Pratityasamutpadavibhangasutra


Based on Jin-il Chung: "Pratītyasamutpādavibhaṅga-sūtra from Nālandā: A New Edition of the Brick Inscription B".
In: International Journal of Buddhist Thought & Culture 27.1 (2017), pp. 107-136.


Input by Jin-il Chung
[GRETIL-Version: 2018-05-31]


MARKUP
comments


PLAIN TEXT VERSION
In order to facilitate word search, all brackets and all special characters
have been removed or reduced to conform to GRETIL's character list below.






THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









Pratītyasamutpādavibhaṅgasūtra


0a evaṃ mayā śrutam ekasmin samaye bhagavāñ cchrāvastyāṃ viharati sma | jetavane anāthapiṇḍadasyārāme mahatā bhikṣusaṃghena sārdham ardhatrayodaśabhir bhikṣuśataiḥ
MS arddhatrayodaśabhir

0b tatra bhagavān bhikṣūn āmaṃtrayate sma |
MS bhikṣūṇ.

1a pratītyasamutpādasya vo bhikṣavaḥ ādiñ ca deśayiṣyāmi vibhaṅgaṃ ca

1b tac chṛṇuta sādhu ca suṣṭhu ca manasikuruta bhāṣiṣye |

2a pratītyasamutpādasyādiḥ katamaḥ

2b yad utāsmin satīdaṃ bhavaty asyotpādād idam utpadyate | yad utāvidyāpratyayāḥ saṃskārāḥ saṃskārapratyayaṃ vijñānaṃ vijñānapratyayaṃ nāmarūpaṃ nāmarūpapratyayaṃ ṣaḍāyatanaṃ | ṣaḍāyatanapratyayaḥ sparśaḥ sparśapratyayā vedanā vedanāpratyayā tṛṣṇā tṛṣṇāpratyayam upādānaṃ upādānapratyayo bhavaḥ bhavapratyayā jātiḥ jātipratyayā jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāḥ saṃbhavaṃty evam asya kevalasya mahato duḥkhaskandhasya samudayo bhavati |
MS saṃmbhavaṃty

2c ayam ucyate pratītyasamutpādasyādiḥ

3 vibhaṅgaḥ katamaḥ

4a avidyāpratyayāḥ saṃskārā ity avidyā katamā |

4bα yat tat pūrvānte ajñānaṃ aparānte ajñānaṃ pūrvāntāparāṃte ajñānaṃ
MS pūrvvānte; pūrvvāntāparāṃte

4bβ adhyātmam ajñānaṃ | bahirdhā ajñānaṃ | adhyātmabahirdhā ajñānaṃ
MS bahirddhā; addhyātmabahirddhā

4bγ karmaṇy ajñānaṃ | vipāke ajñānaṃ karmavipāke ajñānaṃ |

4bδ buddhe ajñānaṃ | dharme ajñānaṃ saṅghe ajñānaṃ

4bε duḥkhe ajñānaṃ samudaye ajñānaṃ | nirodhe ajñānaṃ | mārge ajñānaṃ |

4bζ hetāv ajñānaṃ | hetusamutpanneṣu dharmeṣv ajñānaṃ |

4bη kuśalākuśaleṣu sāvadyānavadyeṣu | sevitavyāsevitavyeṣu | hīnapraṇītakṛṣṇaśuklasapratibhāgapratītyasamutpanneṣu dharmeṣv ajñānaṃ | ṣaṭsu vā punaḥ sparśāyataneṣu yathābhūtasaṃprativedhe iti |

4bθ yat tatra tatra yathābhūtasyājñānam adarśanam anabhisamayaḥ tamaḥ saṃmohaḥ avidyāndhakāram

4c iyam ucyate avidyā |

5a avidyāpratyayāḥ saṃskārā iti saṃskārāḥ katame

5b trayaḥ saṃskārāḥ kāyasaṃskārāḥ vāksaṃskārāḥ manaḥsaṃskārā iti |

6a saṃskārapratyayaṃ vijñānam iti | vijñānaṃ katamat

6b ṣaḍ vijñānakāyāḥ cakṣurvijñānaṃ śrotraghrāṇajihvākāyamanovijñānaṃ

7aα vijñānapratyayaṃ nāmarūpam iti | nāma katamat

7aβ catvāraḥ arūpiṇaḥ skandhāḥ katame catvāraḥ vedanāskandhaḥ saṃjñāskandhaḥ saṃskāraskandhaḥ vijñānaskandhaḥ

