Pancavimsatisahasrika Prajnaparamita Based on the edition by Nalinaksha Dutt: Pa¤caviü÷atisāhasrikā Praj¤āpāramitā. Calcutta 1934 (Calcutta Oriental Series, 28). = PSP1 Input by Kenta Suzuki and Koichi Takahashi (Tokyo) #<...># = BOLD for pagination of Dutt's edition ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a ā 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r į 231 vocalic R č 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ī 239 velar N đ 240 palatal n ¤ 164 palatal N Ĩ 165 retroflex t ņ 241 retroflex T ō 242 retroflex d ķ 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ų 249 retroflex S ú 250 anusvara ü 252 capital anusvara ũ 253 visarga ū 254 long e š 185 long o ē 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ (##) Pa¤caviü÷atisāhasrikā praj¤āpāramitā namo bhagavadyai āryapraj¤āpāramitāyai nirvikalpe namas tubhyaü praj¤āpāramite 'mite yā tvaü sarvān avadyāīgi niravadyair nirãkųyase ākā÷am iva nirlepāü niųprapa¤cāü nirakųarām yas tvāü pa÷yati bhāvena sa pa÷yati tathāgatam tava cāryaguõādyāyā buddhasya ca jagadguroū na pa÷yanty antaraü santa÷ candracandrikayor iva kįpātmakāū prapadya tvāü buddhadharmapuraūsarām sukhenāyānti māhātmām atulaü bhaktivatsale sakįd apy ā÷aye ÷uddhe yas tvāü vidhivad ãkųate tenāpi niyataü siddhiū prāpyate 'moghadar÷ane (##) sarveųām api vãrāõāü parārthe niyatātmanām poųikā janayitrã ca mātā tvam asi vatsalā yad buddhā lokaguravaū putrās tava kįpālavaū tena tvam asi kalyāõi sarvasattvapitāmahã sarvapāramitābhis tvaü nirmalābhir anindite candralekheva tārābhir anuyātāsi sarvadā vineyaü janamāsādya tatra tatra tathāgathaiū bahuråpā tvam evaikā nānānāmabhir ãķyase prabhāü prāpyeva dãptāü÷or ava÷yāyodabindavaū tvāü prāpya pralayaü yānti doųā vādā÷ ca vādinām tvam eva trāsajananã bālānāü bhãmadar÷anā ā÷vāsajananã cāsi viduųāü saumyadar÷anā yasya tvayy apy abhiųvaīgas tvannāthasya na vidyate tasyāüba katham anyatra rāgadveųau bhaviųyataū nāgacchasi kuta÷ cittaü na ca kvacana gacchasi sthāneųv api ca sarveųu vidvadbhir nopalabhyase ye tvām evaü na pa÷yanti prapadyante ca bhāvataū prapadya ca vimucyante tad idaü mahad adbhutam (##) tvām eva badhyate pa÷yann apa÷yann api badhyate tvām eva mucyate pa÷yann apa÷yann api mucyate aho vismayanãyāsi gambhãrāsi ya÷asvinã sudurbodhāsi māyeva dį÷yase na ca dį÷yase buddhaiū prayekabuddhai÷ ca ÷rāvakai÷ ca niųevitā mārgas tvam eko mokųasya nāsty anya iti ni÷cayaū vyavahāraü puraskįtya praj¤aptyarthaü ÷arãriõām kįpayā lokanāthais tvam ucyase ca na cocyase ÷aktaū kas tvām iha stotuü nirnimittāü nira¤janām sarvavāgvisayātãtā yā tvaü kvacid aniū÷ritā saty evam api saüvįtyā vākpathair vayam ãdį÷aiū tvām astutyām api stutvā tuųņåųantaū sunirvįtāū praj¤āpāramitāü stutvā yan mayopacitaü ÷ubham tenās tv ā÷u jagat kįtsnaü praj¤āpāraparāyaõam (##) evaü mayā ÷rutam ekasmin samaye bhagavān rājagįhe viharati sma gįdhrakåņe parvate mahatā bhikųusaüghena sārdhaü pa¤camātrair bhikųusahasraiū sarvair arhadbhiū kųãõāsravair niųkle÷air va÷ãbhåtaiū suvimuktacittaiū suvimuktapraj¤air ājāneyair mahānāgaiū kįtakįtyaiū kįtakaraõãyair apahįtabhārair anuprāprasvakārthaiū parikųãõabhavasaüyojanaiū samyagāj¤āsuvimuktacittaiū sarvacetova÷iparamapāramitāprāptaiū, pa¤camātrair bhikųuõã÷atair upāsakair upāsikābhi÷ ca sārdhaü sarvair dįųņadharmair aparimāõair÷ ca bodhisattvakoņãniyuta÷atasahasraiū sārdhaü sarvair dhāraõãpratilabdhaiū ÷ånyatāvihāribhir animittagocaraiū praõidhānākalpitaiū kųāntisamatāpratilabdhair asaīgadhāraõãpratilabdhair acyutābhij¤air ādeyavacanair akuhakair alapakair arapagataj¤ātralābhacittair nirāmiųadharmade÷akair gaübhãradharmakųāntipāraügatair vai÷āradyaprāptair mārakarmasamatikrāntaiū karmāvaraõapratiprasrabdhair dharmapravicayavibhaktinirde÷aku÷alair asaükhyeyakalpapraõidhānasusamārabdhaiū smitamukhaiū pårvālāpibhir vigatabhįkuņãmukhair gāthābhir gãtālapanaku÷alair apagatalãnacittair anācchedyapratibhānair anantaparųadabhibhavanavai÷āradyasamanvāgair anantakalpakoņãniūsaraõaku÷alair māyāmarãcidakacandrasvapnaprati÷rutkāpratibhāsapratibimbanirmāõopamadharmādhimuktaiū (##) sattvagaticaritasåkųmanānādhimuktyavatāraku÷alair apratihatacittair adhimātraksāntisamanvāgatair yāthātmāvatāraõaku÷alaiū sarvabuddhakųetrānantavyåhapraõidhānaprasthānaparigįhãtair asaükhyeyalokadhātubuddhānusmįtisamāhitasatatasamitābhimukhãbhåtair aparimitabuddhādhyeųaõaku÷alair nānādįųņyanu÷ayaparyavasthānakle÷apra÷amanaku÷alaiū samādhivikrãķita÷atasahasranirhāraku÷alaiū tad yathā bhadrapālena ca bodhisattvena mahāsattvena ratnākareõa ca sārthavāhena ca naradattena ca varuõadattena ca ÷ubhaguptena ca indradattena ca uttaramatinā ca vi÷eųamatinā ca vardhamānamatinā ca amoghadar÷inā ca susamprasthitena ca suvikrāntavikramiõā ca nityodyuktena ca anikųiptadhureõa ca såryagarbheõa ca anupamacintinā ca avalokite÷vareõa ca mahāsthāmaprāptena ca ma¤ju÷riyā ca vajramatinā ca ratnamudrāhastena ca nityokųiptahastena ca maitreyeõa ca bodhisattvena mahāsattvena evam pramukhair anekair bodhisattvakoņãniyuta÷atasahasraiū sārdham atha khalu bhagavān svayam eva siühāsanaü praj¤apya nyaųãdat paryaīkaü baddhvā įjukāyaü praõidhāya abhimukhãü smįtim upasthāpya samādhirājaü nāma samādhiü samāpadyate sma yatra sarvasamādhayo 'ntargamān saügrahaü samavasaraõaü gacchanti atha khalu bhagavān smįtimān samprajānaüs tasmāt samādher vyutthāya (##) divyena cakųuųā sarvalokadhātuü vyavalokya sarvakāyāt smitam akarot tasyādhastāt pādatalayoū sahasrārābhyāü cakrābhyāü ųaųņiųaųņãra÷mikoņãniyuta÷atasahasrāõi ni÷ceruū da÷abhyaū pādāīgulibhyaū ųaųņiųaųņãra÷mikoņãniyuta÷atasahasrāõi ni÷ceruū evaü ųaųņiųaųņigulphābhyāü ųaųņiųaųņir jaüghābhyāü ųaųņiųaųņir jānumaõķalābhyām evaü dvābhyām årubhyāü kaņinābhimaõķalābhyāü dvābhyāü pār÷vābhyāü hįdaya÷rãvatsāt mahāpuruųalakųaõāt evaü ųaųņiųaųņir da÷abhyo hastāīgulibhyaū ųaųņiųaųņir dvābhyāü bāhubhyāü ųaųņiųaųņir dvābhyām aü÷ābhyām evaü grãvāyā÷ catvāriü÷adbhyo dantebhyo dvābhyāü ghrāõābhyāü dvābhyāü ÷rotrābhyāü dvābhyāü cakųurbhyāü madhyādårõāyā upariųņād uųõãųāt ųaųņiųaųņã ra÷mikoņãniyuta÷atasahasrāõi ni÷ceruū yai ra÷mibhir ayaü trisāhasramahāsāhasro lokadhāur avabhāsito 'bhåt parisphuņaū pårvasyāü di÷i gaīgānadãvālukopamā lokadhātavas tena mahatā ra÷myavabhāsena sphuņā avabhāsitā÷ cābhåvan evaü dakųiõasyāü di÷i pa÷cimāyām uttarasyām uttarapårvasyāü pårvadakųiõasyāü dakųiõapa÷cimāyāü pa÷cimottarasyām adhastād upariųņād di÷i gaīgānadãvālukopamā lokadhātavas tena mahatā ra÷myavabhāsena sphuņā avabhāsitā÷ cābhåvan ye ca sattvās tena mahatā ra÷myavabhāsena sphuņā avabhāsitās te sarve niyatā abhåvan anuttarāyāü samyaksambodhau (##) atha khalu bhagavān punar eva sarvaromakåpebhyaū smitam akarot evakikata÷ ca romakåpāt ųaųņiųaųņãra÷mikoņãniyuta÷atasahasrāõi ni÷ceruū yair ayaü trisāhasramahāsāhasro lokadhātur avabhāsitaū sphuņo 'bhåt tai÷ ca pårvasyāü di÷i gaīgānadãvālukopamāū sarvalokadhātavo 'vabhāsenāvabhāsitāū sphuņā÷ cābhåvan evaü dakųiõasyāü di÷i pa÷cimāyām uttarasyām uttarapårvasyāü pårvadakųiõasyāü dakųiõapa÷cimāyāü pa÷cimottarasyām adhastād upariųņād di÷i gaīgānadãvālukopamā lokadhātavas tena mahatā ra÷myavabhāsena sphuņā avabhāsitā÷ cābhåvan ye ca sattvās tena mahatā ra÷myavabhāsena sphuņā avabhāsitās te sarve niyatā abhåvan anuttarāyāü samyaksambodhau atha khalu bhagavān punar eva yā sā buddhānāü bhagavatāü prakįtiprabhā tayā prabhayā trisāhasramahāsāhasraü lokadhātum avabhāsayāmāsa yāvat sarvāsu da÷asu dikųu ekaikasyāü di÷i gaīgānadãvālukopamā lokadhātavayas tā prabhayā avabhāsitā abhåvan ye ca sattvās tayā prabhayā spįųņās te sarve niyatā abhåvan anuttarāyāü samyaksambodhau atha khalu bhagavāüs tasyāü velāyāü jihvendriyaü nirõāmayāmāsa yenemaü trisāhasramahāsāhasraü lokadhātuü jihvendriyeõācchādayāmāsa trisāhasramahāsāhasraü lokadhātuü jihvendriyeõa sphuritvā tasmāj jihvendriyāt smitam akarot yato 'nekāni ra÷mikoņãniyuta÷atasahasrāõi ni÷ceruū ra÷mimukhe caikaikasminn uttamaratnamayāni suvarõanirbhāsāni sahasrapatrāõi padmāny utpannāny abhåvan teųu ca padmeųu buddhavigrahā niųaõāū saüsthitā÷ cābhåvan dharmaü de÷ayanto yad uta imām eva ųaņpāramitāpratisaüyuktāü dharmade÷anām te pårvasyāü di÷i gaīgānadãvālukopamavyativįttāsaükhyeųu lokadhātuųu gatvā sattvānāü dharmaü de÷ayanti sma evaü dakųiõasyāü pa÷cimāyām (##) uttarasyām adhastād årdhvaü digvidikųu evakikasyāü ca di÷i da÷asu dikųu gaīgānadãvālukopameųu aparimāõeųu lokadhātuųu gatvā sattvānāü dharmaü de÷ayanti sma yad uta imām eva ca ųaņpāramitāpratisaüyuktāü dharmade÷anām ye ca sattvās tāü dharmade÷anāü ÷įõvanti te niyatā bhavanty anuttarāyāü samyaksambodhau atha khalu bhagavāüs tasminn eva siühāsane niųaõaū siühavikrãķitaü nāma samādhiü samāpede tathārupaü carddhyabhisaüskāram abhisaüskaroti sma yathāråpeõarddhyabhisaüskāreõābhisaüskįtenāyaü trisāhasramahāsāhasro lokadhātuū ųaķvikāram akampata prākampata saüprākampata acalat prācalat saüprācalat avedhat prāvedhat saüprāvedhat araõat prāraõat saüprāraõat akųubhyat prākųubhyat saüprākųubhyat agarjat prāgarjat saüprāgarjat ante unnamati madhye avanamati, madhye unnamati ante avanamati mįdukaū snigdhaū sarvasattvamukhajanano 'bhåt atha khalu tena kųaõalavamuhvartena ye 'smiüs trisāhasramahāsāhasre lokadhātau nirayā vā tiryagyonayo vā yamalokā vā te sarve samucchinnāū ÷ånyā abhåvan sarvākųaõā÷ cāstamitā abhåvan ye ca sattvās tābhyo nirayatiryagyoniyamalokagatibhya÷ cyåtās te sarvae tenaiva prãtiprāmodyena manuųyāõāü sabhāgatāyām upapannā÷ cābhåvan evaü cāturmahārāajikānāü devānāü trayastriü÷ānāü yāmānāü tuųitānāü nirmāõaratãnāü paranirmitava÷avartināü devānāü sabhāgatāyām upapannā÷ cābhåvan (##) atha khalu te manuųyās te ca devā bhagavata evānubhāvena pårvajanmāny anusmaranti sma anusmįtya ca tenaiva prãtiprāmodyena yena bhagavāüs tenopasaükrāntāū upasaükramya bhagavataū pādau ÷irobhir abhivandya bhagavantaü prā¤jalayo bhåtvā namasyanti sma evaü pårvasyü di÷i gaīgānadãvālukopameųu lokadhātuųu dakųiõasyāü pa÷cimāyām uttarasyāü vidikųårdhvam adhaū samantād da÷asu dikųvaikasmin digbhāge gaīgānadãvālukopameųu lokadhātuųu sarve nirayāū sarvās tiryagyonayaū sarve yamalokāū samucchinnāū ÷ånyā abhåvan sarvākųaõā÷ cāstamitā abhåvan ye ca sattvās tābhyo nirayatiryagyoniyamalokagatibhya÷ cyutās te sarve devamanuųyeųåpapadyante sma te ca devam anuųyeųåpapannā bhagavata evānubhāvena pårvanivāsam anusmaranti sma anusmįtya ca tenaiva prãtiprāmodyena svakasvakeųu buddhakųetreųu ye tatra buddhā bhagavanta utpannās teųām antikam upasaükrāntāū upasaükramya teųāü buddhānāü bhagavatāü pādavandanāü kįtvā sarve prā¤jalayo bhåtvā bhagavato namasyanti sma atha khalu ye 'smiüs trisāhasramahāsāhasre lokadhātau jātyandhāū sattvās te cakųuųā råpāõi pa÷yanti sma vadhirāū sattvāū ÷rotreõa ÷abdān ÷įõvanti sma unmattāū smįtiü pratilabhante sma vikųiptacittā ekāgracittā bhavanti sma jighatsitāū pårõapātrā bhavanti sma tįųitā vigatapipāsā bhavanti sma rogaspįųņā viagatarogā bhavanti sma hãnendriyāū paripårõendriyā bhavanti sma avirahitāku÷alakāyavāīmanaskarmāntājãvā virahitāku÷alakāyavāīmanaskarmāntājãvā÷ ca (##) bhavanti sma sarvasattvā÷ ca mātāpitįsamacittā bhavanti sma, bhrātįbhaginãsamacittā mitrāmātyaj¤ātisālohitasamacittā da÷aku÷alakarmapathasevina÷ ca bhavanti sma brahmacāriõaū ÷ucayo nirāmayagandhāū sarvasattvā÷ ca sarvasukhasamarpitā ãdį÷aü sukhaü pratlabhante sma tad yathāpi nāma tįtãyadhyānasamāpannasya bhikųoū tasminn eva ca samaye evaüråpayā praj¤ayā te samanvāgatā bhavanti sma yad anyabuddhakųetrasthā buddhā bhagavanta evam udānayanti sma - sādhu damaū sādhu saüyamaū sādhu vãrõo brahmacaryyāvāsaū sādhu prāõibhåteųv avihiüseti atha khalu bhagavāüs tasminn eva saühāsane niųanaū imaü trisāhasramahāsāhasraü lokadhātum abhibhåya tathāgatas tiųņhati bhāsate tapati virocate sma ābhayā varõena ÷riyā tejasā ca pårvasyāü di÷i dakųiõasyāü pa÷cimāyām uttarasyām adhastād årdhvaü digvidikųu gaīgānadãvālukopamān lokadhātån abhibhåya tathāgatas tiųņhati bhāsate tad yathāpi nāma sumeruū parvatarājaū sarvaparvatān abhibhåya tiųņhati bhāsate tapati virocate sma ābhayā varõena ÷riyā tejasā ca evam eva bhagavān sarvalokadhātån abhibhåya tiųņhati bhāsate tapati virocate sma ābhayā varõena ÷riyā tejasā ca evam eva bhagavān sarvalokadhātån abhibhåya tiųņhati bhāsate tapati virocate sma ābhayā varõena ÷riyā tejasā ca atha khalu bhagavān punar eva yādįk trisāhasramahāsāhasralokadhātau sattvānām ātmabhāvas tatsamānam ātmabhāvaü prākįtam upadar÷ayāmāsa atha khalu ye 'smiüs trisāhasramahāsāhasralokadhātau ÷uddhāvāsakāyikā devāū ÷ubhakįtsnā (##) ābhāsvarā brahmakāyikā devāū paranirmitava÷avartina÷ ca nirmāõarataya÷ ca tuųitā÷ ca yāmā÷ ca trayastriü÷ā÷ ca cāturmahārājakāyikā÷ ca devās te taü tathāgasyāsecanakam ātmabhāvaü dįųņvā divyāū puųpadhåpagandhamālyavilepanacårõacãvaracchattradhvajapatākāvaijayantãr gįhãtvā divyāni utpalakumudasaugandhikapuõķarãkapadmāni