Pancavimsatisahasrika Prajnaparamita = PvSPL Based on the edition by Oskar von Hinber: "Sieben Goldbl„tter einer Pa¤caviü÷atisāhasrikā Praj¤āpāramitā aus Anurādhapura", Nachrichten der Akademie der Wissenschaften in G”ttingen, Phil.-Hist.Kl. 1983, pp. 189-207. Input by Klaus Wille (G”ttingen, Germany) #<...># = BOLD for pagination %<...>% = ITALICS for restored passages NOTE: Gemination of consonants has been simplified! ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a ā 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r į 231 vocalic R č 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ī 239 velar N đ 240 palatal n ¤ 164 palatal N Ĩ 165 retroflex t ņ 241 retroflex T ō 242 retroflex d ķ 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ų 249 retroflex S ú 250 anusvara ü 252 capital anusvara ũ 253 visarga ū 254 long e š 185 long o ē 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ Pa¤caviü÷atisāhasrikā Praj¤āpāramitā (##) namas sarvaj¤āya // evaü mayā ÷rutam ekasmin samaye bhagavān rājagįhe viharati sma gįdhrakåņe parvate mahatā bhikųusaüghena sārdhaü pa¤camātrair bhikųusahasrais sarvair arhadbhiū kųãõāsravair niųkle÷air va÷ãbhåtaiū suvimuktacittaiū suvimuktapraj¤air ājāneyair mahānāgaiū kįtakįtyaiū kįtakaraõãyair apahįtabhārair anuprāptasvakārthaiū parikųãõa%%vasaüyojanais samyagāj¤āsuvimuktacittais sarvacetova÷iparamapāramiprāptaiū pa¤camātrair bhikųuõã÷atair upāsakair upāsikābhi÷ ca sārdhaü sarvair dįųņadharmair anekai÷ ca bodhisatvakoņãnayuta÷atasahasraiū sārdhaü sarvair dhāraõãpratilabdhaiū ÷ånyatāvi%%ribhir animittagocaraiū praõidhānākalpitaiū kųāntisamatāpratilabdhair asaīgadhāraõãpratilabdhair acyutābhij¤air ādeyavacanair akuhakair alapakair apagataj¤ātįlābhacittaiū nirāmiųadharmade÷akair gambhãradharmakųāntipāraī%%tair vai÷āradyaprāptair mārakarmasamatikrāntaiū karmāvaraõapratiprasrabdhair dharmapravicayavibhaktinirde÷aku÷alair asaükhyeyakalpapraõidhānasusamārabdhaiū smitamukhaiū pårvālāpibhiū apagatabhråkuņãmukhair gāthābhigãtālapanaku÷alair apagatalãnacittair anācchedyapratibhānair anantaparųadabhibhaüvanavai÷āradyasamanvāgatair anantakalpakoņãniūsaraõaku÷alair māyāmarãcidakacandrasvapnaprati÷rutkāpratibhāsapratibimbanirmāõopamadharmādhimuktais satvagaticaritasåkųmanānādhimuktyavatāraku÷alair apratihatacittair adhimātrakųāntisamanvāgatair yathātmyāvataraõaku÷alais sarvabuddhakųetrānantavyåhapraõidhānaprasthānaparigįhãtair asaükhyeyalokadhātubuddhānusmįtisamādhisatatasamitamabhimukhãbhåtair aparimitabuddhādhyeųaõaku÷alair nānādįųņyanu÷ayaparyavasthānakle÷apra÷amanaku÷alais samādhivikrãķita÷atasahasranirhāraku÷alaiū // tadyathā badhrapālena ca bodhisatvena mahāsatvena ratnākareõa ca susārthavāhena ca naradattena ca varuõadattena ca guhaguptena ca indradattena ca uttaramatinā ca vi÷eųamatinā ca vardhamānamatinā ca amoghadar÷inā ca susaüprasthitena ca suvikrāntavikrāmiõa ca nityodyuktena ca nityaprayuktena ca anikųiptadhureõa ca såryagarbheõa ca anupamamatinā ca avalokite÷vareõa ca mahāsthāmaprāptena ca ma¤ju÷riyā ca vajramatinā ca ratnamudrāhastena ca nityotkųiptahastena ca maitreyeõa ca bodhisatvena mahāsatvena // evaüpramukhair anekair bodhisatvakoņãnayuta÷atasahasraiū // atha khalu bhagavān svayam eva siühāsanaü praj¤apya nyaųãdat paryaīkam ābhujya įjukāyaü praõidhānyā (##) abhåvan* sarva%%stamitā abhåvan* ye ca satvās tābhyo nirayatiryagyoniyamalokagatibhya÷ cyutās %%e sarve %%manuųyeųåpapadyante sma te devamanuųyeųåpapannā bhagavata evānubhāvena pårvajanmāny anusmaranti sma anusmįtya tenaiva prãtiprāmodyena svakasvakeųu buddhakųetreųu ye buddhā bhagavantas teųām antikam upasaükrāntā upasaükramya teųāü buddhānāü bhagavatāü p%<ādavandanāī>% kįtvā sarve prā¤jalayo bhåtvā tān buddhān bhagavato namasyanti sma // atha khalu tenaiva kųaõalavamuhårtena ye 'smiüs trisāhasramahāsā%% lokadhātau andhās satvās te cakųuųā råpāõi pa÷yanti sma %%dhirāū ÷rotreõa ÷abdā¤ cchįõvanti sma unmattāū smįtiü pratilabhante sma vikųiptacittā ekāgracittā bhavanti sma nagnā÷ cãvaraprāvįtā bhavanti sma jighatsitāū pårõagātrā bhavanti sma tįųitāū vigatapipāsā bhavanti sma rogaspįųņāū vigatarogā bha%%i sma hãnendriyāū paripårõendriyā bhavanti sma aviratāku÷alakāyavāīmanaskarmāntājãvāū satvā viratāku÷alakāyāvāīmanaskarmāntājãvā bhavanti sma sarvasatvā÷ ca mātāpitįsamacittā bhavanti sma bhrātįbhagi%% samacitt%<ā>% mitrāmātyaj¤ātisālohitasamacittā da÷ak%%÷alakarmapathasevina÷ ca bhavanti sma brahmacāriõaū ÷ucayo nirāmagandhāū sarvasukhasamarpitā ãdį÷asukhaü pratilabhante sma tadyathāpi nāma tįtãyadhyānasamāpannasya tasminn eva ca samaye evaüråpayā praj¤āya samanvāgatā bhavanti sma yad anyabuddhakųetrasthā buddhā bhagavanta evam udānam udānayanti sma sādhu damaū sādhu ÷amaū sādhu saüyamaū sādhu cãrõo brahmacaryavāsaū sādhu praõibhåteųv avihiüseti // atha khalu bhagavāüs tasminn eva sihāsane niųaõõaū iman trisāhasramahāsāhasraü lokadhātum abhibhåya tiųņhati bhāsate tapati virocate sma ābhayā varõena ÷riyā tejasā ca pårvasyān di÷i dakųiõasyāü pa÷cimāyām uttarasyām adha-årdhvavidikųu gaīgānadãvālikopamāl lokadhātån abhibhåya tathāgatas tiųņhati bhāsate tapati virocate sma ābhayā varõena ÷riyā tejasā ca // tadyathāpi nāma sumeruū parvatarājaū sarvvaparvatān abhibhåya tiųņhati bhāsate tapati virocate ābhayā varõena ÷riyā tejasā ca evam eva bhagavān sarvalokadhātån abhibhåya tiųņhati bhāsate tapati virocate sma ābhayā varõena ÷riyā tejasā ca // atha khalu bhagavān punar eva yādįk trisāhsaramahāsāhsre lokadhātau satvānām ātmabhāvas tatsamānam ātmabhāvaü prākįtam upadar÷ayāmāsa // atha khalu yāvanto smiüs trisāhasramahāsāhasre lokadhātau ÷uddhāvāsikāyikā (##) devā brahmakāyikā÷ ca paranirmitava÷avartina÷ ca nirmāõarataya÷ ca tuųitā÷ ca yāmā÷ ca trāyastriü÷ā÷ ca cāturmahārājakāyikā÷ ca devās te tan tathāgatasyāsecanakam ātmabhā%%ā divyāni puųpāõi gįhãtvā divyagandhamālyavilepanacårõacãvaracchatraddhvajapatākā÷ ca gįhãtvā divyāni cotpalakumudasaugandhikapundarãkapadmāni gįhãtvā divyāni ca kesaratamālapatrāõi gįhãtvā yena sa tathāgatasyāsecanaka ātmabhāvas tenopasaükrāntā ye ceha trisāhasramahāsāhasre lokadhātau manuųyās te pi tan tathāgatasyāsecanakam ātmabhāvan dįųņvā sthalajajalajāni puųpāõi gįhãtvā yena sa tathāgatasyāsecanaka ātmabhāvas tenopasaükrāntāū // atha khalu te devās te ca manuųyās tābhir divyābhiū puųpadhåpagandhamālyavilepanacårõacãvaracchatraddhvajapatākābhis te sthalajajalajaiū puųpais tan tathāgatakāyam avakiranti smābhyavakiranti sma abhiprakiranti sma // atha khalu yais taiū puųpadhåpagandhamālyavilepanacårõacãvaracchatraddhvajapatākāvarųaiū sthajajalajai÷ ca puųpair bhagavān avakãrõas tāni sarvāny uparyantarãkųe bhagavato 'dhiųņhānena trisāhasramahāsāhasralokadhātupramāõa ekaū kåņāgāraū saüsthito bhåt* tata÷ ca kåņāgārād divyāni puųpapaņņadāmāni lambante sma pralambante sma abhipralambante sma tai÷ ca puųpadāmabhiū paņņadāmabhi÷ cāyan tr%%sāhasramah%<ās>%āhasro lokadhātur atãva ÷obhate sma tena ca suvarõavarõena bhagavataū prabhāvabhāsena da÷asu dikųu pravisįtena ekaikasyān di÷i gaīgānadãvālikopamā lokadhātavaū sphuņā avabhāsitā÷ cābhåvan* asmi%<ü>%÷ ca trisāhasramahāsāhasre lokadhātau sarvacāturdvãpikeųu lokadhātuųu devamanuųyānām* ekaikasyaitad abhåt* mama puratas tathāgato niųiõõo dharman de÷ayati mama puratas tathāgato niųiõõo dharman de÷ayatãti // atha khalu bhagavāüs tasminn eva siühāsane niųaõõaū punar api smitam akarot* yena smitāvabhāsenāyan trisāhasramahāsāhasro lokadhātuū sphuņo bhåt* yāvad da÷asu dikųu gaīgānadãvālikopamā lokadhātavaū sphuņā abhåvan* ye ceha trisāhasramahāsāhasre lokadhātau satvāū te pårvasyān di÷i gaīgānadãvālikopameųu lokadhātuųu buddhān bhagavataū pa÷yanti sma sa÷rāvakasaüghāüs tatra ca pårvasyān di÷i (##) gaīgānadãvālikopameųu lokadhātuųu ye satvās te pãmāü sahāü lokadhātuü pa÷yanti sma ÷ākyamuni¤ ca tathāgataü sārdhaü bhikųusaüghena evan dakųiõasyān di÷i pa÷cimāyām uttarasyāü vidikųv adha-årdh%%an%%igbhāge gaīgānadãvālikopameųu lokadhātuųu buddhān bhagavantaū pa÷yanti sma sa÷rāvakasaüghā%<ü>%s teųu ca lokadhātuųu ye satvās te