Pancavimsatisahasrika Prajnaparamita
Based on the edition by Nalinaksha Dutt: Pañcaviṃśatisāhasrikā Prajñāpāramitā. Calcutta 1934 (Calcutta Oriental Series, 28). = PSP1


Input by Kenta Suzuki and Koichi Takahashi (Tokyo)




BOLD for pagination of Dutt's edition



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







(PSP1: 1) Pañcaviṃśatisāhasrikā prajñāpāramitā


namo bhagavadyai āryaprajñāpāramitāyai

nirvikalpe namas tubhyaṃ prajñāpāramite 'mite yā tvaṃ sarvān avadyāṅgi niravadyair nirīkṣyase ākāśam iva nirlepāṃ niṣprapañcāṃ nirakṣarām yas tvāṃ paśyati bhāvena sa paśyati tathāgatam tava cāryaguṇādyāyā buddhasya ca jagadguroḥ na paśyanty antaraṃ santaś candracandrikayor iva kṛpātmakāḥ prapadya tvāṃ buddhadharmapuraḥsarām sukhenāyānti māhātmām atulaṃ bhaktivatsale sakṛd apy āśaye śuddhe yas tvāṃ vidhivad īkṣate tenāpi niyataṃ siddhiḥ prāpyate 'moghadarśane (PSP1: 2) sarveṣām api vīrāṇāṃ parārthe niyatātmanām poṣikā janayitrī ca mātā tvam asi vatsalā yad buddhā lokaguravaḥ putrās tava kṛpālavaḥ tena tvam asi kalyāṇi sarvasattvapitāmahī sarvapāramitābhis tvaṃ nirmalābhir anindite candralekheva tārābhir anuyātāsi sarvadā vineyaṃ janamāsādya tatra tatra tathāgathaiḥ bahurūpā tvam evaikā nānānāmabhir īḍyase prabhāṃ prāpyeva dīptāṃśor avaśyāyodabindavaḥ tvāṃ prāpya pralayaṃ yānti doṣā vādāś ca vādinām tvam eva trāsajananī bālānāṃ bhīmadarśanā āśvāsajananī cāsi viduṣāṃ saumyadarśanā yasya tvayy apy abhiṣvaṅgas tvannāthasya na vidyate tasyāṃba katham anyatra rāgadveṣau bhaviṣyataḥ nāgacchasi kutaś cittaṃ na ca kvacana gacchasi sthāneṣv api ca sarveṣu vidvadbhir nopalabhyase ye tvām evaṃ na paśyanti prapadyante ca bhāvataḥ prapadya ca vimucyante tad idaṃ mahad adbhutam (PSP1: 3) tvām eva badhyate paśyann apaśyann api badhyate tvām eva mucyate paśyann apaśyann api mucyate aho vismayanīyāsi gambhīrāsi yaśasvinī sudurbodhāsi māyeva dṛśyase na ca dṛśyase buddhaiḥ prayekabuddhaiś ca śrāvakaiś ca niṣevitā mārgas tvam eko mokṣasya nāsty anya iti niścayaḥ vyavahāraṃ puraskṛtya prajñaptyarthaṃ śarīriṇām kṛpayā lokanāthais tvam ucyase ca na cocyase śaktaḥ kas tvām iha stotuṃ nirnimittāṃ nirañjanām sarvavāgvisayātītā yā tvaṃ kvacid aniḥśritā saty evam api saṃvṛtyā vākpathair vayam īdṛśaiḥ tvām astutyām api stutvā tuṣṭūṣantaḥ sunirvṛtāḥ prajñāpāramitāṃ stutvā yan mayopacitaṃ śubham tenās tv āśu jagat kṛtsnaṃ prajñāpāraparāyaṇam (PSP1: 4) evaṃ mayā śrutam ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārdhaṃ pañcamātrair bhikṣusahasraiḥ sarvair arhadbhiḥ kṣīṇāsravair niṣkleśair vaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñair ājāneyair mahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyair apahṛtabhārair anuprāprasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovaśiparamapāramitāprāptaiḥ, pañcamātrair bhikṣuṇīśatair upāsakair upāsikābhiś ca sārdhaṃ sarvair dṛṣṭadharmair aparimāṇairś ca bodhisattvakoṭīniyutaśatasahasraiḥ sārdhaṃ sarvair dhāraṇīpratilabdhaiḥ śūnyatāvihāribhir animittagocaraiḥ praṇidhānākalpitaiḥ kṣāntisamatāpratilabdhair asaṅgadhāraṇīpratilabdhair acyutābhijñair ādeyavacanair akuhakair alapakair arapagatajñātralābhacittair nirāmiṣadharmadeśakair gaṃbhīradharmakṣāntipāraṃgatair vaiśāradyaprāptair mārakarmasamatikrāntaiḥ karmāvaraṇapratiprasrabdhair dharmapravicayavibhaktinirdeśakuśalair asaṃkhyeyakalpapraṇidhānasusamārabdhaiḥ smitamukhaiḥ pūrvālāpibhir vigatabhṛkuṭīmukhair gāthābhir gītālapanakuśalair apagatalīnacittair anācchedyapratibhānair anantaparṣadabhibhavanavaiśāradyasamanvāgair anantakalpakoṭīniḥsaraṇakuśalair māyāmarīcidakacandrasvapnapratiśrutkāpratibhāsapratibimbanirmāṇopamadharmādhimuktaiḥ (PSP1: 5) sattvagaticaritasūkṣmanānādhimuktyavatārakuśalair apratihatacittair adhimātraksāntisamanvāgatair yāthātmāvatāraṇakuśalaiḥ sarvabuddhakṣetrānantavyūhapraṇidhānaprasthānaparigṛhītair asaṃkhyeyalokadhātubuddhānusmṛtisamāhitasatatasamitābhimukhībhūtair aparimitabuddhādhyeṣaṇakuśalair nānādṛṣṭyanuśayaparyavasthānakleśapraśamanakuśalaiḥ samādhivikrīḍitaśatasahasranirhārakuśalaiḥ tad yathā bhadrapālena ca bodhisattvena mahāsattvena ratnākareṇa ca sārthavāhena ca naradattena ca varuṇadattena ca śubhaguptena ca indradattena ca uttaramatinā ca viśeṣamatinā ca vardhamānamatinā ca amoghadarśinā ca susamprasthitena ca suvikrāntavikramiṇā ca nityodyuktena ca anikṣiptadhureṇa ca sūryagarbheṇa ca anupamacintinā ca avalokiteśvareṇa ca mahāsthāmaprāptena ca mañjuśriyā ca vajramatinā ca ratnamudrāhastena ca nityokṣiptahastena ca maitreyeṇa ca bodhisattvena mahāsattvena evam pramukhair anekair bodhisattvakoṭīniyutaśatasahasraiḥ sārdham atha khalu bhagavān svayam eva siṃhāsanaṃ prajñapya nyaṣīdat paryaṅkaṃ baddhvā ṛjukāyaṃ praṇidhāya abhimukhīṃ smṛtim upasthāpya samādhirājaṃ nāma samādhiṃ samāpadyate sma yatra sarvasamādhayo 'ntargamān saṃgrahaṃ samavasaraṇaṃ gacchanti atha khalu bhagavān smṛtimān samprajānaṃs tasmāt samādher vyutthāya (PSP1: 6) divyena cakṣuṣā sarvalokadhātuṃ vyavalokya sarvakāyāt smitam akarot tasyādhastāt pādatalayoḥ sahasrārābhyāṃ cakrābhyāṃ ṣaṣṭiṣaṣṭīraśmikoṭīniyutaśatasahasrāṇi niśceruḥ daśabhyaḥ pādāṅgulibhyaḥ ṣaṣṭiṣaṣṭīraśmikoṭīniyutaśatasahasrāṇi niśceruḥ evaṃ ṣaṣṭiṣaṣṭigulphābhyāṃ ṣaṣṭiṣaṣṭir jaṃghābhyāṃ ṣaṣṭiṣaṣṭir jānumaṇḍalābhyām evaṃ dvābhyām ūrubhyāṃ kaṭinābhimaṇḍalābhyāṃ dvābhyāṃ pārśvābhyāṃ hṛdayaśrīvatsāt mahāpuruṣalakṣaṇāt evaṃ ṣaṣṭiṣaṣṭir daśabhyo hastāṅgulibhyaḥ ṣaṣṭiṣaṣṭir dvābhyāṃ bāhubhyāṃ ṣaṣṭiṣaṣṭir dvābhyām aṃśābhyām evaṃ grīvāyāś catvāriṃśadbhyo dantebhyo dvābhyāṃ ghrāṇābhyāṃ dvābhyāṃ śrotrābhyāṃ dvābhyāṃ cakṣurbhyāṃ madhyādūrṇāyā upariṣṭād uṣṇīṣāt ṣaṣṭiṣaṣṭī raśmikoṭīniyutaśatasahasrāṇi niśceruḥ yai raśmibhir ayaṃ trisāhasramahāsāhasro lokadhāur avabhāsito 'bhūt parisphuṭaḥ pūrvasyāṃ diśi gaṅgānadīvālukopamā lokadhātavas tena mahatā raśmyavabhāsena sphuṭā avabhāsitāś cābhūvan evaṃ dakṣiṇasyāṃ diśi paścimāyām uttarasyām uttarapūrvasyāṃ pūrvadakṣiṇasyāṃ dakṣiṇapaścimāyāṃ paścimottarasyām adhastād upariṣṭād diśi gaṅgānadīvālukopamā lokadhātavas tena mahatā raśmyavabhāsena sphuṭā avabhāsitāś cābhūvan ye ca sattvās tena mahatā raśmyavabhāsena sphuṭā avabhāsitās te sarve niyatā abhūvan anuttarāyāṃ samyaksambodhau (PSP1: 7) atha khalu bhagavān punar eva sarvaromakūpebhyaḥ smitam akarot evakikataś ca romakūpāt ṣaṣṭiṣaṣṭīraśmikoṭīniyutaśatasahasrāṇi niśceruḥ yair ayaṃ trisāhasramahāsāhasro lokadhātur avabhāsitaḥ sphuṭo 'bhūt taiś ca pūrvasyāṃ diśi gaṅgānadīvālukopamāḥ sarvalokadhātavo 'vabhāsenāvabhāsitāḥ sphuṭāś cābhūvan evaṃ dakṣiṇasyāṃ diśi paścimāyām uttarasyām uttarapūrvasyāṃ pūrvadakṣiṇasyāṃ dakṣiṇapaścimāyāṃ paścimottarasyām adhastād upariṣṭād diśi gaṅgānadīvālukopamā lokadhātavas tena mahatā raśmyavabhāsena sphuṭā avabhāsitāś cābhūvan ye ca sattvās tena mahatā raśmyavabhāsena sphuṭā avabhāsitās te sarve niyatā abhūvan anuttarāyāṃ samyaksambodhau atha khalu bhagavān punar eva yā sā buddhānāṃ bhagavatāṃ prakṛtiprabhā tayā prabhayā trisāhasramahāsāhasraṃ lokadhātum avabhāsayāmāsa yāvat sarvāsu daśasu dikṣu ekaikasyāṃ diśi gaṅgānadīvālukopamā lokadhātavayas tā prabhayā avabhāsitā abhūvan ye ca sattvās tayā prabhayā spṛṣṭās te sarve niyatā abhūvan anuttarāyāṃ samyaksambodhau atha khalu bhagavāṃs tasyāṃ velāyāṃ jihvendriyaṃ nirṇāmayāmāsa yenemaṃ trisāhasramahāsāhasraṃ lokadhātuṃ jihvendriyeṇācchādayāmāsa trisāhasramahāsāhasraṃ lokadhātuṃ jihvendriyeṇa sphuritvā tasmāj jihvendriyāt smitam akarot yato 'nekāni raśmikoṭīniyutaśatasahasrāṇi niśceruḥ raśmimukhe caikaikasminn uttamaratnamayāni suvarṇanirbhāsāni sahasrapatrāṇi padmāny utpannāny abhūvan teṣu ca padmeṣu buddhavigrahā niṣaṇāḥ saṃsthitāś cābhūvan dharmaṃ deśayanto yad uta imām eva ṣaṭpāramitāpratisaṃyuktāṃ dharmadeśanām te pūrvasyāṃ diśi gaṅgānadīvālukopamavyativṛttāsaṃkhyeṣu lokadhātuṣu gatvā sattvānāṃ dharmaṃ deśayanti sma evaṃ dakṣiṇasyāṃ paścimāyām (PSP1: 8) uttarasyām adhastād ūrdhvaṃ digvidikṣu evakikasyāṃ ca diśi daśasu dikṣu gaṅgānadīvālukopameṣu aparimāṇeṣu lokadhātuṣu gatvā sattvānāṃ dharmaṃ deśayanti sma yad uta imām eva ca ṣaṭpāramitāpratisaṃyuktāṃ dharmadeśanām ye ca sattvās tāṃ dharmadeśanāṃ śṛṇvanti te niyatā bhavanty anuttarāyāṃ samyaksambodhau atha khalu bhagavāṃs tasminn eva siṃhāsane niṣaṇaḥ siṃhavikrīḍitaṃ nāma samādhiṃ samāpede tathārupaṃ carddhyabhisaṃskāram abhisaṃskaroti sma yathārūpeṇarddhyabhisaṃskāreṇābhisaṃskṛtenāyaṃ trisāhasramahāsāhasro lokadhātuḥ ṣaḍvikāram akampata prākampata saṃprākampata acalat prācalat saṃprācalat avedhat prāvedhat saṃprāvedhat araṇat prāraṇat saṃprāraṇat akṣubhyat prākṣubhyat saṃprākṣubhyat agarjat prāgarjat saṃprāgarjat ante unnamati madhye avanamati, madhye unnamati ante avanamati mṛdukaḥ snigdhaḥ sarvasattvamukhajanano 'bhūt atha khalu tena kṣaṇalavamuhvartena ye 'smiṃs trisāhasramahāsāhasre lokadhātau nirayā vā tiryagyonayo vā yamalokā vā te sarve samucchinnāḥ śūnyā abhūvan sarvākṣaṇāś cāstamitā abhūvan ye ca sattvās tābhyo nirayatiryagyoniyamalokagatibhyaś cyūtās te sarvae tenaiva prītiprāmodyena manuṣyāṇāṃ sabhāgatāyām upapannāś cābhūvan evaṃ cāturmahārāajikānāṃ devānāṃ trayastriṃśānāṃ yāmānāṃ tuṣitānāṃ nirmāṇaratīnāṃ paranirmitavaśavartināṃ devānāṃ sabhāgatāyām upapannāś cābhūvan (PSP1: 9) atha khalu te manuṣyās te ca devā bhagavata evānubhāvena pūrvajanmāny anusmaranti sma anusmṛtya ca tenaiva prītiprāmodyena yena bhagavāṃs tenopasaṃkrāntāḥ upasaṃkramya bhagavataḥ pādau śirobhir abhivandya bhagavantaṃ prāñjalayo bhūtvā namasyanti sma evaṃ pūrvasyṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu dakṣiṇasyāṃ paścimāyām uttarasyāṃ vidikṣūrdhvam adhaḥ samantād daśasu dikṣvaikasmin digbhāge gaṅgānadīvālukopameṣu lokadhātuṣu sarve nirayāḥ sarvās tiryagyonayaḥ sarve yamalokāḥ samucchinnāḥ śūnyā abhūvan sarvākṣaṇāś cāstamitā abhūvan ye ca sattvās tābhyo nirayatiryagyoniyamalokagatibhyaś cyutās te sarve devamanuṣyeṣūpapadyante sma te ca devam anuṣyeṣūpapannā bhagavata evānubhāvena pūrvanivāsam anusmaranti sma anusmṛtya ca tenaiva prītiprāmodyena svakasvakeṣu buddhakṣetreṣu ye tatra buddhā bhagavanta utpannās teṣām antikam upasaṃkrāntāḥ upasaṃkramya teṣāṃ buddhānāṃ bhagavatāṃ pādavandanāṃ kṛtvā sarve prāñjalayo bhūtvā bhagavato namasyanti sma atha khalu ye 'smiṃs trisāhasramahāsāhasre lokadhātau jātyandhāḥ sattvās te cakṣuṣā rūpāṇi paśyanti sma vadhirāḥ sattvāḥ śrotreṇa śabdān śṛṇvanti sma unmattāḥ smṛtiṃ pratilabhante sma vikṣiptacittā ekāgracittā bhavanti sma jighatsitāḥ pūrṇapātrā bhavanti sma tṛṣitā vigatapipāsā bhavanti sma rogaspṛṣṭā viagatarogā bhavanti sma hīnendriyāḥ paripūrṇendriyā bhavanti sma avirahitākuśalakāyavāṅmanaskarmāntājīvā virahitākuśalakāyavāṅmanaskarmāntājīvāś ca (PSP1: 10) bhavanti sma sarvasattvāś ca mātāpitṛsamacittā bhavanti sma, bhrātṛbhaginīsamacittā mitrāmātyajñātisālohitasamacittā daśakuśalakarmapathasevinaś ca bhavanti sma brahmacāriṇaḥ śucayo nirāmayagandhāḥ sarvasattvāś ca sarvasukhasamarpitā īdṛśaṃ sukhaṃ pratlabhante sma tad yathāpi nāma tṛtīyadhyānasamāpannasya bhikṣoḥ tasminn eva ca samaye evaṃrūpayā prajñayā te samanvāgatā bhavanti sma yad anyabuddhakṣetrasthā buddhā bhagavanta evam udānayanti sma - sādhu damaḥ sādhu saṃyamaḥ sādhu vīrṇo brahmacaryyāvāsaḥ sādhu prāṇibhūteṣv avihiṃseti atha khalu bhagavāṃs tasminn eva saṃhāsane niṣanaḥ imaṃ trisāhasramahāsāhasraṃ lokadhātum abhibhūya tathāgatas tiṣṭhati bhāsate tapati virocate sma ābhayā varṇena śriyā tejasā ca pūrvasyāṃ diśi dakṣiṇasyāṃ paścimāyām uttarasyām adhastād ūrdhvaṃ digvidikṣu gaṅgānadīvālukopamān lokadhātūn abhibhūya tathāgatas tiṣṭhati bhāsate tad yathāpi nāma sumeruḥ parvatarājaḥ sarvaparvatān abhibhūya tiṣṭhati bhāsate tapati virocate sma ābhayā varṇena śriyā tejasā ca evam eva bhagavān sarvalokadhātūn abhibhūya tiṣṭhati bhāsate tapati virocate sma ābhayā varṇena śriyā tejasā ca evam eva bhagavān sarvalokadhātūn abhibhūya tiṣṭhati bhāsate tapati virocate sma ābhayā varṇena śriyā tejasā ca atha khalu bhagavān punar eva yādṛk trisāhasramahāsāhasralokadhātau sattvānām ātmabhāvas tatsamānam ātmabhāvaṃ prākṛtam upadarśayāmāsa atha khalu ye 'smiṃs trisāhasramahāsāhasralokadhātau śuddhāvāsakāyikā devāḥ śubhakṛtsnā (PSP1: 11) ābhāsvarā brahmakāyikā devāḥ paranirmitavaśavartinaś ca nirmāṇaratayaś ca tuṣitāś ca yāmāś ca trayastriṃśāś ca cāturmahārājakāyikāś ca devās te taṃ tathāgasyāsecanakam ātmabhāvaṃ dṛṣṭvā divyāḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchattradhvajapatākāvaijayantīr gṛhītvā divyāni utpalakumudasaugandhikapuṇḍarīkapadmāni gṛhītvā divyāni ca keśaratamālapatrāṇi gṛhītvā yena tathāgatasyāsecanaka ātmabhāvas tenopasaṃkrāntāḥ ye ceha trisāhasramahāsāhasralokadhātau manuṣyās te 'pi taṃ tathāgatasyāsecanakam ātmabhāvaṃ dṛṣṭvā sthalajalajāni puṣpāṇi gṛhītvā yena tathāgatasyāsecanaka ātmabhāvas tenopasaṃkrāntāḥ atha khalu te devās te ca mānuṣās tābhir divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchattradhvajapatākāvaijayantībhis taiś ca sthalajalajaiḥ puṣpais tathāgatakāyam avakiranti sma abhyavakiranti sma atha khalu yais taiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchattradhvajapatākāvaijayantīvarṣaiḥ sthalajalajaiś ca puṣpair bhagavān avakīrṇas tāni ca sarvāṇi upary antarīkṣe bhagavato 'dhiṣṭhānena trisāhasramahāsāhasralokadhātupramāṇam ekaṃ kūṭāgāraṃ saṃsthitam abhūt tataś ca kūṭāgārāt tāni divyāni puṣpapaṭṭadāmāni lambante pralambante sma taiś ca puṣpadāmabhiḥ paṭṭadāmabhiś cāyaṃ trisāhasramahāsāhasro lokadhātur atīvāśobhata tena ca suvarṇavarṇena bhagavataḥ prabhāvabhāsena daśasu dikṣu prasṛtena ekaikasyāṃ diśi gaṅgānadīvālukopamā (PSP1: 12) lokadhātavaḥ sphuṭāvabhāsitāś cābhūvan asmiṃś ca trisāhasramahāsāhasre lokadhātau sarveṣu cāturdvīpakeṣu lokadhātuṣu teṣāṃ devamanuṣyāṇāñ ca ekaikasyaitad abhūt mama puratas tathāgato niṣaṇo dharmmaṃ deśayatīti atha khalu bhagavāṃs tasminn eva siṃhāsane niṣaṇaḥ punar eva smitam akarot yena smitāvabhāsenāyaṃ trisāhasramahāsāhasralokadhātuḥ sphuṭo 'bhūt yāvad daśasu dikṣu gaṅgānadīvālukopamā lokadhātavaḥ sphuṭā abhūvan ye ca trisāhasramahāsāhasralokadhātau sattvās te sarve pūrvasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhān bhagavataḥ paśyanti sma saśrāvakasaṃghān tasyāñ ca pūrvasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu ye sattvās te sarve imāṃ sahālokadhātuṃ paśyanti sma śākyamuniṃ ca tathāgataṃ sārdhaṃ bhikṣusaṃghena evaṃ dakṣiṇasyāṃ diśi paścimāyām uttarapūrvasyāṃ pūrvadakṣiṇasyāṃ dakṣiṇapaścimāyāṃ paścimottarasyām adha ūrdhvaṃ digbhāgaṃ gaṅgānadīvālukopameṣu lokadhātuṣu buddhān bhagavataḥ paśyanti sma saśrāvakasaṃghān teṣu ca gaṅānadīvālukopameṣu lokadhātuṣu ye sattvās te sarve imāṃ sahālokadhātuṃ paśyanti sma śākyamuniñ ca tathāgataṃ sārdhaṃ bhikusaṃghena atha khalu pūrvasyāṃ diśi gaṅgānadīvālukopamān lokadhātūn atikramya tebhyo yaḥ sarvāvasāniko lokadhātū ratnāvatī nāma tatra ratnākaro nāma tathāgato 'rhan samyaksaṃbuddhas tiṣṭhati dhriyate yāpayati sa imām eva prajñāpāramitāṃ bodhisattvānāṃ dharmaṃ deśayati atha tatra lokadhātau samantaraśmir nāma bodhisattvo mahāsattvas taṃ mahāntam avabhāsaṃ dṛṣṭvā tañ ca mahāntaṃ pṛthivīcālaṃ tañ ca bhagavata āsecanakam ātmabhāvaṃ dṛṣṭvā yena bhagavān ratnākaras tathāgato 'rhan samykasaṃbuddhas tenopasaṃkrāmad upasaṃkramya tasya bhagavataḥ pādāv abhivandya taṃ tathāgataṃ ratnākaram etad avocat ko bhagavan hetuḥ kaḥ (PSP1: 13) pratyayo 'sya mahato 'vabhāsasya loke prādurbhāvāya asya ca mahataḥ pṛthivīcālasya asya ca tathāgatasyāsecanakātmabhāvasya sandarśanāya evam ukte ratnākaras tathāgataḥ samantaraśmiṃ bodhisattvam etad avocat asti kulaputra itaḥ paścimāyāṃ diśi gaṅgānadīvālukopamān lokadhātūn atikramya sahā nāma lokadhatus tatra śākyamunir nāma tathāgato 'rhan samyaksambuddhas tiṣṭhati dhriyate yāpayati sa bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāṃ samprakāśayati tasyāyām īdṛśo 'nubhāvaḥ atha khalu samantaraśmir bodhisattvo ratnākaraṃ tathāgatm etad avocat gamisyāmy ahaṃ bhagavaṃs tāṃ sahāṃ lokadhātuṃ tañ ca śākyamuniṃ tathāgataṃ darśanāya vandanāya paryupāsanāya tāṃś ca bodhisattvān mahāsattvān bhūyas tvena kumārabhūtān dhāraṇīpratilabdhān samādhinirhārakuśalān sarvasamādhivaśipāramitāṃ gatān bhagavān āha gaccha tvaṃ kulaputra yasyedānīṃ kālaṃ manyase atha khalu ratnākaras tathāgato nānāratnamayāni suvarṇāvabhāsāni sahasrapatrāṇi padmāni samantaraśmaye bodhisattvāya prādāt etais tvaṃ kulaputra padmais taṃ śākyamuniṃ tathāgatam abhyavakireḥ evañ ca vadeḥ ratnākaro bhagavān bhagavantam alpābādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ yātrāṃ balaṃ sukhasparśavihāratāṃ paripṛcchati imāni ca tena bhagavatā ratnākareṇa tathāgatenārhatā samyaksaṃbuddhena padmāni prahitāni bhagavata iti samprajānakārī ca tvaṃ kulaputra buddhakṣetre bhūyāḥ tat kasya hetor durāsadā hi te bodhisattvā ye tatra sahāyāṃ lokadhātau upapannāḥ (PSP1: 14) atha khalu samantaraśmir bodhisattvo ratnākarasya tathāgatasya sakāśāt tāni nānāratnamayāni padmāni gṛhītvā suvarṇanirbhāsāniḥsahasrapatrāṇi anekair bodhisattvakoṭiniyutaśatasahasrair gṛhasthaiḥ pravrajitaiś ca dārakair dārikābhiś ca sārdhaṃ parivṛtaḥ puraskṛtaḥ pūrvasyāṃ diśi teṣu gaṅgānadīvālukopameṣu lokadhātuṣu buddhānāṃ bhagavataḥ satkurvan gurūkurvan mānayan pūjayan puṣpadhūpagandhamālyavilepanacūrṇacīvaracchattradhvajapatākāvaijayantībhir yeneyaṃ sahā lokadhātus tena saṃprāptaḥ yena ca śākyamunis tathāgatas tenopasaṃkrāntaḥ upasaṃkramya bhagavataḥ pādau śirasābhivandya ekānte 'tiṣṭhat ekānte sthitaś ca samantaraśmir bodhisattvo bhagavantaṃ śākyamunim etad avocat ratnākaro bhagavān bhagavantam alpābādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ yātrāṃ balaṃ sukhasparśavihāratāṃ ca paripṛcchati imāni ca tena bhagavatā ratnākareṇa tathāgatena nānāratnamayāni suvarṇanirbhāsāni sahasrapatrāṇi padmāni preṣitāni bhagavataḥ atha khalu bhagavān śākyamunis tathāgatas tāni padmāni gṛhītvā yena te pūrvasyāṃ diśi gaṅgānadīvālukopamā lokadhātavas tena prākṣipat taiś ca padmais te lokadhātavaḥ sphuṭā abhūvan teṣu ca padmeṣu buddhavigrahāniṣaṇakāḥ teṣu ca buddhakṣetreṣu dharmaṃ deśayanti yad utemām eva prajñāpāramitāpratisaṃyuktāṃ dharmadeśanām yaiś ca sattvaiḥ sa dharmaḥ śrutas te niyatā abhūvan anuttarāyāṃ samyaksambodhau atha khalu te bodhisattvās te ca gṛhasthās te ca pravrajitās te ca dārakās tāś ca dārikās tato ratnāvatyā lokadhātoḥ samantaraśminā bodhisattvena mahāsattvena sārdham āgatāḥ svakasvakaiḥ kuśalamūlair bhagavantaṃ śākyamuniṃ satkṛtya gurūkṛtya sammānya saṃpūjyaikānte nyaṣīdan (PSP1: 15) atha khalu dakṣiṇasyāṃ diśi gaṅgānadīvālukopamān lokadhātūn atikramya tebhyo yaḥ sarvāvasāniko lokadhātuḥ sarvaśokāpagato nāma tatrāśokaśrīr nāma tathāgataḥ 'rhan samyaksaṃbuddhas tiṣṭhati dhriyate yāpayati sa imām eva prajñāpāramitāṃ bodhisattvānāṃ dharmaṃ deśayati atha tatra lokadhātau vigataśoko nāma bodhisattvaḥ mahāsattvas taṃ mahāntam avabhāsaṃ dṛṣṭvā tañ ca mahāntaṃ pṛthivīcālaṃ tañ ca bhagavata āsecanakam ātmabhāvaṃ dṛṣṭvā yena bhagavān ratnākaras tathāgato 'rhan samykasaṃbuddhas tenopasaṃkrāmad upasaṃkramya tasya bhagavataḥ pādāv abhivandya taṃ tathāgataṃ ratnākaram etad avocat ko bhagavan hetuḥ kaḥ pratyayo 'sya mahato 'vabhāsasya loke prādurbhāvāya asya ca mahataḥ pṛthivīcālasya asya ca tathāgatasyāsecanakātmabhāvasya sandarśanāya evam ukte ratnākaras tathāgataḥ samantaraśmiṃ bodhisattvam etad avocat asti kulaputra ita uttarasyāṃ diśi gaṅgānadīvālukopamān lokadhātūn atikramya sahā nāma lokadhātuḥ tatra śākyamunir nāma tathāgato 'rhan samyaksambuddhas tiṣṭhati dhriyate yāpayati sa bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāṃ samprakāśayati tasyāyām īdṛśo 'nubhāvaḥ atha khalu samantaraśmir bodhisattvo ratnākaraṃ tathāgatm etad avocat gamisyāmy ahaṃ bhagavaṃs tāṃ sahāṃ lokadhātuṃ tañ ca śākyamuniṃ tathāgataṃ darśanāya vandanāya paryupāsanāya tāṃś ca bodhisattvān mahāsattvān bhūyas tvena kumārabhūtān dhāraṇīpratilabdhān samādhinirhārakuśalān sarvasamādhivaśipāramitāṃ gatān bhagavān āha gaccha tvaṃ kulaputra yasyedānīṃ kālaṃ manyase atha khalu ratnākaras tathāgato nānāratnamayāni suvarṇāvabhāsāni sahasrapatrāṇi padmāni samantaraśmaye bodhisattvāya prādāt etais tvaṃ kulaputra padmais taṃ śākyamuniṃ tathāgatam abhyavakireḥ evañ ca vadeḥ ratnākaro bhagavān bhagavantam alpābādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ yātrāṃ balaṃ sukhasparśavihāratāṃ paripṛcchati imāni ca tena bhagavatā ratnākareṇa tathāgatenārhatā samyaksaṃbuddhena padmāni prahitāni bhagavata iti samprajānakārī ca tvaṃ kulaputra buddhakṣetre bhūyāḥ tat kasya hetor durāsadā hi te bodhisattvā ye tatra sahāyāṃ lokadhātau upapannāḥ atha khalu samantaraśmir bodhisattvo ratnākarasya tathāgatasya sakāśāt tāni nānāratnamayāni padmāni gṛhītvā suvarṇanirbhāsāniḥsahasrapatrāṇi anekair bodhisattvakoṭiniyutaśatasahasrair gṛhasthaiḥ pravrajitaiś ca dārakair dārikābhiś ca sārdhaṃ parivṛtaḥ puraskṛtaḥ pūrvasyāṃ diśi teṣu gaṅgānadīvālukopameṣu lokadhātuṣu buddhānāṃ bhagavataḥ satkurvan gurūkurvan mānayan pūjayan puṣpadhūpagandhamālyavilepanacūrṇacīvaracchattradhvajapatākāvaijayantībhir yeneyaṃ sahā lokadhātus tena saṃprāptaḥ yena ca śākyamunis tathāgatas tenopasaṃkrāntaḥ upasaṃkramya bhagavataḥ pādau śirasābhivandya ekānte 'tiṣṭhat ekānte sthitaś ca samantaraśmir bodhisattvo bhagavantaṃ śākyamunim etad avocat ratnākaro bhagavān bhagavantam alpābādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ yātrāṃ balaṃ sukhasparśavihāratāṃ ca paripṛcchati imāni ca tena bhagavatā ratnākareṇa tathāgatena nānāratnamayāni suvarṇanirbhāsāni sahasrapatrāṇi padmāni preṣitāni bhagavataḥ atha khalu bhagavān śākyamuniḥ tathāgatas tāni padmāni gṛhītvā yena te dakṣiṇasyāṃ diśi gaṅgānadīvālukopamā lokadhātavas tena prākṣipat taiś ca padmaiḥ te lokadhātavaḥ sphuṭā abhūvan teṣu ca padmeṣu buddhavigrahāniṣaṇakāḥ teṣu ca buddhakṣetreṣu dharmaṃ deśayanti yad utemām eva prajñāpāramitāpratisaṃyuktāṃ dharmadeśanām yaiś ca sattvaiḥ sa dharmaḥ śrutas te niyatā abhūvan anuttarāyāṃ samyaksambodhau atha khalu te bodhisattvās te ca gṛhasthās te ca pravrajitās te ca dārakās tāś ca dārikās tato ratnāvatyā lokadhātoḥ samantaraśminā bodhisattvena mahāsattvena sārdham āgatāḥ svakasvakaiḥ kuśalamūlair bhagavantaṃ śākyamuniṃ satkṛtya gurūkṛtya sammānya saṃpūjyaikānte nyaṣīdan atha khalu paścimāyāṃ diśi gaṅgānadīvālukopamān lokadhātūn atikramya tebhyo yaḥ sarvāsāniko lokadhātur upaśāntā nāma tatra ratnārcir nāma tahtāgataḥ 'rhan samyaksaṃbuddhas tiṣṭhati dhriyate yāpayati sa imām eva prajñāpāramitāṃ bodhisattvānāṃ dharmaṃ deśayati atha tatra lokadhātau cāritramatir nāma bodhisattvaḥ mahāsattvas taṃ mahāntam avabhāsaṃ dṛṣṭvā tañ ca mahāntaṃ pṛthivīcālaṃ tañ ca bhagavata āsecanakam ātmabhāvaṃ dṛṣṭvā yena bhagavān ratnākaras tathāgato 'rhan samykasaṃbuddhas tenopasaṃkrāmad upasaṃkramya tasya bhagavataḥ pādāv abhivandya taṃ tathāgataṃ ratnākaram etad avocat ko bhagavan hetuḥ kaḥ pratyayo 'sya mahato 'vabhāsasya loke prādurbhāvāya asya ca mahataḥ pṛthivīcālasya asya ca tathāgatasyāsecanakātmabhāvasya sandarśanāya evam ukte ratnākaras tathāgataḥ samantaraśmiṃ bodhisattvam etad avocat asti kulaputra itaḥ pūrvasyāṃ diśi gaṅgānadīvālukopamān lokadhātūn atikramya sahā nāma lokadhātuḥ tatra śākyamunir nāma tathāgato 'rhan samyaksambuddhas tiṣṭhati dhriyate yāpayati sa bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāṃ samprakāśayati tasyāyām īdṛśo 'nubhāvaḥ atha khalu samantaraśmir bodhisattvo ratnākaraṃ tathāgatm etad avocat gamisyāmy ahaṃ bhagavaṃs tāṃ sahāṃ lokadhātuṃ tañ ca śākyamuniṃ tathāgataṃ darśanāya vandanāya paryupāsanāya tāṃś ca bodhisattvān mahāsattvān bhūyas tvena kumārabhūtān dhāraṇīpratilabdhān samādhinirhārakuśalān sarvasamādhivaśipāramitāṃ gatān bhagavān āha gaccha tvaṃ kulaputra yasyedānīṃ kālaṃ manyase atha khalu ratnākaras tathāgato nānāratnamayāni suvarṇāvabhāsāni sahasrapatrāṇi padmāni samantaraśmaye bodhisattvāya prādāt etais tvaṃ kulaputra padmais taṃ śākyamuniṃ tathāgatam abhyavakireḥ evañ ca vadeḥ ratnākaro bhagavān bhagavantam alpābādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ yātrāṃ balaṃ sukhasparśavihāratāṃ paripṛcchati imāni ca tena bhagavatā ratnākareṇa tathāgatenārhatā samyaksaṃbuddhena padmāni prahitāni bhagavata iti samprajānakārī ca tvaṃ kulaputra buddhakṣetre bhūyāḥ tat kasya hetor durāsadā hi te bodhisattvā ye tatra sahāyāṃ lokadhātau upapannāḥ atha khalu samantaraśmir bodhisattvo ratnākarasya tathāgatasya sakāśāt tāni nānāratnamayāni padmāni gṛhītvā suvarṇanirbhāsāniḥsahasrapatrāṇi anekair bodhisattvakoṭiniyutaśatasahasrair gṛhasthaiḥ pravrajitaiś ca dārakair dārikābhiś ca sārdhaṃ parivṛtaḥ puraskṛtaḥ pūrvasyāṃ diśi teṣu gaṅgānadīvālukopameṣu lokadhātuṣu buddhānāṃ bhagavataḥ satkurvan gurūkurvan mānayan pūjayan puṣpadhūpagandhamālyavilepanacūrṇacīvaracchattradhvajapatākāvaijayantībhir yeneyaṃ sahā lokadhātus tena saṃprāptaḥ yena ca śākyamunis tathāgatas tenopasaṃkrāntaḥ upasaṃkramya bhagavataḥ pādau śirasābhivandya ekānte 'tiṣṭhat ekānte sthitaś ca samantaraśmir bodhisattvo bhagavantaṃ śākyamunim etad avocat ratnākaro bhagavān bhagavantam alpābādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ yātrāṃ balaṃ sukhasparśavihāratāṃ ca paripṛcchati imāni ca tena bhagavatā ratnākareṇa tathāgatena nānāratnamayāni suvarṇanirbhāsāni sahasrapatrāṇi padmāni preṣitāni bhagavataḥ atha khalu bhagavān śākyamuniḥ tathāgatas tāni padmāni gṛhītvā yena te paścimāyāṃ diśi gaṅgānadīvālukopamā lokadhātavas tena prākṣipat taiś ca padmaiḥ te lokadhātavaḥ sphuṭā abhūvan teṣu ca padmeṣu buddhavigrahāniṣaṇakāḥ teṣu ca buddhakṣetreṣu dharmaṃ deśayanti yad utemām eva prajñāpāramitāpratisaṃyuktāṃ dharmadeśanām yaiś ca sattvaiḥ sa dharmaḥ śrutas te niyatā abhūvan anuttarāyāṃ samyaksambodhau atha khalu te bodhisattvās te ca gṛhasthās te ca pravrajitās te ca dārakās tāś ca dārikās tato ratnāvatyā lokadhātoḥ samantaraśminā bodhisattvena mahāsattvena sārdham āgatāḥ svakasvakaiḥ kuśalamūlair bhagavantaṃ śākyamuniṃ satkṛtya gurūkṛtya sammānya saṃpūjyaikānte nyaṣīdan atha khalu uttarasyāṃ diśi gaṅgānadīvālukopamān lokadhātūn atikramya tebhyo yaḥ sarvāsāniko lokadhātur jayā nāma tatra jayendro nāma tathāgataḥ 'rhan samyaksaṃbuddhas tiṣṭhati dhriyate yāpayati sa imām eva prajñāpāramitāṃ bodhisattvānāṃ dharmaṃ deśayati atha tatra lokadhātau jayadatto nāma bodhisattvaḥ mahāsattvas taṃ mahāntam avabhāsaṃ dṛṣṭvā tañ ca mahāntaṃ pṛthivīcālaṃ tañ ca bhagavata āsecanakam ātmabhāvaṃ dṛṣṭvā yena bhagavān ratnākaras tathāgato 'rhan samykasaṃbuddhas tenopasaṃkrāmad upasaṃkramya tasya bhagavataḥ pādāv abhivandya taṃ tathāgataṃ ratnākaram etad avocat ko bhagavan hetuḥ kaḥ pratyayo 'sya mahato 'vabhāsasya loke prādurbhāvāya asya ca mahataḥ pṛthivīcālasya asya ca tathāgatasyāsecanakātmabhāvasya sandarśanāya evam ukte ratnākaras tathāgataḥ samantaraśmiṃ bodhisattvam etad avocat asti kulaputra ito dakṣiṇasyāṃ diśi gaṅgānadīvālukopamān lokadhātūn atikramya sahā nāma lokadhātuḥ tatra śākyamunir nāma tathāgato 'rhan samyaksambuddhas tiṣṭhati dhriyate yāpayati sa bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāṃ samprakāśayati tasyāyām īdṛśo 'nubhāvaḥ atha khalu samantaraśmir bodhisattvo ratnākaraṃ tathāgatm etad avocat gamisyāmy ahaṃ bhagavaṃs tāṃ sahāṃ lokadhātuṃ tañ ca śākyamuniṃ tathāgataṃ darśanāya vandanāya paryupāsanāya tāṃś ca bodhisattvān mahāsattvān bhūyas tvena kumārabhūtān dhāraṇīpratilabdhān samādhinirhārakuśalān sarvasamādhivaśipāramitāṃ gatān bhagavān āha gaccha tvaṃ kulaputra yasyedānīṃ kālaṃ manyase atha khalu ratnākaras tathāgato nānāratnamayāni suvarṇāvabhāsāni sahasrapatrāṇi padmāni samantaraśmaye bodhisattvāya prādāt etais tvaṃ kulaputra padmais taṃ śākyamuniṃ tathāgatam abhyavakireḥ evañ ca vadeḥ ratnākaro bhagavān bhagavantam alpābādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ yātrāṃ balaṃ sukhasparśavihāratāṃ paripṛcchati imāni ca tena bhagavatā ratnākareṇa tathāgatenārhatā samyaksaṃbuddhena padmāni prahitāni bhagavata iti samprajānakārī ca tvaṃ kulaputra buddhakṣetre bhūyāḥ tat kasya hetor durāsadā hi te bodhisattvā ye tatra sahāyāṃ lokadhātau upapannāḥ atha khalu samantaraśmir bodhisattvo ratnākarasya tathāgatasya sakāśāt tāni nānāratnamayāni padmāni gṛhītvā suvarṇanirbhāsāniḥsahasrapatrāṇi anekair bodhisattvakoṭiniyutaśatasahasrair gṛhasthaiḥ pravrajitaiś ca dārakair dārikābhiś ca sārdhaṃ parivṛtaḥ puraskṛtaḥ pūrvasyāṃ diśi teṣu gaṅgānadīvālukopameṣu lokadhātuṣu buddhānāṃ bhagavataḥ satkurvan gurūkurvan mānayan pūjayan puṣpadhūpagandhamālyavilepanacūrṇacīvaracchattradhvajapatākāvaijayantībhir yeneyaṃ sahā lokadhātus tena saṃprāptaḥ yena ca śākyamunis tathāgatas tenopasaṃkrāntaḥ upasaṃkramya bhagavataḥ pādau śirasābhivandya ekānte 'tiṣṭhat ekānte sthitaś ca samantaraśmir bodhisattvo bhagavantaṃ śākyamunim etad avocat ratnākaro bhagavān bhagavantam alpābādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ yātrāṃ balaṃ sukhasparśavihāratāṃ ca paripṛcchati imāni ca tena bhagavatā ratnākareṇa tathāgatena nānāratnamayāni suvarṇanirbhāsāni sahasrapatrāṇi padmāni preṣitāni bhagavataḥ atha khalu bhagavān (PSP1: 16) śākyamuniḥ tathāgatas tāni padmāni gṛhītvā yena te uttarasyāṃ diśi gaṅgānadīvālukopamā lokadhātavas tena prākṣipat taiś ca padmaiḥ te lokadhātavaḥ sphuṭā abhūvan teṣu ca padmeṣu buddhavigrahāniṣaṇakāḥ teṣu ca buddhakṣetreṣu dharmaṃ deśayanti yad utemām eva prajñāpāramitāpratisaṃyuktāṃ dharmadeśanām yaiś ca sattvaiḥ sa dharmaḥ śrutas te niyatā abhūvan anuttarāyāṃ samyaksambodhau atha khalu te bodhisattvās te ca gṛhasthās te ca pravrajitās te ca dārakās tāś ca dārikās tato ratnāvatyā lokadhātoḥ samantaraśminā bodhisattvena mahāsattvena sārdham āgatāḥ svakasvakaiḥ kuśalamūlair bhagavantaṃ śākyamuniṃ satkṛtya gurūkṛtya sammānya saṃpūjyaikānte nyaṣīdan atha khalu uttarapūrvasyāṃ diśi gaṅgānadīvālukopamān lokadhātūn atikramya tebhyo yaḥ sarvāvasāniko lokadhātuḥ samādhyalaṅkṛtā nāma tatra samādhihastyuttaraśrīr nāma tathāgataḥ 'rhan samyaksaṃbuddhas tiṣṭhati dhriyate yāpayati sa imām eva prajñāpāramitāṃ bodhisattvānāṃ dharmaṃ deśayati atha tatra lokadhātau vijayavikrāmī nāma bodhisattvaḥ mahāsattvas taṃ mahāntam avabhāsaṃ dṛṣṭvā tañ ca mahāntaṃ pṛthivīcālaṃ tañ ca bhagavata āsecanakam ātmabhāvaṃ dṛṣṭvā yena bhagavān ratnākaras tathāgato 'rhan samykasaṃbuddhas tenopasaṃkrāmad upasaṃkramya tasya bhagavataḥ pādāv abhivandya taṃ tathāgataṃ ratnākaram etad avocat ko bhagavan hetuḥ kaḥ pratyayo 'sya mahato 'vabhāsasya loke prādurbhāvāya asya ca mahataḥ pṛthivīcālasya asya ca tathāgatasyāsecanakātmabhāvasya sandarśanāya evam ukte ratnākaras tathāgataḥ samantaraśmiṃ bodhisattvam etad avocat asti kulaputra ito dakṣiṇapaścimāyāṃ diśi gaṅgānadīvālukopamān lokadhātūn atikramya sahā nāma lokadhātuḥ tatra śākyamunir nāma tathāgato 'rhan samyaksambuddhas tiṣṭhati dhriyate yāpayati sa bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāṃ samprakāśayati tasyāyām īdṛśo 'nubhāvaḥ atha khalu samantaraśmir bodhisattvo ratnākaraṃ tathāgatm etad avocat gamisyāmy ahaṃ bhagavaṃs tāṃ sahāṃ lokadhātuṃ tañ ca śākyamuniṃ tathāgataṃ darśanāya vandanāya paryupāsanāya tāṃś ca bodhisattvān mahāsattvān bhūyas tvena kumārabhūtān dhāraṇīpratilabdhān samādhinirhārakuśalān sarvasamādhivaśipāramitāṃ gatān bhagavān āha gaccha tvaṃ kulaputra yasyedānīṃ kālaṃ manyase atha khalu ratnākaras tathāgato nānāratnamayāni suvarṇāvabhāsāni sahasrapatrāṇi padmāni samantaraśmaye bodhisattvāya prādāt etais tvaṃ kulaputra padmais taṃ śākyamuniṃ tathāgatam abhyavakireḥ evañ ca vadeḥ ratnākaro bhagavān bhagavantam alpābādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ yātrāṃ balaṃ sukhasparśavihāratāṃ paripṛcchati imāni ca tena bhagavatā ratnākareṇa tathāgatenārhatā samyaksaṃbuddhena padmāni prahitāni bhagavata iti samprajānakārī ca tvaṃ kulaputra buddhakṣetre bhūyāḥ tat kasya hetor durāsadā hi te bodhisattvā ye tatra sahāyāṃ lokadhātau upapannāḥ atha khalu samantaraśmir bodhisattvo ratnākarasya tathāgatasya sakāśāt tāni nānāratnamayāni padmāni gṛhītvā suvarṇanirbhāsāniḥsahasrapatrāṇi anekair bodhisattvakoṭiniyutaśatasahasrair gṛhasthaiḥ pravrajitaiś ca dārakair dārikābhiś ca sārdhaṃ parivṛtaḥ puraskṛtaḥ pūrvasyāṃ diśi teṣu gaṅgānadīvālukopameṣu lokadhātuṣu buddhānāṃ bhagavataḥ satkurvan gurūkurvan mānayan pūjayan puṣpadhūpagandhamālyavilepanacūrṇacīvaracchattradhvajapatākāvaijayantībhir yeneyaṃ sahā lokadhātus tena saṃprāptaḥ yena ca śākyamunis tathāgatas tenopasaṃkrāntaḥ upasaṃkramya bhagavataḥ pādau śirasābhivandya ekānte 'tiṣṭhat ekānte sthitaś ca samantaraśmir bodhisattvo bhagavantaṃ śākyamunim etad avocat ratnākaro bhagavān bhagavantam alpābādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ yātrāṃ balaṃ sukhasparśavihāratāṃ ca paripṛcchati imāni ca tena bhagavatā ratnākareṇa tathāgatena nānāratnamayāni suvarṇanirbhāsāni sahasrapatrāṇi padmāni preṣitāni bhagavataḥ atha khalu bhagavān śākyamuniḥ tathāgatas tāni padmāni gṛhītvā yena te uttarapūrvasyāṃ diśi gaṅgānadīvālukopamā lokadhātavas tena prākṣipat taiś ca padmaiḥ te lokadhātavaḥ sphuṭā abhūvan teṣu ca padmeṣu buddhavigrahāniṣaṇakāḥ teṣu ca buddhakṣetreṣu dharmaṃ deśayanti yad utemām eva prajñāpāramitāpratisaṃyuktāṃ dharmadeśanām yaiś ca sattvaiḥ sa dharmaḥ śrutas te niyatā abhūvan anuttarāyāṃ samyaksambodhau atha khalu te bodhisattvās te ca gṛhasthās te ca pravrajitās te ca dārakās tāś ca dārikās tato ratnāvatyā lokadhātoḥ samantaraśminā bodhisattvena mahāsattvena sārdham āgatāḥ svakasvakaiḥ kuśalamūlair bhagavantaṃ śākyamuniṃ satkṛtya gurūkṛtya sammānya saṃpūjyaikānte nyaṣīdan atha khalu pūrvadakṣiṇasyāṃ diśi gaṅgānadīvālukopamān lokadhātūn atikramya tebhyo yaḥ sarvāvasāniko lokadhātur bodhimaṇḍalākārasurucirā nāma tatra padmottaraśrīr nāma tathāgataḥ 'rhan samyaksaṃbuddhas tiṣṭhati dhriyate yāpayati sa imām eva prajñāpāramitāṃ bodhisattvānāṃ dharmaṃ deśayati atha tatra lokadhātau padmahasto nāma tatra bodhisattvaḥ mahāsattvas taṃ mahāntam avabhāsaṃ dṛṣṭvā tañ ca mahāntaṃ pṛthivīcālaṃ tañ ca bhagavata āsecanakam ātmabhāvaṃ dṛṣṭvā yena bhagavān ratnākaras tathāgato 'rhan samykasaṃbuddhas tenopasaṃkrāmad upasaṃkramya tasya bhagavataḥ pādāv abhivandya taṃ tathāgataṃ ratnākaram etad avocat ko bhagavan hetuḥ kaḥ pratyayo 'sya mahato 'vabhāsasya loke prādurbhāvāya asya ca mahataḥ pṛthivīcālasya asya ca tathāgatasyāsecanakātmabhāvasya sandarśanāya evam ukte ratnākaras tathāgataḥ samantaraśmiṃ bodhisattvam etad avocat asti kulaputra itaḥ paścimottarasyāṃ diśi gaṅgānadīvālukopamān lokadhātūn atikramya sahā nāma lokadhātuḥ tatra śākyamunir nāma tathāgato 'rhan samyaksambuddhas tiṣṭhati dhriyate yāpayati sa bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāṃ samprakāśayati tasyāyām īdṛśo 'nubhāvaḥ atha khalu samantaraśmir bodhisattvo ratnākaraṃ tathāgatm etad avocat gamisyāmy ahaṃ bhagavaṃs tāṃ sahāṃ lokadhātuṃ tañ ca śākyamuniṃ tathāgataṃ darśanāya vandanāya paryupāsanāya tāṃś ca bodhisattvān mahāsattvān bhūyas tvena kumārabhūtān dhāraṇīpratilabdhān samādhinirhārakuśalān sarvasamādhivaśipāramitāṃ gatān bhagavān āha gaccha tvaṃ kulaputra yasyedānīṃ kālaṃ manyase atha khalu ratnākaras tathāgato nānāratnamayāni suvarṇāvabhāsāni sahasrapatrāṇi padmāni samantaraśmaye bodhisattvāya prādāt etais tvaṃ kulaputra padmais taṃ śākyamuniṃ tathāgatam abhyavakireḥ evañ ca vadeḥ ratnākaro bhagavān bhagavantam alpābādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ yātrāṃ balaṃ sukhasparśavihāratāṃ paripṛcchati imāni ca tena bhagavatā ratnākareṇa tathāgatenārhatā samyaksaṃbuddhena padmāni prahitāni bhagavata iti samprajānakārī ca tvaṃ kulaputra buddhakṣetre bhūyāḥ tat kasya hetor durāsadā hi te bodhisattvā ye tatra sahāyāṃ lokadhātau upapannāḥ atha khalu samantaraśmir bodhisattvo ratnākarasya tathāgatasya sakāśāt tāni nānāratnamayāni padmāni gṛhītvā suvarṇanirbhāsāniḥsahasrapatrāṇi anekair bodhisattvakoṭiniyutaśatasahasrair gṛhasthaiḥ pravrajitaiś ca dārakair dārikābhiś ca sārdhaṃ parivṛtaḥ puraskṛtaḥ pūrvasyāṃ diśi teṣu gaṅgānadīvālukopameṣu lokadhātuṣu buddhānāṃ bhagavataḥ satkurvan gurūkurvan mānayan pūjayan puṣpadhūpagandhamālyavilepanacūrṇacīvaracchattradhvajapatākāvaijayantībhir yeneyaṃ sahā lokadhātus tena saṃprāptaḥ yena ca śākyamunis tathāgatas tenopasaṃkrāntaḥ upasaṃkramya bhagavataḥ pādau śirasābhivandya ekānte 'tiṣṭhat ekānte sthitaś ca samantaraśmir bodhisattvo bhagavantaṃ śākyamunim etad avocat ratnākaro bhagavān bhagavantam alpābādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ yātrāṃ balaṃ sukhasparśavihāratāṃ ca paripṛcchati imāni ca tena bhagavatā ratnākareṇa tathāgatena nānāratnamayāni suvarṇanirbhāsāni sahasrapatrāṇi padmāni preṣitāni bhagavataḥ atha khalu bhagavān śākyamuniḥ tathāgatas tāni padmāni gṛhītvā yena te pūrvadakṣiṇasyāṃ diśi gaṅgānadīvālukopamā lokadhātavas tena prākṣipat taiś ca padmaiḥ te lokadhātavaḥ sphuṭā abhūvan teṣu ca padmeṣu buddhavigrahāniṣaṇakāḥ teṣu ca buddhakṣetreṣu dharmaṃ deśayanti yad utemām eva prajñāpāramitāpratisaṃyuktāṃ dharmadeśanām yaiś ca sattvaiḥ sa dharmaḥ śrutas te niyatā abhūvan anuttarāyāṃ samyaksambodhau atha khalu te bodhisattvās te ca gṛhasthās te ca pravrajitās te ca dārakās tāś ca dārikās tato ratnāvatyā lokadhātoḥ samantaraśminā bodhisattvena mahāsattvena sārdham āgatāḥ svakasvakaiḥ kuśalamūlair bhagavantaṃ śākyamuniṃ satkṛtya gurūkṛtya sammānya saṃpūjyaikānte nyaṣīdan atha khalu dakṣiṇapaścimāyāṃ diśi gaṅgānadīvālukopamān lokadhātūn atikramya tebhyo yaḥ sarvāvasāniko lokadhātur vigatarajaḥsañcayā nāma tatra sūryamaṇḍalaprabhāsottamaśrīr nāma tathāgataḥ 'rhan samyaksaṃbuddhas tiṣṭhati dhriyate yāpayati sa imām eva prajñāpāramitāṃ bodhisattvānāṃ dharmaṃ deśayati atha tatra lokadhātau sūryaprabhāso nāma bodhisattvaḥ mahāsattvas taṃ mahāntam avabhāsaṃ dṛṣṭvā tañ ca mahāntaṃ pṛthivīcālaṃ tañ ca bhagavata āsecanakam ātmabhāvaṃ dṛṣṭvā yena bhagavān ratnākaras tathāgato 'rhan samykasaṃbuddhas tenopasaṃkrāmad upasaṃkramya tasya bhagavataḥ pādāv abhivandya taṃ tathāgataṃ ratnākaram etad avocat ko bhagavan hetuḥ kaḥ pratyayo 'sya mahato 'vabhāsasya loke prādurbhāvāya asya ca mahataḥ pṛthivīcālasya asya ca tathāgatasyāsecanakātmabhāvasya sandarśanāya evam ukte ratnākaras tathāgataḥ samantaraśmiṃ bodhisattvam etad avocat asti kulaputra ita uttarapūrvasyāṃ diśi gaṅgānadīvālukopamān lokadhātūn atikramya sahā nāma lokadhātuḥ tatra śākyamunir nāma tathāgato 'rhan samyaksambuddhas tiṣṭhati dhriyate yāpayati sa bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāṃ samprakāśayati tasyāyām īdṛśo 'nubhāvaḥ atha khalu samantaraśmir bodhisattvo ratnākaraṃ tathāgatm etad avocat gamisyāmy ahaṃ bhagavaṃs tāṃ sahāṃ lokadhātuṃ tañ ca śākyamuniṃ tathāgataṃ darśanāya vandanāya paryupāsanāya tāṃś ca bodhisattvān mahāsattvān bhūyas tvena kumārabhūtān dhāraṇīpratilabdhān samādhinirhārakuśalān sarvasamādhivaśipāramitāṃ gatān bhagavān āha gaccha tvaṃ kulaputra yasyedānīṃ kālaṃ manyase atha khalu ratnākaras tathāgato nānāratnamayāni suvarṇāvabhāsāni sahasrapatrāṇi padmāni samantaraśmaye bodhisattvāya prādāt etais tvaṃ kulaputra padmais taṃ śākyamuniṃ tathāgatam abhyavakireḥ evañ ca vadeḥ ratnākaro bhagavān bhagavantam alpābādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ yātrāṃ balaṃ sukhasparśavihāratāṃ paripṛcchati imāni ca tena bhagavatā ratnākareṇa tathāgatenārhatā samyaksaṃbuddhena padmāni prahitāni bhagavata iti samprajānakārī ca tvaṃ kulaputra buddhakṣetre bhūyāḥ tat kasya hetor durāsadā hi te bodhisattvā ye tatra sahāyāṃ lokadhātau upapannāḥ atha khalu samantaraśmir bodhisattvo ratnākarasya tathāgatasya sakāśāt tāni nānāratnamayāni padmāni gṛhītvā suvarṇanirbhāsāniḥsahasrapatrāṇi anekair bodhisattvakoṭiniyutaśatasahasrair gṛhasthaiḥ pravrajitaiś ca dārakair dārikābhiś ca sārdhaṃ parivṛtaḥ puraskṛtaḥ pūrvasyāṃ diśi teṣu gaṅgānadīvālukopameṣu lokadhātuṣu buddhānāṃ bhagavataḥ satkurvan gurūkurvan mānayan pūjayan puṣpadhūpagandhamālyavilepanacūrṇacīvaracchattradhvajapatākāvaijayantībhir yeneyaṃ sahā lokadhātus tena saṃprāptaḥ yena ca śākyamunis tathāgatas tenopasaṃkrāntaḥ upasaṃkramya bhagavataḥ pādau śirasābhivandya ekānte 'tiṣṭhat ekānte sthitaś ca samantaraśmir bodhisattvo bhagavantaṃ śākyamunim etad avocat ratnākaro bhagavān bhagavantam alpābādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ yātrāṃ balaṃ sukhasparśavihāratāṃ ca paripṛcchati imāni ca tena bhagavatā ratnākareṇa tathāgatena nānāratnamayāni suvarṇanirbhāsāni sahasrapatrāṇi padmāni preṣitāni bhagavataḥ atha khalu bhagavān śākyamuniḥ tathāgatas tāni padmāni gṛhītvā yena te dakṣiṇapaścimāyāṃ diśi gaṅgānadīvālukopamā lokadhātavas tena prākṣipat taiś ca padmaiḥ te lokadhātavaḥ sphuṭā abhūvan teṣu ca padmeṣu buddhavigrahāniṣaṇakāḥ teṣu ca buddhakṣetreṣu dharmaṃ deśayanti yad utemām eva prajñāpāramitāpratisaṃyuktāṃ dharmadeśanām yaiś ca sattvaiḥ sa dharmaḥ śrutas te niyatā abhūvan anuttarāyāṃ samyaksambodhau atha khalu te bodhisattvās te ca gṛhasthās te ca pravrajitās te ca dārakās tāś ca dārikās tato ratnāvatyā lokadhātoḥ samantaraśminā bodhisattvena mahāsattvena sārdham āgatāḥ svakasvakaiḥ kuśalamūlair bhagavantaṃ śākyamuniṃ satkṛtya gurūkṛtya sammānya saṃpūjyaikānte nyaṣīdan atha khalu paścimottarasyāṃ diśi gaṅgānadīvālukopamān lokadhātūn atikramya tebhyo yaḥ sarvāvasāniko lokadhātur vaśībhutā nāma tatraikacchattro nāma tathāgataḥ 'rhan samyaksaṃbuddhas tiṣṭhati dhriyate yāpayati sa imām eva prajñāpāramitāṃ bodhisattvānāṃ dharmaṃ deśayati atha tatra lokadhātau ratnottamo nāma bodhisattvaḥ mahāsattvas taṃ mahāntam avabhāsaṃ dṛṣṭvā tañ ca mahāntaṃ pṛthivīcālaṃ tañ ca bhagavata āsecanakam ātmabhāvaṃ dṛṣṭvā yena bhagavān ratnākaras tathāgato 'rhan samykasaṃbuddhas tenopasaṃkrāmad upasaṃkramya tasya bhagavataḥ pādāv abhivandya taṃ tathāgataṃ ratnākaram etad avocat ko bhagavan hetuḥ kaḥ pratyayo 'sya mahato 'vabhāsasya loke prādurbhāvāya asya ca mahataḥ pṛthivīcālasya asya ca tathāgatasyāsecanakātmabhāvasya sandarśanāya evam ukte ratnākaras tathāgataḥ samantaraśmiṃ bodhisattvam etad avocat asti kulaputra (PSP1: 17) itaḥ pūrvadakṣiṇasyāṃ diśi gaṅgānadīvālukopamān lokadhātūn atikramya sahā nāma lokadhātuḥ tatra śākyamunir nāma tathāgato 'rhan samyaksambuddhas tiṣṭhati dhriyate yāpayati sa bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāṃ samprakāśayati tasyāyām īdṛśo 'nubhāvaḥ atha khalu samantaraśmir bodhisattvo ratnākaraṃ tathāgatm etad avocat gamisyāmy ahaṃ bhagavaṃs tāṃ sahāṃ lokadhātuṃ tañ ca śākyamuniṃ tathāgataṃ darśanāya vandanāya paryupāsanāya tāṃś ca bodhisattvān mahāsattvān bhūyas tvena kumārabhūtān dhāraṇīpratilabdhān samādhinirhārakuśalān sarvasamādhivaśipāramitāṃ gatān bhagavān āha gaccha tvaṃ kulaputra yasyedānīṃ kālaṃ manyase atha khalu ratnākaras tathāgato nānāratnamayāni suvarṇāvabhāsāni sahasrapatrāṇi padmāni samantaraśmaye bodhisattvāya prādāt etais tvaṃ kulaputra padmais taṃ śākyamuniṃ tathāgatam abhyavakireḥ evañ ca vadeḥ ratnākaro bhagavān bhagavantam alpābādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ yātrāṃ balaṃ sukhasparśavihāratāṃ paripṛcchati imāni ca tena bhagavatā ratnākareṇa tathāgatenārhatā samyaksaṃbuddhena padmāni prahitāni bhagavata iti samprajānakārī ca tvaṃ kulaputra buddhakṣetre bhūyāḥ tat kasya hetor durāsadā hi te bodhisattvā ye tatra sahāyāṃ lokadhātau upapannāḥ atha khalu samantaraśmir bodhisattvo ratnākarasya tathāgatasya sakāśāt tāni nānāratnamayāni padmāni gṛhītvā suvarṇanirbhāsāniḥsahasrapatrāṇi anekair bodhisattvakoṭiniyutaśatasahasrair gṛhasthaiḥ pravrajitaiś ca dārakair dārikābhiś ca sārdhaṃ parivṛtaḥ puraskṛtaḥ pūrvasyāṃ diśi teṣu gaṅgānadīvālukopameṣu lokadhātuṣu buddhānāṃ bhagavataḥ satkurvan gurūkurvan mānayan pūjayan puṣpadhūpagandhamālyavilepanacūrṇacīvaracchattradhvajapatākāvaijayantībhir yeneyaṃ sahā lokadhātus tena saṃprāptaḥ yena ca śākyamunis tathāgatas tenopasaṃkrāntaḥ upasaṃkramya bhagavataḥ pādau śirasābhivandya ekānte 'tiṣṭhat ekānte sthitaś ca samantaraśmir bodhisattvo bhagavantaṃ śākyamunim etad avocat ratnākaro bhagavān bhagavantam alpābādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ yātrāṃ balaṃ sukhasparśavihāratāṃ ca paripṛcchati imāni ca tena bhagavatā ratnākareṇa tathāgatena nānāratnamayāni suvarṇanirbhāsāni sahasrapatrāṇi padmāni preṣitāni bhagavataḥ atha khalu bhagavān śākyamuniḥ tathāgatas tāni padmāni gṛhītvā yena te paścimottarasyāṃ diśi gaṅgānadīvālukopamā lokadhātavas tena prākṣipat taiś ca padmaiḥ te lokadhātavaḥ sphuṭā abhūvan teṣu ca padmeṣu buddhavigrahāniṣaṇakāḥ teṣu ca buddhakṣetreṣu dharmaṃ deśayanti yad utemām eva prajñāpāramitāpratisaṃyuktāṃ dharmadeśanām yaiś ca sattvaiḥ sa dharmaḥ śrutas te niyatā abhūvan anuttarāyāṃ samyaksambodhau atha khalu te bodhisattvās te ca gṛhasthās te ca pravrajitās te ca dārakās tāś ca dārikās tato ratnāvatyā lokadhātoḥ samantaraśminā bodhisattvena mahāsattvena sārdham āgatāḥ svakasvakaiḥ kuśalamūlair bhagavantaṃ śākyamuniṃ satkṛtya gurūkṛtya sammānya saṃpūjyaikānte nyaṣīdan atha khalv adhastād diśi gaṅgānadīvālukopamān lokadhātūn atikramya tebhyo yaḥ savāvasāniko lokadhātuḥ padmā nāma tatra padmaśrīr nāma tathāgataḥ 'rhan samyaksaṃbuddhas tiṣṭhati dhriyate yāpayati sa imām eva prajñāpāramitāṃ bodhisattvānāṃ dharmaṃ deśayati atha tatra lokadhātau padmottaro nāma bodhisattvaḥ mahāsattvas taṃ mahāntam avabhāsaṃ dṛṣṭvā tañ ca mahāntaṃ pṛthivīcālaṃ tañ ca bhagavata āsecanakam ātmabhāvaṃ dṛṣṭvā yena bhagavān ratnākaras tathāgato 'rhan samykasaṃbuddhas tenopasaṃkrāmad upasaṃkramya tasya bhagavataḥ pādāv abhivandya taṃ tathāgataṃ ratnākaram etad avocat ko bhagavan hetuḥ kaḥ pratyayo 'sya mahato 'vabhāsasya loke prādurbhāvāya asya ca mahataḥ pṛthivīcālasya asya ca tathāgatasyāsecanakātmabhāvasya sandarśanāya evam ukte ratnākaras tathāgataḥ samantaraśmiṃ bodhisattvam etad avocat asti kulaputra ita upariṣṭād diśi gaṅgānadīvālukopamān lokadhātūn atikramya sahā nāma lokadhātuḥ tatra śākyamunir nāma tathāgato 'rhan samyaksambuddhas tiṣṭhati dhriyate yāpayati sa bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāṃ samprakāśayati tasyāyām īdṛśo 'nubhāvaḥ atha khalu samantaraśmir bodhisattvo ratnākaraṃ tathāgatm etad avocat gamisyāmy ahaṃ bhagavaṃs tāṃ sahāṃ lokadhātuṃ tañ ca śākyamuniṃ tathāgataṃ darśanāya vandanāya paryupāsanāya tāṃś ca bodhisattvān mahāsattvān bhūyas tvena kumārabhūtān dhāraṇīpratilabdhān samādhinirhārakuśalān sarvasamādhivaśipāramitāṃ gatān bhagavān āha gaccha tvaṃ kulaputra yasyedānīṃ kālaṃ manyase atha khalu ratnākaras tathāgato nānāratnamayāni suvarṇāvabhāsāni sahasrapatrāṇi padmāni samantaraśmaye bodhisattvāya prādāt etais tvaṃ kulaputra padmais taṃ śākyamuniṃ tathāgatam abhyavakireḥ evañ ca vadeḥ ratnākaro bhagavān bhagavantam alpābādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ yātrāṃ balaṃ sukhasparśavihāratāṃ paripṛcchati imāni ca tena bhagavatā ratnākareṇa tathāgatenārhatā samyaksaṃbuddhena padmāni prahitāni bhagavata iti samprajānakārī ca tvaṃ kulaputra buddhakṣetre bhūyāḥ tat kasya hetor durāsadā hi te bodhisattvā ye tatra sahāyāṃ lokadhātau upapannāḥ atha khalu samantaraśmir bodhisattvo ratnākarasya tathāgatasya sakāśāt tāni nānāratnamayāni padmāni gṛhītvā suvarṇanirbhāsāniḥsahasrapatrāṇi anekair bodhisattvakoṭiniyutaśatasahasrair gṛhasthaiḥ pravrajitaiś ca dārakair dārikābhiś ca sārdhaṃ parivṛtaḥ puraskṛtaḥ pūrvasyāṃ diśi teṣu gaṅgānadīvālukopameṣu lokadhātuṣu buddhānāṃ bhagavataḥ satkurvan gurūkurvan mānayan pūjayan puṣpadhūpagandhamālyavilepanacūrṇacīvaracchattradhvajapatākāvaijayantībhir yeneyaṃ sahā lokadhātus tena saṃprāptaḥ yena ca śākyamunis tathāgatas tenopasaṃkrāntaḥ upasaṃkramya bhagavataḥ pādau śirasābhivandya ekānte 'tiṣṭhat ekānte sthitaś ca samantaraśmir bodhisattvo bhagavantaṃ śākyamunim etad avocat ratnākaro bhagavān bhagavantam alpābādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ yātrāṃ balaṃ sukhasparśavihāratāṃ ca paripṛcchati imāni ca tena bhagavatā ratnākareṇa tathāgatena nānāratnamayāni suvarṇanirbhāsāni sahasrapatrāṇi padmāni preṣitāni bhagavataḥ atha kahlu bhagavān śākyamuniḥ tathāgatas tāni padmāni gṛhītvā yena te adhas tād diśi gaṅgānadīvālukopamā lokadhātavas tena prākṣipat taiś ca padmaiḥ te lokadhātavaḥ sphuṭā abhūvan teṣu ca padmeṣu buddhavigrahāniṣaṇakāḥ teṣu ca buddhakṣetreṣu dharmaṃ deśayanti yad utemām eva prajñāpāramitāpratisaṃyuktāṃ dharmadeśanām yaiś ca sattvaiḥ sa dharmaḥ śrutas te niyatā abhūvan anuttarāyāṃ samyaksambodhau atha khalu te bodhisattvās te ca gṛhasthās te ca pravrajitās te ca dārakās tāś ca dārikās tato ratnāvatyā lokadhātoḥ samantaraśminā bodhisattvena mahāsattvena sārdham āgatāḥ svakasvakaiḥ kuśalamūlair bhagavantaṃ śākyamuniṃ satkṛtya gurūkṛtya sammānya saṃpūjyaikānte nyaṣīdan atha khalu upariṣṭād diśi gaṅgānadīvālukopamān lokadhātūn atikramya tebhyo yaḥ sarvāvasāniko lokadhātur nandā nāma tatra nandaśrīr nāma tathāgataḥ 'rhan samyaksaṃbuddhas tiṣṭhati dhriyate yāpayati sa imām eva prajñāpāramitāṃ bodhisattvānāṃ dharmaṃ deśayati atha tatra lokadhātau nandadatto nāma bodhisattvaḥ mahāsattvas taṃ mahāntam avabhāsaṃ dṛṣṭvā tañ ca mahāntaṃ pṛthivīcālaṃ tañ ca bhagavata āsecanakam ātmabhāvaṃ dṛṣṭvā yena bhagavān ratnākaras tathāgato 'rhan samykasaṃbuddhas tenopasaṃkrāmad upasaṃkramya tasya bhagavataḥ pādāv abhivandya taṃ tathāgataṃ ratnākaram etad avocat ko bhagavan hetuḥ kaḥ pratyayo 'sya mahato 'vabhāsasya loke prādurbhāvāya asya ca mahataḥ pṛthivīcālasya asya ca tathāgatasyāsecanakātmabhāvasya sandarśanāya evam ukte ratnākaras tathāgataḥ samantaraśmiṃ bodhisattvam etad avocat asti kulaputra ito 'dhastād diśi gaṅgānadīvālukopamān lokadhātūn atikramya sahā nāma lokadhātuḥ tatra śākyamunir nāma tathāgato 'rhan samyaksambuddhas tiṣṭhati dhriyate yāpayati sa bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāṃ samprakāśayati tasyāyām īdṛśo 'nubhāvaḥ atha khalu samantaraśmir bodhisattvo ratnākaraṃ tathāgatm etad avocat gamisyāmy ahaṃ bhagavaṃs tāṃ sahāṃ lokadhātuṃ tañ ca śākyamuniṃ tathāgataṃ darśanāya vandanāya paryupāsanāya tāṃś ca bodhisattvān mahāsattvān bhūyas tvena kumārabhūtān dhāraṇīpratilabdhān samādhinirhārakuśalān sarvasamādhivaśipāramitāṃ gatān bhagavān āha gaccha tvaṃ kulaputra yasyedānīṃ kālaṃ manyase atha khalu ratnākaras tathāgato nānāratnamayāni suvarṇāvabhāsāni sahasrapatrāṇi padmāni samantaraśmaye bodhisattvāya prādāt etais tvaṃ kulaputra padmais taṃ śākyamuniṃ tathāgatam abhyavakireḥ evañ ca vadeḥ ratnākaro bhagavān bhagavantam alpābādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ yātrāṃ balaṃ sukhasparśavihāratāṃ paripṛcchati imāni ca tena bhagavatā ratnākareṇa tathāgatenārhatā samyaksaṃbuddhena padmāni prahitāni bhagavata iti samprajānakārī ca tvaṃ kulaputra buddhakṣetre bhūyāḥ tat kasya hetor durāsadā hi te bodhisattvā ye tatra sahāyāṃ lokadhātau upapannāḥ atha khalu samantaraśmir bodhisattvo ratnākarasya tathāgatasya sakāśāt tāni nānāratnamayāni padmāni gṛhītvā suvarṇanirbhāsāniḥsahasrapatrāṇi anekair bodhisattvakoṭiniyutaśatasahasrair gṛhasthaiḥ pravrajitaiś ca dārakair dārikābhiś ca sārdhaṃ parivṛtaḥ puraskṛtaḥ pūrvasyāṃ diśi teṣu gaṅgānadīvālukopameṣu lokadhātuṣu buddhānāṃ bhagavataḥ satkurvan gurūkurvan mānayan pūjayan puṣpadhūpagandhamālyavilepanacūrṇacīvaracchattradhvajapatākāvaijayantībhir yeneyaṃ sahā lokadhātus tena saṃprāptaḥ yena ca śākyamunis tathāgatas tenopasaṃkrāntaḥ upasaṃkramya bhagavataḥ pādau śirasābhivandya ekānte 'tiṣṭhat ekānte sthitaś ca samantaraśmir bodhisattvo bhagavantaṃ śākyamunim etad avocat ratnākaro bhagavān bhagavantam alpābādhatāṃ paripṛcchaty alpātaṅkatāṃ laghūtthānatāṃ yātrāṃ balaṃ sukhasparśavihāratāṃ ca paripṛcchati imāni ca tena bhagavatā ratnākareṇa tathāgatena nānāratnamayāni suvarṇanirbhāsāni sahasrapatrāṇi padmāni preṣitāni bhagavataḥ atha khalu bhagavān śākyamuniḥ tathāgatas tāni padmāni gṛhītvā yena te upariṣṭād diśi gaṅgānadīvālukopamā lokadhātavas tena prākṣipat taiś ca padmaiḥ te lokadhātavaḥ sphuṭā abhūvan teṣu ca padmeṣu buddhavigrahāniṣaṇakāḥ teṣu ca buddhakṣetreṣu dharmaṃ deśayanti yad utemām eva prajñāpāramitāpratisaṃyuktāṃ dharmadeśanām yaiś ca sattvaiḥ sa dharmaḥ śrutas te niyatā abhūvan anuttarāyāṃ samyaksambodhau atha khalu te bodhisattvās te ca gṛhasthās te ca pravrajitās te ca dārakās tāś ca dārikās tato ratnāvatyā lokadhātoḥ samantaraśminā bodhisattvena mahāsattvena sārdham āgatāḥ svakasvakaiḥ kuśalamūlair bhagavantaṃ śākyamuniṃ satkṛtya gurūkṛtya sammānya saṃpūjyaikānte nyaṣīdan atha khalu tena kṣaṇalavamurhvartena ayaṃ trisāhasramahāsāhasro lokadhātuḥ saptaratnamayaḥ saṃsthito 'bhūt puṣpābhikīrnaḥ avasaktapaṭṭadāmakalāpaḥ kalpavṛkṣair nānālaṅkāraphalāvanatāgraviṭapaiḥ puṣpavṛkṣaiḥ phalavṛkṣair gandhavṛkṣair mālyavṛkṣaiś copaśobhito 'bhūt tad yathāpi nāma padmāvatī lokadhātuḥ samantakusumasya tathāgatasya buddhakṣetraṃ yatra mañjuśrīḥ kumārabhūtaḥ prativasati susthitamatiś ca bodhisattvaḥ anye ca mahaujaskā bodhisattvāḥ bhagavāṃś cādrākṣīt sadevalokaṃ sannipatitaṃ samārakaṃ sabrahmakaṃ saśramaṇabrāhmaṇikāṃ prajāṃ sannipatitāṃs tāṃś ca bodhisattvān kumārabhūtān iti nidānam tatra khalu bhagavān āyuṣmantaṃ śāriputram āmantrayāmāsa sarvākāraṃ (PSP1: 18) śāriptura sarvadharmānabhisamboddhukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ yogaḥ karaṇīyaḥ iti samāsataḥ sambodhikāmanāsahagataś cittotpādaḥ evam ukte āyuṣmān śāriputro bhagavantam etad acovat kathaṃ bhagavan bodhisattvena mahāsattvena sarvākāraṃ sarvadharmānabhisamboddhukāmena prajñāpāramitāyāṃ yogaḥ karaṇīyaḥ evam ukte bhagavān āyuṣmantaṃ śāriputram evad avocat iha śāriputra bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthitvā 'sthānayogena dānapāramitā paripūrayitavyā aparityāgayogena deyadāyakapratigrāhakānupalabdhitām upādāya śīlapāramitā paripūrayitavyā āpattyanāpattyanadhyāpattitām upādāya kṣāntipāramitā paripūrayitavyā akṣobhaṇatām upādāya vīryapāramitā paripūrayitavyā kāyikacaitasikavīryāsraṃsanatām upādāya dhyānapāramitā paripūrayitavyā anāsvādanatām upādāya prajñāpāramitā paripūrayitavyā prajñādauṣprajñānupalabdhitām upadāya iti vyāsataḥ sambodhikāmanāsahagataś cittotpādaḥ punar aparaṃ śāriputra daśadikṣu pratyekaṃ gaṅgānadīvālukopameṣu lokadhātuṣu ye sattvās tān sarvān anupadhiśeṣanirvāṇadhātau parinirvāpayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam iti samāsataḥ parārthālambanaś cittotpādaḥ evaṃ matsariṇaḥ sattvān dāne pratiṣṭhāpayitukāmena duḥśīlān śīle vyāpādabahulān kṣāntau kuśīdān vīrye vikṣiptacittān dhyāne (PSP1: 19) duṣprajñān prajñāsampadi pratiṣṭhāpayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam iti vyāsataḥ parārthālambanaś cittotpādaḥ punar aparaṃ śāriputra sarvākāraṃ sarvadharmān abhisamboddhukāmena bodhisattvena mahāsattvena prajñāpāramitāyṃ sthātavyam iti cchandasahagataḥ pṛthivyupamaḥ evam iha śāriputra bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthitvā'sthānayogena dānapāramitā paripūrayitavyā deyadāyakapratigrāhakānupalabdhitām upādāya evaṃ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā paripūrayitavyā prajñādauṣprajñānupalabdhitām upādāya ity āśayasahagataḥ kalyāṇasuvarṇopamaḥ evaṃ prajñāpāramitāyāṃ śāriputra sthitvā bodhisattvena mahāsattvena catvāri smṛtyupasthānāni paripūrayitavyāni catvāri samyakprahāṇāni catvāri ṛddhipādāḥ pañcendriyāṇi pañca balāni sapta bodhyaṅgāni āryāṣṭāṅgamārgaḥ paripūrayitavyaḥ śūnyatāsamādhir bhāvayitavyaḥ animittasamādhir bhāvayitavyaḥ apraṇihitasamādhir bhāvayitavyaḥ evaṃ catvāri dhyānāni catvāry apramāṇāni catasra ārūpyasamāpattayaḥ aṣṭau vimokṣāḥ navānupūrvavihārasamāpattayaḥ navāśubhāḥ saṃjñā bhāvayitavyāḥ katamā nava yad uta ādhmātakasaṃjñā vidhūtakasaṃjñā vipūyakasaṃjñā vilohitakasaṃjñā (PSP1: 20) vinīlakasaṃjñā vikhāditakasaṃjñā vikṣiptakasaṃjñā vidagdhakasaṃjñā asthisaṃjñā āhāre pratikūlasaṃjñā bhāvayitavyā buddhānusmṛtir bhāvayitavyā saṃghānusmṛtir bhāvayitavyā śīlānusmṛtir bhāvayitavyā tyāgānusmṛtir bhāvayitavyā devatānusmṛtir bhāvayitavyā ānāpānānusmṛtir bhāvayitavyā udvegānusmṛtir bhāvayitavyā maraṇānusmṛtir bhāvayitavyā anityasaṃjñā bhāvayitavyā duḥkhasaṃjñā bhāvayitavyā anātmasaṃjñā bhāvayitavyā aśucisaṃjñā bhāvayitavyā maraṇasaṃjñā bhāvayitavyā sarvaloke anabhiratisaṃjñā bhāvayitavyā sarvaloke aviśvāsasaṃjñā bhāvayitavyā parijayasaṃjñānam bhāvayitavyam saṃvṛtisaṃjñānam bhāvayitavyam yathārutasaṃjñānam bhāvayitavyam savitarkaḥ savicāraḥ samādhir bhāvayitavyaḥ avitarko'vicāramātraḥ samādhir bhāvayitavyaḥ avitarko 'vicāraḥ samādhir bhāvayitavyaḥ anājñātam ājñāsyāmīndriyam bhāvayitavyam ājñendriyam bhāvayitavyam ājñātāvīndriyam bhāvayitavyam abhibhvāyatanam bhāvayitavyam kṛtsnāyatanam bhāvayitavyam sarvajñajñānam bhāvayitavyam śamathavipaśyane bhāvayitavye tisro vidyā bhāvayitavyāḥ catasraḥ pratisaṃvido bhāvayitavyāḥ catvāri caiśāradyāni bhāvayitavyāni acyutāḥ pañcābhijñā (PSP1: 21) bhāvayitavyāḥ ṣaṭ pāramitā bhāvayitavyāḥ sapta dhanāni bhāvayitavyāni aṣṭau mahāpuruṣavitarkā bhāvayitavyāḥ daśa tathāgatabalāni bhāvayitavyāni aṣṭādaśāveṇikā buddhadharmā bhāvayitavyāḥ mahāmaitrī bhāvayitavyā mahākaruṇā bhāvayitavyā mahāmuditā bhāvayitavyā mahopekṣā bhāvayitavyā ity adhyāśayasahagato navacandropamaḥ sarvajñatāṃ jñānena darśanena cāvalokyātikramitukāmena bodhisattvena mahāsattvena prajñāpāramitā bhāvayitavyā mārgajñatāṃ paripūrayitukāmena sarvākārajñatām anuprāptukāmena sarvasattvacittacaritajñānākāratāṃ paripūrayitukāmena sarvavāsanānusandhikleśānutpāṭayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ yogaḥ karaṇīyaḥ evaṃ bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam bodhisattvanyāmabhavakramitukāmena śrāvakapratyekabuddhabhūmim atikramitukāmena avinivartanīyabhūmau sthātukāmena kumārabhūmiṃ samatikramitukāmena ṣaḍabhijñāḥ prāptukāmena sarvasattvacittacaritavispanditāni vijñātukāmena sarvaśrāvakapratyekabuddhānāṃ jñānam abhibhavitukāmena dhāraṇīsamādhisukhaṃ pratilabdhukāmena iti prayogasahagato jvalanopamaḥ matsariṇaḥ sattvān dāne pratiṣṭhāpayitukāmena sarvaśrāvakapratyekabuddhebhyo dānāni dīyamānāni ekenānumodanāsahagatena cittotpādenābhibhavitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam iti dānapāramitāsahagato mahānidhānopamaḥ (PSP1: 22) duḥśīlān śīle pratiṣṭhāpayitukāmena sarvaśrāvakapratyekabuddhānām śīlam ekenānumodanāsahagatena cittotpādenābhibhavitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam iti śīlapāramitāsahagato ratnākaropamaḥ vyāpannacittān kṣāntau pratiṣṭhāpayitukāmena sarvaśrāvakapratyekabuddhānām kṣāntim ekenānumodanāsahagatena cittotpādenābhibhavitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam iti kṣāntisahagato mahārṇavopamaḥ kuśīdān vīrye pratiṣṭhāpayitukāmena sarvaśrāvakapratyekabuddhānām vīryam ekenānumodanāsahagatena cittotpādenābhibhavitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam iti vīryasahagato vajropamaḥ vikṣiptacittān dhyāne pratiṣṭhāpayitukāmena sarvaśrāvakapratyekabuddhānām dhyānam ekenānumodanāsahagatena cittotpādenābhibhavitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam iti dhyānapāramitāsahagataḥ parvatopamaḥ duṣprajñān sattvān prajñāyāṃ pratiṣṭhāpayitukāmena sarvaśrāvakapratyekabuddhānām prajñām ekenānumodanāsahagatena cittotpādenābhibhavitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam iti prajñāsahagato mahābhaiṣajyopamaḥ ekam api kuśalacittotpādaṃ sarvākārajñatāyām upādāya kauśalyena pariṇāmanayā'prameyam asaṃkhyeyaṃ kartukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam alpam api dānaṃ dadatā alpam api śīlaṃ rakṣatā alpām api kṣāntiṃ bhāvayatā alpam api vīryam ārabhamāṇena alpam api dhyānaṃ samāpadyamānenālpām api prajñāṃ bhāvayatā sarvasattvebhyaḥ sarvākārajñatāyām upādāya kauśalyena pariṇāmanayā'prameyam asaṃkhyeyaṃ kartukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam punar aparaṃ śāriputra bodhisattvena mahāsattvena dānapāramitāyāṃ caratā prajñāpāramitāyāṃ śikṣitavyam evaṃ śīlapāramitāyāñ caratā kṣāntipāramitāyāñ caratā vīryapāramitāyāñ caratā dhyānapāramitāyāñ caratā prajñāpāramitāyāñ caratā bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam sarvasattvānām (PSP1: 23) arthāya narakatiryagyoniyamalokaduḥkhāny utsoḍhukāmena kalpaśatasahasrasañcitam api śīlaṃ sattvāpekṣayā tyaktukāmena buddhakule upapattukāmena aśītyanuvyañjanāni dvātriṃśatmahāpuruṣalakṣaṇāni ca niṣpādayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam ity upāyasahagato mitropamaḥ punar aparaṃ śāriputra buddhakāyaṃ niṣpādayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam kumārabhūmim ākramitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam buddhabodhisattvair avirahitena bhavitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam punar aparaṃ śāriputra bodhisattvena mahāsattvena ekena svarena pūrvasyāṃ diśi gaṅgānadīvālukopamān lokadhātūn vijñāpayitukāmena prajñāpāramitāyāṃ śikṣitavyam evaṃ dakṣiṇasyāṃ paścimāyām uttarasyāṃ vidikṣu adha ūrdhvam ekena svareṇa gaṅgānadīvālukopamān lokadhātūn vijñāpayitukāmena prajñāpāramitāyāṃ śikṣitavyam punar aparaṃ śāriputra bodhisattvena mahāsattvena triratnavaṃśasyānupacchedāya sthātukāmena prajñāpāramitāyāṃ śikṣitavyam punar aparaṃ śāriputra bodhisattvo mahāsattvo yaiḥ yaiḥ kuśalamūlair ākāṅkṣati tathāgatān arhataḥ samyaksaṃbuddhān satkartuṃ gurūkartuṃ mānayituṃ pūjayituṃ tāni tāni me kuśalamūlāni samṛdhyantām iti bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam iti praṇidhisahagataś cintāmaṇisadṛśaḥ punar aparaṃ śāriputra bodhisattvena mahāsattvena sarvasattvānāṃ manorathān paripūrayitukāmena annapānavastragandhamālyapuṣpadhūpacūrṇavilepanaśayanāsanagṛhadhanadhānyālaṅkāraratnamaṇimuktāvaiduryaśaṅkhaśilāpravāḍajātarūparajatodyānarājyādibhir upakaraṇaiḥ prajñāpāramitāyāṃ śikṣitavyam (PSP1: 24) punar aparaṃ śāriputra bodhisattvena mahāsattvena dharmadhātuparame loke ākāśadhātuparyavasāne sarvasattvān dānapāramitāyāṃ pratiṣṭhāpayitukāmena śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ prajñāpāramitāyāṃ pratiṣṭḥāpayitukāmena prajñāpāramitāyāṃ śikṣitavyam punar aparaṃ śāriputra bodhisattvena mahāsattvena ekam api kuśalacittotpādam akṣayaṃ kartukāmena yāvad bodhimaṇḍābhisaṃbodher iti prajñāpāramitāyāṃ śikṣitavyam punar aparaṃ śāriputra ye daśasu dikṣu buddhā bhagavantas te me varṇaṃ bhāṣerann iti bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam iti balasahagata ādityopamaḥ punar aparaṃ śāriputra bodhisattvena mahāsattvena adhyātmaśūnyatāyāṃ śikṣitukāmena prajñāpāramitāyāṃ śikṣitavyam evaṃ bahirdhāśūnyatāyām adhyātmabahirdhāśūnyatāyāṃ śūnyatāśūnyatāyām mahāśūnyatāyāṃ paramārthaśūnyatāyāṃ saṃskṛtaśūnyatāyām atyantaśūnyatāyām anavarāgraśūnyatāyāṃ anavakāraśūnyatāyāṃ prakṛtiśūnyatāyāṃ sarvadharmaśūnyatāyāṃ svalakṣaṇaśūnyatāyām anupalambhaśūnyatāyām abhāvasvabhāvaśūnyatāyāṃ bhāvaśūnyatāyām abhāvaśūnyatāyāṃ svabhāvaśūnyatāyāṃ parabhāvaśūnyatāyāṃ śikṣtukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam punar aparaṃ śāriputra bodhisattvena mahāsattvena sarvadharmatathatām avaboddhukāmena prajñāpāramitāyāṃ śikṣitavyam evaṃ dharmadhātutathatām avaboddhukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam sarvabhūtakoṭītathatām avaboddhukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam (PSP1: 25) punar aparaṃ śāriputra trisāhasramahāsāhasralokadhātau ye pṛthivyaptejovāyuparamāṇavas tān jñātukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam punar aparaṃ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carañ jānāti evaṃ dānaṃ dattaṃ mahāphalaṃ bhavati evaṃ dānaṃ dattaṃ kṣatriyamahāśālakuleṣūpapādayati brāhmanamahāśālakuleṣūpapādayati gṛhapatimahāśālakuleṣūpapādayati evaṃ dānaṃ dattaṃ cāturmahārājakāyikeṣu deveṣūpapādayati evaṃ dānaṃ dattaṃ trayastriṃśeṣu deveṣūpapādayati evaṃ dānaṃ dattaṃ yāmeṣūpapādayati evaṃ dānaṃ dattaṃ tuṣiteṣūpapādayati evaṃ dānaṃ dattaṃ nirmāṇaratiṣūpapādayati evaṃ dānaṃ dattaṃ paranirmitavaśavartiṣu deveṣūpapādayati evaṃ dānaṃ dattaṃ prathamadhyānapratilambhāya saṃvartate evaṃ dānaṃ dattaṃ dvitīyadhyānapratilambhāya saṃvartate evaṃ dānaṃ dattaṃ tṛtīyadhyānapratilambhāya saṃvartate evaṃ dānaṃ dattaṃ caturthadhyānapratilambhāya saṃvartate evaṃ dānaṃ dattaṃ ākāśānantyāyatanasamāpattipratilambhāya saṃvartate evaṃ dānaṃ dattaṃ vijñānānantyāyatanasamāpattipratilambhāya saṃvartate evaṃ dānaṃ dattaṃ ākiñcanyāyatanasamāpattipratilambhāya saṃvartate evaṃ dānaṃ dattaṃ naivasaṃjñānāsaṃjñāyatanasamāpattipratilambhāya saṃvaratte evaṃ dānaṃ dattam saptatriṃśadbodhipakṣāṇāṃ dharmāṇāṃ pratilambhāya saṃvartate evaṃ dānaṃ dattaṃ srotaāpattiphalapratilambhāya saṃvartate evaṃ dānaṃ dattaṃ sakṛdāgāmiphalapratilambhāya saṃvartate evaṃ dānaṃ dattam anāgāmiphalapratilambhāya saṃvartate evaṃ dānaṃ dattam arhatphalapratilambhāya saṃvartate evaṃ dānaṃ dattaṃ pratyekabuddhatvapratilambhāya saṃvartate evaṃ samyaksaṃbuddhatvapratilambhāya saṃvartate punar aparaṃ śāriputra bodhisattvena mahāsattvena prajñāpāramitāyāñ caratā jñātavyam evam upāyakauśalena dānaṃ dattaṃ dānapāramitāṃ paripūrayati evaṃ dānaṃ dattaṃ śīlapāramitāṃ paripūrayati evaṃ dānaṃ dattaṃ kṣāntipāramitāṃ paripūrayati evaṃ dānaṃ dattaṃ vīryapāramitāṃ paripūrayati evaṃ dānaṃ dattaṃ dhyānapāramitāṃ paripūrayati evaṃ dānaṃ dattaṃ prajñāpāramitāṃ paripūrayati (PSP1: 26) evam ukte āyuṣmān śāriputro bhagavantam etad acovat kathaṃ bhagavan bodhisattvena mahāsattvena dānaṃ dadatā dānapāramitā paripūritā bhavati kathaṃ dānaṃ dadatā śīlapāramitā paripūritā bhavati kathaṃ dānaṃ dadatā kṣāntipāramitā paripūritā bhavati kathaṃ dānaṃ dadatā vīryapāramitā paripūritā bhavati kathaṃ dānaṃ dadatā dhyānapāramitā paripūritā bhavati kathaṃ bhagavan bodhisattvena dānaṃ dadatā prajñāpāramitā paripūritā bhavati bhagavān āha anupalambhena deyasya dāyakasya grāhakasya ca dānapāramitā paripūritā bhavati āpattyanāpattyanadhyāpattitaḥ śīlapāramitā paripūritā bhavati akṣobhānabhikṣobhaṇataḥ kṣāntipāramitā paripūritā bhavati kāyikacaitasikavīryāsraṃsanato vīryapāramitā paripūritā bhavati avikṣepāsaṃkalpanatām upādāya dhyānapāramitā paripūritā bhavati sarvadharmaprajānanānupalambhayogena prajñāpāramitā paripūritā bhavati evaṃ bodhisattvena mahāsattvena dānaṃ dadatā ṣaṭ pāramitāḥ paripūritā bhavanti evaṃ śīlapāramitāyāṃ sarvāḥ ṣaṭ pāramitāḥ paripūryante evaṃ kṣāntipāramitāyāṃ sarvāḥ (PSP1: 27) ṣaṭ pāramitāḥ paripūryante evaṃ vīryapāramitāyāṃ sarvāḥ ṣaṭ pāramitāḥ paripūryante evaṃ dhyānapāramitāyāṃ sarvāḥ ṣaṭ pāramitāḥ paripūryante evaṃ prajñāpāramitāyāṃ sarvāḥ ṣaṭ pāramitāḥ paripūryante iti jñānasahagato madhurasaṅgītibhāṣopamaḥ punar aparaṃ śāriputra bodhisattvena mahāsattvena ekacittotpādena pūrvasyāṃ diśi gaṅgānadīvālukopamān lokadhātūn samatikramitukāmena evaṃ dakṣiṇasyāṃ paścimāyām uttarasyāṃ vidikṣv adha ūrdhvaṃ digbhāge gaṅgānadīvālukopamān lokadhātūn samatikramitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam punar aparaṃ śāriputra trisāhasramahāsāhasralokadhātau yo mahāsamudreṣv apy apskandho mahānadīṣu kunadīṣūtsasarastaḍāgeṣu palvaleṣu taṃ sarvaṃ śatadhā bhinnayā bālāgrakoṭyābhyutkṣeptukāmena ca tan niśritān prāṇino viheṭhayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam punar aparaṃ śāriputra trisāhasramahāsāhasraṃ lokadhātuṃ kalpoddāhāgnipradīptam ekena mukhavātena praśamayitukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam punar aparaṃ śāriputra bodhisattvena mahāsattvena yā vikṣobhaṇā vātamaṇḍalīvātasaṃvarttanyāṃ varttamānāyāṃ yāvat sumerumahāsumerucakravāḍamahācakravāḍānupādāya sarvaparvatān sarvamahāpṛthivīṃ vidhunoti vikirati nirmaṣīkaroti tāṃ vikṣobhaṇāvātamaṇḍalīm ekenāṅguliparvāgreṇācchādayitukāmena prajñāpāramitāyāṃ śikṣitavyam (PSP1: 28) punar apraṃ śāriputra bodhisattvena mahāsattvena trisāhasramahāsāhasre lokadhātau yāvān ākāśadhātus taṃ sarvam ekena paryaṅkena sphāritukāmena prajñāpāramitāyāṃ śikṣitavyam punar aparaṃ śāriputra bodhisattvena mahāsattvena trisāhasramahāsāhasre lokadhātau ye sumerumahāsumerucakravāḍamahācakravāḍādayaḥ parvatās tān ekena bālena baddhvā asaṃkhyeyān apramāṇān lokadhātūn samatikrāmayeyaṃ kṣipeyam iti prajñāpāramitāyāṃ śikṣitavyam punar aparaṃ śāriputra bodhisattvena mahāsattvena daśasu dikṣu pratyekaṃ sarvabuddhakṣetreṣu buddhān bhagavato divyena cakṣuṣā draṣṭukāmena teṣāñ ca dharmadeśanāṃ divyena śrotreṇa śrotukāmena sarvasattvacittacaritāni ca jñātukāmena teṣāṃ pūrvanivāsam anusmartukāmena āsravakṣayajñānābhijñām abhinirhartukāmena ca bhūtakoṭiṃ sākṣātkartukāmena prajñāpāramitāyāṃ śikṣitavyam iti abhijñāsahagato mahārājopamaḥ punar aparaṃ śāriputra bodhisattvena mahāsattvena daśasu dikṣu pratyekaṃ yāvanto gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavantaḥ saśrāvakabodhisattvasaṃghās tān ekena piṇḍapātreṇa pratipādayitukāmena prajñāpāramitāyāṃ śikṣitavyam evaṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāmeghais tāṃs tathāgatān arhataḥ samyaksaṃbuddhān satkartukāmena gurūkartukāmena mānayitukāmena pūjayitukāmena prajñāpāramitāyāṃ śikṣitavyaṃ punar aparaṃ śāriputra bodhisattvena mahāsattvena pūrvasyāṃ diśi gaṅgānadīvālukopameṣu lakadhātuṣu ye sattvās tān śīlaskhandhe pratiṣṭhāpayitukāmena samādhiskandhe pratiṣṭhāpayitukāmena vimuktijñānadarśanaskandhe pratiṣṭhāpayitukāmena srotaāpattiphale pratiṣṭhāpayitukāmena sakṛdāgāmiphale pratiṣṭhāpayitukāmena anāgāmiphale pratiṣṭhāpayitukāmena arhattve pratiṣṭhāpayitukāmena pratyekabodhau pratiṣṭhāpayitukāmena yāvad anupadhiśeṣanirvāṇadhātau pratiṣṭhāpayitukāmena prajñāpāramitāyāṃ śikṣitavyam yathā pūrvasyāṃ diśi evaṃ dakṣiṇasyāṃ paścimāyām uttarasyāṃ vadikṣv adha ūrdhvaṃ pratyekaṃ gaṅgānadīvālukopameṣu (PSP1: 29) lokadhātuṣu ye sattvās tān yāvad anupadhiśeṣanirvāṇadhāatau pratiṣṭhāpayitukāmena bodhisattvena māhāsattvena prajñāpāramitāyāṃ śikṣitavyam iti puṇyajñānasahagataḥ koṣṭhāgāropamaḥ punar aparaṃ śāriputra bodhisattvena mahāsattvena atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ buddhaguṇān anuprāptukāmena prajñāpāramitāyāṃ śikṣitavyam punar aparaṃ śāriputra bodhisattvena mahāsattvena saṃskṛtāsaṃskṛtānāṃ dharmāṇāṃ pāraṃ gantukāmena prajñāpāramitāyāṃ śikṣitavyam punar aparaṃ śāriputra bodhisattvena mahāsattvena sarvadharmāṇām atītānāgatapratyutpannānāṃ tathāgatānām avaboddhukāmena dharmāṇām anutpādakoṭim anuprāptukāmena prajñāpāramitāyāṃ śikṣitavyam iti bodhipakṣasahagato mahāmārgopamaḥ punar aparaṃ śāriputra bodhisattvena mahāsattvena sarvaśrāvakapratyekabuddhānāṃ pūrvaṅgamena bhavitukāmena prajñāpāramitāyāṃ śikṣitavyam punar aparaṃ śāriputra bodhisattvena mahāsattvena buddhānāṃ bhagavatām upasthāpakena bhavitukāmena prajñāpāramitāyāṃ śikṣitavyam punar aparaṃ śāriputra bodhisattvena mahāsattvena buddhānāṃ bhagavatām abhyantaraparivāreṇa bhavitukāmena prajñāpāramitāyāṃ śikṣitavyam punar aparaṃ śāriputra bodhisattvena mahāsattvena mahāparivāreṇa bhavitukāmena bodhisattvaparivāraṃ pratilabdhukāmena prajñāpāramitāyāṃ śikṣitavyam punar aparaṃ śāriputra bodhisattvena mahāsattvena dakṣiṇāṃ pariśodhayitukāamena prajñāpāramitāyāṃ śikṣitavyam punar aparaṃ śāriputra bodhisattvena mahāsattvena mātsaryacittaṃ nigrahītukāmena prajñāpāramitāyāṃ śikṣitavyam punar aparaṃ śāriputra bodhisattvena mahāsattvena dauḥśīlyacittam anutpādayitukāmena prajñāpāramitāyāṃ śikṣitavyam punar aparaṃ śāriputra bodhisattvena mahāsattvena vyāpādacittam anutpādayitukāmena prajñāpāramitāyāṃ śikṣitavyam punar aparaṃ śāriputra bodhisattvena mahāsattvena kauśīdyacittam utsraṣṭakāmena prajñāpāramitāyāṃ śikṣitavyam punar aparaṃ śāriptura bodhisattvena mahāsattvena vikṣiptacittaṃ niścitukāmena prajñāpāramitāyāṃ śikṣitavyam punar aparaṃ śāriputra bodhisattvena mahāsattvena dauṣprajñacittam aprapañcitukāmena prajñāpāramitāyāṃ śikṣitavyam punar aparaṃ śāriputra bodhisattvena mahāsattvena sarvasattvān dānamayapuṇyakriyāvastuni pratiṣṭhāpayitukāmena śīlamayapuṇyakriyāvastuni (PSP1: 30) pratiṣṭhāpayitukāmena bhāvanāmayapuṇyakriyāvastuni pratiṣṭhāpayitukāmena vaiyāvṛtyasahagate caupadhike puṇyakriyāvastuni pratiṣṭhāpayitukāmena prajñāpāramitāyāṃ śikṣitavyam punar aparaṃ śāriputra bodhisattvena mahāsattvena pañca cakṣūṃṣy utpādayitukāmena prajñāpāramitāyāṃ śikṣitavyam katamāni pañca yad uta māṃsacakṣur divyacakṣuḥ prajñācakṣur dharmacakṣur buddhacakṣur utpādayitukāmena prajñāpāramitāyāṃ śikṣitavyam punar aparaṃ śāriputra bodhisattvena mahāsattvena pūrvasyāṃ diśi divyena cakṣuṣā gaṅgānadīvālukopamān bhagavato draṣṭukāmena prajñāpāramitāyāṃ śikṣitavyam evaṃ dakṣīṇasyāṃ diśi divyena cakṣuṣā gaṅgānadīvālukopamān buddhān bhagavato draṣṭukāmena prajñāpāramitāyāṃ śikṣitavyaṃ evaṃ paścimāyām diśi divyena cakṣuṣā gaṅgānadīvālukopamān buddhān bhagavato draṣṭukāmena prajñāpāramitāyāṃ śikṣitavyaṃ evam uttarasyām diśi divyena cakṣuṣā gaṅgānadīvālukopamān buddhān bhagavato draṣṭukāmena prajñāpāramitāyāṃ śikṣitavyaṃ evam uttarapūrvasyām diśi divyena cakṣuṣā gaṅgānadīvālukopamān buddhān bhagavato draṣṭukāmena prajñāpāramitāyāṃ śikṣitavyaṃ evaṃ pūrvadakṣiṇasyām diśi divyena cakṣuṣā gaṅgānadīvālukopamān buddhān bhagavato draṣṭukāmena prajñāpāramitāyāṃ śikṣitavyaṃ evaṃ dakṣiṇapaścimāyām diśi divyena cakṣuṣā gaṅgānadīvālukopamān buddhān bhagavato draṣṭukāmena prajñāpāramitāyāṃ śikṣitavyaṃ evaṃ paścimottarasyām diśi divyena cakṣuṣā gaṅgānadīvālukopamān buddhān bhagavato draṣṭukāmena prajñāpāramitāyāṃ śikṣitavyaṃ evam adhastād diśi divyena cakṣuṣā gaṅgānadīvālukopamān buddhān bhagavato draṣṭukāmena prajñāpāramitāyāṃ śikṣitavyaṃ evam upariṣṭād diśi divyena cakṣuṣā gaṅgānadīvālukopamān buddhān bhagavato draṣṭukāmena prajñāpāramitāyāṃ śikṣitavyaṃ yāṃś ca te buddhānāṃ bahgavanto dharmān bhāṣante tān dharmān divyena śrotreṇa śrotukāmena teṣāñ ca buddhānāṃ bhagavataṃ cetasaiva cittaṃ yathābhūtaṃ parijñātukāmena teṣāṃ buddhānāṃ bhagavatāṃ pūrvayogasahagatāṃ bodhisattvatām anusmartukāmena teṣāñ ca buddhānām ṛddhivikurvitaṃ draṣṭukāmena prajñāpāramitāyām śikṣitavyam punar aparaṃ śāriputra bodhisattvena mahāsattvena yāṃs te buddhā bhagavantaḥ samantād daśasu dikṣu sarvalokadhātuṣu dharmān bhāṣante tāñ śrutvā anācchedyena smṛtibalādhānena sarvān sandhārayitukāmena yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddha iti prajñāpāramitāyāṃ śikṣitavyam punar aparaṃ śāriputra bodhisattvena mahāsattvena atītānāṃ buddhānāṃ bhagavatāṃ buddhakṣetrāṇi draṣtukāmena anāgatānām api buddhānāṃ bhagavatāṃ buddhakṣetrāṇi draṣṭukāmena prajñāpāramitāyāṃ śikṣitavyam ye (PSP1: 31) caitarhi samantād daśadiśi loke buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti teṣām api buddhānāṃ bhagavatāṃ buddhakṣetrāṇi draṣṭukāmena prajñāpāramitāyāṃ śikṣitavyam iti śamathavipaśyanāsahagato yānopamaḥ punar aparaṃ śāriputra bodhisattvena mahāsattvena yat kiñcid daśasu dikṣu buddhair bhagavadbhir bhāṣitaṃ bhāṣyate bhāṣiṣyate ca yad idaṃ sūtraṃ geyaṃ vyākaraṇaṃ gāthā udānaṃ nidānam itivṛttakaṃ jātakaṃ vaipulyādbhutā dharmā avadānam upadeśāḥ yac ca śrāvakair na śrutaṃ tat sarvam udgrahītukāmena dhārayitukāmena vācayitukāmena tathatvāya pratipattukāmena parebhyaś ca vistareṇa samprakāśayitukāmena prajñāpāramitāyāṃ śikṣitavyam punar aparaṃ śāriputra bodhisattvena mahāsattvena yat kiñcit pūrvasyāṃ diśi buddhair bhagavadbhir bhāṣitaṃ bhāṣyate bhāṣiṣyate ca tat sarvam udgrahītukāmena dhārayitukāmena vācayitukāmena tathatvāya pratipattukāmena parebhyaś ca vistareṇa saṃprakāśayitukāmena prajñāpāramitāyāṃ śikṣitavyam yat kiñcid dakṣiṇasyāṃ diśi buddhair bhagavadbhir bhāṣitaṃ bhāṣyate bhāṣiṣyate ca tat sarvam udgrahītukāmena dhārayitukāmena vācayitukāmena tathatvāya pratipattukāmena parebhyaś ca vistareṇa saṃprakāśayitukāmena prajñāpāramitāyāṃ śikṣitavyam yat kiñcid paścimāyāṃ diśi buddhair bhagavadbhir bhāṣitaṃ bhāṣyate bhāṣiṣyate ca tat sarvam udgrahītukāmena dhārayitukāmena vācayitukāmena tathatvāya pratipattukāmena parebhyaś ca vistareṇa saṃprakāśayitukāmena prajñāpāramitāyāṃ śikṣitavyam yat kiñcid uttarasyāṃ diśi buddhair bhagavadbhir bhāṣitaṃ bhāṣyate bhāṣiṣyate ca tat sarvam udgrahītukāmena dhārayitukāmena vācayitukāmena tathatvāya pratipattukāmena parebhyaś ca vistareṇa saṃprakāśayitukāmena prajñāpāramitāyāṃ śikṣitavyam yat kiñcid uttarapūrvasyāṃ diśi buddhair bhagavadbhir bhāṣitaṃ bhāṣyate bhāṣiṣyate ca tat sarvam udgrahītukāmena dhārayitukāmena vācayitukāmena tathatvāya pratipattukāmena parebhyaś ca vistareṇa saṃprakāśayitukāmena prajñāpāramitāyāṃ śikṣitavyam yat kiñcid pūrvadakṣiṇasyāṃ diśi buddhair bhagavadbhir bhāṣitaṃ bhāṣyate bhāṣiṣyate ca tat sarvam udgrahītukāmena dhārayitukāmena vācayitukāmena tathatvāya pratipattukāmena parebhyaś ca vistareṇa saṃprakāśayitukāmena prajñāpāramitāyāṃ śikṣitavyam yat kiñcid dakṣiṇapaścimāyāṃ diśi buddhair bhagavadbhir bhāṣitaṃ bhāṣyate bhāṣiṣyate ca tat sarvam udgrahītukāmena dhārayitukāmena vācayitukāmena tathatvāya pratipattukāmena parebhyaś ca vistareṇa saṃprakāśayitukāmena prajñāpāramitāyāṃ śikṣitavyam yat kiñcid paścimottarasyāṃ diśi buddhair bhagavadbhir bhāṣitaṃ bhāṣyate bhāṣiṣyate ca tat sarvam udgrahītukāmena dhārayitukāmena vācayitukāmena tathatvāya pratipattukāmena parebhyaś ca vistareṇa saṃprakāśayitukāmena prajñāpāramitāyāṃ śikṣitavyam yat kiñcid adhastād diśi buddhair bhagavadbhir bhāṣitaṃ bhāṣyate bhāṣiṣyate ca tat sarvam udgrahītukāmena dhārayitukāmena vācayitukāmena tathatvāya pratipattukāmena parebhyaś ca vistareṇa saṃprakāśayitukāmena prajñāpāramitāyāṃ śikṣitavyam yat kiñcid ūrdhvaṃ diśi buddhair bhagavadbhir bhāṣitaṃ bhāṣyate bhāṣiṣyate ca tat sarvam udgrahītukāmena dhārayitukāmena vācayitukāmena tathatvāya pratipattukāmena parebhyaś ca vistareṇa saṃprakāśayitukāmena prajñāpāramitāyāṃ śikṣitavyam iti dhāraṇīpratibhānasahagataḥ prasnavaṇopamaḥ punar aparaṃ śāriputra bodhisattvena mahāsattvena yāni pūrvasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu andhakāratamisrāṇi yatra sūryācandramasor api prabhāyā gatir nāsti tāni sarvāṇy avabhāsayitukāmena prajñāpāramitāyāṃ śikṣitavyam yāni dakṣiṇasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu andhakāratamisrāṇi yatra sūryācandramasor api prabhāyā gatir nāsti tāni sarvāṇy avabhāsayitukāmena prajñāpāramitāyāṃ śikṣitavyam yāni paścimāyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu andhakāratamisrāṇi yatra sūryācandramasor api prabhāyā gatir nāsti tāni sarvāṇy avabhāsayitukāmena prajñāpāramitāyāṃ śikṣitavyam yāni uttarasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu andhakāratamisrāṇi yatra sūryācandramasor api prabhāyā gatir nāsti tāni sarvāṇy avabhāsayitukāmena prajñāpāramitāyāṃ śikṣitavyam yāni uttarapūrvasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu andhakāratamisrāṇi yatra sūryācandramasor api prabhāyā gatir nāsti tāni sarvāṇy avabhāsayitukāmena prajñāpāramitāyāṃ śikṣitavyam yāni pūrvadakṣiṇasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu andhakāratamisrāṇi yatra sūryācandramasor api prabhāyā gatir nāsti tāni sarvāṇy avabhāsayitukāmena prajñāpāramitāyāṃ śikṣitavyam yāni dakṣiṇapaścimāyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu andhakāratamisrāṇi yatra sūryācandramasor api prabhāyā gatir nāsti tāni sarvāṇy avabhāsayitukāmena prajñāpāramitāyāṃ śikṣitavyam yāni paścimottarasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu andhakāratamisrāṇi yatra sūryācandramasor api prabhāyā gatir nāsti tāni sarvāṇy avabhāsayitukāmena prajñāpāramitāyāṃ śikṣitavyam yāni adhastād diśi gaṅgānadīvālukopameṣu lokadhātuṣu andhakāratamisrāṇi yatra sūryācandramasor api prabhāyā gatir nāsti tāni sarvāṇy avabhāsayitukāmena prajñāpāramitāyāṃ śikṣitavyam yāni upariṣṭād diśi gaṅgānadīvālukopameṣu lokadhātuṣu andhakāratamisrāṇi yatra sūryācandramasor api prabhāyā gatir nāsti tāni sarvāṇy avabhāsayitukāmena prajñāpāramitāyāṃ śikṣitavyam punar aparaṃ śāriputra bodhisattvena mahāsattvena ye pūrvasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvā nānābuddhakṣetreṣūpapannās tān sarvān buddhaśabdaṃ dharmaśabdaṃ saṅghaśabdaṃ saṃśrāvayitukāmena tāmś ca sattvān samyagdṛṣṭyāṃ (PSP1: 32) pratiṣṭhāpayitukāmena prajñāpāramitāyāṃ śikṣitavyam ye dakṣiṇasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvā nānābuddhakṣetreṣūpapannās tān sarvān buddhaśabdaṃ dharmaśabdaṃ saṅghaśabdaṃ saṃśrāvayitukāmena tāmś ca sattvān samyagdṛṣṭyāṃ pratiṣṭhāpayitukāmena prajñāpāramitāyāṃ śikṣitavyam ye paścimāyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvā nānābuddhakṣetreṣūpapannās tān sarvān buddhaśabdaṃ dharmaśabdaṃ saṅghaśabdaṃ saṃśrāvayitukāmena tāmś ca sattvān samyagdṛṣṭyāṃ pratiṣṭhāpayitukāmena prajñāpāramitāyāṃ śikṣitavyam ye uttarasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvā nānābuddhakṣetreṣūpapannās tān sarvān buddhaśabdaṃ dharmaśabdaṃ saṅghaśabdaṃ saṃśrāvayitukāmena tāmś ca sattvān samyagdṛṣṭyāṃ pratiṣṭhāpayitukāmena prajñāpāramitāyāṃ śikṣitavyam ye uttarapūrvasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvā nānābuddhakṣetreṣūpapannās tān sarvān buddhaśabdaṃ dharmaśabdaṃ saṅghaśabdaṃ saṃśrāvayitukāmena tāmś ca sattvān samyagdṛṣṭyāṃ pratiṣṭhāpayitukāmena prajñāpāramitāyāṃ śikṣitavyam ye pūrvadakṣiṇasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvā nānābuddhakṣetreṣūpapannās tān sarvān buddhaśabdaṃ dharmaśabdaṃ saṅghaśabdaṃ saṃśrāvayitukāmena tāmś ca sattvān samyagdṛṣṭyāṃ pratiṣṭhāpayitukāmena prajñāpāramitāyāṃ śikṣitavyam ye dakṣiṇapaścimāyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvā nānābuddhakṣetreṣūpapannās tān sarvān buddhaśabdaṃ dharmaśabdaṃ saṅghaśabdaṃ saṃśrāvayitukāmena tāmś ca sattvān samyagdṛṣṭyāṃ pratiṣṭhāpayitukāmena prajñāpāramitāyāṃ śikṣitavyam ye paścimottarasyām diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvā nānābuddhakṣetreṣūpapannās tān sarvān buddhaśabdaṃ dharmaśabdaṃ saṅghaśabdaṃ saṃśrāvayitukāmena tāmś ca sattvān samyagdṛṣṭyāṃ pratiṣṭhāpayitukāmena prajñāpāramitāyāṃ śikṣitavyam ye adhastād diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvā nānābuddhakṣetreṣūpapannās tān sarvān buddhaśabdaṃ dharmaśabdaṃ saṅghaśabdaṃ saṃśrāvayitukāmena tāmś ca sattvān samyagdṛṣṭyāṃ pratiṣṭhāpayitukāmena prajñāpāramitāyāṃ śikṣitavyam ye upariṣṭād diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvā nānābuddhakṣetreṣūpapannās tān sarvān buddhaśabdaṃ dharmaśabdaṃ saṅghaśabdaṃ saṃśrāvayitukāmena tāmś ca sattvān samyagdṛṣṭyāṃ pratiṣṭhāpayitukāmena prajñāpāramitāyāṃ śikṣitavyam iti dharmoddānasahagata ānandaśabdopamaḥ punar aparaṃ śāriputra bodhisattvena mahāsattvena ye pūrvasyāṃ diśi gaṅgādanīvālukopameṣu lokadātuṣu sarvabuddhakṣetreṣu sattvā andhās te mamānubhāvena cakṣuṣā rūpāṇi drakṣyanīti prajñāpāramitāyāṃ śikṣitavyam evaṃ vadhirāḥ śrotreṇa śabdān śroṣyantīti unmattāḥ smṛtiṃ pratilapsyante iti nagnāś cailāni pratilapsyanta iti jighatsitāḥ sattvāḥ pūrṇapātrā bhviṣyantīti apāyopapannāś ca sattvāḥ sarvāpāyebhyo vimokṣyante manuṣyātmabhāvañ ca pratilapsyante iti duḥśīlān śīlaskandhe pratiṣṭhāpayiṣyāmīti asamāhitān samādhiskandhe pratiṣṭhāpayiṣyāmīti duṣprajñān prajñāskandhe pratiṣṭhāpayiṣyāmīti avimuktān vimutiskandhe pratiṣṭhāpayiṣyāmīti avimuktijñānadarśanān vimuktijñānadarśanskandhe pratiṣṭhāpayiṣyāmīti aṭṭaṣṭasatyān srotaāpattiphale pratiṣṭhāpayiṣyāmīti sakṛdāgāmiphale anāgāmiphale arhattve pratiṣṭhāpayiṣyāmīti pratyekabodhau pratiṣṭhāpayiṣyāmīti anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayiṣyāmīti bodhisattvena prajñāpāramitāyāṃ śikṣitavyam ye dakṣiṇasyāṃ diśi gaṅgādanīvālukopameṣu lokadātuṣu sarvabuddhakṣetreṣu sattvā andhās te mamānubhāvena cakṣuṣā rūpāṇi drakṣyanīti prajñāpāramitāyāṃ śikṣitavyam evaṃ vadhirāḥ śrotreṇa śabdān śroṣyantīti unmattāḥ smṛtiṃ pratilapsyante iti nagnāś cailāni pratilapsyanta iti jighatsitāḥ sattvāḥ pūrṇapātrā bhviṣyantīti apāyopapannāś ca sattvāḥ sarvāpāyebhyo vimokṣyante manuṣyātmabhāvañ ca pratilapsyante iti duḥśīlān śīlaskandhe pratiṣṭhāpayiṣyāmīti asamāhitān samādhiskandhe pratiṣṭhāpayiṣyāmīti duṣprajñān prajñāskandhe pratiṣṭhāpayiṣyāmīti avimuktān vimutiskandhe pratiṣṭhāpayiṣyāmīti avimuktijñānadarśanān vimuktijñānadarśanskandhe pratiṣṭhāpayiṣyāmīti aṭṭaṣṭasatyān srotaāpattiphale pratiṣṭhāpayiṣyāmīti sakṛdāgāmiphale anāgāmiphale arhattve pratiṣṭhāpayiṣyāmīti pratyekabodhau pratiṣṭhāpayiṣyāmīti anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayiṣyāmīti bodhisattvena prajñāpāramitāyāṃ śikṣitavyam ye paścimāyāṃ diśi gaṅgādanīvālukopameṣu lokadātuṣu sarvabuddhakṣetreṣu sattvā andhās te mamānubhāvena cakṣuṣā rūpāṇi drakṣyanīti prajñāpāramitāyāṃ śikṣitavyam evaṃ vadhirāḥ śrotreṇa śabdān śroṣyantīti unmattāḥ smṛtiṃ pratilapsyante iti nagnāś cailāni pratilapsyanta iti jighatsitāḥ sattvāḥ pūrṇapātrā bhviṣyantīti apāyopapannāś ca sattvāḥ sarvāpāyebhyo vimokṣyante manuṣyātmabhāvañ ca pratilapsyante iti duḥśīlān śīlaskandhe pratiṣṭhāpayiṣyāmīti asamāhitān samādhiskandhe pratiṣṭhāpayiṣyāmīti duṣprajñān prajñāskandhe pratiṣṭhāpayiṣyāmīti avimuktān vimutiskandhe pratiṣṭhāpayiṣyāmīti avimuktijñānadarśanān vimuktijñānadarśanskandhe pratiṣṭhāpayiṣyāmīti aṭṭaṣṭasatyān srotaāpattiphale pratiṣṭhāpayiṣyāmīti sakṛdāgāmiphale anāgāmiphale arhattve pratiṣṭhāpayiṣyāmīti pratyekabodhau pratiṣṭhāpayiṣyāmīti anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayiṣyāmīti bodhisattvena prajñāpāramitāyāṃ śikṣitavyam ye uttarasyāṃ diśi gaṅgādanīvālukopameṣu lokadātuṣu sarvabuddhakṣetreṣu sattvā andhās te mamānubhāvena cakṣuṣā rūpāṇi drakṣyanīti prajñāpāramitāyāṃ śikṣitavyam evaṃ vadhirāḥ śrotreṇa śabdān śroṣyantīti unmattāḥ smṛtiṃ pratilapsyante iti nagnāś cailāni pratilapsyanta iti jighatsitāḥ sattvāḥ pūrṇapātrā bhviṣyantīti apāyopapannāś ca sattvāḥ sarvāpāyebhyo vimokṣyante manuṣyātmabhāvañ ca pratilapsyante iti duḥśīlān śīlaskandhe pratiṣṭhāpayiṣyāmīti asamāhitān samādhiskandhe pratiṣṭhāpayiṣyāmīti duṣprajñān prajñāskandhe pratiṣṭhāpayiṣyāmīti avimuktān vimutiskandhe pratiṣṭhāpayiṣyāmīti avimuktijñānadarśanān vimuktijñānadarśanskandhe pratiṣṭhāpayiṣyāmīti aṭṭaṣṭasatyān srotaāpattiphale pratiṣṭhāpayiṣyāmīti sakṛdāgāmiphale anāgāmiphale arhattve pratiṣṭhāpayiṣyāmīti pratyekabodhau pratiṣṭhāpayiṣyāmīti anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayiṣyāmīti bodhisattvena prajñāpāramitāyāṃ śikṣitavyam ye uttarapūrvasyāṃ diśi gaṅgādanīvālukopameṣu lokadātuṣu sarvabuddhakṣetreṣu sattvā andhās te mamānubhāvena cakṣuṣā rūpāṇi drakṣyanīti prajñāpāramitāyāṃ śikṣitavyam evaṃ vadhirāḥ śrotreṇa śabdān śroṣyantīti unmattāḥ smṛtiṃ pratilapsyante iti nagnāś cailāni pratilapsyanta iti jighatsitāḥ sattvāḥ pūrṇapātrā bhviṣyantīti apāyopapannāś ca sattvāḥ sarvāpāyebhyo vimokṣyante manuṣyātmabhāvañ ca pratilapsyante iti duḥśīlān śīlaskandhe pratiṣṭhāpayiṣyāmīti asamāhitān samādhiskandhe pratiṣṭhāpayiṣyāmīti duṣprajñān prajñāskandhe pratiṣṭhāpayiṣyāmīti avimuktān vimutiskandhe pratiṣṭhāpayiṣyāmīti avimuktijñānadarśanān vimuktijñānadarśanskandhe pratiṣṭhāpayiṣyāmīti aṭṭaṣṭasatyān srotaāpattiphale pratiṣṭhāpayiṣyāmīti sakṛdāgāmiphale anāgāmiphale arhattve pratiṣṭhāpayiṣyāmīti pratyekabodhau pratiṣṭhāpayiṣyāmīti anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayiṣyāmīti bodhisattvena prajñāpāramitāyāṃ śikṣitavyam ye pūrvadakṣiṇasyāṃ diśi gaṅgādanīvālukopameṣu lokadātuṣu sarvabuddhakṣetreṣu sattvā andhās te mamānubhāvena cakṣuṣā rūpāṇi drakṣyanīti prajñāpāramitāyāṃ śikṣitavyam evaṃ vadhirāḥ śrotreṇa śabdān śroṣyantīti unmattāḥ smṛtiṃ pratilapsyante iti nagnāś cailāni pratilapsyanta iti jighatsitāḥ sattvāḥ pūrṇapātrā bhviṣyantīti apāyopapannāś ca sattvāḥ sarvāpāyebhyo vimokṣyante manuṣyātmabhāvañ ca pratilapsyante iti duḥśīlān śīlaskandhe pratiṣṭhāpayiṣyāmīti asamāhitān samādhiskandhe pratiṣṭhāpayiṣyāmīti duṣprajñān prajñāskandhe pratiṣṭhāpayiṣyāmīti avimuktān vimutiskandhe pratiṣṭhāpayiṣyāmīti avimuktijñānadarśanān vimuktijñānadarśanskandhe pratiṣṭhāpayiṣyāmīti aṭṭaṣṭasatyān srotaāpattiphale pratiṣṭhāpayiṣyāmīti sakṛdāgāmiphale anāgāmiphale arhattve pratiṣṭhāpayiṣyāmīti pratyekabodhau pratiṣṭhāpayiṣyāmīti anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayiṣyāmīti bodhisattvena prajñāpāramitāyāṃ śikṣitavyam ye dakṣiṇapaścimāyāṃ diśi gaṅgādanīvālukopameṣu lokadātuṣu sarvabuddhakṣetreṣu sattvā andhās te mamānubhāvena cakṣuṣā rūpāṇi drakṣyanīti prajñāpāramitāyāṃ śikṣitavyam evaṃ vadhirāḥ śrotreṇa śabdān śroṣyantīti unmattāḥ smṛtiṃ pratilapsyante iti nagnāś cailāni pratilapsyanta iti jighatsitāḥ sattvāḥ pūrṇapātrā bhviṣyantīti apāyopapannāś ca sattvāḥ sarvāpāyebhyo vimokṣyante manuṣyātmabhāvañ ca pratilapsyante iti duḥśīlān śīlaskandhe pratiṣṭhāpayiṣyāmīti asamāhitān samādhiskandhe pratiṣṭhāpayiṣyāmīti duṣprajñān prajñāskandhe pratiṣṭhāpayiṣyāmīti avimuktān vimutiskandhe pratiṣṭhāpayiṣyāmīti avimuktijñānadarśanān vimuktijñānadarśanskandhe pratiṣṭhāpayiṣyāmīti aṭṭaṣṭasatyān srotaāpattiphale pratiṣṭhāpayiṣyāmīti sakṛdāgāmiphale anāgāmiphale arhattve pratiṣṭhāpayiṣyāmīti pratyekabodhau pratiṣṭhāpayiṣyāmīti anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayiṣyāmīti bodhisattvena prajñāpāramitāyāṃ śikṣitavyam ye paścimottarasyām diśi gaṅgādanīvālukopameṣu lokadātuṣu sarvabuddhakṣetreṣu sattvā andhās te mamānubhāvena cakṣuṣā rūpāṇi drakṣyanīti prajñāpāramitāyāṃ śikṣitavyam evaṃ vadhirāḥ śrotreṇa śabdān śroṣyantīti unmattāḥ smṛtiṃ pratilapsyante iti nagnāś cailāni pratilapsyanta iti jighatsitāḥ sattvāḥ pūrṇapātrā bhviṣyantīti apāyopapannāś ca sattvāḥ sarvāpāyebhyo vimokṣyante manuṣyātmabhāvañ ca pratilapsyante iti duḥśīlān śīlaskandhe pratiṣṭhāpayiṣyāmīti asamāhitān samādhiskandhe pratiṣṭhāpayiṣyāmīti duṣprajñān prajñāskandhe pratiṣṭhāpayiṣyāmīti avimuktān vimutiskandhe pratiṣṭhāpayiṣyāmīti avimuktijñānadarśanān vimuktijñānadarśanskandhe pratiṣṭhāpayiṣyāmīti aṭṭaṣṭasatyān srotaāpattiphale pratiṣṭhāpayiṣyāmīti sakṛdāgāmiphale anāgāmiphale arhattve pratiṣṭhāpayiṣyāmīti pratyekabodhau pratiṣṭhāpayiṣyāmīti anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayiṣyāmīti bodhisattvena prajñāpāramitāyāṃ śikṣitavyam ye adhastād diśi gaṅgādanīvālukopameṣu lokadātuṣu sarvabuddhakṣetreṣu sattvā andhās te mamānubhāvena cakṣuṣā rūpāṇi drakṣyanīti prajñāpāramitāyāṃ śikṣitavyam evaṃ vadhirāḥ śrotreṇa śabdān śroṣyantīti unmattāḥ smṛtiṃ pratilapsyante iti nagnāś cailāni pratilapsyanta iti jighatsitāḥ sattvāḥ pūrṇapātrā bhviṣyantīti apāyopapannāś ca sattvāḥ sarvāpāyebhyo vimokṣyante manuṣyātmabhāvañ ca pratilapsyante iti duḥśīlān śīlaskandhe pratiṣṭhāpayiṣyāmīti asamāhitān samādhiskandhe pratiṣṭhāpayiṣyāmīti duṣprajñān prajñāskandhe pratiṣṭhāpayiṣyāmīti avimuktān vimutiskandhe pratiṣṭhāpayiṣyāmīti avimuktijñānadarśanān vimuktijñānadarśanskandhe pratiṣṭhāpayiṣyāmīti aṭṭaṣṭasatyān srotaāpattiphale pratiṣṭhāpayiṣyāmīti sakṛdāgāmiphale anāgāmiphale arhattve pratiṣṭhāpayiṣyāmīti pratyekabodhau pratiṣṭhāpayiṣyāmīti anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayiṣyāmīti bodhisattvena prajñāpāramitāyāṃ śikṣitavyam ye ūrdhvaṃ diśi gaṅgādanīvālukopameṣu lokadātuṣu sarvabuddhakṣetreṣu sattvā andhās te mamānubhāvena cakṣuṣā rūpāṇi drakṣyanīti prajñāpāramitāyāṃ śikṣitavyam evaṃ vadhirāḥ śrotreṇa śabdān śroṣyantīti unmattāḥ smṛtiṃ pratilapsyante iti nagnāś cailāni pratilapsyanta iti jighatsitāḥ sattvāḥ pūrṇapātrā bhviṣyantīti apāyopapannāś ca sattvāḥ sarvāpāyebhyo vimokṣyante manuṣyātmabhāvañ ca pratilapsyante iti duḥśīlān śīlaskandhe pratiṣṭhāpayiṣyāmīti asamāhitān samādhiskandhe pratiṣṭhāpayiṣyāmīti duṣprajñān prajñāskandhe pratiṣṭhāpayiṣyāmīti avimuktān vimutiskandhe pratiṣṭhāpayiṣyāmīti avimuktijñānadarśanān vimuktijñānadarśanskandhe pratiṣṭhāpayiṣyāmīti aṭṭaṣṭasatyān srotaāpattiphale pratiṣṭhāpayiṣyāmīti sakṛdāgāmiphale anāgāmiphale arhattve pratiṣṭhāpayiṣyāmīti pratyekabodhau pratiṣṭhāpayiṣyāmīti anuttarāyāṃ samyaksaṃbodhau pratiṣṭhāpayiṣyāmīti bodhisattvena prajñāpāramitāyāṃ śikṣitavyam iti ekāyanamārgasahagato nadīsrotopamaḥ punar aparaṃ śāriputra bodhisattvena mahāsattvena tathāgateryāpathe śikṣitumāmena prajñāpāramitāyāṃ śikṣitavyam punar aparaṃ śāriputra bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā evam upaparīkṣitavyam kadā nv ahaṃ nāgāvalokitam (PSP1: 33) avalokayiṣyāmīti kim ity ahaṃ pṛthivīṃ caturaṅgulam aspṛśan padbhyāṃ gaccheyam iti prajñāpāramitāyāṃ śikṣitavyam punar aparaṃ śāriputra bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā evam upaparīkṣitavyam kim ity ahaṃ cāturmahārājakāyikais trayastriṃśair yāmairs tuṣitair nirmāṇaratibhiḥ paranirmitavaśavartibhir brahmakāyikair brahmapurohitair brahmapāriṣadyaiḥ parīttābhaiḥ apramāṇābhair ābhāsvaraiḥ parīttaśubhair apramāṇaśubhaiḥ śubhakṛtsnair anabhrakaiḥ puṇyaprasavair bṛhatphalair asaṃjñisattvaiḥ śuddhāvāsair aspṛhair atapaiḥ sadṛśaiḥ sudarśanair akaniṣṭhaiś ca parivṛtaḥ puraskṛto 'nekadevaputrakoṭīniyutaśatasahasrair bodhimaṇḍadrumamūlam upasaṃkrameyam iti prajñāpāramitāyāṃ śikṣitavyam punar aparaṃ śāriputra bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā evam upaparīkṣitavyam kim iti ye cāturmahārājakāyikā devās trayastriṃśā yāmās tuṣitā nirmāṇaratayaḥ paranirmitavaśavartino brahmakāyikā brahmapurohitā brahmapāriṣadyāḥ parīttābhā apramāṇābhā ābhāsvarāḥ parīttaśubhā apramāṇaśubhāḥ śubhakṛtsnā anabhrakāḥ puṇyaprasavā bṛhatphalā