gįhãtvā divyāni ca ke÷aratamālapatrāõi gįhãtvā yena tathāgatasyāsecanaka ātmabhāvas tenopasaükrāntāū ye ceha trisāhasramahāsāhasralokadhātau manuųyās te 'pi taü tathāgatasyāsecanakam ātmabhāvaü dįųņvā sthalajalajāni puųpāõi gįhãtvā yena tathāgatasyāsecanaka ātmabhāvas tenopasaükrāntāū atha khalu te devās te ca mānuųās tābhir divyābhiū puųpadhåpagandhamālyavilepanacårõacãvaracchattradhvajapatākāvaijayantãbhis tai÷ ca sthalajalajaiū puųpais tathāgatakāyam avakiranti sma abhyavakiranti sma atha khalu yais taiū puųpadhåpagandhamālyavilepanacårõacãvaracchattradhvajapatākāvaijayantãvarųaiū sthalajalajai÷ ca puųpair bhagavān avakãrõas tāni ca sarvāõi upary antarãkųe bhagavato 'dhiųņhānena trisāhasramahāsāhasralokadhātupramāõam ekaü kåņāgāraü saüsthitam abhåt tata÷ ca kåņāgārāt tāni divyāni puųpapaņņadāmāni lambante pralambante sma tai÷ ca puųpadāmabhiū paņņadāmabhi÷ cāyaü trisāhasramahāsāhasro lokadhātur atãvā÷obhata tena ca suvarõavarõena bhagavataū prabhāvabhāsena da÷asu dikųu prasįtena ekaikasyāü di÷i gaīgānadãvālukopamā (##) lokadhātavaū sphuņāvabhāsitā÷ cābhåvan asmiü÷ ca trisāhasramahāsāhasre lokadhātau sarveųu cāturdvãpakeųu lokadhātuųu teųāü devamanuųyāõā¤ ca ekaikasyaitad abhåt mama puratas tathāgato niųaõo dharmmaü de÷ayatãti atha khalu bhagavāüs tasminn eva siühāsane niųaõaū punar eva smitam akarot yena smitāvabhāsenāyaü trisāhasramahāsāhasralokadhātuū sphuņo 'bhåt yāvad da÷asu dikųu gaīgānadãvālukopamā lokadhātavaū sphuņā abhåvan ye ca trisāhasramahāsāhasralokadhātau sattvās te sarve pårvasyāü di÷i gaīgānadãvālukopameųu lokadhātuųu buddhān bhagavataū pa÷yanti sma sa÷rāvakasaüghān tasyā¤ ca pårvasyāü di÷i gaīgānadãvālukopameųu lokadhātuųu ye sattvās te sarve imāü sahālokadhātuü pa÷yanti sma ÷ākyamuniü ca tathāgataü sārdhaü bhikųusaüghena evaü dakųiõasyāü di÷i pa÷cimāyām uttarapårvasyāü pårvadakųiõasyāü dakųiõapa÷cimāyāü pa÷cimottarasyām adha årdhvaü digbhāgaü gaīgānadãvālukopameųu lokadhātuųu buddhān bhagavataū pa÷yanti sma sa÷rāvakasaüghān teųu ca gaīānadãvālukopameųu lokadhātuųu ye sattvās te sarve imāü sahālokadhātuü pa÷yanti sma ÷ākyamuni¤ ca tathāgataü sārdhaü bhikusaüghena atha khalu pårvasyāü di÷i gaīgānadãvālukopamān lokadhātån atikramya tebhyo yaū sarvāvasāniko lokadhātå ratnāvatã nāma tatra ratnākaro nāma tathāgato 'rhan samyaksaübuddhas tiųņhati dhriyate yāpayati sa imām eva praj¤āpāramitāü bodhisattvānāü dharmaü de÷ayati atha tatra lokadhātau samantara÷mir nāma bodhisattvo mahāsattvas taü mahāntam avabhāsaü dįųņvā ta¤ ca mahāntaü pįthivãcālaü ta¤ ca bhagavata āsecanakam ātmabhāvaü dįųņvā yena bhagavān ratnākaras tathāgato 'rhan samykasaübuddhas tenopasaükrāmad upasaükramya tasya bhagavataū pādāv abhivandya taü tathāgataü ratnākaram etad avocat ko bhagavan hetuū kaū (##) pratyayo 'sya mahato 'vabhāsasya loke prādurbhāvāya asya ca mahataū pįthivãcālasya asya ca tathāgatasyāsecanakātmabhāvasya sandar÷anāya evam ukte ratnākaras tathāgataū samantara÷miü bodhisattvam etad avocat asti kulaputra itaū pa÷cimāyāü di÷i gaīgānadãvālukopamān lokadhātån atikramya sahā nāma lokadhatus tatra ÷ākyamunir nāma tathāgato 'rhan samyaksambuddhas tiųņhati dhriyate yāpayati sa bodhisattvānāü mahāsattvānāü praj¤āpāramitāü samprakā÷ayati tasyāyām ãdį÷o 'nubhāvaū atha khalu samantara÷mir bodhisattvo ratnākaraü tathāgatm etad avocat gamisyāmy ahaü bhagavaüs tāü sahāü lokadhātuü ta¤ ca ÷ākyamuniü tathāgataü dar÷anāya vandanāya paryupāsanāya tāü÷ ca bodhisattvān mahāsattvān bhåyas tvena kumārabhåtān dhāraõãpratilabdhān samādhinirhāraku÷alān sarvasamādhiva÷ipāramitāü gatān bhagavān āha gaccha tvaü kulaputra yasyedānãü kālaü manyase atha khalu ratnākaras tathāgato nānāratnamayāni suvarõāvabhāsāni sahasrapatrāõi padmāni samantara÷maye bodhisattvāya prādāt etais tvaü kulaputra padmais taü ÷ākyamuniü tathāgatam abhyavakireū eva¤ ca vadeū ratnākaro bhagavān bhagavantam alpābādhatāü paripįcchaty alpātaīkatāü laghåtthānatāü yātrāü balaü sukhaspar÷avihāratāü paripįcchati imāni ca tena bhagavatā ratnākareõa tathāgatenārhatā samyaksaübuddhena padmāni prahitāni bhagavata iti samprajānakārã ca tvaü kulaputra buddhakųetre bhåyāū tat kasya hetor durāsadā hi te bodhisattvā ye tatra sahāyāü lokadhātau upapannāū (##) atha khalu samantara÷mir bodhisattvo ratnākarasya tathāgatasya sakā÷āt tāni nānāratnamayāni padmāni gįhãtvā suvarõanirbhāsāniūsahasrapatrāõi anekair bodhisattvakoņiniyuta÷atasahasrair gįhasthaiū pravrajitai÷ ca dārakair dārikābhi÷ ca sārdhaü parivįtaū puraskįtaū pårvasyāü di÷i teųu gaīgānadãvālukopameųu lokadhātuųu buddhānāü bhagavataū satkurvan guråkurvan mānayan påjayan puųpadhåpagandhamālyavilepanacårõacãvaracchattradhvajapatākāvaijayantãbhir yeneyaü sahā lokadhātus tena saüprāptaū yena ca ÷ākyamunis tathāgatas tenopasaükrāntaū upasaükramya bhagavataū pādau ÷irasābhivandya ekānte 'tiųņhat ekānte sthita÷ ca samantara÷mir bodhisattvo bhagavantaü ÷ākyamunim etad avocat ratnākaro bhagavān bhagavantam alpābādhatāü paripįcchaty alpātaīkatāü laghåtthānatāü yātrāü balaü sukhaspar÷avihāratāü ca paripįcchati imāni ca tena bhagavatā ratnākareõa tathāgatena nānāratnamayāni suvarõanirbhāsāni sahasrapatrāõi padmāni preųitāni bhagavataū atha khalu bhagavān ÷ākyamunis tathāgatas tāni padmāni gįhãtvā yena te pårvasyāü di÷i gaīgānadãvālukopamā lokadhātavas tena prākųipat tai÷ ca padmais te lokadhātavaū sphuņā abhåvan teųu ca padmeųu buddhavigrahāniųaõakāū teųu ca buddhakųetreųu dharmaü de÷ayanti yad utemām eva praj¤āpāramitāpratisaüyuktāü dharmade÷anām yai÷ ca sattvaiū sa dharmaū ÷rutas te niyatā abhåvan anuttarāyāü samyaksambodhau atha khalu te bodhisattvās te ca gįhasthās te ca pravrajitās te ca dārakās tā÷ ca dārikās tato ratnāvatyā lokadhātoū samantara÷minā bodhisattvena mahāsattvena sārdham āgatāū svakasvakaiū ku÷alamålair bhagavantaü ÷ākyamuniü satkįtya guråkįtya sammānya saüpåjyaikānte nyaųãdan (##) atha khalu dakųiõasyāü di÷i gaīgānadãvālukopamān lokadhātån atikramya tebhyo yaū sarvāvasāniko lokadhātuū sarva÷okāpagato nāma tatrā÷oka÷rãr nāma tathāgataū 'rhan samyaksaübuddhas tiųņhati dhriyate yāpayati sa imām eva praj¤āpāramitāü bodhisattvānāü dharmaü de÷ayati atha tatra lokadhātau vigata÷oko nāma bodhisattvaū mahāsattvas taü mahāntam avabhāsaü dįųņvā ta¤ ca mahāntaü pįthivãcālaü ta¤ ca bhagavata āsecanakam ātmabhāvaü dįųņvā yena bhagavān ratnākaras tathāgato 'rhan samykasaübuddhas tenopasaükrāmad upasaükramya tasya bhagavataū pādāv abhivandya taü tathāgataü ratnākaram etad avocat ko bhagavan hetuū kaū pratyayo 'sya mahato 'vabhāsasya loke prādurbhāvāya asya ca mahataū pįthivãcālasya asya ca tathāgatasyāsecanakātmabhāvasya sandar÷anāya evam ukte ratnākaras tathāgataū samantara÷miü bodhisattvam etad avocat asti kulaputra ita uttarasyāü di÷i gaīgānadãvālukopamān lokadhātån atikramya sahā nāma lokadhātuū tatra ÷ākyamunir nāma tathāgato 'rhan samyaksambuddhas tiųņhati dhriyate yāpayati sa bodhisattvānāü mahāsattvānāü praj¤āpāramitāü samprakā÷ayati tasyāyām ãdį÷o 'nubhāvaū atha khalu samantara÷mir bodhisattvo ratnākaraü tathāgatm etad avocat gamisyāmy ahaü bhagavaüs tāü sahāü lokadhātuü ta¤ ca ÷ākyamuniü tathāgataü dar÷anāya vandanāya paryupāsanāya tāü÷ ca bodhisattvān mahāsattvān bhåyas tvena kumārabhåtān dhāraõãpratilabdhān samādhinirhāraku÷alān sarvasamādhiva÷ipāramitāü gatān bhagavān āha gaccha tvaü kulaputra yasyedānãü kālaü manyase atha khalu ratnākaras tathāgato nānāratnamayāni suvarõāvabhāsāni sahasrapatrāõi padmāni samantara÷maye bodhisattvāya prādāt etais tvaü kulaputra padmais taü ÷ākyamuniü tathāgatam abhyavakireū eva¤ ca vadeū ratnākaro bhagavān bhagavantam alpābādhatāü paripįcchaty alpātaīkatāü laghåtthānatāü yātrāü balaü sukhaspar÷avihāratāü paripįcchati imāni ca tena bhagavatā ratnākareõa tathāgatenārhatā samyaksaübuddhena padmāni prahitāni bhagavata iti samprajānakārã ca tvaü kulaputra buddhakųetre bhåyāū tat kasya hetor durāsadā hi te bodhisattvā ye tatra sahāyāü lokadhātau upapannāū atha khalu samantara÷mir bodhisattvo ratnākarasya tathāgatasya sakā÷āt tāni nānāratnamayāni padmāni gįhãtvā suvarõanirbhāsāniūsahasrapatrāõi anekair bodhisattvakoņiniyuta÷atasahasrair gįhasthaiū pravrajitai÷ ca dārakair dārikābhi÷ ca sārdhaü parivįtaū puraskįtaū pårvasyāü di÷i teųu gaīgānadãvālukopameųu lokadhātuųu buddhānāü bhagavataū satkurvan guråkurvan mānayan påjayan puųpadhåpagandhamālyavilepanacårõacãvaracchattradhvajapatākāvaijayantãbhir yeneyaü sahā lokadhātus tena saüprāptaū yena ca ÷ākyamunis tathāgatas tenopasaükrāntaū upasaükramya bhagavataū pādau ÷irasābhivandya ekānte 'tiųņhat ekānte sthita÷ ca samantara÷mir bodhisattvo bhagavantaü ÷ākyamunim etad avocat ratnākaro bhagavān bhagavantam alpābādhatāü paripįcchaty alpātaīkatāü laghåtthānatāü yātrāü balaü sukhaspar÷avihāratāü ca paripįcchati imāni ca tena bhagavatā ratnākareõa tathāgatena nānāratnamayāni suvarõanirbhāsāni sahasrapatrāõi padmāni preųitāni bhagavataū atha khalu bhagavān ÷ākyamuniū tathāgatas tāni padmāni gįhãtvā yena te dakųiõasyāü di÷i gaīgānadãvālukopamā lokadhātavas tena prākųipat tai÷ ca padmaiū te lokadhātavaū sphuņā abhåvan teųu ca padmeųu buddhavigrahāniųaõakāū teųu ca buddhakųetreųu dharmaü de÷ayanti yad utemām eva praj¤āpāramitāpratisaüyuktāü dharmade÷anām yai÷ ca sattvaiū sa dharmaū ÷rutas te niyatā abhåvan anuttarāyāü samyaksambodhau atha khalu te bodhisattvās te ca gįhasthās te ca pravrajitās te ca dārakās tā÷ ca dārikās tato ratnāvatyā lokadhātoū samantara÷minā bodhisattvena mahāsattvena sārdham āgatāū svakasvakaiū ku÷alamålair bhagavantaü ÷ākyamuniü satkįtya guråkįtya sammānya saüpåjyaikānte nyaųãdan atha khalu pa÷cimāyāü di÷i gaīgānadãvālukopamān lokadhātån atikramya tebhyo yaū sarvāsāniko lokadhātur upa÷āntā nāma tatra ratnārcir nāma tahtāgataū 'rhan samyaksaübuddhas tiųņhati dhriyate yāpayati sa imām eva praj¤āpāramitāü bodhisattvānāü dharmaü de÷ayati atha tatra lokadhātau cāritramatir nāma bodhisattvaū mahāsattvas taü mahāntam avabhāsaü dįųņvā ta¤ ca mahāntaü pįthivãcālaü ta¤ ca bhagavata āsecanakam ātmabhāvaü dįųņvā yena bhagavān ratnākaras tathāgato 'rhan samykasaübuddhas tenopasaükrāmad upasaükramya tasya bhagavataū pādāv abhivandya taü tathāgataü ratnākaram etad avocat ko bhagavan hetuū kaū pratyayo 'sya mahato 'vabhāsasya loke prādurbhāvāya asya ca mahataū pįthivãcālasya asya ca tathāgatasyāsecanakātmabhāvasya sandar÷anāya evam ukte ratnākaras tathāgataū samantara÷miü bodhisattvam etad avocat asti kulaputra itaū pårvasyāü di÷i gaīgānadãvālukopamān lokadhātån atikramya sahā nāma lokadhātuū tatra ÷ākyamunir nāma tathāgato 'rhan samyaksambuddhas tiųņhati dhriyate yāpayati sa bodhisattvānāü mahāsattvānāü praj¤āpāramitāü samprakā÷ayati tasyāyām ãdį÷o 'nubhāvaū atha khalu samantara÷mir bodhisattvo ratnākaraü tathāgatm etad avocat gamisyāmy ahaü bhagavaüs tāü sahāü lokadhātuü ta¤ ca ÷ākyamuniü tathāgataü dar÷anāya vandanāya paryupāsanāya tāü÷ ca bodhisattvān mahāsattvān bhåyas tvena kumārabhåtān dhāraõãpratilabdhān samādhinirhāraku÷alān sarvasamādhiva÷ipāramitāü gatān bhagavān āha gaccha tvaü kulaputra yasyedānãü kālaü manyase atha khalu ratnākaras tathāgato nānāratnamayāni suvarõāvabhāsāni sahasrapatrāõi padmāni samantara÷maye bodhisattvāya prādāt etais tvaü kulaputra padmais taü ÷ākyamuniü tathāgatam abhyavakireū eva¤ ca vadeū ratnākaro bhagavān bhagavantam alpābādhatāü paripįcchaty alpātaīkatāü laghåtthānatāü yātrāü balaü sukhaspar÷avihāratāü paripįcchati imāni ca tena bhagavatā ratnākareõa tathāgatenārhatā samyaksaübuddhena padmāni prahitāni bhagavata iti samprajānakārã ca tvaü kulaputra buddhakųetre bhåyāū tat kasya hetor durāsadā hi te bodhisattvā ye tatra sahāyāü lokadhātau upapannāū atha khalu samantara÷mir bodhisattvo ratnākarasya tathāgatasya sakā÷āt tāni nānāratnamayāni padmāni gįhãtvā suvarõanirbhāsāniūsahasrapatrāõi anekair bodhisattvakoņiniyuta÷atasahasrair gįhasthaiū pravrajitai÷ ca dārakair dārikābhi÷ ca sārdhaü parivįtaū puraskįtaū pårvasyāü di÷i teųu gaīgānadãvālukopameųu lokadhātuųu buddhānāü bhagavataū satkurvan guråkurvan mānayan påjayan puųpadhåpagandhamālyavilepanacårõacãvaracchattradhvajapatākāvaijayantãbhir yeneyaü sahā lokadhātus tena saüprāptaū yena ca ÷ākyamunis tathāgatas tenopasaükrāntaū upasaükramya bhagavataū pādau ÷irasābhivandya ekānte 'tiųņhat ekānte sthita÷ ca samantara÷mir bodhisattvo bhagavantaü ÷ākyamunim etad avocat ratnākaro bhagavān bhagavantam alpābādhatāü paripįcchaty alpātaīkatāü laghåtthānatāü yātrāü balaü sukhaspar÷avihāratāü ca paripįcchati imāni ca tena bhagavatā ratnākareõa tathāgatena nānāratnamayāni suvarõanirbhāsāni sahasrapatrāõi padmāni preųitāni bhagavataū atha khalu bhagavān ÷ākyamuniū tathāgatas tāni padmāni gįhãtvā yena te pa÷cimāyāü di÷i gaīgānadãvālukopamā lokadhātavas tena prākųipat tai÷ ca padmaiū te lokadhātavaū sphuņā abhåvan teųu ca padmeųu