Pancavimsatisahasrika Prajnaparamita = PvSPL Based on the edition by Oskar von Hinber: "Sieben Goldbltter einer Pacaviatishasrik Prajpramit aus Anurdhapura", Nachrichten der Akademie der Wissenschaften in Gttingen, Phil.-Hist.Kl. 1983, pp. 189-207. Input by Klaus Wille (Gttingen, Germany) #<...># = BOLD for pagination %<...>% = ITALICS for restored passages NOTE: Gemination of consonants has been simplified! ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a 195 long A 249 long i 197 long I 253 long u 198 long U 244 vocalic r 173 vocalic R 227 long vocalic r 204 vocalic l 202 long vocalic l 203 velar n 199 velar N 167 palatal n 164 palatal N 165 retroflex t 194 retroflex T 232 retroflex d 172 retroflex D 214 retroflex n 239 retroflex N 215 palatal s 211 palatal S 193 retroflex s 171 retroflex S 229 anusvara 230 capital anusvara 245 visarga 247 capital visarga 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ Pacaviatishasrik Prajpramit (##) namas sarvajya // eva may rutam ekasmin samaye bhagavn rjaghe viharati sma gdhrake parvate mahat bhikusaghena srdha pacamtrair bhikusahasrais sarvair arhadbhi ksravair nikleair vabhtai suvimuktacittai suvimuktaprajair jneyair mahngai ktaktyai ktakarayair apahtabhrair anuprptasvakrthai parika%%vasayojanais samyagjsuvimuktacittais sarvacetovaiparamapramiprptai pacamtrair bhikuatair upsakair upsikbhi ca srdha sarvair dadharmair anekai ca bodhisatvakonayutaatasahasrai srdha sarvair dhrapratilabdhai nyatvi%%ribhir animittagocarai praidhnkalpitai kntisamatpratilabdhair asagadhrapratilabdhair acyutbhijair deyavacanair akuhakair alapakair apagatajtlbhacittai nirmiadharmadeakair gambhradharmakntipra%%tair vairadyaprptair mrakarmasamatikrntai karmvaraapratiprasrabdhair dharmapravicayavibhaktinirdeakualair asakhyeyakalpapraidhnasusamrabdhai smitamukhai prvlpibhi apagatabhrkumukhair gthbhigtlapanakualair apagatalnacittair ancchedyapratibhnair anantaparadabhibhavanavairadyasamanvgatair anantakalpakonisaraakualair mymarcidakacandrasvapnapratirutkpratibhsapratibimbanirmopamadharmdhimuktais satvagaticaritaskmanndhimuktyavatrakualair apratihatacittair adhimtrakntisamanvgatair yathtmyvataraakualais sarvabuddhaketrnantavyhapraidhnaprasthnaparightair asakhyeyalokadhtubuddhnusmtisamdhisatatasamitamabhimukhbhtair aparimitabuddhdhyeaakualair nndyanuayaparyavasthnakleapraamanakualais samdhivikrŬitaatasahasranirhrakualai // tadyath badhraplena ca bodhisatvena mahsatvena ratnkarea ca susrthavhena ca naradattena ca varuadattena ca guhaguptena ca indradattena ca uttaramatin ca vieamatin ca vardhamnamatin ca amoghadarin ca susaprasthitena ca suvikrntavikrmia ca nityodyuktena ca nityaprayuktena ca anikiptadhurea ca sryagarbhea ca anupamamatin ca avalokitevarea ca mahsthmaprptena ca majuriy ca vajramatin ca ratnamudrhastena ca nityotkiptahastena ca maitreyea ca bodhisatvena mahsatvena // evapramukhair anekair bodhisatvakonayutaatasahasrai // atha khalu bhagavn svayam eva sihsana prajapya nyadat paryakam bhujya jukya praidhny (##) abhvan* sarva%%stamit abhvan* ye ca satvs tbhyo nirayatiryagyoniyamalokagatibhya cyuts %%e sarve %%manuyepapadyante sma te devamanuyepapann bhagavata evnubhvena prvajanmny anusmaranti sma anusmtya tenaiva prtiprmodyena svakasvakeu buddhaketreu ye buddh bhagavantas tem antikam upasakrnt upasakramya te buddhn bhagavat p%% ktv sarve präjalayo bhtv tn buddhn bhagavato namasyanti sma // atha khalu tenaiva kaalavamuhrtena