asaṃjñisattvāḥ śuddhāvāsā aspṛhā atapāḥ sadṛśāḥ sudarśanā akaniṣṭhāś ca devāḥ bodhimaṇḍadrumamūlaṃ pratisaṃstareyur iti prajñāpāramitāyām śikṣitavyam punar aparaṃ śāriputra bodhisattvena mahāsattvena prajñāPāramitāYāṃ caratā evam upaparīkṣitavyam kim iti me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya gacchato vā tiṣṭhato vā niṣaṇasya śayānasya vā sa pṛthivīpradeśo vajramayaḥ santiṣṭhate iti prajñāpāramitāyāṃ śikṣitavyam punar aparaṃ śāriputra bodhisattvena mahāsattvena prajñāPāramitāYāṃ caratā evam upaparīkṣitavyam kim ity ahaṃ yatraiva divase niṣkrāmeyaṃ (PSP1: 34) tatraiva divase 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhyeyam iti tatraiva divase dharmacakraṃ pravartayeyam iti dharmacakraṃ ca me pravartayamānasyāsaṃkhyeyānām aprameyāṇāṃ sattvānāṃ cirajo vigatamalaṃ dharmeṣu dharmacakṣur vimucyed iti asaṃkhyeyānām aprameyāṇāṃ sattvānām anupādāyāsravebhyaś cittāni vimucyeyur iti asaṃkhyeyā aprameyāḥ sattvā avinivartanīyā bhaveyur anuttarāyāḥ samyaksaṃbodher iti prajñāpāramitāyāṃ śikṣitavyam punar aparaṃ śāriputra bodhisattvena mahāsattvena prajñāpāramitāyāṃ evam upaparīkṣitavyam kim iti me 'prameyo 'saṃkhyeyaḥ śrāvakasaṃṅhaḥ syād ity aprameyāḥ asaṃkhyeyāḥ sattvā ekadharmadeśanāyā ekāsanikā bodhisattvā bhaveyur avinivartanīyā anuttarāyāḥ samyaksaṃbodher iti asaṃkhyeyaś cāprameyaś ca bodhisattvasaṃgho bhaved iti aparimitaṃ cāyuḥpramāṇaṃ bhaved iti aparimitā ca prabhāsampad bhaved iti prajñāpāramitāyāṃ śikṣitavyam punar aparaṃ śāriputra bodhisattvena mahāsattvena prajñāpāramitāyāṃ evam upaparīkṣitavyam kim iti me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya tasmin buddhakṣetre rāgadveṣamohāyatanāni sarveṇa sarvaṃ sarvathā sarvaṃ na bhaveyur iti prajñāpāramitāyāṃ śikṣitavyam punar aparaṃ śāriputra bodhisattvena mahāsattvena prajñāpāramitāyāṃ evam upaparīkṣitavyam kim iti me 'nuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya evaṃrūpayā prajñayā sattvāḥ samanvāgatā bhaveyur yad anyabuddhakṣetrasthā buddhā bhagavantaḥ evam udānam udānayeyuḥ sādhu śamaḥ sādhu damaḥ sādhu saṃyamaḥ sādhu cīrṇabrahmacaryāvāsaḥ sādhv avihiṃsā sarvaprāṇibhūteṣv iti prajñāpāramitāyāṃ śikṣitavyam punar aparaṃ śāriputra bodhisattvena mahāsattvena prajñāpāramitāyāṃ evam upaparīkṣitavyam kim iti me parinirvṛtasya saddharmāntardhānam api na syāt saha śravanena ca me nāmadheyasya ye daśasu dikśu gaṅgānadīvālukopameṣu lokadhātuṣu sattvās te niyatā bhaveyur anuttarāyāḥ samyaksaṃbodher iti prajñāpāramitāyāṃ śikṣitavyam (PSP1: 35) yasmin samaye śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran imān guṇān utpādayati tadā ye trisāhasramahāsāhasre lokadhātau mahārājānas te evaṃ cintayanti vayam asmai bodhisattvāya catvāri pātrāṇi dāsyāmaḥ yathā dattāni pūrvakair mahārājaiḥ pūrvakāṇāṃ tathāgatānāṃ trayastriṃśāś ca devā āttamanaskā bhavanti yāmās tuṣitā nimāṇaratayaḥ paranirmitavaśavartino devā utsukā bhaviṣyanti vayam asya bodhisattvasya mahāsattvasyopasthānaparicaryāḥ kariṣyāma iti evam āsurāḥ kāyāḥ parihāsyante divyāḥ kāyāḥ abhivardhiṣyante āttamanaskāś ca trisāhasramahāsāhasre lokadhātau bhavanti brahmapāriṣadyā brahmapurohitā mahābrahmāṇaḥ āttamanaskā bhavanti parīttābhā apramāṇābhāś ca ābhāsvarāḥ parīttaśubhā apramāṇaśubhāḥ śubhakṛtsnā anabhrakāḥ puṇyaprasavā bṛhatphalā asaṃjñisattvāḥ śuddhāvāsā avṛhā atapāḥ sadṛśāḥ sudarśanā akaniṣṭhāś ca deśās teṣām evaṃ bhavati vayam enam abhisaṃbuddham adhyeṣiṣyāmo dharmacakrapravartanāya yasmin samaye śāriptura bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran vivardhate ṣaḍbhiḥ pāramitābhiḥ tasmin samaye āttamanaskā bhavanti bodhisattvayānikāḥ kulaputrāḥ kuladuhitaraś ca vayam asya mātāpitarau bhviṣyāmo bhāryāputrajñātisālohitā iti āttamanaskā bhavanti catvāro mahārājāno devās trayastriṃśā devā (PSP1: 36) yāmās tuṣitā devā nirmāṇaratayaḥ paranirmitavaśavartino brahmakāyikā brahmapurohitā mahābrahmāṇā brahmapāriṣadyāḥ parīttābhā apramāṇābhā ābhāsvarāḥ parīttaśubhā apramāṇaśubhāḥ śubhakṛtsnā anabhrakāḥ puṇyaprasavā bṛhatphalā asaṃjñisattvāḥ śuddhāvāsā aspṛhā atapāḥ sadṛśāḥ sudarśanā akaniṣṭhāś ca devā bodhisattvasya mahāsattvasya maithunadharmaparivarjanena atha yaḥ prathamacittotpādam upādāya bodhisattvo mahāsattvo branmacārī bhavati na saṃyojanīyair dharmaiḥ saṃprayujyate tasyaivaṃ bhavati abrahmacāriṇaḥ sa khalu punaḥ kāmān pratisevamānasya brahmalokopapatter apy antarāyo bhavati kaḥ punar vādo 'nuttarāyāḥ samyaksaṃbodheḥ tasmāt tarhi bodhisattvena mahāsattvena brahmacāriṇaiva gṛhād abhiniṣkramyānuttarā samyaksaṃbodhir abhisaṃboddhavyā nābrahmacāriṇā evam ukte āyuṣmān śāriputro bhagavantam etad avocat kiṃ punar bhagavan avaśyaṃ bodhisattvasya mātāpitṛbhyāṃ bhavitavyaṃ bhāryāputrajñātisālohitair bhavitavyam evam ukte bhagavān āyuṣmantaṃ śāriputram etad avocat keṣāṃcic chāriputra bodhisattvānāṃ mahāsattvānāṃ mātāpitrau bhavataḥ bhāryāputrajñātisālohitā vā keṣāñcid bodhisattvānāṃ mahāsattvānāṃ prathamacittotpādam upādāya brahmacaryāsamādānante kumārabhūtā eva bodhisattva cārikāṃ caranto 'nuttarāṃ samykasaṃbodhim abhisaṃbudhyante kecid bodhisattvā mahāsattvā upāyakauśalyena ca pañca kāmaguṇān paribhujyābhiniṣkramyānuttarāyāṃ samyaksaṃbodhim abhisaṃbudhyante (PSP1: 37) tad yathāpi nāma śāriputra dakṣo māyākāro vā māyākārāntevāsī vā suśikṣito bhavet māyāyām sa pañca kāmaguṇān abhinirmāya taiḥ pañcabhiḥ kāmaguṇai rameta krīḍet paricaret tat kiṃ manyase śāriputra api nu tena māyākāreṇa vā māyākārāntevāsinā vā pañca kāmaguṇā āsvāditāḥ paribhuktā bhaveyuḥ śāriputra āha no hīdaṃ bhagavan bhagavān āha evam eva śāriputra bodhisattvo mahāsattva upāyakauśalyena ca pañca kāmaguṇān paribhuṃkte sattvānāṃ paripākahetoḥ na punar bodhisattvo mahāsattvaḥ kāmaguṇair lipyate anena paryāyena bodhisattvo mahāsattvaḥ kāmānām avarṇaṃ bhāṣate ādīptāḥ kāmāḥ jugupsitāḥ kāmāḥ badhakāḥ kāmāḥ pratyarthikāḥ kāmāḥ evaṃ hi śāriputra bodhisattvo mahāsattvaḥ sattvaparipākahetoḥ pañca kāmaguṇān upādadāti iti dharmakāmasahagato mahāmeghopamaḥ iti uktaś cittotpādaḥ evam ukte āyuṣmān śāriputro bhagavantam etad avocat kathaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caritavyam evam ukte bhagavān āyuṣmantaṃ śāriputram etad avocat iha śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran bodhisattva eva samāno bodhisattvaṃ na samanupaśyati bodhisattvanāmāpi na samanupaśyati bodhisattvacaryām api na samanupaśyati prajñāpāramitām api na samanupaśyati rūpam api na samanupaśyati evaṃ vedanāṃ saṃjñāṃ saṃskārān vijñānam api na samanupaśyati (PSP1: 38) tat kasya hetoḥ tathā hi bodhisattvo mahāsattvo bodhisattvasvabhāvena śūnyaḥ prajñāpāramitāsvabhāvena śūnyaḥ tat kasya hetoḥ prakṛtir asyaiṣā tathā hi śūnyatayā na rūpaṃ śūnyaṃ na vedanā na saṃjñā na saṃskārā na vijñānaṃ śūnyatayā śūnyaṃ nānyatra rūpāc chūnyatā nāpy atra vedanāyāḥ śūnyatā nānyatra saṃjñāyāḥ śūnyatā nānyatra saṃskārebhyaḥ śūnyatā nānyatra vijñānāc chūnyatā tat kasya hetoḥ rūpam eva śūnyatā vedanaiva śūnyatā saṃjñaiva śūnyatā saṃskārā eva śūnyatā vijñānam eva śūnyatā śūnyataiva rūpaṃ śūnyataiva vedanā śūnyataiva saṃjñā śūnyataiva saṃskārāḥ śūnyataiva vijñānam tat kasya hetoḥ tathā hi nāmamātram idaṃ yad idaṃ bodhisattva iti nāmamātram idaṃ yad idaṃ prajñāpāramiteti nāmamātram idaṃ rūpaṃ vedanā saṃjñā saṃskārāḥ vijñānam tathā hi māyopaṃ rūpaṃ vedanā saṃjñā saṃskārā vijñānaṃ māyā ca nāmamātraṃ na deśasthā na pradeśasthā asahasambhūtaṃ vitathadarśanam māyādarśanasvabhāvasya hi notpādo na nirodhaḥ na saṃkleśo na vyavadānam evaṃ prajñāpāramitāyāṃ caran bodhisattvo mahāsattva utpādam api na samanupaśyati nirodham api na samanupaśyati saṃkleśam api na samanupaśyati vyavadānam api na samanupaśyati tat kasya hetoḥ tathā hi kṛtrimaṃ nāma pratidharmam te ca kalpitāḥ āgantukena nāmadheyena vyavahriyante tāni bodhisattvaḥ prajñāpāramitāyāṃ caran sarvanāmāni na samanupaśyati asamanupaśyan nābhiniviśate punar aparaṃ śāriputra bodhisattvaḥ prajñāpāramitāyāṃ caran naivam upaparīkṣate nāmamātram idaṃ yad idaṃ bodhisattva iti nāmamātram idaṃ yad uta bodhir iti nāmamātram idaṃ yad uta prajñāpāramiteti (PSP1: 39) nāmamātram idaṃ yad uta prajñāpāramitāyāṃ caryeti nāmamātram idaṃ yad uta rūpam iti nāmamātram idaṃ yad uta vedaneti nāmamātram idaṃ yad uta saṃjñeti nāmamātram idaṃ yad uta saṃskārā iti nāma mātram idaṃ yad uta vijñānam iti tad yathāpi nāma śāriputra ātmeti cocyate na cātmā upalabhyate na sattvo na jīvo na poṣo na puruṣo na pudgalo na manujo 'py upalabhyante anupalambhaśūnyatām upādāya tat kasya hetos tathā hi bodhisattvas tam api na samanupaśyati yenābhiniviśeta evaṃ caran bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carati sacec chāriputrāyaṃ jambudvīpaḥ paripūrṇo bhavec chāriputramaudgalyāyanasadṛśair bhikṣubhiḥ tad yathāpi nāma nalavanaṃ vā veṇuvanaṃ vā ikṣuvaṇaṃ vā śaravaṇaṃ vā śālivanaṃ vā tilavanaṃ vā teṣāṃ yā prajñā sā prajñāpāramitāyāṃ carato bodhisattvasya prajñāyāḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api saṃkhyām api kalām api gaṇanām apy upamām apy upaniṣadam api upaniśām api nopaiti evaṃ śāriputra prajñāpāramitāyāṃ carto bodhisattvasyaikadivasabhāvitā yā prajñā sā sarvaśrāvakapratyekabuddhānāṃ prajñām abhibhavati tat kasya hetoḥ tathā hi śāriptura yā bodhisattvasya prajñā sā sarvasattvānāṃ nirvāṇāya pratyupasthitā tiṣṭhatu śāriputrāyaṃ jambudvīpaḥ paripūrṇaḥ śāriputramaudgalyāyanasadṛśair bhikṣubhiḥ sacec chāriputra trisāhasramahāsāhasro lokadhātuḥ paripūrṇo bhavec chāriputramaudgalyāyanasadṛśair bhikṣubhiḥ tad yathāpi nāma nalavanaṃ vā veṇuvanaṃ vā ikṣuvaṇaṃ vā śaravaṇaṃ vā śālivanaṃ vā tilavanaṃ vā teṣāṃ yā prajñā sā prajñāpāramitāyāṃ carato bodhisattvasya prajñāyāḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api saṃkhyām api kalām api gaṇanām apy upamām apy upaniṣadam api upaniśām api nopaiti tiṣṭhatu śāriputra trisāhasramahāsāhasro lokadhātuḥ paripūrṇaḥ śāriputramaudgalyāyanasadṛśair bhikṣubhiḥ sacec chāriputra pūrvasyāṃ diśi gaṅgānadīvālukopamā lokadhātavaḥ paripūrṇā bhaveyuḥ śāriputramaudgalyāyanasadṛśair bhikṣubhiḥ tad yathāpi nāma nalavanaṃ vā veṇuvanaṃ vā ikṣuvaṇaṃ vā śaravaṇaṃ vā śālivanaṃ vā tilavanaṃ vā teṣāṃ yā prajñā sā prajñāpāramitāyāṃ carato bodhisattvasya prajñāyāḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api saṃkhyām api kalām api gaṇanām apy upamām apy upaniṣadam api upaniśām api nopaiti sacec chāriputra dakṣiṇasyāṃ diśi gaṅgānadīvālukopamā lokadhātavaḥ paripūrṇā bhaveyuḥ śāriputramaudgalyāyanasadṛśair bhikṣubhiḥ tad yathāpi nāma nalavanaṃ vā veṇuvanaṃ vā ikṣuvaṇaṃ vā śaravaṇaṃ vā śālivanaṃ vā tilavanaṃ vā teṣāṃ yā prajñā sā prajñāpāramitāyāṃ carato bodhisattvasya prajñāyāḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api saṃkhyām api kalām api gaṇanām apy upamām apy upaniṣadam api upaniśām api nopaiti sacec chāriputra paścimāyāṃ diśi gaṅgānadīvālukopamā lokadhātavaḥ paripūrṇā bhaveyuḥ śāriputramaudgalyāyanasadṛśair bhikṣubhiḥ tad yathāpi nāma nalavanaṃ vā veṇuvanaṃ vā ikṣuvaṇaṃ vā śaravaṇaṃ vā śālivanaṃ vā tilavanaṃ vā teṣāṃ yā prajñā sā prajñāpāramitāyāṃ carato bodhisattvasya prajñāyāḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api saṃkhyām api kalām api gaṇanām apy upamām apy upaniṣadam api upaniśām api nopaiti sacec chāriputra uttarasyāṃ diśi gaṅgānadīvālukopamā lokadhātavaḥ paripūrṇā bhaveyuḥ śāriputramaudgalyāyanasadṛśair bhikṣubhiḥ tad yathāpi nāma nalavanaṃ vā veṇuvanaṃ vā ikṣuvaṇaṃ vā śaravaṇaṃ vā śālivanaṃ vā tilavanaṃ vā teṣāṃ yā prajñā sā prajñāpāramitāyāṃ carato bodhisattvasya prajñāyāḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api saṃkhyām api kalām api gaṇanām apy upamām apy upaniṣadam api upaniśām api nopaiti sacec chāriputra uttarapūrvasyāṃ diśi gaṅgānadīvālukopamā lokadhātavaḥ paripūrṇā bhaveyuḥ śāriputramaudgalyāyanasadṛśair bhikṣubhiḥ tad yathāpi nāma nalavanaṃ vā veṇuvanaṃ vā ikṣuvaṇaṃ vā śaravaṇaṃ vā śālivanaṃ vā tilavanaṃ vā teṣāṃ yā prajñā sā prajñāpāramitāyāṃ carato bodhisattvasya prajñāyāḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api saṃkhyām api kalām api gaṇanām apy upamām apy upaniṣadam api upaniśām api nopaiti sacec chāriputra pūrvadakṣiṇasyāṃ diśi gaṅgānadīvālukopamā lokadhātavaḥ paripūrṇā bhaveyuḥ śāriputramaudgalyāyanasadṛśair bhikṣubhiḥ tad yathāpi nāma nalavanaṃ vā veṇuvanaṃ vā ikṣuvaṇaṃ vā śaravaṇaṃ vā śālivanaṃ vā tilavanaṃ vā teṣāṃ yā prajñā sā prajñāpāramitāyāṃ carato bodhisattvasya prajñāyāḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api saṃkhyām api kalām api gaṇanām apy upamām apy upaniṣadam api upaniśām api nopaiti sacec chāriputra dakṣiṇapaścimāyāṃ diśi gaṅgānadīvālukopamā lokadhātavaḥ paripūrṇā bhaveyuḥ śāriputramaudgalyāyanasadṛśair bhikṣubhiḥ tad yathāpi nāma nalavanaṃ vā veṇuvanaṃ vā ikṣuvaṇaṃ vā śaravaṇaṃ vā śālivanaṃ vā tilavanaṃ vā teṣāṃ yā prajñā sā prajñāpāramitāyāṃ carato bodhisattvasya prajñāyāḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api saṃkhyām api kalām api gaṇanām apy upamām apy upaniṣadam api upaniśām api nopaiti sacec chāriputra paścimottarasyām diśi gaṅgānadīvālukopamā lokadhātavaḥ paripūrṇā bhaveyuḥ śāriputramaudgalyāyanasadṛśair bhikṣubhiḥ tad yathāpi nāma nalavanaṃ vā veṇuvanaṃ vā ikṣuvaṇaṃ vā śaravaṇaṃ vā śālivanaṃ vā tilavanaṃ vā teṣāṃ yā prajñā sā prajñāpāramitāyāṃ carato bodhisattvasya prajñāyāḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api saṃkhyām api kalām api gaṇanām apy upamām apy upaniṣadam api upaniśām api nopaiti sacec chāriputra adhastād diśi gaṅgānadīvālukopamā lokadhātavaḥ paripūrṇā bhaveyuḥ śāriputramaudgalyāyanasadṛśair bhikṣubhiḥ tad yathāpi nāma nalavanaṃ vā veṇuvanaṃ vā ikṣuvaṇaṃ vā śaravaṇaṃ vā śālivanaṃ vā tilavanaṃ vā teṣāṃ yā prajñā sā prajñāpāramitāyāṃ carato bodhisattvasya prajñāyāḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api saṃkhyām api kalām api gaṇanām apy upamām apy upaniṣadam api upaniśām api nopaiti sacec chāriputra ūrdhvaṃ diśi gaṅgānadīvālukopamā lokadhātavaḥ paripūrṇā bhaveyuḥ śāriputramaudgalyāyanasadṛśair bhikṣubhiḥ tad yathāpi nāma nalavanaṃ vā veṇuvanaṃ vā ikṣuvaṇaṃ vā śaravaṇaṃ vā śālivanaṃ vā tilavanaṃ vā teṣāṃ yā prajñā sā prajñāpāramitāyāṃ carato bodhisattvasya prajñāyāḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api saṃkhyām api kalām api gaṇanām apy upamām apy upaniṣadam api upaniśām api nopaiti atha khalv āyuṣmān śāriputro bhagavantam etad avocat yeyaṃ bhagavan (PSP1: 40) srotaāpannasya prajñā sakṛdāgāmino 'nāgāmino 'rhataḥ pratyekabuddhasya prajñā bodhisattvasya mahāsattvasya prajñā tathāgatasyārhataḥ samyaksaṃbuddhasya prajñā sarvā etāḥ prajñāñ abhinnā viviktā anutpannā asvabhāvāḥ śūnyāḥ na ca bhagavann abhinnasya viviktasya anutpannasyāsvabhāvasya śūnyasya nānākaraṇam upalabhyate viśeṣo vā tat kathaṃ punar bhagavan yā bodhisattvasyaikadivasabhāvitā prajñā sā prajñāpāramitāyāṃ carataḥ prajñā sarvaśrāvakapratyekabuddhānāṃ prajñām abhibhavati evam ukte bhagavān āyuṣmantaṃ śāriputram etad avocat tat kiṃ manyase śāriputra yena kāryeṇa bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ ekadivasabhāvitā prajñā pratyupasthitā sarvākāravaropetā savajñatāyāṃ carataḥ sarvasattvānāṃ arthaṃ kurvataḥ sarvākāraṃ sarvadharmān buddhvā sarvasattvāḥ parinirvāpayitavyā iti api nu śāriputra tena kṛtyena sarvaśrāvakapratyekabuddhānāṃ pratyupasthitā śāriputra āha no hīdaṃ bhagavan bhagavān āha tat kiṃ manyase śāriputra api nu sarvaśrāvakapratyekabuddhānām evaṃ bhavati asmābhir anuttarāṃ samyaksaṃbodhim abhisaṃbudhya sarvasattvanirupadhiśeṣanirvāṇadhātau parinirvāpayitavyā iti śāriputra āha no hīdaṃ bhagavan bhagavān āha tad anenāpi te śāriputra paryāyeṇaivaṃ veditavyam yeyaṃ sarvaśrāvakapratyekabuddhānāṃ prajñā sā bodhisattvasya prajñāyā ekadivasabhāvitāyāḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api saṃkhyām api kalām api gaṇanām apy upamām apy upaniṣadam api upaniśām api nopaiti tat kiṃ manyase śāriputra api nu sasrvaśrāvakapratyekabuddhānām evaṃ bhavati ṣaṭsu pāramitāsu caritvā sattvān paripācya buddhakṣetraṃ pariśodhya daśa tathāgatabalāni paripūrya catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikān buddhadharmān paripūrya anuttarāṃ samyaksaṃbodhim abhisaṃbudhya (PSP1: 41) aprameyān asaṃkhyeyān aparimāṇān sattvān parinirvāpayiṣyāma iti śāriputra āha no hīdaṃ bhagavan bhavagān āha bodhisattvasya mahāsattvasya punaḥ śāriputraivaṃ bhavaty ahaṃ ṣaṭsu pāramitāsu caritvā sattvān paripācya buddhakṣetraṃ pariśodhya daśa tathāgatabalāni paripūrya catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikān buddhadharmān paripūrya anuttarāṃ samyaksaṃbodhim abhisaṃbudhya aprameyān asaṃkhyeyān aparimāṇān sattvān parinirvāpayiṣyāmīti tad yathāpi nāma śāriputra na bhavati khadyotakasya prāṇakajātasya mamābhayā jaṃbudvīpo 'vabhāsyeteti mamābhayā jambudvīpaḥ sphuṭo bhaved iti evam eva śāriputra sarvaśrāvakapratyekabuddhānāṃ naivaṃ bhavati ekasyāpy ahaṃ ṣaṭsu pāramitāsu caritvā sattvān paripācya buddhakṣetraṃ pariśodhya daśa tathāgatabalāni paripūrya catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikān buddhadharmān paripūrya anuttarāṃ samyaksaṃbodhim abhisaṃbudhya aprameyān asaṃkhyeyān aparimāṇān sattvān parinirvāpayiṣyāmīti tad yathāpi nāma śāriputra sūryamaṇḍalam udayat sarvajambudvīpam avabhāsena sphuṭīkaroti evam eva śāriputra bodhisattvo mahāsattvaḥ ṣaṭsu pāramitāsu caritvā sattvān paripācya buddhakṣetraṃ pariśodhya daśa tathāgatabalāni paripūrya catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikān buddhadharmān paripūrya anuttarāṃ samyaksaṃbodhim abhisaṃbudhya aprameyān asaṃkhyeyān aparimāṇān sattvān parinirvāpayati evam ukte āyuṣmān śāriputro bhagavantam etad avocat kathaṃ bhagavan bodhisattvo mahāsattvaḥ sarvaśrāvakapratyekabuddhabhūmiṃ cātikramya avinivartanīyabhūmim anuprāpnoti bodhimārgaṃ ca pariśodhayati evam ukte bhagavān āyuṣmantaṃ śāriputram etad avocat iha śāriputra bodhisattvo mahāsattvaḥ prathamacittotpādam upādāya ṣaṭsu pāramitāsu caran śūnyatānimittāpraṇihiteṣu dharmeṣu sthitvā śrāvakapratyekabuddhabhūmiṃ cātikrāmati avinivartanīyabhūmim anuprāpnoti bodhimārgaṃ ca pariśodhayati evam ukte āyuṣmān śāriputro bhagavantam etad avocat katamasyāṃ bhagavan bhūmau sthitvā bodhisattvo mahāsattvaḥ satatasamitaṃ sarvaśrāvakapratyekabuddhānāṃ (PSP1: 42) dakṣiṇīyo bhavati evam ukte bhagavān āyuṣmantaṃ śāripturam etad avocat prathamacittotpādam upādāya śāriputra bodhisattvo mahāsattvaḥ ṣaṭsu pāramitāsu caran yāvadā bodhimaṇḍād atrāntare satatasamitaṃ sarvaśrāvakapratyekabuddhānāṃ dakṣiṇīyo bhavati tat kasya hetoḥ tathā hi śāriptura bodhisattvaṃ mahāsattvam āgamya sarveṣāṃ kuśalānāṃ dharmāṇāṃ loke prādurbhāvo bhavati yad uta daśānāṃ kuśalānāṃ karmapathānāṃ pañcānāṃ śikṣāṇām aṣṭāṅgasamanvāgatasya poṣadhasya caturṇāṃ dhyānānāṃ caturṇām apramāṇānāṃ catasṛṇām ārūpyasamāpattīnāṃ pañcānām abhijñānāṃ caturṇām āryasatyānāṃ caturṇāṃ smṛtyupasthānānāṃ caturṇāṃ samyakprahāṇānāṃ caturṇām ṛddhipādānāṃ pañcānām indriyāṇāṃ pañcānāṃ balānāṃ saptānāṃ bodhyaṅgānām āryāṣṭāṅgasya mārgasya loke prādurbhāvo bhavati caturṇāṃ vaiśāradyānāṃ loke prādurbhāvo bhavati catasṛṇāṃ pratisaṃvidāṃ loke prādurbhāvo bhavati ṣaṇṇāṃ pāramitānāṃ daśānāṃ tathāgatabalānāṃ aṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ loke prādurbhāvo bhavati eteṣāṃ ca kuśalānāṃ dharmāṇāṃ loke prādurbhāvāt kṣatriyamahāśālakulāni prajñāyante brāhmaṇamahāśālakulāni prajñāyante gṛhapatimahāśālakulāni prajñāyante cāturmahārājakāyikā devāḥ prajñāyante trayastriṃśā devāḥ prajñāyante yāmā devāḥ prajñāyante nirmāṇaratayo devāḥ prajñāyante paranirmitavaśavartino devāḥ prajñāyante brahmakāyikā devāḥ prajñāyante brahmapurohitā devāḥ prajñāyante mahābrahmāṇā devāḥ prajñāyante brahmapāriṣadyā devāḥ prajñāyante parīttābhā devāḥ prajñāyante apramāṇābhā devāḥ prajñāyante ābhāsvarā devāḥ prajñāyante parīttaśubhā devāḥ prajñāyante apramāṇaśubhā devāḥ prajñāyante śubhakṛtsnā devāḥ prajñāyante anabhrakā devāḥ prajñāyante puṇyaprasavā devāḥ prajñāyante bṛhatphalā devāḥ prajñāyante asaṃjñisattvā devāḥ prajñāyante śuddhāvāsā devāḥ prajñāyante aspṛhā devāḥ prajñāyante atapāḥ devāḥ prajñāyante sadṛśā devāḥ prajñāyante sudarśanā devāḥ prajñāyante akaniṣṭhā devāḥ prajñāyante ākāśānantyāyatanā devāḥ prajñāyante vijñānānantyāyatanā (PSP1: 43) devāḥ prajñāyante ākiñcanyāyatanā devāḥ prajñāyante naivasaṃjñānāsaṃjñāyatanā devāḥ prajñāyante srotaāpannā loke utpadyante sakṛdāgāmino loke utpadyante anāgamino loke utpadyante arhanto loke utpadyante pratyekabuddhā loke utpadyante bodhisattvā loke utpadyante tathāgatā arhantaḥ samyaksaṃbuddhā loke utpadyante evam ukte āyuṣmān śāriputro bhagavantam etad avocat kiṃ punar bhagavan bodhisattvo mahāsattvo dakṣiṇāṃ śodhayati uta neti bhagavān āha na hi śāriputra bodhisattvo mahāsattvo dakṣiṇāṃ śodhayati tat kasya hetoḥ atyantaśuddhaiva dakṣiṇā bodhisattvasya mahāsattvasya tat kasya hetoḥ dāyakaḥ śāriputra bodhisattvo mahāsattvaḥ kasya dāyakaḥ kuśalānāṃ dharmāṇāṃ dāyakaḥ katameṣāṃ kuśalānāṃ dharmāṇāṃ dāyakaḥ yad uta daśānāṃ kuśalānāṃ karmapathānāṃ pañcānāṃ śikṣāṇām aṣṭāṅgasamanvāgatasya poṣadhasya caturṇāṃ dhyānānāṃ caturṇām apramāṇānāṃ catasṛṇām ārūpyasamāpattīnāṃ pañcānām abhijñānāṃ caturṇām āryasatyānāṃ caturṇāṃ smṛtyupasthānānāṃ caturṇāṃ samyakprahāṇānāṃ caturṇām ṛddhipādānāṃ pañcānām indriyāṇāṃ pañcānāṃ balānāṃ saptānāṃ bodhyaṅgānām āryāṣṭāṅgasya mārgasya caturṇāṃ vaiśāradyānāṃ catasṛṇāṃ pratisaṃvidāṃ ṣaṇṇāṃ pāramitānāṃ daśānāṃ tathāgatabalānām aṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ dāyakaḥ iti pratipattyavavādaḥ evam ukte āyuṣmān śāriputro bhagavantam etad avocat kathaṃ yujyamāno bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ yukta iti vaktavyaḥ evam ukte bhagavān āyuṣmantaṃ śāriputram etad avocat iha śāriputra bodhisattvo mahāsattvo rūpaśūnyatāyāṃ yukto yukta iti vaktavyaḥ (PSP1: 44) vedanāśūnyatāyāṃ yukto yukta iti vaktavyaḥ saṃjñāśūnyatāyāṃ yukto yukta iti vaktavyaḥ saṃskāraśūnyatāyāṃ yukto yukta iti vaktavyaḥ vijñānaśūnyatāyāṃ yukto yukta iti vaktavyaḥ punar aparaṃ śāriputra bodhisattvo mahāsattvaś cakṣuḥśūnyatāyāṃ yukto yukta iti vaktavyaḥ śrotraśūnyatāyāṃ yukto yukta iti vaktavyaḥ ghrāṇaśūnyatāyāṃ yukto yukta iti vaktavyaḥ jihvāśūnyatāyāṃ yukto yukta iti vaktavyaḥ kāyaśūnyatāyāṃ yukto yukta iti vaktavyaḥ manaḥśūnyatāyāṃ yukto yukta iti vaktavyaḥ rūpaśūnyatāyāṃ yukto yukta iti vaktavyaḥ śabdaśūnyatāyāṃ yukto yukta iti vaktavyaḥ gandhaśūnyatāyāṃ yukto yukta iti vaktavyaḥ rasaśūnyatāyāṃ yukto yukta iti vaktavyaḥ spraṣṭavyaśūnyatāyāṃ yukto yukta iti vaktavyaḥ dharmaśūnyatāyāṃ yukto yukta iti vaktavyaḥ cakṣurvijñānadhātuśūnyatāyāṃ yukto yukta iti vaktavyaḥ śrotravijñānadhātuśūnyatāyāṃ yukto yukta iti vaktavyaḥ ghrāṇavijñānadhātuśūnyatāyāṃ yukto yukta iti vaktavyaḥ jihvāvijñānadhātuśūnyatāyāṃ yukto yukta iti vaktavyaḥ kāyavijñānadhātuśūnyatāyāṃ yukto yukta iti vaktavyaḥ manovijñānadhātuśūnyatāyāṃ yukto yukta iti vaktavyaḥ duḥkhaśūnyatāyāṃ yukto yukta iti vaktavyaḥ samudayaśūnyatāyāṃ yukto yukta iti vaktavyaḥ nirodhaśūnyatāyāṃ yukto yukta iti vaktavyaḥ mārgaśūnyatāyāṃ yukto yukta iti vaktavyaḥ avidyāśūnyatāyāṃ yukto yukta iti vaktavyaḥ saṃskāraśūnyatāyāṃ yukto yukta iti vaktavyaḥ vijñānaśūnyatāyāṃ yukto yukta iti vaktavyaḥ nāmarūpaśūnyatāyāṃ yukto yukta iti vaktavyaḥ ṣaḍāyatanaśūnyatāyāṃ yukto yukta iti vaktavyaḥ sparśaśūnyatāyāṃ yukto yukta iti vaktavyaḥ vedanāśūnyatāyāṃ yukto yukta iti vaktavyaḥ tṛṣṇāśūnyatāyāṃ yukto yukta iti vaktavyaḥ upādānaśūnyatāyāṃ yukto yukta iti vaktavyaḥ bhavaśūnyatāyāṃ yukto yukta iti vaktavyaḥ jātiśūnyatāyāṃ yukto yukta iti vaktavyaḥ jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsaśūnyatāyāṃ yukto yukta iti vaktavyaḥ punar aparaṃ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann adhyātmaśūnyatāyāṃ yukto yukta iti vaktavyaḥ bahirdhāśūnyatāyāṃ yukto yukta iti vaktavyaḥ adhyātmabahirdhāśūnyatāyāṃ yukto yukta iti vaktavyaḥ yāvat parabhāvaśūnyatāyāṃ yukto yukta iti vaktavyaḥ evaṃ hi śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann āsu sarvāsu śūnyatāsu yukto yukta iti vaktavyaḥ sa ābhiḥ śūnyatābhiḥ prajñāpāramitāyāṃ caran na tāvad bodhisattvo mahāsattvo yukta iti vaktavyo 'yukta iti tat kasya hetoḥ tathā hi na sa rūpaṃ na vedanāṃ na saṃjñāṃ na saṃskārān na vijñānaṃ yuktam iti vā ayuktam iti vā samanupaśyati iti duḥkhasatyāvavādaḥ sa na rūpam utpādadharmi vā nirodhadharmi vā samanupaśyati na (PSP1: 45) vedanām utpādadharmiṇīṃ vā nirodhadharmiṇīṃ vā samanupaśyati na saṃjñām utpādadharmiṇīṃ vā nirodhadharmiṇīṃ vā samanupaśyati na saṃskārānutpādadharmiṇo vā nirodhadharmiṇiṇo vā samanupaśyati na vijñānam utpādadharmi vā nirodhadharmi vā samanupaśyati na rūpaṃ saṃkleśadharmi vā vyavadānadharmi vā samanupaśyati na vedanāṃ saṃkleśadharmiṇīṃ vā vyavadānadharmiṇīṃ vā samanupaśyati na saṃjñāṃ saṃkleśadharmiṇīṃ vā vyavadānadharmiṇīṃ vā samanupaśyati na saṃskārān saṃkleśadharmiṇo vā vyavadānadharmiṇo vā samanupaśyati na vijñānam saṃkleśadharmi vā vyavadānadharmi vā samanupaśyati punar aparaṃ śāriputra bodhisattvo mahāsattvo na rūpaṃ vedanāyāṃ samavasaratīti samanupaśyati na vedanā saṃjñāyāṃ samavasaratīti samanupaśyati na saṃjñā saṃskāreṣu samavasaratīti samanupaśyati na saṃskārā vijñāne samavasarantīti samanupaśyati na vijñānaṃ dharme samavasaratīti samanupaśyati na dharmaḥ kvacid dharme samavasaratīti samanupaśyati tat kasya hetoḥ na hi kaścid dharmaḥ kvacid dharme samavasarati prakṛtiśūnyatām upādāya tat kasya hetoḥ tathā hi śāriputra yā rūpasya śūnyatā na tad rūpam yā vedanāyāḥ śūnyatā na sā vedanā yā saṃjñāyāḥ śūnyatā na sā saṃjñā yā saṃskārāṇāṃ śūnyatā na te saṃskārāḥ yā vijñānasya śūnyatā na tad vijñānam tat kasya hetoḥ tathā hi yā rūpaśūnyatā na sā rūpayati yā vedanāśūnyatā na sā vedayati yā saṃjñāśūnyatā na sā saṃjānīte yā saṃskāraśūnyatā (PSP1: 46) na sābhisaṃskāroti yā vijñānaśūnyatā na sā vijānāti tat kasya hetoḥ tathā hi śāriputra nānyad rūpam anyā śūnyatā nānyā śūnyatā anyad rūpam rūpam eva śūnyatā śūnyataiva rūpam nānyā vedanā anyā śūnyatā nānyā śūnyatā anyā vedanā vedanaiva śūnyatā śūnyataiva vedanā nānyā saṃjñā anyā śūnyatā nānyā śūnyatā anyā saṃjñā saṃjñaiva śūnyatā śūnyataiva saṃjñā nānye saṃskārā anyā śūnyatā nānyā śūnyatā anye saṃskārāḥ saṃskārā eva śūnyatā śūnyataiva saṃskārāḥ nānyad vijñānam anyā śūnyatā nānyā śūnyatā anyad vijñānam vijñānam eva śūnyatā śūnyataiva vijñānam iti samudayasatyāvavādaḥ śūnyatā śāriputra notpadyate na nirudhyate na saṃkliśyate na vyavadāyate na hīyate na vardhate nātītā nāgatā na pratyutpannā yā ca īdṛśī na tatra rūpaṃ na vedanā na saṃjñā na saṃskārāḥ na vijñānaṃ na pṛthivīdhātur nābdhātur na tejodhātur na vāyudhātur nākāśadhātur na vijñānadhātur na cakṣur āyatanaṃ na rūpāyatanaṃ na śrotrāyatanaṃ na śabdāyatanaṃ na ghrāṇāyatanaṃ na gandhāyatanaṃ na jihvāyatanaṃ na rasāyatanaṃ na kāyāyatanaṃ na spraṣṭavyāyatanaṃ na manaāyatanaṃ na dharmāyatanam na cakṣurdhātur na rūpadhātur na cakṣurvijñānadhātuḥ na śrotradhātur na śabdadhātur na śrotravijñānadhātuḥ na ghrāṇadhātur na gandhadhātur na ghrāṇavijñānadhātuḥ na jihvādhātur na rasadhātur na jihvāvijñānadhātuḥ na kāyadhātur na spraṣṭavyadhātur na kāyavijñānadhātuḥ na manodhātur na dharmadhātur na manovijñānadhatuḥ nāvidyotpādo nāvidyānirodhaḥ na saṃskārotpādo na saṃskāranirodhaḥ na vijñānotpādo na vijñānanirodhaḥ na nāmarūpotpādo na nāmarūpanirodhaḥ na ṣaḍāyatanotpādo na ṣaḍāyatananirodhaḥ na sparśotpādo na sparśanirodhaḥ na vedanotpādo na vedanānirodhaḥ na tṛṣṇotpādo na tṛṣṇānirodhaḥ nopādānotpādo nopādānanirodhaḥ na bhavotpādo na bhavanirodhaḥ na jātyutpādo na jātinirodhaḥ na jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsotpādo (PSP1: 47) na jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsanirodhaḥ na duḥkhaṃ na samudayo na nirodho na mārgo na prāptir nābhisamayo na srotaāpannā na srotaāpattiphalam na sakṛdāgāmī na sakṛdāgāmiphalam nānāgāmī nānāgāmiphalaṃ nārhattvaṃ nārhattvaphalam na pratyekabuddhā na pratyekabodhiḥ na buddho na bodhiḥ evaṃ hi śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yutko yukta iti vaktavyaḥ iti nirodhasatyāvavādaḥ sa prajñāpāramitāyāṃ caran na dānapāramitāyāṃ yukta iti vā ayukta iti vā ātmānaṃ samanupaśyati na śīlapāramitāyāṃ yukta iti vā ayukta iti vā samanupaśyati na kṣāntipāramitāyāṃ yukta iti vā ayukta iti vā samanupaśyati na vīryapāramitāyāṃ yukta iti vā ayukta iti vā samanupaśyati na dhyānapāramitāyāṃ yukta iti vā ayukta iti vā samanupaśyati na prajñāpāramitāyāṃ yukta iti vā ayukta iti vā samanupaśyati na rūpe yukta iti vā ayukta iti vā samanupaśyati na vedanāyāṃ yukta iti vā ayukta iti vā samanupaśyati na saṃjñāyāṃ yukta iti vā ayukta iti vā samanupaśyati na saṃskāreṣu yukta iti vā ayukta iti vā samanupaśyati na vijñāne yukta iti vā ayukta iti vā samanupaśyati na cakṣuṣi yukta iti vā ayukta iti vā samanupaśyati na śrotre yukta iti vā ayukta iti vā samanupaśyati na ghrāṇe yukta iti vā ayukta iti vā samanupaśyati na jihvāyāṃ yukta iti vā ayukta iti vā samanupaśyati na kāye yukta iti vā ayukta iti vā samanupaśyati na manasi yukta iti vā ayukta iti vā samanupaśyati na rūpe yukta iti vā ayukta iti vā samanupaśyati na śabde yukta iti vā ayukta iti vā samanupaśyati na gandhe yukta iti vā ayukta iti vā samanupaśyati na rase yukta iti vā ayukta iti vā samanupaśyati na spraṣṭavye yukta iti vā ayukta iti vā samanupaśyati na dharme yukta iti vā ayukta iti vā samanupaśyati na smṛtyupashtāneṣu yukta iti vā ayukta iti vā samanupaśyati na samyakprahāṇeṣu yukta iti vā ayukta iti vā samanupaśyati na ṛddhipādeṣu yukta iti vā ayukta iti vā samanupaśyati nendriyeṣu yukta iti vā ayukta iti vā samanupaśyati na baleṣu yukta iti vā ayukta iti vā samanupaśyati na bodhyaṅge yukta iti vā ayukta iti vā samanupaśyati na mārgeṣu yukta iti vā ayukta iti vā samanupaśyati na casturṣu satyeṣu yukta iti vā ayukta iti vā samanupaśyati na caturṣu vaiśāradyeṣu yukta iti vā ayukta iti vā samanupaśyati na catasṛṣu pratisaṃvitsu yukta iti vā ayukta iti vā samanupaśyati nābhijñāsu yukta iti vā ayukta iti vā samanupaśyati na daśasu tathāgatabaleṣu yukta iti vā ayukta iti vā samanupaśyati nāṣṭādaśasv āveṇikeṣu (PSP1: 48) buddhadharmeṣu yukta iti vā ayukta iti vā samanupaśyati yāvan na sarvākārajñatāyāṃ yukta iti vā ayukta iti vā samanupaśyati na sarvajñajñāne yukta iti vā ayukta iti vā samanupaśyati tad anenāpi te śāriputra paryāyeṇaivaṃ veditavyaṃ bodhisattvo mahāsattva evaṃ prajñāpāramitāyāṃ yukto yukta iti vaktavyaḥ punar aparaṃ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na śūnyatāṃ śūnyatayā yojayati na śūnyatāyogam nānimittam animittena yojayati nānimittayogam nāpraṇihitam apraṇihitena yojayati nāpraṇihitayogam tat kasya hetoḥ tathā hi śūnyatā na yogo nāyogaḥ evam animittam apraṇihitaṃ na yogo nāyogaḥ evaṃ yujyamānaḥ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ yukto yukta iti vaktavyaḥ punar aparaṃ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran dharmāṇāṃ svalakṣaṇaśūnyatām avatarati evam avataran na rūpaṃ yojayati na viyojayati na vedanāṃ yojayati na viyojayati na saṃjñāṃ yojayati na viyojayati na saṃskārān yojayati na viyojayati na vijñānaṃ yojayati na viyojayati na rūpaṃ pūrvāntena yojayati na viyojayati pūrvāntam eva na samanupaśyati na rūpam aparāntena yojayati na viyojayati aparāntam eva na samanupaśyati na rūpaṃ pratyutpannena yojayati na viyojayati pratyutpannam eva na samanupaśyati na vedanāṃ pūrvāntena yojayati na viyojayati pūrvāntam eva na samanupaśyati na vedanām aparāntena (PSP1: 49) yojayati na viyojayati aparāntam eva na samanupaśyati na vedanāṃ pratyutpannena yojayati na viyojayati pratyutpannam eva na samanupaśyati na saṃjñāṃ pūrvāntena yojayati na viyojayati pūrvāntam eva na samanupaśyati na saṃjñāṃ aparāntena yojayati na viyojayati aparāntam eva na samanupaśyati na saṃjñāṃ pratyutpannena yojayati na viyojayati pratyutpannam eva na samanupaśyati na saṃskārān pūrvāntena yojayati na viyojayati pūrvāntam eva na samanupaśyati na saṃskārān aparāntena yojayati na viyojayati aparāntam eva na samanupaśyati na saṃskārān pratyutpannena yojayati na viyojayati pratyutpannam eva na samanupaśyati na vijñānaṃ pūrvāntena yojayati na viyojayati pūrvāntam eva na samanupaśyati na vijñānaṃ aparāntena yojayati na viyojayati aparāntam eva na samanupaśyati na vijñānaṃ pratyutpannena yojayati na viyojayati pratyutpannam eva na samanupaśyati punar aparaṃ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na pūrvāntam aparāntena yojayati nāparāntaṃ pūrvāntena yojayati na pratyutpannaṃ pūrvāntena vā aparāntena vā yojayati nāparāntaṃ pūrvāntena vā pratyutpannena vā yojayati na pūrvāntam aparāntena vā pratyutpannena vā yojayati adhvaśūnyatām upādāya evaṃ yujyamānaḥ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ yukta iti vaktavyaḥ punar aparaṃ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran evaṃ yujyate yathā yujyamāno na sarvākārajñatām atītena yojayati anītam eva na samanupaśyati katham atītena sarvākārajñatāṃ yojayati na sarvākārajñatām anāgatena yojayati anāgatam eva na samanupaśyati katham anāgatena sarvākārajñatāṃ yojayati na sarvākārajñatāṃ pratyutpannena yojayati pratyutpannam eva na samanupaśyati kathaṃ pratyutpannena sarvākārajñatāṃ yojayati evaṃ yujyamānaḥ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ yukta iti vaktavyaḥ punar aparaṃ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na (PSP1: 50) rūpaṃ sarvākārajñatayā yojayati rūpam eva na samanupaśyati na vedanāṃ sarvākārajñatayā yojayati vedanām eva na samanupaśyati na saṃjñāṃ sarvākārajñatayā yojayati saṃjñām eva na samanupaśyati na saṃskārāṇ sarvākārajñatayā yojayati saṃskārāṇ eva na samanupaśyati na vijñānaṃ sarvākārajñatayā yojayati vijñānam eva na samanupaśyati na cakṣuḥ sarvākārajñatayā yojayati cakṣur eva na samanupaśyati na śrotraṃ sarvākārajñatayā yojayati śrotram eva na samanupaśyati na ghrāṇaṃ sarvākārajñatayā yojayati ghrāṇam eva na samanupaśyati na jihvāṃ sarvākārajñatayā yojayati jihvām eva na samanupaśyati na kāyaṃ sarvākārajñatayā yojayati kāyam eva na samanupaśyati na manaḥ sarvākārajñatayā yojayati mano eva na samanupaśyati na rūpaṃ sarvākārajñatayā yojayati rūpam eva na samanupaśyati na śabdān sarvākārajñatayā yojayati śabdān eva na samanupaśyati na gandhān sarvākārajñatayā yojayati gandhān eva na samanupaśyati na rasān sarvākārajñatayā yojayati rasān eva na samanupaśyati na spraṣṭavyaṃ sarvākārajñatayā yojayati spraṣṭavyam eva na samanupaśyati na dharmān sarvākārajñatayā yojayati dharmān eva na samanupaśyati evaṃ yujyamānaḥ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ yukta iti vaktavyaḥ punar aparaṃ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na dānapāramitāṃ sarvākārajñatayā yojayati dānapāramitām eva na samanupaśyati na śīlapāramitāṃ sarvākārajñatayā yojayati śīlapāramitām eva na samanupaśyati na kṣāntipāramitāṃ sarvākārajñatayā yojayati kṣāntipāramitām eva na samanupaśyati na vīryapāramitāṃ sarvākārajñatayā yojayati vīryapāramitām eva na samanupaśyati na dhyānapāramitāṃ sarvākārajñatayā yojayati dhyānapāramitām eva na samanupaśyati na prajñāpāramitāṃ sarvākārajñatayā yojayati prajñāpāramitām eva na samanupaśyati na smṛtyupasthānāni sarvākārajñatayā yojayati smṛtyupasthānāny eva na samanupaśyati na samyakprahāṇāni sarvākārajñatayā yojayati samyakprahāṇāny eva na samanupaśyati na ṛddhipādān sarvākārajñatayā yojayati ṛddhipādān eva na samanupaśyati na indriyāṇi sarvākārajñatayā yojayati indriyāṇy eva na samanupaśyati na balāni sarvākārajñatayā yojayati balāny eva na samanupaśyati na bodhyaṅgāni sarvākārajñatayā yojayati bodhyaṅgāny eva na samanupaśyati na mārgān sarvākārajñatayā yojayati mārgān eva na samanupaśyati na pratisaṃvidaḥ sarvākārajñatayā yojayati pratisaṃvido eva na samanupaśyati na vaiśāradyāni sarvākārajñatayā yojayati vaiśāradyāny eva na samanupaśyati na abhijñāḥ sarvākārajñatayā yojayati abhijñā eva na samanupaśyati na daśatathāgatabalāni sarvākārajñatayā yojayati daśatathāgatabalāny eva na samanupaśyati nāṣṭādaśāveṇikān buddhadharmān sarvākārajñatayā yojayati aṣṭāadaśāveṇikān buddhadharmān eva na samanupaśyati evaṃ yujyamānaḥ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ yukta iti vaktavyaḥ (PSP1: 51) punar aparaṃ śāiputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na buddhaṃ sarvākārajñatayā yojayati buddham eva na samanupaśyati na sarvākārajñatāṃ buddhena yojayati sarvākārajñatām eva na samanupaśyati na bodhiṃ sarvākārajñatayā yojayati bodhim eva na samanupaśyati na sarvākārajñatāṃ bodhyā yojayati sarvākārajñatām eva na samanupaśyati tat kasya hetoḥ buddha eva sarvākārajñatā sarvākārajñataiva buddhaḥ bodhir eva sarvākārajñatā sarvākārajñataiva bodhiḥ evaṃ yujyamānaḥ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ yukta iti vaktavyaḥ iti buddharatnāvavādaḥ punar aparaṃ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na rūpaṃ bhavatīti yojayati na rūpaṃ vibhavatīti yojayati na vedanā bhavatīti yojayati na vedanā vibhavatīti yojayati na saṃjñā bhavatīti yojayati na saṃjñā vibhavatīti yojayati na saṃskārā bhavantīti yojayati na saṃskārā vibhavantīti yojayati na vijñānaṃ bhavatīti yojayati na vijñānaṃ vibhavatīti yojayati na rūpaṃ nityam iti yojayati na rūpam anityam iti yojayati na rūpaṃ sukham iti yojayati na rūpaṃ duḥkham iti yojayati na rūpam ātmeti yoajayati na rūpam anātmeti yojayati na rūpaṃ śāntam iti yojayati na rūpam aśāntam iti yojayati na vedanā nityeti yojayati na vedanā anityeti yojayati na vedanā sukheti yojayati na vedanā duḥkheti (PSP1: 52) yojayati na vedanā ātmeti yojayati na vedanā anātmeti yojayati na vedanā śānteti yojayati na vedanā aśānteti yojayati na saṃjñā nityeti yojayati na saṃjñā anityeti yojayati na saṃjñā sukheti yojayati na saṃjñā duḥkheti yojayati na saṃjñā ātmeti yojayati na saṃjñā anātmeti yojayati na saṃjñā śānteti yojayati na saṃjñā aśānteti yojayati na saṃskārā nityā iti yojayati na saṃskārā anityā iti yojayati na saṃskārāḥ sukhā iti yojayati na saṃskārā duḥkhā iti yojayati na saṃskārā ātmāna iti yojayati na saṃskārā anātmāna iti yojayati na saṃskārāḥ śāntā iti yojayati na saṃskārā aśāntā iti yojayati na vijñānaṃ nityam iti yojayati na vijñānam anityam iti yojayati na vijñānaṃ sukham iti yojayati na vijñānaṃ duḥkham iti yojayati na vijñānam ātmeti yoajayati na vijñānam anātmeti yojayati na vijñānaṃ śāntam iti yojayati na vijñānam aśāntam iti yojayati na rūpaṃ śūnyam iti yojayati na rūpam aśūnyam iti yojayati na rūpaṃ sanimittam iti vā carati na rūpam animittam iti vā carati na rūpaṃ sapraṇihitam iti vā carati na rūpam apraṇihitam iti vā carati na vedanā śūnyeti vā carati na vedanā aśūnyeti vā carati na vedanā sanimitteti vā carati na vedanā animitteti vā carati na vedanā sapraṇihiteti vā carati na vedanā apraṇihiteti vā carati na saṃjñā śūnyeti vā carati na saṃjñā aśūnyeti vā carati na saṃjñā sanimitteti vā carati na saṃjñā animitteti vā carati na saṃjñā sapraṇihiteti vā carati na saṃjñā apraṇihiteti vā carati na saṃskārāḥ śūnyā iti vā carati na saṃskārā aśūnyā iti vā carati na saṃskārāḥ sanimittā iti vā carati na saṃskārā animittā iti vā carati na saṃskārāḥ sapraṇihitā iti vā carati na saṃskārā apraṇihitā iti vā carati na vijñānaṃ śūnyam iti yojayati na vijñānam aśūnyam iti yojayati na vijñānaṃ sanimittam iti vā carati na vijñānam animittam iti vā carati na vijñānaṃ sapraṇihitam iti vā carati na vijñānam apraṇihitam iti vā carati ya evaṃ carati sa prajñāpāramitāyāṃ caratīti nopaiti na caratīti nopaiti carati ca na carati ceti nopaiti naiva carati na na caratīti nopaiti evaṃ caran śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ yukta iti vaktavyaḥ (PSP1: 53) punar aparaṃ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na dānapāramitāyāḥ kṛtaśaḥ prajñāpāramitāyāṃ carati na śīlapāramitāyāḥ kṛtaśaḥ prajñāpāramitāyāṃ carati na kṣāntipāramitāyāḥ kṛtaśaḥ prajñāpāramitāyāṃ carati na vīryapāramitāyāḥ kṛtaśaḥ prajñāpāramitāyāṃ carati na dhyānapāramitāyāḥ kṛtaśaḥ prajñāpāramitāyāṃ carati na prajñāpāramitāyāḥ kṛtaśaḥ prajñāpāramitāyāṃ carati nāvinivartanīyabhūmeḥ kṛtaśaḥ prajñāpāramitāyāṃ carati na sattvaparipākahetoḥ kṛtaśaḥ prajñāpāramitāyāṃ carati na buddhakṣetrapariśuddhihetoḥ kṛtaśaḥ prajñāpāramitāyāṃ carati na daśānāṃ tathāgatabalānāṃ kṛtaśaḥ prajñāpāramitāyāṃ carati na caturṇāṃ vaiśāradyānāṃ kṛtaśaḥ prajñāpāramitāyāṃ carati na catasṛṇāṃ pratisaṃvidāṃ kṛtaśaḥ prajñāpāramitāyāṃ carati nāṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ kṛtaśaḥ prajñāpāramitāyāṃ carati nādhyātmaśūnyatāyāḥ kṛtaśaḥ prajñāpāramitāyāṃ carati na bahirdhāśūnyatāyāḥ kṛtaśaḥ prajñāpāramitāyāṃ carati nādhyātmabahirdhāśūnyatāyāḥ kṛtaśaḥ prajñāpāramitāyāṃ carati na śūnyatāśūnyatāyāḥ kṛtaśaḥ prajñāpāramitāyāṃ carati na mahāśūnyatāyāḥ kṛtaśaḥ prajñāpāramitāyāṃ carati na paramārthaśūnyatāyāḥ kṛtaśaḥ prajñāpāramitāyāṃ carati na saṃskṛtaśūnyatāyāḥ kṛtaśaḥ prajñāpāramitāyāṃ carati nātyantaśūnyatāyāḥ kṛtaśaḥ prajñāpāramitāyāṃ carati nānavarāgraśūnyatāyāḥ kṛtaśaḥ prajñāpāramitāyāṃ carati nānavakāraśūnyatāyāḥ kṛtaśaḥ prajñāpāramitāyāṃ carati na prakṛtiśūnyatāyāḥ kṛtaśaḥ prajñāpāramitāyāṃ carati na sarvadharmaśūnyatāyāḥ kṛtaśaḥ prajñāpāramitāyāṃ carati na svalakṣaṇaśūnyatāyāḥ kṛtaśaḥ prajñāpāramitāyāṃ carati nānupalambhaśūnyatāyāḥ kṛtaśaḥ prajñāpāramitāyāṃ carati nābhāvasvabhāvaśūnyatāyāḥ kṛtaśaḥ prajñāpāramitāyāṃ carati na bhāvaśūnyatāyāḥ kṛtaśaḥ prajñāpāramitāyāṃ carati nābhāvaśūnyatāyāḥ kṛtaśaḥ prajñāpāramitāyāṃ carati na svabhāvaśūnyatāyāḥ kṛtaśaḥ prajñāpāramitāyāṃ carati na parabhāvaśūnyatāyāḥ kṛtaśaḥ prajñāpāramitāyāṃ carati na tathatāyāḥ kṛtaśaḥ prajñāpāramitāyāṃ carati na dharmadhātoḥ kṛtaśaḥ prajñāpāramitāyāṃ carati na bhūtakoṭeḥ kṛtaśaḥ prajñāpāramitāyāṃ carati tat kasya hetoḥ na hi bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran kasyacid dharmasya saṃbhedaṃ samanupaśyati evaṃ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na divyasya cakṣuṣaḥ kṛtaśaḥ prajñāpāramitāyāṃ carati na divyasya śrotrasya kṛtaśaḥ prajñāpāramitāyāṃ carati na paracittajñānasya kṛtaśaḥ prajñāpāramitāyāṃ carati (PSP1: 54) na pūrvanivāsānusmṛteḥ kṛtaśaḥ prajñāpāramitāyāṃ carati na ṛddhividheḥ kṛtaśaḥ prajñāpāramitāyāṃ carati tat kasya hetoḥ tathā hi prajñāpāramitāyāṃ caran prajñāpāramitām eva na samanupaśyati kuta eva bodhisattvaṃ kuta eva sarvākāraṃ sarvābhijñāḥ evaṃ hi śāriptura bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yukta iti vaktavyaḥ punar aparaṃ śāriputra bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato naivaṃ bhavati ahaṃ divyena cakṣuṣā pūrvasyaṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvānāṃ cyutopapādaṃ jñāsyāmīti divyena śrotreṇaiṣāṃ śabdān śroṣyāmiti teṣām eva ca cittāni jñāsyāmīti teṣām eva ca pūrvanivāsam anusmṛtya ṛddhyā gatvā dharmaṃ deśayiṣyāmīti evaṃ śāriputra bodhisattvasya mahāsattvasya naivaṃ bhavati ahaṃ divyena cakṣuṣā dakṣiṇasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvānāṃ cyutopapādaṃ jñāsyāmīti divyena śrotreṇaiṣāṃ śabdān śroṣyāmiti teṣām eva ca cittāni jñāsyāmīti teṣām eva ca pūrvanivāsam anusmṛtya ṛddhyā gatvā dharmaṃ deśayiṣyāmīti evaṃ śāriputra bodhisattvasya mahāsattvasya naivaṃ bhavati ahaṃ divyena cakṣuṣā paścimāyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvānāṃ cyutopapādaṃ jñāsyāmīti divyena śrotreṇaiṣāṃ śabdān śroṣyāmiti teṣām eva ca cittāni jñāsyāmīti teṣām eva ca pūrvanivāsam anusmṛtya ṛddhyā gatvā dharmaṃ deśayiṣyāmīti evaṃ śāriputra bodhisattvasya mahāsattvasya naivaṃ bhavati ahaṃ divyena cakṣuṣā uttarasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvānāṃ cyutopapādaṃ jñāsyāmīti divyena śrotreṇaiṣāṃ śabdān śroṣyāmiti teṣām eva ca cittāni jñāsyāmīti teṣām eva ca pūrvanivāsam anusmṛtya ṛddhyā gatvā dharmaṃ deśayiṣyāmīti evaṃ śāriputra bodhisattvasya mahāsattvasya naivaṃ bhavati ahaṃ divyena cakṣuṣā uttarapūrvasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvānāṃ cyutopapādaṃ jñāsyāmīti divyena śrotreṇaiṣāṃ śabdān śroṣyāmiti teṣām eva ca cittāni jñāsyāmīti teṣām eva ca pūrvanivāsam anusmṛtya ṛddhyā gatvā dharmaṃ deśayiṣyāmīti evaṃ śāriputra bodhisattvasya mahāsattvasya naivaṃ bhavati ahaṃ divyena cakṣuṣā pūrvadakṣiṇasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvānāṃ cyutopapādaṃ jñāsyāmīti divyena śrotreṇaiṣāṃ śabdān śroṣyāmiti teṣām eva ca cittāni jñāsyāmīti teṣām eva ca pūrvanivāsam anusmṛtya ṛddhyā gatvā dharmaṃ deśayiṣyāmīti evaṃ śāriputra bodhisattvasya mahāsattvasya naivaṃ bhavati ahaṃ divyena cakṣuṣā dakṣiṇapaścimāyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvānāṃ cyutopapādaṃ jñāsyāmīti divyena śrotreṇaiṣāṃ śabdān śroṣyāmiti teṣām eva ca cittāni jñāsyāmīti teṣām eva ca pūrvanivāsam anusmṛtya ṛddhyā gatvā dharmaṃ deśayiṣyāmīti evaṃ śāriputra bodhisattvasya mahāsattvasya naivaṃ bhavati ahaṃ divyena cakṣuṣā paścimottarasyām diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvānāṃ cyutopapādaṃ jñāsyāmīti divyena śrotreṇaiṣāṃ śabdān śroṣyāmiti teṣām eva ca cittāni jñāsyāmīti teṣām eva ca pūrvanivāsam anusmṛtya ṛddhyā gatvā dharmaṃ deśayiṣyāmīti evaṃ śāriputra bodhisattvasya mahāsattvasya naivaṃ bhavati ahaṃ divyena cakṣuṣā adhastād diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvānāṃ cyutopapādaṃ jñāsyāmīti divyena śrotreṇaiṣāṃ śabdān śroṣyāmiti teṣām eva ca cittāni jñāsyāmīti teṣām eva ca pūrvanivāsam anusmṛtya ṛddhyā gatvā dharmaṃ deśayiṣyāmīti evaṃ śāriputra bodhisattvasya mahāsattvasya naivaṃ bhavati ahaṃ divyena cakṣuṣā ūrdhvaṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sattvānāṃ cyutopapādaṃ jñāsyāmīti divyena śrotreṇaiṣāṃ śabdān śroṣyāmīti teṣām eva ca cittāni jñāsyāmīti teṣām eva ca pūrvanivāsam anusmṛtya ṛddhyā gatvā dharmaṃ deśayiṣyāmīti (PSP1: 55) evaṃ hi śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann aprameyān asaṃkhyeyān aparimāṇān sattvān parinirvāpayan yukta iti vaktavyaḥ evaṃ hi śāriputa bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato māraḥ pāpīyān avatāraṃ na labhate sarve cāsyānye 'pi laukikā ye kecit kleśās te sarve dalitā bhavanti ye 'pi te śāriputra pūrvasyāṃ diśi buddhā bhagavanto gaṅgānadīvālukopameṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti ye ca teṣāṃ śrāvakā ye ca pratyekabuddhā ye ca cāturmahārājakāyikā devās trayastriṃśā yāmās tuṣitā nirmāṇaratayaḥ paranirmitavaśavartino brahmapārṣadyā brahmapurohitā mahābrahmāṇaḥ parīttābhā apramāṇābhā ābhāsvarāḥ parīttaśubhā apramāṇaśubhāḥ śubhakṛtsnā anabhrakāḥ puṇyaprasavā bṛhatphalā asaṃjñisattvāḥ śuddhāvāsā avṛhā atapāḥ sudṛśāḥ sudarśanā akaniṣṭhā devās te 'pi taṃ bodhisattvaṃ mahāsattvaṃ rakṣanti mā khalv asya bodhisattvasya mahāsattvasya kaścid antarāyaṃ kārṣīt ye 'py asya kecit kāyikā doṣās te 'py asya dṛṣṭadhārmikā bhavanti tat kasya hetoḥ tathā hi sa sarvasattvān maitryā spharati ye 'pi te śāriputra dakṣiṇasyāṃ diśi buddhā bhagavanto gaṅgānadīvālukopameṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti ye ca teṣāṃ śrāvakā ye ca pratyekabuddhā ye ca cāturmahārājakāyikā devās trayastriṃśā yāmās tuṣitā nirmāṇaratayaḥ paranirmitavaśavartino brahmapārṣadyā brahmapurohitā mahābrahmāṇaḥ parīttābhā apramāṇābhā ābhāsvarāḥ parīttaśubhā apramāṇaśubhāḥ śubhakṛtsnā anabhrakāḥ puṇyaprasavā bṛhatphalā asaṃjñisattvāḥ śuddhāvāsā avṛhā atapāḥ sudṛśāḥ sudarśanā akaniṣṭhā devās te 'pi taṃ bodhisattvaṃ mahāsattvaṃ rakṣanti mā khalv asya bodhisattvasya mahāsattvasya kaścid antarāyaṃ kārṣīt ye 'py asya kecit kāyikā doṣās te 'py asya dṛṣṭadhārmikā bhavanti tat kasya hetoḥ tathā hi sa sarvasattvān maitryā spharati ye 'pi te śāriputra paścimāyāṃ diśi buddhā bhagavanto gaṅgānadīvālukopameṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti ye ca teṣāṃ śrāvakā ye ca pratyekabuddhā ye ca cāturmahārājakāyikā devās trayastriṃśā yāmās tuṣitā nirmāṇaratayaḥ paranirmitavaśavartino brahmapārṣadyā brahmapurohitā mahābrahmāṇaḥ parīttābhā apramāṇābhā ābhāsvarāḥ parīttaśubhā apramāṇaśubhāḥ śubhakṛtsnā anabhrakāḥ puṇyaprasavā bṛhatphalā asaṃjñisattvāḥ śuddhāvāsā avṛhā atapāḥ sudṛśāḥ sudarśanā akaniṣṭhā devās te 'pi taṃ bodhisattvaṃ mahāsattvaṃ rakṣanti mā khalv asya bodhisattvasya mahāsattvasya kaścid antarāyaṃ kārṣīt ye 'py asya kecit kāyikā doṣās te 'py asya dṛṣṭadhārmikā bhavanti tat kasya hetoḥ tathā hi sa sarvasattvān maitryā spharati (PSP1: 56) ye 'pi te śāriputra uttarasyāṃ diśi buddhā bhagavanto gaṅgānadīvālukopameṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti ye ca teṣāṃ śrāvakā ye ca pratyekabuddhā ye ca cāturmahārājakāyikā devās trayastriṃśā yāmās tuṣitā nirmāṇaratayaḥ paranirmitavaśavartino brahmapārṣadyā brahmapurohitā mahābrahmāṇaḥ parīttābhā apramāṇābhā ābhāsvarāḥ parīttaśubhā apramāṇaśubhāḥ śubhakṛtsnā anabhrakāḥ puṇyaprasavā bṛhatphalā asaṃjñisattvāḥ śuddhāvāsā avṛhā atapāḥ sudṛśāḥ sudarśanā akaniṣṭhā devās te 'pi taṃ bodhisattvaṃ mahāsattvaṃ rakṣanti mā khalv asya bodhisattvasya mahāsattvasya kaścid antarāyaṃ kārṣīt ye 'py asya kecit kāyikā doṣās te 'py asya dṛṣṭadhārmikā bhavanti tat kasya hetoḥ tathā hi sa sarvasattvān maitryā spharati ye'pi te śāriputra uttarapūrvasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti ye ca teṣāṃ śrāvakā ye ca pratyekabuddhā ye ca cāturmahārājakāyikā devā yāvad akaniṣṭhā devās te 'pi tasya bodhisattvasya mahāsattvasya rakṣāṃ kurvanti mā khalv asya bodhisattvasya mahāsattvasyāntarāyo bhūd iti ye'pi te śāriputra pūrvadakṣiṇasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti ye ca teṣāṃ śrāvakā ye ca pratyekabuddhā ye ca cāturmahārājakāyikā devā yāvad akaniṣṭhā devās te 'pi tasya bodhisattvasya mahāsattvasya rakṣāṃ kurvanti mā khalv asya bodhisattvasya mahāsattvasyāntarāyo bhūd iti ye'pi te śāriputra dakṣiṇapaścimāyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti ye ca teṣāṃ śrāvakā ye ca pratyekabuddhā ye ca cāturmahārājakāyikā devā yāvad akaniṣṭhā devās te 'pi tasya bodhisattvasya mahāsattvasya rakṣāṃ kurvanti mā khalv asya bodhisattvasya mahāsattvasyāntarāyo bhūd iti mā khalv asya bodhisattvasya mahāsattvasyāntarāyo bhūd iti ye'pi te śāriputra paścimottarasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti ye ca teṣāṃ śrāvakā ye ca pratyekabuddhā ye ca cāturmahārājakāyikā devā yāvad akaniṣṭhā devās te 'pi tasya bodhisattvasya mahāsattvasya rakṣāṃ kurvanti mā khalv asya bodhisattvasya mahāsattvasyāntarāyo bhūd iti ye'pi te śāriputra adhastād diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti ye ca teṣāṃ śrāvakā ye ca pratyekabuddhā ye ca cāturmahārājakāyikā devā yāvad akaniṣṭhā devās te 'pi tasya bodhisattvasya mahāsattvasya rakṣāṃ kurvanti mā khalv asya bodhisattvasya mahāsattvasyāntarāyo bhūd iti ye'pi te śāriputra ūrdhvaṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavantas tiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti ye ca teṣāṃ śrāvakā ye ca pratyekabuddhā ye ca cāturmahārājakāyikā devā yāvad akaniṣṭhā devās te 'pi tasya bodhisattvasya mahāsattvasya rakṣāṃ kurvanti mā khalv asya bodhisattvasya mahāsattvasyāntarāyo bhūd iti punar aparaṃ śāriputa bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ alpakṛcchreṇa dhāraṇīmukhāni samādhimukhāni cāmukhībhavanti sarvopapattyāyataneṣu ca tathāgatān arhataḥ samykasaṃbuddhān ārāgayati nanu kadācid buddhair bhagavadbhir virahito bhavati yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddha iti evaṃ hi śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yukta iti vaktavyaḥ punar aparaṃ śāriputra bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato naivaṃ bhavati asti sa kaścid dharmo yo dharmaiḥ saha saṃyujyate vā visaṃyujyate vā punar aparaṃ śāriputra bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato naivaṃ bhavati kaścid ahaṃ kṣiprataraṃ dharmadhātum abhisaṃbudhyeyaṃ vā na vābhisaṃbudhyeyam (PSP1: 57) tat kasya hetoḥ na hi dharmadhātur dharmadhātunābhisaṃbudhyate evaṃ hi śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yukta iti vaktavyaḥ punar aparaṃ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na kiñcid dharmadhātor vyatiriktaṃ samanupaśyati nāpi dharmadhātor dharmanānākaraṇaṃ karoti nāpy asyaivaṃ bhavati ayaṃ dharmadhātur evaṃ pratividhyate na vā pratividhyata iti tathā hi na sa kañcid dharmaṃ samanupaśyati yena dharmeṇa tāṃ dharmatāṃ pratividhyed iti tathā hi sa na dharmadhatuṃ śūnyam iti yojayati nāśūnyam iti yojayati evaṃ hi śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran yukta iti vaktavyaḥ punar aparaṃ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na cakṣurdhātuṃ śūnyatayā yojayati na śūnyatāṃ cakṣurdhātunā yojayati na rūpadhātuṃ śūnyatayā yojayati na śūnyatāṃ rūpadhātunā yojayati na cakṣurvijñānadhātuṃ śūnyatayā yojayati na śūnyatāṃ cakṣurvijñānadhātunā yojayati (PSP1: 58) na śrotradhātuṃ śūnyatayā yojayati na śūnyatāṃ śrotradhātunā yojayati na śabdadhātuṃ śūnyatayā yojayati na śūnyatāṃ śabdadhātunā yojayati na śrotravijñānadhātuṃ śūnyatayā yojayati na śūnyatāṃ śrotravijñānadhātunā yojayati na ghrāṇadhātuṃ śūnyatayā yojayati na śūnyatāṃ ghrāṇadhātunā yojayati na gandhadhātuṃ śūnyatayā yojayati na śūnyatāṃ gandhadhātunā yojayati na ghrāṇavijñānadhātuṃ śūnyatayā yojayati na śūnyatāṃ ghrāṇavijñānadhātunā yojayati na jihvādhātuṃ śūnyatayā yojayati na śūnyatāṃ jihvādhātunā yojayati na rasadhātuṃ śūnyatayā yojayati na śūnyatāṃ rasadhātunā yojayati na jihvāvijñānadhātuṃ śūnyatayā yojayati na śūnyatāṃ jihvāvijñānadhātunā yojayati na kāyadhātuṃ śūnyatayā yojayati na śūnyatāṃ kāyadhātunā yojayati na spraṣṭavyadhātuṃ śūnyatayā yojayati na śūnyatāṃ spraṣṭavyadhātunā yojayati na kāyavijñānadhātuṃ śūnyatayā yojayati na śūnyatāṃ kāyavijñānadhātunā yojayati na manodhātuṃ śūnyatayā yojayati na śūnyatāṃ manodhātunā yojayati na dharmadhātuṃ śūnyatayā yojayati na śūnyatāṃ dharmadhātunā yojayati na manoviñānadhātuṃ śūnyatayā yojayati na śūnyatāṃ manoviñānadhātunā yojayati tat kasya hetoḥ eṣa hi śāriputra paramayogo bodhisattvasya mahāsattvasya yad uta śūnyatāyogaḥ śūnyatāyāṃ śāriputra caran bodhisattvo mahāsattvo na śrāvakapratyekabuddhabhūmau patati buddhakṣetraṃ pariśodhayati sattvān paripācayati kṣipraṃ cānuttarāṃ samykasaṃbodhim abhisaṃbudhyate ye kecic chāriputra bodhisattvasya mahāsattvasya yogās teṣāṃ prajñāpāramitāyogo 'gra ākhyāyate śreṣṭha ākhyāyate varaḥ pravara uttamo 'nuttaro 'samo'samasamaḥ praṇīta ākhyāyate tat kasya hetoḥ niruttaro hy eṣaḥ śāriputra (PSP1: 59) yogo yad uta prajñāpāramitāyogaḥ śūnyatāyogaḥ animittayogaḥ apraṇihitayogaḥ evaṃ yujyamānaḥ śāriputra bodhisattvo mahāsattvo vyākṛta iti dhārayitavyaḥ āsannībhūto vyākaraṇasya evaṃ yujyamānaḥ śāriputra bodhisattvo mahāsattvaḥ aprameyāṇām asaṃkhyeyānāṃ sattvānām arthaṃ kariṣyati na cāsyaivaṃ bhaviṣyati māṃ buddhā bhagavanto vyākariṣyantīti aham āsannībhūto vyākaraṇasyeti ahaṃ buddhakṣetraṃ pariśodhayiṣyāmīti ahaṃ sattvān paripācayiṣyāmīti aham anuttarāṃ samyaksaṃbodim abhisaṃbudhya dharmacakraṃ pravartayiṣyāmīti tat kasya hetoḥ tathā hi sa dharmadhātuṃ na viviktīkaroti na ca dharmadhātor anyadharmaṃ samanupaśyati yaḥ prajñāpāramitāyāṃ caret yo vā buddhair bhagavadbhir vyākriyeta anuttarāyāṃ samyaksaṃbodhau tat kasya hetoḥ tathā hi bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato na sattvasaṃjñotpadyate tat kasya hetoḥ tathā hy atyantatayā sattvo notpadyate na nirudhyate anutpādānirodhadharmatvāt yasya ca notpādo na nirodhaḥ sa kathaṃ prajñāpāramitāyāṃ cariṣyati evaṃ caran bodhisattvo mahāsattvaḥ sattvānutpādatayā prajñāpāramitāyāṃ carati sattvaśūnyatayā prajñāpāramitāyāṃ carati sattvānupalabdhyā prajñāpāramitāyāṃ carati sattvaviviktatayā prajñāpāramitāyāṃ carati evaṃ hi śāriputra bodhisattvānāṃ mahāsattvānāṃ paramayogo yad uta śūnyatāyogaḥ sarvān anyān yogān abhibhūyāvatiṣṭhate atra hi śāriputra yoge caran bodhisattvo mahāsattvo (PSP1: 60) mahāmaitrīm abhinirharati na ca mātsaryacittam utpādayati na dauḥśaulyacittam utpādayati na vyāpādacittam utpādayati na kuśīdacittam utpādayati na vikṣiptacittam utpādayati na dauṣprajñacittam utpādayati iti dharmmaratnāvavādaḥ evam ukte āyusmān śāriputro bhagavantam etad avocat yo bhagavan bodhisattvo mahāsattvo 'nena prajñāpāramitāvihāreṇa viharati sa kutaś cyuta ihopapadyate ito vā cyutaḥ kutropapatsyate evam ukte bhagavān āyuṣmantaṃ śāriputram etad avocat yaḥ śāriputra bodhisattvo mahāsattvo 'nena prajñāpāramitāvihāreṇa viharati sa itaś cyuta ihaiva buddhakṣetre upapadyate anyebhyo vā buddhakṣetrebhyaś cyutas tuṣitebhyo vā devebhyaś cyuta ihopapadyate iti bodhisatvāṣṭamakaḥ tatra śāriputra yo 'yaṃ bodhisattvo mahāsattvo manuṣyebhya eva cyutvā manuṣyāṇām eva sabhāgatāyām upapadyate tasya bodhisattvasya mahāsattvasyāvinivartanīyān bodhisattvān mahāsattvān sthāpayitvā dhanvānīndriyāṇi bhavanti na ca kṣipraṃ prajñāpāramitāyogaṃ samāpadyate na cāsya dhāraṇīmukham abhimukhībhavati na ca samādhimukham yat punaḥ śāriputra evaṃ vadasi yo bhagavan bodhisattvo mahāsattva imaṃ prajñāpāramitāyogaṃ samāpadyate sa itaś cyutaḥ kutropapatsyata iti yaḥ śāriputra bodhisattvo mahāsattva imaṃ prajñāpāramitāyogaṃ samāpadyate sa ito buddhakṣetrāc cyutaḥ (PSP1: 61) buddhakṣetād buddhakṣetraṃ saṃkramiṣyati tatra buddhakṣetre buddhān bhagavata ārāgayiṣyati na kadācid buddhavirahito bhaviṣyati iti bodhisattvaśraddhānusārī yaḥ punaḥ śāriputrāyaṃ bodhisattvo mahāsattvo 'nyebhyo buddhakṣetrebhyaś cyuta ihopapadyate tasya tīkṣṇānīndriyāṇi bhavanti sa kṣipram imaṃ yogam āpadyate yad uta prajñāpāramitāyogam tasya jātivyativṛttasyāpy amī gambhīragambhīrā dharmā abhimukhībhavanti sa paścāt prajñāpāramitāyogaṃ samāapadyate yatra yatra buddhakṣetre upapadyate tatra tatra tathāgatān arhataḥ samyaksaṃbuddhān ārāgayiṣyati yaḥ punaḥ śāriputra bodhisattvo mahāsattvaḥ tuṣitebhyo devebhyaś cyutvā ihopapanno bhavati tasyāpi paṭutarāṇīndriyāṇi bhavanti avipramuṣitāḥ ṣaṭ pāramitāḥ sarvadhāraṇīsamādhimukhāni cābhimukhībhavanti iti bodhisattvadharmānusārī santi śāriputra bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ caranto ghaṭamānā vyāyacchantaḥ sattvaparipākāyopāyakauśalyabalena srotaāpattiphalaṃ sākṣātkurvanti na ca te na manyante iti srotaāpannaḥ santi śāriputra bodhisattvā mahāsattvā anupāyakuśalā ye catvāri dhyānāni niṣpādayanti pāramitāsu ca caranti tena ca dhyānalābhena dīrghāyuṣkeṣu deveṣūpapadyante sacet tataś cyutvā manuṣyeṣu deveṣu vā upapadyante buddhāṃś ca bhagavata ārāgayiṣyanti (PSP1: 62) teṣām api dhanvānīndriyāṇi bhavanti na tīkṣṇāni santi śāriputra bodhisattvā mahāsattvā dhyānāni ca samāpadyante prajñāpāramitāyāṃ ca caranti te cānupāyakauśalyena dhyānāny utsṛjya kāmadhātāv upapadyante teṣām api śāriputra bodhisattvānāṃ mahāsattvānāṃ dhanvānīndriyāṇi bhavanti na tīkṣṇāni iti dvitīyatṛtīyaphalapratipannakaḥ śraddhādhimuktaḥ santi śāriputra bodhisattvā mahasattvāś catvāri dhyānāny utpādya catvāryapramāṇāni samāpadyante catasra ārūpyasamāpattīḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgān samāpadyante mahākāruṇikā upāyakauśalyena copapadyante na dhyānavaśena nāpramāṇavaśena nārūpyasamāpattivaśena tatra copapadyante yatra tathāgatān arhataḥ samyaksaṃbuddhān ārāgayiṣyanti te punaḥ prajñāpāramitāvihāreṇāvirahitā ihaiva bhadrakalpe anuttarāṃ samykasaṃbodhim abhisaṃbhotsyante iti dvitīyatṛtīyaphalapratipannako dṛṣṭiprāptaḥ santi śāriputra bodhisattvā mahāsattvā ekajātipratibaddhā ye prajñāpāramitāyāṃ caranta upāyakauśalyena catvāri dhyānāni samāpadyante catvāry apramāṇāni catasra ārupyasamāpattīḥ smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgān bhāvayanti śūnyatāsamādhiṃ samāpadyante animittasamādhiṃ samāpadyante apraṇihitasamādhiṃ samāpadyante (PSP1: 63) na ca teṣāṃ vaśena gacchanti saṃmukhībhūtāṃś ca buddhān bhagavata ārāgayitvā tatra brahmacaryaṃ caritvā punar eva tuṣitānāṃ devānāṃ sabhāgagatāyai upapadyante te tatra yāvad āyus tiṣṭhanti te tatra yāvad āyuḥ sthitvā ahīnendriyāḥ smṛtimantaḥ saṃprajānanto anekair devakoṭīniyutaśatasahasraiḥ parivṛtāḥ puraskṛtā ihopapattiṃ sarśayitvā nānābuddhakṣetreṣv anuttarāṃ samyaksaṃbodhim abhisaṃbuddhyante iti sakṛdāgāmī santi śāriputra bodhisattvā mahāsattvāḥ ṣaṇṇām abhijñānāṃ lābhino ye na kāmadhātau na rūpadhātau nārūpyadhātāv upapadyante api tu buddhakṣetreṇa buddhakṣetraṃ saṃkrāmanti tathāgatān arhataḥ samyaksaṃbuddhān satkurvanto gurūkurvanto mānayantaḥ pūjayantaḥ santi śāriputra bodhisattvā mahāsattvāḥ ṣaṇṇām abhijñānāṃ lābhinas te tābhir abhijñābhir vikrīḍanto buddhakṣetreṇa buddhakṣetraṃ saṃkrāmanti yeṣu buddhakṣetreṣu na śrāvakapratyekabuddhayānasya prajñaptir apy asti santi śāriputra bodhisattvā mahāsattvāḥ ṣaṇṇām abhijñānāṃ lābhinas te tābhir abhijñābhir vikrīḍanto buddhakṣetreṇa buddhakṣetraṃ saṃkrāmanti yeṣu buddhakṣetreṣv amitam (PSP1: 64) āyuḥ santi śāriputra bodhisattvā mahāsattvāḥ ṣaṇṇām abhijñānāṃ lābhinaḥ ye lokadhātor lokadhātuṃ saṃkrāmanti te tatropasaṃkramya yatra na buddhaśabdo na dharmaśabdo na saṅghaśabdas tatrāvasthitāḥ buddhaśabdaṃ ca dharmaśabdaṃ ca saṅghaśabdaṃ ca sattvānāṃ saṃśrāvayanti trayāṇāṃ ca ratnānāṃ varṇaṃ bhāṣante te tena buddhaśabdena dharmaśabdena saṅghaśabdena tataś cyutā yatra yatra buddhā bhagavanto bhavanti te tatra tatropapadyante iti anāgāmī santi śāriputra bodhisattvā mahāsattvāś catvāri dhyānāni utpādya catvāry apramāṇāni catasra ārūpyasamāpattīḥ samāpadyante te copāyakauśalyena samanvāgatāḥ samādhisamāpattibhyo nivṛtya kāmadhātāv upapadyante kṣatriyamahāśālakuleṣu vā brāhmaṇamahāśālakuleṣu vā gṛhapatimahāśālakuleṣu vā upapadyante sattvaparipākāya iti ayaṃ manuṣyakulaṃ kulaḥ santi śāriputra bodhisattvā mahāsattvāś catvāri dhyānāni samāpadyante catvāry apramāṇāni catasra ārūpyasamāpattīḥ samāpadyante te 'py upāyakauśalyabalena dhyānasamādhisamāpattivaśena vā cāturmahārājakāyikānām api devānāṃ sabhāgatāyai upapadyante trayastriṃśānāṃ yāmānāṃ tuṣitānāṃ nirmāṇaratīnāṃ paranirmitavaśavartināṃ sabhāgatāyai upapadyante te (PSP1: 65) tatra sthitvā sattvān paripācayanti buddhakṣetraṃ ca pariśodhayanti buddhāṃś ca bhagavata ārāgayanti santi śāriputra bodhisattvā mahāsattvāś catvāri dhyānāni utpādya catvāry apramāṇāni catasra ārūpyasamāpattīḥ samāpadyante te tataś cyutāḥ santa upāyakauśalyena brahmaloke yāvad akaniṣṭhe upapadyante te tatra bhavanti brahmāṇo mahābrahmāṇas teṣu brahmabhavaneṣu tiṣṭhanti te tatra sthitvā buddhakṣetreṇa buddhakṣetraṃ saṃkrāmanti ye ca teṣu buddhakṣetreṣu tathāgatā arhantaḥ samyaksaṃbuddhās tāṃs tathāgatān dharmacakrapravartanāyādhyeṣayanti iti devakulaṃ kulaḥ santi śāriputra bodhisattvā mahāsattvā ye caturṇāṃ dhyānānāṃ lābhino yāvad aṣṭādaśānām āveṇikānāṃ buddhadharmāṇāṃ lābhinas teṣāṃ cānurodhāya caranti caturṇām āryasatyānāṃ lābhino na ca tāni pratividhyanti te punar bodhisattvā mahāsattvā ekajātipratibaddhā veditavyāḥ ity akavīcikaḥ santi śāriputra bodhisattvā mahāsattvā ye prathamacittotpādam upādāya caturṇāṃ dhyānānāṃ lābhino bhavanti caturṇām apramāṇānāṃ lābhino bhavanti catasṛṇām ārūpyasamāpattīnāṃ lābhino bhavanti smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgān bhāvayanti balavaiśāradyapratisaṃvidāveṇikabuddhadharmān (PSP1: 66) pratilabhante upāyakauśalyena brahmakāyikeṣu deveṣu yāvad akaniṣṭheṣu deveṣūpapadyante tatra cānuttarāṃ samyaksaṃbodhim abhisaṃbudhya sattvānām arthaṃ kurvanti ity antarāparinirvāyī santi śāriputra bodhisattvā mahāsattvā ye prathamacittotpādenaivānuttarāṃ samyaksaṃbodhim abhisaṃbudhyante dharmacakraṃ pravartayanty aprameyāṇām asaṃkhyeyānāṃ sattvānāṃ cārthaṃ kṛtvā nirupadhiśeṣe nirvāṇadhātau parinirvānti teṣāṃ parinirvṛtānāṃ kalpaṃ vā kalpāvaśeṣaṃ vā saddharmas tiṣṭhati ity upapadyaparinirvāyī santi śāriputra bodhisattvā mahāsattvā ye ṣaṭpāramitāsu caranto lokadhātor lokadhātuṃ saṃkrāmanti tatra ca sattvān bodhaye pratiṣṭhāpayiṣyanti te nityam udyuktāḥ sattvānāṃ kṛtaśo na kadācid anarthasaṃhitāṃ vācaṃ bhāṣante sattvānāṃ kṛtaśo nityam udyuktā buddhakṣetreṇa buddhakṣetraṃ saṃkrāmanti te 'pi bodhisattvā mahāsattvāḥ sattvānāṃ kṛtaśo 'saṃkhyeyair aprameyaiḥ kalpair jānābuddhakṣetreṣv anuttarāṃ samyaksaṃbodhim abhisaṃbudhyante ity abhisaṃskāraparinirvāyī santi śāriputra bodhisattvā mahāsattvā ye prathamacittotpādenaiva bodhisattvanyāsam avakrāmanti avinivartanīyabhūmau vā avatiṣṭhante sarvabuddhadharmān (PSP1: 67) vā samudānayanti santi śāriputra bodhisattvā mahāsattvā ye prathamacittotpādenaiva prajñāpāramitāyāṃ yogam āpadyante te 'nekair bodhisattvakoṭīniyutaśatasahasraiḥ sārdhaṃ buddhakṣetreṇa buddhakṣetraṃ svabuddhakṣetrapariśodhanāya saṃkrāmanti nānābuddhakṣetreṣu cānuttarāṃ samyaksaṃbodhim abhisaṃbudhyante ity anabhisaṃskāraparinirvāyī santi śāriputra bodhisattvā mahasattvā ye ṣaṭsu parimitāsu carantaś cakravartino bhūtvā dānapāramitāṃ puraskṛtya sarvasattvānāṃ sarvasukhopadhānāny upasaṃhariṣyanti annam annārthikebhyaḥ pānaṃ pānārthikebhyaḥ evaṃ gandhamālyavilepanacūrṇadhūpaśayanāsanopāśrayagṛhadhanadhānyamaṇimuktāsuvarṇarūpyapravāḍābharaṇāni jīvitopakaraṇāni upasaṃhariṣyanti yāvad daśakuśalakarmapatheṣu sattvān pratiṣṭhāpya brahmakāyikeṣu yāvad akaniṣṭheṣu deveṣūpapadyamānā nānābuddhakṣetreṣv anuttarāṃ samyaksaṃbodhim abhisaṃbudhyante ity akaniṣṭhaparamaḥ santi śāriputra bodhisattvā mahāsattvā ye catvāri dhyānāni niṣpādya dhyānebhyaḥ parihīṇāḥ prathamaṃ dhyānam āsādya brahmakāyikeṣu deveṣūpapadyante te punar dhyānāni niṣpādyākaniṣṭheṣūpapadya nānābuddhakṣetreṣv anuttarāṃ samyaksaṃbodhim abhisaṃbudhyante iti plutaḥ (PSP1: 68) santi śāriputra bodhisattvā mahāsattvā ye brahmalokāc cyutvā śuddhāvāseṣūpapadyante te śuddhāvāsānām ekaṃ vā dve vā sthāne vilaṃdhyākaniṣṭheṣu deveṣūpapadya nānābuddhakṣetreṣv anuttarāṃ samyaksaṃbodhim abhisaṃbudhyante ity ardhaplutaḥ santi śāriputra bodhisattvā mahāsattvā ye tathāgatasadṛśam ātmabhāvam abhinirmāya tuṣitabhavanaṃ pariśodhya brahmakāyikeṣu deveṣu yāvad akaniṣṭheṣu deveṣūpapadyopāyakauśalyena nairayikāṇāṃ sattvānāṃ dharmaṃ deśayanti tiryagyonigatānāṃ sattvānāṃ dharmaṃ deśayanti yamalaukikānāṃ sattvānāṃ dharmaṃ deśayanti santi śāriputra bodhisattvā mahāsattvā ye ṣaṭsu parimitāsu sthitvā yādṛśas tathāgatakāyas tādṛśam ātmabhāvam abhinirmāya gaṅgānadīvālukopamāni buddhakṣetrāṇy upasaṃkramya sattvānāṃ dharmaṃ deśayanti tathāgatāṃś ca paryupāsate buddhakṣetraṃ ca niṣpādayanti dharmaṃ ca śṛṇvanti evaṃ pūrvasyāṃ diśi dakṣiṇasyāṃ paścimāyām uttarasyām uttarapūrvasyāṃ pūrvadakṣiṇasyāṃ dakṣiṇapaścimāyāṃ paścimottarsyām ūrdhvam adhaḥ sarvāsu daśasu dikṣu ekaikasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu gatvā sattvānāṃ dharmaṃ deśayanti buddhakṣetrāṇi ca niṣpādayanti buddhāṃś ca paryupāsate dharmaṃ ca śṛṇvanti te tebhyo buddhakṣetrebhyo nirmitāni nirmāya śreṣṭhāni viśiṣṭhāni anuttarāṇi buddhakṣetrāṇi (PSP1: 69) niṣpādayanti ekajātipratibaddhāś ca bodhisattvā mahāsattvās tatra buddhakṣetreṣūpapadya nānābuddhakṣetreṣv anuttarāṃ samyaksaṃbodhim abhisaṃbudhyante iti sarvasthānacyutaḥ santi śāriputra bodhisattvā mahāsattvā ye dhyānārūpyasamāpattīr āsādayanto brahmakāyikeṣu yāvac chubhakṛtsneṣu deveṣūpapadyante tatra ākāśānantyāyatane yāvad bhavāgre upapadyante tato nānābuddhakṣetreṣūpapadyante iti bhavāgraparamaḥ santi śāriputra bodhisattvā mahāsattvā ye dhyānārūpyasamāpattīnāṃ lābhinas ta ākāśānantyāyatane yāvad bhavāgre upapadyante tato nānābuddhakṣetreṣūpapadyante iti rūpavītarāgaḥ santi śāriputra bodhisattvā mahāsattvā ye ṣaṭpāramitāsu caranto dvātriṃśanmahāpuruṣalakṣaṇālaṅkṛtamūrtayo niruttaraiḥ pariśuddhair indriyaiḥ samanvāgatā bhavanti te taiḥ pariśuddhair indriyaiḥ samanvāgatā bahujanasya priyāś ca bhavanti manaāpāś ca ye punaḥ sattvās tān bodhisattvān mahāsattvān paśyanti te tenaiva cittaprasādenānupūrveṇa tribhir yānaiḥ parinirvānti evaṃ hi śāriputra bodhisattvena mahāsattvena kāyapariśuddhaye śikṣitavyam vākpariśuddhaye śikṣitavyam manaḥpariśuddhaye śikṣitavyam santi śāriputra bodhisattvā mahāsattvā ye ṣaṭsu pāramitāsu caranta uttaptānīndriyāṇi pratilabhante te tair uttaptair indriyair (PSP1: 70) nātmānam utkarṣayanti na parān peṣayanti santi śāriputra bodhisattvā mahāsattvā ye prathamacittotpādam upādāya dānapāramitāyāṃ śīlapāramitāyāṃ sthitvā naivaṃ kadācid apāyadurgativinipāteṣūpapadyante yāvad avinivartanīyabhūmim anuprāpnuvanti santi śāriputra bodhisattvā mahāsattvā ye prathamacittotpādam upādāya na jātu daśakuśalān karmapathān utsṛjanti yāvad avinivartanīyāṃ bhūmim anuprāpnuvanti santi śāriputra bodhisattvā mahāsattvā ye dānapāramitāyāṃ sthitvā rājānaś cakravartino bhūtvā dānaṃ sattvebhyo dattvā tān eva daśakuśalakarmapatheṣu patiṣṭhāpayanti santi śāriputra bodhisattvā mahāsattvā ye dānapāramitāyāṃ śīlapāramitāyāṃ sthitvā anekāni cakravartirājyaśatāni parigṛhṇanti anekāni cakravartirājyaśatasahasrāṇi parigṛhṇanti tatra sthitvā anekāni ca buddhakoṭīniyutaśatasahasrāṇi ārāgayanti tāṃś ca buddhān bhagavataḥ satkurvanti gurūkurvanti mānayanti pūjayanti tato 'nuttarāṃ samyaksaṃbodhim abhisaṃbudhyante iti dṛṣṭadharmaparinirvāyī santi śāriputra bodhisatvā mahāsattvā ye prajñāpāramitāyāṃ carantaś caturṇāṃ dhyānānāṃ lābhinaś catasṛṇām ārūpyasamāpattīnāṃ lābhinas te tābhir vikrīḍantaḥ prathamaṃ dhyānaṃ samāpadyante tato vyutthāya nirodhasamāpattiṃ samāpādyante tato vyutthāya dvitīyaṃ dhyānaṃ samāpadyante tato vyutthāya nirodhasamādhiṃ samāpadyante tato vyutthāya tṛtīyaṃ dhyānaṃ samāpadyante tato vyutthāya nirodhasamāpattiṃ samāpadyante tato vyutthāya (PSP1: 71) caturthaṃ dhyānaṃ samāpadyante tato vyutthāya nirodhasamāpattiṃ samāpadyante tato vyutthāya ākāśānantyāyatanaṃ samāpadyante tato vyutthāya nirodhasamāpattiṃ samāpadyantetato vyutthāya vijñānānantyāyatanaṃ samāpadyante tato vyutthāya nirodhasamāpattiṃ samāpadyante tato vyutthāya ākiñcanyāyatanaṃ samāpadyante tato vyutthāya nirodhasamāpattiṃ samāpadyante tato vyutthāya naivasaṃjñānāsaṃjñāyatanaṃ samāpadyante tato vyutthāya nirodhasamāpattiṃ samāpadyante evaṃ hi śāriputra bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ caranta upāyakauśalyenāvaskandakena samādhiṃ samāpadya nānābuddhakṣetreṣv anuttarāṃ samyaksaṃbodhim abhisaṃbudhyante iti kāyasākṣī santi śāriputra bodhisattvā mahāsattvā ye ṣaṭsu pāramitāsu sthitvā sattvānāṃ buddhadharmāvabhāsaṃ kurvanti ātmanāpi buddhadharmāvabhāsenā virahitā bhavanti yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbudhyante iti arhattvapratipannakaḥ santi śāriputra bodhisattvā mahāsattvā ye 'buddhakeṣu lokadhātuṣu apagataśrāvakeṣu pratyekabodhim abhisaṃbudhyante ta upāyakauśalyena bahvani prāṇikoṭīniyutaśatasahasrāṇi triṣu yāneṣu paripācyānuttarāṃ samyaksaṃbodhim abhisaṃbudhyante iti pratyekabuddhaḥ santi śāriputra bodhisattvā mahāsattvā ye smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgāṇāṃ lābhino daśabalavaiśāradyapratisaṃvidaṣṭādaśāveṇikabuddhadharmāṇāṃ lābhinaḥ na ca srotaāattiphalaṃ prāpnuvanti na sakṛdāgāmiphalaṃ (PSP1: 72) nānāgāmiphalaṃ nārhattvaṃ prāpnuvanti na pratyekabuddhatvaṃ prāpnuvanti te prajñāpāramitāyāṃ caranta upāyakauśalyena sarvasattvān mārge 'vatārya viśodhya srotaāpattiphalaṃ prāpayanti sakṛdāgāmiphalaṃ prāpayanti anāgāmiphalaṃ prāpayanti arhattvaṃ prāpayanti pratyekāṃ bodhiṃ prāpayanti svayam asākṣātkurvantaḥ parāṃs tatra pratiṣṭhāpayanti iti śrāvakapratyekabuddhamārgalabhyāni phalāni yac chāriputra sarvaśrāvakapratyekabuddhānāṃ jñānaṃ ca prakāśaṃ ca sānutpattikadharmakṣāntipratilabdhasya bodhisattvasya mahāsattvasya kṣāntiḥ iti svayam aprāpte dharme parapratiṣṭhāpanam amī śāriputra bodhisattvā mahāsattvā avinivartanīyā veditavyāḥ ye anayā prajñāpāramitayā viharanti santi śāriputra bodhisattvā mahāsattvā ye ṣaṭsu pāramitāsu sthitvā tuṣitabhavanaṃ viśodhayanti te khalu punar bodhisattvā mahāsattvā bhādrakalpikā veditavyāḥ amī śāriputra vaivartikā bodhisattvā mahāsattvā yeṣām ayam udayo buddhadharmeṣu tasmāt tarhi śāriputra bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā sāvadyasya kāyavāṅmanaskarmano 'vakāśo na dātavyaḥ kāyavāṅmanaskarmapariśuddhaye ca śikṣitavyam itīdam avaivartikabodhisattvasaṃghaparidīpanam iti saṃgharatnāvavādaḥ (PSP1: 73) evam ukte āyuṣmān śāriputro bhagavantam etad avocat katamad bhagavan sāvadyaṃ kāyakarma sāvadyaṃ vākkarma sāvadyaṃ manaskarma evam ukte bhagavān āyuṣmantaṃ śāriputram etad avocat iha śāriputra bodhisattvasya mahāsattvasyaivaṃ bhavati katamaḥ sa kāyaḥ yena kāyena kāyakarma samārabheya katamā sā vāg yayā vākkarma samārabheya katamat tan manaḥ yena manaskarma samārabheya evam upaparīkṣamāṇaḥ kāyam upalabhate vācam upalabhate mana upalabhate ayaṃ śāriptura bodhisattvasya mahāsattvasya kāyavāṅmanaskarmasamārambhaḥ sāvadyaḥ na khalu punaḥ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran kāyam upalabhate na vācam upalabhate na mana upalabhate yena kāyena vācā manasā mātsaryadauḥśīlyavyāpādakausīdya vikṣepadauṣprajñacittam utpādayet asthānam etac chāriputrān avakāśo yad bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran kāyavāṅmanodauṣṭhulyam utpādayet naitat sthānaṃ vidyate tat kasya hetoḥ tathā hi śāriputra bodhisattvo mahāsattvaḥ ṣaṭsu pāramitāsu caran kāyadauṣṭhulyaṃ śodhayati vāgdauṣṭhulyaṃ śodhayati manodauṣṭhulyaṃ śodhayati śāriputra āha kathaṃ bhagavan bodhisattvo mahāsattvaḥ kāyavāṅmanodauṣṭhulyaṃ śodhayati bhagavān āha yataḥ śāriputra bodhisattvo mahāsattvo na kāyam upalabhate na vācam upalabhate na mana upalabhate (PSP1: 74) evaṃ hi śāriputra bodhisattvo mahāsattvaḥ kāyavāṅmanodauṣṭhulyaṃ śodhayati sacet punaḥ śāriputra bodhisattvasya mahāsattvasya prathamacittotpādam upādāya daśa kuśalā karmapathā anuvartante na ca śrāvakacittaṃ pratyekabuddhacittaṃ cotpādayati satatasamitaṃ cāsya sarvasattveṣu mahākaruṇācittaṃ pratyupasthitaṃ bhavati evaṃ hi śāriputra bodhisattvasya mahāsattvasya kāyavāṅmanodauṣṭhulyaṃ śuddham iti vadāmi santi śāriputra bodhisattvā mahāsattvā ye prajñāpāramitāyāṃ caranto bodhimārgaṃ pariśodhayanto dānapāramitāyāṃ caranti śīlapāramitāyāṃ caranti kṣāntipāramitāyāṃ caranti vīryapāramitāyāṃ caranti dhyānapāramitāyāṃ caranti prajñāpāramitāyāṃ caranti śāriputra āha katamo bhagavan bodhisattvānāṃ mahāsattvānāṃ bodhimārgaḥ bhagavān āha yadā śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na kāyam upalabhate na vācam upalabhate na mana upalabhate na dānapāramitām upalabhate na śīlapāramittām upalabhate na kṣāntipāramitām upalabhate na vīryapāramitām upalabhate na dhyānapāramitām upalabhate na prajñāpāramitām upalabhate na śrāvakam upalabhate na pratyekabuddham upalabhate na bodhisattvam upalabhate na buddham upalabhate ayaṃ śāriputra bodhisattvasya mahāsattvasya bodhimārgo yad uta sarvadharmānupalambho 'nena mārgeṇa gacchan bodhisattvo mahāsattvaḥ ṣaṭsu pāramitāsu caran na śakyo 'vamarditum ity aśaktyavavādaḥ punar aparaṃ śāriputra bodhisattvo mahāsattvaḥ ṣaṭsu pāramitāsu caran (PSP1: 75) na rūpam manyate na vedanāṃ manyate na saṃjñāṃ manyate na saṃskārān manyate na vijñānaṃ manyate na pṛthivīdhātuṃ manyate nābdhātuṃ manyate na tejodhātuṃ manyate na vāyudhātuṃ manyate nākāśadhātuṃ manyate na vijñānadhātuṃ manyate na cakṣurdhātuṃ manyate na rūpadhātuṃ manyate na cakṣurvijñānadhātuṃ manyate na śrotradhātuṃ manyate na śabdadhātuṃ manyate na śrotravijñānadhātuṃ manyate na ghrāṇadhātuṃ manyate na gandhadhātuṃ manyate na ghrāṇavijñānadhātuṃ manyate na jihvādhātuṃ manyate na rasadhātuṃ manyate na jihvāvijñānadhātuṃ manyate na kāyadhātuṃ manyate na spraṣṭavyadhātuṃ manyate na kāyavijñānadhātuṃ manyate na manodhātuṃ manyate na dharmadhātuṃ manyate na manoviñānadhātuṃ manyate na smṛtyupasthānāni manyate na samyakprahāṇāni manyate na ṛddhipādān manyate nendriyāṇi na balāni manyate na bodhyaṅgāni manyate na mārgaṃ manyate na dānapāramitāṃ manyatena śīlapāramitāṃ manyate na kṣāntipāramitāṃ manyate na vīryapāramitāṃ manyate na dhyānapāramitāṃ manyate na prajñāpāramitāṃ manyate na vaiśāradyāni manyate na patisaṃvidaḥ manyate na daśatathāgatabalāni manyate nāṣṭādaśāveṇikān buddhadharmān manyate na srotaāpattiphalaṃ na sakṛdāgāmiphalaṃ nānāgāmiphalaṃ manyate nārhattvaṃ manyate na pratyekabodhiṃ manyate na bodhisattvaṃ mahāsattvaṃ manyate nānuttarāṃ samyaksaṃbodhiṃ manyate evaṃ hi śāriputra bodhisattvo mahāsattvaḥ ṣaṭbhiḥ pāramitābhir vardhate na ca kenacid avamṛdyate santi śāriputra bodhisattvā mahāsattvā ye prajñāpāramitāyāṃ sthitvā sarvajñānaṃ paripūrayanti yena jñānena samanvāgatānāṃ sarvāṇy apāyadvārāṇi pithitāni (PSP1: 76) bhavanti nāpi manuṣyadāridryavipattim anubhavanti nāpi tādṛśam ātmabhāvaṃ parigṛhṇanti yena nindanīyā bhavanti sadevakasya lokasya ity apariśrāntyavavādaḥ śāriputra āha katamad bhagavan bodhisattvasya mahāsattvasya sarvajñajñānam bhagavān āha yena jñānena samanvāgato bodhisattvo mahāsattvaḥ pūrvasyāṃ diśi gaṅgānadīvālukopamāṃs tathāgatān arhataḥ samyaksaṃbuddhān paśyati teṣāṃ dharmadeśanāṃ śṛṇoti saṃghaṃ ca paryupāste buddhakṣetraviśuddhiṃ ca paśyati evaṃ dakṣiṇasyāṃ paścimāyām uttarasyāṃ vidikṣv adha ūrdhvaṃ diśi gaṅgānadīvālukopamāṃs tathāgatān arhataḥ samyaksaṃbuddhān paśyati teṣāṃ dharmadeśanāṃ śṛṇoti saṃghaṃ ca paryupāste buddhakṣetraviśuddhiṃ ca paśyati yena jñānena samanvāgatānāṃ bodhisattvānāṃ mahāsattvānāṃ na buddhasaṃjñā bhavati na bodhisaṃjñā bhavati na śrāvakasaṃjñā bhavati na pratyekabuddhasaṃjñā bhavati nātmasaṃjñā bhavati na parasaṃjñā bhavati na buddhakṣetrasaṃjñā bhavati yena jñānena samanvāgato bodhisattvo mahāsattvo dānapāramitāyāṃ carati śīlapāramitāyāṃ carati kṣāntipāramitāyāṃ carati vīryapāramitāyāṃ carati dhyānapāramitāyāṃ carati prajñāpāramitāyāṃ carati na ca pāramitām upalabhate yena jñānena samanvāgato bodhisattvo mahāsattvaḥ smṛtyupashtānāni bhāvayati na ca smṛtyupasthānāny upalabhate samyakprahāṇarddhipādendriyabalabodhyaṅgamārgān bhāvayati na ca samyakprahāṇarddhipādendriyabalabodhyaṃgamārgān upalabhate balavaiśāradyāveṇikān buddhadharmān samudānayati na ca balavaiśāradyāveṇikān buddhadharmān upalabhate idaṃ śāriputra bodhisattvasya mahāsattvasya jñānaṃ yena jñānena samanvāgato bodhisattvo mahāsattvaḥ sarvabuddhadharmāṃś ca paripūrayati na ca sarvabuddhadharmāṃś ca manyate iti pratipatsaṃparigrahāvavādaḥ (PSP1: 77) santi śāriputra bodhisattvā mahāsattvā ye pañcacakṣūṃṣi pratilabhante pariśodhayanti katamāni pañca yad uta māṃsacakṣuḥ divyacakṣuḥ prajñācakṣuḥ dharmacakṣuḥ buddhacakṣuḥ śāriputra āha katamad bhagavan bodhisattvasya mahāsattvasya pariśuddhaṃ māṃsacakṣuḥ bhagavān āha asti śāriputra bodhisattvasya mahāsattvasya māṃsacakṣuḥ yat yojanaśataṃ paśyati asti śāriputra bodhisattvasya mahāsattvasya māṃsacakṣur yat yojanaśatadvayaṃ paśyati asti śāriptutra bodhisattvasya mahāsattvasya māṃsacakṣur yat jambudvīpaṃ paśyati asti śāriptutra bodhisattvasya mahāsattvasya māṃsacakṣur yat cāturdvīpakaṃ lokadhātuṃ paśyati asti śāriptutra bodhisattvasya mahāsattvasya māṃsacakṣur yat sahasraṃ lokadhātuṃ paśyati asti śāriptutra bodhisattvasya mahāsattvasya māṃsacakṣur yat dvisahasraṃ lokadhātuṃ paśyati asti śāriptutra bodhisattvasya mahāsattvasya māṃsacakṣur yat trisahasramahāsāhasraṃ lokadhātuṃ paśyati idaṃ śāriputra bodhisattvasya mahāsattvasya pariśuddhaṃ māṃsacakṣuḥ śāriputra āha katamad bhagavan bodhisattvasya mahāsattvasya pariśuddhaṃ divyacakṣuḥ bhagavān āha yac chāriputra cāturmahārājakāyikānāṃ devānāṃ divyacakṣus tad bodhisattvaḥ prajānīte yat trayastriṃśānāṃ devānāṃ divyacakṣuḥ tad bodhisattvaḥ prajānīte yad yāmānāṃ devānāṃ divyacakṣuḥ tad bodhisattvaḥ prajānīte yad tuṣitānāṃ devānāṃ divyacakṣuḥ tad bodhisattvaḥ prajānīte yad nirmāṇaratīnāṃ devānāṃ divyacakṣuḥ tad bodhisattvaḥ prajānīte yad paranirmitavaśavartināṃ devānāṃ divyacakṣuḥ tad bodhisattvaḥ prajānīte yad brahmakāyikāṇāṃ devānāṃ divyacakṣuḥ tad bodhisattvaḥ prajānīte yad brahmapurohitānāṃ devānāṃ divyacakṣuḥ tad bodhisattvaḥ prajānīte yad brahmapāriṣadyānāṃ devānāṃ divyacakṣuḥ tad bodhisattvaḥ prajānīte yad parīttābhānāṃ devānāṃ divyacakṣuḥ tad bodhisattvaḥ prajānīte yad apramāṇābhānāṃ devānāṃ divyacakṣuḥ tad bodhisattvaḥ prajānīte yad ābhāsvarāṇāṃ devānāṃ divyacakṣuḥ tad bodhisattvaḥ prajānīte yad śubhakṛtsnānāṃ devānāṃ divyacakṣuḥ tad bodhisattvaḥ prajānīte yad anabhrakāṇāṃ devānāṃ divyacakṣuḥ tad bodhisattvaḥ prajānīte yad puṇyaprasavānāṃ devānāṃ divyacakṣuḥ tad bodhisattvaḥ prajānīte yad bṛhatphalānāṃ devānāṃ divyacakṣuḥ tad bodhisattvaḥ prajānīte yad asaṃjñisattvānāṃ devānāṃ divyacakṣuḥ tad bodhisattvaḥ prajānīte yad śuddhāvāsānāṃ devānāṃ divyacakṣuḥ tad bodhisattvaḥ prajānīte yad aspṛhāṇāṃ devānāṃ divyacakṣuḥ tad bodhisattvaḥ prajānīte yad atapānāṃ devānāṃ divyacakṣuḥ tad bodhisattvaḥ prajānīte yad sadṛśānāṃ devānāṃ divyacakṣuḥ tad bodhisattvaḥ prajānīte yad sudarśanānāṃ devānāṃ divyacakṣuḥ tad bodhisattvaḥ prajānīte yad akaniṣṭhānāṃ devānāṃ divyacakṣuḥ tad bodhisattvaḥ prajānīte (PSP1: 78) yat punaḥ śāriputra bodhisattvasya mahāsattvasya divyacakṣuḥ tac cāturmahārājakāyikā devā na prajānanti na trayastriṃśā devāḥ prajānanti na yāmā devāḥ prajānanti na tuṣitā devāḥ prajānanti na nirmāṇaratayo devāḥ prajānanti na paranirmitavaśavartino devāḥ prajānanti na brahmakāyikā devāḥ prajānanti na brahmapurohitā devāḥ prajānanti na brahmapāriṣadyā devāḥ prajānanti na parīttābhā devāḥ prajānanti na apramāṇābhā devāḥ prajānanti na ābhāsvarā devāḥ prajānanti na parīttaśubhā devāḥ prajānanti na apramāṇaśubhā devāḥ prajānanti na śubhakṛtsnā devāḥ prajānanti na anabhrakā devāḥ prajānanti na puṇyaprasavā devāḥ prajānanti na bṛhatphalā devāḥ prajānanti na asaṃjñisattvā devāḥ prajānanti na śuddhāvāsā devāḥ prajānanti na aspṛhā devāḥ prajānanti na atapā devāḥ prajānanti na sadṛśā devāḥ prajānanti na sudarśanā devāḥ prajānanti na akaniṣṭhā devāḥ prajānanti tenaiva pariśuddhena divyena cakṣuṣā pūrvasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sarvasattvānāṃ cyutopapādaṃ yathābhūtaṃ prajānāti tenaiva pariśuddhena divyena cakṣuṣā dakṣiṇasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sarvasattvānāṃ cyutopapādaṃ yathābhūtaṃ prajānāti tenaiva pariśuddhena divyena cakṣuṣā paścimāyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sarvasattvānāṃ cyutopapādaṃ yathābhūtaṃ prajānāti tenaiva pariśuddhena divyena cakṣuṣā uttarasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sarvasattvānāṃ cyutopapādaṃ yathābhūtaṃ prajānāti tenaiva pariśuddhena divyena cakṣuṣā uttarapūrvasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sarvasattvānāṃ cyutopapādaṃ yathābhūtaṃ prajānāti tenaiva pariśuddhena divyena cakṣuṣā pūrvadakṣiṇasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sarvasattvānāṃ cyutopapādaṃ yathābhūtaṃ prajānāti tenaiva pariśuddhena divyena cakṣuṣā dakṣiṇapaścimāyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu sarvasattvānāṃ cyutopapādaṃ yathābhūtaṃ prajānāti tenaiva pariśuddhena divyena cakṣuṣā paścimottarasyām diśi gaṅgānadīvālukopameṣu lokadhātuṣu sarvasattvānāṃ cyutopapādaṃ yathābhūtaṃ prajānāti tenaiva pariśuddhena divyena cakṣuṣā adhastād diśi gaṅgānadīvālukopameṣu lokadhātuṣu sarvasattvānāṃ cyutopapādaṃ yathābhūtaṃ prajānāti tenaiva pariśuddhena divyena cakṣuṣā ūrdhvaṃ diśi gaṅgādanīvālukopameṣu lokadhātuṣu sarvasattvānāṃ cyutopapādaṃ yathābhūtaṃ prajānāti idaṃ śāriputra bodhisattvasya mahāsattvasya pariśuddhaṃ divyacakṣuḥ śāriputra āha katamad bhagavan bodhisattvasya mahāsattvasya pariśuddhaṃ prajñācakṣuḥ bhagavān āha yena śāriputra prajñācakṣuṣā samanvāgato bodhisattvo mahāsattvo na kañcid dharmaṃ prajānāti saṃskṛtaṃ vā asaṃskṛtaṃ vā kuśalaṃ vā akuśalaṃ vā sāvadyaṃ vā anavadyaṃ vā sāsravaṃ vā anāsravaṃ vā saṃkleśaṃ vā niṣkleśaṃ laukikaṃ vā lokottaraṃ vā saṃkliṣṭaṃ vā vyavadānam vā yena prajñācakṣuṣā bodhisattvena mahāsattvena kaścid dharmo na dṛṣṭo na śruto na mato na vijñātaḥ idam śāriputra bodhisattvasya mahāsattvasya pariśuddhaṃ prajñācakṣuḥ (PSP1: 79) śāriputra āha katamad bhagavan bodhisattvasya mahāsattvasya pariśuddhaṃ dharmacakṣuḥ bhagavān āha iha śāriputra bodhisattvo mahāsattvo dharmacakṣuṣaiva jānāti ayaṃ pudgalaḥ śraddhānusārī ayaṃ pudgalo dharmānusārī ayaṃ pudgalaḥ śūnyatāvihārī ayaṃ pudgalo 'nimittavihārī ayaṃ pudgalo 'praṇihitavihārī ayaṃ pudgalaḥ śūnyatāvihārī asya pudgalasya śūnyatāvimokṣamukhena pañcendriyāṇy utpatsyante pañcabhir indriyair ānantaryasamādhiṃ prekṣate ānantaryeṇa samādhinā vimuktijñānadarśanam utpādayiṣyati vimuktijñānadarśanena trīṇi saṃyojanāni prahāsyati satkāyadṛṣṭiṃ śīlavrataparāmarśavicikitsāṃ ceti ayam ucyate pudgalaḥ srotaāpannaḥ sa bhāvanāmārgaṃ pratilabhya kāmarāgavyāpādatanutvād ayam ucyate pudgalaḥ sakṛdāgāmī sa tenaiva bhāvanāmārgeṇādhimātrabhāvitena kāmarāgavyāpādaprahāṇādayam ucyate pudgalo 'nāgāmī sa tenaiva bhāvanāmārgeṇādhimātrabhāvitena rūparāgam ārūpyarāgam avidyāṃ mānamauddhatyaṃ ca prahāyām ucyate pudgalo 'rhan ayaṃ pudgalo 'nimittavihārī asya pudgalasyānimittavimokṣamukheṇa pañcendriyāṇi utpatsyante pañcabhir indriyair ānantaryasamādhiṃ prekṣate ānantaryeṇa samādhinā vimuktijñānadarśanam utpādayiṣyati vimuktijñānadarśanena trīṇi saṃyojanāni prahāsyati satkāyadṛṣṭiṃ śīlavrataparāmarśavicikitsāṃ ceti ayam ucyate pudgalaḥ srotaāpannaḥ sa bhāvanāmārgaṃ pratilabhya kāmarāgavyāpādatanutvād ayam ucyate pudgalaḥ sakṛdāgāmī sa tenaiva bhāvanāmārgeṇādhimātrabhāvitena kāmarāgavyāpādaprahāṇādayam ucyate pudgalo 'nāgāmī sa tenaiva bhāvanāmārgeṇādhimātrabhāvitena rūparāgam ārūpyarāgam avidyāṃ mānamauddhatyaṃ ca prahāyām ucyate pudgalo 'rhan ayaṃ pudgalo 'praṇihitavihārī asya pudgalasyāpraṇihitavimokṣamukheṇa pañcendriyāṇy utpastyante pañcabhir indriyair ānantaryasamādhiṃ prekṣate ānantaryeṇa samādhinā vimuktijñānadarśanam utpādayiṣyati vimuktijñānadarśanena trīṇi saṃyojanāni prahāsyati satkāyadṛṣṭiṃ śīlavrataparāmarśavicikitsāṃ ceti ayam ucyate pudgalaḥ srotaāpannaḥ sa bhāvanāmārgaṃ pratilabhya kāmarāgavyāpādatanutvād ayam ucyate pudgalaḥ sakṛdāgāmī sa tenaiva bhāvanāmārgeṇādhimātrabhāvitena kāmarāgavyāpādaprahāṇādayam ucyate pudgalo 'nāgāmī sa tenaiva bhāvanāmārgeṇādhimātrabhāvitena rūparāgam ārūpyarāgam avidyāṃ mānamauddhatyaṃ ca prahāyām ucyate pudgalo 'rhan idaṃ śāriputra bodhisattvasya mahāsattvasya pariśuddhaṃ dharmacakṣuḥ (PSP1: 80) punar aparaṃ śāriputra bodhisattvo mahāsattvaḥ evaṃ jānāti yat kiñcit samudayadharmi sarvaṃ tannirodhadharmīti prajānāti prajñāpāramitāyāṃ caran pañcendriyāṇi prāpnoti idaṃ śāriputra bodhisattvasya mahāsattvasya pariśuddhaṃ dharmacakṣuḥ punar aparaṃ śāriputra bodhisattvo mahāsattvaḥ evaṃ jānāti ayaṃ bodhisattvaḥ prathamacittotpādiko yo dānapāramitāyāṃ vā carati śīlapāramitāyāṃ vā carati sa tataḥ śraddhendriyaṃ pratilabhate vīryendiryaṃ ca sa upāyakauśalyena samanvāgataḥ saṃcintyātmabhāvaṃ parigṛhṇāti kuśalamūlopalambhaś ca bhavati ayaṃ bodhisattvo brāhmaṇamahāśālakuleṣūpapatsyate ayaṃ kṣatriyamahāśālakuleṣūpapatsyate ayaṃ gṛhapatimahāśālakuleṣūpapatsyate ayaṃ cāturmahārājakāyikeṣu deveṣūpapatsyate ayaṃ trayastriṃśeṣu deveṣupapatsyate ayaṃ yāmeṣu deveṣupapatsyate ayan tuṣiteṣu deveṣūpapatsyate ayaṃ nirmāṇaratiṣu deveṣūpapatsyate ayaṃ paranirmitavaśavartiṣū deveṣūpapatsyate ayaṃ yāvad akaniṣṭheṣu deveṣūpapatsyate sa tatra sthitvā sattvān paripācayiṣyati sarvamukhopadhānena ca sattvān pratyupasthāsyati buddhakṣetraṃ ca pariśodhayiṣyati tathāgatāṃś cārhataḥ samyaksaṃbuddhān ārāgayiṣyati satkariṣyati gurūkariṣyati mānayiṣyati na ca śrāvakabhūmau vā pratyekabuddhabhūmau vā patiṣyati ayaṃ bodhisattvo mahasattvo na nivartate yāvan nānuttarāṃ samyaksaṃbodhim abhisaṃbuddha iti idaṃ śāriputra bodhisattvasya mahāsattvasya pariśuddhaṃ dharmacakṣuḥ (PSP1: 81) punar aparaṃ śāriputra bodhisattvo mahāsattva evaṃ jānāti amī bodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau amī bodhisattvā na vyākṛtāḥ amī bodhisattvā avinivartanīyāḥ amī bodhisattvā na avinivartanīyāḥ eṣāṃ bodhisattvānām abhijñāḥ paripūrṇāḥ eṣāṃ bodhisattvānāṃ na paripūrṇāḥ ayaṃ bodhisattvo 'bhijñāparipūrṇaḥ pūrvasyāṃ diśi yāvad upariṣṭhād diśi gaṅgānadīvālukopamān lokadhātūn gatvā tathāgatān arhataḥ samyaksaṃbuddhān satkaroti gurūkaroti mānayati pūjayati ayaṃ bodhisattvo nābhijñāparipūrṇo yāvan na pūjayati ayaṃ bodhisattvo 'bhijñānāṃ lābhī bhaviṣyati ayaṃ bodhisattvo nābhijñānāṃ lābhī bhaviṣyati asya bodhisattvasya mahāsattvasya pariśuddhaṃ buddhakṣetraṃ bhaviṣyati asya bodhisattvasya mahāsattvasyāpariśuddhaṃ buddhakṣetraṃ bhaviṣyati anena bodhisattvena sattvāḥ pariśodhitāḥ asya bodhisattvasya mahāsattvasyāpariśuddhaṃ buddhakṣetraṃ bhaviṣyati anena bodhisattvena sattvāḥ na pariśodhitāḥ asya bodhisattvasya mahāsattvasya buddhā bhagavanto varṇaṃ bhāṣante asya bodhisattvasya mahāsattvasya buddhā bhagavanto varṇaṃ na bhāṣante amī bodhisattvā buddhānāṃ bhagavatām āsannasthāyino bhaviṣyanti amī bodhisattvā buddhānāṃ bhagavatām nāsannasthāyino bhaviṣyanti asya bodhisattvasya parimitam āyur bhaviṣyati asya bodhisattvasya aparimitam āyur bhaviṣyati asya bodhisattvasya parimitaḥ saṃgho bhaviṣyati asya bodhisattvasya aparimitaḥ saṃgho bhaviṣyati asya bodhisattvasyānuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya bodhisattvasaṃgho bhaviṣyati asya bodhisattvasyānuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya na bodhisattvasaṃgho bhaviṣyati (PSP1: 82) ayaṃ bodhisattvo mahāsattvo duṣkaracaryāṃ cariṣyati ayaṃ bodhisattvo mahāsattvo na duṣkaracaryāṃ cariṣyati ayaṃ bodhisattvaś caramabhavikaḥ ayaṃ bodhisattvo na caramabhavikaḥ ayaṃ bodhisattvo bodhimaṇḍe niṣatsyate ayaṃ bodhisattvo bodhimaṇḍe na niṣatsyate asya bodhisattvasya māro bhaviṣyati asya bodhisattvasya na māro bhaviṣyati evaṃ hi śāriputra bodhisattvasya mahāsattvasya pariśuddhaṃ dharmacakṣuḥ śāriputra āha katamad bhagavan bodhisattvasya mahāsattvasya pariśuddhaṃ buddhacakṣuḥ bhagavān āha yac chāriputra bodhisattvo mahāsattvo bodhicittānantaraṃ vajropamaṃ samādhiṃ samāpadya ekacittakṣaṇasamāyuktayā prajñayā sarvākārajñatām anuprāpnoti daśabhis tathāgatabalaiḥ samanvāgataḥ caturbhir vaiśāradhyaiś catasṛbhiḥ pratisaṃvidbhir aṣṭādaśabhir āveṇikabuddhadharmair mahāmaitryā mahākaruṇayā ca samanvāgataḥ yena ca cakṣuṣā bodhisattvena mahāsattvena nāsti kiñcid adṛṣṭaṃ vā 'śrutaṃ vā 'mataṃ vā 'vijñātaṃ vā sarvair ākārair evaṃ hi śāriputra bodhisattvasya mahāsattvasya pariśuddhaṃ buddhaśakṣuḥ evaṃ hi śāriputra bodhisattvena mahāsattvena pañcacakṣūṃṣi śodhayitukāmena ṣaṭsu pāramitāsu yogaḥ karaṇīyaḥ tat kasya hetoḥ tathā hi śāriputra ṣaṭsu pāramitāsu sarve kuśalā dharmā antargatāḥ sarvaśrāvakadharmāś ca sarvapratyekabuddhadharmāś (PSP1: 83) ca bodhisattvadharmāś ca yat khalu śāriputra samyag vadanto vadeyuḥ sarvakuśaladharmasaṃgraha iti prajñāpāramitāṃ khalu samyag vadanto vadeyuḥ tat kasya hetoḥ tathā hi śāriputra prajñāpāramitā janayitrī sarvāsāṃ pāramitānām eṣāṃ ca pañcānāṃ bodhisattvacakṣuṣām eṣu ca śāriputra pañcasu bodhisattvacakṣuḥṣu śikṣitvā bodhisattvā mahāsattvā anuttarāṃ samyaksaṃbodhim abhisaṃbudhyante iti pañcacakṣuravavādaḥ atra śāriptura bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann abhijñāpāramitāṃ bhāvayati so 'nekavidham ṛddhividhiṃ pratyanubhavati pṛthivīm api kampayati eko 'pi bhūtvā bahudhā bhavati bahudhāpi bhūtvā eko bhavati āvivirbhāvaṃ tirobhāvam api pratyanubhavati tiraḥkuḍyaṃ tiraḥprākāraṃ tiraḥparvatam apy asakto gacchati tad yathāpi nāma ākāśe pakṣī śakuniḥ pṛthivyām apy unmajjanimajjaṃ karoti tadyathāpi nāmodake udake 'bhidyamāno gacchati tad yathāpi nāma pṛthivyām dhūmāyaty api prajvalaty api tad yathāpi nāma mahān agniskandhaḥ udakam api kāyāt pramuñcati tad yathāpi nāma mahāmeghaḥ imāv api (PSP1: 84) sūryacandramasau evaṃ maharddhikau mahānubhāvau pāṇinā parāmṛśati parimārṣṭi yāvad brahmalokād api kāyaṃ vaśena vartayati tayā ca ṛddhyā na manyate tathā hi sa tām ṛddhiṃ nopalabhate yayā manyate tad api na manyate svabhāvaśūnyatām upādāya svabhāvaviviktatām upādāya svabhāvānupalabdhitām upādāya sa na ṛddhivetanām apy utpādayati na ṛddhyabhinirhāracetanāṃ vā anyatra sarvajñatām anasikārāt evaṃ hi śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran ṛddhividhyabhijñāsākṣātkriyājñānam abhinirharati sa divyena śrotradhātunā viśuddhenātikrāntam ānuṣyakeṇa śabdān śṛṇoti divyān mānuṣyakāṃś ca na ca tena divyena śrotreṇa manyate ahaṃ śabdān śṛṇomi tathā hi sa tam api śabdaṃ nopalabhate svabhāvaśūnyatām upādāya svabhāvaviviktatām upādāya svabhāvānupalabdhitām upādāya sa na divyaśrotracetanām apy utpādayati na divyaśrotrābhinirhāracetanāṃ vā anyatra sarvākārajñatāmanasikārāt evaṃ hi śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran divyaśrotrābhijñāsākṣātkriyājñānam abhinirharati (PSP1: 85) sa parasattvānāṃ parapudgalānāṃ cetasaiva cittaṃ yathābhūtaṃ prajānāti sarāgacittaṃ sarāgacittam iti yathābhūtaṃ prajānāti vigatarāgaṃ cittaṃ vigatarāgaṃ cittam iti yathābhūtaṃ prajānāti sadoṣaṃ cittaṃ sadoṣaṃ cittam iti yathābhūtaṃ prajānāti vītadoṣaṃ samohi cittaṃ vītamohaṃ satṛṣṇaṃ vītatṛṣṇaṃ sopādānaṃ nirupādānaṃ saṃkṣiptaṃ vikṣiptaṃ parīttaṃ cittaṃ vipulaṃ mahadgataṃ samāhitaṃ asamāhitaṃ viviktaṃ aviviktaṃ sāsravaṃ anāsravaṃ sāṅgaṇaṃ anaṅgaṇaṃ sottaraṃ anuttaraṃ tena ca na manyate tathā hi tāc cittam acittam acintyatām upādāya so 'haṃ prajānāmīti na manyate tad eva cittaṃ nopalabhate svabhāvaśūnyatām upādāya svabhāvaviviktatām upādāya svabhāvānupalabdhitām upādāya na sa paracittacetanām