pãmāü sahāü lokadhātuü pa÷yanti sma ÷ākyamuni¤ ca tathāgataü sārdhaü bhikųusaüghena // atha khalu pårvasyān di÷i gaīgānadãvālikopamāl lokadhātån atik%%amya tebhyo yā sarvapa÷cimā lokadhātå ratnāvatã nāma tatra ratnākaro nāma tathāgato 'rhan samyaksambuddhas tiųņhati dhriyate yāpayati sa imām eva praj¤āpāramitāü bodhisatvānān de÷ayati atha tatra lokadhātau samantara÷mir nāma bodhisatvo mahāsatvas taü mahāntam avabhāsan dįųņvā ta¤ ca mahāntaü pįthivãcālan ta¤ ca bhagavato secanakam atmabhāvan dįųņvā yena sa bhagavān ratnākaras tathāgato 'rhan samyaksambuddhas tenopasaükrānta upasaükramya tasya bhagavataū pādāv abhivandya taü bhagavantaü ratnākaran tathāgatam etad avocat* ko %%n hetuū kaū pratyayo 'sya mahato 'vabhāsasya loke prādurbhāvāyāsya ca mahataū pįthivãcālasyāsya cāsecanakasya tathāgatasyā%%āvasya sandar÷anāya // evam ukte sa bhagavān ratnākaras tathāgataū samantara÷miü bodhisatvam etad avocat* asti kulaputretaū pa÷cime digbhāge gaīgānadãvālikopamāl lokadhātån atikramya sahā nāma lokadhātus tatra ÷ākyamuni%%thāgato rhan samyaksambuddhas tiųņhati dhriyate yāpayate sa bodhisatvānāü praj¤āpāramitā saüprakā÷ayati tasyām ãdį÷o 'nubhāvaū // atha khalu samantara÷mir bodhisatvo ratnākaran tathāgatam etad avocat* gamiųyāmy ahaü bhagavaüs tāü sahāü lokadhātun taü bhagavantaü ÷ākyamunin tathāgatam arhantaü samyaksambuddhan da%%÷anāya vandanāya paryupāsanāya tāü÷ ca bodhisatvān mahāsatvāõ bhåyastvena kumārabhåtān dhāraõãpratilabdhān samādhini%%raku÷alān sarvasamādhiva÷ipāraīgatān dar÷anāya sa bhagavān āha gaccha tvaü kulaputra yasedānãī kālaü manyase // atha khalu ratnākaras tathāgato nānāratnamayāni suvarõanirbhāsāni sahasrapatrāõi padmāni samantara÷maye bodhisatvāya prādād eva¤ cāvā%%tais tv%% kulaputra padmais saparivāras taü ÷ākyamunin tathāgatam abhyava%% eva¤ ca vadeū ratnākaro bhagavān* bhagavantam alpābādhatāü paripįcchaty alpātaükatāü laghusamutthāna%% (##) yātrāü bala%<ü>% sukhaspar÷avihāra%%cchatãmāni ca tena bhagavatā ratnākareõa tathāgatenārhatā samyaksambuddhena nānāratnāmayāni suvarõāvabhāsāni sahasrapatrāõi padmāni prahitāni bhagavata iti saüprajānaīkārã ca tvaü kulaputra tatra buddhakųetre bhaves taī kasya hetor durāsadā hi te kulaputra bodhisatvā ye tatra sahāyāü lokadhātāv upapannāū // atha khalu samantara÷mir bodhisatvas tasya ratnākarasya tathāgatasya sakā÷āt tāni nānāratnamayāni padmāni gįhãtvā suvarõāvabhāsāni sahasrapatrāõy anekair bodhisatvakoņãnayuta÷atasahasrair gįhasthaiū pravrajitair dārakair dārikābhi÷ ca parivįtaū puraskįtaū pårvasyān di÷i teųu gaīgānadãvālikopameųu buddhān bhagavatas satkurvan gurukurvan mānayan påjayan puųpadhåpagandhamālyavilepanacårõacãvaracchatradhvajapatākāvaijayantãbhir yeneyaü sahā lokadhātus tena saüprāptaū yena ca ÷ākyamunis tathāgato 'rhan samyaksambuddhas tenopasaükrāmat upasaükramya bhagavataū pādau ÷irasābhivandyaikānte 'sthād ekānte sthita÷ ca samantara÷mir bodhisatvo bhagavantaü ÷ākyamunin tathāgatam etad avocat* ratnākaro bhagavān bhagavantam alpābādhatāü paripįcchaty alpātaükatāü laghåtthānatāü yātrāü balaü sukhaspar÷avihāratā¤ ca paripįcchatãmāni ca tena bhagavatā ratnākareõa tathāgatena nānāratnamayāni suvarõanirbhāsāni sahasrapatrāõi padmāni prahitāni bhagavataū // atha khalu bhagavā¤ cchākyamunis tathāgatas tāni padmāni gįhãtvā yena te pårvasyān di÷i gaīgānadãvālikopamā lokadhātavas tena prākųipat tai÷ ca padmais te lokadhātavaū sphuņā abhåvan* teųu ca padmeųu buddhavigrahā niųaõõakās teųu buddhakųetreųu dharman de÷ayanti sma yad utemam eva praj¤āpāramitāpratisaüyuktaü yai÷ ca satvais sa dharma÷ ÷rutas te sarve niyatā abhåvann anuttarāyāü samyaksambodhau // atha khalu ye te bodhisatvā mahāsatvā gįhasthāū pravrajitā÷ ca dārakā dārikā÷ ca tato ratnāvatyā lokadhātos samantara÷minā bodhisatvena mahāsatvena sārdham āyātās te svakasvakaiū ku÷alamålair bhagavantaü ÷ākyamuniü satkįtya gurukįtya saümānya saüpåjya pādau ÷irasābhivandyaikānte nyasãdan* ekāntaniųannā÷ ca te gįhasthās te ca pravrajitās te ca dārakās tā÷ ca dārikā bhagavantaü ÷ākyamunin tathāgatam etad avocan* ratnākaro bhagavāüs tathāgataū bhagavato 'lpabādhātāü paripįcchaty alpātaükatāü laghusamutthānatāü yātrāü balaü sukhaspar÷avihāratā¤ ca paripįcchati imāni ca tena bhagavatā ratnākareõa tathāgatena padmāni preųitāni bhagavataū atha khalu bhagavā¤ cchākyamunis tathāgatas tāni padmā (##) manasikārād evaü hi ÷āriputra bodhisatvo mahāsatvaū praj¤āpāramitāyā¤ caran pårvanivāsānusmįtyabhij¤āj¤ānasākųātkriyā dānam abhinirharati sa divyena cakųuųā vi÷uddhenātikrāntamānuųya%%õa satvān pa÷yati cyavamānān upapadyamānān suvarõān durvarõān hãnān praõãtān sugatān durgatān yathākarmopagān satvān yathābhåtaü prajānāty amã bhavantas satvāū kāyadu÷caritena samanvāgatā vāgdu÷caritena samanvāgatā manodu÷caritena samanvāgatā āryāõām apavādakā mi%%s te mithyādįųņikarmasamādānahetoū kāyasya bhedāt paraü maraõād apāyadurgativinipātan narakeųåpapadyante amã punar bhavantas satvāū kāyasucaritena samanvāgatā vāksucaritena manaūsucaritena samanvāgatā āryāõām anapavādakās samyagdįųņikās te samyagdįųņikarmasamādānahetoū k%<āyasya>% bhedāt paraü maraõāt sugatau svargaloka upapadya%%ta iti divyena cakųuųā vi÷uddhenātikrāntamānuųyakeõa da÷a di÷i loke ākā÷adhātuparyavasāne sarvalokadhātuųu ųaķgatikānāü satvānā¤ cyutopapādaü yathābhåtaü prajānāti tena ca divyena cakųuųā na manyate tathā hi tac cakųur acakųur acintyatām upādāya yo 'haü %%ti na manyate sa tad eva cakųur nopalabhate svabhāva÷ånyatām upādāya svabhāvaviviktatām upādāya svabhāvānutpattikām upādāya sa divyacakųu÷cetanām api notpādayati na divyacakųurabhinirhāracetanām anyatra sarvākā%%j¤atāmanasikārād evaü hi ÷āriputra bodhi%%āsatvaū praj¤āpāramitāyā¤ caran divya%%bhij¤āsākųātkri%%nam abhini%%ti sa āsravakųayābhij¤āsākųātkriyāj¤ānam abhinirharati na ÷rāvakabhåmiü vā pratyekabuddhabhåmiü vā patati nāpy anyaī ka¤cid dharmam %<ā>%÷aüsamāno 'nyatrānuttarāü samyaksambodhim abhi%%tsyata iti sa tayā āsrava%%yasā%%nābhi%%k%%÷alatayā na manyate tathā hi taj j¤ānam aj¤ānam acintyatām upādāya so 'haü prajānāmãti na manyate sa tad eva j¤ānan nopalabhate svabhāva÷ånyatām upādāya svabhāvaviviktatām upādāya svabhā%%itām upā%%ya āsravakųayaj¤ānacetanām api notādayati nāsravakųayasākųātkriyābhij¤āj¤ānabhinirhāracetanām anyatra sarvākāraj¤atāmanasikā%%d evaü hi ÷āriputra bodhisatvo mahāsatvaū praj¤āpāramitāyā¤ caran nā÷ravakųayasākųātkriyābhij¤āj¤ānam %%raty eva%<ü>% puna÷ ÷āriputra bodhisatvasya mahāsatvasya praj¤āpāramitāyā¤ carataų ųaķ%%yante pari÷uddhyanti cābhij¤āū pari÷uddh%<ā>%s sarvākāraj¤atām asaüyanti // santi ÷āriputra bodhi%%tvā mahāsatvā ye praj¤āpāramitāyā¤ caranto dānapāramitāyāü sthitvā sarvāk%<āraj¤a>%tāpanthāna¤ ÷odhanyanti atyanta÷%<å>%nyatayā (##) anavagįhãtatā%%pā%% // santi ÷āriputra bodhisatvā mahāsatvā ye praj¤āpāramitāyā¤ caranta÷ ÷ãlapāramitāyāü sthitvā sarvākāraj¤atāpanthāna¤ ÷odhayanti atyanta÷ånyatayā anaddhyāpattitām upādāya // santi ÷āriputra bodhisatvā mahāsatvā ye praj¤āpāramitāyā¤ carantaū kųāntipāramitāyāü sthitvā sarvākāraj¤atāpanthāna¤ ÷odhayanti atyanta÷ånyatayā akųobhaõatām upādāya // santi ÷āriputra bodhisatvā mahāsatvā ye praj¤āpāramitāyā¤ caranto %%ryapāramitāyāü sthitvā sarvākāraj¤atāpanthāna¤ ÷odhayanti atyanta÷ånyatayā kāyikacaitasika%%ãryāsraüsanatām upādāya // santi ÷āriputra bodhisatvā mahāsatvā ye praj¤āpāramitāyā¤ caranto dhyānapāramitāyāü sthitvā sarvākāraj¤atāpanthāna¤ ÷odhayanti atyanta÷å%%tayā avikųiptacittām upādāya // santi ÷āriputrā bodhisatvā mahāsatvā ye praj¤āpāramitāyā¤ carantas sarvākāraj¤atāpanthāna¤ ÷odhayanti dauųpraj¤yacittaparivarjanatām upādāya evaī khalu ÷āriputra bodhisatvā mahāsatvāų ųaņsu pāramitāsu sthitvā sarvākāraj¤atāpanthāna¤ ÷odhayanti atyanta÷ånyatayā agamanānāgamanatām upādāyāparigrahatām upādāya tat kasya hetor dānam āgraham upādāya praj¤apyate ÷ãlan dauū÷ãlyatām upādāya kųāntir akųāntim upādāya vãryaī kausãdyam upādāya samādhir asamāhitatām upādāya praj¤ā dauųpraj¤yam upādāya praj¤apyate sa tãrõa iti na manyate atãrõa iti na manyate dānaü mātsaryam iti na