ye 'smis trishasramahs%% lokadhtau andhs satvs te caku rpi payanti sma %%dhir rotrea abdä cchvanti sma unmatt smti pratilabhante sma vikiptacitt ekgracitt bhavanti sma nagn cvaraprvt bhavanti sma jighatsit pragtr bhavanti sma tit vigatapips bhavanti sma rogasp vigatarog bha%%i sma hnendriy pariprendriy bhavanti sma aviratkualakyavmanaskarmntjv satv viratkualakyvmanaskarmntjv bhavanti sma sarvasatv ca mtpitsamacitt bhavanti sma bhrtbhagi%% samacitt%<>% mitrmtyajtislohitasamacitt daak%%alakarmapathasevina ca bhavanti sma brahmacria ucayo nirmagandh sarvasukhasamarpit dasukha pratilabhante sma tadyathpi nma ttyadhynasampannasya tasminn eva ca samaye evarpay prajya samanvgat bhavanti sma yad anyabuddhaketrasth buddh bhagavanta evam udnam udnayanti sma sdhu dama sdhu ama sdhu sayama sdhu cro brahmacaryavsa sdhu praibhtev avihiseti // atha khalu bhagavs tasminn eva sihsane niaa iman trishasramahshasra lokadhtum abhibhya tihati bhsate tapati virocate sma bhay varena riy tejas ca prvasyn dii dakiasy pacimym uttarasym adha-rdhvavidiku gagnadvlikopaml lokadhtn abhibhya tathgatas tihati bhsate tapati virocate sma bhay varena riy tejas ca // tadyathpi nma sumeru parvatarja sarvvaparvatn abhibhya tihati bhsate tapati virocate bhay varena riy tejas ca evam eva bhagavn sarvalokadhtn abhibhya tihati bhsate tapati virocate sma bhay varena riy tejas ca // atha khalu bhagavn punar eva ydk trishsaramahshsre lokadhtau satvnm tmabhvas tatsamnam tmabhva prktam upadaraymsa // atha khalu yvanto smis trishasramahshasre lokadhtau uddhvsikyik (##) dev brahmakyik ca paranirmitavaavartina ca nirmarataya ca tuit ca ym ca tryastri ca cturmahrjakyik ca devs te tan tathgatasysecanakam tmabh%% divyni pupi ghtv divyagandhamlyavilepanacracvaracchatraddhvajapatk ca ghtv divyni cotpalakumudasaugandhikapundarkapadmni ghtv divyni ca kesaratamlapatri ghtv yena sa tathgatasysecanaka tmabhvas tenopasakrnt ye ceha trishasramahshasre lokadhtau manuys te pi tan tathgatasysecanakam tmabhvan dv sthalajajalajni pupi ghtv yena sa tathgatasysecanaka tmabhvas tenopasakrnt // atha khalu te devs te ca manuys tbhir divybhi pupadhpagandhamlyavilepanacracvaracchatraddhvajapatkbhis te sthalajajalajai pupais tan tathgatakyam avakiranti smbhyavakiranti sma abhiprakiranti sma // atha khalu yais tai pupadhpagandhamlyavilepanacracvaracchatraddhvajapatkvarai sthajajalajai ca pupair bhagavn avakras tni sarvny uparyantarke bhagavato 'dhihnena trishasramahshasralokadhtuprama eka kgra sasthito bht* tata ca kgrd divyni pupapaadmni lambante sma pralambante sma abhipralambante sma tai ca pupadmabhi paadmabhi cyan tr%%shasramah%%hasro lokadhtur atva obhate sma tena ca suvaravarena bhagavata prabhvabhsena daasu diku pravistena ekaikasyn dii gagnadvlikopam lokadhtava sphu avabhsit cbhvan* asmi%<>% ca trishasramahshasre lokadhtau sarvacturdvpikeu lokadhtuu devamanuynm* ekaikasyaitad abht* mama puratas tathgato niio dharman deayati mama puratas tathgato niio dharman deayatti // atha khalu bhagavs tasminn eva sihsane niaa punar api smitam akarot* yena smitvabhsenyan trishasramahshasro lokadhtu sphuo bht* yvad daasu diku gagnadvlikopam lokadhtava sphu abhvan* ye ceha trishasramahshasre lokadhtau satv te prvasyn dii gagnadvlikopameu lokadhtuu buddhn bhagavata payanti sma sarvakasaghs tatra ca prvasyn dii (##) gagnadvlikopameu lokadhtuu ye satvs te pm sah lokadhtu payanti sma kyamuni ca tathgata srdha bhikusaghena evan