apy utpādayati na paracittābhinirhāracetanāṃ vā anyatra sarvākārajñatāmanasikārāt evaṃ hi śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvasattvacittacaritābhijñāsākṣātkriyājñānam abhinirharati (PSP1: 86) sa pūrvanivāsānusmṛtijñānena ekām api jātim anusmarati dve tisro yāvaj jātiśatasahasrāṇy apy anusmarati sa ekam api cittam anusmarati yāvac cittaśatam api ekam api divasaṃ divasaśatam api ekam api māsaṃ māsaśatam api ekam api varṣaṃ varṣaśatam api ekam api kalpaṃ kalpaśatam api anekāni api kalpaśatāny anekāny api kalpasahasrāṇy anekāny api kalpaśatasahasrāṇy ekāni api kalpakoṭiniyutaśatasahasrāṇi anusmarati yāvat pūrvāntakoṭīm apy anusmarati amutrāham āsam evaṃnāmā evaṃgotra evaṃjātiḥ evamāhāra evaṃcirasthitikaḥ evamāyuḥparyantaḥ sa tataś cyuto 'mutropapannaḥ tataś cyuta ihāsmy upapanna iti sa evaṃ sākāraṃ sādṛśaṃ sanirdeśam anekavidhaṃ pūrvanivāsam anusmarati tena ca pūrvanivāsānusmṛtyabhijñānena na manyate tathā hi taj jñānam ajñānam acintyatām upādāya so 'ham prajānāmīti na manyate sa tad eva jñānaṃ nopalabhate svabhāvaśūnyatām upādāya svabhāvaviviktatām upādāya svabhāvānupalabdhitām upādāya na sa pūrvanivāsānusmṛticetanām apy utpādayati na pūrvanivāsānusmṛtyabhinirhāracetanāṃ vā anyatra sarvākārajñatāmanasikārāt evaṃ hi śāriputra bodhisattvo mahāsattvaḥ (PSP1: 87) prajñāpāramitāyāṃ caran pūrvanivāsānusmṛtisākṣātkriyājñānam abhinirharati sa divyena cakṣuṣā viśuddhenātikrāntam ānuṣyakeṇa sattvān paśyati cyavamānānutpadyamānān suvarṇān durvarṇān hīnān praṇītān sugatau durgatau yathākarmopagān sattvān prajānāti amī bhavantaḥ sattvāḥ kāyasucaritena samanvāgatāḥ vāksucaritena samanvāgatāḥ manaḥsucaritena samanvāgatāḥ āryāṇām anapavādakāḥ samyagdṛṣṭayaḥ tena kāyavāṅmanaḥsucaritena hetunā sugatau svargaloka upapadyante ime punarbhavantaḥ sattvāḥ kāyaduścaritena samanvāgatāḥ vāgduścaritena samanvāgatāḥ manoduścaritena samanvāgatāḥ āryāṇām apavādakāḥ mithyādṛṣṭayas te mithyādṛṣṭikarmasamādānahetoḥ kāyasya bhedāt paraṃ maraṇād apāya durgativinipātaṃ narakeṣūpapadyante iti hi divyena cakṣuṣā viśuddhenātikrāntam ānuṣyakeṇa daśadiśi loke sarvalokadhātuṣu dharmadhātūparame ākāśadhātuparyavasāne ṣaḍgatikānāṃ sattvānāṃ cyutopapādaṃ yathābhūtaṃ prajānāti tena ca na manyate tathā hi tac cakṣur (PSP1: 88) acakṣur acintyatām upādāya so 'haṃ paśyāmīti na manyate tad eva cakṣur nopalabhate svabhāvaśūnyatām upādāya svabhāvaviviktām upādāya svabhāvānupalabdhitām upādāya na sa divyacakṣuś cetanām apy utpādayati na divyacakṣur abhinirhāracetanāṃ vā anyatra sarvākārajñatāmanasikārāt evaṃ hi śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran divyacakṣur abhijñāsākṣātkriyājñānam abhinirharati so 'nutpādasākṣātkriyā abhijñānam abhinirharati na ca śrāvakabhūmau vā pratyekabuddhabhūmau vā patati nāpy anyaṃ kañcid dharmam āśaṃsati anyatrānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyāmīti sa tayā āsravakṣaya sākṣātkriyābhijñājñānābhinirhārakuśalatayā na manyate tathā hi taj jñānam ajñānam acintyatām upādāya so 'haṃ prajānāmīti na manyate tad eva jñānaṃ nopalabhate svabhāvaśūnyatām upādāya svabhāvaviviktatām upādāya svabhāvānupalabdhitām upādāya na sa āsravakṣayacetanām apy utpādayati nāsravakṣayābhijñābhinirhāracetanāṃ vā anyatra sarvākārajñatāmanasikārāt evaṃ hi śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann āsravakṣayābhijñāsākṣātkriyājñānam abhinirharati (PSP1: 89) evaṃ punaḥ śāriputa bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carataḥ ṣaḍabhijñāḥ paripūryante pariśudhyante ca abhijñāḥ śāariputra pariśuddhāḥ sarvākārajñatām arpayanti santi śāriputra bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ caranto dānapāramitāyāṃ sthitvā sarvākārajñatāpanthānaṃ śodhayanti atyantaśūnyatayā na ca gṛhītatām upādāya santi śāriputra bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ carantaḥ śīlapāramitāyāṃ sthitvā sarvākārajñatāpanthānaṃ śodhayanti atyantaśūnyatayā āpattyanadhyāpattitām upādāya santi śāriputra bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ carantaḥ kṣāntipāramitāyāṃ sthitvā sarvākārajñatāpanthānaṃ śodhayanti atyantaśūnyatayā akṣobhaṇatām upādāya santi śāriputra bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ carantaḥ vīryapāramitāyāṃ sthitvā sarvākārajñatāpanthānaṃ śodhayanti atyantaśūnyatayā kāyikacaitasikavīryyāsraṃsanatām upādāya santi śāriputra bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ carantaḥ dhyānapāramitāyāṃ sthitvā sarvākārajñatāpanthānaṃ śodhayanti atyantaśūnyatayā avikṣiptacittatām upādāya santi śāriputra bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ carantaḥ prajñāpāramitāyāṃ sthitvā sarvākārajñatāpanthānaṃ śodhayanti atyantaśūnyatayā dauṣprajñacittaparivarjanatām upādāya evaṃ khalu śāriputra bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ carantaḥ ṣaṭsu pāramitāsu sthitvā sarvākārajñatāpanthāanaṃ śodhayanti atyantaśūnyatām upādāya dānaṃ parigrahatām upādāya prajñapyate śīlaṃ dauḥśīlyam upādāya prajñapyate kṣāntir akṣāntitām upādāya prajñapyate vīryaṃ kauśīdyam upādāya prajñapyate samādhir asamāhitatām upādāya prajñapyate prajñā dauṣprajñam upādāya prajñapyate sa tīrṇa iti na manyate atīrṇa iti na manyate dānaṃ parigraha iti na manyate śīlaṃ dauḥśīlyam iti na manyate kṣāntiḥ kṣobha iti na manyate vīryyaṃ kauśīdyam (PSP1: 90) iti na manyate samādhir asamāhita iti na manyate prajñā dauṣprajñam iti na manyate ākruṣṭo 'ham iti na manyate vandito 'ham iti na manyate satkṛto 'ham iti na manyate asatkṛto 'ham iti na manyate tat kasya hetoḥ na hi śāriputra anutpāda ākruṣṭo 'ham iti manyate vandito 'ham iti na manyate satkṛto 'ham iti na manyate asatkṛto 'ham iti na manyate tat kasya hetos tathā hi prajñāpāramitā sarvamananāḥ samucchinatti iha śāriputra bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato ye guṇā bhavanti na te sarve śrāvakapratyekabuddhānāṃ saṃvidyante sa imān guṇān paripūrayan sattvāṃś ca paripācayati buddhakṣetraṃ ca pariśodhayati sarvākārajñatāṃ cānuprāpnoti punar aparaṃ śāriputa bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvasattvānām antike samacittatām utpādayati sarvasattvānām antike samacittatām utpādya sarvadharamsamatāṃ pratilabhate sarvadharamsamatāṃ pratilabhya sarvasattvān sarvadharmasamatāyāṃ pratiṣṭhāpayati sa dṛṣṭa eva dharme buddhānāṃ bhagavatāṃ priyo bhavati manaāpaś ca sarvabodhisattvānāṃ ca sarvaśrāvakānāṃ ca pratyekabuddhānāṃ ca priyo bhavati manaāpaś ca sa yatra yatropapadyate tatra tatra na jātu cakṣuṣā amanaāpāni rūpāṇi paśyati na śrotreṇāmanaāpān śabdān śṛṇoti na ghrāṇenāmanaāpān (PSP1: 91) gandhān jighrati na jihvyā 'manaāpān rasān āsvādayati na kāyenāmanaāpān sparśān spṛśati na manasā 'manaāpān dharmān vijānāti na ca parihīyate anuttarāyāḥ samyaksaṃbodheḥ asmin khalu punaḥ prajñāpāramitānirdeśe nirdeśyamāne trīṇi bhikṣuṇīśatāni bhagavantaṃ yathāvṛtaiś cīvarair abhicchādayāmāsur anuttarāyāṃ samyaksaṃbodhau cittāny utpādayāmāsuḥ atha khalu bhagavāṃs tasyāṃ velāyāṃ smitam akarot atha khalv āyuṣmān ānandaḥ samutthāyāsanād ekāṃs anuttarāsaṅgaṃ kṛtvā dakṣiṇañ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃs tenāñjaliṃ praṇamya bhagavantam etad avocat ko bhagavan hetuḥ kaḥ pratyayaḥ smitasya prādurbhāvāya nāhetukaṃ nāpratyayaṃ buddhā bhagavantaḥ smitaṃ prāduṣkurvanti bhagavān āha etāny ānanda trīṇi bhikṣuṇīśatāni ekaṣaṣṭitame kalpe mahākeunāmānas tathāgatā arhantaḥ samyaksaṃbuddhā loke utpatsyante tārakopame kalpe itaś cyutāni santi akṣobhyasya tathāgatasyārhataḥ samyaksaṃbuddhasya buddhakṣetre upapatsyante ṣaṣṭiś ca devaputrasahasrāṇi yāni yāny anayā dharmadeśanayā paripācitāni tāni (PSP1: 92) tāni maitreyasya tathāgatasyārhataḥ samyaksaṃbuddhasyāntike parinirvāsyanti atha khalu bhagavato 'nubhāvena tasyāṃ velāyāṃ pūrvasyāṃ diśi buddhasahasraṃ paśyanti sma catasraḥ pariṣado bhagavataḥ śākyamuneḥ parṣammaṇḍalāt evaṃ dakṣiṇasyāṃ diśi buddhasahasraṃ paśyanti paścimāyāṃ diśi buddhasahasraṃ paśyanti uttarasyāṃ diśi buddhasahasraṃ paśyanti uttarapūrvasyāṃ diśi buddhasahasraṃ paśyanti pūrvadakṣiṇasyāṃ diśi buddhasahasraṃ paśyanti dakṣiṇapaścimāyāṃ diśi buddhasahasraṃ paśyanti paścimottarasyāṃ diśi buddhasahasraṃ paśyanti adha ūrdhvam ekaikasyāṃ diśi buddhasahasraṃ paśyanti mahato buddhakṣetraguṇavyūhān paśyanti na ceha sahāyāṃ lokadhātau tān buddhakṣetraguṇavyūhān paśyanti yān daśasu daśasu dikṣu teṣāṃ buddhānāṃ bhagavatāṃ buddhakṣetraguṇavyāuhān paśyanti sma atha khalu bhagavataḥ śākyamuneḥ parṣanmaṇḍalād daśabhiḥ prāṇisahasraiḥ praṇidhānāni kṛtāni vayaṃ tāni puṇyāni kariṣyāmo yaiḥ puṇyair eteṣu buddhakṣetreṣūpapatsyāmaha iti atha khalu bhagavāṃs teṣāṃ kulaputrāṇām āśayaṃ viditvā tasyāṃ velāyāṃ smitam akarot ānanda āha ko bhagavān hetuḥ kaḥ pratyayaḥ smitasya prādurbhāvāya bhagavān āha paśyasi tvam ānandemāni daśaprāṇisahasrāṇi ānanda āha paśyāmi bhagavan bhagavān āha etāny ānanda daśaprāṇisahasrāṇi itaś cyutāni teṣu daśasu dikṣu buddhakṣetrasahasreṣūpapatsyante na ca kadācit tathāgatavirahitāni bhaviṣyanti tataḥ paścād vyūharājanāmānas tathāgatā loke utpatsyante (PSP1: 93) atha khalv āyuṣmān śāriputra āyuṣmāṃś ca mahāmaudgalyāyana āyuṣmāṃś ca subhūtir āyuṣmāṃś ca mahākāśyapaḥ ete cānye ca sambahulā abhijñātā abhijñātā bhikṣavo bodhisattvāś ca bhikṣubhikṣuṇyupāsakopāsikāś ca bhagavantam etad avocan mahāpāramiteyaṃ bhagavan bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā agrapāramiteyaṃ viśiṣṭapāramiteyaṃ pravarapāramiteyaṃ anuttarapāramiteyaṃ niruttarapāramiteyaṃ asamapāramiteyaṃ ākāśapāramiteyaṃ svalakṣaṇaśūnyatāpāramiteyaṃ sasrvaguṇasamanvāgatapāramiteyaṃ anavamardanīyapāramiteyaṃ bhagavan bodhisattvānāṃ mahāsattvānāṃ yad uta prajñāpāramitā atra hi bhagavan prajñāpāramitāyāṃ caradbhir bodhisattvair mahāsattvair asamasamaṃ dānaṃ dattaṃ tair asamasamā dānapāramitā paripūritā tair asamasama ātmabhāvaḥ pratilabdhaḥ te 'samasamasya dharmasya lābhino bhāviṣyanti yad utānuttarāyāḥ samyaksaṃbodheḥ tair asamasamaṃ śīlaṃ rakṣitaṃ tair asamasamā śīlapāramitā paripūritā tair asamasama ātmabhāvaḥ pratilabdhas te asamasamasya dharmasya lābhino bhaviṣyanti yad utānuttarāyāḥ samyaksaṃbodheḥ tair asamasamā kṣāntir bhāvitār asamasamā kṣāntipāramitā paripūritā tair asamasama ātmabhāvaḥ pratilabdhas te asamasamasya dharmasya lābhino bhaviṣyanti yad utānuttarāyāḥ samyaksaṃbodheḥ tair asamasamaṃ vīryam ārabdhaṃ tair asamasamavīryapāramitā paripūritā tair asamasama ātmabhāvaḥ pratilabdhas te asamasamasya dharmasya lābhino bhaviṣyanti yad utānuttarāyāḥ samyaksaṃbodheḥ tair asamasamaṃ (PSP1: 94) dhyānam utpāditam tair asamasamadhyānapāramitā paripūritā tair asamasama ātmabhāvaḥ pratilabdhas te asamasamasya dharmasya lābhino bhaviṣyanti yad utānuttarāyāḥ samyaksaṃbodheḥ tair asamasamā prajñā bhāvitā tair asamasamā prajñāpāramitā paripūritā tair asamasama ātmabhāvaḥ pratilabdhas te asamasamasya dharmasya lābhino bhaviṣyanti yad utānuttarāyāḥ samyaksaṃbodheḥ atraiva ca tvaṃ bhagavan prajñāpāramitāyāṃ carann asamasamasya rūpasya lābhī jāto 'samasamāyā vedanāyāḥ saṃjñāyāḥ saṃskārāṇām asamasamasya vijñānasya lābhī jāto 'samasamāṃ bodhim abhisaṃbuddho 'samasamaṃ dharmacakraṃ pravartitam evam atītānāgatapratyutpannā buddhā bhagavanto 'traiva prajñāpāramitāyāṃ caranto 'nuttarāṃ samyaksambodhim abhisaṃbuddhā abhisaṃbhotsyante ca abhisambudhyante ca tasmāt tarhi bhagavan sarvadharmāṇāṃ pāraṃ gantukāmena bodhisattvena mahāsattvena prajñāpāramitāyāṃ yogaḥ karaṇīyaḥ namaskaraṇīyās te bhagavan bodhisattvā mahāsattvā ye 'syāṃ prajñāpāramitāyāṃ caranti sadevamānuṣāsureṇa lokena evam ukte bhagavāṃs tān sambahulān śrāvakāṃs tāṃś ca bodhisattvān etad avocat evam etat kulaputrā evam etat namaskaraṇīyās te bodhisattvā mahāsattvāḥ sadevamānuṣāsureṇa lokena ye 'syāṃ prajñāpāramitāyāṃ caranti tat kasya hetoḥ bodhisattvaṃ hi śāriputrāgamya lokasya loke prādurbhāvo bhavati manuṣyalokasya devalokasya kṣatriyamahāśālakulānāṃ brāhmaṇamahāśālakulānāṃ gṛhapatimahāśālakulānāṃ rājñāṃ cakravartināṃ cāturmahārājakāyikānāṃ devānāṃ trayastriṃśānāṃ devānāṃ yāmānāṃ devānāṃ tuṣitānāṃ devānāṃ nirmāṇaratīnāṃ devānāṃ paranirmitavaśavartināṃ devānāṃ brahmakāyikāṇāṃ devānāṃ brahmapurohitānāṃ devānāṃ brahmapāriṣadyānāṃ devānāṃ parīttābhānāṃ devānāṃ apramāṇābhānāṃ devānāṃ ābhāsvarāṇāṃ devānāṃ parīttaśubhānāṃ devāṃ apramāṇaśubhānāṃ devāṃ śubhakṛtsnānāṃ devānāṃ anabhrakāṇāṃ devānāṃ puṇyaprasavānāṃ devānāṃ bṛhatphalānāṃ devānāṃ asaṃjñisattvānāṃ devānāṃ śuddhāvāsānāṃ devānāṃ aspṛhāṇāṃ devānāṃ atapānāṃ devānāṃ sadṛśānāṃ devānāṃ sudarśanānāṃ devānāṃ akaniṣṭhānāṃ devānāṃ naiva saṃjñānāsaṃjñāyatanopagānāṃ devānāṃ loke (PSP1: 95) prādurbhāvo bhavati srotaāpannānāṃ sakṛdāgāminām anāgāminām arhatāṃ pratyekabuddhānāṃ bodhisattvānāṃ mahāsattvānāṃ tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ loke prādurbhāvo bhavati bodhisattvaṃ hi śāriputrāgamya trayāṇāṃ ratnānāṃ loke prādurbhāvo bhavati laukikānāñ ca sarvajīvitopakaraṇānām annapānavastraśayyāsanaglānapratyayabhaiṣajyapariskārāṇāṃ maṇimuktāvaiduryaśaṃkhaśilāprabālajātarūparajatānāṃ loke prādurbhāvo bhavati yāvac chāriputra sarvasukhopadhānāṃ divyānāṃ mānuṣyakāṇāṃ ca bhavamukhānāñ ca nirvāṇamukhānāñ ca loke prādurbhāvo bhavati sarvaśaḥ śāriputra bodhisattvam āgamya tat kasya hetoḥ bodhisattvo hi śāriputra caryāñ caran ṣaṭsu pāramitāsu sattvān niyojayati dānaṃ dāpayati śīlaṃ samādāpayati kṣāntyāṃ pratiṣṭhāpayati vīryaṃ niyojayati dhyāne pratiṣṭhāpayati prajñāyāṃ niyojayati sarve ca sattvā bodhisattvam āgamya prajñāpāramitāyāṃ caranti tasmāc chāriputra bodhisattvo mahāsattvo sarvasattvānāṃ hitamukhāya pratipanno bhavati atha khalu bhagavāṃs tasyāṃ velāyāṃ jihvendriyaṃ nirnāmayitvā imaṃ trisāhasraṃ mahāsahasraṃ lokadhātuṃ jihvendriyeṇāc chādayāmāsa atha khalu tato jihvendriyād anekavarṇā nānāvarṇā arciṣo niḥsṛtya pūrvasyāṃ diśi gaṅgānadīvālukopamān lokadhātūn ābhayāvabhāsayāmāsuḥ evaṃ dakṣiṇasyāṃ diśi gaṅgānadīvālukopamān lokadhatūn ābhayāvabhāsayāmāsuḥ (PSP1: 96) paścimāyāṃ diśi gaṅgānadīvālukopamān lokadhatūn ābhayāvabhāsayāmāsuḥ uttarasyāṃ diśi gaṅgānadīvālukopamān lokadhatūn ābhayāvabhāsayāmāsuḥ uttarapūrvasyāṃ diśi gaṅgānadīvālukopamān lokadhatūn ābhayāvabhāsayāmāsuḥ pūrvadakṣiṇasyāṃ diśi gaṅgānadīvālukopamān lokadhatūn ābhayāvabhāsayāmāsuḥ dakṣiṇapaścimāyāṃ diśi gaṅgānadīvālukopamān lokadhatūn ābhayāvabhāsayāmāsuḥ paścimottarasyāṃ diśi gaṅgānadīvālukopamān lokadhatūn ābhayāvabhāsayāmāsuḥ adhastād diśi gaṅgānadīvālukopamān lokadhatūn ābhayāvabhāsayāmāsuḥ ūrdhvaṃ diśi gaṅgānadīvālukopamān lokadhātūn ābhayāvabhāsayāmāsuḥ atha khalu pūrvasyāṃ yāvad ūrdhvaṃ diśi gaṅgānadīvālukopamebhyo buddhakṣetrebhyo 'prameyāsaṃkhyeyā bodhisattvās tān prabhāvyūhān dṛṣṭvā svakasvakeṣu buddhakṣetreṣu buddhān bhagavataḥ paripṛcchanti sma kasyāyaṃ bhagavann anubhāvo yenāyam evaṃ prabhāvabhāsaḥ saṃdṛśyate te buddhā bhagavantas tān bodhisattvān mahāsattvān evam āhuḥ eṣa kulaputrāḥ paścimāyāṃ yāvad adho digbhāge sahāyāṃ lokadhātau śākyamunir nāma tathāgato 'rhan samyaksaṃbuddhas tiṣṭhati dhriyate yāpayati tena jihvendriyaṃ nirnamayya sarvasyāṃ diśi gaṅgānadīvālukopamā lokadhātavo 'vabhāsena sphuṭīkṛtā yāvad ūrdhvaṃ diśi evaṃ daśasu dikṣu gaṅgānadīvālukopamā lokadhātavo 'vabhāsena sphuṭīkṛtā yad uta bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāṃ deśanāya saṃprakāśanāya te bodhisattvās tāṃs tathāgatān evam āhuḥ gamiṣyāmo vayaṃ bhagavaṃs tāṃ sahālokadhātuṃ taṃ bahgavantaṃ śākyamuniṃ tathāgataṃ darśanāya vandanāya paryupāsanāya tāṃś ca daśadiksannipatitān bodhisattvān mahāsattvāṃs tāṃ ca prajñāpāramitāṃ sravaṇāya te buddhā bhagavanta āhuḥ gacchata kulaputrā yasyedānīṃ kālaṃ manyadhvam atha khalu te bodhisattvā mahāsattvā daśabhyo digbhyo puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantīr gṛhītvā nānāratnasuvarṇarūpyapuṣpapuṭāni ca gṛhītvā mahatyā tūryatāḍāvacara saṃgītyā bhagavantaṃ śākyamunim upasaṃkrāntā abhūvan atha khalu cāturmahārājakāyikā devās trayastriṃśā devāḥ trayastriṃśā devā yāmā devāḥ tuṣitā devā nirmāṇaratayo devāḥ paranirmitavaśavartino devā brahmakāyikā devā brahmapurohitā devā brahmapāriṣadyā devāḥ parīttābhā devā apramāṇābhā devā ābhāsvarā devāḥ parīttaśubhā devā apramāṇaśubhā devāḥ śubhakṛtsnā devā anabhrakā devāḥ puṇyaprasavā devā bṛhatphalā devā asaṃjñisattvā devāḥ śuddhāvāsā devā aspṛhā devā atapā devāḥ sadṛśā devāḥ sudarśanā devā (PSP1: 97) akaniṣṭhāś ca devā divyapuṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākā utpalakumudapuṇḍarīkamandāravakesaratamālapatrāṇi gṛhītvā yena bhagavāṃs tenopasaṃkrāman atha khalu te bodhisattvās te ca devās taiḥ puṣpadhūpagandhamālyavilepanais tathāgatam arhantaṃ samyaksaṃbuddham avakiranti sma atha khalu tāni puṣpāṇi vihāya samabhyudgamyāsya trisāhasramahāsāhasrasya lokadhātor upariṣṭāt puṣpakūṭāgāraḥ saṃsthito 'bhūt catusthūṇaś caturasro bhāgataḥ suvibhakto ramaṇīyo manīramaḥ atha khalu tataḥ parṣadaḥ prāṇikoṭīniyutaśatasahasram utthāyāsanādekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃ s tenāñjaliṃ praṇamya bhagavantam etad avocat vayaṃ bhagavann anāgate 'dhvani evaṃrūpāṇāṃ dharmāṇāṃ lābhino bhavema yathā tathāgato 'rhan samyaksaṃbuddhaḥ evañ ca śrāvakagaṇaṃ parikarṣema evañ ca parṣadi dharmaṃ deśayema yac caitarhi tathāgato bhagavān dharmaṃ deśayati atha khalu bhagavāṃs teṣāṃ kulaputrāṇām āśayaṃ viditvā sarvadharmāṇāṃ cānutpādāyānirodhāyānabhisaṃskārāyāprādurbhāvāya kṣāntiṃ viditvā smitam akarot atha tato 'nekavarṇā raśmayo bhagavato mukhadvārān niścaritās te sarvāvantaṃ lokaṃ pradakṣiṇīkṛtya punar evāgatā bhagavato mūrdhvany antardhīyante sma atha khalv āyuṣmān ānanda utthāyāsānād ekāṃ samuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ (PSP1: 98) pratiṣṭhāpya yena bhagavāṃs tenāñjaliṃ praṇamya bhagavantam etad avocat ko bhagavan hetuḥ kaḥ pratyayaḥ smitasya prādurbhāvāya atha khalu bhagavān āyuṣmantam ānandam etad acovat etad ānanda prāṇikoṭīniyutaśatasahasram aṣṭaṣaṣṭhyā kalpakoṭībhir bodhyaṅgapuṣpanāmānas tathāgatā arhantaḥ samyaksaṃbuddhā loke utpatsyante puṣpākare kalpe iti ṣaḍabhijñāvavādaḥ atha khalu bhagavāṃs tasyāṃ velāyām āyuṣmantaṃ subhūtim āmantrayāmāsa pratibhātu te subhūte bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitām ārabhya yathā bodhisattvā mahāsattvāḥ prajñāpāramitāyāṃ niryāyur iti atha khalu teṣāṃ bodhisattvānāṃ mahāsattvānāṃ teṣāñ ca mahāśrāvakāṇāṃ teṣāñ ca devaputrāṇām etad abhavat kiṃ nu khalv āyuṣmān subhūtiḥ svakena prajñāpratibhānavalādhānena bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitām upadekṣyaty utāho buddhānubhāvena atha khalv āyuṣmān subhūtir buddhānubhāvena teṣāṃ bodhisattvānāṃ mahāsattvānāṃ teṣāñ ca mahāśrāvakāṇāṃ teṣāñ ca devaputrāṇāṃ cetasaiva cetaḥparivitarkam ājñāya āyuṣmantaṃ śāriputram etad acovat yat kiñcid āyuṣman śāriputra bhagavataḥ śrāvakā bhāṣante deśayanty upadiśanti sarvaḥ sa tathāgatasya puruṣakāro veditavyaḥ tat kasya hetoḥ yo hi tathāgatena dharmo deśitas tasyāṃ dharmadeśanāyāṃ śikṣamāṇās tāṃ dharmatāṃ sākṣātkurvanti tāṃ dharmatāṃ (PSP1: 99) sākṣātkṛtvā yad yad eva bhāṣante deśayanty upadiśanti sarvaṃ tad dharmatayā na virudhyate tathāgata evaiṣa śāriputra upāyayogena bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitām upadekṣyati aviṣayo 'tra śāriputra sarvaśrāvakapratyekabuddhānāṃ bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitām upadeṣṭum iti darśanamārgāvavādopakṣepaḥ atha khalv āyuṣmān subhūtir bhagavantam etad avocat bodhisattva iti bhagavann ucyate katamasyaitad bhagavan dharmasyādhivacanaṃ yad uta bodhisattva iti nāhaṃ bhagavan dharmaṃ samanupaśyāmi yad uta bodhisattva iti so 'haṃ bhagavan bodhisattvam asamanupaśyan prajñāpāramitām apy anupalabhamānaḥ katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyām avavadiṣyāmi bhagavān āha nāmamātram idaṃ subhūte yad uta prajñāpāramitā iti bodhisattva iti ca tad api ca bodhisattvanāma nādhyātmaṃ na bahirdhā nobhayam antareṇopalabhyate tad yathāpi nāma subhūte sattvaḥ sattva iti cocyate na ca kācit sattvopalabdhiḥ yac ca tan nāma tat prajñaptimātraṃ prajñaptidharmaḥ prajñaptisat iti duḥkhe dharmajñānakṣāntiḥ tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāmasaṅketamātreṇa vyavahriyate evam ātmasattvajīvapoṣapuruṣapudgalamanujamānavakārakavedakajānakapaśyakāḥ (PSP1: 100) sarva ete prajñaptidharmāḥ sarva ete anutpādā anirodhā yāvad eva nāmamātreṇa vyavahriyante evam eva subhūte yā ca prajñāpāramitā yaś ca bodhisattvo mahāsattvo yac ca bodhisattvanāma sarva ete prajñaptidharmāḥ sarva ete anutpādā anirodhā yāvad eva nāmamātreṇa vyavahriyate tad yathāpi nāma subhūte idam ādhyātmikaṃ rūpam iti dharmaprajñaptimātraṃ tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāmasaṅketamātreṇa vyavahriyate vedaneti subhūte dharmaprajñaptimātram etat tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāma saṅketamātreṇa vyavahriyate saṃjñeti subhūte dharmaprajñaptimātram etat tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāma saṅketamātreṇa vyavahriyate saṃskārā iti subhūte dharmaprajñaptimātram etat tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāma saṅketamātreṇa vyavahriyate vijñānam iti subhūte dharmaprajñaptimātram etat tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāma saṅketamātreṇa vyavahriyate evam eva subhūte prajñāpāramitā ca bodhisattvaś ca bodhisattvanāma ca sarva ete prajñaptidharmās teṣāñ ca prajñaptidharmāṇāṃ notpādo na nirodho 'nyatra nāmasaṅketamātreṇa vyavahriyate cakṣur iti subhūte dharmaprajñaptimātram etat tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāma saṅketamātreṇa vyavahriyate yad uta cakṣur iti tac ca cakṣur nādhyātmaṃ na bahirdhā nobhayam antareṇopalabhyate śrotram itisubhūte dharmaprajñaptimātram etat tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāma saṅketamātreṇa vyavahriyate yad uta śrotram iti tac ca śrotraṃ nādhyātmaṃ na bahirdhā nobhayam antareṇopalabhyate ghrāṇam iti subhūte dharmaprajñaptimātram etat tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāma saṅketamātreṇa vyavahriyate jihveti subhūte dharmaprajñaptimātram etat tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāma saṅketamātreṇa vyavahriyate kāya iti subhūte dharmaprajñaptimātram etat tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāma saṅketamātreṇa vyavahriyate mana iti subhūte dharmaprajñaptimātram etat tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāma saṅketamātreṇa vyavahriyate rūpam iti subhūte dharmaprajñaptimātram etat tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāma saṅketamātreṇa vyavahriyate śabda iti subhūte dharmaprajñaptimātram etat tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāma saṅketamātreṇa vyavahriyate gandha iti subhūte dharmaprajñaptimātram etat tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāma saṅketamātreṇa vyavahriyate rasa iti subhūte dharmaprajñaptimātram etat tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāma saṅketamātreṇa vyavahriyate sparśa iti subhūte dharmaprajñaptimātram etat tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāma saṅketamātreṇa vyavahriyate dharma iti subhūte dharmaprajñaptimātram etat tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāma saṅketamātreṇa vyavahriyate cakṣurdhātū rūpadhātuś cakṣurvijñānadhātuḥ iti subhūte dharmaprajñaptimātram etat tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāma saṅketamātreṇa vyavahriyate te ca nādhyātmaṃ na bahirdhā nobhayam antareṇopalabhyante śrotradhātuḥ śabdadhātuḥ śrotravijñānadhātur iti subhūte dharmaprajñaptimātram etat tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāma saṅketamātreṇa vyavahriyate te ca nādhyātmaṃ na bahirdhā nobhayam antreṇopalabhyante ghrāṇadhātur gandhadhātur ghrāṇavijñānadhātur iti subhūte dharmaprajñaptimātram etat tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāma saṅketamātreṇa vyavahriyate te ca nādhyātmaṃ na bahirdhā nobhayam antreṇopalabhyante jihvādhātū rasadhātur jihvāvijñānadhātur iti subhūte dharmaprajñaptimātram etat tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāma saṅketamātreṇa vyavahriyate te ca nādhyātmaṃ na bahirdhā nobhayam antreṇopalabhyante (PSP1: 101) kāyadhātuḥ spraṣṭavyadhātuḥ kāyavijñānadhātur iti subhūte dharmaprajñaptimātram etat tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāma saṅketamātreṇa vyavahriyate te ca nādhyātmaṃ na bahirdhā nobhayam antreṇopalabhyante manodhātu dharmadhātur manovijñānadhātur iti subhūte dharmaprajñaptimātram etat tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāma saṅketamātreṇa vyavahriyate te ca nādhyātmaṃ na bahirdhā nobhayam antreṇopalabhyante evam eva subhūte yad ucyate prajñāpāramiteti bodhisattva iti bodhisattvanāmeti ca dharmaprajñaptimātram etat tasyāś ca dharmaprajñapter notpādo na nirodho 'nyatra nāmasaṅketamātreṇa vyavahriyate tac ca nāma nādhyātmaṃ na bahirdhā nobhayam antareṇopalabhyate tad yathāpi nāma subhūte yad etad ādhyātmikaṃ śarīraṃ śarīram iti vyavahriyate śirogrīvā udaramaṃsau skandhau bādu pṛṣṭhaṃ pārśvakāḥ kaṭyūru jaṅghe pādāvasthīnīti vyavahriyante te ca prajñaptidharmās teṣāñ ca notpādo na nirodho 'nyatra nāmasaṅketamātreṇa vyavahriyate evam eva subhute yad ucyate prajñāpāramiteti bodhsiattva iti bodhisattvanāmeti ca sarva ete prajñaptidharmās teṣāñ ca notpādā na nirodho 'nyatra nāmasaṅketamātreṇa vyavahriyate tad yathāpi nāma subhūte bāhyaṃ tṛṇakāṣṭhaṃ śākhāparṇapalāśaṃ sarvaṃ taṃ nānānāmadheyair vyapadiśyate teṣāñ ca nāmnāṃ notpādo na nirodho 'nyatra nāmasaṅketamātreṇa vyavahriyate tāni ca nāmāni nādhyātmaṃ na bahirdhā nobhayam antareṇopalabhyante evam eva subhūte yad ucyate prajñāpāramiteti bodhsiattva iti bodhisattvanāmeti ca sarva ete prajñaptidharmās te ca nāmadheyair vyapadiśyante teṣāñ ca notpādā na nirodho 'nyatra nāmasaṅketamātreṇa vyavahriyate tāni ca nāmāni nādhyātmaṃ na bahirdhā nobhayam antareṇopalabhyante evaṃ hi subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam punar aparaṃ subhūte tad yathāpi nāma svapnapratiśrutkāmarīcipratibhāsamāyopamās tathāgatanirmitāḥ sarve te dharmaprajñaptimātrās teṣāñ ca notpādo na nirodho 'nyatra nāmasaṅketamātreṇa vyavahriyate (PSP1: 102) evam eva subhūte yad ucyate prajñāpāramiteti yad ucyate prajñāpāramiteti bodhsiattva iti bodhisattvanāmeti ca sarva ete prajñaptidharmās teṣāñ ca notpādā na nirodho 'nyatra nāmasaṅketamātreṇa vyavahriyate evaṃ hi subhūte bodhisattvena mahāsattvena prajñāpāramitāyāñ caratā nāmasaṅketaprajñaptyām avavādaprajñaptyāṃ dharmaprajñaptyāñ ca śikṣitavyam iti duḥkhe dharmajñānam evaṃ hi subhute prajñāpāramitāyāṃ caran bodhisattvo mahāsattvo na rūpaṃ nityam iti samanupaśyati na rūpaṃ sukham iti samanupaśyati na rūpaṃ duḥkham iti samanupaśyati na rūpam ātmeti samanupaśyati na rūpam anātmeti samanupaśyati na rūpaṃ śāntam iti samanupaśyati na rūpam aśāntam iti samanupaśyati na rūpam śūnyam iti samanupaśyati na rūpam aśūnyam iti samanupaśyati na rūpaṃ nimittam iti samanupaśyati na rūpam animittam iti samanupaśyati na rūpaṃ praṇihitam iti samanupaśyati na rūpam apraṇihitam iti samanupaśyati na rūpaṃ saṃskṛtam iti samanupaśyati na rūpam asaṃskṛtam iti samanupaśyati na rūpam utpannam iti samanupaśyati na rūpam anutpannam iti samanupaśyati na rūpaṃ niruddham iti samanupaśyati na rūpam aniruddham iti samanupaśyati na rūpaṃ viviktam iti samanupaśyati na rūpam aviviktam iti samanupaśyati na rūpaṃ kuśalam iti samanupaśyati na rūpam akuśalam iti samanupaśyati na rūpaṃ sāvadyam iti samanupaśyati na rūpam anavadyam iti samanupaśyati na rūpaṃ sāsravam iti samanupaśyati na rūpam anāsravam iti samanupaśyati na rūpaṃ saṃkleśam iti samanupaśyati na rūpaṃ niḥkleśam iti samanupaśyati na rūpaṃ laukikam iti samanupaśyati na rūpaṃ lokottaram iti samanupaśyati na rūpaṃ saṃkleśam iti samanupaśyati na rūpaṃ vyavadānam iti samanupaśyati na rūpaṃ saṃsāra iti samanupaśyati na rūpaṃ nirvāṇam iti samanupaśyati na vedanā nityeti samanupaśyati na vedanā sukheti samanupaśyati na vedanā duḥkheti samanupaśyati na vedanātmeti samanupaśyati na vedanānātmeti samanupaśyati na vedanā śānteti samanupaśyati na vedanāśānteti samanupaśyati na vedanā śūnyeti samanupaśyati na vedanāśūnyeti samanupaśyati na vedanā nimitteti samanupaśyati na vedanānimitteti samanupaśyati na vedanā praṇihiteti samanupaśyati na vedanāpraṇihiteti samanupaśyati na vedanā saṃskṛteti samanupaśyati na vedanāsaṃskṛteti samanupaśyati na vedanotpanneti samanupaśyati na vedanānutpanneti samanupaśyati na vedanā niruddheti samanupaśyati na vedanāniruddheti samanupaśyati na vedanā vivikteti samanupaśyati na vedanāvivikteti samanupaśyati na vedanā kuśaleti samanupaśyati na vedanākuśaleti samanupaśyati na vedanā sāvadyeti samanupaśyati na vedanānavadyeti samanupaśyati na vedanā sāsraveti samanupaśyati na vedanānāsraveti samanupaśyati na vedanā saṃkleśeti samanupaśyati na vedanā niḥkleśeti samanupaśyati na vedanā laukiketi samanupaśyati na vedanā lokottareti samanupaśyati na vedanā saṃkleśeti samanupaśyati na vedanā vyavadāneti samanupaśyati na vedanā saṃsāreti samanupaśyati na vedanā nirvāṇeti samanupaśyati na saṃjñā nityeti samanupaśyati na saṃjñā sukheti samanupaśyati na saṃjñā duḥkheti samanupaśyati na saṃjñātmeti samanupaśyati na saṃjñānātmeti samanupaśyati na saṃjñā śānteti samanupaśyati na saṃjñāśānteti samanupaśyati na saṃjñā śūnyeti samanupaśyati na saṃjñāśūnyeti samanupaśyati na saṃjñā nimitteti samanupaśyati na saṃjñānimitteti samanupaśyati na saṃjñā praṇihiteti samanupaśyati na saṃjñāpraṇihiteti samanupaśyati na saṃjñā saṃskṛteti samanupaśyati na saṃjñāsaṃskṛteti samanupaśyati na saṃjñotpanneti samanupaśyati na saṃjñānutpanneti samanupaśyati na saṃjñā niruddheti samanupaśyati na saṃjñāniruddheti samanupaśyati na saṃjñā vivikteti samanupaśyati na saṃjñāvivikteti samanupaśyati na saṃjñā kuśaleti samanupaśyati na saṃjñākuśaleti samanupaśyati na saṃjñā sāvadyeti samanupaśyati na saṃjñānavadyeti samanupaśyati na saṃjñā sāsraveti samanupaśyati na saṃjñānāsraveti samanupaśyati na saṃjñā saṃkleśeti samanupaśyati na saṃjñā niḥkleśeti samanupaśyati na saṃjñā laukiketi samanupaśyati na saṃjñā lokottareti samanupaśyati na saṃjñā saṃkleśeti samanupaśyati na saṃjñā vyavadāneti samanupaśyati na saṃjñā saṃsāreti samanupaśyati na saṃjñā nirvāṇeti samanupaśyati (PSP1: 103) na saṃskārā nityā iti samanupaśyati na saṃskārāḥ sukhā iti samanupaśyati na saṃskārā duḥkhā iti samanupaśyati na saṃskārā ātmāno iti samanupaśyati na saṃskārā anātmāno iti samanupaśyati na saṃskārāḥ śāntā iti samanupaśyati na saṃskārā aśāntā iti samanupaśyati na saṃskārāḥ śūnyā iti samanupaśyati na saṃskārā aśūnyā iti samanupaśyati na saṃskārā nimittā iti samanupaśyati na saṃskārā animittā iti samanupaśyati na saṃskārāḥ praṇihitā iti samanupaśyati na saṃskārā apraṇihitā iti samanupaśyati na saṃskārāḥ saṃskṛtā iti samanupaśyati na saṃskārāḥ asaṃskṛtā iti samanupaśyati na saṃskārā utpannā iti samanupaśyati na saṃskārā anutpannā iti samanupaśyati na saṃskārā niruddhā iti samanupaśyati na saṃskārā aniruddhā iti samanupaśyati na saṃskārā viviktā iti samanupaśyati na saṃskārā aviviktā iti samanupaśyati na saṃskārā kuśalā iti samanupaśyati na saṃskārā akuśalā iti samanupaśyati na saṃskārāḥ sāvadyā iti samanupaśyati na saṃskārā anavadyā iti samanupaśyati na saṃskārāḥ sāsravā iti samanupaśyati na saṃskārā anāsravā iti samanupaśyati na saṃskārāḥ saṃkleśā iti samanupaśyati na saṃskārā niḥkleśā iti samanupaśyati na saṃskārā laukikā iti samanupaśyati na saṃskārā lokottarā iti samanupaśyati na saṃskārā saṃkleśā iti samanupaśyati na saṃskārā vyavadānā iti samanupaśyati na saṃskārāḥ saṃsārā iti samanupaśyati na saṃskārā nirvāṇā iti samanupaśyati na vijñānan nityam iti samanupaśyati na vijñānaṃ sukham iti samanupaśyati na vijñānaṃ duḥkham iti samanupaśyati na vijñānaṃ ātmeti samanupaśyati na vijñānam anātmeti samanupaśyati na vijñānaṃ śāntam iti samanupaśyati na vijñānam aśāntam iti samanupaśyati na vijñānaṃ śūnyam iti samanupaśyati na vijñānaṃ aśūnyam iti samanupaśyati na vijñānaṃ nimittam iti samanupaśyati na vijñānaṃ animittam iti samanupaśyati na vijñānaṃ praṇihitam iti samanupaśyati na vijñānam apraṇihitam iti samanupaśyati na vijñānaṃ saṃskṛtam iti samanupaśyati na vijñānam asaṃskṛtam iti samanupaśyati na vijñānam utpannam iti samanupaśyati na vijñānam anutpannam iti samanupaśyati na vijñānaṃ niruddham iti samanupaśyati na vijñānam aniruddham iti samanupaśyati na vijñānaṃ viviktam iti samanupaśyati na vijñānam aviviktam iti samanupaśyati na vijñānaṃ kuśalam iti samanupaśyati na vijñānam akuśalam iti samanupaśyati na vijñānaṃ sāvadyam iti samanupaśyati na vijñānaṃ anavadyam iti samanupaśyati na vijñānaṃ sāsravam iti samanupaśyati na vijñānam anāsravam iti samanupaśyati na vijñānaṃ saṃkleśam iti samanupaśyati na vijñānaṃ niḥkleśam iti samanupaśyati na vijñānaṃ laukikam iti samanupaśyati na vijñānaṃ lokottaram iti samanupaśyati na vijñānaṃ saṃkleśam iti samanupaśyati na vijñānaṃ vyavadānam iti samanupaśyati na vijñānaṃ saṃsāram iti samanupaśyati na vijñānaṃ nirvāṇam iti samanupaśyati evaṃ na cakṣurdhātur nitya iti vā anitya iti vā samanupaśyati na rūpadhātur nitya iti vā anitya iti vā samanupaśyati na cakṣurvijñānadhātur nitya iti vā anitya iti vā samanupaśyati na cakṣurdhātuḥ sukha iti vā duḥkha iti vā samanupaśyati na rūpadhātuḥ sukha iti vā duḥkha iti vā samanupaśyati na cakṣurvijñānadhātuḥ sukha iti vā duḥkha iti vā samanupaśyati na cakṣurdhātur ātmeti vā anātmeti vā samanupaśyati na rūpadhātur ātmeti vā anātmeti vā samanupaśyati na cakṣurvijñānadhātur ātmeti vā anātmeti vā samanupaśyati na cakṣurdhātuḥ śānta iti vāśānta iti vā samanupaśyati na rūpadhātuḥ śānta iti vāśānta iti vā samanupaśyati na cakṣurvijñānadhātuḥ śānta iti vāśānta iti vā samanupaśyati na cakṣurdhātuḥ śūnya iti vāśūnya iti vā samanupaśyati na rūpadhātuḥ śūnya iti vāśūnya iti vā samanupaśyati na cakṣurvijñānadhātuḥ śūnya iti vāśūnya iti vā samanupaśyati na cakṣurdhātur nimitta iti vānimitta iti vā samanupaśyati na rūpadhātur nimitta iti vānimitta iti vā samanupaśyati na cakṣurvijñānadhātur nimitta iti vānimitta iti vā samanupaśyati na cakṣurdhātuḥ praṇihita iti vāpraṇihita iti vā samanupaśyati na rūpadhātuḥ praṇihita iti vāpraṇihita iti vā samanupaśyati na cakṣurvijñānadhātuḥ praṇihita iti vāpraṇihita iti vā samanupaśyati na cakṣurdhātuḥ saṃskṛta iti vāsaṃskṛta iti vā samanupaśyati na rūpadhātuḥ saṃskṛta iti vāsaṃskṛta iti vā samanupaśyati na cakṣurvijñānadhātuḥ saṃskṛta iti vāsaṃskṛta iti vā samanupaśyati na cakṣurdhātur utpanna iti vānutpanna iti vā samanupaśyati na rūpadhātur utpanna iti vānutpanna iti vā samanupaśyati na cakṣurvijñānadhātur utpanna iti vānutpanna iti vā samanupaśyati na cakṣurdhātur niruddha iti vāniruddha iti vā samanupaśyati na rūpadhātur niruddha iti vāniruddha iti vā samanupaśyati na cakṣurvijñānadhātur niruddha iti vāniruddha iti vā samanupaśyati na cakṣurdhātur vivikta iti vāvivikta iti vā samanupaśyati na rūpadhātur vivikta iti vāvivikta iti vā samanupaśyati na cakṣurvijñānadhātur vivikta iti vāvivikta iti vā samanupaśyati na cakṣurdhātuḥ kuśala iti vākuśala iti vā samanupaśyati na rūpadhātuḥ kuśala iti vākuśala iti vā samanupaśyati na cakṣurvijñānadhātuḥ kuśala iti vākuśala iti vā samanupaśyati na cakṣurdhātuḥ sāvadya iti vānasāvadya iti vā samanupaśyati na rūpadhātuḥ sāvadya iti vānasāvadya iti vā samanupaśyati na cakṣurvijñānadhātuḥ sāvadya iti vānasāvadya iti vā samanupaśyati na cakṣurdhātuḥ sāsrava iti vānāsrava iti vā samanupaśyati na rūpadhātuḥ sāsrava iti vānāsrava iti vā samanupaśyati na cakṣurvijñānadhātuḥ sāsrava iti vānāsrava iti vā samanupaśyati na cakṣurdhātuḥ saṃkleśa iti vā niḥkleśa iti vā samanupaśyati na rūpadhātuḥ saṃkleśa iti vā niḥkleśa iti vā samanupaśyati na cakṣurvijñānadhātuḥ saṃkleśa iti vā niḥkleśa iti vā samanupaśyati na cakṣurdhātur laukika iti vā lokottara iti vā samanupaśyati na rūpadhātur laukika iti vā lokottara iti vā samanupaśyati na cakṣurvijñānadhātur laukika iti vā lokottara iti vā samanupaśyati na cakṣurdhātuḥ saṃkleśa iti vā vyavadāna iti vā samanupaśyati na rūpadhātuḥ saṃkleśa iti vā vyavadāna iti vā samanupaśyati na cakṣurvijñānadhātuḥ saṃkleśa iti vā vyavadāna iti vā samanupaśyati na cakṣurdhātuḥ saṃsāra iti vā nirvāṇa iti vā samanupaśyati na rūpadhātuḥ saṃsāra iti vā nirvāṇa iti vā samanupaśyati na cakṣurvijñānadhātuḥ saṃsāra iti vā nirvāṇa iti vā samanupaśyati evaṃ na śrotradhātur na śavdadhātur na śrotravijñānadhātur nitya iti vā anitya iti vā samanupaśyati na śrotradhātur na śabdadhātur na śrotravijñānadhātuḥ sukha iti vā duḥkha iti vā samanupaśyati na śrotradhātur ātmeti vā anātmeti vā samanupaśyati na śabdadhātur ātmeti vā anātmeti vā samanupaśyati na śrotravijñānadhātur ātmeti vā anātmeti vā samanupaśyati na śrotradhātuḥ śānta iti vāśānta iti vā samanupaśyati na śabdadhātuḥ śānta iti vāśānta iti vā samanupaśyati na śrotravijñānadhātuḥ śānta iti vāśānta iti vā samanupaśyati na śrotradhātuḥ śūnya iti vāśūnya iti vā samanupaśyati na śabdadhātuḥ śūnya iti vāśūnya iti vā samanupaśyati na śrotravijñānadhātuḥ śūnya iti vāśūnya iti vā samanupaśyati na śrotradhātur nimitta iti vānimitta iti vā samanupaśyati na śabdadhātur nimitta iti vānimitta iti vā samanupaśyati na śrotravijñānadhātur nimitta iti vānimitta iti vā samanupaśyati na śrotradhātuḥ praṇihita iti vāpraṇihita iti vā samanupaśyati na śabdadhātuḥ praṇihita iti vāpraṇihita iti vā samanupaśyati na śrotravijñānadhātuḥ praṇihita iti vāpraṇihita iti vā samanupaśyati na śrotradhātuḥ saṃskṛta iti vāsaṃskṛta iti vā samanupaśyati na śabdadhātuḥ saṃskṛta iti vāsaṃskṛta iti vā samanupaśyati na śrotravijñānadhātuḥ saṃskṛta iti vāsaṃskṛta iti vā samanupaśyati na śrotradhātur utpanna iti vānutpanna iti vā samanupaśyati na śabdadhātur utpanna iti vānutpanna iti vā samanupaśyati na śrotravijñānadhātur utpanna iti vānutpanna iti vā samanupaśyati na śrotradhātur niruddha iti vāniruddha iti vā samanupaśyati na śabdadhātur niruddha iti vāniruddha iti vā samanupaśyati na śrotravijñānadhātur niruddha iti vāniruddha iti vā samanupaśyati na śrotradhātur vivikta iti vāvivikta iti vā samanupaśyati na śabdadhātur vivikta iti vāvivikta iti vā samanupaśyati na śrotravijñānadhātur vivikta iti vāvivikta iti vā samanupaśyati na śrotradhātuḥ kuśala iti vākuśala iti vā samanupaśyati na śabdadhātuḥ kuśala iti vākuśala iti vā samanupaśyati na śrotravijñānadhātuḥ kuśala iti vākuśala iti vā samanupaśyati na śrotradhātuḥ sāvadya iti vānasāvadya iti vā samanupaśyati na śabdadhātuḥ sāvadya iti vānasāvadya iti vā samanupaśyati na śrotravijñānadhātuḥ sāvadya iti vānasāvadya iti vā samanupaśyati na śrotradhātuḥ sāsrava iti vānāsrava iti vā samanupaśyati na śabdadhātuḥ sāsrava iti vānāsrava iti vā samanupaśyati na śrotravijñānadhātuḥ sāsrava iti vānāsrava iti vā samanupaśyati na śrotradhātuḥ saṃkleśa iti vā niḥkleśa iti vā samanupaśyati na śabdadhātuḥ saṃkleśa iti vā niḥkleśa iti vā samanupaśyati na śrotravijñānadhātuḥ saṃkleśa iti vā niḥkleśa iti vā samanupaśyati na śrotradhātur laukika iti vā lokottara iti vā samanupaśyati na śabdadhātur laukika iti vā lokottara iti vā samanupaśyati na śrotravijñānadhātur laukika iti vā lokottara iti vā samanupaśyati na śrotradhātuḥ saṃkleśa iti vā vyavadāna iti vā samanupaśyati na śabdadhātuḥ saṃkleśa iti vā vyavadāna iti vā samanupaśyati na śrotravijñānadhātuḥ saṃkleśa iti vā vyavadāna iti vā samanupaśyati na śrotradhātuḥ saṃsāra iti vā nirvāṇa iti vā samanupaśyati na śabdadhātuḥ saṃsāra iti vā nirvāṇa iti vā samanupaśyati na śrotravijñānadhātuḥ saṃsāra iti vā nirvāṇa iti vā samanupaśyati na ghrāṇadhātur na gandhadhātur na ghrāṇavijñānadhātur nitya iti vā anitya iti vā samanupaśyati na ghrāṇadhātur na gandhadhātur na ghrāṇavijñānadhātuḥ sukha iti vā duḥkha iti samanupaśyati na ghrāṇadhātur ātmeti vā anātmeti vā samanupaśyati na gandhadhātur ātmeti vā anātmeti vā samanupaśyati na ghrāṇavijñānadhātur ātmeti vā anātmeti vā samanupaśyati na ghrāṇadhātuḥ śānta iti vāśānta iti vā samanupaśyati na gandhadhātuḥ śānta iti vāśānta iti vā samanupaśyati na ghrāṇavijñānadhātuḥ śānta iti vāśānta iti vā samanupaśyati na ghrāṇadhātuḥ śūnya iti vāśūnya iti vā samanupaśyati na gandhadhātuḥ śūnya iti vāśūnya iti vā samanupaśyati na ghrāṇavijñānadhātuḥ śūnya iti vāśūnya iti vā samanupaśyati na ghrāṇadhātur nimitta iti vānimitta iti vā samanupaśyati na gandhadhātur nimitta iti vānimitta iti vā samanupaśyati na ghrāṇavijñānadhātur nimitta iti vānimitta iti vā samanupaśyati na ghrāṇadhātuḥ praṇihita iti vāpraṇihita iti vā samanupaśyati na gandhadhātuḥ praṇihita iti vāpraṇihita iti vā samanupaśyati na ghrāṇavijñānadhātuḥ praṇihita iti vāpraṇihita iti vā samanupaśyati na ghrāṇadhātuḥ saṃskṛta iti vāsaṃskṛta iti vā samanupaśyati na gandhadhātuḥ saṃskṛta iti vāsaṃskṛta iti vā samanupaśyati na ghrāṇavijñānadhātuḥ saṃskṛta iti vāsaṃskṛta iti vā samanupaśyati na ghrāṇadhātur utpanna iti vānutpanna iti vā samanupaśyati na gandhadhātur utpanna iti vānutpanna iti vā samanupaśyati na ghrāṇavijñānadhātur utpanna iti vānutpanna iti vā samanupaśyati na ghrāṇadhātur niruddha iti vāniruddha iti vā samanupaśyati na gandhadhātur niruddha iti vāniruddha iti vā samanupaśyati na ghrāṇavijñānadhātur niruddha iti vāniruddha iti vā samanupaśyati na ghrāṇadhātur vivikta iti vāvivikta iti vā samanupaśyati na gandhadhātur vivikta iti vāvivikta iti vā samanupaśyati na ghrāṇavijñānadhātur vivikta iti vāvivikta iti vā samanupaśyati na ghrāṇadhātuḥ kuśala iti vākuśala iti vā samanupaśyati na gandhadhātuḥ kuśala iti vākuśala iti vā samanupaśyati na ghrāṇavijñānadhātuḥ kuśala iti vākuśala iti vā samanupaśyati na ghrāṇadhātuḥ sāvadya iti vānasāvadya iti vā samanupaśyati na gandhadhātuḥ sāvadya iti vānasāvadya iti vā samanupaśyati na ghrāṇavijñānadhātuḥ sāvadya iti vānasāvadya iti vā samanupaśyati na ghrāṇadhātuḥ sāsrava iti vānāsrava iti vā samanupaśyati na gandhadhātuḥ sāsrava iti vānāsrava iti vā samanupaśyati na ghrāṇavijñānadhātuḥ sāsrava iti vānāsrava iti vā samanupaśyati na ghrāṇadhātuḥ saṃkleśa iti vā niḥkleśa iti vā samanupaśyati na gandhadhātuḥ saṃkleśa iti vā niḥkleśa iti vā samanupaśyati na ghrāṇavijñānadhātuḥ saṃkleśa iti vā niḥkleśa iti vā samanupaśyati na ghrāṇadhātur laukika iti vā lokottara iti vā samanupaśyati na gandhadhātur laukika iti vā lokottara iti vā samanupaśyati na ghrāṇavijñānadhātur laukika iti vā lokottara iti vā samanupaśyati na ghrāṇadhātuḥ saṃkleśa iti vā vyavadāna iti vā samanupaśyati na gandhadhātuḥ saṃkleśa iti vā vyavadāna iti vā samanupaśyati na ghrāṇavijñānadhātuḥ saṃkleśa iti vā vyavadāna iti vā samanupaśyati na ghrāṇadhātuḥ saṃsāra iti vā nirvāṇa iti vā samanupaśyati na gandhadhātuḥ saṃsāra iti vā nirvāṇa iti vā samanupaśyati na ghrāṇavijñānadhātuḥ saṃsāra iti vā nirvāṇa iti vā samanupaśyati na jihvādhātur na rasadhātur na jihvāvijñānadhātur nitya iti vā anitya iti vā samanupaśyati na jihvādhātur na rasadhātur na jihvāvijñānadhātuḥ sukha iti vā duḥkha iti vā samanupaśyati na jihvādhātur ātmeti vā anātmeti vā samanupaśyati na rasadhātur ātmeti vā anātmeti vā samanupaśyati na jihvāvijñānadhātur ātmeti vā anātmeti vā samanupaśyati na jihvādhātuḥ śānta iti vāśānta iti vā samanupaśyati na rasadhātuḥ śānta iti vāśānta iti vā samanupaśyati na jihvāvijñānadhātuḥ śānta iti vāśānta iti vā samanupaśyati na jihvādhātuḥ śūnya iti vāśūnya iti vā samanupaśyati na rasadhātuḥ śūnya iti vāśūnya iti vā samanupaśyati na jihvāvijñānadhātuḥ śūnya iti vāśūnya iti vā samanupaśyati na jihvādhātur nimitta iti vānimitta iti vā samanupaśyati na rasadhātur nimitta iti vānimitta iti vā samanupaśyati na jihvāvijñānadhātur nimitta iti vānimitta iti vā samanupaśyati na jihvādhātuḥ praṇihita iti vāpraṇihita iti vā samanupaśyati na rasadhātuḥ praṇihita iti vāpraṇihita iti vā samanupaśyati na jihvāvijñānadhātuḥ praṇihita iti vāpraṇihita iti vā samanupaśyati na jihvādhātuḥ saṃskṛta iti vāsaṃskṛta iti vā samanupaśyati na rasadhātuḥ saṃskṛta iti vāsaṃskṛta iti vā samanupaśyati na jihvāvijñānadhātuḥ saṃskṛta iti vāsaṃskṛta iti vā samanupaśyati na jihvādhātur utpanna iti vānutpanna iti vā samanupaśyati na rasadhātur utpanna iti vānutpanna iti vā samanupaśyati na jihvāvijñānadhātur utpanna iti vānutpanna iti vā samanupaśyati na jihvādhātur niruddha iti vāniruddha iti vā samanupaśyati na rasadhātur niruddha iti vāniruddha iti vā samanupaśyati na jihvāvijñānadhātur niruddha iti vāniruddha iti vā samanupaśyati na jihvādhātur vivikta iti vāvivikta iti vā samanupaśyati na rasadhātur vivikta iti vāvivikta iti vā samanupaśyati na jihvāvijñānadhātur vivikta iti vāvivikta iti vā samanupaśyati na jihvādhātuḥ kuśala iti vākuśala iti vā samanupaśyati na rasadhātuḥ kuśala iti vākuśala iti vā samanupaśyati na jihvāvijñānadhātuḥ kuśala iti vākuśala iti vā samanupaśyati na jihvādhātuḥ sāvadya iti vānasāvadya iti vā samanupaśyati na rasadhātuḥ sāvadya iti vānasāvadya iti vā samanupaśyati na jihvāvijñānadhātuḥ sāvadya iti vānasāvadya iti vā samanupaśyati na jihvādhātuḥ sāsrava iti vānāsrava iti vā samanupaśyati na rasadhātuḥ sāsrava iti vānāsrava iti vā samanupaśyati na jihvāvijñānadhātuḥ sāsrava iti vānāsrava iti vā samanupaśyati na jihvādhātuḥ saṃkleśa iti vā niḥkleśa iti vā samanupaśyati na rasadhātuḥ saṃkleśa iti vā niḥkleśa iti vā samanupaśyati na jihvāvijñānadhātuḥ saṃkleśa iti vā niḥkleśa iti vā samanupaśyati na jihvādhātur laukika iti vā lokottara iti vā samanupaśyati na rasadhātur laukika iti vā lokottara iti vā samanupaśyati na jihvāvijñānadhātur laukika iti vā lokottara iti vā samanupaśyati na jihvādhātuḥ saṃkleśa iti vā vyavadāna iti vā samanupaśyati na rasadhātuḥ saṃkleśa iti vā vyavadāna iti vā samanupaśyati na jihvāvijñānadhātuḥ saṃkleśa iti vā vyavadāna iti vā samanupaśyati na jihvādhātuḥ saṃsāra iti vā nirvāṇa iti vā samanupaśyati na rasadhātuḥ saṃsāra iti vā nirvāṇa iti vā samanupaśyati na jihvāvijñānadhātuḥ saṃsāra iti vā nirvāṇa iti vā samanupaśyati na kāyadhātur na spraṣṭavyadhātur na kāyavijñānadhātur nitya iti vā anitya iti vā samanupaśyati na kāyadhātur na spraṣṭavyadhātur na kāyavijñānadhātuḥ sukha iti vā duḥkha iti vā samanupaśyati na kāyadhātur ātmeti vā anātmeti vā samanupaśyati na spraṣṭavyadhātur ātmeti vā anātmeti vā samanupaśyati na kāyavijñānadhātur ātmeti vā anātmeti vā samanupaśyati na kāyadhātuḥ śānta iti vāśānta iti vā samanupaśyati na spraṣṭavyadhātuḥ śānta iti vāśānta iti vā samanupaśyati na kāyavijñānadhātuḥ śānta iti vāśānta iti vā samanupaśyati na kāyadhātuḥ śūnya iti vāśūnya iti vā samanupaśyati na spraṣṭavyadhātuḥ śūnya iti vāśūnya iti vā samanupaśyati na kāyavijñānadhātuḥ śūnya iti vāśūnya iti vā samanupaśyati na kāyadhātur nimitta iti vānimitta iti vā samanupaśyati na spraṣṭavyadhātur nimitta iti vānimitta iti vā samanupaśyati na kāyavijñānadhātur nimitta iti vānimitta iti vā samanupaśyati na kāyadhātuḥ praṇihita iti vāpraṇihita iti vā samanupaśyati na spraṣṭavyadhātuḥ praṇihita iti vāpraṇihita iti vā samanupaśyati na kāyavijñānadhātuḥ praṇihita iti vāpraṇihita iti vā samanupaśyati na kāyadhātuḥ saṃskṛta iti vāsaṃskṛta iti vā samanupaśyati na spraṣṭavyadhātuḥ saṃskṛta iti vāsaṃskṛta iti vā samanupaśyati na kāyavijñānadhātuḥ saṃskṛta iti vāsaṃskṛta iti vā samanupaśyati na kāyadhātur utpanna iti vānutpanna iti vā samanupaśyati na spraṣṭavyadhātur utpanna iti vānutpanna iti vā samanupaśyati na kāyavijñānadhātur utpanna iti vānutpanna iti vā samanupaśyati na kāyadhātur niruddha iti vāniruddha iti vā samanupaśyati na spraṣṭavyadhātur niruddha iti vāniruddha iti vā samanupaśyati na kāyavijñānadhātur niruddha iti vāniruddha iti vā samanupaśyati na kāyadhātur vivikta iti vāvivikta iti vā samanupaśyati na spraṣṭavyadhātur vivikta iti vāvivikta iti vā samanupaśyati na kāyavijñānadhātur vivikta iti vāvivikta iti vā samanupaśyati na kāyadhātuḥ kuśala iti vākuśala iti vā samanupaśyati na spraṣṭavyadhātuḥ kuśala iti vākuśala iti vā samanupaśyati na kāyavijñānadhātuḥ kuśala iti vākuśala iti vā samanupaśyati na kāyadhātuḥ sāvadya iti vānasāvadya iti vā samanupaśyati na spraṣṭavyadhātuḥ sāvadya iti vānasāvadya iti vā samanupaśyati na kāyavijñānadhātuḥ sāvadya iti vānasāvadya iti vā samanupaśyati na kāyadhātuḥ sāsrava iti vānāsrava iti vā samanupaśyati na spraṣṭavyadhātuḥ sāsrava iti vānāsrava iti vā samanupaśyati na kāyavijñānadhātuḥ sāsrava iti vānāsrava iti vā samanupaśyati na kāyadhātuḥ saṃkleśa iti vā niḥkleśa iti vā samanupaśyati na spraṣṭavyadhātuḥ saṃkleśa iti vā niḥkleśa iti vā samanupaśyati na kāyavijñānadhātuḥ saṃkleśa iti vā niḥkleśa iti vā samanupaśyati na kāyadhātur laukika iti vā lokottara iti vā samanupaśyati na spraṣṭavyadhātur laukika iti vā lokottara iti vā samanupaśyati na kāyavijñānadhātur laukika iti vā lokottara iti vā samanupaśyati na kāyadhātuḥ saṃkleśa iti vā vyavadāna iti vā samanupaśyati na spraṣṭavyadhātuḥ saṃkleśa iti vā vyavadāna iti vā samanupaśyati na kāyavijñānadhātuḥ saṃkleśa iti vā vyavadāna iti vā samanupaśyati na kāyadhātuḥ saṃsāra iti vā nirvāṇa iti vā samanupaśyati na spraṣṭavyadhātuḥ saṃsāra iti vā nirvāṇa iti vā samanupaśyati na kāyavijñānadhātuḥ saṃsāra iti vā nirvāṇa iti vā samanupaśyati na manodhātur na dharmadhātur na manovijñānadhātur nitya iti vā anitya iti vā samanupaśyati (PSP1: 104) na manodhātur na dharmadhātur na manovijñānadhātuḥ sukha iti vā duḥkha iti vā samanupaśyati na manodhātur ātmeti vā anātmeti vā samanupaśyati na dharmadhātur ātmeti vā anātmeti vā samanupaśyati na manovijñānadhātur ātmeti vā anātmeti vā samanupaśyati na manodhātuḥ śānta iti vāśānta iti vā samanupaśyati na dharmadhātuḥ śānta iti vāśānta iti vā samanupaśyati na manovijñānadhātuḥ śānta iti vāśānta iti vā samanupaśyati na manodhātuḥ śūnya iti vāśūnya iti vā samanupaśyati na dharmadhātuḥ śūnya iti vāśūnya iti vā samanupaśyati na manovijñānadhātuḥ śūnya iti vāśūnya iti vā samanupaśyati na manodhātur nimitta iti vānimitta iti vā samanupaśyati na dharmadhātur nimitta iti vānimitta iti vā samanupaśyati na manovijñānadhātur nimitta iti vānimitta iti vā samanupaśyati na manodhātuḥ praṇihita iti vāpraṇihita iti vā samanupaśyati na dharmadhātuḥ praṇihita iti vāpraṇihita iti vā samanupaśyati na manovijñānadhātuḥ praṇihita iti vāpraṇihita iti vā samanupaśyati na manodhātuḥ saṃskṛta iti vāsaṃskṛta iti vā samanupaśyati na dharmadhātuḥ saṃskṛta iti vāsaṃskṛta iti vā samanupaśyati na manovijñānadhātuḥ saṃskṛta iti vāsaṃskṛta iti vā samanupaśyati na manodhātur utpanna iti vānutpanna iti vā samanupaśyati na dharmadhātur utpanna iti vānutpanna iti vā samanupaśyati na manovijñānadhātur utpanna iti vānutpanna iti vā samanupaśyati na manodhātur niruddha iti vāniruddha iti vā samanupaśyati na dharmadhātur niruddha iti vāniruddha iti vā samanupaśyati na manovijñānadhātur niruddha iti vāniruddha iti vā samanupaśyati na manodhātur vivikta iti vāvivikta iti vā samanupaśyati na dharmadhātur vivikta iti vāvivikta iti vā samanupaśyati na manovijñānadhātur vivikta iti vāvivikta iti vā samanupaśyati na manodhātuḥ kuśala iti vākuśala iti vā samanupaśyati na dharmadhātuḥ kuśala iti vākuśala iti vā samanupaśyati na manovijñānadhātuḥ kuśala iti vākuśala iti vā samanupaśyati na manodhātuḥ sāvadya iti vānasāvadya iti vā samanupaśyati na dharmadhātuḥ sāvadya iti vānasāvadya iti vā samanupaśyati na manovijñānadhātuḥ sāvadya iti vānasāvadya iti vā samanupaśyati na manodhātuḥ sāsrava iti vānāsrava iti vā samanupaśyati na dharmadhātuḥ sāsrava iti vānāsrava iti vā samanupaśyati na manovijñānadhātuḥ sāsrava iti vānāsrava iti vā samanupaśyati na manodhātuḥ saṃkleśa iti vā niḥkleśa iti vā samanupaśyati na dharmadhātuḥ saṃkleśa iti vā niḥkleśa iti vā samanupaśyati na manovijñānadhātuḥ saṃkleśa iti vā niḥkleśa iti vā samanupaśyati na manodhātur laukika iti vā lokottara iti vā samanupaśyati na dharmadhātur laukika iti vā lokottara iti vā samanupaśyati na manovijñānadhātur laukika iti vā lokottara iti vā samanupaśyati na manodhātuḥ saṃkleśa iti vā vyavadāna iti vā samanupaśyati na dharmadhātuḥ saṃkleśa iti vā vyavadāna iti vā samanupaśyati na manovijñānadhātuḥ saṃkleśa iti vā vyavadāna iti vā samanupaśyati na manodhātuḥ saṃsāra iti vā nirvāṇa iti vā samanupaśyati na dharmadhātuḥ saṃsāra iti vā nirvāṇa iti vā samanupaśyati na manovijñānadhātuḥ saṃsāra iti vā nirvāṇa iti vā samanupaśyati yad api cakṣurūpacakṣurvijñānasaṃsparśapratyayād utpadyate vedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā tad api na nityam iti vā nānityam iti vā samanupaśyati evaṃ na sukham iti vā na duḥkham iti vā samanupaśyati nātmeti vā nānātmeti vā samanupaśyati na śāntam iti vā nāśāntam iti vā samanupaśyati na śūnyam iti vā nāśūnyam iti vā samanupaśyati na nimittam iti vā nānimittam iti vā samanupaśyati na praṇihitam iti vā nāpraṇihitam iti vā samanupaśyati na saṃskṛtam iti vā nāsaṃskṛtam iti vā samanupaśyati notpannam iti vā nānutpannam iti vā samanupaśyati na niruddham iti vā nāniruddham iti vā samanupaśyati na viviktam iti vā nāviviktam iti vā samanupaśyati na kuśalam iti vā nākuśalam iti vā samanupaśyati na sāvadyam iti vā nānavadyam iti vā samanupaśyati na sāsravam iti vā nānāsravam iti vā samanupaśyati na saṃkleśam iti vā na niḥkleśam iti vā samanupaśyati na laukikam iti vā na lokottaram iti vā samanupaśyati na saṃkleśam iti vā na vyavadāṇam iti vā samanupaśyati na saṃsāram iti vā na nirvānam iti vā samanupaśyati yad api śrotraśabdaśrotravijñānasaṃsparśapratyayād utpadyate vedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā tad api na nityam iti vā nānityam iti vā samanupaśyati na śāntam iti vā nāśāntam iti vā samanupaśyati na śūnyam iti vā nāśūnyam iti vā samanupaśyati na nimittam iti vā nānimittam iti vā samanupaśyati na praṇihitam iti vā nāpraṇihitam iti vā samanupaśyati na saṃskṛtam iti vā nāsaṃskṛtam iti vā samanupaśyati notpannam iti vā nānutpannam iti vā samanupaśyati na niruddham iti vā nāniruddham iti vā samanupaśyati na viviktam iti vā nāviviktam iti vā samanupaśyati na kuśalam iti vā nākuśalam iti vā samanupaśyati na sāvadyam iti vā nānavadyam iti vā samanupaśyati na sāsravam iti vā nānāsravam iti vā samanupaśyati na saṃkleśam iti vā na niḥkleśam iti vā samanupaśyati na laukikam iti vā na lokottaram iti vā samanupaśyati na saṃkleśam iti vā na vyavadāṇam iti vā samanupaśyati na saṃsāram iti vā na nirvānam iti vā samanupaśyati yad api ghrāṇagandhaghrāṇavijñānasaṃsparśapratyayād utpadyate vedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā tad api na nityam iti vā nānityam iti vā samanupaśyati na śāntam iti vā nāśāntam iti vā samanupaśyati na śūnyam iti vā nāśūnyam iti vā samanupaśyati na nimittam iti vā nānimittam iti vā samanupaśyati na praṇihitam iti vā nāpraṇihitam iti vā samanupaśyati na saṃskṛtam iti vā nāsaṃskṛtam iti vā samanupaśyati notpannam iti vā nānutpannam iti vā samanupaśyati na niruddham iti vā nāniruddham iti vā samanupaśyati na viviktam iti vā nāviviktam iti vā samanupaśyati na kuśalam iti vā nākuśalam iti vā samanupaśyati na sāvadyam iti vā nānavadyam iti vā samanupaśyati na sāsravam iti vā nānāsravam iti vā samanupaśyati na saṃkleśam iti vā na niḥkleśam iti vā samanupaśyati na laukikam iti vā na lokottaram iti vā samanupaśyati na saṃkleśam iti vā na vyavadāṇam iti vā samanupaśyati na saṃsāram iti vā na nirvānam iti vā samanupaśyati yad api jihvārasajihvāvijñānasaṃsparśapratyayād utpadyate vedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā tad api na nityam iti vā nānitaym iti vā samanupaśyati na śāntam iti vā nāśāntam iti vā samanupaśyati na śūnyam iti vā nāśūnyam iti vā samanupaśyati na nimittam iti vā nānimittam iti vā samanupaśyati na praṇihitam iti vā nāpraṇihitam iti vā samanupaśyati na saṃskṛtam iti vā nāsaṃskṛtam iti vā samanupaśyati notpannam iti vā nānutpannam iti vā samanupaśyati na niruddham iti vā nāniruddham iti vā samanupaśyati na viviktam iti vā nāviviktam iti vā samanupaśyati na kuśalam iti vā nākuśalam iti vā samanupaśyati na sāvadyam iti vā nānavadyam iti vā samanupaśyati na sāsravam iti vā nānāsravam iti vā samanupaśyati na saṃkleśam iti vā na niḥkleśam iti vā samanupaśyati na laukikam iti vā na lokottaram iti vā samanupaśyati na saṃkleśam iti vā na vyavadāṇam iti vā samanupaśyati na saṃsāram iti vā na nirvānam iti vā samanupaśyati yad api kāyaspraṣṭavyakāyavijñānasaṃsparśapratyayād utpadyate vedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā tad api na nityam iti vā nānityam iti vā samanupaśyati na sukham iti na duḥkham iti nātmeti nānātmeti samanupaśyati na śāntam iti vā nāśāntam iti vā samanupaśyati na śūnyam iti vā nāśūnyam iti vā samanupaśyati na nimittam iti vā nānimittam iti vā samanupaśyati na praṇihitam iti vā nāpraṇihitam iti vā samanupaśyati na saṃskṛtam iti vā nāsaṃskṛtam iti vā samanupaśyati notpannam iti vā nānutpannam iti vā samanupaśyati na niruddham iti vā nāniruddham iti vā samanupaśyati na viviktam iti vā nāviviktam iti vā samanupaśyati na kuśalam iti vā nākuśalam iti vā samanupaśyati na sāvadyam iti vā nānavadyam iti vā samanupaśyati na sāsravam iti vā nānāsravam iti vā samanupaśyati na saṃkleśam iti vā na niḥkleśam iti vā samanupaśyati na laukikam iti vā na lokottaram iti vā samanupaśyati na saṃkleśam iti vā na vyavadāṇam iti vā samanupaśyati na saṃsāram iti vā na nirvānam iti vā samanupaśyati yad api kāyaspraṣṭavyakāyavijñānasaṃsparśapratyayād utpadyate vedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā tad api na saṃsāram iti vā na nirvāṇam iti vā samanupaśyati yad api manodharmamanovijñānasaṃsparśapratyayād utpadyate vedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā tad api na nityam iti vā nānityam iti vā samanupaśyati na sukham iti na duḥkham iti nātmeti nānātmeti samanupaśyati na śāntam iti vā nāśāntam iti vā samanupaśyati na śūnyam iti vā nāśūnyam iti vā samanupaśyati na nimittam iti vā nānimittam iti vā samanupaśyati na praṇihitam iti vā nāpraṇihitam iti vā samanupaśyati na saṃskṛtam iti vā nāsaṃskṛtam iti vā samanupaśyati notpannam iti vā nānutpannam iti vā samanupaśyati na niruddham iti vā nāniruddham iti vā samanupaśyati na viviktam iti vā nāviviktam iti vā samanupaśyati na kuśalam iti vā nākuśalam iti vā samanupaśyati na sāvadyam iti vā nānavadyam iti vā samanupaśyati na sāsravam iti vā nānāsravam iti vā samanupaśyati na saṃkleśam iti vā na niḥkleśam iti vā samanupaśyati na laukikam iti vā na lokottaram iti vā samanupaśyati na saṃkleśam iti vā na vyavadāṇam iti vā samanupaśyati na saṃsāram iti vā na nirvānam iti vā samanupaśyati iti duḥkhe 'nvayajñānakṣāntiḥ (PSP1: 105) tat kasya hetoḥ tathā hi bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran prajñāpāramitāṃ prajñāpāramitānāma taṃ ca bodhisattvaṃ tat ca bodhisattvanāma na samanupaśyati saṃskṛte vā dhātāv asaṃskṛte vā dhātau tathā hi subhūte bodhisattvaḥ prajñāpāramitāyāṃ caran naitān sarvadharmān kalpayati na vikalpayati so 'vikalpe dharme sthitvā smṛtyupasthānāni bhāvayati prajñāpāramitāyāṃ caran na prajñāpāramitāṃ nāpi prajñāpāramitānāma samanupaśyati na bodhisattvaṃ nāpi bodhisattvanāma samanupaśyati evaṃ samyakprahāṇarddhipādendriyabalabodhyaṅgamārgapāramitātathāgatabalavaiśāradyapratisaṃvidaṣṭādaśāveṇikān buddhadharmān bhāvayati prajñāpāramitāyāṃ caran na prajñāpāramitāṃ nāpi prajñāpāramitānāma samanupaśyati na bodhisattvaṃ nāpi bodhisattvanāma samanupaśyati anyatra sarvākārajñatā manasikārāt iti duḥkhe 'nvayajñānam tathā hi tena prajñāpāramitāyāṃ caratā dharmalakṣaṇaṃ pratividdhaṃ bhavati yac ca dharmāṇāṃ lakṣaṇaṃ tan na saṃkliśyate na vyavadāyate evaṃ hi subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā nāmasāṃketikī dharmaprajñaptir anuboddhavyā iti samudaye dharmakṣāntiḥ sa nāmasāṃketikyā dharmaprajñaptyā avabudhya na rūpam abhinivekṣyate na vedanām abhinivekṣyate na saṃjñām abhinivekyate na saṃskārān abhinivekṣyate na vijñānam abhinivekṣyate (PSP1: 106) na cakṣur abhinivekṣyate na rūpam abhinivekṣyate na cakṣurvijñānam abhinivekṣyate na cakṣuḥsaṃsparśam abhinivekṣyate yad api cakṣuḥsaṃsparśapratyayotpannaṃ vedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā tad api nābhinivekṣyate na śrotram abhinivekṣyate na śabdaṃ na śrotravijñānaṃ na śrotrasaṃsparśaṃ yad api śrotrasaṃsparśapratyayotpannaṃ vedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā tad api nābhinivekṣyate na ghrāṇam abhinivekṣyate na gandhaṃ na ghrāṇavijñānaṃ na ghrāṇasaṃsparśaṃ yad api ghrāṇasaṃsparśapratyayotpannaṃ vedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā tad api nābhinivekṣyate na jihvām abhinivekṣyate na rasaṃ na jihvāvijñānaṃ na jihvāsaṃsparśaṃ yad api jihvāsaṃsparśapratyayotpannaṃ vedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā tad api nābhinivekṣyate na kāyam abhinivekṣyate na spraṣṭavyaṃ na kāyaṃ na kāyavijñānaṃ na kāyasaṃsparśaṃ yad api kāyasaṃsparśapratyayotpannaṃ vedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā tad api nābhinivekṣyate na mano abhinivekṣyate na dharmam na manovijñānaṃ na manaḥsaṃsparśaṃ yad api manaḥsaṃsparśapratyayotpannaṃ vedayitaṃ sukhaṃ vā duḥkhaṃ vā aduḥkhāsukhaṃ vā tad api nābhinivekṣyate nāpi saṃskṛtadhātum abhinivekṣyate nāpy asaṃskṛtadhātum abhinivekṣyate iti samudaye dharamjñānam sa na dānapāramitām abhinivekṣyate na śīlapāramitām abhinivekṣyate na kṣāntipāramitām abhinivekṣyate na vīryapāramitām abhinivekṣyate na dhyānapāramitām abhinivekṣyate na prajñāpāramitām abhinivekṣyate na nāmāpi na lakṣaṇam api tāsām abhinivekṣyate na kāye 'bhinivekṣyate nā māṃsacakṣuṣy abhinivekṣyate na divyacakṣuṣy abhinivekṣyate na prajñācakṣuṣy abhinivekṣyate na dharmacakṣuṣy abhinivekṣyate na buddhacakṣuṣy abhinivekṣyate nābhijñāsv abhinivekṣyate nādhyātmaśūnyatāyām abhinivekṣyate na bahirdhāśūnyatāyām abhinivekṣyate nādhyātmabahirdhāśūnyatāyām abhinivekṣyate na śūnyatāśūnyatāyāṃ na mahāśūnyatāyāṃ na paramārthaśūnyatāyāṃ na saṃskṛtaśūnyatāyāṃ nāsaṃskṛtaśūnyatāyāṃ nātyantaśūnyatāyāṃ nānavarāgraśūnyatāyāṃ nānavakāraśūnyatāyāṃ na prakṛtiśūnyatāyāṃ na sarvadharmaśūnyatāyāṃ na svalakṣaṇaśūnyatāyāṃ nānupalambhaśūnyatāyāṃ nābhāvasvabhāvaśūnyatāyāṃ na bhāvaśūnyatāyāṃ (PSP1: 107) nābhāvaśūnyatāyāṃ na svabhāvaśūnyatāyāṃ na parabhāvaśūnyatāyām abhinivekṣyate na tathatāyāṃ na bhūtakoṭyāṃ na dharmadhātau na sattvaparipāke na buddhakṣetrapariśuddhau nopāyakauśalye 'bhinivekṣyate tat kasya hetoḥ tathā hi te sarvadharmā na saṃvidyante yaś cābhinivikśeta yena cābhiniviśeta yatra cābhiniviśeta iti samudaye 'nvayajñānakṣāntiḥ evaṃ hi subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāñ carann anabhiniviṣṭaḥ sarvadharmeṣu dānapāramitayā vivarddhate śīlapāramitayā vivarddhate kṣāntipāramitayā vivarddhate vīryapāramitayā vivarddhate dhyānapāramitayā vivarddhate prajñāpāramitayā vivarddhate bodhisattvaniyāmam avakrāmati iti samudaye 'nvayajñānam evaṃ hi subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann avinivartanīyāṃ bhūmim avakrāmati iti nirodhe dharamjñānakṣāntiḥ evaṃ caran subhūte bodhisattvo mahāsattvo 'bhijñāḥ paripūrayati abhijñāḥ paripūrya buddhakṣetreṇa buddhakṣetraṃ saṃkrāmati satvāṃś ca paripācayati buddhāṃś ca bhagavataḥ satkaroti gurūkaroti mānayati tenaiva kuśalamūlena teṣāṃ buddhānāṃ bhagavatāṃ cāntika upapadyate dharmaṃ ca śṛṇoti śrutāś cāsya dharmā na jātūcchetsyante yāvad ā bodhimaṇḍād iti dhāraṇīmukhāni pratilapsyate samādhimukhāni pratilapsyate evaṃ hi subhūte bodhisattvena mahāsattvena rpajñāpāramitāyāṃ caratā nāmasāṃketikī dharmaprajñaptir anuboddhavyā iti nirodhe dharmajñānam (PSP1: 108) tat kiṃ manyase subhūte yad ucyate bodhisattvo mahāsattva iti api tu rūpaṃ bodhisattva iti vedanā bodhisattva iti saṃjñā bodhisattva iti saṃskārā bodhisattva iti vijñānaṃ bodhisattva iti tat kiṃ manyase subhūte 'nyatra rūpād bodhisattva iti anyatra vedanāyā bodhisattva iti anyatra saṃjñāyā bodhisattva iti anyatra saṃskārebhyo bodhisattva iti anyatra vijñānād bodhisattva iti tat kiṃ manyase subhūte rūpe bodhisattva iti vedanāyāṃ bodhisattva iti saṃjñāyāṃ bodhisattva iti saṃskāreṣu bodhisattva iti vijñāne bodhisattva iti tat kiṃ manyase subhūte bodhisattve rūpam iti bodhisattve vedaneti bodhisattve saṃjñeti bodhisattve saṃskārā iti bodhisattve vijñānam iti tat kiṃ manyase subhūte arūpo bodhisattva iti avedanā bodhisattva iti asaṃjñā bodhisattva iti asaṃskārā bodhisattva iti avijñānaṃ bodhisattva iti tat kiṃ manyase subhūte cakṣur bodhisattvo 'nyatra cakṣuṣaś cakṣuṣi bodhisattvo bodhisattve cakṣur acakṣuṣko bodhisattva iti śrotraṃ bodhisattvo 'nyatra śrotrāc chrotre bodhisattvo bodhisattve śrotram aśrotro bodhisattva iti ghrāṇaṃ bodhisattvo 'nyatra ghrāṇāc ghrāṇe bodhisattvo bodhisattve ghrāṇam aghrāṇo bodhisattva iti jihvā bodhisattvo 'nyatra jihvāyā jihvāyāṃ bodhisattvo bodhisattve jihvā ajihvo bodhisattva iti kāyo bodhisattvo 'nyatra kāyāt kāye bodhisattvo bodhisattve kāyo 'kāyo bodhisattva iti mano bodhisattvo 'nyatra manaso manasi bodhisattvo bodhisattve mano 'mananā bodhisattva iti subhūtir āha no hīdam bhagavan bhagavān āha tat kiṃ manyase subhūte rūpaṃ bodhisattvo 'nyatra rūpād rūpe bodhisattvo bodhisattve rūpam arūpo bodhisattva iti śabdo bodhisattvo 'nyatra śabdāt śabde bodhisattvo bodhisattve śabdo aśabdo bodhisattva iti gandho bodhisattvo 'nyatra gandhād gandhe bodhisattvo bodhisattve gandho agandho bodhisattva iti raso bodhisattvo 'nyatra rasād rase bodhisattvo bodhisattve raso araso bodhisattva iti sparśo bodhisattvo 'nyatra sparśād sparśe bodhisattvo bodhisattve sparśo asparśo bodhisattva iti dharmo bodhisattvo 'nyatra dharmād dharme bodhisattvo bodhisattve dharmo adharmo bodhisattva iti tat kiṃ manyase subhūte cakṣūrūpacakṣurvijñānāni bodhisattvo 'nyatra ebhya eṣu saḥ etāni tasmin vinā cakṣūrūpacakṣurvijñānair bodhisattva iti tat kiṃ manyase (PSP1: 109) subhūte śrotraśabdaśrotravijñānāni bodhisattvo anyatra ebhya eṣu saḥ etāni tasmin vinā śrotraśabdaśrotravijñānair bodhisattva iti tat kiṃ manyase subhūte ghrāṇagandhaghrāṇavijñānāni bodhisattvo anyatra ebhya eṣu saḥ etāni tasmin vinā ghrāṇagandhaghrāṇavijñānānair bodhisattva iti tat kiṃ manyase subhūte jihvārasajihvāvijñānāni bodhisattvo anyatra ebhya eṣu saḥ etāni tasmin vinā jihvārasajihvāvijñānānair bodhisattva iti tat kiṃ manyase subhūte kāyaspraṣṭavyakāyavijñānāni bodhisattvo anyatra ebhya eṣu saḥ etāni tasmin vinā kāyaspraṣṭavyakāyavijñānānair bodhisattva iti tat kiṃ manyase subhūte manodharmamanovijñānāni bodhisattvo anyatra ebhya eṣu saḥ etāni tasmin vinā manodharmamanovijñānānair bodhisattva iti subhūtir āha no hīdaṃ bhagavan bhagavān āha tat kiṃ manyase subhūte pṛthivīdhātur bodhisattvo 'nyatra pṛthivīdhātos tatra bodhisattva bodhisattve pṛthivīdhātur apṛthivīdhātuko bodhisattva iti tat kiṃ manyase subhūte abdhātur bodhisattvo 'nyatra abdhātos tatra bodhisattva bodhisattve abdhātur anabdhātuko bodhisattva iti tat kiṃ manyase subhūte tejodhātur bodhisattvo 'nyatra tejodhātos tatra bodhisattva bodhisattve tejodhātur atejodhātuko bodhisattva iti tat kiṃ manyase subhūte vāyudhātur bodhisattvo 'nyatra vāyudhātos tatra bodhisattva bodhisattve vāyudhātur avāyudhātuko bodhisattva iti tat kiṃ manyase subhūte ākāśadhātur bodhisattvo 'nyatra ākāśadhātos tatra bodhisattva bodhisattve ākāśadhātur anākāśadhātuko bodhisattva iti tat kiṃ manyase subhūte vijñānadhātur bodhisattvo 'nyatra vijñānadhātos tatra bodhisattva bodhisattve vijñānadhātur avijñānadhātuko bodhisattva iti subhūtir āha no hīdaṃ bhagavan bhagavān āha tat kiṃ manyase subhūte avidyā bodhisattvo 'nyatrāvidyāyāḥ avidyāyāṃ bodhisattvo bodhisatte 'vidyā 'navidyā bodhisattva iti tat kiṃ manyase subhūte saṃskārā bodhisattvo 'nyatra saṃskārebhyaḥ saṃskāreṣu bodhisattvo bodhisattve saṃskārā asaṃskārā bodhisattva iti tat kiṃ manyase subhūte vijñānaṃ bodhisattvo 'nyatra vijñānād vijñāne bodhisattvo bodhisattve vijñānam avijñānaṃ bodhisattva iti tat kiṃ manyase subhūte nāmarūpaṃ bodhisattvo 'nyatra nāmarūpād nāmarūpe bodhisattvo bodhisattve nāmarūpaṃ anāmarūpaṃ bodhisattva iti tat kiṃ manyase subhūte ṣaḍāyatanāni bodhisattvo 'nyatra ṣaḍāyatanānebhyaḥ ṣaḍāyatanāneṣu bodhisattvo bodhisattve ṣaḍāyatanāny aṣaḍāyatanāni bodhisattva iti tat kiṃ manyase subhūte sparśo bodhisattvo 'nyatra sparśāt sparśe bodhisattvo bodhisattve sparśo 'sparśo bodhisattva iti tat kiṃ manyase subhūte vedanā bodhisattvo 'nyatra vedanāyā vedanāyāṃ bodhisattvo bodhisattve vedanā avedanā bodhisattva iti tat kiṃ manyase subhūte tṛṣṇā bodhisattvo 'nyatra tṛṣṇāyāḥ tṛṣṇāyāṃ bodhisattvo bodhisattve tṛṣṇā atṛṣṇā bodhisattva iti tat kiṃ manyase subhūte upādānaṃ bodhisattvo 'nyatra upādānād upādāne bodhisattvo bodhisattve upādānam anupādānaṃ bodhisattva iti tat kiṃ manyase subhūte bhavo bodhisattvo 'nyatra bhavād bhave bodhisattvo bodhisattve bhavo 'bhavo bodhisattva iti tat kiṃ manyase subhūte jātir bodhisattvo 'nyatra jāter jātau bodhisattvo bodhisattve jātir ajātir bodhisattva iti tat kiṃ manyase subhūte jarāmaraṇaṃ bodhisattvo 'nyatra jarāmaraṇād jarāmaraṇe bodhisattvo bodhisattve jarāmaraṇam ajarāmaraṇaṃ bodhisattva iti subhūtir āha no hīdaṃ bhagavan iti nirodhe 'nvayajñānakṣāntiḥ bhagavān āha tat kiṃ manyase subhūte 'pi nu yā rūpasya tathatā sā bodhisattvo 'nyatra rūpatathatāyāṃ rūpatathatāyāṃ bodhisattvo bodhisattve rūpatathatā arūpatathatā bodhisattva iti tat kiṃ manyase subhūte yā vedanātathatā sā bodhisattvo 'nyatra vedanātathatāyā vedanātathatāyāṃ bodhisattvo bodhisattve vedanātathatā avedanātathatā bodhisattva iti tat kiṃ manyase subhūte yā saṃjñātathatā sā bodhisattvo 'nyatra saṃjñātathatāyā saṃjñātathatāyāṃ bodhisattvo bodhisattve saṃjñātathatā asaṃjñātathatā bodhisattva iti tat kiṃ manyase subhūte yā saṃskāratathatā sā bodhisattvo 'nyatra saṃskāratathatāyā saṃskāratathatāyāṃ bodhisattvo bodhisattve saṃskāratathatā asaṃskāratathatā bodhisattva iti tat kiṃ manyase subhūte yā vijñānatathatā sā bodhisattvo 'nyatra vijñānatathatāyā vijñānatathatāyāṃ bodhisattvo bodhisattve vijñānatathatā avijñānatathatā bodhisattva iti (PSP1: 110) subhūtir āha no hīdaṃ bhagavan bhagavān āha tat kiṃ manyase subhūte yadi vyasteṣu na bodhisattvaḥ samasteṣu bhavatu yā skandhatathatā sā bodhisattvo 'nyatra skandhatathatāyāḥ skandhatathatāyāṃ bodhisattvo bodhisattve skandhatathatā askandhatathatā bodhisattva iti subhūtir āha no hīdaṃ bhagavan bhagavān āha tat kiṃ manyase subhūte yā cakṣūrūpacakṣurvijñānatathatā sā bodhisattvo 'nyatra cakṣūrūpacakṣurvijñānatathatāyāś cakṣurūpacakṣurvijñānatathatāyāṃ bodhisattvo bodhisattve cakṣūrūpacakṣurvijñānatathatā acakṣūrūpacakṣurvijñānatathatā bodhisattva iti evaṃ śrotraśabdaśrotravijñānatathatā, ghrāṇagandhaghrāṇavijñānatathatā, jihvārasajihvāvijñānatathatā kāyaspraṣṭavyakāyavijñānatathatā, manodharmamamovijñānatathatā subhūtir āha no hīdaṃ bhagavan bhagavān āha tat kiṃ manyase subhūte yā pṛthivīdhātutathatā sā bodhisattvo 'nyatra pṛthivīdhātutathatāyāḥ pṛthivīdhātutathatāyāṃ bodhisattvo bodhisattve pṛthivīdhātutathatā apṛthivīdhātutathatā bodhisattva iti tat kiṃ manyase subhūte yā abdhātutathatā sā bodhisattvo 'nyatra abdhātutathatāyā abdhātutathatāyāṃ bodhisattvo bodhisattve abdhātutathatā anabdhātutathatā bodhisattva iti tat kiṃ manyase subhūte yā tejodhātutathatā sā bodhisattvo 'nyatra tejodhātutathatāyāḥ tejodhātutathatāyāṃ bodhisattvo bodhisattve tejodhātutathatā atejodhātutathatā bodhisattva iti tat kiṃ manyase subhūte yā vāyudhātutathatā sā bodhisattvo 'nyatra vāyudhātutathatāyāḥ vāyudhātutathatāyāṃ bodhisattvo bodhisattve vāyudhātutathatā avāyudhātutathatā bodhisattva iti tat kiṃ manyase subhūte yākāśadhātutathatā sā bodhisattvo 'nyatra ākāśadhātutathatāyāḥ ākāśadhātutathatāyāṃ bodhisattvo bodhisattve ākāśadhātutathatā anākāśadhātutathatā bodhisattva iti tat kiṃ manyase subhūte vijñānadhātutathatā sā bodhisattvo 'nyatra vijñānadhātutathatāyāḥ vijñānadhātutathatāyāṃ bodhisattvo bodhisattve vijñānadhātutathatā avijñānadhātutathatā bodhisattva iti subhūtir āha no hīdaṃ bhagavan bhagavān āha tat kiṃ manyase subhūte yadi vyasteṣu dhātuṣu na bodhisattvaḥ samasteṣu bhavatu yā dhātutathatā sā bodhisattvo 'nyatra dhātutathatāyāḥ dhātutathatāyāṃ bodhisattvo bodhisattve dhātutathatā adhātutathatā bodhisattva iti subhūtir āha no hīdaṃ bhagavan bhagavān āha tat kiṃ manyase subhūte yā cakṣustathatā sā bodhisattvo 'nyatra cakṣustathatāyāś cakṣustathatāyāṃ bodhisattvo bodhisattve cakṣustathatā acakṣustathatā bodhisattva iti evaṃ yā śrotratathatā ghrāṇatathatā jihvātathatā kāyatathatā tat kiṃ manyase subhūte yā manastathatā sā bodhisattvo 'nyatra manastathatāyā manastathatāyāṃ bodhisattvo bodhisattve manastathatā (PSP1: 111) amanastathatā bodhisattva iti tat kiṃ manyase subhūte yā rūpatathatā sā bodhisattvo 'nyatra rūpatathatāyā rūpatathatāyāṃ bodhisattvo bodhisattve rūpatathatā arūpatathatā bodhisattva iti tat kiṃ manyase subhūte yā śabdatathatā sā bodhisattvo 'nyatra śabdatathatāyā śabdatathatāyāṃ bodhisattvo bodhisattve śabdatathatā aśabdatathatā bodhisattva iti tat kiṃ manyase subhūte yā gandhatathatā sā bodhisattvo 'nyatra gandhatathatāyā gandhatathatāyāṃ bodhisattvo bodhisattve gandhatathatā agandhatathatā bodhisattva iti tat kiṃ manyase subhūte yā rasatathatā sā bodhisattvo 'nyatra rasatathatāyā rasatathatāyāṃ bodhisattvo bodhisattve rasatathatā arasatathatā bodhisattva iti tat kiṃ manyase subhūte yā spraṣṭavyatathatā sā bodhisattvo 'nyatra spraṣṭavyatathatāyā spraṣṭavyatathatāyāṃ bodhisattvo bodhisattve spraṣṭavyatathatā aspraṣṭavyatathatā bodhisattva iti tat kiṃ manyase subhūte yā dharmatathatā sā bodhisattvo 'nyatra dharmatathatāyā dharmatathatāyāṃ bodhisattvo bodhisattve dharmatathatā adharmatathatā bodhisattva iti yadi subhūte vyasteṣv āyataneṣu na bodhisattvaḥ samasteṣu bhavatu yā subhūte āyatanatathatā sā bodhisattvo 'nyatrāyatanatathatāyā āyatanatathatāyāṃ bodhisattvo bodhisattve āyatanatathatā anāyatanatathatā bodhisattva iti subhūtir āha no hīdaṃ bhagavan bhāgavān āha tat kiṃ manyase subhūte avidyātathatā sā bodhisattvo 'nyatrāvidyātathatāyā avidyātathatāyāṃ bodhisattvo bodhisattve avidyātathatā anavidyātathatā bodhisattvaḥ evaṃ yā saṃskāratathatā vijñānatathatā nāmarūpatathatā ṣaḍāyatanatathatā sparśatathatā vedanātathatā tṛṣṇātathatā upādānatathatā bhavatathatā jātitathatā jarāmaraṇatathatā yadi vyasteṣu pratītyasamutpādāṅgeṣu na bodhisattvaḥ samasteṣu bhavatu yā pratītyasamutpādatathatā bodhisattvo 'nyatra pratītyasamutpādatathatāyāḥ pratītyasamutpādatathatāyāṃ bodhisattvo bodhisattve pratītyasamutpādatathatā apratītyasamutpādatathatā bodhisattva iti subhūtir āha no hīdaṃ bhagavan kiṃ punas tvaṃ subhūte 'rthavaśam upādāyevaṃ vadasi na rūpaṃ bodhisattva iti na vedanā na saṃjñā na saṃskārā na vijñānaṃ, na pṛthivīdhātur nābdhātur na tejodhātur na vāyudhātur nākāśadhātur na vijñānadhātuḥ, na rūpāṇi na śabdā na gandhā na rasā na spraṣṭavyāni na dharmāḥ, na cakṣur na śrotraṃ na ghrāṇaṃ na jihvā na kāyo na manaḥ, na cakṣūrūpacakṣurvijñānaṃ na śrotraśabdaśrotravijñānaṃ na ghrāṇagandhaghrāṇavijñānaṃ na jihvārasajihvāvijñānaṃ na kāyaspraṣṭavyakāyavijñānaṃ na manodharmamanovijñānaṃ nāvidyā evaṃ na saṃskāravijñānanāmarūpaṣaḍāyatanasparśavedanātṛṣṇopādānabhavajātijarāmaraṇaṃ bodhisattva iti yāvan na skandhadhātvāyatanapratītyasamutpādo bodhisattva iti na rūpatathatā (PSP1: 112) bodhisattva iti na vedanātathatā na saṃjñātathatā na saṃskāratathatā na vijñānatathatā, na pṛthivīdhātutathatā nābdhātutathatā na tejodhātutathatā na vāyudhātutathatā nākāśadhātutathatā na vijñānadhātutathatā, na cakṣūstathatā na śrotratathatā na ghrāṇatathatā na jihvātathatā na kāyatathatā na manastathatā na rūpatathatā na śabdatathatā na gandhatathatā na rasatathatā na spraṣṭavyatathatā na dharmatathatā na cakṣūrūpacakṣurvijñānatathatā na śrotraśabdaśrotravijñānatathatā na ghrāṇagandhaghrāṇavijñānatathatā na jihvārasajihvāvijñānatathatā na kāyaspraṣṭavyakāyavijñānatathatā na manodharmanomanovijñānatathatā nāvidyātathatā na saṃskāratathatā na vijñānatathatā na nāmarūpatathatā na ṣaḍāyatanatathatā na sparśatathatā na vedanātathatā na tṛṣṇātathatā na upādānatathatā na bhavatathatā na jātitathatā na jarāmaraṇatathatā, yāvan na skandhadhātvāyatanatathatā na pratītyasamutpādatathatā bodhisattva iti subhūtir āha atyantatayā bhagavan bodhisattvo na vidyate nopalabhyate tat kuto rūpaṃ bodhisattvo bhaviṣyati vedanā saṃjñā saṃskārā vijñānam bodhisattvo bhaviṣyati atyantatayā bhagavan bodhisattvo na vidyate nopalabhyate tat kutaḥ pṛthivīdhātu bodhisattvo bhaviṣyati evam abdhātus tejodhātur vāyudhātur ākāśadhātur vijñānadhātur bodhisattvo bhaviṣyati atyantatayā bhagavan bodhisattvo na vidyate nopalabhyate tat kuto rūpam bodhisattvo bhaviṣyati evaṃ śabdo gandho raso spraṣṭavyam dharmo bodhisattvo bhaviṣyaty evañ cakṣuḥ śrotraṃ ghrāṇaṃ jihvā kāyo mano bodhisattvo bhaviṣyati tat kutaś cakṣūrūpacakṣurvijñānāni bodhisattvo bhaviṣyati evaṃ śrotraśabdaśrotravijñānāni ghrāṇagandhaghrāṇavijñānāni jihvārasajihvāvijñānāni kāyaspraṣṭavyakāyavijñānāni manodharmamanovijñānāni bodhisattvo bhaviṣyati avidyā bodhisattvo bhaviṣyati evaṃ saṃskārā vijñānaṃ nāmarūpaṃ ṣaḍāyatanāni sparśo vedanā tṛṣṇā upādānaṃ bhavo jātir jarāmaraṇaṃ bodhisattvo bhaviṣyati atyantatayā bhagavan bodhisattvo na vidyate nopalabhyate tat kutaḥ punar asya rūpatathatā upalabhyate vedanātathatā saṃjñātathatā saṃskāratathatā vijñānatathatā upalabhyate atyantatayā bhagavan bodhisattvo na vidyate nopalabhyate tat kutaḥ pṛthivīdhātutathatopalabhyate evam abdhātutathatopalabhyate tejodhātutathatopalabhyate vāyudhātutathatopalabhyate ākāśadhātutathatopalabhyate vijñānadhātutathatopalabhyate atyantatayā bhagavan bodhisattvo na vidyate nopalabhyate tat kuto rūpatathatopalabhyate evaṃ śabdatathatopalabhyate gandharathatopalabhyate rasatathatopalabhyate spraṣṭavyatathatopalabhyate dharmmatathatopalabhyate evaṃ cakṣustathatopalabhyate śrotratathatopalabhyate ghrāṇatathatopalabhyate jihvātathatopalabhyate kāyatathatopalabhyate manastathatopalabhyate evaṃ cakṣūrūpacakṣurvijñānatathatopalapsyate (PSP1: 113) śrotraśabdaśrotravijñānatathatopalapsyate ghrāṇagandhaghrāṇavijñānatathatopalapsyate jihvārasajihvāvijñānatathatopalapsyate kāyaspraṣṭavyakāyavijñānatathatopalapsyate manodharammanovijāñnatathatopalapsyate atyantatayā bhagavan bodhisattvo na vidyate nopalabhyate tat kuto 'syāvidyātathatopalapsyate evaṃ saṃskāratathatopalapsyate vijñānatathatopalapsyate nāmarūpatathatopalapsyate ṣaḍāyatanatathatopalapsyate sparśatathatopalapsyate vedanātathatopalapsyate tṛṣṇātathatopalapsyate upādānatathatopalapsyate bhavatathatopalapsyate jātitathatopalapsyate jarāmaraṇatathatopalapsyate evam ekaikaśaḥ skandhadhātvāyatanapratītyasamutpādeṣu vyastasamasteṣu atyantatayā bhagavan bodhisattvo na vidyate nopalabhyate tat kuto 'sya skandhadhātvāyatanapratītyasamutpādatathatopalapsyate naitat sthānaṃ vidyate bhagavān āha sādhu sādhu subhūte evaṃ khalu subhūte bodhisattvena mahāsattvena sattvānupalabdhyā prajñāpāramitānupalabdhau śikṣitavyam iti nirodhe 'nvayajñānam bhagavān āha tat kiṃ manyase subhūte rupasyaitad adhivacanaṃ bodhisattva iti vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasyaitad adhivacanaṃ bodhisattva iti subhūtir āha no hīdaṃ bhagavan bhagavān āha tat kiṃ manyase subhūte rūpanityatāyā rūpānityatāyā etad adhivacanaṃ bodhisattva iti rūpasukhatāyā rūpaduḥkhatāyā rūpātmatāyā rūpātmatāyā rūpaśāntatāyā rūpaśāntatāyā etad adhivacanaṃ bodhisattva iti tat kiṃ manyase subhūte vedanānityatāyā vedanā'nityatāyā etad adhivacanaṃ bodhisattva iti vedanāsukhatāyā vedanāduḥkhatāyā vedanātmatāyā vedanā'nātmatāyā vedanāśāntatāyā vedanā'śāntatāyā evad adhivacanaṃ bodhisattva iti saṃjñāsukhatāyā saṃjñāduḥkhatāyā saṃjñātmatāyā saṃjñā'nātmatāyā saṃjñāśāntatāyā saṃjñā'śāntatāyā evad adhivacanaṃ bodhisattva iti saṃskārasukhatāyā saṃskāraduḥkhatāyā saṃskārātmatāyā saṃskārānātmatāyā saṃskāraśāntatāyā saṃskārāśāntatāyā evad adhivacanaṃ bodhisattva iti vijñānasukhatāyā vijñānaduḥkhatāyā vijñānātmatāyā vijñānānātmatāyā vijñānaśāntatāyā vijñānāśāntatāyā evad adhivacanaṃ bodhisattva iti tat kiṃ manyase subhūte rūpaśūnyatāyā rūpāśūnyatāyā rūpanimittatāyā rūpānimittatāyā rūpapraṇihitatāyā rūpāpraṇihitatāyā etad adhivacanaṃ bodhisattva iti evaṃ vedanā saṃjñā saṃskārāḥ tat kiṃ manyase subhūte vijñānaśūnyatāyā vijñānāśūnyatāyā vijñānanimittatāyā vijñānānimittatāyā vijñānapraṇihitatatāyā vijñānāpraṇihitatāyā etad adhivacanaṃ bodhisattva iti subhūtir āha no hīdaṃ bhagavan bhagavān āha kiṃ punas tvaṃ subhūte 'rthavaśaṃ pratītya evaṃ vadasi na rūpasya nityatādhivacanaṃ anityatādhivacanaṃ bodhisattva iti evaṃ na sukhādhivacanaṃ na duḥkhādhivacanaṃ (PSP1: 114) nātmādhivacanaṃ nānātmādhivacanaṃ nānātmādhivacanaṃ na śāntādhivacanaṃ na śūnyatādhivacanaṃ nāśūnyatādhivacanaṃ na nimittādhivacanaṃ nānimittādhivacanaṃ na rūpasya praṇihitādhivacanaṃ nāpraṇihitādhivacanaṃ bodhisattva iti na vedanāyā nityādhivacanaṃ anityatādhivacanaṃ bodhisattva iti evaṃ na sukhādhivacanaṃ na duḥkhādhivacanaṃ nātmādhivacanaṃ nānātmādhivacanaṃ nānātmādhivacanaṃ na śāntādhivacanaṃ na śūnyatādhivacanaṃ nāśūnyatādhivacanaṃ na nimittādhivacanaṃ nānimittādhivacanaṃ na vedanāyā praṇihitādhivacanaṃ nāpraṇihitādhivacanaṃ bodhisattva iti na saṃjñāyā nityādhivacanam anityatādhivacanaṃ bodhisattva iti evaṃ na sukhādhivacanaṃ na duḥkhādhivacanaṃ nātmādhivacanaṃ nānātmādhivacanaṃ nānātmādhivacanaṃ na śāntādhivacanaṃ na śūnyatādhivacanaṃ nāśūnyatādhivacanaṃ na nimittādhivacanaṃ nānimittādhivacanaṃ na saṃjñāyā praṇihitādhivacanaṃ nāpraṇihitādhivacanaṃ bodhisattva iti na saṃskārāṇāṃ nityādhivacanam anityatādhivacanaṃ bodhisattva iti evaṃ na sukhādhivacanaṃ na duḥkhādhivacanaṃ nātmādhivacanaṃ nānātmādhivacanaṃ nānātmādhivacanaṃ na śāntādhivacanaṃ na śūnyatādhivacanaṃ nāśūnyatādhivacanaṃ na nimittādhivacanaṃ nānimittādhivacanaṃ na saṃskārāṇāṃ praṇihitādhivacanaṃ nāpraṇihitādhivacanaṃ bodhisattva iti na vijñānasya nityādhivacanam anityatādhivacanaṃ bodhisattva iti evaṃ na sukhādhivacanaṃ na duḥkhādhivacanaṃ nātmādhivacanaṃ nānātmādhivacanaṃ nānātmādhivacanaṃ na śāntādhivacanaṃ na śūnyatādhivacanaṃ nāśūnyatādhivacanaṃ na nimittādhivacanaṃ nānimittādhivacanaṃ na vijñānasya praṇihitādhivacanaṃ nāpraṇihitādhivacanaṃ bodhisattva iti subhūtir āha atyantayā rūpaṃ na vidyate nopalabhyate kutī rūpādhivacanaṃ bodhisattvo bhaviṣyati atyantatayā bhagavann anitayṃ na vidyate nopalabhyate kuto vedanādhivacanaṃ bodhisattvo bhaviṣyati atyantatayā bhagavann anitayṃ na vidyate nopalabhyate kuto saṃjñādhivacanaṃ bodhisattvo bhaviṣyati atyantatayā bhagavann anitayṃ na vidyate nopalabhyate kuto saṃskārādhivacanaṃ bodhisattvo bhaviṣyati atyantatayā bhagavann anitayṃ na vidyate nopalabhyate kuto vijñānādhivacanaṃ bodhisattvo bhaviṣyati atyantatayā bhagavann anitayṃ na vidyate nopalabhyate atyantatayā bhagavan nityaṃ na vidyate nopalabhyate kuto rūpānityatādhivacanaṃ bodhisattvo bhaviṣyati atyantatayā bhagavann anityaṃ na vidyate nopalabhyate kuto rūpānityatādhivacanaṃ bodhisattvo bhaviṣyati evaṃ na sukhādhivacanaṃ na duḥkhādhivacanaṃ nātmādhivacanaṃ nānātmādhivacanaṃ śāntādhivacanaṃ nāśāntādhivacanaṃ na śūnyatādhivacanaṃ nāśūnyatādhivacanaṃ na nimittādhivacanaṃ nānimittādhivacanaṃ na praṇihitādhivacanaṃ nāpraṇihitādhivacanaṃ bodhisattvo bhaviṣyati evaṃ vedanāsaṃjñāsaṃskārāḥ atyantatayā bhagavan nityaṃ na vidyate nopalabhyate kuto vijñānanityatādhivacanaṃ bodhisattvo bhaviṣyati atyantatayā bhagavan nityaṃ na vidyate nopalabhyate kuto vijñānānityatādhivacanaṃ bodhisattvo bhaviṣyati evaṃ na skuhādhivacanaṃ na duḥkhādhivacanaṃ nātmādhivacanaṃ nānātmādhivacanaṃ nānātmādhivacanaṃ na śāntādhivacanaṃ na śūnyatādhivacanaṃ nāśūnyatādhivacanaṃ na nimittādhivacanaṃ nānimittādhivacanaṃ na rūpasya praṇihitādhivacanaṃ nāpraṇihitādhivacanaṃ bodhisattva bhaviṣyati bhagavān āha sādhu sādhu subhūte evaṃ hi subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā rūpādhivacanam anupalambhamānena vedanādhivacanam anupalambhamānena saṃjñādhivacanam anupalambhamānena saṃskārādhivacanam anupalambhamānena vijñānādhivacanam anupalambhamānena rūpasya nityānityādhivacanam anupalambhamānena sukhaduḥkhādhivacanam anupalambhamānena śāntāśāntādhivacanam anupalambhamānena śūnyatāśūnyatādhivacanam anupalambhamānena nimittānimittādhivacanam anupalambhamānena praṇihitāpraṇihitādhivacanam anupalambhamānena vedanāyā nityānityādhivacanam anupalambhamānena sukhaduḥkhādhivacanam anupalambhamānena śāntāśāntādhivacanam anupalambhamānena śūnyatāśūnyatādhivacanam anupalambhamānena nimittānimittādhivacanam anupalambhamānena praṇihitāpraṇihitādhivacanam anupalambhamānena saṃjñāyā nityānityādhivacanam anupalambhamānena sukhaduḥkhādhivacanam anupalambhamānena śāntāśāntādhivacanam anupalambhamānena śūnyatāśūnyatādhivacanam anupalambhamānena nimittānimittādhivacanam anupalambhamānena praṇihitāpraṇihitādhivacanam anupalambhamānena saṃskārāṇāṃ nityānityādhivacanam anupalambhamānena sukhaduḥkhādhivacanam anupalambhamānena śāntāśāntādhivacanam anupalambhamānena śūnyatāśūnyatādhivacanam anupalambhamānena nimittānimittādhivacanam anupalambhamānena praṇihitāpraṇihitādhivacanam anupalambhamānena vijñānasya nityānityādhivacanam anupalambhamānena sukhaduḥkhādhivacanam anupalambhamānena śāntāśāntādhivacanam anupalambhamānena śūnyatāśūnyatādhivacanam anupalambhamānena nimittānimittādhivacanam anupalambhamānena praṇihitāpraṇihitādhivacanam anupalambhamānena prajñāpāramitāyāṃ śikṣitavyam iti mārge dharmajñānakṣāntiḥ (PSP1: 115) yad api subhūte evaṃ vadasi nāhaṃ taṃ dharmaṃ samanupaśyāmi yad uta bodhisattva iti na hi subhūte dharmo dharmadhātuṃ samanupaśyati nāpi dharamdhātur dharmaṃ samanupaśyati iti mārge dharmajñānam na subhūte rūpadhātu dharmadhātuṃ samanupaśyati nāpi dharmadhātū rūpadhātuṃ samanupaśyati na vedanādhātur dharmadhātuṃ samanupaśyati nāpi dharmadhātur vedanādhātuṃ samanupaśyati na saṃjñādhātur dharmadhātuṃ samanupaśyati nāpi dharmadhātur saṃjñādhātuṃ samanupaśyati na saṃskāradhātur dharmadhātuṃ samanupaśyati nāpi dharmadhātur saṃskāradhātuṃ samanupaśyati na vijñānadhātur dharmadhātuṃ samanupaśyati nāpi dharmadhātur vijñānadhātuṃ samanupaśyati na cakṣurdhātur dharmadhātuṃ samanupaśyati nāpi dharmadhātur cakṣurdhātuṃ samanupaśyati na śrotradhātur dharmadhātuṃ samanupaśyati nāpi dharmadhātur śrotradhātuṃ samanupaśyati na ghrāṇadhātur dharmadhātuṃ samanupaśyati nāpi dharmadhātur ghrāṇadhātuṃ samanupaśyati na jihvādhātur dharmadhātuṃ samanupaśyati nāpi dharmadhātur jihvādhātuṃ samanupaśyati na kāyadhātur dharmadhātuṃ samanupaśyati nāpi dharmadhātur kāyadhātuṃ samanupaśyati na manodhātur dharmadhātuṃ samanupaśyati nāpi dharmadhātur manodhātuṃ samanupaśyati na rūpadhātur dharmadhātuṃ samanupaśyati nāpi dharmadhātur rūpadhātuṃ samanupaśyati na śabdadhātur dharmadhātuṃ samanupaśyati nāpi dharmadhātur śabdadhātuṃ samanupaśyati na gandhadhātur dharmadhātuṃ samanupaśyati nāpi dharmadhātur gandhadhātuṃ samanupaśyati na rasadhātur dharmadhātuṃ samanupaśyati nāpi dharmadhātur rasadhātuṃ samanupaśyati na spraṣṭavyadhātur dharmadhātuṃ samanupaśyati nāpi dharmadhātur spraṣṭavyadhātuṃ samanupaśyati na dharmadhātur dharmadhātuṃ samanupaśyati nāpi dharmadhātur dharmadhātuṃ samanupaśyati iti mārge 'nvayajñānakṣāntiḥ na subhūte saṃskṛtadhātur asaṃskṛtadhātuṃ samanupaśyati nāpy asaṃskṛtadhātuḥ saṃskṛtadhātuṃ samanupaśyati iti mārge 'nvayajñānam iti darśanamārgāvavādaḥ na ca subhūte saṃskṛtavyatirekeṇāsaṃskṛtaṃ śakyaṃ prajñapayitum nāpy asaṃskṛtavyatirekeṇa saṃskṛtaṃ śakyaṃ prajñapayitum evaṃ hi subhūte mahāsattvaḥ prajñāpāramitāyāṃ caran na kaścid dharmaṃ samanupaśyati asamanupaśyan nottrasyati na santrasyati na santrāsam āpadyate na cāsya kvacid dharme cittam avalīyate na vipratisārī bhavati mānasam tat kasya hetoḥ tathā hi subhūte mahāsattvaḥ prajñāpāramitāyāṃ caran rūpaṃ na samanupaśyati vedanāṃ na samanupaśyati saṃjñāṃ na samanupaśyati saṃskārān na samanupaśyati vijñānaṃ na samanupaśyati cakṣur na samanupaśyati śrotraṃ na samanupaśyati ghrāṇaṃ na samanupaśyati jihvāṃ na samanupaśyati kāyaṃ na samanupaśyati mano na samanupaśyati rūpaṃ na samanupaśyati śabdaṃ na samanupaśyati gandhaṃ na samanupaśyati rasaṃ na samanupaśyati spraṣṭavyaṃ na samanupaśyati dharmaṃ na samanupaśyati cakṣurvijñānadhātuṃ na samanupaśyati śrotravijñānadhātuṃ na samanupaśyati ghrāṇavijñānadhātuṃ na samanupaśyati jihvāvijñānadhātuṃ na samanupaśyati manovijñānadhātuṃ na samanupaśyati avidyāṃ na samanupaśyati saṃskāraṃ na samanupaśyati vijñānaṃ na samanupaśyati nāmarūpaṃ na samanupaśyati ṣaḍāyatanaṃ na samanupaśyati sparśaṃ na samanupaśyati vedanāṃ na samanupaśyati tṛṣṇāṃ na samanupaśyati upādānaṃ na samanupaśyati bhavaṃ na samanupaśyati jātiṃ na samanupaśyati jarāmaraṇaṃ na samanupaśyati rāgaṃ na samanupaśyati dveṣaṃ na samanupaśyati mohaṃ na samanupaśyati ātmānaṃ na samanupaśyati sattvajīvapoṣapuruṣapudgalamanujamānavakārakavedakajānakapaśyakān na samanupaśyati kāmadhātuṃ na samanupaśyati rūpadhātuṃ na samanupaśyati ārūpyadhātuṃ na samanupaśyati ākāśadhātuṃ (PSP1: 116) na samanupaśyati śrāvakaṃ na samanupaśyati pratyekabuddhaṃ na samanupaśyati bodhisattvaṃ na samanupaśyati śrāvakadharmān na samanupaśyati pratyekabuddhadharmān na samanupaśyati bodhisattvadharmān na samanupaśyati buddhaṃ na samanupaśyati buddhadharmān na samanupaśyati bodhiṃ na samanupaśyati yāvat sarvadharmān na samanupaśyati sarvadhrmān asamanupaśyan nottrasyati na santrasyati na santrāsamāpatsyate subhutir āha kena kāraṇena bhagavan mahāsattvasya cittaṃ nāvalīyate na saṃlīyate bhagavān āha tathā hi subhūte mahāsattvaś cittacaitasikān dharmān nopalabhate na samanupaśyati evaṃ hi subhūte mahāsattvasya cittaṃ nāvalīyate na saṃlīyate subhūtir āḥa kathaṃ bhagavan bodhisattvasya mahāsattvasya nottrasyati mānasam bhagavān āha tathā hi subhūte bodhisattvo mahāsattvo manaś ca manodhātuṃ ca nopalabhate na samanupaśyati evaṃ hi subhūte bodhisattvasya mahāsattvasya nottrasyati mānasam evaṃ hi subhūte bodhisattvena mahāsattvena sarvadharmānupalabdhyā prajñāpāramitāyāṃ caritavyam sacet subhūte bodhisattvo mahāsattvaḥ prajñāpāramitānucaraṃstāṃ prajñāpāramitāṃ nopalabhate na samanupaśyati tañ ca bodhisattvaṃ tac ca bodhisattvānāma tac ca bodhicittaṃ nopalabhate na samanupaśyati eṣa eva bodhisattvasya mahāsattvasyāvavādaḥ prajñāpāramitāyām eṣaivānuśāsanī atha khalu āyuṣmān subhūtir bhagavantam etad avocat rūpaṃ parijñātukāmena bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam vedanāṃ parijñātukāmena bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam saṃjñāṃ parijñātukāmena bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam saṃskārāṃ parijñātukāmena bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam vijñānaṃ parijñātukāmena bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam cakṣuḥ (PSP1: 117) parijñātukāmena bhagavan bodhisattvena prajñāpāramitāyāṃ śikṣitavyam śrotraṃ parijñātukāmena bhagavan bodhisattvena prajñāpāramitāyāṃ śikṣitavyam ghrāṇaṃ parijñātukāmena bhagavan bodhisattvena prajñāpāramitāyāṃ śikṣitavyam jihvāṃ parijñātukāmena bhagavan bodhisattvena prajñāpāramitāyāṃ śikṣitavyam kāyaṃ parijñātukāmena bhagavan bodhisattvena prajñāpāramitāyāṃ śikṣitavyam manaḥ parijñātukāmena bhagavan bodhisattvena prajñāpāramitāyāṃ śikṣitavyam rūpaṃ parijñātukāmena bhagavan bodhisattvena prajñāpāramitāyāṃ śikṣitavyam śabdaṃ parijñātukāmena bhagavan bodhisattvena prajñāpāramitāyāṃ śikṣitavyam gandhaṃ parijñātukāmena bhagavan bodhisattvena prajñāpāramitāyāṃ śikṣitavyam rasaṃ parijñātukāmena bhagavan bodhisattvena prajñāpāramitāyāṃ śikṣitavyam spraṣṭavyaṃ parijñātukāmena bhagavan bodhisattvena prajñāpāramitāyāṃ śikṣitavyam dharmaṃ parijñātukāmena bhagavan bodhisattvena prajñāpāramitāyāṃ śikṣitavyam cakṣurvijñānaṃ parijñātukāmena bhagavan bodhisattvena prajñāpāramitāyāṃ śikṣitavyam śrotravijñānaṃ parijñātukāmena bhagavan bodhisattvena prajñāpāramitāyāṃ śikṣitavyam ghrāṇavijñānaṃ parijñātukāmena bhagavan bodhisattvena prajñāpāramitāyāṃ śikṣitavyam jihvāvijñānaṃ parijñātukāmena bhagavan bodhisattvena prajñāpāramitāyāṃ śikṣitavyam kāyavijñānaṃ parijñātukāmena bhagavan bodhisattvena prajñāpāramitāyāṃ śikṣitavyam manovijñānaṃ parijñātukāmena bhagavan bodhisattvena prajñāpāramitāyāṃ śikṣitavyam cakṣuḥsaṃsparśāṃ cakṣuḥsaṃsparśajāṃ vedanāṃ parijñātukāmena bhagavan bodhisattvena prajñāpāramitāyāṃ śikṣitavyam śrotrasaṃskparśāṃ śrotrasaṃsparśajāṃ vedanāṃ parijñātukāmena bhagavan bodhisattvena prajñāpāramitāyāṃ śikṣitavyam ghrāṇasaṃskparśāṃ ghrāṇasaṃsparśajāṃ vedanāṃ parijñātukāmena bhagavan bodhisattvena prajñāpāramitāyāṃ śikṣitavyam jihvāsaṃskparśāṃ jihvāsaṃsparśajāṃ vedanāṃ parijñātukāmena bhagavan bodhisattvena prajñāpāramitāyāṃ śikṣitavyam kāyasaṃskparśāṃ kāyasaṃsparśajāṃ vedanāṃ parijñātukāmena bhagavan bodhisattvena prajñāpāramitāyāṃ śikṣitavyam manaḥsaṃsparśāṃ manaḥsaṃsparśajāṃ vedanāṃ parijñātukāmena bhagavan bodhisattvena prajñāpāramitāyāṃ śikṣitavyam rāgadveṣamohān prahātukāmena bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam evaṃ satkāyadṛṣṭiṃ śīlavrataparāmarśaṃ vicikitsāṃ kāmarāgaṃ vyāpādaṃ rūparāgam ārupyarāgaṃ saṃyojanānuśayaparyutthānāni prahātukāmena bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam punar aparaṃ caturo yogān oghān granthān upādānāni caturo viparyāsān prahātukāmena bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam daśākuśalān karmapathān prahātukāmena daśakuśalān karmapathān parijñātukāmena catvāri dhyātnāni catvāry apramāṇāni catasra ārūpyasamāpattīś catvāri smṛtyupashānāni catvāri samyakprahāṇāni catura ṛddhipādān pañcendriyāṇi pañca balāni sapta bodhyaṅgāni āryāṣṭāṃgamārgā catasraḥ pratisaṃvidaś catvāri vaiśāradyāni ṣaḍabhijñā daśatathāgatabalāni aṣṭādaśāveṇikān buddhadharmān paripūrayitukāmena bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyaṃ bodhyaṅgaṃ nāma samādhiṃ pratilabdhukāmena siṃhavikrīḍitaṃ samādhiṃ siṃhavijṛmbhitaṃ samādhiṃ sarvadhāraṇīmukhaṃ samādhiṃ śūraṃgamaṃ samādhiṃ ratnamudraṃ samādhiṃ candraprabhaṃ samādhiṃ candradhvajaketuṃ samādhiṃ sarvadharmamudrāgataṃ (PSP1: 118) samādhiṃ avalokitamudrāgataṃ samādhiṃ niyatadhvajaketuṃ samādhiṃ vajropamaṃ samādhiṃ sarvadharmapraveśamukhaṃ samādhiṃ samādhirājaṃ samādhiṃ gaganagañjamudraṃ samādhiṃ balaviśuddhaṃ samādhiṃ samudgataṃ samādhiṃ sarvadharmaniruktiniyatapraveśaṃ samādhiṃ sarvadharmajñānamudrāpraveśaṃ samādhiṃ saradharmamudrādhāraṇīmukhaṃ samādhiṃ sarvadharmāsaṃpramoṣaṃ samādhiṃ sarvadharmasamavasaraṇākāramudraṃ samādhiṃ ākāśāvasthitaṃ samādhiṃ trimaṇḍalapariśuddhaṃ samādhiṃ acyutānāgāminyabhijñāṃ samādhiṃ pātragataṃ samādhiṃ dhvajāgrakeyuraṃ samādhiṃ sarvakleśanirdahanaṃ samādhiṃ caturmārabalavikiraṇaṃ samādhiṃ jñānolkāṃ samādhiṃ daśabalodgataṃ samādhiṃ ākāśāsaṃganiruktanirupalepaṃ nāma samādhiṃ etāni cānyāni ca samādhimukhāni pratilabdhukāmena bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam punar aparaṃ bhagavan bodhisattvena mahāsattvena sarvasattvānām abhiprāyaṃ paripūrayitukāmena prajñāpāramitāyāṃ śikṣitavyam punar aparaṃ bhagavan bodhisattvena mahāsattvena sarvakuśalamūlāni paripūrayitukāmena yaiḥ kuśalamūlaiḥ paripūrnair nāpāyeṣūpapadyate na hīnakuleṣūpapadyate na ca (PSP1: 119) śrāvakabhūmiṃ vā na ca pratyekabuddhabhūmiṃ vā patati na ca bodhisattvamūrdhāmaṃ vā patatīti prajñāpāramitāyāṃ śikṣitavyam śāriputra āha kathaṃ vāyuṣman subhūte bodhisattvo mahāsattvo mūrdhāmaṃ patati subhūtir āha yad āyuṣman śāriputra bodhisattvo mahāsattvo 'nupāyakuśalaḥ ṣaṭsu pāramitāsu carann upāyakauśalam ajānan śūnyatānimittāpraṇihitān samādhīn āgamya naiva śrāvakabhūmiṃ naiva pratyekabuddhabhūmiṃ vā patati naiva bodhisattvanyāmam avakrāmati ayam ucyate bodhisattvamūrdhāmaḥ śāriputra āha kena kāraṇena āyuṣman subhūte bodhisattvasya mahāsattvasyāyam āmaḥ subhūtir āha āma ity āyuṣman śāriputra ucyate bodhisattvasya mahāsattvasya dharmatṛṣṇāiti bhāvanāmārgāvavādaḥ ity ukto 'vavādaḥ śāriputra āha katamā āyuṣman subhūte dharmatṛṣṇā subhūtir āha ihāyuṣman śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran rūpam anityam iti nābhiniviśate nādhitiṣṭhati na saṃjānīte duḥkhaṃ śūnyam anātmakam iti nābhiniviśate nādhitiṣṭhati na saṃjātīte śūnyam ity apraṇihitam iti nābhiniviśate nādhitiṣṭhati na saṃjātīte vedanāṃ saṃjñāṃ saṃskārān vijñānam anityam iti nābhiniviśate nādhitiṣṭhati na saṃjātīte duḥkhaṃ śūnyam anātmakam iti nābhiniviśate nādhitiṣṭhati na saṃjātīte śūnyam ity apraṇihitam iti nābhiniviśate nādhitiṣṭhati na saṃjātīte iyam āyuṣman śāriputra bodhisattvasya mahāsattvasya ānulomikī dharmatṛṣṇā āmaḥ iti duḥkhasatyādhikāreṇa mṛdūṣmagatasyālambanākāraviśeṣaḥ evaṃ rūpaṃ prahātavyam anena rūpaṃ prahātavyam iti nābhiniviśate nādhitiṣṭhati na (PSP1: 120) saṃjānīte evaṃ vedanā prahātavyā anena vedanā prahātavyeti nābhiniviśate nādhitiṣṭhati na saṃjānīte evaṃ saṃjñā prahātavyā anena saṃjñā prahātavyeti nābhiniviśate nādhitiṣṭhati na saṃjānīte evaṃ saṃskārāḥ prahātavyā anena saṃskārāḥ prahātavyā iti nābhiniviśate nādhitiṣṭhati na saṃjānīte evaṃ vijñānaṃ prahātavyam anena vijñānaṃ prahātavyam iti nābhiniviśate nādhitiṣṭhati na saṃjānīte evaṃ duḥkhaṃ parikṣayam anena duḥkhaṃ parikṣayam iti evaṃ samudayaḥ prahātavyo 'nena samudayaḥ prahātavya iti nābhiniviśate nādhitiṣṭhati na saṃjātīte iti samudayasatyādhikāreṇa mṛdūṣmagatasyālambanākāraviśeṣaḥ evaṃ nirodhaḥ sākṣātkartavyo 'nena nirodhaḥ sākṣātkartavya iti evaṃ mārgo bhāvayitavyo 'nena mārgo bhāvayitavya iti ayaṃ saṃkleśa idaṃ vyavadānam iti ime dharmāḥ sevitavyāḥ ime dharmā na sevitavyā iti iha caritavyam iha na caritavyam ayaṃ mārgo bhāvayitavyo 'yaṃ na bhāvayitavyaḥ iyaṃ bodhisattvasya śikṣā iyam aśikṣā iyaṃ bodhisattvasya na dānapāramitā iyaṃ bodhisattvasya na śīlapāramitā iyaṃ bodhisattvasya na kṣāntipāramitā iyaṃ bodhisattvasya na vīryapāramitā iyaṃ bodhisattvasya na dhyānapāramitā iyaṃ bodhisattvasya na prajñāpāramitā idaṃ bodhisattvasyopāyakauśalam idam anupāyakauśalam iti nābhiniviśate nādhitiṣṭhati na saṃjānīte 'yaṃ bodhisattvasya mūrdhāmaḥ saced āyuṣman bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran imān dharmān evaṃ nābhiniviśate nādhitiṣṭhati na saṃjānīte iyaṃ bodhisattvasyānulomikī dharmatṛṣṇā āmaḥ śāriputra āha katamaḥ punar āyuṣman subhūte bodhisattvasya mahāsattvasya nyāmaḥ subhūtir āha ihāyuṣman śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran nādhyātmaśūnyatayā bahirdhāśūnyatāṃ samanupaśyati na bahirdhāśūnyatayā adhyātmaśūnyatāṃ samanupaśyati na bahirdhāśūnyatayā adhyātmabahirdhāśūnyatāṃ samanupaśyati nādhyātmabahirdhāśūnyatayā bahirdhāśūnyatāṃ samanupaśyati nādhyātmabahirdhāśūnyatayā śūnyatāśūnyatāṃ samanupaśyati na śūnyatāśūnyatayā adhyātmabahirdhāśūnyatāṃ samanupaśyati na śūnyatāśūnyatayā mahāśūnyatāṃ (PSP1: 121) samanupaśyati na śūnyatāśūnyatayā paramārthaśūnyatāṃ samanupaśyati na śūnyatāśūnyatayā saṃskṛtaśūnyatāṃ samanupaśyati na śūnyatāśūnyatayā atyantaśūnyatāṃ samanupaśyati na śūnyatāśūnyatayā anavarāgraśūnyatāṃ samanupaśyati na śūnyatāśūnyatayā anavakāraśūnyatāṃ samanupaśyati na śūnyatāśūnyatayā prakṛtiśūnyatāṃ samanupaśyati na śūnyatāśūnyatayā sarvadharmaśūnyatāṃ samanupaśyati na śūnyatāśūnyatayā svalakṣaṇaśūnyatāṃ samanupaśyati na śūnyatāśūnyatayā anupalambhaśūnyatāṃ samanupaśyati na śūnyatāśūnyatayā abhāvasvabhāvaśūnyatāṃ samanupaśyati na śūnyatāśūnyatayā bhāvaśūnyatāṃ samanupaśyati na śūnyatāśūnyatayā abhāvaśūnyatāṃ samanupaśyati na parabhāvaśūnyatayā svabhāvaśūnyatāṃ samanupaśyati ayaṃ hi śāriputra bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvanyāmaḥ iti nirodhasatyādhikāreṇa mṛdūṣmagatasyālambanākāraviśeṣaḥ punar aparaṃ śāriputra bodhisattvena mahāsattvena prajñāpāramitāyāṃ carataivaṃ śikṣitavyam yathā śikṣamāṇena rūpaṃ jñātavyaṃ na ca tena mantavyam vedanāsaṃjñāsaṃskārā vijñānaṃ jñātavyaṃ na ca tena mantavyaṃ cakṣur jñātavyaṃ evaṃ śrotraṃ ghrāṇaṃ jihvā kāyo mano jñātavyaṃ na ca tena mantavyaṃ śabdagandharasaspraṣṭavyadharmā jñātavyā na ca tair mantavyaṃ dānapāramitā jñātavyā na ca tayā mantavyaṃ śīlapāramitā jñātavyā na ca tayā mantavyaṃ kṣāntipāramitā jñātavyā na ca tayā mantavyaṃ vīryapāramitā jñātavyā na ca tayā mantavyaṃ prajñāpāramitā jñātavyā na ca tayā mantavyaṃ evaṃ pañcābhijñāḥ pañcacakṣūṃṣi catvāri smṛtyupasthānāni samyakprahāṇarddhipādendriyabalabodhyaṅgamārgā bhāvayitavyā na ca tair mantavyam catvāri vaiśāradyāni daśatathāgatabalāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmā jñātavyā na ca tair mantavyaṃ evaṃ hi śāriputra bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā bodhicittaṃ nāma jñātavyaṃ samacittaṃ nāmodāracittaṃ nāma jñātavyaṃ na ca tena mantavyaṃ tat kasya hetoḥ tathā tac cittam acittaṃ prakṛtiś cittasya prabhāsvarā śāriputra āha kā punar āyuṣman subhūte cittasya prabhāsvaratā subhūtir āha yad āyuṣman śāriputra cittaṃ na rāgeṇa saṃyuktaṃ na visaṃyuktaṃ (PSP1: 122) na dveṣeṇa saṃyuktaṃ na visaṃyuktaṃ na mohena saṃyuktaṃ na visaṃyuktaṃ na paryutthānaiḥ saṃyuktaṃ na visaṃyuktaṃ nāvaraṇaiḥ saṃyuktaṃ na visaṃyuktaṃ nānuśayaiḥ saṃyuktaṃ na visaṃyuktaṃ na saṃyojanaiḥ saṃyuktaṃ na visaṃyuktaṃ na dṛṣṭikṛtaiḥ saṃyuktaṃ na visaṃyuktaṃ iyaṃ śāriputra cittasya prabhāsvaratā śāriputra āha kiṃ punar āyuṣman subhūte asti tac cittaṃ yac cittam acittam subhūtir āha kiṃ punar āyuṣman śāriputra yā acittatā tatrāstitā vā nāstitā vā vidyate vā upalabhyate vā śāriputra āha na khalv āyuṣman subhūte subhūtir āha saced āyuṣman śāriputra tatrācittatāyām astitā vā nāstitā vā na vidyate nopalabhyate vā pai nu te yukta eṣa paryanuyogaḥ yad āyuṣman śāriputra evam āha asti tac cittaṃ yac cittam acittam iti śāriputra āha kā punar eṣā āyuṣman subhūte acittatā subhūtir āha acikārā āyuṣman śāriputra avikalpā acittatā yā sarvadharmāṇāṃ dharmatā iyam ucyate acittatā śāriputra āha kiṃ punar āyuṣman subhūte yathaiva tac cittam avikāram avikalpaṃ tathaiva rūpam apy avikāram avikalpaṃ vedanāpy avikārāvikalpā saṃjñāpy avikārā avikalpā saṃskārā apy avikārā avikalpā vijñānam apy avikāram avikalpam evam eva cakṣurdhātū rūpadhātuś cakṣurvijñānadhātur avikāro 'vikalpaḥ śrotradhātuḥ śabdadhātuś śrotravijñānadhātur avikāro 'vikalpo ghrāṇadhātur gandhadhātur ghrāṇavijñānadhātur avikāro 'vikalpo jihvādhātū rasadhātur jihvāvijñānadhātur avikāro 'vikalpaḥ kāyadhātuḥ spraṣṭavyadhātuś kāyavijñānadhātur avikāro 'vikalpao manodhātur dharmadhātur manovijñānadhātur avikāro 'vikalpaḥ evam āyatanāni pratītyasamutpādaḥ pāramitā abhijñāḥ smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgavaiśāradyapratisaṃvidāveṇikā buddhadharmā yāvad anuttarā samyaksaṃbodhir avikārā avikalpā subhūtir āha evam etad āyuṣman śāriptura yathaiva cittam avikāram avikalpaṃ tathaiva skandhadhātvāyatanāni pratītyasamutpādaḥ pāramitā abhijñāḥ smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgavaiśāradyapratisaṃvidāveṇikā buddhadharmā yāvad anuttarā samyaksaṃbodhiḥ śāriputra āha sādhu sādhu āyuṣman subhūte tad yathāpi nāma bhagavataḥ putra auraso mukhato jāto dharmajo dharmanirmito (PSP1: 123) dharmadāyado nāmiṣadāyādaḥ pratyakṣacakṣurdharmeṣu kāyasākṣī yathāpi nāmāgrāraṇavihāriṇāṃ bhagavatā agratāyāṃ nirdiṣṭasyāyam upadeśaḥ evam āyuṣman subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam ataś ca bodhisattvo mahāsattvo 'vinivartanīya upaparīkṣitavyo 'virahitaś ca prajñāpāramitayā veditavyaḥ iti mārgasatyādhikāreṇa mṛdūṣmagatasyālambanākāraviśeṣaḥ śrāvakabhūmāv api āyuṣman subhūte śikṣitukāmena bodhisattvena mahāsattvena iyam eva prajñāpāramitā śrotavyodgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā yoniśaś ca upaparīkṣitavyā pratyekabuddhabhūmāv api āyuṣman subhūte śikṣitukāmena bodhisattvena mahāsattvena iyam eva prajñāpāramitā śrotavyodgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā yoniśaś ca upaparīkṣitavyā bodhisattvabhūmāv api āyuṣman subhūte śikṣitukāmena bodhisattvena mahāsattvena iyam eva prajñāpāramitā śrotavyodgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā yoniśaś ca upaparīkṣitavyā buddhabhūmāv api āyuṣman subhūte śikṣitukāmena bodhisattvena mahāsattvena iyam eva prajñāpāramitā śrotavyodgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā yoniśaś ca upaparīkṣitavyā tat kasya hetoḥ tathā hi atra prajñāpāramitāyāṃ trīṇi yānāni vistareṇopadiṣṭāni yatra bodhisattvair mahāsattvaiḥ śrāvakabhūmau vā pratyekabuddhabhūmau vā bodhisattvabhūmau vā śikṣitavyam iti sarveṣāṃ hetutvaviśeṣaḥ atha khalv āyuṣmān subhūtir bhagavantam etad avocat yo 'haṃ bhagavan na bodhisattvaṃ na prajñāpāramitāṃ vindāmi nopalabhe na samanupaśyāmi tat katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyām avavadiṣyāmy anuśāsiṣyāmi evad eva me bhagavan kaukṛtyaṃ syāt yo 'haṃ vastu na vindāmi nopalabhe na samanupaśyāmi so 'haṃ bhagavan vastv avindann anupalabhamāno 'samanupaśyan katamena (PSP1: 124) dharmeṇa katamaṃ dharmam avavadiṣyāmy anuśāsiṣyāmi etad eva me bhagavan kaukṛtyaṃ syāt yo 'haṃ sarvadharmān avindann anupalabhamāno 'samanupaśyan nāmadheyamātreṇa āyavyayaṃ kuryāṃ bodhisattva iti vā prajñāpāramiteti vā api tu khalu punar bhagavan tad api nāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitam tat kasya hetoḥ avidyamānatvena tasya nāmadheyasya evaṃ tan nāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitam rūpasyāhaṃ bhagavann āyaṃ ca vyayaṃ ca nopalabhe na samanupaśyāmi vedanāyā ahaṃ bhagavan āyañ ca vyayañ ca nopalabhe na samanupaśyāmi saṃjñāyā ahaṃ bhagavan nāyañ ca vyayañ ca nopalabhe na samanupaśyāmi saṃskārāṇām ahaṃ bhagavan āyañ ca vyayañ ca nopalabhe na samanupaśyāmi vijñānasyāhaṃ bhagavan āyañ ca vyayañ ca nopalabhe na samanupaśyāmi so 'haṃ bhagavan rūpādīnām āyañ ca vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti anena bhagavan paryāyeṇa tad api nāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitam tat kasya hetoḥ avidyamānatvāt tasya nāmadheyasya evaṃ tan nāma na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitam cakṣuṣo 'haṃ śrotrasyāhaṃ ghrāṇasyāhaṃ jihvāyā ahaṃ kāyasyāhaṃ manaso 'haṃ bhagavan nāyañ ca vyayañ ca nopalabhe na samanupaśyāmi api tu khalu punar bhagavan vedayitaṃ rūpaṃ nāma vedanā nāma saṃjñā nāma saṃskārā nāma vijñānaṃ nāma cakṣuḥ śrotraṃ ghrāṇaṃ jihvā kāyo mana iti nāma etāni nāmadheyāni na sthitāni nāsthitāni na viṣṭhitāni nāviṣṭhitāni tat kasya hetoḥ avidyamānatvena teṣāṃ nāmadheyānām evaṃ tāni nāmadheyāni na sthitāni nāsthitāni na viṣṭhitāni nāviṣṭhitāni rūpasyāhaṃ bhagavan āyañ ca vyayañ ca nopalabhe na samanupaśyāmi evaṃ śabdagandharasaspraṣṭavyadharmāṇām āyañ ca vyayañ ca na samanupaśyāmi nopalabhe so 'haṃ bhagavan rūpaśabdagandharasaspraṣṭavyadharmāṇām āyañ ca (PSP1: 125) vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti api tu khalu punar bhagavan tad api nāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitam tat kasya hetoḥ avidyamānatvena tasya nāmadheyasya evaṃ tan nāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitam cakṣurvijñānasyāhaṃ bhagavan āyañ ca vyayañ ca na samanupaśyāmi nopalabhe evaṃ śrotravijñānasyāhaṃ bhagavan āyañ ca vyayañ ca na samanupaśyāmi nopalabhe ghrāṇavijñānasyāhaṃ bhagavan āyañ ca vyayañ ca na samanupaśyāmi nopalabhe jihvāvijñānasyāhaṃ bhagavan āyañ ca vyayañ ca na samanupaśyāmi nopalabhe kāyavijñānasyāhaṃ bhagavan āyañ ca vyayañ ca na samanupaśyāmi nopalabhe manovijñānasyāhaṃ bhagavan āyañ ca vyayañ ca na samanupaśyāmi nopalabhe so 'haṃ bhagavaṃś cakṣurvijñānasyāyañ ca vyayañ ca na samanupaśyan śrotravijñānasyāyañ ca vyayañ ca na samanupaśyan ghrāṇavijñānasyāyañ ca vyayañ ca na samanupaśyan jihvāvijñānasyāyañ ca vyayañ ca na samanupaśyan kāyavijñānasyāyañ ca vyayañ ca na samanupaśyan manovijñānasyāyañ ca vyayañ ca samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti api tu khalu punar bhagavan tad api nāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitam tat kasya hetoḥ avidyamānatvena tasya nāmadheyasya evaṃ tan nāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitam cakṣuḥsaṃsparśasyāhaṃ bhagavan yāvac cakṣuḥsaṃsparśapratyayavedayitasyāyañ ca vyayañ ca na samanupaśyāmi nopalabhe śrotrasaṃsparśasyāhaṃ bhagavan yāvac chrotrasaṃsparśapratyayavedayitasyāyañ ca vyayañ ca na samanupaśyāmi nopalabhe ghrāṇasaṃsparśasyāhaṃ bhagavan yāvad ghrāṇasaṃsparśapratyayavedayitasyāyañ ca vyayañ ca na samanupaśyāmi nopalabhe jihvāsaṃsparśasyāhaṃ bhagavan yāvaj jihvāsaṃsparśapratyayavedayitasyāyañ ca vyayañ ca na samanupaśyāmi nopalabhe kāyasaṃsparśasyāhaṃ bhagavan yāvat kāyasaṃsparśapratyayavedayitasyāyañ ca vyayañ ca na samanupaśyāmi nopalabhe manaḥsaṃsparśasyāhaṃ bhagavan yāvat manaḥsaṃsparśapratyayavedayitasyāyañ ca vyayañ ca na samanupaśyāmi nopalabhe pṛthivīdhātor evam abdhātos tejodhātor vāyudhātor ākāśadhātor vijñānadhātor āyañ ca vyayañ ca na samanupaśyāmi nopalabhe evam avidyā yāvaj jarāmaraṇasyāhaṃ bhavagan āyañ cavyayañ ca na samanupaśyāmi nopalabhe evam avidyānirodhasya yāvaj jarāmaraṇanirodhasyāhaṃ āyañ ca vyayañ ca na samanupaśyāmi nopalabhe skandhadhātvāyatanapratītyasamutpādānām ahaṃ bhagavan āyañ ca vyayañ ca na samanupaśyāmi nopalabhe rāgadveṣamohānām ahaṃ bhagavan āyañ ca vyayañ ca na samanupaśyāmi nopalabhe paryutthānāvaraṇānuśayasaṃyojanadṛṣṭikṛtānām ahaṃ bhagavan āyañ ca vyayañ ca na samanupaśyāmi nopalabhe dānapāramitāyā ahaṃ bhagavan āyañ ca vyayañ ca na samanupaśyāmi nopalabhe śīlapāramitāyā ahaṃ bhagavan āyañ ca vyayañ ca na samanupaśyāmi nopalabhe kṣāntipāramitāyā ahaṃ bhagavan āyañ ca vyayañ ca na samanupaśyāmi nopalabhe vīryapāramitāyā ahaṃ bhagavan āyañ ca vyayañ ca na samanupaśyāmi nopalabhe dhyānapāramitāyā ahaṃ bhagavan āyañ ca vyayañ ca na samanupaśyāmi nopalabhe prajñāpāramitāyā ahaṃ bhagavan āyañ ca vyayañ ca na samanupaśyāmi nopalabhe ātmano 'haṃ bhagavan āyañ ca vyayañ ca na samanupaśyāmi nopalabhe evaṃ satvajīvapoṣapuruṣapudgalamanujamānavakārakavedakajānakapaśyakānām ahaṃ bhagavan āyañ ca vyayañ ca na samanupaśyāmi nopalabhe smṛtyupasthānānām ahaṃ bhagavan āyañ ca vyayañ ca na samanupaśyāmi nopalabhe evaṃ samyakprahāṇarddhipādendriyabalabodhyaṅgamārgasyāhaṃ bhagavan āyañ ca vyayañ ca na samanupaśyāmi nopalabhe śūnyatāyā animittasyāpraṇihitasyāhaṃ bhagavan āyañ ca vyayañ ca na samanupaśyāmi nopalabhe caturṇāṃ dhyānānāṃ caturṇām apramāṇānāṃ catasṛṇām ārūpyasamāpattīnām ahaṃ bhagavan āyañ ca vyayañ ca na samanupaśyāmi nopalabhe buddhānusmṛter dharmānusmṛteḥ saṃghānusmṛteḥ śīlānusmṛtes tyāgānusmṛter devatānusmṛter āyañ ca vyayañ ca na samanupaśyāmi nopalabhe ānāpānānusmṛter maraṇānusmṛter āyañ ca vyayañ ca na samanupaśyāmi nopalabhe pañcānāṃ cakṣuṣām abhijñānāṃ vaiśāradyānāṃ daśānāṃ tathāgatabalānām āyañ ca vyayañ ca na samanupaśyāmi nopalabhe aṣṭādaśānām āveṇikānām ahaṃ bhagavan (PSP1: 126) buddhadharmāṇām āyañ ca vyayañ ca samanupaśyāmi nopalabhe so 'haṃ bhagavann aṣṭādaśānām āveṇikānāṃ buddhadharmāṇām āyañ ca vyayañ cānupalabhamāno 'samanupaśyan kasya nāmadheyaṃ kariṣyāmi bodhisattva iti api tu khalu punar bhagavan tad api nāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitam tat kasya hetoḥ avidyamānatvena tasya nāmadheyasya evaṃ tan nāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitam svanpopamānām ahaṃ bhagavan pañcānām upādānaskandhānām āyañ cavyayañ ca samanupaśyāmi nopalabhe evaṃ māyopamānāṃ pratiśrutkopamānāṃ pratibhāsopamānāṃ pratibimbopamānāṃ marīcyupamānāṃ udakacandropamānāṃ nirmitakopamānām ahaṃ bhagavan pañcānām upādānaskandhānām āyañ ca vyayañ ca samanupaśyāmi nopalabhe evaṃ viviktasya śāntasyānutpādasyānirodhasyāsaṃkleśasyāvyavadānasya ahaṃ bhagavan āyañ ca vyayañ ca samanupaśyāmi nopalabhe evaṃ dharmadhātos tathatāyā bhūtakoṭer ddharmasthititāyā dharmaniyāmatāyā ahaṃ bhagavan āyañ ca vyayañ ca samanupaśyāmi nopalabhe evaṃ kuśalānām akuśalānāṃ sāvadyānām anavadyānāṃ sāsravāṇām anāsravāṇāṃ saṃkleśānāṃ niḥkleśānāṃ laukikānāṃ lokottarāṇāṃ saṃskṛtānām asaṃskṛtānāṃ saṃkleśānāṃ vyavadānānāṃ sāṃsārikāṇāṃ naivāṇikānāṃ ahaṃ bhagavan dharmāṇām āyañ ca vyayañ ca samanupaśyāmi nopalabhe atītānāgatapratyutpannānāṃ dharmāṇām āyañ ca vyayañ ca samanupaśyāmi nopalabhe bhagavato 'py ahaṃ bhagavan āyañ ca vyayañ ca samanupaśyāmi nopalabhe pūrvasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ saśrāvakasaṃghānāṃ sabodhisattvasaṃghānām ahaṃ bhagavan āyañ ca vyayañ ca samanupaśyāmi nopalabhe dakṣiṇasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ saśrāvakasaṃghānāṃ sabodhisattvasaṃghānām ahaṃ bhagavan āyañ ca vyayañ ca samanupaśyāmi nopalabhe paścimāyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ saśrāvakasaṃghānāṃ sabodhisattvasaṃghānām ahaṃ bhagavan āyañ ca vyayañ ca samanupaśyāmi nopalabhe uttarasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ saśrāvakasaṃghānāṃ sabodhisattvasaṃghānām ahaṃ bhagavan āyañ ca vyayañ ca samanupaśyāmi nopalabhe uttarapūrvasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ saśrāvakasaṃghānāṃ sabodhisattvasaṃghānām ahaṃ bhagavan āyañ ca vyayañ ca samanupaśyāmi nopalabhe pūrvadakṣiṇasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ saśrāvakasaṃghānāṃ sabodhisattvasaṃghānām ahaṃ bhagavan āyañ ca vyayañ ca samanupaśyāmi nopalabhe dakṣiṇapaścimāyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ saśrāvakasaṃghānāṃ sabodhisattvasaṃghānām ahaṃ bhagavan āyañ ca vyayañ ca samanupaśyāmi nopalabhe paścimottarasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ saśrāvakasaṃghānāṃ sabodhisattvasaṃghānām ahaṃ bhagavan āyañ ca vyayañ ca samanupaśyāmi nopalabhe adhastād diśi gaṅgānadīvālukopameṣu lokadhātuṣu tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ saśrāvakasaṃghānāṃ sabodhisattvasaṃghānām ahaṃ bhagavan āyañ ca vyayañ ca samanupaśyāmi nopalabhe upariṣṭād diśi gaṅgānadīvālukopameṣu lokadhātuṣu tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ saśrāvakasaṃghānāṃ sabodhisattvasaṃghānām ahaṃ bhagavan āyañ ca vyayañ ca samanupaśyāmi nopalabhe api tu khalu punar bhagavan tad api nāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitam tat kasya hetoḥ avidyamānatvena tasya nāmadheyasya evaṃ tan nāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitam āyañ ca vyayañ cānupalabhamāno 'samanupaśyan katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyām avavadiṣyāmy anuśāsiṣyāmi api tu khalu punar bhagavan tad api nāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitam tat kasya hetoḥ avidyamānatvena tasya nāmadheyasya evaṃ tan nāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitam sarvadharmatathatāyā ahaṃ bhagavan āyañ ca vyayañ ca samanupaśyāmi nopalabhe iti madhyoṣmagatasyālambanākāraviśeṣaḥ yāpīyaṃ bhagavan dharmasaṃketikī dharmaprajñaptir yad uta bodhisattva iti sā na kenacid vacanīyā skandhena vā dhātunā vā āyatanena vā yāvad (PSP1: 127) āveṇikena vā buddhadharmeṇa yāvad evaiṣā dharmaprajñaptiḥ tad yathāpi nāma bhagavan svapno na kenacid vacanīyaḥ pratiśrutko pratibhāsaḥ pratibimbaṃ nirmitakaṃ na kenacid vacanīyam tad yāthāpi nāma bhagavan pṛthivyaptejovāyvākāśaṃ nāma na kenacid vacanīyaṃ tad yathāpi nāma bhagavan śīlam iti samādhir iti prajñeti vimuktir iti vimuktijñānadarśanam iti nāma na kenacid vacanīyaṃ srotaāpanna iti nāma na kenacid vacanīyaṃ sakṛdāgāmīti anāgamīti arhann iti pratyekabuddha iti yāvad bodhisattvadharma iti tathāgata iti buddha tii tathateti buddhadharma iti nāma na kenacid vacanīyaṃ kuśalena vā akuśalena vā sāvadyena vā anavadyena vā sukhena vā duḥkhena vā ātmanā va anātmanā vā śāntena vā aśāntena vā viviktena vā aviviktena vā nimittena vā animittena vā bhāvena vā abhāvena vā imam apy ahaṃ bhagavan arthavaśaṃ pratītya evaṃ vadāmi etad eva me bhagavan kaukṛtyaṃ syāt yo 'haṃ sarvadharmāṇām āyañ ca vyayañ cānupalabhamāno 'samanupaśyan nāmadheyamātreṇāyañ ca vyayañ ca kuryāṃ bodhisattva iti api tu khalu punar bhagavaṃs tad api nāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitam tat kasya hetoḥ avidyamānatvāt tasya nāmadheyasya evaṃ tat nāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitaṃ sa ceha bhagavan evaṃ bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ cittaṃ nāvalīyate na saṃlīyate na vipratisārī bhavati mānasaṃ nottrasyati na saṃtrasyati na saṃtrāsam āpadyate (PSP1: 128) niyataṃ mahāsattvo 'vinivartaṇīyāyāṃ bodhisattvabhūmau sthito veditavyaḥ susthito 'sthānayogena iti adhimātroṣmagatasyālambanākāraviśeṣaḥ punar aparaṃ bahgavan bodhisattvena mahāsattvena prajñāpāramitāyāñ carato na rūpe sthātavyaṃ na vedanāyāṃ sthātavyaṃ na saṃjñāyāṃ sthātavyaṃ na saṃskāreṣu sthātavyaṃ na vijñāne sthātavayṃ tena na cakṣuṣi sthātavyaṃ na śrotre sthātavyaṃ na ghrāṇe sthātavyaṃ na jihvāyāṃ sthātavyaṃ na kāye sthātavyaṃ na manasi sthātavyaṃ tena na rūpe sthātavyaṃ na śabde sthātavyaṃ na gandhe sthātavyaṃ na rase sthātavyaṃ na spraṣṭavye sthātavyaṃ na dharme sthātavyam tena na cakṣurvijñāne sthātavayṃ na śrotravijñāne sthātavayṃ na ghrāṇavijñāne sthātavayṃ na jihvāvijñāne sthātavayṃ na kāyavijñāne sthātavayṃ na manovijñāne sthātavyaṃ tena na cakṣuḥsaṃsparśe sthātavyaṃ na cakṣuḥsaṃsparśapratyayavedayite sthātavyaṃ na śrotrasaṃsparśe sthātavyaṃ na śrotrasaṃsparśapratyayavedayite sthātavyaṃ na ghrāṇasaṃsparśe sthātavyaṃ na ghrāṇasaṃsparśapratyayavedayite sthātavyaṃ na jihvāsaṃsparśe sthātavyaṃ na jihvāsaṃsparśapratyayavedayite sthātavyaṃ na kāyasaṃsparśe sthātavyaṃ na kāyasaṃsparśapratyayavedayite sthātavyaṃ na manaḥsaṃsparśe na manaḥsaṃsparśapratyayavedayite sthātavyam tena na pṛthivīdhātau sthātavyaṃ nābdhātau sthātavyaṃ na tejodhātau sthātavyaṃ na vāyudhātau sthātavyaṃ nākāśadhātau sthātavyam na vijñānadhātau sthātavyam tena nāvidyāyāṃ sthātavyaṃ na saṃskāreṣu sthātavyaṃ na vijñāyāṃ sthātavyam na nāmarūpe sthātavyaṃ na ṣaḍāyataneṣu sthātavyaṃ na sparśe sthātavyaṃ na vedanāyāṃ sthātavyaṃ na tṛṣṇāyāṃ sthātavyaṃ na upādāne sthātavyaṃ na bhave sthātavyaṃ na jātau sthātavyaṃ na jarāmaraṇe sthātavyaṃ na jarāmaraṇe sthātavyaṃ na śoke sthātavyaṃ na parideve sthātavyaṃ na duḥkhe sthātavyaṃ na daurmanasyopayāseṣū sthātavyam tat kasya hetoḥ tathā hi bhagavan rūpaṃ rūpatvena śūnyaṃ vedanā vedanātvena śūnyā saṃjñā saṃjñātvena śūnyā saṃskārāḥ saṃskāratvena śūnyā vijñānaṃ vijñānatvena śūnyaṃ yā ca bhagavan rūpasya śūnyatā na tad rūpaṃ na cānyatra śūnyatāyā rupaṃ rūpam eva śūnyatā śūnyataiva rūpam yā ca bhagavan vedanāyāḥ śūnyatā na sā vedanā na cānyatra śūnyatāyā vedanā vedanaiva śūnyatā śūnyataiva vedanā yā ca bhagavan saṃjñāyāḥ śūnyatā na sā saṃjñā na cānyatra śūnyatāyā saṃjñā saṃjñaiva śūnyatā śūnyataiva saṃjñā yā ca bhagavan saṃskārāṇāṃ śūnyatā na te saṃskārāḥ na cānyatra śūnyatāyā saṃskārāḥ saṃskārāḥ śūnyatā śūnyataiva saṃskārāḥ yā ca bhagavan vijñānasya śūnyatā na tad vijñānaṃ na cānyatra śūnyatāyā vijñānaṃ vijñānam eva śūnyatā śūnyataiva vijñānam anena bhagavan paryāyeṇa bodhiattvena mahāsattvena prajñāpāramitāyāṃ caratā na rūpe sthātavyaṃ na vedanāyāṃ sthātavyaṃ na saṃjñāyāṃ sthātavyaṃ na saṃskāreṣu sthātavyaṃ na vijñāne sthātavyaṃ na pṛthivīdhātau sthātavyaṃ nābdhātau sthātavyaṃ na tejodhātau sthātavyaṃ na vāyudhātau sthātavyaṃ nākāśadhātau sthātavyam na vijñānadhātau sthātavyaṃ tat kasya hetoḥ tathā hi bhagavan pṛthivīdhatuḥ pṛthivīdhātutvena śūnyā yā ca pṛthivīdhātuśūnyatā nāsau pṛthivīdhātur na cānyatra śūnyatāyāḥ pṛthivīdhātuḥ pṛthivīdhātur eva śūnyatā śūnyataiva pṛthivīdhātuḥ evam abdhātus tejodhātur vāyudhātur ākāśadhātus tathā hi bhagavan vijñānadhātur vijñānadhātutvena śūnyā yā ca vijñānadhātuśūnyatā nāsau vijñānadhātur na cānyatra śūnyatāyā vijñānadhātur vijñānadhātur eva śūnyatā śūnyataiva vijñānadhātuḥ anena (PSP1: 129) bhagavan paryāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā na pṛthivīdhātau sthātavyaṃ nābdhātau sthātavyaṃ na tejodhātau sthātavyaṃ na vāyudhātau sthātavyaṃ nākāśadhātau sthātavyam na vijñānadhātau sthātavyam na rūpe sthātavyaṃ na śabde sthātavyaṃ na gandhe sthātavyaṃ na rase sthātavyaṃ na spraṣṭavye sthātavyaṃ na dharme sthātavyaṃ tat kasya hetoḥ tathā hi bhagavan rūpaṃ rūpatvena śūnyam śabdaḥ śabdatvena śūnyo gandho gandhatvena śūnyo raso rasatvena śūnyaḥ spraṣṭavyaṃ spraṣṭavyatvena śūnyam yā ca bhagavan rūpasya śūnyatā na tad rūpaṃ na cānyatra śūnyatāyā rupaṃ rūpam eva śūnyatā śūnyataiva rūpam yā ca bhagavan śabdasya śūnyatā na sa śabdaḥ na cānyatra śabdāt śabdaḥ śabda eva śūnyatā śūnyataiva śabdaḥ yā ca bhagavan gandhasya śūnyatā na sa gandhaḥ na cānyatra gandhaād gandho gandha eva śūnyatā śūnyataiva gandhaḥ yā ca bhagavan rasasya śūnyatā na sa rasaḥ na cānyatra rasād raso rasa eva śūnyatā śūnyataiva rasaḥ yā ca bhagavan spraṣṭavyasya śūnyatā na tad spraṣṭavyam na cānyatra spraṣṭavyāt spraṣṭavyaṃ spraṣṭavyam eva śūnyatā śūnyataiva spraṣṭayam yā ca bhagavan dharmasya śūnyatā na sa dharmaḥ na cānyatra dharmād dharmo dharma eva śūnyatā śūnyataiva dharmaḥ anena bhagavan paryāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā na rūpe sthātavyaṃ na śabde sthātavyaṃ na gandhe sthātavyaṃ na rase sthātavyaṃ na spraṣṭavye sthātavyaṃ na dharme sthātavyaṃ na cakṣuṣi sthātavyaṃ na śrotre sthātavyaṃ na ghrāṇe sthātavyaṃ na jihvāyāṃ sthātavyaṃ na kāye sthātavyaṃ na manasi sthātavyaṃ na cakṣurvijñāne sthātavyaṃ na śrotravijñāne sthātavayṃ na ghrāṇavijñāne sthātavayṃ na jihvāvijñāne sthātavayṃ na kāyavijñāne sthātavayṃ na manovijñāne sthātavyaṃ tat kasya hetoḥ tathā hi bhagavaṃś cakṣurvijñānaṃ cakṣurvijñānatvena śūnyam śrotravijñānaṃ śrotravijñānatvena śūnyam ghrāṇavijñānaṃ ghrāṇavijñānatvena śūnyam jihvāvijñānaṃ jihvāvijñānatvena śūnyam kāyavijñānaṃ kāyavijñānatvena śūnyam manovijñānaṃ manovijñānatvena śūnyam yā ca bhagavan cakṣurvijñānasya śūnyatā na tad cakṣurvijñānaṃ na cānyatra śūnyatāyā cakṣurvijñānaṃ cakṣurvijñānam eva śūnyatā śūnyataiva cakṣurvijñānam yā ca bhagavan śrotravijñānasya śūnyatā na tad śrotravijñānaṃ na cānyatra śūnyatāyā śrotravijñānaṃ śrotravijñānam eva śūnyatā śūnyataiva śrotravijñānam yā ca bhagavan ghrāṇavijñānasya śūnyatā na tad ghrāṇavijñānaṃ na cānyatra śūnyatāyā ghrāṇavijñānaṃ ghrāṇavijñānam eva śūnyatā śūnyataiva ghrāṇavijñānam yā ca bhagavan jihvāvijñānasya śūnyatā na tad jihvāvijñānaṃ na cānyatra śūnyatāyā jihvāvijñānaṃ jihvāvijñānam eva śūnyatā śūnyataiva jihvāvijñānam yā ca bhagavan kāyavijñānasya śūnyatā na tad kāyavijñānaṃ na cānyatra śūnyatāyā kāyavijñānaṃ kāyavijñānam eva śūnyatā śūnyataiva kāyavijñānam yā ca bhagavan manovijñānasya śūnyatā na tad manovijñānaṃ na cānyatra śūnyatāyā manovijñānaṃ manovijñānam eva śūnyatā śūnyataiva manovijñānam anena bhagavan paryāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā na cakṣurvijñāne sthātavyaṃ na śrotravijñāne sthātavayṃ na ghrāṇavijñāne sthātavayṃ na jihvāvijñāne sthātavayṃ na kāyavijñāne sthātavayṃ na manovijñāne sthātavyaṃ na cakṣuḥsaṃsparśe sthātavyaṃ na śrotrasaṃsparśe sthātavyaṃ na ghrāṇasaṃsparśe sthātavyaṃ na jihvāsaṃsparśe sthātavyaṃ na kāyasaṃsparśe sthātavyaṃ na manaḥsaṃsparśe sthātavyaṃ tat kasya hetoḥ tathā hi bhagavaṃś cakṣuḥsaṃsparśaś cakṣuḥsaṃsparśatvena śūnyaḥ śrotrasaṃsparśaś śrotrasaṃsparśatvena śūnyo ghrāṇasparśaś ghrāṇasaṃsparśatvena śūnyo jihvāsaṃsparśaś jihvāsaṃsparśatvena śūnyaḥ kāyasaṃsparśaś kāyasaṃsparśatvena śūnyaḥ manaḥsaṃsparśaś manaḥsaṃsparśatvena śūnyaḥ yā ca bhagavan cakṣuḥsaṃsparśasya śūnyatā na sa cakṣuḥsaṃsparśaḥ na cānyatra śūnyatāyā cakṣuḥsaṃsparśaḥ cakṣuḥsaṃsparśa eva śūnyatā śūnyataiva cakṣuḥsaṃsparśaḥ yā ca bhagavan śrotrasaṃsparśasya śūnyatā na sa śrotrasaṃsparśaḥ na cānyatra śūnyatāyā śrotrasaṃsparśaḥ śrotrasaṃsparśa eva śūnyatā śūnyataiva śrotrasaṃsparśaḥ yā ca bhagavan ghrāṇasaṃsparśasya śūnyatā na sa ghrāṇasaṃsparśaḥ na cānyatra śūnyatāyā ghrāṇasaṃsparśaḥ ghrāṇasaṃsparśa eva śūnyatā śūnyataiva ghrāṇasaṃsparśaḥ yā ca bhagavan jihvāsaṃsparśasya śūnyatā na sa jihvāsaṃsparśaḥ na cānyatra śūnyatāyā jihvāsaṃsparśaḥ jihvāsaṃsparśa eva śūnyatā śūnyataiva jihvāsaṃsparśaḥ yā ca bhagavan kāyasaṃsparśasya śūnyatā na sa kāyasaṃsparśaḥ na cānyatra śūnyatāyā kāyasaṃsparśaḥ kāyasaṃsparśa eva śūnyatā śūnyataiva kāyasaṃsparśaḥ yā ca bhagavan manaḥsaṃsparśasya śūnyatā na sa manaḥsaṃsparśaḥ na cānyatra śūnyatāyā manaḥsaṃsparśaḥ manaḥsaṃsparśa eva śūnyatā śūnyataiva manaḥsaṃsparśaḥ anena bhagavan paryāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā na cakṣuḥsaṃsparśe sthātavyaṃ na manaḥsaṃsparśe sthāatavyaṃ na cakṣuḥsaṃsparśapratyayavedayite sthātavyaṃ evaṃ yāvan na manaḥsaṃsparśapratyayavedayite sthātavyaṃ tat kasya hetoḥ tathā hi bhagavaṃś cakṣuḥsaṃsparśapratyayavedayitaṃ cakṣuḥsaṃsparśapratyayavedayitatvena śūnyaṃ śrotrasaṃsparśapratyayavedayitaṃ śrotrasaṃsparśapratyayavedayitatvena śūnyaṃ ghrāṇasaṃsparśapratyayavedayitaṃ ghrāṇasaṃsparśapratyayavedayitatvena śūnyaṃ jihvāsaṃsparśapratyayavedayitaṃ jihvāsaṃsparśapratyayavedayitatvena śūnyaṃ kāyasaṃsparśapratyayavedayitaṃ kāyasaṃsparśapratyayavedayitatvena śūnyaṃ manaḥsaṃsparśapratyayavedayitaṃ manaḥsaṃsparśapratyayavedayitatvena śūnyaṃ yā ca bhagavan cakṣuḥsaṃsparśapratyayavedayitasya śūnyatā na tad cakṣuḥsaṃsparśapratyayavedayitam na cānyatra śūnyatāyā cakṣuḥsaṃsparśapratyayavedayitaṃ cakṣuḥsaṃsparśapratyayavedayitam eva śūnyatā śūnyataiva cakṣuḥsaṃsparśapratyayavedayitam yā ca bhagavan śrotrasaṃsparśapratyayavedayitasya śūnyatā na tad śrotrasaṃsparśapratyayavedayitam na cānyatra śūnyatāyā śrotrasaṃsparśapratyayavedayitaṃ śrotrasaṃsparśapratyayavedayitam eva śūnyatā śūnyataiva śrotrasaṃsparśapratyayavedayitam yā ca bhagavan ghrāṇasaṃsparśapratyayavedayitasya śūnyatā na tad ghrāṇasaṃsparśapratyayavedayitam na cānyatra śūnyatāyā ghrāṇasaṃsparśapratyayavedayitaṃ ghrāṇasaṃsparśapratyayavedayitam eva śūnyatā śūnyataiva ghrāṇasaṃsparśapratyayavedayitam yā ca bhagavan jihvāsaṃsparśapratyayavedayitasya śūnyatā na tad jihvāsaṃsparśapratyayavedayitam na cānyatra śūnyatāyā jihvāsaṃsparśapratyayavedayitaṃ jihvāsaṃsparśapratyayavedayitam eva śūnyatā śūnyataiva jihvāsaṃsparśapratyayavedayitam yā ca bhagavan kāyasaṃsparśapratyayavedayitasya śūnyatā na tad kāyasaṃsparśapratyayavedayitam na cānyatra śūnyatāyā kāyasaṃsparśapratyayavedayitaṃ kāyasaṃsparśapratyayavedayitam eva śūnyatā śūnyataiva kāyasaṃsparśapratyayavedayitam yā ca bhagavan manaḥsaṃsparśapratyayavedayitasya śūnyatā na tad manaḥsaṃsparśapratyayavedayitam na cānyatra śūnyatāyā manaḥsaṃsparśapratyayavedayitaṃ manaḥsaṃsparśapratyayavedayitam eva śūnyatā śūnyataiva manaḥsaṃsparśapratyayavedayitam anena bhagavan paryāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā na cakṣuḥsaṃsparśapratyayotpanne vedayite sthātavyaṃ na śrotrasaṃsparśapratyayotpanne vedayite sthātavyaṃ na ghrāṇasaṃsparśapratyayotpanne vedayite sthātavyaṃ na jihvāsaṃsparśapratyayotpanne vedayite sthātavyaṃ na kāyasaṃsparśapratyayotpanne vedayite sthātavyaṃ na manaḥsaṃsparśapratyayotpanne vedayite sthātavyaṃ nāvidyāyāṃ sthātavyaṃ evaṃ yāvan na jarāmaraṇe tat kasya hetoḥ tathā hi bhagavan avidyā avidyātvena śūnyā yā cāvidyāśūnyatā na sā avidyā na cānyatra śūnyatāyā avidyā avidyaiva śūnyatā śūnyataivāvidyā evaṃ saṃskārāḥ samskāratvena śūnyāḥ vijñānaṃ vijñānatvena śūnyaṃ nāmarūpaṃ nāmarūpatvena śūnyaṃ ṣaḍāyatanāni ṣaḍāyatanatvena śūnyāni sparśaḥ sparśatvena śūnyo vedanā vedanātvena śūnyā tṛṣṇā tṛṣṇātvena śūnyā upādānam upādānatvena śūnyaṃ bhavo bhavatvena śūnyo jātir jātitvena śūnyā tathā hi bhagavan jarāmaraṇaṃ (PSP1: 130) jarāmaraṇatvena śūnyam yā ca jarāmaraṇaśūnyatā na taj jarāmaraṇaṃ na cānyatra śūnyatātā jarāmaraṇaṃ jarāmaraṇam eva śūnyatā śūnyataiva jarāmaraṇam anena bhagavan paryāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā nāvidyāyāṃ sthātavyaṃ na saṃskāreṣu sthātavyaṃ na vijñāne sthātavyaṃ na nāmarūpe sthātavyaṃ na ṣaḍāyataneṣu sthātavyaṃ na sparśe sthātavyaṃ na vedanāyāṃ sthātavyaṃ na tṛṣṇāyāṃ sthātavyaṃ na upādāne sthātavyaṃ na bhave sthātavyaṃ na jātau sthātavyaṃ na jarāmarane sthātavyam evaṃ skandhadhātvāyataneṣu ca na kartavyam punar aparaṃ bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā smṛtyupasthāneṣu na sthātavyam tat kasya hetoḥ tathā hi bhagavan smṛtyupasthānāni smṛtyupasthānatvena śūnyāni yā ca bhagavan smṛtyupasthānānāṃ śūnyatā na tāni smṛtyupasthānāni na cānyatra smṛtyupasthānebhyaḥ smṛtyupasthānāni smṛtyupasthānāny eva śūnyatā śūnyataiva smṛtyupasthānāni tad anenāpi bhagavan paryāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā na smṛtyupasthāneṣu sthātavyaṃ evaṃ samyak prahāṇarddhipādendriyabalabodhyaṅgamārgapāramitābhijñādaśabalavaiśāradyapratisaṃvidaṣṭādaśāveṇikabuddhadharmeṣu na sthātavyaṃ tat kasya hetoḥ tathā hy āveṇikabuddhadharma āveṇikabuddhadharmatvena śūnyā yā ca bhagavan āveṇikabuddhadharmasya śūnyatā na sa āveṇikabuddhadharmaḥ na cānyatrāveṇikabuddhadharmād āveṇikabuddhadharma āveṇikabuddhadharma eva śūnyatā śūnyataiva āveṇikabuddhadharmaḥ tad anenāpi bhagavan paryāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā na samyakprahāṇarddhipādendriyabalabodhyaṅgamārgabalavaiśāradyapratisaṃvidāveṇikabuddhadharmeṣu na sthātavyam punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā na dānapāramitāyāṃ sthātavyam tat kasya hetoḥ tathā hi dānapāramitaiva śūnyā dānapāramitāsvabhāvena śīlapāramitaiva śūnyā śīlapāramitāsvabhāvena kṣātipāramitaiva śūnyā kṣāntipāramitāsvabhāvena vīryapāramitaiva śūnyā vīryapāramitāsvabhāvena dhyānapāramitaiva śūnyā dhyānapāramitāsvabhāvena prajñāpāramitaiva śūnyā prajñāpāramitāsvabhāvena yā ca bhagavan dānapāramitāyāḥ śūnyatā na sā dānapāramitā na cānyatra dānapāramitāyāḥ dānapāramitā dānapāramitaiva śūnyatā śūnyataiva dānapāramitā yā ca bhagavan śīlapāramitāyāḥ śūnyatā na sā śīlapāramitā na cānyatra śīlapāramitāyāḥ śīlapāramitā śīlapāramitaiva śūnyatā śūnyataiva śīlapāramitā yā ca bhagavan kṣāntipāramitāyāḥ śūnyatā na sā kṣāntipāramitā na cānyatra kṣāntipāramitāyāḥ kṣāntipāramitā kṣāntipāramitaiva śūnyatā śūnyataiva kṣāntipāramitā yā ca bhagavan vīryapāramitāyāḥ śūnyatā na sā vīryapāramitā na cānyatra vīryapāramitāyāḥ vīryapāramitā vīryapāramitaiva śūnyatā śūnyataiva vīryapāramitā yā ca bhagavan dhyānapāramitāyāḥ śūnyatā na sā dhyānapāramitā na cānyatra dhyānapāramitāyāḥ dhyānapāramitā dhyānapāramitaiva śūnyatā śūnyataiva dhyānapāramitā yā ca bhagavan prajñāpāramitāyāḥ śūnyatā na sā prajñāpāramitā na cānyatra prajñāpāramitāyāḥ prajñāpāramitā prajñāpāramitaiva śūnyatā śūnyataiva prajñāpāramitā tad anenāpi bhagavan paryāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā na dānapāramitāyāṃ sthātavyaṃ na śīlapāramitāyāṃ sthātavyaṃ na kṣāntipāramitāyāṃ sthātavyaṃ na vīryapāramitāyāṃ sthātavyaṃ na dhyānapāramitāyāṃ sthātavyaṃ na prajñāpāramitāyāṃ sthātavyam punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā akṣareṣu na sthātavyaṃ akṣarābhinirhāreṣu na sthātavyaṃ ekodāhāre dvirudāhāre trirudāhāre na sthātavyaṃ tat kasya hetoḥ tathā hi akṣarāṇi śūnyāny akṣarasvabhāvena yā ca bhagavann akṣraśūnyatā na sā akṣarāṇi na cānyatra śūnyatāyā akṣarāṇi akṣsarāny eva śūnyatā śūnyataivākṣarāṇi tad anena bhagavan paryāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā nākṣareṣu sthātavyam punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā (PSP1: 131) nābhijñāsu sthātavyam tat kasya hetoḥ abhijñā eva śūnyā abhijñāsvabhāvena yā ca bhagavann abhijñāśūnyatā na tā abhijñā na cānyatra śūnyatāyā abhijñā abhijñā eva śūnyatā śūnyataivābhijñā tad anena bhagavan paryāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā nābhijñāsu sthātavyam punar aparaṃ bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā na rūpam anityam iti sthātavyaṃ na vedanā na saṃjñā na saṃskārā na vijñānam anityam iti sthātavyaṃ tat kasya hetoḥ tathā hi rūpānityatā anityatāsvabhāvena śūnyā yā ca bhagavan rūpānityatā śūnyatā na sā anityatā na cānyatra śūnyatāyā anityatā anityataiva śūnyatā śūnyataiva anityatā tad anenāpi bhagavan paryāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā rūpam anityam iti na sthātavyaṃ vedanānityeti na sthātavyaṃ saṃjñānityeti na sthātavyaṃ saṃskārā anityā iti na sthātavyaṃ vijñānam anityam iti na sthātavyam evaṃ na rūpaṃ duḥkham iti sthātavyaṃ na vedanā na saṃjñā na saṃskārā na vijñānaṃ duḥkham iti sthātavyaṃ tat kasya hetoḥ tathā hi rūpaduḥkhatā duḥkhatāsvabhāvena śūnyā yā ca bhagavan rūpaduḥkhatāśūnyatā na sā duḥkhatā na cānyatra śūnyatāyā duḥkhatā duḥkhataiva śūnyatā śūnyataiva duḥkhatā tad anenāpi bhagavan paryāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā na rūpaṃ duḥkham iti sthātavyam na vedanā na saṃjñā na saṃskārā na vijñānam tat kasya hetoḥ tathā hi vijñānaduḥkhatā duḥkhatāsvabhāvena śūnyā yā ca bhagavan vijñānaduḥkhatāśūnyatā na sā duḥkhatā na cānyatra śūnyatāyā duḥkhatā duḥkhataiva śūnyatā śūnyataiva duḥkhatā tad anenāpi bhagavan paryāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā na vijñānam duḥkham iti sthātavyam evaṃ na rūpam anātmam iti sthātavyaṃ na vedanā na saṃjñā na saṃskārā na vijñānaṃ anātmam iti sthātavyaṃ tat kasya hetoḥ tathā hi rūpānātmatānātmatāsvabhāvena śūnyā yā ca bhagavan rūpānātmatāśūnyatā na sānātmatā na cānyatra śūnyatāyā anātmatānātmataiva śūnyatā śūnyataivānātmatā tad anenāpi bhagavan paryāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā na rūpam anātmam iti sthātavyam na vedanā na saṃjñā na saṃskārā na vijñānam tat kasya hetoḥ tathā hi vijñānānātmatānātmatāsvabhāvena śūnyā yā ca bhagavan vijñānānātmatāśūnyatā na sānātmatā na cānyatra śūnyatāyā anātmatānātmataiva śūnyatā śūnyataivānātmatā tad anenāpi bhagavan paryāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā na vijñānam anātmam iti sthātavyam evaṃ na rūpaṃ śāntam iti sthātavyaṃ na vedanā na saṃjñā na saṃskārā na vijñānaṃ śāntam iti sthātavyaṃ tat kasya hetoḥ tathā hi rūpaśāntatā śāntatāsvabhāvena śūnyā yā ca bhagavan rūpaśāntatāśūnyatā na sā śāntatā na cānyatra śūnyatāyā śāntatā śāntataiva śūnyatā śūnyataiva śāntatā tad anenāpi bhagavan paryāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā na rūpaṃ śāntam iti sthātavyam na vedanā na saṃjñā na saṃskārā na vijñānam tat kasya hetoḥ tathā hi vijñānaśāntatā śāntatāsvabhāvena śūnyā yā ca bhagavan vijñānaśāntatāśūnyatā na sā śāntatā na cānyatra śūnyatāyā śāntatā śāntataiva śūnyatā śūnyataiva śāntatā tad anenāpi (PSP1: 132) bhagavan paryāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā na vijñānaṃ śāntam iti sthātavyaṃ evaṃ hetusamudayaprabhavapratyayatāyāṃ na sthātavyaṃ punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā tathatāyāṃ na sthātavyaṃ tat kasya hetoḥ tathā hi tathatā tathatāsvabhāvena śūnyā yā ca bhagavaṃs tathatāyāḥ śūnyatā na sā tathatā na cānyatra tathatāyāḥ śūnyatā tathataiva śūnyatā śūnyataiva tathatā tad anenāpi bhagavan paryāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā tathatāyāṃ na sthātavyam eva dharmatāyām na sthātavyam tat kasya hetoḥ tathā hi dharmatā dharmatāsvabhāvena śūnyā yā ca bhagavaṃs dharmatāyāḥ śūnyatā na sā dharmatā na cānyatra dharmatāyāḥ śūnyatā dharmataiva śūnyatā śūnyataiva dharmatā tad anenāpi bhagavan paryāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā dharmatāyāṃ na sthātavyam dharmadhātau na sthātavyam tat kasya hetoḥ tathā hi dharmadhātur dharmadhātusvabhāvena śūnyo yā ca bhagavaṃs dharmadhātoḥ śūnyatā na sa dharmadhātur na cānyatra dharmadhāoḥ śūnyatā dharmadhātur eva śūnyatā śūnyataiva dharmadhātuḥ tad anenāpi bhagavan paryāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā dharmadhātau na sthātavyam dharmaniyāmatāyāṃ na sthātavyam tat kasya hetoḥ tathā hi dharmaniyāmatā dharmaniyāmatāsvabhāvena śūnyā yā ca bhagavaṃs dharmaniyāmatāyāḥ śūnyatā na sā dharmaniyāmatā na cānyatra dharmaniyāmatāyāḥ śūnyatā dharmaniyāmataiva śūnyatā śūnyataiva dharmaniyāmatā tad anenāpi bhagavan paryāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā dharmaniyāmatāyāṃ na sthātavyam bhūtakoṭyāṃ na sthātavyam tat kasya hetoḥ tathā hi bhūtakoṭir bhūtakoṭisvabhāvena śūnyā yā ca bhagavaṃs bhūtakoṭyāḥ śūnyatā na sā bhūtakoṭir na cānyatra bhūtakoṭyāḥ śūnyatā bhūtakoṭir eva śūnyatā śūnyataiva bhūtakoṭiḥ tad anenāpi bhagavan paryāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā bhūtakoṭyāṃ na sthātavyam punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā sarvadhāraṇīmukheṣu na sthātavyam tat kasya hetoḥ tathā hi dhāraṇīmukhāni dhāraṇīmukhaiḥ śūnyāni yā ca bhagavaṃs dhāraṇīmukhānāṃ śūnyatā na tāni dhāraṇīmukhāni na cānyatra dhāraṇīmukhebhyaḥ śūnyatā dhāraṇīmukhāny eva śūnyatā śūnyataiva dhāraṇīmukhāni tad anenāpi bhagavan paryāyeṇa bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā dhāraṇīmukheṣu na sthātavyam punar aparaṃ bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran anupāyakuśalo 'haṅkāramamakārapatitena mānasena saced rūpe tiṣṭhati rūpābhisaṃskāre carati na carati prajñāpāramitāyām saced vedanāyāṃ saṃjñāyāṃ saṃskāreṣu saced vijñāne tiṣṭhati vijñānābhisaṃskāre carati na carati prajñāpāramitāyām tat kasya hetoḥ na hy abhisaṃskāre caran prajñāpāramitāyāṃ parigṛhṇāti na prajñāpāramitāyāṃ yogam āpadyate na prajñāpāramitāṃ paripūrayati, aparipūrayan prajñāpāramitāṃ na niryāsyati sarvākārajñatāyām tat kasya hetoḥ tathā hi bhagavan rūpam aparigṛhītaṃ vedanāsaṃjñāsaṃskārāvijñānam aparigṛhītam tat kasya hetoḥ yaś ca rūpasyāparigraho na tad rūpam prakṛtiśūnyatām upādāya vedanāsaṃjñāsaṃskārā yaś ca vijñānasyāparigraho na tad vijñānaṃ prakṛtiśūnyatām upādāya evaṃ yāvad bhūtakoṭir aparigṛhītā tat kasya hetoḥ yaś ca bhāutakoṭyā aparigraho na sā bhūtakoṭiḥ prakṛtiśūnyatām upādāya evaṃ bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā prakṛtiśūnyāḥ sarvadharmāḥ (PSP1: 133) pratyavekṣitavyāḥ tathā ca pratyavekṣitavyā yathā na kvacid dharme manaso vyupacāro bhavet idaṃ bodhisattvasya mahāsattvasya sarvadharmāparigṛhītaṃ nāma samādhimaṇḍalaṃ vipulaṃ puraskṛtam apramāṇaṃ niyatam asaṃhāryaṃ sarvaśrāvakapratyekabuddhaiḥ sāpi sarvākārajñatā aparigṛhītā adhyātmaśūnyatām upādāya bahirdhāśūnyatām upādāya adhyātmabahirdhāśūnyatām upādāya mahāśūnyatām upādāya śūnyatāśūnyatām upādāya paramārthaśūnyatām upādāya saṃskṛtaśūnyatām upādāya asaṃskṛtaśūnyatām upādāya atyantaśūnyatām upādāya anavarāgraśūnyatām upādāya anavakāraśūnyatām upādāya prakṛtiśūnyatām upādāya sarvadharmaśūnyatām upādāya svalakṣaṇaśūnyatām upādāya anupalambhaśūnyatām upādāya abhāvasvabhāvaśūnyatām upādāya bhāvaśūnyatām upādāya abhāvaśūnyatām upādāya svabhāvaśūnyatām upādāya parabhāvaśūnyatām upādāyeti mṛdumūrddhagatasyālambanākāraviśeṣaḥ tat kasya hetoḥ tathā hi na bhagavan sarvākārajñatā nimittataḥ udgrahītavyā, nimittam hi kleśaḥ katamat punar nimitta rūpaṃ nimittaṃ vedanā nimittaṃ saṃjñā nimittaṃ saṃskārā nimittaṃ vijñānaṃ nimittam cakṣur nimittam śrotraṃ nimittam ghrāṇaṃ nimittam jihvā nimittam kāyo nimittam mano nimittaṃ, rūpaṃ nimittaṃ śabdo nimittaṃ gandho nimittaṃ raso nimittaṃ spraṣṭavyaṃ nimittaṃ dharmo nimittaṃ, smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgabalavaiśāradyapratisaṃvidāveṇikabuddhadharmaśūnyatānimittāpraṇihitānabhisaṃskāradharmadhātudharmatādharmaniyāmatābhūtakoṭi nimittam ayam ucyate kleśaḥ, sacet punaḥ prajñāpāramitā nimittata udgrahītavyā abhaviṣyan naiveha śreṇikaḥ parivrājakaḥ śāsane śraddhām alapsyata atra sarvajñajñāne katamā ca śraddhā yeyaṃ prajñāpāramitāyām abhiśraddadhānatā avakalpanatā adhimukhtiś cintanā tulanā vyupaparīkṣaṇā tac cānimittayogena evam animittata udgrahītavyā atra punaḥ (PSP1: 134) śreṇikaḥ parivrājakaḥ adhimucya śraddhānusārī prādeśikena jñānenāvatīrṇaḥ so 'vatīrya na rūpaṃ parigṛhītavān na vedanāṃ na saṃjñāṃ na saṃskārān na vijñānaṃ parīgṛhītavān tat kasya hetoḥ tathā hi sa tena svalakṣaṇaśūnyeṣu dharmeṣu na kaścid dharmaḥ parigṛhīto nimittāmanasikāratām upādāya tat kasya hetoḥ tathā hi sa nādhyātmaprāptyabhisamayatas tajjñānaṃ samanupaśyati na bahirdhāprāptyabhisamayatas tajjñānaṃ samanupaśyati, nādhyātmabahirdhāprāptyabhisamayatas tajjñānaṃ samanupaśyati nāpy anyatra prāptyabhisamayatas tajjñānaṃ samanupaśyati tat kasya hetoḥ tathā hi sa tam dharmaṃ na samanupaśyati, yo vā prajānīyād yena vā prajānīyāt tat kasya hetoḥ nādhyatmaṃ rūpasya tajjñānaṃ samanupaśyati, nādhyātmaṃ vedanāyās tajjñānaṃ samanupaśyati, nādhyātmaṃ saṃjñāyās tajjñānaṃ samanupaśyati, nādhyātmaṃ saṃskārāṇāṃ tajjñānaṃ samanupaśyati, nādhyatmaṃ vijñānasya tajjñānaṃ samanupaśyati, na bahirdhārūpasya tajjñānaṃ samanupaśyati na bahirdhāvedanāyā na bahirdhāsaṃjñānāṃ na bahirdhāsaṃskārāṇāṃ na bahirdhāvijñānasya tajjñānaṃ samanupaśyati, nādhyātmabahirdhārūpasya tajjñānaṃ samanupaśyati nādhyātmabahirdhāvedanāyāḥ tajjñānaṃ samanupaśyati nādhyātmabahirdhāsaṃjñāyāḥ tajjñānaṃ samanupaśyati nādhyātmabahirdhāsaṃskārāṇāṃ tajjñānaṃ samanupaśyati nādhyātmabahirdhāvijñānasya tajjñānaṃ samanupaśyati, nāpy anyatra rūpāt tajjñānaṃ samanupaśyati nāpy anyatra vedanāyāḥ tajjñānaṃ samanupaśyati nāpy anyatra saṃjñāyāḥ tajjñānaṃ samanupaśyati nāpy anyatra saṃskārebhyaḥ tajjñānaṃ samanupaśyati nāpy anyatra vijñānāt tajjñānaṃ samanupaśyatiadhyātmabahirdhāśūnyatām upādāya atra padaparyāye śreṇikaḥ parivrājako 'dhimuktaḥ so 'trādhimucya śraddhānusārī prādeśikena jñānenāvatīrṇaḥ sarvajñajñānadharmatāṃ pramāṇīkṛtya sarvadharmānupalabdhitām upādāya, evam adhimuktas tena na kaścid dharmaḥ parīgṛhīto nimittāmanasikāratām upādāya, nāpy anena kaścid dharma upalabdho 'yaṃ parigṛhṇīyād vā muñced vā sarvadharmānudgrahānutsargatām upādāya, (PSP1: 135) sa nirvāṇenāpi na manyate sarvadharmānudgrahānutsargatām upādāya tat kasya hetoḥ yaḥ sarvadharmāṇām aparigraho 'nutsargaḥ sā prajñāpāramitā iyam api bhagavan bodhisattvasya mahāsattvasya prajñāpāramitā apārapāragatām upādāya, yad rūpaṃ na parigṛhṇāti yāṃ vedanāṃ na parigṛhṇāti yāṃ saṃjñāṃ na parigṛhṇāti yān saṃskārān na parigṛhṇāti yad vijñānaṃ na parigṛhṇāti sarvadharmāparigṛhītatām upādāya yāvad vyastasamastāṃ skandhadhātvāyatanapratītyasamutpādasmṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgabalavaiśāradyapratisaṃvidāveṇikabuddhadharmaśūnyatānimittāpraṇihitānabhisaṃskāradharmadhātudharmatādharmaniyāmatāsamādhimukhadhāraṇīmukhāni yāvat samādhiṃ na parigṛhṇāti sarvadharmāparigṛhītatām upādāya, na cāntarāparinirvāṇāparipūrṇaiḥ praṇihdānair yāvad daśabhis tathāgatabalaiś caturbhir vaiśāradyaiś catasṛbhiḥ pratisaṃvidbhir aṣṭādaśabhir āveṇikair buddhadharmaiḥ tat kasya hetoḥ tathā hi sarvadharmā adharmā yāvat smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgabalavaiśāradyapratisaṃvidāveṇikabuddhadharmā adharmā nāpi te dharmā nādharmāḥ, iyaṃ bodhisattvasya mahāsattvasya prajñāpāramitā sarvadharmāparigṛhītatām upādāya iti madhyamūrdhvagatālambanākāraviśeṣaḥ punar aparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā evaṃ vyupaparīkṣitavyaṃ, katamaiṣā prajñāpāramitā, kasya vaiṣā prajñāpāramitā, kim eṣā prajñāpāramitā, kenaiṣā prajñāpāramitā, sacet punaḥ bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann evam upanidhyāyati tat kiṃ yo dharmo na vidyate nopalabhyate sā prajñāpāramiteti na carati prajñāpāramitāyāṃ atha khalu āyuṣmān śāriputra āyuṣmantaṃ subhūtim etad avocat katame te āyuṣman subhūte dharmā na vidyante nopalabhyante subhūtir āha prajñāpāramitā āyuṣman (PSP1: 136) śāriputra na vidyate nopalabhyate, dhyānapāramitā na vidyate nopalabhyate vīryapāramitā na vidyate nopalabhyate kṣāntipāramitā na vidyate nopalabhyate śīlapāramitā na vidyate nopalabhyate dānapāramitā na vidyate nopalabhyate adhyātmaśūnyatām upādāya bahirdhāśūnyatām upādāya adhyātmabahirdhāśūnyatām upādāya mahāśūnyatām upādāya śūnyatāśūnyatām upādāya paramārthaśūnyatām upādāya saṃskṛtaśūnyatām upādāya asaṃskṛtaśūnyatām upādāya atyantaśūnyatām upādāya anavarāgraśūnyatām upādāya anavakāraśūnyatām upādāya prakṛtiśūnyatām upādāya sarvadharmaśūnyatām upādāya svalakṣaṇaśūnyatām upādāya anupalambhaśūnyatām upādāya abhāvasvabhāvaśūnyatām upādāya bhāvaśūnyatām upādāya abhāvaśūnyatām upādāya svabhāvaśūnyatām upādāya parabhāvaśūnyatām upādāya rūpam āyuṣman śāriputra na vidyate nopalabhyate vedanāyuṣman śāriputra na vidyate nopalabhyate saṃjñāyuṣman śāriputra na vidyate nopalabhyate saṃskārā āyuṣman śāriputra na vidyante nopalabhyante vijñānam āyuṣman śāriputra na vidyate nopalabhyate adhyātmaśūnyatā āyuṣman śāriptura na vidyate nopalabhyate bahirdhāśūnyatā na vidyate nopalabhyate adhyātmabahirdhāśūnyatā na vidyate nopalabhyate mahāśūnyatā na vidyate nopalabhyate śūnyatāśūnyatā na vidyate nopalabhyate paramārthaśūnyatā na vidyate nopalabhyate saṃskṛtaśūnyatā na vidyate nopalabhyate asaṃskṛtaśūnyatā na vidyate nopalabhyate atyantaśūnyatā na vidyate nopalabhyate anavarāgraśūnyatā na vidyate nopalabhyate anavakāraśūnyatā na vidyate nopalabhyate prakṛtiśūnyatā na vidyate nopalabhyate sarvadharmaśūnyatā na vidyate nopalabhyate svalakṣaṇaśūnyatā na vidyate nopalabhyate anupalambhaśūnyatā na vidyate nopalabhyate abhāvasvabhāvaśūnyatā na vidyate nopalabhyate bhāvaśūnyatā na vidyate nopalabhyate abhāvaśūnyatā na vidyate nopalabhyate svabhāvaśūnyatā na vidyate nopalabhyate parabhāvaśūnyatā na vidyate nopalabhyate yāvat saptatriṃśad bodhisapakṣā dharmā na vidyante nopalabhyante abhijñā na vidyate nopalabhyate daśabalavaiśāradyapratisaṃvidaṣṭādaśāveṇikā buddhadharmā na vidyante nopalabhyante, tathatā na vidyate nopalabhyate, dharmatā na vidyate nopalabhyate, dharmasthititā na vidyate nopalabhyate, dharmaniyāmatā na vidyate nopalabhyate, bhutakoṭir na vidyate nopalabhyate buddho 'py āyuṣman śāriputra na vidyate nopalabhyate, sarvākārajñatāpy āyuṣman śāriputra na vidyate nopalabhyate adhyātmaśūnyatām upādāya yāvat parabhāvaśūnyatām upādāya sacet punaḥ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann evam upaparīkṣate evam upanidhyāyati tasyaivam upaparīkṣamāṇasyaivam upanidhyāyataś cittaṃ nāvalīyate na saṃlīyate notrasyati na saṃtrasyati na saṃtrāsam āpadyate avirahito bodhisattvo mahāsattvaḥ prajñāpāramitāyā veditavyaḥ ity adhimātramūrdhvagatālambanākāraviśeṣaḥ atha khalu āyuṣmān śāriputra āyuṣmantaṃ subhūtim etad avocat kena kāraṇenāyuṣaman subhūte bodhisattvo mahāsattvaḥ prajñāpāramitayā avirahito veditavyaḥ subhūtir āha rūpam āyuṣman śāriputra virahitam rūpasvabhāvena evaṃ vedanāsaṃjñāsaṃskārāḥ, vijñānam āyuṣman śāriputra virahitaṃ vijñānasvabhāvena dānapāramitāpy āyuṣman śāriputra virahitā dānapāramitāsvabhāvena śīlapāramitāpy āyuṣman śāriputra virahitā śīlapāramitāsvabhāvena kṣāntipāramitāpy āyuṣman śāriputra virahitā kṣāntipāramitāsvabhāvena vīryapāramitāpy āyuṣman śāriputra virahitā vīryapāramitāsvabhāvena dhyānapāramitāpy āyuṣman śāriputra virahitā dhyānapāramitāsvabhāvena prajñāpāramitāpy āyuṣman śāriputra virahitā prajñāpāramitāsvabhāvena smṛtyupasthānāny apy āyuṣman śāriputra virahitāni smṛtyupasthānasvabhāvena samyakprahāṇāny apy āyuṣman śāriputra virahitāni samyakprahāṇasvabhāvena ṛddhipādā apy āyuṣman śāriputra virahitāḥ ṛddhipādasvabhāvena indriyāny apy āyuṣman śāriputra virahitāni indriyasvabhāvena balāny apy āyuṣman śāriputra virahitāni balasvabhāvena bodhyaṅgāny apy āyuṣman śāriputra virahitāni bodhyaṅgasvabhāvena mārgā apy āyuṣman śāriputra virahitā mārgasvabhāvena apramāṇadhyānāny apy āyuṣman śāriputra virahitāni apramāṇadhyānasvabhāvena ārūpyasamāpattayo 'py āyuṣman śāriputra virahitā ārūpyasamāpattisvabhāvena daśabalāny apy āyuṣman śāriputra virahitāni daśabalasvabhāvena vaiśāradyāny apy āyuṣman śāriputra virahitāni vaiśāradyasvabhāvena pratisaṃvidā apy āyuṣman śāriputra virahitāḥ pratisaṃvitsvabhāvena aṣṭādaśāveṇikā buddhadharmā virahitā buddhdharmasvabhāvena, bhūtakoṭir apy āyuṣman śāriputra virahitā bhūtakoṭisvabhāvena śāriputra āha kathaṃ punar āyuṣman subhūte rūpasya svabhāvaḥ, kathaṃ vedanāyāḥ saṃjñāyāḥ saṃskārāṇām kathaṃ vijñānasya svabhāvaḥ kathaṃ vyastasamastānāṃ (PSP1: 137) skandhadhātvāyatanapratītyasamutpādānāṃ svabhāvaḥ evaṃ vistareṇa yāvat kathaṃ bhūtakoṭyāḥ svabhāvaḥ subhūtir āha abhāva āyuṣman śāriputra rūpasya svabhāvaḥ abhāvo vedanāyāḥ svabhāvaḥ abhāvo saṃjñāyāḥ svabhāvaḥ abhāvo saṃskārāṇāṃ svabhāvaḥ abhāvo vijñānasya svabhāvaḥ abhāvo vyastasamastānāṃ skandhadhātvāyatanapratītyasamutpādānāṃ svabhāvaḥ, abhāvaḥ śūnyatānimittāpraṇihitānābhisaṃskārāṇāṃ jātaḥ svabhāvaḥ, abhāvaḥ tathatādharmadhātudharmasthititādharmaniyāmatānāṃ svabhāvaḥ, evaṃ vistareṇa yāvad abhāvo bhūtakoṭyāḥ svabhāvaḥ tad anena āyuṣman śāriputra paryāyeṇaivaṃ veditavyam yathā rūpaṃ virahitaṃ rūpasvabhāvena vedanā virahitā vedanāsvabhāvena saṃjñā virahitā saṃjñāsvabhāvena saṃskārā virahitāḥ saṃskārasvabhāvena vijñānaṃ virahitaṃ vijñānasvabhāvena evaṃ vistareṇa vyastasamasteṣu skandhadhātvāyatanapratītyasamutpādeṣu kartavyaṃ yāvad bhūtakoṭir virahitā bhūtakoṭisvabhāvena punar aparaṃ śāriputra rūpaṃ virahitaṃ rūpalakṣaṇena, vedanā virahitā vedanālakṣaṇena saṃjñā virahitā saṃjñālakṣaṇena saṃskārā virahitāḥ saṃskāralakṣaṇena vijñānaṃ virahitaṃ vijñānalakṣaṇena evaṃ vistareṇa vyastasamasteṣu skandhadhātvāyatanapratītyasamutpādeṣu kartavyaṃ yāvad bhūtakoṭir virahitā bhūtakoṭilakṣaṇena lakṣaṇasvabhāvenāpi lakṣaṇaṃ virahitaṃ, svabhāvalakṣaṇenāpi svabhāvo virahitaḥ śāriputra āha ya āyuṣman subhūte bodhisattvo mahāsattvo 'tra śikṣiṣyate sa niryāsyati sarvākārajñatāyām subhūtir āha evam etad āyuṣman śāriputra yo hy evam atra śikṣiṣyate sa niryāsyati sarvākārajñatāyām iti mṛdukṣānter ālambanākāraviśeṣaḥ tat kasya hetoḥ tathā hy āyuṣman śariputra ajātā (PSP1: 138) aniryātāḥ sarvadharmāḥ śāriputra āha kena kāraṇenāyuṣman subhūte ajātā aniryātāḥ sarvadharmāḥ subhūtir āha rūpam āyuṣman śāriputra śūnyaṃ rūpasvabhāvena, tasya nāpi jātir nāpi niryāṇam upalabhyate, vedanāyuṣman śāriputra śūnyā vedanāsvabhāvena, tasyā nāpi jātir nāpi niryāṇam upalabhyate, saṃjñāyuṣman śāriputra śūnyā saṃjñāsvabhāvena, tasyā nāpi jātir nāpi niryāṇam upalabhyate, saṃskārā āyuṣman śāriputra śūnyā saṃskārasvabhāvena, teṣāṃ nāpi jātir nāpi niryāṇam upalabhyate, vijñānam āyuṣman śāriputra śūnyā vijñānasvabhāvena, tasya nāpi jātir nāpi niryāṇam upalabhyate evaṃ vistareṇa vyastasamasteṣu skandhadhātvāyatanapratītyasamutpādeṣu kartavyaṃ yāvad bhūtakoṭiḥ śūnyā bhūtakoṭisvabhāvena, tasyā nāpi jātir nāpi niryāṇam upalabhyate evaṃ hi śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāñ caran sarvākārajñatāyā āsannībhavati yathā yathā ca sarvākārajñatāyā āsannībhavati tathā tathā kāyapariśuddhiñ ca cittapariśuddhiñ ca lakṣaṇapariśuddhiñ cādhigacchati yathā yathā ca kāyapariśuddhiñ ca cittapariśuddhiñ ca lakṣaṇapariśuddhiñ cādhigacchati tathā tathā bodhisattvasya mahāsattvasya rūpasahagataṃ cittaṃ notpadyate, doṣasahagataṃ cittaṃ notpadyate mohasahagataṃ cittaṃ notpadyate mānasahagataṃ cittaṃ notpadyate, lobhasahagataṃ cittaṃ notpadyate kudṛṣṭisahagataṃ cittaṃ notpadyate, sa rāgacittānutpādād doṣacittānutpādāt mohacittānutpādād mānacittānutpādāt kudṛṣṭicittānutpādād na jātu mātuḥ kukṣāv upapadyate, satatasamitam aupapāduko bhavati, buddhakṣetreṇa buddhakṣetraṃ saṃkrāmati, buddhāṃś ca bhagavataḥ paryupāste, sattvāṃś ca paripācayati, buddhakṣetraṃ ca pariśodhayati na tair buddhair bhagavadbhir virahito bhavati, yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddhaḥ evaṃ hi śāriputra bodhisattvo mahāsattva āsannībhavaty anuttarāyāḥ samyaksaṃbodheḥ iti madhyakṣānter ālambanākāraviśeṣaḥ atha khalv āyuṣmān subhūtir bhagavantam etad avocat saced bhagavan bodisattvo mahāsattvo 'nupāyakuśalaḥ prajñāpāramitāyāṃ caran rūpe carati nimitte carati (PSP1: 139) na carati prajñāpāramitāyām saced vedanāyāñ carati nimitte carati na carati prajñāpāramitāyāṃ, saced saṃjñāyāñ carati nimitte carati na carati prajñāpāramitāyāṃ, saced saṃskāreṣu carati nimitte carati na carati prajñāpāramitāyāṃ, saced vijñāne carati nimitte carati na carati prajñāpāramitāyāṃ saced rūpaṃ nityaṃ veti carati, nimitte carati na carati prajñāpāramitāyāṃ saced vedanā nityā veti carati, nimitte carati na carati prajñāpāramitāyāṃ, saced sajñā nityā veti carati, nimitte carati na carati prajñāpāramitāyāṃ, saced saṃskārā nityā veti carati, nimitte carati na carati prajñāpāramitāyāṃ, saced vijñānaṃ nityaṃ veti carati, nimitte carati na carati prajñāpāramitāyāṃ saced rūpaṃ sukhaṃ dukhaṃ veti carati, nimitte carati na carati prajñāpāramitāyāṃ saced vedanā sukhā dukhā veti carati, nimitte carati na carati prajñāpāramitāyāṃ, saced saṃjñā sukhā dukhā veti carati, nimitte carati na carati prajñāpāramitāyāṃ, saced saṃskārāḥ sukhā dukhā veti carati, nimitte carati na carati prajñāpāramitāyāṃ, saced vijñānaṃ sukhaṃ dukhaṃ veti carati, nimitte carati na carati prajñāpāramitāyāṃ saced rūpam ātmānātma veti carati, nimitte carati na carati prajñāpāramitāyāṃ saced vedanātmānātmā veti carati, nimitte carati na carati prajñāpāramitāyāṃ, saced saṃjñātmānātmā veti carati, nimitte carati na carati prajñāpāramitāyāṃ, saced saṃskārā ātmāna anātmāna veti carati, nimitte carati na carati prajñāpāramitāyāṃ, saced vijñānam ātmānātma veti carati, nimitte carati na carati prajñāpāramitāyāṃ saced rūpaṃ śāntam aśāntam veti carati, nimitte carati na carati prajñāpāramitāyāṃ saced vedanā śāntāśāntā veti carati, nimitte carati na carati prajñāpāramitāyāṃ, saced saṃjñā śāntāśāntā veti carati, nimitte carati na carati prajñāpāramitāyāṃ, saced saṃskārāḥ śāntā aśāntā veti carati, nimitte carati na carati prajñāpāramitāyāṃ, saced vijñānaṃ śāntam aśāntaṃ veti carati, nimitte carati na carati prajñāpāramitāyāṃ saced rupaṃ viviktam aviviktaṃ veti carati, nimitte carati na carati prajñāpāramitāyāṃ saced vedanā viviktāviviktā veti carati, nimitte carati na carati prajñāpāramitāyāṃ, saced saṃjñā viviktāviviktā veti carati, nimitte carati na carati prajñāpāramitāyāṃ, saced saṃskārā viviktā aviviktā veti carati, nimitte carati na carati prajñāpāramitāyāṃ, saced vijñānaṃ viviktam aviviktaṃ veti carati, nimitte carati na carati prajñāpāramitāyāṃ saced bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakuśalaḥ saptatriṃśatbodhipakṣeṣu dharmeṣu carati nimitte carati na carati prajñāpāramitāyām evaṃ yāvad abhijñāsu pāramitāsu apramāṇadhyānārūpyasamāpattiṣu pañcasu cakṣuḥṣu daśasu tathāgatabaleṣu catasṛṣu pratisaṃvitsu caturṣu vaiśāradyeṣu yāvad aṣṭādaśasv āveṇikeṣu buddhadharmeṣu carati nimitte carati na carati prajñāpāramitāyām saced bhagavan bodhisattvasya mahāsattvasyānupāyakauśalena prajñāpāramitāyāṃ carata evaṃ bhavati ahaṃ prajñāpāramitāyāṃ carāmīti upalambhe carati, ahaṃ carāmīti carati nimitte carati, saced bodhisattvasya mahāsattvasyaivaṃ bhavati ya evañ carati sa prajñāpāramitāyāñ carati sa prajñāpāramitāṃ bhāvayatīti atha khalv āyuṣmān śāriputra āyuṣmantaṃ subhūtim etad avocat kena kāraṇenāyuṣman subhūte idaṃ bodhisattvasya mahāsattvasyānupāyakauśalaṃ veditavyam subhūtir āha tathā hy āyuṣman śāriputra yo bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran rūpam adhitiṣṭhati saṃjānīte 'dhimucyate, vedanām adhitiṣṭhati saṃjānīte 'dhimucyate saṃjñām adhitiṣṭhati saṃjāīte 'dhimucyate saṃskārān adhitiṣṭhati saṃjānīte 'dhimucyate vijñānam adhitiṣṭhati saṃjānīte 'dhimucyate sa rūpam adhitiṣṭhan saṃjānāno 'dhimucyamānaḥ, vedanām adhitiṣṭhan saṃjānāno 'dhimucyamānaḥ, saṃjñām adhitiṣṭhan saṃjānāno 'dhimucyamānaḥ, saṃskārān adhitiṣṭhan saṃjānāno 'dhimucyamānaḥ, vijñānam adhitiṣṭhan saṃjānāno 'dhimucyamānaḥ, rūpasyābhisaṃskāre carati tat tasya jātijarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsakaram iti vadāmi punar aparaṃ śāriputra saced bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakuśalaḥ, (PSP1: 140) cakṣur adhitiṣṭhati na saṃjānīte nādhimucyate śrotraṃ ghrāṇaṃ jihvāṃ kāyaṃ mano 'dhitiṣṭhati na saṃjānīte nādhimucyate rūpam adhitiṣṭhati na saṃjānīte nādhimucyate śabdān gandhān rasān spraṣṭavyam dharmān adhitiṣṭhati na saṃjānīte nādhimucyate cakṣurvijñānam adhitiṣṭhati na saṃjānīte nādhimucyate śrotravijñānaṃ ghrāṇavijñānaṃ jihvāvijñānaṃ kāyavijñānaṃ manovijñānam adhitiṣṭhati na saṃjānīte nādhimucyate, cakṣuḥsaṃsparśam adhitiṣṭhati na saṃjānīte nādhimucyate śrotrasaṃsparśaṃ ghrāṇasaṃsparśaṃ jihvāsaṃsparśaṃ kāyasaṃsparśaṃ manaḥsaṃsparśam adhitiṣṭhati na saṃjānīte nādhimucyate, cakṣuḥsaṃsparśapratyayavedayitam adhitiṣṭhati na saṃjānīte nādhimucyate śrotrasaṃsparśapratyayavedayitaṃ ghrāṇasaṃsparśapratyayavedayitaṃ jihvāsaṃsparśapratyayavedayitaṃ kāyasaṃsparśapratyayavedayitaṃ manaḥsaṃsparśapratyayavedayitam adhitiṣṭhati na saṃjānīte nādhimucyate sukahṃ vā duḥkhaṃ vā aduḥkhaṃ vā asukhaṃ vādhitiṣṭhati na saṃjānīte nādhimucyate sacet saptatriṃśadbodhipakṣān dharmān adhitiṣṭhati na saṃjānīte nādhimucyate evaṃ pañcacakṣūṃṣi ṣaḍabhijñāḥ ṣaṭpāramitāś catvāri vaiśāradyāni carasraḥ pratisaṃvidaś catvāry apramāṇāni catvāri dhyānāni carasra ārūpyasamāpattīr daśa tathāgatabalāny aṣṭādaśāveṇikān buddhadharmān arhattvaṃ pratyekabuddhatvaṃ bodhsiattvatvaṃ buddhadharmān adhitiṣṭhati na saṃjānīte nādhimucyate sarvān buddhadharmān adhitiṣṭhan saṃjānāno 'dhimucyamāno buddhadharmāṇām abhisaṃskāre carati, abhisaṃskāre carann aparimucyate jātyā jarāmaraṇena ca śokaparidevaduḥkhadaurmanasyopāyāsair na parimucyate duḥkheneti vadāmi sa khalu punaḥ śāriputra bodhisattvo mahāsattvo 'bhavyaḥ śrāvakabhūmiṃ pratyekabuddhabhūmiṃ vā patituṃ kutaḥ so 'nuttarāṃ samyaksaṃbodhim abhisaṃbhotsyate nedaṃ sthānaṃ vidyate evaṃ hi śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakuśalo veditavyaḥ śāriputra āha katham āyuṣman subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran upāyakuśalo veditavyaḥ subhūtir āha ya āyuṣman śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran na rūpam adhitiṣṭhati na saṃjānīte nādhimucyate, vedanāsaṃjñāsaṃskārān vijñānaṃ naadhitiṣṭhati na saṃjānīte nādhimucyate evaṃ yāvad buddhadharmān nādhitiṣṭhati na saṃjānīte nādhimucyate, sa na rūpe carati na vedanāyāṃ carati na saṃjñāyāṃ carati na saṃskāreṣu carati na vijñāne carati, na rūpasya nimitte carati na vedanāyā nimitte carati na saṃjñāyā nimitte carati na saṃskārāṇāṃ nimitte carati na vijñānasya nimitte carati, na rūpaṃ nityam iti nānityam iti carati, na vedanā sa saṃjñā na saṃskārā na vijñānaṃ nityam iti nānityam iti carati, na rūpaṃ sukham iti na duḥkham iti nātmeti nānātmeti na śāntam iti nāśāntam iti carati, na vedanā na saṃjñā sa saṃskārā na vijñānaṃ sukham iti nātmeti nānātmeti na śāntam iti nāśāntam iti carati, na rūpaṃ śūnyam iti nāśūnyam iti carati na nimittam iti nānimittam iti carati na praṇihitam iti nāpraṇihitam iti carati na viviktam iti nāviviktam iti carati, evaṃ na vedanā na saṃjñā na saṃskārā na vijñānaṃ na śūnyam iti nāśūnyam iti carati, na nimittam iti nānimittam iti carati, (PSP1: 141) na praṇihitam iti nāpraṇihitam iti carati, na viviktam iti nāviviktam iti carati tat kasya hetoḥ tathā hi āyuṣman śāriputra yā rūpasya śūnyatā na tad rūpaṃ cānyatra śūnyatāyāḥ rūpaṃ nānyatra rūpāc chūnyatā rūpam eva śūnyatā śūnyataivaṃ rūpam yā vedanāyāḥ śūnyatā saṃjñāyāḥ śūnyatā saṃskārāṇāṃ śūnyatā yā vijñānasya śūnyatā tad vijñānaṃ na cānyatra śūnyatāyā vijñānaṃ nānyatra vijñānāc chūnyatā śūnyataiva vijñānaṃ vijñānam eva śūnyatā evaṃ vyastasamasteṣu skandhadhātvāyatanapratītyasamutpādeṣu smṛtyupasthāneṣu samyakprahāṇeṣv ṛddhipādeṣv indriyeṣu baleṣu bodhyaṅgeṣu mārgeṣu baleṣu vaiśāradyeṣu pratisaṃvitsv āveṇikabuddhadharmesu yāvad yā buddhadharmāṇāṃ śūnyatā na te buddhadharmā na cānyatra śūnyatāyā buddhadharmāḥ nānyatra buddhadharmebhyaḥ śūnyatā, śūnyataiva buddhadharmā buddhadharmā eva śūnyatā, evam āyuṣman śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann upāyakuśalo veditavyaḥ evam āyuṣman śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāñ caran bhavyo 'nuttarāṃ samyaksaṃbodhim abhisaṃboddhum punaḥ prajñāpāramitāyāñ caran sacet kañcid dharmam upaiti na carati prajñāpāramitāyāṃ, nopaiti na carati, upaiti nopaiti ca na carati, naivopaiti na nopaiti ca na carati prajñāpāramitāyām śāriputra āha kena kāraṇenāuṣman subhūte nopaiti bodhisattvo mahāsattvaḥ prajñāpāramitāyāñ caran subhūtir āha tathā hi āyuṣman śāriptutra prajñāpāramitāyāḥ svabhāvo nopalabhyate tat kasya hetoḥ tathā hy abhāvasvabhāvā prajñāpāramitā, anenāyuṣman śāriputra paryāyeṇa bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carāmīti nopaiti, na carāmīti nopaiti, carāmi ca na carāmi ceti nopaiti, naiva carāmi na na carāmīti nopaiti tat kasya hetoḥ tathā hi tena sarvadharmā abhāvasvabhāvā iti anugatā anuprāptāḥ saced evaṃ prajñāpāramitāyāṃ carato bodhisattvasya mahāsattvasya cittaṃ nāvalīyate na saṃlīyate nottrasyati na saṃtrasyati na saṃtrāsam āpadyate veditavyam āyuṣman śāriputrāsannībhavaty ayaṃ bodhisattvo mahāsattvaḥ sarvākārajñatāyāḥ ity adhimātrakṣānter ālambanākāraviśeṣaḥ (PSP1: 142) so 'pi khalv āyuṣman śāriputra sarvākārajñatā advayā advaidhīkārā sarvadharmābhāavasvabhāvatām upādāya, ayaṃ sarvadharmasvabhāvānutpattir nāma samādhir bodhisattvānāṃ mahāsattvānāṃ vipulaḥ puraskṛto 'pramāṇo niyato 'saṃhāryaḥ sarvaśrāvakapratyekabuddhaiḥ anenāyuṣman śāriputra samādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate śāriputra āha katamair āyuṣman subhūte samādhibhir viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate subhūtir āha asty āyuṣman śāriputra bodhisattvānāṃ mahāsattvānāṃ śūraṅgamo nāma samādhir yatsamādhinā viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate asti ratnamudro nāma samādhiḥ asti sucandro nāma samādhiḥ asti candradhvajaketuḥ nāma samādhiḥ asti sarvadharmamudro nāma samādhiḥ asti avalokitamūrddhā nāma samādhiḥasti dharmadhātuniyato nāma samādhiḥ asti niyatadhvajaketuḥ nāma samādhiḥ asti vajropamo nāma samādhiḥ asti sarvadharmapraveśamudro nāma samādhiḥ asti samāhitāvasthāpratiṣṭhāno nāma samādhiḥ asti rājamudro nāma samādhiḥ asti balavīryo nāma samādhiḥ asti sarvadharmasamudgato nāma samādhiḥ asti niruktiniyatapraveśo nāma samādhiḥ asti āsecanakapraveśo nāma samādhiḥ asti digavalokano nāma samādhiḥ asti dhāraṇīmudro nāma samādhiḥ asti asaṃpramuṣito nāma samādhiḥ asti samavasaraṇo nāma samādhiḥ asti ākāśasphāraṇo nāma samādhiḥ asti vajramaṇḍalo nāma samādhiḥ asti dhvajāgraketurājo nāma samādhiḥ asti indraketuḥ nāma samādhiḥ asti sroto'nugato nāma samādhiḥ asti siṃhavijṛmbhito nāma samādhiḥ asti vyatyastasamāpattiḥ nāma samādhiḥ asti raṇaṃjaho nāma samādhiḥ asti vairocano nāma samādhiḥ asti nimiṣo nāma samādhiḥ asti niketasthito nāma samādhiḥ asti niścito nāma samādhiḥ asti vipulapratipanno nāma samādhiḥ asti anantaprabho nāma samādhiḥ asti prabhākaro nāma samādhiḥ asti varadharmamudro nāma samādhiḥ asti samantāvabhāso nāma samādhiḥ asti śuddhāvāso nāma samādhiḥ asti vimalaprabho nāma samādhiḥ (PSP1: 143) asti aratikaro nāma samādhiḥ asti ajayo nāma samādhiḥ asti tejovatī nāma samādhiḥ asti kṣayāpagato nāma samādhiḥ asti anirjito nāma samādhiḥ asti vivṛto nāma samādhiḥ asti sūryapradīpo nāma samādhiḥ asti candravimalo nāma samādhiḥ asti śuddhapratibhāso nāma samādhiḥ asti ālokakaro nāma samādhiḥ asti kārākāro nāma samādhiḥ asti jñānaketuḥ nāma samādhiḥ asti cittasthito nāma samādhiḥ asti samantāvaloko nāma samādhiḥ asti supratiṣṭhito nāma samādhiḥ asti ratnakoṭiḥ nāma samādhiḥ asti sarvadharmasamatā nāma samādhiḥ asti ratijaho nāma samādhiḥ asti dharmaṅgato nāma samādhiḥ asti vikiraṇo nāma samādhiḥ asti sarvadharmapadaprabhedo nāma samādhiḥ asti samākṣarāvatāro nāma samādhiḥ asti anigaro nāma samādhiḥ asti prabhākaro nāma samādhiḥ asti nāmaniyatapraveśo nāma samādhiḥ asti aniketacārī nāma samādhiḥ asti vitimirāpagato nāma samādhiḥ asti cāritravatī nāma samādhiḥ asti acalo nāma samādhiḥ asti viṣamaśāntiḥ nāma samādhiḥ asti sarvaguṇasaṃcayo nāma samādhiḥ asti niścito nāma samādhiḥ asti śubhapuṣpitaśuddho nāma samādhiḥ asti bodhyaṅgavatī nāma samādhiḥ asti anantaprabhā nāma samādhiḥ asti āgamasamo nāma samādhiḥ asti vimativikiraṇo nāma samādhiḥ asti praticchedakaro nāma samādhiḥ asti ākārānabhiniveśanirhāro nāma samādhiḥ asti ākārānavakāro nāma samādhiḥ asti niratiśayasarvabhavatalavikiraṇo nāma samādhiḥ asti saṃketarutapraveśo nāma samādhiḥ asti ghoṣavatī nāma samādhiḥ asti nirakṣaravimuktiḥ nāma samādhiḥ asti tejovatī nāma samādhiḥ asti jvalanolkā nāma samādhiḥ asti rakṣānupariśoṣaṇo nāma samādhiḥ asti anāvilakṣāntiḥ nāma samādhiḥ asti sarvākārāvatāro nāma samādhiḥ asti sarvasukhaduḥkhanirabhinandī nāma samādhiḥ asti akṣayākāro nāma samādhiḥ asti dhāraṇīmatiḥ nāma samādhiḥ asti samyakamithyātvasaṃgraho nāma samādhiḥ asti roṣaviroṣapratiroṣo nāma samādhiḥ asti vimalaprabho nāma samādhiḥ asti śāravatī nāma samādhiḥ asti paripūrṇavimalacandraprabho nāma samādhiḥ asti vidyutprabho nāma samādhiḥ asti (PSP1: 144) mahāvyūho nāma samādhiḥ asti sarvalokaprabhākaro nāma samādhiḥ asti samādhisaratā nāma samādhiḥ asti anayavinayanayavimukto nāma samādhiḥ asti anusaraṇasarvasamavasaraṇo nāma samādhiḥ asti anilaniyato nāma samādhiḥ asti tathatāsthitaniścito nāma samādhiḥ asti kāyakalisaṃpramathano nāma samādhiḥ asti vākkalividhvaṃsano nāma samādhiḥ asti gaganakalpo nāma samādhiḥ asti ākāśasaṅgavimuktinirupalepo nāma samādhiḥ ime āyuṣman śāriputra samādhayo yaiḥ samādhibhir viharan bodhisattvo mahāsattvaḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyate anyāni cāsaṃkhyeyāprameyāṇi samādhimukhāni yeṣu śikṣyamāṇā bodhisattvāḥ mahāsattvāḥ kṣipram anuttarāṃ samyaksaṃbodhim abhisaṃbudhyante tatra katamaḥ śūraṅgamo nāma samādhiḥ yena samādhinā sarvasamādhīnāṃ gocaram anubhavaty ayam ucyate śūraṅgamo nāma samādhiḥ tatra katamo ratnamudro nāma samādhiḥ yena samādhinā sarvasamādhayo mudritā bhavaty ayam ucyate ratnamudro nāma samādhiḥ evaṃ yāvat tatra katama ākāśasaṅgavimuktinirupalepo nāma samādhiḥ yatra samādhau sthitvā sarvadharmāṇām ākāśasaṅgavimuktinirupalepatām anuprāpnoty ayam ucyate ākāśasaṅgavimuktinirupalepo nāma samādhiḥ iti mṛdvagradharmasyālambanākāraviśeṣaḥ atha khalv āyuṣman subhūtir buddhānubhāvena āyuṣmantaṃ śāriputram etad avocat vyākṛto 'yam āyuṣman śāriputra bodhisattvo mahāsattvaḥ pūrvakais tathāgatair arhadbhiḥ samyaksaṃbuddhaiḥ ye 'py etarhi daśadiśi loke tiṣṭhanti dhriyante yāpayanti te 'pi tathāgatā arhantaḥ samyaksaṃbuddhas taṃ bodhisattvaṃ mahāsattvaṃ vyākurvanti ya etaiḥ samādhibhir viharati sa samādhim api na samanupaśyati sa na ca tena samādhinā manyate ahaṃ samāhita iti ahaṃ samādhiṃ samāpatsye ahaṃ samādhiṃ samāpannaḥ ahaṃ samādhiṃ samāpadye sarve ete vikalpā bodhisattvasya mahāsattvasya na vidyante nopalabhyante iti madhyāgradharmasyālaṃbanākārāraviśeṣaḥ (PSP1: 145) śāriputra āha kiṃ punar āyuṣman subhūte eṣu samādhiṣu sthito bodhisattvo mahāsattvo vyākriyate tathāgatair arhadbhiḥ samyaksaṃbuddhaiḥ subhūtir āha no hīdam āyuṣman śāriputra tat kasya hetoḥ tathā hy āyuṣman śāriputra nānyā prajñāpāramitā anyaḥ samādhiḥ anyo bodhisattvo bodhisattva eva samādhiḥ samādhir eva bodhisattvaḥ śāriputra āha yady āyuṣman subhūte nānyaḥ samādhiḥ nānyo bodhisattvaḥ samādhir eva bodhisattvo bodhisattva eva samādhiḥ sarvadharmasamatām upādāya tat kiṃ śakyaḥ sa samādhir darśayitum subhūtir āha na hy etad āyuṣman śāriputra śāriputra āha kiṃ punar āyuṣman sa kulaputras taṃ samādhiṃ saṃjānīte subhūtir āha nāyuṣman śāriputra sa kulaputras taṃ samādhim saṃjānīte śāriputra āha kathaṃ na saṃjānīte subhūtir āha yathā na vikalpayati śāriputra āha kathaṃ na vikalpayati subhūtir āha avidyamānatvena sarvadharmāṇām eva samādhiṃ na vikalpayati anenāyuṣman śāriputra paryāyeṇa bodhisattvo mahāsattvo na saṃjānīte śāriputra āha kathaṃ na saṃjānīte subhūtir āha avikalpatvena tasya samādher bodhisattvo mahāsattvo na saṃjānīte iti adhimātrāgradharmasyālambanākāraviśeṣaḥ atha khalu bhagavān āyuṣmate subhūtaye sādhukāram adāt sādhu sādhu subhūte yathāpi nāma te mayā araṇavihāriṇām agratāyāṃ nirdiṣṭasya nirdeśaḥ evaṃ subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣitavyam evaṃ (PSP1: 146) dhyānapāramitāyāṃ śikṣitavyam vīryapāramitāyāṃ śikṣitavyam kṣāntipāramitāyāṃ śikṣitavyam śīlapāramitāyāṃ śikṣitavyam dānapāramitāyāṃ śikṣitavyam evaṃ saptatriṃśadbodhipakṣeṣu dharmeṣu yāvad aṣṭādaśāveṇikeṣu buddhadharmeṣu śikṣitavyam atha khalv āyuṣman śāriputra bhagavantam etad avocat evaṃ śikṣamāṇo bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣate bhagavān āha evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣate anupalambhayogena evaṃ dhyānapāramitāyāṃ śikṣate anupalambhayogena vīryapāramitāyāṃ śikṣate anupalambhayogena kṣāntipāramitāyāṃ śikṣate anupalambhayogena śīlapāramitāyāṃ śikṣate anupalambhayogena dānapāramitāyāṃ śikṣate anupalambhayogena yāvad vistareṇa saptatriṃśadbodhipakṣeṣu dharmeṣu śikṣate anupalambhayogena yāvad apramāṇadhyānārūpyasamāpattiṣu śikṣate anupalambhayogena daśabalacaturvaiśāradyāṣṭādaśāveṇikeṣu buddhadharmeṣu śikṣate anupalambhayogena śāriputra āha kim iti bhagavan nopalabhate bhagavān āha ātmānaṃ śāriputra nopalabhate yāvat sattvajīvapoṣapuruṣapudgalamanujamānavakārakavedakajānakapaśyakān nopalabhate atyantaviśuddhitām upādāya yāvad vyastasamastān skandhadhātvāyatanapratītyasamutpādān nopalabhate atyantaviśuddhitām upādāya duḥkhaṃ nopalabhate atyantaviśuddhitām upādāya samudayaṃ nopalabhate atyantaviśuddhitām upādāya nirodhaṃ nopalabhate atyantaviśuddhitām upādāya mārgaṃ nopalabhate atyantaviśuddhitām upādāya rūpadhātuṃ nopalabhate atyantaviśuddhitām upādāya ārūpyadhātu nopalabhate atyantaviśuddhitām upādāya apramāṇadhyānārūpyasamāpattīr nopalabhate atyantaviśuddhitām upādāya smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgān nopalabhate atyantaviśuddhitām upādāya pāramitā nopalabhate atyantaviśuddhitām upādāya daśabalacaturvaiśāradyāṣṭādaśāveṇikān buddhadharmān nopalabhate atyantaviśuddhitām upādāya srotaāpannaṃ nopalabhate atyantaviśuddhitām upādāya sakṛdāgāminaṃ nopalabhate atyantaviśuddhitām upādāya anāgāminaṃ nopalabhate atyantaviśuddhitām upādāya arhantaṃ nopalabhate atyantaviśuddhitām upādāya pratyekabuddhaṃ nopalabhate atyantaviśuddhitām upādāya bodhisattvaṃ nopalabhate atyantaviśuddhitām upādāya buddhaṃ nopalabhate atyantaviśuddhitām upādāya śāriputra āha kā punar bhagavan viśuddhiḥ bhagavān āha anutpādaḥ śāriputra aprādurbhāvo 'nupalambho 'nabhisaṃskāro viśuddhir ity ucyate iti sāmānyena vikalpasaṃprayogādhikāraḥ śāriputra āha evaṃ śikṣamāṇo bhagavan bodhisattvo mahāsattvaḥ katameṣu dharmeṣu śikṣate bhagavān āha evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvo na kasmiṃścid (PSP1: 147) dharmeṣu śikṣate tat kasya hetoḥ naite śāriputra dharmās tathā saṃvidyante yathā bālapṛthagjanānām abhiniveśaḥ śāriputra āha kathaṃ bhagavan naite dharmāḥ saṃvidyante bhagavān āha tathā na saṃvidyante yathā bālapṛthagjanānām abhiniveśaḥ śāriputra āha kathaṃ bhagavan naite dharmāḥ saṃvidyante bhagavān āha yathā na saṃvidyante tathā saṃvidyante evam asaṃvidyamānāḥ tenocyate 'vidyeti iti uṣmagatavikalpasaṃprayoge prathamo 'vidyāvikalpaḥ śāiputra āha kena kāraṇenocyate asaṃvidyamānā avidyeti bhagavān āha rūpaṃ śāriputra na saṃvidyate adhyātmaśūnyatām upādāya bahirdhāśūnyatām upādāya adhyātmabahirdhāśūnyatām upādāya yāvad bhāvasvabhāvaśūnyatām upādāya vedanā saṃjñā saṃskārā vijñānaṃ śāriputra na saṃvidyate adhyātmaśūnyatām upādāya bahirdhāśūnyatām upādāya adhyātmabahirdhāśūnyatām upādāya yāvat saptatriṃśadbodhipakṣā dharmā na saṃvidyante yāvad aṣṭādaśāveṇikabuddhadharmā na saṃvidyante adhyātmaśūnyatām upādāya bahirdhāśūnyatām upādāya adhyātmabahirdhāśūnyatām upādāya iti tatraiva dvitīyo rūpādiskandhavikalpaḥ tatra bālā avidyāyāṃ tṛṣṇāyāñ cābhiniviṣṭāḥ tair avidyāṃ tṛṣṇāṃ ca kalpitāṃ kalpayitvā avidyātṛṣṇābhyām abhiniviśya ubhābhyāṃ antābhyāṃ saktās te ubhāv antau na jānanti na paśyanti yathā dharmā na saṃvidyante te tān dharmāṇ kalpayitvā nāmarūpe abhiniviṣṭāḥ yāvad buddhadharmeṣv abhiniviṣṭāḥ iti tatraiva tṛtīyo nāmarūpābhiniveśavikalpaḥ te dharmeṣv abhiniviṣṭā asaṃvidyamānāv ubhāv antau kalpayanti kalpayitvā na jānanti na paśyanti kiṃ na jānanti na paśyanti rūpaṃ na jānanti na paśyanti vedanāṃ saṃjñāṃ saṃskārān vijñānaṃ na jānanti na paśyanti yāvat skandhadhātvāyatanapratītyasamutpādaṃ na jānanti na paśyanti (PSP1: 148) yāvad aṣṭādaśāveṇikān buddhadharmān na jānanti na paśyanti tena te bālā iti saṃkhyāṃ gacchanti iti tatraiva caturtho 'ntadvayāsaktivikalpaḥ te avidyātṛṣṇāpratyayaṃ na jānanti na paśyanti rūpaṃ saṃkliṣṭam iti na jānanti na paśyanti evaṃ rūpaṃ vyavadānam iti na jānanti na paśyanti vedanāṃ saṃjñāṃ vijñānaṃ saṃkliṣṭam iti na jānanti na paśyanti evaṃ vijñānaṃ vyavadānam iti na jānanti na paśyanti te na niryāsyanti kuto na niryāsyanti kāmadhātor na niryāsyanti rūpadhātor na niryāsyanti ārūpyadhātor na niryāsyanti śrāvakapratyekabuddhadharmebhyo na niryāsyanti iti tatraiva pañcamaḥ saṃkleśavyavadānajñānavikalpaḥ te na śraddadhati kim iti na śraddadhati rūpaṃ rūpeṇa śūnyam iti na śraddadhati yāvad bodhi bodhyātmanā śūnyam iti na śraddadhati te na pratiṣṭhante kim iit na pratiṣṭhante dānapāramitāyāṃ na pratiṣṭhante śīlapāramitāyāṃ na pratiṣṭhante kṣāntipāramitāyāṃ na pratiṣṭhante vīryapāramitāyāṃ na pratiṣṭhante dhyānapāramitāyāṃ na pratiṣṭhante prajñāpāramitāyāṃ na pratiṣṭhante avinivartanīyabhūmau na pratiṣṭhante yāvat buddhadharmeṣū na pratiṣṭhante anena kāraṇena bālā ity ucyante te abhiniviṣṭāḥ kim iti abhiniviṣṭāḥ rūpavedanāsaṃjñāsaṃskāravijñāneṣv abhiniviṣṭāḥ rāgadveṣamoheṣv abhiniviṣṭāḥ dṛṣṭikṛteṣv abhiniviṣṭāḥ yāvad bodhāv abhiniviṣṭāḥ śāriputra āha evaṃ śikṣamāṇo bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣate sarvākārajñatāyāṃ niryāsyati bhagavān āha evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ na śikṣate sarvākārajñatāyāṃ na niryāsyati bhagavān āha iha śāiputra bodhisattvo mahāsattvaḥ prajñāpāramitām anupāyakuśalaḥ kalpayaty abhiniviśate dhyānapāramitāṃ kalpayaty abhiniviśate vīryapāramitāṃ kalpayaty abhiniviśate kṣāntipāramitāṃ kalpayaty abhiniviśate śīlapāramitāṃ kalpayaty abhiniviśate dānapāramitāṃ kalpayaty abhiniviśate evam apramāṇadhyānārūpyasamāpattīḥ kalpayaty abhiniviśate smṛtyupasthānaṃ samykaprahāṇarddhipādendriyabalabodhyaṅgamārgān kalpayaty abhiniviśate daśabalavaiśāradyapratisaṃvidaṣṭādaśāveṇikān buddhadharmān kalpayaty abhiniviśate yāvat sarvadharmān sarvākārajñātāṃ kalpayaty abhiniviśate anena śāriputra paryāyeṇa bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ na śikṣate sarvākārajñatāyāṃ na niryāsyati śāriptura āha evaṃ śikṣamāṇo bhagavan bodhisattvo mahāsattaḥ prajñāpāramitāyāṃ na śikṣate sarvākārajñatāyāṃ na niryāsyati bhagavān āha evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ na śikṣate sarvākārajñatāyāṃ na niryāsyati iti tatraiva ṣaṣṭa āryamārgapratiṣṭhānavikalpaḥ (PSP1: 149) śāriputra āha kahtaṃ punar bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣate yathā śikāamāṇaḥ sarvākārajñatāyāṃ niryāsyati bhagavān āha yadā śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāñ caran prajñāpāramitāṃ nopalabhate na samanupaśyati evaṃ khalu śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāñ caran prajñāpāramitāyāṃ śikṣamāṇaḥ sarvākārajñatāyāṃ niryāsyati anupalambhayogena evaṃ dhyānapāramitāṃ nopalabhate na samanupaśyati vīryapāramitāṃ nopalabhate na samanupaśyati kṣānipāramitāṃ nopalabhate na samanupaśyati śīlapāramitāṃ nopalabhate na samanupaśyati dānapāramitāṃ nopalabhate na samanupaśyati yāvad bodhiṃ sarvākārajñatāṃ nopalabhate na samanupaśyati evaṃ khalu śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāñ caran prajñāpāramitāyāṃ śikṣamāṇaḥ sarvākārajñatāyāṃ niryāsyaty anupalambhayogena iti tatraiva saptama upalambhavikalpaḥ śāriputra āha kasyānupalambhayogena bhagavān āha ātmānaṃ śāriputra nopalabhate na samanupaśyati atyantaviśuddhitām upādāya iti tatraivāṣṭama ātmādivikalpaḥ anutpādaḥ śāriputrāprādurbhāvo 'nabhisaṃskāro viśuddhiḥ iti tatraiva navamo viśuddyutpādādivikalpaḥ iti prathamo grāhyavikalpaḥ so 'nupāyakuśalo rūpaṃ kalpayaty abhiniviśate yāvad vijñānaṃ kalpayaty abhiniviśate iti mūrdhagatavikalpasaṃprayoge prathamo rāśyarthavikalpaḥ cakṣuḥ kalpayaty abhiniviśate evaṃ yāvan mana rūpaṃ kalpayaty abhiniviśate evaṃ yāvad dharmān iti tatraiva dvitīya āyadvārārthavikalpaḥ cakṣūrūpacakṣurvijñānadhātūn kalpayaty abhiniviśate evaṃ yāvan manodharmamanovijñānadhātūn kalpayaty abhiniviśate iti tatraiva tṛtīyo gotrārthavikalpaḥ avidyāṃ kalpayaty abhiniviśate evaṃ yāvaj jarāmaraṇaṃ kalpayaty abhiniviśate iti tatraiva caturtha utpādārthavikalpaḥ so 'dhyātmaśūnyatāṃ bahirdhāśūnyatāṃ adhyātmabahirdhāśūnyatāṃ yāvad abhāvasvabhāvaśūnyatāṃ kalpayaty abhiniviśate iti tatraiva pañcamaḥ śūnyatārthavikalpaḥ ṣaṭpāramitāḥ kalpayaty abhiniviśate iti tatraiva ṣaṣṭhaḥ pāramitārthavikalpaḥ saptatriṃśad bodhipakṣān dharmān kalpayaty abhiniviśate iti tatraiva saptamo darśanamārgavikalpaḥ sa dhyānābhijñāpramāṇārūpyasamāpattīḥ kalpayaty abhiniviśate iti tatraivāṣṭamo bhāvanāmārgavikalpaḥ sa daśatathāgatabalāni yāvat sarvākārajñatāṃ (PSP1: 150) kalpayaty abhiniviśate iti tatraiva navamo śaikṣamārgavikalpaḥ iti dvitīyo grāhyavikalpaḥ ātmānaṃ śāriputra nopalabhate evaṃ sattvaṃ jīvaṃ poṣaṃ puruṣaṃ pudgalaṃ manujaṃ mānavaṃ kārakām vedakaṃ jānakaṃ paśyakan nopalabhate tat kasya hetoḥ atyantatayā hy ātmā na vidyate nopalabhate iti kṣāntisahagatavikalpasamprayoge prathamaḥ svatantrātmavikalpaḥ rūpaṃ śāriputra nopalabhate yāvad vijñānaṃ nopalabhate iti tatraiva dvitīya ekātmavikalpaḥ cakṣuḥ śāriputra nopalabhate evaṃ yāvan manaḥ rūpaṃ nopalabhate evaṃ yāvad buddhadharmān nopalabhate iti tatraiva tṛtīyaḥ kāraṇātmavikalpaḥ cakṣūrūpavijñānāni śāriputra nopalabhate yāvat manodharmamanovijñānāni nopalabhate iti tatraiva caturtho draṣṭādyātmavikalpaḥ pratītyasamutpādaṃ śāriputra nopalabhate yāvad ārūpyasamāpattīr nopalabhate iti tatraiva ṣaṣṭho vairāgyādhārātmavikalpaḥ āryasatyāni nopalabhate iti tatraiva saptamo darśanādhārātmavikalpaḥ aṣṭau vimokṣān navānupūrvavihārasamāpattīr nopalabhate iti tatraivāṣṭamo bhāvanādhāratmavikalpaḥ daśabalāni nopalabhate yāvat sarvākārajñatāṃ nopalabhate kathaṃ nopalabhate ātmatvena tat kasya hetoḥ ātmano 'tyantaviśuddhitām upādāya iti tatraiva navamaḥ kṛtārthatādhārātmavikalpaḥ iti prathamo grāhakavikalpaḥ atha khalv āyuṣmān subhūtir bhagavantam etad avocat yo bhagavan pṛcchet kim ayaṃ māyāpuruṣaḥ prajñāpāramitāyāṃ śikṣitvā sarvākārajñātāyāṃ niryāsyatīti (PSP1: 151) tasyaivaṃ pṛcchataḥ kathaṃ nirdeṣṭavyaṃ syāt evaṃ dhyānapāramitāyāṃ śikṣitvā sarvākārajñatāyāṃ niryāsyatīti evaṃ vīryapāramitāyāṃ śikṣitvā sarvākārajñatāyāṃ niryāsyatīti evaṃ kṣāntipāramitāyāṃ śikṣitvā sarvākārajñatāyāṃ niryāsyatīti evaṃ śīlapāramitāyāṃ śikṣitvā sarvākārajñatāyāṃ niryāsyatīti dānapāramitāyāṃ śikṣitvā sarvākārajñatāyāṃ niryāsyatīti tasyaivaṃ pṛcchataḥ kathaṃ nirdeṣṭavyaṃ syāt yāvat saptatriṃśadbodhipakṣeṣu dharmeṣu yāvat sarvākārajñātāyāṃ śikṣitvā sarvākārajñatāyāṃ niryāsyatīti sarvākārajñatāṃ prāpsyatīti tasyaivaṃ pṛcchataḥ kathaṃ nirdeṣṭavyaṃ syāt bhagavān āha tena hi subhūte tvām evātra pratiprakṣyāmi yathā te kṣamate tathā vyākuryāḥ tat kiṃ manyase subhūte anyad rūpam anyā māyā anyā vedanā anyā saṃjñā anye saṃskārāḥ anyat vijñānam anyā māyā subhūtir āha no bhagavān ity agradharmagatavikalpasaṃprayoge prathamaḥ skandhaprajñaptivikalpaḥ bhagavān āha tat kiṃ manyase subhūte anyā māyā anyac cakṣuḥ anyā māyā anyac chrotraṃ ghrāṇaṃ jihvā kāyo 'nyā māyā anyan manaḥ anyā māyā anyad rūpaṃ anyā māyā anyaḥ śabdo gandho rasaḥ spraṣṭavyam anyā māyā anye dharmāḥ subhūtir āha no bhagavan iti tatraiva dvitīya āyatanaprajñaptivikalpaḥ bhagavān āha tat kiṃ manyase subhūte anyā māyā anyac cakṣurvijñānaṃ anyā māyā anyac chrotravijñānaṃ anyā māyā anyad ghrāṇavijñānaṃ anyā māyā anyaj jihvāvijñānaṃ anyā māyā anyat kāyavijñānaṃ anyā māyā anyad manovijñānaṃ anyā māyā anyac cakṣūrūpacajṣurvijñānaṃ anyā māyā anyac chrotraśabdaśrotravijñānaṃ anyā māyā anyad ghrāṇagandhaghrāṇavijñānaṃ anyā māyā anyaj jihvārasajihvāvijñānaṃ anyā māyā anyat kāyaspraṣṭavyakāyavijñānaṃ anyā māyā anyat manodharmamanovijñānam anyā māyā anyaḥ cakṣuḥsaṃsparśaḥ anyā māyā anyaḥ śrotrasaṃsparśaḥ anyā māyā anyo ghrāṇasaṃsparśaḥ anyā māyā anyo jihvāsaṃsparśaḥ anyā māyā anyaḥ kāyasaṃsparśaḥ anyā māyā anyo manaḥsaṃsparśaḥ subhūtir āha no bhagavan bhagavān āha tat kiṃ manyase subhūte anyā māyā anyac chrotraghrāṇajihvākāyamanaḥsaṃsparśapratyayavedanād utpadyate vedayitaṃ sukhaṃ vā dukhaṃ vā aduḥkhāsukhaṃ vā subhūtir āha no bhagavan bhagavān āha tat kiṃ manyase subhūte anyā māyā anyaḥ pṛthivīdhātur anyā māyā anyo 'bdhātur anyā māyā anyaḥ tejodhātur anyā māyā anyo vāyudhātur anyā māyā anya ākāśadhātur anyā māyā anyo vijñānadhātuḥ subhūtir āha no bhagavan anyaḥ pṛthivīdhātur anyā māyā pṛthivīdhātur eva māyā māyaiva pṛthivīdhātuḥ (PSP1: 152) no bhagavan anyo abdhātur anyā māyā abdhātur eva māyā māyaivābdhātuḥ no bhagavan anyaḥ tejodhātur anyā māyā tejodhātur eva māyā māyaiva tejodhātuḥ no bhagavan anyo vāyudhātur anyā māyā vāyudhātur eva māyā māyaiva vāyudhātuḥ no bhagavan anya ākāśadhātur anyā māyā ākāśadhātur eva māyā māyaivākāśadhātuḥ no bhagavann anyo vijñānadhātur anyā māyā vijñānadhātur eva māyā māyaiva vijñānadhātuḥ iti tatraiva tṛtīyo dhātuprajñaptivikalpaḥ bhagavān āha tat kiṃ manyase subhūte anyā māyā anyaḥ pratītyasamutpādaḥ subhūtir āha no bhagavann anyā avidyā anyā māyā avidyaiva māyā māyaivāvidyā no bhagavann anye saṃskārā anyā māyā saṃskārā eva māyā māyaiva saṃskārāḥ no bhagavann anyad vijñānam anyā māyā vijñānam eva māyā māyaiva vijñānaṃ no bhagavann anyad nāmarūpam anyā māyā nāmarūpam eva māyā māyaiva nāmarūpaṃ no bhagavann anyāni ṣaḍāyatanāny anyā māyā ṣaḍāyatanāny eva māyā māyaiva ṣaḍāyatanāni no bhagavann anyaḥ sparśo anyā māyā sparśa eva māyā māyaiva sparśo no bhagavann anyā vedanānyā māyā vedanaiva māyā māyaiva vedanā no bhagavann anyā tṛṣṇānyā māyā tṛṣṇaiva māyā māyaiva tṛṣṇā no bhagavann anyad upādānam anyā māyā upādānam eva māyā māyaiva upādānaṃ no bhagavann anyo bhavo anyā māyā bhava eva māyā māyaiva bhavo no bhagavann anyā jātir anyā māyā jātir eva māyā māyaiva jātiḥ no bhagavann anyaj jarāmaraṇam anyā māyā jarāmaraṇam eva māyā māyaiva jarāmaraṇam iti tatraiva caturthaḥ pratītyasamutpādaprajñaptivikalpaḥ bhagavān āha tat kiṃ manyase subhūte anyā māyā anye saptatriṃśadbodhipakṣā dharmāḥ subhūtir āha no bhagavan iti tatraiva pañcamo vyavadānaprajñaptivikalpaḥ bhagavān āha tat kiṃ manyase subhūte anyā māyā anyā śūnyatā anyā māyā anyat nimittam anyā māyā anyat praṇihitam subhūtir āha no bhagavan iti tatraiva ṣaṣṭho darśanamārgaprajñaptivikalpaḥ bhagavān āha tat kiṃ manyase subhūte anyā māyā anyā dhyānārūpyasamāpattayaḥ subhūtir āha no bhagavan iti tatraiva saptamo bhāvanāmārgaprajñaptivikalpaḥ bhagavān āha tat kiṃ manyase subhūte anyā māyā anyā sarvaśūnyatā subhūtir āha no bhagavan iti tatraivāṣṭamo viśeṣamārgaprajñaptivikalpaḥ bhagavān āha tat kiṃ manyase subhūte anyā māyā anyāni daśabalāni anyā māyā anye 'ṣṭādaśāveṇikābuddhadharmāḥ subhūtir āha no bhagavan bhagavān āha tat kiṃ manyase subhūte anyā māyā anyo bodhiḥ subhūtir āha no bhagavan anyā māyā anyad rūpaṃ rūpam eva bhagavan māyā māyaiva bhagavan rūpam no bhagavan anyā māyā anyā vedanā vedanaiva bhagavan māyā māyaiva bhagavan vedanā no bhagavan anyā māyā anyā saṃjñā saṃjñaiva bhagavan māyā māyaiva bhagavan saṃjñā no bhagavan anyā māyā anye saṃskārāḥ saṃskārā eva bhagavan māyā māyaiva bhagavan saṃskārā no bhagavan anyā māyā anyad vijñānaṃ vijñānam eva bhagavan māyā māyaiva bhagavan vijñānam na bahgavan anyac cakṣur anyā māyā na bhagavan anyad rūpam anyā māyā na bhagavan anyat śrotram anyā māyā na bhagavan anyaḥ śabdo anyā māyā na bhagavan anyad ghrāṇam anyā māyā na bhagavan anyo gandho 'nyā māyā na bhagavan anyā jihvā anyā māyā na bhagavan anyo raso 'nyā māyā na bhagavan anyaḥ kāyo anyā māyā na bhagavan anyat spraṣṭavyam anyā māyā na bhagavan anyad mano 'nyā māyā na bhagavan anyo dharmo 'nyā māyā na bhagavan anyac chrotravijñānam anyā māyā na bhagavan anyac chrotravijñānaṃ anyā māyā na bhagavan anyad ghrāṇavijñānaṃ anyā māyā na bhagavan anyaj jihvāvijñānaṃ anyā māyā na bhagavan anyat kāyavijñānaṃ anyā māyā na bhagavan anyad manovijñānaṃ anyā māyā na bhagavan anyac cakṣūrūpacajṣurvijñānaṃ anyā māyā na bhagavan anyac chrotraśabdaśrotravijñānaṃ anyā māyā na bhagavan anyad ghrāṇagandhaghrāṇavijñānaṃ anyā māyā na bhagavan anyaj jihvārasajihvāvijñānaṃ anyā māyā na bhagavan anyat kāyaspraṣṭavyakāyavijñānaṃ anyā māyā na bhagavan anyat manodharmamanovijñānam anyā māyā na bhagavan anyaḥ cakṣuḥsaṃsparśo 'nyā māyā na bhagavan anyaḥ śrotrasaṃsparśo 'nyā māyā na bhagavan anyo ghrāṇasaṃsparśo 'nyā māyā na bhagavan anyo jihvāsaṃsparśo 'nyā māyā na bhagavan anyaḥ kāyasaṃsparśo 'nyā māyā na bhagavan anyo manaḥsaṃsparśo 'nyā māyā na bhagavan anyac chrotraghrāṇajihvākāyamanaḥsaṃsparśapratyayavedanād utpadyate vedayitaṃ sukhaṃ vā dukhaṃ vā aduḥkhaṃ vā asukhaṃ vā na bhagavan anyā māyā anye bodhipakṣā dharmāḥ bodhipakṣā dharmā eva bhagavan māyā māyaiva bhagavan bodhipakṣā dharmāḥ na bhagavan (PSP1: 153) anyā māyā anye 'ṣṭādaśāveṇikā buddhadharmāḥ aṣṭādaśāveṇikā buddhadharmā eva bhagavan māyā māyaiva bhagavann aṣṭādaśāveṇikā buddhadharmāḥ na bhagavan anyā māyā anyo bodhiḥ bodhir eva māyā māyaiva bhagavan bodhiḥ bhagavān āha tat kiṃ manyase subhūte api nu māyāyā utpādo vā nirodho vā subhūtir āha no bhagavan bhagavān āha tat kiṃ manyase subhūte māyāyāḥ saṃkleśo vā vyavadānaṃ vā subhūtir āha no bhagavan bhagavān āha tat kiṃ manyase subhūte yasya notpādo na nirodho na saṃkleśo na vyavadānaṃ sa prajñāpāramitāyāṃ śikṣate dhyānapāramitayāṃ śikṣate vīryapāramitāyāṃ śikṣate kṣāntipāramitāyāṃ śikṣate śīlapāramitāyāṃ śikṣate dānapāramitāyāṃ śikṣate apramāṇadhyānārūpyasamāpattiṣu śikṣate saptatriṃśadbodhipakṣeṣu dharmeṣu abhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmeṣu śikṣate sarvajñatāyāṃ niryāsyati yāvat sarvākārajñatām anuprāpsyati subhūtir āha no bhagavan bhagavān āha tat kiṃ manyase subhūte atraiṣā saṃjñā samajñā prajñaptir vyavahāro bodhisattva iti pañcasūpādānaskandheṣu subhūtir āha no bhagavan bhagavān āha tat kiṃ manyase subhūte saṃjñā samajñā prajñaptir vyavahāramātreṇa pañcānām upādānaskandhānām utpādo vā nirodho vā saṃkleśo vā vyavadānaṃ vā upalabhyate subhūtir āha no bhagavan bhagavān āha tat kiṃ manyase subhūte yasya na saṃjñā na samajñā na prajñaptir na vyavahāro na nāma na nāmaprajñaptir na kāyo na kāyakarma na vāk na vākkarma na mano na manaḥkarma notpādo na nirodho