manyat%% ÷ãlan dauū÷ãlyam iti kųāntiū kųobha iti vãryaü kausãdyam iti samādhir asamāhitateti praj¤ā duųpraj¤ateti na manyate vindako 'ham iti na manyate satkįta iti na manyate asatkįta iti na manyate tat kasya hetor na hi ÷āriputrānutpāda ākįųņo 'ham iti manyate na vandito 'ham iti na satkįto 'ham iti nāsatkįto 'ham iti manyate tat kasya hetos tathā hi praj¤āpāramitā sarvamanyanās samucchinattãha ÷āriputra praj¤āpāramitāyā¤ carato bodhisatvasya mahāsatvasya ye guõā bhavanti na te ÷rāvakapratyekabuddhānāü saüvidyante // imān guõān paripårayan satvān÷ ca paribhāvayati buddhakųetrā¤ ca pari÷odhayati sarvākāraj¤atā¤ cānuprāpnoti // punar apara¤ ÷āriputra bodhisatvo mahāsatvaū praj¤āpāramitāyā¤ caran sarvasatvānām antike samacittatām utpādayati sarvasatvānām antike samacittatām utpādya sarvadharmasamatāü pratilabhate sarvadharmasamatāü pratilabhya tasyāü sarvadharmasamatāyāü sarvasatvān pratiųņhāpayati sa dįųņa eva dharme buddhānāü bhagavatāü priyo bhavati manaāpa÷ ca sarvabodhisatvānāü sarva÷rāvakāõāü sarvapratyekabuddhānā¤ ca priyo bhavati manaāpa÷ ca sa yatra (##) yatropapadyate tatra tatra na jātu cakųuųāmanaāpāni råpāõi pa÷yati na ÷rotreõāmanaāpā¤ cchabdā¤ cchįõoti na ghrāõenāmanaāpān gandhā¤ jighrati na jihvayāmanaāpān rasān āsvādayati na kāyenāmanaāpān spar÷ān spį÷ati na manasāmanaāpān dharmān vijānāti na ca parihãyate sarvakāraj¤atāyāū // asmin khalu punaū praj¤āpāramitānirde÷e nirdi÷yamāne tataū parųadas trãõi bhikųu÷atāni bhagavantaü yathāprāvįtai÷ cãvarair abhicchādayāmāsur anuttarāyā¤ ca samyaksambodhau cittāny utpādayāmāsuū // atha khalu bhagavān smitam akarot* // atha khalv āyuųmān ānanda utthāyāsanād ekāüsam uttarāsaīgaü kįtvā dakųiõa¤ jānumaõķalaü pįthivyāü pratisthāpya yena bhagavāüs tenā¤jaliü praõamya bhagavantam etad avocat ko bhagavan hetuū kaū pratyayaū smitasya prāviųkaraõāya nāhetukān nāpratyayaü buddhā bhagavanta smitaü prāviųkurvanti // bhagavān āha etāny ānanda trãõi bhikųu÷atāny ekaųaųņitame kalpe mahā%%ānas tathāgatā arhantas samyaksambuddhā loka utpatsyante tārakopame kalpe ita÷ cyutās santaū akųobūyasya tathāgatasyārhatas samyaksambuddhasya buddhakųetra upapatsyante abhiratyāü lokadhātau ųaųņi÷ ca devaputrasahasrā÷ cāsyāü parųady anayā dharmade÷anayā paripācitāni maitreyasya tathāgatasyārhatas samyaksambuddhasyāntike parinirvāsyanti // atha khalu tasyāü velāyāü bhagavata÷ ÷ākyamuneū parųanmaõķalā%%tasraū parųado bhagavato 'nubhāvena pårvasyān di÷i buddhasahasraü pa÷yanti sma mahatā buddhakųetraguõavyåhān evan dakųiõasyān di÷i pa÷cimāyām uttarasyām uttarapårvāyāü pårvadakųiõāyān dakųiõapa÷cimāyāü pa÷cimottarāyām adha-årdhvam ekaikasyān di÷i buddhasahasraü buddhasahasraü pa÷yanti sma mahatā buddhakųetraguõavyåhena na ceha sahāyāü lokadhātau tān buddhakųetraguõavyåhān pa÷yanti yān da÷a%% teųāü buddhānāü bhagavatām // atha khalu bhagavata÷ ÷ākyamuneū parųanmaõķalād da÷abhiū prāõisahasraiū praõidhānāni kįtāni vayaü bhagavaüs tāni puõyāni kariųyāmo yaiū puõyair eteųu buddhakųetreųåpapatsyāmahaü iti // atha khalu bhagavāüs teųāü ku%%ām ā÷aya%<ü>% viditvā tasyāü velāyāü sm%%tam akarot* ānanda āha ko bhagavan hetuū kaū pratyayas smitasya prāviųkaraõāya nāhetukan nāpratyayaü buddhā bhagavantaū smitam āviųkurvanti // bhagavān āha pa÷yasi tvam ānandemāni da÷a prāõisahasrāõi ānanda āha pa÷yāmi bhagavan bhagavān āha etāny ānanda da÷a prāõisahasrāõãta÷ cy%%tāni da÷asu dikųv eteųu buddhakųetreųåpapatsyante na ca kadācit tathāgatavirahitā bhaviųyanti tataū pa÷cād vyåharājanāmānas tathāgatā arhantas samyaksaübuddhā loka utpatsyante // atha khalu āyuųmā¤ cchāriputra (##) āyuųmā¤ ca mahāmaudgalyāyana āyuųmā¤ ca subhåtir āyuųmā¤ ca pårõo maitrāyaõãputra āyuųmā¤ ca mahākā÷yapa ete cānye ca sambahulā abhij¤ātābhij¤ātā bhikųavo bodhisatvā÷ ca mahāsatvā bhikųubhikųuõyupāsakopā%%kā÷ ca bhagavantam etad avocan mahāpāramiteyaü bhagavann udārapāramiteyaü bodhisatvānāü mahāsatvānān yad uta praj¤āpāramitā agrapāramiteyaü vi÷iųņapāramiteyaü parapāramiteyaü pravarapāramiteyaü praõãtapāramiteyam