buddhavigrahāniųaõakāū teųu ca buddhakųetreųu dharmaü de÷ayanti yad utemām eva praj¤āpāramitāpratisaüyuktāü dharmade÷anām yai÷ ca sattvaiū sa dharmaū ÷rutas te niyatā abhåvan anuttarāyāü samyaksambodhau atha khalu te bodhisattvās te ca gįhasthās te ca pravrajitās te ca dārakās tā÷ ca dārikās tato ratnāvatyā lokadhātoū samantara÷minā bodhisattvena mahāsattvena sārdham āgatāū svakasvakaiū ku÷alamålair bhagavantaü ÷ākyamuniü satkįtya guråkįtya sammānya saüpåjyaikānte nyaųãdan atha khalu uttarasyāü di÷i gaīgānadãvālukopamān lokadhātån atikramya tebhyo yaū sarvāsāniko lokadhātur jayā nāma tatra jayendro nāma tathāgataū 'rhan samyaksaübuddhas tiųņhati dhriyate yāpayati sa imām eva praj¤āpāramitāü bodhisattvānāü dharmaü de÷ayati atha tatra lokadhātau jayadatto nāma bodhisattvaū mahāsattvas taü mahāntam avabhāsaü dįųņvā ta¤ ca mahāntaü pįthivãcālaü ta¤ ca bhagavata āsecanakam ātmabhāvaü dįųņvā yena bhagavān ratnākaras tathāgato 'rhan samykasaübuddhas tenopasaükrāmad upasaükramya tasya bhagavataū pādāv abhivandya taü tathāgataü ratnākaram etad avocat ko bhagavan hetuū kaū pratyayo 'sya mahato 'vabhāsasya loke prādurbhāvāya asya ca mahataū pįthivãcālasya asya ca tathāgatasyāsecanakātmabhāvasya sandar÷anāya evam ukte ratnākaras tathāgataū samantara÷miü bodhisattvam etad avocat asti kulaputra ito dakųiõasyāü di÷i gaīgānadãvālukopamān lokadhātån atikramya sahā nāma lokadhātuū tatra ÷ākyamunir nāma tathāgato 'rhan samyaksambuddhas tiųņhati dhriyate yāpayati sa bodhisattvānāü mahāsattvānāü praj¤āpāramitāü samprakā÷ayati tasyāyām ãdį÷o 'nubhāvaū atha khalu samantara÷mir bodhisattvo ratnākaraü tathāgatm etad avocat gamisyāmy ahaü bhagavaüs tāü sahāü lokadhātuü ta¤ ca ÷ākyamuniü tathāgataü dar÷anāya vandanāya paryupāsanāya tāü÷ ca bodhisattvān mahāsattvān bhåyas tvena kumārabhåtān dhāraõãpratilabdhān samādhinirhāraku÷alān sarvasamādhiva÷ipāramitāü gatān bhagavān āha gaccha tvaü kulaputra yasyedānãü kālaü manyase atha khalu ratnākaras tathāgato nānāratnamayāni suvarõāvabhāsāni sahasrapatrāõi padmāni samantara÷maye bodhisattvāya prādāt etais tvaü kulaputra padmais taü ÷ākyamuniü tathāgatam abhyavakireū eva¤ ca vadeū ratnākaro bhagavān bhagavantam alpābādhatāü paripįcchaty alpātaīkatāü laghåtthānatāü yātrāü balaü sukhaspar÷avihāratāü paripįcchati imāni ca tena bhagavatā ratnākareõa tathāgatenārhatā samyaksaübuddhena padmāni prahitāni bhagavata iti samprajānakārã ca tvaü kulaputra buddhakųetre bhåyāū tat kasya hetor durāsadā hi te bodhisattvā ye tatra sahāyāü lokadhātau upapannāū atha khalu samantara÷mir bodhisattvo ratnākarasya tathāgatasya sakā÷āt tāni nānāratnamayāni padmāni gįhãtvā suvarõanirbhāsāniūsahasrapatrāõi anekair bodhisattvakoņiniyuta÷atasahasrair gįhasthaiū pravrajitai÷ ca dārakair dārikābhi÷ ca sārdhaü parivįtaū puraskįtaū pårvasyāü di÷i teųu gaīgānadãvālukopameųu lokadhātuųu buddhānāü bhagavataū satkurvan guråkurvan mānayan påjayan puųpadhåpagandhamālyavilepanacårõacãvaracchattradhvajapatākāvaijayantãbhir yeneyaü sahā lokadhātus tena saüprāptaū yena ca ÷ākyamunis tathāgatas tenopasaükrāntaū upasaükramya bhagavataū pādau ÷irasābhivandya ekānte 'tiųņhat ekānte sthita÷ ca samantara÷mir bodhisattvo bhagavantaü ÷ākyamunim etad avocat ratnākaro bhagavān bhagavantam alpābādhatāü paripįcchaty alpātaīkatāü laghåtthānatāü yātrāü balaü sukhaspar÷avihāratāü ca paripįcchati imāni ca tena bhagavatā ratnākareõa tathāgatena nānāratnamayāni suvarõanirbhāsāni sahasrapatrāõi padmāni preųitāni bhagavataū atha khalu bhagavān (##) ÷ākyamuniū tathāgatas tāni padmāni gįhãtvā yena te uttarasyāü di÷i gaīgānadãvālukopamā lokadhātavas tena prākųipat tai÷ ca padmaiū te lokadhātavaū sphuņā abhåvan teųu ca padmeųu buddhavigrahāniųaõakāū teųu ca buddhakųetreųu dharmaü de÷ayanti yad utemām eva praj¤āpāramitāpratisaüyuktāü dharmade÷anām yai÷ ca sattvaiū sa dharmaū ÷rutas te niyatā abhåvan anuttarāyāü samyaksambodhau atha khalu te bodhisattvās te ca gįhasthās te ca pravrajitās te ca dārakās tā÷ ca dārikās tato ratnāvatyā lokadhātoū samantara÷minā bodhisattvena mahāsattvena sārdham āgatāū svakasvakaiū ku÷alamålair bhagavantaü ÷ākyamuniü satkįtya guråkįtya sammānya saüpåjyaikānte nyaųãdan atha khalu uttarapårvasyāü di÷i gaīgānadãvālukopamān lokadhātån atikramya tebhyo yaū sarvāvasāniko lokadhātuū samādhyalaīkįtā nāma tatra samādhihastyuttara÷rãr nāma tathāgataū 'rhan samyaksaübuddhas tiųņhati dhriyate yāpayati sa imām eva praj¤āpāramitāü bodhisattvānāü dharmaü de÷ayati atha tatra lokadhātau vijayavikrāmã nāma bodhisattvaū mahāsattvas taü mahāntam avabhāsaü dįųņvā ta¤ ca mahāntaü pįthivãcālaü ta¤ ca bhagavata āsecanakam ātmabhāvaü dįųņvā yena bhagavān ratnākaras tathāgato 'rhan samykasaübuddhas tenopasaükrāmad upasaükramya tasya bhagavataū pādāv abhivandya taü tathāgataü ratnākaram etad avocat ko bhagavan hetuū kaū pratyayo 'sya mahato 'vabhāsasya loke prādurbhāvāya asya ca mahataū pįthivãcālasya asya ca tathāgatasyāsecanakātmabhāvasya sandar÷anāya evam ukte ratnākaras tathāgataū samantara÷miü bodhisattvam etad avocat asti kulaputra ito dakųiõapa÷cimāyāü di÷i gaīgānadãvālukopamān lokadhātån atikramya sahā nāma lokadhātuū tatra ÷ākyamunir nāma tathāgato 'rhan samyaksambuddhas tiųņhati dhriyate yāpayati sa bodhisattvānāü mahāsattvānāü praj¤āpāramitāü samprakā÷ayati tasyāyām ãdį÷o 'nubhāvaū atha khalu samantara÷mir bodhisattvo ratnākaraü tathāgatm etad avocat gamisyāmy ahaü bhagavaüs tāü sahāü lokadhātuü ta¤ ca ÷ākyamuniü tathāgataü dar÷anāya vandanāya paryupāsanāya tāü÷ ca bodhisattvān mahāsattvān bhåyas tvena kumārabhåtān dhāraõãpratilabdhān samādhinirhāraku÷alān sarvasamādhiva÷ipāramitāü gatān bhagavān āha gaccha tvaü kulaputra yasyedānãü kālaü manyase atha khalu ratnākaras tathāgato nānāratnamayāni suvarõāvabhāsāni sahasrapatrāõi padmāni samantara÷maye bodhisattvāya prādāt etais tvaü kulaputra padmais taü ÷ākyamuniü tathāgatam abhyavakireū eva¤ ca vadeū ratnākaro bhagavān bhagavantam alpābādhatāü paripįcchaty alpātaīkatāü laghåtthānatāü yātrāü balaü sukhaspar÷avihāratāü paripįcchati imāni ca tena bhagavatā ratnākareõa tathāgatenārhatā samyaksaübuddhena padmāni prahitāni bhagavata iti samprajānakārã ca tvaü kulaputra buddhakųetre bhåyāū tat kasya hetor durāsadā hi te bodhisattvā ye tatra sahāyāü lokadhātau upapannāū atha khalu samantara÷mir bodhisattvo ratnākarasya tathāgatasya sakā÷āt tāni nānāratnamayāni padmāni gįhãtvā suvarõanirbhāsāniūsahasrapatrāõi anekair bodhisattvakoņiniyuta÷atasahasrair gįhasthaiū pravrajitai÷ ca dārakair dārikābhi÷ ca sārdhaü parivįtaū puraskįtaū pårvasyāü di÷i teųu gaīgānadãvālukopameųu lokadhātuųu buddhānāü bhagavataū satkurvan guråkurvan mānayan påjayan puųpadhåpagandhamālyavilepanacårõacãvaracchattradhvajapatākāvaijayantãbhir yeneyaü sahā lokadhātus tena saüprāptaū yena ca ÷ākyamunis tathāgatas tenopasaükrāntaū upasaükramya bhagavataū pādau ÷irasābhivandya ekānte 'tiųņhat ekānte sthita÷ ca samantara÷mir bodhisattvo bhagavantaü ÷ākyamunim etad avocat ratnākaro bhagavān bhagavantam alpābādhatāü paripįcchaty alpātaīkatāü laghåtthānatāü yātrāü balaü sukhaspar÷avihāratāü ca paripįcchati imāni ca tena bhagavatā ratnākareõa tathāgatena nānāratnamayāni suvarõanirbhāsāni sahasrapatrāõi padmāni preųitāni bhagavataū atha khalu bhagavān ÷ākyamuniū tathāgatas tāni padmāni gįhãtvā yena te uttarapårvasyāü di÷i gaīgānadãvālukopamā lokadhātavas tena prākųipat tai÷ ca padmaiū te lokadhātavaū sphuņā abhåvan teųu ca padmeųu buddhavigrahāniųaõakāū teųu ca buddhakųetreųu dharmaü de÷ayanti yad utemām eva praj¤āpāramitāpratisaüyuktāü dharmade÷anām yai÷ ca sattvaiū sa dharmaū ÷rutas te niyatā abhåvan anuttarāyāü samyaksambodhau atha khalu te bodhisattvās te ca gįhasthās te ca pravrajitās te ca dārakās tā÷ ca dārikās tato ratnāvatyā lokadhātoū samantara÷minā bodhisattvena mahāsattvena sārdham āgatāū svakasvakaiū ku÷alamålair bhagavantaü ÷ākyamuniü satkįtya guråkįtya sammānya saüpåjyaikānte nyaųãdan atha khalu pårvadakųiõasyāü di÷i gaīgānadãvālukopamān lokadhātån atikramya tebhyo yaū sarvāvasāniko lokadhātur bodhimaõķalākārasurucirā nāma tatra padmottara÷rãr nāma tathāgataū 'rhan samyaksaübuddhas tiųņhati dhriyate yāpayati sa imām eva praj¤āpāramitāü bodhisattvānāü dharmaü de÷ayati atha tatra lokadhātau padmahasto nāma tatra bodhisattvaū mahāsattvas taü mahāntam avabhāsaü dįųņvā ta¤ ca mahāntaü pįthivãcālaü ta¤ ca bhagavata āsecanakam ātmabhāvaü dįųņvā yena bhagavān ratnākaras tathāgato 'rhan samykasaübuddhas tenopasaükrāmad upasaükramya tasya bhagavataū pādāv abhivandya taü tathāgataü ratnākaram etad avocat ko bhagavan hetuū kaū pratyayo 'sya mahato 'vabhāsasya loke prādurbhāvāya asya ca mahataū pįthivãcālasya asya ca tathāgatasyāsecanakātmabhāvasya sandar÷anāya evam ukte ratnākaras tathāgataū samantara÷miü bodhisattvam etad avocat asti kulaputra itaū pa÷cimottarasyāü di÷i gaīgānadãvālukopamān lokadhātån atikramya sahā nāma lokadhātuū tatra ÷ākyamunir nāma tathāgato 'rhan samyaksambuddhas tiųņhati dhriyate yāpayati sa bodhisattvānāü mahāsattvānāü praj¤āpāramitāü samprakā÷ayati tasyāyām ãdį÷o 'nubhāvaū atha khalu samantara÷mir bodhisattvo ratnākaraü tathāgatm etad avocat gamisyāmy ahaü bhagavaüs tāü sahāü lokadhātuü ta¤ ca ÷ākyamuniü tathāgataü dar÷anāya vandanāya paryupāsanāya tāü÷ ca bodhisattvān mahāsattvān bhåyas tvena kumārabhåtān dhāraõãpratilabdhān samādhinirhāraku÷alān sarvasamādhiva÷ipāramitāü gatān bhagavān āha gaccha tvaü kulaputra yasyedānãü kālaü manyase atha khalu ratnākaras tathāgato nānāratnamayāni suvarõāvabhāsāni sahasrapatrāõi padmāni samantara÷maye bodhisattvāya prādāt etais tvaü kulaputra padmais taü ÷ākyamuniü tathāgatam abhyavakireū eva¤ ca vadeū ratnākaro bhagavān bhagavantam alpābādhatāü paripįcchaty alpātaīkatāü laghåtthānatāü yātrāü balaü sukhaspar÷avihāratāü paripįcchati imāni ca tena bhagavatā ratnākareõa tathāgatenārhatā samyaksaübuddhena padmāni prahitāni bhagavata iti samprajānakārã ca tvaü kulaputra buddhakųetre bhåyāū tat kasya hetor durāsadā hi te bodhisattvā ye tatra sahāyāü lokadhātau upapannāū atha khalu samantara÷mir bodhisattvo ratnākarasya tathāgatasya sakā÷āt tāni nānāratnamayāni padmāni gįhãtvā suvarõanirbhāsāniūsahasrapatrāõi anekair bodhisattvakoņiniyuta÷atasahasrair gįhasthaiū pravrajitai÷ ca dārakair dārikābhi÷ ca sārdhaü parivįtaū puraskįtaū pårvasyāü di÷i teųu gaīgānadãvālukopameųu lokadhātuųu buddhānāü bhagavataū satkurvan guråkurvan mānayan påjayan puųpadhåpagandhamālyavilepanacårõacãvaracchattradhvajapatākāvaijayantãbhir yeneyaü sahā lokadhātus tena saüprāptaū yena ca ÷ākyamunis tathāgatas tenopasaükrāntaū upasaükramya bhagavataū pādau ÷irasābhivandya ekānte 'tiųņhat ekānte sthita÷ ca samantara÷mir bodhisattvo bhagavantaü ÷ākyamunim etad avocat ratnākaro bhagavān bhagavantam alpābādhatāü paripįcchaty alpātaīkatāü laghåtthānatāü yātrāü balaü sukhaspar÷avihāratāü ca paripįcchati imāni ca tena bhagavatā ratnākareõa tathāgatena nānāratnamayāni suvarõanirbhāsāni sahasrapatrāõi padmāni preųitāni bhagavataū atha khalu bhagavān ÷ākyamuniū tathāgatas tāni padmāni gįhãtvā yena te pårvadakųiõasyāü di÷i gaīgānadãvālukopamā lokadhātavas tena prākųipat tai÷ ca padmaiū te lokadhātavaū sphuņā abhåvan teųu ca padmeųu buddhavigrahāniųaõakāū teųu ca buddhakųetreųu dharmaü de÷ayanti yad utemām eva praj¤āpāramitāpratisaüyuktāü dharmade÷anām yai÷ ca sattvaiū sa dharmaū ÷rutas te niyatā abhåvan anuttarāyāü samyaksambodhau atha khalu te bodhisattvās te ca gįhasthās te ca pravrajitās te ca dārakās tā÷ ca dārikās tato ratnāvatyā lokadhātoū samantara÷minā bodhisattvena mahāsattvena sārdham āgatāū svakasvakaiū ku÷alamålair bhagavantaü ÷ākyamuniü satkįtya guråkįtya sammānya saüpåjyaikānte nyaųãdan atha khalu dakųiõapa÷cimāyāü di÷i gaīgānadãvālukopamān lokadhātån atikramya tebhyo yaū sarvāvasāniko lokadhātur vigatarajaūsa¤cayā nāma tatra såryamaõķalaprabhāsottama÷rãr nāma tathāgataū 'rhan samyaksaübuddhas tiųņhati dhriyate yāpayati sa imām eva praj¤āpāramitāü bodhisattvānāü dharmaü de÷ayati atha tatra lokadhātau såryaprabhāso nāma bodhisattvaū mahāsattvas taü mahāntam avabhāsaü dįųņvā ta¤ ca mahāntaü pįthivãcālaü ta¤ ca bhagavata āsecanakam ātmabhāvaü dįųņvā yena bhagavān ratnākaras tathāgato 'rhan samykasaübuddhas tenopasaükrāmad upasaükramya tasya bhagavataū pādāv abhivandya taü tathāgataü ratnākaram etad avocat ko bhagavan hetuū kaū pratyayo 'sya mahato 'vabhāsasya loke prādurbhāvāya asya ca mahataū pįthivãcālasya asya ca tathāgatasyāsecanakātmabhāvasya sandar÷anāya evam ukte ratnākaras tathāgataū samantara÷miü bodhisattvam etad avocat asti kulaputra ita uttarapårvasyāü di÷i gaīgānadãvālukopamān lokadhātån atikramya sahā nāma lokadhātuū tatra ÷ākyamunir nāma tathāgato 'rhan samyaksambuddhas tiųņhati dhriyate yāpayati sa bodhisattvānāü mahāsattvānāü praj¤āpāramitāü samprakā÷ayati