dakiasyn dii pacimym uttarasy vidikv adha-rdh%%an%%igbhge gagnadvlikopameu lokadhtuu buddhn bhagavanta payanti sma sarvakasagh%<>%s teu ca lokadhtuu ye satvs te pm sah lokadhtu payanti sma kyamuni ca tathgata srdha bhikusaghena // atha khalu prvasyn dii gagnadvlikopaml lokadhtn atik%%amya tebhyo y sarvapacim lokadht ratnvat nma tatra ratnkaro nma tathgato 'rhan samyaksambuddhas tihati dhriyate ypayati sa imm eva prajpramit bodhisatvnn deayati atha tatra lokadhtau samantaramir nma bodhisatvo mahsatvas ta mahntam avabhsan dv ta ca mahnta pthivclan ta ca bhagavato secanakam atmabhvan dv yena sa bhagavn ratnkaras tathgato 'rhan samyaksambuddhas tenopasakrnta upasakramya tasya bhagavata pdv abhivandya ta bhagavanta ratnkaran tathgatam etad avocat* ko %%n hetu ka pratyayo 'sya mahato 'vabhsasya loke prdurbhvysya ca mahata pthivclasysya csecanakasya tathgatasy%%vasya sandaranya // evam ukte sa bhagavn ratnkaras tathgata samantarami bodhisatvam etad avocat* asti kulaputreta pacime digbhge gagnadvlikopaml lokadhtn atikramya sah nma lokadhtus tatra kyamuni%%thgato rhan samyaksambuddhas tihati dhriyate ypayate sa bodhisatvn prajpramit saprakayati tasym do 'nubhva // atha khalu samantaramir bodhisatvo ratnkaran tathgatam etad avocat* gamiymy aha bhagavas t sah lokadhtun ta bhagavanta kyamunin tathgatam arhanta samyaksambuddhan da%%anya vandanya paryupsanya t ca bodhisatvn mahsatv bhyastvena kumrabhtn dhrapratilabdhn samdhini%%rakualn sarvasamdhivaipragatn daranya sa bhagavn ha gaccha tva kulaputra yasedn kla manyase // atha khalu ratnkaras tathgato nnratnamayni suvaranirbhsni sahasrapatri padmni samantaramaye bodhisatvya prdd eva cv%
%tais tv%% kulaputra padmais saparivras ta kyamunin tathgatam abhyava%% eva ca vade ratnkaro bhagavn* bhagavantam alpbdhat paripcchaty alptakat laghusamutthna%% (##) ytr bala%<>% sukhasparavihra%%cchatmni ca tena bhagavat ratnkarea tathgatenrhat samyaksambuddhena nnratnmayni suvarvabhsni sahasrapatri padmni prahitni bhagavata iti saprajnakr ca tva kulaputra tatra buddhaketre bhaves ta kasya hetor dursad hi te kulaputra bodhisatv ye tatra sahy lokadhtv upapann // atha khalu samantaramir bodhisatvas tasya ratnkarasya tathgatasya sakt tni nnratnamayni padmni ghtv suvarvabhsni sahasrapatry anekair bodhisatvakonayutaatasahasrair ghasthai pravrajitair drakair drikbhi ca parivta puraskta prvasyn dii teu gagnadvlikopameu buddhn bhagavatas satkurvan gurukurvan mnayan pjayan pupadhpagandhamlyavilepanacracvaracchatradhvajapatkvaijayantbhir yeneya sah lokadhtus tena saprpta yena ca kyamunis tathgato 'rhan samyaksambuddhas tenopasakrmat upasakramya bhagavata pdau irasbhivandyaiknte 'sthd eknte sthita ca samantaramir bodhisatvo bhagavanta kyamunin tathgatam etad avocat* ratnkaro bhagavn bhagavantam alpbdhat paripcchaty alptakat laghtthnat ytr bala sukhasparavihratä ca paripcchatmni ca tena bhagavat ratnkarea tathgatena nnratnamayni suvaranirbhsni sahasrapatri padmni prahitni bhagavata // atha khalu bhagavä cchkyamunis tathgatas tni padmni ghtv yena te prvasyn dii gagnadvlikopam lokadhtavas tena prkipat tai ca padmais te lokadhtava sphu abhvan* teu ca padmeu buddhavigrah niaaks teu buddhaketreu dharman deayanti sma yad utemam eva prajpramitpratisayukta yai ca satvais sa dharma rutas te sarve niyat abhvann anuttary samyaksambodhau // atha khalu ye te bodhisatv mahsatv ghasth pravrajit ca drak drik ca tato ratnvaty lokadhtos samantaramin bodhisatvena