Pratityasamutpadavibhangasutra Based on Jin-il Chung: "Pratãtyasamutpàdavibhaïga-såtra from Nàlandà: A New Edition of the Brick Inscription B". In: International Journal of Buddhist Thought & Culture 27.1 (2017), pp. 107-136. Input by Jin-il Chung [GRETIL-Version: 2018-05-31] MARKUP @@ PLAIN TEXT VERSION In order to facilitate word search, all brackets and all special characters have been removed or reduced to conform to GRETIL's character list below. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ प्रतीत्यसमुत्पादविभङ्गसूत्र 0a एवं मया श्रुतम् एकस्मिन् समये भगव्ठच्छ्रावस्त्यां विहरति स्म । जेतवने अनाथपिण्डदस्यारामे महता भिक्षुसंघेन सार्धम् अर्धत्रयोदशभिर् भिक्षुशतैः @@ 0b तत्र भगवान् भिक्षून् आमंत्रयते स्म । @@ 1a प्रतीत्यसमुत्पादस्य वो भिक्षवः आदिञ् च देशयिष्यामि विभङ्गं च 1b तच् छृणुत साधु च सुष्ठु च मनसिकुरुत भाषिष्ये । 2a प्रतीत्यसमुत्पादस्यादिः कतमः 2b यद् उतास्मिन् सतीदं भवत्य् अस्योत्पादाद् इदम् उत्पद्यते । यद् उताविद्याप्रत्ययाः संस्काराः संस्कारप्रत्ययं विज्ञानं विज्ञानप्रत्ययं नामरूपं नामरूपप्रत्ययं षडायतनं । षडायतनप्रत्ययः स्पर्शः स्पर्शप्रत्यया वेदना वेदनाप्रत्यया तृष्णा तृष्णाप्रत्ययम् उपादानं उपादानप्रत्ययो भवः भवप्रत्यया जातिः जातिप्रत्यया जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाः संभवंत्य् एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति । @@ 2c अयम् उच्यते प्रतीत्यसमुत्पादस्यादिः 3 विभङ्गः कतमः 4a अविद्याप्रत्ययाः संस्कारा इत्य् अविद्या कतमा । 4b यत् तत् पूर्वान्ते अज्ञानं अपरान्ते अज्ञानं पूर्वान्तापरांते अज्ञानं @@ 4b अध्यात्मम् अज्ञानं । बहिर्धा अज्ञानं । अध्यात्मबहिर्धा अज्ञानं @@ 4b कर्मण्य् अज्ञानं । विपाके अज्ञानं कर्मविपाके अज्ञानं । 4b बुद्धे अज्ञानं । धर्मे अज्ञानं सङ्घे अज्ञानं 4b दुःखे अज्ञानं समुदये अज्ञानं । निरोधे अज्ञानं । मार्गे अज्ञानं । 4b हेताव् अज्ञानं । हेतुसमुत्पन्नेषु धर्मेष्व् अज्ञानं । 4b कुशलाकुशलेषु सावद्यानवद्येषु । सेवितव्यासेवितव्येषु । हीनप्रणीतकृष्णशुक्लसप्रतिभागप्रतीत्यसमुत्पन्नेषु धर्मेष्व् अज्ञानं । षट्सु वा पुनः स्पर्शायतनेषु यथाभूतसंप्रतिवेधे इति । 4b यत् तत्र तत्र यथाभूतस्याज्ञानम् अदर्शनम् अनभिसमयः तमः संमोहः अविद्यान्धकारम् 4c इयम् उच्यते अविद्या । 5a अविद्याप्रत्ययाः संस्कारा इति संस्काराः कतमे 5b त्रयः संस्काराः कायसंस्काराः वाक्संस्काराः मनःसंस्कारा इति । 