Mahasannipataratnaketudharanisutra, or Ratnaketuparivarta (=RKP) Based on the edition by Yenshu Kurumiya: Ratnaketuparivarta, Sanskrit Text. Kyoto 1978. (=Kurumiya) Input by Klaus Wille Occasional orthographical pecularities have been retained, e.g., substitution of Anusvàra for class nasal and vice versa. #<...># = BOLD for pagination of Kurumiya's edition %<...>% = ITALICS for restorations and emendations ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ folios 1-4 are missing I. %%हयेयं ॥ अथ तेन क्षणेन मारः पापीम्ठछीघ्रम् एव स्वभवनाद् अन्तर्हायायुष्मतो ऽश्वजितो वेषलिंगेर्यापथेन तयोः सत्पुरुषयोः पुरतो ऽन्तर्मा%% %%m इदं मया हि वितथं हेतूपमं कारणं युवयोर् एव मनःप्रचारनियमं विज्ञायतुं किं युवां । सर्वं चैतद् अपार्थकं हि कथितं नास्त्य् अत्र हेतुः पुनः कृष्णस्यास्य %<शुभस्य कर्मण इह प्रा>%प्तिः फलं वा कुतः %% RKP_1.9 (##) क्षिप्रं कामगुणेष्व् अतीव चरतं क्रीडां युवां विन्दतं मृत्युर् नास्ति न जन्म नार्तिजरसे लोकः परो नास्ति वा । पुण्यापुण्यफलं च कर्मजनितं नास्त्य् अत्र हेतुक्रि%%तीह शाक्यतनयो मा श्रद्धया गच्छथः ॥ RKP_1.10 अथोपतिष्यकौलितयोर् एतद् अभूत् । मारो वतायं पापीमान् उप%%ंक्रान्त आवयोः प्रव्%%अज्याविच्छन्दनार्थं । अथोपतिष्यः पराङ्मु%%रिषदम् आहूयैवम् आह । श्रुणत यूयं माणवकाः स्मरत संसारदोषान् । जरया पीडितो लोको मृत्युना परिवारितः । उभयोस् तत्प्रहाणाय प्रव्रज्या%<ü>% साधु गृह्णथ ॥ RKP_1.11 %% कौलितो मारं प्रोवाच ॥ आज्ञातः प्रवरः सतां मतिधरो धर्मस् त्रिदुःखान्तकृत् कश्चिन् नास्ति यदावयोर् मतिम् इमां व्युच्चालयेत् सर्वथा । तृष्णायाः प्रशमाय धीरमनसाव् आवां %% व्युत्थितौ मा सिंहाकृतिना सृगालवचनैर् आवां मतेर् भ्रामय ॥ RKP_1.12 याश् च देवता दृष्टसत्यास् ता गगनस्थितास् ताभ्यां सत्पुरुषाभ्यां साधुकार%<ü>% (##) प्रददुः । साधु साधु सत्पुरुषौ सर्वलोकविशि%<ष्ट>% एष मार्गो यद् उत प्रव्रज्यानिष्क्रमः । सर्वदुःखोपशान्त एष मार्गः । सर्वतथागतगोचरावतार एष मार्गः । सर्वबुद्धैर् भग%%द्भिर् व%%णितः प्रशस्त एष मार्गो यद् उत प्र%%ष्क्रम इति । अथ खलु मार%<þ>% पापीमान् दुःखितो दुर्मना विप्रतिसारी तत्रैवान्तर्धानं जगमा ॥ अथ खलूपतिष्यकौलितौ परिव्राजकौ स्वपरिषदम् अवलोकयैवैव%%तुः । यत् खलु माणवका यूयं जानीध्वम् आवां जरामरणसागरपारंगमाय तथागतम् उद्दिश्य प्रव्रज्यां संप्रस्थितौ । यः पुनर् युष्माकं नेच्छति भ%% प्रव्रजितुम् इहैव निवर्ततां । सर्वाणि च तानि पंचमाणवका%%ü शतान्य् एवम् आहुः । यत् किंचिद् वयं जानीमस् तत् सर्वं युवयोर् अनुभावेन । नूनं युवाम् उदारस्थाने प्रव्र%%द्दिश्य वयम् अपि प्रव्रजिष्यामः ॥ अथोपतिष्यकौलितौ परिव्राजकौ पंचशतपरिवारौ भगवंतम् उद्दिश्य प्रव्रज्या%<ü>% संप्रस्थितौ विदित्वाथ मारः पापीमान् बहि%%गरस्य महाप्रपातम् अभिनिर्मितवान् योजनशतम् अधस्ताद् (##) यथा तौ न शक्ष्यतः श्रवणस्य गौतमस्यान्तिकम् उपसंक्रमितुम् इति । भगवा%<ü>%÷ च पुनः तादृशम् ऋद्ध्य%% ताव् उपतिष्यकौलितौ परिव्राजकौ तं महाप्रपातं न ददृशतुः । ऋजुना मार्गेण गच्छतः । पुनर् अपि मारः पापीमांस् तयोः पुरतः पर्वतम् अभिनिर्मिमीते दृ ..... सुषिरं योजनसहस्रम् उच्चत्वेन सहस्रं च सिंहानाम् अभिनिर्मिमीते चण्डानां दुष्टानां घोराणां । तौ च सत्पुरुषौ भगवतस् तेजसार्%%ध्यनुभावेन %%दृशतुः न च सि%<ü>%हा%% न च सि%<ü>%हन्%<à>%दञ् छुश्रुवतुः । ऋजुना च मार्गेण येन भगवांस् तेनोपसंक्रामतुः । भगवांश् चानेकशतसहस्रया परिषदा परिवृतः पु%%र्मं देशयति स्म ॥ अथ खलु भगवान् भिक्षून् आमन्त्रयते स्म । पश्यत यूयं भिक्षवः एतौ द्वौ सत्पुरुषौ गणप्रमुखौ गणपरिवारौ । आहु%<þ />% पश्यामो वयं %%गवान् आह । एतौ द्वौ सत्पुरुषौ सपरिवारौ ममान्तिके प्रव्रजित्वा एको मम सर्वश्रावकाणां प्रज्ञावताम् अग्रो (##) भविष्यति द्वितीयो ऋद्धि%%ताम् ॥ अथान्यतरो भिक्षुस् तस्या%<ü>% वेलायाम् इमा गाथा अभाषत ॥ एतौ च विज्ञपुरुषौ परिवार%%न्तौ यौ v%%आकृतौ हितकरेण नरोत्तमेन । समन्विताव् ऋद्धिधिया विशारदाव् उपेम्य् अहं गौरवजात एतौ ॥ RKP_1.13 अथ खलु स भिक्षुर् उत्थायासनाद् बहुभिर् भिक्षुभिः सार्धं बहुभिश् च गृहस्थप्रव्रजितैर् अभ्युद्गम्य तौ सत्पुरुषौ पर्युपासते स्म । अथ तौ सत्%% येन भगवांस् तेनोपजग्मतु%<þ>% / उपेत्य भगवतः पादौ शिरसा%%वन्द्य तृप्रदक्षि%<ण>%ü कृत्वा भगवतः पुरतः स्थित्वा भगवंतम् एतद् ऊचु%<þ>% / लभेवह्य् आवां वा भगवतो ऽन्ति%%पसंपद्भिक्षुभावम् । चरेयम् आवां भगवतो ऽन्तिके ब्रह्मचर्यं ॥ भगवान् आह । कि%<ü>%नाम युवां कुलपुत्रौ । उपतिष्य आह । तिष्यस्य ब्राह्मणस्याहं पुत्र %%ता मे शारिका नाम । ततो मे जन्म । तेन मे शारिपुत्र इति नामधेयं कृतं । अभ्यनुज्ञातो ऽहं (##) पूर्वं मातापितृभ्यां प्रव्रज्यायै ॥ कोलित आह । पिता मे कौ%<ण्डिण्यो नाम । तेन मे>% कौलितो नाम । माता मे मुद्गला नाम । तेन मे मौद्गल्यायन इति सामान्यं नामधेयं कृतं । कश्चि%% मे जनो कौलित-m-इति संजानाति । कश्%%इन् %%औद्%%l%%à%% 'हं पूर्वं मातापितृभ्यां प्रव्रज्यायै ॥ भगवान् आह । चरतां शारिपुत्रमौद्गल्यायनौ सपरिवारौ ममान्तिके ब्रह्मचर्यम् इति । सैव तयोः प्रव्रज्य्%<à उपसंपद् भिक्षुभाव>%÷ च । अचिरप्रव्रजितौ च शारिपुत्रमौद्गल्यायनौ सपरिवारौ ॥ अथ मारः पापीमान् महेश्वररूपेण भगवतः पुरत%<þ>% स्थित्वैवम् आह ॥ ये शास्त्रार्थप%% विद्यासु पारंगताः ते सर्वे प्रणमंति मत्सुचरणौ तेषाम् अहं नायकः । क्षिप्रं मच्छरणं सशिष्यपरिषं गच्छाद्य भो गौतम स्फीतं निर्वृति + + + + + तं वक्ष्यामि मार्गं तव ॥ RKP_1.14 भगवान् आह । (##) त्वन्मार्गो जगतो ऽस्य दुर्गतिवहो दुःखार्णवप्रापको मार्गो मे स चराचरस्य जगतो दुःखार्णवोच्छोषकः । किं भूयो %%गल्भमुखरो धृष्टं सृगालस्वरः व्याभग्नो ऽसि न मारकर्म इह मे शक्तो ऽसि कर्तुं पुनः ॥ RKP_1.15 अथ मारः पापीमान् महेश्व%%रूपम् अंतर्धाय ब्रह्मवेषेण पुनर् भगव%% स्थित्वैवम् आह ॥ कर्मक्लेशभवांकुरप्रमथन%<ü>% यत् ते कृतं प्रज्ञया दुःखान्य् उत्सहसीह किं पुनर् इतस् स%%त्वार्थम् एवं मुने । नास्त्य् अस्मिं जगति प्रभो क्वचिद् अपि त्वत्पात्रभूतो जनः कस्मा%% त्वं विगतामयो न %%रितं निर्वासि कालो ह्य् अय%% ॥ RKP_1.16 भगवान् आह । गंगावालुकसन्निभान् असदृशा%% स%%त्वान् प्रपश्याम्य् अहं ये %% वैनयिकाः स्थिता%<þ>% करुणया ते संप्र%%क्ष्या मया । (##) मध्योत्कृष्टजघन्यताम् उपगतो निर्मोक्ष्य निष्ठा जगत् निर्वास्यामि ततो निमन्त्रयसि मां शाठ्येन किं दुर्मते ॥ RKP_1.17 अथ पुनर् अपि मारः पापीमान् दुःखितो दुर्मना विप्रतिसारी %%वान्तर्धाय स्वभवनं गत्वा शोकागारं प्रविश्य निषण्णः । तत्क्षणम् एव च सर्वमारभवननिवासिनश् च स%%त्वा%<þ>% परस्परं पृच्छंति स्म । को हेतुर् यद् अयम् अस्माकं म%%गारं प्रविश्य निषण्णो न च कश्चिज् जानीते ॥ अथ पंच मारकन्याशतानि परमप्रीतिकराणि पुष्पमाल्यविलेपनानि गृहीत्वा परममनोज्ञैर् वस्त्राभ%%लंकृत्य परममनोज्ञहर्षकराणि दिव्यानि तूर्याणि प्रवादयंत्यः परममनोज्ञस्वरेण नृत्यंत्यो गाय%<ü>%त्यो वादयंत्यो महता दिव्येन पंचांगिकेन तूर्येण %%क्तेन मारस्य पापीमतः पुरत%<þ>% स्थिताः । स च मारः पापीमान् बाहून् प्रगृह्य प्रक्रोशितुम् आरब्धः । मा शब्द%<ü>% कुरुत मा शब्दं कुरुतेति । एवम् उक्ताश् %%a m%%h%<å>%r%% पुनर् अपि प्रगायंत्यस् तूर्याणि पराजघ्नुः । मारश् च पापीमान् पुनर् अपि बाहुद्वयम् उत्क्षिप्य प्रक्रोशितुम् आरब्धो यावत् सप्तकृत्वस् ता अप्सरसस् तां रतिनिबद्%%ह%%ऋत्तवा .......... %%थैव (##) बाहुद्वयम् उन्नाम्%%ओत्क्रोशं %%कार । मा शब्दं कृध्वं मा शब्दं कृध्वम् इति । एवम् उक्ताश् च ता अप्सरसस् तूष्णी%<ü>% तस्थुः ॥ अथ खलु विद्युद्वल्गुस्वरा नामाप्सरा y%%s तेनांजलिं प्रणाम्यैवम् आह । किं ते विभो च्युतिनिमित्तम् इहाद्य दृष्टं किं वा जगद् धुतवहाकुलम् अद्य जातं । शत्रुस् तवाधिकबलः किम् इहास्ति कश्%% + + + + + + %%माश्रयसे सशोकः ॥ RKP_1.18 मार%<þ>% प्राह ॥ शत्रुर् ममास्ति बलवा%% निगृहीतचेता मायासु शिक्षित%%r भुवि शाक्यपुत्रः । तत्प्%%अक्षयो यदि न चास्ति क%%चिद् एवं शून्यं करिष्य%% ममेह स कामधातु%% ॥ RKP_1.19 सा अप्सरा प्रोवाच । स्वामिन्न् उपायबलवीर्यपराक्रमैः कैः कर्तुं क्षयं पर%%शेषम् इहाद्य तस्य । (##) क%<þ>% शक्नुयात् त्रिभव%%नदीर्घतीरं तृष्णार्णवं क्षपयितुं वलसा + युक्तः ॥ RKP_1.20 मार%<þ>% प्राह । दानव्रताशयदयाप्रणिधानपाशः शून्यानिमित्तपरमास्त्रगृहीतचापः । निःशेषतो भव%%वृ%%त्युपदेशकर्ता संसारनि%<þ>%सृतपथप्रशमानुकूलः ॥ RKP_1.21 शून्येषु ग्रामनगरेषु वनान्तरेषु गिरिकन्दरेष्व् अपि वसंति तस्य शिष्याः । ध्यानाभियुक्तमनसः प्रविविक्तचारा दोषक्षयाय सततं विधिवत् प्रयुक्ताः ॥ RKP_1.22 ऋद्ध्या बलैः करुणया च सहायवन्ताव् उपतिष्यकौलितव् अनौ मुनिना विनीतौ । त्रैलोक्यसर्वविधिना सुविनीतधर्मा शून्यं करिष्यति %% मे किल कामधातुं ॥ RKP_1.23 अथ तै%<þ>% पंचभिर् मारकन्याशतैर् मारस्य पापीमतो ऽन्तिकाद् भगवतो गुणवर्ण%<ü>% श्रुत्वा सर्वैर् आकारविगतविद्युन् नाम बोधिस%%त्वसमाधिः प्रतिल%% अथ तानि पंच मारकन्याशतानि दिव्यानि तूर्याणि तांश् च (##) दिव्यपुष्पगन्धमाल्यविलेपनाभरणविभूषणा%%कारान् येन भगवांस् तेनाक्षिपन् भगवतः %% तानि च दिव्यानि तूर्याणि ते च यावद् अलंकारा भगव%%ध्यनुभावेन वेणुवने ववर्षुः । ताश् च मारकन्या%<þ>% स्वयम् अद्राक्षुः सपरिवारः । दृष्त्वा च पुन%% प्रसाद%%जाता बभूवुर् य%% वेणुवने एवंरूपं पुष्पवर्षं प्रवृष्टम् इति ॥ ते च भिक्षवः संशयजाता भगवन्तं पप्रच्छुः । यद् भगवन्न् %%न%%ल्या%%नोः सपरिवारयोर् इदम् एवंरूपं महाश्चर्याद्भुतादृष्टाश्रुतपूर्वं वर्षं प्रवृष्टम् । को न्व् अत्र भगवन् हेतुः । कः प्रत्ययः । भगवान् आह । नानय्%%स्य तु पापीमतः पंचमात्रैः परिचारिकाशतैस् ततो मारभवनाद् इदम् एव%<ü>%रूपं महापुष्पवर्षं यावद् अलंकारवर्षम् उत्सृष्टं मम पूजाकर्मणे । %%चिरा%%मान्तिकाद् व्याकरणं प्रतिलप्स्यन्ते ऽनुत्तरायां सम्यक्संबोधौ ॥ (##) अथ तानि पंचमात्राणि मारकन्याशतानि स्वयम् एव भगवतो वा%%श्रुतघोषव्याहारम् a%%i%<श्रुत्य भूयस्य मा>%त्रया च भगवतो ऽन्तिके प्रसादजातास् तास् तेन प्रसादप्रमोद्येन बोधिचित्तासंप्रमोषं नाम समाधिं प्रतिलेभिरे ॥ अथ खलु ता मारकन्या%%वने एकांसं चीवर%<ü>% प्रावृत्य दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्यांजलिं कृत्वा यस्यां दिशि भगवान् विहरति तां दिशं निरीक्षमाणा एवम् ऊचुः ॥ तृष्णासरिन्निखिलशोषक सर्वलोकम् आलोक्य नेत्रविकलं जगद् एकचक्षुः । त्वं तारको ऽद्य जगतः सनरामरस्य बुद्धा वयं कथम् इहाशु मुने भवेम ॥ RKP_1.24 नरदेवपू%%य भगवन् परमार्थवादिन् स्त्रीत्वं जुगुप्सितम् अपोह्य वयं समग्राः । ऋद्ध्या तवो%%ममते त्वरितं समीपे गत्वा मुनीन्द्रवचनं श्रुणुयाम एवं ॥ RKP_1.25 नैरात्म्यवादि भगवन् परमार्थदर्शिन् बोध्यंगरत्नधर निर्मलवाक्प्रदीप । आक्रम्य मारबलम् अप्रतिम त्वम् अस्मान् (##) बोधाय शीघ्रम् अधुना सम%<ü>% व्याकुरुष्व ॥ RKP_1.26 अथ खलु मारक%% उत्थायासनाद् एककण्ठेन मारं पापीमन्तम् एतद् ऊचु%<þ>% ॥ त्वं नाम दुष्कृतमते भगव%%सकाशे दुष्टः कथं शृयम् अवाप्य चलाम् असाराम् । जात्यादिदु%<ःखस>%मुपद्रुतसर्वमूर्तिः घोरां दशाम् उपगतो ऽसि मदावलिप्तः ॥ RKP_1.27 श्रद्धां जिने कुरु तथा व्यपनीय रोषं संसारदोषमदपंकसमुद्धृतात्मा । एष s%%सर्वजगस्वभाव आगच्छ कारुणिकम् आशु गतिं प्रयामः ॥ RKP_1.28 अथ खलु मारस्य पापीमतः परमदुष्टमनसः एतद् अभूत् । य%% न्व् अह%<ü>% तादृशं m%<आरबलविषयवेगं सम>%नुस्मरेयं यद् एतानि पंच परिचारिकाशतानि पंचपाशबन्धनबद्धाम् आत्मान संपश्येयुर् इहैव निवर्तेरन् न पुनर् गन्तु%<ü>% शक्%%y%%þ । स %% तत् कुतस् तथा हि तानि पंच परिचारिकाशतानि तथागताधिष्ठानानि ॥ अथ खलु ताः पंचशतपरिचारिका मारस्य पापीमतो ऽन्तिकात् प्रचक्रमुः । (##) %%या %%उष्टः । तस्यैतद् अभवत् । य%% न्व् अहं पुनर् अपि तादृशं मारबलविषयवेगं समनुस्मरेयं यत् सर्वम् इदम् आकाशवैरंभसंघातैर् महाकालमेघैर् महाकालवाय्%% यथा ता एव परिचारिकाः सर्वा दिग्विदिक्षु संभ्रान्ताः श्रमणं गौतमं न पश्येयुः । पुनर् एव मे भवनम् आगच्छेयुः । तथापि बुद्धाधिष्टानबलेन किय%% न शक्नोत्य् उत्पादयितुं यो ऽन्ततो बालाग्रम् अपि कंपयेत् प्राग् एव बहुतरम् । अथ मारः पापीमान् भूयस्य मात्रया दुष्टदुःखितो दुर्मना विप्रतिसा%%स्वरेण स्वपुत्रगणपारिषद्यान् विक्रोशन् सर्वं मारभवनं शब्देन पूरयाम् आस । आगच्छथ प्रियसुता गणपारिषद्या भ्रष्टा वयं स्वविषयात् स्वबलाच् च रिद्धे%<þ । जातो ऽत्र>% एष विषवृक्ष इवान्तरात्मा मायाशठो मधुरवाग् इह शाक्यपुत्रः ॥ RKP_1.29 अथ तेन शब्देन सर्वास् ता मारकन्याः मारदुहितराश् च सर्वे च मारपुत्रा (##) गणपार्षद्या%<÷ च>% त्वरितमानरूपाः शीघ्रम् उपगम्य मारस्य पापीमतः पुरतस् तस्थुः । तस्यां च परिषदि जयमतिर् नाम मारपुत्रः । स प्रांजलिर् भूत्वैवम् आह । किं दुर्मना%<þ>% परमकोपविदुष्टचेता नो कल्पदाह इह न च्युतिर् अद्य ते ऽस्मात् । शत्रुर् न चास्ति तव कश्चिद् इह प्रवृद्धो मोहं गतो ऽसि किम् इवान्यमति%% कस्मात् ॥ RKP_1.30 मार%<þ>% प्राह । न त्वं पश्यसि शाक्यपुत्रविष%%यानिष%<õ>%णं द्रुमे यद् वाक्यं वदसीह नास्ति बलव्ठछत्रुस् तवेत्य् अग्रतः । सर्वे तेन शठेन चैकबलिना संभ्रामिता नैकशो %%ङ्गारेण वयं %% यद्वद् %% ॥ RKP_1.31 विद्वांसो बहुशास्त्रकाव्यरचनाव्यग्राः समग्रा द्रुतम् । एतं शाक्यसुतं गता द्य %<श>%रमं ध%% तत्व् एष प्रियविग्रहः शठमतिः शत्रुर् ममात्युद्धतः ॥ RKP_1.32 (##) एता वै परिचारिका%<þ>% प्रियतमाः प्रोत्सृज्य मां निष्कृपा%<þ>% %% तं श्रमणं गता द्य शरणं कृ%% / %% कृत्स्नम् इदं भवत्रयम् अतः शून्यं शठो मायया भस्मीकुर्म इहाद्य यद्य् अतिबलं नाशु प्रयत्नाद् वयं ॥ RKP_1.33 अथ ते सर्वे मारपुत्राः स%% एवम् अस्तु यद् अस्माकम् ऋद्धिबलविषयानुभावविकुर्वितं सर्वं दर्शयिष्यामः । यदि शक्ष्याम एतं शाक्यपुत्रं भस्मीकर्तुम् इत्य् एव%<ü>% कु%<शलम् । यद्य् एवं न शक्ष्यामस् तं शरणं गमिष्यामः />% स्वयम् एव तात प्रत्यक्षो ऽसि यद् वयं महासैन्यपरिवृताः प्राग् एव एकाकिनाद्वितीय्%%आनेन शाक्यपुत्रेणर्द्धिबलेन पराजिताः किं पुनर् एतर्ह्य् अनेकपरि%% / मारः पापीमान् एवम् आह । गच्छत तावद् भद्रमुखा%<þ />% यदि शक्नुतैनं श्रमण%<ü>% गौतमं घातयितुं पुनर् आगच्छत ॥ अथ न शक्तास् तथाप्य् आगच्छत । स्व%%रिपालयिष्याम%<þ>% ॥ अथ मारपर्षद्द्वादश%%इंबराणि ततो ऽतिक्रम्य इत ऊर्ध्%%अं याव%% (##) चतुराशीतिं योजनसहस्राणि स्फरित्वा तादृशं मारबलरिद्धिवेगं दर्शया%%र्वचातुर्द्वीपिकायाम् आकाशं महाकालमेघैर् आपूरया%%सुः । महाकालवायुभिश् चोल्कापातैश् च सुमेरुं पर्व%%राजानं पाणिभिः पराजघ्नुः । सर्वं चातुर्द्वी%% प्रकम्पया%%सुः । परमभैरवांश् च शब्दान् समुत्ससर्जुः । यतो नागा महानागाः यतो यक्षा महायक्षाः सर्वावन्त्या महापृथिव्याः सगिरिशैलपर्वतायाः सुमेरोश् च %%तराज्ञः कंपं विदित्वा सरसां महासरसां नदीकुनदीमहानदीनां महासमुद्राणां च संक्षोभं ज्ञात्वा गगनतले तस्थुः । सा च मारपर्षत् सुमेरुमूर्धनि स्थित्वा योजनप्रमाणां वृष्टिम् अभिनिर्मिमीयांगमगधेषु समुत्ससर्ज । महान्तं चासिमुसलपा%<षा>%णतोमरभिण्डिपालनाराचक्षु%%प्रक्षुरमुखक्षुरकल्पवासिमुखवासि%%रकरालचक्रविकरालचक्रदृढखरपरुषरूक्षवर्षं निर्मायोत्ससर्ज ॥ अथ भगवांश् तस्मिन् समये मारमण्डलविध्वंसनं नाम %%धिं समापदे । %%र्वां शिलाप्रहरणवृष्टिं दिव्योत्पलपद्मकुमुदपुण्डरीकमान्दारवमहामान्दारवपुष्पवृष्टिम् अध्यतिष्ठत् । (##) तांश् च शब्दान् नाना%%द्यान् अध्यतिष्ठत् । यद् उत %%ब्दं संघशब्दं पारमिताशब्दं अभिज्ञाशब्दं अवैवर्तिकशब्दं अभिषेकशब्दं चतुर्मारपराजयशब्दं बोधिमण्डोपसंक्रमणशब्दं यावत् सोपादा%%n अध्यतिष्ठत् ॥ सर्वा रजोन्धकारवायवः प्रशेमुः । ये केचिद् इह चातुर्द्वीपिके तृणगुल्मौषधिवनस्पतिक्षितिशैलपर्वतास् तान् सर्वान् %%p%%मया%% %%लोक्यमूर्ध्नो भगवान् यावद् ब्रह्मलोकं कायेन वशं वर्तयाम् आस । एकैकस्माच् च लक्षणाद् भगवतस् तादृशी प्रभा निश्चचार यया प्रभया %%ç%%दारेणावभासेन स्फुटो ऽभूत् । ये चास्यां त्रिसाहस्रमहासाहस्र्यां लोकधातौ देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगप्रेतपिशाचकु%% नैरयिका वा तैर्यग्योनिका वा यामलौकिका वा ते सर्वे भगवंतम् अद्राक्षुः । बहूनि च देवनागयक्षमनुष्यामनुष्यशतसहस्राणि गगनस्थाः पुष्प्%%r a%%दक्षिणं चक्रुः स्तुवंतो नमश् चक्रुः । बहूनि च नैरयिकतैर्यग्योनिकयामलौकिकाक्षोभ्यकोटीशतसहस्राणि स्मृतिं प्रतिलेभिरे । पूर्वावरोपितकुशल%% अनुस्मृत्य नमो बुद्धायेति कृत्वा तेभ्यो (##) 'पायेभ्यश् चवित्वा देवेषूपपन्नाः ॥ ततश् च मारसैन्या द्वाविंशतिमारपुत्रशतसहस्राणि स%%पार्षद्यानि भगवत %%वंरूपं प्रातिहार्यं दृष्ट्वा भगवतो ऽन्तिके ऽतीव प्रसादं प्रतिलब्ध्वा येन भगवांस् तेनोपजग्मुः । उपेत्य सार्धं तैः पंचभिर् मारकन्याशतैर् भगवतः पादौ शिरसाभिवन्द्यांजलीन् प्रगृह्याभिर् गाथाभिर् अधिभाषंते स्म ॥ विशुद्धमूर्ते परमाभिरूप ज्ञानोदधे कांचनमेरुतुल्य । वितत्य लोकं यशसा विभासि त्वाम् एव नाथं शरणं व्रजामः ॥ RKP_1.34 प्रणष्टमार्गे विनिमीलिताक्षे उल्कायसे %% जगतीव सूर्यः । अपराजितप्राणभृद् एकबन्धो त्वां सार्थवाहं शरणं व्रजामः ॥ RKP_1.35 सुसंभृतज्ञानसमृद्धकोश नभःस्वभावादिविमुक्तचित्त । करुणाशय स्निग्धमनोज्ञवाक्य सर्वार्थसिद्धं शरणं व्रजामः ॥ RKP_1.36 संसारकान्तारविमोक्षक्स् त्वं सामग्रितो हेतु%%प्रदर्शकः । (##) %%ऐत्राविहारी परमविधिज्ञ करुणाविहारींश् छरणम् व्रजामः ॥ RKP_1.37 मायामरीचिदगचन्द्रसन्निभे भवे ऽप्रसक्ताविषयाश्रयेण । अज्ञानरुग्नाशक %% त्वां वैद्यराजं शरणं व्रजामः ॥ RKP_1.38 त्वं सेतुभूतश् चतुरौघमध्याद् उत्तारकः सप्तधनार्यवृत्तैः । सन्मार्गसन्दर्शक लोकबन्धो कृपान्वितं त्वाम् इह पूजया%% ॥ RKP_1.39 %%यम् अग्रबुद्द्धिम् आसं प्रदुष्टास् त्वयि यद् वयं तु । तम् अत्ययं वीर गृहाण नाथ त्वम् एकबन्धुर् जगति प्रधानः ॥ RKP_1.40 वयं समुत्सृज्य हि मारपक्%<ष>%m %% निमंत्रयामः किल सर्वस%%त्वान् (##) बोधि%<ü>% लभेमो वयम् उत्तमातु ॥ RKP_1.41 निदर्श%%स्माकम् उदारचर्यां यथा वयं पारमिताश् चरेम । अनन्यवादैः कतिभिस् तु %% बोधिम् अवाप्नुवंति ॥ RKP_1.42 पुष्पाणि यत् ते ऽभिमुखं क्षिपाम%<÷>% छत्राणि तान्य् एव तु सर्वदिक्षु । तिष्ठंतु मूर्ध्नि द्विपदोत्तमानां क्षेत्रेषु सर्वर्तुसुखाकरेषु ॥ RKP_1.43 अथ खलु %%कन्याः सगणपार्षद्या भगवन्तं मुक्तकुसुमैर् अभ्यवाकिरन् । तानि च मुक्तकुसुमानि भगवत रिद्ध्यनुभावेनानेकानि कोटीनियुतसहस्राणि गंगानदीवा%% पुष्पच्छत्राणि संतिष्ठंते स्म । तानि पुष्पच्छत्राणि दशसु दिक्षु सर्वबुद्धानां तिष्ठतां यापयतां मूर्धसन्धाव् उपर्य् अन्तरीक्षे तस्थुः । स्वयं च ता मारकन्याः सगणपार्षद्याः अद्राक्षुः । दशसु दिक्षु सर्वबुद्धक्षेत्रेष्व् असंख्येयेष्व् (##) अप्रमेयेषु बुद्धानां भगवतां तिष्ठ%% यापयतां धर्मं देशयतां परिषदा परिवृतानां भाषतां तपता%<ü>% विरोचतां सन्निष%<õ>%णानां तानि पुष्पच्छत्राण्य् उपर्य् अन्तरीक्षे मूर्धसन्धौ संस्थितानि । ते च बुद्धा भगवन्तः समवर्णाः समलिंगाः समरूपाः समदर्शनाः । केवलं तेषां बुद्धानां भगवतां सिंहासननानात्वं परिषदानानात्वं बुद्धक्षेत्रगुणव्यूहनानात्वं ददृशुः । ते च तेषां बुद्धानां भगवतां स्वरमण्डलपादव्याहारम् अश्रौषुः । सा च मारपर्षद् भगवतो ऽनुभावेनैवंरूपं प्रातिहार्यं दृष्ट्वा परमप्रीतिप्रसादजाता भगवतः पादौ शिरोभिर् वन्दित्वा पुरतो निषण्णा धर्मश्रवणाय ॥ अथ खलु तेषां मारपुत्राणां सगणपार्षद्यानां दश%%इंबराणि प्रतिनिवर्त्य मारभवने एवं वृत्तान्तं माराय पापीमते विस्तरेणावो%%ति । एकरोमकूपम् अपि वयं तस्य श्रवणस्य गौतमस्य न शक्ता विध्वंसयितुम् इति ॥ भूयश् च विंशतिसहस्राणि तम् एव शरणं जग्मुः तस्यैव चा%%र%% निषण्णा धर्मश्रवणाय ॥ %%थ खलु मार%<þ>% पापीमान् भूयस्या मात्रया चण्डीभूतो दुःखितो दुर्मना विप्रतिसार्य् एवम् आह ॥ लक्ष्मी गता मम पुनर् न परैति तावद् या%%t कृ%%o %<'स्य न>% + %<शाक्यसुत>%स्य नाशः (##) तूष्णी%<ü>% स्थिता वयम् अनन्यमनःप्रतर्काः शाक्यात्मजं कथं इम्' अद्य तु घातयेम ॥ RKP_1.44 अथ मारः पापीमान् दुर्मनस्क एव शोका%% महायानसूत्राद् रत्नकेतुमारजिह्मीकरणपरिवर्तो नाम प्रथमः ॥ ॥ (##) II. अथ ता मारकन्या मारपुत्राश् च सगणपारिषद्या भग%%र्थिका वयं भगवन्न् अनेनैवंरूपेण यानेन च ज्ञानेन च रिद्ध्या कृपयोपायेन प्रतिभानेन च आश्चर्यं भगवन् यावद् उपाय%%समन्वागतस् तथाग%%गवन् धर्मैः समन्वागतः पुरुषपुद्गलो न च पापमित्रहस्तं गच्छति । क्षिप्रं चानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते ॥ भगवान् आह । चतुर्भिर् धर्मैः समन्वागत%<þ कुलपु>%त्रा इहैकत्यपुरुषपुद्गलो न पापमित्रहस्तं गच्छति । क्षिप्रं चानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते । कतमैश् चतुर्भिः । इह भद्रमुखा%<þ>% कुलपुत्रः सर्वधर्मान् न परामार्ष्टि । न च क्वचिद् धर्मम् उद्गृह्णाति नोपादत्ते नाधितिष्ठति न कल्पयति न विकल्पयति यद् उत दानपारमितायां चरन् न दानफलं रि%<¤>%चति नोद्गृह्णाति नोपादत्ते नाधितिष्ठति न कल्पयति न विकल्पयति यावत् प्रज्ञापारमितायाम् अपि चरन् यावन् न कल्पयति न विकल्पयति ॥ पुनर् अपरं भद्रमुखाः स कुलपुत्रो न स%%त्ववादी भवति न जीववादी न पोषवादी (##) न पुद्गलवादी न स%%त्वधातु%<ü>% मनसा परामार्ष्टि याव%% न कल्पयति न विकल्पयति ॥ पुनर् अपरं भद्रमुखाः स कुलपुत्रो न रूपशब्दगन्धरसस्प्रष्टव्यानि परामार्ष्टि यावन् न कल्पयति न विकल्पयति ॥ पुनर् अपरं भद्रमुखाः स कुलपुत्रः सर्वत्र्यध्वत्रैधातुकस्कन्धधात्वायतनानां हेतुप्रत्यालंबनफलविपाकसमुत्थानाश्रयोत्पादान् न परामार्ष्%<ñ>%i यावन् न कल्पयति न विकल्पयति ॥ तत् कुतः । %% सर्वचर्याधिष्ठान%% च कर्तव्यं ॥ अभावा भद्रमुखाः सर्वधर्माः सर्वज्ञता च यावद् अघोषानिमित्तानक्षराप्रणिहितानुत्पादानिरोधालक्षणासंगा%%लंभनादर्शना विविक्ता निरात्मा अलक्षणापगताक्षणव्युपशान्ता अतमानालोकास्थानाविषया%%पक्षाप्%%अतिपक्षा अचिन्त्यानाहारामत्सराप्रपञ्चारजा%%निरवयवा निष्किंचनाकारकावेदकानाश्रयाग्राह्याविज्ञप्तिकाप्रतिभासाक्षणिका भद्रमुखाः %%र्वज्ञता गगनसमा शून्यानुपलम्भयोगेनानधिष्ठानयोगेनापरामार्शयोगेनाकल्पाविकल्पयोगेन (##) चर्तव्याः ॥ एभिर् भद्रमुखाश् चतुर्भिर् धर्मैः स%%द्गलो न पापमित्रहस्तं गच्छति । क्षिप्रं चानुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते ॥ यः कश्चिद् भद्रमुखाः सर्वविषयसंगसमुच्छ्रय%%क्षणाधिष्ठान%%ते स द्वयसक्तो भवति । द्वयसक्तमनःसंकल्पो विसंवादयति सर्वज्ञताः । तत्र कतमद् द्वयम् । य%% स्कन्धधात्वायतनानि लक्षणव्यवचारेणा%%ष्ठति %%m एतद् विसंवादयति सर्वज्ञताः । चर्याधिष्ठानफलकल्पना द्वयम् एतत् । जातिभवोपादानस%%त्वाधिष्ठानकल्पना द्वयम् एतत् । देशनाप्रकाशनाप्रज्ञापनवाक्पथरुतव्या%%धिष्ठानकल्पना द्वयम् एतत् । उच्छेदशाश्वतव्यवलोकनज्ञानज्ञेयाधि%<ष्ठा>%नकल्पना द्वयम् एतत् । स%%त्वजीवपोषपुरुषपुद्गलकारककारापकसंज्ञाधिष्ठानकल्पना द्वयम् एतत् । यो ऽपि पारापारोहापोहान् अधितिष्ठति कल्पयति द्वयम् एतत् । यः कश्चिद् भद्रमुखाः सर्वज्ञज्ञान%<ü>% पर्येषते पुरुषपुद्गलः स त्र्यध्वाह%<ü>%कारममकारसमुदयनिरोधव्यवचारम् अधितिष्ठति कल्पयति विकल्पयति परामार्ष्टि तस्य द्वयम् एतत् सर्वज्ञज्ञाने ॥ तद्यथा कश्चित् पुरुषः (##) अग्न्यर्थिको भूतलं परामृशेत् पानार्थिको ऽग्निं भोजनार्थिकः %% पुष्पार्थिकश् चीवर%<ü>% गन्धार्थिको मनुष्यकुणपं वस्त्रार्थिको ऽश्मानं विलेपनार्थिक आकाशं परामृशेत् । एवम् एव भद्रमुखाः यश् चर्याधिष्ठानसंगव्यवचारसमुच्छ्रयद्वयाधिष्ठानेन सर्वज्ञज्ञानं पर्येषते निष्फलस् तस्य व्यायामः ॥ अथ खलु तस्याम् एव परिषदि धारणमतिर् नाम बोधिस%%त्वः सन्निपतितो ऽभूत् सन्निषण्णः । स येन भगवांस् तेनांजलिं प्रणाम्यैवम् आह । %% तच् छक्यम् अभिसंबोद्धुम् ॥ भगवान् आह । एष एवाभिसंबोधो यद् अनभिलप्यं जानीते । ते%% हि कुलपुत्र त्वाम् एव प्रवक्ष्यामि । यथा ते क्षमं तथा व्याकुरु । अस्ति द्रव्यलक्षणभावो यः सर्वज्ञतानाम लभते । आह यद्य् अस्तीति वक्ष्यामि शाश्वतो भविष्यति । अथ नास्तीति वक्ष्याम्य् उच्छेदो भविष्यति । मध्यमा च प्रतिपन् नोपलभ्यते ॥ नासाव् अस्ति नापि नास्तीति । यद् एष्व् असंगानुत्पादाव्ययाप्रमाणासंख्यातमानालोकेषु ज्ञानम् एष एवाभिसंबोधः ॥ विद्युन्मतिर् बोधिस%%त्व आह । यत्र भगवन् नागतिर् न गतिर् इत्य् एव%<ü>% ज्ञानावतारकौशलम् एष एवाभिसंबोधः ॥ वैरोचनो बोधिस%%त्व आह । यत्र भगवन् न प्राप्तिलक्षणं %% नाभिसमयो न साक्षात्कृया न शमो न प्रशमो न त्र्यध्वं न (##) त्रियानं न प्रणिधिसामीचीमन्यना एष एवाभिसंबोधः ॥ धारणमतिर् बोधिस%%त्व आह । यो भगवन् न त्रैधातुकं न त्रीणि संयोजनानि न त्रैविद्यतां न तृयानतां न स्कन्धधात्वायतनानि न कल्पयति न विकल्पयति न हानिं न वृद्धिं न सामीचीकरोत्य् एष एवाभिसंबोधः ॥ वज्रमतिर् बोधिस%%त्व आह । यः पृथग्जनधर्मान् आर्यधर्म्ठछइक्षधर्मान् अशैक्षधर्म्ठच श्रावकधर्म्ठच प्रत्येकबुद्धधर्मान् न कल्पयति न विकल्पयति न सामीचीकरोत्य् एष एवाभिसंबोधः ॥ दृढमतिर् बोधिस%%t%%न तथतां व्यवचारयति एष एवाभिसंबोधः ॥ रत्नपाणिर् बोधिस%%त्व आह । यो ऽनुत्पादलक्षनं सर्वधर्माणां च प्राप्तये चाभिसमयाय न %% अचिन्त्यमतिर् बोधिस%%त्व आह । य%% त्रैधातुकव्यवचारः चित्तम् एव चित्ते प्रवेशयत्य् उभे %% चित्तेन व्यवचार्य नोपलभते एष एवाभिसंबोधः ॥ अरिविजयो बोधिस%%त्व आह । %% सर्वधर्मेषु न सज्यते नानुनीयते (##) नोपेक्षते न प्रतिहन्यते न स्पृहयते न मुह्यते न गृह्णाति न मुच्यत्य् एष एवाभिसंबोधः ॥ पद्मगर्भो बोधिस%%त्व आह । यः पुण्यपापयो%% न सज्जते गंभीरक्षांतिनयावतार्%%आहंकारममकारान् न कल्पयत्य् एष एवाभिसंबोधः ॥ चन्द्रप्रभः कुमारभूत आह । यो दगचन्द्रसमान् सर्वधर्मान् न प्रजानीते न च धर्माणां स्वभावम् आचयं चापचयं वा पश्यत्य् एष एवाभिसंबोधः ॥ खगमतिः कुमारभूत आह । यस्य सर्वतमालोकोत्पादव्ययोत्कर्षा%%÷ चित्तचैतसिकेषु न प्रवर्तंत एष एवाभिसंबोधः ॥ %% अक्षयमतिर् बोधिस%%त्व आह । यस् त्रि%%परिशुद्ध्या पारमितास्व् अभ्यासं करोत्य् अनुपलंभयोगेन न रज्यते न विरज्%%अत एष एवाभिसंबोधः ॥ मंजुश्रीः कुमारभूत आह । यो भगव%%धर्मेषु न रज्यते न विरज्यते गंभीरधर्मनयं च प्रजानाति । यच् च प्रजानाति तन् नायूहति %% निर्यूहति नाकर्षति न विकर्षति न च कस्यचिद् धर्मस्य्%% (##) %%आपचयं वा विद्या%<ü वा>% विमुक्तिं वोत्पादयति व्ययं वा हानिं वा वृद्धिं वा वस्तुषु न संक्लिष्यते ऽविकल्पनतः एष एवाभिसंबोधः ॥ अनेनैकनयेन सर्व%%भिसंबोधः ॥ अथ कौतूहलिको बोधिस%%त्व आह । किं मंजुश्रीर् आयोगप्रयोगेन प्रयोजनं यद् अनेनैकनयतथथाप्रवेशेनैवं गंभीर%<शून्यता>%भावनानयेन सर्वज्ञञानपरिज्ञानं ॥ मंजुश्रीर् आह । विषमदृष्टिरहितः सम्यग्दृष्ट्यसमारोपः । अशाठ्यरिजुकतासमारोपः । पापरहितो गुरुगौरवासमारोपः । सुवचनासमारोपः । सम्यगाजीवासमारोपः । सर्वसंयोजनरहितासमारोपः । समाक्रोशसर्वस%%त्वकृपासमारोपः । तृस%<ü>%वरासमारोपः । अविसंवादनकुशलधर्मासमारोपः । अव्युपशान्तासमारोपः । सद्धर्मारक्षासमारोपः । सर्वस%%त्वापरित्यागासमारोपः । सर्ववस्तुपरित्यागासमारोपः । दुर्बलस%%त्वबलप्रतिष्ठापनासमारोपः । भीतशरणाभयासमारोपः । कुमार्गसंप्रस्थितानां प्रतिपत्तिनियोजनासमारोपः । क्षान्तिसौरत्यासमारोपः । सर्वग्राहसंगलक्षणासमारोपः । सर्वरजस्तमस्कन्धवर्जनासमारोपः । (##) सर्वपरिणामनाफलविपाकवर्जनासमारोपः । इमे कुलपुत्र विंशतिः प्रयोगाः सर्वज्ञज्ञानस्य । सर्वाक्षररुतघोष%%पदप्रभेदतथताज्ञानप्रवेशेन सर्वज्ञज्ञानस्य प्रयोगाः । सर्वतथागतवचनान्यतीर्थिकवचनतथताप्रवेशेन सर्वचर्यातथताप्रवेशेन सर्वपुण्यप्रज्ञापारमिताप्रयोगततथताप्रवेशेन सर्वोपादानोत्पादव्ययतथताप्रवेशेन सर्वतृविमोक्षाश्रयहेतुकर्मधर्म%%प्रवेशेन च ज्ञात्वा सर्वज्ञज्ञानस्य प्रयोगावबोधो भवति ॥ कौतूहलिको बोधिस%%त्व आह । एवम् एतन् मंजुश्रीर् यदा इमं गंभीरं धर्मनयम् अवबुध्यते तदा न कंचिद् धर्मं समनुपश्यति यो धर्मो देश्येत यस्मै देश्येत यै%% वार्थपदव्यंजनैर् देश्येत प्रकाश्येत । यं वा पुन%<þ>% प्रजह्याद् यं वा भावयेद् यं वा परिजानीयात् । सर्वधर्मानभिलाप्ययोगेन तथतां प्रविशति यः सर्वज्ञज्ञानम् अवबुध्यते ॥ भगवान् आह । साधु साधु कुलपुत्र सुभाषितस् ते ऽयम् एकनयेन सर्वज्ञज्ञानप्रतिलाभः । तत् कुतः सर्वधर्मा ह्य् असमारोपाः अनुत्पादाविनाशकोटीकाः । अविद्यानिर्वाणानुत्पादभूतकोटीका आकाशनिर्वाणकोटीकाः । अनभिलाप्यकोटीकाः सर्वधर्माः । एवं सर्वस%%त्वाः । (##) सर्वधर्मनिद्रव्यकोटीकाः सर्वसंगवस्तुतः परिकीर्तिताः । सर्वत्र्यध्वत्रैधातुकस्कन्धनिष्कि%<ü>%चनकोटीकाः । तृसंस्कारशून्यताकोटीकाः । धर्मस्कन्धविपाकस्कन्धा%%चयोपचयस्कन्धनिद्रव्यकोटीकाः । शून्यताभूतकोट्यनभिलाप्यार्थसर्वधर्मसमन्वागतो बोधिस%%त्वो महास%%त्वः सर्वज्ञज्ञानम् अवतरति ॥ अस्मिन् खलु पुनः सर्वज्ञज्ञानप्रतिलाभव्याकरणे भाष्यमाणे विंशतिभिर् मारकन्यामारपुत्रगणपार्षद्यसहस्रैर् अनुत्पत्तिकेषु धर्मेषु क्षान्ति%<þ>% प्रतिलाब्धा । औदारिकं च काय%<ü>% विजह्य मनमयं कायं प्रतिलेभिरे । अपरेषाम् अप्य् अष्%<ñ>%आविंशतीनाम् अनुत्पत्तिकधर्मक्षान्तिप्रतिलाभो ऽभूत् । द्विनवतीनां च देवमनुष्यबिंबराणां विचित्रविचित्राणां च बोधिस%%त्वक्षान्ति%%धारणीनां प्रतिलाभो ऽभूत् ॥ अथ तानि विंशतिसहस्राण्य् अनुत्पत्तिकधर्मक्षांतिप्रतिलब्धानां बोधिस%%त्वानां महास%%त्वानां भगवन्तं दिव्यै%<þ>% पुष्पैर् अभ्यवकिरंत्य् अभिप्रकिरंति स्म । भगवतश् च पादौ शिरोभिर् अभिवन्द्यैवम् आहुः । पश्य भगवन्%%कल्याणमित्रसंसर्गवशेन स%%त्वानां सर्वपुण्योपचयकुशलमूलान्य् (##) अमनसिकाराणि भवन्ति । भगवान् आह । कर्मप्रत्यय एष द्रष्टव्यः । कौतूहलप्राप्तानां च स%%त्वानां भगवान् संशयछित्त्यर्थम् इमं पूर्वयोगम् उदाजहार ॥ ॥ भूतपूर्वं कुलपुत्रातिते ऽध्वन्य् अपरिमाणेषु महाकल्पेष्व् अतिक्रान्तेष्व् अस्याम् एव चातुर्द्वीपिकायां लोकधातौ यदासीत् तेन कालेन तेन समयेन द्युतिन्धरे महाकल्पे वर्तमाने अष्टाषष्टिवर्षसहस्रायुष्कायां प्रजाया%<ü>% तेन च कालेन तेन समयेन ज्योति%<þ>%सोम्यगन्धावभासश्रीर् नाम तथागतो ऽभूत् विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां बुद्धो भगवान् । क्लिष्टे पंचकषाये लोके वर्तमाने चतसृणां पर्षदां त्रियानप्रतिसंयुक्तं धर्मं देशयति स्म । (##) तेन खलु पुनः समयेन राजाभूद् उत्पलवक्त्रो नाम चतुर्द्वीपेश्वरः चक्रवर्ती । अथ राजा उत्पलवक्त्रो ऽपरेण कालसमयेन सान्तःपुरपरिवारः सबलकायो येन ज्योति%<þ>%सोम्यगन्धावभासश्रीस् तथागतस् तेनोपसंक्रामद् उपसंक्रम्य तस्य भगवतः पादौ शिरसाभिवन्द्य भगवन्तं नानापुष्पैर् अभ्यवकिरट् %% नानागन्धैर् नानाधूपैश् च पूजां कृत्वा त्रिप्रदक्षिणीकृत्वा भगवतः भिक्षुसंघस्य पादौ शिरसाभिवन्द्याभ्यां गाथाभ्याम् अभ्यष्टावित् ॥ ॥ भुजगामरादिभिर् अतीव गुणैः समभिष्टुतः प्रचुरदोषहरः । धनसप्तकेन हित%%j जगतो वद केन सूक्ष्ममतिमान् भवति ॥ RKP_2.1 (##) जगतस् तमोघ्न शमदीपकर च्युतिजन्मरुङ्मरणशोकदम । जगतस् त्व् अपायपथवारयिता वद केन मुच्यत्' इह मारपथा ॥ RKP_2.2 अथ खलु कुलपुत्र स ज्योतिःसोम्यगन्धावभासश्रीस् तथागतो राजानम् उत्पलवक्त्रम् एतद् अवोचत् ॥ तृभिः सत्पुरुष धर्मैः समन्वागतो बोधिस%%त्वः सूक्ष्ममतिर् भवति । कतमैस् त्रिभिः । अध्याशयेन सर्वस%%त्वेषु करुणायते । सर्वस%%त्वानां दुःखप्रशमायोद्युक्तो भवति मातृवत् । सर्वधर्मान् निर्जीवनिष्पोषनिष्पुद्गलान् अनानाकरणसमान् व्युपप%%क्षते । एभिस् त्रिभिर् धर्मैः समन्वागतः सत्पुरुष बोधिस%%त्वः सूक्ष्ममतिर् भवति । अपरैस् त्रिभिर् महाराज धर्मैः समन्वागतः सत्पुरुषो मारपाशेषु स सज्जते । कतमैस् त्रिभिर् यद् उत सर्वस%%त्वेषु (##) अक्रोधनो भवति । अनवतारप्रेक्षी । सर्वस%%त्वसमदक्षिणीयस%<ü>%ज्ञो भवति । सर्वधर्मान् एकनयेन व्युपपरीक्षते । यदुताकाशसमान् %% निष्प्%%अतिकारानानात्वान् अजातानुत्पन्नान् अनिरुद्धान् । सर्वान् आकाशवद् द्रव्यलक्षणविगतान् अनुपलंभयोगेन प्रत्यवेक्षते । एभिर् महाराज त्रिभिर् धर्मैः समन्वागतः %%पुरुषो मारपाशेषु न सज्यते मारपथाच् च निर्मुच्यते ॥ अथ राज्ञः उत्पलवक्त्रस्याग्रमहिषी सुरसुन्दरी नाम सा चतुराशीतिभिः स्त्रिसहस्रैः परिवृता पुरस्कृता येन ज्योतिःसोम्यगन्धावभासश्रीस् तथागतस् तेनोपजगामोपेत्य तं भगवंतं ज्योतिःसोम्यगन्धावभासश्रियं तथागतं नानापुष्पैर् अभ्यवकीर्याभिर् गाथाभिर् अध्यभाषत ॥ असदृशगुणधर वितिमिरकरण च्युतिहर वद कथम् इहा युवति । भवत्' इह पुरुषो व्यपगतकुगति लघु विनय मनः प्रवरहितकर ॥ RKP_2.3 परमगतिगत सुगत प्रशमरतिकर (##) भगवन् त्यजति युवति तां कथम् इह पुरुष । वद लघु सुविनय परहितकर शामय मतितिमिरं मम गगनात् ॥ RKP_2.4 असमसम जगति श्रमण परम प्रथितगुणगणस्मृतिविनयधर । मम यदि पुन्' इह भवति हि नरता लघु वद वितिमिर सुगतिपथम् अमृतं ॥ RKP_2.5 एवम् उक्ते कुलपुत्र स ज्योतिःसोम्यगन्धावभासश्रीस् तथागतस् तां सुरसुन्दरीम् अग्रमहिषीम् एतद् अवोचत् ॥ अस्ति भगिनि पर्यायो येन मातृग्रामो मातृग्रामभावं लघ्व् एव परिवर्तयति पूर्वाक्षिप्तमातृग्रामभावो लघ्व् अशेषं क्षीयते न च भूयो मातृग्रामेषूपपत्तिं प्रतिगृह्णाति यावद् अनुत्तरपरिनिर्वाणाद् अन्यत्र %%प्रणिधानात् । तत्र भगिनि कतरः पर्यायो येन पर्यायेण मातृग्रामो लघु पुरुषो भवति पूर्वाक्षिप्तं च मातृग्रामभावं लघ्व् अशेषं क्षपयति । इह भगिनीयं रत्नकेतुर् नाम धारणी महार्थिका महानुशंसा महाप्रभावा सर्वमातृग्रामभावक्षयकरी कायवाक्चित्तदुःखविपाकदौष्ठुल्यं निरवशेषं क्षपयति । अस्याश् च रत्नकेतुधारण्याः सहश्रवणेन मातृग्रामस्य मातृग्रामभवो निरवशेषो गच्छति । स्त्रीन्द्रियं अन्तर्धाय पुरुषेन्द्रियं प्रादुर्भवति । पुरुषश् चापि रूप%%आंगपरिपूर्णो (##) भवति । ऋजुः सूक्ष्मज्ञानकुशलो भवति । कायवाङ्मनःसुकृतकर्मान्तः सुचरितचारी सर्वशत्रुनिर्जेता भवति । यश् चास्य दृष्टधर्मसांपरायिकः काय%%नोदुःखप्रतिसंवेदनीयो दुष्कृताना%<ü>% कर्मणां फलविपाकः स परिक्षयं गच्छति स्थाप्यानन्तर्यकारिणं सद्धर्मप्रतिक्षेपकम् आर्यापवादकं च । तेषां पुनस् तेनै%%मभावेन परिक्षयं गछति । परिशेषः s%%रीभावः काय%%ङ्मनोदौष्ठुल्यवैपाकिकः सुमेरुमात्रः पारजन्मिकः स्त्रीभावबीजनिर्वर्तको दुःखविपाकप्रतिसंवेदनीयः कर्मावरणबीजनिष्यन्दो निरवशेषः परिक्षयं गच्छति । तत् कुतः । यथा नामेयं रत्नकेतुधारणी सर्वैर् अतीतैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् भाषिता चाधिष्ठितान्योन्यम् अनुमोदिता स्तुताभिष्टुता वर्णिता प्रशस्ता स%%त्वाना%% दुःखविपाककर्मपरिक्षयाय (##) कुशलमूलविवृद्धितायै । ये ऽपि केचिद् एतर्हि दशसु दिक्षु प्रत्युत्पन्नास् तथागता %%र्हन्तः सम्यक्संबुद्धास् तिष्ठ%%ति यापयन्ति स्वकस्वकेषु बुद्धक्षेत्रेषु सर्वे ते बुद्धा भगवंतः इमां रत्नकेतुधारणीं भाषंते यावत् प्रशंसन्ति स%%त्वानां कर्मपरिक्षयाय कुशलमूलविवृद्धये । ये ऽपि ते भविष्यंत्य् अनागते ऽध्वनि दशसु दिक्ष्व् अन्योन्येषु तथागता अर्ह%%तः सम्यक्संबुद्धास् ते ऽपीमां रत्नकेतुधारणीं भाषिष्यंति यावत् प्रशंसिष्यंति स%%त्वानां दुःखविपाककर्मपरिक्षयाय कुशलमूलविवृद्धये । अहम् अप्य् एतर्हि रत्नकेतुधारणीं भाषिष्यामि । अनुमोदित्य च दशसु दिक्षु प्रत्युत्पन्नानां तथागताना%<ü>% भाषमाणा%%हम् i%% र%%नकेतुधारणी%<ü>% व%%णयिष्यामि प्रशंसिष्यामि । यः कश्चिद् भगिनि राजा क्षत्रियो मूर्धाभिषिक्तो जनपदस्थामप्राप्त इमां रत्नकेतुधारणीं पुस्तके लिखित्वा धारयिष्यति तस्य राज्ञः क्षत्रियस्य दशसु दिक्षूदारः कीर्तिशब्दश्लोको ऽभ्युद्गमिष्यति यावद् सर्वं रूपधातुम् उदारैः कीर्तिशब्दैर् आपूरयिष्यति । अनेकानि च देवनागयक्षगन्धर्वकोटीनयुतशतसहस्राणि तस्य राज्ञः क्षत्रियस्य पृष्ठतः समनुबद्धा राक्षानुगुप्तये स्थास्यंति । सर्वे च तस्य विषये कलिकलहदुर्भिक्षरोगपरचक्रवातवृष्टिशीतोष्णदोषाः (##) प्रशमं यास्यंति । सर्वे च दुष्टयक्षराक्षससिंहमहिषगजवृका अनवराधिनो भविष्यंति । सर्वे विषतिक्तकटुकरूक्षविरसपरुषदुःखसंस्पर्शवेदनीया दोषाः प्रशमं यास्यंति । सर्वाणि चास्य धनधान्यौषधिवनस्पत्यः फलपुष्पाणि प्ररोहिष्य%%ति विवर्धिष्यंति स्निग्धानि सुरसानि च भविष्यंति । सचेद् राजा क्षत्रियो मूर्धाभिषिक्तः संग्रामे प्रत्युपस्थिते इमं रत्नकेतुधारणीपुस्तकं ध्वजाग्रावरोपितं कुर्यात् स राजा क्षत्रियो मूर्धाभिषिक्तः परचक्रं पराजेष्यति । सचेद् उभयो राज्ञोः क्षत्रिययोर् मूर्धाभिषिक्तयोः स%<ü>%ग्रामाभिरूढ%% रत्नकेतुधारणीपुस्तको ध्वजाग्रावरोपितो भविष्यति तौ परस्परं प्रीतिसामग्रीं करिष्य%% इत्य् एवं बहुगुणानुश%<ü>%सेयं रत्नकेतुधारणी । यत्र क्वचिद् ग्रामे वा नगरे वा निगमे वा मनुष्याणां वामनुष्याणां चतुष्पदानां व्याधिता-m-अकालमरणं विहेठा वा स्यात् तत्रायं रत्नकेतुधारणीपुस्तको महापूजोपकरणैः प्रवेशयितव्यः । प्रवेश्य सुस्नातेन सुविलिप्तगात्रेण नवचीवरप्रावृतेन ब्रह्मचारिणा नानापुष्पसमीरिते नानागन्धप्रधूपिते नानारसपरिवृते सिंहासने ऽभिरुह्य तत्रायं रत्नकेतुधारणीपुस्तको वाचयितव्यः । सर्वे तत्र व्याधयो ऽकालमरणानि च प्रशमं यास्यंति । सर्वाणि (##) च तत्र भयरोमहर्षदुर्निमित्तान्य् अंतर्धास्यंति । य%<þ>% कश्चिन् मातृग्रामः पुत्रार्थी भवेत् तेन स्नात्वा नवचीवर%<ü>% प्रावृत्य ब्रह्मचारिणा पुष्पगन्धमाल्यविलेपनैर् इमं पुस्तकम् अर्चयित्वा स्वयं नानापुष्पसमीरिते नानागन्धप्रधूपिते नानारसपरिवृते आसने ऽभिरुह्येयं रत्नकेतुधारणी वाचयितव्या । पुत्रप्रतिलाभी भविष्यति । एष %%÷%%इमो मातृग्रामभावो यावद् अनुत्तरपरिनिर्वाणाद् अन्यत्र स्वप्रणिधानात् स%%त्वपरिपाचनहेतोः @folio 20 is missing; text according to Dutt:@@ %%le hihile / अरुणवर्ते । सम%%निष्के । दमदानध्यान अपरामृशे । फलकुण्डललखे (##) निवर्त इस्त्रिभाव कर्मक्षय %%ज्ञ तथागत स्वाहा ॥ समनन्तरभाषितायां शाक्यमुनिना तथागतेनास्यां रत्नकेतुधारण्यां पुनर् अपि महापृथिवी %%कंपे । %%णेनास्या रत्नकेतुधारण्याः स्त्रीव्यंजनम् अन्तर्धाय पुरुषव्यंजनं प्रादुरभवत् । अप्रमेयासंख्येयानां देवनागयक्षग%%कुंभाण्डकन्यानां सहश्रवणेनास्या रत्नकेतुधारण्याः स्त्रीव्य%<¤>%जनान्य् अंतर्धाय पुरुषव्य%<¤>%जनानि प्रादुर्भूतानि । %% सर्वासा%<ü>% चानागतस्त्रीभावप्रतिलाभसंवर्तनीयं कर्मावरणम् अशेषं निरोधं च । ताः स्त्रियः प्रा%<¤>%जलियो %%षैर् आहु%<þ>% ॥ नमो नमः आश्चर्यकारकाय (##) शाक्यमुनये तथागतायार्हते सम्यक्संबुद्धाय ॥ ब्रूहि महाका%% स्त्रीभावम् अन्तर्हित%<ü>% सर्वाकारपरिपूर्णं %% पुरुषभावं संप्राप्तम् । तेनाश्चर्यप्रातिहार्यसंवेगेन %% भगवन्न् इमं पू%%व%%ग%%त्साक्षिणो भविष्यत्य् a%

%रम्%%नुष्य%% %%थ खलु भगवां छाक्यमुनिस् तथाग%%तिःसोम्यगन्धावभासश्रियस् तथागतस्यान्तिकाद् राज्ञ उत्पलवक्त्रस्याग्रमहिष्या सुरसुन्दर्या देव्या सार्धं च%% सहश्रवणाच् च तस्याः सुरसुन्दर्या (##) अग्रमहिष्याः तेषां चतुराशीतीनां स्त्रीसहस्राणां स्त्रीव्यंजननान्य् अन्तर्धाय पुरुषव्य%<ञ्जनानि प्रादुरभवन् । तदैवम् अप्रमेयासंख्येयानां दे>%वकन्यानां यावन् मनुष्यामनुष्यकन्यानां सहश्रवणाद् एवास्या रत्नकेतुधारण्या%<þ>% स्त्रीन्द्रियम् अन्तर्हितं पुरु%<षेन्द्रियं प्रादुर्भूतं । सर्वासां तासां स्त्री>%णाम् अनागतस्त्रीभावप्रतिलाभसंवर्तनीयं कर्मावरणम् अशेषं संनिरोध%% ॥ यदा च राज्ञः उत्पलवक्त्रस्याग्रमहि%<ष्याः सुरसुन्दर्याः सान्तःपुरपरिवारायाः पु>%रुष%% तदा स राजा उत्पलवक्त्रश् चतुर्द्वीपेश्वरश् चक्रवर्ती ज्येष्ठकुमारं राजाभिषेकेनाभिषिंच्य सार्धम् एकोनेन पुत्रसह%%र्धं %% चतुराशीतिभिः सुरसुन्दरो महापुरुषसहस्रैः सार्धं %%परैर् द्विनवतिभिः प्राण%%स्रैर् अभिनिष्क्रम्य तस्य ज्योतिःसोम्यगन्धावभासश्रियस् (##) तथागतस्यान्तिके केशश्मश्रूण्य् अवतार्य काषायाणि वस्त्राणि परिधाय सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजितः । प्रव्रजित्वा स्वाध्यायाभिरतो योनिशमनसिकाराभियुक्तो ऽभूत् ॥ अथ तत्र बहूनां प्राणकोटीनाम् एतद् अभवत् । कस्माद् राजा चक्रवर्ती प्रव्रजितः । ते परस्परा एवम् आहुः । मारकर्माभियुक्त एष तथागतः शठो मायावी मारकर्मसमायुक्तम् इमं धर्मन् देशयति । केषांचित् स्त्रीव्यंजनम् अपनाययति । केषांचित् पुरुषव्यंजनं । केषांचित् केशश्मश्रूण्य् अवतारयति । केषांचिद् रक्तानि वासांसि प्रयच्छति केषांचित् पाण्डराणि । केषांचिद् देवोपपत्तये धर्मन् देशयति । केषांचिन् मनुष्योपपत्तये केषांचित् तिर्यग्योन्युपपत्तये केषांचिद् अच्युत्युपप%%ये धर्मन् देशयति । मारकर्मपथाभियुक्त%<þ>% स्त्रीकरणमायया समन्वागतः स श्रवणो ज्योतिःसोम्यगन्धावभासश्रीः श्रमणरूपेण विसंवादकः । यन् नून वयम् इतः प्रक्रमेम । न चास्य रूपलिंगग्रहणं पश्येम । न चास्य किंचिद् वचनं शृणुयाम ॥ अथ तत्रैव कुमारभृतो नाम भटः । स एवम् आह । या मम भार्यान्तःपुरिका दुहितरश् चाभूवन् सर्वासाम् अनेन श्रमणकोरण्डकेन (##) स्त्रीव्यंजनान्य् अपनीय पुरुषेन्द्रियाण्य् अभिनिर्मितानि । सर्वासा%<ü>% शिरांसि निर्मुण्डानि कृत्वा रक्तानि वासांस्य् अनुप्रदत्तानि । अहं चैकाकी शोकार्तो मुक्तः । एते सर्वे वयं सम%%रा भूत्वा विषमं महागहनपर्वत%<ü>% प्रविशामः । यत्र वयम् अस्य मार%%शाभियुक्तस्य श्रमणकोरण्डकस्य श्रमणमायाविनः स्वरघोषम् अपि न शृणुयामः प्राग् एव पश्याम इति । ते सर्वे तुष्टा एवम् आहुः । एवम् अस्त्व् इति ॥ अथ कुमारभृतो भटः तैर् विचिकित्साप्राप्तैर् बहुभिः प्राणकोटीभिः सार्धं ततः प्राक्राम%% प्रत्यन्तिमे जनपदे विषमपर्वतगहनेषु रिषिवेषेण चर्यां चचार । तेभ्यश् च स%%त्वेभ्य एवं धर्मन् देशयाम् आस । नास्ति संसारान् मोक्षो नास्ति सुकृ%%दुष्कृतानां कर्मणा%<ü>% फलविपाकः । उच्छेदवाद्य् अद्य श्रमण उत्पन्नो मारकर्माभियुक्तो विसंवादकः । ये च तं दर्शनायोपसंक्रमंति ये च तम् अभिवादयंति ये चास्य धर्मं शृण्वंति ते विक्षिप्तचित्ता भव%%ति । शिरांसि चैषां मुण्डयति । गृहान् निर्वापयति । रक्तानि वासांसि प्रयच्छति । श्मशानचर्यां चारयति । भैक्षचर्यासु निवेशयति । एकाहारिणः करोति । विषमदृष्टिमनसो नित्योद्विग्नान् विवेकवासाभिरताल् लयनप्रक्षिप्तान् कामरतिनृत्यगीतगन्धमाल्यविलेपनाभरणविभूषणमैथुनधर्मसुरामद्यपानरहितान् (##) अल्पभाष्याङ् करोति । एवंरूपः स श्रमणवेषेणोच्छेदवादी मारपथाभियुक्तः स%%त्वानां शत्रुभूत उत्पन्नः । अदृष्टाश्रुतपूर्वम् एतस्य श्रमणगौतमस्य क्रि%%योपलक्षितेति तेन बहूनि प्राणकोटीनयुतशतसहस्राण्य् एवंरूपाम् इमां पापिकां दृष्टिं ग्राहितान्य् अभूवन् ॥ यावापरेण समयेनोत्पलवक्त्रो महाश्रमणो ऽश्रौषीत् कस्मिंश्चित् पर्वतगहने केचित् स्वयं कुमार्गसंप्रस्थिताः परान् अप्य् एतां विषमां दृष्टिं ग्राहयन्तः त्रयाणां रत्नानाम् अवर्णं चारयन्तीति श्रुत्वा चास्यैतद् अभवत् । यद्य् अहं तावत् स%%त्वा%<ü>%s ततः पापकाद् दृष्%<ñ>%इगता%% न परिमोक्षयेयं न च सम्यग्दृष्टौ प्रतिष्ठापये%% निरर्थकं मे श्रामण्यं भवेत् । कथं चाहम् अनागते ऽध्वन्य् अन्धभूते लोके ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुध्येयं कथं च व्यसनगतांश् चतुर्मारपाशबन्धनबद्धान् स%%त्व्ठछक्ष्यामि परिमोचयितुम् इति ॥ अथोत्पलवक्त्रो महाश्रमणो महादृढपराक्रमः कारुणिकस् तं ज्योतिःसोम्यगन्धावभासश्रियं तथागतम् अवलोक्यानेकप्राणशतसहस्रपरिवृतः पुरस्कृतः तेषु तेषु प्रत्यन्तिमेषु ग्रामनगरनिगमपर्वतविषमकर्वटस्थानेषु चर्यां चरंस् तत्र तत्र तेभ्यः स%%त्वेभ्यो धर्मन् देशयाम् आस । तान् स%%त्वान् पापका%% दृष्टिगतान् निवारयित्वा सम्यग्दृष्टौ नियोज्यानुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयाम् आस । कांश्चिद् अपरान् प्रत्येकबुद्धयानप्रणिधाने कांश्चिच् छ्रावकयाने का%<ü>%श्चित् फले प्रतिष्ठापयाम् आस । कांश्चित् प्रव्रजयाम् आस । कांश्चिद् उपासकसंवरे कांश्चिद् उपवासे कांश्चि%% तृशरणगमने प्रतिष्ठापयाम् आस । स्त्रीभ्यश् (##) चेमां रत्नकेतुधारणीन् देशयाम् आस । स्त्रीभावान् निवर्तयित्वा प्रतिष्ठापयाम् आस पुरुषत्वे । याश् च ता बह्वः प्राण%%ओट्यस् तथागतस्यान्तिके विचिकित्साप्राप्ता अभूवंस् ता%% सर्वांस् ततः पापका%% दृष्टिगतान् निवार्यात्ययं प्रतिदेशापयित्वानुत्तरायां सम्यक्संबोधौ प्रतिष्ठापयाम् आस । तस्यैव च ज्योतिःसोम्यगन्धावभासश्रियस् तथागतस्यान्तिकम् उपनीय प्रव्राजयाम् आस स्थाप्य कुमारभृतं भटं । तेन चैवं प्रणिधानं कृतम् अभूत् । यथा ममानेनोत्पलवक्त्रेण श्रमणेन पर्षद् विलोप्य नीता तथाहम् अप्य् अस्यानुत्तरां सम्यक्संबोधिम् अभिप्रस्थितस्य तत्र बुद्धक्षेत्रे मारत्वं कारयेयं यद् उत गर्भस्थाना%% प्रभृत्य् एनं विहेठयेयं । ततः पश्चा%% जातमात्रं कुमारक्रीडापनं शिल्पकर्मपठनस्थं रतिक्रीडान्तःपुरगतं यावद् बोधिमण्डनिषण्णं संत्रासयेयं विघ्नानि च कुर्यां बोधिप्राप्तस्य च शासनविप्रलोपं कुर्याम् ॥ अथ स उत्पलवक्त्रो महाश्रमणस् तं कुमारभृतं भटम् एवं प्रणिधिकृतव्यवसायं महता कृच्छ्रोद्योगपराक्रमैः प्रसादयित्वा (##) ततः पापकदृष्टिगतात् प्रतिनिवर्त्यात्ययं प्रतिदेशापयित्वानुत्तरायां सम्यक्संबोधौ चित्तम् उत्पादयति स्म ॥ अथ कुमारभृतो भटो विनीतप्रसाद इदं प्रणिधानं चकार । यदा त्वं महाकारुणिकानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो भवेत् तदा बोधिप्राप्तो मां व्याकुर्याद् अनुत्तरायां सम्यक्संबोधौ ॥ स्यात् खलु पुनर् भद्रमुखा युष्माकं कांक्षा वा विमतिर् वान्यः स तेन कालेन तेन समयेनासीद् उत्पलवक्त्रो नाम येन तस्य ज्योतिःसोम्यगन्धावभासश्रियस् तथागतस्य सपरिवारस्यानेकविधं पूजोपस्थान%<ü>% कृतम् अनेकैश् च प्राणकोटीनयुतशतसहस्रैः सार्धं निष्क्रम्य प्रव्रजितः अप्रमाणानि च प्राणकोटीनयुतशतसहस्राणि ततः पा%%गता%% निवारयित्वा तृषु यानेष्%%वेशितान्य् अप्रमेयाः स%%त्वाः फलेषु प्रतिष्ठापिता अप्रमाणाश् च स्त्रीकोटीनयुतशतसहस्राणां पुरुषप्रतिलाभ%<þ कृत>% इति । न खलु युष्माभिर् एवं द्रष्टव्यम् । अहं स तेन कालेन तेन समयेन राजाभूच् चतुर्द्वीपेश्व%%÷ चक्रवर्ती उत्पलवक्त्रो नाम । मया स एव%<ü>%रूपः %%कारः %% स्यात् खलु पुनर् युष्माकं भद्रमुखाः कांक्षा वा विमतिर् वा अन्या सा तेन कालेन तेन समयेनाभूत् सुरसुन्दरी नामाग्रमहिषी यया श्राम%<õ>%यम् अवाप्तम् । मैत्र्%%यः स बोधिस%%त्वो महास%%त्वस् तेन कालेन तेन समयेनाभूत् । स्यात् खलु भद्रमुखा युष्माकं कांक्षा वा विमतिर् वान्य%<þ>% स तेन कालेन %% समयेन कुमारभृतो नाम भटो ऽभू%% सार्धं प्राणकोटीभि%<þ>% / (##) न खलु पुनर् युष्माभिर् एवं द्रष्टव्यम् । अयं स मारः पापीमांस् तेन कालेन तेन समयेन कुमारभृतो नाम भटो ऽभूत् । यन् मया तत्कालम् तस्य परिषद् प्रव्रजिता तेन मयि प्रदोषम् उत्पाद्यैवं प्रणिधानं कृतम् । यदा त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धः स्या%% तदा त्वं मां व्याकुर्याद् अनुत्तरायां सम्यक्संबोधौ ॥ तस्यैव यूयं कुलपुत्रा ज्योतिःसोम्यगन्धावभासश्रियस् तथागतस्यान्तिके ऽप्रसादं कृत्वा असंवृतवाग्भाषितं पापकं दृष्टिगतं परिगृह्य मयैव यूय%<ü>% तत%<þ>% पापदृष्टिगता%%ओच्य प्रव्रजिताः । ततो ऽर्वाग् युष्माभिर् बहूनि बुद्धसहस्राणि पर्युपासितानि । तेषां च पूजोपस्थानं कृतं । तेभ्यश् च धर्मं श्रुत्वा प्रणिधानं कृतं षट्सु पारमिता%%u %%त%<ü>% इति ॥ तेन यूयं कायवाङ्मनोदुश्चरितेन कर्मणा पूर्वं तृष्व् अपायेष्व् अनेके कल्पाः दुःखान्य् अनुभूतवन्तः । तेनैव कर्मावरणेनैतर्हि मारस्य पापीमतो भवने उपपन्ना इति ॥ अस्मिं खलु पुना रत्नकेतुधारणीपूर्वयोगे भाष्यमाणे भगवता शाक्यमुनिना तथागतेन तेषां पंचाना%<ü>% मारकन्याशताना%<ü>% स्त्रीभावम् अन्तर्धाय पुरुषभावः संवृत्तो ऽनुत्पत्तिकधर्मक्षान्तिप्रतिलंभाश् चाभूवन् । अप्रमाणानाम् असंख्येयानां स%%त्वकोटीनयुतशतसहस्राणां सदेवमानुषायाः (##) प्रजाया अनुत्तरायां सम्यक्संबोधौ चित्तान्य् उत्पन्नान्य् अवैवर्त्याश् चाभूवन्न् अनुत्तरायां सम्यक्संबोधौ । एवम् अप्रमेयासंख्येयानि स%%त्वकोटीनयुतशतसहस्राणि श्रावकप्रत्येकबुद्धयाने ऽवैवर्त्य अभूवन् । अप्रमेयासंख्येयानां देवमानुष्यकन्यानां मातृग्रामभावो विनिवृत्तः पुरुषभावाश्रयप्रतिलाभश् चाभूत् ॥ ॥ रत्नकेतुपरिवर्ताद् द्वितीयः पूर्वयोगपरिवर्तः समाप्त%<þ>% ॥ ॥ (##) III. अथ खल्व् अस्यां रत्नकेतुधारण्यां भाष्यमाणायां शाक्यमुनिना तथागतेनैतर्हि सर्वावतीयं सहालोकधातुर् उदारेणावभासेन स्फुटाभूत् । यच् चेह बुद्धक्षेत्रे कोटीशतं चातुर्द्वीपिकानां तेषु कोटीशतं कामेश्वराणां मारत्वं कारयंति । ते बुद्धानुभावेन संविग्ना इमां चातुर्द्वीपिकां व्यवलोकयंति स्म । कुतो ऽयम् अवभास उत्पन्नः । नूनं पापीमान् नाम मारो यस् तत्र चातुर्द्वीपिकायां प्रतिवसति तस्यैष प्रभावः सो ऽस्मत्तो बलवत्तर ईश्वरतरो महौजस्कतरश् च । अथ खलु ते मारा व्यवलोकयन्तो ऽद्राक्षुः तं मारं पापीमन्तं शोकागारे निषण्णं परमदुर्मनस्थं ॥ अथ तत् कोटीशतं माराणां येनेयं चातुर्द्वीपिका येन मारस्य पापीमतो भवनं तेनोपजगामोपेत्य मारं पापीमन्तम् एवम् आह । किं भो कामेश्वर सर्वावतीयं लोकधातुर् अवभासिता त्व%<ü>% च शोकागारं प्रविश्य निषण्णः ॥ (##) अथ कामेश्वरो मारस् तेषां मारकोटीशतानां विस्तरेणारोचयति स्म । यत् खलु मार्षा जानीयुर् इह भो श्रमण उत्पन्नः शाक्यवंशात् परमशठः मायावी । तेनोत्पन्नमात्रेण सर्वावतीयं सहालोकधातुर् अवभासिता प्रकंपिता क्षोभिता । ये केचिद् इह कृत्स्नलोकधातुविद्वांसो ब्रह्मेन्द्रा वा नागेन्द्र वा यक्षेन्द्रा वासुरेन्द्रा वा महोर%%एन्द्रा वा गरुडेन्द्रा वा किन्नरेन्द्रा वा यावद् अन्ये ऽपि केचिन् मनुष्या%% विद्वांसस् ते सर्वे तम् उपागताः पूजाकर्मणे यावत् षड्वर्षाण्य् एकाक्यद्वितीया निषद्यालक्षणां मायं साधितवान् । अहं च स्वबलस%<ü>%दर्शनं चिकीर्षुर् एवं षट्त्रिंशत्कोटीसैन्यपरिवार उपसंक्रम्य समंततो ऽनुपरिवार्य सर्वमारबलविकुर्वणर्%%धिवीर्यपराक्रमं संदर्शितवान् एकरोमकूपम् अप्य् अहम् अशक्तो ऽस्य संत्रासयितुं वा भीषयितुं वा किम् अंग पुनस् तस्माद् आसनात् कंपयितुं किं वा पुनर् अन्यं विघातं कर्तुम् इत्य् अथ चेत् तेन वृषलेन तादृशी %%या प्रदर्शिता पृथिवीकंपश् च कृतः । यत् ससैन्यो ऽहं पराजितः छिन्नवृक्ष इव धरणीतले निपतितः । तेन च तत्रैव (##) निषण्णेन तादृशी अलक्षणा माया सा%%bh%%भूय साधितविद्यस् तस्माद् उत्थाय स%%त्वेभ्यः संप्रकाशयाम् आस । ये च केचिद् इह चातुर्द्वीपिकायां लोकधातौ पण्डिता विज्ञाः स%%त्वास् तथा मा%%त्तम् अप्य् अहं तेषां न प्रजानामि गत्युपपत्तिं वा षट्सु गतिषु । ये च तच्छरणगतास् तेषाम् एकरोमकूपम् अपि न शक्नोमि संत्रासयितुं वा संक्षोभयि%% किम् अंग पुनस् तस्माद् विसंवादयितुं वा कंपयितुं वा शक्नुयाम् । अद्यैव च मे पंच परिचारिकाशतानि विंशतिश् च पुत्रसहस्राणि सगणपार्षद्यानि वृषलं गौतमं तं श्रमणं शरणं गतास् तस्य पुरतो निषण्णाः । न चाहं भूयस् तानि शक्तस् तस्माद् विवेचयितुं । तेन हि यूयं बलवन्तः पुण्यवन्तो ज्ञानवन्तः ऐश्वर्यवन्तः %% भवत । तं शाक्यपुत्रं वृषलं जीविताद् व्यवरोपयिष्यामः । ये च स%%त्वास् तच्छरणगतास् तां सर्वां विध्वंसयिष्यामः । (##) कृष्णं मायाशठं श्रमणपक्षं परा%%क्षम् उद्द्योतयिष्यामः । ततः पश्चात् सुखं फाषं विहरिष्यामः ॥ अथ ज्योतिष्प्रभो मारः इमं जंबुद्वीपं व्यवलोकयाम् आस यत्र तथागतो निषण्णो धर्मं देशयति । अथ ज्योतिष्प्रभो मारो भगवतः कायम् अद्राक्षीत् । स्वरघोषयुक्तां धर्मदेशनाम् अश्रौषीत् । अथ तावद् एव तस्य रोम%%र्षणः संत्रास उत्पन्नः । अथ स मारं पापीमन्तम् एवम् आह ॥ कृत्स्ने क्षेत्रे ह्य् एष विशिष्टो वररूपः पुण्यज्ञानैर् %<आश्रय>%शुद्धश् c%%रकालं । क्लेशान् मुक्तो मा%%गसुयु%%त%<÷ चिररात्रं क्षीणाः>% सर्वे तस्य भवा शोकविमुक्तः ॥ RKP_3.1 मा त्वं भूयः क्रोधवशं गच्छ न युक्तम् अग्रो ह्य् एष श्रेष्ठ शरण्यस् त्रिभवेस्मिं । यस्यास्मि %%द्वेषलवो ऽपि प्रतिभाति व्यामूढो ऽसौ सौख्यविनष्टो भवतीह ॥ RKP_3.2 (##) अथापरो मारः सन्निमिको नाम तं मारं पापीमन्तम् एवम् आह । महर्%%धिको ऽसौ वरपुण्यलक्षणो ह्य् अनाशृतः सर्वगतिप्रमुक्तः । अशेषदुःखक्षयमार्गदेशको विहिंसितुं मारशतैर् न शक्यम् ॥ RKP_3.3 पापीमान् आह । वशं मदीया जनता कृता हि युष्मज्जनस् तस्य वशानुगो ऽयं । न चिरात् स शून्यं विषयं करिष्यति अस्मद्गतिः कुत्र पुन%% भविष्यति ॥ RKP_3.4 अथ नवरजो नाम मारः स मारं पापीमन्तम् एवम् आह । यदा तवासीत् परमा समृद्धिस् तदा त्वया दर्शितम् आत्मशौर्यं । बलप्रनष्टो ऽस्य् अधुना निराशः किं स्पर्धसे सर्वविदा सहाद्य ॥ RKP_3.5 खड्गसोमो मारः प्राह । क्वचिन् न तस्यास्ति मनः%% भावे%%शुद्ध्%%इराश्रय्%% / त्रैधातुकान् मुक्तगतिप्रचारो नासौ %%r घातयितुं हि शक्यम् ॥ RKP_3.6 (##) पापीमान् आह । ये सन्तिस%%त्वा इह कामधातौ कामप्रसक्ता मदमानमूर्च्छिताः । सदानुवृत्ता मम किंकरास् ते कथं न शक्यं %%तुं समग्रै%<þ>% ॥ RKP_3.7 क्षितितोयो नाम मारः स एवम् आह । मायामरीचिप्रतिमान् असारान् भावान् परिज्ञाय विनीततृष्णः । भवेष्व् असक्तो गगनस्वभावः शक्यं विघातः कथम् अस्य कर्तुम् ॥ RKP_3.8 पापीमान् आह । इहैव तस्यास्ति वशो त्रिलोके मृष्टान्नपानासनवस्त्रसेवितः । तृवेदना चास्य मतौ प्रतिष्ठिता क्षयं प्रणेतुं स कथं न शक्यम् ॥ RKP_3.9 (##) तृष्णाजहो नाम मारः स एवम् आह । या ऋद्धिर् अस्मद्विषये ऽस्ति काचि%% पापीमतां चैव महोरगाणां । सिद्धार्थ-ऋद्धेर् न कला%<ü>% स्पृशंति क्षयं प्रणेतुं स कथं हि शक्यम् ॥ RKP_3.10 पापीमान् आह । भक्तच्छेदो मयास्मै हि कारितस् तच्छिला पुनः । क्षिप्ता दत्तास् तथाक्रोशा आश्रमात् कंपितो ऽपि न ॥ RKP_3.11 बोधाक्षो नाम मारः स एवम् आह । यदा त्वया तस्य कृतो विघातः कश्चित् प्रदोषः कुपितेन तेन । संदर्शितस् ते भृकुटी मुखे वा किं तस्य साक्षाद् अवचः श्रुतं ते ॥ RKP_3.12 पापीयान् आह । प्रतिसंख्यया सो क्षमते च नित्यं प्रहीणरागो गतदोषमोहः । (##) सर्वेषु स%%त्वेषु स मैत्रचित्तः संसर्गचर्या पुनर् अस्य नित्यम् ॥ RKP_3.13 दुर्धर्षो नाम मारः स एवम् आह । ये च त्रिसंयोज%%पाशबद्धास् तेषां विघाताय वयं यतेम । स तु प्रहीणामयमोहपाशः क्षयं प्रणेतुं स कथं हि शक्यम् ॥ RKP_3.14 पापीमान् आह । यूयं मम प्राप्तबला%<þ>% सहायाः सद्यो भवन्तो भवथाप्रमत्ताः । अपो ऽधितिष्ठामि महीम् अशेषां सर्वा दिशः पर्वतमालिनी च ॥ RKP_3.15 गगनात् प्रचण्डं घनशैलवर्षं समुत्सृजाम्य् आयसचूर्णराशिम् । नाराचशक्तिक्षुरतोमरांश् च क्षिपामि काये ऽस्य विचूर्णनार्थं ॥ RKP_3.16 एभिः प्रयोगैर् अभिघातदीप्तैस् तं शाक्यसिंहं प्रकरोमि भस्म ॥ RKP_3.17 पेयालम् । यावन् मारकोटीभिर् गाथाकोटी भाषिता इति । अथ सर्वे मारा एककण्ठेनैवम् आहुः । एवम् अस्तु । गमिष्यामः । स्वकस्वकेभ्यो भवनेभ्यः सन्नाहं बद्ध्वा ससैन्यपरिवारा आगमिष्यामो (##) यद् अस्माकम् ऋद्धिबलविषयं तत् सर्वम् आदर्शयिष्यामः । अथ त्वं स्वयम् एव ज्ञास्यसे यादृशं शौर्यं स श्रमणो गौतमस् तत्क्षणे प्रदर्शयि%<ष्य>%ति । अथ ता मारकोट्यः स्वभवनानि गत्वा सन्नाहबन्धं कृत्वा एकैको मारः कोटीसहस्रपरिवारो विविधानि वर्माणि प्रावृत्य ते नानाप्रहरणयुक्ता विविधसन्नाहसन्नद्धाः । तस्याम् एव रात्र्या%%त्ययेनेमं जंबुद्वीपम् अनुप्राप्तः अङ्गमगधसन्धौ गगने %%स्थुः यावद् ये चास्मिंश् चातुर्द्वीपिके देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगप्रेतपिशाचकुम्भाण्डा भगवतो ऽन्तिके अप्रसन्नचित्ता अलब्धगौरवमनस्कारा धर्मे संघे चाप्रसन्नचित्तास् ते सर्वे मारेण पापीमता भगवतो ऽन्तिके वधायोद्योजिताः । ते ऽपि नानाप्रहरणवर्मप्रावृताः तत्रैव तस्थुः । मारो ऽपि पापीमान् अनुहिमवतः पार्श्वं गत्वा यत्र ज्योतीरसो ऋषिः प्रतिवसति महेश्वरभक्तिको अष्टादशसु विद्यास्थाने%<ष्व्>% ऋद्धिविषयपारमिप्राप्तः पंचशतपरिवारः तस्य महेश्वररूपेण पुरत%<þ>% स्थित्वैवम् आह । नित्यं गौतमगोत्रजो ऋषिवरो विज्ञान्' अभिज्ञाश्रितो मगधे संवसतीह सो ऽद्य चरते पिण्डाय राज्ञोगृहम् । (##) तेन त्वं सह संलपस्व विशदं नानाकथाभि%<þ>% स्थिरः तत्रैवे त्वम् अतीव पंच नियतं प्राप्स्यस्य् अभिज्ञावशिम् ॥ RKP_3.18 अथ मार%<þ>% पापीमान् इमां गाथां भाषित्वा तत्रैवान्तर्हितः । स्वभवनं च गत्वा स्वपार्षद्याना%<ü>% माराणाम् आरोचयति स्म ॥ मत्तो भो शृणुताद्य यादृग् अतुला बुद्धिर् मया चिन्तिता स्वैरं शाक्यसुतं समालपत ये-d-ऋद्धिप्रभावान्विताः । ता%<ü>% मायां न विदर्शयेत् स्वविषयीं मारोरुदर्पापहां नित्यं स्निग्धवचाः स शिष्यनिरतो मातेव पुत्रेष्व् इव ॥ RKP_3.19 शिष्यास् तस्य हि ये प्रहीणमद्%%आश् चर्यां चरंति ध्रुवं पूर्वाह्णे नगरं क्रमेण निभृताः स्वैरेण तावद् वयं । गृह्णीमो द्रुत नृत्यगीतमधुरप्राधान्यभावैर् यथा श्रुत्वैतां प्रकृति%<ü>% मनोविरसतां यायात् स शाक्यर्षभः ॥ RKP_3.20 अपरो मार एवम् आह । सिंहव्याघ्रगजोष्ट्रचण्डमहोषीङ् क्षिप्रं पुरस्यास्य हि प्रावृङ्मेघनिनादिनः खररवान् निर्माय नैकां बहि%<þ>% / (##) तिष्ठेमो वयम् आयुधप्रहरणाः साक्षात् स दृष्ट्वाद्भुतान् भ्रान्तो ऋद्धिम् अपास्य यास्यति ततो नानादिशो विस्मृतः ॥ RKP_3.21 अपरो मार%<þ>% प्राह । वीथीचत्वरतोरणेषु बहुशः स्थित्वा विरूपैर् मुखैर् नानाद्यायुधतीक्ष्णतोमरशरप्रासासिखड्गाश्रितैः । आकाशाद् घनरावसुप्रहरणैर् मेघासनिं मुंचत क्षिप्रं स प्रलयं प्रयास्यति ततो भूकंपभीतो ऽवश%<þ>% ॥ RKP_3.22 विस्तरेण यथासौ माराणां मारबलविषयविकुर्वां तां सर्वां तथैव चक्रुः ॥ भगवांश् च पुनः सर्वावतीम् इमां त्रिसाहस्रमहासाहस्रीं लोकधातुं वज्रमयीम् अध्यतिष्ठत् । न च पुनर् भूयो माराः रावां%<÷>% चक्रुर् न चतुर्दिशम् अग्निपर्वतास् तस्थुः न कृष्णाभ्रा नाकालवायवो न च कश्चिन् नागो ऽभिप्रवर्षति स्मान्तशः एकबिन्दुर् अपि बुद्धबलाधिष्ठानेन ॥ तेन खलु पुनः समयेन चत्वारो महाश्रावकाः पूर्वाह्णे निवास्य पात्रचीवरम् आदाय राजगृहं महानगरं पिण्डाय प्रविविशुः । आयुष्म्ठछारिपुत्रो दक्षिणेन नगरद्वारेण राजगृहं महानगरं पिण्डाय प्रविवेश । (##) तत्र च नगरे पंचाशन् मारकुमारकाः परमयौवनसुरूपा महात्मपुत्रवेशसदृशा नृत्यंतो गायन्तः संचेरुः । त आयुष्मन्तं शारिपुत्रम् उभाभ्यां पाणिभ्यां गृहीत्वा वीथ्यां धाव%%ति स्म । नृत्यन्तो गायन्तः शारिपुत्रम् एवम् आहुः । नर्तस्व श्रमण गायस्व श्रमण । शारिपुत्र आह । शृणुत यूयं मार्षाः स्वयम् । अश्रुतपूर्वां गीतिकां श्रावयिष्यामि । ते च सर्वे मारकुमारका धावन्तो गीतस्वरेण सह शारिपुत्रेणैवम् आहु%<þ>% / अलम् एव हि आयतनेहि वंचिते आ वयम् आयतनेहि । आघतनानि हि आयतनानि अन्तु करोम्य् अहु आयतनानाम् ॥ RKP_3.23 अलम् एव हि स्कन्धकृतेहि वंचिते आ वय स्कन्धकृतेहि । आघतनानि हि स्कन्धकृतानि अन्तु करोम्य् अहु स्कन्धकृतानाम् ॥ RKP_3.24 तद्यथा बहर 2 बहर 3 भार 4 बह 5 मरीचिबह 6 सत्यबह 7 आमबह 8 स्वाहा 9 ॥ स्थविर%<þ>% शारिपुत्रो धावन् गीतस्वरेणेमे गाथे इमानि %% मन्त्रपदानि भाषते स्म । अथ ते पंचाशन् मारकुमारकाः परमहृष्टाः सुप्रसन्नमनस एवम् आहुः । (##) क्षमापयामो वयम् अद्य नाथं त्वाम् एव बन्धुं जगतः सुदेशकं । स्कन्धा यथा ते सभया%<þ>% प्रदिष्ठास् तथा वयं साक्षिण एणु नित्यम् ॥ RKP_3.25 सर्वे च ते शारिपुत्रस्य वीथीमध्ये पादौ शिरसाभिवन्द्य पुरतो न्यषेदुर् धर्मश्रवणाय ॥ अथ खल्व् आयुष्मान् महामौद्गल्यायन%<þ>% पूर्वेण नगरद्वारेण राजगृहे महानगरे पिण्डाय प्राविशत् । तथापि पंचाशन् मारकुमारकाः यावद् गीतस्वरेणैवम् आहुः । अलम् एव हि धातुमयेहि वंचिते आ वय धातुमयेहि । आघतनानि हि धातुमयानि अन्तु करोम्य् अहु धातुमयानाम् ॥ RKP_3.26 अलम् एव हि वेदयितेभि व%<ü>%चिते आ वय वेदयितेभि । आघतनानि हि वेदयितानि अन्तु करोम्य् अहु वेदयितानाम् ॥ RKP_3.27 अलम् एव हि चेतयितेहि वंचिते आ वय चेतयितेहि । आघतनानि हि चेतयितानि अन्तु करोम्य् अहु चेतयितानाम् ॥ RKP_3.28 अलम् एव हि संज्ञकृतेहि वंचिते या वय संज्ञकृतेहि । आघतनानि हि संज्ञकृतानि अन्तु करोम्य् अहु संज्ञकृतानाम् ॥ RKP_3.29 (##) अलम् एव हि संसरितेहि वंचि%% या वय संसरितेहि । आघतनानि हि संसरितानि अन्तु करोम्य् अहु संसरितानाम् ॥ RKP_3.30 तद्यथा आमव 2 आमव 3 आमव 4 आमव 5 / आरज 6 रनजह 7 / शम्यथ 8 शम्यथ 9 शम्यथ 10 / गगनवम 11 स्वाहा 12 ॥ धावन् गीतस्वरेणायुष्मान् महामौद्गल्यायनो मारपुत्रेभ्य इमा गाथा इमानि च मन्त्रपदानि भाषते स्म । %%थ ते पंचाशन् मारकुमारकाः परमहृष्टाः सुप्रसन्नमनस एवम् आहुः । ç%%ध्यान्वितार्यपथगुप्त मुनीन्द्रसूनो संसारदोषसमदर्शक धर्मदीप । पापं प्रहाय वयम् आदरभक्तिजाता बुद्धं गता द्य शरणं वरधर्मसंघं ॥ RKP_3.31 सर्वे ते पंचाशन् मारकुमारका वीथीमध्ये आयुष्मतो मौदल्यायनस्य पादौ शिरसाभिवन्द्य तस्यैव पुरतो न्यषेदुर् धर्मश्रवणाय ॥ अथायुष्मान् पूर्णो मैत्रायणिपुत्र उत्तरेण नगरद्वारेण पिण्डाय (##) प्राविशत् । यावद् गीतस्वरेणैवम् आहुः । अलम् एव हि स्पर्शकृतेहि वंचिते या वय स्पर्शकृतेहि । आघतनानि हि स्पर्शकृतानि अन्तु करोम्य् अहु स्पर्शकृतानाम् ॥ RKP_3.32 अलम् एव हि आधिपतेहि वंचिते या वयम् आधिपतेहि । आघतनानि हि आधिपतीनि अन्तु करोम्य् अहु आधिपतीनाम् ॥ RKP_3.33 अलम् एव हि संसरितेहि वंचिते या वय संसरितेहि । आघतनानि हि संसरितानि अन्तु करोम्य् अहु संसरितानाम् ॥ RKP_3.34 अलम् एव हि सर्वभवेहि वंचिते या वय सर्वभवेहि । आघतनानि हि सर्वभवानि अन्तु करोम्य् अहु सर्वभवानाम् ॥ RKP_3.35 लघु गच्छति आयु मार्षा%<þ>% सलिला शीघ्रजवेन वेगिनी । न च जानति बालिशो जनो अबुधो रूपमदेन मत्तकः ॥ RKP_3.36 पेयालम् । अबुधः शब्दमदेन मत्तकः ॥ RKP_3.37 अबुधो गन्धमदेन मत्तकः ॥ RKP_3.38 अबुधो रसमदेन मत्तकः ॥ RKP_3.39 अबुधः स्पर्शमदेन मत्तकः ॥ RKP_3.40 (##) लघु गच्छति आयु मार्षा%<þ>% सलिला शीघ्रजवेन वेगिनी । न च पश्यति बालिशो जनो अबुधो धर्ममदेन मत्तकः ॥ RKP_3.41 अबुध%<þ>% स्कन्धमदेन मत्तकः ॥ RKP_3.42 अबुधो धातुमदेन मत्तकः ॥ RKP_3.43 अबुधो भोगमदेन मत्तकः ॥ RKP_3.44 अबुधः सौख्यमदेन मत्तकः ॥ RKP_3.45 अबुधो जातिमदेन मत्तकः ॥ RKP_3.46 अबुधः काममदेन मत्तकः ॥ RKP_3.47 लघु गच्छति आयु मार्षा%<þ>% सलिला शीघ्रजवेन वेगिनी । न च जानति बालिशो जनो अबुधः सर्वमदेन मत्तकः ॥ RKP_3.48 तद्यथा खर्गव 2 खर्गव 3 खर्गव 4 मुज्ञिनि 5 / आवर्त 6 विवर्त 7 / खवर्त 8 ब्रमार्थ 9 ज्योतिवर्त 10 / स्वाहा 11 ॥ अथायुष्मान् पूर्णो धावन् गीतस्वरेण मारपुत्रेभ्यः इमा गाथा इमानि च मन्त्रपदानि भाषते स्म । अथ ते पंचाशन् मारकुमारकाः परमहृष्टाः सुप्रसन्नमनस एवम् आहु%<þ>% / त्वयोपदिष्टः खलु शान्तिमार्गो मायामरीचिप्रतिमाश् च धातवः । संकल्पमात्रजनितो वत जीवलोको रत्नत्रयं हि शरणं वरदं व्रजाम%<þ>% ॥ RKP_3.49 (##) सर्वे ते पंचाशन् मारकुमारकाः आयुष्मतः पूर्णस्य पादौ शिरसाभिवन्द्य वीथीमध्ये तस्य पुरतो निषण्णा धर्मश्रवणाय ॥ तेन च समयेनायुष्मान् सुभूतिः पश्चिमेन नगरद्वारेण राजगृहं महानगरं पिण्डाय प्राविशत् । तत्र च नगरद्वारे पंचाशन् मारकुमारकाः परमयौवनसुरूपा महात्मपुत्रवेषधारिणो नृत्यंतो गायन्तो विचेरुः । त आयुष्मन्तं सुभूतिम् उभाभ्यां पाणिभ्यां गृह्य वीथ्यां धावन्त आयुष्मन्तं सुभूतिम् एवम् आहुः । नर्तस्व श्रमण गायस्व श्रमण । सुभूतिर् आह । शृणुत मार्षा यूयम् अश्रुतपू%% गीतिकां श्रावयिष्यामि । सर्वे चाल्पशब्दा अभूवन् । धावन् गीतस्वरेणायुष्मान् सुभूतिर् एवम् आहुः । अनित्य सर्वभाव मायबुद्बुदोपम अनित्यम् अस्ति संस्कृते क्वचिच् चलात्मके । यथा मरीचि दृष्टनष्ट नास्ति तत्र शाश्वतं लघुव्यया हि सर्वधर्म बुद्धिमान् प्रजानते ॥ RKP_3.50 (##) सर्वस्पर्श दुःखभार वेदना निरात्मिका यत्र प्रसक्त सर्वबाल दुःखधर्मपीडिता । मित्रं न कश्चिद् अस्ति सर्वदुःखमोचक यथा हि श्रद्ध बोधिमार्ग भावना च सेविता ॥ RKP_3.51 एकलक्ष सर्वधर्म संज्ञवर्जिताः शुभा निरात्मयोग सर्वचर्य 'द्रव्यलक्षणात्मिका । न जीवपोष पुद्गलो ऽपि कारको न विद्यते त्यजित्व मारशाठ्य बोधि चित्त नामये ॥ RKP_3.52 विज्ञानु वर्तते ऽन्द्रियेषु विद्युता यथा नभे अनात्मकाश् च सर्वस्पर्शवेदना पि चेतना । योनिशो निरीक्ष किंचिद् अस्ति नैव द्रव्यतः संमोहितो हि बालवर्गु यंत्रवत् प्रवर्तते ॥ RKP_3.53 स्कन्ध सर्वे योनिशो विभाव्य कारको न लभ्यते भूतकोटि शान्त शून्य सर्व-अन्तवर्जिता । (##) अमोहधर्मतैष उक्त बोधिमार्गचारिका नयाहि नायकेन बोधि प्राप्त तायिन ॥ RKP_3.54 तद्यथा । sumunde %<2>% vimunde %<3>% munda %<4>% jahi %<5>% / sili %<6>% sili %<7>% sili %<8>% / avasili %<9>% तथात्वसिलि %<11>% भूतकोटिसिलि %<12>% स्वाहा %<13>% ॥ अथायुष्मान् सुभूतिर् धावन् गीतस्वरेणेमा गाथा इमानि च मन्त्रपदानि भाषते स्म । अथ %% पंचाशन् मारकुमारकाः परमहृष्टाः प्रसन्नमनसः एवम् आहुः । अश्रुत्वा हीदृशान् धर्मान् पापमित्रवशानुगैः । यत् कृतं पापकं %% ॥ RKP_3.55 प्रतिदेश्य तद् अद्यैव वयं साक्षा%% जिनात्मजा । प्रणिधानं शुभं कुर्मो बुद्धत्वाय जगद्धिताः ॥ RKP_3.56 सर्वे ते पंचाशन् मारकुमारका आयुष्मतः सुभूतेः पादौ शिरसा%% तस्यैव पुरतो वीथीमध्ये न्यषीदुर् धर्मश्रवणाय ॥ तेन खलु पुनः समयेन सा वीथी बुद्धानुभावेन योजनशतविस्तीर्णावकाशं संदृश्यते स्म । तत्र च %%मध्ये स्थविर%<þ>% शारिपुत्र उत्तरामुखो (##) निषण्णः । महामौद्गल्यायनः पश्चामुखो निषण्णः । पूर्णो दक्षिणामुखः । सुभूतिः पूर्वामुखः । परस्परम् अर्धयोजनप्रमाणेन तस्थुः । तेषां च चतुर्णा%<ü>% महाश्रावकाणां मध्ये पृथिवीप्रदेशस्य पद्मं प्रादुर् अभवत् पंचाशद् धस्तविस्तारं जांबूनदमयेन दण्डेन नीलवैडूर्यमयैः पर्तैः श्रीगर्भमयेन केसरेण मुक्तामय्या कर्णिकया । ततश् च पद्मान् महान् अवभासो ऽभवत् । तस्यां च वीथ्यां तत् पद्मं तृपौरुषम् उच्चत्वेन संदृश्यते स्म यावच् चतुर्महाराजकायिकेषु देवेषु तत् पद्मं दिव्यानि पंचाश%% योजनान्य् उच्चत्वेन संदृश्यते स्म । त्रयस्त्रिंशत्सु तत् पद्मं योजनशतम् उच्चत्वेन संदृश्यते स्म यावद् अकनिष्ठेषु देवेषु तत् पद्मम् अर्धयोजनम् उच्चत्वेन संदृश्यते स्म । तस्य च पद्मस्य पत्रेभ्यो नानार्थपदाः श्लोका निश्चेरुः । ये स%%त्वा इह भूमौ स्थितास् ता इमां छ्लोक्ठछुश्रुवु%<þ>% ॥ (##) एकपुद्गल उत्पन्नो बुद्धक्षेत्र इहानघः । निहतो मार एकेन ससैन्यबलवाहनः ॥ RKP_3.57 एकेन बुद्धवीर्येण धर्मचक्रं प्रवर्तितं । एकाकीह जगद्धेतोर् आयास्यति न संशयः ॥ RKP_3.58 विद्वांसौ बहुनीतिशास्त्रकुशलौ धर्मार्थमोक्षार्थिकौ नीतिज्ञाव् उपतिष्यकौलितवरौ शास्त्रा विनीताव् इह । विद्वां सर्वजगद्धितार्थकुशलः सद्धर्मवादी महान् नेष्यत्य् अद्य स सर्वलोकमहितो वादिप्रधानो मुनिः ॥ RKP_3.59 त्र्यध्वज्ञानसुदेशकः श्रमणराट् छिक्षात्रयोद्भावकस् त्राता वै सनरामरस्य जगतो धर्माप्रमेयार्थवित् । लोकस्यार्थहितप्रचारकुशलो ज्ञानप्रदीपो महान् सद्वादी तृमलप्रहीण इह सो %%द्यैव संगास्यति ॥ RKP_3.60 लोकार्थम् अश्रान्तमतिश् चचार दुःखार्दितं सर्वजगद् विमोचयन् । अविद्यया नीवृतलोचनानां सद्धर्मचक्षुः प्रददौ यथावत् ॥ RKP_3.61 (##) सर्वावतीयं परिषत् समागता न चिराद् इहायास्यति वादिसिंहः । परमार्थदर्शी परमं सुरूपो बलैर् उपेतो हि परापरज्ञः ॥ RKP_3.62 दृष्ट्वा जगद् दुःखमहार्णवस्थम् आहंतुम् आयास्यति धर्म%%m । षडिन्द्रियैर् उत्तमसंवरस्थः षड्%<आश्रयश् च>% षडभिज्ञकोविदः ॥ RKP_3.63 षट्सारधर्मोत्तमदेशनायै षड्बीज आयास्यति वादिसिंहः । षडिन्द्रियग्र्%<आमविहेटनाय>% षडुत्तमार्थस्मृतिसारथीन्द्रः ॥ RKP_3.64 यावत् षट्सु कामावचरेषु देवेषु ततः पद्माद् इमा गाथा निश्चेरुः । यूयं समग्रा रतिम् अद्य भुंजथ प्रमत्तचित्ताः मदतृष्णसंवृताः । सदा विमूढा रतिपानमत्ता न पूजयध्वं सुगत%<ü>% प्रमादात् ॥ RKP_3.65 (##) कामा अनित्या दगचन्द्रसन्निभाः संसारपाशो ऽतिदृढः प्रजायाः । अनिःसृतानां रतिषु प्रमादिनां न निर्वृतिर् जातु पुनर् भविष्यति ॥ RKP_3.66 सदा प्रमत्ता न शमाय युक्ता न पश्यत प्राक्सुकृतं शुभाशुभं । जरारुजामृत्युभयै%<þ>% परीता अपायभूमिप्रसृताश् च यूयं ॥ RKP_3.67 दानं दमं संयमम् अप्रमादं निषेवत प्राक्सुकृतं च रक्षत । उत्सृज्य कामान् अशुचीन् दुरन्तान् उपस%<ü>%क्रमध्वं सुगत%<ü>% शरण्यं ॥ RKP_3.68 गत्वा च तस्माद् वचनं शृणुध्वं सुभाषितं तद् धि महार्थिकं च । प्रज्ञाविमुक्तिप्रशमाय हेतुः सद्धर्मयुक्तं श्रवणे महार्थं ॥ RKP_3.69 यावत् षोडशसु देवनिकायेषु तस्य पद्मस्य पत्रेभ्यः इमा एवंरूपा गाथा निश्चेरु%<þ>% ॥ (##) धर्मं प्रयत्नेन विभावयध्वं समाहितध्यानरता अनङ्गनाः । अभ्रान्तचित्ताश् च विमोक्षकांक्षिणो द्वेष%%य मतिं च कृध्वं ॥ RKP_3.70 त्रयोदशाकारनिमित्तदीपिकां विभावयध्वं परंआं हि क्षान्तिम् । तयैव चात्यन्तविमोक्षम् आशु संप्राप्स्यथ व्याधिजरावियुक्तम् ॥ RKP_3.71 श्रद्धास् तु ये रूपविकल्पसंचये नित्यं ध्रुवात्मस्थिरभावदृष्टयः । तेषां न जन्मप्र%% हानिर् अपायभूमिप्रवणा हि ते वै ॥ RKP_3.72 त्रैधातुकं वीक्ष्य सदा निरात्मम् %%द्रव्यम् अस्वंवशिकं निरीहं । क्षान्ति%<ü>% विभावेन्ति य आनुलोमिकी%<ü>% भवंति ते सर्वि गतिप्रमुक्ता%<þ>% ॥ RKP_3.73 तेषां न मृत्युर् न जरा न रोगो न दुर्गतिर् नाप्रियसंप्रयोगः । (##) आकाशतुल्यान् इह सर्वधर्मान् ये भावयंते व्ययभावयुक्तान् ॥ RKP_3.74 अत्यन्तशुद्धो हि वरः स मार्गो येषाम् असंगं मन इन्द्रियेषु । मारान् विधुन्वन्ति चतुष्प्रकारान् यथा ह्य् अयं संप्रति ÷àkyasimþa%<þ>% // RKP_3.75 एकं नयं ये तु विभावयंति निष्किंचनं सर्वनिमित्तवर्जितं । द्वयप्रहाणाय विनीतचेष्टास् तेषाम् अयं मार्गवरः प्रणीत%<þ>% ॥ RKP_3.76 विभाव्य शून्यान् इह सर्वधर्मान् अस्वामिकाङ् कारकजातिवृत्तान् । स्पृशंति बोधिं गगनस्वभावान् निरुत्तमां प्रार्थनया विवर्जिताम् ॥ RKP_3.77 एभिर् एवंरूपैर् अर्थपदधर्मशब्दैर् निश्चरद्भिर् य इह लोकधातौ मनुष्यामनुष्यास् ते समागम्य वीथीमध्ये समन्ततस् तस्य पद्मस्य न्यषेदुः । यावद् अप्रमेयासंख्येया अकनिष्ठा देवा अकनिष्ठभवनाद् अवतीर्य त%% पद्मस्य समन्ततो न्यषीदन् धर्मश्रवणाय । %%श्रौषीन् मारः पापीमान् एतञ् छ्लोकान् । समन्ततं च व्यवलोक्याद्राक्षीत् राजगृहे महानगरे वीथीमध्ये पद्मं । ततश् चेमे श्लोका निश्चेरुः । (##) तदा पद्मं परिवार्य अप्रमेयासंख्येयानि मनुष्यकोटीनयुतशतस्हस्राणि सन्निषण्णानि धर्मश्रवणाय । अथ खलु मारः पापीमान् ऊर्ध्वं व्यवलोकितवान् अद्राक्षीत् षट्सु कामावचरेषु देवेषु सर्वत्र देवभवने तत् पद्मं । तद् एव चानुपरिवार्याप्रमेयासंख्येयानि देवकोटीनयुतशतसहस्राणि सन्निषण्णानि धर्मश्रवणाय । अथ भूयस्या मत्रया मारः पापीमान् दुःखितो दुर्मना विप्रतिसारी संहृष्टरोमकूपः प्रस्विन्नगात्रः संप्रकंपितशरीरो गगने प्रधावन् महता स्वरेणापरान् मारान् प्रक्रोशन्न् एवम् आह । शृणु गिरिम् असमां समवहितमना न मे वशो स्वविषये न च बलम् इह मे । इदम् इह मुनिबलम् अतिगुणविशदं प्रसरति जगति स्थिरजनकरणम् ॥ RKP_3.78 कमलम् इह पुनर् उदयति nar'amaru दयितुम् उपगत निखिलतो सुजनत नियता । परितृषितसुगतसुवचननिरता व्रजति शमथपथम् अतिगुणपरमा ॥ RKP_3.79 (##) मायेयं श्रमणेन वर्तित इह त्रैलोक्यसंमोहनी सर्वे ऽनन्यमना नरामरगणाः पद्म%<ü>% वितन्य स्थिताः । क्षिप्रं मुंचथ शैलवृष्टिम् अभुना भीष्मस्वरं राविणो गच्छेन् नाशम् अयं यथाद्य निहतो मारोग्रसैन्यायुधै%<þ>% ॥ RKP_3.80 अथापरो मारः पापीमंतम् एवम् आह । शृण्व् अस्माकम् इदं वचो हितकरं विज्ञातधर्मो ऽसि किं यत् पश्यन्न् अपि मारसैन्यविलयं नायासि शान्तिं ततः । भ्रान्ताः स्म%<þ>% प्रसमीक्ष्य सौगतम् इदं तेजोवपुः श्रीधनं रूपं नान्यद् इहोत्तमं सुशरणं बुद्धाद् ऋते नायकात् ॥ RKP_3.81 अथापरो मारः प्ररुदन् परमक्रोधाविष्टवदनो मार%<ü>% पापीमन्तम् एव आह । कुमार्गसंप्रस्थित मार्गहीन प्रजानसे न स्वबलं न शक्तिं । न लज्जसे ऽपत्रपसे न चैव यत् त्वं सह स्पर्धसि नायकेन ॥ RKP_3.82 अस्मद्बलं यद् विलयं प्रयातं बुद्धस्य शक्त्या तु जगत् समग्रम् । उपागमत् पद्मसमीपम् आशु धर्मश्रवाप्यायितशुद्धदेहं ॥ RKP_3.83 वयं तु बीभत्सतराः प्रयाता दुर्गन्धकाया बलवीर्यनष्टाः । (##) यावन् न याता विलयं क्षणेन तावद् व्रजामः शरणं मुनीन्द्रम् ॥ RKP_3.84 अथापरे माराः कृतांजलयः एवम् आहुः । पापीमंस् त्वम् अपेतधर्मचरणः पापक्रियायां रतो नाथो ह्य् एष जगद्धितार्थकुशलो बुद्धः सताम् अग्रणी । आयामो नगरं द्रुतं वयम् इह प्रीतिप्रसन्नेक्षणाः गच्छामः शरणं त्रिलोकमहितं सर्वौषधं प्राणिनां ॥ RKP_3.85 अथ तत्रैव गगने घोषवतिर् नाम मारः स उच्चस्वरेणैवम् आह । सर्वे यूयं समग्राः शृणुत मम वचो भक्तित्%% प्रीतियुक्ताः पापाद् दृष्टिं निवार्य प्रणततनु मनोवाक्समाचारचेष्टाः । त्यक्तक्रोधाः प्रहृष्टा मुनिवरवचने स्फीतभक्तिप्रसादा गत्वा बुद्धं समक्षं शरणम् असुलभं पूजयामो ऽद्य भक्त्या ॥ RKP_3.86 अथ तत्क्षणम् एव सर्वे मारा गगनतलाद् अवतीर्य राजगृहनगरद्वाराणि सप्तरत्नमयानि चक्रुः । केचिन् मारा%<÷>% चक्रवर्तिराजवेषम् आत्मानम् अभिनिर्मीय भगवतः पूजापरा%% तस्थुः । केचिद् ब्राह्मणवेषं । केचिद् वशवर्तिवेषं । केचिन् महेश्वरवेषं । केचिन् नारायणवेषं । केचित् तुषितवेषं (##) केचिद् यामवेषं । केचिच् छक्रवेषं । केचि%% त्रयस्त्रिंशवेषं । केचित् कुमारवेषं । केचिद् वैश्रवणवेषं । केचिद् विरूढवेषं । केचिद् विरूपाक्षवेषं । केचि%% धृतराष्ट्रवेषं । केचित् प्राकृतचतुर्महाराजवेषं । केचित् सूर्यवेषं । केचिच् चन्द्रवेषं । केचित् तारकवेषं । केचिद् असुरवेषं । केचिद् गरुडवेषं । केचित् किन्नरवेषं । केचिन् महोरगवेषं । केचिद् रत्नपर्वतवेषं । केचिन् निष्कवेषं । केचिन् नानारत्नवेषं । केचिद् रत्नवृक्षवेषं । केचित् क्षत्रियवेषं । केचिद् अन्यतीर्थिकवेषं । केचिच् चक्ररत्नवेषं । केचिन् मणिरत्नवेषं । केचिद् ऐरावणवेषं । केचिद् बालाहाश्वराजवेषं । केचित् स्त्रीरत्नवेषं । केचिच् छ्रेष्ठि%%वेषं आत्मानम् अभिनिर्मीय तस्थुर् भगवतः पूजाकर्मणे । केचिन् नीला नीलवर्णाः श्वेतालंकारालंकृतम् आत्मानम् अभिनिर्मीय भगवतः पूजाकर्मणे लोहितां छत्रध्वजपताकामुक्ताहारान् धारयन्तस् तालप्रमाणमात्रम् उच्चत्वेन गगनतले तस्थुः । केचिद् अवदाता अवदातवर्णाभरणा मंजिष्ठवर्णाभरणविभूषणाः पीतां छत्रद्वजपताकान् (##) धारयन्तस् तस्थुः । केचिन् मंजिष्ठा मंजिष्ठवर्णाः सुवर्णाभरणविभूषणा नीला%<¤>% छत्रध्वजपताकान् धारयन्त%% तस्थुः । केचिल् लोहिता लोहितवर्णाः श्वेतमुक्तवर्ष%<ü>% ववर्षुः । केचिच् छ्वेताः श्वेतवर्णाः लोहितमुक्तवर्ष%<ü>% ववर्षुः । केचिद् देवर्षिवर्णम् आत्मानम् अभिनिर्मीय गगनात् पुष्पवर्षम् अभिप्र%%वर्षुः । केचिद् भगवतः श्रावकवेषं आत्मानम् अभिनिर्मीय नानादिव्यगन्धवर्ष%<ü>% गगनाद् ववर्षुः । केचिद् गन्धर्ववर्णा नानादिव्यतूर्याणि पराजघ्नुः । केचिद् अमरकन्यावर्णा नानारत्नभाजनेषु गन्धोदकं धारयंतः पृथिवी%<ü>% सिंचिषु%<þ>% / केचित् काचकृष्णवर्णा %%गन्धान् प्रधूपयाम् आसुः । केचिद् देवपुत्रवेषेण नृत्यगीतस्वरान् मुमुचुः । केचिन् नानावर्णा येन भगवांस् तेन प्राञ्जलयो भगवन्तं तुष्टुवुः । केचिन् मारा मारपार्षद्या अपि यस्यान् दिशि भगवा%<ü>%s तद् अभिमुखा नानाद्यानि मणिरत्नानि दध्रिरे भगवतः पूजाकर्मणे । केचिद् वीथीगृहशरणगवाक्षतोरणहर्म्यचत्वरशृङ्गाटककूटागारद्वारवृक्षविमानेषु स्थित्वा प्रांजलयो न्यषेदुर् भगवतः पूजाकर्मणे । %%थ स मारो यदाद्राक्षीत् सर्वांस् ता%% मारान् सपरिवारां छ्रमण%<ü>% गौतमं शरणम् गतान् तदा भूयस्या मात्रया क्षुब्धस् त्रस्तो भ्रान्तः प्ररुदन्न् एवम् आह । (##) न भूयो मे सहायो ऽस्ति नष्टा श्री%% मे ऽद्य सर्वतः । भ्रष्टो ऽस्मि मारविषयात् कुर्यां वीर्यं हि पश्चिमम् ॥ RKP_3.87 मूलाच् छिन्द्याम् अहं पद्मं स%%त्वा येन दिशो ऽव्रजन् । छेदा%% पद्मस्य संभ्रान्ता एतत् स्यात् पश्चिमं बलं ॥ RKP_3.88 इति संचिन्त्य मारः पापीमां वायुवद् अवतीर्य गगनाद् येन तत् पद्मं वीथीगतं तेन प्रसृत्य तत् पद्मम् आ दण्डाद् इच्छत्य् उद्धर्तुं स्प्रष्टुम् अपि न शशाक । पत्राणि च्छेतुम् इच्छति न च तानि ददर्श । पद्मकर्णिकाम् अपि पाणिना पराहंतुम् इच्छति ताम् अपि नैवोपलेभे ॥ तद्यथा विद्युद् दृश्यते न चोपलभ्यते । तद्यथा वा च्छाया दृश्यते न चोपलभ्यते । एवम् एव तत् पद्मं दृश्यते न चोपलभ्यते । यदा च मारः पापीमांस् तत् पद्मं ददर्श न चोपलेभे न पस्पर्श । अथ पुनः सर्वपर्षत्संत्रासनार्थम् उच्चैर् महाभैरवं स्वरं मोक्तुम् इच्छति तदापि न शशाक । स पुनर् महाबलवेगेनोभाभ्यां पाणिभ्याम् इच्छति महापृथिवीं पराहंतुं कंपयितुं ताम् अपि स्प्रष्टुम् अपि न शशाक नैवोपलेभे । तद्यथापि नाम कश्चिद् आकाशम् इच्छेत् पराम%%ष्टु%<ü>% न चोपलेभे । एवम् एव मारः पापीमां ददर्श पृथिवीं न च पस्पर्श नोपलेभे । तस्यैतद् अभवत् । यन् न्व् अहं यथा सन्निपतितानां स%%त्वानां प्रहारां दद्यां चित्तविक्षेपं वा कुर्याम् इति ददर्श तान् स%%त्वान् न चैकस%%त्वम् अप्य् उपलेभे न पस्पर्श । अथ भूयस्या मात्रया मारः पापीमान् रुरोद । बुद्धानुभावेन चास्य सर्वं शरीरं वृक्षवच् (##) चकंपे । साश्रुमुखश् चतुर्दिशं च व्यवलोकयन्न् एवम् आह । मायैषा श्रमणेन सर्वजगतो ऽद्यावर्जनार्थं कृता येनाहं पुरतो विमोहित इव भ्रान्तिं गतो ऽस्मि क्षणात् । भ्रष्टो ऽहं विषया%% स्वपुण्यबलतः क्षीणं च मे जीवितं शीघ्रं यामि निराकृतः स्वभवनं यावन् न यामि क्षयम् ॥ RKP_3.89 स्वभवनम् अपि गंतुम् इच्छति न तत्रापि शशाक गन्तुं । स भूयस्या मात्रया त्रस्तो रुरोद । एवं चास्योदपादि । परिक्षीणो ऽहम् ऋद्धिबलात् । मा हैवाहं श्रमणस्य %% वशम् आगच्छेयं । मा वा मे ऽस्य शत्रोर् अग्रतो जीवितक्षयः स्याद् यन् न्व् अहम् अतो ऽन्तर्धायेयं । सहबुद्धक्षेत्रस्य बहिर्धा कालं कुर्यां । यथैकस%%त्वो ऽपि मे सहबुद्धक्षेत्रे वा कालं कुर्वन्तं न पश्येत् । तथापि न शक्नोत्य् अन्तर्धातुं न दिग्विदिक्षु पलायितुं वा । तत्रैव कण्ठे पंचबन्धनबद्धम् आत्मानं ददर्श । भूयस्या मात्रया कुपितस् त्रस्त उच्चस्वरेण प्ररुदन्%% एवम् आह । हा प्रियपुत्रबान्धवजना न भूयो द्रक्ष्याम इति ॥ अथ घोषवतिर् नाम मारश् चक्रवर्तिवेषेण निषण्णभूतो मारं पापीमन्तम् एवम् आह । (##) किं भो शोकमना%% त्वम् अद्य रुदिषि व्याक्%%ओशवक्त्रस्वरः क्षिप्रं सर्वजगद्वरं मुनिवरं निर्भी शरण्यं व्रज । त्राणं लोकगतिश् च दीपशरणं नाथस् त्रिदुःखापहो नन्व् एतं समुपास्यसि þþ þ þþ शमं सौख्यं च संप्राप्स्यसि ॥ RKP_3.90 अथ मारस्य पापीमत एतद् अभवत् । य%% न्व् अहं सन्तोषवचनेन श्रमण%<ü>% गौतमं शरणं व्रजेयं यद् अहम् एभ्यो बन्धनेभ्यः परिमुच्येयम् ॥ अथ मार%<þ>% पापीमान् यस्यां दिशि भगवां विजहार तेनांजलिं प्रणाम्यैवम् आह । नमस् तस्मै वरपुद्गलाय जराव्याधिमरणपरिमोचकाय । एषो ऽहं तं बुद्धं भगवन्तं शरणं गच्छामि । एवम् चाह । अस्मान् नाथ महाभयात् सुविषमात् क्षिप्रं मुनेर् बन्धनान् मुच्येयं शरणगतो ऽस्मि सुगतस्याद्य प्रभ्र्त्याग्रणी । मोहान्धेन मया त्वयि प्रकुपितेनोच्चैः प्रदोशः कृतः तत् सर्व%<ü>% प्रतिदेशयामि पुरतस् त्वां साक्षिणं स्थाप्य तु ॥ RKP_3.91 यदा च मारः पापीमान् संतोषवचनेन बुद्ध%<ü>% भगवन्तं शरणं गतस् तदा मुक्तम् आत्मानं संजानीते । यदा पुनर् अस्यैवं भवति । प्रक्रमेयम् इतः पर्षद इति । पुनर् एव कण्ठे पंचबन्धनबद्धम् (##) आत्मानं संजानीते । यदा पुनर् न क्वचिद् गन्तुं शशाक तदा भगवतो ऽन्तिके त्राणशरणचित्तम् उत्पादयाम् आस । पुनर् मुक्तम् आत्मानं संजानीते यावत् सप्तकृत्वो बद्धमुक्तम् आत्मानं संजानीते स्म । तत्रैव निषण्ण इति ॥ ॥ महासन्निपाताद् रत्नकेतुसूत्रा%% तृतीयो मारदमनपरिवर्तः स्माप्त%<þ>% ॥ ॥ (##) IV. यावत् पूर्वोक्तं ते चत्वारो महाश्रावकास् तद् राजगृहं महानगरं पिण्डाय प्रविशन्तस् तैर् मारकुमारकैर् अनाचारेणाधिष्ठाः । नर्तस्व श्रमण गायस्व श्रमणेति । तैश् च महाश्रावकैर् वीथीमध्ये प्रधावद्भिर् निर्वाणमार्गपदप्रतिसंयुक्तेन गीतस्वरेण यदा गाथा भाषिता तदा महापृथिवी प्रचकंपे । तत्क्षणं बहूनि देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगशतसहस्राणि भगवच्छासनाभिप्रसन्नानि सास्रुमुखान्य् एवम् आहु%<þ>% ॥ तिष्ठत्य् अशोके वरधर्मसारथिर् एषा ह्य् अवस्था जिनवरशासनस्य । तच्छ्रावकानां जनता द्य दृष्ट्वा विडम्बितं केन मनः प्रसादयेत् ॥ RKP_4.1 अथ तानि बहूनि देवनागयक्षराक्षसकोटीनयुतशतसहस्राणि सास्रुमुखानि येन भगवांस् तेनोपजग्मुः । उपेत्य भगवतः पुरत%<þ>% स्थित्वैवम् आहुः । अवस्थां शासनस्यास्य भगवन् वीक्ष्य सांप्रतं । मोपेक्षां कुरु सर्वज्ञ शासनाचारगुप्तये ॥ RKP_4.2 (##) भगवान् आह । एवं गत्वा स्वयं तत्र मारं जित्वा सवाहनम् । करोमि जनतां सर्वा%<ü>% निर्वाणपुरगामिनीम् ॥ RKP_4.3 अथ ते सर्वे एवैककण्ठेनैवम् आहुः । मा भगवं गच्छ ॥ ननूक्तं भगवता । अचिन्त्यो बुद्धानां भगवतां बुद्धविषयो ऽचिन्त्यो मारविषयः अचिन्त्यो नागविषयो ऽचिन्त्यः कर्मणां कर्मविषयः इति । सर्वविषयाणां बुद्धविषय एष विशिष्टतरः । शक्तो भगवान् इहैवासने निषण्णो मारकोटीनयुतानि पराजेतुं धर्मस्कन्धकोटीनयुतानि प्रकाशयितुं क्लेशसागरम् उच्छोषयितुं दृष्टिजालं समुद्धर्तुं स%%त्वकोटीनयुतानि ज्ञानसागरेणावतारयितुं । नाद्य भगवतो गमनकालो युक्तः । भगवान् आह । याव%%तः स%%त्वधातौ स%%त्वास् ते सर्वे मारा भवेयुर् यावंति च पृथिवीपरमाणुरजांसि ताव%%त्य् एकैकस्य मारबलाधिष्ठानानि भवेयुः । ते सर्वे मम वधाय पराक्रमेयुर् एक%%कूपस्यापि मे न शक्ता विघातयितुं । शक्तश् चाहम् इहैव निषण्णो मारकोटीनयुतानि पराजेतुं स्थाप्यैनं सपरिवारं मारं । गमिष्यामि पुनर् अहं यन् मम पूजाकर्मण एभिर् मारैः सर्वं राजग्र्हं महानगरं मारबलर्%%धिविकुर्वणाधिष्ठानव्यूहैर् अलंकृतं तद् अनुकंपायै परिभोक्ष्ये यत् ते माराः परमप्रीतिप्रसादजाता%<þ>% कुशलमूलबीजम् अवरोपयिष्यंत्य् अनुत्तरायां सम्यक्संबोधौ ॥ (##) यदा च भगवान् आसनाद् उत्थातुकामो ऽथ तावद् एव प्रभावशोभना नाम वेणुवनपरिपालिका देवता सा भगवतः पुरतो ऽस्रुमुखी स्थित्वैवम् आह । नैवाद्य कालो भगवन् प्रवेष्तुं पुरं समंताद् इह मारपूर्णं । एकैक एवं परमप्रचण्डः कोटीवृतस् तिष्ठति वदिसि%<ü>%हः ॥ RKP_4.4 द्वेषप्रदीप्ता निशितास्त्रधारिणो वधाय ते व्याकुलचेतसः स्थिताः । मा सर्वथाद्य प्रविशस्व नाथ मा संक्ष्यं यास्यसि लोकबन्धो ॥ RKP_4.5 यदा च भगवान् आसनाद् अभ्युत्थितस् तदा द्युतिमतिर् नाम विहारदेवता सा भगवतः पादौ शिरसाभिवन्द्यैवम् आह । पापीम्मतां सहस्राणि पंच तिष्ठ%%ति सायुधाः । त्वां प्रतीक्षंति निस्त्रिंशा व्रज माद्य महामुने ॥ RKP_4.6 यदा भगवां विहाराद् विनिश्चक्राम तदा सिद्धिमतिर् नामौषधिदेवता सा भगवतः पादौ शिरसाभिवन्द्यैवम् आह । हा कष्टं नश्यते मार्गो धर्मनेत्री प्रलुज्यते । धर्मनौर् याति संभेदं लोकदीपे क्षयं गते ॥ RKP_4.7 धर्मरस उदारो हीयते सर्वलोके जगद् इदम् अतिपूर्णं क्लेशधूर्तैः प्रचण्डैः । ननु मम भुवि शक्तिः काचिद् अस्ति प्रलोपं (##) सुगतसुतवराणां संप्रधर्तुण् कथंचित् ॥ RKP_4.8 अतिबहव इहास्मिं त्वद्विनाशाय रौद्रा निशितपरशुखड्गाः संस्थिताः पापधर्माः । कुरु सुगत ममाज्ञां लोकसंरक्षणार्थं प्रविश दशबलाद्रे मा पुरं सिद्धयात्र ॥ RKP_4.9 अथ भगवान् विहारांगनाद् अभिप्रतस्थे । द्युतिन्धरा च नाम तत्र वृक्षदेवता सा करुणकरुणं रुदंती भगवतः पादौ शिरसाभिवन्द्यैवम् आह । सर्वन् नाथ भविष्यति त्रिभुवनं नष्टेक्षणं सा%%प्रतं नाशं पूर्णमनोरथे त्वयि गते सर्वार्थसिद्धे मुनौ । एतस्मि%% गगने भुजंगरसनास् तीक्ष्णासिवाणायुधास् त्वन्नाशाय चरन्ति वह्निवदना मा गच्छ तत्राधुना ॥ RKP_4.10 यदा च भगवां द्वारकोष्ठके-m-अवतताराथ ज्योतिवरुणा नाम द्वारकोष्ठकदेवता सा उच्चस्वरेण रुदंती भगवतः पादौ शिरसाभिवन्द्यैवम् आह । एते ब्राह्मणसंज्ञिनां पुरवरे विंश%%सहस्राण्य् अथो दीप्तासिक्षुरसायकप्रहरणाः प्रेक्षंति ते निर्दयाः । अन्योन्याप्य् अतिरौद्रनिर्दयवतां विंशतसहस्राण्य् अतस् तिष्ठन्तीह विनाशनाय तव हे मा गच्छ शुद्धानन ॥ RKP_4.11 अथ भगवां द्वारशालां प्रविवेश । तत्र च तमालसारा नाम राजगृहनगरपरिपालिका (##) देवता सा नभस्य् उच्चस्वरेण रुदंती भगवतः सकाशं त्वरयोपजगामोपेत्य %% पादौ शिरसाभिवन्द्यैवम् आह । मार्गो ऽयं भगवं पुन%<þ>% परिवृतः सिंहोष्ट्रमत्तद्विपैर् भिक्षूणां च विहेठनाय बहुधा मारैर् विघातः कृतः । उद्युक्तास् तव चान्यतीर्थचरणा%<þ>% शास्तुर् वधार्थं भुवि त्वं मेघस्वर देवनागकृपया मा गच्छ दीप्तप्रभ ॥ RKP_4.12 दृष्ट्वा नरामरभुजंगमकिन्नरेन्द्रास् त्वच्छासनस्य विलयं व्यथिताः समेत्य । भीता द्रवंति भगवं जितमार मारान् मायाकृतान् अतिविरूपमुखांश् च भूय%<þ>% ॥ RKP_4.13 सद्धर्मस्य विलोपनां च महती%<ü>% लोकस्य चोपप्लवं नक्षत्रद्युतिनाशितं च गगन%<ü>% चन्द्रार्कयोर् विभ्रमं । संपश्यन् वत सज्जनो ऽद्य विरसः प्रोच्चैः शिरस् ताडितो हा कष्टं कथयत्य् अतीव सुगतभ्रंशं समाशंकयन् ॥ RKP_4.14 नश्यते दृष्टिसूर्यो ऽयं धर्मोल्का याति संक्षयम् । मृद्नाति मृत्यु संबुद्ध%<ü>% धर्मतोयं विशुष्यते ॥ RKP_4.15 सद्धर्मचारिणां लोके विनाशे प्रत्युपस्थिते । प्रादुर्भावो ऽसताम् एव माराणां भवतीह तम् ॥ RKP_4.16 (##) अथ सा देवता भगवतः प्रतिनिवर्तनम् अदृष्ट्वा सास्रुमुखी भूय एवम् आह । लोकन् निरीक्षस्व मुने समग्रं मा गच्छ वादिप्रवराद्य संक्षयं । मा मत्पुरे नाशम् उपागते त्वयि त्रिलोकनिन्द्या सततं भवेयं ॥ RKP_4.17 शृणु मे वचो नायक स%%त्वसार मा म%%पुरे गच्छ विनाशम् अद्य । स%%त्वानुकंपार्थम् इह प्रतीक्ष स%%त्वांश् च जन्मार्तिभयाद् विमोक्षय ॥ RKP_4.18 स्मर प्रतिज्ञां हि पुरा तहागत प्राप्योत्तमं तारयिता भवेतं । स%%त्वान् अनेकान् बहुदुःखतप्तान् आश्वासय प्राणभृतां वरिष्ठ ॥ RKP_4.19 तिष्ठाग्रमूर्ते बहुकल्पकोट्यः कामेषु सक्तो वत बालवर्गः । तच्छान्तये देशय धर्ममार्गं स्वभावशून्यायतनेन्द्रियार्थम् ॥ RKP_4.20 ततो भगवां द्वारशालायाम् अवततार । अथ ताव%% देवता दृढा नाम पृथिवीदेवता दशभिः महौजस्कमहौजस्काभि%% देवतासहस्रैः सार्धम् अस्रुमुखी प्रकीर्णकेशी भगवतः पुरतः प्रांजलि%<þ>% स्थित्वैवम् (##) आह । स्मर प्रदानं रुधिरप्रपूर्णा यत् ते प्रदत्ताश् चतुराः समुद्राः । शिरांसि चास्थीनि च चक्रवाडवन् नेत्राणि गङ्गासिकतासमानि ॥ RKP_4.21 रत्नानि चैवं विविधानि पूर्वं पुत्राश् च दारा द्विरदास् तथाश्वाः । आवासवस्त्रशयनान्नपानं भैषज्यम् इष्टं च तथातुराणाम् ॥ RKP_4.22 कृता च पूजा प्रवरा स्वयंभुवां शीलं त्वया रक्षितम् अप्रमादिना । क्षान्तिश्रुतं सेवितम् एव नित्यं मातृज्ञता चैव पितृज्ञता च ॥ RKP_4.23 चीर्णान्य् अनंतानि च दुष्कराणि स%%त्वा ह्य् अनेकव्यसनात् प्रमोक्षिताः । यत् पूर्वम् आदौ प्रणिधिः कृतस् ते बुद्धो भवेयं परमार्थदेशकः ॥ RKP_4.24 उत्तारयेयं जनता%<ü>% महौघाल् लोकाय धर्मं वत देशयेयं । तृष्णाविमूलानि महाभयानि दुःखान्य् अशेषाणि च शोषयेयम् ॥ RKP_4.25 अभये पुरे स%%त्वगण%<ü>% प्रवेशये निवेश्य तान् वै वरबोधिमार्गे । (##) विमोचयेयं बहुदुःखपीडितान् तां स%%त्वधातुं परिपूर्ण कुर्या%% ॥ RKP_4.26 मार्गच्युतानाम् इह पापचारिणां क्षमस्व नाथ श्रुतशीलनाशिनां । निस्तारयैतां स्मरय प्रतिज्ञां वदस्व धर्मं बहुकल्पकोट्यः ॥ RKP_4.27 ओघात् समुत्तारय नाथ लोकं संस्नापयाष्टांगजलेन चैनं । नेहास्ति स%%त्वः सदृशस् त्रिलोके त्वया हि नाथ प्रवरो न कश्चित् ॥ RKP_4.28 मुक्तः स्वयं लोकम् इमं च मोचय प्रतारय%% त्रिभवार्णवाज् जगत् । त्वम् एव बुद्धो जगदेकबान्धवो तिष्ठस्व नित्यं विभजस्व धर्मम् ॥ RKP_4.29 अथ बहगवां द्वारशालायाम् अवततार । तत्क्षणाद् एव च बहूनि देवनागयक्षराक्षसकोटीनयुतशतसहस्राणि गगने विचरमाणानि सास्रुमुखान्य् एवम् आहुः । अस्माभिर् आदौ सुगता हि दृष्टाः प्रशान्तकाले सुविनीतशिष्याः । धर्मोपदेशं विपुलं च कुर्वतस् तेषां विघातो न स ईदृशो ऽभूत् ॥ RKP_4.30 (##) एषो हि शास्तातिनिहीनकाले प्राप्तः स्वयंभूत्वम् उदारबुद्धिः । क्लेश्%<आवृते>% धर्मम् उवाच लोके परिपाचनार्थं जगतां मुनीन्द्रः ॥ RKP_4.31 अस्मिं पुनस् तिष्ठति वादिसिंहे पापीमतां नैकसहस्रकोट्यः । कुरुवंति धर्मस्य विनाशम् एवं मा बुद्धवीराद्य पुरे विशस्व ॥ RKP_4.32 अथापरा देवतैवम् आह । चक्र%<ü>% जिनै%% वर्तितम् एकदेशे तैः पूर्वकैर् लोकहितप्रयुक्तैः । अयं पुनर् गच्छ%% यत्र तत्र मा खल्व् अवस्थां समवाप्स्यते ऽद्य ॥ RKP_4.33 अथापरापि देवतैवम् आह । कारुण्यहेतोर् इह सार्थवाहश् चचार स%%त्वार्थम् अतीव कुर्वन् । स केवलं त्व् अद्य पुरे ऽत्र मा वै नाशं प्रयायाद् इति मे वितर्कः ॥ RKP_4.34 तेन खलु पुनः समयेन तानि बहूनि देवनागयक्षराक्षसासुरगरुडकिन्नरमहोरगकोटीनयुतशतसहस्राणि सास्रुदुर्दिनवदनानि गगनतलपथाद् अवतीर्य भगवतः पुरत%<þ>% स्थित्वानेकप्रकारान् आत्मनो विप्रकारांश् चक्रुः । केचित् केशान् विलु%%पन्ति स्म । केचिद् आभरणानि मुमुचुः । केचिच् (##) छत्रध्वजपताकान् प्रपा%%याम् आसुः । केचित् स्वशरीरेण भूमौ निपेतुः । केचिद् भगवतश् चरणौ जगृहुः । केचिद् अतिकष्टं रुरुवुः । केचिद् उरांसि पाणिभिः पराजघ्नुः । केचिद् भगवतः पादमूले स्थित्वा मद्गुव%% परावर्त%%ते स्म । केचिद् भगवतः पुरतः प्रांजलयो भूत्वा स्तुतिनमस्कारां%<÷>% चक्रुः । केचिद् भगवन्तं पुष्पधूपगन्धमाल्यविलेपनवस्त्राभरणसुवर्णसूत्रमुक्ताहारदुष्यैर् अवकिरंति स्म । अथापरा बह्व्यो देवकोट्य उच्चैर् एकण्ठेनैवम् आहुः । त्वया प्रचीर्णानि हि दुष्कराणि अतीव लोकार्थम् इतो बहूनि । क्षीणे त्वम् उत्पन्न इहाद्य काले उपेक्षकस् तिष्ठ च मा त्यजस्व ॥ RKP_4.35 अल्पं कृतं ते ऽनघ बुद्धकार्यं साक्षीकृताश् चाल्पतरा नृदेवा%<þ>% / त्वं तिष्ठ धर्मान् सुचिरं प्रकाशयन् उत्तारयास्मत् त्रिभवार्णवाज् जगत् ॥ RKP_4.36 स%%त्वा ह्य् अनेके शुभकर्मचारिणः परिपक्वबीजा अमृतस्य भाजनाः । करुणां जनस्व प्रतिदर्शयार्थम् ओघेभ्य उत्तारय लोकम् आर्तम् ॥ RKP_4.37 गत्याटवीमध्यगता भ्रमंति संसारकान्तारविनष्टमार्गाः । (##) तेषां सुमार्गं प्रतिदर्शयस्व प्रमोक्षयार्योत्तमधर्मवाग्भिः ॥ RKP_4.38 एतत् तवाश्चर्यतरं कृपाद्भुतं प्रवर्तितं यद् वरधर्मचक्रं । चिरं हि तिष्ठ त्वम् उदारबुद्धे मा खल्व् अनाथा जनता भवेत ॥ RKP_4.39 अथापरापि देवतैवम् आह । नाशं प्रयास्यत्य् अथ य%%इनायको लोकस् तथान्धो निखिलो भविष्यति । अष्टांगमार्गस् त्रिविमोक्षहेतुः सर्वेण सर्वं न भविष्यतीह ॥ RKP_4.40 अस्माभिर् अस्मिं छुभबीजम् उप्तं वाक्कायचेतोद्भवम् अप्रमत्त्तैः । ततो वयं सर्वसुखैः समन्विताः पुण्याकरस्यास्य हि मा भवेत् क्षयः ॥ RKP_4.41 तेन च समयेन बहूनि शुद्धावासदेवकोटीनयुतशतसहस्राणि तत्रैव सन्निपतितान्य् अभूवन् ॥ तान्य् अप्य् एवम् आहुः । मा भैष्ट यूयं न मुनेर् अवस्था भविष्यते काचिद् उदारबुद्धेः । प्रत्यक्षपूर्वा वयम् अस्य साधोर् उपागता यद् भुवि मारकोट्य%<þ>% ॥ RKP_4.42 षट्त्रिंशद्योजनानि द्रुतरभसपरा यत् समन्ताद् वितत्य प्रासासिस्फीतखड्गप्रचुरखररवा भीषणी मारसेना । संप्राप्ता बोधिमण्डे विलयम् उपगता तत्क्षणाद् एव भीता प्राप्तार्थस्याद्य किं स्वित् प्रसृतयशसो विघ्नम् एष प्रकुर्यात् ॥ RKP_4.43 (##) अथापरा देवता प्ररुदन्ती एवम् आह । मारस्यैकस्य सा सेना प्राग् आसिन् न महाबला । मारकोटीसहस्राणाम् इयं सेना महाबला ॥ RKP_4.44 निःसंशयम् इह प्राप्तो नाशं लोकविनायकः । यद्विनाशाद् अयं लोको निरालोको भ्रमिष्यति ॥ RKP_4.45 अथ खलु ते शक्रब्रह्मलोकपाला भगवतः पादयो%<þ>% परिष्वज्यैवम् आहुः । तिष्ठेह साधो कुरु मन्दधीनाम् अस्मद्वचः कारुणिकप्रधान । बहुदेवकोट्यो घनशोकतप्तास् ता%<þ>% साम्प्रतं धर्मरसेन सिंच ॥ RKP_4.46 अथ खलु भगवांस् तां सर्वावतीं पर्षदं मैत्राविशालाभ्या%<ü>% नयनाभ्याम् अवलोक्य ब्राह्मेण स्वरेण तां समाश्वासयन्%% एवम् आह । मा भैष्ट यूयं भवथाद्य निर्भया%<þ>% सर्वे ऽपि मारा युगपत् सवाहनाः । शक्ता न मे भीषयितुं समग्रा रोमाप्य् अथैकं किम् उ सर्वदेहम् ॥ RKP_4.47 आश्वासयाम्य् a%% तु सर्वलोकं धर्मं सदाहं भुवि देशयिष्ये । मार्गच्युतानाम् अहम् एव सम्यङ् मार्गोपदेशं विशद%<ü>% करिष्ये ॥ RKP_4.48 (##) कृतानि पूर्वं बहुदुष्कराणि मयान्नपानं विपुलं प्रदत्तं । आवासभैषज्यम् अनल्पकं च कर्तुं विघातं मम को ऽद्य शक्य%<þ>% ॥ RKP_4.49 त्यक्ता मया ह्य् अश्वरथा गजाश् च विभूषणान्य् आभरणानि चैव%% / दासाश् च दास्यो निगमाश् च राष्ट्राः कर्तुं विघातं मम कः समर्थः ॥ RKP_4.50 भार्यासुतादुहितृकडत्रवर्गम् ऐश्वर्यम् इष्टं भुवि राजवंशः । दत्तो मया स%%त्वहिताय कस्माच् छरीरनाशो ऽद्य भविष्यति मे ॥ RKP_4.51 शिरश् च नेत्रे उभे कर्णनासे हस्तौ च पादौ तनुचर्मलोहितं । स्वजीवितं त्यक्तम् अपीह देहिनां कर्तुं विहिंसा%<ü>% मम कः समर्थ%<þ>% ॥ RKP_4.52 बह्व्यो मयातीव हि बुद्धकोट्यः संपूजिता भक्तिमता स्वहस्तं । शीलश्रुतिक्षान्तिरतेन नित्यं कर्तुं विलोपं मम कः समर्थ%<þ>% ॥ RKP_4.53 पूर्व%<ü>% मया वै बहुदुष्कराणि कृतानि मे ऽतीव समाहितेन । संछिन्नगात्रेण न रोषितं मनः कर्तुं विहिंसां मम को ऽद्य शक्तः ॥ RKP_4.54 (##) क्लेशा जिता मे नियतो ऽस्मि बुद्धः सर्वेषु स%%त्वेषु च मैत्रचित्तः । ईर्ष्या च मे नास्ति खिलं च रोषो न मे समर्थः पुरतो ऽद्य कश्चित् ॥ RKP_4.55 जितं मया मारबलं समग्रं पराजिता मे बहुमारकोट्यः । युष्मद्विमोक्षं नियतं करिष्ये मा भैष्ट कस्मान् न पुरं प्रवेक्ष्ये ॥ RKP_4.56 ये केचि दिशासु दशस्व् अपीह बुद्धा हि तिष्ठंति तु स%%त्वहेतोः । तां सर्वबुद्धान् इह योजयिष्ये महर्%%धिकांश् चाप्य् अथ बोधिस%%त्वान् ॥ RKP_4.57 क्षेत्रं प्रपूर्णं सकलं करिष्ये ज्ञानेन पुण्येन च वासयिष्ये । तैर् एव बुद्धैः सह नेत्रि संस्थिता करिष्य बुद्धानुमतं च कार्यम् ॥ RKP_4.58 तेन खलु पुनः समयेनाप्रमेयासंख्येयानि देवनागयक्षराक्षसासुरगरुडकिन्नरमहोरगमनुष्यामनुष्यकोटीनयुतशतसहस्राणि भगवते साधुकारं प्रददुः । एवं चाहुः । नम आश्चर्याद्भुतासंख्येयवीर्यसमन्वागताय । नमो नमो महाश्चर्या%%समन्वागताय बुद्धाय भगवते । आश्वासितो भगवता सदेवको लोकः । पराजितो भगवता मारपक्षः । विधूतं स%%त्वानां सन्धिक्लेशकालुष्यं । (##) प्रभिन्नः स%%त्वाना%<ü>% मानपर्वतः । छिन्नो जन्मवृक्षः । विचूर्णितो मृत्युसूर्यः । विधूतो ऽविद्यान्धकारः । प्रसादिता अन्यतीर्थ्याः । संशोषिताश् चत्वार ओघाः । प्रज्वालिता धर्मोल्का%<þ>% / निदर्शितो बोधिमार्गः । नियोजिताः क्षाण्तिसोरत्ये । क्रीडापिता ध्यानसौख्ये । अवबोधितानि चत्वार्य् आर्यसत्यानि । समुत्तारितो भगवता महाकारुणिकेन शास्त्%%à जन्मसमुद्रात् सदेवको लोकः । प्रवेशितास् स%%त्वा 'भयपुरं ॥ अथ ते देवमनुष्या नानापुष्पधूपगन्धमाल्यालङ्कारविभूषणैर् भगवन्तम् अभ्यर्चयित्वा भगवतो ऽर्थाय ते मार्गं शोभयाम् आसुः । दिव्यवस्त्रपुष्पदुष्यैश् च भगवन्तं संछादय%%ति स्म । दिव्यैश् च मान्दारवमहामान्दारवपारुषकमहापारुषकमंजुषकमहामंजुषकरोचमहारोचोत्पलकुमुदपुण्डरीकैः संछादयाम् आसुः । यत्र भगवांस् तौ चरणौ निश्चिक्षेप तस्मिंश् च मार्गे उभयोः पार्श्वयो%% दिव्यां सप्तरत्नमयान् वृक्षान् अभिनिर्मिमीय दिव्यवस्त्रदुष्यहस्तकर्णशीर्षाभरणैर् अलंचक्रुः । तेषु च वृक्षान्तरेषु दिव्याः पुष्किरिणी%% मापयंति स्म । शीताः स्वादूदका विप्रसन्ना अनाविलाः । अष्टांगोपेतवारिपरिपूर्णाः समन्तात् सप्तरत्नालंकारालंकृताः । अन्तरिक्षे च सप्तरत्नमयानि च्छत्राणि दध्रिरे । ध्वजपताकासुवर्णसूत्रमुक्ताहारांश् च सुवर्णचूर्णवर्षां%<÷>% च ववर्षु%<þ>% / रूप्यवैडूर्यचूर्णागरुतगरचन्दनकालानुसारितमालपत्रवर्षाणि (##) समुत्ससर्जुः । गोशीर्षोरगसारचन्दनचूर्णञ् च तस्मिन् मार्गे ववर्षुः । सुवर्णसूत्रमुक्ताहारमणिमुक्तिभिश् च सर्वं गगनतलं नानादिव्यालङ्कारैर् अलञ्चक्रुः । नगरस्य च बहिर्धा देवमनुष्याः भगवतः पूजाकर्मणे मार्गशोभ्ठचक्रिरे । अन्तर्नगरञ् च मारा मारपार्षद्याश् च शोभाव्यूहैर् व्यूहयाम् आसुर् भगवतः पूजाकर्मणे ॥ अथ खलु भगवांस् तस्मिं समये शूरंगमन् नाम समाधिं समापेदे । तेन च समाधिना यथा समापन्न एव मार्गं जगाम । तेन खलु पुनस् समयेन नानाद्यैः कायरूपलिङ्गेर्यापथैर् भगवांस् तं मार्गम् अभिप्रतस्थे । तत्र ये स%%त्वा ब्रह्मभक्तिका ब्रह्मवैनयिकास् ते ब्रह्मरूपेण भगवन्तं मार्गं व्रजन्तम् अद्राक्षुः । यावद् ये शक्रवैनयिका ये नारायणवैनयिका ये महेश्वरवैनयिका ये चतुर्महाराजवैनयिका ये चक्रवर्तिवैनयिका ये कोट्टराजवैनयिका ये महर्षिवैनयिका ये श्रमणवैनयिका ये %%मारवैनयिका ये स्त्रीवैनयिका ये सिंहवैनयिका ये गजवैनयिका ये नागवैनयिका ये असुरवैनयिका ये शशभक्तिका%<þ>% शशवैनयिका%<þ>% शशरूपलिंगेर्यापथेन भगवन्तं मार्गं व्रजन्तम् अद्राक्षुः । ये स%%त्वा बुद्धवैनयिकास् ते बुद्धरूपलिंगेर्यापथेनैव भगवन्तं मार्गं व्रजन्तम् अद्राक्षुः । सर्वे च ते स%%त्वाः प्रांजलयो भूत्वा समभिष्टुवंतो नमस्कुर्वन्तः पृष्ठतः पृष्ठतः समनुबद्धा जग्मुः ॥ तेन खलु पुन%<þ>% समयेन यो ऽसाव् अनुहिमवन्निवासी ज्योतीसरो नामर्षिर् (##) मारेण पापीमता उद्योजितः स पंचशतपरिवारो राजगृहस्य महानगरद्वारसमीपे ............................. @folios 44 to 46 are missing; text according to Dutt:@@ .............................. %% ........................ @folios 47 to 64 are very fragmentary@@ atha ज्योतीरसो ऋषिः सपरिवारः बुद्धरूपलिंगेर्यापथस्%%तं भगवन्तं %% सि रत्नकेतु%<ü>% नाम बोधिस%%त्वसमाधि%<ü>% प्रतिलेभे । यस्य समाधेः समाप्र ............. भवत्य् असंहार्यः सर्वसमापत्तिभिः ॥ अथ ज्योतीरसो महर्षिर् भगवतः प्रा%<ंजलिभूतः पुष्पं दत्त्वा स्तुत्वा च अभ्यस्ता>%वीत् ॥ (##) अनन्तवर्ण लोकनाथ सत्यवादि सुष्ठित प्रभासितं ते सर्व + + + + + + + + + / + + + + + + + + + + + + + + + + + + + + + द्य स%%त्वसार क्षीणसंग नायक ॥ RKP_4.108 सुवर्णवर्ण कांचनाभाशीतला .i + + + / + + + + + + + + + + + + + + + + + + + + + + + + + + %%न्नक्लेशपर्वता पश्चिमा + चर्यनिष्ठिताद्य बोधिज्ञानकारणं ॥ RKP_4.109 महाभि + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + / छिन्द्याम् अहं तु तृष्णजालु तीर्ण तारये जगत् कियच्चिरेण बुद्धो भेष्ये + + + + + + + + // RKP_4.110 + + + + + + + + + + + + + + + + + + + + + + + मार्गे स्थापये निरास्रवे । दशद्दिशासु ये ऽपि बुद्ध सागरोपमा गुणे + + + + + + + + + + + + + + + + + // RKP_4.111 (##) + + + + + + + + + + + + + कर्कशैस् त्रि-y-अध्विकं च पुण्यम् अद्य कायवाङ्मनसं मे । भवेच् च तेन दु + + + + + + + + + + + + + + + + + + + + + + + // RKP_4.112 .यंतु सर्वस%%त्वव्याधि क्लेशतोयु शुष्यतु लभंतु ज्ञानम् इन्द्रियाणि सारवंति .... / ............... ........ ह्य पुण्यतेजसा ॥ RKP_4.113 एकैकु स%%त्वो सर्वे सागरे गुणां लभे प्रज्ञैव पुण्य .......... / .............. %%तिस्मराश् च सर्वे संतु स%%त्व धर्मचारिणः ॥ RKP_4.114 पारं भवार्णवस्य ते तरंतु सर्वे ........ ................... / .......... मेया%% धर्मवृष्टि वर्षयन् स्नापयंतु सर्वस%%त्व धर्ममेघवारिणा ॥ RKP_4.115 (##) काये .............. ......... त्व गौरवात् । माहं च भूयु पापं दुष्टकर्मम् आचरेत् अचिन्त्यान् सदाग्रपुद् ............. ॥ RKP_4.116 ............... पुनः सर्वे चर्या%<þ>% स%%त्वहेतु सर्वदुःखम् उत्सहे । नियोजयेय सर्वस%%त्व b%%धिमा ............ कल्पक्षेत्रम् ................. // RKP_4.117 .. णेय यत्र बोधिस्पर्शये भवेद् विशुद्ध स%%स%%त्व क्षान्तिभूमिसुस्थिताः प्राप्नुयाम् । अभिज्ञपंच वादिसिं ............... ............... यक ॥ RKP_4.118 सचेद् भविष्ये बुद्धो लोके सर्वधर्मसारथे क्षिपेय मुक्तपुष्प च्छत्र अंबरे स्थिहेयु ते । भवंतु ............ ......... दते शिरेण कंपता वसुन्धरा ॥ RKP_4.119 (##) अथ खलु ज्योतीरसो ऋषिस् तानि पुष्पाणि येन भगवांस् तेनोपरि प्र%% / ................ न्धौ एकच्छत्रं तस्थौ । यं दृष्ट्वा ज्योतीरसो ऋषि%% भूयस्या मात्रय निरामिषेण प्रीतिसौमनस्येनोद्विल्य ............. भगवतः पादयोर् निपपात । समनन्तरनिपतितश् च ज्योतीरसो ऋषि%% भगवतश् चरणयोर् अथ तावद् ए ................. धातुः षड्विकारं प्रचकंपे । यानि च तत्राप्रमेयासंख्येयानि स%%त्वकोटीनय्%%तशतसहस्रा%<णि>% ........... प्राप्तान्य् अभूवन् । ये च गजवैनयिकाः स%%त्वास् ते गजरूपेण सुगतं दृष्ट्वा .......... संस्थितानि । तं च पृथिवीकंप%<ü>% दृष्ट्वा भूयस्या मात्रयाश्चर्यप्राप्ता भगवतश् चरणयोर् निपेतु%<þ>% / ये ऽपि b ............ दृष्ट्वा सर्वे आश्चर्यप्राप्ता अभूवन् ॥ अथ भगवां छूरंगमात् समाधेर् व्यु%%तिष्ठत् । तस्माच् च समाधेर् व्युत्थितं ........... प्रीतिप्रामोद्यजाता भगवन्त%<ü>% यथालब्ब्धै%<þ>% पुष्पधूपगन्धमाल्यविलेपनवस्त्राभरणालङ्कारैर् अभ्यवकिरन् । ............ गाथा अभाषत ॥ (##) उत्तिष्ठ शीघ्रं शृणु व्याकरिष्ये महर्षे बोधये नायको ऽब्रवीत् । धरा चकंपे कुसु + + + + + + + + + + + + + + + + + // RKP_4.120 + + + सि त्वन् द्विपदप्रधानो बुद्धो विभुर् लोकहिताय शास्ता । अनन्तपुण्यो गगनप्रमाणस् त्रैलोक्यसारो जगत%<þ p>%r%% ॥ RKP_4.121 %%त्वो भगवन्तम् एतद् अवोचत् । कीदृशं भगवन् तद् बुद्धक्षेत्रं भविष्यति यत्राहन् धर्मचक्%%अं प्रवर्तिष्ये । भगवान् आह । ........................... (##) V. ................................................ %%त्रे कोटीशतं माराणां ते सपरिवारा येन भगवां छाक्यमु%% ..... %%न भगवांस् तेनांजलिं प्रणाम्यैवम् आह ॥ भगवं छरणम् यामि विप्रस्%% %<शीघ्रं मोचय बन्धान् मां धर्मचर्यां च संदिश //>% RKP_5.6 भगवान् आह । %%वारेमि गच्छन्तं वागतं पुनः । मार्गं त्वं यत् प्रजानीषे येन य%% ॥ RKP_5.7 पापीमान् आह । %% + + + + + m आत्मानं बद्धं पश्यामि गौतम ॥ RKP_5.8 भगवान् आह । (##) सर्वकल्पप्रही%<णा मे मुक्तो ऽहम् इह बन्धनात् />% %% ॥ RKP_5.9 %%चक्षुषा सर्वम् इदं बुद्धक्षेत्रं क्षितिगगनस्थैः स%%त्वैः परिपूर्णम् अव%% / %<शृणु हि वचनं मे ऽद्य सर्वं त्वं सुसमाहितः />% %% सर्वांस् तूष्णीभूतस् तदंतरं ॥ RKP_5.10 दुर्लभो लोके संबुद्धो धर्मसंघः सुदुर्लभः । %% RKP_5.11 %%था । दुर्लभः समयो ह्य् एक%<þ>% क्षान्तिर् यत्र निषेव्यते ॥ RKP_5.12 दुर्लभं चित्तदम%% %% RKP_5.13 %%चर्या वै यथा चीर्णा मया पुरा । देशयिष्यामि युष्माकं पुष्पमात्रम् i%% ॥ RKP_5.14 + + + + + + + + + + + + + + + + / %%धिः समृध्यते ॥ RKP_5.15 (##) कुमलांस् त्रीन् प्रहायेह शास्तु%<þ>% शृणुत भाषितं । त + + + + + + + + + + + + + + + // RKP_5.16 %% %%धातुकाश् च ये क्लेशास् तान् अशेषान् विधुन्वत ॥ RKP_5.17 त्रिरत्नवंशपूजार्थं यूयं + + + + + + / + + + + + + + + + + + + + + + + // RKP_5.18 + + + + + + + + प्रहास्यति विशेषतः । त्रैधातुकविनिर्मुक्तां क्षा%% लप्स्यति शामिकीम् ॥ RKP_5.19 चतुर्%% + + + + + + + + + + + + + / + + + + + + + + + + + + + + + + // RKP_5.20 चक्षुरूपप्रसंगेन कायवाक्चेतनाव्र्तैः । चतुर्ध्यानविहीनैश् च + + + + + + + + // RKP_5.21 + + + + + + + + + + + + + + + + / + + + + + + + + विपर्यासचतुष्टयात् ॥ RKP_5.22 मोचयंते च ते स%%त्वांश् चतुरोघेभ्य ईश्व%% / + + + + + + + + + + + + + + + + // RKP_5.23 + + + + + + + + %%शारदाः । सम्यग्ज्ञानेन च्छिन्दंति स%%त्वानां भवबन्धनम् ॥ RKP_5.24 (##) पंचस्कन्धाः परि%% + + + + + + + + + / + + + + + + + + + + + + + + + + // RKP_5.25 %% देशयत क्षिप्रं बुद्धानां यूयम् अग्रतः । प्रहाय पापं निःशेषं पारं या%% RKP_5.26 + + + + + + + + + + + + + + + + / + + + + + + + + + + + + वशेन हि ॥ RKP_5.27 पापमित्रप्रहीणास् तु पापदृष्टिविवर्जिताः । स्मृत्वा संसा%% + + + + + + + + + // RKP_5.28 + + + + + + + + + + + + + + + + / %%वो ऽस्ति न द्रव्यं नापि लक्षणं ॥ RKP_5.29 षडिन्द्रियं यथा शून्यं कारको ऽत्र न विद्यते । + + + + + + + + + + + + + + + + // RKP_5.30 + + + + + + + + + + + + + + + + / षट् स्पर्शायतनान्य् एवं शून्यान्य् अपि विजानथ ॥ RKP_5.31 भावम् एकं निरीक्षध्वं य + + + + + + + / + + + + + + + + + + + + + + + + // RKP_5.32 + + + + + + + + + + + + %%काः । यैर् ज्ञाता निर्ज्वरास् ते वै एष मार्गो ह्य् अनुत्तर%<þ>% ॥ RKP_5.33 त्रयोदशाक + + + + + + + + + + + / + + + + + + + + + + + + + + + + // RKP_5.34 ...................... %%वन्त अप्रतिहतेन पुण्यबलवैशारद्यवेगकुशलमूलनिष्यन्द (##) ........................ ख्येयाक्षोभ्यगंगानदीवालुकोपमासु शून्याशून्यासु पंचकष्%<आयेषु>% ........................ %%प्रमेयासंख्येयानि स%%त्वकोटीनयुतशतसहस्राणि अतीव निर् ........................ %%चित्राः समाधिक्षान्तिधारणीः प्रतिलेभिरे । इह बुद्धक्षेत्रसन्निपतिता .............................. प्रतिलाभो ऽभू%% / त्रिभिर् यानैर् अप्रमेयासंख्येयाः स%%त्वा निर्याणम् अवा ......... .......... %%नं पुष्पसंछन्नम् अभिनिर्मीय तस्य पद्म्%<आसन्>%अस्यारोहणार्थं येन भग%% ........ + + + + + + + + + + + + + + + + / समीक्ष्य धर्मसेतुं सृजस्व सचराचरे लोके ॥ RKP_5.35 क्षेत्रं समीक्ष्य पूर्णम् कृत ............ / + + + + + + + + + + + + + + + + // RKP_5.36 (##) %%शहतानां प्रज्ञोपायौ प्रविदर्शयाप्रतिम । पद्मे ऽभिरुह्य नाथ pra .......... // RKP_5.37 @folios 55 and 56 are missing@@ ......................................................................................................................... पूर्वप्रणिधान्%%नानुत्तरा%<ü>% सम्यक्संबोधिम् अभिसंबुध्य धर्मं देशयति स्म । स च तथागत एतर्हि सर्वमारविषय %% ................... %%योच्छ्रेपणां सर्वबुद्धशासनवंशतृरत्नप्रदीपचिरस्थापयित्री%<ü>% सर्वकुशलमूलविवृद्धिवीर्याधिष्ठानब .................... कौतुकामंगलविवाददुःस्वप्नदुर्निमित्तदुर्भिक्षोभयचक्रकलिकलहबन्धनविग्रहविवदानावृष्ट्यकालशि ........... %%र्वदेवनागयक्षमनुष्यामनुष्यावर्जनीं सर्वक्षत्रियावर्जनकरीं सर्वचातुर्वर्ण्यधमार्थनियोजनीं प्रज्ञोल्का ................ %%नगरनिगमराष्ट्रराजधान्यावर्जनीं सर्वनक्षत्रग्रहरात्रिदिवसमासार्धमाससंवत्सरसमावाहनीं सर्वस .............. %%कर्मान्तस्थानाधिष्ठानकार्यसंपादयित्रीं सर्वकायवाङ्मनोदोषप्रशमनकरीं (##) युक्तिस्मृतिमतिधृतिशौर्यकति ...................... बोधनी%<ü>% चतुरार्यवंशधर्मनेत्र्यधिष्ठानचरीं महायानोद्योतनी%<ü>% बोधिस%%त्वविवर्धनीं महास%%त्वानाम् आश्वासनी%<ü>% ................ समवसरणकरीं अनुत्पत्तिकधर्मक्षान्त्यवबोधनीं अभिषेकधर्मबोधिप्रतिष्ठापनीं वैनेयस%%त्वानुग्राहिकां ................. दिकां पारमितानियोजनीं अनुत्तरमार्गसंस्थापिकां धर्मवृष्टिप्रवर्षणी%<ü>% धर्मरसेन स%%त्वानां सन्तर्पणकरीं सकल ................. र्णी%<ü>% अनुपधिशेषे निर्वाणधातौ प्रतिष्ठापनीं वज्रधर्मसमताप्रतीत्यधर्महृदयसमुच्छ्रयविध्वंसनीं नाम धा%% ... भाषितुं । सर्वैश् चातीतैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैः वज्रधर्मसमताप्रतीत्यधर्महृदयसमुच्छ्रयविध्वंस%<णीं नाम धारणीमुद्रापदप्रभेदप्रवेशव्याकर>%णीं भाषिता अधिष्ठिता 'न्योन्यम् अनुमोदिताः । ये ऽप्य् एतर्हि दशसु दिक्षु बुद्धा भगवन्तः तिष्हंति धृयंति यापयंति ध%%समताप्रतीत्यधर्महृदयसमुच्छ्रयविध्वंसनीं नाम धारणीमुद्रापदप्रभेदप्रवेशव्याकरणीं भाषंते ऽधि%%शसु दिक्षु अन्योन्यासु लोकधातुषु तथागता अर्हन्तः सम्यक्संबुद्धा भविष्यन्ति ते ऽपीमां वज्रधर्मसमताप्रतीत्य%% (##)%< नाम धारणीमु>%द्रापदप्रभेदप्रवेशव्याकरण्%<ईं>% भाषिष्यंते अधिष्ठास्यन्त्य् अन्योन्यं चानुमोदिष्यंति ॥ अथ खलु तेषु बुद्धक्षेत्रेषु ये बो%%þ । कतमासौ भगवन्न् अस्माभिर् अश्रुतपूर्वा वज्रधर्मसमताप्रतीत्यधर्महृदयसमुच्छ्रयविध्वंसनी धारणीमुद्रा%%आकारी । एवम् अचिन्त्यधर्म%%समन्वागता सर्वधर्मानावरणालोककरी यावद् उपशमकरी । देशयतु भगवांस् तां वज्र%%ध्वंसनीं धारणीमुद्रापदप्रभेदप्रवेशव्याकरणी%<ü>% सर्वमारबल%%प्रमर्दनकरीं यावद् अनुपधिशेषे निर्वाणधातौ %%य लोकानुकंपायै महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च ॥ अथ खलु ते बुद्धा %%लपुत्रा%% तां सहा%<ü>% लोकधातुं गमिष्यामो यत्र स शाक्यमुनिस् तथागतो विहरत्य् अर्हान् सम्यक्संबुद्धः । ये ऽपि दशसु दि%%यंत्य् अन्योन्यासु लोकधातुषु ते सर्वे बोधिस%%त्वगणपरिवृताः श्रावकसंघपुरस्कृताः तां सहां लोकधातुं ग%%र्हा%% सम्यक्संबुद्धस् तेन (##) शाक्यमुनिना तथागतेन सार्धम् इमां वज्रधर्मसमताप्रतीत्यधर्महृदयसमुच्छ्रयविध्वं%%करणी%<ü>% भाषिष्यंते ऽधिष्ठास्यंत्य् अन्योन्यं चानुमोदिष्यंति सर्वस%%त्वा%% हिताय दुश्चरितकर्मनिवारणाय भद्रचर्याप्र%%गवन्तो ऽद्य तां सहां लोकधातुं सन्निपत्य बोधिस%%त्वगणपरिवृताः श्रावकसंघपुरस्कृता इमां वज्रधर्मसम%%रणीमुद्रापदप्रभेदप्रवेशव्याकरणी%<ü भाषिष्यन्ति । तद् यो युष्माकम् इच्छति तां वज्रधर्मसमताप्रतीत्यधर्महृदयसमुच्छ्रयविध्वंसनीं धारणीमुद्रापदप्रभेदप्रवेशव्याकरणीं>% श्रोतुं तांश् चाप्रमेयासंख्येया%<ü>% गंगानदीवालुकोपमान् एककल्पैक%%र्मां श्रोतुं तांश् च सर्वबुद्धबोधिस%%त्वदेवविषय%%बुद्धक्षेत्रालंकारव्यूहान् द्रष्टुं तांश् च बहुबुद्धा%% सन्निप%%हां लोकधातुं यत्र शाक्यमुनिस् तथागतो विहरत्य् अर्हान् सम्यक्संबुद्धः ॥ अथ ते बोधिस%%त्वा महास%%त्वास् तां बुद्धा%% भगवन्त e%%गतेन सार्धं तां सहां लोकधातुं यत्र स शाक्यमुनिस् तथागतो विहरत्य् अर्हां सम्यक्संबुद्धस् ताम् अश्रुतपूर्वां वज्र%% (##) %% वयम् एककाले एकसमयैकबुद्धक्षेत्रे-n-a%