mahsatvena srdham yts te svakasvakai kualamlair bhagavanta kyamuni satktya guruktya samnya sapjya pdau irasbhivandyaiknte nyasdan* ekntaniann ca te ghasths te ca pravrajits te ca draks t ca drik bhagavanta kyamunin tathgatam etad avocan* ratnkaro bhagavs tathgata bhagavato 'lpabdht paripcchaty alptakat laghusamutthnat ytr bala sukhasparavihratä ca paripcchati imni ca tena bhagavat ratnkarea tathgatena padmni preitni bhagavata atha khalu bhagavä cchkyamunis tathgatas tni padm (##) manasikrd eva hi riputra bodhisatvo mahsatva prajpramityä caran prvanivsnusmtyabhijjnasktkriy dnam abhinirharati sa divyena caku viuddhentikrntamnuya%%a satvn payati cyavamnn upapadyamnn suvarn durvarn hnn pratn sugatn durgatn yathkarmopagn satvn yathbhta prajnty am bhavantas satv kyaducaritena samanvgat vgducaritena samanvgat manoducaritena samanvgat rym apavdak mi%%s te mithydikarmasamdnaheto kyasya bhedt para marad apyadurgativiniptan narakepapadyante am punar bhavantas satv kyasucaritena samanvgat vksucaritena manasucaritena samanvgat rym anapavdaks samyagdiks te samyagdikarmasamdnaheto k%% bhedt para marat sugatau svargaloka upapadya%%ta iti divyena caku viuddhentikrntamnuyakea daa dii loke kadhtuparyavasne sarvalokadhtuu agatikn satvnä cyutopapda yathbhta prajnti tena ca divyena caku na manyate tath hi tac cakur acakur acintyatm updya yo 'ha %%ti na manyate sa tad eva cakur nopalabhate svabhvanyatm updya svabhvaviviktatm updya svabhvnutpattikm updya sa divyacakucetanm api notpdayati na divyacakurabhinirhracetanm anyatra sarvk%%jatmanasikrd eva hi riputra bodhi%%satva prajpramityä caran divya%%bhijsktkri%%nam abhini%%ti sa sravakaybhijsktkriyjnam abhinirharati na rvakabhmi v pratyekabuddhabhmi v patati npy anya kacid dharmam %<>%asamno 'nyatrnuttar samyaksambodhim abhi%%tsyata iti sa tay srava%%yas%%nbhi%%k%%alatay na manyate tath hi taj jnam ajnam acintyatm updya so 'ha prajnmti na manyate sa tad eva jnan nopalabhate svabhvanyatm updya svabhvaviviktatm updya svabh%%itm up%%ya sravakayajnacetanm api notdayati nsravakayasktkriybhijjnabhinirhracetanm anyatra sarvkrajatmanasik%%d eva hi riputra bodhisatvo mahsatva prajpramityä caran nravakayasktkriybhijjnam %%raty eva%<>% puna riputra bodhisatvasya mahsatvasya prajpramityä carata a%%yante pariuddhyanti cbhij pariuddh%<>%s sarvkrajatm asayanti // santi riputra bodhi%%tv mahsatv ye prajpramityä caranto dnapramity sthitv sarvk%%tpanthna odhanyanti atyanta%<>%nyatay (##) anavaghtat%%p%% // santi riputra bodhisatv mahsatv ye prajpramityä caranta lapramity sthitv sarvkrajatpanthna odhayanti atyantanyatay anaddhypattitm updya // santi riputra bodhisatv mahsatv ye prajpramityä caranta kntipramity sthitv sarvkrajatpanthna odhayanti atyantanyatay akobhaatm updya // santi riputra bodhisatv mahsatv ye prajpramityä caranto %%ryapramity sthitv sarvkrajatpanthna odhayanti atyantanyatay kyikacaitasika%%rysrasanatm updya // santi riputra bodhisatv mahsatv ye prajpramityä caranto dhynapramity sthitv sarvkrajatpanthna odhayanti atyanta%%tay avikiptacittm updya // santi riputr bodhisatv mahsatv ye prajpramityä carantas sarvkrajatpanthna odhayanti dauprajyacittaparivarjanatm updya eva khalu riputra bodhisatv mahsatvë asu pramitsu sthitv sarvkrajatpanthna odhayanti atyantanyatay agamanngamanatm updyparigrahatm updya tat kasya hetor dnam graham updya prajapyate lan daulyatm updya kntir akntim updya vrya kausdyam updya samdhir asamhitatm updya praj