Rahulabhadra: Prajnaparamitastotra
Based on the edition in:
Michael Hahn: "Bemerkungen zu zwei Texten aus dem Phudrag-Kanjur",
Indology and Indo-Tibetology. Thirty Years of Indian and Indo-Tibetan Studies in Bonn,
ed. by H. Eimer, Bonn 1988 (Indica et Tibetica 13), S. 53-80.


Input by Lennart and Jens-Uwe Hartmann (27.02.2006)




PLAIN TEXT VERSION




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








Rāhulabhadra: Prajñāpāramitāstotra



nirvikalpe namas tubhyaṃ prajñāpāramite 'mite /
yā tvaṃ sarvānavadyāṅgi niravadyair nirīkṣyase // RahPps_1 //

ākāśam iva nirlepāṃ niṣprapañcāṃ nirakṣarām /
yas tvāṃ paśyati bhāvena sa paśyati tathāgatam // RahPps_2 //

tava cārye guṇāḍhyāyā buddhasya ca jagadguroḥ /
na paśyanty antaraṃ santaś candracandrikayor iva // RahPps_3 //

kṛpātmakāḥ prapadya tvāṃ buddhadharmapuraḥsarīm /
sukhenāyānti māhātmyam atulaṃ bhaktivatsale // RahPps_4 //

sakṛd apy āśaye śuddhe yas tvāṃ vidhivad īkṣate /
tenāpi niyataṃ siddhiḥ prāpyate 'moghadarśane // RahPps_5 //

sarveṣām api vīrāṇāṃ parārthaniratātmanām /
poṣikā janayitrī ca mātā tvam asi vatsalā // RahPps_6 //

yad buddhā lokaguravaḥ putrās tava kṛpālavaḥ /
tena tvam api kalyāṇi sarvasattvapitāmahī // RahPps_7 //

sarvapāramitābhis tvaṃ nirmalābhir anindite /
candralekheva tārābhir anuyātāsi sarvadā // RahPps_8 //

vineyaṃ janam āsādya tatra tatra tathāgataiḥ /
bahurūpā tvam evaikā nānānāmabhir īḍyase // RahPps_9 //

prabhāṃ prāpyeva dīptāṃśor avaśyāyodabindavaḥ /
tvāṃ prāpya pralayaṃ yānti doṣā vādāś ca vādinām // RahPps_10 //

tvam eva trāsajananī bālānāṃ bhīmadarśanā /
āśvāsajananī cāsi viduṣāṃ saumyadarśanā // RahPps_11 //

yasya tvayy apy abhiṣvaṅgas tvannāthasya na vidyate /
tasyāmba katham anyatra rāgadveṣau bhaviṣyataḥ // RahPps_12 //

nāgacchasi kutaś cit tvaṃ na ca kva cana gacchasi /
sthāneṣv api ca sarveṣu vidvadbhir nopalabhyase // RahPps_13 //

ye tvām evaṃ na paśyanti prapadyante ca bhāvataḥ /
prapadya ca vimucyante tad idaṃ mahad adbhutam // RahPps_14 //

tvām eva badhyate paśyann apaśyann api badhyate /
tvām eva mucyate paśyann apaśyann api mucyate // RahPps_15 //

aho vismayanīyāsi gambhīrāsi yaśasvini /
sudurbodhāsi māyeva dṛśyase na ca dṛśyase // RahPps_16 //

buddhaiḥ pratyekabuddhaiś ca śrāvakaiś ca niṣevitā /
mārgas tvam ekā mokṣasya nāsty anya iti niścayaḥ // RahPps_17 //

vyavahāraṃ puraskṛtya prajñaptyarthaṃ śarīriṇām /
kṛpayā lokanāthais tvam ucyase ca na cocyase // RahPps_18 //

śaktaḥ kas tvām iha stotuṃ nirnimittāṃ nirañjanām /
sarvavāgviśayātītāṃ yā tvaṃ kva cid aniśritā // RahPps_19 //
saty evam api saṃvṛtyā vākpathair vayam īdṛśaiḥ /
tvām astutyām api satīṃ tuṣṭūṣantaḥ sunirvṛtāḥ // RahPps_20 //

prajñāpāramitāṃ stutvā yan mayopacitaṃ śubham /
tenāstv āśu jagat kṛtsnaṃ prajñāpāraparāyaṇam // RahPps_21 //