Rastrapalasutra


Based on the ed. by E. Waldschmidt: "The Rāṣṭrapālasūtra in Sanskrit Remnants from Central Asia". In: Indianisme et Bouddhisme, Mélanges offerts à Mgr Étienne Lamotte. Louvain-La-Neuve 1980 (Publications de l'Institut Orientaliste de Louvain, 23), pp. 359-374
[reprint in: E. Waldschmidt. Ausgewählte kleine Schriften, hg. von H. Bechert und P. Kieffer-Pülz. Stuttgart 1989 (Glasenapp-Stiftung, 29), pp. 346ff.].


Input by Klaus Wille
[GRETIL-Version vom 2018-08-02]


ABBREVIATIONS
Matsumura = Hisashi Matsumura, "Raitawarakyo no tenkai no ichidanmen (One aspect of the development of the Rāṣṭrapālasūtra)", Buddhist Studies (Bukkyo kenkyū) 15 (1985), pp. 39-62.

RāṣṭraP = Rāṣṭrapālasūtra

SBhV = The Gilgit Manuscript of the Saṅghabhedavastu, 2 vols., ed. R. Gnoli, Roma 1977-1978 (Serie Orientale Roma, 49).

SHT = Sanskrithandschriften aus den Turfanfunden, ed. E. Waldschmidt et al., Wiesbaden/Stuttgart 1965, 1968, 1971, 1980, 1985, 1989, 1995, 2000, 2004, 2008, 2012, 2017 (Verzeichnis der Orientalischen Handschriften in Deutschland, X, 1-12).

SWTF = Sanskrit-Wörterbuch der buddhistischen Texte aus den Turfan-Funden und der kanonischen Literatur der Sarvāstivāda-Schule, begonnen von E. Waldschmidt, hg. von H. Bechert, K. Röhrborn, J.-U. Hartmann, Bd. I-IV, Göttingen 1994-2018.

The text given in SHT IV 412(11-16) is slightly changed due to my own readings.


MARKUP
restored passages
remarks

' = avagraha, not written in the MS
* = virāma
+ = lost akṣara
.. = illegible akṣara
. = single element thereof
() = restored akṣara
[] = damaged or uncertain akṣara
⟨...⟩ = omitted akṣara or corrected vocal quantity (.⟨ā⟩ corrected from .a)
⟨⟨...⟩⟩ = interlinear correction or insertion
/// = leaf broken off here
/ = single daṇḍa
// = double daṇḍa
# = string hole
$ = tocharian cerebral ṣ with line below


TRANSLITERATION






THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









RāṣṭraP 0 ekaṃ samayaṃ bhagavāṃ kuruṣu janapadeṣu caryāṃ caran sthūlakoṣṭhakam anuprāptaḥ / sthūlakoṣṭhake viharati sthūlakoṣṭhīyake vanaṣaṇḍe /