%र%%विषयव्यूहैस् तां सहां लोकधातुं समलंकृतां द्रक्ष्यामः । तांश् च महासन्निपातव्यू%% बुद्धां भगवतो वन्दितुं शक्ष्यामः पर्युपासितुं पूजयितुं धर्मं च श्रोतुं तांश् च यथासन्निपतितान् b%%धिस%%त्वा%% महास%%त्वान् i%% ॥ %% बोधिस%%त्वां महास%%त्वा%<ü>%s तांश् च महाश्रावकान् एवम् आहुः । मा यूयं कुलपुत्रा एवङ् का%<ï>%क्षत मैवं विचिकित्सध्वं चात्र लो%%न्तो बुद्धानां भगवतां बुद्धविषयावतारसमताज्ञानकौशल्यस%%त्वपरिपाकः । विस्तीर्णावकाशः स कुलपुत्रा शा%%तः । ये केचित् कुलपुत्राः स%%त्वाः स%%त्वधातुसंग्रहसंगृहीताः धात्वायतनसंनिशृतास् (##) तेषां स%%त्वानां सचेद् एकैकस्य सु%%य शक्तः स शाक्यमुनिस् तथागतस् तान् सर्वस%%त्वान् एवंरूपात्मभावान् एकस्मिन् सर्षपफले प्रवेशयितुं । एकैकश् च %% ते चक्षुष आभासम् आगच्छेरन् । न चैकस्यैकस्य सर्षपफलस्य सर्वस%%त्वमहात्मभावप्रवेशेनोनत्वं वा पूर्णत्वं वा प्रज्ञाये%%मन्वागतः स शाक्यमुनिस् तथागत इति ॥ पुनर् अपरं कुलपुत्रा यावत् कर्कशत्वं तत् सर्व%<ü>% पृथिवीधातु । शक्तः स %<शाक्यमुनिस् तथागतस् तं सर्वपृथिवीधातुम् एक>%रजाग्रे प्रवेशयितुं । न च तस्यैकरजाग्रस्य सर्वपृथिवीधातुप्रवेशेनोनत्वं वा पूर्णत्वं वा प्रज्ञायेत । एवंरूपेणो%%गतः ॥ पुनर् अपरं कुलपुत्रा यत् किंचिद् आर्द्रत्वं वा प्रज्ञायते तत् सर्वं अब्धातु । शक्तः स शाक्यमुनिस् तथागतस् तं %% तस्यैकस्य वालाग्रस्य सर्वाब्धातुप्रवेशेनोनत्वं वा पूर्णत्वं वा प्रज्ञायेत ॥ पुनर् अपरं कुलपुत्रा यः कश्चि%%s तं सर्वं वायुधातुम् एकस्मिन् रोमकूपे प्रक्षेप्तुं । तत्र च सर्वो वायुधातुस् तस्%%इन् e%%o%% (##) %% यावद् उष्णत्वं प्रज्ञायते तत् सर्वं तेजोधातु । उत् ............... गतः । स च सर्वस् तेजोधातुस् तस्मिन् परमाणुरजसि विस्तीर्णावकाशः स्वविषयवत् संचरेत् ॥ पुनर् अपरं कुल%%र्वाणि सार्धं तैः सर्वस%%त्वैस् तैश् चतुभिर् महाभूतैः शक्तः स शाक्यमुनिस् तथागत एकरजाग्रे प्रवेशयितुं । शक्तस् %%r महाभूतैः स्वविषयकर्मान्तचारिणो विस्तीर्णावकाशा विचरेयुः । न च परस्परं विहेठा भवेन् न च तस्यैकरजा%%णोपायकौशल्येन समन्वागतः स शाक्यमुनिस् तथागतः । पुनर् अपरं कुलपुत्रा यावन्ति सर्वत्र्यध्वानु%%धानाधिष्ठानवाक्पथरुताक्षरवाग्व्याहारतृसंस्कारकर्मान्तकृयास्कन्धविचारोपचय%%नोपचरणानि या च सर्व ................. क्रान्ता यावन्तश् च सर्वस%%त्वानां त्र्यध्वानुगता उपभोगपरिभोगाः सुखदुःखप्रतिसंवेदनीयाः तान् सर्वान् e%%ति । एवंरूपेण लक्षणविकुर्वाज्ञाने%% स (##) %<शाक्यमुनिस्>% तथागतो ऽकल्पो निर्विकल्पो ऽनाभोगः त्र्यध्वकोटीपरिज्ञातावी । एवं%%रज्ञानकौशल्यसमतास%%त्वपरिपाकोपायैः समन्वागतः स शाक्यमुनिस् तथागत इति ॥ अस्मिं खलु पुनर् लक्षणानि ............... %%नां प्रतिप्रतिपर्षदो ऽप्रमेयासंख्येयानि बोधिस%%त्वशतसहस्राणि प्रणिधानर्%%धिविषयज्ञानपारंगतान्य् a%%रिवर्तात् पंचमो लक्षणपरिवर्तः समाप्तः ॥ (##) VI. तेन खलु पुनः समयेन पूर्वदिग्भागाद् अभिरत्या%<þ>% लोकधातोर् अक्षोभ्यो %%r महास%%त्वैः सार्धं बुद्धविषयविकुर्वणाधिष्ठानबलेन संप्रस्थित एकक्षणमात्रेणेदं बुद्धक्षेत्रम् अनुप्रा%%क्यमुनिस् तथागतो विहरत्य् अर्हान् सम्यक्संबुद्धः । आगत्य च यथाप्रादुर्भूते पद्मासने ऽस्थात् । ते ऽपि बोधिस%%त्वा महा%% तस्थुः । एवंप्रमुखाप्रमेयासंख्येया बुद्धक्षेत्रपरमाणुरजःसमा बुद्धा भगवन्तः तिष्ठंतो %% यापयन्त%%त्रं मध्यमां %% लोकधातुं संप्राप्ता एकैकस् तथागतो ऽप्रमेयासंख्येयैर् बोधिस%%त्वमहा%% श्रावककोटीनयुतशत%% विहरत्य् अर्हान् सम्यक्संबुद्धः । आगतागताश् च यथाप्रादुर्भूतेषु पद्मासनेषु न्यषेदुः । तेन खलु पुनः समये%% यावद् विस्तरेण पद्मकेसरे न्यषीदत् । एवम् उत्तरदिग्भागा%% (##) दुन्दुभिस्वरो नाम तथागत आगत्य पद्मकेसरे न्य%<षीदत् । तेन खलु पुनः समयेन पश्चिम>%दिग्भागाद् अमितायुर् नाम तथागत आगत्य यावत् पद्मकेसरे न्यषीदत् । यावद् अधस्ताद् वैरोचनो नाम तथागत %<आगत्य यावत् पद्मकेसरे न्यषीदत् । अग्रदिग्भा>%gठज्ञानरश्मिराजा नाम तथागतो ऽप्रमेयासंख्येयैर् गंगानदीवालुकोपमबुद्धक्षेत्रपरमाणुरजःस्%%स्रैः सार्धं बुद्धविषयविकुर्विताधिष्ठानेन ततः संप्रस्थित एकचित्तक्षणेनेदं बुद्धक्षेत्रं संप्राप्तो म%%गतो विहरत्य् अर्हान् सम्यक्संबुद्दः । आगत्य यथाप्रादुर्भूते पद्मसिंहासने न्यषीदत् । ते ऽपि बोधिस%%त्वा महा%% पद्मासनेषु न्यषेदुः । ते च दशदिक्संनिपतिता बोधिस%%त्वा%<þ>% केचिज् जाम्बूनदसुवर्णवृष्टिं ववर्षुः बुद्धानां भगवतां %% / ............. þ कृत्स्नं बुद्धक्षेत्रं प्रदक्षिणं चक्रुः । केचिद् धर्मश्रवणतृषिता बुद्धानां भगवतां पुरतः प्राञ्जलयस् तस्थुः । केचि%% ............. उः ॥ तेन खलु पुनः समयेन सुभूतिः कुमारभूतः प्रांजलिर् भूत्वा स्व%%ध्यनुभावेन बुद्धानां भगवतां बलाधाने%%m आह । (##) सर्वसंशयच्छेत्तारो मुनिचन्द्राः समागता । अदृष्टाश्रुतपूर्वेयं संघसंपत् प्रदृश्यते ॥ RKP_6.1 + + + + + + + + + + + + + + + + / चैत्यभूतम् इदं क्षेत्रं सर्वक्षेत्रनमस्कृतं ॥ RKP_6.2 नाहेतुर् अद्य संबुद्धा आगता मुनिभास्कराः । पंचकषाय + + + + + + + + + + + // RKP_6.3 + + + %%द्य माराणां कृष्णपक्षप्रपातनं । संग्रहः शुभचर्याणाम् इत्य् अर्थं हि समागता%<þ>% ॥ RKP_6.4 शृणुध्वं धर्मतां शा%% + + + + + + + + / + + + + + + + भूत्वा संबुद्धा हि भविष्यत ॥ RKP_6.5 मार्गचर्यं महायानं ज्ञास्यत क्षान्तिवर्मिताः । सर्वक्लेशक्षयार्थं श्रोष्यथा%% ॥ RKP_6.6 + + + + + + + + + + + + + + + कान् । आसनेषु निषण्णा हि रक्षां वै देशयन्त्व् इमाम् ॥ RKP_6.7 संग्रहः सर्वधर्माणा%<ü>% धारणीम् अपराजितां । + + + + + + + + + + + + + + + + // RKP_6.8 अथ खलु तावद् एवाप्रमेयासंख्येया क्षान्तिप्रतिलब्धा बोधिस%%त्वा महास%%त्वा एककण्ठेनैवम् आहुः । निषी%%शयन्त्व् अद्य महाकारुणिका उत्तर%%मैत्रीक्षान्तिपरिभावितां वैशारद्यनिष्यन्दप्रणीतां सर्वधर्मसंग्रह%<णीं>% भय ............... %%णीन् मारध्वजप्रपातनीं धर्मध्वजोच्छ्रेपणीं सर्वक्%%एशावमर्दनीं (##) सर्वशत्रुनिग्रहणीं सर्वसंशयच्छेदनी%<ü>% ............... सर्वरक्षाम् अनुत्तरां सर्वबोधिस%%त्वानां सर्वधर्मस्मृतिमतिगतिधृत्यसंप्रमोषसर्वचर्योपायकौशल्यज्ञा%%ष्ठानसमाधिधारणीं क्षान्त्यवतारालोकज्ञानकौशल्यावतारणी%<ü>% यावत् सप्तत्रिंशद्बोधिपक्ष्यधर्महृदयधारणीं ................ यै यशःसुखतायै फाषविहारतायै प्रतिभानस्मृतिविवर्धनतायै श्रुताधारणासंप्रमोषतायै ................ शिक्षाधारणतायै स्मृतिभाजनतायै चर्याभिनिष्पत्तये बोधिसंप्राप्तये । बुद्धा भगवंत इहास्माकम् एतर्हीमां धार%<णीं देशयन्तु धर्मनेत्र्यनुग्रहचिरस्थितिकतायै र>%त्नत्रयवंशस्य चाविप्रणाशाय सकलानुत्तरबोधिमार्गसंदर्शनाय भूतकोट्याकाशतथतासंभेदतायै स .................. ल्पस%%त्वजीवपोषपुद्गलासंभेदतायै अजात्यनुत्पादानिरोधसर्वधर्मसमतालक्षणा%%भूतकोट्यसंभेदतायै %% / सर्वे बुद्धा भगवन्त इहास्माकं सर्वधर्मनयमण्डलप्रणीतान् धारणीं भाष%%तां यद् इह सहश्रवणेनाप्रमेयाणि (##) %%षु साक्षिणो भवेयुः । परस्परं च स%%त्वाः कल्याणमित्रहितकारिणो भवेयुः । अप्रमेयासंख्येयाश् च स%%त्वा %%वैवर्तिकाश् च भवेयुर् व्याकरणानि च प्रतिलभेरन् । सर्वे च ते बुद्धा भगवन्तो धर्मं देशनायै समधिष्ठास् तूष्णी%<ंभूताः>% ............ %% / तादृशं च बुद्धविषयप्र%<णि>%धानसमतावतारं समाधिं समापेदिरे । यथा सर्वबुद्धक्षेत्रान्तर्गतानां ............... च बुद्धाना%<ü>% भगवतां सहदर्शनेनैवेह बुद्धक्षेत्रान्तर्गत्%<à>%n%<àü>% ...................... ÷ चित्तचैत्तेषु प्रशेमुः । एकैकश् च स%%त्वः एवं संजानीते । ................. c. t. मामचैकस् तथागतः सर्वचेतसा समन्वाहृत्य सर्वज्वरप्रशमनं धर्मं देश ................ // ते%%a खलु पुनः समयेन ये ऽस्मिं कृत्स्ने बुद्धक्षेत्रे ऽन्तर्गताः (##) सर्वस%%त्वाः सर्वेन्द्रियोपस्तब्धाः %%यन्त्व् अस्माकं बुद्धा भगवन्तो धर्मं । देशयंत्व् अस्माकं भदन्ताः सुगात धर्मं । वयं बुद्धानां भगवतां धर्मेषु प्रतिप%% ............... // %% स शाक्यमुनिस् तथागतो गन्धव्यूहातिक्रान्तेन परमोत्तमविशिष्टेनोदारेण गन्धेन सर्वम् इदं बुद्धक्षेत्रं स्फुटम् a%%कर्मणे । सर्वबुद्धक्षेत्रान्तर्गतांश् च सर्वस%%त्वा%% नानारत्नपुष्पमाल्यविलेपनैर् नानाच्छत्रध्वजपताकालंकार%%i%% %%द्धानां भगवतां पूजाक%%म%<णे>% / एवम् आह । समन्वाहरंतु बुद्धा भगवन्तो ये केचिद् एतर्हि दशसु %%ष्व् .......... / %%हं पूर्वप्रणिधानेनैवं प्रतिकृष्टे पंचकषाये लोके ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो नष्टाशयानां (##) प्रनष्टमा%%g%<आणाम् अविद्यान्धकारतिमिरपटलक्लेशान्धकारप्र>%क्षिप्तानां त्र्यपायसंप्रस्थितानाम् अकुशलसमवधानानां सर्वकुशलरहितानां सर्वविद्वत्परिव%%र्यापवादकानाम् अकृपाशयानां स%%त्वानां कारुण्यार्थं महाकृपावीर्यबलोद्योगेन शीतोष्णवातातपप्रश%% ........ /%< ग्रामनगरनिगमजनपदराजधा>%नी%<ü>% पद्भ्याम् उपसंक्रमामि । स%%त्वहितार्थं चाल्परूक्षविरसपरमजुगुप्सितं प्रतिकूलम् आहा%% / ............ कर्पास.ंगचीवरपांसुकूलानि प्रावृणोमि । पर्वतगिरिकन्दरवनषण्ड ....... r%<÷>%अं शय्यासनं परिभुनज्मि । उपायकौशल्यमहाकरुणा%%थयामि । क्षतृयेभ्यो राजैश्वर्यकथां कथयाम्%% / ब्राह्मणेभ्यो वेदनक्षत्रकथां कथयामि । अमात्येभ्यो (##) जनपदकर्मान्तक%% वणिग्भ्यः क्रयविक्रयकथां कुटुंबिभ्यः कर्मान्ताभिनिवेशकथां स्त्रीभ्यो वर्णालंकारपुत्रैश्वर्यासपत्नकथां श्रमणेभ्यः %%थां कथयामि । स%%त्वपरिपाकायाप्राप्तस्य प्राप्तये नियुनज्मि । अनधिगतस्याधिगमाय । असाक्षात्कृतस्य साक्षात्क्रि%%य नानाद्यानि दुःखान्य् उत्सहामि । स%%त्वपरिपाकाय जनपदचर्यां चरामि ॥ अथ च पुनर् इमे स%%त्वास् तत्र माम् आक्रोशंति परिभाष%% ............ धर्मेणाभूतेनाभ्याख्यान्ति । कुहनलपनमायाशाठ्यमृषावादपारुष्यै%<þ>% स्त्रीवचनैर् अभ्याख्यान्ति । पांसुभिर् माम् अवकिरंति । शस्त्रविषाग्नि%%परश्वधशिलायुधवृष्टिभिर् मम वधाय पराक्रमंति । हस्त्याशीविषसिंहव्याघ्रवृषमहिषवृकमहानग्ना%<ü>%÷ च मद्वधायोत्सृज%% / %%चिना दुर्गन्धेनापूरयन्ति । मच्छ्रावकाणां चान्त%%नगरम् (##) अनुप्रविष्टानाम् इमे अनार्याः स%%त्वा अनाचारेण नृत्यगीत्%%आनुविचारि%%स्रोपायैर् मद्वधायोद्युक्ता%<þ>% / शासनान्तर्धानाय च धर्मनेत्रीप्रदीपनिर्वाणाय धर्मध्वजप्रपातनाय धर्मनौप्रभेदा%%णायोद्युक्ताः ॥ तत् खल्व् एतर्हि सर्वे बुद्धा भगवन्तः तेषां बुद्धानां भगवतां %%नेत्री%<ü>% व्यवलोकयन्ति । यथा तैर् बुद्धैर् भगवद्भिर् अस्मिं क्लिष्टे पंच%%आसन्निपातं कृत्वा सद्धर्मनेत्रीचिरस्थित्यर्थं सर्वमारबलविषयप्रमर्दना%% त्रिरत्नवंशस्थित्यनुपच्छेदार्थं स%%त्वानां कुशल%%परप्रवादिसहधर्मनिग्रहार्थं स%%त्वानां कलिकलहदुर्भिक्षरोगपरचक्रबन्धनविग्रहविवादाकालशीतोष्णवातवृष्टि%%ù%<ñ>%इप्रशमनार्थं सर्वदेवनागयक्षमनुष्यामनुष्यावर्जनार्थं सर्वगृहग्राम%%राष्ट्ररक्षणार्थं सर्वशाठ्यविषका%%आशनार्थं (##) सर्वधान्यौषधिफलपुष्परसस%%त्वोपजीव्यार्थं क्षत्रियब्राह्मणविट्छूद्रकुशलचर्यानियोजनार्थं बोधि%%र्थं बोधिस%%त्वानां महास%%त्वानाम् उपायज्ञानकौशल्यस्मृतिमतिगतिशौर्यप्रतिभानविवृद्ध्यर्थम् अभिषेकभूमिसमाश्वासावतारज्ञानपारंगमार्थं तै%<þ>% पूर्वकैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैर् अयं वज्रधर्मसमताप्रतीत्यधर्महृदयसमुच्छ्रयविध्वंसनीधारणीमुद्रापदप्रभेदप्रवेशव्याकरणो धर्मपर्यायो भाषितो ऽधिष्ठितो ऽन्योन्यम् अनुमोदितः । ते साध्व् एवम् एवैतर्हि ये दशसु दिक्षु बुद्धा भगवन्तस् तिष्ठंतो %% यापयंत इह मम बुद्धक्षेत्रे पंचकषाये पृच्छासमागताः सन्निषण्णाः सन्निपतितास् ते सर्वे ऽस्य बुद्धक्षेत्रस्यारक्षायै इमं वज्रधर्मसमताप्रतीत्यधर्महृदयसमुच्छ्रयविध्वंसनीधारणीमुद्रापदप्रभेदप्रवेशव्याकरणं धर्मपर्यायं भाषध्वम् अधितिष्ठतान्योन्यं भाषितम् अनुमोदध्वं स%%धर्मनेत्रीचिरस्थितये सर्वमारविषयबलप्रमर्दनार्थं यथा पूर्वोक्तं विस्तरेण यावद् अनावरणज्ञानपारंगमार्थम् अनुकंपायै ममाध्येषणाय यद् इह बुद्धक्षेत्रे सद्धर्मनेत्री चिर%<ü>% तिष्ठेद् अनतिक्रमणी सर्वपरप्रवादिभिर् अविप्रलोपधर्मिणी स्या%% / त्रिरत्नवंशानुपच्छेदनार्थाय च धर्मरसः सर्वस%%त्वोपजीव्यः (##) स्यात् । अथ ते बुद्धा भगवंत एवम् आहुः । एवम् एतद् अवश्यम् एवास्माभिर् बुद्धकार्यं करणीयम् । इह बुद्धक्षेत्रे धर्मनेत्रीम् अधिष्ठास्यामश् चिरस्थितये सर्वमारविषयबलप्रमर्दनाय यावद् अनावरणज्ञानपारंगमाय यद् इमं वज्रधर्मसमताप्रतीत्यधर्महृदयसमुच्छ्रयविध्वंसनीधारणीमुद्रापदप्रभेदप्रवेशव्याकरणं धर्मपर्याय%<ü>% भाषिष्यामः । शृण्वन्तु सर्वस%%त्वा ये केचिद् इह बुद्धक्षेत्रे ऽन्तर्गता%<þ>% ॥ तद्यथा । अङ्कर अङ्गर । भङ्कर प्रभङ्कर । भयम् इह । मित्रं भसे । अखे अखमंबरे । dome domante केवट्टे केयूरे । समवहने । समन्तभद्रे । धर्मे धर्मे । धर्मके । जफले । मित्रानुफले । फलवते । गणे गणबरंते । हिलि हिलि । हिला हिलके । जंभवते टकसे टकंते । टकवरान्ते । गणवहन्ते । हिरिन्ते । शिरिन्ते । विन्दुवते । गोवाहे jure mitrajure । juse agre / abame satya तथतां । (##) हुलु । हिले । चन्द्रे । सम धर्मे । धर्मे । कुचुरु । मुचुरु । अचिट्ट चिलि चिलि । चिचवह । चुलु चुलु । मित्रवह कुलु कुलु । सर सर । कुटु कुटु । महासर । तुटु तुटु । महासत्य हृदय । पुष्पे सुपुष्पे धूमपरिहारे अभये रुचिरे । करक्षे । अभयम् अस्तु विवाह । तितिले । ममले । पश्वख । शिशिर लोकविनायक । वज्रे वज्रे धरे । वज्रवते । वज्रददे । चक्रवज्रे चक्रे । चवते धरे धरे । भरे भरे पूरे टरे । हुहुरे । भंगविवरे । शरीश । चिलि चुरु । मूले मण्डले । मण्डने । गगरणे । मूडके सर्वमूडके । धिधिरयनि । मखिश्वरलयनि । (##) रिषिजनि । धरवचि चण्डालसमे सर्वसस्याधिष्ठानाच्छिद्यन्तु वाहना । ममिनि । फलरति ओजाग्रे । विचिनि । वनरह । बुबुरे गुरु गुरु मुरु मुरु । हिलि हिलि । हर हर । काकण्डवह हिहितां । आयुहन । कुण्ड ज्वाल भसे । गर्दने । आदहनि । मार्गाभिरोहणि । फलसत्ये । आरोहवति । हिलि हिलि । यथा वजय । स्वाग्र यथापरं च हृदयब्%<à>%हसत्य । परिभाव । मार्गाभिरोहणे । अचल । बुद्धि । दद प्रचल पचय । पिण्डहृदय चन्द्रचरह । अचले । शोधने । प्रकृतिमार्गे इल्%% प्रभे सारप्रते सर्वत्र तथता सत्यानुगते । (##) अनावरणब्रते । अलत । अंगुरे शामिनि । विब्रह्मवयो हि अहित । अवाहि । निरवयव । अच्%%रमार्ग । लन लघुसरे । त्रिरत्नवंशे धर्मकाय । ज्वलचन्द्रे समुद्रवति । महाद्भूतव्यय समुद्र वेगव । धारणीमुद्रेण मखिमुद्र सुरप्रतिसंविद् अमुद्र । आवर्तनि । संमोह स्कार विद्युतरसेन । क्षिति मुद्रितो सि । ये केचि प्रथिवी वाह । बह बह बह कीटकबट शैल प्रतीत्य हृदयेन मुदृता धारणी धर %% धर । दन्तिला दन्तिन्दाला । हुस्क सर्वहृदय मुद्रितो सि । जड जवट्ट जखवट । सुमति मति । महाद्भूत मुद्रिता । ये केचि षडायतननिशृता भूता इनि मिने सचने । घोषसचने । मुद्रिता चर्याधिष्ठान । वाक्पथानन्यथा महापुण्यसमुच्चयावतार महाकरुणया मुद्रिता । सर्वसम्यक्प्रतिपत् (##) चिररात्रं ज्वलतु %%र्मनेत्री सर्वे मुनिवृषभा महाकरुणासमाधिज्ञानलाभबलेन मैत्रीत्यागातिवीर्यबलेनाधिष्ठिता सर्वभूतोपचयाय स्वाहा ॥ अथ तावद् एव सर्वबुद्धक्षेत्रान्तर्गताः सर्वस%%त्वास् त्रिष्कृत्वैवम् आहुः । नमः सर्वबुद्धेभ्यः । नमो नमः सर्वबुद्धेभ्य इति । एवम् चाहुः । अहो महाश्चर्यो मुनिसन्निपातः । अहो महाश्चर्यो बोधिस%%त्वानां महास%%त्वानां महाश्रावकाणां च सन्निपातः । अहो वत महाश्चर्याद्भुताश्रुतपूर्वो ऽयं वज्रधर्मसमताप्रतीत्यधर्महृदयसमुच्छ्रयविध्वंसनीधारणीमुद्रापदप्रभेदप्रवेशव्याकरणो धर्मपर्याय%<þ>% सर्वशास्तृशासनधर्मनेत्रीतृरत्नवंशाधिष्ठाननिर्देशो मारविषयबलविध्वं%%नो मारपाशसंछेदनः सर्वशत्रुनिग्रहो धर्मध्वजोच्छ्रेपणः धर्मपक्षारक्षाकरो यावत् सकलबुद्धविषयप्रपूरणार्थम् एतर्हि सर्वबुद्धैर् भगवद्भिर् अयं वज्रधर्मसमताप्रतीत्यधर्महृदयसमुच्छ्रयविध्वंसनीधारणीमुद्रापदप्रभेदप्रवेशव्याकरणो धर्मपर्यायो भाषितः सर्वस%%त्वहृदयमुद्रासर्वमहाभूतसंस्कारषडायतनपरिकर्म यावत् सर्वस%%त्वानाम् अनुत्तरपरिनिर्वाणप्रतिलाभाय । अस्मिं खलु पुनर् धारणीव्याकरणे भाष्यमाणे तृंशद्गंगानदिवालुकसमानां (##) बोधिस%%त्वानां महास%%त्वानां धारणीनिर्हारसमाधिक्षान्तिप्रतिलाभो ऽभूत् ॥ तेन खलु पुनस् समयेन चन्द्रप्रभः कुमारभूतः उत्थायासनात् प्रा%<ञ्जलि>%r भूत्वा समन्ततो ऽवलोक्य बुधाधिष्ठानेन स्वर्%%धिबलानुभावेन सर्वम् इदं बुद्धक्षेत्रं स्वरेणापूर्यैवम् आह । दुर्लभा जिनचन्द्राणाम् ईदृशी पर्%%षत् पुनः । विद्वांसो दुर्लभाश् चेमे बोधिस%%त्वा महाव्रता%<þ>% ॥ RKP_6.19 ईदृशायाश् च मुद्राया%<þ>% श्रवणं परमदुर्लभम् । येयं कारुणिकैर् नाथैर् धर्मनेत्री स्वधिष्ठिता ॥ RKP_6.20 सर्वेषां मारपक्षाणां शत्रूणां च पराजयः । रत्नत्रयानुपच्छेदः संबुद्धैः समधिष्ठितः ॥ RKP_6.21 सर्वावरणनाशाय क्षान्तिसौरत्यवर्धनी । स%%त्वानाम् आवर्जनी चेह राज्यराष्ट्रस्य पालनी ॥ RKP_6.22 वारणी दुष्कृतस्येह कुदृष्टिप्रतिषेधनी । आश्वासो बोधिस%%त्वाना%<ü>% बोधिमार्गप्रदर्शनी ॥ RKP_6.23 पारमितावर्धनी चैव भद्रचर्याप्रपूरणी । उपायज्ञानप्रतिभानवृद्धये %%धिष्ठिता ॥ RKP_6.24 संग्रहः शुक्लपक्षस्य धारणी स्वपराजिता । निरञ्जाना बोधिमार्गस्य ज्वालनी धर्मसाक्षिणाम् ॥ RKP_6.25 सर्वां विनीय विमतिन् धारणीम् अधिमुच्यते । एष वै सकलो मार्गो येन बोधि%<þ>% प्रवर्तते ॥ RKP_6.26 (##) वयं भूयः प्रवक्ष्यामो धारणीम् अपराजितान् । धर्मभाणकरक्षायै श्रोत्रीणाम् अभिवृद्धये ॥ RKP_6.27 छन्दं ददाति को न्व् अत्र बोधिस%%त्वो महायशाः । अनावरणभावाय स%%त्वानां हितवृद्धये ॥ RKP_6.28 तेन खलु पुनः समयेन गंगानदीवलुकासमाः कुमारभूता बोधिस%%त्वा महास%%त्वा एककण्ठेनैवम् आहुः । वयम् अप्य् अस्यान् धारण्या%<ü>% छन्दं ददामो ऽधिष्ठामः । यः कश्चित् कुलपुत्रो वा कुलदुहिता वा भिक्षुर् वा भिक्षुणी वा उपासको वा उपासिका वा स्नात्वा शुचीनि चीवराणि प्रावृत्य नानापुष्पसंछन्ने नानागन्धप्रधूपिते नानारसपरिवृते नानावस्त्राभरणदुष्यसंस्थिते च्छत्रध्वजपताकोच्छ्रेपिते स्वलंकृते मण्डलमाडे मृदुसुखसंस्पर्शे सिंहासने ऽभिरुह्येमान् धारणीं संप्रकाशये%% / न चास्य कश्चि%% चित्तसंक्षोभं %% कायसंक्षोभं मनःसंक्षोभं वा करिष्यति । न चास्य कश्चित् काये श्वासं मोक्ष्यति । शीर्षरोगं %% कर्तु%<ü>% शक्ष्यति । नेदं स्थानं विद्यते । न कायरोगं वा न जिह्वारोगं न दन्तरोगं नास्थिरोगं न ग्रीवारोगं न बाहुरोगं न पृष्ठिरोगं नान्त्ररोगं नोदररोगं न श्रोणीरोगं नोरुरोगं न जंघारोगं कश्चित् कर्तु%<ü>% शक्ष्यति । न चास्य स्वरसंक्षोभो भविष्यति यश् (##) च तस्य धर्मभाणकस्य पूर्वाशुभकर्मणा धातुसंक्षोभः स्वरसंक्षोभो वा स्यात् तस्येमान् धारणीं वाचयतः सर्वो निःशेषं प्रशमिष्यति । कर्मपरिक्षयात् स्वस्तिर् भविष्यति । ये ऽपि तत्र धार्मश्रावणिकाः सन्निपतिष्यंति तेषाम् अपि न कश्चिद् धातुसंक्षोभं करिष्यति स्वरसंक्षोभं वा । ये च तत्रेमान् धारणीं श्रोष्यंति तेषा%<ü>% यद् अशुभेन कर्मणा दीर्घगैलान्यं धातुसंक्षोभो वा स्वरसंक्षोभो वा स्या%% तत् सर्वं परिक्षयं यास्यति ॥ अथ खलु चन्द्रप्रभ%<þ>% कुमारभूतः येन ते बुद्धा भगवन्तो गंगानदीवालुकासमा बोधिस%%त्वपरिवारास् तेनांजलिं प्रणम्यैवम् आह । समन्वाहरन्तु मे बुद्धा भगवन्तो ऽस्यां धारण्यां छन्दं ददन्तु ॥ तद्यथा । क्षन्ते असमारोपे । मेत्रे सोमवते । एहि नवकुंजवे नवकुंजवे नवकुंजवे । मूलशोधने । वढक वढक । मार%%तथता परिच्छेद बढसे बढसे । अमूल अचले दद प्रचला । विधिले एकनयपरिच्छेद । चण्डतृणे बो%%रे बोसरतृणे । खगसुरतृणे स्नवसुरतृणे भूतकोटी (##) परिच्छेद । जलख । जलख । वये जलख । नमक्षख । ककख । ह ह ह ह । फु फु फु फु । स्पर्शवेदनपरिच्छेद । अमम । न्यमम ख्यमम समुद्र मुद्रबख संस्काराणां परिच्छेद बोधिस क्षितिविम । महाविम भूतकोटि आकाशश्वासपरिच्छेदे स्वाहा ॥ तेन खलु पुनः समयेन सर्वबुद्धक्षेत्रान्तर्गता बोधिस%%त्वा महास%%त्वास् ते च महाश्रावकाः शक्रब्रह्मलोकपालदेवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगेन्द्रा%% ते च महौजस्कमहौजस्काः स%%त्वाः सर्वे साधुकारं प्रददुः । ते च बुद्धा भगवन्त एवम् आहुः । महाबलवेग%%ती सर्वशत्रुनिवारणी बतेयं धारणी सर्वभयव्याधिदुःस्वप्नदुर्निमि%%तमोक्षणी यावद् अनावरणज्ञानमहापुण्यज्ञानसमुच्चयानुत्तरज्ञाननिष्यन्देयं धारणी भाषिता ॥ तेन खलु पुनः समयेन भूतेश्वरो नाम महाब्रह्मा महाब्रह्मबलविषयव्यूहाधिष्ठानेन स्त्रीरूपेण भगवतो ऽमितायु%<षः>% पुरतो निषसाद । परमवर्णपुष्कलतया समन्वागतः दिव्यातिक्रान्तैः परमोदारैर् वस्त्रालंकारैः पुष्पगन्धमाल्यविलेपनैश् चाभ्यालंकृतः । अथ भूतेश्वरो महाब्रह्मा उत्थायासनाद् अंजलिं प्रणाम्यैवम् आह । अधितिष्ठन्तु मे बुद्धा भगवन्तः स्वरमण्डलवाग्व्याहारविनिश्चयनिर्देशं यद् अहम् इदं कृत्स्नं बुद्धक्षेत्रं स्वरेणाभिविज्ञपयेयं । न च मे ऽत्र कश्चिद् विघ्नो (##) भवेत् । यावद् अहम् एतर्हि धर्मभाणकानां धार्मश्रवणिकानां चार्थे तादृशी%<ü>% मन्त्रपदरक्षां भाषेत । यथा यः कश्चित् पश्चिमे काले मारो वा मारपर्षद् वा देवो वा नागो व नागी वा नागमहल्लको वा नागमहल्लिका वा नागपार्षदो नागपार्षदि वा नागपोतको वा नागपोतिका वा विस्तरेण कर्तव्यम् । यावत् पिशाचो वा पिशाची वा पिशाचमहल्लको वा पिशाचमहल्लिका वा पिशाचपार्षदो पिशाचपार्षदि वा पिशाचपोतको वा पिशाचपोतिका वा मनुष्यो वा अमनुष्यो वा धर्मभाणकानां धार्मश्रवणिकानां वा अवतारप्रेक्षी अवतारगवेषी प्रत्यर्थिकः प्रत्यमित्रो वा उपसंक्रमेतांतशो धर्मभाणकानां धार्मश्रवणिकानां वा एकरोमकूपम् अपि विहेठयेद् विहिंसयेद् विप्रलोपयेद् ओजो वाहरेच् छ्वासं वा काये प्रक्षिपे%% दुष्टचित्तो वा प्रेक्षेतान्तशः एकक्षणम् अपि तेषाम् अहं माराणां यावन् मनुष्यामनुष्याणां प्रतिषेधं दण्डपरिग्रहं वा कुर्यां जम्भनं मोहनं शपथं दद्या%<ü>% / अधितिष्ठंतु मे बुद्धा भगवन्तः स्वरमण्डलवाग्व्याहारं यद् अहम् इदं कृ%%ü बुद्धक्षेत्रं स्वरेणापूरयेयं । कश् चात्र मे साहयो भविष्यतीति ॥ अथ खलु ते बुद्धा भगवन्तस् तूष्णींभावेनाधिवासयाम् आसुः । तत्र (##) च शिखिन्धरो नाम शक्रः जांबूनदमयेन निष्कावभासेनालंकृतकायो नातिदूरे निषण्णः । अथ शिखिन्धरश् शक्रो भूतेश्वरं ब्रह्माणम् एवम् आह । मा भगिन्य् अमितायुषस् तथागतस्य पुरतो निषीदस्व । मा भगिन्य् अत्र प्रमद्यस्व । मा भगवन्तं विहेठय । तत् कस्य हेतोः । प्रपंचाभिरता बाला निष्प्रपंचास् तथागताः । संस्कारं दर्शयन्ते चोत्पादव्यवलक्षणम् ॥ RKP_6.29 सर्वरूपाक्षरपदप्रभेदतथतानयप्राप्तस् तथागतः । न भगिनि तथागत%% तथतां विरोधयत्य् एकसमतया तथतया । यदुताकाशसमतया । आकाशम् अप्य् असमारोपतृसंस्कारव्ययलक्षणं । यथाकाशम् अकल्पम् अविकल्पं संस्कारेषु । एवम् एव तथागतः कामगुणा%% न प्रपंचयति न कल्पयति न विकल्पयति नाधितिष्ठति नाभिनिविशति । एवं न जीवं न जन्तुं न पोषं न पुद्गलं न स्कन्धधात्वायतनानि प्रपंचयति नाभिनिविशति नाधितिष्ठति न कल्पयति न विकल्पयति । कथं नाम त्वं भगिनि तथागतकायं प्रपंचयसि । अमितायुस् तथागत आह । समीक्ष्य देवानाम् इन्द्र वाचं भाषस्व । मा ते स्याद् दीर्घरात्रम् अनिष्टं फलं । महासत्पुरुषो ह्य् एष बहुबुद्धकृताधिकारो ऽवरोपितकुशलमूलो बुद्धानां भगवताम् अन्तिके । अनेन पुनः सत्पुरुषेण तथागतपूजाकर्मणे स्वलंकृतस्त्रीरूपम् अभिनिर्मितं । मा त्वम् एनं स्त्रीवादेन समुदाचरे । अथ शिखिन्धरः शक्रो भूतेश्वरं ब्रह्माणम् एवम् आह । क्षमस्व कुलपुत्र ममानुकंपाम् उपादाय । मा चाहम् अस्याभिभाषितस्यानिष्टं (##) फलं प्राप्नुयाम् इति ॥ अथ कौतूहलिको बोधिस%%त्व आह । यदि भगवञ् छक्रेणेदं वचनम् अप्रतिदेशितम् अभविष्यत् कियांश् तस्य फल्विपाकः । अमितायुषस् तथागत आह । यदि कुलपुत्रानेन न प्रतिदेशितम् अभविष्यच् चतुरशीतिर् जन्मसहस्राणि कामगर्भपरिभूतस्त्रीभावः परिगृहीत%<þ>% स्यात् । तस्मात् तर्हि रक्षितव्य%<ü>% वाक्कर्म । प्रतिभातु ते कुलपुत्राधिष्ठितस् तथागतैः तव स्वरमण्डलवाग्व्याहारः ॥ अथ भूतेश्वरो ब्रह्मा बुद्धाधिष्ठानेन प्रांजलिर् दशदिशो व्यवलोक्यैवम् आह । समन्वाहरंतु मां बुद्धा भगवन्तो बोधिस%%त्वाश् च महास%%त्वा महाश्रावकाश् च देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगाश् चात्र च्छन्दं ददन्तु यस्यायम् अभिप्रायः स्याद् इयं धर्मनेत्री चिरस्थितिका भवेद् धर्मभाणकानां धार्मश्रावणिकानां च प्रतिपत्तियुक्तानां मा विहेठा भवेद् इति । स च मे च्छन्दं ददातु यत् पश्चिमे काले न मारा यावन् मनुष्यामनुष्यास् तेषां विहेठां कुर्युः । अथ स भूतेश्वरो ब्रह्मा तेषां दुष्टचित्तानां प्रतिषेधनाय ..... .आय च स्वरशब्दं मुमोच । तेन च शब्देन सर्वाम् इमां लोकधातुम् आपूरयाम् आस ॥ तेन खलु पुनः समयेन सर्वे ब्रह्मेन्द्रा एककण्ठेनैवम् आहुः । (##) वयम् अपि अस्यां धारण्यां छन्दं ददामः । स्वयं च पश्चिमे काले इमान् धारणी%<ü>% धारयिष्यामः प्रकाशयिष्यामः सद्धर्मं रक्षिष्यामस् ता%<ü>%÷ च धर्मभाणाकान् धार्मश्रावणिकांश् च प्रतिपत्तियुक्तान् रक्षिष्यामः । वद त्वं सत्पुरुष । वयं बुद्धानां भगवतां बोधिस%%त्वानां महास%%त्वानां च महाश्रावकानाम् च पुरतो ऽस्यान् धारण्यां छन्द%<ü>% ददाम%<þ>% ॥ अथ खलु भूतेश्वरो ब्रह्मा एवम् आह । अधितिष्ठंतु मे बुद्धा भगवंतो बोधिस%%त्वा महास%%त्वा महाश्रावकाश् च ॥ तद्यथा । अमले विमले गणषण्डे । हारे चण्डे महाचण्डे चमे महाचमे सोमे स्थामे । अबह विबह । अंगजा नेत्रखवे मूलपरिच्छेदे यक्षचण्डे पिशाचचण्डे आवर्तनि संवर्तनि संकारणि जंभनि मोहनि । उच्छाटनि हमह । मह मह मह आकुंचने । खगशव । अमल । मूल मूलपरिवर्तते असारखव स्वाहा ॥ (##) य इमान् अतिक्रमे%% मन्त्रान् न चरेद् गणसंनिधिं । अक्षि मुष्येत् स्फलेत् शीर्षम् अंगभेदो भवेद् अपि ॥ RKP_6.30 तद्यथा । अच्च अवह चचचु क्रक्ष चचट %%चचा नखग चच । चच चच । न च हमूल चच । चमूल चचह । अमूल चच । हमूल । मू बडबहा स्वाहा ॥ अथ तावद् एव सर्वे ब्रह्मेन्द्रा यावत् पि%<शा>%चेन्द्राः साधुकारं ददुः । एवं चाहुः । अतीव महासहस्रबलवेगप्रमर्दनान्य् एतानि मन्त्रपदानि । पाशो ऽयं सक्तः सर्वाहितैषिणां भूतानां कुत%<þ>% पुनस् तेषां जीवितं । भूतेश्वरो ब्रह्मा एवम् आह । ये दुष्टाशया अकृपा अकृतज्ञा भूताः स%%त्वानां विहेठकामा वा मारपार्षद्या वा अवतारप्रेक्षिणो बुद्धशासनाभिप्रसन्नानां राज्ञा%<ü>% क्षत्रियाणां मूर्धाभिषिक्तानां अवतारप्रेक्षिण उपसंक्रमेयुर् अग्रमहिषीणां पुत्रदुहितॄणा%<ü>% चान्तःपुरिकाणां वामात्यभटबलाग्रपार्षद्यानाम् अन्येषां वा बुद्धशासनाभिप्रसन्नानां स्त्रीपुरुषदारकदारिकाणाम् उपासकोपसिकानां वा धर्मभाणाकानां धार्मश्रावणिकानां भिक्षूणां भिक्षुणीनां वा ध्यानस्वाध्यायाभियुक्तानां (##) वैयापत्याभियुक्तानां वा अवतारप्रेक्षिण उपसंक्रमेयुः अन्तश एकच्%%त्तक्षणं तेषाम् एकरोमकूपम् अपि विहेठयेयुर् विहिंसेयुर् विप्रल्%%प%%युर् ओजो वापहरेयुः श्वासं वा काये प्रक्षिपेरन् दुष्टचित्ता वा प्रेक्षे%%अङ् क्लि%%नदुर्गन्धकायानां तेषा%<ü>% माराणां यावन् मनुष्यामनुष्याणां सप्तधा मूर्धं स्फलेद् अक्षीणि चैषां विपरिवर्तेरन् हृदयान्य् उच्छुष्येरञ् छ्वित्रा भवेयुः क्लिन्नदुर्गन्धकाया ऋद्धिपरिहीणा भूमिश् च तेषां विवरम् अनुप्रयच्छेत् । वायवश् च तांश् चतुर्दिशं विक्षिपेयुः । पांसुभिर् अवकीर्णास् तत्रैव विक्षिप्तचित्ताः पर्यटेयुः । ये भूमिचरास् ते पृथिवीविवरम् अनुप्रविशेयुः चतुरशीतिर् योजनसहस्राण्य् अधस् तत्रैव तेषाम् आयुःपरिक्षयः स्यात् । ये जलचरा दुष्टभूता बुद्धशासने नाभिप्रसन्ना%<þ>% स्यु राज्ञा%<ü>% क्षत्रियाणां बुद्धशासनाभिप्रसन्नानां यावद् वैयापत्याभियुक्तानां भिक्षूणां विहेठां कुर्युस् तेषाम् अपि तथैव सप्तधा मूर्धं स्फलेत् । यावत् तत्रैव तेषाम् आयुःपरिक्षयः स्याद् य इमान् मन्त्रान् अतिक्रमेयुः । अपि च यस्मिं विषये ऽयं मारमण्डलापराजितो धारणीमुद्राधर्मपर्यायः प्रचरिष्यति तत्र वय%<ü>% रक्षावरणगुप्तये (##) औत्सुक्यम् आपत्स्यामः । सर्वा%<ü>%÷ च तत्र धर्मकामान् स%%त्वान् परिपालयिष्यामः । सर्वां ............................. @folio 72 to 87 are missing including chapters VII to IX@@ (##) X. ...................................................................................................................................................... sarvo ऽब्धातुः सर्वस् तेजोधातुः सर्वो वायुधातुः सर्व आकाशधतुर् अधिष्ठितः सद्धर्मनेत्रीचिरस्थित्यर्थं त्रिरत्नवंशानुपच्छेदार्थं सर्वस%%त्वपरिपाकार्थं यावत् संसारपारंगमनार्थं ॥ अथ खलु सर्वे ते बुद्धा भगवंतो ये तद्बुद्धक्षेत्रनिवासिनो बोधिस%%त्वा महास%%त्वाः शक्रब्रह्मलोकपाला देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगेन्द्रा ये च महौजस्कमहौजस्काः स%%त्वा ये च चातुर्द्वीपिकायां लोकधातौ नेवासिकास् ता%% सर्वान् आम%%त्र्यैवम् आह । युष्माकं मार्षा हस्ते भूयिष्ठतरम् इमां सद्धर्मनेत्रीम् अधिष्ठाय परिन्दामः सर्वस%%त्वपरिपाकार्थं । तथा युष्माभिर् इयं सद्धर्मनेत्री मनसिकर्तव्या u%%ज्वालयितव्या रक्षितव्या यथा न क्षिप्रम् इहायं सद्धर्मः प्रलुज्येत नान्तर्धायेत । ये च श्रद्धाः कुलपुत्राः कुलदुहितरश् च इमां महासन्निपातधर्मपर्यायं धारयिष्यंति यावल् लिखित्वा भिक्षुभिक्षुण्युपासकोपासिकाः (##) सद्धर्मधारका%<þ>% पुद्गलास् तान् सर्वान् युष्माकं हस्ते न्यायतः परिन्दामः आरक्षपरिपालनतायै । धर्मभाणकाः पुद्गला धर्मकामा ध्यानाभिरता धर्मश्रवणिकाः सद्धर्मधारकाः युष्माभि रक्षितव्याः यावत् परिपालयितव्याः । तत् कस्य हेतोः । येह ते भूतास् तथागता अर्हन्तः सम्यक्संबुद्धाः सर्वैस् तैस् तथागतैः क्लिष्टे पंचकषाये बुद्धक्षेत्रे सन्निपत्य सर्वेषां शक्रब्रह्मलोकपालानां हस्ते इयं धर्मनेत्री परीत्तारक्षायै अनन्तर्धानाय सद्धर्मधारकपुद्गलारक्षायै यावत् सर्वस%%त्वपरिपाकाय । एवम् एव ये भविष्यन्त्य् अनागते ऽध्वनि दशसु दिक्षु बुद्धा भगवन्तः ते ऽपि सर्वे क्लिष्टेषु पंचकषायेषु बुद्धक्षेत्रेषु क्षणात् सन्निपत्य स%%त्वहितार्थम् एतानि धारणीमन्त्रपदानि भाषिष्यंते । इमां च धर्मनेत्रीम् अधिष्ठास्यंते । सर्वेषां शक्रब्रह्मलोकपालानां हस्ते इमां धर्मनेत्रीम् अनुपरिन्दीष्यंति रक्षापरिपालनार्थं । तथा वयम् अप्य् एतर्हि युष्माकम् इह बुद्धक्षेत्रनिवासिनां चातुर्द्वीपिकानिवासिनां च शक्रब्रह्मलोकपालदेवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगेन्द्राणां हस्ते भूयिष्ठतरम् अनुपरिन्दामः आरक्षायै स%%त्वपरिपाकार्थं । तथा युष्माभिर् इयं सद्धर्मनेत्री (##) मनसिकर्तव्या प्रो%%ज्वालयितव्या यथा न क्षिप्रम् एव प्रलुज्येत नान्तर्धायेत । ये च श्रद्धाः कुलपुत्राः कुलदुहितरश् च सद्धर्मधारकाश् च पुद्गला भिक्षुभिक्षुण्युपासकोपासिका य इमं महासन्निपातं धर्मपर्यायं धारयंति यावत् पुस्तकलिखितम् अपि कृत्वा धारयन्%%धर्मभाणका धार्मश्रवणिका ध्यानयुक्ताः सद्धर्मधारका युष्माभिस् ते रक्षितव्याः पूजयितव्याः । तत् कस्य हेतोः । सर्वबुद्धाधिष्ठितो ऽयं धर्मपर्यायः । यत्र क्वचिद् ग्रामे वा नगरे वा निगमे वा जनपदे वा कर्वटे वा राजकुले वारण्यायतने वा यावत् कुटुम्बिकगृहे वायं धर्मपर्यायः प्रचरेत् प्रकाश्येतोद्दिश्येत पर्यवाप्येत वान्तशः पुस्तकलिखितम् अपि कृत्वा धार्येत तेन धर्मरसेन पृथिवीरसस%%त्वौजांसि विवर्धिष्यन्ति । तेन यूयम् ओजोवन्तस् तेजोबलवीर्यपराक्रमवन्तो भविष्यंति । परिवारविमानवृद्धिश् च युष्माकं भविष्यति । मनुष्यराजा अप्य् आरक्षिता भविष्यंति । राजैश्वर्येण ते विवर्धिष्यन्ति । सर्वराष्ट्रं च तेषाम् आरक्षितं भविष्यति । तेन च धर्मरसेन सन्तर्पिता जंबुद्वीपराजानः परस्परहितचित्ता भविष्यंति । कर्मविपाकं श्रद्दधास्यंति कुशलचित्ता भविष्यन्त्य् अमत्सरचित्ता हितवस्तुचित्ता सर्वस%%त्वदयाचित्ताः यावत् सम्यग्दृष्टिका राजानो भविष्य%%प्रतिस्वविषये ऽभिर%<ü>%स्यन्ते । (##) अयं च जंबुद्वीप%<þ>% स्फीत उदारजनाकीर्णो भविष्यति सुभिक्षतरो रमणी%%तरश् च भविष्यति । बहुजनमनुष्याकीर्णा ओजोवति च पृथिवी भविष्यति स्निग्धतराणि च मृष्टतरफलानि च पत्रौषधिधनधान्यसमृद्धतरा चारोग्यसुखस्पर्शविहारसंजननी च भविष्यति । सर्वकलिकलहदुर्भिक्षरोगपरचक्रदंशमशकशलभाशीविषदुष्टयक्षराक्षसमृगपक्षिवृकाकालवातवृष्टयः प्रशमिष्यन्ति । सम्यङ्नक्षत्ररात्रिदिव%%सार्धमासर्तुसंवत्सराणि प्रवहिष्यंति । स%%त्वाश् च प्रायो दशकुशलकर्मपथचारिणो भविष्यंति । इतश् च्युताः सुगतिस्वर्गगामिनो भविष्यंति । ते ऽपि युष्मत्परिवारो भविष्यति । एवं बहुगुणमहानुशंसो ऽयं धारणीधर्मपर्यायः । सर्वबुद्धाधिष्ठितो महासन्निपातः स%%त्वानां संस्कारपारंगमाय यशोविवृद्धिपारिपूर्यै भविष्यति निरवशेषमातृग्रामभावपरिक्षयायोपपत्तिवेदनीयो ऽपरपर्यायवेदनीयः संक्षेपाद् (##) दृष्टधर्मवेदनीयो ऽपि सो मातृग्रामात्मभावः आक्षिप्तः स सर्वः परिक्षयं यास्यति स्थाप्यानन्तर्यकारिणं सद्धर्मप्रतिक्षेपकं वार्यापवादकं वा । यद् अन्यत् कायवाङ्मनःफलविपाकदौष्ठुल्यं तत् सर्वं परिक्षयं यास्यति । य इमं धर्मपर्यायम् अन्तशः पुस्तकलिखितम् अपि कृत्वा धारयिष्यति तस्य सुमेरुमात्राणि कर्मक्लेशावरणानि परिक्षय%<ü>% यास्यंति । सर्वकुशलमूलारंबणानि च विवृद्धिं पारिपूरिं यास्यंति । सर्वांगपारिपूरिः सर्वाभिप्रायसंपत्तिः सर्वाणि कायवाङ्मनःसुचरितानि विवर्धिष्यंति । सर्वकुदृष्टिप्रहाणं सर्वशत्रुसहधर्मनिग्रहः सर्वसूक्ष्मशान्तमार्गावतारो भविष्यति । अस्य सर्वबुद्धाधिष्ठितस्य महासन्निपातधारणीधर्मपर्यायस्य प्रभावेन ॥ यत्र च विषये पुनर् अयं %%धर्मपर्यायः प्रचरिष्यति तत्र सा पृथिवी स्निग्धतरा भविष्यति । ओजोवती मृष्टफलरसा भविष्यति । तिक्तकटुकपरुषविरसपरिवर्जिता भविष्यति । पुष्पफलसमृद्धतरा धनधान्यकोशकोष्ठागारकुंभकलशवृद्धिर् भविष्यति । वस्त्रान्नपानौषधोपकरणभूयिष्ठतराः ये च तत्रान्नपानोपजीविनः स%%त्वास् ते ऽरोगतरा भविष्यंति वर्णवन्तो बलवन्तः स्मृतिवन्तः प्रज्ञावन्तो धर्मकामाः कुशलपर्येष्ट्यभिरताः पापपरिवर्जिता%<þ>% / ते ततश् च्यवित्वा युष्माकं सहभाव्यतयोपपत्स्यंते । (##) तया यूयं परिवारवृद्ध्या बलवन्तो ऽप्रतिहतचक्रा धर्मबलेन चातुर्वर्ण्यं जनकायं परिपालयिष्यत । स%%त्वान् धर्मार्थेषु नियोक्ष्यत । एवं युष्माभिः सर्वत्र्यध्वानुगतानां बुद्धानां भगवतां पूजा कृता भविष्यति ॥ अथ खलु मान्दारवगन्धरोचस् तथागतो विशुद्धेन बुद्धविषयज्ञानस्वरघोषेणार्थपदव्याहारानुरूपेण कृत्स्नम् इदं बुद्धक्षेत्रम् आपूर्य सर्वे च बोधिस%%त्वा महास%%त्वाः शक्रेन्द्रा यावद् ब्रह्मेन्द्रा महोरगेन्द्रा ये चेह बुद्धक्षेत्रे निवासिनो भूयिष्ठतरम् अस्यां चातुर्द्वीपिकायां निवासिनः सर्वबुद्धानां भगवतां वचनेन चास्य %%सन्निपातसूत्रस्य धर्मनेत्र्या धारणाय प्रकाशना%% रक्षणायोत्साहयाम् आस ॥ तेन खलु पुनः समयेन मैत्रेयपूर्वंगमाणां सप्तनवतिकोटीसहस्राणि क्षान्तिप्रतिलब्धानां %% महास%%त्वानाम् इह बुद्धक्षेत्रे निवासीनि तानि सर्वाण्य् एककण्ठेनैवम् आहुः । वयम् अपि सर्वबुद्धानां भगवतां वचनेन सर्वनेत्र्यध्वानुगतानां तथागतानां पूजार्थम् इमं धर्मपर्यायं न्यायतः शास्तृसंमतं गुरुगौरवेण प्रतिगृह्णीमः । कारुण्येन स%%त्वपरिपाकार्थं यावद् अनुत्तरे मार्गे प्रतिष्ठापनार्थं वयम् इमं धर्मपर्यायं ग्रामनगरनिगमजनपदराजधान्यरण्यायतनेषु विस्तरेणो%%द्योतयिष्यामः । स%%त्वांश् च परिपाचयिष्यामः सद्धर्मचिरस्थित्यर्थं । तेन खलु पुनः समयेन सर्वे बुद्धा भगवन्तस् तद्बुद्धक्षेत्रान्तर्गता%<þ>% साधुकारं प्रददुः । साधु साधु सत्पुरुषा एवं युष्माभिः करणीयम् ॥ (##) अथ खलु सर्वे शक्रब्रह्ममहोरगेन्द्रा ये चैह बुद्धक्षेत्रे ऽपराणि चतुःषष्टिकोटीनयुतानि महौजस्कमहौजस्कानां स%%त्वानां ते सर्वे एककण्ठेनैवम् आहुः । वयम् अपीमं महासन्निपातं धर्मपर्यायम् उद्गृहीष्यामो यावद् विस्तरेण संप्रकाशयिष्यामः समु%%द्योतयिष्यामः स%%त्वांश् च परिपाचयिष्यामः सद्धर्मचिरस्थित्यर्थं । सद्धर्मधारकान् धार्मश्रवणिकांश् च रक्षिष्यामः परिपालयिष्यामः । यत्र चायं धर्मपर्यायः प्रचरिष्यति तत्र वयं सर्वबुद्धानां भगवतां वचनेन सर्वकलिकलहविग्रहविवाददुर्भिक्षरोगपरचक्राकालवातवृष्टिशीतोष्णानि दुष्टरूक्षपरुषविरसतिक्तकटुकभावान् प्रशमयिष्यामः । क्षेमरमणीयतां सुभिक्षसामग्री%<ü>% संपादयिष्यामः । सद्धर्मनेत्रीचिरस्थित्यर्थम् उद्योगम् आपत्स्यामः । भूयस्या मात्रया धार्मिकान् राज्ञः परिपालयिष्यामः । ध्यानाभिरतांश् च स%%त्वान् रक्षिष्यामः । अथ सर्वे ते बुद्धा भगवन्तः साधुकारं प्रददुः । साधु साधु भद्रमुखा एवं युष्माभिः करणीयं । आत्मोभयपरार्थम् उद्योगम् आपत्तव्यं । एवं च युष्माभिस् त्र्यध्वानुगतानां बुद्धानां भगवतां पूजा कृता भविष्यति । यत्र हि नाम यूयं स%%त्वपरिपाकार्थं सद्धर्मनेत्र्युज्ज्वालनार्थं सद्धर्मचिरस्थित्यर्थम् उद्युक्ता न चिरेण यूयं क्षिप्रम् अनुत्तरां सम्यक्संओधिम् अभिसंभोत्स्यत ॥ अथ खलु ये ऽस्यां मध्यमायां चातुर्द्वीपिकायां निवासिनः शक्रब्रह्मदेवेन्द्रा महोरगेन्द्रा ये च महौजस्कमहौजस्काः स%%त्वास् ते सर्वे (##) उत्थायासना%% प्रांजलयः स्थित्वैवम् आहुः । वयम् अपि सर्वबुद्धानां भगवतां वचनेनेमां सद्धर्मनेत्रीम् u%%द्योतयिष्यामः रक्षिष्यामः । इमं च महासन्निपातं सर्वबुद्धाधिष्ठितं धारणीमुद्राधर्पपर्यायं न्यायतः प्रतिग्रहीष्यामः यावद् ग्रामनगरनिगमजनपदराजधान्यरण्यायतनेषु विस्तरेण सम्प्रकाशयिष्यामः । सद्धर्मधारकांश् च पुद्गलान् रक्षिष्यामः परिपालयिष्यामः । ये च धर्मप्रतिपत्तिस्थिता धर्मभाणका धार्मश्रवणिका भिक्षुभिक्षुण्युपासकोपासिकाः श्रद्धाः कुलपुत्रा%<þ>% कुलदुहितराश् च इमं धर्मपर्यायम् उद्ग्रहीष्यंति यावत् पुस्तकलिखितम् अपि कृत्वा धारयिष्यंति ध्यानाभियुक्ताः तां वयं सर्वान् रक्षिष्यामः परिपालयिष्यामः सत्करिष्यामो %% मानयिष्यामः पूजयिष्यामः चीवरच्छत्रध्वजपताकाविलेपनैर् याव%% सर्वभैषज्यपरिष्कारैः सत्करिष्यामः । अस्य च धर्मपर्यायस्य भाष्यमाणस्य प्रकाश्यमानस्य वयं स्वयम् उपसंक्रमिष्यामः श्रवणाय । शास्तृसंज्ञया वयम् इमं धर्मपर्यायं सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः छत्रध्वजपताकाभिः । तत् कस्य हेतोः । अस्मिन् वयं सर्वबुद्धाधिष्ठिते धारणीमुद्राधर्मपर्याये प्रकाश्यमाने धर्मरसेनौजोवन्तो भविष्यामः । बलवन्तो वीर्यवन्त%<þ>% स्मृतिमन्तो ज्ञानवन्तः पक्षपरिवारवन्तः अप्रतिहतचक्रपराक्रमा भविष्यामः । एवं (##) वयं सर्वविषये सर्वां कलिकलह%%विवाददुर्भिक्षरोगपरचक्राकालवातवृष्टिशीतोष्णानाव्र्ष्टिदु%<þ>%स्वप्नदुर्निमित्तदुष्टरूक्षपरुषतिक्तकटुकविरसाकुशलपक्षकरान् भावान् प्रशमयिष्यामः । भूयस्या मात्रया क्षेमस्%%भिक्षान्नरमणीयारोग्यसामग्रीं संपादयिष्यामः । कालेन वातवृष्टिशीतोष्णौघान् आवाहयिष्यामः । सम्यग् रात्रिदिवसमासार्धमासर्तुसंवत्सरान् à%%हयिष्यामः । सम्य%% ग्रहनक्षत्रसूर्यचन्द्रमस आवाह्यिषामः । नद्युत्ससरस्तडाकपुष्करिणीः प्रपूरयिष्यामः । यत्र स%%त्वानाम् उदकौघेन पीडा भविष्यति तद् वयं प्रतिनिवारयिष्यामः । भूयस्या मात्रया वयं तेषु ग्रामनगरनिगमजनपदेषु स%%त्वहितार्थं पत्त्रशाखापुष्पफलकन्दधान्यौषधसस्यानि स्निग्धमृष्टवर्णरसमहत्प्रभूततराणि निष्पादयिष्यामः । धनधान्यौषधवस्त्राभरणैः स%%त्वानाम् अवैकल्यं संपादयिष्यामः । तेषां च स%%त्वानां कुशलपर्येष्टि .... %%तो धारणीमुद्राधर्मपर्यायः प्रकाश्येतान्तशः पुस्तकलिखितम् (##) अपि कृत्वा धार्येत वाच्येत वा पूजासत्कारेण वा धार्येत । तेषु ये राजानो भविष्यंति तान् वयं क्षत्रियां मूर्धाभिषिक्तान् रक्षिष्यामः परिपालयिष्यामो ऽहितं चैषाम् अपनयिष्यामो हितं चैषाम् उपसंहरिष्यामः । सर्वकौतुकामङ्गलकुदृष्टिकुकार्यक्वधिष्ठानकुप्रणिधकुशरणकुहनलपनमायाशाठ्यमृषावादेर्ष्यारोषमात्सर्याणि प्रशमयिष्यामः । सम्यग्दृष्टिमार्गे ऋजुके श्रद्धादमसंयमह्री-r-अवत्राप्येषु सन्नियोक्ष्यामः । एवम् अग्रमहिषीणाम् अन्तःपुरक्%<à>%णाम् अमात्यगण%%महामात्रनैगमपौरुषजानपदानां चतुर्णां वर्णानां स्त्रीपुरुअषदारकदारिकाणाम् अपि रक्षां करिष्यामः परिपालनं यावद् ध्री-r-अवत्राप्ये सन्नियोक्ष्यामः । अन्तशश् चतुष्पदान् अपि तेषु विषयेषु रक्षिष्यामः । एष्व् अस्य धर्मपर्यायस्य प्रकाशनं भविष्यति यावल् लिखितम् अपि पुस्तके स्थास्यति । एवंरूपैर् वयं महद्भिर् उद्योगपराक्रमैः तां स%%त्वान् परिपालयिष्यामः । धर्मनेत्रीसमुद्द्योतार्थम् अनन्तर्धानायोद्योगम् आपत्स्यामः ॥ अथ ते सर्वे बुद्धा भगवन्तस् तेभ्यः सत्पुरुषेभ्यः साधुकार%<ü>% प्रददुः । साधु साधु भद्रमुखाः । एवं युष्माभिः करणीयं यद् यूयं धर्मनेत्र्यास् त्रिरत्नवंशस्य चानंतर्धानायोद्युक्ता एवं युष्माभिः (##) सर्वत्र्यध्वानुगतानां बुद्धानां भगवतां पूजा कृता भविष्यतीति ॥ ॥ रत्नकेतुसूत्राद् दशमः आरक्षापरिवर्तस् समाप्त%<þ>% ॥ ॥ (##) XI. अथ खलु भगव्ठछाक्यमुनिस् तथागतः शक्रब्रह्मविरूढकविरूपाक्षधृतराष्ट्रकुवेरान् आमन्त्रयति स्म । अहं भद्रमुखा इह k%%इष्%<ñ>%e पंचकषाये बुद्धक्षेत्रे स%%त्वा%% कारुण्यप्रणिधानेनानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो धर्म%%i%%e ऽविद्यान्धकारप्रक्षिप्ताना%<ü>% क्लेशतस्करधूर्त्%%पद्रु%% / मारपक्ष्%% मे पराजितः सद्धर्मध्वजोच्छ्रेपितो ऽप्रमाणाः स%%त्वा दु%<ःखाच्>% च परिमोक्षिताः सद्धर्मवृष्टिर् उत्सृष्टाः मारकोट्यो मे %% ........ %%खा युष्माकं हस्ते ऽनुपरिन्दामि । यद् एभिर् अप्रमाणैर् गणनासमतिक्रान्तैर् बुद्धैर् भगवद्भिर् बोधिस%%त्वैर् महास%%त्वैश् च दशदि%% (##) %% वज्रधर्मसमताप्रतीत्यधर्महृदयसर्वसमुच्छ्रयविध्वंसनो धारणीमुद्रापदप्रभेदप्रवेशव्याकरणो ध%%थिवीरसस%%त्वसंवासदोषाणां प्रशमाय स%%त्वपरिपाकाय सर्वाशुभकर्मनिरवशेषपरिक्षयार्थं त्रिरत्नवं%<शचिरस्थित्यर्थं यावत् सकल बुद्धक्>%आर्यपरिनिष्प%%त्यर्थं तथा युष्माभिर् अप्य् अधिष्ठाय रक्षितव्य इति ॥ यश् च मे %%द्धर्मनेत्रीसंरक्षाकुशलमूलपुण्या%% ..... य%<÷>% च ......... %%रणोच्चारणपरदेशनतृशरणगमनोपासकसंवरब्रह्मचर्यवासेभ्यः कुशलमूलपुण्या%%सं%% ......... %% प्रथममध्य्%<आनभावना>% ......... यावत् संज्ञावेदयितनिरोधभावनायाः यश् च श्रोतापत्तिफलसाक्षाकृ%% ............... (##) @folios 94 to 97 are missing@@ %%भाणकम् पुद्गलं संचोदयिष्यामः अस्य धर्मपर्याय%%य %