anuttarapāramiteyan niruttarapāramiteyam asamapāramiteyam asamasamapāramiteyam ākā÷apāramiteyaü svalakųana÷ånyatāpāramiteyaü sarvaguõasamanvāgatapāramiteyaü sarva÷ånyatāsamanvāgatapāramiteyam anamįdyapāramiteyaü bhagavan bodhisatvānāü mahāsatvānāü yad uta praj¤āpāramitā atra hi bhagavan praj¤āpāramitāyā¤ cara%%bhir bodhisatvair mahāsatvair asamasaman dānan dattan tair asamasamā dānapāramitā paripåritā tair asamasama ātmabhāvapratilabdhaye samasamasya dharmasya lābhino bhaviųyanti yad utānuttarāyās samyaksambodheū // evam asamasamaü ÷ãlaü kųāntir vãryan dhyānam asamasamā praj¤ā bhāvitā tair asamasamā praj¤āpāramitā paripåritā tair asamasama ātmabhāvaū pratilabdhas te samasamasya dharmasya lābhino bhaviųyanti yadutānuttarāyās samyaksambodher atraive ca tvaü bhagavan praj¤āpāramitāyā¤ carann asamasamasya råpasya lābhã jātaū asamasamāyā vedanāyās saüj¤āyās saüskārāõām asamasamasya vij¤ānasya lābhã jātaū asamasamāü bodhim abhisambuddho samasaman dharmacakraü pravartitavān evam atãtānāgatapratyutpannā buddhā bhagavanto 'traiva %%pāramitāyā¤ caranto 'nuttarāü samyaksambodhim abhisambuddhā abhisambuddhyante abhisaübhotsyante ca tasmāt tarhi bhagavan sarvadharmāõāü pāraīgantukāmena bodhisatvena mahāsatvena praj¤āpāramitāyāü yogaīkaraõãyo nama%%raõãyās te bhagavaü bodhisatvā mahāsatvās sadevamānuųāsureõa lokena ye 'syāü praj¤āpāramitāyā¤ caranti // evam ukte bhagavāüs tān sambahulān mahā÷rāvakāüs tāü÷ ca bodhisatvān mahāsatvān etad avocad evam etat kulaputrā evam etan namaskaranãyās te bodhisatvā mahāsatvās sadevamānuųāsureõa lokena ye 'syāü praj¤āpāramitāyā¤ caranti // tat kasya hetor bodhisatvam* kulaputrā mahāsatvam āgamya manuųyalokasya loke prādurbhāvo bhavaty e%%n d%%valokasya kųatriyamahāsālakulānāü brāhmaõamahāsālakulānān gįhapatimahāsālakulānāü rāj¤ā¤ cakra%%rtinā¤ cāturmahārājikānān devānā%%striī÷ānāü yāmānān tuųitānān nirmāõaratãnāü paranirmitava÷avartināü brahmakāyikānāü brahmapurohitānāü brahmapārųadyānāü mahābrahmaõāü parãttābhānām apramāõābhānām ābhāsvarāõāü parãtta÷ubhānām (##) apramāõa÷ubhānāü ÷ubhakįtsnānāü bįhatphalānām asaüj¤isatvānāü ÷uddhāvāsānāü sudį÷ānāü sudar÷anānām aspįhāõām atapānām akan%%ųņhānā¤ cākā÷ānantyāyatanopagānāü vij¤ānānantyāyatanopagānām āki¤canyāyatanopagānān naivasaüj¤ānāsaüj¤āyatanopagānān devānāü loke prādurbhāvo bhavati srotaāpannānāü sakįdāgāminām anāgāminām arhataü pratyekabuddhānāü bodhisatvānāü mahāsatvānān tathā%%m a%%tāü samyaksambuddhānāü loke prādurbhāvo bhavati bodhisatvaü mahāsatvam āgamya trayāõāü ratnānāü yad idaü buddharatnasya dharmaratnasya saügharatnasya loke prādurbhāvo bhavati bodhisatvaü mahāsatvam āgamya sarveųāü laukikānā¤ jãvitopakaraõānām annapānavastra%%÷ayyāsanaglānapratyayabhaiųajyapariskārāõāü maõimuktāvaiķårya÷aükha÷ilāpravāëajātaråparajatānāü loke prādurbhāvo bhavati yāvat kulaputrās sarvasukhopadhānānān divyānāü mā%%ųyakāõā¤ ca bhavasukhānān nirvāõasukhānā¤ ca loke prādurbhāvo bhavati sarvas sa kulaputrā bodhisatvaü mahāsatvam āgamya tat kasya hetos tathā hi kulaputrā bodhisatvo mahāsatvaū praj¤āpāramitāyā¤ caran satvān* ųaņsu pāramitāsu niyojayati dānan dāpayati %<÷ãle>% niyuīkte kųāntau pratiųņhāpayati vãrye ni%%jayati dhyāne pratiųņhāpayati praj¤āyā%<ü>% niyojayati bodhisatvaü mahāsatvam āgamya satvā dānapāramitāyāü yāvat praj¤āpāramitāyā¤ caranti te dānapāramitāyāü yāvat praj¤āpāramitāyā¤ carantas sarvalaukikalokottarās saüpattãr anuprāpnuvanti tasmāt tarhi kulaputrā bodhisatvo mahāsatvas sarvasatvānāü hitasu%%ya pratipanno bhavati // atha khalu bhagavāüs tasyāü velāyā¤ jihvendriyaü måkhān nirõāmyemān trisāhasramahāsāhasraü lokadhātu¤ jihvendriyeõācchādayāmāsa atha khalu tato %%ihvendriyād anekavarõā nānānvarõā arciso %%÷cārya pårvasyān di÷i gaīgānadãvālikopamāl lo%%dhāt%<å>%n avabhāsayamāsuū evan dakųiõasyāü pa÷cimāyām uttarasyāü pi dikųv adha-årdhvāyān di÷i gaīgānadãvālikopamāl lokadhātån avabhāsayāmāsuū // atha khalu pårvasyān di÷i gaīgānadãvālikopameųu lokadhātuųv aprameyāsaükhyeyā bodhisatvā mahāsatvās taü prabhāvyå%%įųņvā