dauprajyam updya prajapyate sa tra iti na manyate atra iti na manyate dna mtsaryam iti na manyat%% lan daulyam iti knti kobha iti vrya kausdyam iti samdhir asamhitateti praj duprajateti na manyate vindako 'ham iti na manyate satkta iti na manyate asatkta iti na manyate tat kasya hetor na hi riputrnutpda ko 'ham iti manyate na vandito 'ham iti na satkto 'ham iti nsatkto 'ham iti manyate tat kasya hetos tath hi prajpramit sarvamanyans samucchinattha riputra prajpramityä carato bodhisatvasya mahsatvasya ye gu bhavanti na te rvakapratyekabuddhn savidyante // imn gun pariprayan satvn ca paribhvayati buddhaketrä ca pariodhayati sarvkrajatä cnuprpnoti // punar apara riputra bodhisatvo mahsatva prajpramityä caran sarvasatvnm antike samacittatm utpdayati sarvasatvnm antike samacittatm utpdya sarvadharmasamat pratilabhate sarvadharmasamat pratilabhya tasy sarvadharmasamaty sarvasatvn pratihpayati sa da eva dharme buddhn bhagavat priyo bhavati manapa ca sarvabodhisatvn sarvarvak sarvapratyekabuddhnä ca priyo bhavati manapa ca sa yatra (##) yatropapadyate tatra tatra na jtu cakumanapni rpi payati na rotremanapä cchabdä cchoti na ghrenmanapn gandhä jighrati na jihvaymanapn rasn svdayati na kyenmanapn sparn spati na manasmanapn dharmn vijnti na ca parihyate sarvakrajaty // asmin khalu puna prajpramitnirdee nirdiyamne tata paradas tri bhikuatni bhagavanta yathprvtai cvarair abhicchdaymsur anuttaryä ca samyaksambodhau cittny utpdaymsu // atha khalu bhagavn smitam akarot* // atha khalv yumn nanda utthysand eksam uttarsaga ktv dakia jnumaala pthivy pratisthpya yena bhagavs tenäjali praamya bhagavantam etad avocat ko bhagavan hetu ka pratyaya smitasya prvikaraya nhetukn npratyaya buddh bhagavanta smita prvikurvanti // bhagavn ha etny nanda tri bhikuatny ekaaitame kalpe mah%%nas tathgat arhantas samyaksambuddh loka utpatsyante trakopame kalpe ita cyuts santa akobyasya tathgatasyrhatas samyaksambuddhasya buddhaketra upapatsyante abhiraty lokadhtau ai ca devaputrasahasr csy parady anay dharmadeanay paripcitni maitreyasya tathgatasyrhatas samyaksambuddhasyntike parinirvsyanti // atha khalu tasy vely bhagavata kyamune paranmaal%%tasra parado bhagavato 'nubhvena prvasyn dii buddhasahasra payanti sma mahat buddhaketraguavyhn evan dakiasyn dii pacimym uttarasym uttaraprvy prvadakiyn dakiapacimy pacimottarym adha-rdhvam ekaikasyn dii buddhasahasra buddhasahasra payanti sma mahat buddhaketraguavyhena na ceha sahy lokadhtau tn buddhaketraguavyhn payanti yn daa%% te buddhn bhagavatm // atha khalu bhagavata kyamune paranmaald daabhi prisahasrai praidhnni ktni vaya bhagavas tni puyni kariymo yai puyair eteu buddhaketrepapatsymaha iti // atha khalu bhagavs te ku%%m aya%<>% viditv tasy vely sm%%tam akarot* nanda ha ko bhagavan hetu ka pratyayas smitasya prvikaraya nhetukan npratyaya buddh bhagavanta smitam vikurvanti // bhagavn ha payasi tvam nandemni daa prisahasri nanda ha paymi bhagavan bhagavn ha etny nanda daa prisahasrta cy%%tni daasu dikv eteu buddhaketrepapatsyante na ca kadcit tathgatavirahit bhaviyanti tata pacd vyharjanmnas tathgat arhantas samyaksabuddh loka utpatsyante // atha khalu yumä cchriputra (##) yumä ca mahmaudgalyyana yumä ca subhtir yumä ca pro maitryaputra yumä ca mahkyapa ete cnye ca sambahul abhijtbhijt bhikavo bodhisatv ca mahsatv bhikubhikuyupsakop%%k ca bhagavantam etad avocan mahpramiteya bhagavann udrapramiteya bodhisatvn mahsatvnn yad uta prajpramit