aśrauṣuḥ sthūlakoṣṭhīyakā brāhmaṇagṛhapatayo buddho bhagavān ... sthūlakoṣṭhake viharati sthūlakoṣṭhīyake vanaṣaṇḍe /
Matsumura: (aśrauṣuḥ sthū)lakoṣṭhīy(akā brāhmaṇagṛhapatayo bhagavāṃ kuruṣu janapadeṣu caryāṃ caran sthūlakoṣṭhakam anuprāptaḥ / sthūlakoṣṭhake viharati sthūlakoṣṭhakavanaṣaṇḍe); SHT XI 4568r1: /// kurūṣu ja + + + + + + .. [r]. pūrvavad yāva[t*] sthū[l](a) /// (in the fragment at hand from the repition aśrauṣuḥ ... and abbreviated with pūrvavad yāvat*)
RāṣṭraP 1 śrutvā ca punaḥ saṃghāt saṃghaṃ pūgāt pūgaṃ saṃgamya samāgamya sthūlakoṣṭhakān niṣkramya yena bhagavāṃs tenopajagmur upetya bhagavatpādau śirasā vanditvā ekānte nyaṣīdaṃ /
SHT XI 4568r2: /// nditvā ekānt(e) nyaṣ[īdan*] ekāṃtaniṣaṃṇāṃ ///
RāṣṭraP 2 ekāntaniṣaṇṇāṃ sthūlakoṣṭhīyakāṃ brāhmaṇagṛhapatīṃ bhagavāṃ dhārmyā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati /
SHT XI 4568r2: /// nditvā ekānt(e) nyaṣ[īdan*] ekāṃtaniṣaṃṇāṃ ///
RāṣṭraP 3 tena khalu samayena rāṣṭrapālo gṛhapatiputras tasmiṃ samāje saṃniṣaṇṇo 'bhūt saṃnipatitaḥ /
Matsumura: t(asmiṃ parṣadi saṃniṣaṇṇo); SHT XI 4568r3: /// gṛhapati[pu]tras tasyām eva pariṣadi saṃ # ///
RāṣṭraP 4 atha rāṣṭrapālasya gṛhapatiputrasyaitad abhavad yathā khalv aha bhagavato bhāṣitasyārtham ājānāmi naitat sukaram agāram adhyāvasatā ekāntaśaṃkalīkṛtaṃ yāvajjīvaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ caritum / yanv ahaṃ keśaśmaśrūṇy avatārya kāṣāyāṇi vastrāṇy ācchadya samyag eva śraddhayā agārād anagārikāṃ pravrajeyaṃ /
°ś(aṃka)līkṛtaṃ, restored according to SHT VIII 1874r2; Matsumura: (sukaram) agāra-m-adhyāva(satā e)kāntadh(ava)līkṛtaṃ yā(vajjī)vaṃ kevalaṃ; SHT XI 4568r4: /// m adhyāvasatā ekāṃtaśaṃkalīkṛtaṃ yā # ///; 5 /// gārikāṃ pravrajeyaṃ
RāṣṭraP 5 atha bhagavāṃ sthūlakoṣṭhīyakāṃ brāhmaṇagṛhapatīṃ dhārmyā kathayā saṃdarśayitvā samādāpayitvā samuttejayitvā saṃpraharṣayitvā tūṣṇīm abhavat /
Matsumura: (anekaparyāyeṇa dhārm)y(ā) ka(thayā); SHT XI 4568r5: atha bhagavāṃ sthūlakoṣṭhiya ///
RāṣṭraP 6 atha sthūlakoṣṭhīyakā brāhmaṇagṛhapatayo bhagavato bhāṣitam abhinandyānumodya bhagavatpādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ / rāṣṭrapālo ghapatiputras tu tatraiva viharati /
SHT XI 4568v1: /// patayo bhagavato [bhā]ṣ[ita]m abhinandyānumodya bh(a) ///; SHT V 1896r1: /// .. [śiras](ā) vand[i]tvā (bhaga)v(ato) ///; Matsumura: (gṛhapatiputras tatraivāsthāt)
