Rahulabhadra: Prajnaparamitastotra Based on the edition in: Michael Hahn: "Bemerkungen zu zwei Texten aus dem Phudrag-Kanjur", Indology and Indo-Tibetology. Thirty Years of Indian and Indo-Tibetan Studies in Bonn, ed. by H. Eimer, Bonn 1988 (Indica et Tibetica 13), S. 53-80. Input by Lennart and Jens-Uwe Hartmann (27.02.2006) PADA INDEX ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ अतुलं भक्तिवत्सले RahPps_4d अनुयातासि सर्वदा RahPps_8d अपश्यन्न् अपि बध्यते RahPps_15b अपश्यन्न् अपि मुच्यते RahPps_15d अवश्यायोदबिन्दवः RahPps_10b अहो विस्मयनीयासि RahPps_16a आकाशम् इव निर्लेपां RahPps_2a आश्वासजननी चासि RahPps_11c उच्यसे च न चोच्यसे RahPps_18d कृपया लोकनाथैस् त्वम् RahPps_18c कृपात्मकाः प्रपद्य त्वां RahPps_4a गम्भीरासि यशस्विनि RahPps_16b चन्द्रचन्द्रिकयोर् इव RahPps_3d चन्द्रलेखेव ताराभिर् RahPps_8c तत्र तत्र तथागतैः RahPps_9b तद् इदं महद् अद्भुतम् RahPps_14d तव चार्ये guïìhyÃyà RahPps_3a तस्याम्ब कथम् अन्यत्र RahPps_12c तुष्टूषन्तः सुनिर्वृताः RahPps_20d तेन त्वम् अपि कल्याणि RahPps_7c तेनापि नियतं सिद्धिः RahPps_5c तेनास्त्व् आशु जगत् कृत्स्नं RahPps_21c त्वन्नाथस्य न विद्यते RahPps_12b त्वम् एव त्रासजननी RahPps_11a त्वाम् अस्तुत्याम् अपि सतीं RahPps_20c त्वाम् एव बध्यते पश्यन्न् RahPps_15a त्वाम् एव मुच्यते पश्यन्न् RahPps_15c त्वां प्राप्य प्रलयं यान्ति RahPps_10c दृश्यसे न च दृश्यसे RahPps_16d दोषा वादाश् च वादिनाम् RahPps_10d न च क्व चन गच्छसि RahPps_13b न पश्यन्त्य् अन्तरं सन्तश् RahPps_3c नागच्छसि कुतश् चित् त्वं RahPps_13a नानानामभिर् Ŭyase RahPps_9d नास्त्य् अन्य इति निश्चयः RahPps_17d निरवद्यैर् निरीक्ष्यसे RahPps_1d निर्निमित्तां निरञ्जनाम् RahPps_19b निर्मलाभिर् अनिन्दिते RahPps_8b निर्विकल्पे नमस् तुभ्यं RahPps_1a निष्प्रपञ्चां निरक्षराम् RahPps_2b परार्थनिरतात्मनाम् RahPps_6b पुत्रास् तव कृपालवः RahPps_7b पोषिका जनयित्री च RahPps_6c प्रज्ञप्त्यर्थं शरीरिणाम् RahPps_18b प्रज्ञापारपरायणम् RahPps_21d प्रज्ञापारमितां स्तुत्वा RahPps_21a प्रज्ञापारमिते ऽमिते RahPps_1b प्रपद्य च विमुच्यन्ते RahPps_14c प्रपद्यन्ते च भावतः RahPps_14b प्रभां प्राप्येव दीप्तांशोर् RahPps_10a प्राप्यते ऽमोघदर्शने RahPps_5d बहुरूपा त्वम् एवैका RahPps_9c बालानां भीमदर्शना RahPps_11b बुद्धधर्मपुरःसरीम् RahPps_4b बुद्धस्य च जगद्गुरोः RahPps_3b बुद्धैः प्रत्येकबुद्धैश् च RahPps_17a माता त्वम् असि वत्सला RahPps_6d मार्गस् त्वम् एका मोक्षस्य RahPps_17c यद् बुद्धा लोकगुरवः RahPps_7a यन् मयोपचितं शुभम् RahPps_21b यस् त्वां पश्यति भावेन RahPps_2c यस् त्वां विधिवद् ईक्षते RahPps_5b यस्य त्वय्य् अप्य् अभिष्वङ्गस् RahPps_12a या त्वं क्व चिद् अनिश्रिता RahPps_19d या त्वं सर्वानवद्याङ्गि RahPps_1c ये त्वाम् एवं न पश्यन्ति RahPps_14a रागद्वेषौ भविष्यतः RahPps_12d वाक्पथैर् वयम् ईदृशैः RahPps_20b विदुषां सौम्यदर्शना RahPps_11d विद्वद्भिर् नोपलभ्यसे RahPps_13d विनेयं जनम् आसाद्य RahPps_9a व्यवहारं पुरस्कृत्य RahPps_18a शक्तः कस् त्वाम् इह स्तोतुं RahPps_19a श्रावकैश् च निषेविता RahPps_17b सकृद् अप्य् आशये शुद्धे RahPps_5a सत्य् एवम् अपि संवृत्या RahPps_20a स पश्यति तथागतम् RahPps_2d सर्वपारमिताभिस् त्वं RahPps_8a सर्ववाग्विशयातीतां RahPps_19c सर्वसत्त्वपितामही RahPps_7d सर्वेषाम् अपि वीराणां RahPps_6a सुखेनायान्ति माहात्म्यम् RahPps_4c सुदुर्बोधासि मायेव RahPps_16c स्थानेष्व् अपि च सर्वेषु RahPps_13c