Pancavimsatisahasrika Prajnaparamita = PvSPL
Based on the edition by Oskar von Hinüber:
"Sieben Goldblätter einer Pañcaviṃśatisāhasrikā Prajñāpāramitā aus Anurādhapura",
Nachrichten der Akademie der Wissenschaften in Göttingen, Phil.-Hist.Kl. 1983, pp. 189-207.


Input by Klaus Wille (Göttingen, Germany)


BOLD for pagination
ITALICS for restored passages


NOTE:
Gemination of consonants has been simplified!




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








Pañcaviṃśatisāhasrikā Prajñāpāramitā


(PvSPL 1a)
namas sarvajñāya // evaṃ mayā śrutam ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārdhaṃ pañcamātrair bhikṣusahasrais sarvair arhadbhiḥ kṣīṇāsravair niṣkleśair vaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñair ājāneyair mahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyair apahṛtabhārair anuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanais samyagājñāsuvimuktacittais sarvacetovaśiparamapāramiprāptaiḥ pañcamātrair bhikṣuṇīśatair upāsakair upāsikābhiś ca sārdhaṃ sarvair dṛṣṭadharmair anekaiś ca bodhisatvakoṭīnayutaśatasahasraiḥ sārdhaṃ sarvair dhāraṇīpratilabdhaiḥ śūnyatāviribhir animittagocaraiḥ praṇidhānākalpitaiḥ kṣāntisamatāpratilabdhair asaṅgadhāraṇīpratilabdhair acyutābhijñair ādeyavacanair akuhakair alapakair apagatajñātṛlābhacittaiḥ nirāmiṣadharmadeśakair gambhīradharmakṣāntipāraṅgatair vaiśāradyaprāptair mārakarmasamatikrāntaiḥ karmāvaraṇapratiprasrabdhair dharmapravicayavibhaktinirdeśakuśalair asaṃkhyeyakalpapraṇidhānasusamārabdhaiḥ smitamukhaiḥ pūrvālāpibhiḥ apagatabhrūkuṭīmukhair gāthābhigītālapanakuśalair apagatalīnacittair anācchedyapratibhānair anantaparṣadabhibhaṃvanavaiśāradyasamanvāgatair anantakalpakoṭīniḥsaraṇakuśalair māyāmarīcidakacandrasvapnapratiśrutkāpratibhāsapratibimbanirmāṇopamadharmādhimuktais satvagaticaritasūkṣmanānādhimuktyavatārakuśalair apratihatacittair adhimātrakṣāntisamanvāgatair yathātmyāvataraṇakuśalais sarvabuddhakṣetrānantavyūhapraṇidhānaprasthānaparigṛhītair asaṃkhyeyalokadhātubuddhānusmṛtisamādhisatatasamitamabhimukhībhūtair aparimitabuddhādhyeṣaṇakuśalair nānādṛṣṭyanuśayaparyavasthānakleśapraśamanakuśalais samādhivikrīḍitaśatasahasranirhārakuśalaiḥ // tadyathā badhrapālena ca bodhisatvena mahāsatvena ratnākareṇa ca susārthavāhena ca naradattena ca varuṇadattena ca guhaguptena ca indradattena ca uttaramatinā ca viśeṣamatinā ca vardhamānamatinā ca amoghadarśinā ca susaṃprasthitena ca suvikrāntavikrāmiṇa ca nityodyuktena ca nityaprayuktena ca anikṣiptadhureṇa ca sūryagarbheṇa ca anupamamatinā ca avalokiteśvareṇa ca mahāsthāmaprāptena ca mañjuśriyā ca vajramatinā ca ratnamudrāhastena ca nityotkṣiptahastena ca maitreyeṇa ca bodhisatvena mahāsatvena // evaṃpramukhair anekair bodhisatvakoṭīnayutaśatasahasraiḥ // atha khalu bhagavān svayam eva siṃhāsanaṃ prajñapya nyaṣīdat paryaṅkam ābhujya ṛjukāyaṃ praṇidhānyā (PvSPL kā_a) abhūvan* sarvakṣaṇāś cāstamitā abhūvan* ye ca satvās tābhyo nirayatiryagyoniyamalokagatibhyaś cyutās te sarve devamanuṣyeṣūpapadyante sma te devamanuṣyeṣūpapannā bhagavata evānubhāvena pūrvajanmāny anusmaranti sma anusmṛtya tenaiva prītiprāmodyena svakasvakeṣu buddhakṣetreṣu ye buddhā bhagavantas teṣām antikam upasaṃkrāntā upasaṃkramya teṣāṃ buddhānāṃ bhagavatāṃ pādavandanāṅ kṛtvā sarve prāñjalayo bhūtvā tān buddhān bhagavato namasyanti sma // atha khalu tenaiva kṣaṇalavamuhūrtena ye 'smiṃs trisāhasramahāsāhasre lokadhātau andhās satvās te cakṣuṣā rūpāṇi paśyanti sma vadhirāḥ śrotreṇa śabdāñ cchṛṇvanti sma unmattāḥ smṛtiṃ pratilabhante sma vikṣiptacittā ekāgracittā bhavanti sma nagnāś cīvaraprāvṛtā bhavanti sma jighatsitāḥ pūrṇagātrā bhavanti sma tṛṣitāḥ vigatapipāsā bhavanti sma rogaspṛṣṭāḥ vigatarogā bhavanti sma hīnendriyāḥ paripūrṇendriyā bhavanti sma aviratākuśalakāyavāṅmanaskarmāntājīvāḥ satvā viratākuśalakāyāvāṅmanaskarmāntājīvā bhavanti sma sarvasatvāś ca mātāpitṛsamacittā bhavanti sma bhrātṛbhagi samacittā mitrāmātyajñātisālohitasamacittā daśakuśalakarmapathasevinaś