RāṣṭraP 7 atha rāṣṭrapālo gṛhapatiputraḥ aciraprakrāntān sthūlakoṣṭhīyakāṃ brāhmaṇagṛhapatīṃ viditvā utthāya āsanād ekāṃsam uttarāsaṅgaṃ kṛtvā yena bhagavāṃs tenāṃjaliṃ praṇamya bhagavantam idam avocat / labheyāhaṃ bhadanta svākhyāte dharmavinaye pravrajyām upasaṃpadaṃ bhikṣubhāvaṃ / careyam ahaṃ bhagavato 'ntike brahmacaryaṃ /
SHT V 1896r2: /// (prakrā)[nt]ā(ṃ) sthūlakoṣṭhīya[kā] .. + ///; SHT XI 4568v2: /// kāṃ brāhmaṇagṛhapatiṃ viditvā utthā # ///; SHT V 1896r3: /// (bha)gavantam idam avo(cat* /) ///; SHT XI 4568v3: /// saṃpadaṃ bhikṣubhāvaṃ ca[r]eyam ahaṃ bha # ///; SHT V 1896r4: /// (bra)[h]macaryaṃ anujñāto + + ///
RāṣṭraP 8 anuāto 'sy āryaputra mātāpitṛbh/
SHT V 1896r4: anujñāto + + ///; Matsumura: anu(jñāto 'si gṛhapati)putra
RāṣṭraP 9 no bhadanta /
RāṣṭraP 10 na hy āryaputra tathāgatā vā tathāgataśrāvakā vā na anujñātaṃ mātāpitṛbhyāṃ pravrājayanti upasaṃpādayanti vā /
Matsumura: (na hi gṛhapatiputra tathāgatā); SHT XI 4568v4: /// pitṛbhyāṃ prav[r]ājayaṃti vā upasaṃpā[da] # ///; SHT V 1896r5: /// + .. + + pravrā[j](ayanti) + + ///
RāṣṭraP 11 tathā bhadanta kariṣyāmi yathā mātāpitarau mām anujñāsyataḥ pravrajitum /
Matsumura: (ahaṃ bhadanta tathā kariṣyāmi yathā mātāpitaram anujñāsyati); cf. K. Wille: "Die Śroṇakoṭīkarṇa-Fragmente der Sammlung Pelliot", Studien zur Indologie und Buddhismuskunde, Festgabe des Seminars für Indologie und Buddhismuskunde für Prof. Dr. Heinz Bechert, hg. R. Grünendahl, J.-U. Hartmann, P. Kieffer-Pülz, Bonn 1993 (Indica et Tibetica 22), p. 300: aham āryaKātyāyana tathā kari[ṣyā](mi) yathā māṃ (m)[ā](tāpitarā)v a[n]u[j]ñāsya[ta]ḥ [sv]ā(khy)[ā](te dharmavinaye śraddhayā agā)(A5)(rād anagārikāṃ pravrajituṃ)
RāṣṭraP 12 atha rāṣṭrapālo gṛhapatiputro bhagavatpādau śirasā vanditvā bhagavato 'ntikāt prakrāntaḥ /
SHT V 1896v1: /// + + .. [bh](a)[g](a)[vatpād](au) + + + ///; SHT XI 4568v5: /// t prakrānta[ḥ]
RāṣṭraP 13 atha rāṣṭrapālo gṛhapatiputraḥ svaka niveśanaṃ gatvā mātāpitaraṃ āmantrayati /
SHT XI 4568v5: + + + + (p)[āl]o g[ṛ]hapatip[utraḥ s]va ///; SHT V 1896v2: /// (āmantra)yati
RāṣṭraP 14 aṃba tāta anujānīdhvaṃ māṃ pravrajiṣyāmi samyag eva śraddhayā agārād anagārikām /
SHT V 1896v2: aṃba tāta [a](nujānīdhvaṃ) ///
RāṣṭraP 15 yat khalu tāta rāṣṭrapāla jānīyāḥ asmākam ekaputrakaḥ priyo manāpaḥ kṣānta apratikūlaḥ / maraṇena te vayam akāmakā viyujyema / kuta punar jīvaṃtam utsrakṣyāmaḥ /
