्रीदेव्या व्रतम् अत्रावां समादराच् चरावहे ॥ Rm_37.364{14} // इत्य् उक्त्वा सा सती भद्रा धीमती सहसादरात् । व्रतोपचारसामग्रीं मुदिता समसाधयत् ॥ Rm_37.365{15} // ततस् तं गुरुम् आनंदं नत्वा सा सांजलिर् मुदा । तद् व्रतारम्भम् आधातुं प्रार्थयेद् एवम् आदरात् ॥ Rm_37.366{16} // भदन्त श्रीमहादेव्या व्रतदिन उपास्थितः । तद् यथाविधिम् आदिश्य संचारयतां व्रतं ॥ Rm_37.367{17} // तयेति प्रार्थितं श्रुत्वा स आनंदो जिनात्मजः । सर्वविधिं समादिश्य व्रतारंभं समाक्रमत् ॥ Rm_37.368{18} // तत्र भूशोधनं कृत्वा स आनंदो यथाविधि । मंडलं वर्त्तयित्वा तत् प्रतिस्थाप्याध्यवासयत् ॥ Rm_37.369{19} // तथा तौ दंपती तीर्थे स्नात्वा शुद्धाम्वरावृतौ । यथा शास्त्रा समादिष्टं सर्वं कृत्वोपतस्थतुः ॥ Rm_37.370{20} // ततस् तौ दंपती तस्य शास्तुर् आदेशतः क्रमात् । शुद्धासनसमासीनाव् उत्तराभिमुखस्थितौ ॥ Rm_37.371{21} // गव्यैः कामादि वस्तूनि सर्वाणि शुद्धितान्य् अपि । कृत्वा शास्त्रा यथादिष्टं तथारंभं प्रचक्रतुः ॥ Rm_37.372{22} // आदौ गुरुं समभ्यर्च्य ततो रत्नत्रयं मुदा । अभ्यर्च्य शरणं कृत्वा प्रणत्वा विधिनादरात् ॥ Rm_37.373{23} // ततस् तन्मण्डले देवीं सगणां श्रीवसुंधरां । ध्यात्वा तथा समावाह्य दत्वा पादार्घम् आदरात् ॥ Rm_37.374{24} // ततस् तां सगणां देवीं समभ्यर्च्य यथाक्रमं । सर्वपूजोपचारैश् च पठित्वा धारणीं ततः ॥ Rm_37.375{25} // सहृद्वीजादिमंत्राणि यथाक्रमं जजल्पतुः । ततो ऽष्टाङ्गप्रणामैश् च नत्वा कृत्वा प्रदक्षिणां ॥ Rm_37.376{26} // गुणाभिवादनै स्तोत्रै स्तुत्वा नतौ ववंदतुः ॥ Rm_37.377{27!} // ततस् तौ सांजली स्थित्वा प्रक्षित्वा पापदेशनां । (##) पुण्यानुमोदनां चापि संप्रार्थ्य श्रीसमृद्ध्यतां ॥ Rm_37.378{28} // सलोकपालभूतेभ्यो बलिं पंचामृतान्वितं । यथाविधि प्रढौकित्वा प्रार्थयतां सुसंपदं ॥ Rm_37.379{29} // ततो दानं प्रदत्वैवं गुरवे ऽपि सुदक्षिणां । ततः क्षमार्थनां कृत्वा समाप्तं चक्रतुर् व्रतं ॥ Rm_37.380{30} // ततो गुरुस् तयोः शास्ता व्रतसूत्रं समर्प्पयत् । संपत्तिससमृद्धाशीर्वादं ददौ प्रसादितः ॥ Rm_37.381{31} // ततो गुरुं पुरस्कृत्य यथोक्तं व्रतपालनं । कृत्वा ततः पुनः स्नात्वा देवीं ध्यात्वा निषेदितुः ॥ Rm_37.382{32} // ततो रात्रौ समाधाय सगणां वसुंधरां । देवीं ध्यात्वा समभ्यर्च्य धर्म्मं श्रुत्वा निषेदतुः ॥ Rm_37.383{33} // ततः प्रातः समुत्थाय स्नात्वा शुद्धाम्वरावृतौ । तथा तां सगणां देवीम् आवाह्यानर्चतुः क्रमात् ॥ Rm_37.384{34} // ततस् तद् व्रतसंपूर्णं कृत्वा दानं सदक्षिणं । प्रदत्वा गुरवे नत्वा तन् मण्डलं व्यसर्जतां ॥ Rm_37.385{35} // ततस् तद् रजम् आदाय भंडागारे यथोदितं । निधाय तत् स निर्माल्यं शेषं नद्यां यथाविधिं ॥ Rm_37.386{36} // गुरुर् नागान् समभ्यर्च्य समर्प्य प्राक्षिपज् जले । ततस् तज् जलम् आदाय महोत्साहैर् गृहं ययौ ॥ Rm_37.387{37} // तत गृहे तद् अम्भोभिर् अभिषिंच्य समन्ततः । कुमारीं विधिनाराध्य गणचक्रं समर्चयत् ॥ Rm_37.388{38} // ततस् तौ दंपती नत्वा सांजलि सादरं मुदा । संपत्तिप्रार्थनां कृत्वा क्षमाप्य तद् व्यसर्जतां ॥ Rm_37.389{39} // ततस् तस्या गृहे देवी वसुन्धारा स्वयं स्थिता । सर्वद्रव्यसमापूर्णं कृत्वा तस्थौ प्रसादिता ॥ Rm_37.390{40} // सर्वद्रव्याभिसंपूर्णं दृष्ट्वा तौ दंपती गृहं । विस्मयानंदसंपन्नौ मिथ एवं समूचतुः ॥ Rm_37.391{41} // अहो सत्यं जगच्छास्तुर् यथादिष्टं तथा खलु । तथावां शरणं गत्वा देव्या व्रतं चरेवहि ॥ Rm_37.392{42} // इत्य् उक्त्वा तौ प्रसीदंतौ शरणं गत्वा समाहितौ । तस्याः श्रीमहादेव्याः सदा व्रतं प्रचेरतुः ॥ Rm_37.393{43} // तदारभ्यः सदार्थिभ्यो दत्वा दानं यथार्थितं । त्रिरत्नभजनं कृत्वा प्रचेरतुः शुभे सदा ॥ Rm_37.394{44} // ततो ऽसौ यतिर् आनंदस् तौ समामंत्र्य दंपती । पक्षिवत् सहसाकाशात् कौशांव्यां समुपाचरत् ॥ Rm_37.395{45} // तत्र स तं जगन्नाथं प्रणत्वा सांजलिः पुनः । एतत् सर्वं प्रवृत्तांतं निवेद्यैकान्तम् आश्रयत् ॥ Rm_37.396{46} // ततः स भगवान् दृष्ट्वा तम् आनंदं सभां च तां । धीमत्याः शांतमत्याश् च प्रसादित्वैवम् आदिशत् ॥ Rm_37.397{47} // धन्या सा धीमती शान्तमती चापि सुभाविनी । यत् ते श्रीवसुधाराया भवेतां व्रतधारिणी ॥ Rm_37.398{48} // तन् मे उभे महत्पुण्यलाभिन्यौ श्रीसमन्विते । (##) सर्वसत्वहिताधानबोधिचर्यासमुद्यते ॥ Rm_37.399{49} // क्रमाद् बोधिं समासाद्य बुद्धपदम् अवाप्स्यत ॥ Rm_37.400{50!} // इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा ते सर्वसांघिकाः । तां श्रीवसुंधरां देवीं स्मृत्वा नित्यं प्रभेजिरे ॥ Rm_37.401{51} // तदा तस्याः पिता विप्रा धीमत्या दुहितुर् गृहे । समुद्भूता महासंपद् इत्य् अश्रोषीज् जनोदितं ॥ Rm_37.402{52} // ततः स ब्राह्मणो भार्यां धीमत्या मातरं मुदा । सहसा समुपामंत्र्य पुर एवम् abhëata ॥ Rm_37.403{53} // किं त्वयानुश्रुतं भार्ये धीमत्या यद् गृहे ऽधुना । महासंपत् समुद्भूता मयेति श्रूयते खलु ॥ Rm_37.404{54} // इति भर्त्रा समाख्यातं श्रुत्वा सा विस्मयान्विता । कथम् एतद् भवेत् सत्यम् इति तं पतिम् अब्रवीत् ॥ Rm_37.405{55} // इति भार्योदितं श्रुत्वा हरिशर्मापि स द्विजः । सविस्मयेनाख्यातं श्रुत्वा चैवम् abhëata ॥ Rm_37.406{56} // प्रिये श्रुतं मया सत्यं धीमत्या यद् गृहे ऽधुना । महासंपत्समुद्भूता वसुन्धाराप्रसादतः ॥ Rm_37.407{57} // यदि नैतत् प्रतीतो ऽपि जनैः सा धीमती सुता । स्वगृहे ऽत्र समाहूय त्वम् एवं परिपृछ्यतां ॥ Rm_37.408{58} // कथं संजायते संपन् महती ते गृहे ऽधुना । एतत् सत्यं त्वया पुत्री पुरो मे कथ्यताम् इति ॥ Rm_37.409{59} // एवं भर्त्रा समाख्यातं श्रुत्व सा धीमतीप्रसूः । तथेति प्रतिविज्ञाय स्वसखीम् एवम् अब्रवीत् ॥ Rm_37.410{60} // शृणु सखि सुताया मे धीमत्या यद् गृहे ऽधुना । संभूता महती संपद् वसुंधारा प्रसादतः ॥ Rm_37.411{61} // इति श्रुतं मया सत्यं द्रष्टुम् इछामि तत् खलु । तत् तां सुतां समाहूय समादराद् इहानय ॥ Rm_37.412{62} // इति तया समाख्यातं श्रुत्वा सा सुप्रिया सखी । तथेति प्रतिविज्ञप्य धीमत्या भवने ययौ ॥ Rm_37.413{63} // तत्र सा समुपासृत्य धीमतीं तां सुभद्रिकां । दृष्ट्वा सविस्मयानंदयुक्ता नत्वैवम् अब्रवीत् ॥ Rm_37.414{64} // भद्रे ऽहं प्रेषिता मात्रा त्वदाह्वानं प्रतीह तत् । सहसा त्वं समागंतुम् अर्हसि स्वात्मजान्विता ॥ Rm_37.415{65} // इति तया समाख्यातं श्रुत्वा सा धीमती मुदा । हसन्ती तां सखीं मातुः समालोक्यैवम् अब्रवीत् ॥ Rm_37.416{66} // अयि मां स्मरते माता किम् अर्थं सांप्रतं कथं । तदाहं न स्मृता मात्रा दारिद्रियदुःखिनी यदा ॥ Rm_37.417{67} // तथाप्य् अहं मुखं मातुर् द्रष्टुम् इछामि सांप्रतं । तथाहम् आगमिष्यामि यथा मातुः समीहितं ॥ Rm_37.418{68} // इत्य् उक्त्वा धीमती साथ पुत्रं च भूषणं । भूषयित्वा सुवस्त्रैश् च प्रावार्य सममण्डयत् ॥ Rm_37.419{69} // स्वयं च सा प्रसाधित्वा दुष्यपट्टाम्वरावृता । श्रीमद् रत्नाम्वलंकारैर् मण्डितांगाभिशोभिता ॥ Rm_37.420{70} // (##) ततः सख्या तया सार्द्धं पुत्रपुत्रीसमन्विता । संप्रस्थिता जनैश् चापि सह मातुर् गृहे ययौ ॥ Rm_37.421{71} // तत्र सा जननी दृष्ट्वा धीमतीं तां समागतां । तं सुपुत्रं सुपुत्रीं च पश्यन्ती समुपाचरन् ॥ Rm_37.422{72} // तत्र तां जननीं दृष्ट्वा धीमती सात्मजान्विता । सहसा समुपागत्य नत्वापृछत् सुकौशलं ॥ Rm_37.423{73} // जननी सापि तां पुत्रीं पुत्रपुत्रीसमन्वितां । धीमतीं सहसालिंग्य पप्रछ कौशलं मुदा ॥ Rm_37.424{74} // ततः सा धीमती पुत्री पुत्रपुत्रीसमन्विता । मात्रा सहाभिगछंती पितुर् गेहम् उपासरत् ॥ Rm_37.425{75} // तत्र साधीमतीं पुत्रीं पुत्रपुत्रीसहागतां । दृष्ट्वा स जनको ऽप्य् एवं पश्यन् प्रत्युद्ययौ मुदा ॥ Rm_37.426{76} // जनकं तं समालोक्य धीमती सात्मजान्विता । संस्मिता समुपासृत्य नत्वापृछत् सुकौशलं ॥ Rm_37.427{77} // पितापि स समालोक्य धीमतीं तां शुभांशिकां । पुत्रपुत्र्यौ च saæbhëya पप्रछ कौशलं मुदा ॥ Rm_37.428{78} // पिता स जननी सापि धीमतीं तां सुभाविनीं । पौत्रं पौत्रीं च संधृत्वा स्वगृहे जग्मतुर् मुदा ॥ Rm_37.429{79} // तत्र सा जननी तस्याः पौत्र्याः पौत्रस्य चादरात् । पादान् प्रक्षालयित्वाशु स्वकम् आनयत् ॥ Rm_37.430{80} // तद् आसनं समास्तीर्य तां पुत्रीं स्वयम् आदरात् । पौत्रं पौत्रीं च तान् सर्वान् संधृत्वा संन्यवेशयत् ॥ Rm_37.431{81} // तत्रासने समाश्रित्य पार्श्वयोर् वामदक्षयोः । पुत्रीं पुत्रम् उपस्थाप्य तस्थौ सा धीमती स्मिता ॥ Rm_37.432{82} // ताम् आगतां समाकर्ण्य सर्वे ऽपि जातयो मुदा । सहसा द्रष्टुम् आगत्य सा दरं समुपाययुः ॥ Rm_37.433{83} // तथा ते वांधवाः सर्वे सुहृत्मिन्रजना अपि । तां तथा स्वगृहायातां कुशलं प्रष्टुम् आययुः ॥ Rm_37.434{84} // तथा ताश् च भगिन्यो ऽपि तासां सर्वे ऽपि चात्मजाः । तां धीमतीं तथायातां श्रुत्वा द्रष्टु समा ययुः ॥ Rm_37.435{85} // एवम् अन्ये ऽपि लोकाश् च धीमतीं तां सुभूषणां । स्वमातुर् गृहमायातां श्रुत्वा द्रष्टुम् उपाययुः ॥ Rm_37.436{86} // तत्रेतं धीमतीं कांतां सुवस्त्रभूषणावृतां । ते सज्ञात्यादयः सर्वे दृष्ट्वा विस्मयम् आययुः ॥ Rm_37.437{87} // ततो ऽनुजा भगिन्यादि ज्ञातिवंधुसुहृज्जनाः । सर्वे तां सादरं नत्वा पप्रछुः कुशलं मुदा ॥ Rm_37.438{88} // तथा सा धीमती चापि ज्ञातिवंधुसुहृज्जनान् । वन्दनीयान्स् तान् नत्वापृछत् सुकौशलं ॥ Rm_37.439{89} // ततः सा जननी तस्यै धीमत्यै सादरान् मुदा । वर्णगंधरसोपेतं भोजनं समुपाहरत् ॥ Rm_37.440{90} // तथा सौताय सौतायै भोजनं सुरसान्वितं । सादरम् उपढोकित्वा पुर एवम् abhëata ॥ Rm_37.441{91} // (##) गृह्णाण सुरसं भोग्यं भुक्ष्व हृद् धीमति प्रिये । यो सौत सौते च सौदार्द्द प्रोच्युतं यदभीप्सितं ॥ Rm_37.442{92} // जनको वितथ्य सर्वो भगिन्यो भ्रातरो ऽपि च । भातृजायां सुखाश् चापि तस्याश् चक्रुः समादरं ॥ Rm_37.443{93} // तथादरां कृतं सर्वे श्रुत्वा सा धीमती तदा । पूर्ववृत्तिम् अनुस्मृत्वा मनसैवं व्यचिंतयत् ॥ Rm_37.444{94} // नैवाहं मानिता ह्य् एभिर् नायं पुत्रो ऽपि मानितः । न च यं मानिता पुत्रि धनम् एवात्र मन्यते ॥ Rm_37.445{95} // यदा न मे गृहे संपद् दरिद्रो ऽहं च दुःखिनी । तदेमे सर्व एते ऽपि नापि 'पश्यन् मुखं मम ॥ Rm_37.446{96} // इदानीं मे गृहे संपज् जाता तत् सुखान्वितां । एवं मते ऽपि सर्वे मां मानयंति समादरात् ॥ Rm_37.447{97} // यद् अहं मानिता नैव धनम् एवाभिमान्यते । तद् यस्य तैः क्रियते मान्यं स भुंज्याद् इदम् आदरं ॥ Rm_37.448{98} // इति सा मनसा ध्यात्वा सर्वाणि भूषणान्य् अपि । स्वानि पुत्रस्य पुत्र्याश् च संनिरीक्ष्य समाददे ॥ Rm_37.449{99} // ततः सा धीमती कांशस्थाल्यां सर्वाणि तान्य् अपि । भूषणानि प्रसार्यैवं सादरं pratyabhëata ॥ Rm_37.450{100} // भो भो भवन्ति सर्वाणि भूषणानि प्रियाणि मे । इदं सौरसिकं भोज्यं प्राश्नुत स्वेछया सुखं ॥ Rm_37.451{1} // संसारे माननीयं हि धनम् एव सदादरात् । धनानुरूपेण यल् लोके मान्यते निंद्यते नरः ॥ Rm_37.452{2} // धनवान् पुरुषो लोके नीचो ऽपि मान्यते ऽगुणः । निर्धना गुणवांश् चापि सुजातो ऽपि न मान्यते ॥ Rm_37.453{3} // धनानुरूपेण सर्वत्र विचारमान्यभोजनं । धनप्रसंगतो मूर्खो नीचो ऽपि धन्यतो भवेत् ॥ Rm_37.454{4} // यावत् संपद् गृहे तावल् लोके समाद्रितो नरः । यदा संपद् विहीने तु तदा स भूतवच् चरेत् ॥ Rm_37.455{5} // इति साभिलपन्त्य् एव सर्वाणि भूषणान्य् अपि । तानि पुनः समादाय यथा स्थानं न्ययोजयत् ॥ Rm_37.456{6} // ततस् तद्भोजनं किंचिद् भक्त्वा सा स्वात्मजान्विता । नत्वैव पितरौ भर्त्तुर् गृहे ययौ प्रसादिता ॥ Rm_37.457{7} // तत्र सा धीमती भर्त्तुर् विष्णुदासस्य पादयोः । नत्वा सर्वप्रवृत्तांतं न्यवेदयत् पुरः स्थिता ॥ Rm_37.458{8} // एतद् भार्यासमाख्यातं श्रुत्वा स ब्राह्मणः पतिः । मुदितस् तां सुकल्याणीं भार्यं दृष्ट्वैवम् अब्रवीत् ॥ Rm_37.459{9} // धन्यो ऽसि त्वं सुकल्याणी यत् ते समुपादेशतः । श्रीदेवीव्रतम् आधाय समाप्नोमि सुसंपदं ॥ Rm_37.460{10} // (##) प्रिये त्वाम् अत्र तद्रत्नसंभवकुलसंभवां । श्रीवसुधामहादेवीसमां मन्ये ऽहम् आत्मना ॥ Rm_37.461{11} // इत्य् उक्त्वा ब्राह्मणो भर्त्ता विष्णुदासः कृतांजलिः । धीमतीं तं सुकल्याणीं नत्वैवं पुनर् अब्रवीत् ॥ Rm_37.462{12} // प्रिये तव प्रसादेन साफल्यं जन्म मे ऽधुना । यच् छ्रीवसुंधरादेव्या उपासको व्रती भवे ॥ Rm_37.463{13} // तन् मया प्रकृतं पापं तत् सर्वं क्षीयते ऽधुना । संपत्तिः संप्रजाता च नैव क्षीणा भवे धि नः ॥ Rm_37.464{14} // तथा वयं सदाप्य् अस्याः श्रीदेव्याः शरणं गताः । यथाविधि व्रतं धृत्वा चरेमहि शुभे ऽधुना ॥ Rm_37.465{15} // त्रिरत्नभजनं कृत्वा दत्वार्थिभ्यो यथेप्सितं । यावज्जीवं शुभं कृत्वा भुक्त्वा सौख्यं चरेमहि ॥ Rm_37.466{16} // एतत्पुण्यविपाकेन सर्वदा सद्गतीं गताः । क्रमात् संबोधिम् आसाद्य बुद्धपदं लभेमहि ॥ Rm_37.467{17} // इति भर्त्रोदितं श्रुत्वा धीमती सानुमोदिता । तथा सदा वसुंधाराव्रतं धृत्वा शुभे ऽचरत् ॥ Rm_37.468{18} // ततः सा धीमती तस्याः शांतमतेः पुरोगता । सर्वम् एतत् प्रवृत्तांतं निवेद्यैवम् abhëata ॥ Rm_37.469{19} // प्रिये सखि महाभागे भवत्कृपाप्रसादतः । पापं मे क्षीयते सर्वं तज् जन्म सफलं भवे ॥ Rm_37.470{20} // संपत्तिः संप्रजाता मे नैव क्षीणा भवेद् अपि । तद् यावज्जीवितं देव्याः शरणस्थो भजानि हि ॥ Rm_37.471{21} // त्वम् एव शास्ता न चान्या हि सद्धर्मोपदेशिनी । तन् मे पुण्यानुभावेन संबुद्धपदम् आप्नुहि ॥ Rm_37.472{22} // इत्य् उदिते तम् आश्रुत्वा शांतमतिश् च सा मुदा । धीमतीं तां समालोक्य पुनर् एवम् abhëÃta ॥ Rm_37.473{23} // भद्रे धीमति संबुद्धशरणस्था सदादरात् । श्रीदेव्याव्रतम् आधाय शुभे चर समाहिता ॥ Rm_37.474{24} // एतत्पुण्यविपाकेन सर्वदा सद्गतीं गता । क्रमात् संबोधिम् आसाद्य संबुद्धपदम् आप्नुयाः ॥ Rm_37.475{25} // इति मत्वात्र संसारे शुभं धर्मार्थसाधनं । धर्मो लोकहितार्थाय तल् लोकार्थे धर्मम् आचरेः ॥ Rm_37.476{26} // इति तयोदितं श्रुत्वा धीमती सा प्रबोधिता । तथेति प्रतिनंदित्वा मुदिता स्वगृहे ययौ ॥ Rm_37.477{27} // ततः प्रभृति सा साध्वी धीमती सर्वदा गृहे । श्रीदेव्या भजनं कृत्वा दत्वा दानं शुभे ऽचरत् ॥ Rm_37.478{28} // तथा तस्या गृहे संपद् दिने दिने प्रवर्द्धिता । सर्वसत्वोपभोग्यार्थं बभूव धर्मसाधिनी ॥ Rm_37.479{29} // तथा सा धीमती दृष्ट्वा सर्वसंपत्प्रवर्द्धितां । मुदा लोकहितं कृत्वा प्रचचार शुभे सदा ॥ Rm_37.480{30} // इति मे गुरुणादिष्टं श्रुतं मया तथोच्यते । तथा त्वम् अपि राजेन्द्र वसुधाराव्रतं चर ॥ Rm_37.481{31} // प्रजाश् चापि महाराज बोधयित्वा प्रयत्नतः । (##) श्रीदेव्याः शरणे स्थाप्य व्रतं चारय सर्वदा ॥ Rm_37.482{32} // तथा ते सर्वदा क्षेमं सर्वत्रापि भवेद् ध्रुवं । क्रमाद् बोधिं समासाद्य संबुद्धपदम् आप्नुयाः ॥ Rm_37.483{33} // इति तेनार्हतादिष्टं श्रुत्वाशोकः स भूपतिः । तथेत्य् अभ्यनुमोदित्वा प्राभ्यनन्दत् सपार्षदः ॥ Rm_37.484{34} // धीमत्या ये ऽवदानं शुभफलदम् इदं सुप्रसन्नाः शृण्वन्ति । श्रावयन्ति प्रमुदितमनसा बोधिचर्यानुरागाः । सर्वे ते बोधिसत्वाः सकलगुणधराः सर्वसंपत्समृद्धाः । श्रीमन्तो लोकश्रेष्ठा जिननिलयगताः संवसंति sukhìhyÃ÷ ॥ Rm_37.485{35} // ++ इति श्रीरत्नावदानतत्वे धीमत्यावदानं समाप्तम् ++ (##) XXXVIII वसुन्धरावदान अथाशोको महराजः k­täjalipuÂo मुदा । उपगुप्तं यतिं नत्वा पुनर् एवम् abhëata ॥ Rm_38.1{1} // भदन्त श्रोतुम् इछामि वसुधाराव्रतं कदा । केन कुह कथं मर्त्यलोके प्रचारितं पुरा ॥ Rm_38.2{2} ॥ तद् अत्र नो bhavä च्छास्तर् यथा प्रवर्त्तितं पुरा । तथा सर्वं समाख्यातुं विस्तरेण समर्हति ॥ Rm_38.3{3} ॥ इति संप्रार्थितं राज्ञा श्रुत्वा सो ऽर्हन् महामतिः । अशोकं तं महीपालं समालोक्यैवम् अब्रवीत् ॥ Rm_38.4{4} ॥ शृणु राजन् यथाख्यातं गुरुणा मे स्रुतं मया । तथाहं ते प्रवक्ष्यामि वसुधाराव्रतोद्भवं ॥ Rm_38.5{5} ॥ तद्यथा भगवान् बुद्धः शाक्यमुनिस् तथागतः । सर्वज्ञो ऽर्हं जगच्छास्ता धर्मराजो विनायकः ॥ Rm_38.6{6} ॥ स एकसमये तत्र कौशान्व्या उपकण्ठिके /म्स्: एकः समये विहारे घोषिरारामे विजहार ससांघिकः ॥ Rm_38.7{7} ॥ तदा शक्रादयो देवा ब्रह्मादि ब्राह्मणा अपि । दैत्येन्द्रा लोकपालाश् च सद्धर्मश्रवणोत्सुकाः ॥ Rm_38.8{8} ॥ राक्षसा गरुडा नागा यक्षगंधर्वकिन्नराः । सिद्धा विद्याधराश् चापि तथा चाप्य् अप्सरोगणाः ॥ Rm_38.9{9} ॥ योगिनो यतयस् तीर्था ऋषयो ब्रह्मचारिणः । राजानो राजपुत्राश् च वैश्याश् च मंत्रिणो जनाः ॥ Rm_38.10{10} // अमात्याः सैनिकाश् चापि गृहस्थाश् च महाजनाः । वणिजः सार्थवाहाश् च शिल्पिनः पौरिका अपि ॥ Rm_38.11{11} // ग्राम्या जानपदाश् चापि तथान्यदेशवासिनः । एवम् अन्ये ऽपि लोकाश् च सद्धर्मामृतवांछिनः ॥ Rm_38.12{12} // सर्वे ते तत्र कौशांव्या घोषिलाराम आगताः । सभासनसमासीनं प्राद्राक्षुस् तं मुनीश्वरं ॥ Rm_38.13{13} // दृष्ट्वा ते मुदिताः सर्वे प्रणत्वा समुपासृताः । यथाक्रमं समभ्यर्च्य कृत्वा त्रित्वः प्रदक्षिणं ॥ Rm_38.14{14} // तत् सद्धर्मामृतं पातुम् उपतस्थुः समाहिताः ॥ Rm_38.15{15} // तत्र ते तत्सभासीना भिक्षवः श्रावका अपि । भिक्षुण्यश् चैलकाश् चैवम् उपासका उपासिकाः ॥ Rm_38.16{16} // बोधिसत्वा महासत्वाः संबोधिव्रतचारिणः । वसुंधराव्रतोत्पत्तिं श्रोतुं सर्वे समीछिरे ॥ Rm_38.17{17} // तत्रानंदः परिज्ञाय तेषां मनःसमीहितं । सांजलिः पुरतः स्थित्वा नत्वैवं प्रार्थयन् मुनिं ॥ Rm_38.18{18} // भगवन् सर्वविच् छास्तान् इमे सर्वे सभाजनाः । वसुलक्ष्मीव्रतोत्पत्तिं श्रोतुम् इछन्ति आसृताः ॥ Rm_38.19{19} // (##) तद् भवांस् त्रिजगच्छास्ता सर्वसत्वाभिबोधने । वसुलक्ष्मीव्रतोत्पत्तिं समुपादेष्टुम् अर्हति ॥ Rm_38.20{20} // इत्य् आनंदेन भद्रेण प्रार्थिते स मुनीश्वरः । तान् सभासंस्थितान् सर्वान् समालोक्यैवम् आदिशत् ॥ Rm_38.21{21} // शृण्व् आनन्द प्रवक्ष्यामि मुनीन्द्रेण यथोदितं । वज्रधराब्धिगम्भीरनिर्घोषेण श्रुतं मया ॥ Rm_38.22{22} // तद्यथाभूत् पुरा राजा सूर्योदयाभिधो नृपः । श्रीपुरे नगरे रम्ये चक्रवर्त्ती नृपाधिपः ॥ Rm_38.23{23} // दशाकुशलसंरक्तः प्रमदाजनवश्यगः । तदा तत्र नराः सर्वे ऽप्य् असन्मित्रोपदेशतः । दशाकुसलमूलेषु कर्मसु संप्रचेरिरे ॥ Rm_38.24{24} // तदा तत्पापदोषेण महेतयः प्रवर्त्तिताः । तद् ईतिसमुपाक्रान्ता संक्षोभिताभवन् मही ॥ Rm_38.25{25} // ततः सर्वत्र देशेषु दुर्भिक्षम् अभवद् भुवि । तदा ते मनुजाः सर्वे दरिद्रा अभवन् क्रमात् ॥ Rm_38.26{26} // ततस् ते निर्धनाः सर्वे क्षुत्पिपासाहतातुराः । लोभिता निर्दयाः क्रूराः प्रदुष्टा दुरितारताः । स्वकुलधर्ममर्यादं विलंघ्याप्य् अशुभे ऽचरन् ॥ Rm_38.27{27} // ततः सर्वे ऽपि ते लोका अन्धा इव कुमार्गगाः । असत्संगानुसंरक्ताः प्रचेरुर् नरकामुखाः ॥ Rm_38.28{28} // तदा तत्पापसंघृष्टदुःखाग्निपरितापिता । शोषितेवाभवद् भूमी निर्गुणा नीरसा खरा ॥ Rm_38.29{29} // तदा सर्वे ऽपि सत्वाश् च क्षुत्तृष्णाग्न्यहिदाहिताः । निराशा मृत्युम् इछन्तो निषेदुः परिमोहिताः ॥ Rm_38.30{30} // तदैकस्मिन् दिने तत्र तुषितभुवने स्थिताः । श्रीदेवीप्रमुखा देव्यो वसुन्धर्य्याः सहायिकाः ॥ Rm_38.31{31} // सर्वास् ता मिलिता मर्त्यलोके गंतुं समिप्सवः । किम् इदानीं मनुष्याणाम् अवस्थेति समीक्षिरे ॥ Rm_38.32{32} // ततस् तान् मनुजान् सर्वान् दरिद्रान् पापचारिणः । दृष्ट्वा ताः सकला देव्या दयार्त्ता एवम् अब्रुवन् ॥ Rm_38.33{33} // अहो दुःखं मनुष्याणां यत् पापे निरता नराः । दरिद्रा निर्दयाः क्रूरा भवन्ति नरकामुखाः ॥ Rm_38.34{34} // तत् तत्र मर्त्यलोके ऽपि दरिद्र्यदुःखशान्तये । यत्नाच् छ्रीवसुधाराया व्रतं चारयेमहि ॥ Rm_38.35{35} // ततस् ते मनुजाः सर्वे श्रुत्वा दृष्ट्वानुमोदिताः । श्रीदेव्याः शरणं गत्वा चरेयुर् व्रतम् आदरात् ॥ Rm_38.36{36} // तदा तत्पुण्यसंपूताः सर्वे ते मानवा अपि । श्रीमन्तः सुखिनो भद्रे चरेयुः सर्वदादरात् ॥ Rm_38.37{37} // ततस् ते मनुजाः सर्वे दशकुशलसंरताः । परस्परहितं कृत्वा चरेयुर् बोधिसंवरं ॥ Rm_38.38{38} // ततस् ते भद्रितात्मानः सर्वसत्वहितोद्यताः । बोधिसत्वा महासत्वा भवेयुर् बोधिचारिणः ॥ Rm_38.39{39} // ततस् ते सद्गुणाधानास् त्रिरत्नभजनारताः । क्रमात् संबोधिम् आसाद्य संबुद्धपदम् आप्नुयुः ॥ Rm_38.40{40} // (##) इति हेतोर् वयं सर्वाः श्रीदेव्याः पुरतो गताः । एतत् सर्वप्रवृत्तांतं विज्ञापयेम सांप्रतं ॥ Rm_38.41{41} // इत्य् एवं संमतं कृत्वा सर्वा देव्व्यो ऽपि तास् ततः । श्रीवसुधामहादेव्या आलये समुपाचरन् ॥ Rm_38.42{42} // तत्र ताः सकला देव्यः सांजलय उपासृताः । तां श्रीवसुंधरां देवीं प्रणत्वैवं न्यवेदयन् ॥ Rm_38.43{43} // भगवति महादेवि विजानीयाद् भवंत्य् अपि । यन् मनुष्या दरिद्रास् ते भवन्ति पापचारिणः ॥ Rm_38.44{44} // तद् भवती प्रयत्नेन मनुजान्स् तान् सुदुःखितान् । कृपया सहसालोक्य सर्वान्न् उद्धर्त्तुम् अर्हति ॥ Rm_38.45{45} // इति संप्रार्थिते ताभिर् देवीभिः सा वसुन्धरा । ता देवी सकला दृष्ट्वा प्रसन्नास्यैवम् अब्रवीत् ॥ Rm_38.46{46} // अहो दुःखं मनुष्याणां यत्र शास्ता न सद्गुरुः । तेन ते ऽकुशलाचाराः सर्वे नरा दरिद्रताः ॥ Rm_38.47{47} // पापाभिस् संरता दुष्टा क्षुत्तृष्णाग्न्यभिदाहिताः । दुर्भगा निर्दयाः क्रूराः पतेयुर् नरके ध्रुवं ॥ Rm_38.48{48} // इति हेतोर् अहं तेसां मर्त्यानां दुःखशांतये । संवरे तान्न् उपस्थाप्य बोधौ नियोजयेमहि ॥ Rm_38.49{49} // इति निश्चित्य सा देवी वसुलक्ष्मी कृपार्दिता । तत्र समाधिम् आधाय त्रिमुर्त्तिं सा समादधौ ॥ Rm_38.50{50} // तद्यथैका वसुंधर्य्या महालक्ष्मी द्वितीयका । तृतीयिका कुमार्य्याश् च त्रिमूर्त्तिर् इति सा दधे ॥ Rm_38.51{51} // ततः सा श्रीमहादेवी गंतुं मर्त्यालये स्वयं । नंदीमुखाश्वघोषौ द्वौ समामंत्र्यैवम् आदिशत् ॥ Rm_38.52{52} // नंदीमुखाश्वघोषौ यन् मया संप्रार्थितं यथा । तथा तन् मे महत्कार्यं हर्त्तुम् अर्हथ सर्वथा ॥ Rm_38.53{53} // इत्य् आदिष्टं तया देव्या निशम्य तौ कृतांजलिः । नन्दिमुखाश्वघोषौ तां देवीं नत्वैवम् ऊचतुः ॥ Rm_38.54{54} // देवि किं ते महत् कार्यं तदा ज्ञापयतु ध्रुवं । यथादिष्टं भवत्य् आशु करिष्यावस् तथा खलु ॥ Rm_38.55{55} // इति ताभ्यां समाख्यातं श्रुत्वा सा श्रीवसुंधरा । महादेवी प्रसन्नास्या तौ दृष्ट्वैवम् abhëata ॥ Rm_38.56{56} // शृणुत भद्रमुखौ यन् मे कार्यं वां तन् मयोच्यते । तथा युवां समाधाय कर्त्तुम् अर्हथ सांप्रतं ॥ Rm_38.57{57} // यन् नरा भूतले सर्वे दरिद्रा अतिदुःखिता । पापाभिनिरता दुष्टा भवन्ति नरकामुखाः ॥ Rm_38.58{58} // तत् तान् सर्वान् समुद्धर्त्तुम् इछामि सर्वथा 'धुना । त्रिधा मूर्त्तिम् अहं धृत्वा गछेयं तन् महीतले ॥ Rm_38.59{59} // तयो राजा महीपालः सर्वलोकाधिपः प्रभुः । तं एवं प्रथमं धर्मे विनीय योजयेमहि ॥ Rm_38.60{60} // यत्र राजा स्वयं धर्मे स्थित्वा चरेत् समाहितः । तत्र सर्वे ऽनुगा राज्ञो धर्मे चरेयुर् आदरात् ॥ Rm_38.61{61} // यत्राभिनिरतो राजा चरते ऽप्य् अशुभे शुभे । (##) तत्र सर्वे ऽपि लोकास् ते प्रचरेयुर् हि सादरं ॥ Rm_38.62{62} // इत्य् आदौ नृपति धर्मे योजनीयः प्रयत्नतः । ततः स नृपतिः सार्वाल् लोकान् धर्मे नियोजयेत् ॥ Rm_38.63{63} // ततः सर्वे ऽपि लोकास् ते दशाकुशलवैमुखाः । सद्धर्मे हि रता भद्रे प्रचरेयुः समाहिताः ॥ Rm_38.64{64} // ततः सर्वे ऽपि ते लोकाः परस्परहितोन्मुखाः । त्रिरत्नभजनं कृत्वा चरेयुः संवरे सदा ॥ Rm_38.65{65} // ततस् ते सर्वदा श्रेयः कृत्वा यायुः सुखावतीं । तत्रापि संवरं धृत्वा प्रचरेयुः सुखान्विताः ॥ Rm_38.66{66} // ततः क्रमात् समाधाय सर्वपारमितास्व् अपि । चरन्तः सर्वसत्वानां हितं कुर्युः सदादरात् ॥ Rm_38.67{67} // ततस् ते बोधिसत्वाः स्युः सद्धर्मगुणरत्निनः । शुद्धात्मानो महासत्वा भविष्यन्ति जिनात्मजाः ॥ Rm_38.68{68} // ततः सर्वे ऽपि ते धीराः परिशुद्ध त्रिमण्डलाः । त्रियानबोधिम् आसाद्य संबुद्धपदम् आप्नुयुः ॥ Rm_38.69{69} // इति हेतोर् अहं तेषां सत्वानां विनयार्थतः । त्रिमूर्त्तिरूपम् आधाय गछामि भूतले ऽधुना ॥ Rm_38.70{70} // तद् युवां मे वचो धृत्वा गन्तुम् अर्हथ भूतले । तत्र गत्वा प्रयत्नेन सर्वथाहर तं नृपं ॥ Rm_38.71{71} // ततो ऽहं तं वशीकृत्य बोधयित्वा प्रयत्नतः । सद्धर्मचारिणं कृत्वा चारयिष्यामि मे व्रतं ॥ Rm_38.72{72} // इति तया महादेव्या समादिष्टं निशम्य तौ । नन्दिमुखाश्वघोषौ तां देवीं नत्वैवम् ऊचतुः ॥ Rm_38.73{73} // भद्रे देवि तवादेशं धृत्वावां शिरसा तथा । गत्वा नृपं समाहृत्य प्राणयिष्यावहे पुरः ॥ Rm_38.74{74} // इत्य् उक्त्वा तौ प्रसन्नास्यौ कृतांजलिपुटो मुदा । पादौ देव्याः प्रणत्वैवं प्रजग्मतुस् ततो भुवि ॥ Rm_38.75{75} // त्रिमूर्त्तिरूपम् आधाय वसुलक्ष्मीर् अपि स्वयं । श्रीदेव्यादिसखीयुक्ता गंगातीरम् उपागताः ॥ Rm_38.76{76} // तत्र तौ भूतले गत्वा प्रापश्यतं समंततः । रमणीयं महोद्याने पुष्करिणीप्रशोभितं ॥ Rm_38.77{77} // दृष्ट्वा ताव् उभौ तत्र क्षणं विश्रम्य संस्थितौ । ततो मिथसमासीनौ दृष्ट्वैवं samabhëatÃæ ॥ Rm_38.78{78} // अहो रम्यं महीलोकं तडागोद्यानमण्डितं । तत् कथम् इह राजानम् अपहर्त्तुं चरेवहि ॥ Rm_38.79{79} // तत्र नन्दीमुखः प्राह दिव्यस्त्रीसुंदरं वपुः । धृत्वावां सुरसंगीतं गायन्तौ प्राचरेवहि ॥ Rm_38.80{80} // नूनं स नृपती राजा दृष्ट्वा नौ दिव्यसुंदरं । वपुः कामाग्निसंतप्तः समाहर्त्तुम् उपाचरेत् ॥ Rm_38.81{81} // तदावां सहसाहृत्य नृपतिं तं प्रयत्नतः । मोहयित्वा वशीकृत्य देव्या उपानयेवहि ॥ Rm_38.82{82} // इति saæbhëaïaæ कृत्वा विधाय च सुसंमतं । नन्दिमुखाश्वघोषौ तौ स्त्रीरूपं दधतुस् तथा ॥ Rm_38.83{83} // ततस् ते दिव्यरामांशे मनाभिरामनिःस्वनैः । (##) गायंत्यौ सुरसंगीतं दुर्गास्थने निषेदतुः ॥ Rm_38.84{84} // तयोस् तत् सुरसंगीतं श्रुत्वा तत्पुरवासिनः । जनाः कौतूहलाक्रान्तचित्ता द्रष्टुम् उपासरन् ॥ Rm_38.85{85} // दृष्ट्वा ते दिव्यरूपांशे सर्वे ते विस्मयान्विताः । देवकन्ये इमे नूनम् इति प्रोक्त्वा समीक्षिरे ॥ Rm_38.86{86} // दिव्यांशे ते समालोक्य सर्वे ते विस्मयोद्धताः । अहो चित्रम् इति प्रोक्त्वा प्रत्याययुश् चिरात् पुरं ॥ Rm_38.87{87} // तत्र ते सुरकन्यांशे नैकस्थाने निषेदतुः । प्रतिदिनं चतुर्द्दिक्षु प्रगायंत्यौ प्रचेरतुः ॥ Rm_38.88{88} // तथा ते चरितं दृष्ट्वा सर्वे ते पौरिका अपि । अत्यद्भुतसमाक्रांतचित्ता चेरुः प्रशंकिताः ॥ Rm_38.89{89} // ततस् ते पौरिका लोकाः साद्भुतशंकिताशयाः । नृपतेः पुरतो गत्वा प्रणत्वैवं न्यवेदयेत् ॥ Rm_38.90{90} // जय देव महाराज विजानीया भवान्न् अपि । तथाप्य् अत्र महच् चित्रं विज्ञप्तुं वयम् आगताः ॥ Rm_38.91{91} // तद् अत्र सुररामांशे उभे स्त्रियौ सुलक्षणौ । गायन्त्यौ सुरसंगीतं दुर्गास्थाने समाश्रिते ॥ Rm_38.92{92} // प्रतिदिनं चतुर्दिक्षु तथा ते देवकन्यके । गायंत्यो सुरसंगीतं भ्रमित्वा चरतो मुदा ॥ Rm_38.93{93} // तन् निमित्तं कथं राजं च्छुभं वा स्याद् अथाशुभं । इति प्रष्टुं समायामो वयं सर्वे ऽपि नान्यथा ॥ Rm_38.94{94} // इति तैः पौरिकैः सर्वैर् निवेदितं निशम्य सः । महीपतिः क्षणं ध्यात्वा ततो दृष्ट्वैवम् अब्रवीत् ॥ Rm_38.95{95} // स्त्रीभिर् आलापितं गीतं शुभाय न भवेत् क्वचित् । इत्य् उक्त्वा स विषण्णात्मा मनसैवं व्यचिन्तयत् ॥ Rm_38.96{96} // क्षेमं नेमे भवेन् नूनं यत् ते स्त्रियौ न मानवे । स्त्रीरूपा वहिनिर्माय प्रेषिते केन मायया ॥ Rm_38.97{97} // तद् अत्र किं भवेन् नूनं तन् निमित्तं शुभं न हि । किम् उपायं करिष्यामि न मन्ये को हितं दिशेत् ॥ Rm_38.98{98} // इति चिंत्ता विषण्णात्मा नृपतिः स विनिश्वसन् । शोकालये समासीनो वहि नैवाचरेत् क्वचित् ॥ Rm_38.99{99} // तथा स्थितं नरेन्द्रं तं मत्वा वहिर् अनिर्गतं । नन्दीमुखो ऽस्वघोषं तं समालोक्यैवम् अब्रवीत् ॥ Rm_38.100{100} // अश्वघोष नरेन्द्रो ऽसौ तथापि न वहिश् चरेत् । तद् अत्र किं करिष्यावो यन् नृपो न वहिश् चरेत् ॥ Rm_38.101{1} // इति तेनोदितं श्रुत्व सो ऽश्वघोषो विचिन्तयन् । तं नन्दिमुखम् आलोक्य बोधयन्न् एवम् अब्रवीत् ॥ Rm_38.102{2} // शृणु नंदिमुखोपायं येन नृपः स निचरेत् । तद् अहं संप्रवक्ष्यामि तन् नृपाहरणं प्रति ॥ Rm_38.103{3} // यत् तत्र नृपतेर् गेहे मायाग्निनाभिधक्ष्यते । तदा स नृपतिस् त्रस्तः कोपितो निःसरेद् वहि ॥ Rm_38.104{4} // तदा तं नृपतिं दूरात् समाहृत्य प्रयत्नतः । सहसा पुरतो देव्या उपनेष्यावहे द्रुतं ॥ Rm_38.105{5} // (##) इति तेनोदितं श्रुत्वा नन्दीमुखः स बोधितः । तथा हीति प्रतिश्रुत्य तथा कर्तुं समैछत ॥ Rm_38.106{6} // ततस् तौ संमतं कृत्वा ततो ऽप्य् अन्तर्हितौ द्रुतं । गत्वा मायाग्निना ताभ्यां प्रदाहितं नृपालयं ॥ Rm_38.107{7} // तद् दृष्ट्वा नृपतिस् त्रस्तः सहसा निश्चरन्स् ततः । उपायैस् तज् ज्वलद्वह्निं शमयाम् आस सत्वरं ॥ Rm_38.108{8} // ततः स भूपती राजा तच्चिन्तापरिखेटितः । शोकागरे विषण्णात्मा स्थितश् चैव व्यचिन्तयत् ॥ Rm_38.109{9} // अहो सद्यफलं ह्य् एतद् यत् स्त्रीगीतनिमित्तजं । तद् अत्र किं करिष्यामि येनैतच् छाम्यते ऽशुभं ॥ Rm_38.110{10} // भूयो ऽप्य् अत्र भवेद् अन्यन् महोत्पातम् अमंगलं । कथम् अत्र प्रतीकारं करिष्यामि न मन्यते ॥ Rm_38.111{11} // इति चिंताविषण्णात्मा नृपतिः स विमोहितः । शोकागारे समासीनो नैव वहिर् विनिर्ययौ ॥ Rm_38.112{12} // तथापि स्वालयासीनं दृष्ट्वा वहिर् अयायिनं । नन्दीमुखाश्वघोषौ तौ पुनर् एवं समूचतुः ॥ Rm_38.113{13} // तथापि स नृपो राजा नैव वहिर् विनिःसरेत् । तद् अत्र किं करिष्यावो येनाशु निश्चरेन् नृपः ॥ Rm_38.114{14} // ततश् चापि समालोक्य सो ऽश्वघोषो विचिन्तयन् । नंदीमुखं सहायं तं समामंत्र्यैवम् अब्रवीत् ॥ Rm_38.115{15} // भो सखे स महाराजस् तथापि नात्र निश्चरेत् । तद् अत्र किं विलम्बेन यत्नेन तं हरेवहि ॥ Rm_38.116{16} // वराहरूपम् आधाय तस्योद्याने मनोरमे । सर्वत्रोत्पातनं कस्तुं प्रचारेवो ऽधुना द्रुतं ॥ Rm_38.117{17} // इति तेनोदितं श्रुत्वा नंदीमुखस् तथेति सा । प्रतिश्रुत्य सखायं तं समालोक्यैवम् अब्रवीत् ॥ Rm_38.118{18} // एवम् अपि करिष्यावो देवीकार्याभिसिद्धये । इति तौ संमतं कृत्वा तत्रोद्याने प्रजग्मतुः ॥ Rm_38.119{19} // तत्र तौ समुपालोक्य पुष्करिणीं मनोरमां । नानापुष्पसमाकीर्णां पश्यंतौ तस्थतुश् चिरं ॥ Rm_38.120{20} // ततो नन्दीमुखो दृष्ट्वा तम् उद्यानं मनोरमं । पुस्करिणीं च प्रामोद्य gaædhìhyÃm एवम् अब्रवीत् ॥ Rm_38.121{21} // अहोद्यानं मनोरम्यं सुरम्यं च सरो वरं । नेदं विध्वंसनीयं हि कथं विध्वंसयेवहि ॥ Rm_38.122{21!} // इति तेनोदितं श्रुत्वा सो ऽश्वघोषो विचिंतयन् । उद्यानं तत् सरो दृष्ट्वाचिराद् एवम् abhëata ॥ Rm_38.123{22} // यथाभिलषितं देव्याः साधयेव तथा द्रुतं । तन् नृपतिम् अपाहर्त्तुं तद् इदं ध्वंसयावहे ॥ Rm_38.124{23} // इत्य् उक्त्वा सौमतं कृत्वा ताव् उभौ महदाश्रयं । वराहरूपम् आस्थाय प्रजग्मतुस् सरस्तटे ॥ Rm_38.125{24} // रक्ताक्षौ हृष्टरोमाणौ नादापुरितदिङ्मुखौ । सिंहशार्दूलसदृशौ दम्ष्ट्रविभीषणाननौ ॥ Rm_38.126{25} // तत्र तौ प्रसरन्तौ तद् उद्यानं तत् सरो ऽपि च । विन्ध्वंसितुम् उपाक्रम्य प्रचेरतुः समंततः ॥ Rm_38.127{26} // (##) तौ वराहौ समालोक्य त्रस्ते उद्यानपालकः । सहसा स विनिर्गत्य ततो राजकुले ययौ ॥ Rm_38.128{27} // तत्र स समुपासृत्य राज्ञः पादौ कृतांजलिः । नत्वा त्रासविभिन्नास्यः पुर एवं न्यवेदयत् ॥ Rm_38.129{28} // जय देव विजानीया यद् उद्याने सरोवरं । द्वौ वराहाव् उपाक्रम्य ध्वंसितुं चरता 'धुना ॥ Rm_38.130{29} // तद् अत्र सहसा देव सर्वसैन्यजनान्न् अपि । समुपाहूय तौ हंतुं प्रेषयस्व द्रुतं वने ॥ Rm_38.131{30} // इति तेनोदितं श्रुत्वा स राजा परिकोपितः । सहसा सैन्यम् आहूय स्वयं तौ हन्तुम् उद्ययौ ॥ Rm_38.132{31} // ततः स नृपती राजा समंत्रीसैन्यपौरिकाः । सहसा नादयन् वाद्यान्स् तत्रोद्याने उपाचरत् ॥ Rm_38.133{32} // तत्र स नृपतिर् दृष्ट्वा समंत्रिसैन्यपौरिकान् । तान् सर्वान् समुपामंत्र्य पुनर् एवम् उपादिशत् ॥ Rm_38.134{33} // भो भवन्तो जनाः सर्वे सज्जीकृत्य समाहिताः । अत्र दृष्ट्वोपतिष्ठन्तु परिवृत्य समंततः ॥ Rm_38.135{34} // अहं प्राग्दिशि तिष्ठामि याम्ये ऽमात्याः समंत्रिणः । पश्चिमादिशि सैनान्यः पौरास् तिष्ठन्तु चोत्तरे ॥ Rm_38.136{35} // एवं सर्वे ऽप्य् अमात्याद्याः सर्वदिक्षु समाहिताः । सज्जीकृत्याभितिष्ठन्तु परिवृत्य समंततः ॥ Rm_38.137{36} // यत्र स्थाने वराहौ तौ बोद्धुं नैवाभिशक्नुथ । यतश् चासौ परायेतां तद्दिक्स्थान् दण्डयेय हि ॥ Rm_38.138{37} // इति मे वचनं श्रुत्वा सर्वे यूयं समाहिताः । सज्जीकृत्य समालोक्य परिवृत्यानुतिष्ठत ॥ Rm_38.139{38} // इति राज्ञा समादिष्टं श्रुत्वा सर्वे ऽपि ते जनाः । तथेति प्रतिविज्ञप्य तथा स्थातुं प्रचेरिरे ॥ Rm_38.140{39} // तथा राजा स्थितः प्राच्यां याम्ये ऽमात्यगणास् तथा । सेनान्यो पश्चिमायां च पौरास् तस्थुस् तथोत्तरे ॥ Rm_38.141{40} // एवं ते सनृपा लोकाः सामात्यसैन्यपौरिकाः । सज्जीकृत्य समालोक्य सर्वे तस्थुः समाहिताः ॥ Rm_38.142{41} // एवं ते सर्वतो दिक्षु निरुध्य समवस्थिताः । सर्ववाद्याभिनिर्घोषं महारावैर् अखेटयन् ॥ Rm_38.143{42} // तत् सवाद्यमहारावं श्रुत्वा तौ तान् उपस्थितान् । समंततः समालोक्य महाशब्दं व्यमुंचतां ॥ Rm_38.144{43} // ततस् तौ सहसोत्पातमहावाते प्रवर्त्ततैः । कृत्वान्धकारणैर् लोक्य राजानम् अध्यधावतां ॥ Rm_38.145{44} // तत्र स नृपतिस् ताभ्यां स्पृश्यमानो विमूर्छितः । संत्रासपरिभूयात्मा कंपितो न्यपतद् भुवि ॥ Rm_38.146{45} // ततश् चिरात् समुत्थाय कुत्रेमाव् इति लोक्य सः । सहसाश्वं समारुह्य तद् अनुप्रासरन् ययौ ॥ Rm_38.147{46} // तथा ते मंत्रिणो ऽमात्याः सैन्यलोकाश् च पौरिकाः । सर्वे ते ऽप्य् अनुधावन्तः प्रदुद्रुवुर् नृपानुगाः ॥ Rm_38.148{47} // स n­pÃÓvasamÃrƬhas तद्वराहानुगः शरं । मौर्वीयुक्तैः समाधाय वेगाद् वनम् उपाविशत् ॥ Rm_38.149{48} // (##) तत्र तौ मायिकौ त्यक्त्वा वाराहदेहम् आशु तौ । निविश्याश्वं समाहृत्य प्रेरयतां वनांतरे ॥ Rm_38.150{49} // तत्र सो ऽश्वो महावेगाद् वायुना रिव महाजवि । विलंघ्य निम्नगां छैलां प्रदुद्राव महावने ॥ Rm_38.151{50} // ततस् ते मंत्रिणो ऽमात्याः सैनान्यः सैनिकाः प्रजाः । नृपं दूरवनाविष्टं दृष्ट्वा प्रत्याययुः श्रमात् ॥ Rm_38.152{51} // सेन एको महावीरः स्वाम्यमार्गानुसंचरन् । असक्तेः असहस् तूर्णं कमण्डलुकरस् तदा ॥ Rm_38.153{52} // छायेव सहगो वेगाद् वनांतरे तथान्वगात् ॥ Rm_38.154{53} // तत्रातिवेगतो राजा वायुहतो समाहितः । अश्ववृक्षतले सो ऽश्वाद् धावता न्यपतद् भुवि ॥ Rm_38.155{54} // तत्र स मूर्छितो राजा क्षणं तस्थाव् अचेतनः । ततः सेनः प्रयत्नेन निःश्वसन्रुदतिष्ठत ॥ Rm_38.156{55} // ततः सेन समाश्वास्य धृत्वा तं नृपम् आत्मना । सह तत्रासने स्थाप्य व्यश्रामयेच् छ्रमान्वितं ॥ Rm_38.157{56} // ततः स नृप आलोक्य तम् अश्वं समुपस्थितं । तृषार्त्तो निःश्वसन् सेनं मुहुर् दृष्ट्वैवम् अब्रवीत् ॥ Rm_38.158{57} // अहो सेन महत् कष्टं जायते नाव् इहा 'धुना । यत् सुदूरे महारण्ये मज्जावहे सुदुस्तरे ॥ Rm_38.159{58} // तद् अत्र किं करिष्यावो यत् सर्वे निर्वृतो जनाः । सुदूरे निर्जने ऽरण्ये को ऽत्र मार्गं हि निर्दिशेत् ॥ Rm_38.160{59} // यद् अत्रातितृषार्त्तो ऽहं तापवाताहतातुरः । श्रमक्लेशाग्निसंदग्धो धैर्येणापि विमोचितः ॥ Rm_38.161{60} // तद् अत्र सहसा सेन मम जीवितरक्षणं । यतस् ततो ऽपि वान्विष्य शीतलामृतम् आनय ॥ Rm_38.162{61} // इति राज्ञोदितं श्रुत्वा स सेनेः सहसोत्थितः । स्वामिनं तं समाश्वास्य पश्यन्न् एवम् abhëata ॥ Rm_38.163{62} // मा विषीदात राजेन्द्र यत् क्षत्रियो ऽसि धीरवान् । तद् भवान् धैर्यम् आलम्ब्य मुहुर्त्तं स्थातुम् अर्हति ॥ Rm_38.164{63} // यतस् ततो ऽपि वान्विष्य पाणीयम् अमृतोपमं । सहसा समुपानीय दास्यामि ते नराधिप ॥ Rm_38.165{64} // तद् यावन्नात्र पाणीयं धृत्वागछामि सर्वथा । तावद् धैर्यं समालम्ब्य तिष्ठाश्वेन सह प्रभो ॥ Rm_38.166{65} // इति विज्ञप्य सेनो ऽसौ स्वामिनं तं नराधिपं । समाश्वास्य सुपाणीयम् अन्वेषितुं द्रुतं ययौ ॥ Rm_38.167{66} // तत्र स समुपालोक्य सर्वत्राप्य् अभिलोकयन् । सुपाणीयम् अनसाद्य पश्यन् दूरतरे ययान् ॥ Rm_38.168{67} // तत्र सुरनदीशब्दं श्रुत्वा सेनः स सत्वरः । तच् छब्दं समनुश्रुत्वा तत्राभ्यनुसरन् ययौ ॥ Rm_38.169{68} // तत्र तीरं समासाद्य सुरनद्याः समादितः । सहसा समुपाश्रित्य पानीयं सुरसं पपौ ॥ Rm_38.170{69} // तत्र स परितुष्टात्मा समंततो विलोकयन् । तत्पारे शुद्धिते द्वीपे प्राद्राक्षीद् अप्सरोगणान् ॥ Rm_38.171{70} // (##) तान् अप्सरोगणान् दृष्ट्वा स सेनो विस्मयान्वितः । मुदा विलोकयन्न् एव तस्थौ चित्रार्प्पिता यथा ॥ Rm_38.172{71} // तत्रस्थंतं समालोक्य सर्वा अप्सरसो ऽपि ताः । कथम् अत्रागतः कस् त्वं प्रेहीति समकन्दयन् ॥ Rm_38.173{72} // इति ताभिः समाहूतं श्रुत्वा स सेन आत्मना । सुरनदीं विलंघ्याशु तत्प्रभावाद् उपासरत् ॥ Rm_38.174{73} // तत्र स समुपाश्रित्य सर्वान्स् तान् अप्सरोगणान् । सांजलिः सुप्रसन्नास्यः प्रणत्वैवं न्यवेदयत् ॥ Rm_38.175{74} // महादेव्या विजानीध्वं यत् त्रैलोक्येषु विश्रुतः । सूर्योदयो महाराजस् तस्याहं सेवको ऽनुगः ॥ Rm_38.176{75} // यन् नृपस्य वराहाभ्यां उद्यानं ध्वंसितं ततः । तौ वराहौ निहंतुं स नृपो ऽनुधावति द्रुतं ॥ Rm_38.177{76} // अश्वेनापहृतो राजा स मयैकेन नौज्झितः । अत्यभिधावतो ऽरण्ये पतितो ऽश्वाद् इहा 'धुना ॥ Rm_38.178{77} // अशोकवृक्ष आश्रित्य घर्मवाता हतो ऽतुरः । श्रमतृसार्दितस् तत्र स्थितो ऽम्बु पातुम् इछति ॥ Rm_38.179{78} // तद् अम्बु सर्वतो ऽन्विष्य कुत्रापि लभ्यते न हि । नदीशब्दम् इहाकर्ण्य सहसाहम् उपासरे ॥ Rm_38.180{79} // अत्र मे भाग्ययोगेन प्रेषितो ऽहम् इहागतः । लभामि दर्शनं देव्यो भवांतीनम् अहो ऽधुना ॥ Rm_38.181{80} // इत्य् उक्त्वा सेन आलोक्य सांजलिः पुरतो गतः । ताः सर्वा अप्सरा देवीनत्वैतं समपृछत ॥ Rm_38.182{81} // भो देव्यो भवन्त्यो ऽपि किम् अर्थम् इह तिष्ठथ । वक्तव्यं चेत् तद् अर्थं मे समुपादेष्टुम् अर्हथ ॥ Rm_38.183{82} // इति संप्रार्थितं तेन निशम्यायाप्सरो ऽधिपाः । सा तं सेनं समामंत्र्य पुरर् एवम् उपादिशत् ॥ Rm_38.184{83} // मानव त्वं न जानासि यद् इदं व्रतम् उत्तमं । श्रीवसुधामहादेव्या वयं सर्वाश् चरामहे ॥ Rm_38.185{84} // इति देव्या तयाख्यातं श्रुत्वा सेनः स मोदितः । तद् व्रतं धर्त्तुम् इछंस् तां देवीं नत्वैवम् अब्रवीत् ॥ Rm_38.186{85} // प्रसीद मे महादेवि यच् छ्रीदेव्या इदं व्रतं । अहम् अपि समिछामि धर्तुं तन् मे उपादिश ॥ Rm_38.187{86} // इति तेनार्थितं श्रुत्वा सा देवी परितोषिता । तं सेनं सुधियं धीरं मत्वैवम् अब्रवीत् पुनः ॥ Rm_38.188{87} // मानव वदि ते वांछाप्य् अस्ति श्रीवसुधाव्रते । तत् तावद् इह संपश्य समाप्येता 'धुना व्रतं ॥ Rm_38.189{88} // पश्चात् ते ऽहं समाख्याय श्रीदेव्या व्रतसाधनं । विधिं समुपदेक्ष्यामि संबुद्धेन यथोदितं ॥ Rm_38.190{89} // इत्य् उक्त्वा साप्सरो देवी सर्वास् ता अप्सरोगणाः । प्राहूय तन् नदीतीरे व्रतारम्भं तथाकरोत् ॥ Rm_38.191{90} // तत्र ताः समुपाश्रित्य सर्वा देव्या यथाक्रमं । यथाविधि समारभ्य व्रतं पूर्णं प्रचक्रिरे ॥ Rm_38.192{91} // (##) तद् व्रतं समुपालोक्य स सेनो ऽभ्यनुमोदितः । अष्टांगप्रणतिं कृत्वा सांजलिर् एवम् अब्रवीत् ॥ Rm_38.193{92} // अहो भाग्येन संप्राप्तं श्रिदेवीव्रतदर्शनं । तन् मेतिः क्षीयते पापम् आत्मारि शुद्ध्यते ऽधुना ॥ Rm_38.194{93} // प्रसीदत महादेव्यः सर्वा मे कृपया दृशा । पश्यन्त्यो ऽनुग्रहं कृत्वा व्रते प्रदातुम् अर्हतं ॥ Rm_38.195{94} // सर्वदाहं चरिष्यामि श्रीदेव्याः शरणं गताः । तद् व्रतविधि संपूर्णं समुपादेष्टुम् अर्हथ ॥ Rm_38.196{95} // इति संप्रार्थितं तेन श्रुत्वा देवी प्रधानिका । सा तं सेनं विशुद्धांशं दृष्ट्वैवं समुपादिशत् ॥ Rm_38.197{96} // शृणु साधो समाधाय व्रतविधिं समुच्यते । वज्रधराब्धिगंभीरनिर्घोषेण यथोदितं ॥ Rm_38.198{97} // भाद्रपदे ऽसिते पक्षे शुक्लपक्षे ऽपि वा तथा । माघे मासे च तद्वच् च सर्वेष्व् अपि च मासु वा ॥ Rm_38.199{98} // द्वितीयायाम् उपातीर्थे स्नात्वा शुद्धाम्वरावृतः । शुद्धभूमी प्रदेशेषु संशोधयेत् समंततः ॥ Rm_38.200{99} // मृद्गोमयशुभाम्भोभिः प्रलिप्य परिशोधयन् । तत्र रत्नमयरङ्गै धातुचूर्णैश् च पंचभिः ॥ Rm_38.201{100} // पौष्पिकैर् व्रीहिचूर्णैर् वा तथा pëÃïacÆrïakai÷ / यथाविधि समारभ्य सूत्रयित्वा यथाक्रमं ॥ Rm_38.202{1} // गुरुः शिष्यैः सहालक्ष्य वर्त्तयेन् मण्डलं क्रमात् । तत्र देव्यादि चिह्नानि लिखेद् यथाविधि क्रमात् ॥ Rm_38.203{2} // सप्तव्रीह्यावलीभिश् च संवेष्टयेत् समंततः । ततस् तीर्थाम्बुसंपूर्णान् पीतवस्त्रावृतान् घटान् । षोडशदेवताचिह्न लक्षितान् परिशुद्धितान् ॥ Rm_38.204{3} // पंचरत्नामृतौषध्यपल्लवप्रतिसंयुतान् । सुवर्णतिलकछत्रध्वजपताकिकान्वितान् ॥ Rm_38.205{4} // बहिः पीताम्बुजावल्यां संस्थाप्य वेष्टयेत् क्रमात् । ध्वजचामरसंयुक्तवितानैः परिमंडयेत् ॥ Rm_38.206{5} // विचित्रपुष्पमालाभिः सुगंधिभिः समंततः । सौरभ्यधूपनै दीपै पंक्तिभिश् चाभिशोभयेत् ॥ Rm_38.207{6} // ततस् तन्मण्डले देवीं सगणां श्रीवसुंधरां । ध्यात्वावाह्य समभ्यर्च्य प्रतिष्ठाप्याधिवासयेत् ॥ Rm_38.208{7} // ततो रात्रौ त्रिसंध्यं च समभ्यर्च्य यथाविधिः । बलिं पंचामृतैर् युक्तं दत्वा देवीं स्मरंश् चरेत् ॥ Rm_38.209{8} // ततः प्रातस् तृतीयायां तीर्थे द्रव्यैः सुगंधिभिः । सह शुद्धाम्बुभिः स्नात्वा शुद्धपीताम्वरावृतः ॥ Rm_38.210{9} // पंचगव्यैः स्वम् आत्मानं परिषिंच्य विशोधयेत् । मण्डले सगणां देवीं ध्यात्वावाह्य समर्चयेत् ॥ Rm_38.211{10} // व्रतीनापि तथा स्नात्वा शुद्धपीताम्वरावृताः । पंचगव्यैस् तथा सर्वार् अभिसिंच्य विशोधयेत् ॥ Rm_38.212{11} // ततस् ते व्रतिनः सर्वे आचार्य्यप्रमुखाः क्रमात् । मध्याह्ने यक्षराजस्य दिग्मुखाः स्वासनाः श्रिताः ॥ Rm_38.213{12} // (##) यथाचार्यसमादिष्टं तथाधार्य समाहिताः । आदौ वज्रधरं नत्वा त्रिरत्नं शरणं गताः ॥ Rm_38.214{13} // मंत्रले सगणां देवीं ध्यात्वार्चये यथाक्रमं ॥ Rm_38.215{14!} // तद्यथा गुरुर् आचार्यः शून्ये द्रीकारसंभवं । पीतवर्णं महापद् मं तत्रस्थं चन्द्रमण्डलं । तदुत्थं श्रीभवं रत्नपर्वतं तस्य चोपरि । त्वंज भद्रघटासीनां भावयेच् छ्रीवसुंधरां ॥ Rm_38.216{15} // पीताम् एकमुखां कांताम् षड्भुजां ललितासनां । सव्ये वरदसंबुद्धं प्रणामरत्नमंजलीं ॥ Rm_38.217{16} // वामे भद्रघटप्रज्ञा पुस्तकधान्यमंजलिं । दधानं रत्नसंबुद्धमकुटिनीं सुसुंदरीं ॥ Rm_38.218{17} // पीतपट्टावृतां दिव्यरत्नालंकारभूषितं । तद् द्वितीयपुटे पृष्ठे पीतो वज्रासनो जिनाः ॥ Rm_38.219{18} // वज्रधराब्धिनिर्घोषो वराभयप्रदानभृत् ॥ Rm_38.220{19} // दक्षिणे द्विभुजारक्तो वरदवज्रहस्तकः । लोकेश्वरो राजल्लीलावज्रपर्यंकसंस्थितः ॥ Rm_38.221{20} // वज्रपाणिस् तथा वामे वरदवज्रभृत्करः । हरिता राजसंलीला वज्रपर्यंकसंस्थितः ॥ Rm_38.222{21} // लीला देवी पुरः पीता सत्वपर्यंकसंस्थिता । भुजद्वयेन सर्वोपकरणाधिकृतिं तदा ॥ Rm_38.223{22} // तद् वामे वरुणः श्वेतः सत्वपर्यंकसंस्थितः । वीजपूरकम् उत्सङ्गस्थितिं करद्वयेन भृत् ॥ Rm_38.224{23} // नीलोभे दक्षिणे भद्रः सत्वपर्यंकसंस्थितः । बीजपूरकम् एकेन विभ्रत् क्रोडं तथापरं ॥ Rm_38.225{24} // चिविकुण्डलिर् आग्नेये इषद्रक्तस् तथास्थितः । बीजपूरकम् उत्सङ्गे स्थितिं दोर्भ्यां समा तथा ॥ Rm_38.226{25} // नैरृत्ये केलिमाली च श्यामवर्णस् तथा स्थितः । बीजपूरकम् उत्संगस्थितं दधत् करद्वयः ॥ Rm_38.227{26} // वायव्ये च मुखेन्द्राख्यः पीतवर्णस् तथा स्थितः । बीजपूरकम् उत्संगस्थितिं दधत् करद्वयं ॥ Rm_38.228{27} // चरेन्द्रो गौरर् इशाने सत्वपर्यंकसंस्थितः । बीजपूरकम् उत्संगस्थितिं दधद् भुजद्वयः ॥ Rm_38.229{28} // तत् तृतीयपुटे पूर्वे गुप्ता देवी तथा स्थिता । हरिद्वर्णा भुजाभ्यां स चामरं विभ्रती धरा ॥ Rm_38.230{29} // नैरृते वसुगुप्ताख्या देवी रक्तास् तथा स्थिता । भुजाभ्यां विभ्रती छत्रं सर्वरत्नसमुज्वलं ॥ Rm_38.231{30} // सरस्वती च वायव्ये देवी पीता तथा स्थिता । ध्वजहस्ता सुभद्रांगी सर्वविद्यार्थदायिनी ॥ Rm_38.232{31} // इशाने चंद्रकांताख्या देवी श्वेता तथा स्थिता । पताका विभ्रती सर्वरत्नालंकारभूषिता ॥ Rm_38.233{32} // पूर्वद्वारे महायक्षो माणिभद्रस् तथा स्थितः । कुंकुमाभा दधद् दोर्भ्यां नकुलीबीजपूरकौ ॥ Rm_38.234{33} // दक्षिणे पूर्णभद्राख्यो नीलवर्णस् तथास्थितः । कराभ्यां विदधद् रत्नस्तवकं बीजपूरकं ॥ Rm_38.235{34} // (##) पश्चिमे धनदो रक्तः सत्वपर्यंकसंस्थितः । भुजद्वयेन विभ्राणः सुघटबीजपूरकौ ॥ Rm_38.236{35} // उत्तरे पीतवर्णश् च वैश्रवणस् तथा स्थितः । भुजाभ्यां संदधद् रत्नप्रसवबीजपूरकौः ॥ Rm_38.237{36} // इत्य् एता देवता सर्वाः श्रीदेवीप्रमुखान् क्रमात् । ध्यात्वावाह्य ततो दत्वा पाद्याचमनप्रोक्षणं ॥ Rm_38.238{37} // ततस् ता मण्डले सर्वाः प्रतिष्ठाप्य यथा क्रमं । षोडशविधिपूजांगैः समर्चयेद् यथा विधि ॥ Rm_38.239{38} // गंधं पुष्पं तथा धूपं दीपं नैवेद्यम् एव च । एते पंचोपचारास् तु कैवल्यफलदायिनः ॥ Rm_38.240{39} // इति पंचोपचाराः पाद्यम् अर्घ्यं तथा स्नानं मधुपर्काचनं तथा । गंधं पुष्पं च धूपं च दीपं नैवेद्यम् एव च । पूतनाचमनीयं च दशैतान् संप्रचक्ष्यते ॥ Rm_38.241{40} // इति दशोपचारा आसनं स्वागतं पाद्यम् अर्घ्यम् आचमनीयकं । मधुपर्काचमनस्नानं वसनाभरणानि च ॥ Rm_38.242{41} // सुगंधसुमनो धूपदीपनैवेद्यचंदनं । प्रयोजयेद् अर्चनायाम् उपचारास् तु षोडशः ॥ Rm_38.243{42} // ततो देव्याः स्वहृत्मंत्रं तथा उपहृदयं जपेत् । सर्वासाम् अपि मंत्राणि यावच् छतसहस्रधा ॥ Rm_38.244{43} // ततः स्तोत्रादिभि स्तुत्वा कृतांजलिपुटो मुदा । कृत्वा प्रदक्षिणान्य् एवं अष्टांगैः प्रणयेत् पुनः ॥ Rm_38.245{44} // ततश् च सांजलिः स्थित्वा प्रकुर्यात् पापदेशनां । पुण्यानुमोदनां चपि संस्थितियाचनाम् अपि ॥ Rm_38.246{45} // ततः क्षीरोदनैः शुद्धरसैः पंचामृतैर् युतं । बलिं गाथाः पठन् दद्यात् सर्वभूता हि तुष्टये ॥ Rm_38.247{46} // तथा ते व्रतिनः सर्वे सर्वं धृत्वा समाहिताः । यथा शास्त्रा समादिष्टम् अनुकुर्यु व्रतं क्रमात् ॥ Rm_38.248{47} // ततस् ते व्रतिनः सर्वे दानं दद्युः स दक्षिणं । गुरवे देवताभ्यो ऽपि प्रणमेयुश् च सादरं ॥ Rm_38.249{48} // ततः क्षमार्थनं कृत्वा सूत्रं षोडशभेदितं । षोडशग्रंथितं पीतं व्रतिभ्यो गुरुर् अर्पयेत् ॥ Rm_38.250{49} // तत् सूत्रं ते समादाय सर्वे ऽपि व्रतिनो मुदा । रक्षार्थं स्वकरे वध्वा दध्युर् व्रतसमाप्तितः ॥ Rm_38.251{50} // ततस् ते व्रतिनः सर्वे धृत्वा संपत्तिप्रार्थनां । नत्वा क्षमार्थनां चापि कृत्वा चरेयुर् उत्थिताः ॥ Rm_38.252{51} // ततो दिनत्रियामाग्रे यवगोधूमपिष्टकं । सह पंचामृतैः सर्वैः कुर्युस् तद्व्रतपालनां ॥ Rm_38.253{52} // ततस् तेव्रतिनः सर्वे स्नात्वा चापि समाहिताः । दीपमालाः समुज्वाल्य तिष्ठेयु निशि जाग्रिताः ॥ Rm_38.254{53} // तां देवीं सगणां स्मृत्वा पठन्तो धारणीम् अपि । जपस्तोत्रादिकं कृत्वा तोषयेयुर् उपस्थिताः ॥ Rm_38.255{54} // एवं ते तन् निशां सर्वे व्यतिलंघ्य पुनस् तथा । (##) प्रातः सुगंधिभिस् तीर्थे स्नात्व शुद्धाम्वरावृताः ॥ Rm_38.256{55} // तां देवीं सगणां ध्यात्वा समावाह्य यथाक्रमं । सर्वपूजोपहारैश् च प्रार्चयेयुस् तथादरात् ॥ Rm_38.257{56} // जपस्तोत्रादिकं कृत्वा रत्वा सांजलयो मुदा । कृत्वा प्रदक्षिणां चापि कुर्युर् अष्टाङ्गप्राणतिं ॥ Rm_38.258{57} // ततश् च पुरतः स्थित्वा प्रकुर्युः पापदेशनां । पुण्यानुमोदनां चापि प्रार्थयेयुः सुसंस्थितिं ॥ Rm_38.259{58} // ततः संबोधिचर्यार्थं सर्वसत्वहितार्थतः । सर्वद्रव्यसुसंपत्तिः प्रार्थयेयुर् यथेछया ॥ Rm_38.260{59} // ततो गुरुं समभ्यर्च्य दत्वा दानं सदक्षिणं । श्रद्धया प्रणतिं कृत्वा तोषयेयुः समादरात् ॥ Rm_38.261{60} // ततो भूतवलिं दत्वा प्रार्थयित्वा यथेप्सितं । कृत्वा क्षमार्थनां चापि विसर्जयेद् यथाविधि ॥ Rm_38.262{61} // ततः शास्ता स आचार्यः कृत्वा चापि क्षमार्थनां । संपूर्णं तद् व्रतं कृत्वा व्रतसूत्रं समाहरेत् ॥ Rm_38.263{62} // ततो ऽभिषेकम् आदाय व्रतिनाप्य् अभिषिंचयेत् । शुभाशिषं प्रदत्वा च तन् मण्डलं विसर्जयेत् ॥ Rm_38.264{63} // ततस् तद् रजम् आदाय कोष्ठागारे सुगुप्तिते । निक्षिप्य प्रतिसंस्थाप्य नित्यं नमेत् सदादरात् ॥ Rm_38.265{64} // अपरं पुष्पादिकं सर्वं निर्माल्यं सविद् अम्भसि । नागान् अभ्यर्च्य तत् सर्वं समर्प्पित्वा प्रवाहयेत् ॥ Rm_38.266{65} // तन् नदीजलम् आदाय गृहे ततः समाचरेत् । तत्र सर्वत्र गेहेषु तज्जलैर् अभिषिंचयेत् ॥ Rm_38.267{66} // ततस् तन् मण्डले स्थाने समावाह्य यथाविधि । श्रीकुमारीं महादेवीं समभ्यर्च्य हि तोषयेत् ॥ Rm_38.268{67} // तत्प्रसादं समादाय गणचक्रं यथाविधि । समभ्यर्च्य यथार्हेण भोजनेनपि तोषयेत् ॥ Rm_38.269{68} // एवं तद् व्रतसंपूर्णं कृत्वा सर्वे प्रमोदिताः । श्रिवसुधां महादेवीं स्मृत्वा चरेयुर् आभवं ॥ Rm_38.270{69} // एवम् एतद् विधानेन श्रीदेव्याः शरणं गतः । यथाविधि समाधाय व्रतं चरेत् समादरात् ॥ Rm_38.271{70} // तस्य गृहे तद् आरभ्य श्रीदेवी श्रीवसुन्धरा । स्वयम् आगत्य सर्वत्र क्षेमं कृत्वा वसेत् सदा ॥ Rm_38.272{71} // तद् आराभ्य सदा तस्य गृहे सर्वत्र मंगलं । निरुपद्रवम् आनंदं सर्वदापि भवेद् ध्रुवं ॥ Rm_38.273{72} // ततस् तस्य गृहे संपद् दिने दिने प्रवर्द्धिता । सर्वद्रव्याभिसंपूर्णा श्रीदस्येव समुद्भवेत् ॥ Rm_38.274{73} // अथ चापि तथा शक्तौ यः श्राद्धः पुरुषः सुधीः । स्नात्वा शुद्धाम्वरो गेहे शोधयित्वा समंततः ॥ Rm_38.275{74} // श्रीदेव्याः प्रतिमायैवं पटं वापि प्रसार्य च । यथाशक्ति समभ्यर्च्य धारणीं सर्वदा पठेत् ॥ Rm_38.276{75} // तस्यापि च गृहे तिष्ठेच् छ्रीदेवी सगणान्विता । तथा तत्र भवेद् एवं मंगलं निरुपद्रवं ॥ Rm_38.277{76} // (##) तदा तस्य गृहे संपद् दिने दिने हि वर्द्धते । सर्वद्रव्याभिसंपूर्णा भवेन् न क्षिणुयात् क्वचित् ॥ Rm_38.278{77} // अथ वा प्राक्तने पीतरजसा मंडलं तथा । वर्त्तयित्वात्र तद् रात्रीं नियमेनातिनामयेत् ॥ Rm_38.279{78} // प्रातः स्नात्वा सुगंधेन शुद्धपीताम्वरावृतः । ब्रह्मचारी विशुद्धात्मा त्रिरत्नशरणं गतः ॥ Rm_38.280{79} // तां श्रीवसुंधरां देवीं ध्यात्वाह्य समाहितः । यथाशक्ति समभ्यर्च्य धारणीं श्रद्धया पठेत् ॥ Rm_38.281{80} // तस्यापि च गृहे भद्रं कृत्वा देवी वसेत् सदा । ततस् तथा क्रमात् संपत् परिवृद्धा भवेद् ध्रुवं ॥ Rm_38.282{81} // अथ प्रातस् तथा स्नात्वा शुद्धवस्त्रावृतः सुधीः । ब्रह्मचारी समाधाय त्रिरत्नशरणं गतः ॥ Rm_38.283{82} // शुभे स्थाने पटं चापि देव्या मूर्त्तिं प्रसार्य च । याथाशक्ति समभ्यर्च्य त्रिवारान् धारणीं पठेत् ॥ Rm_38.284{83} // तस्यापि च गृहे भद्रं कृत्वा देवी सदा वसेत् । तथा तत्र महासंपद् अभिवृद्धा भवेद् ध्रुवं ॥ Rm_38.285{84} // अथ वा च तथा स्नात्वा शुद्धवस्त्रावृतः सुधीः । ब्रह्मचारी विशुद्धात्मा त्रिरत्नशरणं गतः ॥ Rm_38.286{85} // शुभे स्थाने गृहे देव्याश् चन्दनेनापि मंडलं । वर्त्तयित्वा तथा देवीं ध्यत्वावाह्य समर्चयेत् ॥ Rm_38.287{86} // संपठेद् धारणीं चैवं कुर्याज् जपस्तवादिकं । कृत्वा प्रदक्षिणान्य् एवं नत्वा संप्रार्थयेन् निधिं ॥ Rm_38.288{87} // तस्यापि च गृहे देवी मंगलं निरुपद्रवं । कृत्वा स्वयं समाश्रित्य निवसेत् सर्वदा ध्रुवं ॥ Rm_38.289{88} // ततस् तत्र गृहे संपत्सर्वद्रव्यसमन्विता । अभिवृद्ध्य भवेन् नूनं निधिश् चापि समुद्भवेत् ॥ Rm_38.290{89} // अथ वा स्वगृहे शुद्धे कोशकोष्ठालये ऽपि च । तथा परगृहे वापि मनोरम्ये ऽभिशोधिते ॥ Rm_38.291{90} // अथ तथागतस्यापि लोकेशस्यापि चाग्रतः । तथान्यबोधिसत्वानां देवतानां तथाग्रतः ॥ Rm_38.292{91} // चन्दनेनापि कृत्वैवं श्रीदेव्या मण्डलं तथा । विधिवन् मनसा ध्यात्वा समावाह्य समर्चयेत् ॥ Rm_38.293{92} // तथा तथागतानं च त्रैलोकाधिपतेर् अपि । तथान्यबोधिसत्वानां यथाशक्ति समर्चयेत् ॥ Rm_38.294{93} // ततस् तां सगणां देवीं ध्यात्वा जपेत् समाहितः । संपठेद् धारणीं चापि श्रद्धया भक्तिमानसः ॥ Rm_38.295{94} // तथ चैकम् अहोरात्रम् अविछिन्नं पंथेन् मुदा । यावत् त्रिपंचसप्ताहोरात्राणि च पठेत् तथा ॥ Rm_38.296{95} // आचार्यश् च तथा रात्रौ स्त्रिः कृत्वा दिवसस्य च । स लोकपालभूतेभ्यो बलिं दद्याद् यथाविधि ॥ Rm_38.297{96} // ततो दानपतिः शास्त्रे सर्वोपकरणादिकं । दाने सदक्षिणं दद्याद् अन्येभ्यो ऽपि तथादरात् ॥ Rm_38.298{97} // (##) ततश् च सांजलिर् नत्वा प्रार्थयित्वा क्षमाम् अपि । संबोधिसाधनीं द्रव्यसंपत्तिं प्रार्थयेन् मुदा ॥ Rm_38.299{98} // ततः सर्वं समाप्यैवैः कृत्वापि तद् विसर्जनं । यथार्हभोजनैः sarvä छास्त्रादीन् समतोषयेत् ॥ Rm_38.300{99} // तन् मण्डले रजः सर्वं समादाय सपुष्पकं । कोष्ठकोष्ठालयागारे निक्षिप्य स्थापयेत् सदा ॥ Rm_38.301{100} // तद् रजो यत्र निक्षिप्तं तत्र संपत् प्रवर्द्धितः । सर्वद्रव्याभिसंपूर्णा भवेन् न क्षिणुयात् क्वचित् ॥ Rm_38.302{1} // निर्माल्यम् अपरं सर्वं सनैवेद्यध्वजादिकं । नद्यां नागान् समभ्यर्य संप्रक्षिप्य प्रवाहयेत् ॥ Rm_38.303{2} // ततस् तद् धारणीविद्या भवेत् पठितसिद्धिता । यत्रापि पठ्यते तत्र संपत् प्रवर्द्धिता भवेत् ॥ Rm_38.304{3} // एवं सत्यं समाख्यातं सर्वैर् अपि मुनीश्वरं । श्रीदेव्याः साधनं कल्यं मत्वैवं चर तद् व्रतं ॥ Rm_38.305{4} // य एवं श्रीमहादेव्याः श्रद्धया शरणं गतः । यथाविधि समाधाय चरते व्रतम् आदरात् ॥ Rm_38.306{5} // तस्य मारगणाः सर्वे सत्वोपद्रवकारकाः । विहेठनां सदा क्वापि कर्त्तु मैवाभिशक्नुयुः ॥ Rm_38.307{6} // सर्वशक्रादयो देवाः सर्वदैत्याधिपा अपि । ग्रहास् ताराश् च सिद्धाश् च साध्या विद्याधरा अपि ॥ Rm_38.308{7} // लोकपालाश् च सर्वे ऽपि गंधर्वाः किंनरा अपि । यक्षाश् च राक्षसाः सर्वे नागाश् च गरुडा अपि ॥ Rm_38.309{8} // मातृका भैरवाः सर्वे सकुमारविनायकाः । महाकालाश् च डाकिन्यः शाकिन्यो ऽपि तथापराः ॥ Rm_38.310{9} // योगिन्यो ऽपि तथा सर्वे वीरा यमान्तकादयः । रक्षन्ति सर्वदा नित्यं श्रीदेव्याः शरणाश्रितं ॥ Rm_38.311{10} // धारणीपाठकं यो ऽपि साधकं व्रतचारिणं । तथा भूतगणाः सर्वे पिशाचाश् च दुराशयाः ॥ Rm_38.312{11} // सर्वे ज्वरादयो रोगा अपस्मारादयो ऽपि च ॥ Rm_38.313{12} // उन्मादा पिटकाश् चापि सर्वे कुष्ठाश् च कछवः । श्रीदेवीव्रतिनो देहे न स्पृशंति कदाचन ॥ Rm_38.314{13} // ईतयश् च तथा सर्वा महोपद्रवकारकाः । तस्य देशे गृहे देहे न विशन्ति कदा चन ॥ Rm_38.315{14} // वसुंधर्या व्रते यत्र धारणी च प्रवर्त्तते । तत्र मारगणा दुष्टा उपसर्गा विशन्ति न ॥ Rm_38.316{15} // नृपाग्न्युदका चौरादि दुष्टाः शठाश् च वंचकाः । श्रीदेवीव्रतिनः किंचिद् अपकर्तुं न शक्नुयुः ॥ Rm_38.317{16} // यश् च श्रीवसुधाराया bhaktimä छरणं गतः । सर्वदा स्मरणं कृत्वा भजते संचरद् व्रतं ॥ Rm_38.318{17} // यश् च तस्या महादेव्या धारणीं मुदितः स्मरन् । पठते सर्वदाप्य् एवं परेभ्यो ऽपि समादिशेत् ॥ Rm_38.319{18} // यश् चैतद् धारणीं सम्यग् 'लिखेल् लिखाययेद् अपि । लिखितां समादाय संस्थाप्य भजते गृहे ॥ Rm_38.320{19} // यश् चापि हृदयं देव्या लिखित्वा भूर्जपत्रके । (##) मूर्द्ध्नि कण्ठे भुजे वाहौ दधाति नित्यम् आदरात् ॥ Rm_38.321{20} // तेषाम् अपि च सर्वेषां मारविघ्नोपसर्गिकाः । सर्वे ऽपि सर्वदा क्वापि ह्य् अपकर्त्तुं न शक्नुयुः ॥ Rm_38.322{21} // सर्वे ऽपि बोधिसत्वास् ते त्रैधातुकनिवासिनः । एतद्विद्यानुभावेन दानपारमिताश्रिताः ॥ Rm_38.323{22} // सर्वोपकरणैः सर्वान् सत्वान् संतर्प्पयन्त्य् अपि । तथा दानं सदा कृत्वा बोधिमार्गे चरन्ति ये ॥ Rm_38.324{23} // ते सर्वे क्रमेणैवं पूर्य पारमिता दशः । सर्वान् मारगाणां जित्वा प्राप्नुयु बोधिसंपदं ॥ Rm_38.325{24} // सर्वभूपाश् च राजानश् चक्रवर्त्त्यादयो नृपाः । पालयन्ति प्रजा लोकान् धर्मैर् लक्ष्मीव्रतोद्भवैः ॥ Rm_38.326{25} // एवम् अन्ये ऽपि लोकाश् च ये ये संपत्समृद्धिताः । महाधना महाभोगाः सर्वद्रव्यसमन्विताः ॥ Rm_38.327{26} // दत्वा दानं सुखं भुक्त्वा यावज्जीवं शुभे सदा । प्रचरन्त्य् अपि सर्वे ते ज्ञेया लक्ष्मीप्रसादतः ॥ Rm_38.328{27} // ये श्रीदेव्या व्रतं धृत्वा सर्वार्थिभ्यो यथेप्सितं । ददाति ते महासत्वाः श्रीमन्तः सद्गुणान्विताः ॥ Rm_38.329{28} // यशःसंपत्समापन्नाः सर्वविद्याकलास्पदाः । धर्मात्मानो महेशाख्यः सुधियः सत्यवादिनः ॥ Rm_38.330{29} // सुशीलाः सुभगा भद्राः क्षान्तिसौरभ्यवासिनः । सौम्येन्द्रिया विशुद्धांगाः करुणार्द्रशुभाशयाः ॥ Rm_38.331{30} // बलवीर्यमहोत्साहा निःक्लेशाः सुसमाहिताः । जितेन्द्रिया महाधीराः प्रज्ञावन्तो विचक्षणाः ॥ Rm_38.332{31} // उपायविधिविज्ञाश् च सर्वसत्वहितार्थिनः । सुप्रणिधिसमाधाना बलिनो ब्रह्मचारिणः ॥ Rm_38.333{32} // ज्ञानविज्ञानविद्वान्सः सर्वसत्वशुभंकराः । बोधिसत्वा जगन्नाथा बुद्धात्मजा भवंत्य् अपि ॥ Rm_38.334{33} // यतिभिर् ना अतीतास् ते वर्त्तमाना अनागताः । ते ऽपि सर्वे महादेव्या व्रतपुण्यानुभावतः ॥ Rm_38.335{34} // क्रमात् पारमिताः सर्वाः परिपूर्य समाहिताः । बोधिलब्धा भवंत्य् एवं लप्स्यंति नान्यथा खलु ॥ Rm_38.336{35} // एवं मत्वा महाविद्यं श्रीदेवीं धारणीं परां । समाधाय पठन् नित्यं व्रतं चर समादरात् ॥ Rm_38.337{36} // एषा महैश्वरी देवी बोधिलक्ष्मीर् जिनेश्वश्री । जननी सर्वबुद्धानां धात्री मातानुपालिनी ॥ Rm_38.338{37} // अधृष्या सर्वदुष्टानां सर्वविघ्नविनाशिनी । महाविद्येश्वरी भद्रा सर्वारिष्ठनिसूदनी ॥ Rm_38.339{38} // यस्याः शरणमात्रेण व्रतं चरंति मानवाः । दारिद्र्यदुःखशोकाग्नौ न पतंति कदापि ते ॥ Rm_38.340{39} // अचिन्तितानि रत्नादि धनद्रव्यगुणानि च । यशोधर्मार्थकामादि सुखानि समवाप्नुयुः ॥ Rm_38.341{40} // एतत्पुण्यम् असंख्येयम् अप्रमेयं महत्तरं । सर्वैर् अपि मुनीन्द्रैर् हि संख्यातुं नापि शक्यते ॥ Rm_38.342{41} // सर्वे व्रतजपुण्यानानि संख्यातुम् अभिशक्यते । तद् एतद्व्रतपुण्यानां संख्यातुं केन शक्यते ॥ Rm_38.343{42} // (##) यद् एतद्व्रतसादृश्यं कुत्रापि नो हि विद्यते । तद् अधिकं कुतो लोके सर्वत्रापि न दृश्यते ॥ Rm_38.344{43} // ईदृक् पुण्यमहारत्नं त्रैलोक्येष्व् अपि दुर्ल्लभं । त्रिरत्नभजनाद् एव लभ्यते भुवि मानवं ॥ Rm_38.345{44} // तद् एवं त्वं परिज्ञाय त्रिरत्नशरणं गतः । श्रीदेवीं विधिनावाह्य व्रतं चर समाहितः ॥ Rm_38.346{45} // एतत्पुण्यानुभावेन सर्वदा सद्गतीं गतः । श्रीसंपत्तिसमापन्नः प्रदाता सुखभृद् भवेत् ॥ Rm_38.347{46} // त्रिविधां बोधिम् आसाद्य संबुद्धपदम् आप्नुयुः ॥ Rm_38.348{47!} // इति हेतोर् महादेव्याः स्वयं त्वं शरणं गतः । व्रतं चरंस् तथा लोके प्रचारय समंततः ॥ Rm_38.349{48} // इति तया महादेव्याः समादिष्टं निशम्य सः । सेनः कृतांजलिर् नत्वा तां देवीम् एवम् अब्रवीत् ॥ Rm_38.350{49} // एवं देवि करिष्यामि भवत्याज्ञां शिरो वहन् । तत् प्रसीद महादेव्या धारणीं संप्रदेहि मे ॥ Rm_38.351{50} // इति संप्रार्थितं तेन श्रुत्वा सा संप्रसादिता । देवी तं सेनम् आलोक्य समामंत्र्यैवम् आदिशत् ॥ Rm_38.352{51} // साधु सेन गृहाण त्वं देव्याया धारणीं वरां । स्वयं पठं परेभ्यो ऽपि देशयस्व यथाविधि ॥ Rm_38.353{52} // इत्य् आदिश्याप्सरोरूपा सा श्रीदेवी वसुंधरा । तस्मै सेनासु तां देव्या धारणीं संपठन् ददौ ॥ Rm_38.354{53} // स सेनस् तां महादेवीं प्रणत्वा सांजलिर् मुदा । श्रीदेव्या धारणीं विद्यां प्रणत्वा श्रद्धयाददे ॥ Rm_38.355{54} // ततः सा चाप्सरो देवी तस्मै सेनाय सादरं । स पंचामृतगोधूमै पिष्टकं पालने ददौ ॥ Rm_38.356{55} // तद् दत्तं पिष्टतं तं स सेनो दृष्ट्वा प्रमोदितः । प्रणत्वादाय तं भूपं स्मृत्वा न बुभुजे स्वयं ॥ Rm_38.357{56} // तदा दिव्यप्सरोरूपं त्यक्त्वा साक्षात् त्रिमूर्त्तिधृक् । चंद्रमण्डलमध्यस्थभद्रघटोपरिस्थिता ॥ Rm_38.358{57} // दर्शयाम् आस रूपं स्वं प्रभामण्डलवर्त्तितं । अन्या देव्यो ऽपि रूपं स्वं धृत्वा देवीं वसुंधरां ॥ Rm_38.359{58} // परिवृत्य पुरो धाय पताकाध्वजचामरैः । वीजयंत्यः सर्वदिक्षु तस्थु संप्रोक्तरूपवत् ॥ Rm_38.360{59} // ततः स सेन उत्थाय तां देवीं सगणां मुदा । मुहुर्मुहुर् वद्धगल अष्टाङ्गैः प्रणतिं व्यधात् ॥ Rm_38.361{60} // ततः स सेन आधाय सपंचामृतपिष्टकं । तं जलं च समाधाय सहसा नृपांतिके ययौ ॥ Rm_38.362{61} // तत्र स सेन आलोक्य नृपं दुराद् उपागतं । तद् अमृतादिकं सर्वम् उपस्थाप्याप्य् अधौकयत् ॥ Rm_38.363{62} // ततः स सेन आलोक्य तं नृपं सांजलिर् मुदा । प्रणत्वा सुप्रसन्नास्यः पुरतः समुपाश्रयत् ॥ Rm_38.364{63} // तम् अमृतादिकं सर्वं दृष्ट्वा स विस्मितो नृपः । किं विलंवं कृतश् चैतद् इत्य् एवं तम् अपृछत ॥ Rm_38.365{67!} // (##) इति पृष्टे नरेन्द्रेण स सेनः समुपाश्रितः । तं नरेन्द्रं समालोक्य विनयन्न् एवम् अब्रवीत् ॥ Rm_38.366{68} // क्षमस्व भो महाराज यद् अर्थे मे विलंवितं । तत् सर्वं समुपाख्याय भवन्तं बोधयान्य् अपि ॥ Rm_38.367{69} // इदं तावन् महाराज सुरनद्यमृतं पिवा । इदं पंचामृतं चापि भुक्ष्वेदं च सुपिष्टकं ॥ Rm_38.368{70} // इत्य् उक्त्वा स समादाय कमण्डलुं समर्प्पयत् । भोग्यं पंचामृतं चापि पिष्टकं चाग्रतः प्रभोः ॥ Rm_38.369{71} // तद् अमृतादिकं सर्वं दृष्ट्वा स मुदितो नृपः । कमण्डलुं समादाय पपौ तत् सुरसामृतं ॥ Rm_38.370{72} // ततः स नृपतिस् तुष्टो निस्तृष्णाह्लादिताशयः । तं च पंचामृतं भोग्यं बुभुजे पिष्टकान्य् अपि ॥ Rm_38.371{73} // ततः स नृपतिस् तुष्टो महानंदप्रमोदितः । तं सेनं सुमतिं धीरं समालोक्यैवम् अब्रवीत् ॥ Rm_38.372{73!} // त्वम् अपीदं सुधाकल्पम् अमृतं पिव सन्मते । भुक्ष्व पचामृतं भोग्यं पिष्टकं चेदम् उत्तमं ॥ Rm_38.373{74} // इति राज्ञा समादिष्टे स सेनः प्रतिमंडितः । तद् अमृतादिकं सर्वम् आदाय बुभुजे स्वयं ॥ Rm_38.374{75} // ततस् तच् छेषम् आदाय स सेनः परितोषितः । अश्वाय समुपस्थाप्य सर्वं ददौ विनोदयन् ॥ Rm_38.375{76} // सो ऽपि चाश्वः समालोक्य तत् सर्वम् अमृतादिकं । आश्वाद्य परिभुंजानो महानंदं समाययौ ॥ Rm_38.376{77} // ततः स नृपति राजा परिशुद्धाशयो मुदा । तं सेनं तम् उपामंत्र्य पुनर् एवम् अपृछत ॥ Rm_38.377{78} // अहो सेन त्वम् आनीतं यद् एतद् अमृतादिकं । कुतः कथं समासाद्य तत् सत्यं वक्तुम् अर्हसि ॥ Rm_38.378{79} // इत्य् एवं प्रार्थिते राज्ञा स सेनः सांजलिर् मुदा । स्वामिनं तं नृपं नत्वा समालोक्यैवम् अब्रवीत् ॥ Rm_38.379{80} // शृणु राजन् समाधाय यद् एतद् अमृतादिकं । मयासाद्य समानीतं तत् संनिवेदयानि ते ॥ Rm_38.380{81} // यद् अत्र त्वं तृषार्त्तो ऽसि तदर्थे ऽहं ससंभ्रमः । जलम् अन्वेषितुं तत्र वने पश्यन् भ्रमाम्य् अहं ॥ Rm_38.381{82} // कुत्रापि दृश्यते नात्र पानीयं निर्जने वने । ततो दूरतरं गत्वा जलम् अन्वेषितुं भ्रमे ॥ Rm_38.382{83} // तत्रापि दृश्यते नैव जलं क्वापि समंततः । ततो ऽतिदूरतो नद्याः शब्दं शृण्वन्न् अनुव्रजे ॥ Rm_38.383{84} // तच्छब्दानुसरन् गत्वा पश्यामि सुरनिम्नगां । तत्र देवीगणाश् चापि पश्यामि व्रतचारिकाः ॥ Rm_38.384{85} // तत्र तासां समालोक्य समाक्रंदंति सादरं । ततो ऽहं तत्प्रभावेन तां नदीं लंघयन् व्रजे ॥ Rm_38.385{86} // तत्र मां समुपाहूय सर्वा ता अप्सरोगणाः । कुतः कथम् इहायासि त्वं वदेति babhëire ॥ Rm_38.386{87} // ततो ऽहं समुपासृत्य ताः सर्वा अप्सरोगणाः । सांजलिः सादरं नत्वा पुर एवं निवेदय ॥ Rm_38.387{88} // (##) सूर्योदयो महाराजो महीपालो नराधिपः । तस्योद्याने वराहौ द्वौ प्रकुर्वात उपद्रवं ॥ Rm_38.388{89} // तन् निशम्य स भूपालः समंत्रिसैन्यपौरिकः । सह भोग्यं समारुह्य वराहौ हंतुं उद्ययौ ॥ Rm_38.389{90} // तत्रोद्याने चतुर्दिक्षु परिवृत्य समंततः । हाहाकारं प्रकुर्वन्तस् तिष्ठन्ति ते नृपादयः ॥ Rm_38.390{91} // ततस् तौ द्वौ महाघोरौ वराहौ सह सागतः । उद्यानान् निर्गतौ वेगान् नृपान्तिकात् परागतौ ॥ Rm_38.391{92} // तत्र स नृपतिः कोपात् तौ वराहाव् अनुद्रुतः । अश्वम् आरुह्य वेगेन प्रविष्टो भ्रमते वने ॥ Rm_38.392{93} // तत्र स नृपतिर् अश्वाद् वेगात् प्रधावतो ऽपतत् । श्रमतापपिपासार्त्तो तरुतले निषीदति ॥ Rm_38.393{94} // तस्य राज्ञस् तृषार्त्तस्य जलम् अन्वेषितुं भ्रमन् । कुत्रापि निर्जने ऽरण्ये जलं पश्याम्य् अहं न हि ॥ Rm_38.394{95} // ततो दूरतरं गत्वा जलम् अन्विष्य सर्वतः । भ्रमन् दूरान् नदीशब्दं श्रुत्वाहं समुपासरे ॥ Rm_38.395{96} // एतद् अर्थम् अहं देव्यो दूरतः सहसागतः । तद् भवन्त्यः प्रसीदंतु दृश्यंते भाग्यतो मया ॥ Rm_38.396{97} // भवन्त्यो ऽपि किम् अर्थे ऽत्र विहरन्ति समाश्रिताः । इति पृष्टे मया ताश् च देव्यः सर्वाः प्रसादिताः ॥ Rm_38.397{93} // आदरान् मां समामंत्र्य पुर एवं babhëire । मानव त्वं न जानीषे यद् इहेव ममाश्रिता । तद् अर्थं समुपाख्यायस् तत् संशृणु समाहितः ॥ Rm_38.398{99} // या श्रीभगवती देवी माहेश्वरी वसुंधरा । तस्या व्रतं वयं सर्वा चरितुम् इह संस्थिताः ॥ Rm_38.399{100} // तद् अत्र नो व्रतं पश्यं क्षणं तिष्ठ समाहितः । एतद्दृष्टे ऽपि ते पुण्यं संप्रजायेन् महत्तरं ॥ Rm_38.400{1} // इति ताभिः समादिष्टं श्रुत्वाहं संप्रमोदितः । तथेति प्रतिविज्ञप्य तद् व्रतं द्रष्टुम् आश्रमे ॥ Rm_38.401{2} // ततस् ता अप्सरोदेव्यः सर्वास् तत्र यथाक्रमं । स्वस्वासने समाश्रित्य प्रारभन्ति यथाक्रमात् ॥ Rm_38.402{3} // तत्र ता मंडले देवीं सगणां श्रीवसुंधरां । यथाविधिं समावाह्य पूजयंति समादरात् ॥ Rm_38.403{4} // जपस्तोत्रादिकं कृत्वा सर्वाः सांजलयश् च ताः । नत्वा प्रदक्षिणीकृत्य प्रार्थयंति सुसंपदं ॥ Rm_38.404{5} // ततस् ता अप्सरोदेव्यः सर्वाः समाप्तिते व्रते । स पंचामृतैः पूपैः कुर्वंति व्रतपालनां ॥ Rm_38.405{6} // मह्यम् अपि तथा दत्तं ताभिः सर्वाभिर् आदरात् । इदं पंचांऋतं भोज्यं गोधूमपिष्टकं वरं ॥ Rm_38.406{7} // स्मृत्वा भवंतम् आदाय ताभिर् दत्तं समादरात् । तथा पात्रे प्रतिष्ठाप्य गोपयामि तवार्थतः ॥ Rm_38.407{8} // ततो ऽहं सांजलिर् नत्वा ता देवीः सकला अपि । तथा चरितुम् आलोच्य प्रार्थयामि विधिं व्रते ॥ Rm_38.408{9} // मया संप्रार्थितं श्रुत्वा या तद् देवी गणाधिपा । (##) सा तद् व्रतविधिं सम्यक् समादिशति मे क्रमात् ॥ Rm_38.409{10} // तत् सर्वं समुपादिष्टं श्रुत्वाहं संप्रमोदितः । तथा तद् व्रतम् आराध्य प्रेछामि चरितुं सदा ॥ Rm_38.410{11} // प्रत्यक्षदर्शनं लब्ध्वा अष्टांगैः प्रणतो ऽस्म्य् अहं ॥ Rm_38.411{12} // ततस् ताः सकला देवीः प्रार्थयित्वा समादारात् । इदं दिव्यामृतं भोज्यं प्रादाय सहसा चरे ॥ Rm_38.412{13} // इति हेतो महाराज विलम्वो जायते तथा । तत् क्षमस्व प्रभो मात्र रौक्ष्यं कृथाः प्रसीद मे ॥ Rm_38.413{14} // इति तेनोदितं श्रुत्वा स राजा विस्मयान्वितः । तद् दर्शनोत्सुको दृष्ट्वा तं सेनम् एतद् अब्रवीत् ॥ Rm_38.414{15} // अहो आश्चर्य्यम् अत्र यद् वसुधारा व्रतं श्रुतं । प्रत्यक्षदर्शनम् अपि लब्धं सेनेह निर्जने ॥ Rm_38.415{16} // मया न श्रूयते क्वापि दृश्यते न कदा चन । तद् द्रष्टुं सेन मे चित्तं समभिलषति ध्रुवं ॥ Rm_38.416{17} // तस्मात् त्वं तत्र मां नीत्वा ता देवी दर्शय द्रुतं । इति राज्ञोदितं श्रुत्वा स सेनः सचिवः सुधीः । तथेति प्रतिविज्ञप्य तत्र राज्ञा सह चरन् ॥ Rm_38.417{18} // सहसा तौ प्रगछंतौ तद्देवीदर्शनोत्सुकौ । दैवयोगात् क्षणात् प्राप्तौ तत्र स्थाने समैक्षतां ॥ Rm_38.418{19} // तदा तत्र न ता देव्यः स्थिताः सर्वा दिवं गताः । व्रतनिर्माल्यपुष्पादि tatrÃdrëÂÃæ न ताः क्वचित् ॥ Rm_38.419{20} // तत्र स नृपतिस् तासां देवीनां दर्शनं क्वचित् । अलभ्यमाने उद्विग्नपरिखिन्नाशयो ऽभवत् ॥ Rm_38.420{21} // तत्र स नृपतिर् नत्वा व्रतस्थाने कृतांजलिः । सर्वत्रापि समालोक्य खं पश्यन्न् एवम् अब्रवीत् ॥ Rm_38.421{22} // हा मया लभ्यते नात्र देवीनां दर्शनं क्वचित् । किं मया प्रकृतं पापं मंदभाग्यो ऽस्म्य् अहं यतः ॥ Rm_38.422{23} // व्रतं चरितुम् इछामि तत् कथं ज्ञास्यते विधिं । अहो मे दैवयोगेन श्रुतम् एव न दर्शनं ॥ Rm_38.423{24} // तद् अत्र किं करिष्यामि को ऽत्र मे विधिम् आदिशेत् । यदिछामि न तत् सिद्धं वृथैवेत्ये परिश्रमं ॥ Rm_38.424{25} // इति प्रोक्त्वा विषण्णात्मा नृपतिः स विमोहितः । निराशया विभिन्नास्यो निर्जले मीनजातिवत् ॥ Rm_38.425{26} // हा हेति निन्दितात्मानं हा मे भाग्यम् अपीह धिक् ॥ Rm_38.426{27!} // इत्य् एवं विलपन्न् अश्रुपूर्णास्यो गद्गदः स्वरः । हृदि ललाटे वाहुभ्यां tìayan मूर्छितो मुहुः ॥ Rm_38.427{28} // स्मृतिमांश् च स्वयम् अपि तस्थौ तत्र विनिःस्वसन् ॥ Rm_38.428{28!} // इत्य् एवं तं स्थितं दृष्ट्वा सा श्रीदेवी वसुंधरा । आकाशान् महदाघोषं तत्रैवं निरचारयत् ॥ Rm_38.429{29} // राजन् मात्र विषीद त्वं सेत्स्यते ते 'bhilëitaæ । सर्वं सेनो विजानाति तत् सेनं पृछ तद् विधिं ॥ Rm_38.430{30} // इत्य् आकाशात् समुच्चारं घोषं श्रुत्वा स भूपतिः । सांजलिः प्रणतो ऽष्टौषीद् ऊर्द्ध्वास्यः श्रीवसुंधरां ॥ Rm_38.431{31} // (##) या सुस्मृता सुरुचिरं सुष्ठुतरं प्रवृद्धं दारिद्र्यदुःखदुरितं शमते नराणां । तां कल्पवृक्षसदृशीं वसुधारसंज्ञां भक्त्या नमामि शिरसा जगतो हिताय ॥ Rm_38.432{31!} // प्रणमामि सदा वसुधां जननीं करुणार्द्रहृदं परिवीक्ष्य जनं । बहुधेति भयान्वितदुःखतरं प्रणमामि सदा वसुधां जननीं ॥ Rm_38.433{2!} // पापाचारस्य दुर्बुद्धेर् दुर्भगस्य सदा मम । क्षंतव्यो भूयशश् चागः श्रीवसुधे नमो ऽस्तु ते ॥ Rm_38.434{3!} // नमस् ते भो महादेवि प्रसीद मे कृपां कुरु । भवंत्य् अत्र यथादिष्टं करिष्यामि तथा खलु ॥ Rm_38.435{32} // इत्य् उक्त्वा स नृपो भूयस् तत्र नत्वा कृतांजलिः । तं सेनं पुरतः कृत्वा ततो ऽचरत् प्रमोदितः ॥ Rm_38.436{33} // ततः स नृपतिर् गछन् सहसा मुदिताशयः । तत्राशोकतलासीनम् अश्वं पश्यन्न् उपाचरन् ॥ Rm_38.437{34} // तत्र प्रातः स भूयस् तम् अश्वं दृष्ट्वा प्रमोदितः । राजा तं सेनम् आनत्वा दृष्ट्वा एवम् abhëata ॥ Rm_38.438{35} // सेन तम् अश्वम् आरुह्य गछ त्वं पुरम् आश्रमे । मम तवानुगछामि सहसा गछतु ध्रुवं ॥ Rm_38.439{36} // इति राज्ञोदितं श्रुत्वा स सेनः सांजलिर् नमन् । नृपतिं तं महीपालं समालोक्यैवम् अब्रवीत् ॥ Rm_38.440{37} // नैवम् अत्र महाराज यन् मे स्वामि भवान् प्रभुः । तद् भवद्वाहनं हीनं कथम् आरोहयेय वै ॥ Rm_38.441{38} // इति तेनोदितं श्रुत्वा सूर्योदय आत्मवित् । राजा तं सेनम् आनत्वा पुनर् एवम् abhëata ॥ Rm_38.442{39} // मा त्वयैवं प्रवक्तव्यं यद् अद्यारभ्य भवान् गुरुः । यथाकाशसमादिष्टं तत् तथा कर्त्तुम् अर्हसि ॥ Rm_38.443{40} // इति मे वचनं श्रुत्वा ममानुकंपया 'धुना । शास्तर् अग्रे ऽश्वम् आरुह्य प्रव्रजतामयान्वितः ॥ Rm_38.444{41} // इति राज्ञोदितं श्रुत्वा तथेति स प्रबोधितः । स्वयम् अग्रे ऽश्वम् आरुह्य पृष्ठे प्रारोहयेन् नृपं ॥ Rm_38.445{42} // ततः स 'श्वस् tadÃrƬho वायुर् इव समुच्चरन् । महावेगात् पुरोपांतं तत्क्षणात् समुपाययौ ॥ Rm_38.446{43} // तत्र तं नृपम् आयातं समंत्रिजनपौरिकाः । सर्वे ते समुपालोक्य प्रत्युज्जग्मुः प्रमोदिताः ॥ Rm_38.447{44} // तत्राश्वपृष्ठम् ÃrƬhaæ नृपं सेनं पुरः स्थितं । दृष्ट्वा ते मंत्रिणः सर्वे पौराश् च विस्मयं ययुः ॥ Rm_38.448{45} // ततस् ते मंत्रिणो ऽमात्या पौराः सर्वे प्रमोदिताः । प्रणत्वा तं नृपं राजकुले ऽनयन् महोत्सवं ॥ Rm_38.449{46} // तत्राश्वपृष्ठतो राजा सो ऽवरुह्य स्वयं ततः । सेनं पुरः स्थितं पश्चाद् अवारोहयद् आदरात् ॥ Rm_38.450{47} // ततो राजकुले गत्वा नृपः पृष्ठतश् चरन् । पादप्रक्षालनस्थाने तं सेनम् एवम् अब्रवीत् ॥ Rm_38.451{48} // he sene sumater atra पादप्रक्षालयाग्रतः । (##) त्वत्तः पश्चाद् अहं पादौ प्रक्षालयामि सांप्रतं ॥ Rm_38.452{49} // इति राज्ञोदितं श्रुत्वा स सेनः सांजलिर् नमन् । नृपतिं तं महीपालं समालोक्यैवम् अब्रवीत् ॥ Rm_38.453{50} // विभ्रमो ऽसि कथं राजन् भवान् स्वामि नराधिपः । तत् प्रथमं त्वम् एवात्र पादौ प्रक्षालय प्रभो ॥ Rm_38.454{51} // इति तेनोदितं श्रुत्वा नृपतिः स कृतांजलिः । नमंस् तं सेनम् आलोक्य तत्रैवं संन्यवेदयत् ॥ Rm_38.455{52} // भो सेन यद् भवां छास्ता मम सन्मार्गदेशकः । तद् अत्र प्रथमं पादौ प्रक्षालयितुम् अर्हति ॥ Rm_38.456{53} // इति संप्रार्थिते राज्ञा स सेनः परिबोधितः । राज्ञ आज्ञा ह्य् अलंघ्येति पादौ प्रक्षालयेत् पुरः ॥ Rm_38.457{54} // ततः स नृपतिः पादौ प्रक्षाल्यानुसरन् मुदा । तं सेनं पुरतः कृत्वा प्रासादे समुपाचरत् ॥ Rm_38.458{55} // तत्रासने पुरोधाय तं सेनं गुरुम् आदरात् । नृपतिः स सभामध्ये तस्थौ लोकान् विलोकयन् ॥ Rm_38.459{56} // ततः स नृपतिर् दृष्ट्वा सर्वाल् लोकान् सभाश्रितान् । सर्ववृत्तान्तम् आख्याय व्यनोदयद् व्रतोत्सवे ॥ Rm_38.460{57} // तन् नृपादेशितं श्रुत्वा सर्वे लोकाः प्रमोदिताः । श्रीदेव्यास् तद् व्रतं धर्त्तुं समैछन्त धनार्थिनः ॥ Rm_38.461{58} // ततस् सर्वे ऽपि ते लोका नत्वा तं सेनम् आदरात् । नृपतिं च समालोक्य स्वस्वालयं ययुर् मुदा ॥ Rm_38.462{59} // ततः स नृपतिस् तेन सेनेन गुरुणा सह । सानंदं प्रेरयाम् आस दिनानि कतिचिन् मुदा ॥ Rm_38.463{60} // ततः स भूपती राजा तद्व्रतसमयागते । सामात्यान् मंत्रिणान् सर्वान् समामंत्र्यैवम् आदिशत् ॥ Rm_38.464{16} // भो मंत्रिणो जनाः सर्वे व्रतसमयम् आगतं । तस्मात् सर्वे मया सार्द्धं व्रतं चरितुम् अर्हथ ॥ Rm_38.465{62} // तद् एनं सेनम् एवात्र प्रव्रज्यासद्गुरुं कुरु । इति मंत्रिभिर् आख्यातं श्रुत्वा नृपस् तथेति सः । तं सेनं शासने बौद्धे प्राव्राजयद् यथाविधि ॥ Rm_38.466{63} // साथ प्रव्रजितो नाम्ना श्रीसेनगुप्त इत्य् अभूत् । खिक्खिरीपात्रभृन् मुण्डः këÃyacÅvarÃv­ta÷ // Rm_38.467{64} // ततस् तद् व्रतम् उत्सृज्य वज्रधरपदाप्तये । वज्राभिषेकम् आसाद्य वज्राचार्यो ऽभवत् स च ॥ Rm_38.468{65} // ततः स नृपती राजा तद् व्रतं कर्त्तुम् आदरात् । शास्तारं तं समाराध्य संप्रार्थयेद् यथाविधिं ॥ Rm_38.469{66} // ततः श्रीसेनगुप्तः स वज्राचार्यो यथाविधिः । श्रीदेवीं तां समाराध्य पूर्वसेवां समादधत् ॥ Rm_38.470{67} // ततो भाद्रपदे मासे द्वितीयायां सिते तरे । प्रातस् तीर्थे शुभे स्नात्वा शुद्धवस्त्रावृतः सुधीः ॥ Rm_38.471{68} // (##) प्रासादोपरि मृद्गव्यपरिलिप्ते सुभूतले । विधिवन् मंडलं कृत्वा प्रतिष्ठाप्याधिवासयेत् ॥ Rm_38.472{69} // तद् रात्रौ च समाराध्य श्रीदेवीं विधिनार्चयेत् । दीपधूपादिभिश् चापि बलिं दत्वाभ्यतोषयत् ॥ Rm_38.473{70} // ततः प्रातः स आचार्य्यस् तीर्थे स्नात्वा सुवस्त्रभृत् । मध्याह्ने स्वासनासीन उत्तरादिङ्मुखस्थितः ॥ Rm_38.474{71} // ततः च गुरुर् आचार्यस् त्रिसमाधिसमाहितः । श्रीदेवीं सगणां सम्यग् आवाह्य विधिनार्चयेत् ॥ Rm_38.475{72} // ततः स्नानविशुद्धाङ्गान् परिशुद्धाम्वरावृतान् । व्रतिनः सनृपान् सर्वान् पंचगव्यैर् व्यशोधयत् ॥ Rm_38.476{73} // ततस् ते व्रतिनः सर्वे गुरुं नत्वा यथाक्रमं । नृपतिप्रमुखा एवं व्रतं चरितुम् आश्रयत् ॥ Rm_38.477{74} // ततस् ते व्रतिनः सर्वे श्रिदेवीसंमुखस्थिताः । यथाचार्य समादिष्टं तथाचरन् व्रतं मुदा ॥ Rm_38.478{75} // तत्र तां श्रीमहादेवीं सगणां विधिना क्रमात् । समावाह्य समभ्यर्च्य पूजाङ्गैः समतोषयन् ॥ Rm_38.479{76} // जपस्तोत्रादिकं कृत्वा कृत्वा च पापदेशनां । पुण्यानुमोदनां चापि कृत्वा च स्थितियाचनां ॥ Rm_38.480{77} // कृतांजलिपुटाः सर्वे ते च कृत्वा प्रदक्षिणां । अष्टाङ्गैः प्रणतिं कृत्वा संप्रार्थयन् सुसंपदं ॥ Rm_38.481{78} // पिष्टकं पायसं चापि पंचामृत समन्वितं । फलमूलादिकं चापि samupìhokayan मुदा ॥ Rm_38.482{79} // ततो लोकाधिपेभ्यो ऽपि स भूतेभ्यो महावलिं । यथाविधि प्रदत्वा संप्रार्थयच् छ्री समृद्धितां ॥ Rm_38.483{80} // ततः शास्ता स आचार्यः प्रार्थयित्वा क्षमां मुदा । सर्वेभ्यो व्रतिलोकेभ्यः प्रत्येकं सूत्रम् आर्प्पयेत् ॥ Rm_38.484{81} // तत् सूत्रं व्रतिनः सर्वे आदाय गुरुणार्प्पितं । स्वस्वहस्ते ऽभिवंधित्वा रक्षार्थम् आदराद् दधुः ॥ Rm_38.485{82} // या राज्ञो महिषी भार्या cƬadevÅti विश्रुता । सैका तत् सूत्रम् आदाय च वन्धन् एवम् आदरात् ॥ Rm_38.486{83} // ततो व्रतसमाप्ते सा स्वालयं समुपाश्रिता । तद् व्रतसूत्रम् आलोक्य करवद्धं व्यचिंतयत् ॥ Rm_38.487{84} // किं ममानेन सूत्रेण सर्वरत्नादिभूषणैः । मण्डिता या करे वद्धम् इति त्यक्तुं समैहत ॥ Rm_38.488{85} // ततः सा दुर्मती राज्ञी रक्षासूत्रम् अपि स्वयं । करवद्धम् अपि छित्वा गवाक्षात् सहसाक्षिपत् ॥ Rm_38.489{86} // तस्मिन्न् अवसरे तत्र निम्वदेव्याः सखी वनात् । स्वामिन्यै भोजनं राज्ञै याचितुं समुपाचरत् ॥ Rm_38.490{87} // तत्र सा तद् व्रतोत्साहशब्दं श्रुत्वा स कौतुका । तच् छब्दनिहितस्वान्ता तस्थाव् एकान्त आश्रिता ॥ Rm_38.491{88} // cƬadevyà यद् उत्क्षिप्तं सूत्रं वातायनाद् बहिः । निश्चरन् मूर्द्धनि तस्याः सखाः संन्यपतद् द्रुतं ॥ Rm_38.492{89} // सा तत् सूत्रं समादाय पश्यन्ती किम् इदं न्व् इति । व्रतसूत्रम् इति ज्ञात्वा प्रणत्वा मुदिताग्रहीत् ॥ Rm_38.493{90} // (##) ततः स प्रेषिका देव्या भोग्यम् अप्रार्थयंत्य् अपि । तत् सूत्रम् एव धृत्वाशु निम्ववनं मुदाचरन् ॥ Rm_38.494{91} // तत्र सा सहसा गत्वा भर्तृकायाः पुरोगताः । तत् सूत्रं समुपस्थाप्य प्रणत्वैवं न्यवेदयत् ॥ Rm_38.495{92} // जयो ऽस्तु ते महादेवि यद् अहं राजमंदिरे । ततः श्रीवसुधाराया व्रतं शृणोमि चारितं ॥ Rm_38.496{93} // cƬadevyà स्वयं छित्वा व्रतसूत्रम् इदं बहिः । क्षिप्तं गवाक्षरंध्रान् मे मूर्द्ध्नि सजति निश्चरत् ॥ Rm_38.497{94} // दृष्ट्वा तद् अहम् आदाय व्रतसूत्रम् इदं खलु । इति मत्वात्र ते भोग्यम् अयाचित्वा व्रजे द्रुतं ॥ Rm_38.498{95} // तथावाम् अपि हे देवि धृत्वेदं व्रतसूत्रकं । श्रीवसुधां महादेवीं स्मृत्वा व्रतं चरावहे ॥ Rm_38.499{96} // सा श्रीदेवी वसुंधारा दृष्ट्वा नौ भक्तिसाधनं । स्वयम् अत्र समाश्रित्य संदद्याद् अपि संपदं ॥ Rm_38.500{97} // यदि नौ दैवयोगेन संपत्तिर् नात्र विद्यते । पुण्यं तु खलु विद्येत ततः स्याज् जन्म साफलं ॥ Rm_38.501{98} // इति मत्वात्र भो देवि स्नात्वा शुद्धाम्वरावृतौ । श्रीदेवीं मनसा ध्यात्वा स्मृत्वा व्रतं चरावहे ॥ Rm_38.502{99} // इति सख्या समाख्यातं निम्वदेवी निशम्य सा । तथेत्य् अभ्यनुमोदित्वा तथा चरितुम् ऐछत ॥ Rm_38.503{100} // ततस् तथेह एवं ते स्नात्वा शुद्धाम्वरावृते । सन्मृद्गोमय संलिप्ते स्वगृहे समुपाश्रिते ॥ Rm_38.504{1} // मनसा श्रीमहादेवीं वसुन्धरां समादरात् । ध्यात्वा स्मृत्वा समाधाय संचरते व्रतं मुदा ॥ Rm_38.505{2} // तस्मिन्न् अवसरे तत्र सा श्रीदेवी वसुंधरा । वृद्धीरूपधरा राजकुलद्वारम् उपाचरत् ॥ Rm_38.506{3} // तत्र सा ज्यायसी वृद्धा प्रकीर्णशुक्लमूर्द्धजा । उपसृत्य सखीम् एकां समामंत्र्यैवम् अब्रवीत् ॥ Rm_38.507{4} // भद्रिके त्वम् इहागछ cƬadevyÃ÷ पुरो गता । तव मातामही द्वरे तिष्ठतीति निवेदय ॥ Rm_38.508{5} // इति तया समादिष्टं श्रुत्वा चेटी तथेति सा । cƬadevyÃ÷ पुरोगत्वा समामंत्र्यैवम् अब्रवीत् ॥ Rm_38.509{6} // देवी मातामही वृद्धा ज्यायसी ते इहागता । भवंत्यो दर्शनं कर्तुम् इछन्ती द्वारि तिष्ठति ॥ Rm_38.510{7} // तद् भवंती समागछ तस्या दर्शनम् आदरात् । दत्वा saæbhëaïaæ कृत्वा विनोदयितुम् अर्हति ॥ Rm_38.511{8} // इति तया समाख्यातं cƬadevÅ निशम्य सा । न मे मातामही का सा ध्यात्वेत्य् एवं च प्रावदत् ॥ Rm_38.512{9} // मम मातामही नास्ति कासाव् इह समागता । इति प्रोक्त्वा त्वया द्वारात् सहसा प्रेष्यतां बलात् ॥ Rm_38.513{10} // इति देव्योदितं श्रुत्वा तथेति सा सखी गता । वृद्धांतिकम् उपाश्रित्य दृष्ट्वा ताम् एवम् अब्रवीत् ॥ Rm_38.514{11} // मातामही न मे का चिद् इति देवी वदत्य् अपि । अतः सा ते मुखं द्रष्टुं नैवेह समुपाव्रजेत् ॥ Rm_38.515{12} // (##) अतस् त्वम् इह मा तिष्ठ गछातः सहसा वहिः । न व्रजेर् यदि सा देवी प्रैषयेत् त्वां बलाद् अपि ॥ Rm_38.516{13} // इति तयोदितं श्रुत्वा सा वृद्धा तत उत्थिता । न तिष्ठेयम् इति प्रोक्त्वा ततः शनैर् ययौ वहिः ॥ Rm_38.517{14} // ततः सा श्रीमहादेवी वृद्धी रूपधरा तथा । निम्ववने स्थितां राज्ञीं समुद्धर्त्तुम् उपाचरत् ॥ Rm_38.518{15} // तत्र सा ज्यायसी वृद्धा शनैर् द्वारम् उपाश्रिता । दृष्ट्वा चेटीं समाहूय मृदुगिरैवम् अब्रवीत् ॥ Rm_38.519{16} // दारिके त्वम् इहागछ किं चिन् मे वचनं शृणु । राज्ञा विचारणार्थे ऽहं शनैर् इह समाव्रजे ॥ Rm_38.520{17} // एतन् मे वचनम् श्रुत्वा निम्वदेव्या पुरोगता । वृद्धेका ते मुखं द्रष्टुम् आगतेति निवेदय ॥ Rm_38.521{18} // इति तयोदितं श्रुत्वा सा चेटी सादरं मुदा । पश्यंति सांजलिर् नत्वा तां वृद्धाम् एवम् अब्रवीत् ॥ Rm_38.522{19} // मातामहि समागछ भवंत्या गदितं यथा । तथा देव्या निवेदित्वा सहसात्राव्रजाम्य् अहं ॥ Rm_38.523{20} // इत्य् उक्त्वा सा सखी तस्या निम्वदेव्याः पुरो गता । मुदिता सुप्रसन्नास्या समालोक्यैवम् अब्रवीत् ॥ Rm_38.524{21} // देवि तव विचारार्थे वृद्धैकेह समागता । तद् भवंती समामंत्र्य संमानयितुम् अर्हति ॥ Rm_38.525{22} // इति सख्योदितं श्रुत्वा निम्वदेवी समुत्थिता । सहसा समुपागत्य तां वृद्धाम् एवम् अब्रवीत् ॥ Rm_38.526{23} // स्वागतं भद्रिके जेष्ठे मातामहि समाव्रज । शनै धैर्यं समालम्व्य समाधाय समासर ॥ Rm_38.527{24} // इत्य् उक्त्वा सा सुभद्रांशा निम्वदेवी समादरात् । तां वृद्धां समुपामंत्र्य स्वासने समुपाश्रयत् ॥ Rm_38.528{25} // तत्र सा ज्यायसी वृद्धा स्वासने समुपाशृता । तां राज्ञीं सुदृशालोक्य सुप्रसन्नैवम् अब्रवीत् ॥ Rm_38.529{26} // किं वे ऽत्र चरसे वत्से तन् मे वक्तुं त्वम् अर्हसि । कस्मिन्न् अर्थे 'bhilëaæ ते तवापि मे पुरो वद ॥ Rm_38.530{27} // इति तया समाख्यातं निम्वदेवी निशम्य सा । तां वृद्धां सुप्रसन्नास्या समालोक्यैवम् अब्रवीत् ॥ Rm_38.531{28} // किम् अत्राहं वदिष्यामि मन्दभाग्यास्मि दुःखिता । दरिद्रिता न मे संपद् विद्यते ऽत्र गृहे क्वचित् ॥ Rm_38.532{29} // व्रतोपहारसामग्रिम् अपि किं चिन् न विद्यते । तद् इदं कदरीपत्रकृतम् अर्घादि भाजनं ॥ Rm_38.533{30} // तन् मया श्रद्धया भक्तिमात्रेण श्रीवसुंधरां । ध्यात्वा स्मृत्वा समाराध्य संचरितम् इदं व्रतं ॥ Rm_38.534{31} // व्रतसाधनसामग्रीसंपूर्णं विद्यते न मे । तद् विधिना व्रतैः कर्त्तुं शक्यते न मया तथा ॥ Rm_38.535{32} // तन् मनोभावनामात्रपूजाङ्गैः श्रिवसुंधरां । महादेवीं समाराध्य व्रतम् एवं चरावहे ॥ Rm_38.536{33} // एतत् तया समाख्यातं श्रुत्वा सा ज्यायसी मुदा । तं राज्ञीं ससखीं भद्रां समालोक्यैवम् अदिशत् ॥ Rm_38.537{34} // (##) सिद्ध्यतु ते व्रतं पूर्णं चरस्वेवं समाहिता । श्रद्धया भक्तिभावेन स्मृत्वा देवीं सदा भज ॥ Rm_38.538{35} // तथा सा श्रीमहादेवी वसुलक्ष्मीः प्रसादिता । परितुष्टा गृहे ते ऽत्र सदापि सगणाश्नयेत् ॥ Rm_38.539{36} // ततस् तस्या महादेव्याः प्रभावेन सदा तव । सर्वत्रापि भवेन् नूनं मंगलं निरुपद्रवं ॥ Rm_38.540{37} // ततस् ते सर्वसंपत्तिपरिपूर्णं भवेद् गृहे । ततस् त्वं स्वेछया दानं दत्वार्थिभ्यः शुभे चर ॥ Rm_38.541{38} // एतत्पुण्यपरीता त्वं सर्वदा सद्गतीं गताः । परिशुद्धाशया धीरा सुशीला शुभभाविनी ॥ Rm_38.542{39} // साक्षाद् अर्हत्पदं प्राप्ता संबुद्धालयम् आप्नुयाः । एवं विज्ञाय भो वत्से संबुद्धपदलब्धये । त्रिरत्नशरणं कृत्वा श्रीदेवीं भज सर्वदा ॥ Rm_38.543{40} // इत्य् उक्त्वा सा महादेवी त्यक्त्वा वृद्धाकृतिं तथा । धृत्वा रूपं वसुंधर्य्या तस्थौ सर्वगणैर् वृता ॥ Rm_38.544{41} // तां देवीं श्रीप्रभास्वंतीं सगणान् समवस्थितान् । आलोक्य निम्वदेवी सा तस्थौ क्षणं सुविस्मिता ॥ Rm_38.545{42} // ततः स्वप्नविबुद्धेव साक्षात् तां श्रीवसुं धरां । दृष्ट्वा सा सहसोत्थाय सांजलि न्यपतत् पुरः ॥ Rm_38.546{43} // ततः सा श्रीमहादेवी तां रज्ञीं पुरतो नतां । धृत्वा हस्तेन हे वत्स उत्तिष्ठेत्य् एवम् अब्रवीत् ॥ Rm_38.547{44} // वत्से दारिद्र्यदुःखं ते नश्यते सांप्रतं खलु । सर्वदात्र गृहे संपत् परिवृद्धा भवेद् अपि ॥ Rm_38.548{45} // इत्य् आदिष्टं तया देव्या निम्वदेवी निशम्य सा । उत्थाय सांजलि देवीं प्राद्राक्षीत् तां वसुंधरां ॥ Rm_38.549{46} // गृहे चापि महासंपत् परिपूर्णं समंततः । पश्यन्ती किम् इदं स्वप्नम् इत्य् उक्त्वा समलोकयत् ॥ Rm_38.550{47} // ततः सा श्रिवसुंधारा महादेवी गणैः सह । भद्रे ऽनुभूयतां सौख्यम् इत्य् उक्त्वानुदधौ ततः ॥ Rm_38.551{48} // तत्र सा निम्वदेवी तां श्रीदेवीं सगणां तथा । अंतर्धानगतां दृष्ट्वा क्षणं तस्थौ विमूर्छिता ॥ Rm_38.552{49} // ततश् चैतन्यम् ëÃdya सा राज्ञी परिबोधिता । तां देवीं सगणां धात्वा स्मृत्वा तस्थौ समाहितं ॥ Rm_38.553{50} // ततस् तस्या निम्वदेव्या उद्यानेषु समंततः । सर्वपुष्पद्रुमा जातास् तथा सर्वफलद्रुमाः ॥ Rm_38.554{51} // अष्टाङ्गगुणसंपन्न जलपूर्णा मनोरमाः । पद्मोत्पलादि pu«pìhyÃ÷ पुष्करिण्यः समुद्भवाः ॥ Rm_38.555{52} // गृहं चापि मनोरम्यं प्रास्पादं दिव्यसंनिभं । सर्वसंपत्ति संपूर्णं श्रीदपुरम् इवाभवत् ॥ Rm_38.556{53} // तद् ईदृग् भवनं दृष्ट्वा तथोद्यानं मनोरमं । नंदिता निम्वदेवी सा तस्थौ दिव्यसुखान्विता ॥ Rm_38.557{54} // तदा स नृपतिश् cƬadevyà व्रतं न धारितं । व्रतसूत्रं विसृष्टं च श्रुत्वातिरुषिताभवत् ॥ Rm_38.558{55} // (##) ततः सो नृपती राजा मंत्रिभिः परिबोधितः । महिषीं तां प्रियां भार्यां समेत्येवम् abhëata ॥ Rm_38.559{56} // अरे रे हेतुना केन त्वया न धारितं व्रतं । व्रतसूत्रं कथं छित्वा विसृष्टं तद् वदस्व मे ॥ Rm_38.560{57} // इति राज्ञोदितं श्रुत्वा cƬadevÅ प्रगर्विता । स्वामिनंस् अपि तं भूपम् अनादृत्य्यैवम् अब्रवीत् ॥ Rm_38.561{58} // ममैतच् छ्रीसमृद्धास्ति गृहे रत्नादि संयुता । किं तेन व्रतसूत्रेण व्रतेनापि प्रयोजनं ॥ Rm_38.562{59} // इति तयोदितं श्रुत्वा नृपतिः स प्रकोपितः । प्रयत्नाद् अपि तां भार्यां बोधयितुं शशाक न ॥ Rm_38.563{60} // ततः स नृपति राजा तद्व्रतधारणोत्सुकः । सखीम् एकां समाहूय पुर एवम् abhëata ॥ Rm_38.564{61} // सखी त्वं मे वचः श्रुत्वा गछ निम्ववने ऽधुना । निम्वदेव्याः पुरो गत्वा वदस्वैवं समादरात् ॥ Rm_38.565{62} // स्वामी स नृपती राजा व्रतं चरितुम् इछति । वसुलक्ष्म्यास् त्वया सार्द्धं तद् आशु गम्यताम् इति ॥ Rm_38.566{63} // सा तथेति प्रतिश्रुत्य द्रुतं निम्ववने गता । दृष्ट्वोद्यानं मनोरम्यं क्षणं तस्थौ सविस्मया ॥ Rm_38.567{64} // ततः सा कौतुकाक्रांतहृदया समुपाविशत् । तत्र तद् भवनं रम्यं दृष्ट्वा तस्थौ सकौतुका ॥ Rm_38.568{65} // ततः सा सुचिरं दृष्ट्वा मुदिता विस्मयान्विता । निम्वदेव्याः पुरो गत्वा पादौ नत्वैवम् अब्रवीत् ॥ Rm_38.569{66} // देवि त्वदन्तिके राज्ञा प्रेषिताहं समागता । तद् भवंती प्रभोर् आज्ञां श्रोतुम् अर्हति सांप्रतं ॥ Rm_38.570{67} // स स्वामी श्रीवसुंधर्य्या व्रतं चरति सप्रियः । cƬadevyà व्रतं सम्यक्परितं न प्रमादतः ॥ Rm_38.571{68} // तत्त्वया सह स स्वामी व्रतं चरितुम् इछति । तत् त्वदाहूतये राज्ञा प्रेषिताहं तथात्र हि ॥ Rm_38.572{69} // तद् भवंती प्रभोर् आज्ञां शिरो धृत्वा समादरात् । तद् व्रतं चरितुं भर्त्त्रा सहाश्व् आगंतुम् अर्हति ॥ Rm_38.573{70} // इति तया समाख्यातं निम्वदेवी निशम्य सा । तां चेटीं स्वामिनो दूतीं समालोक्यैवम् अब्रवीत् ॥ Rm_38.574{71} // सख्य् अत्र श्रीवसुंधाराव्रतं मया विधार्यते । पश्य मे संपदो जाताः श्रीदेवीसंप्रसादतः ॥ Rm_38.575{72} // तद् अहं सांप्रतं तत्र नेछामि चरितुं व्रतं । तदर्थागमनेनापि प्रयोजनं न मे ऽधुना ॥ Rm_38.576{73} // तद् अहं नागमिष्यामि तच्छैतत् कथितं मया । नृपतेः पुरतो गत्वा वक्तव्यं नान्यथा त्वया ॥ Rm_38.577{74} // इति तया समाख्यातं श्रुत्वा चेटी तथेति सा । तां राज्ञीं सांजली नत्वा प्रत्याययौ नृपालयं ॥ Rm_38.578{75} // तत्र सा नृपतेः पादौ प्रणम्य सांजलिः पुरः । उवाचैतत् प्रवृत्तांतं निम्वदेव्या यथोदितं ॥ Rm_38.579{76} // तत् तया कथितं श्रुत्वा स राजा विस्मयाहतः । (##) भूयस् तां चेटिकां दूतीं समामंत्र्यैवम् आदिशत् ॥ Rm_38.580{77} // भूयो ऽपि तत्र गछ त्वं बोधयित्वा प्रयत्नतः । निम्वदेवीं समाहूय सहसानेतुम् अर्हति ॥ Rm_38.581{78} // इत्य् आदिष्टं नरेन्द्रेण श्रुत्वा सा चेटिकापि च । नृपतिं तं महाराजं प्रणत्वैवं न्यवेदयत् ॥ Rm_38.582{79} // किं तत्राहं गमिस्यामि निम्वदेवीह माव्रजेत् । यत् सा तत्र महासौख्यं भुक्त्वा तिष्ठति सांप्रतं ॥ Rm_38.583{80} // यत् तस्या भवनं रम्यं प्रासादं भवते ऽधुना । सर्वसंपत्तिसंपूर्णं श्रीदस्येव किम् उच्यते ॥ Rm_38.584{81} // उद्याने ऽपि मनोरम्याः पुष्करिण्यः समुद्भवाः । नानावृक्षाश् च संजाताः फलपुष्पसमन्विताः ॥ Rm_38.585{82} // किम् अत्र वहिमोक्तेन दिव्यश्री संपदान्वितं । यदि तद् इछसि द्रष्टुं तत्र गत्वाभिलोकय ॥ Rm_38.586{83} // एवं तयोदितं श्रुत्वा स राजा तृषितान्वितः । तथा तद् भवनं द्रष्टुं सहसा गंतुम् ऐछत ॥ Rm_38.587{84} // ततः स नृपती राजा सखिमंत्रिजनैः सह । yÃnÃrƬho व्रजन्स् तत्र निम्ववने उपासरत् ॥ Rm_38.588{85} // तत्रोद्यानं मनोरम्यं सर्ववृक्षाः समन्वितं । पुष्करिणीश् च दूरात् स राजाद्राक्षीन् मनोहराः ॥ Rm_38.589{86} // भवनं च मनोरम्यं प्रासादं दिव्यकल्पितं । दृष्ट्वा स मुदितो राजा स शीघ्रं द्वारान्तिके ययौ ॥ Rm_38.590{87} // तन् नृपं समुपायातं दृष्ट्वा देव्याः सखी द्रुतं । पुरतः सहसोपेत्य समामंत्र्यैवम् अब्रवीत् ॥ Rm_38.591{88} // देवी प्रसीद यद् भर्त्ता स्वामीह स्वयम् आगतः । तद् भवंती प्रसन्नास्या दर्शनं दातुम् अर्हति ॥ Rm_38.592{89} // इति सख्योदितम् श्रुत्वा निम्वदेवी प्रहर्षिता । सहसोत्थाय पर्यङ्कं प्राज्ञपयत् सुकोमलं ॥ Rm_38.593{90} // तत्र स भूपती राजा प्रविश्य मंदिरे चरन् । तां देवीं समुपामंत्र्य प्रययौ सहिते जनैः ॥ Rm_38.594{91} // तत्र तं प्रभुम् आयातं निम्वदेवी समीक्ष्य सा । सहसोत्थाय पश्यंती ननाम चरणे प्रभोः ॥ Rm_38.595{92} // तत्र स प्रभुर् आलोक्य तां भार्यां श्रीसमांशिकां । सर्वत्र कुशलं प्रश्नं कृत्वासने समाश्रयत् ॥ Rm_38.596{93} // तत्र तां श्रीसमाकारं निम्वदेवीं निरीक्ष्य सः । राजा प्रभुः स्वयं धृत्वा सहासने न्यवेशयत् ॥ Rm_38.597{94} // ततस् तौ दंपती तत्र सहासने समाश्रितौ । परस्परं समाश्रित्य निषेदतुः प्रमोदितौ ॥ Rm_38.598{95} // ततः स नृपती स्वामी सकौतुकप्रमोदितः । तां भार्यां श्रीसमानांशं दृष्ट्वैवं पर्यपृछत ॥ Rm_38.599{96} // कथं ते भवनं रम्यं प्रासादं भवने ऽधुना । उद्यानं च मनोरम्यं जायते तद् वदस्व मे ॥ Rm_38.600{97} // इति पृष्टे नरेंद्रेण निम्वदेवी विनोदिता । तं प्रभुं सांजलिर् नत्वा समालोक्यैवम् अब्रवीत् ॥ Rm_38.601{98} // (##) शृणु स्वामिन् महाराज यदि श्रोतुं त्वम् इछसि । तथाहं कथयिष्यामि यन् मे संपत् प्रजायते ॥ Rm_38.602{99} // प्रत्यहं यत् त्वया दत्तं तद् भोग्यं याचितुं सखी । अमुष्मिन् दिवसे तत्र मयेयं प्रेषिताचरत् ॥ Rm_38.603{100} // तत्रेयं सहसा गत्वा प्रासादैकांतम् आश्रिता । तदा वातायनात् क्षिप्तं व्रतसूत्रम् अधो ऽपतत् ॥ Rm_38.604{1} // तद् दृष्ट्वैवं सखी गृह्य किम् इदम् इति वीक्ष्य सा । विस्मिता सहसागत्वा ममाग्रे समदर्शयत् ॥ Rm_38.605{2} // तद् दृष्ट्वायं मया पृष्टा त्यक्त्वाहारम् इदं कुतः । सूत्रम् आदाय प्रैषि त्वं तत् कथम् उच्यताम् इति ॥ Rm_38.606{3} // तथेयं परिपृष्टा मे विस्तरेणैवम् अब्रवीत् । स्वामिनि यदि ते श्रोतुं वांछास्ति श्रूयताम् इति ॥ Rm_38.607{4} // प्रत्यहं स्वामिनाहारं दत्तं तद् याचितुं तदा । तत्र राजकुले देव्या व्रतोत्साहं शृणोम्य् अहं ॥ Rm_38.608{5} // तद् व्रतशब्दम् आकर्ण्य तत्रैकांते समाश्रिता । तदा वातायनात् क्षिप्तं सूत्रं पतति मे मम ॥ Rm_38.609{6} // तद् इदं सूत्रम् आलोक्यमिति विस्मयान्विता /आलोक्य किम् इति? त्यक्त्वाहारम् इदं सूत्रम् आदाय सहसा व्रजे ॥ Rm_38.610{7} // इत्य् उक्त्वेयं सखी मे ऽग्रे उपस्थायाप्य् अदर्शयत् । व्रतसूत्रं तद् आलोक्य नत्वागृह्नान् मुदादरात् ॥ Rm_38.611{8} // ततश् चेयं सखि दृष्ट्वा प्रेम्ना हितार्थवांछिनी । मातेवानुनयं कृत्वा ममाग्रे एवम् अब्रवीत् ॥ Rm_38.612{9} // भवंत्य् अपि तथा श्रद्धाभक्तिमात्रेण सर्वदा । श्रीदेवीं मनसा ध्यात्वा स्मृत्वाराध्य व्रतं चर ॥ Rm_38.613{10} // इत्य् अस्या वचनं श्रुत्वा तथाहं भक्तिमात्रतः । श्रीदेवीं मनसा ध्यात्वा स्मृत्वाराध्याचरं व्रतं ॥ Rm_38.614{11} // तदैका ज्यायसी वृद्धा मातामही तवागता । इत्य् आख्याय शनैर् अत्र ममाग्रे समुपागता ॥ Rm_38.615{12} // मयापि सादरेणात्र नत्वासने निवेशिता । ततश् च मां समालोक्य कुशलं समपृछत ॥ Rm_38.616{13} // ततश् चासौ परिज्ञाय मयात्र व्रतसाधनं । किं व्रतं सध्यते वत्स इति मां पर्यपृछत ॥ Rm_38.617{14} // ततस् तां सांजलिर् नत्वा न्यवेदयन् समादरात् । मातामहि नु मे किं चिद् अपि द्रव्यं न विद्यते ॥ Rm_38.618{15} // तद् अहं श्रद्धया भक्तिभावमात्रेण सादरं । श्रीदेवीं मनसा ध्यात्वा स्मृत्वाराध्य व्रतं चरे ॥ Rm_38.619{16} // इति मयोदितं श्रुत्वा सा वृद्धा परिमोदिता । तद्व्रतविधिपुण्यानि यथा क्रमम् उपादिशत् ॥ Rm_38.620{17} // तद् उपादिष्टम् आकर्ण्य मुदिता संप्रमोदिता । सांजलिस् तन्पदाब्जे ऽहं नत्वा तिष्ठम् अधोमुखः ॥ Rm_38.621{18} // तदा सा तज्ज्यायसी रूपं त्यक्त्वात्र च क्षणाद् अपि । श्रीदेवीमूर्त्तिम् आधाय सगणां समदर्शयत् ॥ Rm_38.622{19} // (##) अतो ऽहं सहसोत्थाय दृष्ट्वा तां श्रीवसुंधरां । गणवृतां समालोक्य यथाशक्ति समर्च्यं ॥ Rm_38.623{20} // ततः सा श्रीमहदेवी मद्भक्तिपरितोषिता । सगणा मे वरं दत्वा व्यवधानम् इतो ऽव्रजत् ॥ Rm_38.624{21} // ततस् तस्या महालक्ष्म्या कृपादृष्टिप्रसादतः । इदं मे भवनं रम्यं प्रासादं भवते क्षणात् ॥ Rm_38.625{22} // उद्यानं च मनोरम्यं नानापुष्पफलद्रुमैः । पद्मोत्पलादि pu«pìhyÃ÷ पुष्करिण्यो चोद्भवाः ॥ Rm_38.626{23} // सधातुरत्नजातादि सर्वद्रव्याभिपूरितं । कोष्ठागारं समुद्भूतं सवस्त्रालंकारपूरितं ॥ Rm_38.627{24} // सर्वव्रीहिसमापूर्णम् षड्ररद्रव्यपूरितं । घृतदधिमधुक्षीरमोदकादिप्रपूरितं ॥ Rm_38.628{25} // विविधपानभोज्यानि पट्टपुष्पासनानि च । फलपुष्पादि भोग्यानि संजायंते क्षणाद् इह ॥ Rm_38.629{26} // ईदृशी महती संपत् समुद्भूता मम क्षणात् । तत् सर्वं श्रीमहादेव्याः प्रसादाद् अपि नान्यथा ॥ Rm_38.630{27} // इति विज्ञाय राजेन्द्र तस्या देव्याः सदा मुदा । श्रद्धया शरणं गत्वा व्रतं चरितुम् अर्हति ॥ Rm_38.631{28} // एतत्पुण्यानुभावेन सर्वदा सद्गतीं व्रजेः । यावद्भवं व्रजेर् नैव दुर्गतीं च कदा चन ॥ Rm_38.632{29} // सद्गतौ सत्सुखान्य् एव लब्धो सदा शुभे चरन् । त्रिरत्नभजनं कृत्वा बोधिचर्यां चरेत् क्रमात् ॥ Rm_38.633{30} // ततः पारमिताः सर्वाः पूरयित्वा यथाक्रमात् । स्वयं चरं परां चापि बोधिमार्गे नियोजयेत् ॥ Rm_38.634{31} // ततो मारगणान् सर्वां जित्वा शुद्धत्रिमंडलः । अर्हन् संबोधिम् आसाद्य संबुद्धपदम् आप्नुयात् ॥ Rm_38.635{32} // इति तया महादेव्याः समुपादिष्टम् अत्र मे । तच् छ्रुत्वा सर्वदा स्वामि मनो ऽतिरोचते व्रतं ॥ Rm_38.636{33} // तद् अहं सर्वदा तस्याः श्रीदेव्याः शरणं गता । श्रद्धया भक्तिभावेन चरिष्यामि व्रतं प्रभो ॥ Rm_38.637{34} // तथा भवान् अपि स्वमिञ् छ्रीदेव्याः शरणं गतः । श्रद्धाभक्तिप्रसन्नात्मा व्रतं चरितुम् अर्हति ॥ Rm_38.638{35} // इति भार्योदितं श्रुत्वा स राजाभ्यनुमोदितः । तथा सदा महादेव्या व्रतं चरितुम् ऐछत ॥ Rm_38.639{36} // तत्रैवं स महीपालो निम्वदेव्या तया सह । यथाकामं सुखं भुक्त्वा तस्थौ krŬan यथेछया ॥ Rm_38.640{37} // एवं krŬan स राजेन्द्रो निम्वदेव्या सहारतः । तत्रानंदसुखोत्साहैर् न्युवास राज्यनिस्पृतः ॥ Rm_38.641{38} // तत्रैवं तं महीपालं निम्वदेव्या सह स्थितं । cƬadevÅ समाकर्ण्य चुकोपातिप्ररोषिता ॥ Rm_38.642{39} // ततः सा cƬadevÅ तं स्वामिनं तत्र संस्थितं । स्वयं गत्वा समाक्रम्य संमानयितुम् ऐछत ॥ Rm_38.643{40} // ततः सा क्रोधिता चण्डी cƬadevÅ प्रधाविता । व्रजंती सहसा तत्र निम्ववन उपासरत् ॥ Rm_38.644{41} // (##) तत्र तद्व्रतनिर्माल्यप्रक्षिप्तः पुष्पसंकुलं । स्थानं सातिप्रकोपांधा लंघित्वा सहसाचरत् ॥ Rm_38.645{42} // तल्लंघितातिपापेन सा देवी तत्क्षणाद् अपि । कोलमुखी महाघोररूपाविछंदिता भवत् ॥ Rm_38.646{43} // तत्र तां सहसायातां लोकान् दृष्ट्वा भयोत्थिताः । कोलमुखी प्रविष्टेति शब्दं कृत्वा विचेरिरे ॥ Rm_38.647{44} // तद् विरावं जनाः सर्वे श्रुत्वा तत्र समुत्थिताः । कोलाहलमहाशब्दं प्रकुर्वन्त उपाद्रुवन् ॥ Rm_38.648{45} // तत् कोलाहलं शब्दं श्रुत्वा संत्रसिताशया । परायित्वा ततो ऽन्यत्र प्रदुद्राव वनांतरे ॥ Rm_38.649{46} // तत्रैका विभ्रमंती सा दैवसंप्रेरिता वने । निर्जने दुर्गमे ऽरण्ये परिखिन्नाप्य् अधावत ॥ Rm_38.650{47} // तथा सा दूरतो गत्वा प्राद्राक्षीत् सरसी द्वयं । दृष्ट्वा सा तत्र तृष्णार्त्ता जलं पातुम् उपाचरत् ॥ Rm_38.651{48} // तदा ते सरसी युद्धं परस्परं प्रचक्रतुः । दृष्ट्वा सा विस्मिता 'पीत्वा जलं तस्थौ सविस्मया ॥ Rm_38.652{49} // तत्र ते सरसी दृष्ट्वा तां कोलवदनां स्त्रियं । कुत्र गंतुम् इहैषि त्वम् इत्य् एवं पर्यपृछतां ॥ Rm_38.653{50} // तत् पृष्टं सा समाकर्ण्य सा शंकविस्मयाहता । किम् एतद् इति संचिंत्य क्षणं तस्थौ विमोहिता ॥ Rm_38.654{51} // तत्र सा दैवयोगेन प्रतिलभ्य सुचेतनां । किं मयात्रापि वक्तव्यम् इति ध्यात्वा व्यचिंतयत् ॥ Rm_38.655{52} // हा कथम् इह प्राप्ताहं भ्रमामि निर्जने वने । किं मया प्रकृतं पापं येन भ्रष्टा चराम्य् अहं ॥ Rm_38.656{53} // हा किं कुर्यां क्व गछेयं सहायैकापि मे ऽस्ति न । सर्वथात्र विनष्टास्मि को मां रक्षेद् इहा 'धुना ॥ Rm_38.657{54} // इति चिंताविषण्णा सा तस्थौ तत्र निराशिता । ततः सा दैवयोगेन सस्मार श्रीवसुंधरां ॥ Rm_38.658{55} // तद् देवीस्मृतिपुण्येन सा कर्मभाविनी सुधीः । यत् स्वयं प्रकृतं कर्म तत् सर्वं पर्य्यबुध्यतां ॥ Rm_38.659{56} // हा मया दुर्धिया तत्र सम्यन् न धारितं व्रतं । एतत्पापेन नूनं मे जाते ऽयम् ईदृशी विपत् ॥ Rm_38.660{57} // तद् अत्र किं करिष्यामि कोलमुखी यतो ऽस्म्य् अहं । तत् तत्र कथं एवं हि प्रतियायं नृपालयं ॥ Rm_38.661{58} // यच् चाहं दुर्मतिर् दुष्टा स्वकृतपापभागिनी । तद् दैवप्रेषिता ह्य् अत्र भ्रमामि निर्जने वने ॥ Rm_38.662{59} // तद् अत्र किं चरेयाहं जीविते ऽपि न मे रुचिः । सर्वेषाम् अपि जंतूनां सर्वत्र मरणं ध्रुवं ॥ Rm_38.663{60} // इति मत्वाहम् अत्रापि निरपेक्षः स्वजीविते । श्रीदेव्या दर्शनं कर्त्तुं स्मृत्वा गछेय सांप्रतं ॥ Rm_38.664{61} // इति निश्चित्य सा राज्ञी cƬadevÅ समुद्यता । श्रीदेव्या दर्शनं कर्तुं स्मृत्वा चरितुम् ऐछत ॥ Rm_38.665{62} // ततः सा cƬadevÅ ते सरसी द्वे समीक्ष्य च । (##) उपेत्य तज् जलं पीत्वा तीरे स्थित्वैवम् अब्रवीत् ॥ Rm_38.666{63} // सरसी यद् अहं mƬhà दुर्मती मंदभागिनी । तच् छ्रीवसुंधरां देवीं द्रष्टुम् इहाव्रजामि हि ॥ Rm_38.667{64} // इति तयोदितं श्रुत्वा पुष्करिण्याव् उभे ऽपि ते । तां राज्ञीं समुपामंत्र्य नृगिरैवम् abhëatÃæ ॥ Rm_38.668{65} // साधु साधु महाभागे व्रजास्तु मंगलं तव । पुन नौ वचसा देवीम् एवं पृछ त्वम् आदरात् ॥ Rm_38.669{7} // केनावां हेतुना युद्धं कृत्वा तिष्ठावहे सदा ॥ Rm_38.670{8} // इत्य् एतत् कथितं ताभ्यां श्रुत्वा राज्ञी तथेति सा । प्रतिज्ञाय तत्रान्यत्र स्वदैवप्रेषिताचरत् ॥ Rm_38.671{9} // तत्रारण्ये भ्रमंती सा किं चिद् दूरं गता ततः । महांतं शूकरं घोरं ददर्श भीषणाकृतिं ॥ Rm_38.672{10} // तत्र सा दूरतः स्थित्वा पश्यंस् तं भीमशूकरं । मात्रा तिष्ठ व्रजान्यत्र सहसेति तम् अब्रवीत् ॥ Rm_38.673{11} // इति तेनोदितं श्रुत्वा स शूकरः समुत्थितः । सहसोपेत्य तां राज्ञीं समालोक्यैवम् अब्रवीत् ॥ Rm_38.674{12} // का त्वं कुत इहायासि कुत्र गंतुं प्रधावसि । एकाकिनी कथं भ्रांतो वन एतद् वदस्व मे ॥ Rm_38.675{13} // इति तेनोदितं श्रुत्वा सा देवी प्रतिचित्रिता । शनैर् उपेत्य तं प्रेतं संपश्यन्न् एवम् अब्रवीत् ॥ Rm_38.676{14} // सूर्योदयनरेन्द्रस्य भार्याहं महिषी प्रिया । श्रीदेव्या दर्शनं कर्तुं वांछंतीह समाव्रजे ॥ Rm_38.677{15} // इति तद् गदितं श्रुत्वा शूकरः सो ऽतिविस्मितः । तां देवीं समुपाश्रित्य पश्यन्न् एवम् abhëata ॥ Rm_38.678{16} // साधु साध्वि महाभागे व्रजास्तु ते सुमंगलं । तां श्रीभगवतीदेवीं मन्नाम्ना प्रणमादरात् ॥ Rm_38.679{17} // भूयो मे वचसा साध्वी तां देवीं परिपृछतां । केनाहं शूकरीभूतस् तिष्ठामीति भवंत्य् अपि ॥ Rm_38.680{18} // एतत् तत् कथितं श्रुत्वा cƬadevÅ तथेति सा । प्रतिज्ञाय ततो ऽन्यत्र व्रजंती सहसाचरत् ॥ Rm_38.681{19} // तत्र सूचीमुखप्रेतम् अस्थिकायं महोदरं । स्वकेशरोमसंछन्नम् अपश्यद् दूरतो वने ॥ Rm_38.682{20} // तत्र स प्रेत आलोक्य तां देवीं समुपागतां । सहसोपेत्य संपश्यन् पुरस्थ एवम् अब्रवीत् ॥ Rm_38.683{21} // को त्वं कुत इहायासि कुत्र गंतुम् इहागता । निःसहाया कथं भ्रांता चरते तद् वदस्व मे ॥ Rm_38.684{22} // इति तत् कथितं श्रुत्वा सा देवी विस्मयान्विता । शनैर् उपेत्य तं प्रेतं पश्यंत्य् एवम् अवोचत ॥ Rm_38.685{23} // सूर्योदयमहीभर्त्तु भार्याहं महिषी सती । श्रीदेव्या दर्शने गंतुं पथानेनाव्रजामि हि ॥ Rm_38.686{24} // इति तद् उदितं श्रुत्वा स प्रेतो ऽतिविचित्रितः । तां देवीं सांजलिर् नत्वा पुर एवम् अवोचत ॥ Rm_38.687{25} // साधु साध्वि महाभागे चरास्तु ते सुभद्रकं । तां श्रीभगवतीलक्ष्मीं मन्नाम्ना प्रणमादरात् ॥ Rm_38.688{26} // भूयो ऽपि वचसा मे तां श्रीदेवीं परिपृछतु । (##) केनाहं पापकेनैवं तिष्ठामि दुःखभागिनी ॥ Rm_38.689{27} // एतत् तत् कथितं श्रुत्वा cƬadevÅ तथेति सा । प्रतिश्रुत्य गतान्यत्र प्राद्राक्षीद् दशपापिनः ॥ Rm_38.690{28} // ते ऽपि तां समुपायातां दृष्ट्वोपेत्येवम् अब्रुवन् । का त्वं कुत इहायासि कुत्र गंतुं च तद् वद ॥ Rm_38.691{29} // इति तैर् गदितं श्रुत्वा सा देवी समुपास्थिता । तान् सर्वान् पापिनो दृष्ट्वा पुर एवम् abhëata ॥ Rm_38.692{30} // सूर्योदयनरेन्द्रस्य भार्याहं महिषी प्रिया । श्रीदेव्या दर्शने गंतुं पथानेनाव्रजाम्य् अहं ॥ Rm_38.693{31} // इति तद् गदितं श्रुत्वा सर्वे ते दशपापिनः । कृतांजलिपुटा नत्वा तां देवीम् एवम् अब्रुवन् ॥ Rm_38.694{32} // साधु देवी महाभागे प्रव्रजास्तु जयं तव । अस्माकं प्रकृतं पापं तां देवीं परिपृछतु ॥ Rm_38.695{33} // इति तद् देशितं श्रुत्वा cƬadevÅ तथेति सा । ततो ऽन्यत्र व्रजंत्य् एवं ददर्श कृष्णपंनगं ॥ Rm_38.696{34} // तत्र स कृष्णसर्पस् ताम् आलोक्य समुपागतां । सहसा समुपाक्रम्य विषाग्निनात्यतापयत् ॥ Rm_38.697{35} // ततः सा मूर्छिता देवी चिरात् स्वयं समुत्थिता । तां श्रीवसुंधरां स्मृत्वा तत्र तस्थौ क्षणं तथा ॥ Rm_38.698{36} // ततः सा सुंदरीरूपा त्यक्तकोलमुखाभवत् । कालसर्पः स ताम् आह का त्वं कुतः समागता ॥ Rm_38.699{37} // cƬadevÅ ततः प्राह सूर्योदयप्रियास्म्य् अहं । श्रीदेवीदर्शनार्थं तु आगता मान्यथ फणि ॥ Rm_38.700{38} // ततः पातकमुक्ता सा प्रचरंती बुभुक्षिता । बीजपूरकम् आलोक्य तद् आदातुम् उपाचरत् ॥ Rm_38.701{39} // तत्र तत् फलम् आलोक्य हस्ताभ्यां सहसाग्रहीत् । तस्य हि दैवयोगेन तत्फलं न व्यमुंच्यत ॥ Rm_38.702{40} // तत्र सा तत्फले लग्नहस्ता तस्थौ तथा क्षणं । ततः सा त्रसिता दृष्ट्वा न गृह्नामीति चावदत् ॥ Rm_38.703{41} // एतद् उक्ते भुजौ तस्यास् तत् फलं सहसात्यजत् । ततः सा विस्मितान्य्र भ्रमंती दूरतो ऽव्रजत् ॥ Rm_38.704{42} // ततः सा दूरतो नद्याः शब्दं श्रुत्वा प्रधाविता । स्वदैवप्रेषिता तत्र तीरम् अवापतत् क्षणात् ॥ Rm_38.705{43} // तत्र सा तज् जलं पातुं सहसा समुपाचरत् । तत्र सा तज् जलं पीत्वा स्नात्वा चैव समाश्रयत् ॥ Rm_38.706{44} // तत्र सा दूरतः पूर्णहेमघटशिरोवहाः । सुरांगणाः सुभद्रांगा ददर्श समुपागताः ॥ Rm_38.707{45} // तत्र सा ताः समालोक्य सहसोपेत्य सांजलिः । प्रणत्वा समुपासीना समीक्ष्यैवम् अपृछत ॥ Rm_38.708{46} // अहो भाग्यं मया लब्धं यद् भवत्यात्र दर्शिता । तद् दृष्ट्वा कृपया सर्वा स्नातुम् अर्हन्ति सर्वथा ॥ Rm_38.709{47} // भवंत्यो ऽमृतसंपूर्णहैमघटशिरोवहाः । कुत्र गंतुं चरंत्य् अत्र सत्यम् एतद् वदंतु मे ॥ Rm_38.710{48} // इति तयोदितं श्रुत्वा तासाम् एका प्रधानिका । सालोक्य cƬadevÅæ तां समामंत्र्यैवम् अब्रवीत् ॥ Rm_38.711{49} // (##) भद्रे त्वं न जानासि या श्रीदेवी वसुंधराः । तस्या इमे ऽमृता पूर्णा नीयंते स्नपने घटाः ॥ Rm_38.712{50} // देवीस्नानोदकैः सर्वैर् एषा नदी वहत्य् अपि । एतन् नद्यमृतेनात्र नेत्रे प्रक्षाल्य दृश्यतां ॥ Rm_38.713{51} // एवं देव्या तयादिष्टं cƬadevÅ निशम्य सा । तथेत्य् अभ्यनुमोदंती तथा कर्तुं समैछत ॥ Rm_38.714{52} // ततः सा तन् नदीतीरे स्थित्वामृतेन चक्षुषी । संप्रक्षाल्य ततः सस्ने पपौ तद् अमृतं मुदा ॥ Rm_38.715{53} // ततो निर्मुक्तपापा सा cƬadevÅ पवित्रिता । सुदृष्टिर् अभवत् तत्र समंताप्रतिहतेक्षणः ॥ Rm_38.716{54} // तत्रस्था cƬadevÅ सा प्राद्राक्षीत् तत् क्षणाद् अपि । श्रीवसुधां महादेवीं सगणां मण्डलास्थितां ॥ Rm_38.717{55} // तत्र तां श्रीमहादेवीं दृष्ट्वा सा प्रतिमंडिता । सहसा सांजलिर् नत्वा पश्यंती समुपाचरत् ॥ Rm_38.718{56} // तत्र सा समुपेत्याशु कृत्वा प्रदक्षिणां मुदा । सगणां स महादेवीं प्रणनाम कृतांजलिः ॥ Rm_38.719{57} // ततः सा श्रीमहादेवी cƬadevÅæ समीक्स्य तां । स्वागतासि समेहि त्वम् इत्य् एवं samabhëata ॥ Rm_38.720{58} // एवं देव्या तयादिष्टं cƬadevÅ निशम्य सा । सांजलिर् अश्रु मोचंती देव्याः पादाम्बुजे ऽपतत् ॥ Rm_38.721{59} // ततः सा श्रीवसुंधारा महादेवी विलोक्य तां । पादाब्जे पतितां धृत्वा समाश्वास्यैवम् आदिशत् ॥ Rm_38.722{60} // भागिनि भद्र उत्तिष्ठ धैर्यम् आलंव्य पश्यतां । मा विषीद प्रसीदात्र पूरयामि तवैहितं ॥ Rm_38.723{61} // एतत् तया महादेव्या समादिष्टं निशम्य सा । cƬadevÅ प्रसन्नास्या प्रणत्वैवं न्यवेदयत् ॥ Rm_38.724{62} // भगवति जगद्भर्त्ति वसुधारे महेश्वरि । भवत्याः शरणं यामि क्षमस्व मे ऽपराधतां ॥ Rm_38.725{63} // प्रसीद मे महादेवि कृपानुग्रहतां कुरु । यन् मया प्रकृतं पापं तत् सर्वं क्षंतुम् अर्हति ॥ Rm_38.726{64} // यद् एतद् दूरतो चाहं समायातास्म्य् अविघ्नतः । तद् भवत्याः प्रसादेन नान्यथेति हि मन्यते ॥ Rm_38.727{65} // तद् इह ते महादेव्या श्रद्धया शरणास्थिता । व्रतं चरितुम् इछामि तत् प्रसीद कृपानिधे ॥ Rm_38.728{66} // इति तयार्थितं श्रुत्वा सा श्रीदेवी वसुंधरा । तां श्रद्धाभिसंशुद्धां समालोक्यैवम् आदिशत् ॥ Rm_38.729{67} // साधु वत्से पुनर् गत्वा स्वपुरे स्वामिना सह । आचार्येण यथादिष्टं व्रतं कुरु समाहित ॥ Rm_38.730{68} // तदा तत्र गृहे ते ऽहं स्वयम् आगत्य संस्थिता । करिष्यामि सदा भद्रं सर्वत्र निरुपद्रवं ॥ Rm_38.731{69} // तदा ते सर्वदा गेहे देहे च मंगलं भवेत् । ततः सर्वार्थसंपत्तिः परिवृद्धाः सुसंस्थिता ॥ Rm_38.732{70} // ततस् तद् अर्थम् आदाय देहे ऽर्थिभ्यो यथेप्सितं । त्रिरत्नभजनं कृत्वा चरस्व सर्वदा शुभे ॥ Rm_38.733{71} // (##) तथा संपारपूर्य त्वं सर्वाः पारमिताः क्रमात् । त्रिविधां बोधिम् आसाद्य संबुद्धपदम् आप्स्यसि ॥ Rm_38.734{72} // एतद् देव्या समादिष्टं cƬadevÅ निशम्य सा । तथेत्य् अभ्यनुमोदंती प्रत्यश्रोषीत् प्रणामिता ॥ Rm_38.735{73} // ततः सा cƬadevÅ च तां श्रीदेवीं वसुंधरां । सुप्रसन्ना समानम्य समीक्ष्यैवं न्यवेदयत् ॥ Rm_38.736{74} // यन् मार्गस्थितैर् लोकैः संदर्शितं वचो ऽस्ति मे । ददेहं प्रष्टुम् इछामि भगवति समादिश ॥ Rm_38.737{75} // मार्गे ऽहं सरसी दृष्ट्वा जलं पातुम् उपाचरं । तदा ते सरसी युद्धं प्राकुर्वतां परस्परं ॥ Rm_38.738{76} // ततस् ते विग्रहांते मां दृष्ट्वैवं पर्यपृछतां । कुत्र गंतुम् इहायासि तत् सत्यं कथ्यताम् इति ॥ Rm_38.739{77} // तच् छ्रुत्वा विस्मयाक्रांतहृदयाहं विलोक्य ते । श्रीदेवीदर्शनं गंतुम् इहैमीत्य् अवदम् अपि ॥ Rm_38.740{78} // एवं मयोदितं श्रुत्वा सरसी त उभे ऽपि च । मां स कृतांजलिर् नत्वा समीक्ष्यैवम् abhëatÃæ ॥ Rm_38.741{79} // यद् आवां विग्रहं नित्यं कृत्वा तिष्ठावहे मिथः । तन् नो पापेन केनेति श्रीदेवीं परिपृछतु ॥ Rm_38.742{80} // किं ताभ्यां प्रकृतं पापं यद् एवं विग्रहं मिथः । कृत्वा ते तिष्ठतो देवि तत् समादेष्टुम् अर्हति ॥ Rm_38.743{81} // इति तयोदितं श्रुत्वा सा श्रीदेवी वसुंधरा । समीक्ष्य cƬadevÅæ तां समामंत्र्यैवम् आदिशत् ॥ Rm_38.744{82} // भगिन्यौ तौ पुराभूतं भोजने समये सदा । आक्रुष्य विग्रहं कृत्वा प्रतिक्षेपं प्रचक्रतुः ॥ Rm_38.745{83} // तेन पापेन तौ द्वे ऽपि सरसी भूत्वा परस्परं । सर्वदा विग्रहं कृत्वा तिष्ठतः सांप्रतं तथा ॥ Rm_38.746{84} // एवं तयोः पुरः प्रोक्त्वा चित्ते त्वं परिबोधय । एतच् छ्रुत्वैव ते वाक्यं पापान् मुक्त्वै च्यतो दिवं ॥ Rm_38.747{85} // ततो ऽसौ cƬadevÅ च नत्वा तां श्रीवसुंधरां । सांजलिः सुप्रसन्नात्मा समीक्ष्येवं न्यवेदयत् ॥ Rm_38.748{86} // भूयो ऽपि श्रीमहादेवि शूकरो दृश्यते पथि । सो ऽपि मां समुपायातं दृष्ट्वैवं पर्यपृछत ॥ Rm_38.749{87} // कुत्र गंतुम् इहायासि वदस्वेति निशम्य तत् । श्रीदेवीदर्शने गंतुम् इहैमीत्य् अवदम् अहं ॥ Rm_38.750{88} // ततः स शूकरश् चाहं प्ररुदत् पुरातो मम । किं मया प्रकृतं पापम् इति देव्य् अभिपृछ्यतां ॥ Rm_38.751{89} // किं तेन प्रकृतं पापं पुरा कुत्र कदा कथं । तत् सर्वं समुपादिश्य प्रबोधयतु मे मनः ॥ Rm_38.752{90} // इति तत् पृछितं श्रुत्वा सा श्रीदेवी वसुंधरा । समीक्ष्य cƬadevÅæ तां समामंत्र्यैवम् अब्रवीत् ॥ Rm_38.753{91} // भण्डागारी पुराभूत् स विश्वासघातकः कुधीः । जनेभ्यो भोजनं किं चिद् दत्वा सर्वं गृहे ऽनयत् ॥ Rm_38.754{92} // (##) एतत्पापविपाकेन भवति शूकरो ऽधुना । एतत् मया यथाख्यातं तथा तस्य पुरो वद ॥ Rm_38.755{93} // स त्वत्कथितम् आकर्ण्य पापमुक्तो दिवं व्रजेत् ॥ Rm_38.756{94} // इति देव्या समादिष्टं cƬadevÅ निशम्य सा । तथेति प्रतिविज्ञप्य पुनर् एवं न्यवेदयत् ॥ Rm_38.757{95} // पुनर् मार्गे मया दृष्टः प्रेतः सूचीमुखो महान् । किं तेन प्रकृतं पापं तव देवि समादिश ॥ Rm_38.758{96} // इति तत् कथितं श्रुत्वा सा श्रीदेवी महेश्वरी । समीक्ष्य cƬadevÅæ तां समामंत्र्यैवम् अब्रवीत् ॥ Rm_38.759{97} // पुरा स ब्राह्मणो विद्वान् वेदविद् वादसंरतः । सिद्धांतवादिनो बौद्धान् प्रतिक्षिप्याभिनिंदयन् ॥ Rm_38.760{98} // लोभेर्ष्यामदमात्सर्यपरीतात्मा हि मानिकः । आगृहीतपरिष्कारः स्वार्थातिलालसः कुधीः ॥ Rm_38.761{99} // परेभ्यो दत्तम् आलोक्य लोभातिकलुषाशयः । स छिद्रवचसाक्रुष्य बौद्धे दानं न्यवारयत् ॥ Rm_38.762{100} // सद्धर्मश्रावकान् सर्वान् दृष्ट्वा स दुरिताशयः । प्रदुष्टवचसाक्षिप्य निंदयन् प्रत्यवारयत् ॥ Rm_38.763{1} // किं तेन न कृतं पापं सद्धर्मविघ्नकारिणा । त्रिरत्नभजनोत्साहविघाताभ्यनुरागिना ॥ Rm_38.764{2} // एतत्पापविपाकेन ब्राह्मणः स दुराशयः । सूचीमुखो महाकायः प्रेतो भवति सांप्रतं ॥ Rm_38.765{3} // एतन् मया यथाख्यातं तथा तस्य पुरो वद । एतत् ते कथितं श्रुत्वा स्मृतिमान् स सुधीर् भवेत् ॥ Rm_38.766{4} // ततः स स्वकृतं पापं सर्वं स्मृत्वादिशन् स्वयं । त्रिरत्नस्मरणं कृत्वा समिछेच् चरितुं शुभे ॥ Rm_38.767{5} // ततो विमुक्तपापः स परिशुद्धाशयः सुधीः । नमो बुद्धाय धर्माय संघायेति वदन् भजेत् ॥ Rm_38.768{6} // ततस् तत् प्रेतलोकात् स समुत्थाय विकल्पकः । प्रेताशयं परित्यज्य ततो ऽपि हि दिवं व्रजेत् ॥ Rm_38.769{7} // इति तस्या महादेव्या समादिष्टं निशम्य सा । cƬadevÅ प्रसन्नास्या पुनर् एवं न्यवेदयत् ॥ Rm_38.770{8} // भूयो ऽपि पथि भो देवि दृश्यते दुःखिता मया । किं किं तैः प्रकृतं पापं तत् सर्वं समुपादिश ॥ Rm_38.771{9} // इति संप्रार्थिते राज्ञ्या सा श्रीदेवी वसुंधरा । निशम्य cƬadevÅæ तां समीक्ष्यैवम् उपादिशत् ॥ Rm_38.772{10} // ते सर्वे पापिनो दुष्टा दशाकुशलचारिणः । अद्यापि दुःखसंतप्ता भ्रमंति भवसागरे ॥ Rm_38.773{11} // यो हत्वा प्राणिनो भुंक्त सो ऽल्पायुष्को भवे भ्रमन् । अद्यापि तद्विपाकेन तिष्ठत्य् एवं सुदुःखितः ॥ Rm_38.774{12} // यो ऽदत्तं द्रव्यम् आदाय प्राभुंक्त मिथ्ययाहरन् । स दरिद्रो महादुष्टो भवत्य् अद्यापि दुःखभाक् ॥ Rm_38.775{13} // (##) यो मिथ्याकामरागांधो ऽगम्या अपि प्रभुक्तवान् । स स्वेष्टसुजनैस् त्यक्तो भवत्य् अरिवशे स्थितः ॥ Rm_38.776{14} // मृषावादेन यो लोकञ् जयन्न् अभ्यवंचयत् । स कुष्ठरोगवान् पूतिगंधवहो भवत्य् अपि ॥ Rm_38.777{15} // पिशुनवचनै यो सन्मित्रभेदं भवे ऽकरोत् । सो पुण्यकलहोन्मादी सर्वशत्रुर् भवत्य् अपि ॥ Rm_38.778{16} // यो ऽसौ विभ्रत्सितो लोकैर् दुराकृतिर् दुराशयः । स पारुष्यवचसा लोकात् पुराक्रुय्यत्य् अभंदयत् ॥ Rm_38.779{17} // सर्वभिन्नेव वा यो ऽसौ निघ्नितो नाद्रितः कुधीः । स पुरा भिन्नवादेन लोकं भिन्नाशयं व्यधात् ॥ Rm_38.780{18} // यो ऽसौ विमोहितो मूर्खा विपन्नबुद्धिर् उन्मनाः । साभिध्यायतसा लोके संपत्तीश् छद्मनाहतत् ॥ Rm_38.781{19} // विद्वेषी दुर्मता मोही यो ऽसौ सज्जनगर्हितः । स व्यापादखिलचित्तेन सत्वापकार उद्यतः ॥ Rm_38.782{20} // यो ऽसौ नीचा विषण्णात्मा हीनेंद्रियो दुराशयः । मिथ्यादृष्टि स सद्धर्मम् अधिक्षिप्त्वाभ्यनिंदयत् ॥ Rm_38.783{21} // इति ये दशा पापानि प्रकुर्वन्तो चरेन् मुदा । सर्वे ते पापिनो दुष्टा भवंति दुःखिनो ऽधुना ॥ Rm_38.784{22} // एवं मया यथाख्यातं तथा तेषां पुरो वद । एतत् त्वदुक्तम् आकर्ण्य स्मरेयुस् ते पुराकृतं ॥ Rm_38.785{23} // ततस् ते दुर्गते भीताः सद्गतीतमनोत्सुकाः । सद्धर्मसाधनं कर्त्तुं समिछेयुः समादरात् ॥ Rm_38.786{24} // तदा तां पुर आमंत्र्य सर्वान् एवं वदादरात् । यदि चास्ति शुभे वांछा त्रिरत्नं सेव्यताम् इति ॥ Rm_38.787{25} // ततः सर्वे इमे यूयं निर्मुक्तपातका ध्रुवं । सहसा सद्गतौ सौख्यं लभेध्वम् इति चाब्रुहि ॥ Rm_38.788{26} // ततस् ते ते वचः श्रुत्वा सर्वे सत्सौख्य आलसाः । त्रिरत्नशरणं कृत्वा संप्रयायुः सुरालयं ॥ Rm_38.789{27} // ये बुद्धे शरणं यांति न ते गंछंति दुर्गतीं । क्रमात् पारमिताः पूर्य संबुद्धपदम् आप्नुयुः ॥ Rm_38.790{28} // शृण्वंति ये च सद्धर्मं न ते गछंति दुर्गतीं । सर्वदा सद्गतिं याताः प्रचरेयुः शुभे मुदा ॥ Rm_38.791{29} // ये भजंति मुदा संघे ते ऽपि न यांति दुर्गतीं । सदा लोकशुभं कृत्वा संप्रयायुः सुखावतीं ॥ Rm_38.792{30} // कालसर्प्पो मया दृष्टो भूयो मार्गे महेश्वरि । किं तेन प्रकृतं पापं तद् वदस्व वसुंधरे ॥ Rm_38.793{31} // देव्य् उवाच पुरा ìhyo गृहस्थो ऽभूद् विस्तीर्णपरिवारकः । संपदाम् उदयैर् नित्यं दानदस्येव संयुतः ॥ Rm_38.794{32} // तेन काकवलिं दातुं न प्रसेहे कदा चन । द्विजान् विनीपकान् दृष्ट्वा चित्तैः प्रादुषायेत् सदा ॥ Rm_38.795{32*} // कस्मै चिद् अपि किंचिद् वा ह्य् अदत्वा बुभुजे स्वयं । सर्वधनस्वकोद्याने स्थापयाम् आस दुर्मतिः ॥ Rm_38.796{33} // (##) पातकेना 'धुना तेन कृष्णसर्प्पो भवत्य् असौ । तस्यापि पुरतः सर्वं मदादिष्टं तथा वद ॥ Rm_38.797{34} // सो ऽपि निर्मुक्तपापश् च मृतः स्वर्गं व्रजेद् ध्रुवं ॥ Rm_38.798{35} // येनैव यत् कृतं कर्म तेनैव परिभुज्यते । अभुक्तं क्षीयते नैव कर्म क्वापि कदा चन ॥ Rm_38.799{36} // इत्य् एतद् एवम् आख्यतं श्रुत्वा त्वं च समादरात् । त्रिरत्नभजनं कृत्वा चर मे व्रतम् उत्तमं ॥ Rm_38.800{37} // तथा लोकेषु सर्वत्र प्रचारय मम व्रतं । एतत्पुण्यविपाकेन सर्वदा ते भवेच् छुभं ॥ Rm_38.801{38} // ततो बोधिमतिं प्राप्तः पुरायित्वा यथाक्रमं । सर्वाः पारमिता होधिं प्राप्य बुद्धपदं व्रजेः ॥ Rm_38.802{39} // इति विज्ञाय कल्याणि गत्वा तं स्वपुरे पुनः । श्रद्धया स्वामिना सार्द्धं व्रतं चर समादरात् ॥ Rm_38.803{40} // इत्य् उक्त्वा सा महादेवी सगणा श्रीवसुंधरा । ततश् चांतर्हिता स्वर्गे स्वालयम् आगमद् द्रुतं ॥ Rm_38.804{41} // तत्र सा cƬadevÅ तां सगणां श्रीवसुंधरां । अंतर्धानगतां दृष्ट्वा क्षणं तस्थौ सविस्मया ॥ Rm_38.805{42} // ततः सा cƬadevÅ ताम् सगणां श्रीवसुंधरां । स्मृत्वा कृतांजलिर् नत्वा ततः प्रत्याययौ मुदा ॥ Rm_38.806{43} // ततः सा cƬadevÅ तां सगणां श्रीवसुंधरां । मनसानुस्मरन्त्य् एव प्रचरंति न्यवर्त्ततः ॥ Rm_38.807{44} // तं कृष्णसर्पम् आलोक्य cƬadevÅ ब्रवीति सा । देव्या यथा चोपदिष्टं तथा तेन पुराकृतं ॥ Rm_38.808{45} // तन्नामस्मरणात् सो हित्यक्त्वा देहं दिवं ययौ । तत्र मार्गे समेत्यासौ cƬadevÅ यथाक्रमं । तां दशपापिनः सर्वान् समीक्ष्य समुपाचरत् ॥ Rm_38.809{46} // तत्र सा cƬadevÅ तान् दशाकुशलचारिणः । पृष्ट्वा देव्या यथादिष्टं तथा सर्वम् उपादिशत् ॥ Rm_38.810{47} // तच् छ्रुत्वानुस्मृतिं प्राप्ताः सर्वे ते विस्मयान्विताः । सत्यम् इति prabhëaæta÷ श्रीदेवीशरणं ययुः ॥ Rm_38.811{48} // ततस् ते पापिनः सर्वे श्रीदेवीदृक्प्रभान्विताः । त्रिमण्डलविशुद्धाश् च शुभे चरितुम् ईछिरे ॥ Rm_38.812{49} // ततस् ते श्रद्धया नित्यं त्रिरत्नशरणं गताः । तां श्रीवसुंधरां देवीं ध्यात्व व्रतं समाचरन् ॥ Rm_38.813{50} // ततस् ते शुद्धितात्मानः सर्वे ऽपि निर्मलाशयाः । तत्रैवं तां महादेवीं ध्यात्वा मृता दिवं ययुः ॥ Rm_38.814{51} // ततश् च cƬadevÅ सा प्रचरंती समागता । सूचीमुखं तम् आलोक्य दूरतः समुपाचरत् ॥ Rm_38.815{52} // तत्र सा सहसा तस्य प्रेतस्य पुरतो गता । श्रीदेव्याः समुपादिष्टं तथा सर्वम् abhëata ॥ Rm_38.816{53} // तच् छ्रुत्वा स पुरावृत्तम् अनुस्मृत्वा निचिंतयत् । पश्चात्तापाग्निसंतप्तः क्षणं तस्थौ विनिःश्वसन् ॥ Rm_38.817{54} // ततः स मनसा ध्यात्वा तां श्रीदेवीं वसुंधरां । (##) स्मरन्ती सांजलिर् नत्वा दिदेश सर्वपातकं ॥ Rm_38.818{55} // ततः स परिशुद्धात्मा निमुक्तपातकः सुधीः । श्रीदेवीशरणं गत्वा देहं त्यक्त्वा दिवं ययौ ॥ Rm_38.819{56} // ततश् च cƬadevÅ सा प्रचरम्टी समागता । शूकरं तं समालोक्य दूरतः समुपाचरत् ॥ Rm_38.820{57} // ततः सोपस्थिता तस्य शूकरस्य पुराकृतं । यथादिष्टं महादिव्या तथा सर्वम् उपादिशत् ॥ Rm_38.821{58} // तच् छ्रुत्वा शूकरः सो ऽपि समनुस्मृतिम् आप्तवान् । तत्रानुतापसंतप्तः क्षणं तस्थौ विचिंतयन् ॥ Rm_38.822{59} // ततः स मनसा ध्यात्वा तां श्रीदेवीं वसुंधरां । संस्मृत्वा सांजलिर् नत्वा दिदेश सर्वपातकं ॥ Rm_38.823{60} // ततो निर्मुक्तपापो ऽसौ परिशुद्धाशयः सुधीः । श्रीदेवीशरणं गत्वा देहं त्यक्त्वा दिवं ययौ ॥ Rm_38.824{61} // ततश् च cƬadevÅ सा प्रचरंती समागता । दुरात् ते सरसी दृष्ट्वा सहसा समुपासरत् ॥ Rm_38.825{62} // तत्र सा समुपासृत्य पुष्करिण्योस् तयोः पुरः । महादेव्या यथादिष्टं तथा सर्वम् उपादिशत् ॥ Rm_38.826{63} // तच् छ्रुत्वा पुष्करिण्यौ तौ समनुस्मृतिम् आप्तुः । तत्रानुतापतप्ता तौ निधाय तष्ठतुः क्षणं ॥ Rm_38.827{64} // ततस् ते मनसा ध्यात्वा तं श्रीदेवीवसुंधरां । संस्मृत्वा सांजलिर् नत्वा दिदेशतुः स्वपापकं ॥ Rm_38.828{65} // ततो विमुक्तपापौ तौ परिशुद्धाशयो द्रुतं । पुष्करिण्याश्रयं त्यक्त्वा प्रययतुः सुरालयं ॥ Rm_38.829{66} // तत्र सर्वे ऽपि ते स्वर्गे गतास् तत् स्मृतिभाविनः । ध्यात्वा तां श्रीमहादेवीं स्मृत्वा नित्यं प्रभेजिरे ॥ Rm_38.830{67} // तत्र तेषां महादेव्याः प्रसादाच् छ्री प्रवर्द्धिताः । तच् छ्रीसंपन्महत्सौख्यं भुक्त्वा सर्वे ते ऽरमन् ॥ Rm_38.831{68} // ततः सा cƬadevÅ तान् सर्वान् कृत्वा विमुक्तितान् । स्वदेश्याभिमुखायाता स्व पुरांतिकम् आययौ ॥ Rm_38.832{69} // तत्र तां समुपायातां दृष्ट्वा लोकाः प्रमोदिताः । सहसा नृपतेर् अग्रे गत्वैवं संन्यवेदयत् ॥ Rm_38.833{70} // जय देव महाराज cƬadevÅ निवर्त्तिता । तद् भवान् सहसोपेत्य तां समानेतुम् अर्हति ॥ Rm_38.834{71} // इति निवेदितं तैः स राजा श्रुत्वा प्रमोदितः । सहसा मंत्रिणो ऽमात्यान् समामंत्र्यैवम् आदिशत् ॥ Rm_38.835{72} // cƬadevÅ समायाता तद् यूयं सहसादरात् । प्रत्युद्गम्य महोत्साहैर् इहानयत तां प्रियां ॥ Rm_38.836{73} // इति राज्ञा समादिष्टं श्रुत्वा ते मंत्रिणो जनाः । अमात्याः सहसा सर्वे तथेत्य् उक्त्वा मुदाचरन् ॥ Rm_38.837{74} // ततस् ते मंत्रिणो ऽमात्याः सजनाः पौरिका अपि । सर्वे प्रत्युद्गता तत्र cƬadevÅ समाययुः ॥ Rm_38.838{75} // तत्र सर्वे ऽपि ते लोका दृष्ट्वा तां सहसादरात् । प्रणत्वा यात आरोप्य महोत्साहैः पुरे ऽनयत् ॥ Rm_38.839{76} // तत्र सा महिषी देवी महोत्साहप्रमोदिता । (##) प्रविश्य मंदिरे राज्ञः स्वामिनः समुपाचरत् ॥ Rm_38.840{77} // तत्र सा स्वामिनं दृष्ट्वा सहसोपेत्य सांजलिः । प्रणत्वा स्वामिना तेन सहासने समाश्रयत् ॥ Rm_38.841{78} // तत्र स नृपतिः स्वामि तां देवीं सुप्रियां मुदा । संपश्यन् कौशलं पृष्ट्वा पुन एवम् अपृछत ॥ Rm_38.842{79} // केन त्वं हेतुना कुत्र गता कुतो ऽधुनागता । एतत् सर्वं समाख्याय मनो मे परिबोधय ॥ Rm_38.843{80} // इत्य् एतत् स्वामिना तेनादिष्टं cƬadevÅ निशम्य सा । स्वप्रवृत्तांतम् आख्याय मार्गवृत्तिं न्यवेदयत् ॥ Rm_38.844{81} // ततो ऽहं सहसा याता द्रष्टुं देवीं वसुंधरां । तत्र दूरान् नदीशब्दं श्रुत्वाहं समुपाचरं ॥ Rm_38.845{82} // तत्र तीरे मया दृष्टा देव्या जलघटावहाः । भवंत्यः कुत आयाता इति पृष्टे ऽवदं च ताः ॥ Rm_38.846{83} // वसुधारामहादेव्याः स्नानार्थम् इमे घटाः । नीयंते ऽमृतसंपूर्णा अस्माभिर् इति मन्यतां ॥ Rm_38.847{84} // एषा नदी महादेवीस्नानामृतप्रवाहिता । तद् एतद् अमृते नात्र मुखं प्रक्षाल्य दृश्यतां ॥ Rm_38.848{85} // इति ताभिः समादिष्टं श्रुत्वा तथेति बोधिता । तन् नद्या अमृतेनास्यं प्रक्षाल्य क्षम् अहं तथा ॥ Rm_38.849{86} // तदा तत्र सभासीनां सगणां श्रिवसुंधरां । अपश्यं तां नदीम् आशु लंघित्वा समुपाचरं ॥ Rm_38.850{87} // तत्राहं समुपाश्रित्य तान् देवीं श्रीवसुंधरां । सगणां सांजलिर् नत्वा तत्रैकांते उपाश्रयं ॥ Rm_38.851{88} // तदा सा श्रीमहादेवी मां दृष्ट्वैवम् अपृछत । कुतः किम् अर्थम् आयासि तद् इह कथ्यताम् इति ॥ Rm_38.852{89} // तच् छ्रुत्वा सांजलिर् नत्वा कृत्वा चापि प्रदक्षिणां । सगणां तां महादेवीम् उपाश्रित्यैवम् अब्रुवं ॥ Rm_38.853{90} // सूर्योदयनरेन्द्रस्य भार्याहं महिषी प्रिया । भवत्या दर्शनं कर्त्तुं मुदात्र समुपाचरे ॥ Rm_38.854{91} // यन् मया मंदभाविन्या व्रतं सम्यग् न धारितं । तन् महद् अपराधं मे भवता क्षंतुम् अर्हति ॥ Rm_38.855{92} // सर्वदाहं महादेवी भवत्याः शरणे स्थिता । सम्यग् व्रतं पुनर् धर्त्तुम् इछामि सांप्रतं खलु ॥ Rm_38.856{93} // तद् भवंती महादेवी कृत्वा मे ऽनुग्रहं पुनः । कृपया तद्व्रतालंभं कारयितुं समर्हति ॥ Rm_38.857{94} // इति मयार्थितं श्रुत्वा सा श्रीदेवी वसुंधरा । कृपादृष्ट्या समालोक्य माम् एवं समुपादिशत् ॥ Rm_38.858{95} // साधु वत्से ऽस्ति ते वांचा यदि मे व्रतधारणे । गत्वा त्वं स्वगृहे भर्त्रा सह व्रतं चरादरात् ॥ Rm_38.859{96} // तदाहं स्वयम् आगत्य द्रक्ष्यामि मंदिरं तव । तत्राहं समुपाश्रित्य दास्यामि प्रार्थितं वरं ॥ Rm_38.860{97} // इत्य् आदिष्टं महादेव्या श्रुत्वाहं परिबोधिता । तां श्रीवसुंधरां देवीम् अपृछं पुनर् आदरात् ॥ Rm_38.861{98} // (##) देवि मार्गस्थितैर् लोकैः संदर्शितं मयोच्यते । तद् भवंती समाख्याय मां बोधयितुम् अर्हति ॥ Rm_38.862{99} // तच् छ्रुत्वा सा महादेवी तैः सर्वैः प्रकृतं यथा । तत् तत् सर्वं तथा तेषां कर्म मे समुपादिशत् ॥ Rm_38.863{100} // ततो ऽहं श्रद्धया भक्तिमात्रेण तं वसुंधरां । श्रीदेवीं सगणां चापि समार्चयं समादरात् ॥ Rm_38.864{1} // ततः प्रदक्षिणां कृत्वा कृतांजलिपुटो मुदा । अष्टांगैः श्रीमहादेव्याः पादाब्जे प्रणतापतं ॥ Rm_38.865{2} // ततः सा सगणा देवी क्षणाद् अंतर्हिताभवत् । तत उत्थाय तां देवीं नैवापश्यत् कुहापि च ॥ Rm_38.866{3} // ततो ऽहं विस्मयाक्रांतहृदया तत्र कृतांजलिः । स्मृत्वा सगणां देवीं नत्वा शनैस् ततो ऽचरं ॥ Rm_38.867{4} // तत्र मार्गे समासाद्य सर्वान्स् तान् पापिनः क्रमात् । महादेव्या यद् आदिष्टं तथाख्याय व्यनोदयं ॥ Rm_38.868{5} // ततस् ते पापिनः सर्वे वचसा मे ऽनुतापिताः । श्रीदेवीशरणं कृत्वा देहं त्यक्त्वाचरन् दिवं ॥ Rm_38.869{6} // एतान् सत्वान् समुद्धृत्य श्रीदेव्याः संप्रसादतः । क्षेमेणेह समायाता भवतां दर्शनं लभे ॥ Rm_38.870{7} // इत्य् एवं सर्ववृत्तांतं cƬÃdevyà निवेदितं । श्रुत्वा स नृपतिः स्वामी विस्मितश् चैवम् अब्रवीत् ॥ Rm_38.871{8} // अहो भाग्येन संप्राप्ता श्रीदेव्या संप्रसादतः । भार्या त्वं महिषी चापि व्रतं श्रीसंपदो ऽपि मे ॥ Rm_38.872{9} // तथा भूयो ऽप्य् अहं देव्या यथादिष्टं समादरात् । सह त्वया महिष्यात्र चराणि सर्वदा व्रतं ॥ Rm_38.873{10} // किम् एतद् राज्यभोग्येन विना त्वां महिषीं मम । एतद् एव हि संसारं यत् सभार्या व्रतं चरेत् ॥ Rm_38.874{11} // तद् आवां सर्वदापीह श्रीदेव्याः शरणं गतौ । श्रद्धया व्रतम् आराध्य प्रभजेव समादरात् ॥ Rm_38.875{12} // इत्य् एवं समुपादिश्य नृपतिः संप्रमोदितः । ताभ्यां युतो महोत्साहैः श्रीनगरं समाययौ ॥ Rm_38.876{13} // तया देव्या सुभाविन्या सहाभ्यानंदितो ऽरमत् । दिनैकस्मिंश् cƬadevÅ ततो गर्भन् दधौ क्रमात् ॥ Rm_38.877{14} // प्रासूत सप्तमे मासि राजलक्षणमंडितं । प्रासादिकं सुपीनांगं पुत्रं ब्राह्मे मुहुर्त्तके ॥ Rm_38.878{15} // ततः पिता समाहूय सर्वान् अमात्यमंत्रिणः । श्रीसेनगुप्तम् आचार्यं पप्रछ जन्मकारणं ॥ Rm_38.879{16} // सेनगुप्तो विचार्यैवं बोधयन् नृपम् अब्रवीत् ॥ Rm_38.880{17} // मा विषीदात्र राजेन्द्र युतो यद् राजलक्षणैः । योगो ऽयं सार्वभौमः स्यात् सप्तमासफलं शृणु ॥ Rm_38.881{18} // प्रथमे कललं विद्याद् द्वितीये घनम् एव च । तृतीयमास्यं क्रूरं च चतुर्थे ऽस्थिसमुच्चयः ॥ Rm_38.882{19} // पंचमे चर्मसंछन्नः षष्ठे ऽंगजसमुद्भवः । सप्तमे चेतनावाप्तिर् इति गर्भस्थलक्षणं ॥ Rm_38.883{20} // (##) यो बालः सप्तमे मासि जायते स तु भाग्यभाक् । सार्वभौम नृपो भूत्वा महीं शास्ति सुनीतितः ॥ Rm_38.884{21} // तस्मान् नृपेंद्र तं बालं रक्षणीयः प्रयत्नतः । इत्य् आचार्यवचः श्रुत्वा स राजा परिमोदितः । जातकर्मादिकं कर्म महोत्सवैर् अकारयत् ॥ Rm_38.885{22} // तदाचार्यः सेनगुप्तो व्रतमंगलकारकं । इति मत्वा नाम चक्रे मंगलोदय इत्य् अपि ॥ Rm_38.886{23} // ततो बालः शुक्लपक्षे चंद्र इव दिने दिने । पुपोष वृद्धिं सहसा तेजोबलसमन्वितः ॥ Rm_38.887{24} // ततो राजकुले राजा भार्यापुत्रसमन्वितः । वसुंधराव्रतोत्साही मुदितः समुपस्थितः ॥ Rm_38.888{25} // ततो व्रतदिनप्राप्ते भार्यया सह संमतं । कृत्वा स भूपती राजा व्रतं चरितुम् ऐछत ॥ Rm_38.889{26} // ततस् तद् व्रतसामग्रीं साधयित्वा यथाविधि । आचार्येण यथादिष्टं तथा सर्वं समाचरत् ॥ Rm_38.890{27} // श्रीदेव्या व्रतम् आराध्य समहिषी स भूपतिः । यथाविधि सुसंपूर्ण प्रचचार समादरात् ॥ Rm_38.891{28} // तस्मिन्न् अवसरे तत्र सा श्रीदेवी वसुंधरा । सगणा स्वयम् आगत्य भासयंती समाश्रयत् ॥ Rm_38.892{29} // तां श्रीवसुंधरां देवीं सगणां समुपाश्रितां । साक्षाद् आलोक्य राजा स सभार्यः समुपस्थितः ॥ Rm_38.893{30} // पादार्घं सहसा दत्वा पूजांगैश् च समर्चयत् । कृत्वा प्रदक्षिणां नत्वा सांजलिर् न्यपतत् पुरः ॥ Rm_38.894{31} // ततः सा श्रीमहादेवी वसुलक्ष्मी विलोक्य तं । सभार्यं नृपम् उत्थाय समालोक्यैवम् आदिशत् ॥ Rm_38.895{32} // शृणु राजन् महाभाग यथा ते यत् समीप्सितं । सर्वं ते ऽहं प्रवक्ष्यामि सत्यम् एतद् वचो मम ॥ Rm_38.896{33} // इत्य् आदिष्टे महालक्ष्म्या सभार्यः स नृपो मुदा । तां देवीं सांजलिर् नत्वा प्रार्थयद् एवम् आदरात् ॥ Rm_38.897{34} // नमस् ते श्रीमहादेवी प्रसीद परमेश्वश्री । यथा ते ईहितं कार्यं तद् एव देहि मे वरं ॥ Rm_38.898{35} // एतत् संप्रार्थितं राज्ञा श्रुत्वा सा श्रीमहेश्वरी । सभार्यं तं महीपालं समालोक्यैवम् आदिशत् ॥ Rm_38.899{36} // साधु राजन् स्वयं धृत्वा व्रतं सर्वत्र चारय । कृत्वैतन् मे महत्कार्यं ततः प्रैहि ममालयं ॥ Rm_38.900{37} // इत्य् आदिश्य ततः सा श्रीमहादेवी वसुंधरा । सगणा तत् क्षणाद् अंतर्हिता स्वं भुवनं ययौ ॥ Rm_38.901{38} // ततः स सप्रियो राजा तां देवीं सगणाम् अपि । सर्वाम् अन्तर्हितां दृष्ट्वा क्षणं तस्थौ सविस्मयः ॥ Rm_38.902{39} // ततस् तथा स भूमीन्द्रो भार्यया सह सर्वदा । श्रीदेव्याः शरणं गत्वा व्रतं धृत्वा समाचरत् ॥ Rm_38.903{40} // तथा सर्वत्र लोकेषु श्रीदेव्या व्रतम् आदिशत् । बोधयित्वा प्रयत्नेन प्राचारयत् समंततः ॥ Rm_38.904{41} // तथा स नृपतिर् देव्या व्रतं सर्वत्र चारयन् । (##) सर्वेषाम् अपि सत्वानां मंगलं सर्वदाकरोत् ॥ Rm_38.905{42} // एतत्पुण्यविपाकेन स राजा श्रीसमन्वितः । दिव्यातिरिक्तसौख्यानि लब्ध्वा सदा शुभे ऽचरत् ॥ Rm_38.906{43} // ततः स नृपती राजा सर्वार्थिभ्यो यथेप्सितं । संबोधिप्रणिधानेन दत्वा व्रतं सदाचरत् ॥ Rm_38.907{44} // तथा स भूपती राजा भार्यया सह मोदितः । श्रीदेव्याः प्रदधे भक्त्या व्रतं sëÂottaraæ शतं ॥ Rm_38.908{45} // ततः स भार्यया सार्द्धम् अभिषिंच्यात्मजं सुतं । स्वपदे लोकधर्मार्थं कृत्वान्ते तुषिते ययौ ॥ Rm_38.909{46} // ततः स सप्रियस् तत्र श्रीदेव्याः समुपस्थितः । सर्वदा भजनं कृत्वा श्रीमान्स् तस्थौ शुभे चरन् ॥ Rm_38.910{47} // तत्र स सर्वदा सत्वहितं कृत्वा सुखान्वितः । सर्वाः पारमिताः पूर्य संबुद्धपदम् आप्स्यति ॥ Rm_38.911{48} // तदारभ्य सदा सर्वलोकेषु सततं शुभं । त्रिरत्नभजनोत्साहं प्रवर्त्तते कृताव् इव ॥ Rm_38.912{49} // तदा भुवि तथा देव्या स्वयं व्रतं प्रचारितं । इत्य् एतन् मुनिभिः सर्वैः ख्यातम् इति श्रुतं मया ॥ Rm_38.913{50} // एतन् मे गुरुणाख्यातं श्रुतं मय तथोच्यते । त्वं चाप्य् एवं महाराज श्रीदेव्याश् चर तद् व्रतं ॥ Rm_38.914{51} // तथा ते सर्वदा क्षेमं सर्वत्रापि भवेद् ध्रुवं । श्रीदस्येव महासंपद् अक्षीणा संभवेत् खलु ॥ Rm_38.915{52} // ततस् त्वं श्रीसमाधारा दत्वार्थिभ्यो यथेप्सितं । त्रिरत्नभजनं कृत्वा संबुद्धपदम् आप्नुयाः ॥ Rm_38.916{53} // एवं मत्वा महाराज प्रजाश् चापि प्रबोधयन् । श्रीदेव्याः शरणे स्थाप्य सदा व्रतं प्रचारय ॥ Rm_38.917{54} // तथा सत्वहितं कर्तुं संबोधिरत्नलब्धये । श्रीदेव्या धारणीविद्या प्रधातव्या सदादरात् ॥ Rm_38.918{55} // एतत्पुण्यानुभावेन सर्वत्र सर्वदा भवे । भवेतं मंगलोत्साहं सततं निरुपद्रवं ॥ Rm_38.919{56} // अतीतैर् अपि संबुद्धैः सर्वैर् अपि मुनीश्वरं । श्रीदेव्या धारणीविद्यारत्नैर् लोकहितं कृतं ॥ Rm_38.920{57} // तथाधुनापि सर्वैश् च वर्त्तमानैर् मुनीश्वरं । त्रिदेव्या धारणीविद्यारत्नैः सत्वशुभं कृतं ॥ Rm_38.921{58} // तथा चानागतैः सर्वै मुनीन्द्रैर् अपि सर्वतः । श्रीदेव्या धारणीविद्यारत्नैः करिष्यते शिवं ॥ Rm_38.922{59} // सर्वे ऽपि सुगता नाथा बोधिसत्वाः कृपालवः । श्रीदेवीसंप्रसादेन चरन्तो भद्रचारिकां ॥ Rm_38.923{60} // आर्य्यसद्धर्मम् आदिश्य प्रकुर्वते जगद्धितं । एवं जगद्धितं कर्त्तुं संबोधिरत्नम् ईप्सुभिः । श्रीदेव्या धारणीं धृत्वा चरितव्यं जगद्धिते ॥ Rm_38.924{61} // ये चापि श्रीमहादेव्या धारणीं श्रद्धयादरात् । भक्त्या पठंति शृण्वंति पाठयन्त्य् अपि सर्वदा ॥ Rm_38.925{62} // लिखित्वा पुस्तके वापि गृहे स्थाप्य सदादरात् । (##) सत्कृत्य श्रद्धयाभ्यर्च्य धृत्वांजलिं नमंति ये ॥ Rm_38.926{63} // तथा भुर्जे लिखित्वा च वाहौ कण्ठे च मस्तके । श्रीदेव्या धारणीविद्यारत्नं दधति ये सदा ॥ Rm_38.927{64} // एतेषाम् अपि सर्वेषां गृहेषु विषयेष्व् अपि । सर्वत्र मंगलं नित्यं निर्विघ्नं सर्वदा भवेत् ॥ Rm_38.928{65} // ईतय उपसर्गाश् च महोत्पाता उपद्रवाः । न तेषां विषये क्वापि प्रचरेयुः कदा चन ॥ Rm_38.929{66} // ज्वराश् च विविधा रोगाः सर्वसंहारकारकाः । तेसां कायेषु सर्वत्र न स्पृशेयुः कदा चन ॥ Rm_38.930{67} // अपथ्यम् अपि पथ्यं स्याद् विषो ऽपि चामृतं भवेत् । तेषां देहेषु सर्वत्र हितायते ऽहितो ऽपि च ॥ Rm_38.931{68} // ब्रह्मशक्रादयो देवा ये दुष्टा वह्नयो ऽपि च । यमस्य किंकराश् चापि राक्षसा गरुडा अपि ॥ Rm_38.932{69} // नागाश् च वायवश् चापि यक्षगंधर्वकिंनराः । भूतप्रेतपिशाचाश् च कुम्भाण्डाः कटपूतनाः ॥ Rm_38.933{70} // एवम् अन्ये ऽपि ये दुष्टाः सर्वसत्वभयंकराः । सर्वे ते विषये तेषां विघ्नं कर्त्तुं न शक्नुयुः ॥ Rm_38.934{71} // सर्वे देवादयो ऽप्य् एते त्रिधातुभुवनस्थिताः । तेषां देवीप्रभावेन रक्षेयुश् च प्रसादिताः ॥ Rm_38.935{72} // तेषां कार्याणि सर्वाणि संसिद्ध्येयुर् अविघ्नतः । तेषां सर्वत्र कायेषु किंचिद् विघ्नं भवेन् न हि ॥ Rm_38.936{73} // सर्वत्र गछतां तेषां सलाभसिद्धिमंगलं । भवेद् एव सदा नैव विघ्नता स्यात् कदा चन ॥ Rm_38.937{74} // श्रीदेवीकृपादृष्टिप्रभावेन समंततः । सर्वार्थसाधने सिद्धिर् भवेन् न तु विघातता ॥ Rm_38.938{75} // सर्वे ऽपि लोकपालाश् च देवादयो महर्द्धिकाः । यतयो योगिनः सिद्धा ऋषयो ब्रह्मचारिणः ॥ Rm_38.939{76} // ग्रहास् तारागणाः सर्वा योगिन्यो भैरवा अपि । डाकिन्यो mÃt­këÂÃÓ च महाकालगणा अपि ॥ Rm_38.940{77} // एवम् अन्ये ऽपि वीरेशाः सर्वदुष्टप्रमर्दकाः । सृष्टिसंस्थितिसंहारकारका भीमरूपिणः ॥ Rm_38.941{78} // ते ऽपि सर्वे समालोक्य श्रीदेवीसेवकान् मुदा । कृपार्द्दाः समुपाश्रित्य रक्षेयुः सर्वदानुगाः ॥ Rm_38.942{79} // सर्वे ऽपि भिक्षवो बुद्धा अर्हन्तो ब्रह्मचारिणः । श्रीदेवी भाविनो दृष्ट्वा संरक्षेयुः प्रसादिताः ॥ Rm_38.943{80} // सर्वे प्रत्येकबुद्धाश् च tä छ्रीदेव्या उपाश्रिकान् । दूरतः सुदृशालोक्य संरक्षेयुः प्रसादिताः ॥ Rm_38.944{81} // बोधिसत्वाश् च सर्वे ऽपि तांच् छ्रीदेव्या उपासकान् । यथेप्सितं वरं दत्वा पालयेयुः कृपान्विताः ॥ Rm_38.945{82} // सर्वे ऽपि सुगता बुद्धाः श्रीदेव्याः शरणे स्थितान् । सुदृशा सर्वदालोक्य स भवेयुर् दयान्विताः ॥ Rm_38.946{83} // एवं सर्वे ऽपि लोकेशा ब्रह्मा विष्णुशिवादयः । श्रीदेवीधारणीविद्याधरां रक्षेयुर् आदरात् ॥ Rm_38.947{84} // एवं सर्वैर् महाभिज्ञैर् मुनीन्द्रैर् गदितं खलु । (##) इति मे गुरुणादिष्टं श्रुतं मया तथोच्यते ॥ Rm_38.948{85} // श्रुत्वा राजंस् त्वम् अप्य् एवं तच् छ्रीदेवीव्रतं चर । ततस् ते श्रीमहादेवीव्रतपुण्यानुभावतः ॥ Rm_38.949{86} // महासंपत् प्रवृद्धा स्याद् अक्षीणा सर्वदा स्थिरा ॥ Rm_38.950{87} // ततस् त्वं तद् द्रव्यम् आदाय सर्वार्थिभ्यो यथेप्सितं । दत्वा चरच् छुभे सौख्यं भुंक्ष्व संपालयन् प्रजाः ॥ Rm_38.951{88} // एतत्पुण्यविपाकेन दुर्गतीं न व्रजेः क्वचित् । सर्वदा सद्गतीं याता धर्मे चरन् सुखं वसेः ॥ Rm_38.952{89} // इति मत्वा महाराज श्रीदेव्याः शरणं गतः । सद्धर्मं स्वयम् आकर्ण्य लोकाश् च श्रावय प्रभो ॥ Rm_38.953{90} // सर्वेषाम् अपि संसारे धर्म एव सुहृत् सखा । तस्माद् अत्र प्रयत्नेन धर्म एव समर्ज्यां । धर्मं तु सर्वधर्माणां प्रश्रेष्ठं सौगतं वरं ॥ Rm_38.954{91} // यतः सर्वत्र लोकेषु संसारे भद्रता सदा । तस्मात् सर्वत्र संसारे सदा भद्रं समीप्सुभिः । सत्कृत्य सौगतं धर्मं श्रोतव्यं श्रद्धयादरात् ॥ Rm_38.955{92} // ये ऽप्य् अत्र सौगतं धर्मं शृण्वंति श्रद्धयादरात् । दुर्गतीं ते न गछंति संयांति सद्गतीं सदा ॥ Rm_38.956{93} // ये चापि सौगतं धर्मं श्रावयंति परान् अपि । ते ऽपि न दुर्गतीं यांति यांति सद्गतिम् एव हि ॥ Rm_38.957{94} // यश् चापि सौगतं धर्मं prabhëati प्रबेधयन् । सो ऽपि न दुर्गतिं याति संप्रयायात् सुखावतीं ॥ Rm_38.958{95} // यस्यापि स्यात् कलौ पंचकषायक्लेशसंकुले । दुर्लभं सौगतं धर्मं वक्ता श्रोता च दुर्लभः ॥ Rm_38.959{96} // तदा तान् क्लेशिताल् लोकान् दृष्ट्वा घृणादयाहतः । स्वकायजीवितस्नेहं त्यक्त्वा यो धर्मम् आदिशेत् ॥ Rm_38.960{97} // स एव हि महाभिज्ञो धीरः सुधीर् विचक्षणः । सर्वक्लेशविजेता च मारजित् स्याज् जिनात्मजः ॥ Rm_38.961{98} // यश् चापि च तदा क्लेशसंघसमाकुले तथा । त्यक्तः स्वप्राणकायो यः सद्धर्मं शृणुयान् मुदा ॥ Rm_38.962{99} // सापि धीरो महावीरः सर्वक्लेशाभिमर्दकः । संबोधिमार्गसंप्राप्तो ज्ञातव्यो हि जिनप्रियः ॥ Rm_38.963{100} // यश् चाप्य् एव कलौ काले सद्धर्मान्तर्हिते तथा । निस्नेहस्वासुकायो यः सद्धर्मं श्रावयेत् परान् ॥ Rm_38.964{1} // स 'पि स्यात् सुगतपुत्रो महाधीरो विशारदः । सर्वसर्वहिताकांक्षी बोधिसत्वः सुधीः कृती ॥ Rm_38.965{2} // यश् चापि परतः श्रुत्वा सद्धर्मं सौगतोदितं । अनुमोदेत् प्रसन्नात्मा सो ऽपि स्यात् सुगतात्मजः ॥ Rm_38.966{3} // सर्वतीर्थाभिषेके यत् पुण्यं तत् सर्वम् आप्नुयुः । सर्वत्र सज्जना नूनं कर्त्तव्यं नात्र संशयं ॥ Rm_38.967{4} // यावंतः प्राणिनः सत्वास् तान् सर्वान् यो हि पालयेत् । तस्य यावन् महत्पुण्यं तत् सर्वं ते समाप्नुयुः ॥ Rm_38.968{5} // (##) यावंतो भिक्षवो ऽर्हन्तस् तान् सर्वान् यः समर्चयेत् । तस्य पुण्यफलं यावत् तत् सर्वं ते ह्य् अवापुयुः ॥ Rm_38.969{6} // यावत् प्रत्येकबुद्धाश् च तान् सर्वान् यो भजेन् मुदा । यावत् पुण्यफलं तस्य लभेयुस् ते ततो ऽर्थिकं ॥ Rm_38.970{7} // यावंतः सुगताश् चापि तान् सर्वान् यः सदा भजेत् । यावत् पुण्यं महत् तस्य लभेयुस् ते ततो ऽधिकं ॥ Rm_38.971{8} // यावंतो भूतले गवस् तान् sarvä छ्रद्धया ददेत् । तस्य यावन् महत्पुण्यं प्राप्नुयुस् ते ततो ऽधिकं ॥ Rm_38.972{9} // मेरुप्रमाणसौवर्णरत्नराशिं च यो ददेत् । तस्य पुण्यम् असंख्येयं प्रयायुस् ते ततो ऽधिकं ॥ Rm_38.973{10} // साब्धिशैलं महीं सर्वां श्रद्धया यः समर्प्पयेत् । तस्य बहुतरं पुण्यं सम्यायुस् ते ततो ऽधिकं ॥ Rm_38.974{11} // सौषधीद्रव्यभोग्यादीन् प्रदद्याच् छ्रद्धयापि च । तस्य पुण्यम् असंख्येयं लभेयुस् ते ततो ऽधिकं ॥ Rm_38.975{12} // यस्य कल्पसहस्राणि तृणाम्बुप्राशनस्तयेत् । यावंतस्य महत्पुण्यं लभेयुस् ते ततो ऽधिकं ॥ Rm_38.976{13} // यज्ञकोटिसहस्राणि कुर्याद् यः श्रद्धया मुदा । तावत् तस्य महत्पुण्यं प्राप्नुयुस् ते ततो ऽधिकं ॥ Rm_38.977{14} // एवं यावंति पुण्यानि दानव्रतोद्भवान्य् अपि । संति ततो ऽधिकं पुण्यं ते सर्वे समवाप्नुयुः ॥ Rm_38.978{15} // इति सत्यं समाख्यातं सर्वैर् अपि मुनीश्वरैः । एतन् मे गुरुणादिष्टं श्रुतं मया च वक्ष्यते ॥ Rm_38.979{16} // एतत् सत्यं परिज्ञाय यदि संबोधिम् इछसि । सदा सद्धर्मम् आकर्ण्य त्रिरत्नभजनं कुरु ॥ Rm_38.980{17} // प्रजाश् चापि महाराज बोधयित्वा प्रयत्नतः । बोधिमार्गे प्रतिष्ठाप्य पालयस्व समाहितः ॥ Rm_38.981{18} // ततस् ते मंगलं नित्यं सर्वत्रापि भवेद् ध्रुवं । क्रमाद् बोधिं समासाद्य संबुद्धपदम् आप्नुयाः ॥ Rm_38.982{19} // एतत् तेनार्हतादिष्टं श्रुत्वाशोकः स भूपतिः । तथेत्य् अभ्यनुमोदित्वा प्राभ्यनंदत् सपार्षदः ॥ Rm_38.983{20} // ततः स उपगुप्तो ऽर्हन् विहारे समुपाश्रयेत् । सो ऽशोको ऽपि महाराजस् तथा धर्मं सदाचरत् ॥ Rm_38.984{21} // एतद् एवं समाख्याय जयश्री स जिनात्मजः । सर्वासां शिष्यसंघांश् च समामंत्र्यैवम् आदिशत् ॥ Rm_38.985{22} // subhëitamahÃratnamÃlÃm इमां prabhëati । यो यत्र मेव शृण्वंति श्रावयंत्य् अपि ये मुदा ॥ Rm_38.986{23} // श्रुत्वानुमोदंति ये च दृष्ट्वा नमंति ये मुदा । सत्कृत्य श्रद्धया नित्यं समभ्यर्च्य भजंति ये ॥ Rm_38.987{24} // एतेषां तत्र सर्वेषां भवंतु मंगलं सदा । जयश्री परिवृद्धास्तु सर्वत्र सर्वदापि च ॥ Rm_38.988{25} // ईतय उपसर्गाश् च सर्वे विघ्नगणा अपि । दुष्टा मारगणांश् चापि विलयं यांतु सर्वदा ॥ Rm_38.989{26} // गृहेषु सर्वदा तेषं लक्ष्मीस् तिष्ठतु सुस्थिराः । (##) धर्मार्थकामभोग्याश् च संसिद्ध्यंतु स मेधिताः ॥ Rm_38.990{27} // नीरोगा सुचिरायुष्का भवंतु ते सुखान्विताः । विरतपापकर्माणः प्रचरंतु शुभे सदा । त्रिरत्नभजनं कृत्वा भवंतु ब्रह्मचारिणः ॥ Rm_38.991{28} // सर्वसत्वहितैः कृत्वा भुक्त्वा भद्रसुखं सदा । क्रमात् पारमिताः पूर्य व्रजंतु सौगतं पदं ॥ Rm_38.992{29} // एतत्पुण्यानुभावेन तत्र सर्वत्र सर्वदा । भवंतु मंगलं नित्यं सुभिक्षं निरुपद्रवं ॥ Rm_38.993{30} // सर्वे सत्वाश् च सद्धर्मं साधयंतु समुद्यताः । त्रिरत्नभजनोत्साहैः सर्वे व्रजंतु सौगतिं ॥ Rm_38.994{31} // काले वर्षंतु मेघाश् च भूयाच् छस्यवती मही । बहुक्षीरप्रदा गावो भवंतु वत्सलान्विताः ॥ Rm_38.995{32} // सर्वदा सुफलैः पुष्पं वृक्षाः संतु समन्विताः । राजा भवंतु धार्मिष्ठो नयस्थाः संतु मंत्रिणः ॥ Rm_38.996{33} // सर्वे सैन्याश् च योधारो जयंतु दूर्जनान् नरीन् । सर्वेतयः प्रशाम्यंतु संतु सौख्यान्विताः प्रजाः ॥ Rm_38.997{34} // नीरुजाः सुखसंपन्नाः श्रीसंपत्तिसमन्विताः । ब्रह्मादि लोकपालाश् च दशदिक्पा महर्द्धिकाः । vighnä जित्वा शुभं कृत्वा पालयंतु प्रजाः सदा ॥ Rm_38.998{35} // सर्वे त्रैधातुलोकाश् च कृत्वा मैत्रीं परस्परं । त्रिरत्नभजनं कृत्वा चरंतु बोधिचारिकां ॥ Rm_38.999{36} // सर्वे भद्राणि पश्यंतु मा कश्चित् पापम् आचरत् । सर्वत्र शासनं बौद्धं धृत्वा यांतु जिनालयं ॥ Rm_38.1000{37} // एवं जयश्रीर् मुनिराजकल्पः संबोधिचर्याप्रविकाशहेतोः । सर्वान् स्वशिष्यान् परिबोधयन् सः समादिदेश श्र्यवदानमालां । श्रुत्वापि ते सर्व उदारचित्ताः श्रुत्वा सलोका अभिनंद्यमानाः । सद्धर्मम् आश्रित्य सदा त्रिरत्नं भक्त्या भजंत व्यहरन् प्रमादा ॥ Rm_38.1001{38} // यत्रेदं सूत्रराजेंद्रं प्रावर्त्तयेत् कलाव् अपि bhëed यः शृणुयाद् यश् च श्रावयेद् यश् च चारयेत् । एतेषां तत्र सर्वेषां संबुद्धाः सकला सदा कृपादृष्ट्या समालोक्य कुर्वंतु भद्रम् आभवं सर्वाः पारमिता देव्यस् तेसां तत्र सदा शिवं । कुर्वन्त्यो बोधिसंभारं पूरयंतु जगद्धिते । अनेन सद्धर्मरसामृतेन सर्वज्ञभास्वद्वदनोद्भवेन । क्लेशानलप्रह्वरिर् आतुरासु प्रजासु दुःखं प्रशमो ऽस्तु नित्यं ॥ Rm_38.1002{39} // ++ इति subhëitaratnÃvadÃnatatve वसुधारा व्रतकथा समाप्ता ++ श्रेयो ऽस्तु सम्वत् 1028 माघमासे कृष्णपक्षे द्वितीयायां तिथौ पूर्वफाल्गुणीनक्षत्रे सुद्धयोगे बुधवासरे कुंभराशिगते सवितरि सिंहराशिगते चंद्रमसि एतद्दिने संपूर्णम् इदैः पुस्तकं (##) मानदेवसंस्कारितचक्रमहाविहारे निवासितः वज्राचार्य्यश्रीधर्म्मराजेन लिखितम् इदं पुस्तकम् एतत्पुण्येन धर्म्मार्थकाममोक्षान् प्राप्तिम् अस्तु श्वपुस्तकसुनानं लोभयायमदु ॥