ca bhavanti sma brahmacāriṇaḥ śucayo nirāmagandhāḥ sarvasukhasamarpitā īdṛśasukhaṃ pratilabhante sma tadyathāpi nāma tṛtīyadhyānasamāpannasya tasminn eva ca samaye evaṃrūpayā prajñāya samanvāgatā bhavanti sma yad anyabuddhakṣetrasthā buddhā bhagavanta evam udānam udānayanti sma sādhu damaḥ sādhu śamaḥ sādhu saṃyamaḥ sādhu cīrṇo brahmacaryavāsaḥ sādhu praṇibhūteṣv avihiṃseti // atha khalu bhagavāṃs tasminn eva sihāsane niṣaṇṇaḥ iman trisāhasramahāsāhasraṃ lokadhātum abhibhūya tiṣṭhati bhāsate tapati virocate sma ābhayā varṇena śriyā tejasā ca pūrvasyān diśi dakṣiṇasyāṃ paścimāyām uttarasyām adha-ūrdhvavidikṣu gaṅgānadīvālikopamāl lokadhātūn abhibhūya tathāgatas tiṣṭhati bhāsate tapati virocate sma ābhayā varṇena śriyā tejasā ca // tadyathāpi nāma sumeruḥ parvatarājaḥ sarvvaparvatān abhibhūya tiṣṭhati bhāsate tapati virocate ābhayā varṇena śriyā tejasā ca evam eva bhagavān sarvalokadhātūn abhibhūya tiṣṭhati bhāsate tapati virocate sma ābhayā varṇena śriyā tejasā ca // atha khalu bhagavān punar eva yādṛk trisāhsaramahāsāhsre lokadhātau satvānām ātmabhāvas tatsamānam ātmabhāvaṃ prākṛtam upadarśayāmāsa // atha khalu yāvanto smiṃs trisāhasramahāsāhasre lokadhātau śuddhāvāsikāyikā (PvSPL kā_b) devā brahmakāyikāś ca paranirmitavaśavartinaś ca nirmāṇaratayaś ca tuṣitāś ca yāmāś ca trāyastriṃśāś ca cāturmahārājakāyikāś ca devās te tan tathāgatasyāsecanakam ātmabhāvaṃ dṛṣṭvā divyāni puṣpāṇi gṛhītvā divyagandhamālyavilepanacūrṇacīvaracchatraddhvajapatākāś ca gṛhītvā divyāni cotpalakumudasaugandhikapundarīkapadmāni gṛhītvā divyāni ca kesaratamālapatrāṇi gṛhītvā yena sa tathāgatasyāsecanaka ātmabhāvas tenopasaṃkrāntā ye ceha trisāhasramahāsāhasre lokadhātau manuṣyās te pi tan tathāgatasyāsecanakam ātmabhāvan dṛṣṭvā sthalajajalajāni puṣpāṇi gṛhītvā yena sa tathāgatasyāsecanaka ātmabhāvas tenopasaṃkrāntāḥ // atha khalu te devās te ca manuṣyās tābhir divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatraddhvajapatākābhis te sthalajajalajaiḥ puṣpais tan tathāgatakāyam avakiranti smābhyavakiranti sma abhiprakiranti sma // atha khalu yais taiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatraddhvajapatākāvarṣaiḥ sthajajalajaiś ca puṣpair bhagavān avakīrṇas tāni sarvāny uparyantarīkṣe bhagavato 'dhiṣṭhānena trisāhasramahāsāhasralokadhātupramāṇa ekaḥ kūṭāgāraḥ saṃsthito bhūt* tataś ca kūṭāgārād divyāni puṣpapaṭṭadāmāni lambante sma pralambante sma abhipralambante sma taiś ca puṣpadāmabhiḥ paṭṭadāmabhiś cāyan trisāhasramahāsāhasro lokadhātur atīva śobhate sma tena ca suvarṇavarṇena bhagavataḥ prabhāvabhāsena daśasu dikṣu pravisṛtena ekaikasyān diśi gaṅgānadīvālikopamā lokadhātavaḥ sphuṭā avabhāsitāś cābhūvan* asmiś ca trisāhasramahāsāhasre lokadhātau sarvacāturdvīpikeṣu lokadhātuṣu devamanuṣyānām* ekaikasyaitad abhūt* mama puratas tathāgato niṣiṇṇo dharman deśayati mama puratas tathāgato niṣiṇṇo dharman deśayatīti // atha khalu bhagavāṃs tasminn eva siṃhāsane niṣaṇṇaḥ punar api smitam akarot* yena smitāvabhāsenāyan trisāhasramahāsāhasro lokadhātuḥ sphuṭo bhūt* yāvad daśasu dikṣu gaṅgānadīvālikopamā lokadhātavaḥ sphuṭā abhūvan* ye ceha trisāhasramahāsāhasre lokadhātau satvāḥ te pūrvasyān diśi gaṅgānadīvālikopameṣu lokadhātuṣu buddhān bhagavataḥ paśyanti sma saśrāvakasaṃghāṃs tatra ca pūrvasyān diśi

(PvSPL ki_a) gaṅgānadīvālikopameṣu lokadhātuṣu ye satvās te pīmāṃ sahāṃ lokadhātuṃ paśyanti sma śākyamuniñ ca tathāgataṃ sārdhaṃ bhikṣusaṃghena evan dakṣiṇasyān diśi paścimāyām uttarasyāṃ vidikṣv adha-ūrdhvandigbhāge gaṅgānadīvālikopameṣu lokadhātuṣu buddhān bhagavantaḥ paśyanti sma saśrāvakasaṃghās teṣu ca lokadhātuṣu ye satvās te pīmāṃ sahāṃ lokadhātuṃ paśyanti sma śākyamuniñ ca tathāgataṃ sārdhaṃ bhikṣusaṃghena // atha khalu pūrvasyān diśi gaṅgānadīvālikopamāl lokadhātūn atikramya tebhyo yā sarvapaścimā lokadhātū ratnāvatī nāma tatra ratnākaro nāma tathāgato 'rhan samyaksambuddhas tiṣṭhati dhriyate yāpayati sa imām eva prajñāpāramitāṃ bodhisatvānān deśayati atha tatra lokadhātau