agrapramiteya viiapramiteya parapramiteya pravarapramiteya pratapramiteyam anuttarapramiteyan niruttarapramiteyam asamapramiteyam asamasamapramiteyam kapramiteya svalakananyatpramiteya sarvaguasamanvgatapramiteya sarvanyatsamanvgatapramiteyam anamdyapramiteya bhagavan bodhisatvn mahsatvn yad uta prajpramit atra hi bhagavan prajpramityä cara%%bhir bodhisatvair mahsatvair asamasaman dnan dattan tair asamasam dnapramit pariprit tair asamasama tmabhvapratilabdhaye samasamasya dharmasya lbhino bhaviyanti yad utnuttarys samyaksambodhe // evam asamasama la kntir vryan dhynam asamasam praj bhvit tair asamasam prajpramit pariprit tair asamasama tmabhva pratilabdhas te samasamasya dharmasya lbhino bhaviyanti yadutnuttarys samyaksambodher atraive ca tva bhagavan prajpramityä carann asamasamasya rpasya lbh jta asamasamy vedanys sajys saskrm asamasamasya vijnasya lbh jta asamasam bodhim abhisambuddho samasaman dharmacakra pravartitavn evam attngatapratyutpann buddh bhagavanto 'traiva %%pramityä caranto 'nuttar samyaksambodhim abhisambuddh abhisambuddhyante abhisabhotsyante ca tasmt tarhi bhagavan sarvadharm pragantukmena bodhisatvena mahsatvena prajpramity yogakarayo nama%%rays te bhagava bodhisatv mahsatvs sadevamnusurea lokena ye 'sy prajpramityä caranti // evam ukte bhagavs tn sambahuln mahrvaks t ca bodhisatvn mahsatvn etad avocad evam etat kulaputr evam etan namaskaranys te bodhisatv mahsatvs sadevamnusurea lokena ye 'sy prajpramityä caranti // tat kasya hetor bodhisatvam* kulaputr mahsatvam gamya manuyalokasya loke prdurbhvo bhavaty e%%n d%%valokasya katriyamahslakuln brhmaamahslakulnn ghapatimahslakuln rjä cakra%%rtinä cturmahrjiknn devn%%strin ymnn tuitnn nirmaratn paranirmitavaavartin brahmakyikn brahmapurohitn brahmapradyn mahbrahma parttbhnm aprambhnm bhsvar parttaubhnm (##) apramaubhn ubhaktsnn bhatphalnm asajisatvn uddhvsn sudn sudarannm asphm atapnm akan%%hnä cknantyyatanopagn vijnnantyyatanopagnm kicanyyatanopagnn naivasajnsajyatanopagnn devn loke prdurbhvo bhavati srotapannn sakdgminm angminm arhata pratyekabuddhn bodhisatvn mahsatvnn tath%%m a%%t samyaksambuddhn loke prdurbhvo bhavati bodhisatva mahsatvam gamya tray ratnn yad ida buddharatnasya dharmaratnasya sagharatnasya loke prdurbhvo bhavati bodhisatva mahsatvam gamya sarve laukiknä jvitopakaranm annapnavastra%%ayysanaglnapratyayabhaiajyapariskr maimuktvairyaakhailpravajtarparajatn loke prdurbhvo bhavati yvat kulaputrs sarvasukhopadhnnn divyn m%%yakä ca bhavasukhnn nirvasukhnä ca loke prdurbhvo bhavati sarvas sa kulaputr bodhisatva mahsatvam gamya tat kasya hetos tath hi kulaputr bodhisatvo mahsatva prajpramityä caran satvn* asu pramitsu niyojayati dnan dpayati %% niyukte kntau pratihpayati vrye ni%%jayati dhyne pratihpayati prajy%<>% niyojayati bodhisatva mahsatvam gamya satv dnapramity yvat prajpramityä caranti te dnapramity yvat prajpramityä carantas sarvalaukikalokottars sapattr anuprpnuvanti tasmt tarhi kulaputr bodhisatvo mahsatvas sarvasatvn hitasu%%ya pratipanno bhavati // atha khalu bhagavs tasy velyä jihvendriya mkhn nirmyemn trishasramahshasra lokadhtu jihvendriyecchdaymsa atha khalu tato %%ihvendriyd anekavar nnnvar arciso %%crya prvasyn dii gagnadvlikopaml lo%%dht%<>%n avabhsayamsu evan dakiasy pacimym uttarasy pi dikv adha-rdhvyn dii gagnadvlikopaml lokadhtn avabhsaymsu // atha khalu prvasyn dii gagnadvlikopameu lokadhtuv aprameysakhyey bodhisatv mahsatvs ta prabhvy%%v svakasvasvakeu