6a संस्कारप्रत्ययं विज्ञानम् इति । विज्ञानं कतमत् 6b षड् विज्ञानकायाः चक्षुर्विज्ञानं श्रोत्रघ्राणजिह्वाकायमनोविज्ञानं 7a विज्ञानप्रत्ययं नामरूपम् इति । नाम कतमत् 7a चत्वारः अरूपिणः स्कन्धाः कतमे चत्वारः वेदनास्कन्धः संज्ञास्कन्धः संस्कारस्कन्धः विज्ञानस्कन्धः 7b रूपं कतमत् 7b यत् किञ् चिद् रूपं सर्व्वं तच् चत्वारि महाभूतानि । चत्वारि च महाभूतान्य् उपादाय @@ 7c इतीदं च रूपं पूर्वकं च नाम तद् ऐकध्यम् अभिसंक्षिप्य नामरूपम् इत्य् उच्यते @@ 8a नामरूपप्रत्ययं षडायतनम् इति । षडायतनं कतमत् 8b षड् आध्यात्मिकान्य् आयतनानि । चक्षुर् आध्यात्मिकम् आयतनं । श्रोत्रं घ्राणं जिह्वा कायो मन अध्यात्मिकम् आयतनं । 9a षडायतनप्रत्ययः स्पर्श इति स्पर्शः कतमः 9b षट् स्पर्शकायाः चक्षुःसंस्पर्शः श्रोत्रघ्राणजिह्वाकायमनःसंस्पर्शः @@ 10a स्पर्शप्रत्यया वेदनेति । वेदना कतमा । 10b तिस्रो वेदनाः सुखा दुःखा अदुःखासुखा च ॥ 11a वेदनाप्रत्यया तृष्णेति । तृष्णा कतमा । 11b तिस्रः तृष्णाः कामतृष्णा । रूपतृष्णा । आरूप्यतृष्णा चा । 12a तृष्णाप्रत्ययम् उपादानम् इति । उपादानं कतमत् 12b चत्वार्य् उपादानानि । कामोपादानं । दृष्ट्युपादानं । शीलव्रतोपादानं आत्मवादोपादानं । 13a उपादानप्रत्ययो भव इति भवः कतमः 13b त्रयो भवाः कामभवः रूपभवः आरूप्यभवः 14a भवप्रत्यया जातिर् इति । जातिः कतमा । 14b या तेषां तेषां सत्वानां तस्मिंस् तस्मिन् सत्वनिकाये जातिः संजातिर् अवक्रांतिर् अभिनिर्वृत्तिः प्रादुर्भावः स्कन्धप्रतिलम्भो धातुप्रतिलम्भः आयतनप्रतिलम्भः स्कन्धानाम् अभिनिर्वृत्तिः जीवितेन्द्रियस्य प्रादुर्भावः @@ 15a जातिप्रत्ययं जरामरणं इति जरा कतमा । 15b यत् तत् खालित्यं पालित्यं वलीप्रचुरता जीर्णता । भुग्नता कुब्जगोपानसीवङ्कता । तिलकालकाचितगात्रता । खुरुखुरुप्रश्वासकायता पुरतःप्राग्भारकायता । दण्डविष्कंभणता । धन्धत्वं मन्दत्वं हानिः परिहाणिः इन्द्रियाणां परिपाकः परिभेदः संस्काराणां पुराणीभावः जर्जरीभावः 15c इयम् उच्यते जरा ॥ 16a मरणं कतमत् 16b या तेषां तेषां सत्वानां तस्मात् तस्मात् सत्वनिकायात् च्युतिश् च्यवनता भेदो ऽन्तरहाणिः आयुषो हानिः ऊष्मणो हानिः जीवितेन्द्रियस्य निरोधः स्कन्धानां निक्षेपो मरणं कालक्रिया 16c इदम् उच्यते मरणम् 16d इति इदं च मरणं पूर्विका च जरा तद् उभयम् ऐकध्यम् अभिसंक्षिप्य जरामरणम् इत्य् उच्यते । @@ 17 अयम् उच्यते प्रतीत्यसमुत्पादस्य विभङ्गः 18 प्रतीत्यसमुत्पादस्य वो भिक्षवः आदिञ् च देशयिष्यामि विभङ्गञ् च इति मे यद् उक्तम् इदं मे तत् प्रत्य् उक्तं 19 इदम् अवोचद् भगवान् आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्न् इति ॥