na saṃkleśo na vyavadānam api na sa prajñāpāramitāyāṃ śikṣitvā sarvākārajñatāyāṃ niryāsyati subhūtir āha no bhagavan bhagavān āha evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ śikṣitvā sarvākārajñatāyāṃ niryāsyati anupalambhayogena subhūtir āha evaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ śikṣamāṇena māyāpuruṣeṇaiva śikṣitavyaṃ bhagavaty anuttarāyāṃ samyaksaṃbodhau tat kasya hetoḥ tathā hi bhagavan sa eva māyāpuruṣo veditavyaḥ yad uta pañcopādānaskandhāḥ bhagavān āha tat kiṃ manyase subhūte api tv ime pañcopādānaskandhāḥ prajñāpāramitāyāṃ śikṣitvā sarvākārajñatāyāṃ niryāsyati subhūtir āha no bhagavan tat (PSP1: 154) kasya hetoḥ tathā hi bhagavann abhāvasvabhāvāḥ pañcopādānaskandhāḥ evaṃ svapnopamāḥ pañcaskandhāḥ svapnaś cābhāvasvabhāvo nopalabhyate tathaiva pañcaskandhā abhāvasvabhāvatayā nopalabhyante bhagavān āha tat kiṃ manyase subhūte pratiśrutkopamāḥ pañcaskandhāḥ pratibhāsopamāḥ nirmitakopamāḥ pratibimbopamāḥ pañcaskandhāḥ prajñāpāramitāyāṃ śikṣitvā sarvākārajñatāyāṃ niryāsyati subhūtir āha no bhagavan tat kasya hetoḥ tathā hi bhagavann abhāvasvabhāvo pratiśrutka eva pratibhāso nirmitakaṃ pratibimbas tathaiva pañcaskandhā abhāvasvabhāvatayā nopalabhyante tathā hi bhagavan māyopamaṃ rūpaṃ māyopamā vedanā māyopamā saṃjñā māyopamāḥ saṃskārā māyopamaṃ vijñānaṃ yac ca vijñānaṃ tat ṣaḍindriyaṃ te pañcaskandhās te ca adhyātmaśūnyatayā nopalabhyante bahirdhāśūnyatayā nopalabhyante adhyātmabahirdhāśūnyatayā nopalabhyante yāvad abhāvasvabhāvaśūnyatayā nopalabhyante saced evaṃ bahgavan bhāṣyamāṇo yo bodhisattvo mahāsattvo nāvalīyate na saṃlīyate na vipratisārī bhavati notrasyati na santrasyati na santrāsam āpadyate, veditavyam ayam bhagavan niryāsyati sarvajñatāyāṃ sarvākārajñatām anuprāpsyati iti tatraiva navamo'śaiksamārgaprajñaptivikalpaḥ iti dvitīyo grāhakavikalpaḥ atha khalv āyuṣmān subhūtir bhagavantam etad avocat mā khalu bhagavan navayānasaṃprasthito bodhisattvo mahāsattva imaṃ nirdeśaṃ śrutvā avalīyate saṃlīyate vipratisārī bhavet uttrasyet santrasyet santrāsam āpadyeta bhagavān āha sacet subhūte navayānasaṃprasthito bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran anupāyakuśalo bhaven na ca kalyāṇamitrahastagato bhavet uttrasyet saṃtrasyet santrāsam āpadyeta subhūtir āha katamad bhagavan bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carata upāyakauśalyaṃ yatra caran bodhisattvo mahāsattvo nottrasyati na santrasyati na santrāsam āpadyate bhagavān āha iha subhūte bodhisattvo mahāsattvaḥ sarvākārajñatāpratisaṃyuktena cittena rūpam anityam iti pratyavekṣate na copalabhate vedanāṃ sarvākārajñatāpratisaṃyuktena cittenānityeti pratyavekṣate na copalabhate saṃjñāṃ sarvākārajñatāpratisaṃyuktena cittenānityeti pratyavekṣate na copalabhate saṃskārān (PSP1: 155) sarvākārajñatāpratisaṃyuktena cittenānityā iti pratyavekṣate na copalabhate vijñānaṃ sarvākārajñatāpratisaṃyuktena cittenānityeti pratyavekṣate na copalabhate idaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carata upāyakauśalyaṃ veditavyam punar aparaṃ subhūte bodhisattvo mahāsattvaḥ sarvākārajñatāpratisaṃyuktena cittena rūpaṃ duḥkham iti pratyavekṣate na copalabhate vedanāṃ sarvākārajñatāpratisaṃyuktena cittena duḥkheti pratyavekṣate na copalabhate saṃjñāṃ sarvākārajñatāpratisaṃyuktena cittena duḥkheti pratyavekṣate na copalabhate saṃskārān sarvākārajñatāpratisaṃyuktena cittena duḥkhā iti pratyavekṣate na copalabhate vijñānaṃ sarvākārajñatāpratisaṃyuktena cittena duḥkham iti pratyavekṣate na copalabhate idaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carata upāyakauśalyaṃ veditavyam punar aparaṃ subhūte bodhisattvo mahāsattvaḥ sarvākārajñatāpratisaṃyuktena cittena rūpaṃ śūnyam iti pratyavekṣate na copalabhate vedanāṃ sarvākārajñatāpratisaṃyuktena cittena śūnyeti pratyavekṣate na copalabhate saṃjñāṃ sarvākārajñatāpratisaṃyuktena cittena śūnyeti pratyavekṣate na copalabhate saṃskārān sarvākārajñatāpratisaṃyuktena cittena śūnyā iti pratyavekṣate na copalabhate vijñānaṃ sarvākārajñatāpratisaṃyuktena cittena śūnyam iti pratyavekṣate na copalabhate idaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carata upāyakauśalyaṃ veditavyam punar aparaṃ subhūte bodhisattvo mahāsattvaḥ sarvākārajñatāpratisaṃyuktena cittena rūpam anātmeti pratyavekṣate na copalabhate vedanāṃ sarvākārajñatāpratisaṃyuktena cittenānātmeti pratyavekṣate na copalabhate saṃjñāṃ sarvākārajñatāpratisaṃyuktena cittenānātmeti pratyavekṣate na copalabhate saṃskārān sarvākārajñatāpratisaṃyuktena cittenānātmā iti pratyavekṣate na copalabhate vijñānaṃ sarvākārajñatāpratisaṃyuktena cittenānātmam iti pratyavekṣate na copalabhate idaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carata upāyakauśalyaṃ veditavyam punar aparaṃ subhūte bodhisattvo mahāsattvaḥ sarvākārajñatāpratisaṃyuktena cittena rūpaṃ śāntam iti pratyavekṣate na copalabhate vedanāṃ sarvākārajñatāpratisaṃyuktena cittena śānteti pratyavekṣate na copalabhate saṃjñāṃ sarvākārajñatāpratisaṃyuktena cittena śānteti pratyavekṣate na copalabhate saṃskārān sarvākārajñatāpratisaṃyuktena cittena śāntā iti pratyavekṣate na copalabhate vijñānaṃ sarvākārajñatāpratisaṃyuktena cittena śāntam iti pratyavekṣate na copalabhate idaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carata upāyakauśalyaṃ veditavyam punar aparaṃ subhūte bodhisattvo mahāsattvaḥ sarvākārajñatāpratisaṃyuktena cittena rūpaṃ viviktam iti pratyavekṣate na copalabhate vedanāṃ sarvākārajñatāpratisaṃyuktena cittena vivikteti pratyavekṣate na copalabhate saṃjñāṃ sarvākārajñatāpratisaṃyuktena cittena vivikteti pratyavekṣate na copalabhate saṃskārān sarvākārajñatāpratisaṃyuktena cittena viviktā iti pratyavekṣate na copalabhate vijñānaṃ sarvākārajñatāpratisaṃyuktena cittena viviktam iti pratyavekṣate na copalabhate idaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carata upāyakauśalyaṃ veditavyam punar aparaṃ subhūte bodhisattvo mahāsattvaḥ sarvākārajñatāpratisaṃyuktena cittena rūpam animittam iti pratyavekṣate na copalabhate vedanāṃ sarvākārajñatāpratisaṃyuktena cittenānimitteti pratyavekṣate na copalabhate saṃjñāṃ sarvākārajñatāpratisaṃyuktena cittenānimitteti pratyavekṣate na copalabhate saṃskārān sarvākārajñatāpratisaṃyuktena cittenānimittā iti pratyavekṣate na copalabhate vijñānaṃ sarvākārajñatāpratisaṃyuktena cittenānimittam iti pratyavekṣate na copalabhate idaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carata upāyakauśalyaṃ veditavyam punar aparaṃ subhūte bodhisattvo mahāsattvaḥ sarvākārajñatāpratisaṃyuktena cittena rūpam apraṇihitam iti pratyavekṣate na copalabhate vedanāṃ sarvākārajñatāpratisaṃyuktena cittenāpraṇihiteti pratyavekṣate na copalabhate saṃjñāṃ sarvākārajñatāpratisaṃyuktena cittenāpraṇihiteti pratyavekṣate na copalabhate saṃskārān sarvākārajñatāpratisaṃyuktena cittenāpraṇihitā iti pratyavekṣate na copalabhate vijñānaṃ sarvākārajñatāpratisaṃyuktena cittenāpraṇihitam iti pratyavekṣate na copalabhate idaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carata upāyakauśalyaṃ veditavyam punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvākārajñatāpratisaṃyuktair manasikārair yāṃ dharmadeśanāṅ karoty anupalambhayogena iyaṃ bodhisattvasya mahāsattvasya dānapāramitā teṣām eva sarvākārajñatāpratisaṃyuktānāṃ manasikārāṇām aparāmarṣaṇatā iyaṃ bodhisattvasya mahāsattvasya śīlapāramitā yā teṣām eva sarvākārajñatāpratisaṃyuktānāṃ manasikārāṇām kṣamaṇārocanapratyavekṣaṇatā iyaṃ bodhisattvasya mahāsattvasya kṣāntipāramitā yā teṣām eva sarvākārajñatāpratisaṃyuktānāṃ manasikārāṇām anutsṛṣṭir iyaṃ bodhisattvasya mahāsattvasya vīryapāramitā yā teṣām eva sarvākārajñatāpratisaṃyuktānāṃ manasikārāṇām ca śrāvakapratyekabuddhapratisaṃyuktānāṃ manasikārāṇām anavakāśadānatā anyeṣām api vākuśalānāṃ dharmāṇām iyaṃ bodhisattvasya mahāsattvasya dhyānapāramitā evaṃ hi subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāñ caran nottrasyati na santrasyati na santrāsam āpadyate punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann evaṃ pratyavekṣate na rūpaśūnyatayā rūpaṃ śūnyaṃ, rūpam eva śūnyatā, śūnyataiva rūpam na vedanāśūnyatayā vedanā śūnyā, vedanaiva śūnyatā, śūnyataiva vedanā, na saṃjñāśūnyatayā saṃjñā sūnyā, saṃjñaiva śūnyatā, śūnyataiva saṃjñā na saṃskāraśūnyatayā saṃskārāḥ śūnyāḥ, saṃskārā eva śūnyatā, śūnyataiva saṃskārāḥ na vijñānaśūnyatayā vijñānaṃ śūnyam, vijñānam eva śūnyatā, śūnyataiva vijñānam na cakṣuḥśūnyatayā cakṣuḥ śūnyam, cakṣur eva śūnyatā, śūnyataiva cakṣuḥ na śrotraśūnyatayā śrotraṃ śūnyam, śrotram eva śūnyatā, śūnyataiva śrotram na ghrāṇaśūnyatayā ghrāṇaṃ śūnyam, ghrāṇam eva śūnyatā, śūnyataiva ghrāṇam na jihvāśūnyatayā jihvā śūnyā, jihvaiva śūnyatā, śūnyataiva jihvā na kāyaśūnyatayā kāyaḥ śūnyaḥ, kāya eva śūnyatā, śūnyataiva kāyaḥ na manaḥśūnyatayā manaḥ śūnyam, mana eva śūnyatā, śūnyataiva manaḥ na rūpaśūnyatayā rūpaṃ śūnyam, rūpam eva śūnyatā, śūnyataiva rūpam na śabdaśūnyatayā śabdaḥ śūnyaḥ, śabda eva śūnyatā, śūnyataiva śabdaḥ na gandhaśūnyatayā gandho śūnyaḥ, gandha eva śūnyatā, śūnyataiva gandhaḥ na rasaśūnyatayā rasaḥ śūnyaḥ, rasa eva śūnyatā, śūnyataiva rasaḥ na spraṣṭavyaśūnyatayā spraṣṭavyaṃ śūnyam, spraṣṭavyam eva śūnyatā, śūnyataiva spraṣṭavyam na dharmaśūnyatayā dharmaḥ śūnyaḥ, dharma eva śūnyatā, śūnyataiva dharmaḥ na cakṣurvijñānaśūnyatayā cakṣurvijñānaṃ śūnyam, cakṣurvijñānam eva śūnyatā, śūnyataiva cakṣurvijñānam na śrotravijñānaśūnyatayā śrotravijñānaṃ śūnyam, śrotravijñānam eva śūnyatā, śūnyataiva śrotravijñānam na ghrāṇavijñānaśūnyatayā ghrāṇavijñānaṃ śūnyam, ghrāṇavijñānam eva śūnyatā, śūnyataiva ghrāṇavijñānam na jihvāvijñānaśūnyatayā jihvāvijñānaṃ śūnyam, jihvāvijñānam eva śūnyatā, śūnyataiva jihvāvijñānam na kāyavijñānaśūnyatayā kāyavijñānaṃ śūnyam, kāyavijñānam eva śūnyatā, śūnyataiva kāyavijñānam na manovijñānaśūnyatayā manovijñānaṃ śūnyam, manovijñānam eva śūnyatā, śūnyataiva manovijñānam na cakṣuḥsaṃsparśaśūnyatayā cakṣuḥsaṃsparśaḥ śūnyaḥ, cakṣuḥsaṃsparśa eva śūnyatā, śūnyataiva cakṣuḥsaṃsparśaḥ na śrotrasaṃsparśaśūnyatayā śrotrasaṃsparśaḥ śūnyaḥ, śrotrasaṃsparśa eva śūnyatā, śūnyataiva śrotrasaṃsparśaḥ na ghrāṇasaṃsparśaśūnyatayā ghrāṇasaṃsparśaḥ śūnyaḥ, ghrāṇasaṃsparśa eva śūnyatā, śūnyataiva ghrāṇasaṃsparśaḥ na jihvāsaṃsparśaśūnyatayā jihvāsaṃsparśaḥ śūnyaḥ, jihvāsaṃsparśa eva śūnyatā, śūnyataiva jihvāsaṃsparśaḥ na kāyasaṃsparśaśūnyatayā kāyasaṃsparśaḥ śūnyaḥ, kāyasaṃsparśa eva śūnyatā, śūnyataiva kāyasaṃsparśaḥ na manaḥsaṃsparśaśūnyatayā manaḥsaṃsparśaḥ śūnyaḥ, manaḥsaṃsparśa eva śūnyatā, śūnyataiva manaḥsaṃsparśaḥ na cakṣuḥpratyayavedayitaśūnyatayā cakṣuḥpratyayavedayitaṃ śūnyam, cakṣuḥpratyayavedayitam eva śūnyatā, śūnyataiva cakṣuḥpratyayavedayitam na śrotrapratyayavedayitaśūnyatayā śrotrapratyayavedayitaṃ śūnyam, śrotrapratyayavedayitam eva śūnyatā, śūnyataiva śrotrapratyayavedayitam na ghrāṇapratyayavedayitaśūnyatayā ghrāṇapratyayavedayitaṃ śūnyam, ghrāṇapratyayavedayitam eva śūnyatā, śūnyataiva ghrāṇapratyayavedayitam na jihvāpratyayavedayitaśūnyatayā jihvāpratyayavedayitaṃ śūnyam, jihvāpratyayavedayitam eva śūnyatā, śūnyataiva jihvāpratyayavedayitam na kāyapratyayavedayitaśūnyatayā kāyapratyayavedayitaṃ śūnyam, kāyapratyayavedayitam eva śūnyatā, śūnyataiva kāyapratyayavedayitam na manaḥpratyayavedayitaśūnyatayā manaḥpratyayavedayitaṃ śūnyam, manaḥpratyayavedayitam eva śūnyatā, śūnyataiva manaḥpratyayavedayitam na smṛtyupasthānaśūnyatayā smṛtyupasthānāni śūnyāni, smṛtyupasthānāny eva śūnyatā, śūnyataiva smṛtyupasthānāni evaṃ samyakprahāṇarddhipādendriyabalabodhyaṅgāni na mārgaśūnyatayā mārgaḥ śūnyo, mārga eva śūnyatā, śūnyataiva mārgaḥ na balavaiśāradyāveṇikabuddhadharmaśūnyatayā buddhadharmāḥ śūnyāḥ, buddhadharmā eva śūnyatā śūnyataiva buddhadharmāḥ iyaṃ subhūte bodhisattvasya mahāsattvasya (PSP1: 156) prajñāpāramitā, evaṃ hi subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāñ caran nottrasyati na santrasyati na santrāsam āpadyate ity upāyakauśalyaṃ prathamaḥ saparigrahaḥ subhūtir āha katamāni bhagavan bodhisattvasya mahāsattvasya kalyāṇamitrāṇi yaiḥ parigṛhīta imaṃ prajñāpāramitānirdeśaṃ śrutvā nottrasyati na santrasyati na santrāsam āpadyate bhagavān āha iha subhūte bodhisattvasya mahāsattvasya kalyāṇamitrāni yāny asya rūpam anityam iti dharmaṃ deśayanti tac cānupalambhayogena tāni ca kuśalamūlāni na śrāvakapratyekabuddhabhūmau pariṇāmayanti anyatra sarvākārajñatāyāḥ vedanā saṃjñā saṃskārā vijñānam anityam iti dharmaṃ deśayanti tac cānupalambhayogena tāni ca kuśalamūlāni na śrāvakapratyekabuddhabhūmau pariṇāmayati anyatra sarvākārajñatāyāḥ amūni subhūte bodhisattvasya mahāsattvasya kalyāṇamitrāṇi yāṇy asya rūpaṃ duḥkham iti dharmaṃ deśayanti rūpam anātmeti śāntam iti viviktam iti śūnyam iti animittam iti apraṇihitam iti dharmaṃ deśayanti tac cānupalambhayogena tāni ca kuśalamūlāni na śrāvakapratyekabuddhabhūmau pariṇāmayati anyatra sarvākārajñatāyāḥ vedanā saṃjñā saṃskārāḥ yāny asya vijñānaṃ duḥkham iti dharmaṃ deśayanti vijñānam anātmeti śāntam iti viviktam iti śūnyam iti animittam iti apraṇihitam iti dharmaṃ deśayanti tac cānupalambhayogena tāni ca kuśalamūlāni na śrāvakapratyekabuddhabhūmau pariṇāmayati anyatra sarvākārajñatāyāḥ amūni subhūte bodhisattvasya mahāsattvasya kalyāṇamitrāṇi punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitrāni yāny asya cakṣur anityam iti dharmaṃ deśayanti tac cānupalambhayogena tāni ca kuśalamūlāni na śrāvakapratyekabuddhabhūmau pariṇāmayati anyatra sarvākārajñatāyāḥ śrotraṃ ghrāṇaṃ jihvā kāyo mana anityam iti dharmaṃ deśayanti tac cānupalambhayogena tāni ca kuśalamūlāni na śrāvakapratyekabuddhabhūmau pariṇāmayati anyatra sarvākārajñatāyāḥ amūni subhūte bodhisattvasya mahāsattvasya kalyāṇamitrāṇi yāṇy asya cakṣur duḥkham iti dharmaṃ deśayanti cakṣur anātmeti śāntam iti viviktam iti śūnyam iti animittam iti apraṇihitam iti dharmaṃ deśayanti tac cānupalambhayogena tāni ca kuśalamūlāni na śrāvakapratyekabuddhabhūmau pariṇāmayati anyatra sarvākārajñatāyāḥ śrotraṃ ghrāṇaṃ jihvā kāyo mano duḥkham iti dharmaṃ deśayanti mana anātmeti śāntam iti viviktam iti śūnyam iti animittam iti apraṇihitam iti dharmaṃ deśayanti tac cānupalambhayogena tāni ca kuśalamūlāni na śrāvakapratyekabuddhabhūmau pariṇāmayati anyatra sarvākārajñatāyāḥ amūni subhūte bodhisattvasya mahāsattvasya kalyāṇamitrāṇi punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitrāni yāny asya cakṣurvijñānam anityam iti dharmaṃ deśayanti tac cānupalambhayogena tāni ca kuśalamūlāni na śrāvakapratyekabuddhabhūmau pariṇāmayati anyatra sarvākārajñatāyāḥ śrotravijñānaṃ ghrāṇavijñānaṃ jihvāvijñānaṃ kāyavijñānaṃ manovijñānam anityam iti dharmaṃ deśayanti tac cānupalambhayogena tāni ca kuśalamūlāni na śrāvakapratyekabuddhabhūmau pariṇāmayati anyatra sarvākārajñatāyāḥ amūni subhūte bodhisattvasya mahāsattvasya kalyāṇamitrāṇi yāṇy asya cakṣurvijñānaṃ duḥkham iti dharmaṃ deśayanti cakṣurvijñānam anātmeti śāntam iti viviktam iti śūnyam iti animittam iti apraṇihitam iti dharmaṃ deśayanti tac cānupalambhayogena tāni ca kuśalamūlāni na śrāvakapratyekabuddhabhūmau pariṇāmayati anyatra sarvākārajñatāyāḥ śrotravijñānaṃ ghrāṇavijñānaṃ jihvāvijñānaṃ kāyavijñānaṃ manovijñānaṃ duḥkham iti dharmaṃ deśayanti manovijñānam anātmeti śāntam iti viviktam iti śūnyam iti animittam iti apraṇihitam iti dharmaṃ deśayanti tac cānupalambhayogena tāni ca kuśalamūlāni na śrāvakapratyekabuddhabhūmau pariṇāmayati anyatra sarvākārajñatāyāḥ amūni subhūte bodhisattvasya mahāsattvasya kalyāṇamitrāṇi punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitrāni yāny asya cakṣuḥsaṃsparśo 'nitya iti dharmaṃ deśayanti tac cānupalambhayogena tāni ca kuśalamūlāni na śrāvakapratyekabuddhabhūmau pariṇāmayati anyatra sarvākārajñatāyāḥ śrotrasaṃsparśo ghrāṇasaṃsparśo jihvāsaṃsparśo kāyavijñānasaṃsparśo manaḥsaṃsparśo 'nitya iti dharmaṃ deśayanti tac cānupalambhayogena tāni ca kuśalamūlāni na śrāvakapratyekabuddhabhūmau pariṇāmayati anyatra sarvākārajñatāyāḥ amūni subhūte bodhisattvasya mahāsattvasya kalyāṇamitrāṇi yāṇy asya cakṣuḥsaṃsparśo duḥkha iti dharmaṃ deśayanti cakṣuḥsaṃsparśo anātmeti śānta iti vivikta iti śūnya iti animitta iti apraṇihita iti dharmaṃ deśayanti tac cānupalambhayogena tāni ca kuśalamūlāni na śrāvakapratyekabuddhabhūmau pariṇāmayati anyatra sarvākārajñatāyāḥ śrotrasaṃsparśo ghrāṇasaṃsparśo jihvāsaṃsparśo kāyasaṃsparśo manaḥsaṃsparśo duḥkha iti dharmaṃ deśayanti manaḥsaṃsparśo 'nātmeti śānta iti vivikta iti śūnya iti animitta iti apraṇihita iti dharmaṃ deśayanti tac cānupalambhayogena tāni ca kuśalamūlāni na śrāvakapratyekabuddhabhūmau pariṇāmayati anyatra sarvākārajñatāyāḥ amūni subhūte bodhisattvasya mahāsattvasya kalyāṇamitrāṇi punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitrāni yāny asya cakṣuḥsaṃsparśapratyayavedayitam anityam iti dharmaṃ deśayanti tac cānupalambhayogena tāni ca kuśalamūlāni na śrāvakapratyekabuddhabhūmau pariṇāmayati anyatra sarvākārajñatāyāḥ śrotrasaṃsparśapratyayavedayitaṃ ghrāṇasaṃsparśapratyayavedayitaṃ jihvāsaṃsparśapratyayavedayitaṃ kāyasaṃsparśapratyayavedayitaṃ manaḥsaṃsparśapratyayavedayitam anityam iti dharmaṃ deśayanti tac cānupalambhayogena tāni ca kuśalamūlāni na śrāvakapratyekabuddhabhūmau pariṇāmayati anyatra sarvākārajñatāyāḥ amūni subhūte bodhisattvasya mahāsattvasya kalyāṇamitrāṇi yāṇy asya cakṣuḥsaṃsparśapratyayavedayitaṃ duḥkham iti dharmaṃ deśayanti cakṣuḥsaṃsparśapratyayavedayitam anātmeti śāntam iti viviktam iti śūnyam iti animittam iti apraṇihitam iti dharmaṃ deśayanti tac cānupalambhayogena tāni ca kuśalamūlāni na śrāvakapratyekabuddhabhūmau pariṇāmayati anyatra sarvākārajñatāyāḥ śrotrasaṃsparśapratyayavedayitaṃ ghrāṇasaṃsparśapratyayavedayitaṃ jihvāsaṃsparśapratyayavedayitaṃ kāyasaṃsparśapratyayavedayitaṃ manaḥsaṃsparśapratyayavedayitaṃ duḥkham iti dharmaṃ deśayanti manaḥsaṃsparśapratyayavedayitam anātmeti śāntam iti viviktam iti śūnyam iti animittam iti apraṇihitam iti dharmaṃ deśayanti tac cānupalambhayogena tāni ca kuśalamūlāni na śrāvakapratyekabuddhabhūmau pariṇāmayati anyatra sarvākārajñatāyāḥ amūni subhūte bodhisattvasya mahāsattvasya kalyāṇamitrāṇi punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitrāni yāny asya smṛtyupasthānāny anityāny iti dharmaṃ deśayanti tac cānupalambhayogena tāni ca kuśalamūlāni na śrāvakapratyekabuddhabhūmau pariṇāmayati anyatra sarvākārajñatāyāḥ amūni subhūte bodhisattvasya mahāsattvasya kalyāṇamitrāṇi yāṇy asya smṛtyupasthānāni duḥkhāny iti dharmaṃ deśayanti smṛtyupasthānāny anātmāny iti śāntāny iti viviktāny iti śūnyāny iti animittāny iti apraṇihitāny iti dharmaṃ deśayanti tac cānupalambhayogena tāni ca kuśalamūlāni na śrāvakapratyekabuddhabhūmau pariṇāmayati anyatra sarvākārajñatāyāḥ amūni subhūte bodhisattvasya mahāsattvasya kalyāṇamitrāṇi punar aparaṃ subhūte bodhisattvasya mahāsattvasya kalyāṇamitrāni yāny asya samyakprahāṇāny anityāny iti dharmaṃ deśayanti tac cānupalambhayogena tāni ca kuśalamūlāni na śrāvakapratyekabuddhabhūmau pariṇāmayati anyatra sarvākārajñatāyāḥ amūni subhūte bodhisattvasya mahāsattvasya kalyāṇamitrāṇi yāṇy asya samyakprahāṇāni duḥkhāny iti dharmaṃ deśayanti samyakprahāṇāny anātmāny iti śāntāny iti viviktāny iti śūnyāny iti animittāny iti apraṇihitāny iti dharmaṃ deśayanti tac cānupalambhayogena tāni ca kuśalamūlāni na śrāvakapratyekabuddhabhūmau pariṇāmayati anyatra sarvākārajñatāyāḥ evaṃ samyakprahāṇāni ṛddhipādā indriyāni balāni bodhyaṅgāni āryāṣṭāṅgamārgo 'nitya iti dharmaṃ deśayanti tac cānupalambhayogena tāni ca kuśalamūlāni na śrāvakapratyekabuddhabhūmau pariṇāmayati anyatra sarvākārajñatāyāḥ evam apramāṇadhyānārūpyasamāpattayo 'bhijñā anityā iti dharmaṃ deśayanti tac cānupalambhayogena tāni ca kuśalamūlāni na śrāvakapratyekabuddhabhūmau pariṇāmayati anyatra sarvākārajñatāyāḥ evaṃ vaiśāradyāni pratisaṃvido daśa tathāgatabalāni aṣṭādaśāveṇikā buddhadharmā apy anityā iti dharmaṃ deśayanti duḥkhā iti dharmaṃ deśayanti tac cānupalambhayogena tāni ca kuśalamūlāni na śrāvakapratyekabuddhabhūmau pariṇāmayati anyatra sarvākārajñatāyāḥ imāni subhūte bodhisattvasya mahāsattvasya kalyāṇamitrāṇi yaiḥ parigṛhīta imaṃ prajñāpāramitānirdeśaṃ śrutvā nottrasyati na santrasyati na santrāsam āpadyate (PSP1: 157) subhūtir āha kathaṃ bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyām anupāyakuśalo bhaviṣyati pāpamitrahastagataś ca bhaviṣyati ya imaṃ prajñāpāramitānirdeśaṃ śrutvā uttrasiṣyati saṃtrasiṣyati santrāsam āpatsyate bhagavān āha iha subhūte bodhisattvo mahāsattvo 'pagatasarvākārajñatāpratiyuktaiḥ manasikāraiḥ prajñāpāramitāṃ bhāvayati upalabhate tathā ca prajñāpāramitayā manyate dhyānapāramitāṃ bhāvayati upalabhate tathā ca dhyānapāramitayā manyate vīryapāramitāṃ bhāvayati upalabhate tathā ca vīryapāramitayā manyate kṣāntipāramitāṃ bhāvayati upalabhate tathā ca kṣāntipāramitayā manyate śīlapāramitāṃ bhāvayati upalabhate tathā ca śīlapāramitayā manyate punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran apagatasarvākārajñatāpratisaṃyuktair manasikārai rūpam adhyātmaśūnyam iti manasikaroti rūpaṃ bahirdhāśūnyam iti manasikaroti yāvad rūpam abhāvasvabhāvaśūnyam iti manasikaroti vedanādhyātmaśūnyeti manasikaroti vedanā bahirdhāśūnyeti manasikaroti yāvad vedanābhāvasvabhāvaśūnyeti manasikaroti saṃjñādhyātmaśūnyeti manasikaroti saṃjñā bahirdhāśūnyeti manasikaroti yāvad saṃjñābhāvasvabhāvaśūnyeti manasikaroti saṃskārā adhyātmaśūnyā iti manasikaroti saṃskārā bahirdhāśūnyā iti manasikaroti yāvad saṃskārā abhāvasvabhāvaśūnyā iti manasikaroti vijñānam adhyātmaśūnyam iti manasikaroti vijñānaṃ bahirdhāśūnyam iti manasikaroti yāvad vijñānam abhāvasvabhāvaśūnyam iti manasikaroti apagatasarvākārajñatāpratisaṃyuktair manasikāraiḥ tāṃ cādhyātmaśūnyatāṃ bahirdhāśūnyatāṃ adhyātmabahirdhāśūnyatāṃ yāvad abhāvasvabhāvaśūnyatām upalabhate tābhiś ca śūnyatābhir manyate upalambhayogena cakṣur adhyātmaśūnyam iti manasikaroti bahirdhāśūnyam iti manasikaroti adhyātmabahirdhāśūnyam iti manasikaroti yāvad abhāvasvabhāvasvabhāvaśūnyam iti manasikaroti tāś ca śūnyatā upalabhate tathā ca manyate upalambhayogena evaṃ śrotraṃ ghrāṇaṃ jihvā kāyo mano 'dhyātmaśūnyam iti manasikaroti śrotraṃ ghrāṇaṃ jihvā kāyo mano bahirdhāśūnyam iti manasikaroti yāvat śrotraṃ ghrāṇaṃ jihvā kāyo mano 'bhāvasvabhāvaśūnyam iti manasikaroti rūpam adhyātmaśūnyam iti manasikaroti bahirdhāśūnyam iti manasikaroti adhyātmabahirdhāśūnyam iti manasikaroti yāvad abhāvasvabhāvasvabhāvaśūnyam iti manasikaroti tāś ca śūnyatā upalabhate tathā ca manyate upalambhayogena evaṃ śabdo gandho rasaḥ spraṣṭavyaṃ dharmo 'dhyātmaśūnya iti manasikaroti śabdo gandho rasaḥ spraṣṭavyaṃ dharmo bahirdhāśūnya iti manasikaroti yāvat śabdo gandho rasaḥ spraṣṭavyaṃ dharmo 'bhāvasvabhāvaśūnyam iti manasikaroti cakṣurvijñānam adhyātmaśūnyam iti manasikaroti bahirdhāśūnyam iti manasikaroti adhyātmabahirdhāśūnyam iti manasikaroti yāvad abhāvasvabhāvasvabhāvaśūnyam iti manasikaroti tāś ca śūnyatā upalabhate tathā ca manyate upalambhayogena evaṃ śrotravijñānaṃ ghrāṇavijñānaṃ jihvāvijñānaṃ kāyavijñānaṃ manovijñānam adhyātmaśūnyam iti manasikaroti śrotravijñānaṃ ghrāṇavijñānaṃ jihvāvijñānaṃ kāyavijñānaṃ manovijñānaṃ bahirdhāśūnyam iti manasikaroti yāvat śrotravijñānaṃ ghrāṇavijñānaṃ jihvāvijñānaṃ kāyavijñānaṃ manovijñānaṃ abhāvasvabhāvaśūnyam iti manasikaroti cakṣuḥsaṃsparśo 'dhyātmaśūnya iti manasikaroti bahirdhāśūnya iti manasikaroti adhyātmabahirdhāśūnya iti manasikaroti yāvad abhāvasvabhāvasvabhāvaśūnya iti manasikaroti tāś ca śūnyatā upalabhate tathā ca manyate upalambhayogena evaṃ śrotrasaṃsparśo ghrāṇasaṃsparśo jihvāsaṃsparśaḥ kāyasaṃsparśo manaḥsaṃsparśo 'dhyātmaśūnya iti manasikaroti śrotrasaṃsparśo ghrāṇasaṃsparśo jihvāsaṃsparśaḥ kāyasaṃsparśo manaḥsaṃsparśo bahirdhāśūnya iti manasikaroti yāvat śrotrasaṃsparśo ghrāṇasaṃsparśo jihvāsaṃsparśaḥ kāyasaṃsparśo manaḥsaṃsparśo 'bhāvasvabhāvaśūnyam iti manasikaroti cakṣuḥsaṃsparśapratyayavedayitam adhyātmaśūnyam iti manasikaroti bahirdhāśūnyam iti manasikaroti adhyātmabahirdhāśūnyam iti manasikaroti yāvad abhāvasvabhāvasvabhāvaśūnyam iti manasikaroti tāś ca śūnyatā upalabhate tathā ca manyate upalambhayogena evaṃ śrotrasaṃsparśapratyayavedayitaṃ ghrāṇasaṃsparśapratyayavedayitaṃ jihvāsaṃsparśapratyayavedayitaṃ kāyasaṃsparśapratyayavedayitaṃ manaḥsaṃsparśapratyayavedayitam adhyātmaśūnyam iti manasikaroti śrotrasaṃsparśapratyayavedayitaṃ ghrāṇasaṃsparśapratyayavedayitaṃ jihvāsaṃsparśapratyayavedayitaṃ kāyasaṃsparśapratyayavedayitaṃ manaḥsaṃsparśapratyayavedayitam bahirdhāśūnyam iti manasikaroti yāvat śrotrasaṃsparśapratyayavedayitaṃ ghrāṇasaṃsparśapratyayavedayitaṃ jihvāsaṃsparśapratyayavedayitaṃ kāyasaṃsparśapratyayavedayitaṃ manaḥsaṃsparśapratyayavedayitam abhāvasvabhāvaśūnyam iti manasikaroti evam avidyāyāṃ yāvaj jarāmaraṇam adhyātmaśūnyam iti manasikaroti jarāmaraṇaṃ bahirdhāśūnyam iti manasikaroti yāvad jarāmaraṇam abhāvasvabhāvaśūnyam iti manasikaroti punar aparaṃ subhūti bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran apagatasarvākārajñatāpratisaṃyuktair manasikāraiḥ smṛtyupasthānāni bhāvayati tāni ca smṛtyupasthānāni upalabhate taiś ca manyate upalambhayogena evaṃ samyakprahāṇāni ṛddhipādān indriyāṇi balāni bodhyaṅgāni mārgān pratisaṃvidaś vaiśāradyāni abhijñāḥ tathāgatabalāni buddhadharmān bhāvayati tāṃñ ca buddhadharmān upalabhate taiś ca manyate upalambhayogena evaṃ khalu subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann anupāyakuśala imaṃ prajñāpāramitānirdeśaṃ śrutvā uttrasyati santrasyati santrāsam āpadyate subhūtir āha kathaṃ bhagavan bodhisattvo mahāsattvaḥ pāpamitraparigṛhīto bhavati (PSP1: 158) yena pāpamitraparigrahaṇenemaṃ prajñāpāramitānirdeśaṃ śrutvā uttrasyati santrasyati santrāsam āpadyate bhagavān āha iha subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyā vivecayati dhyānapāramitāyā vivecayati vīryapāramitāyā vivecayati kṣāntipāramitāyā vivecayati śīlapāramitāyā vivecayati dānapāramitāyā vivecayati nātra śikṣitavyam iti naitat tathāgatenārhatā samyaksaṃbuddhena bhāṣitam iti kavikṛtāny etāni kāvyāni naitāni śrotavyāni nodgrahītavyāni na paryavāptavyāni na dhārayitavyāni na vācayitavyāni na manasikartavyāni nāpi parasyādeśayitavyāni idaṃ subhūte bodhisattvasya mahāsattsya pāpamitraṃ veditavyam punar aparaṃ subhūte bodhisattvasya mahāsattvasya pāpamitraṃ yo 'sya na mārakarmāṇy upadiśati na māradoṣān ācaṣṭa iti hi māraḥ pāpīyān buddhaveṣeṇa vivecayati bodhisattvaṃ mahāsattvam upasaṃkramyaivaṃ bravīti kiṃ te kulaputra prajñāpāramitayā bhāvitayā kiṃ te dhyānapāramitayā bhāvitayā kiṃ te vīryapāramitayā bhāvitayā kiṃ te kṣāntipāramitayā bhāvitayā kiṃ te śīlapāramitayā bhāvitayā kiṃ te dānapāramitayā bhāvitayā idaṃ subhūte bodhisattvasya mahāsattsya pāpamitraṃ veditavyam punar aparaṃ subhūte māraḥ pāpīyān buddhaveṣeṇa śrāvakabhūmipratisaṃyuktāni sūtrāṇi geyaṃ vyākaraṇaṃ gāthodānaṃ nidānam itivṛttakaṃ jātakāni vaipulyam adbhutadharmāvadānopadeśam upadekṣyati prakāśayiṣyati vibhajiṣyati uttānīkariṣyati saṃprakāśayiṣyati imāny evaṃrūpāṇi mārakarmāṇi cākhyātāni nāvabodhayati idam api subhūte bodhisattvasya mahāsattsya pāpamitraṃ veditavyam punar aparaṃ subhūte māraḥ pāpīyān bodhisattvam mahāsattvam upasaṃkrāmyaivaṃ vakṣyati na te kulaputra kiṃcid bodhicittaṃ nāpi tvam avinivartanīyo nāpi tvaṃ śakṣyasy anuttarāṃ samyaksaṃbodhim abhisaṃboddhum ya imāny evaṃrūpāṇi mārakarmāṇy ākhyātāni nāvabodhayati idam api subhūte bodhisattvasya mahāsattsya pāpamitraṃ veditavyam punar aparaṃ subhūte māraḥ pāpīyān bodhisattvasya mahāsattvasya buddhaveṣeṇopasaṃkramyaivaṃ vakṣyati cakṣuḥ kulaputra (PSP1: 159) śūnyam ātmanā cātmīyena ca evaṃ śrotraṃ śūnyam ātmanā cātmīyena ca ghrāṇaṃ śūnyam ātmanā cātmīyena ca jihvā śūnyātmanā cātmīyena ca kāyaḥ śūnya ātmanā cātmīyena ca manaḥ śūnyam ātmanā cātmīyena ca rūpaṃ śūnyam ātmanā cātmīyena ca śabdaḥ śūnya ātmanā cātmīyena ca gandhaḥ śūnya ātmanā cātmīyena ca rasaḥ śūnya ātmanā cātmīyena ca spraṣṭavyaṃ śūnyam ātmanā cātmīyena ca dharmaḥ śūnya ātmanā cātmīyena ca cakṣurvijñānaṃ śūnyam ātmanā cātmīyena ca śrotravijñānaṃ śūnyam ātmanā cātmīyena ca ghrāṇavijñānaṃ śūnyam ātmanā cātmīyena ca jihvāvijñānaṃ śūnyam ātmanā cātmīyena ca kāyavijñānaṃ śūnyam ātmanā cātmīyena ca manovijñānaṃ śūnyam ātmanā cātmīyena ca cakṣuḥsaṃsparśaḥ śūnya ātmanā cātmīyena ca śrotrasaṃsparśaḥ śūnya ātmanā cātmīyena ca ghrāṇasaṃsparśaḥ śūnya ātmanā cātmīyena ca jihvāsaṃsparśaḥ śūnya ātmanā cātmīyena ca kāyasaṃsparśaḥ śūnya ātmanā cātmīyena ca manaḥsaṃsparśaḥ śūnya ātmanā cātmīyena ca cakṣuḥsaṃsparśapratyayavedayitaṃ śūnyam ātmanā cātmīyena ca śrotrasaṃsparśapratyayavedayitaṃ śūnyam ātmanā cātmīyena ca ghrāṇasaṃsparśapratyayavedayitaṃ śūnyam ātmanā cātmīyena ca jihvāsaṃsparśapratyayavedayitaṃ śūnyam ātmanā cātmīyena ca kāyasaṃsparśapratyayavedayitaṃ śūnyam ātmanā cātmīyena ca manaḥsaṃsparśapratyayavedayitaṃ śūnyam ātmanā cātmīyena ca dānapāramitā śūnyātmanā cātmīyena ca śīlapāramitā śūnyātmanā cātmīyena ca kṣāntipāramitā śūnyātmanā cātmīyena ca vīryapāramitā śūnyātmanā cātmīyena ca dhyānapāramitā śūnyātmanā cātmīyena ca prajñāpāramitā śūnyātmanā cātmīyena ca smṛtyupasthānāni śūnyāni ātmanā cātmīyena ca evaṃ samyakprahāṇāni ṛddhipādāḥ indriyāṇi balāni bodhyaṅgāni mārgā yāvad āveṇikā buddhadharmāḥ śūnyā ātmanā cātmīyena ca kiṃ kariṣyaty anuttarāṃ samyaksaṃbodhim abhisaṃbudhya ya imāny evaṃrūpāṇi mārakarmāṇi nācaṣṭe nopadiśati idaṃ subhūte bodhisattvasya mahāsattsya pāpamitraṃ veditavyam punar aparaṃ subhūte māraḥ pāpīyān bodhisattvaṃ mahāsattvaṃ pratyekabuddhaveṣeṇopasaṃkramyaivaṃ vakṣyati śūnyatā kulaputra pūrvadig buddhair bhagavadbhir bodhisattvaiḥ śrāvakaiś ca nātra buddho na bodhir na bodhisattvo na śrāvakaḥ evaṃ samantād daśadiśaḥ śūnyā buddhair bhagavadbhiḥ bodhisattvaiḥ śrāvakaiś ca nātra buddho na bodhir na bodhisattvo na śrāvakaḥ ya imāny evaṃrūpāṇi mārakarmāṇi nopadekṣyati imāni subhūte bodhisattvasya mahāsattsya pāpamitrāṇi veditavyāni punar aparaṃ subhūte māraḥ pāpīyān śramaṇaveṣeṇopasaṃkramya bodhisattvaṃ mahāsattvaṃ sarvākārajñatāpratisaṃyuktebhyo manasikārebhyo vivecya śrāvakapratyekabuddhapratisaṃyuktair manasikārair anuśāsiṣyati avavadiṣyati ya idam evaṃrūpaṃ mārakarma nopadekṣyati idaṃ subhūte bodhisattvasya mahāsattsya pāpamitraṃ veditavyam punar aparaṃ subhūte māraḥ pāpīyān upādhyāyācāryaveṣeṇopasaṃkramya bodhisattvaṃ mahāsattvaṃ bodhisattvacaryāyā vivecayiṣyati sarvākārajñatāpratisaṃyuktebhyo manasikārebhyo vivecayiṣyati smṛtyupasthāneṣu niyojayiṣyati samyakprahāṇeṣu ṛddhipādeṣu indriyeṣu baleṣu bodhyaṅgeṣu mārgeṣu niyojayiṣyati śūnyatāyām animitte apraṇihite niyojayiṣyati imāny evaṃrūpān dharmān sākṣatkṛtya śrāvakabhūmiṃ sākṣātkuruṣva, kiṃ te kariṣyaty anuttarayā samyaksaṃbodhyabhisaṃbuddhayā ya imāny evaṃrūpāṇi mārakarmāṇi nācaṣṭe nopadiśati idaṃ subhūte bodhisattvasya mahāsattsya pāpamitraṃ veditavyam (PSP1: 160) punar aparaṃ subhūte māraḥ pāpīyān mātāpitṛveṣeṇopasaṃkramya bodhisattvaṃ mahāsattvam evaṃ vakṣyati ehi tvaṃ kulaputra srotaāpattiphalasākṣātkriyāyai yogam āpadyasva sakṛdāgāmiphalasākṣātkriyāyai yogam āpadyasva, anāgāmiphalasākṣātkriyāyai yogam āpadyasva arhattvaphalasākṣātkriyāyai yogam āpadyasva kiṃ te 'nuttarayā samyaksaṃbodhyābhisaṃbuddhayā yasyāḥ kṛtaśo 'saṃkhyeyān aprameyān kalpān saṃsāre saṃsarato hastacchedāḥ pādacchedāś cānubhavitavyāḥ ya imāny evaṃrūpāṇi mārakarmāṇi nopadekṣyati nākhyāsyati idaṃ subhūte bodhisattvasya mahāsattsya pāpamitraṃ veditavyam punar aparaṃ subhūte bodhisattvo mahāsattvasya māraḥ pāpīyān bhikṣuveṣeṇopasaṃkramya rūpam anityam iti deśayiṣyāti upalambhayogena rūpaṃ duḥkham anātmakaṃ śāntaṃ viviktaṃ śūnyam animittam apraṇihitam iti deśayiśyati upalambhayogena vedanānityeti deśayiṣyāti upalambhayogena vedanā duḥkhānātmakā śāntā viviktā śūnyānimittāpraṇihiteti deśayiśyati upalambhayogena saṃjñānityeti deśayiṣyāti upalambhayogena saṃjñā duḥkhānātmakā śāntā viviktā śūnyānimittāpraṇihiteti deśayiśyati upalambhayogena saṃskārā anityā iti deśayiṣyāti upalambhayogena saṃskārā duḥkhā anātmakāḥ śāntā viviktāḥ śūnyā animittā apraṇihitā iti deśayiśyati upalambhayogena vijñānam anityam iti deśayiṣyāti upalambhayogena vijñānaṃ duḥkham anātmakaṃ śāntaṃ viviktaṃ śūnyam animittam apraṇihitam iti deśayiśyati upalambhayogena cakṣur anityam iti deśayiṣyāti upalambhayogena cakṣur duḥkham anātmakaṃ śāntaṃ viviktaṃ śūnyam animittam apraṇihitam iti deśayiśyati upalambhayogena śrotram anityam iti deśayiṣyāti upalambhayogena śrotraṃ duḥkham anātmakaṃ śāntaṃ viviktaṃ śūnyam animittam apraṇihitam iti deśayiśyati upalambhayogena ghrāṇam anityam iti deśayiṣyāti upalambhayogena ghrāṇaṃ duḥkham anātmakaṃ śāntaṃ viviktaṃ śūnyam animittam apraṇihitam iti deśayiśyati upalambhayogena jihvānityeti deśayiṣyāti upalambhayogena jihvā duḥkhānātmakā śāntā viviktā śūnyānimittāpraṇihiteti deśayiśyati upalambhayogena kāyo 'nitya iti deśayiṣyāti upalambhayogena kāyo duḥkho 'nātmakaḥ śānta viviktaḥ śūnyo 'nimitto 'praṇihita iti deśayiśyati upalambhayogena mano anityam iti deśayiṣyāti upalambhayogena mano duḥkham anātmakaṃ śāntaṃ viviktaṃ śūnyam animittam apraṇihitam iti deśayiśyati upalambhayogena rūpam anityam iti deśayiṣyāti upalambhayogena rūpaṃ duḥkham anātmakaṃ śāntaṃ viviktaṃ śūnyam animittam apraṇihitam iti deśayiśyati upalambhayogena śabdo 'nitya iti deśayiṣyāti upalambhayogena śabdo duḥkho 'nātmakaḥ śānta viviktaḥ śūnyo 'nimitto 'praṇihita iti deśayiśyati upalambhayogena gandho 'nitya iti deśayiṣyāti upalambhayogena gandho duḥkho 'nātmakaḥ śānta viviktaḥ śūnyo 'nimitto 'praṇihita iti deśayiśyati upalambhayogena raso 'nitya iti deśayiṣyāti upalambhayogena raso duḥkho 'nātmakaḥ śānta viviktaḥ śūnyo 'nimitto 'praṇihita iti deśayiśyati upalambhayogena spraṣṭavyam anityam iti deśayiṣyāti upalambhayogena spraṣṭavyaṃ duḥkham anātmakaṃ śāntaṃ viviktaṃ śūnyam animittam apraṇihitam iti deśayiśyati upalambhayogena dharmo 'nitya iti deśayiṣyāti upalambhayogena dharmo duḥkho 'nātmakaḥ śānta viviktaḥ śūnyo 'nimitto 'praṇihita iti deśayiśyati upalambhayogena cakṣurvijñānam anityam iti deśayiṣyāti upalambhayogena cakṣurvijñānaṃ duḥkham anātmakaṃ śāntaṃ viviktaṃ śūnyam animittam apraṇihitam iti deśayiśyati upalambhayogena śrotravijñānam anityam iti deśayiṣyāti upalambhayogena śrotravijñānaṃ duḥkham anātmakaṃ śāntaṃ viviktaṃ śūnyam animittam apraṇihitam iti deśayiśyati upalambhayogena ghrāṇavijñānam anityam iti deśayiṣyāti upalambhayogena ghrāṇavijñānaṃ duḥkham anātmakaṃ śāntaṃ viviktaṃ śūnyam animittam apraṇihitam iti deśayiśyati upalambhayogena jihvāvijñānam anityam iti deśayiṣyāti upalambhayogena jihvāvijñānaṃ duḥkham anātmakaṃ śāntaṃ viviktaṃ śūnyam animittam apraṇihitam iti deśayiśyati upalambhayogena kāyavijñānam anityam iti deśayiṣyāti upalambhayogena kāyavijñānaṃ duḥkham anātmakaṃ śāntaṃ viviktaṃ śūnyam animittam apraṇihitam iti deśayiśyati upalambhayogena manovijñānam anityam iti deśayiṣyāti upalambhayogena manovijñānaṃ duḥkham anātmakaṃ śāntaṃ viviktaṃ śūnyam animittam apraṇihitam iti deśayiśyati upalambhayogena evaṃ yāvat smṛtyupasthānāny anityāni iti deśayiṣyāti upalambhayogena smṛtyupasthānāni duḥkhāny anātmakāni śāntāni viviktāni śūnyāny animittāny apraṇihitāny iti deśayiśyati upalambhayogena evaṃ samyakprahāṇāny anityāny iti deśayiṣyāti upalambhayogena smṛtyupasthānāni duḥkhāny anātmakāni śāntāni viviktāni śūnyāny animittāny apraṇihitāny iti deśayiśyati upalambhayogena ṛddhipādā anityā iti deśayiṣyāti upalambhayogena saṃskārā duḥkhā anātmakāḥ śāntā viviktāḥ śūnyā animittā apraṇihitā iti deśayiśyati upalambhayogena indriyāṇy anityāny iti deśayiṣyāti upalambhayogena smṛtyupasthānāni duḥkhāny anātmakāni śāntāni viviktāni śūnyāny animittāny apraṇihitāny iti deśayiśyati upalambhayogena balāny anityāny iti deśayiṣyāti upalambhayogena smṛtyupasthānāni duḥkhāny anātmakāni śāntāni viviktāni śūnyāny animittāny apraṇihitāny iti deśayiśyati upalambhayogena bodhyaṅgāny anityāny iti deśayiṣyāti upalambhayogena smṛtyupasthānāni duḥkhāny anātmakāni śāntāni viviktāni śūnyāny animittāny apraṇihitāny iti deśayiśyati upalambhayogena mārgo 'nityo 'nitya iti deśayiṣyāti upalambhayogena mārgo duḥkho 'nātmakaḥ śānta viviktaḥ śūnyo 'nimitto 'praṇihita iti deśayiśyati upalambhayogena yāvad buddhadharmā api anityā iti deśayiṣyāti upalambhayogena saṃskārā duḥkhā anātmakāḥ śāntā viviktāḥ śūnyā animittā apraṇihitā iti deśayiśyati upalambhayogena ya imāny evaṃrūpāṇi mārakarmāṇi nopadekṣyati nākhyāsyati idam api subhūte bodhisattvasya mahāsattsya pāpamitraṃ veditavyaṃ viditvā ca parivarjayitavyam iti kalyāṇamitradvitīyasaṃparigrahaḥ ity uktaṃ nirvedhāṅgaṃ caturvidham subhūtir āha bodhisattvo bodhisattva iti bhagavann ucyate bodhisattva iti bhagavan kaḥ padārthaḥ bhagavān āha apadārthaḥ subhūte bodhisattvapadārthaḥ tat kasya hetoḥ na hi subhūte bodhir utpādāstitā vā nāstitā vā vidyate vopalabhyate tasmād apadārthaḥ subhūte bodhisattvapadārthaḥ iti gotrasvarūpam tad yathāpi nāma subhūte ākāśe śakuneḥ padaṃ na vidyate nopalabhyate evam eva subhūte bodhisattvapadārtho na vidyate nopalabhyate svapnasya padaṃ na vidyate nopalabhyate evam eva subhūte bodhisattvapadārtho na vidyate nopalabhyate māyāyāḥ padaṃ na vidyate nopalabhyate evam eva subhūte bodhisattvapadārtho na vidyate nopalabhyate marīcyāḥ padaṃ na vidyate nopalabhyate evam eva subhūte bodhisattvapadārtho na vidyate nopalabhyate pratiśrutkāyāḥ padaṃ na vidyate nopalabhyate evam eva subhūte bodhisattvapadārtho na vidyate nopalabhyate pratibhāsasya padaṃ na vidyate nopalabhyate evam eva subhūte bodhisattvapadārtho na vidyate nopalabhyate pratibimbasya padaṃ na vidyate nopalabhyate evam eva subhūte bodhisattvapadārtho na vidyate nopalabhyate gandharvanagarasya padaṃ na vidyate nopalabhyate evam eva subhūte bodhisattvapadārtho na vidyate nopalabhyate nirmitasya padaṃ na vidyate nopalabhyate evam eva subhūte bodhisattvapadārtho na vidyate nopalabhyate (PSP1: 161) ity uṣmagatādhāraḥ tad yathāpi nāma subhūte bhūtakoṭyāḥ padaṃ na vidyate nopalabhyate evam eva bodhisattvasya padārtho na vidyate nopalabhyate tad yathāpi nāma subhūte tathatāyāḥ padaṃ na vidyate nopalabhyate evam eva bodhisattvasya padārtho na vidyate nopalabhyate evam avitathatāyā ananyatathatāyā dharmatāyā dharmadhātor dharmasthititāyā dharmaniyāmatāyāḥ satyatāyāḥ padaṃ na vidyate nopalabhyate evam eva bodhisattvasya padārtho na vidyate nopalabhyate iti mūrdhagatādhāraḥ tad yathāpi nāma subhūte māyāpuruṣasya rūpasya padaṃ na vidyate nopalabhyate evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate evaṃ vedanā saṃjñā saṃskārāḥ tad yathāpi nāma subhūte māyāpuruṣasya vijñānasya padaṃ na vidyate nopalabhyate evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate tad yathāpi nāma subhūte māyāpuruṣasya cakṣuṣaḥ padaṃ na vidyate nopalabhyate evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate evaṃ śrotraṃ ghrāṇaṃ jihvā kāyaḥ tad yathāpi nāma subhūte māyāpuruṣasya manasaḥ padaṃ na vidyate nopalabhyate evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate tad yathāpi nāma subhūte māyāpuruṣasya rūpasya padaṃ na vidyate nopalabhyate evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate evaṃ śabdo gandho rasaḥ spraṣṭavyaṃ tad yathāpi nāma subhūte māyāpuruṣasya dharmasya padaṃ na vidyate nopalabhyate evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate tad yathāpi nāma subhūte māyāpuruṣasya cakṣurvijñānasya padaṃ na vidyate nopalabhyate evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate evaṃ śrotravijñānaṃ ghrāṇavijñānaṃ jihvvijñānaṃ kāyavijñānam tad yathāpi nāma subhūte māyāpuruṣasya manovijñānasya padaṃ na vidyate nopalabhyate evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate iti kṣāntigatādhāraḥ tad yathāpi nāma subhūte māyāpuruṣasya adhyātmaśūnyatāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate tad yathāpi nāma subhūte māyāpuruṣasya bahirdhāśūnyatāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate adhyātmabahirdhāśūnyatāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate yāvad vistareṇa tad yathāpi nāma subhūte māyāpuruṣasya abhāvasvabhāvaśūnyatāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate tad yathāpi nāma subhūte māyāpuruṣasya pāramitāsu smṛtyupasthāneṣu samyakprahāṇeṣu ṛddhipādeṣu indriyeṣu baleṣu bodhyaṅgeṣu mārgeṣu pratisaṃvitsu vaiśāradyeṣu abhijñāsu tathāgatabaleṣu buddhadharmeṣu skandheṣu dhātuṣu āyataneṣu pratītyasamutpādeṣu dhyānārūpyasamāpattyabhijñāsu carato bodhisattvapadārtho na vidyate nopalabhyate evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate ity agradharmagatādhāraḥ tad yathāpi nāma subhūte tathāgatasyārhataḥ samyaksaṃbuddhasya rūpapadārtho na vidyate nopalabhyate evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate evaṃ vedanā saṃjñā saṃskārāḥ tad yathāpi nāma subhūte tathāgatasyārhataḥ samyaksaṃbuddhasya vijñānapadārtho na vidyate nopalabhyate evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate tad yathāpi nāma subhūte tathāgatasyārhataḥ samyaksaṃbuddhasya cakṣuḥpadārtho na vidyate nopalabhyate evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate evaṃ śrotraṃ ghrāṇaṃ jihvā kāyaḥ tad yathāpi nāma subhūte tathāgatasyārhataḥ samyaksaṃbuddhasya manaḥpadārtho na vidyate nopalabhyate evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate tad yathāpi nāma subhūte tathāgatasyārhataḥ samyaksaṃbuddhasya rūpapadārtho na vidyate nopalabhyate evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate evaṃ śabdo gandho rasaḥ spraṣṭavyaṃ tad yathāpi nāma subhūte tathāgatasyārhataḥ samyaksaṃbuddhasya dharmapadārtho na vidyate nopalabhyate evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate tad yathāpi nāma subhūte tathāgatasyārhataḥ samyaksaṃbuddhasya cakṣurvijñānapadārtho na vidyate nopalabhyate evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate evaṃ śrotravijñānaṃ ghrāṇavijñānaṃ jihvvijñānaṃ kāyavijñānam tad yathāpi nāma subhūte tathāgatasyārhataḥ samyaksaṃbuddhasya manovijñānapadārtho na vidyate nopalabhyate evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate (PSP1: 162) tad yathāpi nāma subhūte tathāgatasyārhataḥ samyaksaṃbuddhasya adhyātmaśūnyatāyāṃ yāvad abhāvasvabhāvaśūnyatāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate tad yathāpi nāma subhūte tathāgatasyārhataḥ samyaksaṃbuddhasya sarvabodhipakṣadharmabalavaiśāradyāveṇikabuddhadharme carato bodhisattvapadārtho na vidyate nopalabhyate evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate tad yathāpi nāma subhūte asaṃskṛtadhātau saṃskṛtadhtupadaṃ na vidyate nopalabhyate saṃskṛtadhātau asaṃskṛtadhātupadaṃ na vidyate nopalabhyate evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate iti darśanamārgādhāraḥ tad yathāpi nāma subhūte anutpādapadārtho na vidyate nopalabhyate evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate tad yathāpi nāma subhūte anirodhānabhisaṃskārāprādurbhāvānupalambhāsaṃkleśapadārtho na vidyate nopalabhyate evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate tad yathāpi nāma subhūte avyavadānapadārtho na vidyate nopalabhyate evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate tat kasya hetoḥ rūpasya subhūte utpādapadārtho na vidyate nopalabhyate vedanāyāḥ subhūte utpādapadārtho na vidyate nopalabhyate saṃjñāyāḥ subhūte utpādapadārtho na vidyate nopalabhyate saṃskārāṇāṃ subhūte utpādapadārtho na vidyate nopalabhyate vijñānasya subhūte utpādapadārtho na vidyate nopalabhyate tat kasya hetoḥ rūpasya subhūte nirodhābhisaṃskāraprādurbhāvopalambhasaṃkleśapadārtho na vidyate nopalabhyate vedanāyāḥ subhūte nirodhābhisaṃskāraprādurbhāvopalambhasaṃkleśapadārtho na vidyate nopalabhyate saṃjñāyāḥ subhūte nirodhābhisaṃskāraprādurbhāvopalambhasaṃkleśapadārtho na vidyate nopalabhyate saṃskārāṇāṃ subhūte nirodhābhisaṃskāraprādurbhāvopalambhasaṃkleśapadārtho na vidyate nopalabhyate vijñānasya subhūte nirodhābhisaṃskāraprādurbhāvopalambhasaṃkleśapadārtho na vidyate nopalabhyate tat kasya hetoḥ rūpasya subhūte avyavadānapadārtho na vidyate nopalabhyate vedanāyāḥ subhūte avyavadānapadārtho na vidyate nopalabhyate saṃjñāyāḥ subhūte avyavadānapadārtho na vidyate nopalabhyate saṃskārāṇāṃ subhūte avyavadānapadārtho na vidyate nopalabhyate vijñānasya subhūte avyavadānapadārtho na vidyate nopalabhyate tad yathāpi nāma subhūte vyastasamastānāṃ skandhānāṃ dhātūnām āyatanānāṃ pratītyasamutpādasya utpādapadārtho na vidyate nopalabhyate yāvat skandhadhātvāyatanapratītyasamutpādeṣu vyavadānapadārtho na vidyate nopalabhyate evaṃ saptatriṃśadbodhipakṣadharmāpramāṇadhyānārūpyasamāpattyabhijñāpratisaṃviddaśabalavaiśāradyāveṇikabuddhadharmāṇām utpādapadārtho na vidyate nopalabhyate evaṃ yāvad vyavadānapadārtho na vidyate nopalabhyate evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate tad yathāpi nāma subhūte āveṇikānāṃ buddhadharmāṇāṃ yāvat saṃkleśavyavadānapadārtho na vidyate nopalabhyate evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate tad yathāpi nāma subhūte rūpasyātyantaviviktatvān nimittapadaṃ na vidyate nopalabhyate evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate vedanāyā atyantaviviktatvān nimittapadaṃ na vidyate nopalabhyate evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate saṃjñāyā atyantaviviktatvān nimittapadaṃ na vidyate nopalabhyate evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate saṃskārāṇām atyantaviviktatvān nimittapadaṃ na vidyate nopalabhyate evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate vijñānasyātyantaviviktatvān nimittapadaṃ na vidyate nopalabhyate evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate (PSP1: 163) tad yathāpi nāma subhūte vyastasamastānāṃ skandhadhātvāyatanapratītyasamutpādānām atyantaviviktatvān nimittapadaṃ na vidyate nopalabhyate evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate tad yathāpi nāma subhūte smṛtyupasthānānām atyantaviśuddhatvān nimittapadaṃ na vidyate nopalabhyate evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate evaṃ samyakprahāṇarddhipādendriyabalabodhyaṅgamārgabalavaiśāradyapratisaṃvidāveṇikabuddhadharmāṇām atyantaviśuddhatvān nimittapadaṃ na vidyate nopalabhyate evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate tad yathāpi nāma subhūte ātmasattvajīvapoṣapuruṣapudgalamanujamānavakārakavedakajānakapaśyakānāṃ viśuddhau padaṃ na vidyate nopalabhyate ātmasattvajīvapoṣapuruṣapudgalamanujamānavakārakavedakajānakapaśyakāsattvām upādāya evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate iti bhāvanāmārgādhāraḥ tad yathāpi nāma subhūte ādityasyodāgacchataḥ prabhāyāḥ padaṃ na vidyate nopalabhyate evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate iti pratipakṣādhāraḥ tad yathāpi nāma subhūte kalpodvāhe vartamāne sarvasaṃskāre padaṃ na vidyate nopalabhyate evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate iti vipakṣaprahāṇādhāraḥ tad yathāpi nāma subhūte tathāgatasyārhataḥ samyaksaṃbuddhasya śīle dauḥśīlyapadaṃ na vidyate nopalabhyate evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate tad yathāpi nāma subhūte tathāgatasyārhataḥ samyaksaṃbuddhasya samādhau vikṣepapadaṃ na vidyate nopalabhyate tathāgataprajñāyāṃ dauṣprajñapadaṃ na vidyate nopalabhyate tathāgatavimuktāv avimuktipadaṃ na vidyate nopalabhyate evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate tad yathāpi nāma subhūte tathāgatasyārhataḥ samyaksaṃbuddhasya vimuktijñānadarśanapadaṃ na vidyate nopalabhyate evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate iti pratipakṣavipakṣavikalpaprahāṇādhāraḥ tad yathāpi nāma subhūte sūryācandramasoḥ prabhāyāḥ padaṃ na vidyate nopalabhyate evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate iti prajñākaruṇādhāraḥ (PSP1: 164) tad yathāpi nāma subhūte śrāvakapratyekabuddhagrahanakṣatramaṇiratnajyotiṣāṃ prabhāyāḥ padaṃ na vidyate nopalabhyate evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate ity asādhāraṇaguṇādhāraḥ tad yathāpi nāma subhūte cāturmahārājakāyikānāṃ devānāṃ trayastriṃśānāṃ devānāṃ yāmānāṃ devānāṃ tuṣitānāṃ devānāṃ nirmāṇaratayānāṃ devānāṃ paranirmitavaśavartināṃ devānāṃ brahmapārṣadyānāṃ devānāṃ brahmapurohitānāṃ devānāṃ mahābrahmāṇāṃ devānāṃ yāvad akaniṣṭhānāṃ devānāṃ prabhāyāḥ padaṃ na vidyate nopalabhyate evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate iti parārthānukramādhāraḥ tad yathāpi nāma subhūte tathāgatasyārhataḥ samyaksaṃbuddhasya prabhāyāḥ padaṃ na vidyate nopalabhyate evam eva subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato bodhisattvapadārtho na vidyate nopalabhyate tat kasya hetoḥ tathā hi subhūte yayā bodhyā bodhisattvapadārthaḥ yaś ca bodhisattvapadārthaḥ sarva ete dharmā na saṃyuktā na visaṃyuktā arūpino 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ sarvadharmāṇāṃ hi subhūte bodhisattvena mahāsattvena asaktatāyām asadbhūtatāyāṃ śikṣitavyam akalpanatām akalpanatāṃ copādāya sarvadharmāś ca subhte bodhisattvena mahāsattvenāvaboddhavyāḥ ity anābhāse pravṛttajñānādhāraḥ ity uktaḥ pratipattyādhāraḥ subhūtir āha katame bhagavan sarvadharmāḥ kathaṃ bhagavan bodhisattvena mahāsattvena sarvadharmāṇām asadbhūtatāyāṃ śikṣitavyam kathaṃ bhagavan bodhisattvena mahāsattvena sarvadharmā avaboddhavyāḥ bhagavān āha sarvadharmā ucyante kuśalāś cākuśalāś ca vyākṛtāś cāvyākṛtāś ca laukikāś ca lokottarāś ca sāsravāś cānāsravāś ca saṃskṛtāś cāsaṃskṛtāś ca sādhāraṇāś cāsādhāraṇāś ca ima ucyante subhūte sarvadharmā yatra bodhisattvena mahāsattvenāsadbhūtatāyāṃ (PSP1: 165) śikṣitavyam ime subhūte bodhisattvena mahāsattvena sarvadharmā avaboddhavyāḥ ity ālambanasvarūpam subhūtir āha katame bhagavan kuśalā lokikā dharmāḥ bhagavān āha kuśalā laukikā dharmā ucyante, mātreyatā ptreyatā śrāmaṇyatā brahmaṇyatā kule jyeṣṭhāpacāyitā dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu vaiyāvṛtyasahagatam upāyakauśalam daśakuśalāḥ karmapathāḥ laukikā navasaṃjñā ādhmātakasaṃjñā vipaṭumakasaṃjñā vipūyakasaṃjñā vilohitakasaṃjñā vinīlakasaṃjñā vikhāditakasaṃjñā vikṣiptakasaṃjñāsthisaṃjñā vidagdhakasaṃjñā laukikāni catvāri dhyānāni catvāry apramāṇāni catasra ārūpyasamāpattayaḥ laukikyaḥ pañcābhijñāḥ laukikyo daśānusmṛtayaḥ yad uta buddhānusmṛtiḥ dharmānusmṛtiḥ saṃghānusmṛtiḥ śīlānusmṛtiḥ tyāgānusmṛtir devatānusmṛtir ānāpānānusmṛtir maraṇānusmṛtir udvegānusmṛtiḥ kāyagatānusmṛtiḥ ima ucyante kuśalā laukikā dharmāḥ subhūtir āha katame bhagavan laukikā akuśalā dharmāḥ bhagavān āha prāṇātipāto 'dattādānaṃ kāmamithyācāro mṛṣāvādaḥ paiśunyaṃ pāruṣyaṃ sambhinnapralāpo 'bhidhyā vyāpādo mithyādarśanaṃ daśa akuśalakarmapathāḥ krodhopanāhau mrakṣaḥ pradāśo vihiṃsā īrṣyā mātsaryaṃ māno mithyāmānaḥ ima ucyante laukikā akuśalā dharmāḥ (PSP1: 166) subhūtir āha katame bhagavan avyākṛtā dharmāḥ bhagavān āha avyākṛtaṃ kāyakarma avyākṛtaṃ vākkarma avyākṛtaṃ manaḥkarma avyākṛtāni catvāri mahābhūāni avyākṛtāni pañcendriyāni avyākṛtāni ṣaḍāyatanāni avyākṛtāny arūpyāṇi skandhadhātvāyatanāni avyākṛtāḥ viākāḥ sarva ima ucyante avyākṛtā dharmāḥ subhūtir āha katame bhagavan laukikāḥ kuśalā dharmāḥ bhagavān āha pañca skandhā dvādaśāyatanāni aṣṭādaśa dhātavo daśa kuśalāḥ karmapathāś catvāri dhyānāni catvāry apramāṇāni catasra ārūpyasamāpattayaḥ pañcābhijñāḥ ye cānye laukikā dharmāḥ ima ucyante laukikāḥ kuśaladharmāḥ subhūtir āha katame bhagavan lokottarāḥ kuśalā dharmāḥ bhagavān āha catvāri smṛtyupasthānāni catvāri samyakprahāṇāni catvāra ṛddhipādāḥ pañcendriyāṇi pañcabalāni saptabodhyaṅgāni āryāṣṭhāṅgo mārgaḥ śūnyatāvimokṣamukham animittavimokṣamukham apraṇihitavimokṣamukhaṃ anājñātam ājñāsyāmīndriyam ājñendriyam ājñātāvīndriyam savitarkaḥ savicāraḥ samādhiḥ avitarko 'vicāraḥ samādhiḥ vidyā vimuktiḥ smṛtiḥ samprajanyaṃ yoniśo manaskāraḥ aṣṭau vimokṣāḥ katame aṣṭau rūpī rūpāṇi paśyati ayaṃ prathamo vimokṣaḥ adhyātmam arūpasaṃjñī bahirdhārūpāṇi paśyati ayaṃ dvitīyo vimokṣaḥ śūnyatāyām adhimukto bhavati ayaṃ tṛtīyo vimokṣaḥ sarvaśo rūpasaṃjñānāṃ samatikramātu pratighasaṃjñānām astaṅgamāt nānātvasaṃjñānām amanasikārād anantam ākāśam ity ākāśānantyāyatanam upasaṃpadya viharati ayaṃ caturtho vimokṣaḥ sarvaśa ākāśānantyāyatanasamatikramād anantaṃ vijñānam iti vijñānānantyāyatanam upasaṃpadya viharati ayaṃ pañcamo vimokṣaḥ sarvaśo vijñānānantyāyatanasamatikramāt nāsti kiñcid ity ākiñcanyāyatanam upasaṃpadya viharati ayaṃ ṣaṣṭho vimoṣaḥ sarvaśa ākiñcanyāyatanasamatikramāt naiva (PSP1: 167) saṃjñānāsaṃjñāyatanam upasaṃpadya viharati ayaṃ saptamo vimokṣaḥ sarvaśo naiva saṃjñānāsaṃjñāyatanasamatikramāt saṃjñāvedayitanirodham upasaṃpadya viharati ayam aṣṭamo vimokṣaḥ ima aṣṭau vimokṣāḥ navānupūrvavihārasamāpattayaḥ catvāri dhyānāni viviktaṃ kāmair viviktaṃ pāpakair akuśalair dharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānam upasaṃpadya viharati vitarkavicārāṇāṃ vyupaśamād adhyātmaṃ samprasādāc cetasa ekotībhāvād avitarkam avicāraṃ samādhijaṃ prītisukhaṃ dvitīyaṃ dhyānam upasaṃpadya viharati prīter virāgād upekṣakaś ca viharati smṛtimān saṃprajānan sukhañ ca kāyena pratisaṃvedayati yat tad āryā ācakṣate upekṣakaḥ smṛtimāṃś ca sukhavihārīti tṛtīyaṃ dhyānam upasaṃpadya viharati sukhasya ca prahāṇād duḥkhasya ca prahāṇāt pūrvam eva saumanasyadaurmanasyayor astaṅgamād aduḥkhāsukham upekṣāsmṛtipariśuddhaṃ caturthaṃ dhyānam upasaṃpadya viharati sa sarvaśo rūpasaṃjñānāṃ samatikramāt pratighasaṃjñānām astaṅgamāt nānātvasaṃjñānām amanasikārād anantam ākāśam iti ākāśānantyāyatanam upasaṃpadya viharati sa sarvaśa ākāśānantyāyatanasamatikramād anantaṃ vijñānam iti vijñānānantyāyatanam upasaṃpadya viharati sa sarvaśo vijñānānantyāyatanasamatikramān nāsti kiñcid ity ākiñcanyāyatanam upasaṃpadya viharati sa sarvaśa ākiñcanyāyatanasamatikramān naiva saṃjñānāsaṃjñāyatanam upasaṃpadya viharati sa sarvaśo naivasaṃjñānāsaṃjñāyatanasamatikramāt saṃjñāvedayitanirodham upasaṃpadya viharati etā navānupūrvavihārasamāpattayaḥ adhyātmaśūnyatā bahirdhāśūnyatā adhyātmabahirdhāśūnyatā yāvad abhāvasvabhāvaśūnyatā daśabalāni catvāri vaiśāradyāni (PSP1: 168) catasraḥ pratisaṃvidaḥ aṣṭādaśāveṇikā buddhadharmāḥ ima ucyante lokottarāḥ kuśaladharmāḥ subhūtir āha katame bhagavan sāsravā dharmāḥ bhagavān āha pañcaskandhā dvādaśāyatanāni aṣṭādaśa dhātavaś catvāri dhyānāni catvāry apramāṇāni catasra ārūpyasamāpattayaḥ ima ucyante sāsravā dharmāḥ subhūtir āha katame bhagavan anāsravā dharmāḥ bhagavān āha catvāri smṛtyupasthānāni catvāri samyakprahāṇāni catvāra ṛddhipādāḥ pañcendriyāṇi pañcabalāni sapta bodhyaṅgāni āryāṣṭāṅgamārgaḥ daśaḥtathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido yāvad aṣṭādaśāveṇikā buddhadharmāḥ ima ucyante anāsravā dharmāḥ subhūtir āha katame bhagavan saṃskṛtā dharmāḥ bhagavān āha kāmadhātū rūpadhātur ārūpyadhātur ye 'py anye kecit traidhātukaparyāpannā dharmāḥ saptatriṃśad bodhipakṣādayo dharmāḥ ima ucyante saṃskṛtā dharmāḥ subhūtir āha katame bhagavann asaṃskṛtā dharmāḥ bhagavān āha yeṣāṃ dharmāṇān notpādo na nirodho nānyathātvaṃ prajñāyate rāgakṣayo doṣakṣayo mohakṣayaś ca tathatā avitathatā ananyatathatā dharmatā dharmadhātur dharmasthititā dharmaniyāmatā bhūtakoṭiḥ ima ucyante asaṃskṛtā dharmāḥ subhūtir āha katame bhagavan sādhāraṇā dharmāḥ bhagavān āha catvāri dhyānāni catvāry apramāṇāni catasra ārūpyasamāpattayaḥ pañcābhijñāḥ ima ucyante sādhāraṇā dharmāḥ subhūtir āha katame bhagavann asādhāraṇā dharmāḥ bhagavān āha saptatriṃśad bodhipakṣadharmā daśa tathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvidaḥ trīṇi vimokṣamukhāni aṣṭādaśāveṇikā buddhadharmāḥ ima ucyante asādhāraṇā dharmāḥ (PSP1: 169) tatra bodhisattvena mahāsattvena svalakṣaṇaśūnyeṣu dharmeṣu na saktiḥ kāryā advayayogena ca sarvadharmā avaboddhavyāḥ avakalpanatām anavakalpanatāṃ copādāya ity uktaṃ pratipattyālambanam subhūtir āha yad ucyate bhagavan bodhisattvo mahāsattva iti kena kāraṇena bhagavan bodhisattvo mahāsattva ity ucyate bhagavān āha iha subhūte mahataḥ sattvarāśer mahataḥ sattvanikāyasyāgratāṃ kārayiṣyati tena kāraṇena subhūte bodhisattvo mahāsattva ity ucyate subhūtir āha katamo bhagavan mahāsattvarāśir mahāsattvanikāyaḥ yasya bodhisattvo mahāsattvo 'gratāṃ kārayiṣyati bhagavān āha mahāsattvarāśir mahāsattvanikāya iti subhūte ucyate yad uta gotrabhūmir aṣṭamakabhūmiḥ srotaāpannaḥ sakṛdāgāmī anāgāmī arhat pratyekabuddhaḥ prathamacittotpādam upādāya yāvad avinivartanīya iti ayaṃ mahān sattvarāśiḥ mahāsattvanikāyaḥ asya bodhisattvo mahāsattvo 'gratāṃ kārayiṣyati atra subhūte bodhisattvena mahāsattvena vajropamaṃ cittam utpādya mahataḥ sattvarāśer mahataḥ sattvanikāyasyāgratāḥ kārayitavyāḥ subhūtir āha katamo bhagavan vajropamaś cittotpādaḥ bhagavān āha iha subhūte bodhisattvo mahāsattva evaṃ cittam utpādayati aparimite mayā saṃsāre sannāhaṃ sannahya sarvasattvāparityāginā bhavitavyam sarvasattvānām antike mayā samacittatā utpādayitavyā sarvasattvā mayā tribhir yānaiḥ parinirvāpayitavyāḥ (PSP1: 170) sarvasattvān api mayā parinirvāpya na kaścit sattvaḥ parinirvāpito bhavati tat kasya hetoḥ anutpādo mayā sarvadharmāṇām avaboddhavyaḥ avyavakīrṇena mayā sarvākārajñatācittena ṣāṭsu pāramitāsu caritavyam sarvatrānugatāyāṃ sarvadharmaprativedhapariniṣpattyāṃ mayā śikṣitavyam ekatayābhinirhāro mayā sarvadharmāṇāṃ pratiboddhavyaḥ yāvat pāramitābhinirhāraprativedhāya mayā sarvadharmāṇāṃ śikṣitavyam saptatriṃśad bodhipakṣadharmābhinirhāraprativedhāya mayā sarvadharmāṇāṃ śikṣitavyam apramāṇadhyānārūpyābhijñājñānābhinirhāraprativedhāya mayā sarvadharmāṇāṃ śikṣitavyam daśabalavaiśāradyāveṇikabuddhadharmābhinirhāraprativedhāya mayā sarvadharmāṇāṃ śikṣitavyam ayaṃ subhūte bodhisattvasya mahāsattvasya vajropamaś cittotpādaḥ yatra pratiṣṭhito bodhisattvo mahāsattvo mahataḥ sattvarāśer mahataḥ sattvanikāyasyāgratāṃ kārayiṣyati tac cānupalambhayogena punar aparaṃ subhūte bodhisattvo mahāsattva evaṃ cittam utpādayati yāvantaḥ sattvā nairayikā vā tairyagyonikā vā yamalaukikā vā duḥkhāṃ vedanāṃ vedayanti tāṃ duḥkhāṃ vedanāṃ vedayeyaṃ tatra bodhisattvena mahāsattvena evaṃ cittam utpādayitavyam ekaikasyāpy ahaṃ sattvasyārthāya kalpakoṭīniyutaśatasahasrāṇi nairayikaṃ vā tairyagyonikaṃ vā yamalaukikaṃ vā duḥkham anubhaveyaṃ yāvan na te sattvā nirūpadhiśeṣanirvāṇadhātau parinirvṛtā bhaveyur iti etenopāyena sarvasattānāṃ kṛtaśas tan nairayikādikaṃ duḥkham anubhaveyaṃ yāvan na te sattvā nirūpadhiśeṣanirvāṇadhātau parinirvṛtā bhaveyur iti paścād aham ātmanaḥ kṛtakuśalam avaropya kalpakoṭīniyutaśatasahasrair anuttarāṃ samyaksaṃbodhim abhisaṃbuddheyaṃ ayaṃ subhūte bodhisattvasya mahāsattvasya vajropamaś cittotpādaḥ yatra pratiṣṭhito bodhisattvo mahāsattvo mahataḥ sattvarāśer mahataḥ sattvanikāyasyāgratāṃ kārayiṣyati tac cānupalambhayogena punar aparaṃ subhūte bodhisattvo mahāsattva evaṃ cittam utpādayati yāvantaḥ sattvā nairayikā vā tairyagyonikā vā yamalaukikā vā duḥkhāṃ vedanāṃ vedayanti tāṃ duḥkhāṃ vedanāṃ vedayeyaṃ tatra bodhisattvena mahāsattvena evaṃ cittam utpādayitavyam ekaikasyāpy ahaṃ sattvasyārthāya kalpakoṭīniyutaśatasahasrāṇi nairayikaṃ vā tairyagyonikaṃ vā yamalaukikaṃ vā duḥkham anubhaveyaṃ yāvan na te sattvā nirūpadhiśeṣanirvāṇadhātau parinirvṛtā bhaveyur iti punar aparaṃ subhūte bodhisattvena mahāsattvena udāracittena bhavitavyaṃ yena cittena sarvasattvānām agratā kārayitavyā tatreyaṃ bodhisattvasya mahāsattvasyodāracittatā yat prathamacittotpādam upādāya na rāgacittam utpādayati na doṣacittam utpādayati na mohacittam utpādayati na vihiṃsācittam utpādayati na śrāvakacittam utpādayati na pratyekabuddhacittam utpādayati iyaṃ subhūte bodhisattvasya (PSP1: 171) mahāsattvasyodāracittatā yayā sarvasattvānām agratāṃ kārayisyati tena ca cittena na manyate punar aparaṃ subhūte bodhisattvena mahāsattvena akampyacittena bhavitavyam tatreyaṃ bodhisattvasya mahāsattvasyākampyacittatā yat sarvākārajñatāpratisaṃyuktam api manasikāran na manyate iyaṃ subhūte bodhisattvasya mahāsattvasyākampyacittatā punar aparaṃ subhūte bodhisattvena mahāsattvena sarvasattvānām antike hitasukhacittena bhavitavyam tatreyaṃ bodhisattvasya mahāsattvasya hitasukhacittatā yā sarvasattvānāṃ paritrāṇanā yaḥ sarvasattvānām aparityāgaḥ tena ca na manyate iyaṃ subhūte bodhisattvasya mahāsattvasya hitasukhacittatā evaṃ hi subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvasattvānām agratāṃ kārayiṣyati punar aparaṃ subhūte bodhisattvena mahāsattvena dharmarāgeṇa bhavitavyam dharmas tena dharmārāgatāyogam anuyuktena bhavitavyam tatra katamo dharmo yad uta sarvadharmāṇām asambhedaḥ ayam ucyate dharmaḥ tatra katamo dharmaratir yā dharme 'bhiratir iyam ucyate dharmaratiḥ tatra katamā dharmārāmatā yā tasya dharmasya bhāvanā bahulīkaraṇatā iyam ucyate dharmārāmatā evaṃ hi subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā mahataḥ sattvarāśer mahataḥ sattvanikāyasyāgratā kārayitavyā anupalambhayogena punar aparaṃ subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā adhyātmaśūnyatāyāṃ sthitvā bahirdhāśūnyatāyāṃ sthitvā adhyātmabahirdhāśūnyatāyāṃ sthitvā yāvad abhāvasvabhāvaśūnyatāyāṃ sthitvā mahataḥ sattvarāśer mahataḥ sattvanikāyasyāgratā kārayitavyā anupalambhayogena punar aparaṃ subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā saptatriṃśadbodhipakṣeṣu dharmeṣu sthitvā baleṣu vaiśāradyeṣu pratisaṃvitsv aṣṭādaśāveṇikeṣu buddhadharmeṣu sthitvā mahataḥ sattvarāśer mahataḥ sattvanikāyasyāgratā kārayitavyā anupalambhayogena punar aparaṃ subhūte bodhisattvena (PSP1: 172) mahāsattvena prajñāpāramitāyāṃ caratā vajropamasamādhau sthitvā yāvad ākāśāsaṅgaimuktinirupalepasamādhau sthitvā mahataḥ sattvarāśer mahataḥ sattvanikāyasyāgratāṃ kārayitavyā anupalambhayogena eteṣu subhūte dharmeṣu sthitvā bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā mahataḥ sattvarāśer mahataḥ sattvanikāyasyāgratā kārayitavyā tenocyate bodhisattvo mahāsattvaḥ iti sarvasattvāgratācittamahattvam atha khalv āyuṣmān śāriputro bhagavantam etad avocat mamāpi bhagavan pratibhāti yenārthena bodhisattvo mahāsattva ity ucyate bhagavān āha pratibhātu te śāriputra yenārthena bodhisattvo mahāsattvaḥ śāriputra āha ātmadṛṣṭer bhagavan sattvadṛṣṭer jantujīvapoṣapuruṣapudgalamanujamānavakārakavedakajānakapaśyakadṛṣṭer ucchedadṛṣṭeḥ śāśvatadṛṣṭer astidṛṣṭer nāstidṛṣṭeḥ skandhadṛṣṭer dhātudṛṣṭer āyatanadṛṣṭeḥ pratītyasamutpādadṛṣṭer bodhipakṣadharmadṛṣṭer balavaiśāradyadṛṣṭer āveṇikabuddhadharmadṛṣṭeḥ sattvaparipācanadṛṣṭer buddhakṣetrapariśodhanadṛṣṭer bodhisattvadṛṣṭer buddhadṛṣṭer dharmacakrapravarttanadṛṣṭer iti āsāṃ sarvāsāṃ dṛṣṭīnāṃ prahāṇāya dharma deśayati anupalambhayogena tenārthena bodhisattvo mahāsattva ity ucyate subhūtir āha kena kāraṇenāyuṣman śāriputra bodhisattvasya mahāsattvasya rūpadṛṣṭir bhavati vedanādṛṣṭir bhavati saṃjñādṛṣṭir bhavati saṃskāradṛṣṭir bhavati vijñānadṛṣṭir bhavati śāriputra āha ihāyuṣman subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāñ caran anupāyakuśalo bhavati sa rūpam upalabhya dṛṣṭim utpādayati upalambhayogena evaṃ vistareṇa vyastasamastaskandhadhātvāyatanapratītyasamutpādaṃ yāvaj jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsām upalabhya dṛṣṭim utpādayati upalambhayogena evaṃ smṛtyupasthānaprahāṇarddhipādendriyabalabodhyaṅgamārgapāramitā'bhijñā'kṣarāpramāṇadhyānārūpyasamāpattīr upalabhya dṛṣṭim utpādayati upalambhayogena evaṃ daśabalavaiśāradyapratisaṃvidaṣṭādaśāveṇikabuddhadharmān upalabhya dṛṣṭim utpādayati upalambhayogena iti prahāṇamahattvam atha khalv āyuṣmān subhūtir bhagavantam etad avocat mamāpi bhagavan pratibhāti yenārthena bodhisattvo mahāsattva ity ucyate bhagavān āha pratibhātu te subhūte subhūtir āha yad api bhagavan bodhicittam asamasamacittam asādhāraṇacittaṃ sarvaśrāvakapratyekabuddhaiḥ (PSP1: 173) tatrāpi citte 'saktaḥ tat kasya hetoḥ tathā hi tat sarvajñatācittam anāsravam aparyāpannaṃ traidhātuke tatrāpi citte 'saktas tena bodhisattvo mahāsattva iti saṃkhyāṃ gacchati śāriputra āha katamad āyuṣman subhūte bodhisattvasya mahāsattvasya asamasamacittam asādhāraṇacittaṃ sarvaśrāvakapratyekabuddhaiḥ subhūtir āha ihāyuṣman śāriputra bodhisattvo mahāsattvaḥ prathamacittotpādam upādāya na kasyacid dharmasya utpādaṃ vā nirodhaṃ vā samanupaśyati na hāniṃ na vṛddhiṃ nāgatiṃ na gatim na saṃkleśaṃ na vyavadānaṃ yatra cāyuṣman śāriputra na saṃkleśo na vyavadānaṃ na gatir nāgatir na hānir na vṛddhir notpādo na nirodhaḥ tac ca na śrāvakacittaṃ na pratyekabuddhacittam idaṃ śāriutra bodhisattvasya mahāsattvasya asamasamacittam asādhāraṇacittaṃ sarvaśrāvakapratyekabuddhaiḥ śāriputra āha yadāyuṣman subhūtir evam āha tatrāpi śrāvakapratyekabuddhacitte 'sakta iti nanv āyuṣman subhūte rūpam apy asaktaṃ prakṛtiśūnyatām upādāya vedanāpy asaktā saṃjñāpy asaktā saṃskārā apy asaktā vijñānam apy asaktam subhūtir āha evam etad āyuṣman śāriputra rūpam apy asaktaṃ vedanāpy asaktā saṃjñāpy asaktā saṃskārā apy asaktā vijñānam apy asaktaṃ yāvad vyastasamastāḥ skandhadhātvāyatanapratītyasamutpādā yāvaj jarāmaraṇam apy asaktam evam apramāṇadhyānārūpyasamāpattayo 'py asaktāḥ yāvat saptatriṃśad bodhipakṣā dharmā balāni vaiśāradyāni pratisaṃvidaḥ āveṇikeṣu buddhadharmeṣu āveṇikā buddhadharmā apy asaktāḥ śāriputra āha yady apy āyuṣmān subhūtir idam āha yad api tat sarvajñatācittam anāsravam aparyāpanna iti nanv āyuṣman subhūte bālapṛthagjanānām (PSP1: 174) api cittam anāsravam aparyāpannaṃ prakṛtiśūnyatām upādāya nanu sarvaśrāvakapratyekabuddhasamyaksaṃbuddhānām api cittam anāsravam aparyāpannaṃ prakṛtiśūnyatām upādāya subhūtir āha evam etad āyuṣman śāriputra śāriutra āha rūpam api subhūte anāsravam aparyāpannaṃ prakṛtiśūnyatām upādāya vedanāpi subhūte anāsravāparyāpannā prakṛtiśūnyatām upādāya saṃjñāpi subhūte anāsravāparyāpannā prakṛtiśūnyatām upādāya saṃskārā api subhūte anāsravā aparyāpannāḥ prakṛtiśūnyatām upādāya vijñānam apy āyuṣman subhūte anāsravam aparyāpannaṃ prakṛtiśūnyatām upādāya nanv āyuṣman subhūte saptatriṃśad bodhipakṣā dharmā daśa tathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvidaḥ trīṇi vimokṣamukhāni aṣṭādaśāveṇikā buddhadharmā anāsravā aparyāpannāḥ prakṛtiśūnyatām upādāya subhūtir āha evam etad āyuṣman śāriputra yathā vadasi bālapṛthagjanānām api cittam anāsravam aparyāpannaṃ prakṛtiśūnyatām upādāya yāvat sarvaśrāvakapratyekabuddhasamyaksaṃbuddhānām api cittam anāsravam aparyāpannaṃ prakṛtiśūnyatām upādāya yāvat saptatriṃśad bodhipakṣā dharmā daśa tathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvidaḥ trīṇi vimokṣamukhāni aṣṭādaśāveṇikā buddhadharmā anāsravā aparyāpannāḥ prakṛtiśūnyatām upādāya śāriputra āha yad api tad āyuṣmān subhūtir evam āha acittatvāt tatrāpi citte asakta iti nanv āyuṣman subhūte arūpe 'pi rūpam asaktam avedanāyām api vedanāsaktā asaṃjñāyām api saṃjñāsaktā asaṃskāreṣv api saṃskārā asaktā avijñāne 'pi vijñānam asaktam subhūtir āha evam etad āyuṣman śāriputra śāriputra āha nanv āyuṣman subhūte asmṛtyupasthāneṣv api smṛtyupasthānāny asaktāni evam asamyakprahāṇeṣv api asamyakprahāṇāny asaktāny arddhipādeṣv api ṛddhipādā asaktā aindriyāṇeṣv api indriyāṇy asaktāniy abalāneṣv api balāny asaktāni abodhyaṅgāneṣv api bodhyaṅgāny asaktāny amārgeṣv api mārgā asaktā avaiśāradyeṣv api vaiśāradyāny asaktāny apratisaṃvitsv api pratisaṃvido 'saktā apāramitāsv api pāramitā asaktā atathāgatabalāneṣv api tathāgatabalāny asaktāny anāveṇikabuddhadharmeṣv api āveṇikā buddhadharmā asaktāḥ subhūtir āha evam etad āyuṣman śāriptra yathā vadasi rūpe 'py āyuṣman rūpam asaktaṃ vedanāsaṃjñāsaṃskārāḥ vijñāne 'pi vijñānam asaktam evaṃ vyastasamastā api skandhadhātava āyatanāni satyāni pratītyasamutpādā 'pramāṇadhyānārūpyasamāpattayaḥ pāramitā abhijñā bodhipakṣā dharmā balāni vaiśāradyāni pratisaṃvidaḥ āveṇikeṣu buddhadharmeṣu āveṇikā buddhadharmā asaktāḥ evaṃ hy āyuṣman śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caraṃs tenāpi bodhicittena asamasamacittena (PSP1: 175) sarvaśrāvakapratyekabuddhair asādhāraṇacittena na manyate nābhiniviśate sarvadharmān upalambhayogena ity adhigamamahattvam ity uktaḥ pratipattyuddeśaḥ pūrṇo maitrāyaṇīputra āha mamāpi bhagavan pratibhāti yenārthena bodhisattvo mahāsattvaḥ ity ucyate bhagavān āha ratibhātu te pūrṇa pūrṇa āha mahāsannāhasannaddhaḥ sa bhagavan sattvo mahāyānasaṃprasthitaḥ sa sattvo mahāyānasamāruḍhaḥ sa sattvas tena bhagavan bodhisattvo mahāsattva ity ucyate śāriputra āha kiyatā āyuṣman pūrṇa bodhisattvo mahāsattvo mahāsannāhasannaddha ity ucyate pūrṇa āha ihāyuṣman śāriputra bodhisattvo mahāsattvo na prādeśikānāṃ sattvānāṃ kṛtena bodhāya caran dānapāramitāyāṃ sthitvā dānaṃ dadāti api tu sarvasattvānāṃ kṛtena dānapāramitāyāṃ sthitvā dānaṃ dadāti evaṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ na prādeśikānāṃ sattvānāṃ kṛtena bodhāya caran prajñāpāramitāyāṃ sthitvā prajñāpāramitāṃ bhāvayati api tu sarvasattvānāṃ kṛtena prajñāpāramitāṃ bhāvayati na sattvaparicchedena bodhisattvo mahāsattvo mahāsannāhaḥ sannahyate iyataḥ sattvān parinirvāpayiṣyāmi iyataḥ sattvān na parinirvāpayiṣyāmīti iyataḥ sattvān bodhāya pratiṣṭhāpayiṣyāmi iyataḥ sattvān bodhāya na pratiṣṭhāpayiṣyāmīti api tu khalu punaḥ sarvasattvānāṃ kṛtena sannāhaḥ sannahyate evaṃ cāsya bhavati ātmanā ca dānapāramitāṃ paripūrayiṣyāmi sarvasattvāṃś ca dānapāramitāyāṃ (PSP1: 176) niyojayiṣyāmīti evaṃ cāsya bhavati ātmanā ca śīlapāramitāṃ paripūrayiṣyāmi sarvasattvāṃś ca śīlapāramitāyāṃ niyojayiṣyāmīti evaṃ cāsya bhavati ātmanā ca kṣāntipāramitāṃ paripūrayiṣyāmi sarvasattvāṃś ca kṣāntipāramitāyāṃ niyojayiṣyāmīti evaṃ cāsya bhavati ātmanā ca dhyānapāramitāṃ paripūrayiṣyāmi sarvasattvāṃś ca dhyānapāramitāyāṃ niyojayiṣyāmīti evaṃ cāsya bhavati ātmanā ca prajñāpāramitāṃ paripūrayiṣyāmi sarvasattvāṃś ca prajñāpāramitāyāṃ niyojayiṣyāmīti evam apramāṇadhyānārūpyasamāpattīḥ ātmanā ca bhāvayiṣyāmi sarvasattvāṃś ca tāsu pratiṣṭhāpayiṣyāmīti yāvat saptatriṃśad bodhipakṣeṣu dharmeṣu daśabalavaiśāradyāṣṭādaśāveṇikeṣu buddhadharmeṣv ātmanā ca sthāsyāmi sarvasattvāṃś ca teṣu pratiṣṭhāpayiṣyāmīti iyatāyuṣman śāriputra bodhisattvo mahāsattvo mahāsannāhasannaddha ity ucyate iti pratipattisvarūpam punar aparaṃ śāriputra bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato dānaṃ dadataḥ sarvākārajñatāpratisaṃyuktair manasikāraiḥ yā dānasya sarvasattvasādhāraṇaṃ kṛtvā 'nuttarāyai samyaksaṃbodhaye niryātanā ayaṃ bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato dānaṃ dadato dānapāramitāsannāhaḥ punar aparaṃ śāriputra bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato dānaṃ dadataḥ sarvākārajñatāpratisaṃyuktair manasikāraiḥ yā śrāvakapratyekabuddhamanasikārāṇāṃ parivarjanatā ayaṃ bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato śīlapāramitāsannāhaḥ punar aparaṃ śāriputra bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato dānaṃ dadataḥ sarvākārajñatāpratisaṃyuktair manasikāraiḥ yā teṣāṃ kṣamaṇā rocanā vyupaparīkṣaṇā ayaṃ bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato kṣāntipāramitāsannāhaḥ punar aparaṃ śāriputra bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato dānaṃ dadataḥ sarvākārajñatāpratisaṃyuktair manasikāraiḥ yā vīryasraṃsanatā tat kuśalamūlaṃ sarvasattvasādhāraṇaṃ kṛtvā anuttarāyai samyaksaṃbodhaye pariṇāmayati ayaṃ bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato vīryapāramitāsannāhaḥ punar aparaṃ śāriputra bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato dānaṃ dadataḥ yac cittasyaikāgratā sarvākārajñatāpratisaṃyuktair manasikāraiḥ śrāvakapratyekabuddhacittam anavakāśaṃ dānatā tat kuśalamūlaṃ sarvasattvasādhāraṇaṃ kṛtvā anuttarāyai samyaksaṃbodhaye pariṇāmayati ayaṃ dānaṃ dadataḥ dhyānapāramitāsannāhaḥ punar aparaṃ śāriputra bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato dānaṃ dadataḥ sarvākārajñatāpratisaṃyuktair manasikāraiḥ (PSP1: 177) yā māyākṛtasaṃjñopasthitā ca naiva dāyakam upalabhate na pratigrāhakaṃ na deyam ayaṃ bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato prajñāpāramitāsannāhaḥ yad āyuṣman śāriputra bodhisattvo mahāsattvaḥ sarvākārajñatāpratisaṃyuktena cittena tāḥ ṣaṭ pāramitā na nimittīkaroti nopalabhate evaṃ hy āyuṣman śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran mahāsannāhasannaddho bhavati iti dānapāramitsannāhaṣaṭkaṃ prathamam punar aparaṃ śāriputra bodhisattvasya mahāsattvasya śīlapāramitāyāṃ carato sarvākārajñatāpratisaṃyuktair manasikāraiḥ dānaṃ dadāti sarvasattvasādhāraṇaṃ kṛtvā anuttarāyai samyaksaṃbodhaye pariṇāmayati anupalambhayogena iyaṃ subhūte bodhisattvasya mahāsattvasya śīlapāramitāyāṃ carato dānapāramitā punar aparaṃ śāriputra bodhisattvasya mahāsattvasya śīlapāramitāyāṃ carato sarvākārajñatāpratisaṃyuktair manasikāraiḥ yā śrāvakapratyekabuddhabhūmyaspṛhaṇatā prāg eva pṛthagjanabhūmer iyaṃ bodhisattvasya mahāsattvasya śīlapāramitāyāṃ carataḥ śīlapāramitā punar aparaṃ śāriputra bodhisattvasya mahāsattvasya śīlapāramitāyāṃ carato sarvākārajñatāpratisaṃyuktair manasikāraiḥ yā teṣāṃ kṣamaṇā rocanā vyupaparīkṣaṇā iyaṃ bodhisattvasya mahāsattvasya śīlapāramitāyāṃ carataḥ kṣāntipāramitā punar aparaṃ śāriputra bodhisattvasya mahāsattvasya śīlapāramitāyāṃ carato sarvākārajñatāpratisaṃyuktair manasikāraiḥ yā vīryasraṃsanatānavalīnatā tat kuśalamūlaṃ sarvasattvasādhāraṇaṃ kṛtvā anuttarāyai samyaksaṃbodhaye pariṇāmayati iyaṃ bodhisattvasya mahāsattvasya śīlapāramitāyāṃ carato vīryapāramitā punar aparaṃ śāriputra bodhisattvasya mahāsattvasya śīlapāramitāyāṃ carato yac śrāvakapratyekabuddhapratisaṃyuktānāṃ cittotpādānām anavakāśadānaṃ tasya kṛtaśaḥ kuśalamūlasya cittasyaikāgratā sarvākārajñatāpratisaṃyuktair manasikāraiḥ śrāvakapratyekabuddhacittam anavakāśaṃ dānatā tat kuśalamūlaṃ sarvasattvasādhāraṇaṃ kṛtvā anuttarāyai samyaksaṃbodhaye pariṇāmayati iyaṃ bodhisattvasya mahāsattvasya śīlapāramitāyāṃ carato dhyānapāramitā punar aparaṃ śāriputra bodhisattvasya mahāsattvasya śīlapāramitāyāṃ carataḥ sarvākārajñatāpratisaṃyuktair manasikāraiḥ yā māyākṛtasaṃjñā pratyupashtitā bhavati tac ca śīlaṃ na manyate nopalabhate iyam āyuṣman śāriputra bodhisattvo mahāsattvaḥ śīlapāramitāyāñ carataḥ prajñāpāramitā evaṃ hi śāriputra bodhisattvo mahāsattvaḥ śīlapāramitāyāṃ caran ṣaṭ pāramitāḥ parigṛhṇāti tena mahāsannāhasannaddha iti saṃkhyāṃ gacchati iti śīlapāramitāsannāhaṣaṭkaṃ dvitīyam punar aparaṃ śāriputra bodhisattvo mahāsattvaḥ kṣāntipāramitāyāṃ caran dānaṃ dadāti sarvākārajñatāpratisaṃyuktair manasikārair na śrāvakapratyekabuddhapratisaṃyuktair manasikārais tac ca kuśalamūlaṃ sarvasattvasādhāraṇaṃ kṛtvā anuttarāyai samyaksaṃbodhaye (PSP1: 178) pariṇāmayati iyaṃ bodhisattvasya mahāsattvasya kṣāntipāramitāyāṃ carato dānapāramitā evaṃ kṣāntipāramitāyāṃ carataḥ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā punar aparam āyuṣman śāriputra bodhisattvo mahāsattvaḥ kṣāntipāramitāyāṃ caran sarvabuddhadharmasamudānayanatāyai sarvasattvaparipākāya ca prayujyate prajñayā sarvākārajñatāpratisaṃyuktair manasikārair na śrāvakapratyekabuddhapratisaṃyuktair manasikārais tac ca kuśalamūlaṃ sarvasattvasādhāraṇaṃ kṛtvā anuttarāyai samyaksaṃbodhaye pariṇāmayati iyaṃ bodhisattvasya mahāsattvasya kṣāntipāramitāyāṃ carataḥ prajñāpāramitā evaṃ hi śāriputra bodhisattvo mahāsattvaḥ kṣāntipāramitāyāṃ caran ṣaṭ pāramitāḥ parigṛhṇāti tena mahāsannāhasannaddha iti saṃkhyāṃ gacchati iti kṣāntipāramitāsannāhaṣaṭkaṃ tṛtīyam punar aparam āyuṣman śāriputra bodhisattvo mahāsattvo vīryapāramitāyāṃ caran dānaṃ dadāti sarvākārajñatāpratisaṃyuktair manasikārair na śrāvakapratyekabuddhapratisaṃyuktair manasikārais tac ca kuśalamūlaṃ sarvasattvasādhāraṇaṃ kṛtvā anuttarāyai samyaksaṃbodhaye pariṇāmayati iyaṃ bodhisattvasya mahāsattvasya vīryapāramitāyāṃ carato dānapāramitā evaṃ vīryapāramitāyāṃ carataḥ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā punar aparaṃ śāriputra bodhisattvo mahāsattvo vīryapāramitāyāṃ caran prajñāpāramitāṃ bhāvayan sarvadharmeṣu māyākṛtasaṃjñām upasthāpayati sarvākārajñatāpratisaṃyuktair manasikārair na śrāvakapratyekabuddhapratisaṃyuktair manasikārais tac ca kuśalamūlaṃ sarvasattvasādhāraṇaṃ kṛtvā anuttarāyai samyaksaṃbodhaye pariṇāmayati iyaṃ bodhisattvasya mahāsattvasya vīryapāramitāyāṃ carataḥ prajñāpāramitā evaṃ hi śāriputra bodhisattvo mahāsattvaḥ vīryapāramitāyāṃ caran ṣaṭ pāramitāḥ parigṛhṇāti tena mahāsannāhasannaddha iti saṃkhyāṃ gacchati iti vīryapāramitāsannāhaṣaṭkaṃ caturtham punar aparam āyuṣman śāriputra bodhisattvo mahāsattvo dhyānapāramitāyāṃ caran dānaṃ dadāti sarvākārajñatāpratisaṃyuktair manasikārair na śrāvakapratyekabuddhapratisaṃyuktair manasikārais tac ca kuśalamūlaṃ sarvasattvasādhāraṇaṃ kṛtvā anuttarāyai samyaksaṃbodhaye pariṇāmayati iyaṃ bodhisattvasya mahāsattvasya dhyānapāramitāyāṃ carato dānapāramitā evaṃ dhyānapāramitāyāṃ carataḥ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā punar aparaṃ śāriputra bodhisattvo mahāsattvo dhyānapāramitāyāṃ caran prajñāpāramitāṃ bhāvayan sarvadharmeṣu māyākṛtasaṃjñām upasthāpayati sarvākārajñatāpratisaṃyuktair manasikārair na śrāvakapratyekabuddhapratisaṃyuktair manasikārais tac ca kuśalamūlaṃ sarvasattvasādhāraṇaṃ kṛtvā anuttarāyai samyaksaṃbodhaye pariṇāmayati iyaṃ bodhisattvasya mahāsattvasya dhyānapāramitāyāṃ carataḥ prajñāpāramitā evaṃ hi śāriputra bodhisattvo mahāsattvaḥ dhyānapāramitāyāṃ caran ṣaṭ pāramitāḥ parigṛhṇāti tena mahāsannāhasannaddha iti saṃkhyāṃ gacchati iti dhyānapāramitāsannāhaṣaṭkaṃ pañcamam punar aparam āyuṣman śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caraṃs trimaṇḍalapariśuddhaṃ dānaṃ dadāti sarvākārajñatāpratisaṃyuktair manasikārair na śrāvakapratyekabuddhapratisaṃyuktair manasikārais tac ca kuśalamūlaṃ sarvasattvasādhāraṇaṃ kṛtvā anuttarāyai samyaksaṃbodhaye pariṇāmayati iyaṃ bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carato dānapāramitā evaṃ prajñāpāramitāyāṃ carataḥ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā (PSP1: 179) punar aparam āyuṣman śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran prajñāpāramitāṃ bhāvayati tasya sarvapāramitāsu sarvadharmeṣu ca māyāsvapnapratibhāsapratiśrutkapratibimbanirmāṇasaṃjñā pratyupasthitā bhavati sarvākārajñatāpratisaṃyuktair manasikārair na śrāvakapratyekabuddhapratisaṃyuktair manasikārais tac ca kuśalamūlaṃ sarvasattvasādhāraṇaṃ kṛtvā anuttarāyai samyaksaṃbodhaye pariṇāmayati evaṃ hi śāriputra bodhisattvo mahāsttvaḥ prajñāpāramitāyāṃ caran prajñāpāramitāṃ paripūrayati yad āyuṣman śāriputra bodhisattvo prajñāpāramitāyāṃ caran mahāsannāhasannaddho bhavati evaṃ ca punar āyuṣman śāriputra bodhisattvo mahāsattvaḥ ekaikasyāṃ pāramitāyāṃ sthitvā ṣaṭpāramitāḥ paripūrayati iti prajñāpāramitāsannāhaṣaṭkaṃ ṣaṣṭham punar aparaṃ śāriputra bodhisattvo mahāsattvo dhyānāni ca samāpadyate naiva dhyānāny āsvādayati na ca taiḥ saṃhriyate na ca teṣāṃ vaśenopapadyate evam apramāṇāni cārūpyasamāpattīś ca samāpadyate na ca tā āsvādayati na ca tābhiḥ saṃhriyate na ca tāsāṃ vaśenopapadyate iyaṃ bodhisattvasya mahāsattvasyopāyakauśalyagatā prajñāpāramitā veditavyā punar aparaṃ śāriputra bodhisattvo mahāsattvo dhyānārūpyasamāpattiṣu vivekadarśanena ca viharati śūnyatānimittāpraṇihitadarśanena ca viharati na ca bhūtakoṭiṃ sākṣātkaroti ayaṃ bodhisattvasya mahāsattvasya prajñāpāramitāyāṃ carata upāyakauśalyasannāhaḥ evam āyuṣman śāriputra bodhisattvo mahāsattvo mahāsannāhasannaddhas tenocyate bodhisattvo mahāsattva iti evaṃ mahāsannāhasannaddhasyāyuṣman śāriputra bodhisattvasya mahāsattvasya daśasu dikṣu buddhā bhagavanta udānam udānayati varṇam udīrayanti nāmadheyaṃ parikīrttyamānās tasya bodhisattvasya mahāsattvasya śabdam anuśrāvayanti ghoṣam udīrayanti amuṣmin lokadhātuprasare bodhisattvo mahāsattvo mahāsannāhasannaddha iti sattvāṃś ca paripācayati buddhakṣetraṃ ca pariśodhayati iti sannāhaṣaṭkopasaṃhāraḥ ity uktā sannāhapratipattiḥ (PSP1: 180) śāriputra āha kiyatāyuṣman pūrṇa bodhisattvo mahāsattvo mahāyānasaṃpratisthito mahāyānasamārūḍho bhavati pūrṇa āha ihāyuṣman śāriputra bodhisattvo mahāsattvo dānapāramitāyāṃ caran viviktaṃ kāmair viviktaṃ pāpakair akuśalair dharmaiḥ savitarkasavicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānam upasaṃpadya viharati evaṃ dvitīyaṃ tṛtīyaṃ caturthaṃ dhyānam evam ākāśānantyāyatanaṃ vijñānānantyāyatanam ākiñcanyāyatanaṃ naivasaṃjñānāsaṃjñāyatanam upasampadya viharati imāni bodhisattvasya mahāsattvasya dhyānārūpyāṇi yadā bodhisattvo mahāsattva etaiś ca dhyānair etaiś cārūpyair dānapāramitāyāṃ caran ākāśākāraliṅganimittaiḥ samāpadyamāno vyuttiṣṭhamānaś ca tāni ca kuśalamūlāni sarvasattvasādhāraṇāni kṛtvā anuttarāyai samyaksaṃbodhaye pariṇāmayati iyaṃ bodhisattvasya mahāsattvasya dānapāramitā evaṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ vācyate punar aparaṃ śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caraṃś catvāri dhyānāni samāpadyate catasra ārūpyasamāpattīḥ samāpadyate yadā bodhisattvo mahāsattva etaiś ca dhyānair etābhiś cārūpyasamāpattibhir viharati sa etā dhyānārūpyasamāpattīḥ samāpadyamāno vyuttiṣṭhamānaś cākāśākāraliṅganimittāni manasikaroti prajñāpāramitāyāṃ caraṃs tāni ca kuśalamūlāni anyāni ca sarvākārajñatāpratisaṃyuktamanasikāraiḥ sarvasattvasādhāraṇāni kṛtvā anuttarāyai samyaksaṃbodhaye pariṇāmayati iyaṃ bodhisattvasya mahāsattvasya prajñāpāramitā evaṃ hy āyuṣman śāriputra bodhisattvo mahāsattvaḥ ṣaṭpāramitāsu caran mahāsannāhasannaddhaḥ sattvāṃś ca paripācayati buddhakṣetraṃ pariśodhayati iti dhyānārūpyasamāpattivyusthānaprasthānam punar aparaṃ śāriputra bodhisattvo mahāsattvo yat sarvākārajñatāpratisaṃyuktair manasikāraiḥ kāram utpādya kleśānāṃ dhvaṃsanāya sarvasattvānāṃ dharmaṃ deśayiṣyāmīti cittam utpādayati iyaṃ bodhisattvasya mahāsattvasya dānapāramitā yad bodhisattvo mahāsattvas tair eva sarvākārajñatāpratisaṃyuktair manasikāraiḥ prathamaṃ dhyānam ākrāmati deśayati tatra ca prathamadhyāne pratiṣṭhate na cānyeṣāṃ cittotpādānām avakāśaṃ dadāti (PSP1: 181) śrāvakapratyekabuddhapratisaṃyuktānām iyaṃ bodhisattvasya mahāsattvasya aparāmṛṣṭā śīlapāramitā yad bodhisattvasya mahāsattvasya sarvākārajñatāpratisaṃyuktair manasikārair dhyānārūpyair viharata evaṃ bhavati sarvasattvānāṃ kleśakṣayāya dharmaṃ deśayiṣyāmīti yāvat teṣāṃ namasikārāṇāṃ kṣamaṇā rocanā vyupaparīkṣaṇā avabodha upanidhyāpanam iyaṃ bodhisattvasya mahāsattvasya kṣāntipāramitā punar aparaṃ śāriputra bodhisattvo mahāsattvaḥ sarvākārajñatāpratisaṃyuktair manasikāraiḥ sarvakuśalamūlāni sarvasattvasādhāraṇāni kṛtvā anuttarāyai samyaksaṃbodhaye pariṇāmayati vīryaṃ ca na sraṃsayati iyaṃ bodhisattvasya mahāsattvasya vīryapāramitā yad bodhisattvo mahāsattvaḥ sarvākārajñatāpratisaṃyuktair manasikārair dhyānārūpyasamāpattīś ca samāpadyate na copalabhate iyaṃ bodhisattvasya mahāsattvasya dhyānapāramitā yad bodhisattvo mahāsattvaḥ sarvākārajñatāpratisaṃyuktair manasikāraiḥ prathamadyānāṅgāni dvitīyāni tṛtīyāni caturthāni dhyānāṅgāni anityākāreṇa duḥkhākāreṇa anātmākāreṇa śāntākāreṇa śūnyākāreṇa animittākāreṇa apraṇihitākāreṇa pratyavekṣate na copalabhate iyaṃ bodhisattvasya mahāsattvasya prajñāpāramitā idam āyuṣman śāriputra bodhisattvasya mahāsattvasya mahāyānam iti ṣaṭpāramitāprasthānam punar aparam āyuṣman śāriputra bodhisattvasya mahāsattvasya mahāyānam yat sarvākāraṃ saptatriṃśad bodhipakṣān dharmān bhāvayati sarvākāraṃ śūnyatānimittāpraṇihitavimokṣamukhasamādhiṃ bhāvayati sarvākāraṃ balāni vaiśāradyāni aṣṭādaśāveṇikān buddhadharmān bhāvayati idam āyuṣman śāriputra bodhisattvasya mahāsattvasya mahāyānam ity āryamārgaprasthānam punar aparaṃ śāriputra bodhisattvo mahāsattvo maitrīsahagatena cittena vipulena mahodgatenādvayenāpramāṇenāvaireṇāsapatnenānāvaraṇenāvyāvādhena sarvatrānugatena subhāṣitena dharmadhātuparame loke ākāśadhātuparyavasāne sarvāvantaṃ lokam ekāṃ diśaṃ sphuritvopasampadya viharati yāvad daśadiśaḥ sphuritvopasampadya viharati evaṃ karuṇāsahagatena (PSP1: 182) muditāsahagatena upekṣāsahagatena cittena vipulena mahodgatenādvayenāpramāṇenāvaireṇāsapatnenānāvaraṇenāvyāvādhena sarvatrānugatena subhāṣitena dharmadhātuparame loke ākāśadhātuparyavasāne sarvāvantaṃ lokam ekāṃ diśaṃ sphuritvopasampadya viharati yāvad daśadiśaḥ sphuritvopasampadya viharati imāny ucyante bodhisattvasya mahāsattvasyāpramāṇāni punar aparaṃ śāriputra bodhisattvo mahāsattvo maitrīsamādhiṃ samāpadyate mayā sarvasattvās trātavyā iti nirnāmayati karuṇāṃ ca samādhiṃ samāpadyate klīvakāruṇyatāñ ca sattveṣu nirṇāmayati muditāṃ ca samādhiṃ samāpadyate aham eva modayiṣyāmīti sattveṣu nirṇāmayati upekṣāṃ ca samādhiṃ samāpadyate āsravakṣayaṃ ca sattveṣu nirṇāmayati iyaṃ bodhisattvasya mahāsattvasyāpramāṇeṣu carato dānapāramitā yadā bodhisattvo mahāsattvo dhyānāpramāṇākāraliṅganimittāni samāpadyate cyuttiṣṭhate ca na ca śrāvakapratyekabuddhabhūmau pariṇāmayaty anyatra sarvākārajñatāyāḥ iyaṃ bodhisattvasya mahāsattvasyāpramāṇeṣu carato 'parāmṛṣṭā śīlapāramitā yadā bodhisattvo mahāsattvas tābhir dhyānāpramāṇārūpyasamāpattibhir avyavakīrṇo viharati ābhyāṃ dvābhyāṃ śrāvakabhūmaye vā pratyekabuddhabhūmaye vā na spṛhayate sarvākārajñataivāsya kṣamate rocate ceyaṃ bodhisattvasya mahāsattvasyāpramāṇeṣu carato 'parāmṛṣṭā kṣāntipāramitā yadā bodhisattvo mahāsattvo sarvākārajñatāpratisaṃyuktaiḥ cittotpādair anikṣiptadhuro viharati akuśaladharmaprahāṇāya kuśaladharmopasampade iyaṃ bodhisattvasya mahāsattvasyāpramāṇeṣu carato 'parāmṛṣṭā vīryapāramitā yadā bodhisattvo mahāsattva etāni ca dhyānāny etāś cāpramāṇārūpyasamāpattīś ca samāpadyate na ca dhyānāpramāṇārūpyasamāpattivaśenopapadyate na ca tā āsvādāyati na ca tābhiḥ saṃhriyate iyaṃ bodhisattvasya mahāsattvasyāpramāṇeṣu carato 'parāmṛṣṭā dhyānapāramitā yadā bodhisattvo mahāsattvo sarvākārajñatāpratisaṃyuktair manasikārais tā dhyānāpramāṇārūpyasamāpattīḥ samāpadyate ca vyuttiṣṭhate ca tāś cānityākāreṇa duḥkhākāreṇa anātmākāreṇa śāntākāreṇa śūnyākāreṇa animittākāreṇa apraṇihitākāreṇa pratyavekṣate na ca śrāvakanyāmaṃ vā pratyekabuddhanyāmaṃ vābhikrāmati iyaṃ bodhisattvasya mahāsattvasyāpramāṇeṣu carato 'parāmṛṣṭā prajñāpāramitā idam āyuṣman bodhisattvasya mahāsattvasya mahāyānam ity apramāṇaprasthānam (PSP1: 183) punar aparam āyuṣman śāriputra bodhisattvasya mahāsattvasya mahāyānam yad adhyātmaśūnyatāyāṃ jñānaṃ na copalambhayogena yad bahirdhāśūnyatāyāṃ jñānaṃ na copalambhayogena yad adhyātamabahirdhāśūnyatāyāṃ jñānaṃ na copalambhayogena yad śūnyatāyāṃ jñānaṃ na copalambhayogena idaṃ bodhisattvasya mahāsattvasya mahāyānam punar aparam āyuṣman śāriputra bodhisattvasya mahāsattvasya mahāyānam yat sarvadharmeṣu na śikṣiṣyate cittaṃ samāhitaṃ taj jñānam idam api bodhisattvasya mahāsattvasya mahāyānam punar aparaṃ śāriputra bodhisattvasya mahāsattvasya mahāyānam yad asya na nityam iti jñānaṃ pravartate nānityam iti na duḥkham iti nāduḥkham iti na sukham iti nāsukham iti nātmeti nānātmeti na śāntam iti nāśāntam iti na śūnyam iti nāśūnyam iti na nimittam iti nānimittam iti na praṇihitam iti nāpraṇihitam iti jñānaṃ pravartate idam api subhūte bodhisattvasya mahāsattvasya mahāyānam punar aparam āyuṣman śāriputra bodhisattvasya mahāsattvasya mahāyānam yad atīte 'dhvani jñānaṃ na pravartate anāgate 'dhvani jñānaṃ na pravartate pratyutpanne 'dhvani jñānaṃ na pravartate na cāsya triṣv adhvasu jñānaṃ pravartate tac cānupalambhayogena idam api śāriputra bodhisattvasya mahāsattvasya mahāyānam punar aparam āyuṣman śāriputra bodhisattvasya mahāsattvasya mahāyānam yan na kāmadhātau jñānaṃ pravartate na rūpadhātau jñānaṃ pravartate nārūpyadhātau jñānaṃ pravartate na cāsya kāmarūpārūpyadhātau jñānaṃ pravartate tac cānupalambhayogena idam api śāriputra bodhisattvasya mahāsattvasya mahāyānam punar aparaṃ śāriputra bodhisattvasya mahāsattvasya mahāyānam yan na laukikeṣu lokottareṣu dharmeṣu jñānaṃ pravartate na sāsraveṣu dharmeṣu nānāsraveṣu dharmeṣu na saṃskṛteṣu nāsaṃskṛteṣu na cāsya laukikalokottarasāsravānāsravasaṃskṛtāsaṃskṛteṣu dharmeṣu jñānaṃ pravartate tac cānupalambhayogena idam āyuṣman śāriputra bodhisattvasya mahāsattvasya mahāyānam iti anupalambhayogena prasthānam śāriputra āha kiyatāyuṣman pūrṇa bodhisattvo mahāsattvo mahāyānasamārūḍha ity ucyate pūrṇa āha ihāyuṣman śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran dānapāramitām ārohati sa naiva dānapāramitām upalabhate na dāyakaṃ na pratigrāhakaṃ na dānam upalabhate anupalambhayogena evaṃ hy āyuṣman śāriputra bodhisattvo mahāsattvo dānapāramitāsamārūḍha ity ucyate evaṃ śīlapāramitāsamārūḍhaḥ, kṣāntipāramitāsamārūḍhaḥ, (PSP1: 184) vīryapāramitāsamārūḍhaḥ, dhyānapāramitāsamārūḍhaḥ prajñāpāramitāyāṃ caran prajñāpāramitām ārohati, sa naiva prajñāpāramitām upalabhate na bodhisattvaṃ na manasikāram upalabhate anupalambhayogena evaṃ hy āyuṣman śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāsamārūḍha ity ucyate iti trimaṇḍalapariśuddhiprasthānam punar aparaṃ śāriputra bodhisattvo mahāsattvo 'vyavakīrṇena sarvākārajñatācittotpādena saptatriṃśad bodhipakṣān dharmān bhāvayati bhāvanāvibhāvanārthena tac cānupalambhayogena evaṃ hy āyuṣman śāriputra bodhisattvo mahāsattvo mahāyānasamārūḍha ity ucyate punar aparam śāriputra bodhisattvo mahāsattvo 'vyavakīrṇena sarvākārajñatācittotpādena śūnyatānimittāpraṇihitasamādhīn bhāvayati bhāvanāvibhāvanārthena tac cānupalambhayogena evaṃ hy āyuṣman śāriputra bodhisattvo mahāsattvo mahāyānasamārūḍha ity ucyate punar aparam śāriputra bodhisattvo mahāsattvo 'vyavakīrṇena sarvākārajñatācittotpādena daśa tathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikān buddhadharmān bhāvayati bhāvanāvibhāvanārthena tac cānupalambhayogena evaṃ hy āyuṣman śāriputra bodhisattvo mahāsattvo mahāyānasamārūḍha ity ucyate punar aparaṃ śāriputra bodhisattvo mahāsattva evaṃ sañjānāti vyavahāramātram idaṃ yad uta bodhisattva iti sattvānupalabdhitām upādāya idam api nāmamātraṃ yad uta rūpaṃ rūpānupalabdhitām upādāya vedanā saṃjñā saṃskārāḥ nāmamātraṃ yad uta vijñānaṃ vijñānānupalabdhitām upādāya nāmamātraṃ yad uta cakṣuś cakṣuṣānupalabdhitām upādāya evaṃ śrotraṃ ghrāṇaṃ jihvā kāyaḥ nāmamātraṃ yad uta mano manasānupalabdhitām upādāya evaṃ vyastasamastāḥ skandhā dhātavaḥ āyatanāni pratītyasamutpādaḥ pāramitā abhijñāḥ smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgavaiśāradyapratisaṃvidāveṇikā buddhadharmāḥ nāmamātraṃ yad uta buddhadharmā buddhadharmānupalabdhitām upādāya adhyātmaśūnyatā bahirdhāśūnyatā adhyātmabahirdhāśūnyatā yāvad abhāvasvabhāvaśūnyatā abhāvasvabhāvaśūnyatānupalabdhitām upādāya tathatā dharmadhātuś ca dharmaniyāmatā ca bhūtakoṭiś ca bhūtakoṭyanupalabdhitām upādāya nāmamātraṃ yad uta bodhir buddhaś ca buddhānupalabdhitām upādāya evaṃ hy āyuṣman śāriputra bodhisattvo mahāsattvo mahāyānasamārūḍha ity ucyate ity uddeśaprasthānam punar aparaṃ śāriputra bodhisattvo mahāsattvaḥ prathamacittotpādam upādāya yāvad (PSP1: 185) bodhir atrāntare bodhisattvo mahāsattvo 'bhijñāparipūrṇatvāt sattvāṃś ca paripācayati buddhakṣetreṇa ca buddhakṣetraṃ saṃkrāmati buddhakṣetre buddhakṣetre ca buddhān bhagavataḥ satkaroti gurūkaroti mānayati pūjayati yo yasya buddhasya aupayikapūjā satkāravidhis tebhyaś ca buddhebhyo bhagavadbhyo dharmaṃ śṛṇoti yad uta idam eva mahāyānaṃ sa tatra bodhisattvayāne abhiruhya buddhakṣetreṇa ca buddhakṣetraṃ saṃkrāmati buddhakṣetraṃ ca pariśodhayati sattvāṃś ca paripācayati na cāsya buddhakṣetrasaṃjñā pravartate na sattvasaṃjñā pravartate so 'dvayabhūmau sthitvā yādṛśenātmabhāvena sattvānāṃ śaknoy arthakaraṇāya tādṛśam ātmabhāvaṃ saṃcintya parigṛhṇāti sa na jātu tena mahāyānena virahito bhavati yāvat sarvākārajñatām anuprāpnoti iti abhijñāprasthānam sarvākārajñatām anuprāpya dharmacakraṃ pravartayati apravartanīyaṃ sarvaśrāvakapratyekabuddhair devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāsureṇa lokena tasyānuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya pūrvasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavanto varṇaṃ bhāṣante ghoṣam udīrayanti yaśaḥ prakāśayanti eṣā amuṣmin lokadhātuprasare 'mukena bodhisattvena mahāsattvena mahāyānam abhiruhya sarvākārajñātā 'nuprāptā sarvākārajñatām anuprāpya dharmacakraṃ pravartitam evaṃ dakṣiṇasyām diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavanto varṇaṃ bhāṣante ghoṣam udīrayanti yaśaḥ prakāśayanti eṣā amuṣmin lokadhātuprasare 'mukena bodhisattvena mahāsattvena mahāyānam abhiruhya sarvākārajñātā 'nuprāptā sarvākārajñatām anuprāpya dharmacakraṃ pravartitam evaṃ paścimāyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavanto varṇaṃ bhāṣante ghoṣam udīrayanti yaśaḥ prakāśayanti eṣā amuṣmin lokadhātuprasare 'mukena bodhisattvena mahāsattvena mahāyānam abhiruhya sarvākārajñātā 'nuprāptā sarvākārajñatām anuprāpya dharmacakraṃ pravartitam evam uttarasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavanto varṇaṃ bhāṣante ghoṣam udīrayanti yaśaḥ prakāśayanti eṣā amuṣmin lokadhātuprasare 'mukena bodhisattvena mahāsattvena mahāyānam abhiruhya sarvākārajñātā 'nuprāptā sarvākārajñatām anuprāpya dharmacakraṃ pravartitam evam uttarapūrvasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavanto varṇaṃ bhāṣante