buddhaketreu buddhn bhagavata paripcchanti sma kasyya bhagavann anubhvo yenyam evarpa prabhvabhsas sandyante te buddh bhagavantas tn bodhisatvn mahsatvn evam hu ea kulaputr pacime %%ge sahy lokadhtau kyamunir nma tahgato '%%ha%%mbuddhas tena jihvendriya mukhn nirmya daasu dik%% gagnadvlikopam lokadhtavo mahatvabhsena (##) sphukt yad uta bodhisatvn mahsatvn prajpramitdeanya saprakanya te bodhisatv mahsatvs ts tathgatn evam hur gamiymo vaya bhagavas t sah lokadhtun ta bhagavanta kyamunin tathgatam arhanta samyaksambuddhan daranya vandanya paryupsanya t ca daadiksannipatitn bodhisatvn mahsatvn daranya tä ca prajpramit ravaya te buddh bhagavanta evam hur yasyedn kulaputr kla manyaddhva evan dakiasyn dii pacim%<>%ym uttarasy vidikv a%%rdhvyn dii gagnadvlikopameu lokadhtuv aprameysakhyey bodhisatv mahsatvs ta prabhvyhan dv svakasvakeu buddhaketreu buddhn bhagavanta paripcchanti sma kasyya bhagavann anubhvo yenyam evarpa prabhvabhsas sandyate te buddh bhagavantas tn bodhisatvn mhsatvn evam hu ea kulaputr adhodigbhge sahy lokadhtau kyamunir nma tthgato 'rhan samyaksambuddhas tena jihvendriyan nirmya daasu diku gagnadvlikopam lokadhtavo mahatvabhsena sphukt yad uta bodhisatvn mahsatvn prajpramitn deanya saprakanya te bodhisatv mahsatvs ts tathgatn evam hur gamiymo vaya bhagavas t sah lokadhtun ta ca bhagavanta kyamunin tathgatam arhanta samyaksambuddhan daranya vandanya paryupsanya %%di%%sanni%%titn bodhisatvn mahsatvn daranya vandanya tä ca prajpramit ravaya te buddh bhagavanta evam hur yasyedn kulaputr k%% manyadhve // atha khalu daabhyo digbhyas te bodhisatv pupadhpagandhamlyavilepanacracvaracchatradhvajapatk ghtv nnratnasuvararpyapupapu%% pari%%htv mahaty tryatvacarasagty bhagavanta kyamunin tathgatam upasakrnt abhvan* // atha khalu cturmahrjik dev yvad akanih dev divyni pupadhpagandhamlyavilepanacrotpalapadmakumudapuarkamaravakesaratamlapatri ghtv yena bhagavs tenopasakrman* atha khalu te bodhisatv mahsatvs te ca devs tai pupadhpagandhamlyavilepanais tathgatam arhanta samyaksambuddham avakiranti sma atha khalu tni pupi viyad abhyudgamysya trishasramahshasrasya lokadhtor upariht pupavitn sasthita caturara ca catustha samambhgaas suvibhakta ramaya manorama yat pupavitnan dv tato bodhisatvamahsatvaparado devaparada ca prikoi%%yutaatasahasrenutpattakeu dharmeu k%<>%nti pratilabdh ta utthysanebhya eksam uttarsagn ktv dakini jnumaalni pthivy pratihpya yena bhagavs tenäjali praamayya bhagavantam etad avocan vaya bhagavann angate (##) 'dhvany evarpn dharm lbhino bhavema yath tathgato 'rhan samyaksambuddha eva ca rvakasagha pariharema eva ca paradi dharman deayema yathaitarhi tathgato dharman deayati // atha khalu bhagavs ten daadigabhygatn bodhisatvn mahsatvnn te%< ca>% devnm aya viditv sarvadharmm anutpdy%%rodhynabhisaskryprdurbhvya knti%< ca>% viditv smitam akarot* // atha khalv yumn nanda utthysand eksam uttarsaga ktv dakia jnumaala pthivy%<>% pratihpya yena bhagavs tenäjali praamayya bhagavantam etad avocat ko bhagavan hetu ka prataya smitasya prdurbhvya nhetukan npratyaya buddh bhagavanta smitam vikurvanti evam ukte bhagavn yumantam nandam etad avocad etennanda prikonayutaatasa%%nutpattikeu dharmeu knti pratilabdh ete cngate 'dhvany aëay kalpakoibhir bodhyagapupanmnas tathgat arhantas samyaksambuddh loka utpatsyante pupkare kalpe // atha khalu bhagavs tasy velym ayumanta subhtim mantraymsa pratibhtu te subhte bodhisatvn mahsatvn prajpramitm rabhya dhrmik