svakasvasvakeųu buddhakųetreųu buddhān bhagavataū paripįcchanti sma kasyāyaü bhagavann anubhāvo yenāyam evaüråpaū prabhāvabhāsas sandį÷yante te buddhā bhagavantas tān bodhisatvān mahāsatvān evam āhuū eųa kulaputrāū pa÷cime %%āge sahāyāü lokadhātau ÷ākyamunir nāma tahāgato '%%ha%%mbuddhas tena jihvendriyaü mukhān nirõāmya da÷asu dikų%% gaīgānadãvālikopamā lokadhātavo mahatāvabhāsena (##) sphuņãkįtā yad uta bodhisatvānāü mahāsatvānāü praj¤āpāramitāde÷anāya saüprakā÷anāya te bodhisatvā mahāsatvās tāüs tathāgatān evam āhur gamiųyāmo vayaü bhagavaüs tāü sahāü lokadhātun taü bhagavantaü ÷ākyamunin tathāgatam arhantaü samyaksambuddhan dar÷anāya vandanāya paryupāsanāya tāü÷ ca da÷adiksannipatitān bodhisatvān mahāsatvān dar÷anāya tā¤ ca praj¤āpāramitāü ÷ravaõāya te buddhā bhagavanta evam āhur yasyedānãü kulaputrāū kālaü manyaddhva evan dakųiõasyān di÷i pa÷cim%<ā>%yām uttarasyāü vidikųv a%%rdhvāyān di÷i gaīgānadãvālikopameųu lokadhātuųv aprameyāsaükhyeyā bodhisatvā mahāsatvās taü prabhāvyåhan dįųņvā svakasvakeųu buddhakųetreųu buddhān bhagavantaū paripįcchanti sma kasyāyaü bhagavann anubhāvo yenāyam evaüråpaū prabhāvabhāsas sandį÷yate te buddhā bhagavantas tān bodhisatvān māhāsatvān evam āhuū eųa kulaputrā adhodigbhāge sahāüyāü lokadhātau ÷ākyamunir nāma tāthāgato 'rhan samyaksambuddhas tena jihvendriyan nirõāmya da÷asu dikųu gaīgānadãvālikopamā lokadhātavo mahatāvabhāsena sphuņãkįtā yad uta bodhisatvānāü mahāsatvānāü praj¤āpāramitān de÷anāya saüprakā÷anāya te bodhisatvā mahāsatvās tāüs tathāgatān evam āhur gamiųyāmo vayaü bhagavaüs tāü sahāü lokadhātun ta¤ ca bhagavantaü ÷ākyamunin tathāgatam arhantaü samyaksambuddhan dar÷anāya vandanāya paryupāsanāya %%di%%sanni%%titān bodhisatvān mahāsatvān dar÷anāya vandanāya tā¤ ca praj¤āpāramitāü ÷ravaõāya te buddhā bhagavanta evam āhur yasyedānãü kulaputrāū kā%%ü manyadhve // atha khalu da÷abhyo digbhyas te bodhisatvāū puųpadhåpagandhamālyavilepanacårõacãvaracchatradhvajapatākā gįhãtvā nānāratnasuvarõaråpyapuųpapu%<ņaü>% pari%%įhãtvā mahatyā tåryatāõķāvacarasaügãtyā bhagavantaü ÷ākyamunin tathāgatam upasaükrāntā abhåvan* // atha khalu cāturmahārājikā devā yāvad akaniųņhā devā divyāni puųpadhåpagandhamālyavilepanacårõotpalapadmakumudapuõķarãkamaõķāravakesaratamālapatrāõi gįhãtvā yena bhagavāüs tenopasaükrāman* atha khalu te bodhisatvā mahāsatvās te ca devās taiū puųpadhåpagandhamālyavilepanais tathāgatam arhantaü samyaksambuddham avakiranti sma atha khalu tāni puųpāõi viyad abhyudgamyāsya trisāhasramahāsāhasrasya lokadhātor upariųņhāt puųpavitānāü saüsthita¤ catura÷ra¤ ca catusthåõaü samambhāga÷as suvibhaktaü ramaõãyaü manoramaü yat puųpavitānan dįųņvā tato bodhisatvamahāsatvaparųado devaparųada÷ ca prāõikoņi%%yuta÷atasahasreõānutpattakeųu dharmeųu k%<ųā>%ntiū pratilabdhā ta utthāyāsanebhya ekāüsam uttarāsaīgān kįtvā dakųiõāni jānumaõķalāni pįthivyāü pratiųņhāpya yena bhagavāüs tenā¤jaliü praõamayya bhagavantam etad avocan vayaü bhagavann anāgate (##) 'dhvany evaüråpāõān dharmāõāü lābhino bhavema yathā tathāgato 'rhan samyaksambuddhaū eva¤ ca ÷rāvakasaüghaü pariharema eva¤ ca parųadi dharman de÷ayema yathaitarhi tathāgato dharman de÷ayati // atha khalu bhagavāüs teųān da÷adigabhyāgatānāü bodhisatvānāü mahāsatvānān teųā%<¤ ca>% devānām ā÷ayaü viditvā sarvadharmāõām anutpādāy%<āni>%rodhāyānabhisaüskārāyāprādurbhāvāya kųānti%<¤ ca>% viditvā smitam akarot* // atha khalv āyuųmān ānanda utthāyāsanād ekāüsam uttarāsaīgaī kįtvā dakųiõa¤ jānumaõķalaü pįthivy%<āü>% pratiųņhāpya yena bhagavāüs tenā¤jaliü praõamayya bhagavantam etad avocat ko bhagavan hetuū kaū pratayaū smitasya prādurbhāvāya nāhetukan nāpratyayaü buddhā bhagavanta smitam āviųkurvanti evam ukte bhagavān āyuųmantam ānandam etad avocad etenānanda prāõikoņãnayuta÷atasa%%õānutpattikeųu dharmeųu kųāntiū pratilabdhā ete cānāgate 'dhvany aųņāųaųņyā kalpakoņibhir bodhyaīgapuųpanāmānas tathāgatā arhantas samyaksambuddhā loka utpatsyante puųpākare kalpe // atha khalu bhagavāüs tasyāü velāyām ayuųmantaü