tasyāyām ãdį÷o 'nubhāvaū atha khalu samantara÷mir bodhisattvo ratnākaraü tathāgatm etad avocat gamisyāmy ahaü bhagavaüs tāü sahāü lokadhātuü ta¤ ca ÷ākyamuniü tathāgataü dar÷anāya vandanāya paryupāsanāya tāü÷ ca bodhisattvān mahāsattvān bhåyas tvena kumārabhåtān dhāraõãpratilabdhān samādhinirhāraku÷alān sarvasamādhiva÷ipāramitāü gatān bhagavān āha gaccha tvaü kulaputra yasyedānãü kālaü manyase atha khalu ratnākaras tathāgato nānāratnamayāni suvarõāvabhāsāni sahasrapatrāõi padmāni samantara÷maye bodhisattvāya prādāt etais tvaü kulaputra padmais taü ÷ākyamuniü tathāgatam abhyavakireū eva¤ ca vadeū ratnākaro bhagavān bhagavantam alpābādhatāü paripįcchaty alpātaīkatāü laghåtthānatāü yātrāü balaü sukhaspar÷avihāratāü paripįcchati imāni ca tena bhagavatā ratnākareõa tathāgatenārhatā samyaksaübuddhena padmāni prahitāni bhagavata iti samprajānakārã ca tvaü kulaputra buddhakųetre bhåyāū tat kasya hetor durāsadā hi te bodhisattvā ye tatra sahāyāü lokadhātau upapannāū atha khalu samantara÷mir bodhisattvo ratnākarasya tathāgatasya sakā÷āt tāni nānāratnamayāni padmāni gįhãtvā suvarõanirbhāsāniūsahasrapatrāõi anekair bodhisattvakoņiniyuta÷atasahasrair gįhasthaiū pravrajitai÷ ca dārakair dārikābhi÷ ca sārdhaü parivįtaū puraskįtaū pårvasyāü di÷i teųu gaīgānadãvālukopameųu lokadhātuųu buddhānāü bhagavataū satkurvan guråkurvan mānayan påjayan puųpadhåpagandhamālyavilepanacårõacãvaracchattradhvajapatākāvaijayantãbhir yeneyaü sahā lokadhātus tena saüprāptaū yena ca ÷ākyamunis tathāgatas tenopasaükrāntaū upasaükramya bhagavataū pādau ÷irasābhivandya ekānte 'tiųņhat ekānte sthita÷ ca samantara÷mir bodhisattvo bhagavantaü ÷ākyamunim etad avocat ratnākaro bhagavān bhagavantam alpābādhatāü paripįcchaty alpātaīkatāü laghåtthānatāü yātrāü balaü sukhaspar÷avihāratāü ca paripįcchati imāni ca tena bhagavatā ratnākareõa tathāgatena nānāratnamayāni suvarõanirbhāsāni sahasrapatrāõi padmāni preųitāni bhagavataū atha khalu bhagavān ÷ākyamuniū tathāgatas tāni padmāni gįhãtvā yena te dakųiõapa÷cimāyāü di÷i gaīgānadãvālukopamā lokadhātavas tena prākųipat tai÷ ca padmaiū te lokadhātavaū sphuņā abhåvan teųu ca padmeųu buddhavigrahāniųaõakāū teųu ca buddhakųetreųu dharmaü de÷ayanti yad utemām eva praj¤āpāramitāpratisaüyuktāü dharmade÷anām yai÷ ca sattvaiū sa dharmaū ÷rutas te niyatā abhåvan anuttarāyāü samyaksambodhau atha khalu te bodhisattvās te ca gįhasthās te ca pravrajitās te ca dārakās tā÷ ca dārikās tato ratnāvatyā lokadhātoū samantara÷minā bodhisattvena mahāsattvena sārdham āgatāū svakasvakaiū ku÷alamålair bhagavantaü ÷ākyamuniü satkįtya guråkįtya sammānya saüpåjyaikānte nyaųãdan atha khalu pa÷cimottarasyāü di÷i gaīgānadãvālukopamān lokadhātån atikramya tebhyo yaū sarvāvasāniko lokadhātur va÷ãbhutā nāma tatraikacchattro nāma tathāgataū 'rhan samyaksaübuddhas tiųņhati dhriyate yāpayati sa imām eva praj¤āpāramitāü bodhisattvānāü dharmaü de÷ayati atha tatra lokadhātau ratnottamo nāma bodhisattvaū mahāsattvas taü mahāntam avabhāsaü dįųņvā ta¤ ca mahāntaü pįthivãcālaü ta¤ ca bhagavata āsecanakam ātmabhāvaü dįųņvā yena bhagavān ratnākaras tathāgato 'rhan samykasaübuddhas tenopasaükrāmad upasaükramya tasya bhagavataū pādāv abhivandya taü tathāgataü ratnākaram etad avocat ko bhagavan hetuū kaū pratyayo 'sya mahato 'vabhāsasya loke prādurbhāvāya asya ca mahataū pįthivãcālasya asya ca tathāgatasyāsecanakātmabhāvasya sandar÷anāya evam ukte ratnākaras tathāgataū samantara÷miü bodhisattvam etad avocat asti kulaputra (##) itaū pårvadakųiõasyāü di÷i gaīgānadãvālukopamān lokadhātån atikramya sahā nāma lokadhātuū tatra ÷ākyamunir nāma tathāgato 'rhan samyaksambuddhas tiųņhati dhriyate yāpayati sa bodhisattvānāü mahāsattvānāü praj¤āpāramitāü samprakā÷ayati tasyāyām ãdį÷o 'nubhāvaū atha khalu samantara÷mir bodhisattvo ratnākaraü tathāgatm etad avocat gamisyāmy ahaü bhagavaüs tāü sahāü lokadhātuü ta¤ ca ÷ākyamuniü tathāgataü dar÷anāya vandanāya paryupāsanāya tāü÷ ca bodhisattvān mahāsattvān bhåyas tvena kumārabhåtān dhāraõãpratilabdhān samādhinirhāraku÷alān sarvasamādhiva÷ipāramitāü gatān bhagavān āha gaccha tvaü kulaputra yasyedānãü kālaü manyase atha khalu ratnākaras tathāgato nānāratnamayāni suvarõāvabhāsāni sahasrapatrāõi padmāni samantara÷maye bodhisattvāya prādāt etais tvaü kulaputra padmais taü ÷ākyamuniü tathāgatam abhyavakireū eva¤ ca vadeū ratnākaro bhagavān bhagavantam alpābādhatāü paripįcchaty alpātaīkatāü laghåtthānatāü yātrāü balaü sukhaspar÷avihāratāü paripįcchati imāni ca tena bhagavatā ratnākareõa tathāgatenārhatā samyaksaübuddhena padmāni prahitāni bhagavata iti samprajānakārã ca tvaü kulaputra buddhakųetre bhåyāū tat kasya hetor durāsadā hi te bodhisattvā ye tatra sahāyāü lokadhātau upapannāū atha khalu samantara÷mir bodhisattvo ratnākarasya tathāgatasya sakā÷āt tāni nānāratnamayāni padmāni gįhãtvā suvarõanirbhāsāniūsahasrapatrāõi anekair bodhisattvakoņiniyuta÷atasahasrair gįhasthaiū pravrajitai÷ ca dārakair dārikābhi÷ ca sārdhaü parivįtaū puraskįtaū pårvasyāü di÷i teųu gaīgānadãvālukopameųu lokadhātuųu buddhānāü bhagavataū satkurvan guråkurvan mānayan påjayan puųpadhåpagandhamālyavilepanacårõacãvaracchattradhvajapatākāvaijayantãbhir yeneyaü sahā lokadhātus tena saüprāptaū yena ca ÷ākyamunis tathāgatas tenopasaükrāntaū upasaükramya bhagavataū pādau ÷irasābhivandya ekānte 'tiųņhat ekānte sthita÷ ca samantara÷mir bodhisattvo bhagavantaü ÷ākyamunim etad avocat ratnākaro bhagavān bhagavantam alpābādhatāü paripįcchaty alpātaīkatāü laghåtthānatāü yātrāü balaü sukhaspar÷avihāratāü ca paripįcchati imāni ca tena bhagavatā ratnākareõa tathāgatena nānāratnamayāni suvarõanirbhāsāni sahasrapatrāõi padmāni preųitāni bhagavataū atha khalu bhagavān ÷ākyamuniū tathāgatas tāni padmāni gįhãtvā yena te pa÷cimottarasyāü di÷i gaīgānadãvālukopamā lokadhātavas tena prākųipat tai÷ ca padmaiū te lokadhātavaū sphuņā abhåvan teųu ca padmeųu buddhavigrahāniųaõakāū teųu ca buddhakųetreųu dharmaü de÷ayanti yad utemām eva praj¤āpāramitāpratisaüyuktāü dharmade÷anām yai÷ ca sattvaiū sa dharmaū ÷rutas te niyatā abhåvan anuttarāyāü samyaksambodhau atha khalu te bodhisattvās te ca gįhasthās te ca pravrajitās te ca dārakās tā÷ ca dārikās tato ratnāvatyā lokadhātoū samantara÷minā bodhisattvena mahāsattvena sārdham āgatāū svakasvakaiū ku÷alamålair bhagavantaü ÷ākyamuniü satkįtya guråkįtya sammānya saüpåjyaikānte nyaųãdan atha khalv adhastād di÷i gaīgānadãvālukopamān lokadhātån atikramya tebhyo yaū savāvasāniko lokadhātuū padmā nāma tatra padma÷rãr nāma tathāgataū 'rhan samyaksaübuddhas tiųņhati dhriyate yāpayati sa imām eva praj¤āpāramitāü bodhisattvānāü dharmaü de÷ayati atha tatra lokadhātau padmottaro nāma bodhisattvaū mahāsattvas taü mahāntam avabhāsaü dįųņvā ta¤ ca mahāntaü pįthivãcālaü ta¤ ca bhagavata āsecanakam ātmabhāvaü dįųņvā yena bhagavān ratnākaras tathāgato 'rhan samykasaübuddhas tenopasaükrāmad upasaükramya tasya bhagavataū pādāv abhivandya taü tathāgataü ratnākaram etad avocat ko bhagavan hetuū kaū pratyayo 'sya mahato 'vabhāsasya loke prādurbhāvāya asya ca mahataū pįthivãcālasya asya ca tathāgatasyāsecanakātmabhāvasya sandar÷anāya evam ukte ratnākaras tathāgataū samantara÷miü bodhisattvam etad avocat asti kulaputra ita upariųņād di÷i gaīgānadãvālukopamān lokadhātån atikramya sahā nāma lokadhātuū tatra ÷ākyamunir nāma tathāgato 'rhan samyaksambuddhas tiųņhati dhriyate yāpayati sa bodhisattvānāü mahāsattvānāü praj¤āpāramitāü samprakā÷ayati tasyāyām ãdį÷o 'nubhāvaū atha khalu samantara÷mir bodhisattvo ratnākaraü tathāgatm etad avocat gamisyāmy ahaü bhagavaüs tāü sahāü lokadhātuü ta¤ ca ÷ākyamuniü tathāgataü dar÷anāya vandanāya paryupāsanāya tāü÷ ca bodhisattvān mahāsattvān bhåyas tvena kumārabhåtān dhāraõãpratilabdhān samādhinirhāraku÷alān sarvasamādhiva÷ipāramitāü gatān bhagavān āha gaccha tvaü kulaputra yasyedānãü kālaü manyase atha khalu ratnākaras tathāgato nānāratnamayāni suvarõāvabhāsāni sahasrapatrāõi padmāni samantara÷maye bodhisattvāya prādāt etais tvaü kulaputra padmais taü ÷ākyamuniü tathāgatam abhyavakireū eva¤ ca vadeū ratnākaro bhagavān bhagavantam alpābādhatāü paripįcchaty alpātaīkatāü laghåtthānatāü yātrāü balaü sukhaspar÷avihāratāü paripįcchati imāni ca tena bhagavatā ratnākareõa tathāgatenārhatā samyaksaübuddhena padmāni prahitāni bhagavata iti samprajānakārã ca tvaü kulaputra buddhakųetre bhåyāū tat kasya hetor durāsadā hi te bodhisattvā ye tatra sahāyāü lokadhātau upapannāū atha khalu samantara÷mir bodhisattvo ratnākarasya tathāgatasya sakā÷āt tāni nānāratnamayāni padmāni gįhãtvā suvarõanirbhāsāniūsahasrapatrāõi anekair bodhisattvakoņiniyuta÷atasahasrair gįhasthaiū pravrajitai÷ ca dārakair dārikābhi÷ ca sārdhaü parivįtaū puraskįtaū pårvasyāü di÷i teųu gaīgānadãvālukopameųu lokadhātuųu buddhānāü bhagavataū satkurvan guråkurvan mānayan påjayan puųpadhåpagandhamālyavilepanacårõacãvaracchattradhvajapatākāvaijayantãbhir yeneyaü sahā lokadhātus tena saüprāptaū yena ca ÷ākyamunis tathāgatas tenopasaükrāntaū upasaükramya bhagavataū pādau ÷irasābhivandya ekānte 'tiųņhat ekānte sthita÷ ca samantara÷mir bodhisattvo bhagavantaü ÷ākyamunim etad avocat ratnākaro bhagavān bhagavantam alpābādhatāü paripįcchaty alpātaīkatāü laghåtthānatāü yātrāü balaü sukhaspar÷avihāratāü ca paripįcchati imāni ca tena bhagavatā ratnākareõa tathāgatena nānāratnamayāni suvarõanirbhāsāni sahasrapatrāõi padmāni preųitāni bhagavataū atha kahlu bhagavān ÷ākyamuniū tathāgatas tāni padmāni gįhãtvā yena te adhas tād di÷i gaīgānadãvālukopamā lokadhātavas tena prākųipat tai÷ ca padmaiū te lokadhātavaū sphuņā abhåvan teųu ca padmeųu buddhavigrahāniųaõakāū teųu ca buddhakųetreųu dharmaü de÷ayanti yad utemām eva praj¤āpāramitāpratisaüyuktāü dharmade÷anām yai÷ ca sattvaiū sa dharmaū ÷rutas te niyatā abhåvan anuttarāyāü samyaksambodhau atha khalu te bodhisattvās te ca gįhasthās te ca pravrajitās te ca dārakās tā÷ ca dārikās tato ratnāvatyā lokadhātoū samantara÷minā bodhisattvena mahāsattvena sārdham āgatāū svakasvakaiū ku÷alamålair bhagavantaü ÷ākyamuniü satkįtya guråkįtya sammānya saüpåjyaikānte nyaųãdan atha khalu upariųņād di÷i gaīgānadãvālukopamān lokadhātån atikramya tebhyo yaū sarvāvasāniko lokadhātur nandā nāma tatra nanda÷rãr nāma tathāgataū 'rhan samyaksaübuddhas tiųņhati dhriyate yāpayati sa imām eva praj¤āpāramitāü bodhisattvānāü dharmaü de÷ayati atha tatra lokadhātau nandadatto nāma bodhisattvaū mahāsattvas taü mahāntam avabhāsaü dįųņvā ta¤ ca mahāntaü pįthivãcālaü ta¤ ca bhagavata āsecanakam ātmabhāvaü dįųņvā yena bhagavān ratnākaras tathāgato 'rhan samykasaübuddhas tenopasaükrāmad upasaükramya tasya bhagavataū pādāv abhivandya taü tathāgataü ratnākaram etad avocat ko bhagavan hetuū kaū pratyayo 'sya mahato 'vabhāsasya loke prādurbhāvāya asya ca mahataū pįthivãcālasya asya ca tathāgatasyāsecanakātmabhāvasya sandar÷anāya evam ukte ratnākaras tathāgataū samantara÷miü bodhisattvam etad avocat asti kulaputra ito 'dhastād di÷i gaīgānadãvālukopamān lokadhātån atikramya sahā nāma lokadhātuū tatra ÷ākyamunir nāma tathāgato 'rhan samyaksambuddhas tiųņhati dhriyate yāpayati sa bodhisattvānāü mahāsattvānāü praj¤āpāramitāü samprakā÷ayati tasyāyām ãdį÷o 'nubhāvaū atha khalu samantara÷mir bodhisattvo ratnākaraü tathāgatm etad avocat gamisyāmy ahaü bhagavaüs tāü sahāü lokadhātuü ta¤ ca ÷ākyamuniü tathāgataü dar÷anāya vandanāya paryupāsanāya tāü÷ ca bodhisattvān mahāsattvān bhåyas tvena kumārabhåtān dhāraõãpratilabdhān samādhinirhāraku÷alān sarvasamādhiva÷ipāramitāü gatān bhagavān āha gaccha tvaü kulaputra yasyedānãü kālaü manyase atha khalu ratnākaras tathāgato nānāratnamayāni suvarõāvabhāsāni sahasrapatrāõi padmāni samantara÷maye bodhisattvāya prādāt etais tvaü kulaputra padmais taü ÷ākyamuniü tathāgatam abhyavakireū eva¤ ca vadeū ratnākaro bhagavān bhagavantam alpābādhatāü paripįcchaty alpātaīkatāü laghåtthānatāü yātrāü balaü sukhaspar÷avihāratāü paripįcchati imāni ca tena bhagavatā ratnākareõa tathāgatenārhatā samyaksaübuddhena padmāni prahitāni bhagavata iti samprajānakārã ca tvaü kulaputra buddhakųetre bhåyāū tat kasya hetor durāsadā hi te bodhisattvā ye tatra sahāyāü lokadhātau upapannāū atha khalu samantara÷mir bodhisattvo ratnākarasya tathāgatasya sakā÷āt tāni nānāratnamayāni padmāni gįhãtvā suvarõanirbhāsāniūsahasrapatrāõi anekair bodhisattvakoņiniyuta÷atasahasrair gįhasthaiū pravrajitai÷ ca dārakair dārikābhi÷ ca sārdhaü parivįtaū puraskįtaū pårvasyāü di÷i teųu gaīgānadãvālukopameųu lokadhātuųu buddhānāü bhagavataū satkurvan guråkurvan mānayan påjayan puųpadhåpagandhamālyavilepanacårõacãvaracchattradhvajapatākāvaijayantãbhir yeneyaü sahā lokadhātus tena saüprāptaū yena ca ÷ākyamunis tathāgatas tenopasaükrāntaū upasaükramya bhagavataū pādau ÷irasābhivandya ekānte 'tiųņhat ekānte sthita÷ ca samantara÷mir bodhisattvo bhagavantaü ÷ākyamunim etad avocat