kath kartu yath bodhisatv mahsatv %%pramityä caranto niryyur iti // atha khalu te bodhisatvn mahsatvnn teä ca ma%%rvakn teä ca devaputrm etad abhavat* // kin nu khalv yumn subhtis svakena prajpratibhnabaldhnena bodhisatvn mahsatvn prajpramitm upadekya%%ta buddhnubhvena // atha khalv yumn subhtir buddhnubhvena te bodhisatvn mahsatvnn teä ca mahrvakn teä ca devaputrä cetasaiva cetaparivi%%rkam jy%%manta riputram etad %%t kicid yuma cchriputra bhagavata %%k bhëante deayanty udrayanti sarvas sa tathgatasya purukro veditavyas ta kasya hetor yo hi tathgatena dharmo deitas tasyn dharmadeany ikam%<>%o bhaga%% rvaks tn dharmat sktkurvanti tn dharmat sk%%tya yad yad e%% bh%<>%ante deayanty %% sarvan tad dharmatay na viruddhyate tathgata evaia riputropyakaua%% mahsatvn prajpramitm upadekyaty aviayo 'tryumä cchriputra sarvarvakapratyekabuddhn bodhisatvn mahsatvn prajpramitm upadeam // atha khalv yumn %%ntam etad avocat* bo%%nn %%cyate kasyaitad bhagavan dharmasydhi%%na yad uta bodhisatva iti prajpramiteti v nha bhagavas tan dharma samanupaymi (##) yad uta bodhisatva it%%jpramiteti v so 'ha bhagavan bodhisatvam asamanupayan prajpramitm apy anupalabhamna katama bodhisatva katamasy prajpramitym avavadiymy anusiymi // evam ukte bhagavn yumanta subhtim etad avocan nmamtram ida subhte yad uta prajpramiteti bodhisatva iti bodhisatvanmeti tad api nma ndhytman na bahirdh nobhayam antareopalabhyate tadyath pi nma subhte satvas satva iti nmnocyate na ca kadcit satvopalabdhir yac ca nma tad dharmaprajaptimtran tasy ca dharmaprajaptir notpdo na nirodho 'nyatra nmasaketamtrea vyavahriyate tac ca nma ndhytman na bahirdh nobhayam antareopalabhyate evam tmasatvajvajantupoapuruapudgalamanujamnavakrakavedakajanakapayak iti subhte sarvam etad dharmaprajaptimtran tasy ca dharmaprajapter notpdo na nirodho 'nyatra nmasaketanamtrea vyavahriyate tac ca nma ndhytmn na bahirdh nobhayam antareopalabhyate evam eva subhte yad ucyate prajpramiteti bodhisatva iti bodhisatvanmeti sarvam etad dharmaprajaptimtran tasy ca dharmaprajapter notpdo na nirodho 'nyatra nmasaketamtrea vyavahriyate tac ca nma ndhytmn na bahirdh nobhayam antareopalabhyate tadyathpi nma subhte idam dhytmaka rpam iti sarvam etad dharmaprajaptimtran tasy ca dharmaprajapter notpdo na nirodho 'nyatra nmasaketamtrea vyavahriyate tac ca nma ndhytman na bahirdh nobhayam antareopalabhyate eva vedansajsaskrvijnam iti subhte dharmaprajaptimtram etad tasy ca dharmaprajapter notpdo na nirodho 'nyatra nmasaketamtrea vyavahriyate tac ca nma ndhytman na bahirdh nobhayam antareopalabhyate evam eva subhte yad ucyate prajpramiteti bodhisatva iti bodhisatvanmeti sarvam etan dharmaprajaptimtran tasy ca dharmaprajapter notpdo na nirodho 'nyatra nmasaketamtrea vyavahriyate tac ca nma ndhytman na bahirdh nobhayam antareopalabhyate cakur iti subhte dharmaprajaptimtram etat tasy ca dharmaprajapter notpdo na nirodho 'nyatra nmasaketamtrea vyavahriyate tac ca nma ndhytman na bahirdh nobhayam antareopalabhya%% // eva rotra%<>% ghra%<>% jihv kyo mana iti subhte dharmaprajaptimtram etat tasy ca %%prajapte%% notpdo na nirodho 'nyatra dharmasaketamtrea vyavahriyate tac ca nma ndhytman na bahirdh nobhayam antare%%palabhyate rpam iti subhte dharmaprajaptimtram etat tasy ca dharmaprajapter no%%do na nirodho 'nya%% nmasaketamtrea vyavahriyate tac ca nma ndhytman na bahirdh nobhayam antareopala%%te. eva abdo gandho rasa spraavyan dharma iti subhte dharmapra