samantaraśmir nāma bodhisatvo mahāsatvas taṃ mahāntam avabhāsan dṛṣṭvā tañ ca mahāntaṃ pṛthivīcālan tañ ca bhagavato secanakam atmabhāvan dṛṣṭvā yena sa bhagavān ratnākaras tathāgato 'rhan samyaksambuddhas tenopasaṃkrānta upasaṃkramya tasya bhagavataḥ pādāv abhivandya taṃ bhagavantaṃ ratnākaran tathāgatam etad avocat* ko bhagavan hetuḥ kaḥ pratyayo 'sya mahato 'vabhāsasya loke prādurbhāvāyāsya ca mahataḥ pṛthivīcālasyāsya cāsecanakasya tathāgatasyātmabhāvasya sandarśanāya // evam ukte sa bhagavān ratnākaras tathāgataḥ samantaraśmiṃ bodhisatvam etad avocat* asti kulaputretaḥ paścime digbhāge gaṅgānadīvālikopamāl lokadhātūn atikramya sahā nāma lokadhātus tatra śākyamunir nāma tathāgato rhan samyaksambuddhas tiṣṭhati dhriyate yāpayate sa bodhisatvānāṃ prajñāpāramitā saṃprakāśayati tasyām īdṛśo 'nubhāvaḥ // atha khalu samantaraśmir bodhisatvo ratnākaran tathāgatam etad avocat* gamiṣyāmy ahaṃ bhagavaṃs tāṃ sahāṃ lokadhātun taṃ bhagavantaṃ śākyamunin tathāgatam arhantaṃ samyaksambuddhan darśanāya vandanāya paryupāsanāya tāṃś ca bodhisatvān mahāsatvāṇ bhūyastvena kumārabhūtān dhāraṇīpratilabdhān samādhinirhārakuśalān sarvasamādhivaśipāraṅgatān darśanāya sa bhagavān āha gaccha tvaṃ kulaputra yasedānīṅ kālaṃ manyase // atha khalu ratnākaras tathāgato nānāratnamayāni suvarṇanirbhāsāni sahasrapatrāṇi padmāni samantaraśmaye bodhisatvāya prādād evañ cāvādīd etais tvaṃ kulaputra padmais saparivāras taṃ śākyamunin tathāgatam abhyavakireḥ evañ ca vadeḥ ratnākaro bhagavān* bhagavantam alpābādhatāṃ paripṛcchaty alpātaṃkatāṃ laghusamutthānatāṃ (PvSPL ki_b) yātrāṃ bala sukhasparśavihāratāṃ paripṛcchatīmāni ca tena bhagavatā ratnākareṇa tathāgatenārhatā samyaksambuddhena nānāratnāmayāni suvarṇāvabhāsāni sahasrapatrāṇi padmāni prahitāni bhagavata iti saṃprajānaṅkārī ca tvaṃ kulaputra tatra buddhakṣetre bhaves taṅ kasya hetor durāsadā hi te kulaputra bodhisatvā ye tatra sahāyāṃ lokadhātāv upapannāḥ // atha khalu samantaraśmir bodhisatvas tasya ratnākarasya tathāgatasya sakāśāt tāni nānāratnamayāni padmāni gṛhītvā suvarṇāvabhāsāni sahasrapatrāṇy anekair bodhisatvakoṭīnayutaśatasahasrair gṛhasthaiḥ pravrajitair dārakair dārikābhiś ca parivṛtaḥ puraskṛtaḥ pūrvasyān diśi teṣu gaṅgānadīvālikopameṣu buddhān bhagavatas satkurvan gurukurvan mānayan pūjayan puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhir yeneyaṃ sahā lokadhātus tena saṃprāptaḥ yena ca śākyamunis tathāgato 'rhan samyaksambuddhas tenopasaṃkrāmat upasaṃkramya bhagavataḥ pādau śirasābhivandyaikānte 'sthād ekānte sthitaś ca samantaraśmir bodhisatvo bhagavantaṃ śākyamunin tathāgatam etad avocat* ratnākaro bhagavān bhagavantam alpābādhatāṃ paripṛcchaty alpātaṃkatāṃ laghūtthānatāṃ yātrāṃ balaṃ sukhasparśavihāratāñ ca paripṛcchatīmāni ca tena bhagavatā ratnākareṇa tathāgatena nānāratnamayāni suvarṇanirbhāsāni sahasrapatrāṇi padmāni prahitāni bhagavataḥ // atha khalu bhagavāñ cchākyamunis tathāgatas tāni padmāni gṛhītvā yena te pūrvasyān diśi gaṅgānadīvālikopamā lokadhātavas tena prākṣipat taiś ca padmais te lokadhātavaḥ sphuṭā abhūvan* teṣu ca padmeṣu buddhavigrahā niṣaṇṇakās teṣu buddhakṣetreṣu dharman deśayanti sma yad utemam eva prajñāpāramitāpratisaṃyuktaṃ yaiś ca satvais sa dharmaś śrutas te sarve niyatā abhūvann anuttarāyāṃ samyaksambodhau // atha khalu ye te bodhisatvā mahāsatvā gṛhasthāḥ pravrajitāś ca dārakā dārikāś ca tato ratnāvatyā lokadhātos samantaraśminā bodhisatvena mahāsatvena sārdham āyātās te svakasvakaiḥ kuśalamūlair bhagavantaṃ śākyamuniṃ satkṛtya gurukṛtya saṃmānya saṃpūjya pādau śirasābhivandyaikānte nyasīdan* ekāntaniṣannāś ca te gṛhasthās te ca pravrajitās te ca dārakās tāś ca dārikā bhagavantaṃ śākyamunin tathāgatam etad avocan* ratnākaro bhagavāṃs tathāgataḥ bhagavato 'lpabādhātāṃ paripṛcchaty alpātaṃkatāṃ laghusamutthānatāṃ yātrāṃ balaṃ sukhasparśavihāratāñ ca paripṛcchati imāni ca tena bhagavatā ratnākareṇa tathāgatena padmāni preṣitāni bhagavataḥ atha khalu bhagavāñ cchākyamunis tathāgatas tāni padmā (PvSPL kham_a) manasikārād evaṃ hi śāriputra bodhisatvo mahāsatvaḥ prajñāpāramitāyāñ caran pūrvanivāsānusmṛtyabhijñājñānasākṣātkriyā dānam abhinirharati sa divyena cakṣuṣā viśuddhenātikrāntamānuṣyakeṇa satvān paśyati cyavamānān upapadyamānān suvarṇān durvarṇān hīnān praṇītān sugatān durgatān yathākarmopagān satvān yathābhūtaṃ prajānāty amī bhavantas satvāḥ kāyaduścaritena samanvāgatā vāgduścaritena samanvāgatā manoduścaritena samanvāgatā āryāṇām apavādakā mithyādṛṣṭayas te mithyādṛṣṭikarmasamādānahetoḥ kāyasya bhedāt paraṃ maraṇād apāyadurgativinipātan narakeṣūpapadyante amī punar bhavantas satvāḥ kāyasucaritena samanvāgatā vāksucaritena manaḥsucaritena samanvāgatā āryāṇām anapavādakās samyagdṛṣṭikās te samyagdṛṣṭikarmasamādānahetoḥ kāyasya bhedāt paraṃ maraṇāt sugatau svargaloka upapadyanta iti divyena cakṣuṣā viśuddhenātikrāntamānuṣyakeṇa daśa diśi loke ākāśadhātuparyavasāne sarvalokadhātuṣu ṣaḍgatikānāṃ satvānāñ cyutopapādaṃ yathābhūtaṃ prajānāti tena ca divyena cakṣuṣā na manyate tathā hi tac cakṣur acakṣur acintyatām upādāya yo 'haṃ paśyāmīti na manyate sa tad eva cakṣur nopalabhate svabhāvaśūnyatām upādāya svabhāvaviviktatām upādāya svabhāvānutpattikām upādāya sa divyacakṣuścetanām api notpādayati na divyacakṣurabhinirhāracetanām anyatra sarvākārajñatāmanasikārād evaṃ hi śāriputra bodhisatvo mahāsatvaḥ prajñāpāramitāyāñ caran divyacakṣurabhijñāsākṣātkriyājñānam abhinirharati sa āsravakṣayābhijñāsākṣātkriyājñānam abhinirharati na śrāvakabhūmiṃ vā pratyekabuddhabhūmiṃ vā patati nāpy anyaṅ kañcid dharmam āśaṃsamāno 'nyatrānuttarāṃ samyaksambodhim abhisambhotsyata iti sa tayā āsravakṣayasākṣātkriyābhijñājñānābhinirhārakuśalatayā na manyate tathā hi taj jñānam ajñānam acintyatām upādāya so 'haṃ prajānāmīti na manyate sa tad eva jñānan nopalabhate svabhāvaśūnyatām upādāya svabhāvaviviktatām upādāya svabhāvopalabdhitām upāya āsravakṣayajñānacetanām api notādayati nāsravakṣayasākṣātkriyābhijñājñānabhinirhāracetanām anyatra sarvākārajñatāmanasikād evaṃ hi śāriputra bodhisatvo mahāsatvaḥ prajñāpāramitāyāñ caran nāśravakṣayasākṣātkriyābhijñājñānam abhinirharaty eva punaś śāriputra bodhisatvasya mahāsatvasya prajñāpāramitāyāñ carataṣ ṣaḍabhijnāḥ paripūrayante pariśuddhyanti cābhijñāḥ pariśuddhās sarvākārajñatām asaṃyanti // santi śāriputra bodhisatvā mahāsatvā ye prajñāpāramitāyāñ caranto dānapāramitāyāṃ sthitvā sarvākārajñatāpanthānañ śodhanyanti atyantaśūnyatayā (PvSPL kham_b) anavagṛhītatām udāya // santi śāriputra bodhisatvā mahāsatvā ye prajñāpāramitāyāñ carantaś śīlapāramitāyāṃ sthitvā sarvākārajñatāpanthānañ śodhayanti atyantaśūnyatayā anaddhyāpattitām upādāya // santi śāriputra bodhisatvā mahāsatvā ye prajñāpāramitāyāñ carantaḥ kṣāntipāramitāyāṃ sthitvā sarvākārajñatāpanthānañ śodhayanti atyantaśūnyatayā akṣobhaṇatām upādāya // santi śāriputra bodhisatvā mahāsatvā ye prajñāpāramitāyāñ caranto ryapāramitāyāṃ sthitvā sarvākārajñatāpanthānañ śodhayanti atyantaśūnyatayā kāyikacaitasikavīryāsraṃsanatām upādāya // santi śāriputra bodhisatvā mahāsatvā ye prajñāpāramitāyāñ caranto dhyānapāramitāyāṃ sthitvā sarvākārajñatāpanthānañ śodhayanti atyantaśūnyatayā avikṣiptacittām upādāya // santi śāriputrā bodhisatvā mahāsatvā ye prajñāpāramitāyāñ carantas sarvākārajñatāpanthānañ śodhayanti dauṣprajñyacittaparivarjanatām upādāya evaṅ khalu śāriputra bodhisatvā mahāsatvāṣ ṣaṭsu pāramitāsu sthitvā sarvākārajñatāpanthānañ śodhayanti atyantaśūnyatayā agamanānāgamanatām upādāyāparigrahatām upādāya tat kasya hetor dānam āgraham upādāya prajñapyate śīlan dauḥśīlyatām upādāya kṣāntir akṣāntim upādāya vīryaṅ kausīdyam upādāya samādhir asamāhitatām upādāya prajñā dauṣprajñyam upādāya prajñapyate sa tīrṇa iti na manyate atīrṇa iti na manyate dānaṃ mātsaryam iti na manyate śīlan dauḥśīlyam iti kṣāntiḥ kṣobha iti vīryaṃ kausīdyam iti samādhir asamāhitateti prajñā duṣprajñateti na manyate vindako 'ham iti na manyate satkṛta iti na manyate asatkṛta iti na manyate tat kasya hetor na hi śāriputrānutpāda