%रकाश%<णस्य>% / %%दयिष्यामः । अविप्रलोपधर्मं जिनशासनं संधारयिष्यामः । अथ %% ......... ॥ अथ कौतूहलिको बोधिस%%त्वो महास%%त्वः तं शाक्यमुनिं तथागतं प%%ताः । भगवान् आह । सर्वे सपरिवाराः । कौतूहलिको बोधिस%%त्व à%%लपुत्र अयं खलु मारः पापीमां सहस्रपरिवारो ऽलब्धप्रसा%%ति तावद् एषो ऽवतारप्रेक्षी अवतारगवेषी सद्धर्मनेत्रीविप्रलोपार्थम् (##) %% ... / .............. %%कविंशतिपरिवारे एते अलब्धप्रसादाः कुपिता अनात्तमन%%नेत्रीप्रविस्तारस् तावद् एते मम शासने अवतारप्रेक्षिणो अवतारगवेषि%<णः सद्धर्मनेत्रीविप्रलोपार्थम् अन्तर्धनार्थं प्रयतन्ते । तत् कस्य हेतोः । पूर्व>%वैराधिष्ठितत्वाद् अनवरोपितकुशलमूलत्वाद् अकल्याणमित्रपरिगृही%% ..... %% ....... न चित्तेन चित्तं संदधति न प्रसीदंति न संतिष्ठंति न विप्रम्%%ü%%त्वानेनैव हेतुना पश्चाच् छ्रद्धां प्रतिलप्स्यते ऽनुत्तरायां सम्यक्संबो%% ........... मायं धर्मपर्यायो ऽनवरुप्तकुशलमूलानाम् (##) अपि स%%त्वानां सचे%% ............ %<श्रवणपथगत>% ..... %%धौ ॥ तेन खलु पुनः समयेनागस्ति नाम मारः पूर्वजि%% ............. %%नुत्तरायां सम्यक्संबोधौ । स महर्षिवेषेण शाक्%%अमु%%e%%था%% ........................................ @folio 99 is missing@@ हाण्या चित्तसंक्षोभो ऽस्य भवेत् । षडिन्द्रियाणि चास्य गोचरासमर्था स्यु%<þ>% ॥ तद्यथा । अमले । अहं मले । अहं मले । अजवव । अजवव । मूलसरे व्याखसले । जमसले । हह हह हह घोरसट्ट । जतखग ज्ञेयखग । विज्ञेवासखग । अमूक्षर । क्षक्षक्ष क्षक्ष%% / मूलबह । खगस्वकज्ञ । स्वपरिवर्तमूर । अज्ञज्ञ । वायुज्ञज्ञ । चन्द्रसूर्यौज्ञज्ञ नावहज्ञज्ञ । खुरक्षज्ञज्ञ । बबज्ञज्ञ । भूतकोटितथताज्ञज्ञ । सर्वज्ञेभिर् (##) अधिष्ठज्ञज्ञ वक्रम । त्रिगतक्षव क्षममक्षमज्ञ क्षितामारविषय स्वाहा ॥ सर्वज्ञानाम् अधिष्ठानेन क्षणिका मारविषया अवक्रान्ता निष्फलीगताः । एवम् एव ये केचिद् अहितकामा%<þ>% / अत्र तावद् एव सर्वे बुद्धा भगवन्तः साधुकारं प्रददुः । सर्वे च बोधिस%%त्वा महास%%त्वाः मनुष्यामनुष्या देवाश् च साधुकारं प्रददुः । अथ तावद् एव तस्यां वेलायाम् अकंपद् वसुमती चक्षुभुर् जलधराः चकंपिरे शैलराजनः । चक्षोभ तत्र स मारः सपरिवारः स्थाप्य देवकटपूतनां बोधिस%%त्वांश् च क्षान्तिप्रतिलब्धान् ॥ अथ खलु मारः पापीमां दृढमतिं बोधिस%%त्वम् आमन्त्रयति %%स्तिनो मारस्य बलं । कुतः प्रभावः । यद् अनेनाकृपेण सर्वः स्वपक्षो मम च विषयबलपराक्रमः सर्वो विधू%% ........ ना ... पमोच्छेदवादिनः श्रमणस्य गौतमस्य पक्षः समुच्छ्रेपितः । अहं च सहश्रवणाद् एवास्या धारण्या दुर्गन्धक्लिन्नकायो ऽकर्मण्यः संवृत्तः । सर्वदिशो मे ऽन्धीकृताः अदर्शनाभासा । महापरिदाघेन च दह्यामि । दृढमतिर् बोधिस%%त्व आह । सर्वबुद्धानां भगवताम् अधिष्ठानेन पापीमं सर्वमनुष्यामनुष्याणां च बलाधानेनागस्ती मारः इमं सर्वमारबलविषयपराक्रमं विध्वंसयति । इमानि चानेनापराजितानि (##) मन्त्रपदानि भाषितानि । प्रसादय त्वं पापीमंस् तथागतानाम् अन्तिके चित्तम् उत्पादयस्व चानुत्तरायां सम्यक्स%<ü>%बोधौ चित्तं यथा त्वम् एभ्यः कायवाङ्मानसेभ्यो दुःखेभ्यः परिमोक्ष्यसि । मारः पापीमान् आह । उत्सहाम्य् अहम् अपरान्तकोट्यो ऽसंख्येयाः अतः पापिष्टतराणि कायवाङ्मनोदुःखानि न त्व् एवाह%%n%%t%%रायां सम्यक्संबोधौ चित्तम् उत्पादयामि ॥ महासन्निपा%%n %%हायानसूत्राद् रत्नकेतुपरिवर्ताद् एकदशमः सद्धर्मनेत्र्यारक्षणपरिवर्तः समाप्ता%<þ>% ॥ ॥ (##) XII. अथाटवको महायक्षसेनापतिर् भीषणकयक्षरूपेण संज्ञिको मृगरूपेण ज्ञान्%%ल्को मर्कटरूपेण तृष्णाजहश् छगलरूपेण च्छिन्नस्रोतो हस्तिरूपेण एते पंचमहास%%त्वाः शाक्यमुनेस् तथागतस्य नातिदूरे कौण्डिन्यार्चिषस् तथागतस्य पुरतः पुनर् निषण्णा अभूवन् । सर्वकाया%% चैषां विशुद्धा सौगन्धिका प्रभा निश्चचार । अथ ते पंचमहास%%त्वा उभाभ्यां पाणिभ्यां ज्योतिष्प्रभं नाम महामणिरत्नं भगवतः पूजाकर्माय दध्रिरे ॥ अथ कौतूहलिको बोधिस%%त्वो महास%%त्वः योनिशस् तेषाम् आशयविशुद्धिम् अवेक्ष्य बोधिस%%त्वा ह्य् एते महास%%त्वा इति तम् आटवकं महायक्षसेनापतिम् आमंत्र्योवाच । किं भो सत्पुरुषा अर्थवशं संपश्यमाना यूयम् एवंरूपैर् ईर्यापथैर् बुद्धानां भगवतां पूजाकर्मायोद्युक्ता%<þ>% / आटवक आह । भूतपूर्वं कुलपुत्रातीते ऽध्वन्य् एकनवतिमे कल्पे यद् इह बुद्धक्षेत्रे विपश्यिर् नाम तथागतो ऽर्हं सम्यक्संबुद्धो ऽभूत् । तेन खलु पुनः समयेन वयं पंच भ्रातरः सहोदरा अभूवन् । तथास्माभिर् अनुत्तरायां सम्यक्संबोधौ चित्तम् %%त्पाद्य स%%त्वपरिपाकायोद्%%ओगः कृतः । ततो .एण शिखिनस् तथागतस्यैवं विश्वभुवः यावद् एव सहप्रविष्टे भद्रके महाकल्पे ककुत्सुन्दस् त%%तो लोक उदपादि (##) तत्र वयं तथैव पूर्वप्रणि%% सहोदरा एव भ्रातरो ऽभूत् । तस्य चास्माभिस् तथागतस्य बहुविधं पू%%o%%नं कृतम् अभूत् । अथ तत्र संज्ञिको महास%%त्व उपासको %%y%<आनाभिर>%तस् तत्रेदम् एवंरूपं महाप्रणिधानं चकार । अहम् इह नित्यं भद्रके %%ल्प्%% मः%<आयक्ष>%सेनापतिर् भवेयं । ये तत्राटविकान्तारनिवासिनो दुष्टा अकृपा अदयापन्नाः स%%त्वेषु नानाविकृतरूपा यक्षा यावत् कटपूत%%s तेभ्यो ऽहं तादृशीं धर्मदेशनां कुर्याम् । यत् प्रसादप्रतिलब्धा%<ï>% कृत्वा शिक्षाग्रहणे निवेश्य शिवे मार्गे प्रतिष्ठापयेयं यावत् तत्र तिर्यग्योनिगतेभ्यो ऽपि मृगहरिणसूकरादिभ्यो धर्मं देश%%यं यावद् गंगानदीवलुकासमान् दुष्टयक्षान् यावत् तिर्यग्योनिगतान् अप्य् अनवरोपितकुशलमूलान् धर्मदेशनया परिपाच्य त्रिषु यानेषु प्रतिष्ठापयेयं ततः पश्चाद् अहं व्याकरणम् अनुत्तरायां सम्यक्संबोधौ प्रतिलभेय । एवं ज्ञानोल्को यक्षो मर्कटरूपेण मर्कटपरिपाकाय प्रणिधानं चकार । तृष्णाजहश् छगलरूपेणाक्षणसंकटप्राप्तानां स%%त्वानां परिपाकाय प्रणिधानं चकार । छिन्नश्रोतो गजरूपेण गजपरिपाकाय प्रणिधानं चकार । एवं द्वादशभि%% महर्%%धिकयक्षसहस्रैश् चातुर्द्वीपिकानिवासिभिः स%%त्वपरिपाकाय नानाविधानि प्रणिधानानि कृतान्य् अभूवन् अनुत्तरां सम्यक्संबोधिं पर्येषमानैः । तस्यैव चाहं ककुत्सुन्दस्य तथागतस्य (##) पुरतो ऽनुत्तरां सम्यक्संबोधिं पर्येषमाणो दुष्टयक्षपरिपाकाय प्रणिधानं कृतवान् इह कृत्स्ने भद्रके महाकल्पे । हंत दुष्टयक्षान् अकृपान् अकृतज्ञा%% विषमचारां पापेच्छान्न् अदयापन्नान् यावत् कटपूतना%% स%%त्वविहेठकान् ओजोहर्ठचित्तविक्षोभकान् अकुशलचित्तकारकां प्राणातिपातिकान् यावन् मिथ्यादृष्टिकां क्षत्रियब्राह्मणविट्छूद्रचित्तसंक्षोभकान् राष्ट्रग्रामनगरनिगमजनपदसंक्षोभका%<ï>% ग्रहनक्षत्रचन्द्रसूर्यरात्रिदिवसमासार्धमासर्तुसंवत्सरसंक्षोभकाङ् कलिकलहदुर्भिक्षरोगपरचक्राकालवातवृष्ट्यतिशीतोष्णनियोजकान् बीजौषधिपत्रपुष्पफलरसविनाशकान् स%%त्वसुखसौमनस्यारोग्यसामग्रीक्%%शलधर्मच्छन्दपृथिवीरसौजार्थधर्मरसविमुक्तिरसान् अन्तर्धापक्ठशिक्षाग्रहणे नियोज्यावैवर्तिकत्वे स्थापयेयं ततः पश्चाद् अहम् अनुत्तरायां सम्यक्संब्%%धौ व्याकरणं प्रतिलभेयं ॥ ततश् चाहं प्रभृति नित्य%<ü>% यक्षसेनापतिषूपपद्य पापयक्षान् याव%% पापकटपूतनान् त्रिषु यानेषु परिपाच्यावैवर्तिकत्वे प्रतिष्ठापयामि । ततः प्रभृति हीनमध्योत्कृष्टभूतां दृष्ट्वा नाभिजानामि परिभवितुं । यद्रूपांश् च पश्यामि तेनैव रूपेण तान् अहम् आलपामि संलपामि समुत्तेजयामि संप्रहर्षयामि पापात् प्रतिनिवारयामि मैत्रकरुणाचित्ततायां प्रतिष्ठापयामि । यथाभिप्रायेण त्रिषु रत्नेष्व् अवैवर्तिकां प्रतिष्ठापयामि । यां याम् एव यक्षपर्षदम् उपसंक्रमामि तत्र ते मां यक्ष आटवक-m-इति स्वागतवाचा आमन्त्रयंति । तेन मे आटवक-m-इति नाम समाज्ञा उदपादि । ये चैतर्हि मनुष्याः पुराणधर्मरहिता असंवरस्था एकान्तकृष्णकर्मसमाचरास् ते कालं कृत्वा तृष्व् अपायेषूपपद्यंते परित्ता मनुष्येषु । ये व्यामिश्रकर्मसमाचारास् तृषु रत्नेषु अचलप्रसादास् ते कालं कृत्वा यद्भूयसा %%यक्षेषु पापकटपूतनेषूपपद्यंते । तद् एतर्हि भूयिष्ठतरं पापयक्षेषु यावत् पापकटपूतनेषूपपद्यंते । तेनैतर्हि पापय%%षाणां यावत् (##) पापकटपूतनानां लोके वृद्धिः । सर्वे च ते शुक्लपक्षस्यान्तर्धानायोद्युक्ताः । तेनैतर्ह्य् अतीव कलियुगे प्रवर्तते न चाहं भगवं छक्तः सर्वकालं तान् दुष्टयक्षान् याव%% दुष्टकटपूतनान् मार्दवशुक्लधर्मेषु विवर्धयितुं । न चाहं शक्तो भूयः सर्वक्षत्रियब्राह्मणविट्छूद्रश्रमणस्त्रीपुरुषदारकदारिकासंक्षोभं प्रशमयितुं । न च gçamanagaranigamajanapadaràùñrasaükùobhaü प्रशमयितुम् । न च भूयो ऽहं शक्तो भूतानां चित्तचैतसिकेषु विमुक्तिरसं प्रतिष्ठापयितुं । परिज्ञाता मया कुलपुत्र सर्वबुद्धतेजसा सर्वयक्षकटपूतनानां हृदयशाठ्यप्रयोगावक्रमणज्ञानता ॥ अस्ति कुलपुत्र वज्रखवसरी नाम भूतानां हृदयं महाचण्डदारुणविद्यामन्त्रधारणी यैर् मंत्रपदैः प्रयुक्तैर् न भूयश् कश्चिद् यक्षो वा यक्षिणी वा यक्षमहल्लको वा यक्षमहल्लिका वा यक्षदारको वा यक्षदारिका वा यक्षपार्षदो यक्षपार्षदि वा राक्षसो वा राक्षसी वा यावन् नागो वा ना%%ंभाण्डो वा कुं%%ã %% एकाहिको वा यावच् चतुर्थको वा पूतनो वा कटपूतनो वा %% कटपूतनमहल्लको वा कटपूतनमहल्लिका वा कटपूतन्%% कटपूतन%% वा कटपूतनपार्षदो वा कटपूतनपा%%षद्%<ã>% वा शक्ता%<þ>% क्षत्रियसंक्षोभं यावज् जनपदसंक्षोभं वा कर्तुम् ॥ यत्र पुनः कुलपुत्र gçame वा नगरे वा निगमे वा यावत् कुटुम्बिकगृहे वा अस्या वज्रखवसर्या%<þ>% सर्वभूतहृदयायाः महाचण्डदारुणविद्यायाः मन्त्रपदानां प्रकाशनं स्यात् तत्र ते दुष्टयक्षकटपूतनाः तां पूर्ववैरानुबद्धाम् (##) अकुशलकर्मकृयां प्रजहुः । मैत्रीकरुणामृदुचित्ताः सर्वभूतदयापन्नाः हितचित्ता भवेयुः । तांश् च सर्वान् राष्ट्रकुटुंबदेवनागयक्षकटपूतनसंक्षोभां सर्वचन्द्रसूर्यग्रहनक्षत्रदण्डविषशस्त्रकाखोर्दसंक्षोभां छारिरांश् च वातपित्तश्लेष्मसन्निपातज्वरैकाहिकद्वैतीयकत्रैतीयकचातुर्थककुष्ठमर्जकण्डुकासवीसर्पोदरशूलांगप्रत्यंगव्याधिसंक्षोभां प्रशमेयुः । तत्र च मनुष्यामनुष्यान् मृगपक्षिणः शुक्लकर्मान्ताभियुक्तां सर्वभयप्रहीणान् सर्वसु%%ख्यसमन्वितान् रात्रिंदिवसातिनामनकुशलां दानदमसम्यमाभिरतान् अक्लान्तकायचित्तां बोधिमार्गपर्येषणाभियुक्तां कुर्यु%<þ>% ॥ अथ आटवको महायक्षसेनापतिर् एवम् आह । सचेत् मे कुलपुत्राः सर्वे बुद्धा भगवन्त एषु म%%त्रपदेषु कर्मसिद्धिन् दद्युर् अधिष्ठितेषुर् अनुमोदेयु%% यद् अहम् एतानि सर्वसंक्षोभप्रशमनकराणि सर्वप्रसादकराणि सर्वाकुशलपक्षनिवारकाणि सर्वकुशलपक्षविवर्धनानि सर्वभूतखवसरीमंत्रपदानि भाषिता । अधितिष्ठ%% मे शाक्यमुनिस् तथागतः स्वरमण्डलवाग्व्याहारं यद् अहं कृत्स्नम् इदं बुद्धक्षेत्रं स्वरमण्डलवाग्व्याहाराक्षररुतेनापूरयित्वा एतां यथासन्न्%%तां पर्ष%%वरमण्डल्%%आर्थपदव्यंजनैः परितोषयेयम् ॥ (##) अथ खलु शक्यमुनिस् तथागत आटवकं महायक्षसेनापतिम् आमन्त्रयैवम् आह । अधिष्ठितस् ते कुलपुत्रैर् बुद्धैर् भगवद्भिः स्वरमण्डलवाग्व्याहारः अस्या वज्रखवसर्याः सर्वभूतहृदयाया मंत्रधारण्याः कृष्णपक्षविद्रापणाय शुक्लपक्षज्वालनाय । उत्सह त्वं सत्पुरुष वदस्वेमानि संक्षोभप्रशमनकार्या वज्रखवसर्याः सर्वभूतहृदयमन्त्रधारण्याः सर्वदुष्टनिवारणानि मन्त्%%अपदानि ॥ अथाटवको महायक्षसेनापतिर् उत्थाया%%आद् येन शाक्यमुनिस् तथागतस् तेनांजलि%<ü>% प्रणाम्य कृत्स्नम् इदं बुद्धक्षेत्रं स्वरेणाभिविज्ञपय%% स्म । इमान्%% च मन्त्रपदानि भाषते स्म ॥ तद्यथा । धुम धुम । धम धम । धूम धूम । निलि न नल नोल । मिला कुटनी कुटने । महाकुटने । टट टटो महाटटो । अभष अभि अभि । रिणि रिणि । महारिणि रिणि । रिमि रिमि । रिमि %% / दारिमि रिषे । महारिषे । शुलु शुलु । महाशुलु शुलु । शुलुथ महाशुलु शुलु । uguma । guma gumana / rimi rimi / hiri hiri hiri hiri / hiri hiri hiri hiri hiri hiri / nimi nimi / nihi nihi / muni muni / buddhi li प्रवरा सृष्ठलोक चर्याजिने जिने । जिनर्षभ जिना जिन जिनर्षभ स्वाहा ॥ यत्र यत्रैव भगवन् ग्रामे वा नगरे वा यावत् कुटुंबिकगृहे वा अस्यां सर्वभूतहृदय%%खवसर्यां महामन्त्रपदविद्यायां भाष्यमाणायां ये तत्र दुष्टयक्ष्%<à यावद् दुष्ट्>%अकटपूतनाः न चित्तं प्रसादयिष्यंति न च कायवाङ्मनोभिः शिक्षासंवरं प्रतिग्रहीष्यंति न च तेषां स%%त्वानां (##) अन्तिके मैत्रचित्तम् उपस्%%आपयिष्यंति तेषाम् अर्थायाहं भूयो दारुणतराणि मन्त्रपदानि भाषिष्ये ॥ तद्यथा ॥ अच्छे अच्छे । मुने मुने । अग्ने हु हु । मुने मुने । मनार्षभ हु हु । अक्रदण्डे । अतदण्डे । अत अति । अट hini hini । hiri hir%% hiri hiri hiri hiri / traguma / gu%% guma guma / hili hili / nili nili / महानिलि समुद्रमेख । हट हट हट धरणमेख । क्षभख क्षभख । पृथिवी अप तेजो वाय्व् आकाश । ठ ठ ठ गुंभे । भगुम्भे । अक्षि कुम्भे । जिह्वागुगुम्भे । सर्वागुंभे । रजगुम्भे । सभास्तुगुम्भे स्वाहा ॥ समनन्तरभाषिता चाटवकेन महायक्षसेनापतिना इमानि मन्त्रपदान्य् अथ तावद् एव सर्वे देवनागयक्षकटपूतनाः क्षुब्धास् त्रस्ता इह सकले बुद्धक्षेत्रे क्षितिगगनस्थाः प्रचकंपिरे । अथ तत्क्षणाद् एव सर्वेषां बुद्धानां भगवतां पुरतः प्रांजलयस् त्रिष्कृत्वा एवम् आहुः । नमः सर्वबुद्धेभ्यो नमो नमः सर्वबुद्धेभ्यः । परमदारुणान्य् एतानि अनेनातवकेन महायक्षसेनापतिना सर्वभूतहृदयावक्रान्तिमंत्रपदानि भाषितानि ॥ ॥ महासन्निपातान् महायानसूत्राद् रत्नकेतुपरिवर्ता%% द्वादशम आटवकपरिवर्तः समाप्ता%<þ>% ॥ ॥ (##) XIII. अथ खलु ते सर्वे बुद्धा भगवन्तः स्वेषु स्वेषु बुद्धक्षेत्रेषु गगननिमित्तानि प्रदर्शयाम् आसुः प्रत्युत्थाननिमित्तानि च । अथ तावद् एव सर्वावतीयं पर्षा क्षितिगगनस्थाश् च स%%त्वाः प्रचकंपिरे । सर्वावती चेयं भूश् चकंपे । नभसि पुष्पवृष्टि%%वर्ष । अन्तरीक्षाच् च तूर्यकोट्यः पराजघ्नुः । सर्वगन्धधूपां प्रमुमुचुः । सर्वं चेदं बुद्धक्षेत्रम् अवभासेन स्फुटम् अभूत् । प्रांजलिः सर्वा पर्षत् तस्थौ ॥ अथ खलु ब्रह्मा सहांपतिर् महाचन्दनगन्धं तथागतं पप्रच्छ । कियता भगवं कुशलमूलेन ते समन्वागता भविष्यंति कतिभिर् वा धर्मैर् अधिष्ठितास् ते स%%त्वा भविष्यंति बुद्धैर् भग%%द्भिर् ये ऽनागते ऽध्वनीमं धर्मपर्यायम् उद्ग्रहीष्यंति धारयिष्यंति ॥ एवम् उक्ते भगवां स महाचन्दनगन्धस् तथागतस् तं ब्राह्मण%<ü>% सहांपतिम् एतद् अवोचत् । यथैव ब्रह्मं षड्धातवः सर्वबुद्धैर् अधिष्ठिता मारपक्षविग्रहार्थं सर्वकलियुगप्रशमार्थं सर्वस%%त्वपरिपाकार्थं सद्धर्मनेत्र्या%<÷>% चिरस्थित्यर्थं मार्गविशुद्ध्यर्थम् । एवं सर्वबुद्धबोधिस%%त्वैर् दशभिर् धर्मैस् ते स%%त्वा अधिष्ठिता ये ऽनागते ऽध्वनीमं धर्मपर्यायम् उद्ग्रहीष्यंति यावल् लिखित्वा धारयिष्यंति । कतमैर् दशभिर् (##) यद् उतेह ब्रह्मंस् ते स%%त्वाः सर्वबुद्धबोधिस%%त्वैः सर्वेषां देवनागयक्षगन्धर्वराक्षसकुंभाण्डानां न्यायतः परित्ता नित्यकालं युष्माभि रक्षितव्याः । अनर्थात् प्रतिनिवारयितव्याः कुशले कायवाङ्मनस्कर्मणि नियोजयितव्या उदारान्नपानोपभोगपरिभोगारोग्यकौशल्येनात्मजीवितपरित्यागेनापि ते स%%त्वाः सन्धारयितव्या निर्दोषाणि च तेषां स्मृतिमतिगतिप्रतिभानकौशल्यानि भविष्यंति । न च तैः कामगुणसंसक्तैर् मनःसंकल्पैर् विहरिष्यंति । शून्यताविहारिणश् च ते भविष्यंति । धरणिसमचित्ताः गम्भीरक्षान्तिसमन्वागताः संग्रहवस्तूद्युक्ताश् च ते भविष्यंति । कुशलधर्मावस्थिताः स%%त्वाः परिषत् कायादत्तसाराः त्रिवस्तुपरिशुद्धा बोधिचर्याम् उत्तरिष्यंति । रत्नध्वजं समाधिं प्रतिलप्स्यन्ते येन समाधिना सर्वसमाधिषु व्यवचारज्ञानकुशला भविष्यंति । मरणकालसमये च ते स%%त्वा%<þ>% पुरस्ताद् अप्रमेयासंख्येया%% बुद्धा%% भगवतः भिक्षुगणपरिवृतां बोधिस%%त्वगणपुरस्कृतां तिष्ठतो यापयतो धर्मन् देशयमाना%% द्रक्ष्यंति । तेषां च बुद्धानां भगवताम् अन्तिका%% तादृशम् अर्थपदव्यंजनोपेतं धर्मन् देश्यमानं श्रोष्यंति । यत् सर्वविशिष्टम् आर्यं निरामिषप्रीतिप्रामोद्यं प्रतिलब्धा%<þ>% सर्वं तत् कर्मावरणम् अकुशलं (##) चरिमविज्ञाने समश्. तेषां सहधर्मेणा निरोत्स्यंति । सर्वाभिप्रायेण च परिशुद्धेषु बुद्धक्षेत्रेष्व् औपपादिक उपपत्स्यंते । येषु बुद्धक्षेत्रेषु बुद्धा भगवन्तस् तिष्ठन्तो यापयन्तः शुद्धां महायानकथां देशंति तेषु बुद्धक्षेत्रेषु ते स%%त्वास् तैर् महायानसंप्रस्थितैर् अनावरणज्ञानसमन्वागतैर् गगनसमचित्तैः सार्ध%<ü>% संवसिष्यंति । न चिरेणैव तैर् गुणैः समन्वागता भविष्यंति । न च ते स%%त्वा भूयः क्लिष्टे पंचकषाये बुद्धक्षेत्रे उपपत्स्यंते ऽन्यत्र स्वप्रणिधानेन क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यंते । एभिर् दशभिर् धर्मैर् अधिष्ठितास् ते स%%त्वा बुद्धैर् भगवद्भिर् भविष्यंति य एतर्हि 'नागते ऽप्य् अध्वनीमां सद्धर्मनेत्रीम् u%%ज्वालयिष्यंति इमं च धारणीमुद्राधर्मपर्यायम् उद्ग्रहीष्यंति यावत् पुस्तकलिखितम् अपि कृत्वा धारयिष्यंति । सर्वबुद्धबोधिस%%त्वाधिष्ठितास् ते सर्वोपक्लेशविनिर्मुक्ता बोधिस%%त्वा महास%%त्वा भविष्य%%तीति ॥ अथ भगवां छाक्यमुनिस् तथागतः शक्रब्रह्मलोकपालान् आमन्त्रयति स्म । ये केचिद् इह मार्षा बुद्धा भगवन्तो दशभ्यो दिग्भ्यः समागताः सर्वै%% युष्मत्कारुण्यार्थम् इह लोकधातौ बाह्यभावविशोधनार्थं स%%त्वपरिपाकाय बोधिचर्याप्रदर्शनार्थं मारपक्षपराजयाय धर्मध्वजोच्छ्रेपणाय सकलबुद्धकार्योपदर्शनाय त्रिरत्नवंशानुपच्छेदाय सर्वव्याधिप्रशमनाय सर्वदुष्टनिवारणाय सर्वभयारक्षायै सर्वकुदृष्टिप्रहाणाय (##) बोधिमार्गावतारदशतथागतबलपारिपूर्यै सर्वकर्मक्लेशक्षयाय-m एवंरूप आश्चर्याद्भुतो ऽश्रुतपूर्वो गंभीरधारणीपदप्रवेशव्याकरणो धर्मपर्यायो भाषितः येन गृहग्रामनगरविषयारक्षा यावच् चातुर्द्वीपिकारक्षा देवनागयक्षमनुष्यामनुष्यारक्षा धान्यौषधपत्रपुष्पफलसस्यारक्षा धर्मभाणकानां धर्मश्रावणिकानां चारक्षा भवत्य् असंग%%रणीप्रतिलाभाय आकाशसमज्ञानावताराय एकनयसर्वज्ञज्ञानप्रतिलाभाय । अस्मिं खलु पुन%% मार्षा धर्मपर्याये एभिर् बुद्धैर् भगवद्भिर् इह बुद्धक्षेत्रे एकैको भावो महाकरुणावतारज्ञाननिष्यन्दैर् दशभिः प्रकारैर् अधिष्ठितः । सर्वबुद्धबोधिस%%त्वैर् इदं मार्षा बुद्धक्षेत्रम् अखिलं परिभुक्तं सर्वकुशलधर्माधिष्ठानाय । सर्वबुद्धक्षेत्रोपपन्नानाम् इदं बुद्धक्षेत्रं चैत्यभूतं गुरुस्थानीयं शास्तृसंमतं नमस्करणीयं संवृत्तं यत्र हि नामेह पंचानन्तर्यकारिणाम् अप्य् अकुशलधर्मसमन्वागतानां तत् कर्मावरणम् अनिष्ठफलं निरवशेषं परिक्षयं गच्छति । सर्वे च ते प्रहीणकर्मावरणाः कुशलेषु धर्मेषु प्रतिष्ठन्ते । महापुरुषकारो ऽयं मार्षा बुद्धानां भगवताम् । इह बुद्धक्षेत्रे सत्कृत्य मार्षा युष्माभिर् अयं धर्मः परिगृहीतव्यो रक्षितव्यः । सद्धर्मधारकाश् च गृहस्थप्रव्रजिताः पुद्गलाः धर्मप्रतिपन्नाश् च रक्षितव्याः । एवं युष्माकं हिताय सुखाय भविष्यति ॥ (##) अथ खलु कुसुमध्वजस् तथागतस् तस्यां वेलायाम् अस्य धर्मपर्यायस्य गुणानुशंसप्ररूपणार्थम् एवम् आह । सर्वक्षेत्र संप्रपूर्य कांचनेन तायिषु प्रपूजनाय नायकेषु संसृजेद् य एव तद् । इदं तु यः प्रधानसूत्रम् उत्तमं हि धारयेत् स पुण्यम् अप्रमेयम् एवम् आप्नुयाद् विशारद%<þ>% ॥ RKP_13.1 अथ खलु रत्नच्छत्रश्रीस् तथागतो ऽप्य् एवम् आह । दत्वा स्वर्णनिष्कां गंगान%%सिकतोपमां मुनिवृषभेभ्यः प्राप्नोति पुण्यम् एवं यथा समुद्दिश्य सूत्रम् इदम् ॥ अथ खलु गिरिकूटस् तथागतो ऽप्य् एवम् आह । आकाशं छादयित्वा वरकुसुमचयच्छत्रसंघातमेघैर् बुद्धेभ्यः संप्रदद्यात् प्रमुदितसुमनाः पूजनार्थं हि कश्चित् । यः पश्चात् क्षीणकाले प्रतिभयरभसे धारयेत् सूत्रम् एतत् पुण्यस्यास्य प्रमाणं न खलु कथयितुं सर्वस%%त्वो ऽपि शक्त%<þ>% ॥ RKP_13.2 अथ खलु भगवान् अपि शाक्यमुनिस् तथागत एवम् आह । वर्तिं मेरुप्रमाणां पुरत इह मुने गन्धतैलावसिक्तां दीपस्यो%%ज्वाल्य भक्त्या विकसितवदनो धारयेत् कल्पकोट्यः । यः कश्चित् पुण्यकामो निवरणतनुतां प्रार्थयन् यस् त्व् इहान्यः सूत्रं प्रक्षीणकालेषु सदसि कथयेत् पुण्यम् अस्माद् विशिष्टम् ॥ RKP_13.3 अथ खल्व् अक्षोभ्यस् तथागतो ऽप्य् एवम् आह । क्षान्ति%<ü>% यश् च विभावयेत् मतिधरो वीर्यं सदा चारभे%% नित्यं ध्यानपरः समाहिततनुः प्रज्ञां च विस्फारयेत् । (##) क्षीणे यस् त्व् इह धारयेत् कलियुगे सद्धर्ममुद्राम् इमाम् एषा क्षान्तिर् इदं च वीर्यम् असमं प्रज्ञा च तस्यातुला ॥ RKP_13.4 अथ खलु विरजबलविक्रामी तथागतो ऽप्य् एवम् आह । एतत् सूत्रं प्रकाश्येह धारयित्वाभिलिख्य च । ग्राहयित्वा परान् युक्त्या वाचयित्वा पुनः सदा ॥ RKP_13.5 पूजयित्वाथ धूपैश् च पुष्पमाल्याग्रचीवरैः । यत् पुण्यं समवाप्नोति न तच् छक्यं प्रकीर्तितुम् ॥ RKP_13.6 इति ॥ अथ खलु ते ऽप्रमेयासंख्येया बुद्धा भगवन्तो ऽस्य सूत्रस्याप्रमेयां वर्णगुणानुशंसान् उदीरयित्वा शक्रब्रह्मलोकपालान् आहूयैवम् %<å>%c%% ॥ उद्गृह्णीध्वं मार्षा इमं धर्मपर्यायं सर्वकर्मावरणक्लेशक्षयंकरं यस्य पश्चात्काले श्रवणमात्रें%<आपि सत्>%त्व्%<à>%नां सर्वकर्मावरणक्लेशक्षयो भविष्यति ॥ इदम् अवोचद् भगवान् । आत्तमना सा च सर्वावती पर्षत् सदेवमानुषासुरगन्धर्वश् च लोको भगवतो भाषितम् अभ्यनन्दत् ॥ ॥ महासन्निपातान् महायानसूत्राद् रत्नकेतुनिष्ठागमपरिवर्तस् त्रयोदशमः समाप्ताः ॥ ॥ (##) [Colophon] संस्कृत्वा रत्नकेतुं प्रचुरभयहरान् धारणीं यन् मयाग्र्यं पुण्यं किंचित् प्रसूतं प्रमुदितमनसा सर्वभक्त्यादृतेन । सर्वो ऽयं तेन लोको मुनिवचनकथालंकृतां रत्नकेतुं ह्य् एताम् एव स्फुटार्थाम् अतिगुणविशदां प्राप्नुयात् सद्य एव : ॥ ॥ सद्धर्मसंग्रहो श्रीपटोलषाहि विक्रमादित्यनन्दस्य् श्रीमहादेव्यां सुरेन्द्रमालायां तथा सार्धं उवखी श्रीमहादेव्यां दिल्नितपुण्यां ॥ तथा सार्धं पुस्तकलिखापितम् इदं महादानपतिम् एतलगोर् निक्षिणस्य तथा सार्धं भार्या आश्णाति कसुमो.वल्तायां तथा सार्धं माता अस्पिनशूलायां ॥