Rastrapalasutra Based on the ed. by E. Waldschmidt: "The Rëraplastra in Sanskrit Remnants from Central Asia". In: %%. Louvain-La-Neuve 1980 (Publications de l'Institut Orientaliste de Louvain, 23), pp. 359-374 [reprint in: E. Waldschmidt. %%, hg. von H. Bechert und P. Kieffer-Plz. Stuttgart 1989 (Glasenapp-Stiftung, 29), pp. 346ff.]. Input by Klaus Wille [GRETIL-Version vom 2018-08-02] ABBREVIATIONS Matsumura = Hisashi Matsumura, "Raitawarakyo no tenkai no ichidanmen (One aspect of the development of the Rëraplastra)", Buddhist Studies (Bukkyo kenky) 15 (1985), pp. 39-62. RëraP = Rëraplastra SBhV = The Gilgit Manuscript of the Saghabhedavastu, 2 vols., ed. R. Gnoli, Roma 1977-1978 (Serie Orientale Roma, 49). SHT = Sanskrithandschriften aus den Turfanfunden, ed. E. Waldschmidt et al., Wiesbaden/Stuttgart 1965, 1968, 1971, 1980, 1985, 1989, 1995, 2000, 2004, 2008, 2012, 2017 (Verzeichnis der Orientalischen Handschriften in Deutschland, X, 1-12). SWTF = Sanskrit-Wrterbuch der buddhistischen Texte aus den Turfan-Funden und der kanonischen Literatur der Sarvstivda-Schule, begonnen von E. Waldschmidt, hg. von H. Bechert, K. Rhrborn, J.-U. Hartmann, Bd. I-IV, Gttingen 1994-2018. The text given in SHT IV 412(11-16) is slightly changed due to my own readings. MARKUP @@ ' = avagraha, not written in the MS + = lost akara .. = illegible akara . = single element thereof /// = leaf broken off here / = single daa // = double daa # = string hole $ = tocharian cerebral with line below PLAIN TEXT VERSION In order to facilitate word search, all brackets and all special characters have been removed or reduced to conform to GRETIL's character list below. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a 195 long A 249 long i 197 long I 253 long u 198 long U 244 vocalic r 173 vocalic R 227 long vocalic r 204 vocalic l 202 long vocalic l 203 velar n 199 velar N 167 palatal n 164 palatal N 165 retroflex t 194 retroflex T 232 retroflex d 172 retroflex D 214 retroflex n 239 retroflex N 215 palatal s 211 palatal S 193 retroflex s 171 retroflex S 229 anusvara 230 capital anusvara 245 visarga 247 capital visarga 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ ## eka samaya bhagav kuruu janapadeu cary caran sthlakohakam anuprpta / sthlakohake viharati sthlakohyake vanaae / arauu sthlakohyak brhmaaghapatayo buddho bhagavn ... sthlakohake viharati sthlakohyake vanaae / @@ ## rutv ca puna saght sagha pgt pga sagamya samgamya sthlakohakn nikramya yena bhagavs tenopajagmur upetya bhagavatpdau iras vanditv eknte nyada / @@ ## ekntania sthlakohyak brhmaaghapat bhagav dhrmy kathay sadarayati samdpayati samuttejayati sapraharayati / @@ ## tena khalu samayena rëraplo ghapatiputras tasmi samje saniao 'bht sanipatita / @@ ## atha rëraplasya ghapatiputrasyaitad abhavad yath khalv aha bhagavato bhëitasyrtham jnmi naitat sukaram agram adhyvasat ekntaakalkta yvajjva kevala paripra pariuddha paryavadta brahmacarya caritum / yanv aha keamary avatrya këyi vastry cchadya samyag eva raddhay agrd anagrik pravrajeya / @@ ## atha bhagav sthlakohyak brhmaaghapat dhrmy kathay sadarayitv samdpayitv samuttejayitv sapraharayitv tƫm abhavat / @@ ## atha sthlakohyak brhmaaghapatayo bhagavato bhëitam abhinandynumodya bhagavatpdau iras vanditv bhagavato 'ntikt