SHT V 1896v3: /// + + [e]kaputrakaḥ pri[y]o + ///; ed.: maraṇe(na) + + + + + + + + + (bhaviṣ)yāmaḥ kuta(ḥ); Matsumura: maraṇe(nāpi tvayā vayam akāmakā vinā bhaviṣ)yāmaḥ; cf. SWTF s.v. vi-yuj
RāṣṭraP 16 saced anujñāsyatha ity evaṃ kuśalaṃ nānujñāsyatha adyāgreṇa na bhokṣye na pāsyāmīti
SHT V 1896v4: /// + (a)nujñāsyatha ity evaṃ [ku](śalaṃ) ///; Matsumura: adyāgreṇa na (annam api bhokṣyāmi); cf. SBhV II 5.27f.: tāta saced anujñāsyasīty evaṃ kuśalam; no ced anujñāsyasi, adya na bhokṣye, na pāsyāmīti
RāṣṭraP 17 atha rāṣṭralo gṛhapatiputraḥ ekam api bhaktacchedam akārṣīt / dvau trīn yāvat sapta bhaktacchedānām akārṣīt /
SHT V 1896v5: ///(akā)rṣīt* d[v](au) [trīn yā]va[t] ṣa[ḍ a]pi .. ///
RāṣṭraP 18 atha rāṣrapālasya gṛhapatiputrasya mātāpitararāṣṭrapālaṃ ghapatiputram idam avocat /
RāṣṭraP 19 yat khalu tāta rāṣṭrapāla jānīyāḥ / tvaṃ hi sukumāraḥ sukhaiṣī na tvaṃ jānīṣe duḥkhasya duṣkaraṃ brahmacaryaṃ duṣkaraṃ prāvivekyaṃ duṣkaram ekatvaṃ durabhisabodhāny araṇyavanaprasthāni prāntāni śayanāsanāny adhyāvastum / ihaiva tvaṃ tāta rāṣṭrapāla niṣadya kāmāṃś ca paribhuṅkṣva dānāni ca dehi puṇyāni ca kuru /
Matsumura: ekatva(m abhiramaṃ durabhi)sa(ṃ)b(o)dhāny; cf. SBhV II 6.13-22: yat khalu tāta kumāra jānīyās, tvaṃ hi sukumāraḥ sukhaiṣī; na tvaṃ jñātā duḥkhasya; duścaraṃ brahmacaryam; duṣkaraṃ prāvivekyaṃ, durabhiramam ekatve, durabhisaṃbudhāny araṇyavanaprasthāni, prāntāni śayanāsanāny adhyāvastum, duḥkham ekākino 'raṇye vāsaḥ; yāvajjīvaṃ te vyāḍamṛgaiḥ saha vastavyam; yāvajjīvaṃ te paradattabhojino bhavitavyam; yāvajjīvaṃ te mānuṣakebhyaḥ kāmebhyaḥ āvaraṇaṃ kartavyam; yāvajjīvaṃ te mānuṣikābhyo ratikrīḍābhya āvaraṇaṃ kartavyam; ehi tvaṃ tāta kumāra ihaiva sthito yauvarājyaṃ kāraya; kāmāṃś ca paribhuṅkṣva; dānāni ca ⟨dehi; puṇyāni ca⟩ kuru
RāṣṭraP 20 evam ukto rāṣṭrapālo gṛhapatiputras tūṣṇīm /
RāṣṭraP 21 atha rāṣṭrapālasya gṛhapatiputrasya mātāpitaraṃ jñātīm udyojati / aga tāvaj jñatayaḥ tātaṃ rāṣṭrapālam utthāpayata /
RāṣṭraP 22 atha jñātayo yena rāṣṭrapālo gṛhapatiputras tenopasaṃkrāntāḥ / upetya rāṣṭrapālaṃ gṛhapatiputram idam avocaṃ /
RāṣṭraP 23 yat khalu tāta rāṣṭrapāla jānīyās tvaṃ hi sukumāraḥ sukhaiṣī na tvaṃ jānīṣe duḥkhasya pūrvavat* puṇyāni ca kuru /
RāṣṭraP 24 evam ukto rāṣṭrapālo gṛhapatiputras tūṣṇīm /
RāṣṭraP 25 atha rāṣṭrapālasya gṛhapatiputrasya mātāpitaraṃ vayasyakān udyojayati / aṃga tāvad vayasyakāḥ tātaṃ rāṣṭrapālam utthāpayata :