subhåtim āmantrayāmāsa pratibhātu te subhåte bodhisatvānāü mahāsatvānāü praj¤āpāramitām ārabhya dhārmikãī kathāī kartuü yathā bodhisatvā mahāsatvā %%pāramitāyā¤ caranto niryāyur iti // atha khalu teųāü bodhisatvānāü mahāsatvānān teųā¤ ca ma%%÷rāvakāõān teųā¤ ca devaputrāõām etad abhavat* // kin nu khalv āyuųmān subhåtis svakena praj¤āpratibhānabalādhānena bodhisatvānāü mahāsatvānāü praj¤āpāramitām upadekųya%%ta buddhānubhāvena // atha khalv āyuųmān subhåtir buddhānubhāvena teųāü bodhisatvānāü mahāsatvānān teųā¤ ca mahā÷rāvakāõān teųā¤ ca devaputrāõā¤ cetasaiva cetaūparivi%%rkam āj¤āyā%%ųmantaü ÷āriputram etad %%t ki¤cid āyuųma¤ cchāriputra bhagavata÷ %<÷rāva>%kā bhāųante de÷ayanty udãrayanti sarvas sa tathāgatasya puruųākāro veditavyas taī kasya hetor yo hi tathāgatena dharmo de÷itas tasyān dharmade÷anāyāü ÷ikųamā%<õ>%o bhaga%%÷ ÷rāvakās tān dharmatāü sākųātkurvanti tān dharmatāü sākų%<ātk>%įtya yad yad e%% bh%<ā>%ųante de÷ayanty %% sarvan tad dharmatayā na viruddhyate tathāgata evaiųa ÷āriputropāyakau÷a%% mahāsatvānāü praj¤āpāramitām upadekųyaty aviųayo 'trāyuųmā¤ cchāriputra sarva÷rāvakapratyekabuddhānāü bodhisatvānāü mahāsatvānāü praj¤āpāramitām upade÷am // atha khalv āyuųmān %%ntam etad avocat* bo%%nn %%cyate kasyaitad bhagavan dharmasyādhi%%naü yad uta bodhisatva iti praj¤āpāramiteti vā nāhaü bhagavaüs tan dharmaü samanupa÷yāmi (##) yad uta bodhisatva it%%j¤āpāramiteti vā so 'haü bhagavan bodhisatvam asamanupa÷yan praj¤āpāramitām apy anupalabhamānaū katamaü bodhisatvaü katamasyāü praj¤āpāramitāyām avavadiųyāmy anu÷āsiųyāmi // evam ukte bhagavān āyuųmantaü subhåtim etad avocan nāmamātram idaü subhåte yad uta praj¤āpāramiteti bodhisatva iti bodhisatvanāmeti tad api nāma nādhyātman na bahirdhā nobhayam antareõopalabhyate tadyathā pi nāma subhåte satvas satva iti nāmnocyate na ca kadācit satvopalabdhir yac ca nāma tad dharmapraj¤aptimātran tasyā÷ ca dharmapraj¤aptir notpādo na nirodho 'nyatra nāmasaüketamātreõa vyavahriyate tac ca nāma nādhyātman na bahirdhā nobhayam antareõopalabhyate evam ātmasatvajãvajantupoųapuruųapudgalamanujamānavakārakavedakajanakapa÷yakā iti subhåte sarvam etad dharmapraj¤aptimātran tasyā÷ ca dharmapraj¤apter notpādo na nirodho 'nyatra nāmasaüketanamātreõa vyavahriyate tac ca nāma nādhyātmān na bahirdhā nobhayam antareõopalabhyate evam eva subhåte yad ucyate praj¤āpāramiteti bodhisatva iti bodhisatvanāmeti sarvam etad dharmapraj¤aptimātran tasyā÷ ca dharmapraj¤apter notpādo na nirodho 'nyatra nāmasaüketamātreõa vyavahriyate tac ca nāma nādhyātmān na bahirdhā nobhayam antareõopalabhyate tadyathāpi nāma subhåte idam ādhyātmakaü råpam iti sarvam etad dharmapraj¤aptimātran tasyā÷ ca dharmapraj¤apter notpādo na nirodho 'nyatra nāmasaüketamātreõa vyavahriyate tac ca nāma nādhyātman na bahirdhā nobhayam antareõopalabhyate evaü vedanāsaüj¤āsaüskārāvij¤ānam iti subhåte dharmapraj¤aptimātram etad tasyā÷ ca dharmapraj¤apter notpādo na nirodho 'nyatra nāmasaüketamātreõa vyavahriyate tac ca nāma nādhyātman na bahirdhā nobhayam antareõopalabhyate evam eva subhåte yad ucyate praj¤āpāramiteti bodhisatva iti bodhisatvanāmeti sarvam etan dharmapraj¤aptimātran tasyā÷ ca dharmapraj¤apter notpādo na nirodho 'nyatra nāmasaüketamātreõa vyavahriyate tac ca nāma nādhyātman na bahirdhā nobhayam antareõopalabhyate cakųur iti subhåte dharmapraj¤aptimātram etat tasyā÷ ca dharmapraj¤apter notpādo na nirodho 'nyatra nāmasaüketamātreõa vyavahriyate tac ca nāma nādhyātman na bahirdhā nobhayam antareõopalabhya%% // evaü ÷rotra%<ü>% ghrāõa%<ü>% jihvā kāyo mana iti subhåte dharmapraj¤aptimātram etat tasyā÷ ca %%praj¤apte%% notpādo na nirodho 'nyatra dharmasaüketamātreõa vyavahriyate tac ca nāma nādhyātman na bahirdhā nobhayam antare%<õo>%palabhyate råpam iti subhåte dharmapraj¤aptimātram etat tasyā÷ ca dharmapraj¤apter no%%do na nirodho 'nya%% nāmasaüketamātreõa vyavahriyate tac ca nāma nādhyātman na bahirdhā nobhayam antareõopala%%te. evaü ÷abdo gandho rasaū spraųņavyan dharma iti subhåte dharmapra