ratnākaro bhagavān bhagavantam alpābādhatāü paripįcchaty alpātaīkatāü laghåtthānatāü yātrāü balaü sukhaspar÷avihāratāü ca paripįcchati imāni ca tena bhagavatā ratnākareõa tathāgatena nānāratnamayāni suvarõanirbhāsāni sahasrapatrāõi padmāni preųitāni bhagavataū atha khalu bhagavān ÷ākyamuniū tathāgatas tāni padmāni gįhãtvā yena te upariųņād di÷i gaīgānadãvālukopamā lokadhātavas tena prākųipat tai÷ ca padmaiū te lokadhātavaū sphuņā abhåvan teųu ca padmeųu buddhavigrahāniųaõakāū teųu ca buddhakųetreųu dharmaü de÷ayanti yad utemām eva praj¤āpāramitāpratisaüyuktāü dharmade÷anām yai÷ ca sattvaiū sa dharmaū ÷rutas te niyatā abhåvan anuttarāyāü samyaksambodhau atha khalu te bodhisattvās te ca gįhasthās te ca pravrajitās te ca dārakās tā÷ ca dārikās tato ratnāvatyā lokadhātoū samantara÷minā bodhisattvena mahāsattvena sārdham āgatāū svakasvakaiū ku÷alamålair bhagavantaü ÷ākyamuniü satkįtya guråkįtya sammānya saüpåjyaikānte nyaųãdan atha khalu tena kųaõalavamurhvartena ayaü trisāhasramahāsāhasro lokadhātuū saptaratnamayaū saüsthito 'bhåt puųpābhikãrnaū avasaktapaņņadāmakalāpaū kalpavįkųair nānālaīkāraphalāvanatāgraviņapaiū puųpavįkųaiū phalavįkųair gandhavįkųair mālyavįkųai÷ copa÷obhito 'bhåt tad yathāpi nāma padmāvatã lokadhātuū samantakusumasya tathāgatasya buddhakųetraü yatra ma¤ju÷rãū kumārabhåtaū prativasati susthitamati÷ ca bodhisattvaū anye ca mahaujaskā bodhisattvāū bhagavāü÷ cādrākųãt sadevalokaü sannipatitaü samārakaü sabrahmakaü sa÷ramaõabrāhmaõikāü prajāü sannipatitāüs tāü÷ ca bodhisattvān kumārabhåtān iti nidānam tatra khalu bhagavān āyuųmantaü ÷āriputram āmantrayāmāsa sarvākāraü (##) ÷āriptura sarvadharmānabhisamboddhukāmena bodhisattvena mahāsattvena praj¤āpāramitāyāü yogaū karaõãyaū iti samāsataū sambodhikāmanāsahagata÷ cittotpādaū evam ukte āyuųmān ÷āriputro bhagavantam etad acovat kathaü bhagavan bodhisattvena mahāsattvena sarvākāraü sarvadharmānabhisamboddhukāmena praj¤āpāramitāyāü yogaū karaõãyaū evam ukte bhagavān āyuųmantaü ÷āriputram evad avocat iha ÷āriputra bodhisattvena mahāsattvena praj¤āpāramitāyāü sthitvā 'sthānayogena dānapāramitā paripårayitavyā aparityāgayogena deyadāyakapratigrāhakānupalabdhitām upādāya ÷ãlapāramitā paripårayitavyā āpattyanāpattyanadhyāpattitām upādāya kųāntipāramitā paripårayitavyā akųobhaõatām upādāya vãryapāramitā paripårayitavyā kāyikacaitasikavãryāsraüsanatām upādāya dhyānapāramitā paripårayitavyā anāsvādanatām upādāya praj¤āpāramitā paripårayitavyā praj¤ādauųpraj¤ānupalabdhitām upadāya iti vyāsataū sambodhikāmanāsahagata÷ cittotpādaū punar aparaü ÷āriputra da÷adikųu pratyekaü gaīgānadãvālukopameųu lokadhātuųu ye sattvās tān sarvān anupadhi÷eųanirvāõadhātau parinirvāpayitukāmena bodhisattvena mahāsattvena praj¤āpāramitāyāü ÷ikųitavyam iti samāsataū parārthālambana÷ cittotpādaū evaü matsariõaū sattvān dāne pratiųņhāpayitukāmena duū÷ãlān ÷ãle vyāpādabahulān kųāntau ku÷ãdān vãrye vikųiptacittān dhyāne (##) duųpraj¤ān praj¤āsampadi pratiųņhāpayitukāmena bodhisattvena mahāsattvena praj¤āpāramitāyāü ÷ikųitavyam iti vyāsataū parārthālambana÷ cittotpādaū punar aparaü ÷āriputra sarvākāraü sarvadharmān abhisamboddhukāmena bodhisattvena mahāsattvena praj¤āpāramitāyü sthātavyam iti cchandasahagataū pįthivyupamaū evam iha ÷āriputra bodhisattvena mahāsattvena praj¤āpāramitāyāü sthitvā'sthānayogena dānapāramitā paripårayitavyā deyadāyakapratigrāhakānupalabdhitām upādāya evaü ÷ãlapāramitā kųāntipāramitā vãryapāramitā dhyānapāramitā praj¤āpāramitā paripårayitavyā praj¤ādauųpraj¤ānupalabdhitām upādāya ity ā÷ayasahagataū kalyāõasuvarõopamaū evaü praj¤āpāramitāyāü ÷āriputra sthitvā bodhisattvena mahāsattvena catvāri smįtyupasthānāni paripårayitavyāni catvāri samyakprahāõāni catvāri įddhipādāū pa¤cendriyāõi pa¤ca balāni sapta bodhyaīgāni āryāųņāīgamārgaū paripårayitavyaū ÷ånyatāsamādhir bhāvayitavyaū animittasamādhir bhāvayitavyaū apraõihitasamādhir bhāvayitavyaū evaü catvāri dhyānāni catvāry apramāõāni catasra āråpyasamāpattayaū aųņau vimokųāū navānupårvavihārasamāpattayaū navā÷ubhāū saüj¤ā bhāvayitavyāū katamā nava yad uta ādhmātakasaüj¤ā vidhåtakasaüj¤ā vipåyakasaüj¤ā vilohitakasaüj¤ā (##) vinãlakasaüj¤ā vikhāditakasaüj¤ā vikųiptakasaüj¤ā vidagdhakasaüj¤ā asthisaüj¤ā āhāre pratikålasaüj¤ā bhāvayitavyā buddhānusmįtir bhāvayitavyā saüghānusmįtir bhāvayitavyā ÷ãlānusmįtir bhāvayitavyā tyāgānusmįtir bhāvayitavyā devatānusmįtir bhāvayitavyā ānāpānānusmįtir bhāvayitavyā udvegānusmįtir bhāvayitavyā maraõānusmįtir bhāvayitavyā anityasaüj¤ā bhāvayitavyā duūkhasaüj¤ā bhāvayitavyā anātmasaüj¤ā bhāvayitavyā a÷ucisaüj¤ā bhāvayitavyā maraõasaüj¤ā bhāvayitavyā sarvaloke anabhiratisaüj¤ā bhāvayitavyā sarvaloke avi÷vāsasaüj¤ā bhāvayitavyā parijayasaüj¤ānam bhāvayitavyam saüvįtisaüj¤ānam bhāvayitavyam yathārutasaüj¤ānam bhāvayitavyam savitarkaū savicāraū samādhir bhāvayitavyaū avitarko'vicāramātraū samādhir bhāvayitavyaū avitarko 'vicāraū samādhir bhāvayitavyaū anāj¤ātam āj¤āsyāmãndriyam bhāvayitavyam āj¤endriyam bhāvayitavyam āj¤ātāvãndriyam bhāvayitavyam abhibhvāyatanam bhāvayitavyam kįtsnāyatanam bhāvayitavyam sarvaj¤aj¤ānam bhāvayitavyam ÷amathavipa÷yane bhāvayitavye tisro vidyā bhāvayitavyāū catasraū pratisaüvido bhāvayitavyāū catvāri cai÷āradyāni bhāvayitavyāni acyutāū pa¤cābhij¤ā (##) bhāvayitavyāū ųaņ pāramitā bhāvayitavyāū sapta dhanāni bhāvayitavyāni aųņau mahāpuruųavitarkā bhāvayitavyāū da÷a tathāgatabalāni bhāvayitavyāni aųņāda÷āveõikā buddhadharmā bhāvayitavyāū mahāmaitrã bhāvayitavyā mahākaruõā bhāvayitavyā mahāmuditā bhāvayitavyā mahopekųā bhāvayitavyā ity adhyā÷ayasahagato navacandropamaū sarvaj¤atāü j¤ānena dar÷anena cāvalokyātikramitukāmena bodhisattvena mahāsattvena praj¤āpāramitā bhāvayitavyā mārgaj¤atāü paripårayitukāmena sarvākāraj¤atām anuprāptukāmena sarvasattvacittacaritaj¤ānākāratāü paripårayitukāmena sarvavāsanānusandhikle÷ānutpāņayitukāmena bodhisattvena mahāsattvena praj¤āpāramitāyāü yogaū karaõãyaū evaü bodhisattvena mahāsattvena praj¤āpāramitāyāü ÷ikųitavyam bodhisattvanyāmabhavakramitukāmena ÷rāvakapratyekabuddhabhåmim atikramitukāmena avinivartanãyabhåmau sthātukāmena kumārabhåmiü samatikramitukāmena ųaķabhij¤āū prāptukāmena sarvasattvacittacaritavispanditāni vij¤ātukāmena sarva÷rāvakapratyekabuddhānāü j¤ānam abhibhavitukāmena dhāraõãsamādhisukhaü pratilabdhukāmena iti prayogasahagato jvalanopamaū matsariõaū sattvān dāne pratiųņhāpayitukāmena sarva÷rāvakapratyekabuddhebhyo dānāni dãyamānāni ekenānumodanāsahagatena cittotpādenābhibhavitukāmena bodhisattvena mahāsattvena praj¤āpāramitāyāü ÷ikųitavyam iti dānapāramitāsahagato mahānidhānopamaū (##) duū÷ãlān ÷ãle pratiųņhāpayitukāmena sarva÷rāvakapratyekabuddhānām ÷ãlam ekenānumodanāsahagatena cittotpādenābhibhavitukāmena bodhisattvena mahāsattvena praj¤āpāramitāyāü ÷ikųitavyam iti ÷ãlapāramitāsahagato ratnākaropamaū vyāpannacittān kųāntau pratiųņhāpayitukāmena sarva÷rāvakapratyekabuddhānām kųāntim ekenānumodanāsahagatena cittotpādenābhibhavitukāmena bodhisattvena mahāsattvena praj¤āpāramitāyāü ÷ikųitavyam iti kųāntisahagato mahārõavopamaū ku÷ãdān vãrye pratiųņhāpayitukāmena sarva÷rāvakapratyekabuddhānām vãryam ekenānumodanāsahagatena cittotpādenābhibhavitukāmena bodhisattvena mahāsattvena praj¤āpāramitāyāü ÷ikųitavyam iti vãryasahagato vajropamaū vikųiptacittān dhyāne pratiųņhāpayitukāmena sarva÷rāvakapratyekabuddhānām dhyānam ekenānumodanāsahagatena cittotpādenābhibhavitukāmena bodhisattvena mahāsattvena praj¤āpāramitāyāü ÷ikųitavyam iti dhyānapāramitāsahagataū parvatopamaū duųpraj¤ān sattvān praj¤āyāü pratiųņhāpayitukāmena sarva÷rāvakapratyekabuddhānām praj¤ām ekenānumodanāsahagatena cittotpādenābhibhavitukāmena bodhisattvena mahāsattvena praj¤āpāramitāyāü ÷ikųitavyam iti praj¤āsahagato mahābhaiųajyopamaū ekam api ku÷alacittotpādaü sarvākāraj¤atāyām upādāya kau÷alyena pariõāmanayā'prameyam asaükhyeyaü kartukāmena bodhisattvena mahāsattvena praj¤āpāramitāyāü ÷ikųitavyam alpam api dānaü dadatā alpam api ÷ãlaü rakųatā alpām api kųāntiü bhāvayatā alpam api vãryam ārabhamāõena alpam api dhyānaü samāpadyamānenālpām api praj¤āü bhāvayatā sarvasattvebhyaū sarvākāraj¤atāyām upādāya kau÷alyena pariõāmanayā'prameyam asaükhyeyaü kartukāmena bodhisattvena mahāsattvena praj¤āpāramitāyāü ÷ikųitavyam punar aparaü ÷āriputra bodhisattvena mahāsattvena dānapāramitāyāü caratā praj¤āpāramitāyāü ÷ikųitavyam evaü ÷ãlapāramitāyā¤ caratā kųāntipāramitāyā¤ caratā vãryapāramitāyā¤ caratā dhyānapāramitāyā¤ caratā praj¤āpāramitāyā¤ caratā bodhisattvena mahāsattvena praj¤āpāramitāyāü ÷ikųitavyam sarvasattvānām (##) arthāya narakatiryagyoniyamalokaduūkhāny utsoķhukāmena kalpa÷atasahasrasa¤citam api ÷ãlaü sattvāpekųayā tyaktukāmena buddhakule upapattukāmena a÷ãtyanuvya¤janāni dvātriü÷atmahāpuruųalakųaõāni ca niųpādayitukāmena bodhisattvena mahāsattvena praj¤āpāramitāyāü ÷ikųitavyam ity upāyasahagato mitropamaū punar aparaü ÷āriputra buddhakāyaü niųpādayitukāmena bodhisattvena mahāsattvena praj¤āpāramitāyāü ÷ikųitavyam kumārabhåmim ākramitukāmena bodhisattvena mahāsattvena praj¤āpāramitāyāü ÷ikųitavyam buddhabodhisattvair avirahitena bhavitukāmena bodhisattvena mahāsattvena praj¤āpāramitāyāü ÷ikųitavyam punar aparaü ÷āriputra bodhisattvena mahāsattvena ekena svarena pårvasyāü di÷i gaīgānadãvālukopamān lokadhātån vij¤āpayitukāmena praj¤āpāramitāyāü ÷ikųitavyam evaü dakųiõasyāü pa÷cimāyām uttarasyāü vidikųu adha årdhvam ekena svareõa gaīgānadãvālukopamān lokadhātån vij¤āpayitukāmena praj¤āpāramitāyāü ÷ikųitavyam punar aparaü ÷āriputra bodhisattvena mahāsattvena triratnavaü÷asyānupacchedāya sthātukāmena praj¤āpāramitāyāü ÷ikųitavyam punar aparaü ÷āriputra bodhisattvo mahāsattvo yaiū yaiū ku÷alamålair ākāīkųati tathāgatān arhataū samyaksaübuddhān satkartuü guråkartuü mānayituü påjayituü tāni tāni me ku÷alamålāni samįdhyantām iti bodhisattvena mahāsattvena praj¤āpāramitāyāü ÷ikųitavyam iti praõidhisahagata÷ cintāmaõisadį÷aū punar aparaü ÷āriputra bodhisattvena mahāsattvena sarvasattvānāü manorathān paripårayitukāmena annapānavastragandhamālyapuųpadhåpacårõavilepana÷ayanāsanagįhadhanadhānyālaīkāraratnamaõimuktāvaidurya÷aīkha÷ilāpravāķajātaråparajatodyānarājyādibhir upakaraõaiū praj¤āpāramitāyāü ÷ikųitavyam (##) punar aparaü ÷āriputra bodhisattvena mahāsattvena dharmadhātuparame loke ākā÷adhātuparyavasāne sarvasattvān dānapāramitāyāü pratiųņhāpayitukāmena ÷ãlapāramitāyāü kųāntipāramitāyāü vãryapāramitāyāü dhyānapāramitāyāü praj¤āpāramitāyāü pratiųņūāpayitukāmena praj¤āpāramitāyāü ÷ikųitavyam punar aparaü ÷āriputra bodhisattvena mahāsattvena ekam api ku÷alacittotpādam akųayaü kartukāmena yāvad bodhimaõķābhisaübodher iti praj¤āpāramitāyāü ÷ikųitavyam punar aparaü ÷āriputra ye da÷asu dikųu buddhā bhagavantas te me varõaü bhāųerann iti bodhisattvena mahāsattvena praj¤āpāramitāyāü ÷ikųitavyam iti balasahagata ādityopamaū punar aparaü ÷āriputra bodhisattvena mahāsattvena adhyātma÷ånyatāyāü ÷ikųitukāmena praj¤āpāramitāyāü ÷ikųitavyam evaü bahirdhā÷ånyatāyām adhyātmabahirdhā÷ånyatāyāü ÷ånyatā÷ånyatāyām mahā÷ånyatāyāü paramārtha÷ånyatāyāü saüskįta÷ånyatāyām atyanta÷ånyatāyām anavarāgra÷ånyatāyāü anavakāra÷ånyatāyāü prakįti÷ånyatāyāü sarvadharma÷ånyatāyāü svalakųaõa÷ånyatāyām anupalambha÷ånyatāyām abhāvasvabhāva÷ånyatāyāü bhāva÷ånyatāyām abhāva÷ånyatāyāü svabhāva÷ånyatāyāü parabhāva÷ånyatāyāü ÷ikųtukāmena bodhisattvena mahāsattvena praj¤āpāramitāyāü ÷ikųitavyam punar aparaü ÷āriputra bodhisattvena mahāsattvena sarvadharmatathatām avaboddhukāmena praj¤āpāramitāyāü ÷ikųitavyam evaü dharmadhātutathatām avaboddhukāmena bodhisattvena mahāsattvena praj¤āpāramitāyāü ÷ikųitavyam sarvabhåtakoņãtathatām avaboddhukāmena bodhisattvena mahāsattvena praj¤āpāramitāyāü ÷ikųitavyam (##) punar aparaü ÷āriputra trisāhasramahāsāhasralokadhātau ye pįthivyaptejovāyuparamāõavas tān j¤ātukāmena bodhisattvena mahāsattvena praj¤āpāramitāyāü ÷ikųitavyam punar aparaü ÷āriputra bodhisattvo mahāsattvaū praj¤āpāramitāyāü cara¤ jānāti evaü dānaü dattaü mahāphalaü bhavati evaü dānaü dattaü kųatriyamahā÷ālakuleųåpapādayati brāhmanamahā÷ālakuleųåpapādayati gįhapatimahā÷ālakuleųåpapādayati evaü dānaü dattaü cāturmahārājakāyikeųu deveųåpapādayati evaü dānaü dattaü trayastriü÷eųu deveųåpapādayati evaü dānaü dattaü yāmeųåpapādayati evaü dānaü dattaü tuųiteųåpapādayati evaü dānaü dattaü nirmāõaratiųåpapādayati evaü dānaü dattaü paranirmitava÷avartiųu deveųåpapādayati evaü dānaü dattaü prathamadhyānapratilambhāya saüvartate evaü dānaü dattaü dvitãyadhyānapratilambhāya saüvartate evaü dānaü dattaü tįtãyadhyānapratilambhāya saüvartate evaü dānaü dattaü caturthadhyānapratilambhāya saüvartate evaü dānaü dattaü ākā÷ānantyāyatanasamāpattipratilambhāya saüvartate evaü dānaü dattaü vij¤ānānantyāyatanasamāpattipratilambhāya saüvartate evaü dānaü dattaü āki¤canyāyatanasamāpattipratilambhāya