RāṣṭraP 26 atha rāṣṭrapālasya gṛhapatiputrasya vayasyakāḥ yena rāṣṭrapālo gṛhapatiputras tenopasaṃkrāntāḥ / upetya rāṣṭrapālaṃ gṛhapatiputram idam avocan /
RāṣṭraP 27 yat khalu saumya rāṭrapāla jānīyās tvaṃ hi sukumāraḥ sukhaiṣī na tvaṃ jānīṣe duḥkhasya pūrvavat puṇyāni ca kuru /
RāṣṭraP 28 evam uktoṭrapālo gṛhapatiputras tūṣṇīm /
RāṣṭraP 29 atha rāṣṭrapālasya gṛhapatiputrasya vayasyakā yena rāṣṭrapālasya gṛhapatiputrasya mātāpitaraṃ tenopasakrāntāḥ / upetya rāṣṭrapālasya gṛhapatiputrasya mātāpitaram idam avocan /
RāṣṭraP 30 aṃba tāta anujānīdhvaṃ saumyaṃ rāṣṭrapālaṃ pravrajitum / pravrajyāṃ saced abhiramiyati jīvantam enaṃ drakṣyadhve sacen nābhikramiṣyati kānyā putrasya gatir anyatra mātāpitaram eva /
Matsumura: (anujānīdhvaṃ putraṃ rāṣṭrapālaṃ pravrajitum / kiṃ mṛtena kariṣyatha / sace)d
RāṣṭraP 31 evam āvāṃ kumārakās tātaṃ rāṣṭrapālam anujānīyāva/ sacet pravrajiṣyaty uddarśayitavyam /
Matsumura: (evaṃ vayaṃ kumārakās tātaṃ rāṣṭrapālam anujānāma)ḥ (/) sac(e)t pravraji(tvā uddarśayitavyam /)
RāṣṭraP 32 atha rāṣṭrapālasya gṛhapatiputrasya vayasyakā yena rāṣṭrapālo gṛhapatiputras tenopasaṃkrāntāḥ / upetya rāṣṭrapālaṃ gṛhapatiputram idam avocan /
Ed.: (tenopasaṃkrāntāḥ / upasaṃkramya)
RāṣṭraP 33 yat khalu saumya rāṣṭrapāla jānīyāḥ / anujñātas tvaṃ mātāpitṛbhyāṃ pravrajitum / pravrājayatā uddarśayitavyaṃ mātāpitaram /
Ed. (note 65): Perhaps to be restored: °pitṛbhyām agārād anagārikāṃ pravrajitum; Matsumura: (anujñāto 'si mātāpitṛbhyāṃ / sacet pravrajya uddarśayitavyaṃ /)
RāṣṭraP 34 atha rāṣṭrapālo gṛhapatipūtro 'nupūrveṇa kāyasya sthāmaṃ ca balaṃ ca saṃjanayya yena bhagavāṃs tenopajagāma / upetya bhagavatpādau śirasā vanditvā ekānte asthād ekāntasthito rāṣṭrapālo gṛhapatiputro bhagavantam idam avocat /
RāṣṭraP 35 anujñāto 'smi bhadanta mātāpitṛbhyām / labheyāhaṃ svākhyāte dharmavinaye pravrajyām upasaṃpadaṃ bhikṣubhāvaṃ careyāhaṃ bhagavato 'ntike brahmacaryam /
RāṣṭraP 36 labdhavān rāṣṭrapālo gṛhapatiputraḥ svākhyāte dharmavinaye pravrajyām upasaṃpadaṃ bhikṣubhāvam /
RāṣṭraP 37 atha bhagavān āyuṣmantaṃ rāṣṭrapālaṃ pravrājayitvā upasaṃpādayitvā yathābhiramyaṃ sthūlakoṣṭhake vihṛtya yena śrāvastī tena caryāṃ prakrāntaḥ / anupūrveṇa caryāṃ carañ śrāvastīm anuprāptaḥ / śrāvastyāṃ viharati jetavana anāthapiṇḍadasya ārāme /
Matsumura: (atha bhagavān gṛhapatiputraṃ rāṣṭrapā)laṃ