7bα rūpaṃ katamat

7bβ yat kiñ cid rūpaṃ sarvvaṃ tac catvāri mahābhūtāni | catvāri ca mahābhūtāny upādāya
MS sarvvaṃ

7c itīdaṃ ca rūpaṃ pūrvakaṃ ca nāma tad aikadhyam abhisaṃkṣipya nāmarūpam ity ucyate
MS pūrvvakaṃ

8a nāmarūpapratyayaṃ ṣaḍāyatanam iti | ṣaḍāyatanaṃ katamat

8b ṣaḍ ādhyātmikāny āyatanāni | cakṣur ādhyātmikam āyatanaṃ | śrotraṃ ghrāṇaṃ jihvā kāyo mana adhyātmikam āyatanaṃ |

9a ṣaḍāyatanapratyayaḥ sparśa iti sparśaḥ katamaḥ

9b ṣaṭ sparśakāyāḥ cakṣuḥsaṃsparśaḥ śrotraghrāṇajihvākāyamanaḥsaṃsparśaḥ
MS śrottra°

10a sparśapratyayā vedaneti | vedanā katamā |

10b tisro vedanāḥ sukhā duḥkhā aduḥkhāsukhā ca ||

11a vedanāpratyayā tṛṣṇeti | tṛṣṇā katamā |

11b tisraḥ tṛṣṇāḥ kāmatṛṣṇā | rūpatṛṣṇā | ārūpyatṛṣṇā cā |

12a tṛṣṇāpratyayam upādānam iti | upādānaṃ katamat

12b catvāry upādānāni | kāmopādānaṃ | dṛṣṭyupādānaṃ | śīlavratopādānaṃ ātmavādopādānaṃ |

13a upādānapratyayo bhava iti bhavaḥ katamaḥ

13b trayo bhavāḥ kāmabhavaḥ rūpabhavaḥ ārūpyabhavaḥ

14a bhavapratyayā jātir iti | jātiḥ katamā |

14b yā teṣāṃ teṣāṃ satvānāṃ tasmiṃs tasmin satvanikāye jātiḥ saṃjātir avakrāṃtir abhinirvṛttiḥ prādurbhāvaḥ skandhapratilambho dhātupratilambhaḥ āyatanapratilambhaḥ skandhānām abhinirvṛttiḥ jīvitendriyasya prādurbhāvaḥ
MS tasmiṃs tasmiṃn

15a jātipratyayaṃ jarāmaraṇaṃ iti jarā katamā |

15b yat tat khālityaṃ pālityaṃ valīpracuratā jīrṇatā | bhugnatā kubjagopānasīvaṅkatā | tilakālakācitagātratā | khurukhurupraśvāsakāyatā purataḥprāgbhārakāyatā | daṇḍaviṣkaṃbhaṇatā | dhandhatvaṃ mandatvaṃ hāniḥ parihāṇiḥ indriyāṇāṃ paripākaḥ paribhedaḥ saṃskārāṇāṃ purāṇībhāvaḥ jarjarībhāvaḥ

15c iyam ucyate jarā ||

16a maraṇaṃ katamat

16b yā teṣāṃ teṣāṃ satvānāṃ tasmāt tasmāt satvanikāyāt cyutiś cyavanatā bhedo 'ntarahāṇiḥ āyuṣo hāniḥ ūṣmaṇo hāniḥ jīvitendriyasya nirodhaḥ skandhānāṃ nikṣepo maraṇaṃ kālakriyā

16c idam ucyate maraṇam

16d iti idaṃ ca maraṇaṃ pūrvikā ca jarā tad ubhayam aikadhyam abhisaṃkṣipya jarāmaraṇam ity ucyate |
MS pūrvvikā

17 ayam ucyate pratītyasamutpādasya vibhaṅgaḥ

18 pratītyasamutpādasya vo bhikṣavaḥ ādiñ ca deśayiṣyāmi vibhaṅgañ ca iti me yad uktam idaṃ me tat praty uktaṃ

19 idam avocad bhagavān āttamanasas te bhikṣavo bhagavato bhāṣitam abhyanandann iti ||