ghoṣam udīrayanti yaśaḥ prakāśayanti eṣā amuṣmin lokadhātuprasare 'mukena bodhisattvena mahāsattvena mahāyānam abhiruhya sarvākārajñātā 'nuprāptā sarvākārajñatām anuprāpya dharmacakraṃ pravartitam evaṃ pūrvadakṣiṇasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavanto varṇaṃ bhāṣante ghoṣam udīrayanti yaśaḥ prakāśayanti eṣā amuṣmin lokadhātuprasare 'mukena bodhisattvena mahāsattvena mahāyānam abhiruhya sarvākārajñātā 'nuprāptā sarvākārajñatām anuprāpya dharmacakraṃ pravartitam evaṃ dakṣiṇapaścimāyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavanto varṇaṃ bhāṣante ghoṣam udīrayanti yaśaḥ prakāśayanti eṣā amuṣmin lokadhātuprasare 'mukena bodhisattvena mahāsattvena mahāyānam abhiruhya sarvākārajñātā 'nuprāptā sarvākārajñatām anuprāpya dharmacakraṃ pravartitam evaṃ paścimottarasyām diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavanto varṇaṃ bhāṣante ghoṣam udīrayanti yaśaḥ prakāśayanti eṣā amuṣmin lokadhātuprasare 'mukena bodhisattvena mahāsattvena mahāyānam abhiruhya sarvākārajñātā 'nuprāptā sarvākārajñatām anuprāpya dharmacakraṃ pravartitam evam adhastād diśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavanto varṇaṃ bhāṣante ghoṣam udīrayanti yaśaḥ prakāśayanti eṣā amuṣmin lokadhātuprasare 'mukena bodhisattvena mahāsattvena mahāyānam abhiruhya sarvākārajñātā 'nuprāptā sarvākārajñatām anuprāpya dharmacakraṃ pravartitam evam ūrdhvadiśi gaṅgānadīvālukopameṣu lokadhātuṣu buddhā bhagavanto varṇaṃ bhāṣante ghoṣam udīrayanti yaśaḥ prakāśayanti eṣā amuṣmin lokadhātuprasare 'mukena bodhisattvena mahāsattvena mahāyānam abhiruhya sarvākārajñātā 'nuprāptā sarvākārajñatām anuprāpya dharmacakraṃ pravartitam evaṃ hy āyusman śāriputra bodhisattvo mahāsattvo mahāyānasamārūḍha ity ucyate iti sarvākārajñātāprasthānam ity ucyate prasthānapratipattiḥ atha khalv āyuṣmān subhūtir bhagavantam etad avocat mahāsannāhasannaddho mahāsannāhasannaddha iti bhagavan bodhisattvo mahāsattva ity ucyate kiyatā bhagavan bodhisattvo mahāsattvo mahāsannāhasannaddha ity ucyate bhagavān āha iha subhūte bodhisattvo mahāsattvo mahāyānaṃ sannahya yad uta dānapāramitāsannāhaṃ sannahyate mahāyānaṃ sannahya yad uta śīlapāramitāsannāhaṃ sannahyate mahāyānaṃ sannahya yad uta kṣāntipāramitāsannāhaṃ sannahyate mahāyānaṃ sannahya yad uta vīryapāramitāsannāhaṃ sannahyate mahāyānaṃ sannahya yad uta dhyānapāramitāsannāhaṃ sannahyate mahāyānaṃ sannahya yad uta prajñāpāramitāsannāhaṃ sannahyate smṛtyupasthānasannāhaṃ sannahya samyakprahāṇarddhipādendriyabalabodhyaṅgamārgasannāhaṃ (PSP1: 186) sannahya samāpattisannāhaṃ sannahya śūnyatāsannāhaṃ sannahya vaiśāradyasannāhaṃ sannahya pratisaṃvitsannāhaṃ sannahya aṣṭādaśāveṇikabuddhadharmasannāhaṃ sannahya sarvākārajñatāsannāhaṃ sannahya buddhavigrahaṃ sannahya trisāhasramahāsāhasraṃ lokadhātum avabhāsena sphurati ca ṣaḍvikāraṃ kampayati ca sarvasmin nairayikabhavane ca tam agniskandhaṃ nirvāpya nairayikānāṃ sattvānāṃ duḥkhāni praśāmya tān sarvān nirvaṇābhimukhān vijñāya bodhisattvo mahāsattvaḥ evaṃ śabdam udīrayati ghoṣam anuśrāvayati namas tathāgatāyārhate samyaksambuddhāyeti tatas te nairayikāḥ sattvās taṃ buddhaghoṣaṃ śrutvā sukhaṃ pratilabhante te tenaiva sukhasaumanasyena tebhyo nirayebhyo vyutthāya tatra lokadhātāv upapadyante yatra buddhān bhagavataḥ paśyanti ārāgayanti devamanuṣyopapattiñ ca parigṛhṇanti evaṃ tiryagyonito yamalokato vyutthāya te lokadhātāv upapadyante yatra buddhān bhagavataḥ paśyanti ārāgayanti devamanuṣyopapattiñ ca parigṛhṇanti evaṃ pūrvasyāṃ diśi gaṅgānadīvālukopamāṃl lokadhātūn avabhāsena sphurati ṣaḍvikāraṃ kampayati ca sarvasmin nairayikabhavane ca tam agniskandhaṃ nirvāpya nairayikānāṃ sattvānāṃ duḥkhāni praśāmya tān sarvān nirvaṇābhimukhān vijñāya bodhisattvo mahāsattvaḥ evaṃ śabdam udīrayati ghoṣam anuśrāvayati namas tathāgatāyārhate samyaksambuddhāyeti tatas te nairayikāḥ sattvās taṃ buddhaghoṣaṃ śrutvā sukhaṃ pratilabhante te tenaiva sukhasaumanasyena tebhyo nirayebhyo vyutthāya tatra lokadhātāv upapadyante yatra buddhān bhagavataḥ paśyanti ārāgayanti devamanuṣyopapattiñ ca parigṛhṇanti evaṃ dakṣiṇasyāṃ diśi gaṅgānadīvālukopamāṃl lokadhātūn avabhāsena sphurati ṣaḍvikāraṃ kampayati ca sarvasmin nairayikabhavane ca tam agniskandhaṃ nirvāpya nairayikānāṃ sattvānāṃ duḥkhāni praśāmya tān sarvān nirvaṇābhimukhān vijñāya bodhisattvo mahāsattvaḥ evaṃ śabdam udīrayati ghoṣam anuśrāvayati namas tathāgatāyārhate samyaksambuddhāyeti tatas te nairayikāḥ sattvās taṃ buddhaghoṣaṃ śrutvā sukhaṃ pratilabhante te tenaiva sukhasaumanasyena tebhyo nirayebhyo vyutthāya tatra lokadhātāv upapadyante yatra buddhān bhagavataḥ paśyanti ārāgayanti devamanuṣyopapattiñ ca parigṛhṇanti evaṃ paścimāyāṃ diśi gaṅgānadīvālukopamāṃl lokadhātūn avabhāsena sphurati ṣaḍvikāraṃ kampayati ca sarvasmin nairayikabhavane ca tam agniskandhaṃ nirvāpya nairayikānāṃ sattvānāṃ duḥkhāni praśāmya tān sarvān nirvaṇābhimukhān vijñāya bodhisattvo mahāsattvaḥ evaṃ śabdam udīrayati ghoṣam anuśrāvayati namas tathāgatāyārhate samyaksambuddhāyeti tatas te nairayikāḥ sattvās taṃ buddhaghoṣaṃ śrutvā sukhaṃ pratilabhante te tenaiva sukhasaumanasyena tebhyo nirayebhyo vyutthāya tatra lokadhātāv upapadyante yatra buddhān bhagavataḥ paśyanti ārāgayanti devamanuṣyopapattiñ ca parigṛhṇanti evam uttarasyāṃ diśi gaṅgānadīvālukopamāṃl lokadhātūn avabhāsena sphurati ṣaḍvikāraṃ kampayati ca sarvasmin nairayikabhavane ca tam agniskandhaṃ nirvāpya nairayikānāṃ sattvānāṃ duḥkhāni praśāmya tān sarvān nirvaṇābhimukhān vijñāya bodhisattvo mahāsattvaḥ evaṃ śabdam udīrayati ghoṣam anuśrāvayati namas tathāgatāyārhate samyaksambuddhāyeti tatas te nairayikāḥ sattvās taṃ buddhaghoṣaṃ śrutvā sukhaṃ pratilabhante te tenaiva sukhasaumanasyena tebhyo nirayebhyo vyutthāya tatra lokadhātāv upapadyante yatra buddhān bhagavataḥ paśyanti ārāgayanti devamanuṣyopapattiñ ca parigṛhṇanti evam uttarapūrvasyāṃ diśi gaṅgānadīvālukopamāṃl lokadhātūn avabhāsena sphurati ṣaḍvikāraṃ kampayati ca sarvasmin nairayikabhavane ca tam agniskandhaṃ nirvāpya nairayikānāṃ sattvānāṃ duḥkhāni praśāmya tān sarvān nirvaṇābhimukhān vijñāya bodhisattvo mahāsattvaḥ evaṃ śabdam udīrayati ghoṣam anuśrāvayati namas tathāgatāyārhate samyaksambuddhāyeti tatas te nairayikāḥ sattvās taṃ buddhaghoṣaṃ śrutvā sukhaṃ pratilabhante te tenaiva sukhasaumanasyena tebhyo nirayebhyo vyutthāya tatra lokadhātāv upapadyante yatra buddhān bhagavataḥ paśyanti ārāgayanti devamanuṣyopapattiñ ca parigṛhṇanti evaṃ pūrvadakṣiṇasyāṃ diśi gaṅgānadīvālukopamāṃl lokadhātūn avabhāsena sphurati ṣaḍvikāraṃ kampayati ca sarvasmin nairayikabhavane ca tam agniskandhaṃ nirvāpya nairayikānāṃ sattvānāṃ duḥkhāni praśāmya tān sarvān nirvaṇābhimukhān vijñāya bodhisattvo mahāsattvaḥ evaṃ śabdam udīrayati ghoṣam anuśrāvayati namas tathāgatāyārhate samyaksambuddhāyeti tatas te nairayikāḥ sattvās taṃ buddhaghoṣaṃ śrutvā sukhaṃ pratilabhante te tenaiva sukhasaumanasyena tebhyo nirayebhyo vyutthāya tatra lokadhātāv upapadyante yatra buddhān bhagavataḥ paśyanti ārāgayanti devamanuṣyopapattiñ ca parigṛhṇanti evaṃ dakṣiṇapaścimāyāṃ diśi gaṅgānadīvālukopamāṃl lokadhātūn avabhāsena sphurati ṣaḍvikāraṃ kampayati ca sarvasmin nairayikabhavane ca tam agniskandhaṃ nirvāpya nairayikānāṃ sattvānāṃ duḥkhāni praśāmya tān sarvān nirvaṇābhimukhān vijñāya bodhisattvo mahāsattvaḥ evaṃ śabdam udīrayati ghoṣam anuśrāvayati namas tathāgatāyārhate samyaksambuddhāyeti tatas te nairayikāḥ sattvās taṃ buddhaghoṣaṃ śrutvā sukhaṃ pratilabhante te tenaiva sukhasaumanasyena tebhyo nirayebhyo vyutthāya tatra lokadhātāv upapadyante yatra buddhān bhagavataḥ paśyanti ārāgayanti devamanuṣyopapattiñ ca parigṛhṇanti evaṃ paścimottarasyām diśi gaṅgānadīvālukopamāṃl lokadhātūn avabhāsena sphurati ṣaḍvikāraṃ kampayati ca sarvasmin nairayikabhavane ca tam agniskandhaṃ nirvāpya nairayikānāṃ sattvānāṃ duḥkhāni praśāmya tān sarvān nirvaṇābhimukhān vijñāya bodhisattvo mahāsattvaḥ evaṃ śabdam udīrayati ghoṣam anuśrāvayati namas tathāgatāyārhate samyaksambuddhāyeti tatas te nairayikāḥ sattvās taṃ buddhaghoṣaṃ śrutvā sukhaṃ pratilabhante te tenaiva sukhasaumanasyena tebhyo nirayebhyo vyutthāya tatra lokadhātāv upapadyante yatra buddhān bhagavataḥ paśyanti ārāgayanti devamanuṣyopapattiñ ca parigṛhṇanti evam adhastād diśi gaṅgānadīvālukopamāṃl lokadhātūn avabhāsena sphurati ṣaḍvikāraṃ kampayati ca sarvasmin nairayikabhavane ca tam agniskandhaṃ nirvāpya nairayikānāṃ sattvānāṃ duḥkhāni praśāmya tān sarvān nirvaṇābhimukhān vijñāya bodhisattvo mahāsattvaḥ evaṃ śabdam udīrayati ghoṣam anuśrāvayati namas tathāgatāyārhate samyaksambuddhāyeti tatas te nairayikāḥ sattvās taṃ buddhaghoṣaṃ śrutvā sukhaṃ pratilabhante te tenaiva sukhasaumanasyena tebhyo nirayebhyo vyutthāya tatra lokadhātāv upapadyante yatra buddhān bhagavataḥ paśyanti ārāgayanti devamanuṣyopapattiñ ca parigṛhṇanti evam ūrdhvadiśi gaṅgānadīvālukopamāṃl lokadhātūn avabhāsena sphurati ṣaḍvikāraṃ kampayati ca sarvasmin nairayikabhavane ca tam agniskandhaṃ nirvāpya nairayikānāṃ sattvānāṃ duḥkhāni praśāmya tān sarvān nirvaṇābhimukhān vijñāya bodhisattvo mahāsattvaḥ evaṃ śabdam udīrayati ghoṣam anuśrāvayati namas tathāgatāyārhate samyaksambuddhāyeti tatas te nairayikāḥ sattvās taṃ buddhaghoṣaṃ śrutvā sukhaṃ pratilabhante te tenaiva sukhasaumanasyena tebhyo nirayebhyo vyutthāya tatra lokadhātāv upapadyante yatra buddhān bhagavataḥ paśyanti ārāgayanti devamanuṣyopapattiñ ca parigṛhṇanti evaṃ hi subhūte bodhisattvo mahāsattvo mahāsannāhasannaddha ity ucyate tad yathāpi nāma subhūte dakṣo māyākāro māyākārāntevāsī vā caturmahāpathe mahato janakāyasya purato nirayaṃs tiryagyoniyamalokañ ca nirmimīte nirmāya teṣāṃ sattvānāṃ buddhaśabdaṃ dharmaśabdaṃ saṃghaśabdam anuśrāvayati tatas tena buddhaśabdena dharmaśabdena saṃghaśabdena tebhyo nirayatiryagyoniyamalokebhyo vyutthāya devamanuṣyeṣūpapadyeran api tu subhūte tena māyākārāntevāsinā vā kaścit sattvo nirayatiryagyoniyamalokagatibhyo vyutthāpitaḥ subhūtir āha no bhagavan bhagavān āha evam eva subhūte bodhisattvena mahāsattvena asaṃrūyeyeṣv aprameyeṣv apramāṇeṣu lokadhātuṣu sattvāṃs tribhyo 'pāyebhyaḥ parimocya na kaścit sattvaḥ parimocito bhavati tat kasya hetoḥ dharmas teṣāṃ subhūte dharmāṇāṃ māyādharmatām upādāya evaṃ hi subhūte bodhisattvo mahāsattvo mahāyānasamārūḍho mahāsannāhasannaddha ity ucyate iti karuṇāsambhāraḥ (PSP1: 187) punar aparaṃ subhūte bodhisattvo mahāsattvo dānapāramitāyāṃ sthitvā mahāsannāhasannaddhas trisāhasraṃ mahāsāhasraṃ lokadhātuṃ vaidūryamayaṃ nirmimīte vaidūryamayaṃ nirmāya cakravartivyūhaṃ nirmimīte cakravartivyūhaṃ nirmāya annārthikebhyo 'nnaṃ dadāti evaṃ yāvad vastrayānagandhamālyapuṣpadhūpavilepanacūrṇapariṣkāraṃ vāsaśayanāsanaprāvaraṇajīvitopakaraṇabhaiṣajyasuvarṇarūpyamaṇiratnapravālaśaṅkhaśilāmuktābharaṇāni yāvad anyatarānyataraṃ pariṣkāraṃ dadāti so 'nnam annārthikebhyo datvā yāvad anyatarānyataraṃ pariṣkāraṃ datvā teṣāṃ sattvānāṃ dharmaṃ deśayati yad uta imam eva ṣaṭpāramitāpratisaṃyuktam te khalu punaḥ sattvās tāṃ dharmadeśanāṃ śrutvā na jātu tābhiḥ pāramitābhir virahitā bhavanti yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbudhyante evaṃ hi subhūte bodhisattvo mahāsattvo mahāsannāhasannaddha ity ucyate tad yathāpi nāma subhūte dakṣo māyākāro māyākārāntevāsī vā caturmahāpathe sthitvā mahato janakāyasya purato mahāntaṃ janakāyam abhinirmimīte nirmāya annam annārthikebhyo dadyād anyatarānyataraṃ pariṣkāras tadarthikebhyo dadyāt tat kiṃ manyase subhūte api etena māyākāreṇa māyākārāntevāsinā vā kasmaicit kiñcid dattaṃ bhavet subhūtir āha no bhagavan bhagavān āha evam eva subhūte bodhisattvena mahāsattvena yāvac cakravartivyūham abhinirmāya annam annārthikebhyo dadatā yāvad anyatarānyatarān mānuṣyakān pariṣkārān dadatā kasmaicit sattvāya yāvad anyatarānyatarā mānuṣyakāḥ pariṣkārā dattvā bhavanti tat kasya hetoḥ dharmataiṣā subhūte dharmāṇāṃ māyādharmatām upādāya evaṃ hi subhūte bodhisattvo mahāsattvo mahāsannāhasannaddha ity ucyate iti dānasambhāraḥ punar aparaṃ subhūte bodhisattvo mahāsattvo śīlapāramitāyāṃ sañcintyopapattiparigraheṇa cakravartikule pratyājāyate sa tatra sthitvā sattvān daśakuśaleṣu karmapatheṣu pratiṣṭhāpayati caturṣu dhyāneṣu caturṣv apramāṇāneṣu catasṛṣv ārūpyasamāpattiṣu caturṣu smṛtyupashāneṣu caturṣu samyakprahāṇeṣu caturṣv ṛddhipādeṣu pañcasv indriyeṣu pañcasu baleṣu saptasu bodhyaṅgeṣu saptatriṃśadbodhipakṣeṣu dharmeṣu pratiṣṭhāpayati yāvad aṣṭādaśasv āveṇikeṣu buddhadharmeṣu pratiṣṭhāpayati te ca sattvā na jātu virahitā bhavanti tayā (PSP1: 188) dharmadeśanayā yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbudhyante tad yathāpi nāma subhūte dakṣo māyākāro māyākārāntevāsī vā caturmahāpathe mahāntaṃ janakāyaṃ nirmāya daśakuśaleṣu karmapatheṣu pratiṣṭhāpayet yāvad aṣṭādaśāveṇikeṣu buddhadharmeṣu pratiṣṭāpayet tena tāvataḥ sattvān yāvad buddhadharmeṣu pratiṣṭhāpya na kaścit sattvo yāvad buddhadharmeṣu pratiṣṭhāpito bhavati evam eva subhūte bodhisattvena mahāsattvena tāṃs tāvataḥ sattvān daśakuśaleṣu karmapatheṣu pratiṣṭhāpya yāvad aṣṭādaśasv āveṇikeṣu buddhadharmeṣu pratiṣṭhāpya na kaścit sattvo yāvad buddhadharmeṣu pratiṣṭhāpito bhavati tat kasya hetoḥ dharmataiṣā subhūte dharmāṇāṃ māyādharmatām upādāya evaṃ hi subhūte bodhisattvo mahāsattvo mahāsannāhasannaddhaṃ ity ucyate iti śīlasambhāraḥ punar aparaṃ subhūte bodhisattvo mahāsattvaḥ kṣāntipāramitāyāṃ sthitvā sattvān kṣāntau samādāpayati niveśayati pratiṣṭhāpayati kathaṃ ca subhūte bodhisattvo mahāsattvaḥ kṣāntipāramitāyāṃ sthitvā kṣāntau samādāpayati niveśayati pratiṣṭhāpayati iha subhūte bodhisattvo mahāsattvaḥ prathamacittotpādam upādāya evaṃ sannāhaṃ sannahyate sacet mama sarvasattvā daṇḍaloṣṭramuṣṭiśastraprahārān dadyus tatra mayā ekam api kṣobhacittaṃ notpādayitavyaṃ sarvasattvāś caivaṃrūpāyāṃ kṣāntau pratiṣṭhāpayitavyā iti tad yathāpi nāma subhūte dakṣo māyākāro māyākārāntevāsī vā caturmahāpathe mahāntaṃ janakāyaṃ nirmāya nirmimīte te 'pi sarve tasya māyākārasya daṇḍair loṣṭrair muṣṭibhiḥ śastrair vā prahāraṃ dadyuḥ sa ca teṣu ekam api kṣobhacittaṃ notpādayet tāṃś ca sattvān nirmitān evaṃrūpāyāṃ kṣāntau pratiṣṭhāpayet tena tāvataḥ sattvān kṣāntau pratiṣṭhāpya na kaścit sattvaḥ pratiṣṭhāpito bhavati evam eva subhūte bodhisattvena mahāsattvena tāṃs tāvataḥ sattvān kṣāntau pratiṣṭhāpya na kaścit sattvaḥ kṣāntau pratiṣṭhāpito bhavati tat kasya hetoḥ dharmataiṣā subhūte dharmāṇāṃ māyādharmatām upādāya evaṃ hi subhūte bodhisattvo mahāsattvo mahāsannāhasannaddhaṃ ity ucyate iti kṣāntisambhāraḥ (PSP1: 189) punar aparaṃ subhūte bodhisattvo mahāsattvo vīryapāramitāyāṃ sthitvā sarvasattvān vīryapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati kathañ ca subhūte bodhisattvo mahāsattvo vīryapāramitāyāṃ sthitvā sarvasattvān vīryapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati iha subhūte bodhisattvo mahāsattvaḥ sarvākārajñatāpratisaṃyuktair manasikāraiḥ kāyikacetasikavīryapratiṣṭhitaḥ savasattvān kāyikacetasikavīrye samādāpayati niveśayati pratiṣṭhāpayati tad yathāpi nāma subhūte dakṣo māyākāro māyākārāntevāsī vā caturmahāpathe mahāntaṃ janakāyaṃ nirmāya sarvākārajñatāpratisaṃyuktair manasikāraiḥ kāyikacetasikavīrye pratiṣṭhāpayet tena tāṃs tāvataḥ sattvān kāyikacetasikavīrye pratiṣṭhāpya na kaścit sattvaḥ kāyikacetasikavīrye pratiṣṭhāpito bhavati evam eva subhūte bodhisattvena mahāsattvena tāṃs tāvataḥ sattvān kāyikacetasikavīrye praviṣṭhāpya na kaścit sattvaḥ kāyikacetasikavīrye pratiṣṭhāpito bhavati tat kasya hetoḥ dharmataiṣā subhūte dharmāṇāṃ māyādharmatām upādāya evaṃ hi subhūte bodhisattvo mahāsattvo mahāsannāhasannaddhaṃ ity ucyate iti vīryasambhāraḥ punar aparaṃ subhūte bodhisattvo mahāsattvo dhyānapāramitāyāṃ sthitvā sarvasattvān dhynapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati kathaṃ ca subhūte bodhisattvo mahāsattvo dhyānapāramitāyāṃ sthitvā sarvasattvān dhyānapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati iha subhūte bodhisattvo mahāsattvaḥ sarvadharmāṇāṃ samatāyāṃ sthitvā na kasyacid dharmasya vikṣepaṃ vā avikṣepaṃ vā samanupaśyati evaṃ hi subhūte bodhisattvo mahāsattvo dhyānapāramitāyāṃ sthito bhavati sa tathaiva sarvasattvān dhyānapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati te ca samādāpitā niveśitāḥ pratiṣṭhāpitā bhavanti na jātu virahitā bhavanti dhyānapāramitayā yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā iti tad yathāpi nāma subhūte dakṣo māyākāro māyākārāntevāsī vā caturmahāpathe mahāntaṃ janakāyaṃ nirmāya janakāyaṃ dhyānapāramitāyāṃ pratiṣṭhāpayet tena tāṃs tāvataḥ sattvān dhyānapāramitāyāṃ pratiṣṭhāpya na kaścid ekaḥ sattvo 'pi dhyānapāramitāyāṃ pratiṣṭhāpito bhavati evam eva subhūte bodhisattvena mahāsattvena sarvasattvān dhyānapāramitāyāṃ pratiṣṭhāpya na kaścit sattvo dhyānapāramitāyāṃ pratiṣṭhāpito bhavati tat kasya hetoḥ dharmataiṣā subhūte dharmāṇāṃ māyādharmatām upādāya evaṃ hi subhūte bodhisattvo mahāsattvo mahāsannāhasannaddhaṃ ity ucyate iti dhyānasambhāraḥ punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthitvā sarvasattvān prajñāpāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati kathañ ca subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthitvā sarvasattvān prajñāpramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati yataḥ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran (PSP1: 190) na kasyacid dharmasyāpāraṃ vā pāraṃ vā upalabhate evaṃ bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ sthito bhavati sa tathaiva sarvasattvān api tatra samādāpayati niveśayati pratiṣṭhāpayati tad yathāpi nāma subhūte dakṣo māyākāro māyākārāntevāsī vā caturmahāpathe mahāntaṃ janakāyaṃ nirmāya janakāyaṃ prajñāpāramitāyāṃ pratiṣṭhāpayet tena tāṃs tāvataḥ sattvān prajñāpāramitāyāṃ pratiṣṭhāpya na kaścid ekaḥ sattvo 'pi prajñāpāramitāyāṃ pratiṣṭhāpito bhavati evam eva subhūte bodhisattvena mahāsattvena sarvasattvān prajñāpāramitāyāṃ pratiṣṭhāpya na kaścit sattvo prajñāpāramitāyāṃ pratiṣṭhāpito bhavati tat kasya hetoḥ dharmataiṣā subhūte dharmāṇāṃ māyādharmatām upādāya evaṃ hi subhūte bodhisattvo mahāsattvo mahāsannāhasannaddhaṃ ity ucyate prajñāsambhāraḥ punar aparaṃ subhūte bodhisattvo mahāsattvo mahāsannāhasannaddhaḥ pūrvasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu yāvantaḥ sattvāṃs tān sarvān yathaivātmanā dānapāramitāyāṃ sthitas tathā dānapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati evaṃ śīlapāramitāyāṃ kṣātipāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati vīryapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati dhyānapāramitāyāṃsamādāpayati niveśayati pratiṣṭhāpayati prajñāpāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati dharmañ ca deśayati yad uta imam eva ṣaṭpāramitāpratisaṃyuktam te ca taṃ śrutvā na jātu bhūyo virahitā bhavanti ṣadbhiḥ pāramitābhir yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā iti evaṃ dakṣiṇasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu yāvantaḥ sattvāṃs tān sarvān yathaivātmanā dānapāramitāyāṃ sthitas tathā dānapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati evaṃ śīlapāramitāyāṃ kṣātipāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati vīryapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati dhyānapāramitāyāṃsamādāpayati niveśayati pratiṣṭhāpayati prajñāpāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati dharmañ ca deśayati yad uta imam eva ṣaṭpāramitāpratisaṃyuktam te ca taṃ śrutvā na jātu bhūyo virahitā bhavanti ṣadbhiḥ pāramitābhir yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā itievaṃ paścimāyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu yāvantaḥ sattvāṃs tān sarvān yathaivātmanā dānapāramitāyāṃ sthitas tathā dānapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati evaṃ śīlapāramitāyāṃ kṣātipāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati vīryapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati dhyānapāramitāyāṃsamādāpayati niveśayati pratiṣṭhāpayati prajñāpāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati dharmañ ca deśayati yad uta imam eva ṣaṭpāramitāpratisaṃyuktam te ca taṃ śrutvā na jātu bhūyo virahitā bhavanti ṣadbhiḥ pāramitābhir yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā iti evam uttarasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu yāvantaḥ sattvāṃs tān sarvān yathaivātmanā dānapāramitāyāṃ sthitas tathā dānapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati evaṃ śīlapāramitāyāṃ kṣātipāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati vīryapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati dhyānapāramitāyāṃsamādāpayati niveśayati pratiṣṭhāpayati prajñāpāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati dharmañ ca deśayati yad uta imam eva ṣaṭpāramitāpratisaṃyuktam te ca taṃ śrutvā na jātu bhūyo virahitā bhavanti ṣadbhiḥ pāramitābhir yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā iti evam uttarapūrvasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu yāvantaḥ sattvāṃs tān sarvān yathaivātmanā dānapāramitāyāṃ sthitas tathā dānapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati evaṃ śīlapāramitāyāṃ kṣātipāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati vīryapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati dhyānapāramitāyāṃsamādāpayati niveśayati pratiṣṭhāpayati prajñāpāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati dharmañ ca deśayati yad uta imam eva ṣaṭpāramitāpratisaṃyuktam te ca taṃ śrutvā na jātu bhūyo virahitā bhavanti ṣadbhiḥ pāramitābhir yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā iti evaṃ pūrvadakṣiṇasyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu yāvantaḥ sattvāṃs tān sarvān yathaivātmanā dānapāramitāyāṃ sthitas tathā dānapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati evaṃ śīlapāramitāyāṃ kṣātipāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati vīryapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati dhyānapāramitāyāṃsamādāpayati niveśayati pratiṣṭhāpayati prajñāpāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati dharmañ ca deśayati yad uta imam eva ṣaṭpāramitāpratisaṃyuktam te ca taṃ śrutvā na jātu bhūyo virahitā bhavanti ṣadbhiḥ pāramitābhir yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā iti evaṃ dakṣiṇapaścimāyāṃ diśi gaṅgānadīvālukopameṣu lokadhātuṣu yāvantaḥ sattvāṃs tān sarvān yathaivātmanā dānapāramitāyāṃ sthitas tathā dānapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati evaṃ śīlapāramitāyāṃ kṣātipāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati vīryapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati dhyānapāramitāyāṃsamādāpayati niveśayati pratiṣṭhāpayati prajñāpāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati dharmañ ca deśayati yad uta imam eva ṣaṭpāramitāpratisaṃyuktam te ca taṃ śrutvā na jātu bhūyo virahitā bhavanti ṣadbhiḥ pāramitābhir yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā iti evaṃ paścimottarasyām diśi gaṅgānadīvālukopameṣu lokadhātuṣu yāvantaḥ sattvāṃs tān sarvān yathaivātmanā dānapāramitāyāṃ sthitas tathā dānapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati evaṃ śīlapāramitāyāṃ kṣātipāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati vīryapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati dhyānapāramitāyāṃsamādāpayati niveśayati pratiṣṭhāpayati prajñāpāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati dharmañ ca deśayati yad uta imam eva ṣaṭpāramitāpratisaṃyuktam te ca taṃ śrutvā na jātu bhūyo virahitā bhavanti ṣadbhiḥ pāramitābhir yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā iti evam adhastād diśi gaṅgānadīvālukopameṣu lokadhātuṣu yāvantaḥ sattvāṃs tān sarvān yathaivātmanā dānapāramitāyāṃ sthitas tathā dānapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati evaṃ śīlapāramitāyāṃ kṣātipāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati vīryapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati dhyānapāramitāyāṃsamādāpayati niveśayati pratiṣṭhāpayati prajñāpāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati dharmañ ca deśayati yad uta imam eva ṣaṭpāramitāpratisaṃyuktam te ca taṃ śrutvā na jātu bhūyo virahitā bhavanti ṣadbhiḥ pāramitābhir yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā iti evam ūrdhvadiśi gaṅgānadīvālukopameṣu lokadhātuṣu yāvantaḥ sattvāṃs tān sarvān yathaivātmanā dānapāramitāyāṃ sthitas tathā dānapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati evaṃ śīlapāramitāyāṃ kṣātipāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati vīryapāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati dhyānapāramitāyāṃsamādāpayati niveśayati pratiṣṭhāpayati prajñāpāramitāyāṃ samādāpayati niveśayati pratiṣṭhāpayati dharmañ ca deśayati yad uta imam eva ṣaṭpāramitāpratisaṃyuktam te ca taṃ śrutvā na jātu bhūyo virahitā bhavanti ṣadbhiḥ pāramitābhir yāvad anuttarāṃ samyaksaṃbodhim abhisaṃbuddhā iti tad yathāpi nāma subhūte dakṣo māyākāro māyākārāntevāsī vā caturmahāpathe mahāntaṃ janakāyaṃ nirmāya ṣaṭpāramitāsu samādāpayati niveśayati pratiṣṭhāpayati tat kiṃ manyase subhūte api nu tena māyākāreṇa māyākārāntevāsinā vā kaścit sattvaḥ ṣaṭpāramitāsu samādāpito bhavati niveśito vā pratiṣṭhāpito vā bhavati subhūtir āha no bhagavan bhagavān āha evam eva subhūte bodhisattvena mahāsattvena tāṃs tāvataḥ sattvān ṣaṭsu pāramitāsu pratiṣṭhāpya na kaścit sattvaḥ ṣaṭsu pāramitāsu pratiṣṭhāpito bhavati tat kasya hetoḥ dharmataiṣā subhūte dharmāṇāṃ māyādharmatām upādāya evaṃ hi subhūte bodhisattvo mahāsattvo mahāsannāhasannaddhaṃ ity ucyate punar aparaṃ subhūte bodhisattvo mahāsattvo mahāsannāhaṃ sannahya sarvākārajñatāpratisaṃyuktena cittena viharan nānyeṣāṃ cittotpādānām avakāśaṃ dadāti iyanto mayā sattvā dānapāramitāyāṃ pratiṣṭhāpayitavyā iti iyanto mayā sattvā śīlapāramitāyāṃ pratiṣṭhāpayitavyā iti iyanto mayā sattvā kṣāntipāramitāyāṃ pratiṣṭhāpayitavyā iti iyanto mayā sattvā vīryapāramitāyāṃ pratiṣṭhāpayitavyā iti iyanto mayā sattvā dhyānapāramitāyāṃ pratiṣṭhāpayitavyā iti iyanto mayā sattvā prajñāpāramitāyāṃ pratiṣṭhāpayitavyā iti iyanto mayā sattvā bodhipakṣadharmeṣu pratiṣṭhāpayitavyā iti iyanto mayā sattvā āveṇikabuddhadharmeṣu pratiṣṭhāpayitavyā iti iyanto mayā sattvā srotaāpattiphale pratiṣṭhāpayitavyā iti iyanto mayā sattvā sakṛdāgāmiphale pratiṣṭhāpayitavyā iti iyanto mayā sattvā anāgāmiphale pratiṣṭhāpayitavyā iti iyanto mayā sattvā arhattve pratiṣṭhāpayitavyā iti iyanto mayā sattvā pratyekabuddhatve pratiṣṭhāpayitavyā iti iyanto mayā sattvā sarvajñatve pratiṣṭhāpayitavyā iti api tu khalu punar asaṃkhyeyāḥ sattvā aprameyāḥ sattvā ṣaṭsu pāramitāsu pratiṣṭhāpayitavyāḥ evaṃ saptatriṃśad bodhipakṣeṣu dharmeṣu daśasu tathāgatabaleṣu catasṛṣu pratisaṃvitsu aṣṭādaśasv āveṇikeṣu buddhadharmeṣu pratiṣṭhāpayitavyāḥ srotaāpattiphale sakṛdāgāmiphale anāgāmiphale arhattve asaṃkhyeyā aprameyāḥ sattvā buddhatve pratiṣṭhāpayitavyāḥ iti śamathasambhāraḥ (PSP1: 191) tad yathāpi nāma subhūte dakṣo māyākāro māyākārāntevāsī vā caturmahāpathe mahāntaṃ janakāyaṃ nirmāya taṃ ṣaṭsu pāramitāsu pratiṣṭhāpayet yāvat sarvākāravaropete sarvajñajñāne pratiṣṭhāpayed evam eva subhūte bodhisattvena mahāmahāsattvena tāṃs tāvataḥ sattvān asaṃkhyeyān aprameyān ṣaṭsu pāramitāsu pratiṣṭhāpya yāvat sarvākāravaropete sarvajñajñāne pratiṣṭhāpya na kaścit sattvaḥ ṣaṭsu pāramitāsu pratiṣṭhāpito bhavati tat kasya hetoḥ dharmataiṣā subhūte dharmāṇāṃ yad imāṃ māyādharmatām upādāya subhūtir āha yathāhaṃ bhagavan bhagavato bhāṣitasyārtham ājānāmi tathā asannāhasannaddho vatāyaṃ bodhisattvo mahāsattvo veditavyaḥ svalakṣaṇaśūnyatām upādāya tat kasya hetoḥ tathā hi bhagavan rūpaṃ rūpeṇa śūnyaṃ vedanā vedanayā śūnyā saṃjñā saṃjñayā śūnyā saṃskārāḥ saṃskāraiḥ śūnyā vijñānaṃ vijñānena śūnyaṃ, cakṣuś cakṣuṣā śūnyam śrotraṃ śrotreṇa śūnyaṃ ghrāṇaṃ ghrāṇena śūnyaṃ jihvā jihvayā śūnyā kāyaḥ kāyena śūnyo mano manasā śūnyaṃ rūpaṃ rūpeṇa śūnyaṃ śabdaḥ śabdena śūnyo gandho gandhena śūnyo raso rasena śūnyo spraṣṭavyaṃ spraṣṭavyena śūnyaṃ dharmo dharmeṇa śūnyo cakṣurvijñānaṃ cakṣurvijñānena śūnyaṃ śrotravijñānaṃ śrotravijñānena śūnyaṃ ghrāṇavijñānaṃ ghrāṇavijñānena śūnyaṃ jihvāvijñānaṃ jihvāvijñānena śūnyaṃ kāyavijñānaṃ kāyavijñānena śūnyaṃ manovijñānaṃ manovijñānena śūnyaṃ cakṣuḥsaṃsparśapratyayavedayitaṃ cakṣuḥsaṃsparśapratyayavedayitena śūnyaṃ śrotrasaṃsparśapratyayavedayitaṃ śrotrasaṃsparśapratyayavedayitena śūnyaṃ ghrāṇasaṃsparśapratyayavedayitaṃ ghrāṇasaṃsparśapratyayavedayitena śūnyaṃ jihvāsaṃsparśapratyayavedayitaṃ jihvāsaṃsparśapratyayavedayitena śūnyaṃ kāyasaṃsparśapratyayavedayitaṃ kāyasaṃsparśapratyayavedayitena śūnyaṃ manaḥsaṃsparśapratyayavedayitaṃ manaḥsaṃsparśapratyayavedayitena śūnyaṃ dānapāramitā dānapāramitayā śūnyā śīlapāramitā śīlapāramitayā śūnyā kṣāntipāramitā kṣāntipāramitayā śūnyā vīryapāramitā vīryapāramitayā śūnyā dhyānapāramitā dhyānapāramitayā śūnyā prajñāpāramitā prajñāpāramitayā śūnyā adhyātmaśūnyatā adhyātmaśūnyatayā śūnyā bahirdhāśūnyatā bahirdhāśūnyatayā śūnyā adhyātmabahirdhāśūnyatā adhyātmabahirdhāśūnyatayā śūnyā śūnyatāśūnyatā śūnyatāśūnyatayā śūnyā mahāśūnyatā mahāśūnyatayā śūnyā paramārthaśūnyatā paramārthaśūnyatayā śūnyā saṃskṛtaśūnyatā saṃskṛtaśūnyatayā śūnyā asaṃskṛtaśūnyatā asaṃskṛtaśūnyatayā śūnyā atyantaśūnyatā atyantaśūnyatayā śūnyā anavarāgraśūnyatā anavarāgraśūnyatayā śūnyā anavakāraśūnyatā anavakāraśūnyatayā śūnyā prakṛtiśūnyatā prakṛtiśūnyatayā śūnyā sarvadharmaśūnyatā sarvadharmaśūnyatayā śūnyā svalakṣaṇaśūnyatā svalakṣaṇaśūnyatayā śūnyā anupalambhaśūnyatā anupalambhaśūnyatayā śūnyā abhāvasvabhāvaśūnyatā abhāvasvabhāvaśūnyatayā śūnyā bhāvaśūnyatā bhāvaśūnyatayā śūnyā abhāvaśūnyatā abhāvaśūnyatayā śūnyā svabhāvaśūnyatā svabhāvaśūnyatayā śūnyā parabhāvaśūnyatā parabhāvaśūnyatayā śūnyā saptatriṃśadbodhipakṣadharmāḥ saptatriṃśadbodhipakṣadharmaiḥ śūnyāḥ daśatathāgatabalāni daśatathāgataiḥ śūnyāni aṣṭādaśāveṇikabuddhadharmāḥ aṣṭādaśāveṇikabuddhadharmaiḥ śūnyāḥ bodhisattvo bodhisattvena śūnyaḥ mahāyānasannāho 'pi bhagavan mahāyānasannāhena śūnyaḥ anena bhagavan paryāyeṇa asannāhasannaddho bodhisattvo veditavyaḥ evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat evam etat subhūte yathā vadasi tat kasya hetoḥ akṛtā hi subhūte sarvākārajñatā avikṛtā anabhisaṃskṛtā te 'pi sattvā akṛtā avikṛtā anabhisaṃskṛtā yeṣāṃ kṛtaśo bodhisattvena mahāsattvena mahāsannāhaḥ sannaddhaḥ subhūtir āha kena kāraṇena bhagavan sarvākārajñatā akṛtā avikṛtā anabhisaṃskṛtā te 'pi sattvā akṛtā avikṛtā anabhisaṃskṛtā yeṣāṃ kṛtaśo bodhisattvena mahāsattvena mahāsannāhasannaddhaḥ bhagavān āha kārakānupalabdhitām upādāya subhūte sarvākārajñatā akṛtā avikṛtā anabhisaṃskṛtā te 'pi sattvā akṛtā avikṛtā anabhisaṃskṛtā tat kasya hetoḥ na hi subhūte rūpaṃ karoti na vikaroti nābhisaṃskaroti na vedanā karoti na vikaroti nābhisaṃskaroti na saṃjñā karoti na vikaroti nābhisaṃskaroti na saṃskārāḥ kurvanti na vikurvanti nābhisaṃskurvanti na vijñānaṃ karoti na vikaroti nābhisaṃskaroti na cakṣuḥ karoti na vikaroti nābhisaṃskaroti na śrotraṃ karoti na vikaroti nābhisaṃskaroti na ghrāṇaṃ karoti na vikaroti nābhisaṃskaroti na jihvā karoti na vikaroti nābhisaṃskaroti na kāyaḥ karoti na vikaroti nābhisaṃskaroti na manaḥ karoti na vikaroti nābhisaṃskaroti na rūpaṃ karoti na vikaroti nābhisaṃskaroti na śabdaḥ karoti na vikaroti nābhisaṃskaroti na gandhaḥ karoti na vikaroti nābhisaṃskaroti na rasaḥ karoti na vikaroti nābhisaṃskaroti na spraṣṭavyaṃ karoti na vikaroti nābhisaṃskaroti na dharmaḥ karoti na vikaroti nābhisaṃskaroti na cakṣurvijñānaṃ karoti na vikaroti nābhisaṃskaroti na śrotravijñānaṃ karoti na vikaroti nābhisaṃskaroti na ghrāṇavijñānaṃ karoti na vikaroti nābhisaṃskaroti na jihvāvijñānaṃ karoti na vikaroti nābhisaṃskaroti na kāyavijñānaṃ karoti na vikaroti nābhisaṃskaroti na manovijñānaṃ karoti na vikaroti nābhisaṃskaroti na cakṣuḥsaṃsparśapratyayavedayitaṃ karoti na vikaroti nābhisaṃskaroti na śrotrasaṃsparśapratyayavedayitaṃ karoti na vikaroti nābhisaṃskaroti na ghrāṇasaṃsparśapratyayavedayitaṃ karoti na vikaroti nābhisaṃskaroti na jihvāsaṃsparśapratyayavedayitaṃ karoti na vikaroti nābhisaṃskaroti na kāyasaṃsparśapratyayavedayitaṃ karoti na vikaroti nābhisaṃskaroti na manaḥsaṃsparśapratyayavedayitaṃ karoti na vikaroti nābhisaṃskaroti tat kasya hetoḥ tathā hy atyantatayā sarva ete (PSP1: 192) na vidyante nopalabhyante ātmā subhūte na karoti na vikaroti nābhisaṃskaroti evaṃ na sattvo na jīvo na poṣo na puruṣo na pudgalo na manujo na mānavo na kārako na vedako na jānako na paśyakaḥ karoti na vikaroti nābhisaṃskaroti tat kasya hetoḥ tathā hi atyantatayā na vidyante nopalabhyante svapnaḥ subhūte na karoti na vikaroti nābhisaṃskaroti pratiśrutkaḥ pratibhāsaḥ pratibimbaṃ marīcir na nirmāṇaṃ karoti na vikaroti nābhisaṃskaroti tat kasya hetoḥ tathā hi atyantatayā na vidyante nopalabhyante adhyātmaśūnyatā bahirdhāśūnyatā adhyātmabahirdhāśūnyatā śūnyatāśūnyatā mahāśūnyatā paramārthaśūnyatā saṃskṛtaśūnyatā asaṃskṛtaśūnyatā atyantaśūnyatā anavarāgraśūnyatā anavakāraśūnyatā prakṛtiśūnyatā sarvadharmaśūnyatā svalakṣaṇaśūnyatā anupalambhaśūnyatā abhāvasvabhāvaśūnyatā bhāvaśūnyatā abhāvaśūnyatā svabhāvaśūnyatā na parabhāvaśūnyatā karoti na vikaroti nābhisaṃskaroti tat kasya hetoḥ tathā hi atyantatayā na vidyante nopalabhyante saptatriṃśad bodhipakṣā dharmā daśa tathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmā tathatā ākāśadhātur bhūtakoṭir acintyadhātur bodhiḥ sarvākārajñatā subhūte na karoti na vikaroti nābhisaṃskaroti tat kasya hetoḥ tathā hi atyantatayā na vidyante nopalabhyate anena subhūte paryāyeṇa sarvākārajñatā akṛtā avikṛtā anabhisaṃskṛtā yeṣāṃ kṛtaśo bodhisattvena mahāsattvena mahāsannāhasannaddhaḥ evaṃ hi subhūte bodhisattvo mahāsattvo mahāsannāhasannaddha ity ucyate iti vidarśanāsambhāraḥ subhūtir āha yathāhaṃ bhagavato bhāṣitasyārtham ājānāmi rūpaṃ bhagavann abaddham amuktaṃ vedanāsaṃjñāsaṃskārā vijñānaṃ bhagavan na baddhamuktam pūrṇo maitrāyaṇīputra āha rūpam āyuṣman subhūte abaddham amuktam iti vadasi vedanāyuṣman subhūte abaddhāmukteti vadasi saṃjñāyuṣman subhūte abaddhāmukteti vadasi saṃskārā āyuṣman subhūte abaddhā amuktā iti vadasi vijñānam āyuṣman subhūte abaddham amuktam iti vadasi subhūtir āha evam etad āyuṣman pūrṇa pūrṇa āha katamat tad āyuṣman subhūte rūpaṃ yad abaddham amuktam katamā sāyuṣman subhūte vedanā yābaddhāmuktā katamā sāyuṣman subhūte saṃjñā yābaddhāmuktā katamāḥ te āyuṣman subhūte saṃskārā ye abaddhā amuktāḥ katamat tad āyuṣman subhūte vijñānaṃ yad abaddham amuktam subhūtir āha yad etad āyuṣman pūrṇa svapnopamaṃ rūpaṃ tad abaddham amuktam ya ete svapnopamā vedanā sābaddhāmuktā ya eṣā svapnopamā saṃjñā sābaddhāmuktā ye ete svapnopamāḥ saṃskārāḥ te 'baddhā amuktāḥ yad etat svapnopamaṃ vijñānaṃ tad abaddham amuktam evaṃ pratiśrutkopamā māyopamā marīcyupamā pratibhāsopamā yad etad āyuṣman pūrṇa nirmitopamaṃ rūpaṃ tad abaddham amuktam ya ete nirmitopamā (PSP1: 193) vedanā sābaddhāmuktā ya eṣā nirmitopamā saṃjñā sābaddhāmuktā ye ete nirmitopamāḥ saṃskārāḥ te 'baddhā amuktāḥ yad etat nirmitopamaṃ vijñānaṃ tad abaddham amuktam evam anāgataṃ pratyutpannam āyuṣman pūrṇa rūpam abaddham amuktam pratyutpannā vedanā abaddhāmuktā pratyutpannā saṃjñābaddhāmuktā pratyutpannāḥ saṃskārā abaddhā amuktāḥ pratyutpannaṃ vijñānam abaddham amuktam tat kasya hetoḥ asattvād āyusman pūrṇa rūpasya evaṃ tad rūpam abaddham amuktam asattvād āyuṣman pūrṇa vedanāyāḥ saṃjñāyāḥ saṃskārāṇām asattvād āyuṣman pūrṇa vijñānasyaivaṃ tad vijñānam abaddham amuktam evaṃ viviktatvāc chāntatvāc chūnyatvād animittatvād apraṇihitatvād asaṃskṛtatvād anutpannatvāt kuśalam akuśalaṃ saṃkleśan niṣkleśaṃ sāvadyam anavadyaṃ sāsravam anāsravaṃ laukikaṃ lokottaraṃ saṃkliṣṭaṃ vyavadānam āyuṣman pūrṇaṃ rūpam abaddham amuktam tat kasya hetoḥ asattvād rūpasyaivaṃ tad rūpam abaddham amuktam vedanā saṃjñā saṃskārāḥ saṃkliṣṭaṃ vyavadānam āyuṣman pūrṇa vijñānam abaddham amuktam tat kasya hetoḥ asattvād vijñānasya evaṃ tad vijñānam abaddham amuktam sarvadharmā apy āyuṣman pūrṇa abaddhā amuktāḥ tat kasya hetoḥ asattvād abaddhā amuktāḥ evaṃ viviktatvād yāvad anutpannatvād abaddhā amuktā adhyātmaśūnyātā apy āyuṣman pūrṇa abaddhā amuktāḥ tat kasya hetoḥ asattvād abaddhā amuktāḥ evaṃ viviktatvād yāvad anutpannatvād abaddhā amuktā bahirdhāśūnyātā apy āyuṣman pūrṇa abaddhā amuktāḥ tat kasya hetoḥ asattvād abaddhā amuktāḥ evaṃ viviktatvād yāvad anutpannatvād abaddhā amuktā adhyātmabahirdhāśūnyātā apy āyuṣman pūrṇa abaddhā amuktāḥ tat kasya hetoḥ asattvād abaddhā amuktāḥ evaṃ viviktatvād yāvad anutpannatvād abaddhā amuktā śūnyatāśūnyātā apy āyuṣman pūrṇa abaddhā amuktāḥ tat kasya hetoḥ asattvād abaddhā amuktāḥ evaṃ viviktatvād yāvad anutpannatvād abaddhā amuktā mahāśūnyātā apy āyuṣman pūrṇa abaddhā amuktāḥ tat kasya hetoḥ asattvād abaddhā amuktāḥ evaṃ viviktatvād yāvad anutpannatvād abaddhā amuktā paramārthaśūnyātā apy āyuṣman pūrṇa abaddhā amuktāḥ tat kasya hetoḥ asattvād abaddhā amuktāḥ evaṃ viviktatvād yāvad anutpannatvād abaddhā amuktā saṃskṛtaśūnyātā apy āyuṣman pūrṇa abaddhā amuktāḥ tat kasya hetoḥ asattvād abaddhā amuktāḥ evaṃ viviktatvād yāvad anutpannatvād abaddhā amuktā atyantaśūnyātā apy āyuṣman pūrṇa abaddhā amuktāḥ tat kasya hetoḥ asattvād abaddhā amuktāḥ evaṃ viviktatvād yāvad anutpannatvād abaddhā amuktā anavarāgraśūnyātā apy āyuṣman pūrṇa abaddhā amuktāḥ tat kasya hetoḥ asattvād abaddhā amuktāḥ evaṃ viviktatvād yāvad anutpannatvād abaddhā amuktā anavakāraśūnyātā apy āyuṣman pūrṇa abaddhā amuktāḥ tat kasya hetoḥ asattvād abaddhā amuktāḥ evaṃ viviktatvād yāvad anutpannatvād abaddhā amuktā prakṛtiśūnyātā apy āyuṣman pūrṇa abaddhā amuktāḥ tat kasya hetoḥ asattvād abaddhā amuktāḥ evaṃ viviktatvād yāvad anutpannatvād abaddhā amuktā sarvadharmaśūnyātā apy āyuṣman pūrṇa abaddhā amuktāḥ tat kasya hetoḥ asattvād abaddhā amuktāḥ evaṃ viviktatvād yāvad anutpannatvād abaddhā amuktā svalakṣaṇaśūnyātā apy āyuṣman pūrṇa abaddhā amuktāḥ tat kasya hetoḥ asattvād abaddhā amuktāḥ evaṃ viviktatvād yāvad anutpannatvād abaddhā amuktā anupalambhaśūnyātā apy āyuṣman pūrṇa abaddhā amuktāḥ tat kasya hetoḥ asattvād abaddhā amuktāḥ evaṃ viviktatvād yāvad anutpannatvād abaddhā amuktā abhāvasvabhāvaśūnyātā apy āyuṣman pūrṇa abaddhā amuktāḥ tat kasya hetoḥ asattvād abaddhā amuktāḥ evaṃ viviktatvād yāvad anutpannatvād abaddhā amuktā bhāvaśūnyātā apy āyuṣman pūrṇa abaddhā amuktāḥ tat kasya hetoḥ asattvād abaddhā amuktāḥ evaṃ viviktatvād yāvad anutpannatvād abaddhā amuktā abhāvaśūnyātā apy āyuṣman pūrṇa abaddhā amuktāḥ tat kasya hetoḥ asattvād abaddhā amuktāḥ evaṃ viviktatvād yāvad anutpannatvād abaddhā amuktā svabhāvaśūnyātā apy āyuṣman pūrṇa abaddhā amuktāḥ tat kasya hetoḥ asattvād abaddhā amuktāḥ evaṃ viviktatvād yāvad anutpannatvād abaddhā amuktā parabhāvaśūnyātā apy āyuṣman pūrṇa abaddhā amuktāḥ tat kasya hetoḥ asattvād abaddhā amuktāḥ evaṃ viviktatvād yāvad anutpannatvād abaddhā amuktā saptatriṃśadbopdhipakṣā dharmā apy āyuṣman pūrṇa abaddhā amuktāḥ tat kasya hetoḥ asattvād abaddhā amuktāḥ evaṃ viviktatvād yāvad anutpannatvād abaddhā amuktā evaṃ daśabalāni catvāri vaiśāradyāni yāvad aṣṭādaśāveṇikabuddhadharmāḥ, sarvākārajñatā, tathatā dharmadhātur bhūtakoṭiḥ evaṃ hy āyuṣman pūrṇa bodhisattvo mahāsattvo 'baddho 'muktaḥ evaṃ ṣaḍ api pāramitā abaddhā amuktāḥ yāvat sarvākārajñatāpy abaddhāmuktā sattvān api yān parinirvāpayiṣyati te api abaddhā amuktāḥ buddhakṣetrāṇy api yāni pariśodhayiṣyati tāny apy abaddhāny amuktāni yān api buddhān bhagavataḥ paryupāsiṣyate te 'py abaddhā amuktāḥ yam api dharmaṃ śroṣyati so 'py abaddho 'muktaḥ buddhair bhagavadbhir na jātu virahito bhaviṣyati abaddho 'muktaḥ nābhijñābhir virahito bhaviṣyaty abaddho 'muktaḥ na pañcabhiś cakṣurbhir virahito bhaviṣyaty abaddho 'muktaḥ tathā nānyaiḥ samādhibhir virahito bhaviṣyaty abaddho 'muktaḥ abaddhām amuktāṃ mārgākārajñatām utpādayiṣyati abaddhām amuktāṃ sarvākārajñatām avabhotsyate abaddham amuktaṃ dharmacakraṃ pravartayiṣyati abaddhān amuktān sattvāṃs tribhir yānaiḥ parinirvāpayiṣyaty abaddho 'muktaḥ evaṃ hy āyuṣman pūrṇa bodhisattvo mahāsattvaḥ ṣaḍbhiḥ pāramitābhir abaddho 'muktaḥ sarvadharmān abhisaṃbhotsyate asattvām upādāya evaṃ viviktatā yāvad (PSP1: 194) anutpannatām upādāya evaṃ hy āyuṣman pūrṇa bodhisattvasya mahāsattvasya abaddho 'mukto mahāyānasannāho veditavyaḥ iti yuganaddhamārgasambhāraḥ atha khalv āyuṣmān subhūtir bhagavantam etad avocat katamad bhagavan bodhisattvasya mahāsattvasya mahāyānam kathaṃ bhagavan bodhisattvo mahāsattvo mahāyānasaṃprasthito veditavyaḥ kutas tad yānaṃ niryāsyati kva vā tad yānaṃ sthāsyati ko vā tena yānena niryāsyati evam ukte bhagavān āyuṣmantaṃ subhūtim etad avocat yat subhūte evaṃ vadasi katamad bodhisattvasya mahāsattvasya mahāyānam iti ṣaṭpāramitāḥ subhūte bodhisattvasya mahāsattvasya mahāyānam katamā ṣaṭpāramitā dānapāramitā śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā subhūtir āha katamā bhagavan bodhisattvasya mahāsattvasya dānapāramitā bhagavān āha iha subhūte bodhisattvo mahāsattvaḥ sarvākārajñatāpratisaṃyuktaiś cittotpādair dānaṃ dadāti yad utādhyātmikabāhyāni vastūni tāni ca sarvasattvasādhāraṇāni kṛtvānuttarāyai samyaksaṃbodhaye pariṇāmayati parāṃś ca tatra samādāpayati anupalambhayogena iyaṃ subhūte bodhisattvasya mahāsattvasya dānapāramitā subhūtir āha katamā bhagavan bodhisattvasya mahāsattvasya śīlapāramitā bhagavān āha iha subhūte bodhisattvo mahāsattvaḥ sarvākārajñatāpratisaṃyuktaiś cittotpādair ātmanā ca daśa kuśalān karmapathān samādāya varttate parāṃś ca daśakuśale karmapathe samādāpayati anupalambhayogena iyaṃ subhūte bodhisattvasya mahāsattvasya aparāmṛṣṭā śīlapāramitā subhūtir āha katamā bhagavan bodhisattvasya mahāsattvasya kṣāntipāramitā bhagavān āha iha subhūte bodhisattvo mahāsattvaḥ sarvākārajñatāpratisaṃyuktaiś cittotpādair ātmanā ca kṣāntisamāpanno bhavati parāṃś ca kṣāntau samādāpayati anupalambhayogena iyaṃ subhūte bodhisattvasya mahāsattvasya kṣāntipāramitā subhūtir āha katamā bhagavan bodhisattvasya mahāsattvasya vīryapāramitā (PSP1: 195) bhagavān āha iha subhūte bodhisattvo mahāsattvaḥ sarvākārajñatāpratisaṃyuktaiś cittotpādair pañcasu pāramitāsu anikṣiptadhūro viharati parāṃś ca tāsu pañcasu pāramitāsu samādāpayati anupalambhayogena iyaṃ subhūte bodhisattvasya mahāsattvasya vīryapāramitā subhūtir āha katamā bhagavan bodhisattvasya mahāsattvasya dhyānapāramitā bhagavān āha iha subhūte bodhisattvo mahāsattvaḥ sarvākārajñatāpratisaṃyuktaiś cittotpādair ātmanā copāyakauśalyena dhyānāni samāpadyate na ca teṣāṃ vaśenopapadyate parāṃś ca dhyāneṣu samādāpayati anupalambhayogena iyaṃ subhūte bodhisattvasya mahāsattvasya dhyānapāramitā subhūtir āha katamā bhagavan bodhisattvasya mahāsattvasya prajñāpāramitā bhagavān āha iha subhūte bodhisattvo mahāsattvaḥ sarvākārajñatāpratisaṃyuktaiś cittotpādair sarvadharmān abhiniviśate sarvadharmāṇāṃ ca prakṛtiṃ pratyavekṣate sarvadharmaprakṛtipratyavekṣāyāṃ ca sattvāṃś ca samādāpayati anupalambhayogena iyaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitā idaṃ subhūte bodhisattvasya mahāsattvasya mahāyānam ity upāyakauśalyasambhāraḥ punar aparaṃ subhūte bodhisattvasya mahāsattvasya mahāyānaṃ yad uta adhyātmaśūnyatā bahirdhāśūnyatā adhyātmabahirdhāśūnyatā śūnyatāśūnyatā mahāśūnyatā paramārthaśūnyatā saṃskṛtaśūnyatā atyantaśūnyatā anavarāgraśūnyatā anavakāraśūnyatā prakṛtiśūnyatā sarvadharmaśūnyatā svalakṣaṇaśūnyatā anupalambhaśūnyatā abhāvasvabhāvaśūnyatā bhāvaśūnyatā abhāvaśūnyatā svabhāvaśūnyatā parabhāvaśūnyatā tatra katamā adhyātmaśūnyatā ādhyātmikā dharmā ucyante cakṣuḥ śrotraṃ ghrāṇaṃ jihvā kāyo manaḥ tatra cakṣuś cakṣuṣā śūnyaṃ akūṭasthāvināśitām upādāya tat kasya hetoḥ prakṛtir asyaiṣā śrotraṃ śrotreṇa śūnyaṃ akūṭasthāvināśitām upādāya tat kasya hetoḥ prakṛtir asyaiṣā ghrāṇaṃ ghrāṇena śūnyaṃ akūṭasthāvināśitām upādāya tat kasya hetoḥ prakṛtir asyaiṣā jihvā jihvayā śūnyām akūṭasthāvināśitām upādāya tat kasya hetoḥ prakṛtir asyā eṣā kāyaḥ kāyena śūnyo 'kūṭasthāvināśitām upādāya tat kasya hetoḥ prakṛtir asyaiṣā mano manasā śūnyaṃ akūṭasthāvināśitām upādāya tat kasya hetoḥ prakṛtir asyaiṣā iyam ucyate adhyātmaśūnyatā tatra katamā bahirdhāśūnyatā ye bahirdhā dharmās tad yathā rūpaśabdagandharasaspraṣṭavyadharmāḥ tatra rūpaṃ rūpeṇa śūnyam akūṭasthāvināśitām upādāya tat kasya hetoḥ prakṛtir asyaiṣā, śabdaḥ śabdena śūnyo 'kūṭasthāvināśitām upādāya tat kasya hetoḥ prakṛtir asyaiṣā gandho gandhena śūnyo 'kūṭasthāvināśitām upādāya tat kasya hetoḥ prakṛtir asyaiṣā raso rasena śūnyo 'kūṭasthāvināśitām upādāya tat kasya hetoḥ prakṛtir asyaiṣā spraṣṭavyaṃ spraṣṭavyena śūnyam akūṭasthāvināśitām upādāya tat kasya hetoḥ prakṛtir asyaiṣā dharmo dharmeṇa śūnyo 'kūṭasthāvināśitām upādāya tat kasya hetoḥ prakṛtir asyaiṣā iyam ucyate bahirdāśūnyatā tatra katamā adhyātmabahirdhāśūnyatā ṣaḍādhyātmikāny āyatanāni ṣaḍbāhyāny āyatanāni iyam ucyate adhyātmabahirdhāśūnyatā tatra katamā ādhyātmikā dharmā bahirdhādharmaiḥ śūnyāś cakṣuḥśrotraghrāṇajihvākāyāmanāṃsi (PSP1: 196) ādhyātmikāni rūpaśabdagandharasasparśadharmaiḥ śūnyāni akūṭasthāvināśitām upādāya tat kasya hetoḥ prakṛtir eṣām eṣā tatra tame bahirdhā dharmā ādhyātmikaiḥ dharmaiḥ śūnyāḥ rūpaśabdagandharasasparśadharmāś cakṣuḥśrotraghrāṇajihvākāyamanobhiḥ śūnyā akūṭasthāvināśitām upādāya tat kasya hetoḥ prakṛtir eṣām eṣā iyam ucyate adhyātmabahirdhāśūnyatā tatra katamā śūnyatāśūnyatā yā sarvadharmāṇāṃ śūnyatā tayā śūyatayā śūnyā akūṭasthāvināśitām upādāya tat kasya hetoḥ prakṛtir asyā eṣā iyam ucyate śūnyatāśūnyatā tatra katamā mahāśūnyatā pūrvā dik pūrvayā diśā śūnyā evaṃ dakṣiṇā paścimā uttarā uttarapūrvā pūrvadakṣiṇā dakṣiṇapaścimā paścimottarā adhastād ūrdhvā dik ūrdhvayā diśā śūnyā akūṭasthāvināśitām upādāya tat kasya hetoḥ prakṛtir asyā eṣā iyam ucyate mahāśūnyatā tatra katamā paramārthaśūnyatā paramārtha ucyate nirvāṇam tac ca nirvāṇena śūnyam akūṭasthāvināśitām upādāya tat kasya hetoḥ prakṛtir asyā eṣā iyam ucyate paramārthaśūnyatā tatra katamā saṃskṛtaśūnyatā saṃskṛta ucyate kāmadhātuḥ rūpadhātur ārūpyadhātuś ca tatra kāmadhātuḥ kāmadhātunā śūnyo akūṭasthāvināśitām upādāya tat kasya hetoḥ prakṛtir asyaiṣā rūpadhātūḥ rūpadhātunā śūnyaḥ akūṭasthāvināśitām upādāya tat kasya hetoḥ prakṛtir asyaiṣā ārūpyadhātur ārūpyadhātunā śūnyo 'kūṭasthāvināśitām upādāya tat kasya hetoḥ prakṛtir asyaiṣā iyam ucyate saṃskṛtaśūnyatā tatra katamā asaṃskṛtaśūnyatā asaṃskṛta ucyate yasya notpādo na nirodho na sthitir nānyathātvam idam ucyate asaṃskṛtam asaṃskṛtam asaṃskṛtena śūnyaṃ akūṭasthāvināśitām upādāya tat kasya hetoḥ prakṛtir asyaiṣā iyam ucyate asaṃskṛtaśūnyatā tatra katamā atyantaśūnyatā yasya anto nopalabhyate tad atyantam atyantena śūnyam akūṭasthāvināśitām upādāya tat kasya hetoḥ prakṛtir asyaiṣā iyam ucyate atyantaśūnyatā tatra katamā anavarāgraśūnyatā yasya naivāgraṃ nāvaram upalabhyate tasya madhyābhāvaḥ yasya ca nādir na madhyaṃ nāvaram upalabhyate tasya nāgatir na gatiḥ ādimadhyāvasānāny api ādimadhyāvasānaiḥ śūnyāny akūṭasthāvināśitām upādāya tat kasya hetoḥ prakṛtir eṣām eṣā iyam ucyate anavarāgraśūnyatā tatra katamā anavakāraśūnyatā yasya dharmasya na kaścid avakāraḥ avakāraṃ nāma (PSP1: 197) avikiraṇaṃ choraṇam utsargaḥ anavakāro 'navakāreṇa śūnyo akūṭasthāvināśitām upādāya tat kasya hetoḥ prakṛtir asyaiṣā iyam ucyate anavakāraśūnyatā tatra katamā prakṛtiśūnyatā yā sarvavarmāṇāṃ prakṛiḥ saṃskṛtānāṃ vā asaṃskṛtānāṃ vā na śrāvakaiḥ kṛtā na pratyekabuddhaiḥ kṛtā na tathāgatair arhadbhiḥ samyaksaṃbuddhaiḥ kṛtā nāpakṛtā prakṛtiḥ prakṛtyā śūnyā akūṭasthāvināśitām upādāya tat kasya hetoḥ prakṛtir asyā eṣā iyam ucyate prakṛtiśūnyatā tatra katamā sarvadharmaśūnyatā sarvadharmā ucyante rūpaṃ vedanā saṃjñā saṃskārā vijñānaṃ cakṣuḥ śrotraṃ ghrāṇaṃ jihvā kāyo mano rūpaṃ śabdo gandho rasaḥ spraṣṭavyaṃ dharmaḥ cakṣuḥsaṃsparśaḥ śrotrasaṃsparśo ghrāṇasaṃsparśo jihvāsaṃsparśaḥ kāyasaṃsparśo manaḥsaṃsparśaḥ cakṣuḥsaṃsparśapratyayavedanā śrotrasaṃsparśapratyayavedanā ghrāṇasaṃsparśapratyayavedanā jihvāsaṃsparśapratyayavedanā kāyasaṃsparśapratyayavedanā manaḥsaṃsparśapratyayavedanā saṃskṛtā dharmā asaṃskṛtā dharmāḥ ime ucyante sarvadharmāḥ tatra dharmāḥ dharmaiḥ śūnyā akūṭasthāvināśitām upādāya tat kasya hetoḥ prakṛtir eṣām eṣā iyam ucyate sarvadharmaśūnyatā tatra katamā svalakṣaṇaśūnyatā rūpaṇalakṣaṇaṃ rūpam anubhavalakṣaṇā vedanā udgrahaṇalakṣaṇā saṃjñā abhisaṃskāralakṣaṇāḥ saṃskārāḥ vijānanalakṣaṇaṃ vijñānaṃ vistareṇa kartavyaṃ yac ca saṃskṛtānāṃ dharmāṇāṃ lakṣaṇālakṣaṇaṃ yac cāsaṃskṛtānāṃ dharmāṇāṃ lakṣaṇālakṣaṇaṃ sarva ete dharmāḥ svalakṣaṇaśūnyā akūṭasthāvināśitām upādāya tat kasya hetoḥ prakṛtir eṣām eṣā iyam ucyate svalakṣaṇaśūnyatā tatra katamā anupalambhaśūnyatā ye dharmā atītānāgatapratyutpannās te nopalabhyante tat kasya hetoḥ nātīte anāgatā upalabhyante nāpy anāgate atītāḥ na pratyutpanne 'tītānāgatā upalabhyante nāpy atītā anāgate yāḥ pratyutpannā eṣām iyam anupalabdhir ādiviśuddhitvāt akūṭasthāvināśitām upādāya tat kasya hetoḥ prakṛtir eṣām eṣā iyam ucyate anupalambhaśūnyatā tatra katamā abhāvasvabhāvaśūnyatā nāsti sāṃyojikasya dharmasya svabhāvaḥ pratītyasamutpannatvāt saṃyogaḥ saṃyogena śūnyaḥ akūṭasthāvināśitām upādāya tat kasya hetoḥ prakṛtir asyaiṣā iyam ucyate abhāvasvabhāvaśūnyatā tatra katamā bhāvaśūnyatā bhāva ucyate pañcopādānaskandhāḥ sa ca bhāvo bhāvena śūnyo 'kūṭasthāvināśitām upādāya tat kasya hetoḥ prakṛtir asyaiṣā iyam ucyate bhāvaśūnyatā (PSP1: 198) tatra katamā abhāvaśūnyatā abhāva ucyate asaṃskṛtam tac cāsaṃskṛtam asaṃskṛtena śūnyam akūṭasthāvināśitām upādāya tat kasya hetoḥ prakṛtir asyaiṣā iyam ucyate abhāvaśūnyatā tatra katamā svabhāvaśūnyatā svabhāvo hi prakṛtir aviparītatā tasyā yā tayā śūnyatā akūṭasthāvināśitām upādāya tat kasya hetoḥ prakṛtir asyā eṣā na sā jñānena darśanena ca kṛtā tat kasya hetoḥ prakṛtir asyaiṣā iyam ucyate svabhāvaśūnyatā tatra katamā parabhāvaśūnyatā yā utpādād vā tathāgatānām anutpādād vā sthitaivaiṣā dharmāṇāṃ dharmatā dharmasthititā dharmaniyāmatā bhūtakoṭis tasyā yā tayā śūnyatā akūṭasthāvināśitām upādāya tat kasya hetoḥ prakṛtir asyā eṣā na sā pareṇa kṛtā tat kasya hetoḥ prakṛtir asyaiṣā iyam ucyate parabhāvaśūnyatā idam ucyate subhūte bodhisattvasya mahāsattvasya mahāyānam iti jñānasambhāraḥ punar aparaṃ subhūte bodhisattvasya mahāsattvasya mahāyānam yad uta śūarṅgamo nāma samādhiḥ ratnamudro nāma samādhiḥ sucandro nāma samādhiḥ candradhvajaketur nāma samādhiḥ sarvadharmamudro nāma samādhiḥ avalokitamūrdhā nāma samādhiḥ dharmadhātuniyato nāma samādhiḥ niyatadhvajaketuḥ nāma samādhiḥ vajropamo nāma samādhiḥ sarvadharmapraveśamudro nāma samādhiḥ samāhitāvasthāpratiṣṭhāno nāma samādhiḥ rājamudro nāma samādhiḥ balavīryo nāma samādhiḥ sarvadharmasamudgato nāma samādhiḥ niruktiniyatapraveśo nāma samādhiḥ āsecanakapraveśo nāma samādhiḥ digavalokano nāma samādhiḥ dhāraṇīmudro nāma samādhiḥ asaṃpramuṣito nāma samādhiḥ samavasaraṇo nāma samādhiḥ ākāśasphāraṇo nāma samādhiḥ vajramaṇḍalo nāma samādhiḥ dhvajāgraketurājo nāma samādhiḥ indraketuḥ nāma samādhiḥ sroto'nugato nāma samādhiḥ siṃhavijṛmbhito nāma samādhiḥ vyatyastasamāpattiḥ nāma samādhiḥ raṇaṃjaho nāma samādhiḥ vairocano nāma samādhiḥ nimiṣo nāma samādhiḥ niketasthito nāma samādhiḥ niścito nāma samādhiḥ vipulapratipanno nāma samādhiḥ anantaprabho nāma samādhiḥ prabhākaro nāma samādhiḥ varadharmamudro nāma samādhiḥ samantāvabhāso nāma samādhiḥ śuddhāvāso nāma samādhiḥ vimalaprabho nāma samādhiḥ aratikaro nāma samādhiḥ ajayo nāma samādhiḥ tejovatī nāma samādhiḥ kṣayāpagato nāma samādhiḥ anirjito nāma samādhiḥ vivṛto nāma samādhiḥ sūryapradīpo nāma samādhiḥ candravimalo nāma samādhiḥ śuddhapratibhāso nāma samādhiḥ ālokakaro nāma samādhiḥ kārākāro nāma samādhiḥ jñānaketuḥ nāma samādhiḥ cittasthito nāma samādhiḥ samantāvaloko nāma samādhiḥ supratiṣṭhito nāma samādhiḥ ratnakoṭiḥ nāma samādhiḥ sarvadharmasamatā nāma samādhiḥ ratijaho nāma samādhiḥ dharmaṅgato nāma samādhiḥ vikiraṇo nāma samādhiḥ sarvadharmapadaprabhedo nāma samādhiḥ samākṣarāvatāro nāma samādhiḥ anigaro nāma samādhiḥ prabhākaro nāma samādhiḥ nāmaniyatapraveśo nāma samādhiḥ aniketacārī nāma samādhiḥ vitimirāpagato nāma samādhiḥ cāritravatī nāma samādhiḥ acalo nāma samādhiḥ viṣamaśāntiḥ nāma samādhiḥ sarvaguṇasaṃcayo nāma samādhiḥ niścito nāma samādhiḥ śubhapuṣpitaśuddho nāma samādhiḥ bodhyaṅgavatī nāma samādhiḥ anantaprabhā nāma samādhiḥ āgamasamo nāma samādhiḥ vimativikiraṇo nāma samādhiḥ praticchedakaro nāma samādhiḥ ākārānabhiniveśanirhāro nāma samādhiḥ ākārānavakāro nāma samādhiḥ niratiśayasarvabhavatalavikiraṇo nāma samādhiḥ saṃketarutapraveśo nāma samādhiḥ ghoṣavatī nāma samādhiḥ nirakṣaravimuktiḥ nāma samādhiḥ tejovatī nāma samādhiḥ jvalanolkā nāma samādhiḥ rakṣānupariśoṣaṇo nāma samādhiḥ anāvilakṣāntiḥ nāma samādhiḥ sarvākārāvatāro nāma samādhiḥ sarvasukhaduḥkhanirabhinandī nāma samādhiḥ akṣayākāro nāma samādhiḥ dhāraṇīmatiḥ nāma samādhiḥ samyakamithyātvasaṃgraho nāma samādhiḥ roṣaviroṣapratiroṣo nāma samādhiḥ vimalaprabho nāma samādhiḥ śāravatī nāma samādhiḥ paripūrṇavimalacandraprabho nāma samādhiḥ vidyutprabho nāma samādhiḥ mahāvyūho nāma samādhiḥ sarvalokaprabhākaro nāma samādhiḥ samādhisaratā nāma samādhiḥ anayavinayanayavimukto nāma samādhiḥ anusaraṇasarvasamavasaraṇo nāma samādhiḥ anilaniyato nāma samādhiḥ tathatāsthitaniścito nāma samādhiḥ kāyakalisaṃpramathano nāma samādhiḥ vākkalividhvaṃsano nāma samādhiḥ gaganakalpo nāma samādhiḥ ākāśāsaṅgavimuktinirupalepo nāma samādhiḥ tatra katamaḥ śūraṅgamo nāma samādhiḥ, yena samādhinā sarvasamādhīnāṃ gocaram anubhavaty ayam ucyate śūraṅgamo nāma samādhiḥ tatra katamo ratnamudro nāma samādhiḥ yena samādhinā sarvasamādhayo mudritā bhavaty ayam ucyate ratnamudro nāma samādhiḥ tatra katamaḥ siṃhavikrīḍito nāma samādhiḥ yatra samādhau sthitvā sarvasamādhibhir vikrīḍati ayam ucyate siṃhavikrīḍito nāma samādhiḥ tatra katamaḥ sucandro nāma samādhiḥ yatra samādhau sthitvā sarvasamādhīn avabhāsayati ayam ucyate sucandro nāma samādhiḥ tatra katamaḥ candradhvajaketur nāma samādhiḥ yaḥ sarvasamādhīnāṃ dhvajaṃ dhārayati ayam ucyate candradhvajaketur nāma samādhiḥ tatra katamaḥ sarvadharmodgato nāma samādhiḥ yatra samādhau sthitvā sarvasamādhibhir udgacchati ayam ucyate sarvadharmodgato nāma samādhiḥ tatra katamaḥ avalokitamūrdhā (PSP1: 199) nāma samādhiḥ yatra samādhau sthitvā sarvasamādhīnāṃ murdhānam avalokayati ayam ucyate 'valokitamūrdhā nāma samādhiḥ tatra katamaḥ dharmadhātuniyato nāma samādhiḥ yatra samādhau sthitvā dharmadhātor niścayaṃ gacchati ayam ucyate dharmadhātuniyato nāma samādhiḥ tatra katamaḥ niyatadhvajaketur nāma samādhiḥ yatra samādhau sthitvā sarvasamādhīnāṃ niyatadhvajaṃ dhārayati ayam ucyate niyatadhvajaketur nāma samādhiḥ tatra katamaḥ vajropamo nāma samādhiḥ yatra samādhau sthitvā sarvasamādbhir na bhidyate ayam ucyate vajropamo nāma samādhiḥ tatra katamaḥ dharmapraveśamudro nāma samādhiḥ yatra samādhau sthitvā sarvasamādhīnāṃ mudrāṃ praviśati ayam ucyate dharmapraveśamudro nāma samādhiḥ tatra katamaḥ samādhirājasupratiṣṭhito nāma samādhiḥ yatra samādhau sthitvā samādhīnāṃ rājasupratiṣṭhānena pratitiṣṭhati ayam ucyate samādhirājasupratiṣṭhito nāma samādhiḥ tatra katamaḥ raśmipramukto nāma samādhiḥ yatra samādhau sthitvā sarvasamādhīnāṃ raśmīn avasṛjati ayam ucyate raśmipramukto nāma samādhiḥ tatra katamaḥ balavyūho nāma samādhiḥ yatra samādhau sthitvā sarvasamādhīnāṃ balavyūhaṃ dhārayati ayam ucyate balavyūho nāma samādhiḥ tatra katamaḥ samudgato nāma samādhiḥ yatra samādhau sthitvā samādhayaḥ samudāgacchanti ayam ucyate samudgato nāma samādhiḥ tatra katamaḥ niruktinirdeśapraveśo nāma samādhiḥ yatra samādhau sthitvā sarvasamādhīnāṃ niruktinirdeśaṃ praviśati ayam ucyate niruktinirdeśapraveśo nāma samādhiḥ tatra katamaḥ adhivacanasaṃpraveśo nāma samādhiḥ yatra samādhau sthitvā sarvasamādhīnāṃ adhivacananāmadheyāni praviśati ayam ucyate adhivacanasaṃpraveśo nāma samādhiḥ tatra katamaḥ digvilokito nāma samādhiḥ yatra samādhau sthitvā sarvasamādhīnāṃ diśo vyavalokyante ayam ucyate digvilokito nāma samādhiḥ tatra katamaḥ ādhāraṇamudro nāma samādhiḥ yatra samādhau sthitvā sarvasamādhīnāṃ mudrā ādhārayati ayam ucyate ādhāraṇamudro nāma samādhiḥ tatra katamaḥ asampramuṣito nāma samādhiḥ yatra samādhau sthitvā sarvasamādhayo na pramuṣyante ayam ucyate asampramuṣito nāma samādhiḥ tatra katamaḥ sarvadharmasamavasaraṇasāgaramudro nāma samādhiḥ yatra samādhau sthitvā tasya sarvasamādhayaḥ saṃgrahaṃ samavasaraṇatām udgacchanti ayam ucyate sarvadharmasamavasaraṇasāgaramudro nāma samādhiḥ tatra katamaḥ ākāśasphāraṇo nāma samādhiḥ yatra samādhau sthitvā sarvasamādhīnām ākāśaspharaṇatayā spharati ayam ucyate ākāśasphāraṇo nāma samādhiḥ tatra katamaḥ tejovatī nāma samādhiḥ yatra samādhau sthitvā sarvasamādhīnāṃ tejasā ca dhiyā ca jvalayati tenocyate tejovatī nāma samādhiḥ tatra katamaḥ apramāṇāvabhāso nāma samādhiḥ yatra samādhau sthitvā apramāṇam avabhāsate tenocyate apramāṇāvabhāso nāma samādhiḥ tatra katamaḥ asaṅgānāvaraṇo nāma samādhiḥ yatra samādhau sthitvā sarvasaṅgarahitatām upādāya nirāvaraṇo 'vabhāsate tenocyate asaṅgānāvaraṇo nāma samādhiḥ tatra katamaḥ sarvadharmapravṛttisamucchedo nāma samādhiḥ yatra samādhau sthitvā sarvadharmapravṛttiṃ samucchinatti (PSP1: 200) tenocyate sarvadharmapravṛttisamucchedo nāma samādhiḥ tatra katamaḥ raṇajaho nāma samādhiḥ yatra samādhau sthitvā sarvasamādhīnāṃ nimittāny api jahāti prāg evānyāni nimittāni kleśānāṃ tenocyate raṇajaho nāma samādhiḥ tatra katamaḥ vairocano nāma samādhiḥ yatra samādhau sthitvā sarvasamādhīn avabhāsayati tapati virocate tenocyate vairocano nāma samādhiḥ tatra katamaḥ animiṣo nāma samādhiḥ yatra samādhau sthitvā na kaścid dharmam eṣati tenocyate 'nimiṣo nāma samādhiḥ tatra katamaḥ aniketasthito nāma samādhiḥ yatra samādhau sthitvā sarvasamādhiṣu na kañcid dharmam aniketaṃ samanupaśyati tenocyate 'niketasthito nāma samādhiḥ tatra katamaḥ niścitto nāma samādhiḥ yatra samādhau sthitvā nihīnāṃś cittacaitasikān dharmān na pravartayati tenocyate niścitto nāma samādhiḥ tatra katamaḥ vimalapradīpo nāma samādhiḥ yatra samādhau sthitvā sarvasamādhīnāṃ pradīpaṃ dhārayati tenocyate vimalapradīpo nāma samādhiḥ tatra katamaḥ anantaprabho nāma samādhiḥ yatra samādhau sthitvā anantāṃ prabhāṃ karoti tenocyate 'nantaprabho nāma samādhiḥ tatra katamaḥ prabhākaro nāma samādhiḥ yatra samādhau sthitvā sarvasamādhīnāṃ prabhāṃ karoti tenocyate prabhākaro nāma samādhiḥ tatra katamaḥ samantāvabhāso nāma samādhiḥ yasya samādheḥ saha pratilambhena samādhimukhāny avabhāsante tenocyate samantāvabhāso nāma samādhiḥ tatra katamaḥ śuddhasāro nāma samādhiḥ yatra samādhau sthitvā sarvasamādhīnāṃ śuddhasamatām anuprāpnoti tenocyate śuddhasāro nāma samādhiḥ tatra katamaḥ vimalaprabho nāma samādhiḥ yatra samādhau sthitvā sarvasamādhīnāṃ balam ākarṣayati sarvasamādhīn prabhāvayati tenocyate vimalaprabho nāma samādhiḥ tatra katamaḥ ratikaro nāma samādhiḥ yatra samādhau sthitvā sarvasamādhīnāṃ ratim anubhavati tenocyate ratikaro nāma samādhiḥ tatra katamaḥ vidyutpradīpo nāma samādhiḥ yatra samādhau sthitvā sarvasamādhīnāṃ pradīpaṃ karoti tenocyate vidyutpradīpo nāma samādhiḥ tatra katamaḥ akṣayo nāma samādhiḥ yatra samādhau sthitvā samādhīnāṃ naivākṣayaṃ na kṣayaṃ samanupaśyati tenocyate 'kṣayo nāma samādhiḥ tatra katamaḥ vajramaṇḍalo nāma samādhiḥ yatra samādhau sthitvā sarvasamādhimaṇḍalāni dhārayati tenocyate vajramaṇḍalo nāma samādhiḥ tatra katamaḥ akṣayāpagato nāma samādhiḥ yatra samādhau sthitvā sarvasamādhīnāṃ kṣayaṃ samanupaśyati tathā ca paśyati yathā aṇum api dharmaṃ na samanupaśyati tenocyate akṣayāpagato nāma samādhiḥ tatra katamaḥ aniñjyo nāma samādhiḥ yatra samādhau sthitvā sarvasamādhīn neñjayati na manyate na spandate na prapañcayati tenocyate 'niñjyo nāma samādhiḥ tatra katamaḥ vivṛto nāma samādhiḥ yatra samādhau sthitvā sarvasamādhīn vivṛtān samanupaśyati tenocyate vivṛto nāma samādhiḥ tatra katamaḥ sūryapradīpo nāma samādhiḥ yatra samādhau sthitvā sarvasamādhīnāṃ raśmimukham avabhāsayati tenocyate sūryapradīpo nāma samādhiḥ tatra katamaḥ candravimalo nāma samādhiḥ yatra samādhau sthitvā sarvasamādhīnām andhakāraṃ vidhamayati tenocyate candravimalo nāma samādhiḥ tatra katamaḥ śuddhaprabhāso nāma samādhiḥ yatra samādhau sthitvā sarvasamādhīnāṃ catasraḥ pratisaṃvidaḥ pratilabhate tenocyate śuddhaprabhāso nāma samādhiḥ tatra katamaḥ ālākakaro nāma samādhiḥ (PSP1: 201) yatra samādhau sthitvā samādhimukhānām ālokaṃ karoti tenocyate ālākakaro nāma samādhiḥ tatra katamaḥ kārākāro nāma samādhiḥ yatra samādhau sthitvā sarvasamādhīnāṃ kāraṇatāṅkriyāṅkaroti tenocyate kārākāro nāma samādhiḥ tatra katamaḥ jñānaketur nāma samādhiḥ yatra samādhau sthitvā samādhīnāṃ jñānaketuṃ samanupaśyati tenocyate jñānaketur nāma samādhiḥ tatra katamaḥ vajropamo nāma samādhiḥ yatra samādhau sthitvā sarvadharmān nirvidhyate samādhim api na samanupaśyati tenocyate vajropamo nāma samādhiḥ tatra katamaḥ cittasthitir nāma samādhiḥ yatra samādhau sthitvā cittaṃ na varṇayati na vivartate na pratibhāsate na vidhātam āpatsyate na cāsyaivaṃ bhavati cittam iti tenocyate cittasthitir nāma samādhiḥ tatra katamaḥ samantāloko nāma samādhiḥ yatra samādhau sthitvā sarvasamādhīnāṃ samantālokaṃ samanupaśyati tenocyate samantāloko nāma samādhiḥ tatra katamaḥ supratiṣṭhito nāma samādhiḥ yatra samādhau sthitvā sarvasamādhiṣu pratiṣṭhito bhavati tenocyate supratiṣṭhito nāma samādhiḥ tatra katamaḥ ratnakoṭir nāma samādhiḥ yatra samādhau sthitvā sarvasamādhayaḥ samantād ratnakoṭir iva sandṛśyante tenocyate ratnakoṭir nāma samādhiḥ tatra katamaḥ varadharmamudro nāma samādhiḥ yatra samādhau sthitvā sarvasamādhayo mudritā bhavanti ādimudrāmudritām upādāya tenocyate varadharmamudro nāma samādhiḥ tatra katamaḥ sarvadharmasamatā nāma samādhiḥ yatra samādhau sthitvā na kañcid dharmaṃ samatānirmuktaṃ samanupaśyati tenocyate sarvadharmasamatā nāma samādhiḥ tatra katamaḥ ratijaho nāma samādhiḥ yatra samādhau sthitvā sarvasamādhiratiḥ sarvadharmaratir jahāti tenocyate ratijaho nāma samādhiḥ tatra katamaḥ sarvadharmodgatapūrṇo nāma samādhiḥ yatra samādhau sthitvā sarvadharmaiś codgacchati sarvadharmaiś cāpūryate tenocyate sarvadharmodgatapūrṇo nāma samādhiḥ tatra katamaḥ vikiraṇo nāma samādhiḥ yatra samādhau sthitvā sarvasamādhibhiḥ sarvadharmān vikirati vidhamayati tenocyate vikiraṇo nāma samādhiḥ tatra katamaḥ sarvadharmapadaprabhedo nāma samādhiḥ yatra samādhau sthitvā sarvasamādhīnāṃ ca sarvadharmāṇāṃ ca padāni prabhinatti tenocyate sarvadharmapadaprabhedo nāma samādhiḥ tatra katamaḥ samākṣaro nāma samādhiḥ yatra samādhau sthitvā sarvasamādhīnāṃ samākṣaratām pratilabhate tenocyate samākṣaro nāma samādhiḥ tatra katamaḥ akṣarāpagato nāma samādhiḥ yatra samādhau sthitvā sarvasamādhīnām ekākṣaram api nopalabhate tenocyate akṣarāpagato nāma samādhiḥ tatra katamaḥ ālambanacchedo nāma samādhiḥ yatra samādhau sthitvā sarvasamādhīnām ālambanaṃ cchidyate tenocyate ālambanacchedo nāma samādhiḥ tatra katamaḥ avikāro nāma samādhiḥ yatra samādhau sthitvā sarvadharmāṇāṃ vikāraṃ nopalabhate tenocyate 'vikāro nāma samādhiḥ tatra katamaḥ aprakāro nāma samādhiḥ yatra samādhau sthitvā sarvadharmāṇāṃ prakāram api nopalabhate tenocyate 'prakāro nāma samādhiḥ tatra katamaḥ nāmanimittāpraveśo nāma samādhiḥ yatra samādhau sthitvā sarvasamādhīnāṃ nāmanimittāni nopalabhate tenocyate nāmanimittāpraveśo nāma samādhiḥ tatra katamaḥ aniketacārī nāma samādhiḥ yatra samādhau sthitvā sarvasamādhīnāṃ niketaṃ nopalabhate tenocyate 'niketacārī nāma samādhiḥ tatra katamaḥ timirāpagato nāma samādhiḥ yatra samādhau sthitvā sarvasamādhitimiaṃ viśodhayati tenocyate timirāpagato nāma samādhiḥ tatra katamaḥ cāritravato nāma samādhiḥ yatra samādhau sthitvā sarvasamādhīnāṃ cāritraṃ samanupaśyati tenocyate cāritravato nāma samādhiḥ tatra katamaḥ acalo nāma samādhiḥ yatra samādhau sthitvā sattvānāṃ calitaṃ na samanupaśyati (PSP1: 202) tenocyate 'calo nāma samādhiḥ katamo viṣayatīrṇo nāma samādhiḥ yatra samādhau sthitvā sarvasamādhīnāṃ viṣayam atikrāmati tenocyate viṣayatīrṇo nāma samādhiḥ tatra katamaḥ sarvaguṇasañcayopagato nāma samādhiḥ yatra samādhau sthitvā sarvaguṇānāṃ sarvasamādhīnāñ ca sañcayatām anuprāpnoti tenocyate sarvaguṇasañcayopagato nāma samādhiḥ tatra katamaḥ cittasthitiniścito nāma samādhiḥ yatra samādhau sthitvā sarvasamādhīnāṃ cittaṃ na pravartate tenocyate cittasthitiniścito nāma samādhiḥ tatra katamaḥ śubhapuṣpitaśuddhir nāma samādhiḥ yatra samādhau sthitvā sarvasamādhiṣu śubhapuṣpitaśuddhiṃ pratilabhate tenocyate śubhapuṣpitaśuddhir nāma samādhiḥ tatra katamaḥ bodhyaṅgvān nāma samādhiḥ yatra samādhau sthitvā saptabodhyaṅgāni pratilabhate tenocyate bodhyaṅgvān nāma samādhiḥ tatra katamaḥ anantapratibhāso nāma samādhiḥ yatra samādhau sthitvā antadvayaṃ nopalabhate tenocyate anantapratibhāso nāma samādhiḥ tatra katamaḥ asamasamo nāma samādhiḥ yatra samādhau sthitvā sarvasamādhīnāṃ samasamatāṃ na pratilabhate tenocyate 'samasamo nāma samādhiḥ tatra katamaḥ sarvadharmātikramaṇo nāma samādhiḥ yatra samādhau sthitvā sarvatraṃdhātukaṃ samatikrāmati tenocyate sarvadharmātikramaṇo nāma samādhiḥ tatra katamaḥ paricchedakaro nāma samādhiḥ yatra samādhau sthitvā sarvasamādhīnāṃ sarvadharmāṇāṃ ca paricchedaṃ kariṣyati tenocyate paricchedakaro nāma samādhiḥ tatra katamaḥ vimativikiraṇo nāma samādhiḥ yatra samādhau sthitvā sarvasamādhivimativikiraṇam anuprāpnoti tenocyate vimativikiraṇo nāma samādhiḥ tatra katamaḥ niradhiṣṭhāno nāma samādhiḥ yatra samādhau sthitvā sarvadharmāṇāṃ sthānaṃ samanupaśyati tenocyate niradhiṣṭhāno nāma samādhiḥ tatra katamaḥ ekavyūho nāma samādhiḥ yatra samādhau sthitvā na kasyacid dharmasya dvayatāṃ samanupaśyati tenocyate ekavyūho nāma samādhiḥ tatra katamaḥ ākārābhinirhāro nāma samādhiḥ yatra samādhau sthitvā sarvasamādhīnāṃ sarvadharmāṇāṃ cākārābhinirhāraṃ samanupaśyati tenocyate ākārābhinirhāro nāma samādhiḥ tatra katamaḥ ekākāravyūho nāma samādhiḥ yatra samādhau sthitvā sarvasamādhīnām ekākāratāṃ samanupaśyati tenocyata ekākāravyūho nāma samādhiḥ tatra katamaḥ ākārānavakāro nāma samādhiḥ yatra samādhau sthitvā sarvadharmāṇām advayatāṃ samanupaśyati tenocyata ākārānavakāro nāma samādhiḥ tatra katamaḥ nirvedhikasarvabhāvatalādhikāro nāma samādhiḥ yatra samādhau sthitvā sarvasamādhīnāṃ nirvedhikaṃ jñānam anuprāpnoti yasyānuprāptito na kañcin na pratividhyate tenocyate nirvedhikasarvabhāvatalādhikāro nāma samādhiḥ tatra katamaḥ saṃketarutapraveśo nāma samādhiḥ yatra samādhau sthitvā sarvasamādhīnāṃ saṃketarutāni praviśati tenocyate saṃketarutapraveśo nāma samādhiḥ tatra katamaḥ gīrghoṣo 'kṣaravimukto nāma samādhiḥ yatra samādhau sthitvā sarvasamādhīn akṣaravimuktān samanupaśyati tenocyate gīrghoṣo nāma samādhiḥ tatra katamaḥ jvalanolkā nāma samādhiḥ yatra samādhau sthitvā sarvasamādhīṃs tejasā ca bhāsayati tapati virocate tenocyate jvalanolkā nāma samādhiḥ tatra katamaḥ lakṣaṇapariśodhano nāma samādhiḥ yatra samādhau sthitvā sarvalakṣaṇāni pariśodhayati tenocyate lakṣaṇapariśodhano nāma samādhiḥ tatra katamaḥ anabhilakṣito nāma samādhiḥ yatra samādhau sthitvā sarvasamādhīn abhilakṣayati tenocyate 'nabhilakṣito nāma samādhiḥ tatra katamaḥ sarvākāravaropeto nāma samādhiḥ yatra samādhau sthitvā sarvākāravaropeto bhavati tenocyate sarvākāravaropeto nāma samādhiḥ tatra katamaḥ sarvasukhaduḥkhanirabhinandī nāma samādhiḥ yatra samādhau sthitvā sarvasamādhiṣu sukhaduḥkhāni na samanupaśyati tenocyate sarvasukhaduḥkhanirabhinandī nāma samādhiḥ tatra katamaḥ (PSP1: 203) akṣayākāro nāma samādhiḥ yatra samādhau sthitvā sarvasamādhīnāṃ kṣayaṃ na samanupaśyati tenocyate 'kṣayākāro nāma samādhiḥ tatra katamaḥ dhāraṇīpratipattir nāma samādhiḥ yatra samādhau sthitvā sarvasamādhīn ādhārayati tenocyate dhāraṇīpratipattir nāma samādhiḥ tatra katamaḥ sarvasamyaktvamithyātvasaṃgraho nāma samādhiḥ yatra samādhau sthitvā samādhīnāṃ samyaktvamithyātvāni na samanupaśyati tenocyate sarvasamyaktvamithyātvasaṃgraho nāma samādhiḥ tatra katamaḥ sarvarodhanirodhapraśamano nāma samādhiḥ yatra samādhau sthitvā sarvasamādhīnāṃ rodhanirodhān na samanupaśyati tenocyate sarvarodhanirodhapraśamano nāma samādhiḥ tatra katamaḥ anusārapratisāro nāma samādhiḥ yatra samādhau sthitvā sarvasamādhīnām anusārapratisārān na samanupaśyati tenocyate 'nusārapratisāro nāma samādhiḥ tatra katamaḥ vimalaprabho nāma samādhiḥ yatra samādhau sthitvā sarvasamādhīnāṃ prabhāmaṇḍalaṃ nopalabhyate tenocyate vimalaprabho nāma samādhiḥ tatra katamaḥ sāravatī nāma samādhiḥ yatra samādhau sthitvā sarvasamādhīnām asāratāṃ nopalabhyate tenocyate sāravatī nāma samādhiḥ tatra katamaḥ paripūrṇacandravimalo nāma samādhiḥ yatra samādhau sthitvā tasya sarvasamādhayaḥ paripūrṇā bhavanti tad yathāpi nāma candraḥ pūrṇamāsyāṃ tenocyate paripūrṇacandravimalo nāma samādhiḥ tatra katamaḥ mahāvyūho nāma samādhiḥ yatra samādhau sthitvā tasya sarvasamādhayo mahāvyūhena samanvāgatā bhavanti tenocyate mahāvyūho nāma samādhiḥ tatra katamaḥ sarvākāraprabhākaro nāma samādhiḥ yatra samādhau sthitvā sarvasamādhīnāṃ sarvadharmāṇāṃ ca prabhāṃ karoti tenocyate sarvākāraprabhākaro nāma samādhiḥ tatra katamaḥ samādhisamatā nāma samādhiḥ yatra samādhau sthitvā sarvasamādhīnāṃ na vikṣepaṃ naikāgratāṃ ca samanupaśyati tenocyate samādhisamatā nāma samādhiḥ tatra katamaḥ araṇasamavasaraṇo nāma samādhiḥ yatra samādhau sthitvā sarvasamādhīnām araṇasaraṇasarvasamavasaraṇatām anuprāpnoti tenocyate 'raṇasamavasaraṇo nāma samādhiḥ tatra katamaḥ anilāniketo nāma samādhiḥ yatra samādhau sthitvā sarvasamādhīnām ālayaṃ na samanupaśyati tenocyate 'nilāniketo nāma samādhiḥ tatra katamaḥ tathatāsthitaniścito nāma samādhiḥ yatra samādhau sthitvā sarvasamādhīnāṃ tathatāṃ na vyativartate tenocyate tathatāsthitaniścito nāma samādhiḥ tatra katamaḥ kāyakalisaṃpramathano nāma samādhiḥ yatra samādhau sthitvā sarvasamādhikāyaṃ nopalabhate tenocyate kāyakalisaṃpramathano nāma samādhiḥ tatra katamaḥ vākkalividhvaṃsano nāma samādhiḥ yatra samādhau sthitvā sarvasamādhīnāṃ vākkarmaṇopalabhate tenocyate vākkalividhvaṃsano nāma samādhiḥ tatra katamaḥ gaganakalpo nāma samādhiḥ yatra samādhau sthitvā gaganavadavabhāsate tenocyate gaganakalpo nāma samādhiḥ tatra katamaḥ ākāśāsaṅgavimuktinirupalepo nāma samādhiḥ yatra samādhau sthitvā sarvadharmāṇām ākāśāsaṅgavimuktinirupalepanām anuprāpnoti tenocyate ākāśāsaṅgavimuktinirupalepo nāma samādhiḥ idaṃ subhūte bodhisattvasya mahāsattvasya prajñāpāramitāyāñ carato mahāyānam iti puṇyasambhāraḥ punar aparaṃ subhūte bodhisattvasya mahāsattvasya mahāyānam yad uta catvāri smṛtyupasthānāni katamāni catvāri kāyasmṛtyupasthānānaṃ vedanāsmṛtyupasthānānaṃ cittasmṛtyupasthānānaṃ dharmasmṛtyupasthānānaṃ (PSP1: 204) tatra katamat kāyasmṛtyupasthānānaṃ evaṃ yāvat katamad dharmasmṛtyupasthānānaṃ iha subhūte bodhisattvo mahāsattvo 'dhyātmakāye kāyānupāśyī viharati na ca kāyasahagatān vitarkān vitarkayati tac cānupalambhayogena bahirdhākāye kāyānupaśyī viharati na ca kāyasahagatān vitarkān vitarkayati tac cānupalambhayogena adhyātmabahirdhākāye kāyānupaśyī viharati na ca kāyasahagatān vitarkān vitarkayati tac cānupalambhayogena ātāpī saṃprajānan smṛtimān vinīyaloke 'bhidhyādaumanasye evaṃ adhyātmaṃ vedanāsu citte adhyātmaṃ dharmeṣu dharmānupaśyī viharati na ca dharmasahagatān vitarkān vitarkayati tac cānupalambhayogena ātāpī saṃprajānan smṛtimān vinīyaloke 'bhidhyādaurmanasye kathañ ca subhūte bodhisattvo mahāsattvo 'dhyātmaṃ kāye kāyānupaśyī viharati iha subhūte bodhisattvo mahāsattvaś caraṃś carāmīti prajānāti sthitaḥ sthito 'smīti prajānāti niṣaṇṇo niṣaṇṇo 'smīti prajānāti śayānaḥ śayito 'smīti prajānāti yathā yathāsya kāyaḥ sthito bhavati praṇītam apraṇītaṃ vā tathā tathainaṃ prajānāti evaṃ hi subhūte bodhisattvo mahāsattvo 'dhyātmaṃ kāye kāyānupaśyī viharati ātāpī saṃprajānan smṛtimān vinīyaloke 'bhidhyādaurmanasye punar aparaṃ subhūte bodhisattvo mahāsattvo 'dhyātmaṃ kāye kāyānupaśyī viharati abhikrāman vā pratikrāman vā saṃprajānacārī bhavati ālokite vilokite samiñjite prasārite saṃghātīpaṭapātracīvaradhāraṇe aśite pīte khādite śayite nidrāklamaprativinodane āgate gate sthite niṣaṇṇe supte jāgarite bhāṣite tuṣṇīmbhāve pratisaṃlayane evaṃ saṃprajānacārī bhavati evaṃ hi subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran adhyātmaṃ kāye kāyānupaśyī viharati ātāpī saṃprajānan smṛtimān vinīyaloke 'bhidhyādaurmanasye tac cānulambhayogena punar aparaṃ subhūte bodhisattvo mahāsattvaḥ smṛta āśvasan smṛta āśvasāmīti yathābhūtaṃ prajānāti smṛtaḥ praśvasan smṛtaḥ praśvasāmīti yathābhūtaṃ prajānāti dīrghaṃ vā āśvasan dīrghaṃ vā āśvasāmīti yathābhūtaṃ prajānāti dīrghaṃ vā praśvasan dīrghaṃ vā praśvasāmīti yathābhūtaṃ prajānāti hrasvaṃ vā āśvasan hrasvaṃ vā (PSP1: 205) āśvasāmīti yathābhūtaṃ prajānāti hrasvaṃ vā praśvasan hrasvaṃ vā praśvasāmīti yathābhūtaṃ prajānāti tad yathāpi nāma subhūte cakraṃ bhrāmayet kumbhakāraḥ kumbhakārāntevāsī vā dīrgham āvidhyan dīrgham āvidhyāmīti yathābhūtaṃ prajānāti hrasvam āvidhyaṃ hrasvam āvidhyāmīti yathābhūtaṃ prajānāti evam eva subhūte bodhisattvo mahāsattvaḥ smṛta āśvasan smṛta āśvasāmīti yathābhūtaṃ prajānāti smṛtaḥ praśvasan smṛtaḥ praśvasāmīti yathābhūtaṃ prajānāti dīrghaṃ vā āśvasan dīrghaṃ vā āśvasāmīti yathābhūtaṃ prajānāti dīrghaṃ vā praśvasan dīrghaṃ vā praśvasāmīti yathābhūtaṃ prajānāti hrasvaṃ vā āśvasan hrasvaṃ vā āśvasāmīti yathābhūtaṃ prajānāti hrasvaṃ vā praśvasan hrasvaṃ vā praśvasāmīti yathābhūtaṃ prajānāti evaṃ hi subhūte bodhisattvo mahāsattvaḥ kāye kāyānupaśyī viharati ātāpī saṃprajānan smṛtimān vinīyaloke 'bhidhyādaurmanasye tac cānulambhayogena punar aparaṃ subhūte bodhisattvo mahāsattvaḥ imam eva kāyaṃ dhātuśo yathābhūtaṃ pratyavekṣate asty asmin kāye pṛthivīdhātur abdhātus tejodhātur vāyudhātuḥ tad yathāpi nāma subhūte goghātako vā goghātakāntevāsī vā tīkṣṇena śastreṇa gāṃ hanyāt gāṃ hatvā catvāri phalāni kuryāt catvāri phalakāni kṛtvā pratyavekṣeta sthito vā niṣaṇṇaḥ evam eva subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāñ carann imam eva kāyaṃ dhātuśo yathābhūtaṃ pratyavekṣate asty asmin kāye pṛthivīdhātur abdhātus tejodhātur vāyudhātuḥ evaṃ hi subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann adhyātmaṃ kāye kāyānupaśyī viharati ātāpī saṃprajānan smṛtimān vinīyaloke 'bhidhyādaurmanasye tac cānupalambhayogena punar aparaṃ subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imam eva kāyamūrdhvapādatalād adhaḥ keśamastakān nakharomatvakparyantaṃ pūrṇaṃ nānāprakārasyāśucer yathābhūtaṃ pratyavekṣate santy asmin kāye keśaromāṇi nakhā dantās tvak carma māṃsas jāyavaḥ śoṇitam asthimajjāhṛdayaṃ vṛkkāyakṛtklomaplīhā āmamantrāṇi antraguṇā udaraṃ purīṣaṃ mūtram aśrusvedo medaḥ kheṭaḥ siṃhānakaṃ pūyaṃ lohitaṃ pittaṃ śleṣmā vasā malo mastakaluṅgam akṣigūthakaṃ karṇagūthakam ity asmin kāye yathābhūtaṃ pratyavekṣate tad yathāpi nāma subhūte karmakārasya mutoḍiḥ pūrṇo nānādhānyānāṃ śālīnāṃ vrīhīnāṃ tilānāṃ taṇḍulānāṃ mudgānāṃ māṣāṇāṃ yavānāṃ godhūmānāṃ masūrāṇāṃ sarṣapāṇām apy anyaś cakṣuṣmān puruṣo mukto (PSP1: 206) pratyavekṣamāṇaḥ evaṃ jānīyād ayaṃ śāliḥ, ayaṃ vrīhī, amī tilāḥ, amī taṇḍulāḥ, amī mudgāḥ, amī māṣāḥ, amī yavāḥ, amī godhūmāḥ, amī samūrāḥ, amī sarṣapā iti evam eva subhūte bodhisattvo mahāsattva imam eva kāyamūrdhvaṃ pādatalād adhaḥ keśamastakāt nakharomatvakparyantaṃ pūrṇaṃ nānāprakārasyāśucer yathābhūtaṃ pratyavekṣate santy asmin kāye keśaromāṇi nakhā dantās tvak carma māṃsas jāyavaḥ śoṇitam asthimajjāhṛdayaṃ vṛkkāyakṛtklomaplīhā āmamantrāṇi antraguṇā udaraṃ purīṣaṃ mūtram aśrusvedo medaḥ kheṭaḥ siṃhānakaṃ pūyaṃ lohitaṃ pittaṃ śleṣmā vasā malo mastakaluṅgam akṣigūthakaṃ karṇagūthakaṃ evaṃ hi subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāñ caran adhyātmaṃ kāye kāyānupaśyī viharati ātāpī saṃprajānan smṛtimān vinīyaloke 'bhidhyādaurmanasye punar aparaṃ subhūte bodhisattvo mahāsattvo yadā śmaśānagataḥ paśyati nānārūpāṇi śmaśāne 'paviddhāni śivapathikāyām ujjhitāni ekāhamṛtāni vā dvyahamṛtāni tryahamṛtāni vā caturahamṛtāni vā pañcāhamṛtāni vā ādhmātakāni vinīlakāni vā vipūyakāni vā vikhāditakāni vā vijñaptakāni vā sa imam eva kāyaṃ tatropasaṃharati ayam api kāya evaṃ dharmā evaṃ svabhāva etāṃ dharmatām avyativṛttaḥ evaṃ hi subhūte bodhisattvo mahāsattvo bahirdhākāye kāyānupaśyī viharati ātāpī saṃprajānan smṛtimān vinīyaloke 'bhidhyādaurmanasye punar aparaṃ subhūte bodhisattvo mahāsattvo yadā mṛtaśarīrāṇi paśyati śmaśāna utsṛṣṭāni ṣaḍātramṛtāni vā saptarātramṛtāni vā tāni kākair vā khādyamānāni kurarair vā gṛdhrair vā śṛgālair vā vṛkair vā śvabhir vā tadanyair vā nānāvidhaiḥ prāṇakajātaiḥ khādyamānāni sa imam eva kāyaṃ tatropasaṃharati ayam api kāya evaṃ dharmā evaṃ svabhāva etāṃ dharmatām avyativṛttaḥ evaṃ hi subhūte bodhisattvo mahāsattvo bahirdhākāye kāyānupaśyī viharati ātāpī saṃprajānan smṛtimān vinīyaloke 'bhidhyādaurmanasye punar aparaṃ subhūte bodhisattvo mahāsattvo yāni tāni paśyati mṛtaśarīrāṇi śmaśāna ujjhitāni khāditakāni aśucīni vipūtīni durgandhīni sa imam eva kāyaṃ tatropasaṃharati ayam api kāya evaṃ dharmā evaṃ svabhāva etāṃ dharmatām avyativṛttaḥ evaṃ hi subhūte bodhisattvo mahāsattvo bahirdhākāye kāyānupaśyī viharati ātāpī saṃprajānan smṛtimān vinīyaloke 'bhidhyādaurmanasye punar aparaṃ subhūte bodhisattvo mahāsattvo yadā paśyati śivapathikāyām asthisaṃkulāṃ māṃsaśoṇitamrakṣitāṃ snāyuvinibaddhāntāṃ dṛṣṭvā sa imam eva kāyaṃ tatropasaṃharati ayam api kāya evaṃ dharmā evaṃ svabhāva etāṃ dharmatām avyativṛttaḥ evaṃ hi subhūte bodhisattvo mahāsattvo bahirdhākāye kāyānupaśyī viharati ātāpī saṃprajānan smṛtimān vinīyaloke 'bhidhyādaurmanasye punar aparaṃ subhūte bodhisattvo mahāsattvo yāni tāni paśyati mṛtaśarīrāṇi śivapathikāyām asthisaṃkalām apagatamāṃsaśoṇitasnāyuvandhanāntāṃ (PSP1: 207) dṛṣṭvā imam eva kāyaṃ tatropasaṃharati ayam api kāya evaṃ dharmā evaṃ svabhāva etāṃ dharmatām avyativṛttaḥ evaṃ hi subhūte bodhisattvo mahāsattvo bahirdhākāye kāyānupaśyī viharati ātāpī saṃprajānan smṛtimān vinīyaloke 'bhidhyādaurmanasye punar aparaṃ subhūte bodhisattvo mahāsattvo yadā paśyati śivapathikāyām asthisaṃkalāṃ vigrahavandhanaviprayuktāṃ visaṃyuktāṃ yathāsaṃkhyāḥ pṛthivyāṃ vikṣiptāḥ sa imam eva kāyaṃ tatropasaṃharati ayam api kāya evaṃ dharmā evaṃ svabhāva etāṃ dharmatām avyativṛttaḥ evaṃ hi subhūte bodhisattvo mahāsattvo bahirdhākāye kāyānupaśyī viharati ātāpī saṃprajānan smṛtimān vinīyaloke 'bhidhyādaurmanasye punar aparaṃ subhūte bodhisattvo mahāsattvo yadā paśyati śivapathikāyām astḥīni digvidiśo vikṣiptāni yad utānyena pādāsthīni anyena jaṃghāsthīni anyena urvasthīni anyena śroṇīkaṭāhāsthīni anyena pṛṣṭhavaṃśāsthīni anyena pārśvakāsthīni anyena grīvāsthīni anyena vāhvasthīni anyena śiraḥkapālāsthīni sa imam eva kāyaṃ tatropasaṃharati ayam api kāya evaṃ dharmā evaṃ svabhāva etāṃ dharmatām avyativṛttaḥ evaṃ hi subhūte bodhisattvo mahāsattvo bahirdhākāye kāyānupaśyī viharati ātāpī saṃprajānan smṛtimān vinīyaloke 'bhidhyādaurmanasye punar aparaṃ subhūte bodhisattvo mahāsattvo yadā paśyati śivapathikāyām asthīni anekavārṣikāṇi anekavarṣaśatāni vātātapaparītāni śvetāni śaṅkhasannibhāni sa imam eva kāyaṃ tatropasaṃharati ayam api kāya evaṃ dharmā evaṃ svabhāva etāṃ dharmatām avyativṛttaḥ evaṃ hi subhūte bodhisattvo mahāsattvo bahirdhākāye kāyānupaśyī viharati ātāpī saṃprajānan smṛtimān vinīyaloke 'bhidhyādaurmanasye punar aparaṃ subhūte bodhisattvo mahāsattvo yadā paśyati śivapathikāyām asthīni tirovārṣikāṇi nīlāni kapotavarṇāni pūtīni cūrṇakajātāni pṛthivyāṃ pāṃśunā samasamībhūtāni sa imam eva kāyaṃ tatropasaṃharati ayam api kāya evaṃ dharmā evaṃ svabhāva etāṃ dharmatām avyativṛttaḥ evaṃ hi subhūte bodhisattvo mahāsattvo bahirdhākāye kāyānupaśyī viharati ātāpī saṃprajānan smṛtimān vinīyaloke 'bhidhyādaurmanasye evaṃ vedanāyāṃ citte dharme dharmānupaśyī viharati ātāpī saṃprajānan smṛtimān vinīyaloke abhidhyādaurmanasye tac cānupalambhayogena idaṃ subhūte bodhisattvasya mahāsattvasya mahāyānam punar aparaṃ subhūte bodhisattvasya mahāsattvasya mahāyānam yad uta catvāri samyakprahāṇāni katamāni catvāri iha subhūte bodhisattvo mahāsattvo 'nutpannānāṃ pāpakānām akuśalānāṃ dharmāṇām anutpādāya chandaṃ janayati vyāyacchate vīryam ārabhate cittaṃ pratigṛhṇāti samyakpraṇidadhāti utpannānāṃ pāpakānām akuśalānāṃ dharmāṇāṃ prahāṇāya chandaṃ janayati vyāyacchate cittaṃ pratigṛhṇāti samyakpraṇidadhāti anutpannānāṃ kuśalānāṃ dharmāṇām utpādāya chandaṃ janayati vyāyacchate cittaṃ pratigṛhṇāti samyakpraṇidadhāti utpannānāṃ kuśalānāṃ dharmāṇāṃ syitaye bhūyo bhavāya asaṃpramoṣāya aparihāṇāya chandaṃ janayati vyāyacchate cittaṃ pratigṛhṇāti samyakpraṇidadhāti tac cānupalambhayogena idam api subhūte bodhisattvasya mahāsattvasya mahāyānam punar aparaṃ subhūte bodhisattvasya mahāsattvasya mahāyānam yad uta catvāra ṛddhipādāḥ katame catvāraḥ iha subhūte bodhisattvo mahāsattvaś chandasamādhiprahāṇaṃ saṃskārasamanvāgatam ṛddhipādaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasarge parigatam evaṃ vīryasamādhiś cittasamādhir mīmāṃsāsamādhiprahāṇasaṃskārasamanvāgatam ṛddhipādaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasarge (PSP1: 208) parigatam tac cānupalambhayogena idam api subhūte bodhisattvasya mahāsattvasya mahāyānam punar aparam subhūte bodhisattvasya mahāsattvasya mahāyānaṃ yad uta pañcendriyāṇi katamāni pañca śraddhendriyaṃ vīryendriyaṃ smṛtīndriyaṃ samādhīndriyaṃ prajñendriyam tac cānupalambhayogena idam api subhūte bodhisattvasya mahāsattvasya mahāyānam punar aparam subhūte bodhisattvasya mahāsattvasya mahāyānaṃ yad uta pañcabalāni katamāni pañca śraddhābalaṃ vīryabalaṃ smṛtibalaṃ samādhibalaṃ prajñābalam tac cānupalambhayogena idam api subhūte bodhisattvasya mahāsattvasya mahāyānam punar aparam subhūte bodhisattvasya mahāsattvasya mahāyānaṃ yad uta saptabodhyaṅgāni katamāni sapta smṛtisaṃbodhyaṅgaṃ dharmapravicayasaṃbodhyaṅgaṃ vīryasaṃbodhyaṅgaṃ prītisaṃbodhyaṅgaṃ prasrabdhisaṃbodhyaṅgaṃ samādhisaṃbodhyaṅgaṃ upekṣāsaṃbodhyaṅgaṃ tatra katamat smṛtisaṃbodhyaṅgaṃ yāvad upekṣāsaṃbodhyaṅgaṃ iha subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāñ caran smṛtisaṃbodhyaṅgaṃ yāvad upekṣāsaṃbodhyaṅgaṃ bhāvayati vivekaniśritaṃ virāganiśritaṃ nirodhaniśritaṃ vyavasargaparigatam tac cānupalambhayogena idam api subhūte bodhisattvasya mahāsattvasya mahāyānam punar aparam subhūte bodhisattvasya mahāsattvasya mahāyānaṃ yad uta āryāṣṭāṅgamārgaḥ katama āryāṣṭāṅgo mārgaḥ yad uta samyagdṛṣṭiḥ samyaksaṃkalpaḥ samyakkarmāntaḥ samyagājīvaḥ samyagvyāyāmaḥ samyaksmṛtiḥ samyaksamādhiḥ tac cānupalambhayogena idam api subhūte bodhisattvasya mahāsattvasya mahāyānam punar aparam subhūte bodhisattvasya mahāsattvasya mahāyānaṃ yad uta trayaḥ samādhayaḥ katame trayaḥ samādhayaḥ śūnyatānimittāpraṇihitaḥ tatra katamaḥ śūnyatāsamādhiḥ svalakṣaṇena śūnyān sarvadharmān pratyavekṣamāṇasya yā cittasya sthitiḥ śūnyatāvimokṣamukham ayam ucyate śūnyatāsamādhiḥ animittān sarvadharmān pratyavekṣamāṇasya yā cittasya sthitiḥ animittavimokṣamukham ayam ucyate animittasamādhiḥ apraṇihitān sarvadharmān pratyavekṣamāṇasya yā cittasya sthitiḥ apraṇihitavimokṣamukham ayam ucyate apraṇihitasamādhiḥ imāni trīṇi vimokṣamukhāni trayaḥ samādhayaḥ idam api subhūte bodhisattvasya mahāsattvasya mahāyānam eteṣu triṣu vimokṣamukheṣu śikṣitavyam punar aparam subhūte bodhisattvasya mahāsattvasya mahāyānaṃ yad uta duḥkhajñānaṃ samudayajñānaṃ nirodhajñānaṃ mārgajñānaṃ kṣayajñānam anutpādajñānaṃ dharmajñānaṃ anvayajñānaṃ saṃvṛttijñānaṃ parijayajñānaṃ (PSP1: 209) yathārutajñānaṃ tatra katamad duḥkhajñānaṃ yad duḥkhasyānutpādajñānam idaṃ duḥkhajñānaṃ tatra katamat samudayajñānaṃ yat samudayasya prahāṇajñānaṃ tatra katamad nirodhajñānaṃ yad duḥkhanirodhajñānaṃ tatra katamad mārgajñānaṃ yan nirodhasākṣātkaraṇajñānaṃ tatra katamat kṣayajñānaṃ yad rāgadoṣamohakṣayajñānaṃ tatra katamad anutpdajñānaṃ yad anutpāde anutpādajñānaṃ tatra katamad dharmajñānaṃ yat pañcānāṃ skandhānāṃ dharmopacchedajñānaṃ tatra katamad anvayajñānaṃ cakṣur anityaṃ śrotraṃ ghrāṇaṃ jihvā kāyo mano 'nityaṃ evaṃ yāvad vyastasamasteṣu skandhadhātvāyatanapratītyasamutpādeṣu ca jñānaṃ tatra katamat saṃvṛttijñānaṃ yat parasattvānāṃ parapudgalānāṃ cetasaiva cetaso jñānaṃ tatra katamat parijayajñānaṃ yat pratipatparijayajñānaṃ tatra katamad yathārutajñānaṃ yat tat tathāgatasya sarvākārajñatājñānaṃ tac cānupalambhayogena idam api subhūte bodhisattvasya mahāsattvasya mahāyānam punar aparam subhūte bodhisattvasya mahāsattvasya mahāyānaṃ yad idaṃ trīṇīndriyāni katamāni trīṇi anājñātam ājñāsyāmīndriyam ājñendriyam ājñātāvīndriyaṃ tatra katamat anājñātam ājñāsyāmīndriyaṃ yac chaikṣāṇāṃ pudgalānām anabhisamitānām anavabhāsaṃ yad avinayaṃ śraddhendriyaṃ vīryendriyaṃ smṛtīndriyaṃ samādhīndriyaṃ prajñendriyam idam ucyate anājñātam ājñāsyāmīndriyaṃ tatra katamad ājñendriyaṃ yac chaikṣāṇāṃ pudgalānām ājñātavatāṃ śraddhendriyaṃ vīryendriyaṃ smṛtīndriyaṃ samādhīndriyaṃ prajñendriyam idam ucyate ājñendriyaṃ tatra katamad ājñātāvīndriyaṃ yad utāśaikṣāṇāṃ pudgalānām arhatāṃ pratyekabuddhānāṃ bodhisattvānāṃ tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ śraddhendriyaṃ vīryendriyaṃ smṛtīndriyaṃ samādhīndriyaṃ prajñendriyam idam ucyate ājñātāvīndriyaṃ idam api subhūte bodhisattvasya mahāsattvasya mahāyānam anupalambhayogena punar aparam subhūte bodhisattvasya mahāsattvasya mahāyānaṃ yad uta savitarkaḥ savicāraḥ samādhir avitarko 'vicāramātraḥ samādhiḥ tatra katamaḥ savitrkaḥ savicāraḥ samādhiḥ iha subhūte bodhisattvo mahāsattvo viviktaṃ kāmair viviktaṃ pāpakair akuśalair dharmaiḥ savitarkasavicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānam upasampadya viharati ayam ucyate savitarkaḥ savicāraḥ samādhiḥ tatra (PSP1: 210) katamo 'vitarko 'vicāramātraḥ samādhiḥ yaḥ prathamasya dhyānasya dvitīyasya dhyānasyāntariko 'yam ucyate avitarko 'vicāramātraḥ samādhiḥ tatra katamo 'vitarko 'vicāraḥ samādhir yad dvitīyaṃ dhyānaṃ vistareṇa kartavyaṃ yāvan naiva saṃjñānāsaṃjñāyatanasamāpattir ayam ucyate 'vitarko 'vicāraḥ samādhiḥ idam api subhūte bodhisattvasya mahāsattvasya mahāyānam anupalambhayogena punar aparam subhūte bodhisattvasya mahāsattvasya mahāyānaṃ yad uta daśānusmṛtayaḥ katamā daśa yad uta buddhānusmṛtir dharmānusmṛtir aṃghānusmṛtiḥ śīlānusmṛtiḥ tyāgānusmṛtir devatānusmṛtir ūrdhvagānusmṛtir maraṇānusmṛtiḥ kāyānusmṛtir ānāpānānusmṛtiḥ idam api subhūte bodhisattvasya mahāsattvasya mahāyānam anupalambhayogena punar aparam subhūte bodhisattvasya mahāsattvasya mahāyānaṃ yad uta catvāri dhyānāni catvāry apramāṇāni catasra ārūpyasamāpattayo 'ṣṭau vimokṣā navānupūrvavihārasamāpattayaḥ idam api subhūte bodhisattvasya mahāsattvasya mahāyānam punar aparam subhūte bodhisattvasya mahāsattvasya mahāyānaṃ daśa tathāgatabalāni katamāni daśa yad uta iha bodhisattvo mahāsattvaḥ sthānañ ca sthānato 'sthānañ cāsthānato yathābhūtaṃ prajānāti atītānāgatapratyutpannānāṃ ca karmaṇāṃ karmasamādānānāṃ ca sthānato hetuto vipākañ ca yathābhūtaṃ prajānāti nānādhātukaṃ yathābhūtaṃ prajānāti parasattvānāṃ parapudgalānāṃ nānādhimuktikatāṃ yathābhūtaṃ prajānāti parasattvānāṃ parapudgalānām indriyaparāparajñānatāṃ yathābhūtaṃ prajānāti sarvatragāminīṃ pratipadaṃ yathābhūtaṃ prajānāti parasattvānāṃ parapudgalānāṃ dhyānavimokṣasamādhisamāpattisaṃkleśavyavadānavyutthānaṃ yathābhūtaṃ prajānāti so 'nekavidhaṃ pūrvanivāsam anusmarati sa ca divyena cakṣuṣā sattvānāṃ cyutopapādaṃ yathābhūtaṃ prajānāti sa āsravāṇāṃ kṣayād anāsravāṃ cetovimuktiṃ prajñāvimuktiṃ dṛṣṭa eva dharme svayam abhijñāya sākṣātkṛtvā upasampadya viharati kṣīnā me jātir uṣitaṃ brahmacaryaṃ kṛtaṃ karaṇīyaṃ nāparamithyātvam iti yathābhūtaṃ prajānāti idam api subhūte bodhisattvasya mahāsattvasya mahāyānam anupalambhayogena (PSP1: 211) punar aparam subhūte bodhisattvasya mahāsattvasya mahāyānaṃ yad uta catvāri vaiśāradyāni katamāni catvāri yad uta samyaksaṃbuddhasya vata me pratijānataḥ ime dharmā abhisaṃbuddhā iti atra ca me kaścic chramaṇo vā devo vā māro vā brahmā vā kaścid vā punar loke saha dharmeṇa codayed iti nimittam etan na samanupaśyāmi idam atra nimittam asamanupaśyan kṣemaprāpto 'bhayaprāpto viharāmi ārṣabhaṃ sthānaṃ prajānāmi parṣadi samyak siṃhanādaṃ nadāmi brāhmaṃ cakraṃ pravartayāmi apravartitaṃ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā brahmaṇā vā kenacid vā punar loke saha dharmeṇeti kṣīṇāśravasya vata me pratijānataḥ ime āsravā aparikṣīṇā iti naitat sthānaṃ vidyate atra ca me kaścic chramaṇo vā brāhmaṇo vā peyālaṃ yāvad brāhmaṃ cakraṃ pravartayāmi apravartitaṃ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā brahmaṇā vā kenacid vā punar loke saha dharmeṇeti ye khalu punar ime mayā āntarāyikā dharmā ākhyātās tān pratiṣevamāṇasya nālam antarāyāyeti naitat sthānaṃ vidyate atra me kaścic chramaṇo vā brāhmaṇo vā peyālaṃ yāvat kenacid vā punar loke saha dharmeṇeti yā mayā pratipadākhyātā āryā nairyāṇikī niryāti tat karasya samyag duḥkhakṣayāya tāṃ pratipadyamāno na niryāyāt samyag duḥkhakṣayāyeti naitat sthānaṃ vidyate atra ca me kaścic chramaṇo vā brāhmaṇo vā peyālaṃ yāvat kenacid vā punar loke saha dharmeṇeti imāni catvāri vaiśāradyāni idam api subhūte bodhisattvasya mahāsattvasya mahāyānam anupalambhayogena punar aparam subhūte bodhisattvasya mahāsattvasya mahāyānaṃ yad uta catasraḥ pratisaṃvidaḥ katamāś catasraḥ dharmapratisaṃvid arthapratisaṃvid niruktipratisaṃvit pratibhānapratisaṃvit idam api subhūte bodhisattvasya mahāsattvasya mahāyānam anupalambhayogena punar aparam subhūte bodhisattvasya mahāsattvasya mahāyānaṃ yad utāṣṭādaśāveṇikā buddhadharmāḥ katame aṣṭādaśa yad uta yāñ ca rātriṃ subhūte tathāgato 'rhan samyaksaṃbodhim abhisaṃbuddhaḥ yāñ ca rātrim upādāya parinirvāsyati etasminn antare subhūte nāsti tathāgatasya skhalitaṃ nāsti cavitaṃ nāsti muṣitasmṛtitā nāsti nānātvasaṃjñā nāsty asamāhitaṃ cittaṃ nāsty apratisaṃkhyā (PSP1: 212) copekṣā nāsti chandaparihāṇir nāsti vīryaparihāṇir nāsti smṛtiparihāṇir nāsti samādhiparihāṇir nāsti prajñāparihāṇir nāsti vimuktiparihāṇiḥ sarvakāyakarmajñānapūrvaṅgamajñānānuparivartti sarvavākkarmajñānapūrvaṅgamajñānānuparivartti sarvamanaskarmajñānapūrvaṅgamajñānānuparivartti atīte 'dhvany apratihatam asaṅgajñānan darśanañ ca anāgate 'dhvany apratihatam asaṅgajñānan darśanañ ca pratyutpanne 'dhvany apratihatam asaṅgajñānan darśanañ ca pravarttate ime aṣṭādaśāveṇikā buddhadharmāḥ idam pi subhūte bodhisattvasya mahāsattvasya mahāyānam anupalambhayogena iti mārgasambhāraḥ punar aparam subhūte bodhisattvasya mahāsattvasya mahāyānaṃ yad uta dhāraṇīmukhāni yad utākṣaranayasamatākṣaramukham akṣarapraveśaḥ katamo 'kṣaranayasamatā akṣaramukham akṣarapraveśaḥ akāro mukhaḥ sarvadharmāṇām ādyanutpannatvāt repho mukhaḥ sarvadharmāṇāṃ rajo 'pagatatvāt pakāro mukhaḥ sarvadharmāṇāṃ paramārthanirdeśāt cakāro mukhaḥ sarvadharmāṇāṃ cyavanopapattyanupalabdhitvāt nakāro mukhaḥ sarvadharmāṇāṃ nāmāpagatatvāt lakāro mukhaḥ sarvadharmāṇāṃ lokottīrṇatvāt tṛṣṇālatāhetupratyayasamudghātitvāt ca dakāro mukhaḥ sarvadharmāṇāṃ dāntadamathaparicchinnatvāt bakāro mukhaḥ sarvadharmāṇāṃ bandhanavimuktatvāt ḍakāro mukhaḥ sarvadharmāṇāṃ ḍamarāpagatatvāt sakāro mukhaḥ sarvadharmāṇāṃ saṅgānupalabdhitvāt vakāro mukhaḥ sarvadharmāṇāṃ vākpathaghoṣasamucchinnatvāt takāro mukhaḥ sarvadharmāṇāṃ tathatā 'calitatvāt yakāro mukhaḥ sarvadharmāṇāṃ yathāvad anutpādatvāt stakāro mukhaḥ sarvadharmāṇāṃ stambhānupalabdhitvāt kakāro mukhaḥ sarvadharmāṇāṃ kārakānupalabdhitvāt sakāro mukhaḥ sarvadharmāṇāṃ samatānupalabdhitvāt makāro mukhaḥ sarvadharmāṇāṃ mamakārānupalabdhitvāt gakāro mukhaḥ sarvadharmāṇāṃ gaganānupalabdhitaḥ sthakāro mukhaḥ sarvadharmāṇāṃ sthānānupalabdhitaḥ jakāro mukhaḥ sarvadharmāṇāṃ jātyanupalabdhitaḥ śvakāro mukhaḥ sarvadharmāṇāṃ śvāsānupalabdhitaḥ dhakāro mukhaḥ sarvadharmāṇāṃ dharmadhātvanupalabdhitaḥ śakāro mukhaḥ sarvadharmāṇāṃ śamathānupalabdhitaḥ khakāro mukhaḥ sarvadharmāṇāṃ khasamatānupalabdhitaḥ kṣakāro mukhaḥ sarvadharmāṇāṃ kṣayānupalabdhitaḥ takāramukhāḥ sarvadharmāḥ tac cānupalabdhitaḥ (PSP1: 213) jñakāramukhāḥ sarvadharmāḥ sarvajñānānupalabdhitaḥ hakāramukhāḥ sarvadharmāḥ hetor anupalabdhitaḥ cchakāramukhāḥ sarvadharmāḥ chaver apy anupalabdhitaḥ smakāramukhāḥ sarvadharmāḥ smaraṇānupalabdhitaḥ ddhakāramukhāḥ sarvadharmā āddhānāpagatatvāt sakāramukhāḥ sarvadharmā utsāhānupalabdhitaḥ ghakāramukhāḥ sarvadharmāḥ ghanānupalabdhitaḥ ṭhakāramukhāḥ sarvadharmāḥ viṭhapanānupalabdhitaḥ ṇakāramukhāḥ sarvadharmāḥ raṇavigatatvāt phakāramukhāḥ sarvadharmāḥ phalānupalabdhitaḥ skakāramukhāḥ sarvadharmāḥ skandhānupalabdhitaḥ jakāramukhāḥ sarvadharmāḥ jarānupalabdhitaḥ cakāramukhāḥ sarvadharmāḥ caraṇānupalabdhitaḥ ṭakāramukhāḥ sarvadharmāḥ ṭhaṃkārānupalabdhitaḥ ḍhakāro mukhaḥ sarvadharmāḥ ḍaṃkārānupalabdhitaḥ nāsti ata uttari akṣayavyavahāraḥ tat kasya hetoḥ tathā hi na kasyacin nāmāsti yena saṃvyavahriyeta