Rastrapalasutra Based on the ed. by E. Waldschmidt: "The Rraplastra in Sanskrit Remnants from Central Asia". In: %%. Louvain-La-Neuve 1980 (Publications de l'Institut Orientaliste de Louvain, 23), pp. 359-374 [reprint in: E. Waldschmidt. %%, hg. von H. Bechert und P. Kieffer-Plz. Stuttgart 1989 (Glasenapp-Stiftung, 29), pp. 346ff.]. Input by Klaus Wille [GRETIL-Version vom 2018-08-02] ABBREVIATIONS Matsumura = Hisashi Matsumura, "Raitawarakyo no tenkai no ichidanmen (One aspect of the development of the Rraplastra)", Buddhist Studies (Bukkyo kenky) 15 (1985), pp. 39-62. RraP = Rraplastra SBhV = The Gilgit Manuscript of the Saghabhedavastu, 2 vols., ed. R. Gnoli, Roma 1977-1978 (Serie Orientale Roma, 49). SHT = Sanskrithandschriften aus den Turfanfunden, ed. E. Waldschmidt et al., Wiesbaden/Stuttgart 1965, 1968, 1971, 1980, 1985, 1989, 1995, 2000, 2004, 2008, 2012, 2017 (Verzeichnis der Orientalischen Handschriften in Deutschland, X, 1-12). SWTF = Sanskrit-Wrterbuch der buddhistischen Texte aus den Turfan-Funden und der kanonischen Literatur der Sarvstivda-Schule, begonnen von E. Waldschmidt, hg. von H. Bechert, K. Rhrborn, J.-U. Hartmann, Bd. I-IV, Gttingen 1994-2018. The text given in SHT IV 412(11-16) is slightly changed due to my own readings. MARKUP @@ ' = avagraha, not written in the MS + = lost akara .. = illegible akara . = single element thereof /// = leaf broken off here / = single daa // = double daa # = string hole $ = tocharian cerebral with line below PLAIN TEXT VERSION In order to facilitate word search, all brackets and all special characters have been removed or reduced to conform to GRETIL's character list below. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a 224 long A 226 long i 227 long I 228 long u 229 long U 230 vocalic r 231 vocalic R 232 long vocalic r 233 vocalic l 235 long vocalic l 237 velar n 239 velar N 240 palatal n 164 palatal N 165 retroflex t 241 retroflex T 242 retroflex d 243 retroflex D 244 retroflex n 245 retroflex N 246 palatal s 247 palatal S 248 retroflex s 249 retroflex S 250 anusvara 252 capital anusvara 253 visarga 254 long e 185 long o 186 l underbar 215 r underbar 159 n underbar 173 k underbar 201 t underbar 194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ ## eka samaya bhagav kuruu janapadeu cary caran sthlakohakam anuprpta / sthlakohake viharati sthlakohyake vanaae / arauu sthlakohyak brhmaaghapatayo buddho bhagavn ... sthlakohake viharati sthlakohyake vanaae / @@ ## rutv ca puna saght sagha pgt pga sagamya samgamya sthlakohakn nikramya yena bhagavs tenopajagmur upetya bhagavatpdau iras vanditv eknte nyada / @@ ## ekntania sthlakohyak brhmaaghapat bhagav dhrmy kathay sadarayati samdpayati samuttejayati sapraharayati / @@ ## tena khalu samayena rraplo ghapatiputras tasmi samje saniao 'bht sanipatita / @@ ## atha rraplasya ghapatiputrasyaitad abhavad yath khalv aha bhagavato bhitasyrtham jnmi naitat sukaram agram adhyvasat ekntaakalkta yvajjva kevala paripra pariuddha paryavadta brahmacarya caritum / yanv aha keamary avatrya kyi vastry cchadya samyag eva raddhay agrd anagrik pravrajeya / @@ ## atha bhagav sthlakohyak brhmaaghapat dhrmy kathay sadarayitv samdpayitv samuttejayitv sapraharayitv tm abhavat / @@ ## atha sthlakohyak brhmaaghapatayo bhagavato