ākṛṣṭo 'ham iti manyate na vandito 'ham iti na satkṛto 'ham iti nāsatkṛto 'ham iti manyate tat kasya hetos tathā hi prajñāpāramitā sarvamanyanās samucchinattīha śāriputra prajñāpāramitāyāñ carato bodhisatvasya mahāsatvasya ye guṇā bhavanti na te śrāvakapratyekabuddhānāṃ saṃvidyante // imān guṇān paripūrayan satvānś ca paribhāvayati buddhakṣetrāñ ca pariśodhayati sarvākārajñatāñ cānuprāpnoti // punar aparañ śāriputra bodhisatvo mahāsatvaḥ prajñāpāramitāyāñ caran sarvasatvānām antike samacittatām utpādayati sarvasatvānām antike samacittatām utpādya sarvadharmasamatāṃ pratilabhate sarvadharmasamatāṃ pratilabhya tasyāṃ sarvadharmasamatāyāṃ sarvasatvān pratiṣṭhāpayati sa dṛṣṭa eva dharme buddhānāṃ bhagavatāṃ priyo bhavati manaāpaś ca sarvabodhisatvānāṃ sarvaśrāvakāṇāṃ sarvapratyekabuddhānāñ ca priyo bhavati manaāpaś ca sa yatra (PvSPL khaḥ_a) yatropapadyate tatra tatra na jātu cakṣuṣāmanaāpāni rūpāṇi paśyati na śrotreṇāmanaāpāñ cchabdāñ cchṛṇoti na ghrāṇenāmanaāpān gandhāñ jighrati na jihvayāmanaāpān rasān āsvādayati na kāyenāmanaāpān sparśān spṛśati na manasāmanaāpān dharmān vijānāti na ca parihīyate sarvakārajñatāyāḥ // asmin khalu punaḥ prajñāpāramitānirdeśe nirdiśyamāne tataḥ parṣadas trīṇi bhikṣuśatāni bhagavantaṃ yathāprāvṛtaiś cīvarair abhicchādayāmāsur anuttarāyāñ ca samyaksambodhau cittāny utpādayāmāsuḥ // atha khalu bhagavān smitam akarot* // atha khalv āyuṣmān ānanda utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇañ jānumaṇḍalaṃ pṛthivyāṃ pratisthāpya yena bhagavāṃs tenāñjaliṃ praṇamya bhagavantam etad avocat ko bhagavan hetuḥ kaḥ pratyayaḥ smitasya prāviṣkaraṇāya nāhetukān nāpratyayaṃ buddhā bhagavanta smitaṃ prāviṣkurvanti // bhagavān āha etāny ānanda trīṇi bhikṣuśatāny ekaṣaṣṭitame kalpe mahāketunāmānas tathāgatā arhantas samyaksambuddhā loka utpatsyante tārakopame kalpe itaś cyutās santaḥ akṣobḥyasya tathāgatasyārhatas samyaksambuddhasya buddhakṣetra upapatsyante abhiratyāṃ lokadhātau ṣaṣṭiś ca devaputrasahasrāś cāsyāṃ parṣady anayā dharmadeśanayā paripācitāni maitreyasya tathāgatasyārhatas samyaksambuddhasyāntike parinirvāsyanti // atha khalu tasyāṃ velāyāṃ bhagavataś śākyamuneḥ parṣanmaṇḍalāc catasraḥ parṣado bhagavato 'nubhāvena pūrvasyān diśi buddhasahasraṃ paśyanti sma mahatā buddhakṣetraguṇavyūhān evan dakṣiṇasyān diśi paścimāyām uttarasyām uttarapūrvāyāṃ pūrvadakṣiṇāyān dakṣiṇapaścimāyāṃ paścimottarāyām adha-ūrdhvam ekaikasyān diśi buddhasahasraṃ buddhasahasraṃ paśyanti sma mahatā buddhakṣetraguṇavyūhena na ceha sahāyāṃ lokadhātau tān buddhakṣetraguṇavyūhān paśyanti yān daśasu dikṣu teṣāṃ buddhānāṃ bhagavatām // atha khalu bhagavataś śākyamuneḥ parṣanmaṇḍalād daśabhiḥ prāṇisahasraiḥ praṇidhānāni kṛtāni vayaṃ bhagavaṃs tāni puṇyāni kariṣyāmo yaiḥ puṇyair eteṣu buddhakṣetreṣūpapatsyāmahaṃ iti // atha khalu bhagavāṃs teṣāṃ kulaputrāṇām āśaya viditvā tasyāṃ velāyāṃ smitam akarot* ānanda āha ko bhagavan hetuḥ kaḥ pratyayas smitasya prāviṣkaraṇāya nāhetukan nāpratyayaṃ buddhā bhagavantaḥ smitam āviṣkurvanti // bhagavān āha paśyasi tvam ānandemāni daśa prāṇisahasrāṇi ānanda āha paśyāmi bhagavan bhagavān āha etāny ānanda daśa prāṇisahasrāṇītaś cyutāni daśasu dikṣv eteṣu buddhakṣetreṣūpapatsyante na ca kadācit tathāgatavirahitā bhaviṣyanti tataḥ paścād vyūharājanāmānas tathāgatā arhantas samyaksaṃbuddhā loka utpatsyante // atha khalu āyuṣmāñ cchāriputra (PvSPL khaḥ_b) āyuṣmāñ ca mahāmaudgalyāyana āyuṣmāñ ca subhūtir āyuṣmāñ ca pūrṇo maitrāyaṇīputra āyuṣmāñ ca mahākāśyapa ete cānye ca sambahulā abhijñātābhijñātā bhikṣavo bodhisatvāś ca mahāsatvā bhikṣubhikṣuṇyupāsakopāsikāś ca bhagavantam etad avocan mahāpāramiteyaṃ bhagavann udārapāramiteyaṃ bodhisatvānāṃ mahāsatvānān yad uta prajñāpāramitā agrapāramiteyaṃ viśiṣṭapāramiteyaṃ parapāramiteyaṃ pravarapāramiteyaṃ praṇītapāramiteyam anuttarapāramiteyan niruttarapāramiteyam asamapāramiteyam asamasamapāramiteyam ākāśapāramiteyaṃ svalakṣanaśūnyatāpāramiteyaṃ sarvaguṇasamanvāgatapāramiteyaṃ sarvaśūnyatāsamanvāgatapāramiteyam anamṛdyapāramiteyaṃ bhagavan bodhisatvānāṃ mahāsatvānāṃ yad uta prajñāpāramitā atra hi bhagavan prajñāpāramitāyāñ caradbhir bodhisatvair mahāsatvair asamasaman dānan dattan tair asamasamā dānapāramitā paripūritā tair asamasama ātmabhāvapratilabdhaye samasamasya dharmasya lābhino bhaviṣyanti yad utānuttarāyās samyaksambodheḥ // evam asamasamaṃ śīlaṃ kṣāntir vīryan dhyānam asamasamā prajñā bhāvitā tair asamasamā prajñāpāramitā paripūritā tair asamasama ātmabhāvaḥ pratilabdhas te samasamasya dharmasya lābhino bhaviṣyanti yadutānuttarāyās samyaksambodher atraive ca tvaṃ bhagavan prajñāpāramitāyāñ carann asamasamasya rūpasya lābhī jātaḥ asamasamāyā vedanāyās saṃjñāyās saṃskārāṇām asamasamasya vijñānasya lābhī jātaḥ asamasamāṃ bodhim abhisambuddho samasaman dharmacakraṃ pravartitavān evam atītānāgatapratyutpannā buddhā bhagavanto 'traiva prajñāpāramitāyāñ caranto 'nuttarāṃ samyaksambodhim abhisambuddhā abhisambuddhyante abhisaṃbhotsyante ca tasmāt tarhi bhagavan sarvadharmāṇāṃ pāraṅgantukāmena bodhisatvena mahāsatvena prajñāpāramitāyāṃ yogaṅkaraṇīyo namaskaraṇīyās te bhagavaṃ bodhisatvā mahāsatvās sadevamānuṣāsureṇa lokena ye 'syāṃ prajñāpāramitāyāñ caranti // evam ukte bhagavāṃs tān sambahulān mahāśrāvakāṃs tāṃś ca bodhisatvān mahāsatvān etad avocad evam etat kulaputrā evam etan namaskaranīyās te bodhisatvā mahāsatvās sadevamānuṣāsureṇa lokena ye 'syāṃ prajñāpāramitāyāñ caranti // tat kasya hetor bodhisatvam* kulaputrā mahāsatvam āgamya manuṣyalokasya loke prādurbhāvo bhavaty evan devalokasya kṣatriyamahāsālakulānāṃ brāhmaṇamahāsālakulānān gṛhapatimahāsālakulānāṃ rājñāñ cakravartināñ cāturmahārājikānān devānān trāyastriṅśānāṃ yāmānān tuṣitānān nirmāṇaratīnāṃ paranirmitavaśavartināṃ brahmakāyikānāṃ brahmapurohitānāṃ brahmapārṣadyānāṃ mahābrahmaṇāṃ parīttābhānām apramāṇābhānām ābhāsvarāṇāṃ parīttaśubhānām (PvSPL ga_a) apramāṇaśubhānāṃ śubhakṛtsnānāṃ bṛhatphalānām asaṃjñisatvānāṃ śuddhāvāsānāṃ sudṛśānāṃ sudarśanānām aspṛhāṇām atapānām akaniṣṭhānāñ cākāśānantyāyatanopagānāṃ vijñānānantyāyatanopagānām ākiñcanyāyatanopagānān naivasaṃjñānāsaṃjñāyatanopagānān devānāṃ loke prādurbhāvo bhavati srotaāpannānāṃ sakṛdāgāminām anāgāminām arhataṃ pratyekabuddhānāṃ bodhisatvānāṃ mahāsatvānān tathāgatānām arhatāṃ samyaksambuddhānāṃ loke prādurbhāvo bhavati bodhisatvaṃ mahāsatvam āgamya trayāṇāṃ ratnānāṃ yad idaṃ buddharatnasya dharmaratnasya saṃgharatnasya loke prādurbhāvo bhavati bodhisatvaṃ mahāsatvam āgamya sarveṣāṃ laukikānāñ jīvitopakaraṇānām annapānavastrayānaśayyāsanaglānapratyayabhaiṣajyapariskārāṇāṃ maṇimuktāvaiḍūryaśaṃkhaśilāpravāḷajātarūparajatānāṃ loke prādurbhāvo bhavati yāvat kulaputrās sarvasukhopadhānānān divyānāṃ mānuṣyakāṇāñ ca bhavasukhānān nirvāṇasukhānāñ ca loke prādurbhāvo bhavati sarvas sa kulaputrā bodhisatvaṃ mahāsatvam āgamya tat kasya hetos tathā hi kulaputrā bodhisatvo mahāsatvaḥ prajñāpāramitāyāñ caran satvān* ṣaṭsu pāramitāsu niyojayati dānan dāpayati śīle niyuṅkte kṣāntau pratiṣṭhāpayati vīrye niyojayati dhyāne pratiṣṭhāpayati prajñāyā niyojayati bodhisatvaṃ mahāsatvam āgamya satvā dānapāramitāyāṃ yāvat prajñāpāramitāyāñ caranti te dānapāramitāyāṃ yāvat prajñāpāramitāyāñ carantas sarvalaukikalokottarās saṃpattīr anuprāpnuvanti tasmāt tarhi kulaputrā bodhisatvo mahāsatvas sarvasatvānāṃ hitasukhāya pratipanno bhavati // atha khalu bhagavāṃs tasyāṃ velāyāñ jihvendriyaṃ mūkhān nirṇāmyemān trisāhasramahāsāhasraṃ lokadhātuñ jihvendriyeṇācchādayāmāsa atha khalu tato jihvendriyād anekavarṇā nānānvarṇā arciso niścārya pūrvasyān diśi gaṅgānadīvālikopamāl lokadhātūn avabhāsayamāsuḥ evan dakṣiṇasyāṃ paścimāyām uttarasyāṃ pi dikṣv adha-ūrdhvāyān diśi gaṅgānadīvālikopamāl lokadhātūn avabhāsayāmāsuḥ // atha khalu pūrvasyān diśi gaṅgānadīvālikopameṣu lokadhātuṣv aprameyāsaṃkhyeyā bodhisatvā mahāsatvās taṃ prabhāvyūhan dṛṣṭvā svakasvasvakeṣu buddhakṣetreṣu buddhān bhagavataḥ paripṛcchanti sma kasyāyaṃ bhagavann anubhāvo yenāyam evaṃrūpaḥ prabhāvabhāsas