Fragment of fourth leaf (SHT IV 412/15); restoration by Matsumura:
r1 tena khalu samayenāyuṣmato rāṣṭrapālasya pitā madhyame dvārasāle muṇḍinam ullekayati
r2 adrākṣīd āyuṣmato rāṣṭrapālasya pitāyuṣmantaṃ rāṣṭrapālaṃ dvārasamīpe dṛṣṭvaitad avocat* tair muṇḍakaiḥ śramaṇakair
r3 asmākaṃ kulam uddāyādaṃ kṛtaṃ / yair asmākam ekaputrakaḥ priyo manāpaḥ kṣānto 'pratikulo rāṣṭrapālaḥ pravrājayita upasaṃpādayitas teṣāṃ muṇḍakānāṃ śramaṇakānāṃ
Ed.: /// d[dh]āyādaṃ kṛtaṃ; Matsumura: (asmākaṃ kulasya prati)prasrabdhaṃ kṛtaṃ; below ddāyādaṃ Toch. (?) gloss /// [ṣṭ]./[pt]./[st]. se .. .. yāmu$*
r4 kena piṇḍaṃ dātavyaṃ kartavyaṃ manyate athāyuṣmān rāṣṭrapālaḥ svake niveśane ākrośād anyaṃ naiva dānam alabdha.
r5 pravāsayitas tvaritatvaritaṃ pratiniṣkrāntaḥ tena khalu samayenāyuṣmato rāṣṭrapālasya purāṇajīrṇadāsī paryuṣitaṃ
56 pūtikumāṣam ākīrya bahir nirgatā cchorayitum. āyuṣmān rāṣṭrapālas tāṃ purāṇajīrṇadāsīm adrākṣīt. dṛṣṭvā tāṃ jīrṇadāsīm etad avocat. bhagini sacet paryuṣitāḥ
v1 pūtikulmāṣāḥ parityaktāḥ asmākaṃ pātre ākira. āryaṃ yāca. atha sā purāṇajīrṇadāsī paryuṣitaṃ pūtikulmāṣaṃ pātra ākirantī āyuṣmato rāṣṭrapālasya hastataś
v2 ca pādataś ca ghrāṇataś ca / mukhataś ca svaraguptitaś ca nimittaṃ pratyabhijñāyedam avocat. āryaputra kiṃ rāṣṭrapālaḥ. bhagini
v3 māṃ tathājanaḥ saṃjānāti / atha sā purāṇajīrṇadāsī śīghraṃśīghraṃ yenāyuṣmato rāṣṭrapālasya mahallakas tenopasaṃkrāntā. upetyāyuṣmato
v4 rāṣṭrapālasya mahallikām idam avocat* svāmi jānīyāḥ, saumyo rāṣṭrapālaḥ sthūlakoṣṭhakaṃ ciraprāptaḥ, svaniveśanaṃ
Matsumura: (maha)ll(a)kam (Tib. pha la); MS maha[ll]a⟨⟨ka⟩⟩m
v5 tu prāptuṃ necchati. athāyuṣmato rāṣṭrapālasya mahallako vāmahastena keśaṃ saṃnipātayan paṭakam ekanivāsaṃ nivāsayya yenāyuṣmān rāṣṭrapālo tenopasaṃkrāntaḥ
v6 tena khalu samayenāyuṣmān rāṣṭrapālaḥ prakārakaṇṭake sthitas taṃ paryuṣitaṃ pūtikulmāṣaṃ paribhuñjati.

