Rahulabhadra: Prajnaparamitastotra
Based on the edition in:
Michael Hahn: "Bemerkungen zu zwei Texten aus dem Phudrag-Kanjur",
Indology and Indo-Tibetology. Thirty Years of Indian and Indo-Tibetan Studies in Bonn,
ed. by H. Eimer, Bonn 1988 (Indica et Tibetica 13), S. 53-80.


Input by Lennart and Jens-Uwe Hartmann (27.02.2006)



PADA INDEX




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







atulaṃ bhaktivatsale RahPps_4d
anuyātāsi sarvadā RahPps_8d
apaśyann api badhyate RahPps_15b
apaśyann api mucyate RahPps_15d
avaśyāyodabindavaḥ RahPps_10b
aho vismayanīyāsi RahPps_16a
ākāśam iva nirlepāṃ RahPps_2a
āśvāsajananī cāsi RahPps_11c
ucyase ca na cocyase RahPps_18d
kṛpayā lokanāthais tvam RahPps_18c
kṛpātmakāḥ prapadya tvāṃ RahPps_4a
gambhīrāsi yaśasvini RahPps_16b
candracandrikayor iva RahPps_3d
candralekheva tārābhir RahPps_8c
tatra tatra tathāgataiḥ RahPps_9b
tad idaṃ mahad adbhutam RahPps_14d
tava cārye guṇāḍhyāyā RahPps_3a
tasyāmba katham anyatra RahPps_12c
tuṣṭūṣantaḥ sunirvṛtāḥ RahPps_20d
tena tvam api kalyāṇi RahPps_7c
tenāpi niyataṃ siddhiḥ RahPps_5c
tenāstv āśu jagat kṛtsnaṃ RahPps_21c
tvannāthasya na vidyate RahPps_12b
tvam eva trāsajananī RahPps_11a
tvām astutyām api satīṃ RahPps_20c
tvām eva badhyate paśyann RahPps_15a
tvām eva mucyate paśyann RahPps_15c
tvāṃ prāpya pralayaṃ yānti RahPps_10c
dṛśyase na ca dṛśyase RahPps_16d
doṣā vādāś ca vādinām RahPps_10d
na ca kva cana gacchasi RahPps_13b
na paśyanty antaraṃ santaś RahPps_3c
nāgacchasi kutaś cit tvaṃ RahPps_13a
nānānāmabhir īḍyase RahPps_9d
nāsty anya iti niścayaḥ RahPps_17d
niravadyair nirīkṣyase RahPps_1d
nirnimittāṃ nirañjanām RahPps_19b
nirmalābhir anindite RahPps_8b
nirvikalpe namas tubhyaṃ RahPps_1a
niṣprapañcāṃ nirakṣarām RahPps_2b
parārthaniratātmanām RahPps_6b
putrās tava kṛpālavaḥ RahPps_7b
poṣikā janayitrī ca RahPps_6c
prajñaptyarthaṃ śarīriṇām RahPps_18b
prajñāpāraparāyaṇam RahPps_21d
prajñāpāramitāṃ stutvā RahPps_21a
prajñāpāramite 'mite RahPps_1b
prapadya ca vimucyante RahPps_14c
prapadyante ca bhāvataḥ RahPps_14b
prabhāṃ prāpyeva dīptāṃśor RahPps_10a
prāpyate 'moghadarśane RahPps_5d
bahurūpā tvam evaikā RahPps_9c
bālānāṃ bhīmadarśanā RahPps_11b
buddhadharmapuraḥsarīm RahPps_4b
buddhasya ca jagadguroḥ RahPps_3b
buddhaiḥ pratyekabuddhaiś ca RahPps_17a
mātā tvam asi vatsalā RahPps_6d
mārgas tvam ekā mokṣasya RahPps_17c
yad buddhā lokaguravaḥ RahPps_7a
yan mayopacitaṃ śubham RahPps_21b
yas tvāṃ paśyati bhāvena RahPps_2c
yas tvāṃ vidhivad īkṣate RahPps_5b
yasya tvayy apy abhiṣvaṅgas RahPps_12a
yā tvaṃ kva cid aniśritā RahPps_19d
yā tvaṃ sarvānavadyāṅgi RahPps_1c
ye tvām evaṃ na paśyanti RahPps_14a
rāgadveṣau bhaviṣyataḥ RahPps_12d
vākpathair vayam īdṛśaiḥ RahPps_20b
viduṣāṃ saumyadarśanā RahPps_11d
vidvadbhir nopalabhyase RahPps_13d
vineyaṃ janam āsādya RahPps_9a
vyavahāraṃ puraskṛtya RahPps_18a
śaktaḥ kas tvām iha stotuṃ RahPps_19a
śrāvakaiś ca niṣevitā RahPps_17b
sakṛd apy āśaye śuddhe RahPps_5a
saty evam api saṃvṛtyā RahPps_20a
sa paśyati tathāgatam RahPps_2d
sarvapāramitābhis tvaṃ RahPps_8a
sarvavāgviśayātītāṃ RahPps_19c
sarvasattvapitāmahī RahPps_7d
sarveṣām api vīrāṇāṃ RahPps_6a
sukhenāyānti māhātmyam RahPps_4c
sudurbodhāsi māyeva RahPps_16c
sthāneṣv api ca sarveṣu RahPps_13c