sandṛśyante te buddhā bhagavantas tān bodhisatvān mahāsatvān evam āhuḥ eṣa kulaputrāḥ paścime digbhāge sahāyāṃ lokadhātau śākyamunir nāma tahāgato 'rhan samyaksambuddhas tena jihvendriyaṃ mukhān nirṇāmya daśasu dikṣu gaṅgānadīvālikopamā lokadhātavo mahatāvabhāsena (PvSPL ga_b) sphuṭīkṛtā yad uta bodhisatvānāṃ mahāsatvānāṃ prajñāpāramitādeśanāya saṃprakāśanāya te bodhisatvā mahāsatvās tāṃs tathāgatān evam āhur gamiṣyāmo vayaṃ bhagavaṃs tāṃ sahāṃ lokadhātun taṃ bhagavantaṃ śākyamunin tathāgatam arhantaṃ samyaksambuddhan darśanāya vandanāya paryupāsanāya tāṃś ca daśadiksannipatitān bodhisatvān mahāsatvān darśanāya tāñ ca prajñāpāramitāṃ śravaṇāya te buddhā bhagavanta evam āhur yasyedānīṃ kulaputrāḥ kālaṃ manyaddhva evan dakṣiṇasyān diśi paścimāyām uttarasyāṃ vidikṣv adha-ūrdhvāyān diśi gaṅgānadīvālikopameṣu lokadhātuṣv aprameyāsaṃkhyeyā bodhisatvā mahāsatvās taṃ prabhāvyūhan dṛṣṭvā svakasvakeṣu buddhakṣetreṣu buddhān bhagavantaḥ paripṛcchanti sma kasyāyaṃ bhagavann anubhāvo yenāyam evaṃrūpaḥ prabhāvabhāsas sandṛśyate te buddhā bhagavantas tān bodhisatvān māhāsatvān evam āhuḥ eṣa kulaputrā adhodigbhāge sahāṃyāṃ lokadhātau śākyamunir nāma tāthāgato 'rhan samyaksambuddhas tena jihvendriyan nirṇāmya daśasu dikṣu gaṅgānadīvālikopamā lokadhātavo mahatāvabhāsena sphuṭīkṛtā yad uta bodhisatvānāṃ mahāsatvānāṃ prajñāpāramitān deśanāya saṃprakāśanāya te bodhisatvā mahāsatvās tāṃs tathāgatān evam āhur gamiṣyāmo vayaṃ bhagavaṃs tāṃ sahāṃ lokadhātun tañ ca bhagavantaṃ śākyamunin tathāgatam arhantaṃ samyaksambuddhan darśanāya vandanāya paryupāsanāya tāṃś ca daśadiksannipatitān bodhisatvān mahāsatvān darśanāya vandanāya tāñ ca prajñāpāramitāṃ śravaṇāya te buddhā bhagavanta evam āhur yasyedānīṃ kulaputrāḥ kālaṃ manyadhve // atha khalu daśabhyo digbhyas te bodhisatvāḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākā gṛhītvā nānāratnasuvarṇarūpyapuṣpapuṭaṃ parigṛhītvā mahatyā tūryatāṇḍāvacarasaṃgītyā bhagavantaṃ śākyamunin tathāgatam upasaṃkrāntā abhūvan* // atha khalu cāturmahārājikā devā yāvad akaniṣṭhā devā divyāni puṣpadhūpagandhamālyavilepanacūrṇotpalapadmakumudapuṇḍarīkamaṇḍāravakesaratamālapatrāṇi gṛhītvā yena bhagavāṃs tenopasaṃkrāman* atha khalu te bodhisatvā mahāsatvās te ca devās taiḥ puṣpadhūpagandhamālyavilepanais tathāgatam arhantaṃ samyaksambuddham avakiranti sma atha khalu tāni puṣpāṇi viyad abhyudgamyāsya trisāhasramahāsāhasrasya lokadhātor upariṣṭhāt puṣpavitānāṃ saṃsthitañ caturaśrañ ca catusthūṇaṃ samambhāgaśas suvibhaktaṃ ramaṇīyaṃ manoramaṃ yat puṣpavitānan dṛṣṭvā tato bodhisatvamahāsatvaparṣado devaparṣadaś ca prāṇikoṭinayutaśatasahasreṇānutpattakeṣu dharmeṣu kṣāntiḥ pratilabdhā ta utthāyāsanebhya ekāṃsam uttarāsaṅgān kṛtvā dakṣiṇāni jānumaṇḍalāni pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃs tenāñjaliṃ praṇamayya bhagavantam etad avocan vayaṃ bhagavann anāgate (PvSPL gā_a) 'dhvany evaṃrūpāṇān dharmāṇāṃ lābhino bhavema yathā tathāgato 'rhan samyaksambuddhaḥ evañ ca śrāvakasaṃghaṃ pariharema evañ ca parṣadi dharman deśayema yathaitarhi tathāgato dharman deśayati // atha khalu bhagavāṃs teṣān daśadigabhyāgatānāṃ bodhisatvānāṃ mahāsatvānān teṣāñ ca devānām āśayaṃ viditvā sarvadharmāṇām anutpādāyānirodhāyānabhisaṃskārāyāprādurbhāvāya kṣāntiñ ca viditvā smitam akarot* // atha khalv āyuṣmān ānanda utthāyāsanād ekāṃsam uttarāsaṅgaṅ kṛtvā dakṣiṇañ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃs tenāñjaliṃ praṇamayya bhagavantam etad avocat ko bhagavan hetuḥ kaḥ pratayaḥ smitasya prādurbhāvāya nāhetukan nāpratyayaṃ buddhā bhagavanta smitam āviṣkurvanti evam ukte bhagavān āyuṣmantam ānandam etad avocad etenānanda prāṇikoṭīnayutaśatasahasreṇānutpattikeṣu dharmeṣu kṣāntiḥ pratilabdhā ete cānāgate 'dhvany aṣṭāṣaṣṭyā kalpakoṭibhir bodhyaṅgapuṣpanāmānas tathāgatā arhantas samyaksambuddhā loka utpatsyante puṣpākare kalpe // atha khalu bhagavāṃs tasyāṃ velāyām ayuṣmantaṃ subhūtim āmantrayāmāsa pratibhātu te subhūte bodhisatvānāṃ mahāsatvānāṃ prajñāpāramitām ārabhya