yena vābhilapyeta yena nirdiśyeta yena lakṣyeta yena paśyet tad yathāpi nāma subhūte ākāśam evam eva sarvadharmā anugantavyāḥ ayaṃ subhūte dhāraṇīpraveśo 'kārādyakṣaranirdeśapraveśaḥ yaḥ kaścit subhūte bodhisattvo mahāsattvaḥ idam akārādyakṣarakauśalyapraveśaṃ jñāsyati na sa kvacid rute pratihanyate sarvaṃ taṃ dharmatayā samādhayiṣyati rutajñānakauśalyañ ca pratilapsyate yo hi kaścit subhūte bodhisattvo mahāsattva imām akārādyakṣaramudrāṃ śroṣyati śrutvā codgrahīṣyati dhārayiṣyati vācayiṣyati pareṣāṃ deśayiṣyati ramayati tayā santatyā tasya viṃśatir anuśaṃsāḥ pratikāṃkṣitavyāḥ katamā viṃśatiḥ smṛtimāṃś ca bhaviṣyati matimāṃś ca bhaviṣyati gatimāṃś ca bhaviṣyati dhṛtimāṃś ca bhaviṣyati hrīmāṃś ca prajñāvāṃś ca pratibhānavāṃś ca satyakuśalaś ca bhaviṣyati idaṃ dhāraṇīmukham alpakṛcchreṇa pratilapsyate na ca kathaṃkathī bhaviṣyati vimatiś cāsya na bhaviṣyati na ca ślakṣṇāṃ vācaṃ śrutvā pareṣv anunīto bhaviṣyati na ca paruṣayā vācā pratihanyate na connato bhaviṣyati nāvanataḥ yathāsthita eva bhaviṣyati rutakuśalaś ca bhaviṣyati skandhakuśalaś ca bhaviṣyati dhātukuśalaś ca bhaviṣyati āyatanakuśalaś ca bhaviṣyati satyakuśalaś ca bhaviṣyati pratītyasamutpādakuśalaś ca bhaviṣyati hetukuśalaś ca bhaviṣyati pratyayakuśalaś ca bhaviṣyati dharmakuśalaś ca bhaviṣyati indriyaparipūrṇajñānakuśalaś ca bhaviṣyati (PSP1: 214) paracittajñānakuśalaś ca bhaviṣyati ṛddhividhijñānakuśalaś ca bhaviṣyati divyaśrotrajñānakuśalaś ca bhaviṣyati pūrvanivāsānusmṛtijñānakuśalaś ca bhaviṣyati cyutopapattijñānakuśalaś ca bhaviṣyati āsravakṣayajñānakuśalaś ca bhaviṣyati sthānāsthānanirdeśakuśalaś ca bhaviṣyati atikramaṇakuśalaś ca bhaviṣyati iryāpathakuśalaś ca bhaviṣyati imān anuśaṃsān pratilapsyate iti idam api subhūte dhāraṇīmukham akṣaramukam akāramukhaṃ bodhisattvasya mahāsattvasya mahāyānam iti dhāraṇīsambhāraḥ yad api tat subhūtir evam āha kathaṃ bodhisattvo mahāsattvo mahāyānasamprasthito bhavatīti iha subhūte bodhisattvo mahāsattvaḥ ṣaṭsu pāramitāsu caran bhūmer bhūmiṃ saṃkrāmati kathaṃ ca subhūte bodhisattvo mahāsattvo bhūmer bhūmiṃ saṃkrāmati yad utāsaṃkrāntyā sarvadharmāṇām tat kasya hetoḥ na hi sa kaścid dharmo ya āgacchati vā gacchati vā saṃkrāmati vā upasaṃkrāmati vā api tu yā dharmāṇāṃ bhūmis tān na manyate na cintayati bhūmiparikarma ca karoti na ca bhūmiṃ samanupaśyati katamac ca bodhisattvasya mahāsattvasya bhūmiparikarma prathamāyāṃ bhūmau vartamānena bodhisattvena mahāsattvena daśabhūmiparikarmāṇi karaṇīyāni katamāni daśa adhyāśayaparikarma anupalambhayogena hitavastutāparikarma nimittatānupalambhatām upādāya sarvasattvasamacittatāparikarma sattvānupalabdhitām upādāya tyāgaparikarma dāyakadeyaparigrāhakānupalabdhitām upādāya kalyāṇamitrasevāparikarma tair asaṃstāpanatām upādāya saddharmaparyeṣṭiparikarma sarvadharmānupalabdhitām upādāya abhīkṣṇaṃ naiṣkramyaparikarma gṛhānupalabdhitām upādāya buddhakāyaspṛhāparikarma lakṣaṇānuvyañjananimittānupalabdhitām upādāya dharmavivaraṇaparikarma dharmabhedānupalabdhitām upādāya satyavacanaparikarma vacanānupalabdhitām upādāya imāni subhūte bodhisattvānāṃ mahāsattvānāṃ prathamāyā bhūmer daśa parikarmāṇi yāni prathamāyāṃ bhūmau vartamānena bodhisattvena mahāsattvena daśa parikarmāṇi karaṇīyāni (PSP1: 215) punar aparaṃ subhūte bodhisattvo mahāsattvo dvitīyāyāṃ bhūmau vartamāno 'ṣṭau dharmān manasikaroti teṣu ca pratipadyate katamān aṣṭau yad uta śīlaviśuddhiṃ kṛtajñatāṃ kṛtaveditāṃ kṣāntibalapratiṣṭhānaṃ prāmodyapratyanubhavatāṃ sarvasattvāparityāgitayā mahākaruṇāyā āmukhīkarma gurūṇāṃ śraddhayā gauravaṃ śāstṛsaṃjñāyā guruśuśrūṣāṃ pāramitās tadyogaparyeṣṭim imān subhūte bodhisattvena mahāsattvena dvitīyāyāṃ bhūmau vartamānenāṣṭau dharmān manasikṛtvā pratipattavyam punar aparaṃ subhūte bodhisattvena mahāsattvena tṛtīyāyāṃ bhūmau vartamānena pañcasu dharmeṣu sthātavyam katameṣu pañcasu yad uta bāhuśrutye 'tṛptatāyāṃ tatra cākṣarān abhiniveśe nirāmiṣadharmadānavivaraṇatāyāṃ tayā cāmanyanatayā buddhakṣetrapariśodhanakuśalamūlapariṇāmanatāyāṃ tayā cāmanyanatayā amitasaṃsārāparikhedanatāyāṃ tayā cāmanyanatayā hrīrapatrāpyavyavasthāne tena cāmanyanatayā eṣu subhūte bodhisattvena mahāsatvena pañcasu dharmeṣu tṛtīyāyāṃ bhūmau vartamānena sthātavyam punar aparaṃ subhūte bodhisattvena mahāsattvena caturthyāṃ bhūmau vartamānena daśasu dharmeṣu sthātavyam te ca na parityaktavyāḥ katameṣu daśasu yad uta araṇyavāso 'lpecchatā santuṣṭhir dhūtaguṇasaṃlekhānutsarjanaṃ śikṣāyā aparityāgaḥ kāmaguṇavijugupsanaṃ nirvitsahagataś cittotpādaḥ sarvāstiparityāgitā anavalīnacittatā sarvavastunirapekṣatā ime subhūte daśa dharmā bodhisattvena mahāsattvena caturthyāṃ bhūmau vartamānena na parityaktavyā eṣu ca sthātavyam punar aparaṃ subhūte bodhisattvena mahāsattvena pañcamyāṃ bhūmau vartamānena daśa dharmā parivarjayitavyāḥ katame daśa yad uta gṛhiprabrajitasaṃstavaḥ parivarjayitavyaḥ kulamātsaryaṃ parivarjayitavyam saṃgaṇikāsthānaṃ parivarjayitavyam ātmotkarṣaṇaṃ parivarjayitavyam parapaṃsanaṃ parivarjayitavyam daśākuśalāḥ karmapathāḥ parivarjayitavyāḥ adhimānastambhau parivarjayitavyau viparyāsāḥ parivarjayitavyāḥ vivikitsā parivarjayitavyā rāgadveṣamohādhivāsanāḥ parivarjayitavyāḥ ime subhūte daśa dharmā bodhisattvena mahāsattvena pañcamyāṃ bhūmau vartamānena parivarjayitavyāḥ (PSP1: 216) punar aparaṃ subhūte bodhisattvena mahāsattvena ṣaṣṭyāṃ bhūmau vartamānena ṣaḍ dharmā paripūrayitavyāḥ katame ṣaṭ yad uta ṣaṭ pāramitāḥ paripūrayitavyāḥ apare ṣaḍ dharmāḥ parivarjayitavyāḥ katame ṣaṭ śrāvakacittaṃ parvarjayitavyaṃ pratyekabuddhacittaṃ parvarjayitavyaṃ paritasanācittaṃ parvarjayitavyaṃ yācanakaṃ dṛṣṭvā nāvalīyate sarvavastūni ca tyājyāni na ca daurmanasyacittam utpādayitavyaṃ na ca yācanakavikṣepaḥ kartavyaḥ ime subhūte ṣaḍ dharmā bodhisattvena mahāsattvena ṣaṣṭyāṃ bhūmau vartamānena paripūrayitavyāḥ apare ṣaḍ dharmāḥ parivarjayitavyāḥ punar aparaṃ subhūte bodhisattvasya mahāsattvasya saptamyāṃ bhūmau vartamānasya viṃśatiḥ dharmā na bhavanti katame viṃśatiḥ yad uta ātmagrāho 'sya na bhavati sattvagrāho jīvagrāhaḥ pudgalagrāha ucchedagrāhaḥ śāśvatagrāhaḥ nimittasaṃjñā hetudṛṣṭiḥ skandhābhiniveśo dhātvabhiniveśaḥ āyatanam ṛddhis traidhātuke pratiṣṭhānaṃ traidhātukādhyavasānaṃ traidhātuke ālayo buddhaniśrayadṛṣṭyabhiniveśo dharmaniśrayadṛṣṭyabhiniveśaḥ saṃghaniśrayadṛṣṭyabhiniveśaḥ śīlaniśrayadṛṣṭyabhiniveśaḥ śūnyā dharmā iti vivādaḥ śūnyatāvirodhaś cāsya na bhavati ime subhūte viṃśatir dharmā bodhisattvasya mahāsattvasya saptamyāṃ bhūmau vartamānasya na bhavanti tena viṃśatir eva dharmāḥ saptamyāṃ bhūmau sthitena paripūrayitavyāḥ katame viṃśatiḥ yad uta śūnyatāparipūritā nimittasākṣatkriyā apraṇihitajñānaṃ trimaṇḍalapariśuddhiḥ kṛpākāruṇyañ ca sarvasattveṣu teṣv anavamanyanā sarvadharmasamatādarśanaṃ tatra cānabhiniveśaḥ bhūtanayaprativedhas tena cāmanyanā anutpādakṣāntir anutpādajñānam ekanayanirdeśaḥ sarvadharmāṇāṃ kalpanāsamudghātaḥ saṃjñādṛṣṭivivarttaḥ kleśavivarttaḥ śamathanidhyaptiḥ vipaśyanākauśalyaṃ dāntacittatā sarvatrāpratihatajñānacittatā anunayasyābhumir yatrecchākṣetragamanaṃ tatra ca buddhaparṣanmaṇḍale sthitvātmabhāvasandarśanam ime viṃśatir dharmā bodhisattvena mahāsattvena saptamyāṃ bhūmau vartamānena paripūrayitavyāḥ (PSP1: 217) punar aparaṃ subhūte bodhisattvena mahāsattvena aṣṭamyāṃ bhūmau vartamānena catvāro dharmāḥ paripūrayitavyāḥ katame catvāraḥ yad uta sarvasattvacittānupraveśo 'bhijñāvikrīḍanaṃ buddhakṣetradarśanan teṣāñ ca buddhakṣetrāṇāṃ yathādṛṣṭiniṣpādanatā buddhaparyupāsanatā buddhakāyayathābhūtapratyavekṣaṇatā ime subhūte catvāro dharmā bodhisattvena mahāsattvenāṣṭamyāṃ bhūmau vartamānena paripūrayitavyāḥ punar aparaṃ subhūte bodhisattvena mahāsattvenāṣṭamyāṃ bhūmau vartamānena catvāro dharmāḥ paripūrayitavyāḥ katame catvāraḥ yad uta indriyaparāparajñānaṃ buddhakṣetrapariśodhanaṃ māyopamasya samādher abhīkṣṇaṃ samāpattir yathā ca sattvānāṃ kuśalamūlaniṣpattis tathā tathātmabhāvam abhinirmimīte saṃcintyabhavotpādanatā ime subhūte bodhisattvena mahāsattvena aṣṭamyāṃ bhūmau vartamānena catvāro dharmāḥ paripūrayitavyāḥ punar aparaṃ subhūte bodhisattvena mahāsattvena navamyāṃ bhūmau vartamānena dvādaśa dharmāḥ paripūrayitavyāḥ katame dvādaśa yad uta anantapraṇidhānaparigrahaḥ sa yathā yathā praṇidadhāti tathā tathāsya samṛdhyate devanāgayakṣagandharvāsuragaruḍakinnaramahoragarutajñānaṃ pratibhānanirdeśajñānaṃ garbhāvakrāntisampatkuśalasampad jātisampad gotrasampat parivārasampad janmasampad naiṣkramyasampad bodhivṛkṣasampat sarvaguṇaparipūraṇasampat ime subhūte bodhisattvena mahāsattvena navamyāṃ bhūmau vartamānena dvādaśa dharmāḥ paripūrayitavyāḥ daśamyāṃ punaḥ subhūte bodhisattvabhūmau vartamāno bodhisattvo mahāsattvas tathāgata eveti vaktavyaḥ subhūtir āha katamad bhagavan bodhisattvasya mahāsattvasyādhyāśayaparikarma bhagavān āha yā sarvākārajñatāpratisaṃyuktair manasikāraiḥ sarvakuśalamūlasamudānayanatā idaṃ subhūte bodhisattvasya mahāsattvasyādhyāśayaparikarma tatra katamad bodhisattvasya mahāsattvasya hitavastutāparikarma yad bodhisattvo mahāsattvaḥ sarvasattvānām arthāya mahāyānajñānaparyeṣṭim āpadyate idaṃ bodhisattvasya mahāsattvasya hitavastutāparikarma tatra katamad bodhisattvasya mahāsattvasya sarvasattvasamacittatāparikarma yat sarvākārajñatāpratisaṃyuktair manasikāraiś caturapramāṇābhinirharaṇa maitrīkaruṇāmuditopekṣaṇam idam ucyate sarvasattvasamacittatāparikarma (PSP1: 218) tatra katamad bodhisattvasya mahāsattvasya tyāgaparikarma yat sarvasattvebhyo 'vikalpitaṃ dānaṃ dadāti idam ucyate tyāgaparikarma tatra katamad bodhisattvasya mahāsattvasya kalyāṇamitrasevanāparikarma yāni bodhisattvasya mahāsattvasya kalyāṇamitrāṇi sarvākārajñatāyāṃ samādāpayanti teṣāṃ mitrāṇāṃ sevanā bhajanā paryupāsanā śuśrūṣā idam ucyate bodhisattvasya mahāsattvasya kalyāṇamitrasevanāparikarma tatra katamad bodhisattvasya mahāsattvasya dharmaparyeṣṭiparikarma yat sarvākārajñatāpratisaṃyuktena manasikāreṇa dharmaṃ paryeṣate na ca śrāvakapratyekabuddhabhūmau patati idaṃ ucyate bodhisattvasya mahāsattvasya dharmaparyeṣṭiparikarma tatra katamad bodhisattvasya mahāsattvasya abhīkṣṇaṃ naiṣkramyaparikarma yat sarvajātiṣv avyavakīrnno 'bhiniṣkrāmati tathāgataśāsane pravrajati na cāsya kaścid antarāyo bhavati idaṃ subhūte ucyate bodhisattvasya mahāsattvasya abhīkṣṇaṃ naiṣkramyaparikarma tatra katamad bodhisattvasya mahāsattvasya buddhakāyaspṛhāparikarma yad buddhavigrahaṃ dṛṣṭvā na jātu buddhamanasikāreṇa virahito bhavati yāvat sarvākārajñatā 'nuprāpto bhavati idaṃ subhūte ucyate bodhisattvasya mahāsattvasya buddhakāyaspṛhāparikarma tatra katamad bodhisattvasya mahāsattvasya dharmavivaraṇaparikarma yad bodhisattvo mahāsattvaḥ sammukhībhūtasya tathāgatasya parinirvṛtasya vā sattvānāṃ dharmaṃ deśayati ādau kalyāṇaṃ madhye kalpāṇaṃ paryavasāne kalyāṇaṃ svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ samprakāśayati yad uta sūtraṃ geyaṃ vyākaraṇam itivṛttakaṃ jātakaṃ nidānam avadānaṃ tathā vaipulyādbhutadharmopadeśāḥ idaṃ ucyate bodhisattvasya mahāsattvasya dharmavivaraṇaparikarma tatra katamad bodhisattvasya mahāsattvasya satyavacanaparikarma yad uta yathāvāditathākāritā idaṃ ucyate bodhisattvasya mahāsattvasya satyavacanaparikarma imāni subhūte bodhisattvasya mahāsattvasya prathamāyāṃ bhūmau vartamānasya daśa parikarmāṇi tatra subhūte katamāni bodhisattvasya mahāsattvasya dvitīyāyāṃ bhūmau varttamānasyāṣṭau parikarmāṇi iha subhūte bodhisattvasya mahāsattvasya śīlapariśuddhir yad uta śrāvakapratyekabuddhacittānām amanasikāratā ye 'py anye dauḥśīlyakarā bodhiparipanthanakarā dharmās teṣām amanasikāraḥ iyaṃ ucyate bodhisattvasya mahāsattvasya śīlapariśuddhir tatra katamā bodhisattvasya mahāsattvasya kṛtajñatā kṛtaveditā (PSP1: 219) yad bodhisattvo mahāsattvo bodhisattvacaryāṃ caran alpam api kṛtam āsaṃsārān na nāśayati prāg eva bahu iyaṃ ucyate bodhisattvasya mahāsattvasya kṛtajñatā kṛtaveditā tatra katamad bodhisattvasya mahāsattvasya kṣāntibalapratiṣṭhānam yat sarvasattvānām antike avyāpādāvihiṃsācittatā idaṃ ucyate bodhisattvasya mahāsattvasya kṣāntibalapratiṣṭhānam tatra katamā bodhisattvasya mahāsattvasya prāmodyapratītyanubhavanatā yat sarvasattvaparipācanatā iyaṃ ucyate bodhisattvasya mahāsattvasya prāmodyapratītyanubhavanatā tatra katamo bodhisattvasya mahāsattvasya mahākaruṇāyā āmukhībhāvaḥ yad bodhisattvasya mahāsattvasya bodhisattvacārikāṃ carata evam bhavati ekaikasya sattvasyārthāya gaṅgānadīvālukopamān kalpān niraye paceyaṃ yāvan na sa sattvo buddhajñāne pratiṣṭhāpita iti evam ekaikasya kṛtaśaḥ sattvasya ya utsāho yo 'parikhedo 'yam ucyate bodhisattvasya mahāsattvasya mahākaruṇāyā āmukhībhāvaḥ tatra katamad bodhisattvasya mahāsattvasya śraddhāgauravam yad bodhisattvasya mahāsattvasya sarvatra nihatamānatayā saśraddhatā idam ucyate bodhisattvasya mahāsattvasya śraddhāgauravam tatra katamā bodhisattvasya mahāsattvasya guruśuśrūṣāśraddhānatā yad gurūṇām antike śāstṛsaṃjñā iyam ucyate bodhisattvasya mahāsattvasya guruśuśrūṣāśraddhānatā tatra katamā bodhisattvasya mahāsattvasya pāramitās tadyogaparyeṣṭiḥ yā ananyakarmatayā pāramitāparyeṣaṇatā iyam ucyate bodhisattvasya mahāsattvasya pāramitās tadyogaparyeṣṭiḥ tatra katamā bodhisattvasya mahāsattvasya bāhuśrutyatṛptatā yat kiñcid buddhair bhagavadbhir bhāṣitam iha vā lokadhātau samantād vā daśadiśi loke tat sarvam ārādhayiṣyāmīti yā atṛptatā iyaṃ ucyate bodhisattvasya mahāsattvasya bāhuśrutyatṛptatā tatra katamā bodhisattvasya mahāsattvasya nirāmiṣadharmadānavivaraṇatā yad bodhisattvo mahāsattvo dharmaṃ deśayati sa tena dharmadānakuśalenātmano bodhim api na pratikāṃkṣati iyaṃ ucyate bodhisattvasya mahāsattvasya nirāmiṣadharmadānavivaraṇatā tatra katamā bodhisattvasya mahāsattvasya buddhakṣetrapariśodhanakuśalamūlapariṇāmanā yaiḥ kuśalamūlair buddhakṣetraṃ pariśodhayan ātmaparacittaṃ pariśodhayati teṣāṃ kuśalamūlānāṃ yā pariṇāmanā iyam ucyate bodhisattvasya mahāsattvasya buddhakṣetrapariśodhanakuśalamūlapariṇāmanā tatra katamā bodhisattvasya mahāsattvasya aparimitasaṃsārāparikheditā yā kuśalamūlopastambhatā yaiḥ kuśalamūlair upastabdhaḥ sattvānāñ ca paripācayati buddhakṣetraṃ ca pariśodhayati na ca jātu khedam āpadyate yāvan na sarvadharmān sarvākārajñatāṃ ca paripūrayati iyaṃ ucyate bodhisattvasya mahāsattvasya aparimitasaṃsārāparikheditā tatra katamad bodhisattvasya mahāsattvasya hrīrapatrāpyavyavasthānam yā sarvaśrāvakapratyekabuddhacittajugupsanatā (PSP1: 220) idaṃ ucyate bodhisattvasya mahāsattvasya hrīrapatrāpyavyavasthānam tatra katamā bodhisattvasya mahāsattvasya araṇyavāsāparityāgitā yā sarvaśrāvakapratyekabodhisamatikramaṇatā iyaṃ ucyate bodhisattvasya mahāsattvasya araṇyavāsāparityāgitā tatra katamā bodhisattvasya mahāsattvasya alpecchatā yad bodhisattvo mahāsattvo bodhim api necchati iyaṃ ucyate bodhisattvasya mahāsattvasya alpecchatā tatra katamā bodhisattvasya mahāsattvasya santuṣṭhiḥ yad bodhisattvo mahāsattvaḥ sarvākārajñatām api na manyate iyaṃ ucyate bodhisattvasya mahāsattvasya santuṣṭhiḥ tatra katamā bodhisattvasya mahāsattvasya dhūtaguṇasaṃlekhānutsarjanatā yā gambhīreṣu dharmeṣu nidhyaptiḥ kṣāntir iyaṃ ucyate bodhisattvasya mahāsattvasya dhūtaguṇasaṃlekhānutsarjanatā tatra katamā bodhisattvasya mahāsattvasya śikṣāyā aparityāgitā yaḥ sarvaśiṣāṇām apracāraḥ iyaṃ ucyate bodhisattvasya mahāsattvasya śikṣāyā aparityāgitā tatra katamā bodhisattvasya mahāsattvasya kāmaguṇajugupsanatā yaḥ kāmacittasyānutpāda iyaṃ ucyate bodhisattvasya mahāsattvasya kāmaguṇajugupsanatā tatra katamo bodhisattvasya mahāsattvasya nirvitsahagataś cittotpādaḥ yaḥ sarvadharmāṇām anabhisaṃskāro 'yaṃ ucyate bodhisattvasya mahāsattvasya nirvitsahagataś cittotpādaḥ tatra katamā bodhisattvasya mahāsattvasya sarvāstiparityāgitā yā ādhyātmikabāhyānāṃ dharmāṇām agrahaṇatā iyaṃ ucyate bodhisattvasya mahāsattvasya sarvāstiparityāgitā tatra katamā bodhisattvasya mahāsattvasya anavalīnacittatā yā vijñānasthitiṣv asya cittaṃ nāvalīyate iyaṃ ucyate bodhisattvasya mahāsattvasya anavalīnacittatā tatra katamā bodhisattvasya mahāsattvasya sarvavastunirapekṣatā yā sarvavastūnām amanasikāratā iyaṃ ucyate bodhisattvasya mahāsattvasya sarvavastunirapekṣatā tatra katamā bodhisattvasya mahāsattvasya gṛhisaṃstavaparivarjanatā yā buddhakṣetrād buddhakṣetraṃ saṃkramaṇatā upapādukatāpratilābhamuṇḍakāṣāyaprāvaraṇatā iyaṃ ucyate bodhisattvasya mahāsattvasya gṛhisaṃstavaparivarjanatā tatra katamā bodhisattvasya mahāsattvasya bhikṣubhikṣuṇīsaṃstavaparivarjanatā yad bhikṣuṇā vā bhikṣuṇyā saha acchaṭikāsaṃghātamātram api na tiṣṭhati na ca tair vinā paritasanācittam utpādayati iyaṃ ucyate bodhisattvasya mahāsattvasya bhikṣubhikṣuṇīsaṃstavaparivarjanatā tatra kathaṃ bodhisattvena mahāsattvena kulamātsaryaṃ parivarjayitavyam iha subhūte bodhisattvena mahāsattvena evaṃ cittam utpādayitavyam yan mayā sattvānāṃ sarvasukhopadhānaṃ kartavyaṃ tatra te sattvāḥ svapuṇyair eva sukhitā nātra mayā mātsaryacittam utpādayitavyam idaṃ ucyate bodhisattvasya mahāsattvasya kulamātsaryaparivarjanatā tatra kathaṃ bodhisattvena mahāsattvena saṅgaṇikāsthānaṃ parivarjayitavyam yatra bodhisattvasya mahāsattvasya saṅgaṇikāsthānasthitasya śrāvakapratyekabuddhapratisaṃyuktā kathā syāt tatpratisaṃyuktaṃ vā cittotpādam upādayen na tatra bodhisattvena mahāsattvena sthātavyam iyaṃ ucyate bodhisattvasya mahāsattvasya saṅgaṇikāsthānaparivarjanatā tatra kathaṃ bodhisattvena mahāsattvena ātmotkarṣaṇā (PSP1: 221) parivarjayitavyā yā ādhyātmikānāṃ dharmāṇāṃ asamanupaśyanā iyaṃ bodhisattvena mahāsattvena ātmotkarṣaṇā parivarjayitavyā tatra katamā bodhisattvasya mahāsattvasya parapaṃsanāparivarjanatā yad uta bāhyānāṃ dharmāṇām asamanupaśyanā iyaṃ ucyate bodhisattvasya mahāsattvasya parapaṃsanāparivarjanatā tatra kathaṃ bodhisattvena mahāsattvena daśākuśalāḥ karmapathāḥ parivarjayitavyāḥ tathā hy ete āryamārgasyāntarāyakarāḥ sugater vā prāg eva saṃbodheḥ evaṃ hi subhūte bodhisattvena mahāsattvena daśākuśalāḥ karmapathāḥ parivarjayitavyāḥ tatra kathaṃ bodhisattvena mahāsattvena adhimānaḥ parivarjayitavyaḥ tathā hi sa na kañcid dharmaṃ samanupaśyati kutaḥ punar adhikaṃ yenādhimaṃsyate evaṃ hi subhūte bodhisattvena mahāsattvena adhimānaḥ parivarjayitavyaḥ tatra kathaṃ subhūte bodhisattvena mahāsattvena stambhaḥ parivarjayitavyaḥ tathā hi tad vastu na samanupaśyati yatra stambham utpādayed evaṃ hi subhūte bodhisattvena mahāsattvena stambhaḥ parivarjayitavyaḥ tatra kathaṃ subhūte bodhisattvena mahāsattvena viparyāsāḥ parivarjayitavyāḥ sarvavastūnām anupalabdhitām upādāya evaṃ hi subhūte bodhisattvena mahāsattvena viparyāsāḥ parivarjayitavyaḥ tatra kathaṃ subhūte bodhisattvena mahāsattvena vicikitsā parivarjayitavyā tathā hi sandehāpagatān sarvadharmān samanupaśyati evaṃ hi subhūte bodhisattvena mahāsattvena vicikitsā parivarjayitavyā tatra kathaṃ subhūte bodhisattvena mahāsattvena rāgadveṣamohānām adhivāsanā parivarjayitavyā tathā hi rāgadveṣamohānāṃ vastu na samanupaśyati evaṃ hi subhūte bodhisattvena mahāsattvena rāgadveṣamohānām adhivāsanā parivarjayitavyā tatra kathaṃ bodhisattvena mahāsattvena ṣaḍ dharmāḥ paripūrayitavyāḥ yad uta ṣaṭ pāramitā dānapāramitā śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā imāḥ ṣaṭ pāramitāḥ paripūrayitavyāḥ tatra kathaṃ bodhisattvena mahāsattvena ṣaḍ dharmāḥ parivarjayitavyāḥ yad uta śrāvakacittaṃ parivarjayitavyam tat kasya hetoḥ tathā hi naiṣa mārgo bodhaye pratyekabuddhacittaṃ parivarjayitavyam tat kasya hetos tathā hi naiṣa mārgo bodhāye paritasanācittaṃ na kartavyam tat kasya hetos tathā hi naiṣa mārgo bodhāye yācanakaṃ dṛṣṭvā nāvalīnacittam utpādayitavyam tat kasya hetos tathā hi naiṣa mārgo bodhāye sarvasvam api parityajya na durmanasko bhavati tat kasya hetos tathā hi naiṣa mārgo bodhāye yācanakavikṣepo na kartavyaḥ tat kasya hetos tathā hi naiṣa mārgo bodhāye tatra kathaṃ bodhisattvena mahāsattvena ātmagrāho na kartavyaḥ tat kasya hetoḥ tathā hi atyantatayā ātmā na saṃvidyate evaṃ bodhisattvena mahāsattvena ātmagrāho na kartavyaḥ evaṃ sattvagrāho jīvagrāhaḥ pudgalagrāho na kartavyaḥ tat kasya hetos tathā hi ete atyantatayā na saṃvidyante evaṃ sattvajīvapudgalagrāho na kartavyaḥ tatra kathaṃ bodhisattvena mahāsattvena ucchedagrāho na kartavyaḥ tat kasya hetos tathā hi na kaścid dharma (PSP1: 222) ucchidyate atyantatayānutpannatvāt sarvadharmāṇāṃ nocchedaḥ evam ucchedagrāho na kartavyaḥ tatra kathaṃ bodhisattvena mahāsattvena śāśvatagrāho na kartavyaḥ tat kasya hetos tathā hi yo dharmo notpadyate sa na śāśvato bhavati evaṃ śāśvatagrāho na kartavyaḥ tatra kathaṃ bodhisattvena mahāsattvena nimittasaṃjñā notpādayitavyā tat kasya hetos tathā hi atyantatayā saṃkleśo na saṃvidyate evaṃ nimittasaṃjñā notpādayitavyā tatra kathaṃ bodhisattvena mahāsattvena hetudṛṣṭir na kartavyā tat kasya hetos tathā hi sa tāṃ dṛṣṭiṃ na samanupaśyati evaṃ hetudṛṣṭir na kartavyā evaṃ skandheṣu dhātuṣv āyataneṣv abhiniveśo na kartavyaḥ tat kasya hetos tathā hi te dharmāḥ svabhāvena na saṃvidyante evaṃ skandhadhātvāyataneṣv abhiniveśo na kartavyaḥ tatra kathaṃ bodhisattvena mahāsattvena traidhātuke 'bhiniveśo na kartavyaḥ tat kasya hetos tathā hi traidhātukasvabhāvo na saṃvidyate evaṃ traidhātuke 'bhiniveśo na kartavyaḥ tatra kathaṃ bodhisattvena mahāsattvena traidhātuke 'dhyavasānaṃ na kartavyaḥ tat kasya hetos tathā hi tad vastu nopalabhyate evaṃ traidhātuke 'dhyavasānaṃ na kartavyaḥ tatra kathaṃ bodhisattvena mahāsattvena traidhātuke ālayo na kartavyaḥ tat kasya hetos tathā hi niḥsvabhāvatvād evaṃ tradihātuke ālayo na kartavyaḥ tatra kathaṃ bodhisattvena mahāsattvena buddhadharmasaṃghaniśrayo na kartavyaḥ tat kasya hetos tathā hi na buddhadharmasaṃghadṛṣṭiniśrayāt buddhadharmasaṃghadarśanaṃ evaṃ buddhadharmasaṃghadṛṣṭiniśrayo na kartavyaḥ tatra kathaṃ bodhisattvena mahāsattvena śīladṛṣṭiniśrayo na kartavyaḥ tat kasya hetos tathā hi na śīladṛṣṭiniśrayāc chīlapariśuddhir bhavaty evaṃ śīladṛṣṭiniśrayo na kartavyaḥ tatra kathaṃ bodhisattvena mahāsattvena śūnyatāyāṃ vivādo na kartavyaḥ tat kasya hetos tathā hi sarvadharmāḥ svabhāvena śūnyā na śūnyatayā evaṃ śūnyatāyāṃ vivādo na kartavyaḥ tatra kathaṃ bodhisattvena mahāsattvena śūnyatāvirodho na kartavyaḥ tat kasya hetos tathā hi sarvadharmāḥ śūnyā na śūnyatā śūnyatāṃ virodhayati evaṃ śūnyatāvirodho na kartavyaḥ tatra kathaṃ bodhisattvena mahāsattvena śūnyatā paripūrayitavyā svalakṣaṇaśūnyatām upādāya paripūrir bodhisattvasya mahāsattvasya śūnyatāparipūrir evaṃ śūnyatā paripūrayitavyā tatra katamā bodhisattvasya mahāsattvasya animittāsākṣātkriyā yad uta sarvanimittānām amanasikāratā iyaṃ bodhisattvasya mahāsattvasya animittāsākṣātkriyā tatra katamad bodhisattvasya mahāsattvasya apraṇihitajñānam yat sarvatraidhātuke cittasyāpratiṣṭhānam idam bodhisattvasya mahāsattvasya apraṇihitajñānam tatra katamā (PSP1: 223) bodhisattvasya mahāsattvasya trimaṇḍalapariśuddhiḥ yad uta daśakuśalakarmapathapariśuddhir evaṃ bodhisattvasya mahāsattvasya trimaṇḍalapariśuddhiḥ tatra kathaṃ bodhisattvena mahāsattvena sarvasattveṣu kṛpākaruṇāparipūriḥ kartavyā yo mahākaruṇāyāḥ pratilābhaḥ evaṃ sarvasattveṣu kṛpākaruṇāparipūriḥ kartavyā tatra kathaṃ bodhisattvena mahāsattvena sarvasattvā nāvamantavyāḥ yad uta maitrīparipūryā evaṃ sarvasattvā nāvamantavyāḥ tatra katamad bodhisattvasya mahāsattvasya samatādarśanam yad utānutkṣepo 'prakṣepaḥ sarvadharmāṇām idaṃ bodhisattvasya mahāsattvasya samatādarśanam tatra katamo bodhisattvasya mahāsattvasya bhūtanayaprativedhaḥ yaḥ sarvadharmānām aprativedhaḥ ayaṃ bodhisattvasya mahāsattvasya bhūtanayaprativedhaḥ tatra katamā bodhisattvasya mahāsattvasya anutpādakṣāntiḥ yā sarvadharmāṇām anutpādāya anirodhāya anabhisaṃskārāya kṣāntir iyaṃ bodhisattvasya mahāsattvasya anutpādakṣāntiḥ tatra katamad bodhisattvasya mahāsattvasya anutpādajñānam yan nāmarūpānutpādajñānam idaṃ bodhisattvasya mahāsattvasya anutpādajñānam tatra katamo bodhisattvasya mahāsattvasya ekanayanirdeśaḥ yā advayasamudacāratā ayaṃ bodhisattvasya mahāsattvasya ekanayanirdeśaḥ tatra katamo bodhisattvasya mahāsattvasya kalpanāsamudghātaḥ yā sarvadharmāṇāṃ kalpanā ayaṃ bodhisattvasya mahāsattvasya kalpanāsamudghātaḥ tatra katamo bodhisattvasya mahāsattvasya saṃjñādṛṣṭivivartaḥ yā sarvaśrāvakapratyekabuddhabhūmeḥ saṃjñādṛṣṭivivartanatā ayaṃ bodhisattvasya mahāsattvasya saṃjñādṛṣṭivivartaḥ tatra katamo bodhisattvasya mahāsattvasya kleśavivartaḥ yaḥ sarvavāsanānusandhikleśotsargaḥ ayaṃ bodhisattvasya mahāsattvasya kleśavivartaḥ tatra katamā bodhisattvasya mahāsattvasya śamathavipaśyanābhūmiḥ yā sarvākārajñatājñānam iyaṃ bodhisattvasya mahāsattvasya śamathavipaśyanābhūmiḥ tatra katamā bodhisattvasya mahāsattvasya dāntacittatā yā traidhātuke 'nabhiratiḥ iyaṃ bodhisattvasya mahāsattvasya dāntacittatā tatra katamad bodhisattvasya mahāsattvasya apratihatajñānam yo buddhacakṣuḥpratilambhaḥ idaṃ bodhisattvasya mahāsattvasya apratihatajñānam tatra katamā bodhisattvasya mahāsattvasya anunayāpasaraṇajñatā yā ṣaḍāyatanikā upekṣā iyaṃ bodhisattvasya mahāsattvasya anunayāpasaraṇajñatā tatra katamad bodhisattvasya mahāsattvasya yatrecchākṣetragamanam yad ekabuddhakṣetrān na calati sarvabuddhakṣetreṣu saṃdṛśyate na cāsya buddhakṣetrasaṃjñotpadyate idaṃ bodhisattvasya mahāsattvasya yatrecchākṣetragamanam tatra katamad bodhisattvasya mahāsattvasya sarvatrātmabhāvadarśanam yad yathāparṣanmaṇḍale ātmabhāvadarśanam idaṃ bodhisattvasya mahāsattvasya sarvatrātmabhāvadarśanam tatra katamo bodhisattvasya mahāsattvasya sarvasattvacittacaritānupraveśaḥ yad ekacittena sarvasattvacittacaritajñānam ayaṃ bodhisattvasya mahāsattvasya sarvasattvacittacaritānupraveśaḥ tatra katamā bodhisattvasya mahāsattvasya abhijñāvikrīḍanā yābhir abhijñābhivikrīḍamāno buddhakṣetrād buddhakṣetraṃ saṃkrāmati buddhadarśanāya na ca buddhasaṃjño bhavati iyaṃ bodhisattvasya mahāsattvasya abhijñāvikrīḍanā tatra katamā bodhisattvasya mahāsattvasya yathādṛṣṭabuddhakṣetrapariniṣpādanatā yā trisāhasramahāsāhasralokadhātvīśvaracakravartibhūtisthitasya sarvalokadhātuparityāgasyāmanyanatā iyaṃ (PSP1: 224) bodhisattvasya mahāsattvasya yathādṛṣṭabuddhakṣetrapariniṣpādanatā tatra katamā bodhisattvasya mahāsattvasya buddhaparyupāsanatā yā buddhaparyupāsanatā sarvasattvānugrahaṃ prati iyaṃ bodhisattvasya mahāsattvasya buddhaparyupāsanatā tatra katamā bodhisattvasya mahāsattvasya buddhakāyayathbhūtapratyavekṣaṇatā yā dharmakāyayathābhūtapratyavekṣaṇatā iyaṃ bodhisattvasya mahāsattvasya buddhakāyayathbhūtapratyavekṣaṇatā tatra katamā bodhisattvasya mahāsattvasya indriyaparāparajñānatā yā daśasu baleṣu sthitvā sarvasattvānām indriyaparipūriprajñājñānatā iyaṃ bodhisattvasya mahāsattvasya indriyaparāparajñānatā tatra katamā bodhisattvasya mahāsattvasya buddhakṣetrapariśodhanatā yā sarvasattvacittapariśodhanatā iyaṃ bodhisattvasya mahāsattvasya buddhakṣetrapariśodhanatā tatra katamo bodhisattvasya mahāsattvasya māyopamasamādhiḥ yatra samādhau sthitvā sarvāḥ kriyāḥ karoti na cāsya cittapracāro bhavati ayaṃ bodhisattvasya mahāsattvasya māyopamasamādhiḥ tatra katamā bodhisattvasya mahāsattvasya abhīkṣṇasamāpattiḥ yā bodhisattvasya mahāsattvasya vipākajaḥ samādhir iyaṃ bodhisattvasya mahāsattvasya abhīkṣṇasamāpattiḥ tatra katamo bodhisattvasya mahāsattvasya saṃcintyātmabhāvaparigrahaḥ yad bodhisattvo mahāsattvo yathā yathā sattvānāṃ kuśalamūlapariniṣpattir bhavati tathā tathā sañcintayātmabhāvasa parigṛhṇāti ayaṃ bodhisattvasya mahāsattvasya saṃcintyātmabhāvaparigrahaḥ tatra kathaṃ bodhisattvasya mahāsattvasyānantapraṇidhānam yad bodhisattvo mahāsattvaḥ ṣaṇṇāṃ pāramitānāṃ paripūrṇatvād yathā yathā praṇidhiṃ praṇidadhāti tathā tathā samṛdhyate idaṃ bodhisattvasya mahāsattvasyānantapraṇidhānam tatra katamad bodhisattvasya mahāsattvasya sarvasattvarutajñānam yad bodhisattvo mahāsattvo niruktipratisaṃvidādevādīnāṃ rutaṃ pratisaṃvidhyati iyaṃ bodhisattvasya mahāsattvasya sarvasattvarutajñānam tatra katamad bodhisattvasya mahāsattvasya paripūrṇapratibhānam yad bodhisattvo mahāsattvaḥ pratibhānapratisaṃvidāparipūrṇapratibhānanirdeśajñānaṃ pratividhyati idaṃ bodhisattvasya mahāsattvasya paripūrṇapratibhānam tatra katamā bodhisattvasya mahāsattvasya garbhāvakrāntisampat iha bodhisattvo mahāsattvaḥ sarvāsu jātiṣu upapāduka upapadyate iyaṃ bodhisattvasya mahāsattvasya garbhāvakrāntisampat tatra katamā bodhisattvasya mahāsattvasya kulasampat yad bodhisattvo mahāsattvaḥ kṣatriyamahāśālakuleṣu brāhmaṇamahāśālakuleṣu vā pratyājāyate iyaṃ bodhisattvasya mahāsattvasya kulasampat tatra katamā bodhisattvasya mahāsattvasya gotrasampat yad bodhisattvo mahāsattvo yasmād gotrāt pūrvakā bodhisattvā abhūvaṃs tatra gotre pratyājāyate iyaṃ bodhisattvasya mahāsattvasya gotrasampat tatra katamā bodhisattvasya mahāsattvasya parivārasampat yad bodhisattvo mahāsattvo bodhau sattvān pratiṣṭhāpya bodhisattvaparivāra evaṃ bhavatīyaṃ bodhisattvasya mahāsattvasya parivārasampat tatra katamā bodhisattvasya mahāsattvasya janmasampat yaj jātamātra eva bodhisattvo mahāsattvaḥ sarvalokadhātūn avabhāsena spharati tāṃś ca sarvān ṣaḍ vikārān kampayati iyaṃ bodhisattvasya mahāsattvasya janmasampat tatra katamā bodhisattvasya mahāsattvasya abhiniṣkramaṇasampat (PSP1: 225) yad bodhisattvo mahāsattvaḥ pravrajito 'nekaiḥ sattvakoṭīniyutaśatasahasraiḥ sārdham abhiniṣkrāmati gṛhāt iyaṃ bodhisattvasya mahāsattvasya abhiniṣkramaṇasampat tatra katamā bodhisattvasya mahāsattvasya bodhivṛkṣavyūhasampat yad bodhisattvasya mahāsattvasya bodhivṛkṣasya mūlaṃ sauvarṇaṃ bhavati skandho vaidūryamayo bhavati sarvaratnamayāḥ śākhāḥ patrāṇi sarvaratnamayāni tasya vṛkṣasya puṣpaṅgandho 'vabhāsaś ca anantān lokadhātūn avabhāsena sphurati iyaṃ bodhisattvasya mahāsattvasya bodhivṛkṣavyūhasampat tatra katamā bodhisattvasya mahāsattvasya sarvaguṇaparipūrisampat yā bodhisattvasya mahāsattvasya sattvaparipākena buddhakṣetrapariśuddhir iyam bodhisattvasya mahāsattvasya sarvaguṇaparipūrisampat tatra kathaṃ bodhisattvo mahāsattvo daśamyāṃ bhūmau sthitaḥ saṃs tathāgata eveti vaktavyaḥ yadā bodhisattvasya mahāsattvasya daśa pāramitāḥ paripūrṇā bhavanti yāvad aṣṭādaśāveṇikā buddhadharmāḥ paripūrṇā bhavanti sarvākārajñatājñānañ ca sarvavāsanānusandhikleśaprahāṇaṃ bhavati mahākaruṇā ca sarvabuddhadharmāḥ paripūrṇā bhavanti evaṃ hi subhūte bodhisattvo mahāsattvo daśamyāḥ punar bodhisattvabhūmeḥ paran tathāgata eveti vaktavyaḥ tatra katamā bodhisattvasya mahāsattvasya daśabhūmayaḥ yad bodhisattvo mahāsattva upāyakauśalyena sarvāsu pāramitāsu caran saptatriṃśadbodhipakṣeṣu dharmeṣu śikṣito 'pramāṇadhyānārūpyasamāpattiṣu caran daśatathāgatabalapratisaṃvitsv aṣṭādaśāveṇikeṣu buddhadharmeṣu caran gotrabhūmim aṣṭamakabhūmiṃ darśanabhūmiṃ tanubhūmiṃ vītarāgabhūmiṃ kṛtāvibhūmiṃ śrāvakabhūmiṃ pratyekabudhabhūmiṃ bodhisattvabhūmiṃ bodhisattvo mahāsattvo 'tikramya etā navabhūmīr atikramya buddhabhūmau pratiṣṭhate iyaṃ bodhisattvasya mahāsattvasya daśamī bhūmir evaṃ hi subhūte bodhisattvo mahāsattvo mahāyānasaṃprasthito bhavati iti bhūmisambhāraḥ yat punaḥ subhūtir evam āha kutas tad yānaṃ niryāsyatīti traidhātukān niryāsyati yena sarvākārajñatā tena sthāsyati tat punar advayayogena tat kasya hetoḥ tathā hi yac ca mahāyānaṃ yā ca sarvākārajñatā ubhāv etau dharmau na saṃyuktau na visaṃyuktau arūpiṇau anidarśanau apratighau ekalakṣaṇau yad utālakṣaṇau tat kasya hetoḥ na hi subhūte alakṣaṇau dharmau niryātau vā (PSP1: 226) niryāto vā niryāsyato vā dharmadhātoḥ sa subhūte niryāṇam icchet tathatāyāḥ yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icched evaṃ bhūtakoṭer acintyadhātor ākāśadhātoḥ prahāṇadhātor virāgakoṭer anutpādasyānirodhasyābhāvasya sa niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet rūpaśūnyatāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet evaṃ vedanāśūnyatāyāḥ saṃjñāśūnyatāyāḥ saṃskāraśūnyatāyāḥ vijñānaśūnyatāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet tat kasya hetoḥ na hi subhūte rūpaśūnyatā traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati na vedanāśūnyatā saṃjñāśūnyatā saṃskāraśūnyatā vijñānaśūnyatā traidhātukāt niryāsyati na sarvākārajñatāyāṃ sthāsyati tat kasya hetoḥ tathā hi subhūte rūpaṃ rūpeṇa śūnyam vedanā vedanayā śūnyā saṃjñā saṃjñayā śūnyā saṃskārāḥ saṃskāraiḥ śūnyāḥ cakṣuḥśūnyatāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet evaṃ śrotraśūnyatāyāḥ ghrāṇaśūnyatāyāḥ jihvāśūnyatāyāḥ kāyavyaśūnyatāyāḥ manaḥśūnyatāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet evaṃ rūpaśūnyatāyāḥ śabdaśūnyatāyāḥ gandhaśūnyatāyāḥ rasaśūnyatāyāḥ spraṣṭavyaśūnyatāyāḥ dharmaśūnyatāyāḥ cakṣurvijñānaśūnyatāyāḥ śrotravijñānaśūnyatāyā ghrāṇavijñānaśūnyatāyā jihvāvijñānaśūnyatāyāḥ kāyavijñānaśūnyatāyā manovijñānaśūnyatāyāḥ cakṣuḥsaṃsparśaśūnyatāyāḥ śrotrasaṃsparśaśūnyatāyā ghrāṇasaṃsparśaśūnyatāyā jihvāsaṃsparśaśūnyatāyāḥ kāyasaṃsparśaśūnyatāyā manaḥsaṃsparśaśūnyatāyāḥ cakṣuḥsaṃsparśavedayitaśūnyatāyāḥ śrotrasaṃsparśavedayitaśūnyatāyāḥ ghrāṇasaṃsparśavedayitaśūnyatāyāḥ jihvāsaṃsparśavedayitaśūnyatāyāḥ kāyasaṃsparśavedayitaśūnyatāyāḥ manaḥsaṃsparśajavedayitaśūnyatāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet tat kasya hetoḥ na hi subhūte cakṣuḥśūnyatā traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati evaṃ na śrotraśūnyatā na ghrāṇaśūnyatā na jihvāśūnyatā na kāyaśūnyatā na manaḥśūnyatā traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati evaṃ na rūpaśūnyatā na śabdaśūnyatā na gandhaśūnyatā na rasaśūnyatā na spraṣṭavyaśūnyatā na dharmaśūnyatā traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati evaṃ na cakṣurvijñānaśūnyatā na śrotravijñānaśūnyatā na ghrāṇavijñānaśūnyatā na jihvāvijñānaśūnyatā na kāyavijñānaśūnyatā na manovijñānaśūnyatā traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati evaṃ na cakṣuḥsaṃsparśaśūnyatā na śrotrasaṃsparśaśūnyatā na ghrāṇasaṃsparśaśūnyatā na jihvāsaṃsparśaśūnyatā na kāyasaṃsparśaśūnyatā na manaḥsaṃsparśaśūnyatā traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati evaṃ na cakṣuḥsaṃsparśavedayitaśūnyatā na śrotrasaṃsparśavedayitaśūnyatā na ghrāṇasaṃsparśavedayitaśūnyatā na jihvāsaṃsparśavedayitaśūnyatā na kāyasaṃsparśavedayitaśūnyatā na manaḥsaṃsparśajavedayitaśūnyatā traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati tat kasya hetoḥ tathā hi subhūte cakṣuś cakṣuṣā śūnyaṃ śrotraṃ śrotreṇa śūnyaṃ ghrāṇaṃ ghrāṇena śūnyaṃ jihvā jihvayā śūnyā kāyaḥ kāyena śūnyo mano manasā śūnyaṃ rūpaṃ rūpeṇa śūnyaṃ śabdaḥ śabdena śūnyo gandho gandhena śūnyo raso rasena śūnyo spraṣṭavyaṃ spraṣṭavyena śūnyaṃ dharmo dharmeṇa śūnyo cakṣurvijñānaṃ cakṣurvijñānena śūnyaṃ śrotravijñānaṃ śrotravijñānena śūnyaṃ ghrāṇavijñānaṃ ghrāṇavijñānena śūnyaṃ jihvāvijñānaṃ jihvāvijñānena śūnyaṃ kāyavijñānaṃ kāyavijñānena śūnyaṃ manovijñānaṃ manovijñānena śūnyaṃ cakṣuḥsaṃsparśaḥ cakṣuḥsaṃsparśena śūnyaḥ śrotrasaṃsparśaḥ śrotrasaṃsparśena śūnyo ghrāṇasaṃsparśo ghrāṇasaṃsparśena śūnyo jihvāsaṃsparśo jihvāsaṃsparśena śūnyaḥ kāyasaṃsparśaḥ kāyasaṃsparśena śūnyo manaḥsaṃsparśo manaḥsaṃsparśena śūnyaḥ cakṣuḥsaṃsparśajā vedanā cakṣuḥsaṃsparśajayā vedanayā śūnyā śrotrasaṃsparśajā vedanā śrotrasaṃsparśajayā vedanayā śūnyā ghrāṇasaṃsparśajā vedanā ghrāṇasaṃsparśajayā vedanayā śūnyā jihvāsaṃsparśajā vedanā jihvāsaṃsparśajayā vedanayā śūnyā kāyasaṃsparśajā vedanā kāyasaṃsparśajayā vedanayā śūnyā manaḥsaṃsparśajā vedanā manaḥsaṃsparśajayā vedanayā śūnyā svapnasya sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet vistareṇa kartavyam evaṃ marīcyā māyāyāḥ pratiśrutkāyāḥ pratibhāsasya pratibimbasya gandharvanagarasya tathāgatanirmitasya sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet tat kasya hetoḥ na hi subhūte svapnasya svabhāvas traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati evaṃ na marīcyāḥ svabhāvaḥ na māyāyāḥ svabhāvaḥ na pratiśrutkāyāḥ svabhāvaḥ na pratibhāsasya svabhāvaḥ na pratibimbasya svabhāvaḥ na gandharvasya svabhāvaḥ na tathāgatanirmitasya svabhāvas traidhātukāt niryāsyati na sarvākārajñatāyāṃ sthāsyati tat kasya hetoḥ (PSP1: 227) tathā hi subhūte svapnasvabhāvaḥ svapnasvabhāvena śūnyaḥ marīcisvabhāvaḥ marīcisvabhāvena śūnyaḥ māyāsvabhāvaḥ māyāsvabhāvena śūnyaḥ pratiśrutkāsvabhāvaḥ pratiśrutkāsvabhāvena śūnyaḥ pratibhāsasvabhāvaḥ pratibhāsasvabhāvena śūnyaḥ pratibimbasvabhāvaḥ pratibimbasvabhāvena śūnyaḥ gandharvasvabhāvaḥ gandharvasvabhāvena śūnyaḥ tathāgatanirmitasvabhāvas tathāgatanirmitasvabhāvena śūnyaḥ iti darśanamārge prathamagrāhyavikalpapratipakṣaḥ dānapāramitāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet evaṃ śīlapāramitāyāḥ kṣāntipāramitāyāḥ vīryapāramitāyāḥ dhyānapāramitāyāḥ prajñāpāramitāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet tat kasya hetoḥ tathā hi subhūte yo dānapāramitāyāḥ svabhāvo na sa traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati evaṃ śīlapāramitāyāḥ kṣāntipāramitāyā vīryapāramitāyā dhyānapāramitāyāḥ tathā hi yaḥ prajñāpāramitāyāḥ svabhāvo na sa traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati tat kasya hetoḥ tathā hi subhūte dānapāramitāsvabhāvo dānapāramitāsvabhāvena śūnyaḥ śīlapāramitāsvabhāvo śīlapāramitāsvabhāvena śūnyaḥ kṣāntipāramitāsvabhāvo kṣāntipāramitāsvabhāvena śūnyaḥ vīryapāramitāsvabhāvo vīryapāramitāsvabhāvena śūnyaḥ dhyānapāramitāsvabhāvo dhyānapāramitāsvabhāvena śūnyaḥ adhyātmaśūnyatāyāḥ sa subhūte niryāṇam icchet yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet tat kasya hetoḥ tathā hi yo 'dhyātmaśūnyatāyāḥ svabhāvo na sa traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati tat kasya hetoḥ tathā hi subhūte adhyātmaśūnyatā adhyātmaśūnyatayā śūnyā bahirdhāśūnyatā bahirdhāśūnyatayā śūnyā adhyātmabahirdhāśūnyatā adhyātmabahirdhāśūnyatayā śūnyā yāvat abhāvasvabhāvaśūnyatā abhāvasvabhāvaśūnyatayā śūnyā smṛtyupasthānāni smṛtyupasthānaiḥ śūnyāni samyakprahāṇāni samyakprahāṇair śūnyāni ṛddhipādā ṛddhipādaiḥ śūnyāḥ indriyāṇi indriyaiḥ śūnyāni balāni balaiḥ śūnyāni bodhyaṅgāni bodhyaṅgaiḥ śūnyāni mārgaḥ mārgeṇa śūnyo apramāṇadhyānārūpyasamāpattayaḥ apramāṇadhyānārūpyasamāpattibhiḥ śūnyāḥ daśatathāgatabalāni daśatathāgatabalaiḥ śūnyāni caturvaiśāradyāni caturvaiśāradyaiḥ śūnyāni catasraḥ pratisaṃvidaḥ catasṛbhiḥ pratisaṃvidbhiḥ śūnyāḥ tathā hi subhūte buddhadharmā buddhadharmaiḥ śūnyāḥ iti darśanamārge dvitīyagrāhyavikalpapratijpakṣaḥ arhataḥ sa subhūte niryāṇam icchet yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet tat kasya hetoḥ tathā hi subhūte yo 'rhataḥ svabhāvo na sa traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati tat kasya hetoḥ tathā hi subhūte arhatsvabhāvo 'rhataḥ svabhāvena śūnyaḥ pratyekabuddhasya sa subhūte niryāṇam icchet yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet bodhisattvasya mahāsattvasya sa subhūte niryāṇam icchet yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet tathāgatasya sa subhūte niryāṇam icchet yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet srotaāpattiphalasya (PSP1: 228) sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet evaṃ sakṛdāgāmiphalasya anāgāmiphalasya arhattvasya pratyekabodher mārgajñatāyāḥ sarvākārajñatāyāḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet tat kasya hetoḥ tathā hi subhūte yaḥ srotaāpattiphalasya svabhāvo na sa traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati tat kasya hetoḥ tathā hi srotaāpattiphalasvabhāvaḥ srotaāpattiphalasvabhāvena śūnyaḥ evaṃ sakṛdāgāmiphalasya yaḥ svabhāvo 'nāgāmiphalasya yaḥ svabhāvo 'rhattvasya yaḥ svabhāvaḥ pratyekabuddhatvasya yaḥ svabhāvo mārgajñatāyā yaḥ svabhāvaḥ sarvākārajñatāyā yaḥ svabhāvo na sa traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati tat kasya hetoḥ tathā hi sarvākārajñatāyāḥ svabhāvaḥ sarvākārajñatāsvabhāvena śūnyaḥ iti darśanamārge prathamagrāhakavikalpapratipakṣaḥ nāmnaḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet evaṃ nimittasya saṅketasya vyavahārasya prajñapteḥ sa subhūte niryāṇam icched yo 'lakṣaṇānāṃ dharmāṇāṃ niryāṇam icchet tat kasya hetoḥ tathā hi subhūte yo nāmnaḥ svabhāvo na sa traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati tat kasya hetoḥ tathā hi subhūte nāmasvabhāvo nāmasvabhāvena śūnyaḥ evaṃ saṅketasya yaḥ svabhāvo vyavahārasya yaḥ svabhāvaḥ prajñapter yaḥ svabhāvo na sa traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati tat kasya hetoḥ tathā hi prajñaptisvabhāvaḥ prajñaptisvabhāvena śūnyaḥ anutpādasvabhāvo 'nutpādasvabhāvena śūnyo anirodhasvabhāvo 'nirodhasvabhāvena śūnyaḥ tathā hi anabhisaṃskārasvabhāvo 'nabhisaṃskārasvabhāvena śūnyaḥ evaṃ hi subhūte mahāyānam na sa traidhātukān niryāsyati na sarvākārajñatāyāṃ sthāsyati acalitaṃ tad yānam iti darśanamārge dvitīyagrāhakavikalpapratipakṣaḥ yat punaḥ subhūtir evam āha kva tad yānaṃ sthāsyatīti na tad yānaṃ kvacit (PSP1: 229) sthāsyati tat kasya hetoḥ tathā hi subhūte asthitāḥ sarvadharmāḥ api tu subhūte asthānaṃ na sthānayogena tad yānaṃ sthāsyati tad yathāpi nāma subhūte dharmadhātur na sthito nāsthitaḥ evam eva subhūte tat mahayānaṃ na sthitaṃ nāsthitam tad yathāpi nāma subhūte anutpādo 'nirodho 'saṃkleśo 'vyavadānam anabhisaṃskāro na sthito nāsthitaḥ evam eva subhūte tat mahāyānaṃ na sthitaṃ nāsthitam tathā hi subhūte dharmadhtur dharmadhātunā śūnyaḥ tat kasya hetoḥ na hi subhūte dharmadhātusvabhāvaḥ sthito vā asthito vā tat kasya hetoḥ tathā hi subhūte dharmadhātusvabhāvo dharmadhātusvabhāvena śūnyaḥ evam anutpādo 'nirodho 'saṃkleśo 'vyavadānam anabhisaṃskāro 'nabhisaṃskāreṇa śūnyaḥ tat kasya hetoḥ na hi subhūte anabhisaṃskārasvabhāvaḥ sthito vā asthito vā tat kasya hetoḥ tathā hi subhūte anabhisaṃskārasvabhāvo 'nabhisaṃskārasvabhāvena śūnyaḥ evaṃ hi subhūte tad yānaṃ na kvacit sthāsyati asthitam asthānayogena acālyayogena iti bhāvanāmārge prathamagrāhyavikalpapratipakṣaḥ yat punaḥ subhūtir evam āha kas tena yānena niryāsyatīti na kaścit tena yānena niryāsyati tat kasya hetoḥ tathā hi subhūte yac ca tad yānaṃ yena ca niryāsyati yaś ca niryāsyati yataś ca niryāsyati sarva ete dharmā na saṃvidyante evam asaṃvidyamānānāṃ sarvadharmāṇāṃ katamo dharmaḥ katamena dharmeṇa niryāsyati tat kasya hetoḥ tathā hi subhūte nātmā upalabhyate na sattvo na jīvo na poṣo na puruṣo na pudgalo na manujo na mānavo na kārako na vedako na jānako na paśyaka upalabhyate ātmano 'tyantaviśuddhitām upādāya evaṃ yāvat paśyakasyātyantaviśuddhitām upādāya dharmadhātur nopalabhyate atyantaviśuddhitām upādāya evam anutpādo 'nirodho 'saṃkleśo 'vyavadānam anabhisaṃskāro nopalabhyate atyantaviśuddhitām upādāya skandhadhātvāyatanāni nopalabhyante atyantaviśuddhitām upādāya pratītyasamutpādo nopalabhyate atyantaviśuddhitām upādāya dānapāramitā nopalabhyate atyantaviśuddhitām upādāya evaṃ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā nopalabhyate atyantaviśuddhitām upādāya adhyātmaśūnyatā nopalabhyate atyantaviśuddhitām upādāya yāvad abhāvasvabhāvaśūnyatā nopalabhyate atyantaviśuddhitām upādāya smṛtyupasthānāni nopalabhyante atyantaviśuddhitām upādāya samyakprahāṇāni nopalabhyante atyantaviśuddhitām upādāya ṛddhipādā nopalabhyante atyantaviśuddhitām upādāya indriyāṇi nopalabhyante atyantaviśuddhitām upādāya balāni nopalabhyante atyantaviśuddhitām upādāya bodhyaṅgāni nopalabhyante atyantaviśuddhitām upādāya mārgaḥ nopalabhyate atyantaviśuddhitām upādāya apramāṇadhyānārūpyasamāpattayaḥ nopalabhyante atyantaviśuddhitām upādāya daśatathāgatabalāni nopalabhyante atyantaviśuddhitām upādāya caturvaiśāradyāni nopalabhyante atyantaviśuddhitām upādāya catasraḥ pratisaṃvidaḥ nopalabhyante atyantaviśuddhitām upādāya aṣṭādaśāveṇikabuddhadharmā nopalabhyante atyantaviśuddhitām upādāya arhan nopalabhyate atyantaviśuddhitām upādāya pratyekabuddho nopalabhyate atyantaviśuddhitām upādāya bodhisattvo mahāsattvo nopalabhyante atyantaviśuddhitām upādāya tathāgato nopalabhyate atyantaviśuddhitām upādāya srotaāpattiphalo nopalabhyate atyantaviśuddhitām upādāya sakṛdāgāmiphalo nopalabhyate atyantaviśuddhitām upādāya anāgāmiphalo nopalabhyate atyantaviśuddhitām upādāya arhattvam nopalabhyate atyantaviśuddhitām upādāya pratyekabodhir nopalabhyate atyantaviśuddhitām upādāya mārgajñatā nopalabhyate atyantaviśuddhitām upādāya sarvākārajñātā nopalabhyate atyantaviśuddhitām upādāya pramuditā bhūmir nopalabhyate atyantaviśuddhitām upādāya evaṃ vimalā prabhākarī arciṣmatī sudurjayā abhimukhī duraṅgamā acalā sādhumatī dharmameghā bhūmir nopalabhyate atyantaviśuddhitām upādāya pūrvānto nopalabhyate atyantaviśuddhitām upādāya aparānto nopalabhyate atyantaviśuddhitām upādāya pratyutpanno nopalabhyate atyantaviśuddhitām upādāya evam agatir nopalabhyate gatir nopalabhyate sthitir nopalabhyate cyutir nopalabhyate upapattir nopalabhyate hānir nopalabhyate ṛddhir nopalabhyate atyantaviśuddhitām upādāya kasyānupalabdhyā nopalabhyate dharmadhātor anupalabdhyā nopalabhyate tat kasya hetoḥ na hi subhūte dharmadhātur upalabhyate anupalabdhyā nopalabhyate anutpādasyānirodhasyāsaṃkleśasya avyavadānasya anabhisaṃskārasyānupalabdhyā nopalabhyate abhisaṃskāraḥ skandhadhātvāyatanānupalabdhyā nopalabhyante skandhadhātvāyatanāni pratītyasamutpādānupalabdhyā nopalabhyate pratītyasamutpādaḥ dānapāramitānupalabdhyā nopalabhyate dānapāramitā śīlapāramitānupalabdhyā nopalabhyate śīlapāramitā kṣāntipāramitānupalabdhyā nopalabhyate kṣāntipāramitā vīryapāramitānupalabdhyā nopalabhyate vīryapāramitā dhyānapāramitānupalabdhyā nopalabhyate dhyānapāramitā prajñāpāramitānupalabdhyā nopalabhyate prajñāpāramitā adhyātmaśūnyatānupalabdhyā nopalabhyate adhyātmaśūnyatā bahirdhāśūnyatānupalabdhyā nopalabhyate bahirdhāśūnyatā adhyātmabahirdhāśūnyatānupalabdhyā nopalabhyate adhyātmabahirdhāśūnyatā yāvat abhāvasvabhāvaśūnyatānupalabdhyā nopalabhyate abhāvasvabhāvaśūnyatā smṛtyupasthānānupalabdhyā nopalabhyante smṛtyupasthānāni samyakprahāṇānupalabdhyā nopalabhyante samyakprahāṇāni ṛddhipādānupalabdhyā nopalabhyante ṛddhipādāḥ indriyānupalabdhyā nopalabhyante indriyāṇi balānupalabdhyā nopalabhyante balāni bodhyaṅgānupalabdhyā nopalabhyate bodhyaṅgāni mārgānupalabdhyā nopalabhyate mārgaḥ apramāṇadhyānārūpyasamāpattyanupalabdhyā nopalabhyante apramāṇadhyānārūpyasamāpattayaḥ daśatathāgatabalānupalabdhyā nopalabhyante daśatathāgatabalāni caturvaiśāradyānupalabdhyā nopalabhyante caturvaiśāradyāni pratisaṃvidanupalabdhyā nopalabhyante catasraḥ pratisaṃvidaḥ buddhadharmānupalabdhyā aṣṭādaśāveṇikā buddhadharmā nopalabhyante iti bhāvanāmārge dvitīyagrāhyavikalpapratipakṣaḥ srotaāpannaḥ srotaāpannānupalabdhyā nopalabhyate tat kasya hetoḥ na hi subhūte srotaāpanna upalabhyate atyantaviśuddhitām upādāya evaṃ sakṛdāgāmyanāgāmyarhann arhadanupalabdhyā nopalabhyate pratyekabuddhaḥ pratyekabuddhānupalabdhyā nopalabhyate yāvat tathāgatas tathāgatānupalabdhyā nopalabhyate tat kasya hetoḥ na hi subhūte tathāgata upalabhyate atyantaviśuddhitām upādāya iti bhāvanāmārge prathamagrāhakavikalpapratipakṣaḥ srotaāpattiphalaṃ srotaāpattiphalānupalabdhyā nopalabhyate evaṃ sakṛdāgāmiphalam anāgāmiphalam arhattvaṃ pratyekabuddhatvaṃ bodhisattvatvaṃ buddhatvaṃ buddhānupalabdhyā nopalabhyate evaṃ pramuditā bhūmir bhūmyanupalabdhyā nopalabhyate vimalā prabhākarī (PSP1: 230) arciṣmatī sudurjayā abhimukhī duraṅgamā acalā sādhumatī dharmameghā bhūmir bhūmyanupalabdhyā nopalabhyate atyantaviśuddhitām upādāya punar aparaṃ subhūte daśabhūmayo bhūmyanupalabdhyā nopalabhyate katamā daśa śuklavidarśanā bhūmir gotrabhūmir aṣṭamakabhūmir darśanabhūmis tanubhūmiḥ vītarāgabhūmiḥ kṛtāvibhūmiḥ pratyekabuddhabhūmir bodhisattvabhūmir buddhabhūmiḥ adhyātmaśūnyatayā prathamā bhūmir nopalabhyate (PSP1: 231) bahirdhāśūnyatayā prathamā bhūmir nopalabhyate adhyātmabahirdhāśūnyatayā prathamā bhūmir nopalabhyate yāvad abhāvasvabhāvaśūnyatayā prathamā bhūmir nopalabhyate yāvad daśamī bhūmiḥ adhyātmaśūnyatayā daśamī bhūmir nopalabhyate bahirdhāśūnyatayā daśamī bhūmir nopalabhyate adhyātmabahirdhāśūnyatayā daśamī bhūmir nopalabhyate yāvad abhāvasvabhāvaśūnyatayā daśamī bhūmir nopalabhyate atyantaviśuddhitām upādāya adhyātmaśūnyatayā sattvaparipāko nopalabhyate bahirdhāśūnyatayā sattvaparipāko nopalabhyate adhyātmabahirdhāśūnyatayā sattvaparipāko nopalabhyate yāvad abhāvasvabhāvaśūnyatayā sattvaparipāko nopalabhyate atyantaviśuddhitām upādāya adhyātmaśūnyatayā buddhakṣetrapariśuddhir nopalabhyate bahirdhāśūnyatayā buddhakṣetrapariśuddhir nopalabhyate adhyātmabahirdhāśūnyatayā buddhakṣetrapariśuddhir nopalabhyate yāvad abhāvasvabhāvaśūnyatayā buddhakṣetrapariśuddhir nopalabhyate atyantaviśuddhitām upādāya adhyātmaśūnyatayā pañcacakṣūṃṣi nopalabhyante bahirdhāśūnyatayā pañcacakṣūṃṣi nopalabhyante adhyātmabahirdhāśūnyatayā pañcacakṣūṃṣi nopalabhyante yāvad abhāvasvabhāvaśūnyatayā pañcacakṣūṃṣi nopalabhyante atyantaviśuddhitām upādāya evaṃ hi subhūte bodhisattvo mahāsattvo 'nupalambhayogena sarvadharmāṇāṃ mahāyānena sarvākārajñatāyāṃ niryāsyati iti bhāvanāmārge dvitīyagrāhakavikalpapratipakṣaḥ ity uktā sambhārapratipattiḥ atha khalv āyuṣmān subhūtir bhagavantam etad avocat mahāyānaṃ mahāyānam itīdaṃ bhagavann ucyate sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati tenocyate mahāyānam iti ākāśasamaṃ tad yānam tad yathāpi nāma bhagavann ākāśe 'prameyāṇām asaṃkhyeyānam aparimāṇānāṃ sattvānām avakāśaḥ evam eva bhagavann asmin mahāyāne aprameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśaḥ evaṃ hi bhagavann bodhisattvasya mahāyānam tad yathāpi nāma bhagavann ākāśasya nāpy āgamo dṛśyate na nirgamo na sthānaṃ dṛśyate evam evāsya bhagavan mahāyānasya nāpy āgamo dṛśyate na nirgamo na sthānam upalabhyate tad yathāpi nāma bhagavann ākāśasya nāpi pūrvānta upalabhyate nāparānta upalabhyate na madhya upalabhyate adhvasamatām upādāya evam evāsya bhagavan mahāyānasya nāpi pūrvānta upalabhyate nāparānta upalabhyate na madhya upalabhyate adhvasamatām upādāya evam idaṃ bhagavan mahāyānaṃ mahāyānam ity ucyate bhagavān āha evam etat subhūte bodhisattvasya mahāsattvasya mahāyānam yad imāḥ ṣaḍ pāramitā dānapāramitā (PSP1: 232) śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā idaṃ subhūte bodhisattvasya mahāsattvasya mahāyānam punar aparaṃ subhūte bodhisattvasya mahāsattvasya mahāyānaṃ yad uta sarvadhāraṇīmukhāni sarvasamādhimukhāni śūraṃgamaḥ samādhir vistareṇa kāryaḥ yāvad asaṅgākāśavimuktinirupalepaḥ samādhiḥ idaṃ subhūte bodhisattvasya mahāsattvasya mahāyānam punar aparaṃ subhūte bodhisattvasya mahāsattvasya mahāyānam yad uta adhyātmaśūnyatā bahidhāśūnyatā adhyātmabahirdhāśūnyatā yāvad abhāvasvabhāvaśūnyatā idaṃ subhūte bodhisattvasya mahāsattvasya mahāyānam punar aparaṃ subhūte bodhisattvasya mahāsattvasya mahāyānam yad uta catvāri smṛtyupasthānāni catvāri samyakprahāṇāni catura ṛddhipādān pañcendriyāṇi pañca balāni sapta bodhyaṅgāni āryāṣṭāṃgamārgā catasraḥ pratisaṃvidaś catvāri vaiśāradyāni ṣaḍabhijñā daśatathāgatabalāni aṣṭādaśāveṇikā buddhadharmā idaṃ subhūte bodhisattvasya mahāsattvasya mahāyānam yat punaḥ subhūtir evam āha sadevamānuṣāsuraṃ lokam abhibhūya tad yānaṃ niryāsyatīti katamaś ca sadevamānuṣāsuro loko yad uta kāmadhātū rūpadhātur ārūpyadhātuḥ sacet subhūte kāmadhātus tathatā avitathatā ananyatathatā aviparītaṃ bhūtaṃ tattvaṃ yathāvan nityo dhruvaḥ śāśvato 'vipariṇāmadharmī bhāvo bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat yasmāt tarhi subhūte kāmadhātuḥ kalpito viṭhapitaḥ sandarśito 'yathāvat sarvam anityam adhruvam aśāśvataṃ vipariṇāmadharmi abhāvas tasmād idaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati sacet subhūte rūpadhātus tathatā avitathatā ananyatathatā aviparītaṃ bhūtaṃ tattvaṃ yathāvan nityo dhruvaḥ śāśvato 'vipariṇāmadharmī bhāvo bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat yasmāt tarhi subhūte rūpadhātuḥ kalpito viṭhapitaḥ sandarśito 'yathāvat sarvam anityam adhruvam aśāśvataṃ vipariṇāmadharmi abhāvas tasmād idaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati sacet subhūte ārūpyadhātus tathatā avitathatā ananyatathatā aviparītaṃ bhūtaṃ tattvaṃ yathāvan nityo dhruvaḥ śāśvato 'vipariṇāmadharmī bhāvo bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat yasmāt tarhi subhūte ārūpyadhātuḥ kalpito viṭhapitaḥ sandarśito 'yathāvat sarvam anityam adhruvam aśāśvataṃ vipariṇāmadharmi abhāvas tasmād idaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati sacet subhūte rūpaṃ tathatā avitathatā ananyatathatā aviparītaṃ bhūtaṃ tattvaṃ yathāvan nityo dhruvaḥ śāśvato 'vipariṇāmadharmī bhāvo bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat yasmāt tarhi subhūte rūpaṃ kalpitaṃ viṭhapitaṃ sandarśitam ayathāvat sarvam anityam adhruvam aśāśvataṃ vipariṇāmadharmi abhāvas tasmād idaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati evaṃ vedanā saṃjñā saṃskārāḥ sacet subhūte vijñānaṃ tathatā avitathatā ananyatathatā aviparītaṃ bhūtaṃ tattvaṃ yathāvan nityo dhruvaḥ śāśvato 'vipariṇāmadharmī bhāvo bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat yasmāt tarhi subhūte vijñānaṃ kalpitaṃ viṭhapitaṃ sandarśitam ayathāvat sarvam anityam adhruvam aśāśvataṃ vipariṇāmadharmi abhāvas tasmād idaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati sacet subhūte cakṣuḥ tathatā avitathatā ananyatathatā aviparītaṃ bhūtaṃ tattvaṃ yathāvan nityo dhruvaḥ śāśvato 'vipariṇāmadharmī bhāvo bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat yasmāt tarhi subhūte cakṣuḥ kalpitaṃ viṭhapitaṃ sandarśitam ayathāvat sarvam anityam adhruvam aśāśvataṃ vipariṇāmadharmi abhāvas tasmād idaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati evaṃ śrotraṃ ghrāṇaṃ jihvā kāyaḥ sacet subhūte manaḥ tathatā avitathatā ananyatathatā aviparītaṃ bhūtaṃ tattvaṃ yathāvan nityo dhruvaḥ śāśvato 'vipariṇāmadharmī bhāvo bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat yasmāt tarhi subhūte manaḥ kalpitaṃ viṭhapitaṃ sandarśitam ayathāvat sarvam anityam adhruvam aśāśvataṃ vipariṇāmadharmi abhāvas tasmād idaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati sacet subhūte rūpaṃ tathatā avitathatā ananyatathatā aviparītaṃ bhūtaṃ tattvaṃ yathāvan nityo dhruvaḥ śāśvato 'vipariṇāmadharmī bhāvo bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat yasmāt tarhi subhūte rūpaṃ kalpitaṃ viṭhapitaṃ sandarśitam ayathāvat sarvam anityam adhruvam aśāśvataṃ vipariṇāmadharmi abhāvas tasmād idaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati evaṃ śabdo gandho rasaḥ spraṣṭavyam sacet subhūte dharmaḥ tathatā avitathatā ananyatathatā aviparītaṃ bhūtaṃ tattvaṃ yathāvan nityo dhruvaḥ śāśvato 'vipariṇāmadharmī bhāvo bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat yasmāt tarhi subhūte dharmaḥ kalpito viṭhapitaḥ sandarśito 'yathāvat sarvam anityam adhruvam aśāśvataṃ vipariṇāmadharmi abhāvas tasmād idaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati sacet subhūte cakṣurvijñānaṃ tathatā avitathatā ananyatathatā aviparītaṃ bhūtaṃ tattvaṃ yathāvan nityo dhruvaḥ śāśvato 'vipariṇāmadharmī bhāvo bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat yasmāt tarhi subhūte cakṣurvijñānaṃ kalpitaṃ viṭhapitaṃ sandarśitam ayathāvat sarvam anityam adhruvam aśāśvataṃ vipariṇāmadharmi abhāvas tasmād idaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati evaṃ śrotravijñānaṃ ghrāṇavijñānaṃ jihvāvijñānaṃ kāyavijñānaṃ sacet subhūte manovijñānaṃ tathatā avitathatā ananyatathatā aviparītaṃ bhūtaṃ tattvaṃ yathāvan nityo dhruvaḥ śāśvato 'vipariṇāmadharmī bhāvo bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat yasmāt tarhi subhūte manovijñānaṃ kalpitaṃ viṭhapitaṃ sandarśitam ayathāvat sarvam anityam adhruvam aśāśvataṃ vipariṇāmadharmi abhāvas tasmād idaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati sacet subhūte cakṣḥsaṃsparśaḥ tathatā avitathatā ananyatathatā aviparītaṃ bhūtaṃ tattvaṃ yathāvan nityo dhruvaḥ śāśvato 'vipariṇāmadharmī bhāvo bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat yasmāt tarhi subhūte cakṣuḥsaṃsparśaḥ kalpito viṭhapitaḥ sandarśito 'yathāvat sarvam anityam adhruvam aśāśvataṃ vipariṇāmadharmi abhāvas tasmād idaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati evaṃ śrotrasaṃsparśaḥ ghrāṇasaṃsparśaḥ jihvāsaṃsparśaḥ kāyasaṃsparśaḥ sacet subhūte manaḥsaṃsparśaḥ tathatā avitathatā ananyatathatā aviparītaṃ bhūtaṃ tattvaṃ yathāvan nityo dhruvaḥ śāśvato 'vipariṇāmadharmī bhāvo bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat yasmāt tarhi subhūte manaḥsaṃsparśaḥ kalpito viṭhapitaḥ sandarśito 'yathāvat sarvam anityam adhruvam aśāśvataṃ vipariṇāmadharmi abhāvas tasmād idaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati sacet subhūte cakṣuḥsaṃsparśajā vedanā tathatā avitathatā ananyatathatā aviparītaṃ bhūtaṃ tattvaṃ yathāvan nityo dhruvaḥ śāśvato 'vipariṇāmadharmī bhāvo bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat yasmāt tarhi subhūte cakṣuḥsaṃsparśajā vedanā kalpitā viṭhapitā sandarśitā 'yathāvat sarvam anityam adhruvam aśāśvataṃ vipariṇāmadharmi abhāvas tasmād idaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati evaṃ śrotrasaṃsparśajā vedanā ghrāṇasaṃsparśajā vedanā jihvāsaṃsparśajā vedanā kāyasaṃsparśajā vedanā sacet subhūte manaḥsaṃsparśajā vedanā tathatā avitathatā ananyatathatā aviparītaṃ bhūtaṃ tattvaṃ yathāvan nityo dhruvaḥ śāśvato 'vipariṇāmadharmī bhāvo bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya nirayāsyat yasmāt tarhi subhūte manaḥsaṃsparśajā vedanā kalpitā viṭhapitā sandarśitā 'yathāvat sarvam anityam adhruvam aśāśvataṃ vipariṇāmadharmi abhāvas tasmād idaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati sacet subhūte dharmadhātur bhāvo bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyat yasmāt tarhi subhūte dharmadhātur abhāvo na bhāvas tasmāt mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati evaṃ tathatā bhūtakoṭiḥ sacet subhūte acintyadhātur bhāvo bhaviṣyan nābhāvo (PSP1: 233) naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyat yasmāt tarhi subhūte acintyadhātur abhāvo na bhāvas tasmāt mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati sacet subhūte dānapāramitā bhāvo bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyat yasmāt tarhi subhūte dānapāramitā abhāvo na bhāvas tasmāt mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati sacet subhūte śīlapāramitā bhāvo bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyat yasmāt tarhi subhūte śīlapāramitā abhāvo na bhāvas tasmāt mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati sacet subhūte kṣāntipāramitā bhāvo bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyat yasmāt tarhi subhūte kṣāntipāramitā abhāvo na bhāvas tasmāt mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati sacet subhūte vīryapāramitā bhāvo bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyat yasmāt tarhi subhūte vīryapāramitā abhāvo na bhāvas tasmāt mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati sacet subhūte dhyānapāramitā bhāvo bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyat yasmāt tarhi subhūte dhyānapāramitā abhāvo na bhāvas tasmāt mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati sacet subhūte prajñāpāramitā bhāvo bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyat yasmāt tarhi subhūte prajñāpāramitā abhāvo na bhāvas tasmāt mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati sacet subhūte adhyātmaśūnyatā bhāvo bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyat yasmāt tarhi subhūte adhyātmaśūnyatā abhāvo na bhāvas tasmāt mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati sacet subhūte bahirdhāśūnyatā bhāvo bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyat yasmāt tarhi subhūte bahirdhāśūnyatā abhāvo na bhāvas tasmāt mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati sacet subhūte adhyātmabahirdhāśūnyatā bhāvo bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyat yasmāt tarhi subhūte adhyātmabahirdhāśūnyatā abhāvo na bhāvas tasmāt mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati yābat sacet subhūte abhāvasvabhāvaśūnyatā bhāvo bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyat yasmāt tarhi subhūte abhāvasvabhāvaśūnyatā abhāvo na bhāvas tasmāt mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati sacet subhūte smṛtyupasthānāni bhāvo bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyat yasmāt tarhi subhūte smṛtyupasthānāni abhāvo na bhāvas tasmāt mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati evaṃ catvāri samyakaprahāṇāni catvāra ṛddhipādāḥ pañcendriyāṇi pañcabalāni sapta bodhyaṅgāni sacet subhūte āryāṣṭāṅgamārgo bhāvo bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyat yasmāt tarhi subhūte āryāṣṭāṅgamārgo 'bhāvo na bhāvas tasmāt mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati sacet subhūte apramāṇadhyānārūpyasamāpattyo bhāvo bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyat yasmāt tarhi subhūte apramāṇadhyānārūpyasamāpattyo 'bhāvo na bhāvas tasmāt mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati evaṃ daśabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvidaḥ sacet subhūte aṣṭādaśāveṇikā buddhadharmā bhāvaḥ bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyat yasmāt tarhi subhūte aṣṭādaśāveṇikā buddhadharmā 'bhāvo na bhāvas tasmāt mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati iti agrahatāniryāṇam sacet subhūte gotrabhūdharmā bhāvo bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyat yasmāt tarhi subhūte gotrabhūdharmā 'bhāvo na bhāvas tasmāt mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati sacet subhūte aṣṭamakadharmā bhāvo bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyat yasmāt tarhi subhūte aṣṭamakadharmā 'bhāvo na bhāvas tasmāt mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati evaṃ srotaāpannadharmāḥ sakṛdāgāmidharmā anāgāmidharmā arhaddharmāḥ pratyekabuddhadharmā bodhisattvadharmāḥ sacet subhūte buddhadharmā bhāvo bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyat yasmāt tarhi subhūte buddhadharmā 'bhāvo na bhāvas tasmāt mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati sacet subhūte gotrabhūmir bhāvo bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyat yasmāt tarhi subhūte gotrabhūmir abhāvo na bhāvas tasmāt mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati evam aṣṭamakaḥ srotaāpannaḥ sakṛdāgāmyanāgāmyarhatpratyekabuddhabodhisattvaḥ sacet subhūte buddho bhāvo bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyat yasmāt tarhi subhūte buddho 'bhāvo na bhāvas tasmāt mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati sacet subhūte mānuṣāsuraloko bhāvo bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyat yasmāt tarhi subhūte mānuṣāsuraloko 'bhāvo na bhāvas tasmāt mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati iti prahāṇaniryāṇam sacet subhūte prathamacittotpādam upādāya bodhisattvasya mahāsattvasya yāvad ā bodhimaṇḍād etasminn antare ye cittotpādās te bhāvaḥ bhaviṣyan nābhāvo naivedaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyat yasmāt tarhi subhūte cittotpādā abhāvo na bhāvas tasmāt mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati sacet subhūte bodhisattvasya mahāsattvasya vajropamaṃ jñānaṃ bhāvo bhaviṣyan nābhāvo naiva bodhisattvo mahāsattvaḥ sarvavāsanānusandhikleśān bhāvān viditvā sarvākāravaropetaṃ sarvajñajñānam anuprāpnuyāt yasmāt subhūte bodhisattvasya mahāsattvasya vajropamaṃ (PSP1: 234) jñānam abhāvo na bhāvas tasmād bodhisattvo mahāsattvaḥ sarvavāsanānusandhikleśān abhāvān iti viditvā sarvākāravaropetaṃ sarvajñajñānam anuprāpnoti evaṃ mahāyānaṃ sadevamānuṣāsuraṃ lokam abhibhūya niryāsyati sacet subhūte tathāgatasyārhataḥ samyaksaṃbuddhasya dvātriṃśat mahāpuruṣalakṣaṇāni bhāvo bhaviṣyan nābhāvo naiva tathāgatā arhantaḥ samyaksaṃbuddhāḥ sadevamānuṣāsuraṃ lokaṃ tejasā ca śriyā cābhyabhaviṣyat yasmāt subhūte tathāgatasyārhataḥ samyaksaṃbuddhasya dvātriṃśat mahāpuruṣalakṣaṇāny abhāvo na bhāvas tasmāt tathāgatā arhantaḥ samyaksaṃbuddhāḥ sadevamānuṣāsuraṃ lokaṃ tejasā ca śriyā abhibhavanti sacet subhūte tathāgato 'rhan samyaksaṃbuddho gaṅgānadīvālukopamān lokadhātūn avabhāsenāsphāriṣyat yasmāt tarhi subhūte tathāgatasyārhataḥ samyaksaṃbuddhasya avabhāso 'bhāvo na bhāvas tasmāt tathāgato 'rhan samyaksaṃbuddho gaṅgānadīvālukopamān lokadhātūn avabhāsena sphārati sacet subhūte tathāgatasya ṣaṣṭhyaṅgopetaḥ svaro bhāvo bhaviṣyan nābhāvo naiva tathāgato 'rhan samyaksaṃbuddho daśasu dikṣu aprameyāsaṃkhyeyān lokadhātūn svareṇābhivyajñāpayiṣyat yasmāt tarhi subhūte tathāgatasya ṣaṣṭhyaṅgopetaḥ svaro abhāvo na bhāvas tasmāt tathāgato 'rhan samyaksaṃbuddho daśasu dikṣu aprameyāsaṃkhyeyān lokadhātūn svareṇa abhivijñāpayati sacet subhūte tathāgatasya triparivartaṃ dvādaśākāradharmacakraṃ bhāvo bhaviṣyan nābhāvo naiva tathāgatas triparivartadvādaśākāraṃ dharmacakraṃ prāvartayiṣyat apravartanīyaṃ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā brahmaṇā vā kenacid vā punar loke saha dharmeṇa yasmāt tarhi subhūte tathāgatasya triparivartaṃ dvādaśākāradharmacakram abhāvo na bhāvo tasmāt triparivartadvādaśākāraṃ dharmacakraṃ apravartanīyaṃ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā brahmaṇā vā kenacid vā punar loke saha dharmeṇa tathāgatena pravartitam sacet subhūte sattvā bhāvo bhaviṣyan nābhāvo yeṣāṃ kṛtaśas tathāgatena dharmacakraṃ pravartitaṃ naiva te sattvā anupadhiśeṣanirvāṇadhātau parinirvāsyat yasmāt tarhi sattvā abhāvo na bhāvo yeṣāṃ kṛtaśas tathāgatena dharmacakraṃ pravartitaṃ tasmāt te sattvā anupadhiśeṣanirvāṇadhātau parinirvāsyanti ity adhigamaniryāṇam iti trividham uddeśaniryāṇam yat punaḥ subhūtir evam āha ākāśasamaṃ tad yānam iti evam etat subhūte evam etat ākāśasamaṃ tad yānam yathākāśasya na pūrvā dik prajñāyate na dakṣiṇā na paścimā nottarā na vidiśo nādho nordhvā dik prajñāyate evam eva (PSP1: 235) subhūte tasya yānasya na pūrvā dik prajñāyate na dakṣiṇā na paścimā nottarā na vidiśo nādho nordhvā dik prajñāyate tenocyate ākāśasamaṃ tad yānam iti tad yathāpi nāma subhūte ākāśaṃ na dīrghaṃ na hrasvaṃ na vṛttaṃ na caturasraṃ na samaṃ na viṣamaṃ na nīlaṃ na pītaṃ na lohitaṃ nāvadātaṃ na mañjiṣṭhaṃ na sphaṭikarajatavarṇam evam eva subhūe tat mahāyānaṃ na dīrghaṃ na hrasvaṃ na vṛttaṃ na caturasraṃ na samaṃ na viṣamaṃ na nīlaṃ na pītaṃ na lohitaṃ nāvadātaṃ na mañjiṣṭhaṃ na sphaṭikarajatavarṇam tenocyate ākāśasamaṃ tad yānam iti tad yathāpi nāma subhūte ākāśaṃ nātītaṃ nānāgataṃ na pratyutpannam evam eva subhūte tat mahāyānaṃ nātītaṃ nānāgataṃ na pratyutpannam tenocyate ākāśasamaṃ tad yānam iti tad yathāpi nāma subhūte ākāśasya na hāniḥ na vṛddhir evam eva subhūte tasya mahāyānasya na hāniḥ na vṛddhiḥ tenocyate ākāśasamaṃ tad yānam iti tad yathāpi nāma subhūte ākāśasya na saṃkleśo na vyavadānam evam eva subhūte tasya mahāyānasya na saṃkleśo na vyavadānam tenocyate ākāśasamaṃ tad yānam iti tad yathāpi nāma subhūte ākāśasya notpādo na nirodho na sthitina viṣṭhitir na sthiter anyathātvam evam eva subhūte tasya mahāyānasya notpādo na nirodho na sthitina viṣṭhitir na sthiter anyathātvam tenocyate ākāśasamaṃ tad yānam iti tad yathāpi nāma subhūte ākāśaṃ na kuśalaṃ nākuśalaṃ na vyākṛtaṃ nāvyākṛtam evam eva subhūte tad mahāyānaṃ na kuśalaṃ nākuśalaṃ na vyākṛtaṃ nāvyākṛtam tenocyate ākāśasamaṃ tad yānam iti tad yathāpi nāma subhūte ākāśaṃ na dṛṣṭaṃ na śrutaṃ na mataṃ na vijñātam evam eva subhūte tad mahāyānaṃ na dṛṣṭaṃ na śrutaṃ na mataṃ na vijñātam tenocyate ākāśasamaṃ tad yānam iti tad yathāpi nāma subhūte ākāśaṃ na jñeyaṃ nājñeyaṃ na parijñeyaṃ na parijñātavyaṃ na prahātavyaṃ na sākṣātkartavyaṃ na bhāvayitavyam evam eva subhūte tad mahāyānaṃ na jñeyaṃ nājñeyaṃ na parijñeyaṃ na parijñātavyaṃ na prahātavyaṃ na sākṣātkartavyaṃ na bhāvayitavyam tenocyate ākāśasamaṃ tad yānam iti tad yathāpi nāma subhūte ākāśaṃ na vipāko na vipākadharmi evam eva subhūte tad mahāyānaṃ na vipāko na vipākadharmi tenocyate ākāśasamaṃ tad yānam iti tad yathāpi nāma subhūte ākāśaṃ na kāmadhātuparyāpannaṃ na rūpadhātuparyāpannaṃ nārūpyadhātuparyāpannam evam eva subhūte tad mahāyānaṃ na kāmadhātuparyāpannaṃ na rūpadhātuparyāpannaṃ nārūpyadhātuparyāpannam tenocyate ākāśasamaṃ tad yānam iti tad yathāpi nāma subhūte ākāśaṃ na prathamacittotpādo na dvitīyo na tṛtīyo na caturtho na pañcamo na ṣaṣṭho na saptamo nāṣṭamo na navamo na daśamaś cittotpādaḥ evam eva subhūte tad mahāyānaṃ na prathamacittotpādo na dvitīyo na tṛtīyo na caturtho na pañcamo na ṣaṣṭho na saptamo nāṣṭamo na navamo na daśamaś cittotpādaḥ tenocyate ākāśasamaṃ tad yānam iti tad yathāpi nāma subhūte ākāśe na śuklavidarśanābūmir na gotrabhūmir nāṣṭamakabhūmir na darśanabhūmir na tanubhūmir na vītarāgabhūmir na kṛtāvibhūmiḥ evam eva subhūte tasmin mahāyāne na śuklavidarśanābūmir na gotrabhūmir nāṣṭamakabhūmir na darśanabhūmir na tanubhūmir na vītarāgabhūmir na kṛtāvibhūmiḥ tenocyate ākāśasamaṃ tad yānam iti tad yathāpi nāma subhūte ākāśe na srotaāpattiphalaṃ na sakṛdāgāmiphalaṃ nānāgāmiphalaṃ nārhattvaṃ na pratyekabuddhatvaṃ na buddhatvam evam eva subhūte tasmin mahāyāne na srotaāpattiphalaṃ na sakṛdāgāmiphalaṃ nānāgāmiphalaṃ nārhattvaṃ na pratyekabuddhatvaṃ na buddhatvam tenocyate ākāśasamaṃ tad yānam iti tad yathāpi nāma subhūte ākāśe na śrāvakabhūmir na pratyekabuddhabhūmir na samyaksaṃbuddhabhūmiḥ evam eva subhūte tasmin mahāyāne na śrāvakabhūmir na pratyekabuddhabhūmir na samyaksaṃbuddhabhūmiḥ tenocyate ākāśasamaṃ tad yānam iti tad yathāpi nāma subhūte ākāśaṃ na rūpi nārūpi (PSP1: 236) na sanidarśanaṃ nānidarśanaṃ na sapratighaṃ nāpratighaṃ na saṃyuktaṃ na visaṃyuktam evam eva subhūte tad mahāyānaṃ na rūpi nārūpi na sanidarśanaṃ nānidarśanaṃ na sapratighaṃ nāpratighaṃ na saṃyuktaṃ na visaṃyuktam tenocyate ākāśasamaṃ tad yānam iti tad yathāpi nāma subhūte ākāśaṃ na nityaṃ nānityaṃ na sukhaṃ na duḥkhaṃ nātmā nānātmā na śāntaṃ nāśāntaṃ evam eva subhūte tad mahāyānaṃ na nityaṃ nānityaṃ na sukhaṃ na duḥkhaṃ nātmā nānātmā na śāntaṃ nāśāntaṃ tenocyate ākāśasamaṃ tad yānam iti tad yathāpi nāma subhūte ākāśaṃ na śūnyaṃ nāśūnyaṃ na nimittaṃ nānimittaṃ na praṇihitaṃ nāpraṇihitam evam eva subhūte tad mahāyānaṃ na śūnyaṃ nāśūnyaṃ na nimittaṃ nānimittaṃ na praṇihitaṃ nāpraṇihitam tenocyate ākāśasamaṃ tad yānam iti tad yathāpi nāma subhūte ākāśaṃ na viviktaṃ nāviviktaṃ nāloko nāndhakāraḥ evam eva subhūte tad mahāyānaṃ na viviktaṃ nāviviktaṃ nāloko nāndhakāraḥ tenocyate ākāśasamaṃ tad yānam iti tad yathāpi nāma subhūte ākāśaṃ na labhyate nopalabhyate evam eva subhūte tad mahāyānaṃ na labhyate nopalabhyate tenocyate ākāśasamaṃ tad yānam iti tad yathāpi nāma subhūte ākāśaṃ na pravyāhāro nāpravyāhāraḥ evam eva subhūte tad mahāyānaṃ na pravyāhāro nāpravyāhāraḥ tenocyate ākāśasamaṃ tad yānam iti iti samatāniryāṇam yat punaḥ subhūtir evam āha yathākāśe 'prameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśaḥ evam eva tasmin mahāyāne 'prameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśa iti evam etat subhūte evam etat yathā ākāśe 'prameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśaḥ evam eva tasmin mahāyāne 'prameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśa iti tat kasya hetoḥ sattvāsattayā hi subhūte ākāśāsattā veditavyā ākāśāsattayā mahāyānāsattā veditavyā anenāpi subhūte paryāyeṇa tasmin mahāyāne 'prameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśaḥ tat kasya hetoḥ tathā hi subhūte ye ca sattvā yac cākāśaṃ yac ca mahāyānaṃ sarvam etan nopalabhyate punar aparaṃ subhūte sattvāsattayā ākāśāsattā veditavyā ākāśāsattayā mahāyānāsattā veditavyā mahāyānāsattayā aprameyāsattā veditavyā evaṃ hi subhūte tasmin mahāyāne 'prameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśaḥ tathā hi subhūte ye ca sattvā yac cākāśaṃ yac ca mahāyānaṃ yac cāprameyaṃ sarvam evaṃ nopalabhyate punar aparaṃ subhūte sattvāsattayā ākāśāsattā veditavyā ākāśāsattayā mahāyānāsattā veditavyā mahāyānāsattayā asaṃkhyeyāsattā veditavyā evaṃ hi subhūte tasmin mahāyāne 'prameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśaḥ tathā hi subhūte ye ca sattvā yac cākāśaṃ yac ca mahāyānaṃ yac cāsaṃkhyeyaṃ sarvam evaṃ nopalabhyate (PSP1: 237) punar aparaṃ subhūte sattvāsattayā tathāgatāsattā veditavyā tathāgatāsattayāṃ aparimāṇāsattā veditavyā evaṃ hi subhūte tasmin mahāyāne 'prameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśaḥ tathā hi subhūte ye ca sattvā yac cākāśaṃ yac ca mahāyānaṃ yac cāparimāṇaṃ sarvam evaṃ nopalabhyate punar aparaṃ subhūte sattvāsattayā ākāśāsattā veditavyā ākāśāsattayā mahāyānāsattā veditavyā mahāyānāsattayā asaṃskṛtāsattā veditavyā asaṃskṛtāsattayāprameyāsattā veditavyā aprameyāsattayā asaṃkhyeyāsattā veditavyā asaṃkhyeyāsattayā aparimāṇāsattā veditavyā aparimāṇāsattayā sarvadharmāsattā veditavyā evaṃ hi subhūte tasmin mahāyāne 'prameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśaḥ tat kasya hetoḥ tathā hi subhūte ye ca sattvā yaś ca tathāgato yac cākāśaṃ yac ca mahāyānaṃ yac cāsaṃskṛtaṃ yac cāprameyaṃ yac cāsaṃkhyeyaṃ yac cāparimāṇaṃ ye ca sarvadharmāḥ sarva ete nopalabhyante punar aparaṃ subhūte ātmasattvāsattayā sattvajīvapoṣapuruṣapudgalamanujamānavakārakavedakajānakapaśyakāsattā veditavyā jānakapaśyakāsattayā bhūtakoṭyasattā veditavyā bhūtakoṭyasattayā aprameyāsaṃkhyeyāparimāṇāsattā veditavyā aprameyāsaṃkhyeyāparimāṇāsattayā sarvadharmāsattā veditavyā evaṃ hi subhūte tasmin mahāyāne 'prameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśaḥ tat kasya hetoḥ tathā hi subhūte yaś cātmā yaś ca yāvaj jānakapaśyako yā ca bhūtakoṭiḥ yac cāprameyam asaṃkhyeyam aparimāṇaṃ ye ca sarvadharmāḥ sarva ete nopalabhyante (PSP1: 238) punar aparaṃ subhūte ātmasattvāsattayā yāvaj jānakapaśyakāsattā veditavyā yāvaj jānakapaśyakāsattayā acintyadhātvasattā veditavyā acintyadhātvasattayā rūpaskandhāsattā veditavyā rūpaskandhāsattayā vedanāskandhāsattā veditavyā vedanāskandhasattayā saṃjñāskandhāsattā veditavyā saṃjñāskandhāsattayā saṃskāraskandhāsattā veditavyā saṃskāraskandhāsattayā vijñānaskandhāsattā veditavyā vijñānaskandhāsattayā ākāśāsattā veditavyā ākāśāsattayā mahāyānāsattā veditavyā mahāyānāsattayā aprameyāsaṃkhyeyāparimāṇāsattā veditavyā aprameyāsaṃkhyeyārimāṇāsattayā sarvadharmāsattā veditavyā evaṃ hi subhūte tasmin mahāyāne 'prameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśaḥ tat kasya hetoḥ tathā hi subhūte yaś cātmā yāvad ye ca sarvadharmāḥ sarva ete nopalabhyante punar aparaṃ subhūte ātmasattvāsattayā yāvaj jānakapaśyakāsattā veditavyā yāvaj jānakapaśyakāsattayā cakṣurasattā veditavyā cakṣurasattayā śrotraghrāṇajihvākāyamano 'sattā veditavyā mano 'sattayā ākāśāsattā veditavyā ākāśāsattayā mahāyānāsattā veditavyā mahāyānāsattayā aprameyāsaṃkhyeyāparimāṇāsattā veditavyā aprameyāsaṃkhyeyāparimāṇāsattayā sarvadharmāsattā veditavyā evaṃ hi subhūte tasmin mahāyāne aprameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśaḥ tat kasya hetoḥ tathā hi subhūte yaś cātmā yāvad ye ca sarvadharmāḥ sarva ete nopalabhyante punar aparaṃ subhūte ātmasattvāsattayā yāvaj jānakapaśyakāsattā veditavyā yāvaj jānakapaśyakāsattayā dānapāramitāsattā veditavyā dānapāramitāsattayā śīlapāramitāsattā veditavyā śīlapāramitāsattayā kṣāntipāramitāsattā veditavyā kṣāntipāramitāsattayā vīryapāramitāsattā veditavyā vīryapāramitāsattayā dhyānapāramitāsattā veditavyā dhyānapāramitāsattayā prajñāpāramitāsattā veditavyā prajñāpāramitāsattayā ākāśāsattā veditavyā ākāśāsattayā mahāyānāsattā veditavyā mahāyānāsattayā aprameyāsaṃkhyeyāparimāṇāsattā veditavyā aprameyāsaṃkhyeyāparimāṇāsattayā sarvadharmāsattā veditavyā evaṃ hi subhūte tasmin mahāyāne aprameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśaḥ tat kasya hetoḥ tathā hi subhūte yaś cātmā yāvad ye ca sarvadharmāḥ sarva ete nopalabhyante punar aparaṃ subhūte ātmasattvāsattayā yāvaj jānakapaśyakāsattā veditavyā yāvaj jānakapaśyakāsattayā adhyātmaśūnyatā bahirdhāśūnyatā adhyātmabahirdhāśūnyatā yāvad abhāvasvabhāvaśūnyatāsattā veditavyā abhāvasvabhāvaśūnyatāsattayā ākāśāsattā veditavyā ākāśāsattayā mahāyānāsattā veditavyā mahāyānāsattayā aprameyāsaṃkhyeyāparimāṇāsattā veditavyā aprameyāsaṃkhyeyāparimāṇāsattayā sarvadharmāsattā veditavyā evaṃ hi subhūte tasmin mahāyāne aprameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśaḥ tat kasya hetoḥ tathā hi subhūte yaś cātmā yāvad ye ca sarvadharmāḥ sarva ete nopalabhyante punar aparaṃ subhūte ātmasattvāsattayā yāvaj jānakapaśyakāsattā veditavyā yāvaj jānakapaśyakāsattayā smṛtyupasthānāsattā veditavyā smṛtyupasthānāsattayā samyakprahāṇāsattā veditavyā samyakprahāṇāsattayā ṛddhipādāsattā veditavyā ṛddhipādāsattayā indriyāsattā veditavyā indriyāsattayā balāsattā veditavyā balāsattayā bodhyaṅgāsattā veditavyā bodhyaṅgāsattayā mārgāsattā veditavyā mārgāsattayā vaiśāradyāsattā veditavyā vaiśāradyāsattayā pratisaṃvidāsattā veditavyā pratisaṃvidāsattayā pāramitāsattā veditavyā pāramitāsattayā tathāgatabalāsattā veditavyā tathāgatabalāsattayā āveṇikabuddhadharmāsattā veditavyā āveṇikabuddhadharmāsattayā ākāśāsattā veditavyā ākāśāsattayā mahāyānāsattā veditavyā mahāyānāsattayā aprameyāsaṃkhyeyāparimāṇāsattā veditavyā aprameyāsaṃkhyeyāparimāṇāsattayā sarvadharmāsattā veditavyā evaṃ hi subhūte tasmin mahāyāne aprameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśaḥ tat kasya hetoḥ tathā hi subhūte yaś cātmā yāvad ye ca sarvadharmāḥ sarva ete nopalabhyante punar aparaṃ subhūte ātmasattvāsattayā yāvaj jānakapaśyakāsattā veditavyā yāvaj jānakapaśyakāsattayā gotrabhūmyasattā veditavyā gotrabhūmyasattayā aṣṭamakabhūmyasattā veditavyā aṣṭamakabhūmyasattayā darśanabhūmyasattā veditavyā darśanabhūmyasattayā tanubhūmyasattā veditavyā tanubhūmyasattayā vītarāgabhūmyasattā veditavyā vītarāgabhūmyasattayā kṛtāvibhūmyasattā veditavyā kṛtāvibhūmyasattayā ākāśāsattā veditavyā ākāśāsattayā mahāyānāsattā veditavyā mahāyānāsattayā aprameyāsaṃkhyeyāparimāṇāsattā veditavyā aprameyāsaṃkhyeyāparimāṇāsattayā sarvadharmāsattā veditavyā evaṃ hi subhūte tasmin mahāyāne aprameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśaḥ tat kasya hetoḥ tathā hi subhūte yaś cātmā yāvad ye ca sarvadharmāḥ sarva ete nopalabhyante (PSP1: 239) punar aparaṃ subhūte ātmasattvāsattayā yāvaj jānakapaśyakāsattā veditavyā yāvaj jānakapaśyakāsattayā srotaāpannāsattā veditavyā srotaāpannāsattayā sakṛdāgāmyasattā veditavyā sakṛdāgāmyasattayā anāgāmyasattā veditavyā anāgāmyasattayā arhadasattā veditavyā arhadasattayā pratyekabuddhāsattā veditavyā pratyekabuddhāsattayā ākāśāsattā veditavyā ākāśāsattayā mahāyānāsattā veditavyā mahāyānāsattayā aprameyāsaṃkhyeyāparimāṇāsattā veditavyā aprameyāsaṃkhyeyāparimāṇāsattayā sarvadharmāsattā veditavyā evaṃ hi subhūte tasmin mahāyāne aprameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśaḥ tat kasya hetoḥ tathā hi subhūte yaś cātmā yāvad ye ca sarvadharmāḥ sarva ete nopalabhyante punar aparaṃ subhūte ātmasattvāsattayā yāvaj jānakapaśyakāsattā veditavyā yāvaj jānakapaśyakāsattayā śrāvakayānāsattā veditavyā śrāvakayānāsattayā pratyekabuddhayānāsattā veditavyā pratyekabuddhayānāsattayā tathāgatāsattā veditavyā tathāgatāsattayā sarvākārajñatāsattā veditavyā sarvākārajñatāsattayā ākāśāsattā veditavyā ākāśāsattayā mahāyānāsattā veditavyā mahāyānāsattayā aprameyāsaṃkhyeyāparimāṇāsattā veditavyā aprameyāsaṃkhyeyāparimāṇāsattayā sarvadharmāsattā veditavyā evaṃ hi subhūte tasmin mahāyāne aprameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśaḥ tat kasya hetoḥ tathā hi subhūte yaś cātmā yāvad ye ca sarvadharmāḥ sarva ete nopalabhyante tad yathāpi nāma subhūte nirvāṇadhātāv aprameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśaḥ evam eva subhūte tasmin mahāyāne aprameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśaḥ tad yathāpi nāma subhūte ākāśe aprameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśaḥ evam eva subhūte tasmin mahāyāne aprameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām avakāśaḥ iti sattvārthaniryāṇam yad api subhūtir evam āha nāpi tasya mahāyānasya āgatir dṛśyate nāpi gatir na sthānaṃ dṛśyata iti evam etat subhūte tasya mahāyānasyāgatir na dṛśyate nāpi gatir na sthānaṃ dṛśyate tat kasya hetoḥ acalā hi subhūte sarvadharmās te na kvacid gacchanti na kutaścid āgacchanti na kvacit tiṣṭhanti tat kasya hetoḥ na hi subhūte rūpasya prakṛtiḥ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati vedanāyāḥ saṃjñāyāḥ saṃskārāṇām na hi subhūte vijñānasya prakṛtiḥ kutaścid āgacchati na kvacit tiṣṭhati na hi subhūte rūpasya tathatā kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati vedanāyāḥ saṃjñāyāḥ saṃskārāṇām na hi subhūte vijñānasya tathatā kutaścid āgacchati na kvacit tiṣṭhati na hi subhūte rūpasya svabhāvaḥ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati vedanāyāḥ saṃjñāyāḥ saṃskārāṇām na hi subhūte vijñānasya svabhāvaḥ kutaścid āgacchati na kvacit tiṣṭhati na hi subhūte rūpasya lakṣaṇaṃ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati vedanāyāḥ saṃjñāyāḥ saṃskārāṇām na hi subhūte vijñānasya lakṣaṇaṃ kutaścid āgacchati na kvacit tiṣṭhati na subhūte cakṣuṣaḥ prakṛtir na tathatā na svabhāvo na lakṣaṇaṃ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati evaṃ na śrotrasya na ghrāṇasya na jihvāyā na kāyasya na subhūte manasaḥ prakṛtir na tathatā na svabhāvo na lakṣaṇaṃ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati na subhūte pṛthivīdhātoḥ prakṛtir na tathatā na svabhāvo na lakṣaṇaṃ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati evaṃ na abdhātor na tejodhātor na vāyudhātor na subhūte ākāśadhātoḥ prakṛtir na tathatā na svabhāvo na lakṣaṇaṃ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati na subhūte dharmadhātoḥ prakṛtir na tathatā na svabhāvo na lakṣaṇaṃ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati evaṃ na tathatāyā na bhūtakoṭer na subhūte (PSP1: 240) acintyadhātoḥ prakṛtir na tathatā na svabhāvo na lakṣaṇaṃ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati na subhūte dānapāramitāyāḥ prakṛtir na tathatā na svabhāvo na lakṣaṇaṃ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati evaṃ na śīlapāramitāyāḥ na kṣāntipāramitāyāḥ na vīryapāramitāyāḥ na dhyānapāramitāyāḥ na subhūte prajñāpāramitāyāḥ prakṛtir na tathatā na svabhāvo na lakṣaṇaṃ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati na subhūte smṛtyupasthānānāṃ prakṛtir na tathatā na svabhāvo na lakṣaṇaṃ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati evaṃ na samyakprahāṇānāṃ na ṛddhipādānāṃ na indriyāṇāṃ na balānāṃ na bodhyaṅgānāṃ na subhūte mārgasya prakṛtir na tathatā na svabhāvo na lakṣaṇaṃ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati na subhūte apramāṇadhyānārūpyasamāpattīnāṃ prakṛtir na tathatā na svabhāvo na lakṣaṇaṃ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati evaṃ na tathāgatabalānāṃ na vaiśāradyānāṃ na pratisaṃvidāṃ na subhūte aṣṭādaśāveṇikānāṃ buddhadharmānāṃ na tathatā na svabhāvo na lakṣaṇaṃ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati na subhūte bodheḥ prakṛtir na tathatā na svabhāvo na lakṣaṇaṃ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati na subhūte asaṃskṛtasya na tathatā na svabhāvo na lakṣaṇaṃ kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati ity anābhoganiryāṇam yad api tat subhūtir evam āha nāsya yānasya pūrvānta upalabhyate nāparānta upalabhyate madhya upalabhyate tryadhvasamaṃ tad yānaṃ tasmāt mahāyānaṃ mahāyānam ity ucyate evam etat subhūte evam etat nāsya yānasya pūrvānta upalabhyate nāparānta upalabhyate madhya upalabhyate tryadhvasamaṃ tad yānaṃ tasmāt mahāyānaṃ mahāyānam ity ucyate tat kasya hetoḥ tathā hi subhūte atīto 'dhvātītenādhvanā śūnyaḥ anāgato 'dhvā anāgatenādhvanā śūnyaḥ pratyutpanno 'dhvā pratyutpannenādhvanā śūnyaḥ tryadhvasamatā tryadhvasamatayā śūnyā mahāyānaṃ mahāyānena śūnyam bodhisattvo bodhisattvena śūnyaḥ na subhūte śūnyatā ekā vā dve vā tisro vā catasro vā pañca vā ṣaṭ vā sapta vā aṣṭa vā nava vā daśa vā tasmāt tryadhvasamtayā samam idaṃ yānaṃ bodhisattvasya mahāsattvasya nāpi tatra samam upalabhyate na viṣamaṃ nāpi tatra vā rāga upalabhyate na virāgaḥ na doṣa upalabhyate nādoṣaḥ na moha upalabhyate nāmohaḥ na nāma upalabhyate nānāma yāvan na kuśalam upalabhyate nākuśalam na sāsravam upalabhyate nānāsravam na sāvadyam upalabhyate nānavadyam na kleśa upalabhyate nākleśaḥ na kleśakṣaya upalabhyate nākleśakṣayaḥ na laukikam upalabhyate na lokottaram na saṃkleśa upalabhyate na vyavadānam na saṃsāra upalabhyate na nirvāṇam nāpy atra nityam upalabhyate nānityam na sukham upalabhyate na duḥkham nātmā upalabhyate nānātmā na śāntam upalabhyate nāśāntam na kāmadhātur upalabhyate na kāmadhātusamatikramaḥ na rūpadhātur upalabhyate na rūpadhātusamaikramaḥ nārūpyadhātur upalabhyate nārūpyadhātusamaikramaḥ tat kasya hetoḥ tathā hi tasya svabhāvo nopalabhyate atītaṃ subhūte rūpam atītena rūpeṇa śūnyam anāgataṃ rūpam anāgatena rūpeṇa śūnyam pratyutpannaṃ rūpaṃ pratyutpannena rūpeṇa śūnyaṃ evam atītā vedanā saṃjñā saṃskārāḥ atītaṃ vijñānam atītena vijñānena śūnyam anāgataṃ vijñānam anāgatena vijñānena śūnyam pratyutpannaṃ vijñānam pratyutpannena vijñānena śūnyam tat kasya hetoḥ na śūnyatāyām atītaṃ rūpam upalabhyate (PSP1: 241) śūnyataiva tāvac chūnyā śūnyatāyāṃ nopalabhyate kutaḥ punaḥ śūnyatāyām atītaṃ rūpam upalapsyate na śūnyatāyām atītā vedanā upalabhyate śūnyataiva tāvac chūnyā śūnyatāyāṃ nopalabhyate kutaḥ punaḥ śūnyatāyāṃ atītā vedanā upalapsyate na śūnyatāyām atītā saṃjñā upalabhyate śūnyataiva tāvac chūnyā śūnyatāyāṃ nopalabhyate kutaḥ punaḥ śūnyatāyāṃ atītā saṃjñā upalapsyate na śūnyatāyām atītāḥ saṃskārā upalabhyate śūnyataiva tāvac chūnyā śūnyatāyāṃ nopalabhyate kutaḥ punaḥ śūnyatāyāṃ atītāḥ saṃskārā upalapsyate na śūnyatāyām atītaṃ vijñānam upalabhyate śūnyataiva tāvac chūnyā śūnyatāyāṃ nopalabhyate kutaḥ punaḥ śūnyatāyāṃ atītaṃ vijñānam upalapsyate evaṃ na śūnyatāyām anāgataṃ rūpaṃ vedanāsaṃjñāsaṃskārā vjñānam upalabhyate na śūnyatāyāṃ pratyutpannaṃ rūpam upalabhyate śūnyataiva tāvac chūnyā śūnyatāyāṃ nopalabhyate kutaḥ punaḥ śūnyatāyāṃ pratyutpannaṃ rūpam upalapsyate na śūnyatāyāṃ pratyutpannā vedanā upalabhyate śūnyataiva tāvac chūnyā śūnyatāyāṃ nopalabhyate kutaḥ punaḥ śūnyatāyāṃ pratyutpannā vedanā upalapsyate na śūnyatāyāṃ pratyutpannā saṃjñā upalabhyate śūnyataiva tāvac chūnyā śūnyatāyāṃ nopalabhyate kutaḥ punaḥ śūnyatāyāṃ pratyutpannā saṃjñā upalapsyate na śūnyatāyāṃ pratyutpannāḥ saṃskārā upalabhyate śūnyataiva tāvac chūnyā śūnyatāyāṃ nopalabhyate kutaḥ punaḥ śūnyatāyāṃ pratyutpannāḥ saṃskārā upalapsyate na śūnyatāyāṃ pratyutpannaṃ vijñānam upalabhyate śūnyataiva tāvac chūnyā śūnyatāyāṃ nopalabhyate kutaḥ punaḥ śūnyatāyāṃ pratyutpannaṃ vijñānam upalapsyate na śūnyatāyām atītānāgatapratyutpannaṃ rūpam upalabhyate śūnyataiva tāvac chūnyā śūnyatāyāṃ nopalabhyate kutaḥ punaḥ śūnyatāyāṃ atītānāgatapratyutpannaṃ rūpam upalapsyate na śūnyatāyām atītānāgatapratyutpannā vedanā upalabhyate śūnyataiva tāvac chūnyā śūnyatāyāṃ nopalabhyate kutaḥ punaḥ śūnyatāyām atītānāgatapratyutpannā vedanā upalapsyate na śūnytāyām atītānāgatapratyutpannā saṃjñā upalabhyate śūnyataiva tāvac chūnyā śūnyatāyāṃ nopalabhyate kutaḥ punaḥ śūnyatāyām atītānāgatapratyutpannā saṃjñā upalapsyate na śūnytāyām atītānāgatapratyutpannāḥ saṃskārā upalabhyate śūnyataiva tāvac chūnyā śūnyatāyāṃ nopalabhyate kutaḥ punaḥ śūnyatāyāṃ atītānāgatapratyutpannāḥ saṃskārā upalapsyate na śūnytāyām atītānāgatapratyutpannaṃ vijñānam upalabhyate śūnyataiva tāvac chūnyā śūnyatāyāṃ nopalabhyate kutaḥ punaḥ śūnyatāyām atītānāgatapratyutpannaṃ vijñānam upalapsyate śūnyataiva tāvac chūnyā śūnyatāyāṃ nopalabhyate kutaḥ punaḥ śūnyatāyāṃ pūrvāntataḥ subhūte dānapāramitā nopalabhyate aparāntato 'pi subhūte dānapāramitā nopalabhyate pratyutpannato 'pi subhūte dānapāramitā nopalabhyate adhvasamatayā dānapāramitā nopalabhyate na subhūte adhvasamatāyām atītādhvā upalabhyate samataiva tāvat samatāyāṃ nopalabhyate kutaḥ punaḥ samatāyām atītānāgatapratyutpannā dānapāramitopalapsyate evaṃ pūrvāntāparāntapratyutpanneṣv adhvasu śīlapāramitā nopalabhyate pūrvāntāparāntapratyutpanneṣv adhvasu kṣāntipāramitā nopalabhyate pūrvāntāparāntapratyutpanneṣv adhvasu vīryapāramitā nopalabhyate pūrvāntāparāntapratyutpanneṣv adhvasu dhyānapāramitā nopalabhyate pūrvāntataḥ subhūte prajñāpāramitā nopalabhyate aparāntato 'pi subhūte prajñāpāramitā nopalabhyate pratyutpannato 'pi subhūte prajñāpāramitā nopalabhyate adhvasamatayā prajñāpāramitā nopalabhyate na subhūte adhvasamatāyām atītādhvā upalabhyate samataiva tāvat samatāyāṃ nopalabhyate kutaḥ punaḥ samatāyām atītānāgatapratyutpannā prajñāpāramitopalapsyate punar aparaṃ subhūte pūrvāntāparāntamadhyeṣu smṛtyupasthānāni nopalabhyante tryadhvasamatāyāṃ smṛtyupasthānāni nopalabhyante na subhūte samatāyām atītānāgatapratyutpannā 'dhvāna upalabhyante samataiva samatāyāṃ nopalabhyate kutaḥ punaḥ samatāyām atītānāgatapratyutpannāni (PSP1: 242) smṛtyupasthānāni upalapsyante evaṃ samyakaprahāṇāni pūrvāntāparāntapratyutpanneṣv adhvasu nopalabhyante ṛddhipādāḥ pūrvāntāparāntapratyutpanneṣv adhvasu nopalabhyante indriyāṇi pūrvāntāparāntapratyutpanneṣv adhvasu nopalabhyante balāni pūrvāntāparāntapratyutpanneṣv adhvasu nopalabhyante bodhyaṅgāni pūrvāntāparāntapratyutpanneṣv adhvasu nopalabhyante mārgaḥ pūrvāntāparāntapratyutpanneṣv adhvasu nopalabhyate apramāṇadhyānārūpyasamāpattayaḥ pūrvāntāparāntapratyutpanneṣv adhvasu nopalabhyante tathāgatabalāni pūrvāntāparāntapratyutpanneṣv adhvasu nopalabhyante vaiśāradyāni pūrvāntāparāntapratyutpanneṣv adhvasu nopalabhyante pratisaṃvidaḥ pūrvāntāparāntapratyutpanneṣv adhvasu nopalabhyante kutaḥ punaḥ samatāyām atītānāgatapratyutpannā aṣṭādaśāveṇikā buddhadharmā upalapsyante punar aparaṃ subhūte pūrvāntataḥ pṛthagjano nopalabhyate aparāntataḥ pṛthagjano nopalabhyate pratyutpannataḥ pṛthagjano nopalabhyate tryadhvasamatayā pṛthagjano nopalabhyate tat kasya hetoḥ sattvānupaladhitām upādāya evaṃ śrāvakapratyekabuddhabodhisattvāḥ pūrvāntataḥ tathāgato nopalabhyate aparāntataḥ tathāgato nopalabhyate madhyataḥ tathāgato nopalabhyate tryadhvasamatayā tathāgato nopalabhyate tat kasya hetoḥ sattvānupalabdhitām upādāya evaṃ hi subhūte bodhisattvena mahāsattvena prajñāpāramitāyāṃ sthitvā triṣv adhvasu śikṣitvā sarvākārajñatā paripūraitavyā idaṃ subhūte bodhisattvasya mahāsattvasya tryadhvasamatayā mahāyānam atra sthito bodhisattvo mahāsattvaḥ sadevamānuṣāsuraṃ lokam abhibhavan sarvākārajñatāyāṃ niryāsyati ity antaniryāṇam atha khalv āyuṣmān subhūtir bhagavantam etad avocat sādhu sādhu bhagavan subhāṣitam idaṃ bhagavato bodhisattvānāṃ mahāsattvānāṃ mahāyānam atra bhagavan mahāyāne śikṣamāṇair atīte 'dhvani bodhisattvair mahāsattvaiḥ sarvākārajñatā anuprāptā anāgatā api bodhisattvā mahāsattvā atra mahāyāne śikṣamāṇāḥ sarvākārajñatām anuprāpsyanti ye 'pi bhagavan daśadiśi loke 'saṃkhyeyeṣu lokadhātuṣu bodhisattvā mahāsattvāḥ pratyutpannās te 'py atra mahāyāne śikṣitvā sarvākārajñatām anuprāpnuvanti tasmāt tarhi bhagavan mahāyānam idaṃ bodhisattvānāṃ mahāsattvānāṃ yad uta tryadhvasamatānām atha khalu bhagavān āyuṣmantaṃ subhūtim etad avocat evam etat subhūte evam etat atra mahāyāne śikṣitvā atītānāgatapratyutpannā bodhisattvā mahāsattvāḥ sarvākārajñatām anuprāptā anuprāpsyanti anuprāpnuvanti ca atha khalu pūrṇo maitrāyaṇīputro bhagavantam etad avocat ayaṃ bhagavan (PSP1: 243) subhūtiḥ sthaviras tathāgatena prajñāpāramitāyāḥ kṛtaśo 'dhīṣṭo mahāyānam upadeṣṭāavyaṃ manyeta atha khalv āyuṣmān subhūtir bhagavantam etad avocat mā haivāhaṃ bhagavan prajñāpāramitāṃ vyatikramya mahāyānam upadiśāmi bhagavān āha na hi subhūte anulomatvaṃ prajñāpāramitāyāṃ mahāyānam upadiśasi tat kasya hetoḥ tathā hi subhūte ye kecit kuśalā bodhipakṣā dharmāḥ śrāvakadharmā vā pratyekabuddhadharmā bodhisattvadharmā vā buddhadharmā vā sarve te prajñāpāramitāyāṃ saṃgrahaṃ samavasaraṇaṃ gacchanti subhūtir āha katame bhagavan kuśalā bodhipakṣā dharmāḥ śrāvakadharmāḥ vā pratyekabuddhadharmā bodhisattvadharmā vā buddhadharmā vā sarve te prajñāpāramitāyāṃ saṃgrahaṃ samavasaraṇaṃ gacchanti bhagavān āha tad yathā catvāri smṛtyupasthānāni catvāri samyakprahāṇāni catvāra ṛddhipādāḥ pañcendriyāṇi pañca balāni sapta bodhyaṅgāni āryāṣṭāṅgamārgāḥ śūnyatānimittāpraṇihitavimokṣamukhaṃ catvāry apramāṇāni catvāri dhyānāni catasra ārūpyasamāpattayaḥ dānapāramitā śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā daśa tathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido mahāmaitrī mahākaruṇā aṣṭādaśāveṇikā buddhadharmāḥ asaṃpramuṣitadharmatā sadopekṣāvihāritā ime subhūte kuśalā bodhipakṣā dharmāḥ śrāvakadharmāḥ pratyekabuddhadharmāḥ bodhisattvadharmā vā buddhadharmā vā sarve te prajñāpāramitāyāṃ saṃgrahaṃ samavasaraṇaṃ gacchanti yac ca subhūte mahāyānaṃ yā ca dhyānapāramitā yā ca vīryapāramitā yā ca kṣāntipāramitā yā ca śīlapāramitā yā ca dānapāramitā yac ca rūpaṃ yā ca vedanā yā ca saṃjñā ye ca saṃskārā yac ca vijñānaṃ yac ca cakṣur yac ca śrotraṃ yac ca ghrāṇaṃ yā ca jihvā yaś ca kāyo yac ca mano yac