saüvartate evaü dānaü dattaü naivasaüj¤ānāsaüj¤āyatanasamāpattipratilambhāya saüvaratte evaü dānaü dattam saptatriü÷adbodhipakųāõāü dharmāõāü pratilambhāya saüvartate evaü dānaü dattaü srotaāpattiphalapratilambhāya saüvartate evaü dānaü dattaü sakįdāgāmiphalapratilambhāya saüvartate evaü dānaü dattam anāgāmiphalapratilambhāya saüvartate evaü dānaü dattam arhatphalapratilambhāya saüvartate evaü dānaü dattaü pratyekabuddhatvapratilambhāya saüvartate evaü samyaksaübuddhatvapratilambhāya saüvartate punar aparaü ÷āriputra bodhisattvena mahāsattvena praj¤āpāramitāyā¤ caratā j¤ātavyam evam upāyakau÷alena dānaü dattaü dānapāramitāü paripårayati evaü dānaü dattaü ÷ãlapāramitāü paripårayati evaü dānaü dattaü kųāntipāramitāü paripårayati evaü dānaü dattaü vãryapāramitāü paripårayati evaü dānaü dattaü dhyānapāramitāü paripårayati evaü dānaü dattaü praj¤āpāramitāü paripårayati (##) evam ukte āyuųmān ÷āriputro bhagavantam etad acovat kathaü bhagavan bodhisattvena mahāsattvena dānaü dadatā dānapāramitā paripåritā bhavati kathaü dānaü dadatā ÷ãlapāramitā paripåritā bhavati kathaü dānaü dadatā kųāntipāramitā paripåritā bhavati kathaü dānaü dadatā vãryapāramitā paripåritā bhavati kathaü dānaü dadatā dhyānapāramitā paripåritā bhavati kathaü bhagavan bodhisattvena dānaü dadatā praj¤āpāramitā paripåritā bhavati bhagavān āha anupalambhena deyasya dāyakasya grāhakasya ca dānapāramitā paripåritā bhavati āpattyanāpattyanadhyāpattitaū ÷ãlapāramitā paripåritā bhavati akųobhānabhikųobhaõataū kųāntipāramitā paripåritā bhavati kāyikacaitasikavãryāsraüsanato vãryapāramitā paripåritā bhavati avikųepāsaükalpanatām upādāya dhyānapāramitā paripåritā bhavati sarvadharmaprajānanānupalambhayogena praj¤āpāramitā paripåritā bhavati evaü bodhisattvena mahāsattvena dānaü dadatā ųaņ pāramitāū paripåritā bhavanti evaü ÷ãlapāramitāyāü sarvāū ųaņ pāramitāū paripåryante evaü kųāntipāramitāyāü sarvāū (##) ųaņ pāramitāū paripåryante evaü vãryapāramitāyāü sarvāū ųaņ pāramitāū paripåryante evaü dhyānapāramitāyāü sarvāū ųaņ pāramitāū paripåryante evaü praj¤āpāramitāyāü sarvāū ųaņ pāramitāū paripåryante iti j¤ānasahagato madhurasaīgãtibhāųopamaū punar aparaü ÷āriputra bodhisattvena mahāsattvena ekacittotpādena pårvasyāü di÷i gaīgānadãvālukopamān lokadhātån samatikramitukāmena evaü dakųiõasyāü pa÷cimāyām uttarasyāü vidikųv adha årdhvaü digbhāge gaīgānadãvālukopamān lokadhātån samatikramitukāmena bodhisattvena mahāsattvena praj¤āpāramitāyāü ÷ikųitavyam punar aparaü ÷āriputra trisāhasramahāsāhasralokadhātau yo mahāsamudreųv apy apskandho mahānadãųu kunadãųåtsasarastaķāgeųu palvaleųu taü sarvaü ÷atadhā bhinnayā bālāgrakoņyābhyutkųeptukāmena ca tan ni÷ritān prāõino viheņhayitukāmena bodhisattvena mahāsattvena praj¤āpāramitāyāü ÷ikųitavyam punar aparaü ÷āriputra trisāhasramahāsāhasraü lokadhātuü kalpoddāhāgnipradãptam ekena mukhavātena pra÷amayitukāmena bodhisattvena mahāsattvena praj¤āpāramitāyāü ÷ikųitavyam punar aparaü ÷āriputra bodhisattvena mahāsattvena yā vikųobhaõā vātamaõķalãvātasaüvarttanyāü varttamānāyāü yāvat sumerumahāsumerucakravāķamahācakravāķānupādāya sarvaparvatān sarvamahāpįthivãü vidhunoti vikirati nirmaųãkaroti tāü vikųobhaõāvātamaõķalãm ekenāīguliparvāgreõācchādayitukāmena praj¤āpāramitāyāü ÷ikųitavyam (##) punar apraü ÷āriputra bodhisattvena mahāsattvena trisāhasramahāsāhasre lokadhātau yāvān ākā÷adhātus taü sarvam ekena paryaīkena sphāritukāmena praj¤āpāramitāyāü ÷ikųitavyam punar aparaü ÷āriputra bodhisattvena mahāsattvena trisāhasramahāsāhasre lokadhātau ye sumerumahāsumerucakravāķamahācakravāķādayaū parvatās tān ekena bālena baddhvā asaükhyeyān apramāõān lokadhātån samatikrāmayeyaü kųipeyam iti praj¤āpāramitāyāü ÷ikųitavyam punar aparaü ÷āriputra bodhisattvena mahāsattvena da÷asu dikųu pratyekaü sarvabuddhakųetreųu buddhān bhagavato divyena cakųuųā draųņukāmena teųā¤ ca dharmade÷anāü divyena ÷rotreõa ÷rotukāmena sarvasattvacittacaritāni ca j¤ātukāmena teųāü pårvanivāsam anusmartukāmena āsravakųayaj¤ānābhij¤ām abhinirhartukāmena ca bhåtakoņiü sākųātkartukāmena praj¤āpāramitāyāü ÷ikųitavyam iti abhij¤āsahagato mahārājopamaū punar aparaü ÷āriputra bodhisattvena mahāsattvena da÷asu dikųu pratyekaü yāvanto gaīgānadãvālukopameųu lokadhātuųu buddhā bhagavantaū sa÷rāvakabodhisattvasaüghās tān ekena piõķapātreõa pratipādayitukāmena praj¤āpāramitāyāü ÷ikųitavyam evaü puųpadhåpagandhamālyavilepanacårõacãvaracchatradhvajapatākāmeghais tāüs tathāgatān arhataū samyaksaübuddhān satkartukāmena guråkartukāmena mānayitukāmena påjayitukāmena praj¤āpāramitāyāü ÷ikųitavyaü punar aparaü ÷āriputra bodhisattvena mahāsattvena pårvasyāü di÷i gaīgānadãvālukopameųu lakadhātuųu ye sattvās tān ÷ãlaskhandhe pratiųņhāpayitukāmena samādhiskandhe pratiųņhāpayitukāmena vimuktij¤ānadar÷anaskandhe pratiųņhāpayitukāmena srotaāpattiphale pratiųņhāpayitukāmena sakįdāgāmiphale pratiųņhāpayitukāmena anāgāmiphale pratiųņhāpayitukāmena arhattve pratiųņhāpayitukāmena pratyekabodhau pratiųņhāpayitukāmena yāvad anupadhi÷eųanirvāõadhātau pratiųņhāpayitukāmena praj¤āpāramitāyāü ÷ikųitavyam yathā pårvasyāü di÷i evaü dakųiõasyāü pa÷cimāyām uttarasyāü vadikųv adha årdhvaü pratyekaü gaīgānadãvālukopameųu (##) lokadhātuųu ye sattvās tān yāvad anupadhi÷eųanirvāõadhāatau pratiųņhāpayitukāmena bodhisattvena māhāsattvena praj¤āpāramitāyāü ÷ikųitavyam iti puõyaj¤ānasahagataū koųņhāgāropamaū punar aparaü ÷āriputra bodhisattvena mahāsattvena atãtānāgatapratyutpannānāü buddhānāü bhagavatāü buddhaguõān anuprāptukāmena praj¤āpāramitāyāü ÷ikųitavyam punar aparaü ÷āriputra bodhisattvena mahāsattvena saüskįtāsaüskįtānāü dharmāõāü pāraü gantukāmena praj¤āpāramitāyāü ÷ikųitavyam punar aparaü ÷āriputra bodhisattvena mahāsattvena sarvadharmāõām atãtānāgatapratyutpannānāü tathāgatānām avaboddhukāmena dharmāõām anutpādakoņim anuprāptukāmena praj¤āpāramitāyāü ÷ikųitavyam iti bodhipakųasahagato mahāmārgopamaū punar aparaü ÷āriputra bodhisattvena mahāsattvena sarva÷rāvakapratyekabuddhānāü pårvaīgamena bhavitukāmena praj¤āpāramitāyāü ÷ikųitavyam punar aparaü ÷āriputra bodhisattvena mahāsattvena buddhānāü bhagavatām upasthāpakena bhavitukāmena praj¤āpāramitāyāü ÷ikųitavyam punar aparaü ÷āriputra bodhisattvena mahāsattvena buddhānāü bhagavatām abhyantaraparivāreõa bhavitukāmena praj¤āpāramitāyāü ÷ikųitavyam punar aparaü ÷āriputra bodhisattvena mahāsattvena mahāparivāreõa bhavitukāmena bodhisattvaparivāraü pratilabdhukāmena praj¤āpāramitāyāü ÷ikųitavyam punar aparaü ÷āriputra bodhisattvena mahāsattvena dakųiõāü pari÷odhayitukāamena praj¤āpāramitāyāü ÷ikųitavyam punar aparaü ÷āriputra bodhisattvena mahāsattvena mātsaryacittaü nigrahãtukāmena praj¤āpāramitāyāü ÷ikųitavyam punar aparaü ÷āriputra bodhisattvena mahāsattvena dauū÷ãlyacittam anutpādayitukāmena praj¤āpāramitāyāü ÷ikųitavyam punar aparaü ÷āriputra bodhisattvena mahāsattvena vyāpādacittam anutpādayitukāmena praj¤āpāramitāyāü ÷ikųitavyam punar aparaü ÷āriputra bodhisattvena mahāsattvena kau÷ãdyacittam utsraųņakāmena praj¤āpāramitāyāü ÷ikųitavyam punar aparaü ÷āriptura bodhisattvena mahāsattvena vikųiptacittaü ni÷citukāmena praj¤āpāramitāyāü ÷ikųitavyam punar aparaü ÷āriputra bodhisattvena mahāsattvena dauųpraj¤acittam aprapa¤citukāmena praj¤āpāramitāyāü ÷ikųitavyam punar aparaü ÷āriputra bodhisattvena mahāsattvena sarvasattvān dānamayapuõyakriyāvastuni pratiųņhāpayitukāmena ÷ãlamayapuõyakriyāvastuni (##) pratiųņhāpayitukāmena bhāvanāmayapuõyakriyāvastuni pratiųņhāpayitukāmena vaiyāvįtyasahagate caupadhike puõyakriyāvastuni pratiųņhāpayitukāmena praj¤āpāramitāyāü ÷ikųitavyam punar aparaü ÷āriputra bodhisattvena mahāsattvena pa¤ca cakųåüųy utpādayitukāmena praj¤āpāramitāyāü ÷ikųitavyam katamāni pa¤ca yad uta māüsacakųur divyacakųuū praj¤ācakųur dharmacakųur buddhacakųur utpādayitukāmena praj¤āpāramitāyāü ÷ikųitavyam punar aparaü ÷āriputra bodhisattvena mahāsattvena pårvasyāü di÷i divyena cakųuųā gaīgānadãvālukopamān bhagavato draųņukāmena praj¤āpāramitāyāü ÷ikųitavyam evaü dakųãõasyāü di÷i divyena cakųuųā gaīgānadãvālukopamān buddhān bhagavato draųņukāmena praj¤āpāramitāyāü ÷ikųitavyaü evaü pa÷cimāyām di÷i divyena cakųuųā gaīgānadãvālukopamān buddhān bhagavato draųņukāmena praj¤āpāramitāyāü ÷ikųitavyaü evam uttarasyām di÷i divyena cakųuųā gaīgānadãvālukopamān buddhān bhagavato draųņukāmena praj¤āpāramitāyāü ÷ikųitavyaü evam uttarapårvasyām di÷i divyena cakųuųā gaīgānadãvālukopamān buddhān bhagavato draųņukāmena praj¤āpāramitāyāü ÷ikųitavyaü evaü pårvadakųiõasyām di÷i divyena cakųuųā gaīgānadãvālukopamān buddhān bhagavato draųņukāmena praj¤āpāramitāyāü ÷ikųitavyaü evaü dakųiõapa÷cimāyām di÷i divyena cakųuųā gaīgānadãvālukopamān buddhān bhagavato draųņukāmena praj¤āpāramitāyāü ÷ikųitavyaü evaü pa÷cimottarasyām di÷i divyena cakųuųā gaīgānadãvālukopamān buddhān bhagavato draųņukāmena praj¤āpāramitāyāü ÷ikųitavyaü evam adhastād di÷i divyena cakųuųā gaīgānadãvālukopamān buddhān bhagavato draųņukāmena praj¤āpāramitāyāü ÷ikųitavyaü evam upariųņād di÷i divyena cakųuųā gaīgānadãvālukopamān buddhān bhagavato draųņukāmena praj¤āpāramitāyāü ÷ikųitavyaü yāü÷ ca te buddhānāü bahgavanto dharmān bhāųante tān dharmān divyena ÷rotreõa ÷rotukāmena teųā¤ ca buddhānāü bhagavataü cetasaiva cittaü yathābhåtaü parij¤ātukāmena teųāü buddhānāü bhagavatāü pårvayogasahagatāü bodhisattvatām anusmartukāmena teųā¤ ca buddhānām įddhivikurvitaü draųņukāmena praj¤āpāramitāyām ÷ikųitavyam punar aparaü ÷āriputra bodhisattvena mahāsattvena yāüs te buddhā bhagavantaū samantād da÷asu dikųu sarvalokadhātuųu dharmān bhāųante tā¤ ÷rutvā anācchedyena smįtibalādhānena sarvān sandhārayitukāmena yāvad anuttarāü samyaksaübodhim abhisaübuddha iti praj¤āpāramitāyāü ÷ikųitavyam punar aparaü ÷āriputra bodhisattvena mahāsattvena atãtānāü buddhānāü bhagavatāü buddhakųetrāõi draųtukāmena anāgatānām api buddhānāü bhagavatāü buddhakųetrāõi draųņukāmena praj¤āpāramitāyāü ÷ikųitavyam ye (##) caitarhi samantād da÷adi÷i loke buddhā bhagavantas tiųņhanti dhriyante yāpayanti teųām api buddhānāü bhagavatāü buddhakųetrāõi draųņukāmena praj¤āpāramitāyāü ÷ikųitavyam iti ÷amathavipa÷yanāsahagato yānopamaū punar aparaü ÷āriputra bodhisattvena mahāsattvena yat ki¤cid da÷asu dikųu buddhair bhagavadbhir bhāųitaü bhāųyate bhāųiųyate ca yad idaü såtraü geyaü vyākaraõaü gāthā udānaü nidānam itivįttakaü jātakaü vaipulyādbhutā dharmā avadānam upade÷āū yac ca ÷rāvakair na ÷rutaü tat sarvam udgrahãtukāmena dhārayitukāmena vācayitukāmena tathatvāya pratipattukāmena parebhya÷ ca vistareõa samprakā÷ayitukāmena praj¤āpāramitāyāü ÷ikųitavyam punar aparaü ÷āriputra bodhisattvena mahāsattvena yat ki¤cit pårvasyāü di÷i buddhair bhagavadbhir bhāųitaü bhāųyate bhāųiųyate ca tat sarvam udgrahãtukāmena dhārayitukāmena vācayitukāmena tathatvāya pratipattukāmena parebhya÷ ca vistareõa saüprakā÷ayitukāmena praj¤āpāramitāyāü ÷ikųitavyam yat ki¤cid dakųiõasyāü di÷i buddhair bhagavadbhir bhāųitaü bhāųyate bhāųiųyate ca tat sarvam udgrahãtukāmena dhārayitukāmena vācayitukāmena tathatvāya pratipattukāmena parebhya÷ ca vistareõa saüprakā÷ayitukāmena praj¤āpāramitāyāü ÷ikųitavyam yat ki¤cid pa÷cimāyāü di÷i buddhair bhagavadbhir bhāųitaü bhāųyate bhāųiųyate ca tat sarvam udgrahãtukāmena dhārayitukāmena vācayitukāmena tathatvāya pratipattukāmena parebhya÷ ca vistareõa saüprakā÷ayitukāmena praj¤āpāramitāyāü ÷ikųitavyam yat ki¤cid uttarasyāü di÷i buddhair bhagavadbhir bhāųitaü bhāųyate bhāųiųyate ca tat sarvam udgrahãtukāmena dhārayitukāmena vācayitukāmena tathatvāya pratipattukāmena parebhya÷ ca vistareõa saüprakā÷ayitukāmena praj¤āpāramitāyāü ÷ikųitavyam yat ki¤cid uttarapårvasyāü di÷i buddhair bhagavadbhir bhāųitaü bhāųyate bhāųiųyate ca tat sarvam udgrahãtukāmena dhārayitukāmena vācayitukāmena tathatvāya pratipattukāmena parebhya÷ ca vistareõa saüprakā÷ayitukāmena praj¤āpāramitāyāü ÷ikųitavyam yat ki¤cid pårvadakųiõasyāü di÷i buddhair bhagavadbhir bhāųitaü bhāųyate bhāųiųyate ca tat sarvam udgrahãtukāmena dhārayitukāmena vācayitukāmena tathatvāya pratipattukāmena parebhya÷ ca vistareõa saüprakā÷ayitukāmena praj¤āpāramitāyāü ÷ikųitavyam yat ki¤cid dakųiõapa÷cimāyāü di÷i buddhair bhagavadbhir bhāųitaü bhāųyate bhāųiųyate ca tat sarvam udgrahãtukāmena dhārayitukāmena vācayitukāmena tathatvāya pratipattukāmena parebhya÷ ca vistareõa saüprakā÷ayitukāmena praj¤āpāramitāyāü ÷ikųitavyam yat ki¤cid pa÷cimottarasyāü di÷i buddhair bhagavadbhir bhāųitaü bhāųyate bhāųiųyate ca tat sarvam udgrahãtukāmena dhārayitukāmena vācayitukāmena tathatvāya pratipattukāmena parebhya÷ ca vistareõa saüprakā÷ayitukāmena praj¤āpāramitāyāü ÷ikųitavyam yat ki¤cid adhastād di÷i buddhair bhagavadbhir bhāųitaü bhāųyate bhāųiųyate ca tat sarvam udgrahãtukāmena dhārayitukāmena vācayitukāmena tathatvāya pratipattukāmena parebhya÷ ca vistareõa saüprakā÷ayitukāmena praj¤āpāramitāyāü ÷ikųitavyam yat ki¤cid årdhvaü di÷i buddhair bhagavadbhir bhāųitaü bhāųyate bhāųiųyate ca tat sarvam udgrahãtukāmena dhārayitukāmena vācayitukāmena tathatvāya pratipattukāmena parebhya÷ ca vistareõa saüprakā÷ayitukāmena praj¤āpāramitāyāü ÷ikųitavyam iti dhāraõãpratibhānasahagataū prasnavaõopamaū punar aparaü ÷āriputra bodhisattvena mahāsattvena yāni pårvasyāü di÷i gaīgānadãvālukopameųu lokadhātuųu andhakāratamisrāõi yatra såryācandramasor api prabhāyā gatir nāsti tāni sarvāõy avabhāsayitukāmena praj¤āpāramitāyāü ÷ikųitavyam yāni dakųiõasyāü di÷i gaīgānadãvālukopameųu lokadhātuųu andhakāratamisrāõi yatra såryācandramasor api prabhāyā gatir nāsti tāni sarvāõy avabhāsayitukāmena praj¤āpāramitāyāü ÷ikųitavyam yāni pa÷cimāyāü di÷i gaīgānadãvālukopameųu lokadhātuųu andhakāratamisrāõi yatra såryācandramasor api prabhāyā gatir nāsti tāni sarvāõy avabhāsayitukāmena praj¤āpāramitāyāü ÷ikųitavyam yāni uttarasyāü di÷i gaīgānadãvālukopameųu lokadhātuųu andhakāratamisrāõi yatra såryācandramasor api prabhāyā gatir nāsti tāni sarvāõy avabhāsayitukāmena praj¤āpāramitāyāü ÷ikųitavyam yāni uttarapårvasyāü di÷i gaīgānadãvālukopameųu lokadhātuųu andhakāratamisrāõi yatra såryācandramasor api prabhāyā gatir nāsti tāni sarvāõy avabhāsayitukāmena praj¤āpāramitāyāü ÷ikųitavyam yāni pårvadakųiõasyāü di÷i gaīgānadãvālukopameųu lokadhātuųu andhakāratamisrāõi yatra såryācandramasor api prabhāyā gatir nāsti tāni sarvāõy avabhāsayitukāmena praj¤āpāramitāyāü ÷ikųitavyam yāni dakųiõapa÷cimāyāü di÷i gaīgānadãvālukopameųu lokadhātuųu andhakāratamisrāõi yatra såryācandramasor api prabhāyā gatir nāsti tāni sarvāõy avabhāsayitukāmena praj¤āpāramitāyāü ÷ikųitavyam yāni pa÷cimottarasyāü di÷i gaīgānadãvālukopameųu lokadhātuųu andhakāratamisrāõi yatra såryācandramasor api prabhāyā gatir nāsti tāni sarvāõy avabhāsayitukāmena praj¤āpāramitāyāü ÷ikųitavyam yāni adhastād di÷i gaīgānadãvālukopameųu lokadhātuųu andhakāratamisrāõi yatra såryācandramasor api prabhāyā gatir nāsti tāni sarvāõy avabhāsayitukāmena praj¤āpāramitāyāü ÷ikųitavyam yāni upariųņād di÷i gaīgānadãvālukopameųu lokadhātuųu andhakāratamisrāõi yatra såryācandramasor api prabhāyā gatir nāsti tāni sarvāõy avabhāsayitukāmena praj¤āpāramitāyāü ÷ikųitavyam punar aparaü ÷āriputra bodhisattvena mahāsattvena ye pårvasyāü di÷i gaīgānadãvālukopameųu lokadhātuųu sattvā nānābuddhakųetreųåpapannās tān sarvān buddha÷abdaü dharma÷abdaü saīgha÷abdaü saü÷rāvayitukāmena tām÷ ca sattvān samyagdįųņyāü (##) pratiųņhāpayitukāmena praj¤āpāramitāyāü ÷ikųitavyam ye dakųiõasyāü di÷i gaīgānadãvālukopameųu lokadhātuųu sattvā nānābuddhakųetreųåpapannās tān sarvān buddha÷abdaü dharma÷abdaü saīgha÷abdaü saü÷rāvayitukāmena tām÷ ca sattvān samyagdįųņyāü pratiųņhāpayitukāmena praj¤āpāramitāyāü ÷ikųitavyam ye pa÷cimāyāü di÷i gaīgānadãvālukopameųu lokadhātuųu sattvā nānābuddhakųetreųåpapannās tān sarvān buddha÷abdaü dharma÷abdaü saīgha÷abdaü saü÷rāvayitukāmena tām÷ ca sattvān samyagdįųņyāü pratiųņhāpayitukāmena praj¤āpāramitāyāü ÷ikųitavyam ye uttarasyāü di÷i gaīgānadãvālukopameųu lokadhātuųu sattvā nānābuddhakųetreųåpapannās tān sarvān buddha÷abdaü dharma÷abdaü saīgha÷abdaü saü÷rāvayitukāmena tām÷ ca sattvān samyagdįųņyāü pratiųņhāpayitukāmena praj¤āpāramitāyāü ÷ikųitavyam ye uttarapårvasyāü di÷i gaīgānadãvālukopameųu lokadhātuųu sattvā nānābuddhakųetreųåpapannās tān sarvān buddha÷abdaü dharma÷abdaü saīgha÷abdaü saü÷rāvayitukāmena tām÷ ca sattvān samyagdįųņyāü pratiųņhāpayitukāmena praj¤āpāramitāyāü ÷ikųitavyam ye pårvadakųiõasyāü di÷i gaīgānadãvālukopameųu lokadhātuųu sattvā nānābuddhakųetreųåpapannās tān sarvān buddha÷abdaü dharma÷abdaü saīgha÷abdaü saü÷rāvayitukāmena tām÷ ca sattvān samyagdįųņyāü pratiųņhāpayitukāmena praj¤āpāramitāyāü ÷ikųitavyam ye dakųiõapa÷cimāyāü di÷i gaīgānadãvālukopameųu lokadhātuųu sattvā nānābuddhakųetreųåpapannās tān sarvān buddha÷abdaü dharma÷abdaü saīgha÷abdaü saü÷rāvayitukāmena tām÷ ca sattvān samyagdįųņyāü pratiųņhāpayitukāmena praj¤āpāramitāyāü ÷ikųitavyam ye pa÷cimottarasyām di÷i gaīgānadãvālukopameųu lokadhātuųu sattvā nānābuddhakųetreųåpapannās tān sarvān buddha÷abdaü dharma÷abdaü saīgha÷abdaü saü÷rāvayitukāmena tām÷ ca sattvān samyagdįųņyāü pratiųņhāpayitukāmena praj¤āpāramitāyāü ÷ikųitavyam ye adhastād di÷i gaīgānadãvālukopameųu lokadhātuųu sattvā nānābuddhakųetreųåpapannās tān sarvān buddha÷abdaü dharma÷abdaü saīgha÷abdaü saü÷rāvayitukāmena tām÷ ca sattvān samyagdįųņyāü pratiųņhāpayitukāmena praj¤āpāramitāyāü ÷ikųitavyam ye upariųņād di÷i gaīgānadãvālukopameųu lokadhātuųu sattvā nānābuddhakųetreųåpapannās tān sarvān buddha÷abdaü dharma÷abdaü saīgha÷abdaü saü÷rāvayitukāmena tām÷ ca sattvān samyagdįųņyāü pratiųņhāpayitukāmena praj¤āpāramitāyāü ÷ikųitavyam iti dharmoddānasahagata ānanda÷abdopamaū punar aparaü ÷āriputra bodhisattvena mahāsattvena ye pårvasyāü di÷i gaīgādanãvālukopameųu lokadātuųu sarvabuddhakųetreųu sattvā andhās te mamānubhāvena cakųuųā råpāõi drakųyanãti praj¤āpāramitāyāü ÷ikųitavyam evaü vadhirāū ÷rotreõa ÷abdān ÷roųyantãti unmattāū smįtiü pratilapsyante iti nagnā÷ cailāni pratilapsyanta iti jighatsitāū sattvāū pårõapātrā bhviųyantãti apāyopapannā÷ ca sattvāū sarvāpāyebhyo vimokųyante manuųyātmabhāva¤ ca pratilapsyante iti duū÷ãlān ÷ãlaskandhe pratiųņhāpayiųyāmãti asamāhitān samādhiskandhe pratiųņhāpayiųyāmãti duųpraj¤ān praj¤āskandhe pratiųņhāpayiųyāmãti avimuktān vimutiskandhe pratiųņhāpayiųyāmãti avimuktij¤ānadar÷anān vimuktij¤ānadar÷anskandhe pratiųņhāpayiųyāmãti aņņaųņasatyān srotaāpattiphale pratiųņhāpayiųyāmãti sakįdāgāmiphale anāgāmiphale arhattve pratiųņhāpayiųyāmãti pratyekabodhau pratiųņhāpayiųyāmãti anuttarāyāü samyaksaübodhau pratiųņhāpayiųyāmãti bodhisattvena praj¤āpāramitāyāü ÷ikųitavyam ye dakųiõasyāü di÷i gaīgādanãvālukopameųu lokadātuųu sarvabuddhakųetreųu sattvā andhās te mamānubhāvena cakųuųā råpāõi drakųyanãti praj¤āpāramitāyāü ÷ikųitavyam evaü vadhirāū ÷rotreõa ÷abdān ÷roųyantãti unmattāū smįtiü pratilapsyante iti nagnā÷ cailāni pratilapsyanta iti jighatsitāū sattvāū pårõapātrā bhviųyantãti apāyopapannā÷ ca sattvāū sarvāpāyebhyo vimokųyante manuųyātmabhāva¤ ca pratilapsyante iti duū÷ãlān ÷ãlaskandhe pratiųņhāpayiųyāmãti asamāhitān samādhiskandhe pratiųņhāpayiųyāmãti duųpraj¤ān praj¤āskandhe pratiųņhāpayiųyāmãti avimuktān vimutiskandhe pratiųņhāpayiųyāmãti avimuktij¤ānadar÷anān vimuktij¤ānadar÷anskandhe pratiųņhāpayiųyāmãti aņņaųņasatyān srotaāpattiphale pratiųņhāpayiųyāmãti sakįdāgāmiphale anāgāmiphale arhattve pratiųņhāpayiųyāmãti pratyekabodhau pratiųņhāpayiųyāmãti anuttarāyāü samyaksaübodhau pratiųņhāpayiųyāmãti bodhisattvena praj¤āpāramitāyāü ÷ikųitavyam ye pa÷cimāyāü di÷i gaīgādanãvālukopameųu lokadātuųu sarvabuddhakųetreųu sattvā andhās te mamānubhāvena cakųuųā råpāõi drakųyanãti praj¤āpāramitāyāü ÷ikųitavyam evaü vadhirāū ÷rotreõa ÷abdān ÷roųyantãti unmattāū smįtiü pratilapsyante iti nagnā÷ cailāni pratilapsyanta iti jighatsitāū sattvāū pårõapātrā bhviųyantãti apāyopapannā÷ ca sattvāū sarvāpāyebhyo vimokųyante manuųyātmabhāva¤ ca pratilapsyante iti duū÷ãlān ÷ãlaskandhe pratiųņhāpayiųyāmãti asamāhitān samādhiskandhe pratiųņhāpayiųyāmãti duųpraj¤ān praj¤āskandhe pratiųņhāpayiųyāmãti avimuktān vimutiskandhe pratiųņhāpayiųyāmãti avimuktij¤ānadar÷anān vimuktij¤ānadar÷anskandhe pratiųņhāpayiųyāmãti aņņaųņasatyān srotaāpattiphale pratiųņhāpayiųyāmãti sakįdāgāmiphale anāgāmiphale arhattve pratiųņhāpayiųyāmãti pratyekabodhau pratiųņhāpayiųyāmãti anuttarāyāü samyaksaübodhau pratiųņhāpayiųyāmãti bodhisattvena praj¤āpāramitāyāü ÷ikųitavyam ye uttarasyāü di÷i gaīgādanãvālukopameųu lokadātuųu sarvabuddhakųetreųu sattvā andhās te mamānubhāvena cakųuųā råpāõi drakųyanãti praj¤āpāramitāyāü ÷ikųitavyam evaü vadhirāū ÷rotreõa ÷abdān ÷roųyantãti unmattāū smįtiü pratilapsyante iti nagnā÷ cailāni pratilapsyanta iti jighatsitāū sattvāū pårõapātrā bhviųyantãti apāyopapannā÷ ca sattvāū sarvāpāyebhyo vimokųyante manuųyātmabhāva¤ ca pratilapsyante iti duū÷ãlān ÷ãlaskandhe pratiųņhāpayiųyāmãti asamāhitān samādhiskandhe pratiųņhāpayiųyāmãti duųpraj¤ān praj¤āskandhe pratiųņhāpayiųyāmãti avimuktān vimutiskandhe pratiųņhāpayiųyāmãti avimuktij¤ānadar÷anān vimuktij¤ānadar÷anskandhe pratiųņhāpayiųyāmãti aņņaųņasatyān srotaāpattiphale pratiųņhāpayiųyāmãti sakįdāgāmiphale anāgāmiphale arhattve pratiųņhāpayiųyāmãti pratyekabodhau pratiųņhāpayiųyāmãti anuttarāyāü samyaksaübodhau pratiųņhāpayiųyāmãti bodhisattvena praj¤āpāramitāyāü ÷ikųitavyam ye uttarapårvasyāü di÷i gaīgādanãvālukopameųu lokadātuųu sarvabuddhakųetreųu sattvā andhās te mamānubhāvena cakųuųā råpāõi drakųyanãti praj¤āpāramitāyāü ÷ikųitavyam evaü vadhirāū ÷rotreõa ÷abdān ÷roųyantãti unmattāū smįtiü pratilapsyante iti nagnā÷ cailāni pratilapsyanta iti jighatsitāū sattvāū pårõapātrā bhviųyantãti apāyopapannā÷ ca sattvāū sarvāpāyebhyo vimokųyante manuųyātmabhāva¤ ca pratilapsyante iti duū÷ãlān ÷ãlaskandhe pratiųņhāpayiųyāmãti asamāhitān samādhiskandhe pratiųņhāpayiųyāmãti duųpraj¤ān praj¤āskandhe pratiųņhāpayiųyāmãti avimuktān vimutiskandhe pratiųņhāpayiųyāmãti avimuktij¤ānadar÷anān vimuktij¤ānadar÷anskandhe pratiųņhāpayiųyāmãti aņņaųņasatyān srotaāpattiphale pratiųņhāpayiųyāmãti sakįdāgāmiphale anāgāmiphale arhattve pratiųņhāpayiųyāmãti pratyekabodhau pratiųņhāpayiųyāmãti anuttarāyāü samyaksaübodhau pratiųņhāpayiųyāmãti bodhisattvena praj¤āpāramitāyāü ÷ikųitavyam ye pårvadakųiõasyāü di÷i gaīgādanãvālukopameųu lokadātuųu sarvabuddhakųetreųu sattvā andhās te mamānubhāvena cakųuųā råpāõi drakųyanãti praj¤āpāramitāyāü ÷ikųitavyam evaü vadhirāū ÷rotreõa ÷abdān ÷roųyantãti unmattāū smįtiü pratilapsyante iti nagnā÷ cailāni pratilapsyanta iti jighatsitāū sattvāū pårõapātrā bhviųyantãti apāyopapannā÷ ca sattvāū sarvāpāyebhyo vimokųyante manuųyātmabhāva¤ ca pratilapsyante iti duū÷ãlān ÷ãlaskandhe pratiųņhāpayiųyāmãti asamāhitān samādhiskandhe pratiųņhāpayiųyāmãti duųpraj¤ān praj¤āskandhe pratiųņhāpayiųyāmãti avimuktān vimutiskandhe pratiųņhāpayiųyāmãti avimuktij¤ānadar÷anān vimuktij¤ānadar÷anskandhe pratiųņhāpayiųyāmãti aņņaųņasatyān srotaāpattiphale pratiųņhāpayiųyāmãti sakįdāgāmiphale anāgāmiphale arhattve pratiųņhāpayiųyāmãti pratyekabodhau pratiųņhāpayiųyāmãti anuttarāyāü samyaksaübodhau pratiųņhāpayiųyāmãti bodhisattvena praj¤āpāramitāyāü ÷ikųitavyam ye dakųiõapa÷cimāyāü di÷i gaīgādanãvālukopameųu lokadātuųu sarvabuddhakųetreųu sattvā andhās te mamānubhāvena cakųuųā råpāõi drakųyanãti praj¤āpāramitāyāü ÷ikųitavyam evaü vadhirāū ÷rotreõa ÷abdān ÷roųyantãti unmattāū smįtiü pratilapsyante iti nagnā÷ cailāni pratilapsyanta iti jighatsitāū sattvāū pårõapātrā bhviųyantãti apāyopapannā÷ ca sattvāū sarvāpāyebhyo vimokųyante manuųyātmabhāva¤ ca pratilapsyante iti duū÷ãlān ÷ãlaskandhe pratiųņhāpayiųyāmãti asamāhitān samādhiskandhe pratiųņhāpayiųyāmãti duųpraj¤ān praj¤āskandhe pratiųņhāpayiųyāmãti avimuktān vimutiskandhe pratiųņhāpayiųyāmãti avimuktij¤ānadar÷anān vimuktij¤ānadar÷anskandhe pratiųņhāpayiųyāmãti aņņaųņasatyān srotaāpattiphale pratiųņhāpayiųyāmãti sakįdāgāmiphale anāgāmiphale arhattve pratiųņhāpayiųyāmãti pratyekabodhau pratiųņhāpayiųyāmãti anuttarāyāü samyaksaübodhau pratiųņhāpayiųyāmãti bodhisattvena praj¤āpāramitāyāü ÷ikųitavyam ye pa÷cimottarasyām di÷i gaīgādanãvālukopameųu lokadātuųu sarvabuddhakųetreųu sattvā andhās te mamānubhāvena cakųuųā råpāõi drakųyanãti praj¤āpāramitāyāü ÷ikųitavyam evaü vadhirāū ÷rotreõa ÷abdān ÷roųyantãti unmattāū smįtiü pratilapsyante iti nagnā÷ cailāni pratilapsyanta iti jighatsitāū sattvāū pårõapātrā bhviųyantãti apāyopapannā÷ ca sattvāū sarvāpāyebhyo vimokųyante manuųyātmabhāva¤ ca pratilapsyante iti duū÷ãlān ÷ãlaskandhe pratiųņhāpayiųyāmãti asamāhitān samādhiskandhe pratiųņhāpayiųyāmãti duųpraj¤ān praj¤āskandhe pratiųņhāpayiųyāmãti avimuktān vimutiskandhe pratiųņhāpayiųyāmãti avimuktij¤ānadar÷anān vimuktij¤ānadar÷anskandhe pratiųņhāpayiųyāmãti aņņaųņasatyān srotaāpattiphale pratiųņhāpayiųyāmãti sakįdāgāmiphale anāgāmiphale arhattve pratiųņhāpayiųyāmãti pratyekabodhau pratiųņhāpayiųyāmãti anuttarāyāü samyaksaübodhau pratiųņhāpayiųyāmãti bodhisattvena praj¤āpāramitāyāü ÷ikųitavyam ye adhastād di÷i gaīgādanãvālukopameųu lokadātuųu sarvabuddhakųetreųu sattvā andhās te mamānubhāvena cakųuųā råpāõi drakųyanãti praj¤āpāramitāyāü ÷ikųitavyam evaü vadhirāū ÷rotreõa ÷abdān ÷roųyantãti unmattāū smįtiü pratilapsyante iti nagnā÷ cailāni pratilapsyanta iti jighatsitāū sattvāū pårõapātrā bhviųyantãti apāyopapannā÷ ca sattvāū sarvāpāyebhyo vimokųyante manuųyātmabhāva¤ ca pratilapsyante iti duū÷ãlān ÷ãlaskandhe pratiųņhāpayiųyāmãti asamāhitān samādhiskandhe pratiųņhāpayiųyāmãti duųpraj¤ān praj¤āskandhe pratiųņhāpayiųyāmãti avimuktān vimutiskandhe pratiųņhāpayiųyāmãti avimuktij¤ānadar÷anān vimuktij¤ānadar÷anskandhe pratiųņhāpayiųyāmãti