bhitam abhinandynumodya bhagavatpdau iras vanditv bhagavato 'ntikt prakrnt / rraplo ghapatiputras tu tatraiva viharati / @@ ## atha rraplo ghapatiputra aciraprakrntn sthlakohyak brhmaaghapat viditv utthya sand eksam uttarsaga ktv yena bhagavs tenjali praamya bhagavantam idam avocat / labheyha bhadanta svkhyte dharmavinaye pravrajym upasapada bhikubhva / careyam aha bhagavato 'ntike brahmacarya / @@ ## anujto 'sy ryaputra mtpitbhy / @@ ## no bhadanta / ## na hy ryaputra tathgat v tathgatarvak v na anujta mtpitbhy pravrjayanti upasapdayanti v / @@ ## tath bhadanta kariymi yath mtpitarau mm anujsyata pravrajitum / @@ ## atha rraplo ghapatiputro bhagavatpdau iras vanditv bhagavato 'ntikt prakrnta / @@ ## atha rraplo ghapatiputra svaka niveana gatv mtpitara mantrayati / @@ ## aba tta anujndhva m pravrajiymi samyag eva raddhay agrd anagrikm / @@ ## yat khalu tta rrapla jny asmkam ekaputraka priyo manpa knta apratikla / maraena te vayam akmak viyujyema / kuta punar jvatam utsrakyma / @@ ## saced anujsyatha ity eva kuala nnujsyatha adygrea na bhokye na psymti @@ ## atha rraplo ghapatiputra ekam api bhaktacchedam akrt / dvau trn yvat sapta bhaktacchednm akrt / @@ ## atha rraplasya ghapatiputrasya mtpitara rrapla ghapatiputram idam avocat / ## yat khalu tta rrapla jny / tva hi sukumra sukhai na tva jne dukhasya dukara brahmacarya dukara prvivekya dukaram ekatva durabhisabodhny arayavanaprasthni prntni ayansanny adhyvastum / ihaiva tva tta rrapla niadya km ca paribhukva dnni ca dehi puyni ca kuru / @@ ## evam ukto rraplo ghapatiputras tm / ## atha rraplasya ghapatiputrasya mtpitara jtm udyojati / aga tvaj jataya tta rraplam utthpayata / ## atha jtayo yena rraplo ghapatiputras tenopasakrnt / upetya rrapla ghapatiputram idam avoca / ## yat khalu tta rrapla jnys tva hi sukumra sukhai na tva jne dukhasya prvavat puyni ca kuru / ## evam ukto rraplo ghapatiputras tm / ## atha rraplasya ghapatiputrasya mtpitara vayasyakn udyojayati / aga tvad vayasyak tta rraplam utthpayata : ## atha rraplasya ghapatiputrasya vayasyak yena rraplo ghapatiputras tenopasakrnt / upetya rrapla ghapatiputram idam avocan / ## yat khalu saumya rrapla jnys tva hi sukumra sukhai na tva jne dukhasya prvavat puyni ca kuru / ## evam ukto rraplo ghapatiputras tm / ## atha rraplasya ghapatiputrasya vayasyak yena rraplasya ghapatiputrasya mtpitara tenopasakrnt / upetya rraplasya ghapatiputrasya mtpitaram idam avocan / ## aba tta anujndhva saumya rrapla pravrajitum / pravrajy saced abhiramiyati jvantam ena drakyadhve sacen nbhikramiyati kny putrasya gatir anyatra mtpitaram eva / @@ ## evam v kumraks tta rraplam anujnyva / sacet pravrajiyaty uddarayitavyam / @@ ## atha rraplasya ghapatiputrasya vayasyak yena rraplo ghapatiputras tenopasakrnt / upetya rrapla ghapatiputram idam avocan / @@ ## yat khalu saumya rrapla jny / anujtas tva mtpitbhy pravrajitum / pravrjayat uddarayitavya mtpitaram / @@ ## atha rraplo ghapatiptro 'nuprvea kyasya sthma ca bala ca sajanayya yena bhagavs tenopajagma / upetya bhagavatpdau iras vanditv eknte asthd ekntasthito rraplo ghapatiputro bhagavantam idam avocat / ## anujto 'smi bhadanta mtpitbhym / labheyha svkhyte dharmavinaye pravrajym upasapada bhikubhva careyha bhagavato 'ntike brahmacaryam / ## labdhavn rraplo ghapatiputra