RāṣṭraP 38 /// yatra nadyā gaṅgāyāḥ sroto gaṃbhīrataraṃ ca śīghrataraṃ ca tatra prakṣipa / mā te atonidānaṃ bhaviṣyanti śokaparidevaduḥkhadaurmanasyopāyāḥ /
Matsumura: (śakaṭeṣv āropayya nadyā) [...] mā te atonid(ānam utpatsyante śoka(paride)vaduḥkhadaurmanasyop(āyā)sā(ḥ)
RāṣṭraP 39 athāyuṣmato rāṣṭrapālasya mahallikāyāḥ etad abhavat / evam apy aham kurvatī na śakyāyuṣmantaṃ rāṣṭrapālam anvāvartitum / yanv aha vadhukā udyojayeyam /
Matsumura: (na śakyā tātaṃ rāṣ)ṭrapālam anvāvartitum
RāṣṭraP 40 athāyuṣmato rāṣṭrapālasya mahallikā vadhukā udyojayantīdam avocat /
RāṣṭraP 41 vadhukā / yadrūpeṇa pūrvaṃ snānena snātāḥ vastraiḥ pravṛtāḥ alaṃkāreṇālaṃkṛtāḥ dhūpair dhūpitāḥ cūrair avacūrṇitāḥ rāṣṭrapālasya pūrve āgārikasya sataḥ priyāś cābhūta manāpāś ca tadrūpaiḥ snātraiḥ snātāḥ vastraiḥ prāvṛtāḥ alaṃkāreṇālaṃkṛtāḥ dhūpair dhūpitāḥ cūrṇair avacūrṇitāḥ ekā ekasmiṃ pāde nipatitvā dvitīyā dvitīye nipatitvā evaṃ vadata / kathaṃrūpās tā apsaraso yāsām arthe āryaputro bhagavato 'ntike brahmacaryaṃ carati /
RāṣṭraP 42 athāyuṣmato rāṣṭrapālasya purāṇadvitīyā yadrūpaiḥ snānaiḥ snātāḥ pūrvavad yāvac cūrṇair avacūrṇitā rāṣṭrapālasya / āgārikasya sataḥ priyāś cābhū⟨va⟩n manāpāś ca tadrūpaiḥ snānaiḥ snātāḥ pūrvavad yāvac cūrṇair avacūrṇitāḥ ekā ekasmiṃ pāde nipatitā dvitīyā dvitīye evam avocan / kathaṃrūpās tā apsaraso yāsām arthe āryaputro bhagavato 'ntike brahmacaryaṃ carati /
Matsumura; rāṣṭrap(āla)sya / ⟨pūrve⟩ ā(gāri)kasy(a) ... dvit(ī)yā dvitīye ev(aṃ kathaṃr)ūpās
RāṣṭraP 43 nāhaṃ bhaginyaḥ apsarasāṃ hetor bhagavato 'ntike brahmacaryaṃ carāmi /
RāṣṭraP 44 athāyuṣmato rāṣṭrapālasya purāṇadvitīyā bhaginīvādena samudācīrṇe / mūrcchitā bhūmyāṃ nipatitāḥ /
RāṣṭraP 45 athāyuṣmāṃ rāṣṭrapālo mātāpitaram āmantrayati / aṃba tāta saced vāṃ parityaktaṃ kiṃ na dīyate kiṃ viheṭhīyate /
Matsumura: aṃ(ba tāta saced annaṃ) parityaktaṃ kiṃ na dīyate kiṃ viheṭhīyat(e parityakte)
RāṣṭraP 46 sadyo bhaktaṃ bhuṃkṣva tāta rāṣṭrapāla /
Matsumura: [46] bhuṃkṣva tāta rāṣṭrapāla
RāṣṭraP 47 athāyuṣmato rāṣṭrapālasya mahallikā utthāyāsanād āyuṣmantaṃ rāṣṭrapālaṃ śuci praṇītena khādanīyabhojanīyena svahastaṃ santarpayanti saṃpravārayanti /
Matsumura: athāyuṣmato rāṣṭrapālasya mahallako mahallikā cāyuṣmantaṃ rāṣṭrapālaṃ śuci praṇītena khādanīyabhojanīyena svahastaṃ santarpayanti saṃpravārayanti. anekaparyāyeṇa śucinā praṇītena khādanīyabhojanīyena svahastaṃ santarpayitvā saṃpravārayitvā
RāṣṭraP 48āyuṣmantaṃ rāṣṭrapālaṃ bhuktavantaṃ viditvā dhautahastam apanītapātraṃ nīcatarakam āsanaṃ gṛhītvā niṣaṇṇā dharmaśravaṇāya
Restored text by Matsumura
RāṣṭraP 49athāyuṣmān rāṣṭrapālas tasyāṃ velāyāṃ gāthā babhāṣe.
     ............
     prahāya kāmāñ chrāmaṇyam eva śreyaḥ //

atha mahārāja kauravya āyuṣmato rāṣṭrapālasya bhāṣitam abhinandyānumodyāyuṣmatpādau śirasā vanditvāsanād utthāya prakrāntaḥ.
Restored text by Matsumura; cf. SHT III 804a r3 (and additions in SHT VII)