prakrnt / rëraplo ghapatiputras tu tatraiva viharati / @@ ## atha rëraplo ghapatiputra aciraprakrntn sthlakohyak brhmaaghapat viditv utthya sand eksam uttarsaga ktv yena bhagavs tenjali praamya bhagavantam idam avocat / labheyha bhadanta svkhyte dharmavinaye pravrajym upasapada bhikubhva / careyam aha bhagavato 'ntike brahmacarya / @@ ## anujto 'sy ryaputra mtpitbhy / @@ ## no bhadanta / ## na hy ryaputra tathgat v tathgatarvak v na anujta mtpitbhy pravrjayanti upasapdayanti v / @@ ## tath bhadanta kariymi yath mtpitarau mm anujsyata pravrajitum / @@ ## atha rëraplo ghapatiputro bhagavatpdau iras vanditv bhagavato 'ntikt prakrnta / @@ ## atha rëraplo ghapatiputra svaka niveana gatv mtpitara mantrayati / @@ ## aba tta anujndhva m pravrajiymi samyag eva raddhay agrd anagrikm / @@ ## yat khalu tta rërapla jny asmkam ekaputraka priyo manpa knta apratikla / maraena te vayam akmak viyujyema / kuta punar jvatam utsrakyma / @@ ## saced anujsyatha ity eva kuala nnujsyatha adygrea na bhokye na psymti @@ ## atha rëraplo ghapatiputra ekam api bhaktacchedam akrt / dvau trn yvat sapta bhaktacchednm akrt / @@ ## atha rëraplasya ghapatiputrasya mtpitara rërapla ghapatiputram idam avocat / ## yat khalu tta rërapla jny / tva hi sukumra sukhai na tva jnūe dukhasya dukara brahmacarya dukara prvivekya dukaram ekatva durabhisabodhny arayavanaprasthni prntni ayansanny adhyvastum / ihaiva tva tta rërapla niadya km ca paribhukva dnni ca dehi puyni ca kuru / @@ ## evam ukto rëraplo ghapatiputras tƫm / ## atha rëraplasya ghapatiputrasya mtpitara jtm udyojati / aga tvaj jataya tta rëraplam utthpayata / ## atha jtayo yena rëraplo ghapatiputras tenopasakrnt / upetya rërapla ghapatiputram idam avoca / ## yat khalu tta rërapla jnys tva hi sukumra sukhai na tva jnūe dukhasya prvavat puyni ca kuru / ## evam ukto rëraplo ghapatiputras tƫm / ## atha rëraplasya ghapatiputrasya mtpitara vayasyakn udyojayati / aga tvad vayasyak tta rëraplam utthpayata : ## atha rëraplasya ghapatiputrasya vayasyak yena rëraplo ghapatiputras tenopasakrnt / upetya rërapla ghapatiputram idam avocan / ## yat khalu saumya rërapla jnys tva hi sukumra sukhai na tva jnūe dukhasya prvavat puyni ca kuru / ## evam ukto rëraplo ghapatiputras tƫm / ## atha rëraplasya ghapatiputrasya vayasyak yena rëraplasya ghapatiputrasya mtpitara tenopasakrnt / upetya rëraplasya ghapatiputrasya mtpitaram idam avocan / ## aba tta anujndhva saumya rërapla pravrajitum / pravrajy saced abhiramiyati jvantam ena drakyadhve sacen nbhikramiyati kny putrasya gatir anyatra mtpitaram eva / @@ ## evam v kumraks tta rëraplam anujnyva / sacet pravrajiyaty uddarayitavyam / @@ ## atha rëraplasya ghapatiputrasya vayasyak yena rëraplo ghapatiputras tenopasakrnt / upetya rërapla ghapatiputram idam avocan / @@ ## yat khalu saumya rërapla jny / anujtas tva mtpitbhy pravrajitum / pravrjayat uddarayitavya mtpitaram / @@ ## atha rëraplo ghapatiptro 'nuprvea kyasya sthma ca bala ca sajanayya yena bhagavs tenopajagma / upetya bhagavatpdau iras vanditv eknte asthd ekntasthito rëraplo ghapatiputro bhagavantam idam avocat / ## anujto 'smi bhadanta mtpitbhym / labheyha svkhyte dharmavinaye pravrajym upasapada bhikubhva careyha bhagavato 'ntike brahmacaryam / ## labdhavn rëraplo ghapatiputra svkhyte dharmavinaye pravrajym