svkhyte dharmavinaye pravrajym upasapada bhikubhvam / ## atha bhagavn yumanta rrapla pravrjayitv upasapdayitv yathbhiramya sthlakohake vihtya yena rvast tena cary prakrnta / anuprvea cary cara rvastm anuprpta / rvasty viharati jetavana anthapiadasya rme / @@ Fragment of fourth leaf SHT IV 412/15; restoration by Matsumura: r1 tena khalu samayenyumato rraplasya pit madhyame dvrasle muinam ullekayati r2 adrkd yumato rraplasya pityumanta rrapla dvrasampe dvaitad avocat tair muakai ramaakair r3 asmka kulam uddyda kta / yair asmkam ekaputraka priyo manpa knto 'pratikulo rrapla pravrjayita upasapdayitas te muakn ramaakn @@ r4 kena pia dtavya kartavya manyate athyumn rrapla svake niveane krod anya naiva dnam alabdha. r5 pravsayitas tvaritatvarita pratinikrnta tena khalu samayenyumato rraplasya purajrads paryuita 56 ptikumam krya bahir nirgat cchorayitum. yumn rraplas t purajradsm adrkt. dv t jradsm etad avocat. bhagini sacet paryuit v1 ptikulm parityakt asmka ptre kira. rya yca. atha s purajrads paryuita ptikulma ptra kirant yumato rraplasya hastata v2 ca pdata ca ghrata ca / mukhata ca svaraguptita ca nimitta pratyabhijyedam avocat. ryaputra ki rrapla. bhagini v3 m tathjana sajnti / atha s purajrads ghraghra yenyumato rraplasya mahallakas tenopasakrnt. upetyyumato v4 rraplasya mahallikm idam avocat svmi jny, saumyo rrapla sthlakohaka ciraprpta, svaniveana @@ v5 tu prptu necchati. athyumato rraplasya mahallako vmahastena kea saniptayan paakam ekanivsa nivsayya yenyumn rraplo tenopasakrnta v6 tena khalu samayenyumn rrapla prakrakaake sthitas ta paryuita ptikulma paribhujati. ## /// yatra nady gagy sroto gabhratara ca ghratara ca tatra prakipa / m te atonidna bhaviyanti okaparidevadukhadaurmanasyopys / @@ ## athyumato rraplasya mahalliky etad abhavat / evam apy aham kurvat na akyyumanta rraplam anvvartitum / yanv aha vadhuk udyojayeyam / @@ ## athyumato rraplasya mahallik vadhuk udyojayantdam avocat / ## vadhuk / yadrpea prva snnena snt vastrai pravt alakrelakt dhpair dhpit crair avacrit rraplasya prve grikasya sata priy cbhta manp ca tadrpai sntrai snt vastrai prvt alakrelakt dhpair dhpit crair avacrit ek ekasmi pde nipatitv dvity dvitye nipatitv eva vadata / katharps t apsaraso ysm arthe ryaputro bhagavato 'ntike brahmacarya carati / ## athyumato rraplasya puradvity yadrpai snnai snt prvavad yvac crair avacrit rraplasya / grikasya sata priy cbhvan manp ca tadrpai snnai snt prvavad yvac crair avacrit ek ekasmi pde nipatit dvity dvitye evam avocan / katharps t apsaraso ysm arthe ryaputro bhagavato 'ntike brahmacarya carati / @@ ## nha bhaginya apsaras hetor bhagavato 'ntike brahmacarya carmi / ## athyumato rraplasya puradvity bhaginvdena samudcre / mrcchit bhmy nipatit / ## athyum rraplo mtpitaram mantrayati / aba tta saced v parityakta ki na dyate ki vihehyate / @@ ## sadyo bhakta bhukva tta rrapla / @@ ## athyumato rraplasya mahallik utthysand yumanta rrapla ucin pratena khdanyabhojanyena svahasta santarpayanti sapravrayanti / @@ ## yumanta rrapla bhuktavanta viditv dhautahastam apantaptra ncatarakam sana ghtv nia dharmaravaya @@ ## athyumn rraplas tasy vely gth babhe. ............ prahya km chrmayam eva reya // atha mahrja kauravya yumato rraplasya bhitam abhinandynumodyyumatpdau iras vanditvsand utthya prakrnta. @@