dhārmikīṅ kathāṅ kartuṃ yathā bodhisatvā mahāsatvā prajñāpāramitāyāñ caranto niryāyur iti // atha khalu teṣāṃ bodhisatvānāṃ mahāsatvānān teṣāñ ca maśrāvakāṇān teṣāñ ca devaputrāṇām etad abhavat* // kin nu khalv āyuṣmān subhūtis svakena prajñāpratibhānabalādhānena bodhisatvānāṃ mahāsatvānāṃ prajñāpāramitām upadekṣyaty uta buddhānubhāvena // atha khalv āyuṣmān subhūtir buddhānubhāvena teṣāṃ bodhisatvānāṃ mahāsatvānān teṣāñ ca mahāśrāvakāṇān teṣāñ ca devaputrāṇāñ cetasaiva cetaḥparivitarkam ājñāyāyuṣmantaṃ śāriputram etad avocat tat kiñcid āyuṣmañ cchāriputra bhagavataś śrāvakā bhāṣante deśayanty udīrayanti sarvas sa tathāgatasya puruṣākāro veditavyas taṅ kasya hetor yo hi tathāgatena dharmo deśitas tasyān dharmadeśanāyāṃ śikṣamāo bhagavataś śrāvakās tān dharmatāṃ sākṣātkurvanti tān dharmatāṃ sākṣātkṛtya yad yad eva bhāṣante deśayanty upadiśanti sarvan tad dharmatayā na viruddhyate tathāgata evaiṣa śāriputropāyakauśalyayogena bodhisatvānāṃ mahāsatvānāṃ prajñāpāramitām upadekṣyaty aviṣayo 'trāyuṣmāñ cchāriputra sarvaśrāvakapratyekabuddhānāṃ bodhisatvānāṃ mahāsatvānāṃ prajñāpāramitām upadeśam // atha khalv āyuṣmān subhūtir bhagavantam etad avocat* bodhisatvo mahāsatva iti bhagavann ucyate kasyaitad bhagavan dharmasyādhivacanaṃ yad uta bodhisatva iti prajñāpāramiteti vā nāhaṃ bhagavaṃs tan dharmaṃ samanupaśyāmi (PvSPL gā_b) yad uta bodhisatva iti prajñāpāramiteti vā so 'haṃ bhagavan bodhisatvam asamanupaśyan prajñāpāramitām apy anupalabhamānaḥ katamaṃ bodhisatvaṃ katamasyāṃ prajñāpāramitāyām avavadiṣyāmy anuśāsiṣyāmi // evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocan nāmamātram idaṃ subhūte yad uta prajñāpāramiteti bodhisatva iti bodhisatvanāmeti tad api nāma nādhyātman na bahirdhā nobhayam antareṇopalabhyate tadyathā pi nāma subhūte satvas satva iti nāmnocyate na ca kadācit satvopalabdhir yac ca nāma tad dharmaprajñaptimātran tasyāś ca dharmaprajñaptir notpādo na nirodho 'nyatra nāmasaṃketamātreṇa vyavahriyate tac ca nāma nādhyātman na bahirdhā nobhayam antareṇopalabhyate evam ātmasatvajīvajantupoṣapuruṣapudgalamanujamānavakārakavedakajanakapaśyakā iti subhūte sarvam etad dharmaprajñaptimātran tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāmasaṃketanamātreṇa vyavahriyate tac ca nāma nādhyātmān na bahirdhā nobhayam antareṇopalabhyate evam eva subhūte yad ucyate prajñāpāramiteti bodhisatva iti bodhisatvanāmeti sarvam etad dharmaprajñaptimātran tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāmasaṃketamātreṇa vyavahriyate tac ca nāma nādhyātmān na bahirdhā nobhayam antareṇopalabhyate tadyathāpi nāma subhūte idam ādhyātmakaṃ rūpam iti sarvam etad dharmaprajñaptimātran tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāmasaṃketamātreṇa vyavahriyate tac ca nāma nādhyātman na bahirdhā nobhayam antareṇopalabhyate evaṃ vedanāsaṃjñāsaṃskārāvijñānam iti subhūte dharmaprajñaptimātram etad tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāmasaṃketamātreṇa vyavahriyate tac ca nāma nādhyātman na bahirdhā nobhayam antareṇopalabhyate evam eva subhūte yad ucyate prajñāpāramiteti bodhisatva iti bodhisatvanāmeti sarvam etan dharmaprajñaptimātran tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāmasaṃketamātreṇa vyavahriyate tac ca nāma nādhyātman na bahirdhā nobhayam antareṇopalabhyate cakṣur iti subhūte dharmaprajñaptimātram etat tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāmasaṃketamātreṇa vyavahriyate tac ca nāma nādhyātman na bahirdhā nobhayam antareṇopalabhyate // evaṃ śrotra ghrāṇa jihvā kāyo mana iti subhūte dharmaprajñaptimātram etat tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra dharmasaṃketamātreṇa vyavahriyate tac ca nāma nādhyātman na bahirdhā nobhayam antareṇopalabhyate rūpam iti subhūte dharmaprajñaptimātram etat tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāmasaṃketamātreṇa vyavahriyate tac ca nāma nādhyātman na bahirdhā nobhayam antareṇopalabhyate. evaṃ śabdo gandho rasaḥ spraṣṭavyan dharma iti subhūte dharmapra