Rahulabhadra: Prajnaparamitastotra Based on the edition in: Michael Hahn: "Bemerkungen zu zwei Texten aus dem Phudrag-Kanjur", Indology and Indo-Tibetology. Thirty Years of Indian and Indo-Tibetan Studies in Bonn, ed. by H. Eimer, Bonn 1988 (Indica et Tibetica 13), S. 53-80. Input by Lennart and Jens-Uwe Hartmann (27.02.2006) PADA INDEX ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ अतुलं भक्तिवत्सले RahPps_4d अनुयातासि सर्वदा RahPps_8d अपश्यन्न् अपि बध्यते RahPps_15b अपश्यन्न् अपि मुच्यते RahPps_15d अवश्यायोदबिन्दवः RahPps_10b अहो विस्मयनीयासि RahPps_16a आकाशम् इव निर्लेपां RahPps_2a आश्वासजननी चासि RahPps_11c उच्यसे च न चोच्यसे RahPps_18d कृपया लोकनाथैस् त्वम् RahPps_18c कृपात्मकाः प्रपद्य त्वां RahPps_4a गम्भीरासि यशस्विनि RahPps_16b चन्द्रचन्द्रिकयोर् इव RahPps_3d चन्द्रलेखेव ताराभिर् RahPps_8c तत्र तत्र तथागतैः RahPps_9b तद् इदं महद् अद्भुतम् RahPps_14d तव चार्ये गुणाढ्याया RahPps_3a तस्याम्ब कथम् अन्यत्र RahPps_12c तुष्टूषन्तः सुनिर्वृताः RahPps_20d तेन त्वम् अपि कल्याणि RahPps_7c तेनापि नियतं सिद्धिः RahPps_5c तेनास्त्व् आशु जगत् कृत्स्नं RahPps_21c त्वन्नाथस्य न विद्यते RahPps_12b त्वम् एव त्रासजननी RahPps_11a त्वाम् अस्तुत्याम् अपि सतीं RahPps_20c त्वाम् एव बध्यते पश्यन्न् RahPps_15a त्वाम् एव मुच्यते पश्यन्न् RahPps_15c त्वां प्राप्य प्रलयं यान्ति RahPps_10c दृश्यसे न च दृश्यसे RahPps_16d दोषा वादाश् च वादिनाम् RahPps_10d न च क्व चन गच्छसि RahPps_13b न पश्यन्त्य् अन्तरं सन्तश् RahPps_3c नागच्छसि कुतश् चित् त्वं RahPps_13a नानानामभिर् ईड्यसे RahPps_9d नास्त्य् अन्य इति निश्चयः RahPps_17d निरवद्यैर् निरीक्ष्यसे RahPps_1d निर्निमित्तां निरञ्जनाम् RahPps_19b निर्मलाभिर् अनिन्दिते RahPps_8b निर्विकल्पे नमस् तुभ्यं RahPps_1a निष्प्रपञ्चां निरक्षराम् RahPps_2b परार्थनिरतात्मनाम् RahPps_6b पुत्रास् तव कृपालवः RahPps_7b पोषिका जनयित्री च RahPps_6c प्रज्ञप्त्यर्थं शरीरिणाम् RahPps_18b प्रज्ञापारपरायणम् RahPps_21d प्रज्ञापारमितां स्तुत्वा RahPps_21a प्रज्ञापारमिते ऽमिते RahPps_1b प्रपद्य च विमुच्यन्ते RahPps_14c प्रपद्यन्ते च भावतः RahPps_14b प्रभां प्राप्येव दीप्तांशोर् RahPps_10a प्राप्यते ऽमोघदर्शने RahPps_5d बहुरूपा त्वम् एवैका RahPps_9c बालानां भीमदर्शना RahPps_11b बुद्धधर्मपुरःसरीम् RahPps_4b बुद्धस्य च जगद्गुरोः RahPps_3b बुद्धैः प्रत्येकबुद्धैश् च RahPps_17a माता त्वम् असि वत्सला RahPps_6d मार्गस् त्वम् एका मोक्षस्य RahPps_17c यद् बुद्धा लोकगुरवः RahPps_7a यन् मयोपचितं शुभम् RahPps_21b यस् त्वां पश्यति भावेन RahPps_2c यस् त्वां विधिवद् ईक्षते RahPps_5b यस्य त्वय्य् अप्य् अभिष्वङ्गस् RahPps_12a या त्वं क्व चिद् अनिश्रिता RahPps_19d या त्वं सर्वानवद्याङ्गि RahPps_1c ये त्वाम् एवं न पश्यन्ति RahPps_14a रागद्वेषौ भविष्यतः RahPps_12d वाक्पथैर् वयम् ईदृशैः RahPps_20b विदुषां सौम्यदर्शना RahPps_11d विद्वद्भिर् नोपलभ्यसे RahPps_13d विनेयं जनम् आसाद्य RahPps_9a व्यवहारं पुरस्कृत्य RahPps_18a शक्तः कस् त्वाम् इह स्तोतुं RahPps_19a श्रावकैश् च निषेविता RahPps_17b सकृद् अप्य् आशये शुद्धे RahPps_5a सत्य् एवम् अपि संवृत्या RahPps_20a स पश्यति तथागतम् RahPps_2d सर्वपारमिताभिस् त्वं RahPps_8a सर्ववाग्विशयातीतां RahPps_19c सर्वसत्त्वपितामही RahPps_7d सर्वेषाम् अपि वीराणां RahPps_6a सुखेनायान्ति माहात्म्यम् RahPps_4c सुदुर्बोधासि मायेव RahPps_16c स्थानेष्व् अपि च सर्वेषु RahPps_13c