upasapada bhikubhvam / ## atha bhagavn yumanta rërapla pravrjayitv upasapdayitv yathbhiramya sthlakohake vihtya yena rvast tena cary prakrnta / anuprvea cary cara rvastm anuprpta / rvasty viharati jetavana anthapiadasya rme / @@ Fragment of fourth leaf SHT IV 412/15; restoration by Matsumura: r1 tena khalu samayenyumato rëraplasya pit madhyame dvrasle muinam ullekayati r2 adrkd yumato rëraplasya pityumanta rërapla dvrasampe dvaitad avocat tair muakai ramaakair r3 asmka kulam uddyda kta / yair asmkam ekaputraka priyo manpa knto 'pratikulo rërapla pravrjayita upasapdayitas te muakn ramaakn @@ r4 kena pia dtavya kartavya manyate athyumn rërapla svake niveane krod anya naiva dnam alabdha. r5 pravsayitas tvaritatvarita pratinikrnta tena khalu samayenyumato rëraplasya purajrads paryuita 56 ptikumëam krya bahir nirgat cchorayitum. yumn rëraplas t purajradsm adrkt. dv t jradsm etad avocat. bhagini sacet paryuit v1 ptikulmë parityakt asmka ptre kira. rya yca. atha s purajrads paryuita ptikulmëa ptra kirant yumato rëraplasya hastata v2 ca pdata ca ghrata ca / mukhata ca svaraguptita ca nimitta pratyabhijyedam avocat. ryaputra ki rërapla. bhagini v3 m tathjana sajnti / atha s purajrads ghraghra yenyumato rëraplasya mahallakas tenopasakrnt. upetyyumato v4 rëraplasya mahallikm idam avocat svmi jny, saumyo rërapla sthlakohaka ciraprpta, svaniveana @@ v5 tu prptu necchati. athyumato rëraplasya mahallako vmahastena kea saniptayan paakam ekanivsa nivsayya yenyumn rëraplo tenopasakrnta v6 tena khalu samayenyumn rërapla prakrakaake sthitas ta paryuita ptikulmëa paribhujati. ## /// yatra nady gagy sroto gabhratara ca ghratara ca tatra prakipa / m te atonidna bhaviyanti okaparidevadukhadaurmanasyopys / @@ ## athyumato rëraplasya mahalliky etad abhavat / evam apy aham kurvat na akyyumanta rëraplam anvvartitum / yanv aha vadhuk udyojayeyam / @@ ## athyumato rëraplasya mahallik vadhuk udyojayantdam avocat / ## vadhuk / yadrpea prva snnena snt vastrai pravt alakrelakt dhpair dhpit crair avacrit rëraplasya prve grikasya sata priy cbhta manp ca tadrpai sntrai snt vastrai prvt alakrelakt dhpair dhpit crair avacrit ek ekasmi pde nipatitv dvity dvitye nipatitv eva vadata / katharps t apsaraso ysm arthe ryaputro bhagavato 'ntike brahmacarya carati / ## athyumato rëraplasya puradvity yadrpai snnai snt prvavad yvac crair avacrit rëraplasya / grikasya sata priy cbhvan manp ca tadrpai snnai snt prvavad yvac crair avacrit ek ekasmi pde nipatit dvity dvitye evam avocan / katharps t apsaraso ysm arthe ryaputro bhagavato 'ntike brahmacarya carati / @@ ## nha bhaginya apsaras hetor bhagavato 'ntike brahmacarya carmi / ## athyumato rëraplasya puradvity bhaginvdena samudcre / mrcchit bhmy nipatit / ## athyum rëraplo mtpitaram mantrayati / aba tta saced v parityakta ki na dyate ki vihehyate / @@ ## sadyo bhakta bhukva tta rërapla / @@ ## athyumato rëraplasya mahallik utthysand yumanta rërapla ucin pratena khdanyabhojanyena svahasta santarpayanti sapravrayanti / @@ ## yumanta rërapla bhuktavanta viditv dhautahastam apantaptra ncatarakam sana ghtv nia dharmaravaya @@ ## athyumn rëraplas tasy vely gth babhëe. ............ prahya kmä chrmayam eva reya // atha mahrja kauravya yumato rëraplasya bhëitam abhinandynumodyyumatpdau iras vanditvsand utthya prakrnta. @@