ca rūpaṃṃ yaś ca śabdo yaś ca gandho yaś ca raso yac ca spraṣṭavyaṃ yaś ca dharmo yac ca cakṣurvijñānaṃ yac ca śrotravijñānaṃ yac ca ghrāṇavijñānaṃ yac ca jihvāvijñānaṃ yac ca kāyavijñānaṃ yac ca manovijñānaṃ yaś ca cakṣuḥsaṃsparśo yaś ca śrotrasaṃsparśo yaś ca ghrāṇasaṃsparśo yaś ca jihvāsaṃsparśo yaś ca kāyasaṃsparśo yaś ca manaḥsaṃsparśo yā ca cakṣuḥsaṃsparśajā vedanā yā ca śrotrasaṃsparśajā vedanā yā ca ghrāṇasaṃsparśajā vedanā yā ca jihvāsaṃsparśajā vedanā yā ca kāyasaṃsparśajā vedanā yā ca manaḥsaṃsparśajā vedanā yāni ca catvāri smṛtyupasthānāni yāni ca catvāri samyakprahāṇāni ye ca catvāra ṛddhipādāḥ yāni ca pañcendriyāṇi yāni ca pañca balāni yāni ca sapta bodhyaṅgāni yaś ca āryāṣṭāṅgamārgo yāni cāpramāṇāni yāni ca dhyānāni yāś cārūpyasamāpattayo yāni (PSP1: 244) ca tathāgatabalāni yāni ca vaiśāradyāni yāś ca catasraḥ pratisaṃvido yāni ca śūnyatānimittāpraṇihitāni ye cāsaṃskṛtā dharmā yac ca duḥkhaṃ yaś ca samudayo yaś ca nirodho yaś ca mārgo yaś ca kāmadhātur yaś ca rūpadhātur yaś cārūpyadhātur yā cādhyātmaśūnyatā yā ca bahirdhāśūnyatā yā cādhyātmabahirdhāśūnyatā yā ca yāvad abhāvasvabhāvaśūnyatā ye ca samādhayo yāni ca dhāraṇīmukhāni ye ca yāvad aṣṭādaśāveṇikā buddhadharmā yaś ca tathāgatapravedito dharmavinayo yaś ca dharmadhātur yā ca tathatā yā ca bhūtakoṭiḥ yaś cācintyadhātur yac ca nirvāṇam sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ anena paryāyeṇa subhūte anulomatvaṃ prajñāpāramitāyāṃ mahāyānaṃ vyapadiśasi tat kasya hetoḥ na hi subhūte anyat mahāyānam anyā prajñāpāramitā anyā dhyānapāramitā anyā vīryapāramitā anyā kṣāntipāramitā anyā śīlapāramitā anyā dānapāramitā iti hi mahāyānañ ca prajñāpāramitā dhyānavīryakṣāntiśīladānapāramitā cādvayam etad advaidhīkāraṃ na subhūte anyat mahāyānaṃ anyāni smṛtyupasthānāni iti hi mahāyānaṃ smṛtyupasthānāni cādvayam etad advaidhīkāram evaṃ nānyat mahāyānaṃ anyāni samyakprahāṇāni iti hi mahāyānaṃ samyakprahāṇāni cādvayam etad advaidhīkāram nānyat mahāyānaṃ anye ṛddhipādā iti hi mahāyānam ṛddhipādāḥ cādvayam etad advaidhīkāram nānyat mahāyānaṃ anyāni indriyāni iti hi mahāyānam indriyāni cādvayam etad advaidhīkāram nānyat mahāyānaṃ anyāni balāni iti hi mahāyānam balāni cādvayam etad advaidhīkāram nānyat mahāyānaṃ anyāni bodhyaṅgāni iti hi mahāyānam bodhyaṅgāni cādvayam etad advaidhīkāram nānyat mahāyānaṃ anye mārgā iti hi mahāyānam mārgāḥ cādvayam etad advaidhīkāram nānyat mahāyānaṃ anyāni apramāṇadhyānāni iti hi mahāyānam apramāṇadhyānāni cādvayam etad advaidhīkāram nānyat mahāyānaṃ anyā ārūpyasamāpattayaḥ iti hi mahāyānam ārūpyasamāpattayaḥ cādvayam etad advaidhīkāram nānyat mahāyānaṃ anyāni daśabalāni iti hi mahāyānam daśabalāni cādvayam etad advaidhīkāram nānyat mahāyānaṃ anyāni vaiśāradyāni iti hi mahāyānam vaiśāradyāni cādvayam etad advaidhīkāram nānyat mahāyānaṃ anyāḥ pratisaṃvidāḥ iti hi mahāyānam vaiśāradyāni cādvayam etad advaidhīkāram nānyat mahāyānaṃ anye aṣṭādaśāveṇikā buddhadharmā iti hi mahāyānam aṣṭādaśāveṇikā buddhadharmā cādvayam etad advaidhīkāram anena kāraṇena subhūte anulomatvaṃ prajñāpāramitāyāṃ mahāyānaṃ vyapadiśasi iti prāptiniryāṇam subhūtir āha api tu khalu punar bhagavan pūrvāntato bodhisattvo nopaiti aparāntato bodhisattvo nopaiti madhyato bodhisattvo nopaiti rūpāparyantatayā bodhisattvāparyantatā veditavyā evaṃ vedanāsaṃjñāsaṃskāravijñānāparyantatayā bodhisattvāparyantatā veditavyā rūpaṃ bodhisattva iti evam api na vidyate nopalabhyate evaṃ vedanāsaṃjñāsaṃskārāḥ vijñānaṃ bodhisattva iti evam api na vidyate nopalabhyate evaṃ hi bhagavan sarveṇa sarvaṃ sarvathā sarvaṃ bodhisattvam anupalabhamāno 'samanupaśyan katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyām avavadiṣyāmy anuśāsiṣyāmi (PSP1: 245) api tu khalu punar bhagavan nāmadheyamātram etad yad uta bodhisattva iti yathā ātmā ātmeti cocyate atyantatayā cānabhinivṛtta ātmā evam abhāvasvabhāvānāṃ dharmāṇāṃ katamad rūpaṃ yad anabhinivṛttam evaṃ katame te vedanāsaṃjñāsaṃskārāḥ katamt tad vijñānaṃ yad anabhinivṛttam ye cānabhinivṛttā na te vedanāsaṃjñāsaṃskārāḥ yac cānabhinivṛttaṃ na tad vijñānam tat kiṃ anabhinivṛttim anabhinivṛttau prajñāpāramitāyām avavadiṣyāmy anuśāsiṣyāmi na cānyatrānabhinivṛtter bodhisattva upalabhyate yo bodhāya caret saced evaṃ nirdiśyamāne bodhisattvasya mahāsattvasya cittaṃ nāvalīyate na saṃlīyate na vipratisārī bhavati mānasaṃ nottrasyati na saṃtrasyati na santrāsam āpadyate carati bodhisattvo mahāsattvaḥ prajñāpāramitāyām śāriputra āha kena kāraṇenāyuṣman subhūte evaṃ vadasi pūrvāntato bodhisattvo nopaiti aparāntato bodhisattvo nopaiti madhyato bodhisattvo nopaiti kena kāraṇenāyuṣman subhūte evaṃ vadasi rūpāparyantatayā bodhisattvāparyantatā veditavyā evaṃ vedanāsaṃjñāsaṃskāravijñānāparyantatayā bodhisattvāparyantatā veditavyā kena kāraṇenāyuṣman subhūte evaṃ vadasi rūpaṃ bodhisattva iti evam api na vidyate nopalabhyate evaṃ vedanāsaṃjñāsaṃskārāḥ vijñānaṃ bodhisattva iti evam api na vidyate nopalabhyate evaṃ hi bhagavan sarveṇa sarvaṃ sarvathā sarvaṃ bodhisattvam anupalabhamāno 'samanupaśyan katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyām avavadiṣyāmy anuśāsiṣyāmi kena kāraṇenāyuṣman subhūte evaṃ vadasi yāvad eva nāmadheyamātram etat yad uta bodhisattva iti yathā ātmā ātmeti cocyate atyantatayā cānabhinivṛtta ātmā evam abhāvasvabhāvānāṃ dharmāṇāṃ katamad rūpaṃ yad anabhinivṛttam evaṃ katame te vedanāsaṃjñāsaṃskārāḥ katamt tad vijñānaṃ yad anabhinivṛttam ye cānabhinivṛttā na te vedanāsaṃjñāsaṃskārāḥ yac cānabhinivṛttaṃ na tad vijñānam tat kiṃ anabhinivṛttim anabhinivṛttau prajñāpāramitāyām avavadiṣyāmy anuśāsiṣyāmi kena kāraṇenāyuṣman subhūte evaṃ vadasi na cānyatrānabhinivṛtter bodhisattva upalabhyate yo bodhāya caret kena kāraṇenāyuṣman subhūte evaṃ vadasi saced evam upadiṣyamāne bodhisattvasya mahāsattvasya cittaṃ nāvalīyate na saṃlīyate na vipratisārī bhavati mānasaṃ nottrasyati na saṃtrasyati na santrāsam āpadyate carati bodhisattvo mahāsattvaḥ prajñāpāramitāyām subhūtir āha sattvāsattayā āyuṣman śāriputra pūrvāntato bodhisattvo nopaiti sattvaśūnyatayā āyuṣman śāriputra pūrvāntato bodhisattvo nopaiti sattvaviviktatayā āyuṣman śāriputra pūrvāntato bodhisattvo nopaiti sattvāsvabhāvatayā āyuṣman śāriputra pūrvāntato bodhisattvo nopaiti evam aparāntato madhyataś ca vaktavyam tat kasya hetoḥ sattvāsattayā śūnyatāviviktatāsvabhāvatāpūrvāntādīnām anupalabdheḥ na cānyatra sattvāsattāśūnyatāviviktatāsvabhāvatā (PSP1: 246) anyo bodhisattvo 'nyat pūrvāntādi iti hi yā ca sattvāsattā yāvad yac ca madhyaṃ sarvam etad advaidhīkāram rūpāsattayā pūrvāntāparāntamadhyato bodhisattvo nopaiti rūpaśūnyatayā rūpaviviktatayā rūpāsvabhāvatayā pūrvāntāparāntamadhyato bodhisattvo nopaiti evaṃ vedanā saṃjñā saṃskārāḥ vijñānāsattayā pūrvāntāparāntamadhyato bodhisattvo nopaiti vijñānaśūnyatayā vijñānaviviktatayā vijñānāsvabhāvatayā pūrvāntāparāntamadhyato bodhisattvo nopaiti evam āyataneṣu dhātuṣu pratītyasamutpādāṅgeṣu ca pūrvāntāparāntamadhyato bodhisattvo nopaitīti vaktavyam dānapāramitāsattayā pūrvāntāparāntamadhyato bodhisattvo nopaiti dānapāramitāśūnyatayā dānapāramitāviviktatayā dānapāramitāsvabhāvatayā pūrvāntāparāntamadhyato bodhisattvo nopaiti evaṃ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitāsattayā pūrvāntāparāntamadhyato bodhisattvo nopaiti prajñāpāramitāśūnyatayā prajñāpāramitāviviktatayā prajñāpāramitāsvabhāvatayā pūrvāntāparāntamadhyato bodhisattvo nopaiti tat kasya hetoḥ na hy āyuṣman śāriputra dānaśīlakṣāntivīryadhyānaprajñāpāramitāsattāyāṃ śūnyatāyāṃ viviktatāyām asvabhāvatāyāṃ pūrvāntāparāntamadhyāny upalabhyante na ca śāriputra anyā asattā anyā śūnyatā anyā viviktatā anyā asvabhāvatā anyo bodhisattvaḥ anyā dānapāramitā anyā śīlapāramitā anyā kṣāntipāramitā anyā vīryapāramitā anyā dhyānapāramitā anyā prajñāpāramitā anyāni pūrvāntāparāntamadhyāni iti hy āyuṣman śāriputra yā cāsattā yāvad abhāvasvabhāvatā yāś ca ṣaṭ pāramitā yaś ca bodhisattvo yāni ca pūrvāntāparāntamadhyāni sarvam etad advaidhīkāram evaṃ hy āyuṣman śāriputra pūrvāntāparāntamadhyeṣu bodhisattvo nopaiti adhyātmaśūnyatāsattayā śūnyatayā viviktatayā asvabhāvatayā pūrvāntāparāntamadhyato bodhisattvo nopaiti evaṃ yāvad abhāvasvabhāvaśūnyatāsattayā viviktatayā asvabhāvatayā pūrvāntāparāntamadhyato bodhisattvo nopaiti tat kasya hetoḥ na hy āyuṣman śāriputra adhyātmaśūnyatāsattāyāṃ śūnyatāyāṃ viviktatāyām asvabhāvatāyāṃ ca abhāvasvabhāvaśūnyatāsattāyāṃ śūnyatāyāṃ viviktatāyām asvabhāvatāyāṃ pūrvāntāparāntamadhyāny upalabhyante na ca śāriputra anyā asattā anyā śūnyatā anyā viviktatā anyā asvabhāvatā anyo bodhisattvo 'nyāni pūrvāntāparāntamadhyāni iti hy āyuṣman śāriputra (PSP1: 247) yā cādhyātmaśūnyatā asattā śūnyatā viviktatā asvabhāvatā yāvad abhāvasvabhāvaśūnyatā asattā śūnyatā viviktatā asvabhāvatā yaś ca bodhisattvo yāni ca pūrvāntāparāntamadhyāni sarvam etad advaidhīkāram anenāyuṣman śāriputra paryāyeṇa pūrvāntāparāntamadhyeṣu bodhisattvo nopaiti punar aparam āyuṣman śāriputra smṛtyupasthānāsattayā śūnyatayā viviktatayā asvabhāvatayā pūrvāntāparāntamadhyeṣu bodhisattvo nopaiti samyakprahāṇāsattayā śūnyatayā viviktatayā asvabhāvatayā pūrvāntāparāntamadhyeṣu bodhisattvo nopaiti ṛddhipādānāsattayā śūnyatayā viviktatayā asvabhāvatayā pūrvāntāparāntamadhyeṣu bodhisattvo nopaiti indriyāsattayā śūnyatayā viviktatayā asvabhāvatayā pūrvāntāparāntamadhyeṣu bodhisattvo nopaiti balāsattayā śūnyatayā viviktatayā asvabhāvatayā pūrvāntāparāntamadhyeṣu bodhisattvo nopaiti bodhyaṅgāsattayā śūnyatayā viviktatayā asvabhāvatayā pūrvāntāparāntamadhyeṣu bodhisattvo nopaiti mārgāsattayā śūnyatayā viviktatayā asvabhāvatayā pūrvāntāparāntamadhyeṣu bodhisattvo nopaiti apramāṇadhyānārūpyasamāpattyasattayā śūnyatayā viviktatayā asvabhāvatayā pūrvāntāparāntamadhyeṣu bodhisattvo nopaiti apramāṇadhyānāsattayā śūnyatayā viviktatayā asvabhāvatayā pūrvāntāparāntamadhyeṣu bodhisattvo nopaiti ārūpyasamāpattyasattayā śūnyatayā viviktatayā asvabhāvatayā pūrvāntāparāntamadhyeṣu bodhisattvo nopaiti tathāgatabalāsattayā śūnyatayā viviktatayā asvabhāvatayā pūrvāntāparāntamadhyeṣu bodhisattvo nopaiti vaiśāradyāsattayā śūnyatayā viviktatayā asvabhāvatayā pūrvāntāparāntamadhyeṣu bodhisattvo nopaiti pratisaṃvidasattayā śūnyatayā viviktatayā asvabhāvatayā pūrvāntāparāntamadhyeṣu bodhisattvo nopaiti buddhadharmāsattayā śūnyatayā viviktatayā asvabhāvatayā pūrvāntāparāntamadhyeṣu bodhisattvo nopaiti tat kasya hetoḥ na hy āyuṣman śāriputra smṛtyupasthānāsattayāṃ śūnyatāyāṃ viviktatāyām asvabhāvatāyāṃ ca buddhadharmāsattāyāṃ śūnyatāyāṃ viviktatāyām asvabhāvatāyāṃ pūrvāntāparāntamadhyāny upalabhyante na ca śāriputra anyā asattā anyā śūnyatā anyā viviktatā anyā asvabhāvatā anyo bodhisattvo 'nyāni pūrvāntāparāntamadhyāni iti hy āyuṣman śāriputra yāni ca smṛtyupasthānāny asattā śūnyatā viviktatā asvabhāvatā yāvad buddhadharmā asattā śūnyatā viviktatā asvabhāvatā yaś ca bodhisattvo yāni ca pūrvāntāparāntamadhyāni sarvam etad advaidhīkāram anenāyuṣman śāriputra paryāyeṇa pūrvāntāparāntamadhyeṣu bodhisattvo nopaiti punar aparam āyuṣman śāriputra sarvasamādhyasattayā sarvadhāraṇīmukhāsattayā dharmadhātvasattayā tathatāsattayā bhūtakoṭyasattayā bhūtakoṭiśūnyatayā bhūtakoṭiviviktatayā bhūtakoṭyasvabhāvatayā pūrvāntāparāntamadhyeṣu bodhisattvo nopaiti tat kasya hetoḥ na hy āyuṣman śāriputra samādhyasattāyāṃ yāvad bhūtakoṭyasattāyāṃ śūnyatāyāṃ viviktatāyām asvabhāvatāyāṃ pūrvāntāparāntamadhyāny upalabhyante na ca śāriputra anyā asattā anyā śūnyatā anyā viviktatā anyā asvabhāvatā anyo bodhisattvo 'nyāni pūrvāntāparāntamadhyāni iti hy āyuṣman śāriputra ye ca samādhayaḥ asattā śūnyatā viviktatā asvabhāvatā yāvad bhūtakoṭir asattā śūnyatā viviktatā asvabhāvatā yaś ca bodhisattvo yāni ca pūrvāntāparāntamadhyāni sarvam etad advaidhīkāram anenāyuṣman śāriputra paryāyeṇa pūrvāntāparāntamadhyeṣu bodhisattvo nopaiti punar aparam āyuṣman śāriputra śrāvakāsattayā śūnyatayā viviktatayā asvabhāvatayā pūrvāntāparāntamadhyeṣu bodhisattvo nopaiti pratyekabuddhāsattayā bodhisattvāsattayā sarvajñāsattayā sarvajñaśūnyatayā sarvajñaviviktatayā sarvajñāsvabhāvatayā pūrvāntāparāntamadhyeṣu bodhisattvo nopaiti tat kasya hetoḥ na hy āyuṣman śāriputra śrāvakāsattāyāṃ yāvad sarvajñatāsattāyāṃ śūnyatāyāṃ viviktatāyām asvabhāvatāyāṃ pūrvāntāparāntamadhyāny upalabhyante na ca śāriputra anyā asattā anyā śūnyatā anyā viviktatā anyā asvabhāvatā anyo bodhisattvo 'nyāni pūrvāntāparāntamadhyāni iti hy āyuṣman śāriputra yaś ca śrāvako 'sattā śūnyatā viviktatā asvabhāvatā yāvad sarvajñatā asattā śūnyatā viviktatā asvabhāvatā yaś ca bodhisattvo yāni ca pūrvāntāparāntamadhyāni sarvam etad advaidhīkāram anenāyuṣman śāriputra paryāyeṇa pūrvāntāparāntamadhyeṣu bodhisattvo nopaiti iti prāptiniryāṇaprāpyapratiṣedhaḥ yat punar āyuṣman śāriputra evaṃ vadasi kena kāraṇena rūpāparyantatayā bodhisattvāparyantatā veditavyā vedanāsaṃjñāsaṃskāravijñānāparyantatayā bodhisattvāparyantatā veditavyeti rūpam āyuṣman śāriputra ākaśasamam vedanāsaṃjñāsaṃskārāḥ ākāśasamam vijñānam āyuṣman śāriputra ākāśasamam tat kasya hetoḥ tad yathāpi (PSP1: 248) nāma āyuṣman śāriputra yathā ākāśasya na pūrvānta upalabhyate nāparānta upalabhyate na madhya upalabhyate anantāparyantatayā ākāśam iti ca vyavahriyate evam evāyuṣman śāriputra rūpasya naiva pūrvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate tat kasya hetoḥ rūpaśūnyatām upādāya na ca śūnyatāyāḥ pūrvānto vā aparānto vā madhyaṃ nopalabhyate vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasya naiva pūrvānta upalabhyate nāparānta upalabhyate madhyam upalabhyate tat kasya hetoḥ vijñānaśūnyatām upādāya na ca śūnyatāyāḥ pūrvānto vā aparānto vā madhyaṃ vopalabhyate śūnyateti ca vyavahriyate anenāyuṣman śāriputra paryāyeṇa rūpāparyantatayā bodhisattvāparyantatā veditavyā vedanā saṃjñā saṃskārāḥ vijñānāparyantatayā bodhisattvāparyantatā veditavyā evaṃ vyastasamasteṣu skandhadhātvāyatanapratītyasamutpādeṣu yāvaj jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāseṣu smṛtyupasthānāni samyakprahāṇāny ṛddhipādā indriyāni balāni bodhyaṅgāni mārgā apramāṇadhyānāni ārūpyasamāpattayo daśabalāni vaiśāradyāni pratisaṃvidāḥ aṣṭādaśāveṇikā buddhadharmā āyuṣman śāriputra ākāśasamāḥ tat kasya hetoḥ tad yathāpi nāmāyuṣman śāriputra ākāśasya naivādir nānto na madhyam upalabhyate anantāparyantatayā ākāśam iti ca vyavahriyate evam evāyuṣman śāriputra buddhadharmāṇāṃ nādir nānto na madhyam upalabhyate buddhadharmaśūnyatām upādāya na ca śūnyatāyāḥ pūrvānto vā aparānto vā madhyaṃ nopalabhyate aneāyuṣman śāriputra paryāyeṇa buddhadharmāparyantatayā bodhisattvāparyantatā veditavyā yat punar āyuṣman śāriputra evaṃ vadasi kena kāraṇena rūpaṃ bodhisattvaity evam api na vidyate nopalabhyate vedanā saṃjñā saṃskārā vijñānaṃ bodhisattva ity evam api na vidyate nopalabhyate iti rūpam āyuṣman śāriputra rūpeṇa śūnyam vedanāsaṃjñāsaṃskārā vijñānam āyuṣman śāriputra vijñānena śūnyam tat kasya hetoḥ na hy āyuṣman śāriputra śūnyatāyāṃ rūpaṃ saṃvidyate nāpi śūnyatāyāṃ bodhisattvaḥ saṃvidyate vedanā saṃjñā saṃskārāḥ na śūnyatāyāṃ (PSP1: 249) vijñānaṃ saṃvidyate nāpi śūnyatāyāṃ bodhisattvaḥ saṃvidyate anenāyuṣman śāriputra paryāyeṇa rūpaṃ bodhisattva iti evam api na vidyate nopalabhyate vedanā saṃjñā saṃskārāḥ vijñānaṃ bodhisattva iti evam api na vidyate nopalabhyate punar aparam āyuṣman śāriputra dānapāramitā dānapāramitayā śūnyā śīlapāramitā śīlapāramitayā śūnyā kṣāntipāramitā kṣāntipāramitayā śūnyā vīryapāramitā vīryapāramitayā śūnyā dhyānapāramitā dhyānapāramitayā śūnyā prajñāpāramitā prajñāpāramitayā śūnyā tat kasya hetoḥ na hi śūnyatāyāṃ dānapāramitā vidyate na śūnyatāyāṃ bodhisattvo vidyate evaṃ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā na śūnyatāyāṃ prajñāpāramitā vidyate na śūnyatāyāṃ bodhisattvo vidyate adhyātmaśūnyatā āyuṣman śāriputra adhyātmaśūnyatayā śūnyā evaṃ yāvad abhāvasvabhāvaśūnyatā abhāvasvabhāvaśūnyatayā śūnyā smṛtyupasthānāni smṛtyupasthānaiḥ śūnyāni evaṃ samyakprahāṇāni ṛddhipādāḥ indriyāni balāni bodhyaṅgāni mārgā apramāṇadhyānāni ārūpyasamāpattayo daśabalāni vaiśāradyāni pratisaṃvidāḥ aṣṭādaśāveṇikā buddhadharmā aṣṭādaśāveṇikaiḥ buddhadharmaiḥ śūnyā dharmadhātur dharmadhātunā śūnyaḥ samādhiḥ samādhinā śūnyaḥ dhāraṇīmukhāni dhāraṇīmukhaiḥ śūnyāni sarvajñatā sarvajñatayā śūnyā mārgajñatā mārgajñatayā śūnyā sarvākārajñatā sarvākārajñatayā śūnyā śrāvakayānaṃ śrāvakayānena śūnyaṃ pratyekabuddhayānaṃ pratyekabuddhayānena śūnyaṃ buddhayānaṃ buddhayānena śūnyaṃ śrāvakatvena śrāvakaḥ śūnyaḥ pratyekabuddhatvena pratyekabuddhaḥ śūnyas tathāgatatvena tathāgataḥ śūnyaḥ tat kasya hetoḥ na hi śūnyatāyāṃ tathāgato vidyate na śūnyatāyāṃ bodhisattvo vidyate anenāyuṣman śāriputra paryāyeṇa rūpaṃ bodhisattva iti evam api na vidyate nopalabhyate vedanā saṃjñā saṃskārāḥ vijñānaṃ bodhisattva iti evam api na vidyate nopalabhyate yad apy āyuṣmān śāriputra āha kena kāraṇenaivaṃ vadasi evam ahaṃ bodhisattvaṃ mahāsattvaṃ sarveṇa sarvaṃ sarvathā sarvam anupalabhamāno 'samanupaśyan katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyām avavadiṣyāmy anuśāsiṣyāmīti rūpam āyuṣman śāriputra rūpe na saṃvidyate nopalabhyate rūpaṃ vedanāyāṃ na saṃvidyate nopalabhyate vedanā vedanāyāṃ na saṃvidyate nopalabhyate vedanā rūpe na saṃvidyate nopalabhyate rūpaṃ vedanā ca saṃjñāyāṃ na saṃvidyate nopalabhyate saṃjñā saṃjñāyāṃ na saṃvidyate nopalabhyate saṃjñā rūpe na saṃvidyate nopalabhyate saṃjñā rūpavedanayor na saṃvidyate nopalabhyate rūpaṃ vedanāsaṃjñāsaṃskāreṣu na saṃvidyate nopalabhyate saṃskārāḥ saṃskāreṣu na saṃvidyante nopalabhyante saṃskārā rūpavedanāsaṃjñāsu na saṃvidyate nopalabhyate rūpavedanāsaṃjñāsaṃskārā vijñāne na (PSP1: 250) saṃvidyante nopalabhyante vijñānaṃ vijñāne na saṃvidyate nopalabhyate vijñānaṃ rūpavedanāsaṃjñāsaṃskāreṣu na saṃvidyate nopalabhyate cakṣuḥ cakṣusi saṃvidyate nopalabhyate śrotraṃ śrotre saṃvidyate nopalabhyate ghrāṇaṃ ghrāṇe saṃvidyate nopalabhyate jihvā jihvāyāṃ saṃvidyate nopalabhyate kāyaḥ kāye saṃvidyate nopalabhyate mano manasi saṃvidyate nopalabhyate tatrāpītarāny itareṣu ca na saṃvidyante nopalabhyante rūpaṃ rūpe saṃvidyate nopalabhyate śabdaḥ śabde saṃvidyate nopalabhyate gandho gandhe saṃvidyate nopalabhyate raso rase saṃvidyate nopalabhyate spraṣṭavyaṃ spraṣṭavye saṃvidyate nopalabhyate dharmo dharme saṃvidyate nopalabhyate tatrāpītare itareṣu ca na saṃvidyate nopalabhyate cakṣurvijñānaṃ cakṣurvijñāne saṃvidyate nopalabhyate śrotravijñānaṃ śrotravijñāne saṃvidyate nopalabhyate ghrāṇavijñānaṃ ghrāṇavijñāne saṃvidyate nopalabhyate jihvāvijñānaṃ jihvāvijñāne saṃvidyate nopalabhyate kāyavijñānaṃ kāyavijñāne saṃvidyate nopalabhyate manovijñānaṃ manovijñāne saṃvidyate nopalabhyate tatrāpītarāny itareṣu ca na saṃvidyante nopalabhyante cakṣuḥsaṃsparśaḥ cakṣuḥsaṃsparśe saṃvidyate nopalabhyate śrotrasaṃsparśaḥ śrotrasaṃsparśe saṃvidyate nopalabhyate ghrāṇasaṃsparśo ghrāṇasaṃsparśe saṃvidyate nopalabhyate jihvāsaṃsparśaḥ jihvāsaṃsparśe saṃvidyate nopalabhyate kāyasaṃsparśaḥ kāyasaṃsparśe saṃvidyate nopalabhyate manaḥsaṃsparśaḥ manaḥsaṃsparśe saṃvidyate nopalabhyate tatrāpītara itarasmin ca na saṃvidyate nopalabhyate cakṣuḥsaṃsparśajā vedanā cakṣuḥsaṃsparśajāyāṃ vedanāyāṃ saṃvidyate nopalabhyate śrotrasaṃsparśajā vedanā śrotrasaṃsparśajāyāṃ vedanāyāṃ saṃvidyate nopalabhyate ghrāṇasaṃsparśajā vedanā ghrāṇasaṃsparśajāyāṃ vedanāyāṃ saṃvidyate nopalabhyate jihvāsaṃsparśajā vedanā jihvāsaṃsparśajāyāṃ vedanāyāṃ saṃvidyate nopalabhyate kāyasaṃsparśajā vedanā kāyasaṃsparśajāyāṃ vedanāyāṃ saṃvidyate nopalabhyate manaḥsaṃsparśajā vedanā manaḥsaṃsparśajāyāṃ vedanāyāṃ saṃvidyate nopalabhyate tatrāpītara itarasmin ca na saṃvidyate nopalabhyate tatrāpītarā itarāsu ca sā na saṃvidyante nopalabhyante smṛtyupasthānāni smṛtyupasthāneṣu na saṃvidyante nopalabhyate evaṃ samyakprahāṇāni ṛddhipādāḥ indriyāni balāni bodhyaṅgāni mārgā apramāṇadhyānāni ārūpyasamāpattayo daśabalāni vaiśāradyāni pratisaṃvidāḥ aṣṭādaśāveṇikā buddhadharmā aṣṭādaśāveṇikeṣu buddhadharmeṣu na saṃvidyante nopalabhyante tatrāpītare itareṣu ca te na saṃvidyante nopalabhyante adhyātmaśūnyatā adhyātmaśūnyatāyāṃ na saṃvidyate nopalabhyate yāvad abhāvasvabhāvaśūnyatā abhāvasvabhāvaśūnyatāyāṃ na saṃvidyate nopalabhyate samādhiḥ samādhau na saṃvidyate nopalabhyate dhāraṇī dhāraṇīyāṃ na saṃvidyate nopalabhyate pṛthagjanabhūmiḥ gotrabhūmir aṣṭamakabhūmir darśanabhūmis tanubhūmir vītarāgabhūmiḥ kṛtāvibhūmiḥ pratyekabuddhabhūmir bodhisattvabhūmis tathāgatabhūmiḥ savajñatābhūmiḥ srotaāpanna srotaāpannatve na saṃvidyate nopalabhyate evaṃ sakṛdāgāmī anāgāmī arhan pratyekabuddhaḥ pratyekabuddhatve na saṃvidyate nopalabhyate bodhisattvo bodhisattvatve na saṃvidyate nopalabhyate tathāgatas tathāgatatve na saṃvidyate nopalabhyate prajñāpāramitā prajñāpāramitāyāṃ na saṃvidyate nopalabhyate prajñāpāramitāyām avavādānuśāsanī na saṃvidyate nopalabhyate avavādānuśāsanyāṃ prajñāpāramitā na saṃvidyate nopalabhyate evaṃ hy āyuṣman śāriputra sarvadharmā saṃvidyamānatvena anupalambhena bodhisattvo na saṃvidyate nopalabhyate iti prāptiniryāṇe prāpakapratiṣedhaḥ yat punar āyuṣman śāriputra evaṃ vadasi kena kāraṇena nāmadheyamātram etat yad uta bodhisattva iti kena kāraṇenāyuṣman subhūte evaṃ vadasi āgantukam etan nāmadheyaṃ prakṣiptaṃ yad uta bodhisattva iti tathā hy āyuṣman śāriputra nāma daśabhyo digbhyo na kutaścid āgacchati na kvacid gacchati na kvacit tiṣṭhati sarvadharmāṇām eva bodhisattvānāṃ nāmāpi na kutaścid eti na kvacid gacchati na kvacit tiṣṭhati āgantukam etan nāmadheyaṃ tathā hi yadrūpaṃ yadvedanā yatsaṃjñā yatsaṃskārā yadvijñānam iti nāmadheyaṃ na tad rūpaṃ na vedanā na saṃjñā na saṃskārā na vijñānam tat kasya hetoḥ tathā hi nāma śūnyaṃ nāmasvabhāvena yac ca śūnyaṃ na tan nāma tena kāraṇena (PSP1: 251) nocyate bodhisattva iti nāmadheyamātram etad iti punar aparam āyuṣman śāriputra nāmadheyamātram etad yad uta dānapāramiteti na ca dānapāramitāyāṃ nāma na ca nāmni dānapāramitā tat kasya hetoḥ yac ca nāma yā ca dānapāramitā ubhayam etan na saṃvidyate nopalabhyate tasmān nāmadheyamātram etad yad uta bodhisattva iti evaṃ nāmadheyamātram etad yad uta śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā nāmadheyamātram etad yad uta prajñāpāramitā iti na ca prajñāpāramitāyāṃ nāma na ca nāmni prajñāpāramitā tat kasya hetoḥ yac ca nāma yā ca prajñāpāramitā ubhayam etan na saṃvidyate nopalabhyate tasmān nāmadheyamātram etad yad uta bodhisattva iti āgantukam etan nāmadheyamātram etad yad uta bodhisattva iti nāmadheyamātram etad yad uta adhyātmaśūnyatā bahirdhāśūnyatā adhyātmabahirdhāśūnyatā yāvad abhāvasvabhāvaśūnyatā na cādhyātmanyatāyāṃ nāma na ca nāmni adhyātmaśūnyatā bahirdhāśūnyatā adhyātmabahirdhāśūnyatā yāvad bhāvasvabhāvaśūnyatā tat kasya hetoḥ tathā hi yac ca nāma yā cādhyātmaśūnyatā yā ca bahirdhāśūnyatā yā cādhyātmabahirdhāśūnyatā yā ca yāvad bhāvasvabhāvaśūnyatā sarva ete na saṃvidyante nopalabhyante anenāyuṣman śāriputra paryāyeṇa nāmadheyamātram etat yad uta bodhisattva iti āgantukam etan nāmadheyamātram etad yad uta smṛtyupasthānāni na ca smṛtyupasthāneṣu nāma na ca nāmni smṛtyupasthānāni tat kasya hetoḥ tatha hi yac ca nāma yāni ca smṛtyupasthānāny ubhayaṃ etan na saṃvidyante nopalabhyante āgantukam etan nāmadheyamātram etad yad uta samyakprahāṇāni na ca samyakprahāṇeṣu nāma na ca nāmni samyakprahāṇāni tat kasya hetoḥ tatha hi yac ca nāma yāni ca smṛtyupasthānāny ubhayaṃ etan na saṃvidyate nopalabhyate āgantukam etan nāmadheyamātram etad yad uta ṛddhipādā na ca ṛddhipādeṣu nāma na ca nāmni ṛddhipādāḥ tat kasya hetoḥ tatha hi yac ca nāma ye ca ṛddhipādāḥ ubhayaṃ etan na saṃvidyate nopalabhyate āgantukam etan nāmadheyamātram etad yad uta indriyāni na ca indriyeṣu nāma na ca nāmni indriyāni tat kasya hetoḥ tatha hi yac ca nāma yāni ca indriyāny ubhayaṃ etan na saṃvidyate nopalabhyate āgantukam etan nāmadheyamātram etad yad uta balāni na ca baleṣu nāma na ca nāmni balāni tat kasya hetoḥ tatha hi yac ca nāma yāni ca balāny ubhayaṃ etan na saṃvidyate nopalabhyate āgantukam etan nāmadheyamātram etad yad uta bodhyaṅgāni na ca bodhyaṅgeṣu nāma na ca nāmni bodhyaṅgāni tat kasya hetoḥ tatha hi yac ca nāma yāni ca bodhyaṅgāny ubhayaṃ etan na saṃvidyate nopalabhyate āgantukam etan nāmadheyamātram etad yad uta mārgā na ca mārgeṣu nāma na ca nāmni mārgāḥ tat kasya hetoḥ tatha hi yac ca nāma ye ca mārgā ubhayaṃ etan na saṃvidyate nopalabhyate āgantukam etan nāmadheyamātram etad yad uta apramāṇadhyānāni na ca apramāṇadhyāneṣu nāma na ca nāmni apramāṇadhyānāni tat kasya hetoḥ tatha hi yac ca nāma yāni ca apramāṇadhyānāny ubhayaṃ etan na saṃvidyate nopalabhyate āgantukam etan nāmadheyamātram etad yad uta ārūpyasamāpattayo na ca ārūpyasamāpattiṣu nāma na ca nāmni ārūpyasamāpattayaḥ tat kasya hetoḥ tatha hi yac ca nāma yāś ca ārūpyasamāpattaya ubhayaṃ etan na saṃvidyate nopalabhyate āgantukam etan nāmadheyamātram etad yad uta daśabalāni na ca daśabaleṣu nāma na ca nāmni daśabalāni tat kasya hetoḥ tatha hi yac ca nāma yāni ca daśabalāny ubhayaṃ etan na saṃvidyate nopalabhyate āgantukam etan nāmadheyamātram etad yad uta vaiśāradyāni na ca vaiśāradyeṣu nāma na ca nāmni vaiśāradyāni tat kasya hetoḥ tatha hi yac ca nāma yāni ca vaiśāradyāny ubhayaṃ etan na saṃvidyate nopalabhyate āgantukam etan nāmadheyamātram etad yad uta pratisaṃvidā na ca pratisaṃvidāsu nāma na ca nāmni pratisaṃvidāḥ tat kasya hetoḥ tatha hi yac ca nāma yāś ca pratisaṃvidā ubhayaṃ etan na saṃvidyate nopalabhyate āgantukam etan nāmadheyamātram etad yad uta aṣṭādaśāveṇikā buddhadharmā na ca aṣṭādaśāveṇikeṣu buddhadharmeṣu nāma na ca nāmni aṣṭādaśāveṇikā buddhadharmāḥ tat kasya hetoḥ tatha hi yac ca nāma ye ca aṣṭādaśāveṇikā buddhadharmā ubhayaṃ etan na saṃvidyate nopalabhyate āgantukam etan nāmadheyamātram etad yad uta samādhir iti yāvat sarvajñateti na ca sarvajñatāyāṃ nāma na ca nāmni sarvajñatā tat kasya hetoḥ tathā hi yac ca nāma yā ca sarvajñatā ubhayam etan na saṃvidyate nopalabhyate yat punar āyuṣman śāriputra evaṃ vadasi kena kāraṇenocyate yathā ātmātmeti cocyate atyāntatayā cānabhinivṛtta ātmeti ātmā śāriputra atyantatayā na saṃvidyate nopalabhyate kutaḥ punar asyābhinivṛttir bhaviṣyati atyantatayā āyuṣman śāriputra sattvo jīvaḥ poṣaḥ puruṣaḥ pudgalo manujo mānavaḥ kārako vedako jānakaḥ paśyako na saṃvidyate nopalabhyate kutaḥ punar asyābhinivṛttir bhaviṣyati atyantatayā āyuṣman śāriputra rūpaṃ na saṃvidyate nopalabhyate kutaḥ punar asyābhinivṛttir bhaviṣyati vedanā saṃjñā saṃskārā atyantatayā āyuṣman śāriputra vijñānaṃ na saṃvidyate nopalabhyate kutaḥ punar asyābhinivṛttir bhaviṣyati atyantatayā āyuṣman śāriputra cakṣur na saṃvidyate nopalabhyate kutaḥ punar asyābhinivṛttir bhaviṣyati evaṃ śrotraṃ ghrāṇaṃ jihvā kāyaḥ atyantatayā āyuṣman śāriputra mano na saṃvidyate nopalabhyate kutaḥ punar asyābhinivṛttir bhaviṣyati atyantatayā āyuṣman śāriputra rūpaṃ na saṃvidyate nopalabhyate kutaḥ punar asyābhinivṛttir bhaviṣyati evaṃ śabdo gandho rasaḥ spraṣṭavyam atyantatayā āyuṣman śāriputra dharmo na saṃvidyate nopalabhyate kutaḥ punar asyābhinivṛttir bhaviṣyati atyantatayā āyuṣman śāriputra cakṣurvijñānaṃ na saṃvidyate nopalabhyate kutaḥ punar asyābhinivṛttir bhaviṣyati evaṃ śrotravijñānaṃ ghrāṇavijñānaṃ jihvāvijñānaṃ kāyavijñānam atyantatayā āyuṣman śāriputra manovijñānaṃ na saṃvidyate nopalabhyate kutaḥ punar asyābhinivṛttir bhaviṣyati atyantatayā āyuṣman śāriputra cakṣuḥsaṃsparśo na saṃvidyate nopalabhyate kutaḥ punar asyābhinivṛttir bhaviṣyati evaṃ śrotrasaṃsparśo ghrāṇasaṃsparśo jihvāsaṃsparśaḥ kāyasaṃsparśaḥ atyantatayā āyuṣman śāriputra manaḥsaṃsparśo na saṃvidyate nopalabhyate kutaḥ punar asyābhinivṛttir bhaviṣyati atyantatayā āyuṣman śāriputra (PSP1: 252) cakṣuḥsaṃsparśajā vedanā na saṃvidyate nopalabhyate kutaḥ punar asyā abhinivṛttir bhaviṣyati evaṃ śrotrasaṃsparśajā vedanā ghrāṇasaṃsparśajā vedanā jihvāsaṃsparśajā vedanā kāyasaṃsparśajā vedanā atyantatayā āyuṣman śāriputra manaḥsaṃsparśajā vedanā na saṃvidyate nopalabhyate kutaḥ punar asyā abhinivṛttir bhaviṣyati atyantatayā āyuṣman śāriputra dānapāramitā na saṃvidyate nopalabhyate kutaḥ punar asyā abhinivṛttir bhaviṣyati evaṃ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā atyantatayā āyuṣman śāriputra prajñāpāramitā na saṃvidyate nopalabhyate kutaḥ punar asyā abhinivṛttir bhaviṣyati atyantatayā āyuṣman śāriputra adhyātmaśūnyatā na saṃvidyate nopalabhyate kutaḥ punar asyā abhinivṛttir bhaviṣyati evaṃ śīlapāramitā bahirdhāśūnyatā adhyātmabahirdhāśūnyatā yāvad atyantatayā āyuṣman śāriputra abhāvasvabhāvaśūnyatā na saṃvidyate nopalabhyate kutaḥ punar asyā abhinivṛttir bhaviṣyati atyantatayā āyuṣman śāriputra smṛtyupasthānāni na saṃvidyante nopalabhyante kutaḥ punar eṣām abhinivṛttir bhaviṣyati evaṃ samyakprahāṇāny ṛddhipādā indriyāni balāni bodhyaṅgāni mārgā apramāṇadhyānāni ārūpyasamāpattayo daśabalāni vaiśāradyāni pratisaṃvidāḥ atyantatayā āyuṣman śāriputra aṣṭādaśāveṇikā buddhadharmā na saṃvidyante nopalabhyante kutaḥ punar eṣām abhinivṛttir bhaviṣyati atyantatayā samādhayo dhāraṇīmukhāni na saṃvidyante nopalabhyante kutaḥ punar eṣām abhinivṛttir bhaviṣyati atyantatayā śrāvakaḥ pratyekabuddho bodhisattvas tathāgato 'rhan samyaksaṃbuddho na saṃvidyate nopalabhyate kutaḥ punar asyābhinivṛttir bhaviṣyati anenāyuṣman śāriputra paryāyeṇa ātmātmeti cocyate atyantatayā cānabhinivṛtta ātmā punar aparaṃ yad āyuṣmān śāriputra evam āha abhāvasvabhāvāḥ sarvadharmā iti evam etat tat kasya hetoḥ tathā hy āyuṣman śāriputra nāsti sāṃyogikaḥ svabhāvaḥ śāriputra āha kasyāyuṣman subhūte nāsti sāṃyogikaḥ svabhāvaḥ subhūtir āha rūpasyāyuṣman śāriputra nāsti sāṃyogikaḥ svabhāvaḥ vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ vijñānasyāyuṣman śāriputra nāsti sāṃyogikaḥ svabhāvaḥ cakṣusa āyuṣman śāriputra nāsti sāṃyogikaḥ svabhāvaḥ śrotrasya ghrāṇasya jihvāyāḥ kāyasya manasa āyuṣman śāriputra nāsti sāṃyogikaḥ svabhāvaḥ rūpasyāyuṣman śāriputra nāsti sāṃyogikaḥ svabhāvaḥ śabdasya gandhasya rasasya spraṣṭavyasya dharmasyāyuṣman śāriputra nāsti sāṃyogikaḥ svabhāvaḥ cakṣurvijñānasyāyuṣman śāriputra nāsti sāṃyogikaḥ svabhāvaḥ śrotravijñānasya ghrāṇavijñānasya jihvāvijñānasya kāyavijñānasya manasovijñānasyāyuṣman śāriputra nāsti sāṃyogikaḥ svabhāvaḥ cakṣuḥsaṃsparśasyāyuṣman śāriputra nāsti sāṃyogikaḥ svabhāvaḥ śrotrasaṃsparśasya ghrāṇasaṃsparśasya jihvāsaṃsparśasya kāyasaṃsparśasya manaḥsaṃsparśasyāyuṣman śāriputra nāsti sāṃyogikaḥ svabhāvaḥ cakṣuḥsaṃsparśapratyayavedanāyā āyuṣman śāriputra nāsti sāṃyogikaḥ svabhāvaḥ śrotrasaṃsparśapratyayavedanāyā ghrāṇasaṃsparśapratyayavedanāyā jihvāsaṃsparśapratyayavedanāyāḥ kāyasaṃsparśapratyayavedanāyā manaḥsaṃsparśapratyayavedanāyā āyuṣman śāriputra nāsti sāṃyogikaḥ svabhāvaḥ dānapāramitāyā āyuṣman śāriputra nāsti sāṃyogikaḥ svabhāvaḥ śīlapāramitāyāḥ kṣāntipāramitāyā vīryapāramitāyā dhyānapāramitāyāḥ nāsti prajñāpāramitāyā sāṃyogikaḥ svabhāvaḥ anenāyuṣman śāriputra paryāyeṇāsvabhāvāḥ sarvadharmāḥ punar aparam āyuṣman śāriputra anityāḥ sarvadharmā na kasyacid vigamena śāriputra āha katame te āyuṣman subhūte anityāḥ sarvadharmā na kasyacid vigamena subhūtir āha rūpam āyuṣman śāriputra anityaṃ na kasyacid vigamena vedanā saṃjñā saṃskārā vijñānam āyuṣman śāriputra anityaṃ na kasyacid vigamena tat kasya hetoḥ tathā hy āyuṣman śāriputra yad anityaṃ so 'bhāvaḥ kṣayaś ca evaṃ duḥkhāḥ anātmānaḥ śāntāḥ śūnyā animittā apraṇihitā na kasyacid vigamena sarvadharmāḥ kuśalā anavadyā anāsravā niḥkleśā lokottarā avyavadānā asaṃskṛtāḥ tat kasya hetoḥ tathā hy āyuṣman śāriputra yo 'saṃskṛtaḥ so 'bhāvaḥ kṣayaś cāneāyuṣman śāriputra paryāyeṇa niḥsvabhāvāḥ sarvadharmā na kasyacid vigamena punar aparaṃ śāriputra akūṭasthā avināśinaḥ sarvadharmāḥ śāriputra āha kena kāraṇenāyuṣman subhūte akūṭasthā 'vināśinaḥ sarvadharmāḥ (PSP1: 253) subhūtir āha rūpam āyuṣman śāriputra akūṭastham avināśi tat kasya hetoḥ prakṛtir asyaiṣā vedanā saṃjñā saṃskārā vijñānam āyuṣman śāriputra akūṭastham avināśi tat kasya hetoḥ prakṛtir asyaiṣā evaṃ kuśalam akuśalaṃ sāvadyam anavadyaṃ sāsravam anāsravaṃ saṃkleśaṃ niḥkleśaṃ laukikaṃ lokottaraṃ saṃskṛtam asaṃskṛtaṃ saṃkleśo vyavadānaṃ saṃsāro nirvāṇaṃ akūṭastham avināśi tat kasya hetoḥ prakṛtir asyaiṣā anenāyuṣman śāriputra paryāyeṇābhāvasvabhāvāḥ sarvadharmāḥ yat punar āyuṣman śāriputra evam āha kena kāraṇena rūpam anabhisaṃskṛtam evaṃ vedanā saṃjñā saṃskārāḥ kena kāraṇena vijñānam anabhisaṃskṛtam iti subhūtir āha tathā hy āyuṣman śāriputra rūpam anabhinivṛttaṃ vedanā saṃjñā saṃskārā vijñānam anabhinivṛttam tat kasya hetoḥ tathā hy āyuṣman śāriputra abhisaṃskarttā nāsti cakṣur āyuṣman śāriputra anabhisaṃskṛtam tat kasya hetoḥ tathā hy āyuṣman śāriputra abhisaṃskarttā nāsti evaṃ śrotram ghrāṇaṃ jihvā kāyo mano 'nabhisaṃskṛtam tat kasya hetoḥ tathā hy āyuṣman śāriputra abhisaṃskarttā nāsti punar aparaṃ śāriputra rūpam śabdo gandho rasaḥ spraṣṭavyaṃ dharmā anabhisaṃskṛtāḥ tat kasya hetoḥ tathā hy abhisaṃskarttā nopalabhyate yāvat sarvadharmā anabhisaṃskṛtāḥ tat kasya hetoḥ tathā hy abhisaṃskarttā nopalabhate anenāyuṣman śāriputra paryāyeṇa rūpavedanāsaṃjñāsaṃskāravijñānāny anabhinivṛttāni yat punar āyuṣman śāriputra evaṃ vadasi kena kāraṇena yad anabhinivṛttaṃ na tad rūpaṃ na vedanā na saṃjñā na saṃskārā na vijñānam iti subhūtir āha tathā hy āyuṣman śāriputra rūpaṃ prakṛtiśūnyam yac ca prakṛtiśūnyaṃ na tasyotpādo na vyayaḥ yasya ca notpādo na vyayo na tasyānyathātvaṃ prajñāyate vedanā saṃjñā saṃskārā vijñānaṃ prakṛtiśūnyaṃ yac ca prakṛtiśūnyaṃ na tasyotpādo na vyayaḥ yasya ca notpādo na vyayo na tasyānyathātvaṃ prajñāyate evaṃ yāvat sarvadharmāḥ prakṛtiśūnyā ye ca prakṛtiśūnyā na teṣām utpādo na vyayaḥ yeṣāṃ ca notpādo na vyayo na teṣām anyathātvaṃ prajñāyate anenāyuṣman śāriputra paryāyeṇa yad anabhinivṛttaṃ na tad rūpaṃ vedanā saṃjñā saṃskārā na vijñānam (PSP1: 254) yat punar āyuṣman śāriputra evam āha kena kāraṇenaivaṃ vadasi tat kim anabhinivṛttim anabhinivṛttau prajñāpāramitāyām avavadiṣyāmy anuśāsiṣyāmīti yathā hy āyuṣman śāriputra yā anabhinivṛttiḥ sā prajñāpāramitā yā prajñāpāramitā sā anabhinivṛttiḥ iti hi prajñāpāramitā cānabhinivṛttiś cādvayam etad advaidhīkāram anenāyuṣman śāriputra paryāyeṇaivaṃ vadāmi tat kim anabhinivṛttim anabhinivṛttau prajñāpāramitāyām avavadiṣyāmy anuśāsiṣyāmīti yat punar āyuṣman śāriputra evam āha na cānyatrānabhinivṛtter bodhisattva upalabhyate yo bodhāya cared iti tathā hy āyuṣman śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāñ caran nānyām anabhinivṛttim anyaṃ bodhisattvaṃ samanupaśyati iti hy anabhinivṛttiś ca bodhisattvaś cādvayam etad advaidhīkāraṃ nānyatrānabhinivṛtteḥ rūpaṃ samanupaśyati iti hy anabhinivṛttiś ca rūpaṃ cādvayam etad advaidhīkāraṃ iti hy anabhinivṛttiś ca vedanā cādvayam etad advaidhīkāraṃ iti hy anabhinivṛttiś ca saṃjñā cādvayam etad advaidhīkāraṃ iti hy anabhinivṛttiś ca saṃskārāś cādvayam etad advaidhīkāraṃ iti hy anabhinivṛttiś ca vijñānaṃ cādvayam etad advaidhīkāraṃ iti hy anabhinivṛttiś ca cakṣuś cādvayam etad advaidhīkāram iti hy anabhinivṛttiś ca śrotraṃ cādvayam etad advaidhīkāram iti hy anabhinivṛttiś ca ghrāṇaṃ cādvayam etad advaidhīkāram iti hy anabhinivṛttiś ca jihvā cādvayam etad advaidhīkāram iti hy anabhinivṛttiś ca kāyaś cādvayam etad advaidhīkāram iti hy anabhinivṛttiś ca manaś cādvayam etad advaidhīkāram iti hy anabhinivṛttiś ca rūpaṃ cādvayam etad advaidhīkāram iti hy anabhinivṛttiś ca śabdaś cādvayam etad advaidhīkāram iti hy anabhinivṛttiś ca gandhaś cādvayam etad advaidhīkāram iti hy anabhinivṛttiś ca rasaś cādvayam etad advaidhīkāram iti hy anabhinivṛttiś ca spraṣṭavyaṃ cādvayam etad advaidhīkāram iti hy anabhinivṛttiś ca dharmaś cādvayam etad advaidhīkāram iti hy anabhinivṛttiś ca cakṣurvijñānaṃ cādvayam etad advaidhīkāram iti hy anabhinivṛttiś ca śrotravijñānaṃ cādvayam etad advaidhīkāram iti hy anabhinivṛttiś ca ghrāṇavijñānaṃ cādvayam etad advaidhīkāram iti hy anabhinivṛttiś ca jihvāvijñānaṃ cādvayam etad advaidhīkāram iti hy anabhinivṛttiś ca kāyavijñānaṃ cādvayam etad advaidhīkāram iti hy anabhinivṛttiś ca manovijñānaṃ cādvayam etad advaidhīkāram iti hy anabhinivṛttiś ca cakṣuḥsaṃsparśaś cādvayam etad advaidhīkāram iti hy anabhinivṛttiś ca śrotrasaṃsparśaś cādvayam etad advaidhīkāram iti hy anabhinivṛttiś ca ghrāṇasaṃsparśaś cādvayam etad advaidhīkāram iti hy anabhinivṛttiś ca jihvāsaṃsparśaś cādvayam etad advaidhīkāram iti hy anabhinivṛttiś ca kāyasaṃsparśaś cādvayam etad advaidhīkāram iti hy anabhinivṛttiś ca manaḥsaṃsparśaś cādvayam etad advaidhīkāram iti hy anabhinivṛttiś ca cakṣuḥsaṃsparśapratyayavedanā cādvayam etad advaidhīkāram iti hy anabhinivṛttiś ca śrotrasaṃsparśapratyayavedanā cādvayam etad advaidhīkāram iti hy anabhinivṛttiś ca ghrāṇasaṃsparśapratyayavedanā cādvayam etad advaidhīkāram iti hy anabhinivṛttiś ca jihvāsaṃsparśapratyayavedanā cādvayam etad advaidhīkāram iti hy anabhinivṛttiś ca kāyasaṃsparśapratyayavedanā cādvayam etad advaidhīkāram iti hy anabhinivṛttiś ca manaḥsaṃsparśapratyayavedanā cādvayam etad advaidhīkāram iti hy anabhinivṛttiś ca samyakprahāṇāni cādvayam etad advaidhīkāram iti hy anabhinivṛttiś ca ṛddhipādāś cādvayam etad advaidhīkāram iti hy anabhinivṛttiś ca indriyāni cādvayam etad advaidhīkāram iti hy anabhinivṛttiś ca balāni cādvayam etad advaidhīkāram iti hy anabhinivṛttiś ca bodhyaṅgāni cādvayam etad advaidhīkāram iti hy anabhinivṛttiś ca mārgāś cādvayam etad advaidhīkāram iti hy anabhinivṛttiś ca apramāṇadhyānārūpyasamāpattayaś cādvayam etad advaidhīkāram iti hy anabhinivṛttiś ca dānapāramitā cādvayam etad advaidhīkāram iti hy anabhinivṛttiś ca śīlapāramitā cādvayam etad advaidhīkāram iti hy anabhinivṛttiś ca kṣāntipāramitā cādvayam etad advaidhīkāram iti hy anabhinivṛttiś ca vīryapāramitā cādvayam etad advaidhīkāram iti hy anabhinivṛttiś ca dhyānapāramitā cādvayam etad advaidhīkāram iti hy anabhinivṛttiś ca prajñāpāramitā cādvayam etad advaidhīkāram iti hy anabhinivṛttiś ca daśabalavaiśāradyāṣṭādaśāveṇikā buddhadharmāś cādvayam etad advaidhīkāram yāvad iti hy anabhinivṛttiś ca sarvadharmāś cādvayam etad advaidhīkāram anenāyuṣman śāriputra paryāyeṇa nānyatrānabhinivṛtter bodhisattva upalabhyate yo bodhāya caret yat punar āyuṣman śāriputra evam āha kena kāraṇenaivaṃ vadasi saced bodhisattvasya mahāsattvasya evam upadiśyamāne cittaṃ nāvalīyate na saṃlīyate na vipratisārī bhavati mānasaṃ notrasyati na santrasyati na santrāsam āpadyate carati bodhisattvo mahāsattvaḥ prajñāpāramitāyām iti tathā hy āyuṣman śāriputra bodhisattvo mahāsattvaḥ sarvadharmān nirīhān samanupaśyati māyopamān svapnopamān marīcyupamān pratiśrutkopamān pratibimbopamān pratibhāsopamān nirmitakopamān gandharvanagaropamān samanupaśyati anenāyuṣman śāriputra paryāyeṇa bodhisattvasya mahāsattvasya evam upadiśyamāne cittaṃ nāvalīyate na saṃlīyate na vipratisārī bhavati mānasaṃ notrasyati na santrasyati na santrāsam āpadyate carati bodhisattvo mahāsattvaḥ prajñāpāramitāyām iti (PSP1: 255) atha khalv āyuṣmān subhūtir bhagavantam etad avocat yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate tasmin samaye rūpaṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati rūpam etad iti yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate tasmin samaye vedanāṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati vedanā eṣā iti yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate tasmin samaye saṃjñāṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati saṃjñā eṣā iti yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate tasmin samaye saṃskārān nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati saṃskārā ete iti yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate tasmin samaye vijñānaṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati vijñānam etad iti yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate tasmin samaye cakṣur nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati cakṣur etad iti yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate tasmin samaye śrotraṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati śrotram etad iti yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate tasmin samaye ghrāṇaṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati ghrāṇam etad iti yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate tasmin samaye jihvāṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati jihvā eṣā iti yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate tasmin samaye kāyaṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati kāya eṣa iti yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate tasmin samaye mano nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati mana etad iti yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate tasmin samaye rūpaṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati rūpam etad iti yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate tasmin samaye śabdaṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati śabda eṣa iti yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate tasmin samaye gandhaṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati gandha eṣa iti yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate tasmin samaye rasaṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati rasa eṣa iti yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate tasmin samaye spraṣṭavyaṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati spraṣṭavyam etad iti yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate tasmin samaye dharmaṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati dharma eṣa iti yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate tasmin samaye cakṣurvijñānaṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati cakṣurvijñānaṃ etad iti yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate tasmin samaye śrotravijñānaṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati śrotravijñānam etad iti yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate tasmin samaye ghrāṇavijñānaṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati ghrāṇavijñānam etad iti yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate tasmin samaye jihvāvijñānaṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati jihvāvijñānaṃ etad iti yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate tasmin samaye kāyavijñānaṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati kāyavijñānam etad iti yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate tasmin samaye manovijñānaṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati manovijñānam etad iti yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate tasmin samaye dānapāramitāṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati dānapāramitā eṣā iti yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate tasmin samaye śīlapāramitāṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati śīlapāramitā eṣā iti yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate tasmin samaye kṣāntipāramitāṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati kṣāntipāramitā eṣā iti yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate tasmin samaye vīryapāramitāṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati vīryapāramitā eṣā iti yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate tasmin samaye dhyānapāramitāṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati dhyānapāramitā eṣā iti yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate tasmin samaye prajñāpāramitāṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati prajñāpāramitā eṣā iti yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate tasmin samaye 'dhyātmaśūnyatāṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayaty adhyātmaśūnyatā eṣā iti yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate tasmin samaye bahirdhāśūnyatāṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati bahirdhāśūnyatā eṣā iti yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate tasmin samaye 'dhyātmabahirdhāśūnyatāṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayaty adhyātmabahirdhāśūnyatā eṣā iti yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate tasmin samaye śūnyatāśūnyatāṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati śūnyatāśūnyatā eṣā iti yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate tasmin samaye mahāśūnyatāṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati mahāśūnyatā eṣā iti yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate tasmin samaye paramārthaśūnyatāṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati paramārthaśūnyatā eṣā iti yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate tasmin samaye saṃskṛtaśūnyatāṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati saṃskṛtaśūnyatā eṣā iti yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate tasmin samaye 'tyantaśūnyatāṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayaty atyantaśūnyatā eṣā iti yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate tasmin samaye 'navarāgraśūnyatāṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayaty anavarāgraśūnyatā eṣā iti yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate tasmin samaye prakṛtiśūnyatāṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati prakṛtiśūnyatā eṣā iti yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate tasmin samaye sarvadharmaśūnyatāṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati sarvadharmaśūnyatā eṣā iti yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate tasmin samaye svalakṣaṇaśūnyatāṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati svalakṣaṇaśūnyatā eṣā iti yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate tasmin samaye 'nupalambhaśūnyatāṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayaty anupalambhaśūnyatā eṣā iti yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate tasmin samaye 'bhāvasvabhāvaśūnyatāṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayaty abhāvasvabhāvaśūnyatā eṣā iti yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate tasmin samaye bhāvaśūnyatāṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati bhāvaśūnyatā eṣā iti yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate tasmin samaye 'bhāvaśūnyatāṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayaty abhāvaśūnyatā eṣā iti yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate tasmin samaye svabhāvaśūnyatāṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati svabhāvaśūnyatā eṣā iti yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate tasmin samaye parabhāvaśūnyatāṃ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati parabhāvaśūnyatā eṣā iti yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate tasmin samaye smṛtyupasthānāni nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati smṛtyupasthānāny etānīti yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate tasmin samaye samyakprahāṇāni nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati samyakprahāṇāny etānīti yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate tasmin samaye ṛddhipādān nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati ṛddhipādā eta iti yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate tasmin samaya indriyāni nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayatīndriyāny etānīti yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate tasmin samaye balāni nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati balāny etānīti yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate tasmin samaye bodhyaṅgāni nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati bodhyaṅgāny etānīti yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate tasmin samaye mārgān nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati mārgā eta iti yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate tasmin samaye 'pramāṇadhyānāni nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayaty apramāṇadhyānāni etānīti yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate tasmin samaye ārūpyasamāpattīr nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayaty ārūpyasamāpattaya etā iti yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate tasmin samaye daśabalāni nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati daśabalāny etānīti yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate tasmin samaye vaiśāradyāni nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati vaiśāradyāny etānīti yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate tasmin samaye pratisaṃvidāḥ nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati pratisaṃvidā etā iti yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate tasmin samaye 'ṣṭādaśāveṇikabuddhadharmān nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayaty aṣṭādaśāveṇikabuddhadharmā eta iti yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate tasmin samaye samādhidhāraṇīmukhāni nopaiti nopādadāti nādhitiṣṭhati nābhiniviśate na prajñapayati samādhidhāraṇīmukhānīmāni tat kasya hetoḥ tathā hi bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran rūpaṃ na samanupaśyati yāvad vyastasamastāni skandhadhātvāyatanāni pratītyasamutpādaṃ na samanupaśyati saptatriṃśadbodhipakṣān dharmān na samanupaśyati pāramitāṃ na samanupaśyati apramāṇadhyānārūpyasamāpattidaśabalavaiśāradyapratisaṃvidaṣṭādaśāveṇikabuddhadharmān yāvat sarvākārajñatāṃ na samanupaśyati tat kasya hetoḥ tathā hi bhagavan yo rūpasyānutpādo na tad rūpam yo vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ yo vijñānasyānutpādo na tad vijñānam iti hi vijñānaṃ cānutpādaś cādvayam etad advaidhīkāram yo bhagavan cakṣuro 'nutpādo na tad cakṣuḥ yo śrotrasya ghrāṇasya jihvāyāḥ kāyasya yo manaso 'nutpādo na tad mana iti hi manaś cānutpādaś cādvayam etad advaidhīkāram yo bhagavan rūpasyānutpādo na tad rūpam yo śabdasya gandhasya rasasya spraṣṭavyasya yo dharmasyānutpādo na sa dharma iti hi dharmaś cānutpādaś cādvayam etad advaidhīkāram yo bhagavan cakṣurvijñānasyānutpādo na tad cakṣurvijñānam yo śrotravijñānasya ghrāṇavijñānasya jihvāvijñānasya kāyavijñānasya yo manovijñānasyānutpādo na tad manovijñānam iti hi manovijñānaṃ cānutpādaś cādvayam etad advaidhīkāram yo bhagavan dānapāramitāyā anutpādo na sā dānapāramitā yo śīlapāramitāyāḥ kṣāntipāramitāyā vīryapāramitāyā dhyānapāramitāyā yaḥ prajñāpāramitāyā anutpādo na sā prajñāpāramitā iti hi prajñāpāramitā cānutpādaś cādvayam etad advaidhīkāram yo bhagavan adhyātmaśūnyatāyā anutpādo na tad adhyātmaśūnyatā yo bahirdhāśūnyatāyā adhyātmabahirdhāśūnyatāyāḥ śūnyatāśūnyatāyā mahāśūnyatāyāḥ paramārthaśūnyatāyāḥ saṃskṛtaśūnyatāyā atyantaśūnyatāyā anavarāgraśūnyatāyā anavakāraśūnyatāyāḥ prakṛtiśūnyatāyāḥ sarvadharmaśūnyatāyāḥ svalakṣaṇaśūnyatāyā anupalambhaśūnyatāyā abhāvasvabhāvaśūnyatāyā bhāvaśūnyatāyā abhāvaśūnyatāyāḥ svabhāvaśūnyatāyā yaḥ parabhāvaśūnyatāyā anutpādo na sā parabhāvaśūnyatā iti hi parabhāvaśūnyatā cānutpādaś cādvayam etad advaidhīkāram yo bhagavan smṛtyupasthānānām anutpādo na tāni smṛtyupasthānāni yo samyakprahāṇānām ṛddhipādānām indriyānāṃ balānāṃ bodhyaṅgānāṃ mārgānām apramāṇadhyānānām ārūpyasamāpattīnāṃ daśabalānāṃ vaiśāradyānāṃ pratisaṃvidānāṃ yo 'ṣṭādaśāveṇikānāṃ buddhadharmānām anutpādo na te buddhadharmā iti hi buddhadharmāś cānutpādaś cādvayam etad advaidhīkāram yo bhagavan dharmadhātor anutpādo na sa dharmadhātuḥ yas tathatāyā ākāśadhātor bhūtakoṭer acintyadhātor bodher yaḥ sarvākārajñatāyā anutpādo na sā sarvākārajñateti hi sarvākārajñatā cānutpādaś cādvayam etad advaidhīkāram tat kasya hetoḥ tathā hi anutpādo naiko na dvau na bahavo na pṛthak tasmād yaḥ sarvākārajñatāyā anutpādo na sā sarvākārajñatā yo bhagavan rūpasya vyayo na tad rūpam yā vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ yo vijñānasya vyayo na tad vijñānam iti hi skandhāś ca vyayaś cādvayam etad advaidhīkāram tat kasya hetoḥ tathā hi vyayo na eko na dvau na bahavo na pṛtahk tasmād yaḥ pañcānāṃ skandhānāṃ vyayo na te pañca skandhāḥ yo bhagavan (PSP1: 256) dānapāramitāyā vyayo na sā dānapāramitā yo bhagavan śīlapāramitāyā vyayo na sā dānapāramitā yo bhagavan kṣāntipāramitāyā vyayo na sā dānapāramitā yo bhagavan vīryapāramitāyā vyayo na sā dānapāramitā yo bhagavan dhyānapāramitāyā vyayo na sā dānapāramitā yo bhagavan prajñāpāramitāyā vyayo na sā dānapāramitā yo bhagavan adhyātmaśūnyatāyā vyayo na sā adhyātmaśūnyatā yo bhagavan bahirdhāśūnyatāyā vyayo na sā bahirdhāśūnyatā yo bhagavan adhyātmabahirdhāśūnyatāyā vyayo na sā adhyātmabahirdhāśūnyatā yo bhagavan śūnyatāśūnyatāyā vyayo na sā śūnyatāśūnyatā yo bhagavan mahāśūnyatāyā vyayo na sā mahāśūnyatā yo bhagavan paramārthaśūnyatāyā vyayo na sā paramārthaśūnyatā yo bhagavan saṃskṛtaśūnyatāyā vyayo na sā saṃskṛtaśūnyatā yo bhagavan atyantaśūnyatāyā vyayo na sā atyantaśūnyatā yo bhagavan anavarāgraśūnyatāyā vyayo na sā anavarāgraśūnyatā yo bhagavan anavakāraśūnyatāyā vyayo na sā anavakāraśūnyatā yo bhagavan prakṛtiśūnyatāyā vyayo na sā prakṛtiśūnyatā yo bhagavan sarvadharmaśūnyatāyā vyayo na sā sarvadharmaśūnyatā yo bhagavan svalakṣaṇaśūnyatāyā vyayo na sā svalakṣaṇaśūnyatā yo bhagavan anupalambhaśūnyatāyā vyayo na sā anupalambhaśūnyatā yo bhagavan abhāvasvabhāvaśūnyatāyā vyayo na sā abhāvasvabhāvaśūnyatā yo bhagavan bhāvaśūnyatāyā vyayo na sā bhāvaśūnyatā yo bhagavan abhāvaśūnyatāyā vyayo na sā abhāvaśūnyatā yo bhagavan svabhāvaśūnyatāyā vyayo na sā svabhāvaśūnyatā yo bhagavan parabhāvaśūnyatāyā vyayo na sā parabhāvaśūnyatā yo bhagavan smṛtyupasthānānāṃ vyayo na tāni smṛtyupasthānāni yo bhagavan samyakprahāṇānāṃ vyayo na tāni samyakprahāṇāni yo bhagavan ṛddhipādānāṃ vyayo na te ṛddhipādāḥ yo bhagavan indriyānāṃ vyayo na tānīndriyāni yo bhagavan balānāṃ vyayo na tāni balāni yo bhagavan bodhyaṅgānāṃ vyayo na tāni bodhyaṅgāni yo bhagavan mārgānāṃ vyayo na te mārgāḥ yo bhagavan apramāṇadhyānānāṃ vyayo na tāny apramāṇadhyānāni yo bhagavan ārūpyasamāpattīnāṃ vyayo na tā ārūpyasamāpattayaḥ yo bhagavan daśabalānāṃ vyayo na tāni daśabalāni yo bhagavan vaiśāradyānāṃ vyayo na tāni vaiśāradyāni yo bhagavan pratisaṃvidānāṃ vyayo na tāḥ pratisaṃvidāḥ yo bhagavan smṛtyupasthānānāṃ vyayo na tāni smṛtyupasthānāni yo bhagavan aṣṭādaśāveṇikānāṃ buddhadharmānāṃ vyayo na te buddhadharmāḥ iti hi buddhadharmāś ca vyayaś cādvayam etad advaidhīkāram tat kasya hetoḥ tathā hi vyayo na eko na dvau na bahavo na pṛthak tasmād yo buddhadharmāṇāṃ vyayo na te buddhadharmāḥ yat punar bhagavan ucyate rūpam ity advayasyaiṣāgaṇanākṛtā vedanā saṃjñā saṃskārā yat punar ucyate vijñānam ity advayasyaiṣāgaṇanākṛtā yat kasyeti punar ucyate rūpaṃ yāvat sarvākārajñatety advayasyaiṣāgaṇanākṛtā iti prāptiniryāṇe prāpyaprāpakasambandhapratiṣedhaḥ atha khalv āyuṣman śāriputra āyuṣmantaṃ subhūtim etad avocat katham āyuṣman subhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran imān dharmān upaparīkṣate katama āyuṣman subhūte bodhisattvaḥ katamā prajñāpāramitā katamā upaparīkṣamāṇā subhūtir āha yad āyuṣman śāriputra evaṃ vadasi katamo bodhisattva iti bodhir eva sattvas tenocyate bodhisattva iti tayā ca bodhyā sarvadharmāṇām ākāraṃ jānāti na cātrābhiniviśate katameṣāṃ dharmāṇām ākārān jānāti rūpasyākārān jānāti na cātrābhiniviśate vedanāyā ākārān jānāti na cātrābhiniviśate saṃjñāyā ākārān jānāti na cātrābhiniviśate saṃskārānām ākārān jānāti na cātrābhiniviśate vijñānasyākārān jānāti na cātrābhiniviśate evaṃ vyastasamastānāṃ skandhadhātvāyatanānāṃ pratītyasamutpādasya saptatriṃśadbodhipakṣāṇāṃ dharmāṇām ākārān jānāti na cātrābhiniviśate evam apramāṇadhyānārūpyasamāpattīnāṃ pāramitānāṃ balānāṃ vaiśāradyānāṃ pratisaṃvidām āveṇikānāṃ buddhadharmāṇām ākārān jānāti na cātrābhiniviśate śāriputra āha katame te subhūte sarvadharmāṇām ākārāḥ subhūtir āha yair āyuṣman śāriputra ākārair yair liṅgair yair nimittaiḥ rūpaśabdagandharasaspraṣṭavyadharmā vā ādhyātmikabāhyā vā dharmāḥ saṃskṛtā asaṃskṛtā vā ākārair yair te ima ucyante sarvadharmāṇām ākārāḥ yat punar āyuṣman śāriputra evaṃ vadasi katamā prajñāpāramiteti (PSP1: 257) āratā āramitaiṣā āyuṣman śāriputra tenocyate prajñāpāramiteti kuta āratā āramitā skandhebhyo dhātubhya āyatanebhya pratītyasamutpādād dānapāramitāyāḥ śīlapāramitāyāḥ kṣāntipāramitāyā vīryapāramitāyā dhyānapāramitāyāḥ prajñāpāramitāyā āratā āramitā adhyātmaśūnyatāyā bahirdhāśūnyatāyā adhyātmabahirdhāśūnyatāyā yāvad abhāvasvabhāvaśūnyatāyā āratā āramitā smṛtyupasthānebhya āratā āramitā samyakprahāṇebhya ṛddhipādebhya indriyebhyo balebhyo bodhyaṅgebhyo mārgebhyo 'pramāṇadhyānebhya ārūpyasamāpattibhyo daśabalebhyo vaiśāradyebhyaḥ pratisaṃvidbhyo 'ṣṭādaśāveṇikebhyo buddhadharmebhya āratā āramitā yāvat sarvajñatāyā āratā āramitā eṣā tenocyate prajñāpāramiteti anenāyuṣman śāriputra paryāyeṇa āratā āramitā eṣā yad uta prajñāpāramitā yat punar āyuṣman śāriputra evaṃ vadasi katamā upaparīkṣaṇeti ihāyuṣman śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran rūpaṃ na nityam ity upaparīkṣate nānityam iti na sukham iti na duḥkham iti nātmeti nānātmeti na śāntam iti nāśāntam iti na śūnyam iti nāśāunyam iti na nimittam iti nānimittam iti na praṇihitam iti nāpraṇihitam iti upaparīkṣate na viviktam iti nāviviktam ity upaparīkṣate na vedanāṃ na saṃjñāṃ na saṃskārān na vijñānaṃ nityam ity upaparīkṣate nānityam iti na sukham iti na duḥkham iti nātmeti nānātmeti na śāntam iti nāśāntam iti na śūnyam iti nāśāunyam iti na nimittam iti nānimittam iti na praṇihitam iti nāpraṇihitam ity upaparīkṣate na viviktam iti nāviviktam ity upaparīkṣate evaṃ cakṣuḥ śrotraṃ ghrāṇaṃ jihvāṃ kāyaṃ mano na nityam iti upaparīkṣate nānityam iti na sukham iti na duḥkham iti nātmeti nānātmeti na śāntam iti nāśāntam iti na śūnyam iti nāśāunyam iti na nimittam iti nānimittam iti na praṇihitam iti nāpraṇihitam ity upaparīkṣate na viviktam iti nāviviktam ity upaparīkṣate evaṃ rūpaśabdagandharasaspraṣṭavyadharmā na nityā iti upaparīkṣante nānityā iti na sukhā iti na duḥkhā iti nātmāna iti nānātmāna iti na śāntā iti nāśāntā iti na śūnyā iti nāśāunyā iti na nimittā iti nānimittā iti na praṇihitā iti nāpraṇihitā ity upaparīkṣante na viviktā iti nāviviktā ity upaparīkṣante evaṃ cakṣurvijñānaṃ na nityam ity upaparīkṣate nānityam iti na sukham iti na duḥkham iti nātmeti nānātmeti na śāntam iti nāśāntam iti na śūnyam iti nāśāunyam iti na nimittam iti nānimittam iti na praṇihitam iti nāpraṇihitam ity upaparīkṣate na viviktam iti nāviviktam ity upaparīkṣate na śrotravijñānaṃ na ghrāṇavijñānaṃ na jihvāvijñānaṃ na kāyavijñānaṃ na manovijñānaṃ nityam ity upaparīkṣate nānityam iti na sukham iti na duḥkham iti nātmeti nānātmeti na śāntam iti nāśāntam iti na śūnyam iti nāśāunyam iti na nimittam iti nānimittam iti na praṇihitam iti nāpraṇihitam ity upaparīkṣate na viviktam iti nāviviktam ity upaparīkṣate evaṃ cakṣuḥsaṃsparśo na nitya ity upaparīkṣate nānitya iti na sukha iti na duḥkha iti nātmeti nānātmeti na śānta iti nāśānta iti na śūnya iti nāśāunya iti na nimitta iti nānimitta iti na praṇihita iti nāpraṇihita ity upaparīkṣate na vivikta iti nāvivikta ity upaparīkṣate na śrotrasaṃsparśo na ghrāṇasaṃsparśo na jihvāsaṃsparśo na kāyasaṃsparśo na manaḥsaṃsparśo nitya ity upaparīkṣate nānitya iti na sukha iti na duḥkha iti nātmeti nānātmeti na śānta iti nāśānta iti na śūnya iti nāśāunya iti na nimitta iti nānimitta iti na praṇihita iti nāpraṇihita ity upaparīkṣate na vivikta iti nāvivikta ity upaparīkṣate evaṃ cakṣuḥsaṃsparśapratyayavedanā na nityety upaparīkṣate nānityeti na sukheti na duḥkheti nātmeti nānātmeti na śānteti nāśānteti na śūnyeti nāśāunyeti na nimitteti nānimitteti na praṇihiteti nāpraṇihitety upaparīkṣate na vivikteti nāviviktety upaparīkṣate na śrotrasaṃsparśapratyayavedanā na ghrāṇasaṃsparśapratyayavedanā na jihvāsaṃsparśapratyayavedanā na kāyasaṃsparśapratyayavedanā na manaḥsaṃsparśapratyayavedanā nityety upaparīkṣate nānityeti na sukheti na duḥkheti nātmeti nānātmeti na śānteti nāśānteti na śūnyeti nāśāunyeti na nimitteti nānimitteti na praṇihiteti nāpraṇihitety upaparīkṣate na vivikteti nāviviktety upaparīkṣate evaṃ dānapāramitā na nityety upaparīkṣate nānityeti na sukheti na duḥkheti nātmeti nānātmeti na śānteti nāśānteti na śūnyeti nāśāunyeti na nimitteti nānimitteti na praṇihiteti nāpraṇihitety upaparīkṣate na vivikteti nāviviktety upaparīkṣate na śīlapāramitā na kṣāntipāramitā na vīryapāramitā na dhyānapāramitā na prajñāpāramitā nityety upaparīkṣate nānityeti na sukheti na duḥkheti nātmeti nānātmeti na śānteti nāśānteti na śūnyeti nāśāunyeti na nimitteti nānimitteti na praṇihiteti nāpraṇihitety upaparīkṣate na vivikteti nāviviktety upaparīkṣate evam adhyātmaśūnyatā na nityety upaparīkṣate nānityeti na sukheti na duḥkheti nātmeti nānātmeti na śānteti nāśānteti na śūnyeti nāśāunyeti na nimitteti nānimitteti na praṇihiteti nāpraṇihitety upaparīkṣate na vivikteti nāviviktety upaparīkṣate na bahirdhāśūnyatā nādhyātmabahirdhāśūnyatā na śūnyatāśūnyatā na mahāśūnyatā na paramārthaśūnyatā na saṃskṛtaśūnyatā nātyantaśūnyatā nānavarāgraśūnyatā nānavakāraśūnyatā na prakṛtiśūnyatā na sarvadharmaśūnyatā na svalakṣaṇaśūnyatā nānupalambhaśūnyatā nābhāvasvabhāvaśūnyatā na bhāvaśūnyatā nābhāvaśūnyatā na svabhāvaśūnyatā na parabhāvaśūnyatā nityety upaparīkṣate nānityeti na sukheti na duḥkheti nātmeti nānātmeti na śānteti nāśānteti na śūnyeti nāśāunyeti na nimitteti nānimitteti na praṇihiteti nāpraṇihitety upaparīkṣate na vivikteti nāviviktety upaparīkṣate evaṃ smṛtyupasthānāni na nityānīti upaparīkṣante nānityānīti na sukhānīti na duḥkhānīti nātmānīti nānātmānīti na śāntānīti nāśāntānīti na śūnyānīti nāśāunyānīti na nimittānīti nānimittānīti na praṇihitānīti nāpraṇihitānīty upaparīkṣante na viviktānīti nāviviktānīty upaparīkṣante evaṃ samyakprahāṇāni ṛddhipādā indriyāni balāni bodhyaṅgāni mārgā apramāṇadhyānāni ārūpyasamāpattayo daśabalāni vaiśāradyāni pratisaṃvidā aṣṭādaśāveṇikā buddhadharmāḥ samādhayaḥ sarvadhāraṇīmukhāni sarvajñatā na nityeti upaparīkṣate nānityeti na sukheti na duḥkheti nātmeti nānātmeti na śānteti nāśānteti na śūnyeti nāśāunyeti na nimitteti nānimitteti na praṇihiteti nāpraṇihitety upaparīkṣate na vivikteti nāviviktety upaparīkṣate evaṃ hy āyuṣman śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran imān dharmān upaparīkṣate śāriputra āha kena kāraṇenāyuṣman subhūte evaṃ vadasi yo rūpasyānutpādo na tad rūpam yo vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ yo vijñānasyānutpādo na tad vijñānam evaṃ vyastasamasteṣu skandhadhātvāyatanapratītyasamutpādeṣu pāramitāsu sarvaśūnyatāsu sarvabodhipakṣeṣu dharmeṣu apramāṇadhyānārūpyasamāpattiṣu baleṣu vaiśāradyeṣu (PSP1: 258) pratisaṃvitsu samādhidhāraṇīmukheṣv abhijñāsu aṣṭādaśāveṇikeṣu buddhadharmeṣu yaḥ sarvākārajñatāyā anutpādo na sā sarvākārajñateti subhūtir āha rūpam āyuṣman śāriputra śūnyaṃ rūpeṇa yā cāyuṣman śāriputra śūnyatā na tad rūpaṃ notpādaḥ anenāyuṣman śāriputra paryāyeṇa yo rūpasyānutpādo na tad rūpam vedanā saṃjñā saṃskārā vijñānaṃ śūnyaṃ vijñānena yā cāyuṣman śāriputra śūnyatā na tad vijñānaṃ notpādaḥ anenāyuṣman śāriputra paryāyeṇa yo vijñānasyānutpādo na tad vijñānam dānapāramitā āyuṣman śāriputra śūnyā dānapāramitā yā cāyuṣman śāriputra śūnyatā na sā dānapāramitā notpādaḥ anenāyuṣman śāriputra paryāyeṇa yo dānapāramitāyā anutpādo na sā dānapāramitā śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā śūnyā prajñāpāramitayā yā cāyuṣman śāriputra śūnyatā na sā prajñāpāramitā notpādaḥ anenāyuṣman śāriputra paryāyeṇa yo prajñāpāramitāyā anutpādo na sā prajñāpāramitā adhyātmaśūnyatā āyuṣman śāriputra śūnyā adhyātmaśūnyatā yā cāyuṣman śāriputra śūnyatā na sā adhyātmaśūnyatā notpādaḥ anenāyuṣman śāriputra paryāyeṇa yo adhyātmaśūnyatāyā anutpādo na sā adhyātmaśūnyatā bahirdhāśūnyatā adhyātmabahirdhāśūnyatā śūnyatāśūnyatā mahāśūnyatā paramārthaśūnyatā saṃskṛtaśūnyatā atyantaśūnyatā anavarāgraśūnyatā anavakāraśūnyatā prakṛtiśūnyatā sarvadharmaśūnyatā svalakṣaṇaśūnyatā anupalambhaśūnyatā abhāvasvabhāvaśūnyatā bhāvaśūnyatā abhāvaśūnyatā svabhāvaśūnyatā parabhāvaśūnyatā śūnyā parabhāvaśūnyatayā yā cāyuṣman śāriputra śūnyatā na sā parabhāvaśūnyatā notpādaḥ anenāyuṣman śāriputra paryāyeṇa yo parabhāvaśūnyatāyā anutpādo na sā parabhāvaśūnyatā smṛtyupasthānāny āyuṣman śāriputra śūnyāni smṛtyupasthānāni yā cāyuṣman śāriputra śūnyatā na tāni smṛtyupasthānāni notpādaḥ anenāyuṣman śāriputra paryāyeṇa yo smṛtyupasthānānām anutpādo na tāni smṛtyupasthānāni samyakprahāṇāny ṛddhipādā indriyāni balāni bodhyaṅgāni mārgā apramāṇadhyānāny ārūpyasamāpattayo daśabalāni vaiśāradyāni pratisaṃvidā aṣṭādaśāveṇikā buddhadharmāḥ sarvākārajñatā śūnyā sarvākārajñatayā yā cāyuṣman śāriputra śūnyatā na sā sarvākārajñatā notpādaḥ anenāyuṣman śāriputra paryāyeṇa yaḥ sarvākārajñatāyā anutpādo na sā sarvākārajñatā śāriputra āha kiṃ kāraṇam āyuṣman subhūte evaṃ vadasi yo rūpasya vyayo na tad rūpam yo vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ yo vijñānasya vyayo na tad vijñānam iti evaṃ vyastasamasteṣu skandhadhātvāyatanapratītyasamutpādeṣu pāramitāsu sarvaśūnyatāsu sarvabodhipakṣeṣu dharmeṣu apramāṇadhyānārūpyasamāpattiṣu baleṣu vaiśāradyeṣu pratisaṃvitsv aṣṭādaśasv āveṇikeṣu buddhadharmeṣu yaḥ sarvākārajñatāyā vyayo na sā sarvākārajñatā subhūtir āha tathā hy āyuṣman śāriputra yaś ca vyayo yac ca rūpaṃ yac cādvaidhīkāraṃ yā ca vedanā yā ca saṃjñā ye ca saṃskārā yac ca vijñānaṃ sarva ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ evaṃ vyastasamasteṣu skandhadhātvāyatanapratītyasamutpādeṣu pāramitāsu sarvaśūnyatāsu sarvabodhipakṣeṣu dharmeṣu apramāṇadhyānārūpyasamāpattiṣu baleṣu vaiśāradyeṣu pratisaṃvitsu buddhadharmasamādhidhāraṇīmukheṣu yaś ca vyayo yāvat sarvākārajñatā yac cādvaidhīkāraṃ sarva ete dharmā na saṃyuktāḥ arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ anenāyuṣman śāriputra paryāyeṇa yo rūpasya vyayo na tad rūpam evaṃ vedanāyāḥ saṃjñāyāḥ saṃskārāṇāṃ yo vijñānasya vyayo na tad vijñānam evaṃ vyastasamasteṣu skandhadhātvāyatanapratītyasamutpādaśūnyatāsu samādhidhāraṇīmukheṣu yāvad yaḥ sarvākārajñatāyā vyayo na sā sarvākārajñatā śāriputra āha kena kāraṇenāyuṣman subhūte evaṃ vadasi yad idam ucyate rūpam ity advayasyaiṣā gaṇanā kṛteti vedanā saṃjñā saṃskārāḥ yad idam ucyate vijñānam ity advayasyaiṣā gaṇanā kṛteti yāvad yad idam ucyate sarvākārajñatety advayasyaiṣā gaṇanā kṛteti subhūtir āha tathā hy āyuṣman śāriputra nānyo 'nutpādo 'nyad rūpam anutpāda eva (PSP1: 259) rūpam rūpam evānutpādaḥ vedanā saṃjñā saṃskārāḥ nānyo 'nutpādo 'nyad vijñānam vijñānam evānutpādo 'nutpāda eva vijñānam anenāyuṣman śāriputra paryāyeṇa yad etad ucyate rūpam ity advayasyaiṣā gaṇanā kṛtā vedanā saṃjñā saṃskārāḥ yad etad ucyate vijñānam ity advayasyaiṣā gaṇanā kṛtā evaṃ vyastasamasteṣu skandhadhātvāyatanapratītyasamutpādeṣu pāramitāsu sarvaśūnyatāsu sarvabodhipakṣeṣu dharmeṣu apramāṇadhyānārūpyasamāpattiṣu baleṣu vaiśāradyeṣu pratisaṃvitsu samādhidhāraṇīmukheṣu tathā hy āyuṣman śāriputra nānyo 'nutpādo 'nyā sarvākārajñatā anutpāda eva sarvākārajñatā sarvākārajñataivānutpādaḥ anenāyuṣman śāriputra paryāyeṇa yad etad ucyate sarvākārajñatety advayasyaiṣā gaṇanā kṛtā punar aparam āyuṣmān subhūtir bhagavantam etad avocat yasmin samaye bhagavan bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ carann imān dharmān upaparīkṣate tasmin samaye rūpasyānutpādaṃ samanupaśyati atyantaviśuddhitām upādāya vedanā saṃjñā saṃskārāḥ vijñānasyānutpādaṃ samanupaśyati atyantaviśuddhitām upādāya ātmano 'nutpādaṃ samanupaśyati atyantaviśuddhitām upādāya evaṃ sattvajīvapoṣapuruṣapudgalamanujamānavakārakavedakajānakapaśyakasyānutpādaṃ samanupaśyati atyantaviśuddhitām upādāya evaṃ vyastasamastānāṃ skandhadhātvāyatanapratītyasamutpādābhijñānām anutpādaṃ samanupaśyati atyantaviśuddhitām upādāya dānapāramitāyā anutpādaṃ samanupaśyati atyantaviśuddhitām upādāya śīlapāramitāyā anutpādaṃ samanupaśyati atyantaviśuddhitām upādāya kṣāntipāramitāyā anutpādaṃ samanupaśyati atyantaviśuddhitām upādāya vīryapāramitāyā anutpādaṃ samanupaśyati atyantaviśuddhitām upādāya dhyānapāramitāyā anutpādaṃ samanupaśyati atyantaviśuddhitām upādāya prajñāpāramitāyā anutpādaṃ samanupaśyati atyantaviśuddhitām upādāya adhyātmaśūnyatāyā anutpādaṃ samanupaśyati atyantaviśuddhitām upādāya bahirdhāśūnyatāyā anutpādaṃ samanupaśyati atyantaviśuddhitām upādāya adhyātmabahirdhāśūnyatāyā anutpādaṃ samanupaśyati atyantaviśuddhitām upādāya śūnyatāśūnyatāyā anutpādaṃ samanupaśyati atyantaviśuddhitām upādāya mahāśūnyatāyā anutpādaṃ samanupaśyati atyantaviśuddhitām upādāya paramārthaśūnyatāyā anutpādaṃ samanupaśyati atyantaviśuddhitām upādāya saṃskṛtaśūnyatāyā anutpādaṃ samanupaśyati atyantaviśuddhitām upādāya atyantaśūnyatāyā anutpādaṃ samanupaśyati atyantaviśuddhitām upādāya anavarāgraśūnyatāyā anutpādaṃ samanupaśyati atyantaviśuddhitām upādāya anavakāraśūnyatāyā anutpādaṃ samanupaśyati atyantaviśuddhitām upādāya prakṛtiśūnyatāyā anutpādaṃ samanupaśyati atyantaviśuddhitām upādāya sarvadharmaśūnyatāyā anutpādaṃ samanupaśyati atyantaviśuddhitām upādāya svalakṣaṇaśūnyatāyā anutpādaṃ samanupaśyati atyantaviśuddhitām upādāya anupalambhaśūnyatāyā anutpādaṃ samanupaśyati atyantaviśuddhitām upādāya abhāvasvabhāvaśūnyatāyā anutpādaṃ samanupaśyati atyantaviśuddhitām upādāya bhāvaśūnyatāyā anutpādaṃ samanupaśyati atyantaviśuddhitām upādāya abhāvaśūnyatāyā anutpādaṃ samanupaśyati atyantaviśuddhitām upādāya svabhāvaśūnyatāyā anutpādaṃ samanupaśyati atyantaviśuddhitām upādāya parabhāvaśūnyatāyā anutpādaṃ samanupaśyati atyantaviśuddhitām upādāya smṛtyupasthānānām anutpādaṃ samanupaśyati atyantaviśuddhitām upādāya evaṃ samyakprahāṇasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgāpramāṇadhyānārūpyasamāpattidaśabalavaiśāradyapratisaṃvidaṣṭādaśāveṇikabuddhadharmāṇāṃ sarvākārajñatāyā anutpādaṃ samanupaśyati atyantaviśuddhitām upādāya pṛthagjanasyānutpādaṃ samanupaśyati atyantaviśuddhitām upādāya pṛthagjanadharmāṇām anutpādaṃ samanupaśyati atyantaviśuddhitām upādāya evaṃ srotaāpannasya srotaāpannadharmāṇāṃ sakṛdāgāminaḥ sakṛdāgāmidharmāṇām anāgāmino 'nāgāmidharmāṇām arhato arhaddharmāṇāṃ pratyekabuddhasya pratyekabuddhadharmāṇāṃ bodhisattvasya bodhisattvadharmāṇāṃ buddhasyānutpādaṃ samanupaśyati atyantaviśuddhitām upādāya buddhadharmāṇām anutpādaṃ samanupaśyati atyantaviśuddhitām upādāya śāriputra āha yathāham āyuṣmataḥ subhūter bhāṣitasyārtham ājānāmi tathā rūpam anutpādo vedanā saṃjñā saṃskārā vijñānam anutpādo yāvad vyastasamastā skandhā anutpādā dhātavo 'nutpādāḥ ātmānutpādadaḥ sattvo 'nutpādo jīvo 'nutpādo poṣo 'nutpādo puruṣo 'nutpādo pudgalo 'nutpādo manujo 'nutpādo mānavo 'nutpādo kārako 'nutpādo vedako 'nutpādo jānakao 'nutpādo paśyako 'nutpādo evaṃ vyastasamastāḥ skandhadhātvāyatanapratītyasamutpādābhijñā anutpādāḥ dānapāramitānutpādaḥ śīlapāramitānutpādaḥ kṣāntipāramitānutpādo vīryapāramitānutpādo dhyānapāramitānutpādaḥ prajñāpāramitānutpādo adhyātmaśūnyatānutpādo bahirdhāśūnyatānutpādo 'dhyātmabahirdhāśūnyatānutpādaḥ śūnyatāśūnyatānutpādo mahāśūnyatānutpādaḥ paramārthaśūnyatnutpādaḥ saṃskṛtaśūnyatānutpādo 'tyantaśūnyatānutpādo 'navarāgraśūnyatānutpādo 'navakāraśūnyatānutpādaḥ prakṛtiśūnyatānutpādaḥ sarvadharmaśūnyatānutpādaḥ svalakṣaṇaśūnyatānutpādo 'nupalambhaśūnyatānutpādo 'bhāvasvabhāvaśūnyatānutpādo bhāvaśūnyatānutpādo 'bhāvaśūnyatānutpādaḥ svabhāvaśūnyatānutpādaḥ parabhāvaśūnyatānutpādaḥ smṛtyupasthānāny anutpādāḥ samyakprahāṇāny anutpādā ṛddhipādā anutpādāḥ indriyāny anutpādāḥ balāny anutpādāḥ bodhyaṅgāny anutpādāḥ mārgā anutpādā apramāṇadhyānāny anutpādā ārūpyasamāpattayo 'nutpādā daśabalāny anutpādā vaiśāradyāny anutpādāḥ pratisaṃvidā anutpādā aṣṭādaśāveṇikā buddhadharmā anutpādāḥ sarvākārajñatāanutpādaḥ pṛthagjano 'nutpādaḥ pṛthagjanadharmā anutpādāḥ srotaāpanno 'nutpādaḥ srotaāpannadharmā anutpādāḥ sakṛdāgāmy anutpādaḥ sakṛdāgāmidharmā anutpādā anāgāmy anutpādo 'nāgāmidharmā anutpādā arhan anutpādo 'rhaddharmā anutpādā pratyekabuddho 'nutpādaḥ pratyekabuddhadharmā anutpādā bodhisattvo 'nutpādo bodhisattvadharmā anutpādāḥ buddho 'nutpādo buddhadharmā anutpādāḥ yadi cāyuṣman subhūte rūpam apy anutpādo yāvad buddhadharmā apy anutpādāḥ nanv āyuṣman subhūte prāptaiva śrāvakeṇa śrāvakabodhiḥ pratyekabuddhayānikena pratyekabuddhabodhiḥ bodhisattvena prāptaiva sarvākārajñatā bhavati pañcānāñ ca gatīnāṃ bhedo na bhaviṣyati prāptaiva bhavati bodhisattvena mahāsattvena pañcavidhā bodhir yadi cāyuṣman subhūte sarvadharmā anutpādāḥ kim arthaṃ srotaāpannena (PSP1: 260) trayāṇāṃ saṃyojanānāṃ prahāṇāya mārgo bhāvayitavyaḥ sakṛdāgāminā rāgadoṣamohānāṃ tanutāyai mārgo bhāvayitavyaḥ anāgāminā pañcānām avarabhāgīyānāṃ saṃyojanānāṃ prahāṇāya mārgo bhāvayitavyaḥ arhatā pañcordhvabhāgīyānāṃ saṃyojanānāṃ prahāṇāya mārgo bhāvayitavyaḥ pratyekabuddhayānikaiḥ pratyekabodhiprāptaye mārgo bhāvayitavyaḥ kiṃ kāraṇaṃ bodhisattvo duṣkaracārikāṃ carati yāni tāni sattvānāṃ kṛtaśo duḥkhāni pratyanubhavati kiṃ kāraṇaṃ tathāgatenārhatā samyaksaṃbuddhenānuttarā samyaksaṃbodhir abhisaṃbuddhā kiṃ kāraṇaṃ tathāgatenārhatā samyaksaṃbuddhena dharmacakraṃ pravartitam subhūtir āha nāham āyuṣman śāriputra anutpannasya dharmasya prāptim icchāmi nāpy abhisamayaṃ nāham anutpādasya srotaāpannam icchāmi na srotaāpattiphalaṃ na sakṛdāgāminaṃ na sakṛdāgāmiphalaṃ nānāgāminaṃ nānāgāmiphalaṃ nārhatvaṃ nārhatvaphalaṃ nānutpādasya pratyekāṃ bodhim icchāmi na pratyekabuddhatvaṃ nāham āyuṣman śāriputra icchāmi bodhisattvaṃ duṣkaracārikāṃ carantaṃ nāpi bodhisattvo duṣkarasaṃjñayā carati tat kasya hetoḥ na hi śakya āyuṣman śāriputra duṣkarasaṃjñāyāṃ sthitvā aprameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām arthaṃ kartum api tu khalu punar āyuṣman śāriputra mātṛsaṃjñāṃ sarvasattveṣu janayitvā pitṛsaṃjñāṃ bhrātṛsaṃjñāṃ putrasaṃjñām ātmasaṃjñāṃ janayitvā śakyo 'prameyāṇām asaṃkhyeyānām aparimāṇānāṃ sattvānām artham kartum api tu khalu punar āyuṣman śāriputra bodhisattvena mahāsattvena evaṃ cittam utpādayitavyam yathā ātmā ātmeti cocyate atyantatayā anutpanna ātmā evaṃ sarveṣv ādhyātmikabāhyeṣu dharmeṣu saṃjñotpādayitavyā saced evaṃ saṃjñām utpādayiṣyati na duṣkarasaṃjñāṃ bhaviṣyati tat kasya hetoḥ tathā hi te bodhisattvāḥ sarveṇa sarvaṃ sarvathā sarvaṃ kañcid dharmaṃ notpādayante nopalabhante nāham āyuṣman śāriputra anutpādatathāgatam icchāmi nāpy anuttarāṃ samyaksaṃbodhiṃ nāpi dharmacakrapravartanaṃ nāpīcchāmi anutpannena dharmeṇānutpannāṃ prāptiṃ prāpyamāṇām śāriputra āha kiṃ punar āyuṣman subhūte anutpannena dharmeṇa utpannā prāptiḥ prāpyate atha utpannena dharmeṇa anutpannā prāptiḥ prāpyate (PSP1: 261) subhūtir āha nāham āyuṣman śāriputra utpannena dhameṇānutpannāṃ prāptiṃ prāpyamāṇām icchāmi nāpy anutpannenotpannāṃ prāptiṃ prāpyamāṇām śāriputra āha kiṃ punar āyuṣman subhūte anutpannena dharmeṇa prāptim icchasi atha votpannena dharmeṇa prāptim icchasi subhūtir āha nāham āyuṣman śāriputra anutpannena dharmeṇa prāptim icchāmi nāpy utpannena dharmeṇa prāptim icchāmi śāriputra āha kiṃ punar āyuṣman subhūte nāsti prāptir nāsty abhisamayaḥ subhūtir āha asty āyuṣman śāriputra prāptir asty abhisamayo na punar dvayam api tu khalu punar āyuṣman śāriputra lokavyavahāreṇa prāptiś cābhisamayaś ca prajñapyate lokavyavahāreṇa srotaāpanno vā sakṛdāgāmī vā anāgāmī vā arhan vā pratyekabuddho vā bodhisattvo vā buddho vā prajñapyate na punaḥ paramāthena prāptir nābhisamayo na srotaāpanno na sakṛdāgāmī nānāgāmī nārhan na pratyekabuddho na bodhisattvo na buddhaḥ śāriputra āha anutpanno dharma ity āyuṣman subhūte pratibhāti mantrayitum subhūtir āha anutpanno dharmo 'nutpanno dharma ity āyuṣman śāriputra yad vadasi pratibhāti mantrayitum iti anutpādo 'pi ye āyuṣman śāriputra pratibhāti mantrayitum tat kasya hetoḥ tathā hy āyuṣman śāriputra yaś cānutpanno dharmo yac ca pratibhānaṃ ye ca mantrā yā cānutpattiḥ sarve ete dharmā na saṃyuktā na visaṃyuktā arūpiṇo 'nidarśanā apratighā ekalakṣaṇā yad utālakṣaṇāḥ śāriputra āha anutpādo 'py āyuṣman subhūte mantraḥ anutpādaḥ pratibhānam anutpādo dharmas te 'pi dharmā anutpannā yān ārabhya pratibhāti mantrayitum subhūtir āha evam etad āyuṣman śāriputra anutpādo mantraḥ anutpādaḥ pratibhānam anutpādo dharmas te 'pi dharmā anutpannā yān ārabhya pratibhāti mantrayitum tat kasya hetoḥ tathā hy āyuṣman śāriputra rūpam anutpādaḥ evaṃ vedanā saṃjñā saṃskārāḥ vijñānam anutpādaḥ evaṃ vyastasamastāḥ skandhadhātavaḥ āyatanāni pratītyasamutpādāḥ pāramitāḥ sarvaśūnyatāḥ sarvabodhipakṣā dharmā apramāṇadhyānārūpyasamāpattayo balāni vaiśāradyāni pratisaṃvidaḥ samādhidhāraṇīmukhāny abhijñā aṣṭādaśāveṇikā buddhadharmā anutpādāḥ (PSP1: 262) srotaāpannaḥ sakṛdāgāmy anāgāmy arhan pratyekabuddho bodhisattvaḥ sarvajñaḥ sarvākārajñaḥ sarvākārajñatā 'py anutpādaḥ śāriputra āha evam etad āyuṣman subhūte anutpādo mantraḥ anutpādaḥ pratibhānam anutpādo dharmas te 'pi dharmā anutpannā yān ārabhya pratibhāti mantrayitum yāvat skandhadhātvāyatanapratītyasamutpādāḥ pāramitāḥ sarvaśūnyatāḥ sarvabodhipakṣā dharmā apramāṇadhyānārūpyasamāpattayo balāni vaiśāradyāni pratisaṃvidaḥ samādhidhāraṇīmukhāny abhijñā aṣṭādaśāveṇikā buddhadharmāḥ peyālam yāvat sarvākārajñatāpy anutpādaḥ śāriputra āha kiṃ punar āyuṣman subhūte yathaiva lokavyavahāreṇa prāptiś cābhisamayaś ca evaṃ pañcāṇāṃ gatīnāṃ saṃbhedo bhavati lokavyavahāreṇa paramārthato na bhavati subhūtir āha evam etad āyuṣman śāriputra evam etat yathaiva lokavyavahāreṇa prāptiś cābhisamayaś ca evaṃ pañcāṇāṃ gatīnāṃ saṃbhedo bhavati lokavyavahāreṇa paramārthato na bhavati nātra khalu punaḥ paramārthena tat kasya hetoḥ tathā hy āyuṣman śāriputra paramārthe na karma na vipāko notpādo na nirodho na saṃkleśo na vyavadānam śāriputra āha kiṃ punar āyuṣman subhūte anutpanno dharma utpadyate utāho utpanno dharma utpadyate subhūtir āha nāham āyuṣman śāriputra utpannasya dharmasya utpādam icchāmi nāpy anutpannasya dharmasya utpādam icchāmi śāriputra āha katamasyāyuṣman subhūte anutpannasya dharmasyotpādaṃ necchāmi subhūtir āha rūpasyāham āyuṣman śāriputra anutpannasya dharmasya svabhāvaśūnyotpādaṃ necchāmi vedanayā saṃjñayā saṃskārānām vijñānasyāham āyuṣman śāriputra anutpannasya dharmasya svabhāvaśūnyotpādaṃ necchāmi evaṃ vyastasamastānāṃ skandhadhātvāyatanānāṃ pratītyasamutpādānāṃ pāramitānāṃ sarvaśūnyatānāṃ sarvabodhipakṣānāṃ dharmāṇāṃ apramāṇadhyānārūpyasamāpattīnāṃ balānāṃ vaiśāradyānāṃ pratisaṃvidāṃ samādhidhāraṇīmukhānām abhijñānāṃ aṣṭādaśāveṇikānāṃ buddhadharmāṇāṃ bodher apy aham āyuṣman śāriputra anutpannāyāḥ svabhāvaśūnyāyā utpādaṃ necchāmi śāriputra āha kiṃ punar āyuṣman subhūte utpāda utpadyate athānutpāda utpadyate subhūtir āha na hy āyuṣman śāriputra utpāda utpadyate nāpy anutpāda utpadyate tat kasya hetoḥ tathā hi āyuṣman śāriputra yaś cotpādo yaś cānutpādo dvāv apy etau dharmau na saṃyuktau na visaṃyuktau arūpiṇau anidarśanau apratighau ekalakṣaṇau yad utālakṣaṇau anenāyuṣman śāriputra paryāyeṇa notpāda utpadyate nāpy anutpāda utpadyate anenāyuṣman śāriputra paryāyeṇa anutpādo mantro 'nutpādaḥ pratibhānam anutpādo dharmas te 'pi dharmā anutpannā yān ārabhya pratibhāti mantrayitum (PSP1: 263) śāriputra āha dharmakāyikānām āyuṣmān subhūtir agratāyāṃ sthāpayitavyaḥ tat kasya hetoḥ tathā hi āyuṣmān subhūtir yad yad eva paripraśnīkriyate tatas tata eva niḥsarati subhūtir āha dharmataiṣā āyuṣman śāriputra tathāgataśrāvakāṇām aniśritasarvadharmāṇāṃ te yato yata eva paripṛcchyante tatas tata eva niḥsaranti tat kasya hetoḥ yathāpi nāmāniśritatvāt sarvadharmāṇām śāriputra āha katham āyuṣman subhūte aniśritāḥ sarvadharmāḥ subhūtir āha rūpam āyuṣman śāriputra prakṛtiśūnyaṃ taṃ nādhyātmaniśritaṃ na bahirdhāniśritaṃ nobhayam antareṇopalabhyate vedanā saṃjñā saṃskārāḥ vijñānam āyuṣman śāriputra prakṛtiśūnyaṃ taṃ nādhyātmaniśritaṃ na bahirdhāniśritaṃ nobhayam antareṇopalabhyate cakṣur āyuṣman śāriputra prakṛtiśūnyaṃ taṃ nādhyātmaniśritaṃ na bahirdhāniśritaṃ nobhayam antareṇopalabhyate śrotraṃ ghrāṇaṃ jihvā kāyaḥ mana āyuṣman śāriputra prakṛtiśūnyaṃ taṃ nādhyātmaniśritaṃ na bahirdhāniśritaṃ nobhayam antareṇopalabhyate rūpam āyuṣman śāriputra prakṛtiśūnyaṃ taṃ nādhyātmaniśritaṃ na bahirdhāniśritaṃ nobhayam antareṇopalabhyate śabdo gandho rasaḥ spraṣṭavyam dharma āyuṣman śāriputra prakṛtiśūnyaḥ sa nādhyātmaniśrito na bahirdhāniśrito nobhayam antareṇopalabhyate cakṣurvijñānam āyuṣman śāriputra prakṛtiśūnyaṃ taṃ nādhyātmaniśritaṃ na bahirdhāniśritaṃ nobhayam antareṇopalabhyate śrotravijñānaṃ ghrāṇavijñānaṃ jihvāvijñānaṃ kāyavijñānam manovijñānam āyuṣman śāriputra prakṛtiśūnyaṃ taṃ nādhyātmaniśritaṃ na bahirdhāniśritaṃ nobhayam antareṇopalabhyate smṛtyupasthānāny āyuṣman śāriputra prakṛtiśūnyāni tāni nādhyātmaniśritāni na bahirdhāniśritāni nobhayam antareṇopalabhyante samyakprahāṇāny ṛddhipādā indriyāni balāni bodhyaṅgāni mārgā apramāṇadhyānāny ārūpyasamāpattayo daśabalāni vaiśāradyāni pratisaṃvidāḥ aṣṭādaśāveṇikā buddhadharmā āyuṣman śāriputra prakṛtiśūnyāḥ te nādhyātmaniśritā na bahirdhāniśritā nobhayam antareṇopalabhyante anenāyuṣman śāriputra paryāyeṇa sarvadharmā aniśritāḥ prakṛtiśūnyatām upādāya evaṃ hi āyuṣman śāriputra bodhisattvena mahāsattvena ṣaṭsu pāramitāsu carato rūpaṃ pariśodhayitavyam vedanā saṃjñā saṃskārāḥ vijñānaṃ pariśodhayitavyam evaṃ vyastasamastāḥ skandhadhātavaḥ āyatanāni pratītyasamutpādāḥ pāramitāḥ sarvaśūnyatāḥ sarvabodhipakṣāni dharmā apramāṇadhyānārūpyasamāpattayo balāni vaiśāradyāni pratisaṃvidaḥ samādhidhāraṇīmukhāny abhijñā aṣṭādaśāveṇikā buddhadharmāḥ pariśodhayitavyāḥ yāvat sarvākārajñatā pariśodhayitavyā iti sarvākārajñatāniryāṇam śāriputra āha katham āyuṣman subhūte bodhisattvo mahāsattvaḥ ṣaṭsu pāramitāsu caran bodhisattvamārgaṃ pariśodhayati subhūtir āha asti āyuṣman śāriputra dānapāramitā laukikī asti lokottarā evaṃ śīlapāramitā laukikī asti lokottarā kṣāntipāramitā laukikī asti lokottarā vīryapāramitā laukikī asti lokottarā dhyānapāramitā laukikī lokottarā asti prajñāpāramitā laukikī asti lokottarā śāriputra āha katamā āyuṣman subhūte dānapāramitā laukikī katamā lokottarā subhūtir āha laukikī āyuṣman śāriputra dānapāramitā iha bodhisattvo mahāsattvo dāyako bhavati dānapatiḥ śramaṇabrāhmaṇakṛpaṇavanīpakādhvagebhyo yācanakebhyo dātā bhavati annārthikebhyo 'nnaṃ dadāti pānayānavasanagandhamālyavilepanapuṣpadhūpacūrṇavāsopāśrayapratiśrayajīvitapariṣkāropakaraṇaśayanāsanabhaiṣajyārthikebhyo (PSP1: 264) 'nnapānayānavasanagandhamālyavilepanapuṣpadhūpacūrṇavāsopāśrayapratiśrayānyatarānyatarajīvitapariṣkāropakaraṇabhaiṣajyadātā bhavati putrārthikebhyaḥ putraṃ dadāti duhitryarthikebhyo duhitaraṃ dadāti bhāryārthikebhyo bhāryāṃ dadāti rāṣṭrārthikebhyo rājyāni dadāti śirorthikebhyaḥ śiro dadāti aṅgārthikebhyo 'ṅgāni dadāti māṃsaśoṇitamajjārthikebhyo māṃsaśoṇitamajjāno dadāti tac ca sanniśritaṃ parityajati tasyaivaṃ bhavati ahaṃ dadāmi eṣa parigṛhṇīte idaṃ dānam ahaṃ nirmatsaraḥ sarvasvaṃ parityajāmi ahaṃ buddhājñāṃ karomi ahaṃ dānapāramitāyāṃ carāmi aham etad dānaṃ sarvasattvasādhāraṇaṃ kṛtvā anuttarāyai samyaksaṃbodhaye pariṇāmayāmi tac cānupalambhayogena anena ca dānena dānaphalena ca sarvasattvā dṛṣṭa eva dharme sukhitā bhavantu anupādāya parinirvāntu sa tribhiḥ saṅgaiḥ sakto dānaṃ dadāti katamais tribhir yad uta ātmasaṃjñayā parasaṃjñayā dānasaṃjñayā ca ebhis tribhiḥ saṅgaiḥ sakto dānaṃ dadāti iyam ucyate laukikī dānapāramiteti tathā hi āyuṣman śāriputra lokato na calati noccalati na saṃkrāmati tenocyate laukikī dānapāramitā iti tatra katamā lokottarā dānapāramitā yad uta trimaṇḍalapariśuddhiḥ tatra katamā trimaṇḍalapariśuddhiḥ iha bodhisattvo mahāsattvo dānaṃ dadat nātmānam upalabhate pratigrāhakaṃ nopalabhate dānañ ca nopalabhate tad vipākañ ca nopalabhate iyam āyuṣman śāriputra bodhisattvasya mahāsattvasya trimaṇḍalapariśuddhiḥ punar aparam āyuṣman śāriputra bodhisattvo mahāsattvo dānaṃ dadat na sarvasattvebhyas tad dānaṃ niryātayati sattvāṃś ca nopalabhate ātmānaṃ ca nopalabhate tac ca dānam anuttarāyai samyaksaṃbodhaye pariṇāmayati na ca bodhim upalabhate iyam ucyate lokottarā dānapāramiteti (PSP1: 265) kena kāraṇenocyate lokottarā dānapāramiteti tathā hy āyuṣman śāriputra lokāc calati uccalati saṃkrāmati tena kāraṇenocyate lokottarā dānapāramiteti evaṃ śīlapāramitā kṣāntipāramitā vīryapāramitā dhyānapāramitā śāriputra āha katamā āyuṣman subhūte prajñāpāramitā laukikī katamā lokottarā subhūtir āha laukikī āyuṣman śāriputra prajñāpāramitā iha bodhisattvo mahāsattvo dānaṃ dadāti upalambhaniśrito mātsaryacittaṃ mayā nigrahītavyam iti tac cātmasattvadānasaṃjñāniśritaḥ sarvasvaṃ parityajati bāhyaṃ vā ādhyātmikaṃ vā vastu upāttaṃ vā anupāttaṃ vā nāsti kiñcid yat na parityajati tac ca kuśalamūlaṃ bodhaye pariṇāmayati sarvasattvasādhāraṇaṃ kṛtvā upalambhaniśritaḥ sa śīlaṃ sevate dhūtaguṇapratiṣṭhitaḥ kāyavākcittopalambhaniśritas tāṃś ca daśakuśalān karmapathān sevamānaḥ ātmadṛṣṭyāṃ sattvadṛṣṭyāṃ kuśaladṛṣṭyāṃ niśritaḥ bodhim upalabhya sarvasattvasādhāraṇāni śīlāni bodhaye pariṇāmayati tac copalambhena ātmānam utkarṣayati parān paṃsayati sa sarvasattvānāṃ duṣkṛtāni kṣamate ātmasattvakṣāntidṛṣṭiniśritas tac ca kuśalam anuttarāyai samyaksaṃbodhaye pariṇāmayati sarvasattvasādhāraṇaṃ kṛtvā upalambhayogena sa vīryam ārabhate kāyam upalambhamānaḥ cittam upalambhamānaḥ puṇyasambhāram upalambhamāno jñānasambhāram upalambhamāna ātmānam upalambhamāno bodhim upalambhamānaḥ tena ca vīryārambhena manyate tac ca sarvasattvasādhāraṇaṃ kṛtvā upalambhayogenānuttarāyai samyaksaṃbodhaye pariṇāmayati sa maitrīkaruṇāmuditopekṣāṃ bhāvayati dhyānasamāpattīḥ samāpadyate vyuttiṣṭhate ca tā āsvādayati tā āsvādayan manyate sarvasattvasādhāraṇāni ca kuśalamūlāni upalambhadṛṣṭiko bodhaye pariṇāmayati iyam ucyate laukikī prajñāpāramitā sa śūnyatāṃ bhāvayan rūpaṃ śūnyam iti upalabhate vedanā saṃjñā saṃskārāḥ vijñānaṃ śūnyam iti upalabhate yāvad buddhabodhiṃ copalabhate upalambhayogena tāni kuśalamūlāni sarvasattvasādhāraṇāni kṛtvā anuttarāyai samyaksaṃbodhaye pariṇāmayati taṃ (PSP1: 266) copalambhayogena sarvapāpaṃ pratideśayaty upalambhayogena ātmanaś ca pareṣāṃ ca puṇyam anumodate ātmanaś ca parasya cārthāya upalabhamānaḥ sarvabuddhān adhyeṣayate anupāyena triḥkṛtvaḥ puṇyaṃ sarvajñatāyai pariṇāmayati sarvasattvasādhāraṇaṃ kṛtvā iyam ucyate laukikī prajñāpāramitā tatra katamā lokottarā prajñāpāramitā ātmasattvadeyabodhyanupalabdhyā trimaṇḍalapariśuddhyā dānapāramitāṃ pariśodhayati bodhāya ātmasattvaśīlabodhyanupalabdhyā trimaṇḍalapariśuddhyā śīlapāramitāṃ pariśodhayati bodhāya ātmasattvakṣamābodhyanupalabdhyā trimaṇḍalapariśuddhyā kṣāntipāramitāṃ pariśodhayati bodhāya cātmakāyacittavīryapuṇyajñānabodhyanupalabdhyā trimaṇḍalapariśuddhyā vīryapāramitāṃ pariśodhayati bodhāya ātmasattvadhyānasamādhisamāpattibodhyanupalabdhyā trimaṇḍalapariśuddhyā dhyānapāramitāṃ pariśodhayati bodhāya ātmasattvasarvadharmānupalabdhyā trimaṇḍalapariśuddhyā prajñāpāramitāṃ pariśodhayati bodhāya sarvakuśalamūlāni cānuttarāyai samyaksaṃbodhaye pariṇāmayati nirviśeṣapariṇāmenānuttarapariṇāmena asamasamapariṇāmena acintyātulyapariṇāmena aprameyapariṇāmena iyam ucyate lokottarā prajñāpāramitā kena kāraṇena laukikī loko yābhir bhavati lokaṃ vā yābhir nivartayati lokena vā yāḥ samāḥ lokāya vā yābhir dīyate lokāt vā yābhir niḥsarati lokasya vā yā bhavāya loke vā bhavā yās tā laukikyaḥ tatra katamā lokottarā loko yābhir uttārayati lokaṃ yābhir uttārayati lokena vā yābhir uttāryate ālokāya vā yā bhavati lokāt vā yābhir niḥsarati lokasya vā yā uttaraṇāya loke vā yā uttarās tā lokottarā iti evaṃ hy āyuṣman śāriputra bodhisattvo mahāsattvaḥ ṣaṭsu pāramitāsu caran bodhimārgaṃ pariśodhayati śāriputra āha katama āyuṣman subhūte bodhisattvasya mahāsattvasya bodhimārgaḥ (PSP1: 267) subhūtir āha catvāry āyuṣman śāriputra smṛtyupasthānāni bodhisattvasya mahāsattvasya bodhimārgaḥ catvāri samyakprahāṇāni catvāra ṛddhipādāḥ pañcendriyāṇi pañcabalāni bodhyaṅgāni āryāṣṭāṅgo mārgaḥ śūnyatāvimokṣamukham animittavimokṣamukham apraṇihitavimokṣamukham adhyātmaśūnyatā bahirdhāśūnyatā adhyātmabahirdhāśūnyatā yāvad abhāvasvabhāvaśūnyatā sarvasamādhayaḥ sarvadhāraṇīmukhāni catvāry apramāṇāni catvāri dhyānāni catasra ārūpyasamāpattayo daśa tathāgatabalāni catvāri vaiśāradyāni catasraḥ pratisaṃvido 'ṣṭādaśāveṇikā buddhadharmā mahākaruṇā ayam ucyate āyuṣman śāriputra bodhisattvasya mahāsattvasya bodhimārgaḥ śāriputra āha katamasyā āyuṣman subhūte pāramitāyā ayaṃ puruṣakāraḥ subhūtir āha prajñāpāramitāyā āyuṣman śāriputra ayaṃ puruṣakāraḥ tat kasya hetoḥ tathā hy āyuṣman śāriputra prajñāpāramitā janayitrī sarveṣāṃ kuśalānāṃ dharmāṇāṃ śrāvakapratyekabuddhadharmāṇāṃ bodhisattvadharmāṇāṃ buddhadharmāṇām prajñāpāramitā āyuṣman śāriputra pratigrāhikā sarveṣāṃ kuśalānāṃ dharmāṇāṃ śrāvakapratyekabuddhadharmāṇāṃ bodhisattvadharmāṇām prajñāpāramitāyām āyuṣman śāriputra śikṣitvā taiḥ paurvakais tathāgatair arhadbhiḥ samyaksaṃbuddhair anuttarā samyaksaṃbodhir abhisaṃbuddhā anāgatā apy āyuṣman śāriputra tathāgatā arhantaḥ samyaksaṃbuddhā ihaiva prajñāpāramitāyāṃ śikṣitvānuttarāṃ samyaksaṃbodhim abhisaṃbhotsyante ye 'py etarhi āyuṣman śāriputra daśasu dikṣu loke tathāgatā arhantaḥ samyaksaṃbuddhās tiṣṭhanti dhriyante yāpayanti dharmaṃ deśayanti te 'pi sarve ihaiva prajñāpāramitāyāṃ śikṣitvā anuttarāṃ samyaksaṃbodhim abhisaṃbuddhāḥ sacet punar āyuṣman śāriputra asyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ bodhisattvasya mahāsattvasya na bhavati kāṃkṣāyitatvaṃ na bhavati dhanvāyitatvaṃ veditavyam etad āyuṣman śāriputra viharaty ayaṃ bodhisattvo mahāsattvo 'nena vihāreṇāvirahitaś cānena manasikāreṇa yad uta sarvasattvaparitrāṇāya sarvasattvāparityāgamanasikāreṇa mahākaruṇāmanasikāreṇa śāriputra āha yad āyuṣmān subhūtir evam āha viharaty ayaṃ bodhisattvo mahāsattvo 'nena vihāreṇāvirahitaś cānena manasikāreṇeti evaṃ saty āyuṣman subhūte sarvasattvā api (PSP1: 268) bodhisattvā bhaviṣyanti tat kasya hetoḥ tathā hy āyuṣman subhūte sarvasattvā avirahitā manasikāreṇa subhūtir āha sādhu sādhu āyuṣman śāriputra upālapsye tvāṃ artha evāyuṣmatā śāriputreṇa bhūtapadābhidhānena parigṛhītaḥ tat kasya hetoḥ sattvāsattayāyuṣman śāriputra manasikārāsattā veditavyā sattvaśūnyatayā manasikāraśūnyatā veditavyā sattvāsvabhāvatayā manasikārāsvabhāvatā veditavyā sattvaviviktatayā manasikāraviviktatā veditavyā sattvānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā rūpāsattayā rūpaśūnyatayā rūpāsvabhāvatayā rūpaviviktatayā rūpānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā vedanā saṃjñā saṃskārāḥ vijñānāsattayā vijñānaśūnyatayā vijñānāsvabhāvatayā vijñānaviviktatayā vijñānānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā evaṃ vyastasamasteṣu skandhadhātvāyatanapratītyasamutpādeṣu pāramitāsu sarvaśūnyatāsu sarvabodhipakṣeṣu dharmeṣu apramāṇadhyānārūpyasamāpattiṣu baleṣu vaiśāradyeṣu pratisaṃvitsu samādhidhāraṇīmukheṣv abhijñāsu aṣṭādaśāveṇikeṣu buddhadharmeṣu sarvākārajñatāsattayā sarvākārajñatāśūnyatayā sarvākārajñatāsvabhāvatayā sarvākārajñatāviviktatayā sarvākārajñatānabhisaṃbodhanatayā manasikārānabhisaṃbodhanatā veditavyā anenāyuṣman śāriputra vihāreṇānena ca manasikāreṇa avirahito bodhisattvo mahāsattva iti atha khalu bhagavān āyuṣmate shūtaye sādhukāram adāt sādhu sādhu subhūte evaṃ hi subhūte bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitopadeṣṭavyā yathā tvam upadiśasi yathāpi nāma tathāgatānubhāvenaivaṃ bodhisattvena mahāsattvena prajñāpāramitāyāṃ caritavyaṃ yathā tvam upadiśasi asmin khalu punaḥ prajñāpāramitāparivarte āyuṣmatā subhūtinā bhāṣyamāṇe trisāhasramahāsāhasro lokadhātuḥ ṣaḍvikāraṃ prakampito yāvat pūrvottaradakṣiṇapaścimāyāṃ vidiśy unnāmāvanāmaṃ gacchati sma atha khalu bhagavāṃs tasyāṃ velāyāṃ smitam akarot atha khalv āyuṣmān subhūtir bhagavantam etad avocat ko bhagavan hetuḥ kaḥ pratyayaḥ smitasya prādurbhāvāya bhagavān āha yathaiva subhūte iha lokadhātau tathāgataḥ prajñāpāramitāṃ nirdiśati tathaiva pūrvasyāṃ diśy asaṃkhyeyeṣv aprameyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāṃ bhgāṣante evaṃ samantād daśasu dikṣv asaṃkhyeyeṣv aprameyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitāṃ nirdiśanti (PSP1: 269) asmin khalu punaḥ subhūtinā prajñāpāramitānirdeśe nirdiśyamāne dvādaśānām ayutānāṃ devamānuṣikāyāḥ prajāyā anutpattikadharmakṣāntipratilambho 'bhūt teṣām api buddhānāṃ bhagavatāṃ samantād daśasu dikṣu lokadhātuṣu imāṃ prajñāpāramitāṃ bodhisattvānāṃ mahāsattvānāṃ bhāṣamāṇānām asaṃkhyeyānām aparimāṇānāṃ sattvānām anuttarāyāṃ samyaksaṃbodhau cittāny utpannāni iti mārganiryāṇam ity uktā niryāṇapratipattir ity uktā sarvākārajñatā

āryapañcaviṃśatisāhasrikāyāṃ bodhisattvadharmāṇāṃ bhavatyāṃ prajñāpāramitāyām abhisamayālaṅkārānusāreṇa saṃśodhitāyāṃ sarvākārajñatādhikāraḥ subhūtiparivartaḥ prathamaḥ