aņņaųņasatyān srotaāpattiphale pratiųņhāpayiųyāmãti sakįdāgāmiphale anāgāmiphale arhattve pratiųņhāpayiųyāmãti pratyekabodhau pratiųņhāpayiųyāmãti anuttarāyāü samyaksaübodhau pratiųņhāpayiųyāmãti bodhisattvena praj¤āpāramitāyāü ÷ikųitavyam ye årdhvaü di÷i gaīgādanãvālukopameųu lokadātuųu sarvabuddhakųetreųu sattvā andhās te mamānubhāvena cakųuųā råpāõi drakųyanãti praj¤āpāramitāyāü ÷ikųitavyam evaü vadhirāū ÷rotreõa ÷abdān ÷roųyantãti unmattāū smįtiü pratilapsyante iti nagnā÷ cailāni pratilapsyanta iti jighatsitāū sattvāū pårõapātrā bhviųyantãti apāyopapannā÷ ca sattvāū sarvāpāyebhyo vimokųyante manuųyātmabhāva¤ ca pratilapsyante iti duū÷ãlān ÷ãlaskandhe pratiųņhāpayiųyāmãti asamāhitān samādhiskandhe pratiųņhāpayiųyāmãti duųpraj¤ān praj¤āskandhe pratiųņhāpayiųyāmãti avimuktān vimutiskandhe pratiųņhāpayiųyāmãti avimuktij¤ānadar÷anān vimuktij¤ānadar÷anskandhe pratiųņhāpayiųyāmãti aņņaųņasatyān srotaāpattiphale pratiųņhāpayiųyāmãti sakįdāgāmiphale anāgāmiphale arhattve pratiųņhāpayiųyāmãti pratyekabodhau pratiųņhāpayiųyāmãti anuttarāyāü samyaksaübodhau pratiųņhāpayiųyāmãti bodhisattvena praj¤āpāramitāyāü ÷ikųitavyam iti ekāyanamārgasahagato nadãsrotopamaū punar aparaü ÷āriputra bodhisattvena mahāsattvena tathāgateryāpathe ÷ikųitumāmena praj¤āpāramitāyāü ÷ikųitavyam punar aparaü ÷āriputra bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā evam upaparãkųitavyam kadā nv ahaü nāgāvalokitam (##) avalokayiųyāmãti kim ity ahaü pįthivãü caturaīgulam aspį÷an padbhyāü gaccheyam iti praj¤āpāramitāyāü ÷ikųitavyam punar aparaü ÷āriputra bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā evam upaparãkųitavyam kim ity ahaü cāturmahārājakāyikais trayastriü÷air yāmairs tuųitair nirmāõaratibhiū paranirmitava÷avartibhir brahmakāyikair brahmapurohitair brahmapāriųadyaiū parãttābhaiū apramāõābhair ābhāsvaraiū parãtta÷ubhair apramāõa÷ubhaiū ÷ubhakįtsnair anabhrakaiū puõyaprasavair bįhatphalair asaüj¤isattvaiū ÷uddhāvāsair aspįhair atapaiū sadį÷aiū sudar÷anair akaniųņhai÷ ca parivįtaū puraskįto 'nekadevaputrakoņãniyuta÷atasahasrair bodhimaõķadrumamålam upasaükrameyam iti praj¤āpāramitāyāü ÷ikųitavyam punar aparaü ÷āriputra bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā evam upaparãkųitavyam kim iti ye cāturmahārājakāyikā devās trayastriü÷ā yāmās tuųitā nirmāõaratayaū paranirmitava÷avartino brahmakāyikā brahmapurohitā brahmapāriųadyāū parãttābhā apramāõābhā ābhāsvarāū parãtta÷ubhā apramāõa÷ubhāū ÷ubhakįtsnā anabhrakāū puõyaprasavā bįhatphalā asaüj¤isattvāū ÷uddhāvāsā aspįhā atapāū sadį÷āū sudar÷anā akaniųņhā÷ ca devāū bodhimaõķadrumamålaü pratisaüstareyur iti praj¤āpāramitāyām ÷ikųitavyam punar aparaü ÷āriputra bodhisattvena mahāsattvena praj¤āPāramitāYāü caratā evam upaparãkųitavyam kim iti me 'nuttarāü samyaksaübodhim abhisaübuddhasya gacchato vā tiųņhato vā niųaõasya ÷ayānasya vā sa pįthivãprade÷o vajramayaū santiųņhate iti praj¤āpāramitāyāü ÷ikųitavyam punar aparaü ÷āriputra bodhisattvena mahāsattvena praj¤āPāramitāYāü caratā evam upaparãkųitavyam kim ity ahaü yatraiva divase niųkrāmeyaü (##) tatraiva divase 'nuttarāü samyaksaübodhim abhisaübudhyeyam iti tatraiva divase dharmacakraü pravartayeyam iti dharmacakraü ca me pravartayamānasyāsaükhyeyānām aprameyāõāü sattvānāü cirajo vigatamalaü dharmeųu dharmacakųur vimucyed iti asaükhyeyānām aprameyāõāü sattvānām anupādāyāsravebhya÷ cittāni vimucyeyur iti asaükhyeyā aprameyāū sattvā avinivartanãyā bhaveyur anuttarāyāū samyaksaübodher iti praj¤āpāramitāyāü ÷ikųitavyam punar aparaü ÷āriputra bodhisattvena mahāsattvena praj¤āpāramitāyāü evam upaparãkųitavyam kim iti me 'prameyo 'saükhyeyaū ÷rāvakasaüīhaū syād ity aprameyāū asaükhyeyāū sattvā ekadharmade÷anāyā ekāsanikā bodhisattvā bhaveyur avinivartanãyā anuttarāyāū samyaksaübodher iti asaükhyeya÷ cāprameya÷ ca bodhisattvasaügho bhaved iti aparimitaü cāyuūpramāõaü bhaved iti aparimitā ca prabhāsampad bhaved iti praj¤āpāramitāyāü ÷ikųitavyam punar aparaü ÷āriputra bodhisattvena mahāsattvena praj¤āpāramitāyāü evam upaparãkųitavyam kim iti me 'nuttarāü samyaksaübodhim abhisaübuddhasya tasmin buddhakųetre rāgadveųamohāyatanāni sarveõa sarvaü sarvathā sarvaü na bhaveyur iti praj¤āpāramitāyāü ÷ikųitavyam punar aparaü ÷āriputra bodhisattvena mahāsattvena praj¤āpāramitāyāü evam upaparãkųitavyam kim iti me 'nuttarāü samyaksaübodhim abhisaübuddhasya evaüråpayā praj¤ayā sattvāū samanvāgatā bhaveyur yad anyabuddhakųetrasthā buddhā bhagavantaū evam udānam udānayeyuū sādhu ÷amaū sādhu damaū sādhu saüyamaū sādhu cãrõabrahmacaryāvāsaū sādhv avihiüsā sarvaprāõibhåteųv iti praj¤āpāramitāyāü ÷ikųitavyam punar aparaü ÷āriputra bodhisattvena mahāsattvena praj¤āpāramitāyāü evam upaparãkųitavyam kim iti me parinirvįtasya saddharmāntardhānam api na syāt saha ÷ravanena ca me nāmadheyasya ye da÷asu dik÷u gaīgānadãvālukopameųu lokadhātuųu sattvās te niyatā bhaveyur anuttarāyāū samyaksaübodher iti praj¤āpāramitāyāü ÷ikųitavyam (##) yasmin samaye ÷āriputra bodhisattvo mahāsattvaū praj¤āpāramitāyāü caran imān guõān utpādayati tadā ye trisāhasramahāsāhasre lokadhātau mahārājānas te evaü cintayanti vayam asmai bodhisattvāya catvāri pātrāõi dāsyāmaū yathā dattāni pårvakair mahārājaiū pårvakāõāü tathāgatānāü trayastriü÷ā÷ ca devā āttamanaskā bhavanti yāmās tuųitā nimāõaratayaū paranirmitava÷avartino devā utsukā bhaviųyanti vayam asya bodhisattvasya mahāsattvasyopasthānaparicaryāū kariųyāma iti evam āsurāū kāyāū parihāsyante divyāū kāyāū abhivardhiųyante āttamanaskā÷ ca trisāhasramahāsāhasre lokadhātau bhavanti brahmapāriųadyā brahmapurohitā mahābrahmāõaū āttamanaskā bhavanti parãttābhā apramāõābhā÷ ca ābhāsvarāū parãtta÷ubhā apramāõa÷ubhāū ÷ubhakįtsnā anabhrakāū puõyaprasavā bįhatphalā asaüj¤isattvāū ÷uddhāvāsā avįhā atapāū sadį÷āū sudar÷anā akaniųņhā÷ ca de÷ās teųām evaü bhavati vayam enam abhisaübuddham adhyeųiųyāmo dharmacakrapravartanāya yasmin samaye ÷āriptura bodhisattvo mahāsattvaū praj¤āpāramitāyāü caran vivardhate ųaķbhiū pāramitābhiū tasmin samaye āttamanaskā bhavanti bodhisattvayānikāū kulaputrāū kuladuhitara÷ ca vayam asya mātāpitarau bhviųyāmo bhāryāputraj¤ātisālohitā iti āttamanaskā bhavanti catvāro mahārājāno devās trayastriü÷ā devā (##) yāmās tuųitā devā nirmāõaratayaū paranirmitava÷avartino brahmakāyikā brahmapurohitā mahābrahmāõā brahmapāriųadyāū parãttābhā apramāõābhā ābhāsvarāū parãtta÷ubhā apramāõa÷ubhāū ÷ubhakįtsnā anabhrakāū puõyaprasavā bįhatphalā asaüj¤isattvāū ÷uddhāvāsā aspįhā atapāū sadį÷āū sudar÷anā akaniųņhā÷ ca devā bodhisattvasya mahāsattvasya maithunadharmaparivarjanena atha yaū prathamacittotpādam upādāya bodhisattvo mahāsattvo branmacārã bhavati na saüyojanãyair dharmaiū saüprayujyate tasyaivaü bhavati abrahmacāriõaū sa khalu punaū kāmān pratisevamānasya brahmalokopapatter apy antarāyo bhavati kaū punar vādo 'nuttarāyāū samyaksaübodheū tasmāt tarhi bodhisattvena mahāsattvena brahmacāriõaiva gįhād abhiniųkramyānuttarā samyaksaübodhir abhisaüboddhavyā nābrahmacāriõā evam ukte āyuųmān ÷āriputro bhagavantam etad avocat kiü punar bhagavan ava÷yaü bodhisattvasya mātāpitįbhyāü bhavitavyaü bhāryāputraj¤ātisālohitair bhavitavyam evam ukte bhagavān āyuųmantaü ÷āriputram etad avocat keųāücic chāriputra bodhisattvānāü mahāsattvānāü mātāpitrau bhavataū bhāryāputraj¤ātisālohitā vā keųā¤cid bodhisattvānāü mahāsattvānāü prathamacittotpādam upādāya brahmacaryāsamādānante kumārabhåtā eva bodhisattva cārikāü caranto 'nuttarāü samykasaübodhim abhisaübudhyante kecid bodhisattvā mahāsattvā upāyakau÷alyena ca pa¤ca kāmaguõān paribhujyābhiniųkramyānuttarāyāü samyaksaübodhim abhisaübudhyante (##) tad yathāpi nāma ÷āriputra dakųo māyākāro vā māyākārāntevāsã vā su÷ikųito bhavet māyāyām sa pa¤ca kāmaguõān abhinirmāya taiū pa¤cabhiū kāmaguõai rameta krãķet paricaret tat kiü manyase ÷āriputra api nu tena māyākāreõa vā māyākārāntevāsinā vā pa¤ca kāmaguõā āsvāditāū paribhuktā bhaveyuū ÷āriputra āha no hãdaü bhagavan bhagavān āha evam eva ÷āriputra bodhisattvo mahāsattva upāyakau÷alyena ca pa¤ca kāmaguõān paribhuükte sattvānāü paripākahetoū na punar bodhisattvo mahāsattvaū kāmaguõair lipyate anena paryāyena bodhisattvo mahāsattvaū kāmānām avarõaü bhāųate ādãptāū kāmāū jugupsitāū kāmāū badhakāū kāmāū pratyarthikāū kāmāū evaü hi ÷āriputra bodhisattvo mahāsattvaū sattvaparipākahetoū pa¤ca kāmaguõān upādadāti iti dharmakāmasahagato mahāmeghopamaū iti ukta÷ cittotpādaū evam ukte āyuųmān ÷āriputro bhagavantam etad avocat kathaü bhagavan bodhisattvena mahāsattvena praj¤āpāramitāyāü caritavyam evam ukte bhagavān āyuųmantaü ÷āriputram etad avocat iha ÷āriputra bodhisattvo mahāsattvaū praj¤āpāramitāyāü caran bodhisattva eva samāno bodhisattvaü na samanupa÷yati bodhisattvanāmāpi na samanupa÷yati bodhisattvacaryām api na samanupa÷yati praj¤āpāramitām api na samanupa÷yati råpam api na samanupa÷yati evaü vedanāü saüj¤āü saüskārān vij¤ānam api na samanupa÷yati (##) tat kasya hetoū tathā hi bodhisattvo mahāsattvo bodhisattvasvabhāvena ÷ånyaū praj¤āpāramitāsvabhāvena ÷ånyaū tat kasya hetoū prakįtir asyaiųā tathā hi ÷ånyatayā na råpaü ÷ånyaü na vedanā na saüj¤ā na saüskārā na vij¤ānaü ÷ånyatayā ÷ånyaü nānyatra råpāc chånyatā nāpy atra vedanāyāū ÷ånyatā nānyatra saüj¤āyāū ÷ånyatā nānyatra saüskārebhyaū ÷ånyatā nānyatra vij¤ānāc chånyatā tat kasya hetoū råpam eva ÷ånyatā vedanaiva ÷ånyatā saüj¤aiva ÷ånyatā saüskārā eva ÷ånyatā vij¤ānam eva ÷ånyatā ÷ånyataiva råpaü ÷ånyataiva vedanā ÷ånyataiva saüj¤ā ÷ånyataiva saüskārāū ÷ånyataiva vij¤ānam tat kasya hetoū tathā hi nāmamātram idaü yad idaü bodhisattva iti nāmamātram idaü yad idaü praj¤āpāramiteti nāmamātram idaü råpaü vedanā saüj¤ā saüskārāū vij¤ānam tathā hi māyopaü råpaü vedanā saüj¤ā saüskārā vij¤ānaü māyā ca nāmamātraü na de÷asthā na prade÷asthā asahasambhåtaü vitathadar÷anam māyādar÷anasvabhāvasya hi notpādo na nirodhaū na saükle÷o na vyavadānam evaü praj¤āpāramitāyāü caran bodhisattvo mahāsattva utpādam api na samanupa÷yati nirodham api na samanupa÷yati saükle÷am api na samanupa÷yati vyavadānam api na samanupa÷yati tat kasya hetoū tathā hi kįtrimaü nāma pratidharmam te ca kalpitāū āgantukena nāmadheyena vyavahriyante tāni bodhisattvaū praj¤āpāramitāyāü caran sarvanāmāni na samanupa÷yati asamanupa÷yan nābhinivi÷ate punar aparaü ÷āriputra bodhisattvaū praj¤āpāramitāyāü caran naivam upaparãkųate nāmamātram idaü yad idaü bodhisattva iti nāmamātram idaü yad uta bodhir iti nāmamātram idaü yad uta praj¤āpāramiteti (##) nāmamātram idaü yad uta praj¤āpāramitāyāü caryeti nāmamātram idaü yad uta råpam iti nāmamātram idaü yad uta vedaneti nāmamātram idaü yad uta saüj¤eti nāmamātram idaü yad uta saüskārā iti nāma mātram idaü yad uta vij¤ānam iti tad yathāpi nāma ÷āriputra ātmeti cocyate na cātmā upalabhyate na sattvo na jãvo na poųo na puruųo na pudgalo na manujo 'py upalabhyante anupalambha÷ånyatām upādāya tat kasya hetos tathā hi bodhisattvas tam api na samanupa÷yati yenābhinivi÷eta evaü caran bodhisattvo mahāsattvaū praj¤āpāramitāyāü carati sacec chāriputrāyaü jambudvãpaū paripårõo bhavec chāriputramaudgalyāyanasadį÷air bhikųubhiū tad yathāpi nāma nalavanaü vā veõuvanaü vā ikųuvaõaü vā ÷aravaõaü vā ÷ālivanaü vā tilavanaü vā teųāü yā praj¤ā sā praj¤āpāramitāyāü carato bodhisattvasya praj¤āyāū ÷atatamãm api kalāü nopaiti sahasratamãm api ÷atasahasratamãm api saükhyām api kalām api gaõanām apy upamām apy upaniųadam api upani÷ām api nopaiti evaü ÷āriputra praj¤āpāramitāyāü carto bodhisattvasyaikadivasabhāvitā yā praj¤ā sā sarva÷rāvakapratyekabuddhānāü praj¤ām abhibhavati tat kasya hetoū tathā hi ÷āriptura yā bodhisattvasya praj¤ā sā sarvasattvānāü nirvāõāya pratyupasthitā tiųņhatu ÷āriputrāyaü jambudvãpaū paripårõaū ÷āriputramaudgalyāyanasadį÷air bhikųubhiū sacec chāriputra trisāhasramahāsāhasro lokadhātuū paripårõo bhavec chāriputramaudgalyāyanasadį÷air bhikųubhiū tad yathāpi nāma nalavanaü vā veõuvanaü vā ikųuvaõaü vā ÷aravaõaü vā ÷ālivanaü vā tilavanaü vā teųāü yā praj¤ā sā praj¤āpāramitāyāü carato bodhisattvasya praj¤āyāū ÷atatamãm api kalāü nopaiti sahasratamãm api ÷atasahasratamãm api saükhyām api kalām api gaõanām apy upamām apy upaniųadam api upani÷ām api nopaiti tiųņhatu ÷āriputra trisāhasramahāsāhasro lokadhātuū paripårõaū ÷āriputramaudgalyāyanasadį÷air bhikųubhiū sacec chāriputra pårvasyāü di÷i gaīgānadãvālukopamā lokadhātavaū paripårõā bhaveyuū ÷āriputramaudgalyāyanasadį÷air bhikųubhiū tad yathāpi nāma nalavanaü vā veõuvanaü vā ikųuvaõaü vā ÷aravaõaü vā ÷ālivanaü vā tilavanaü vā teųāü yā praj¤ā sā praj¤āpāramitāyāü carato bodhisattvasya praj¤āyāū ÷atatamãm api kalāü nopaiti sahasratamãm api ÷atasahasratamãm api saükhyām api kalām api gaõanām apy upamām apy upaniųadam api upani÷ām api nopaiti sacec chāriputra dakųiõasyāü di÷i gaīgānadãvālukopamā lokadhātavaū paripårõā bhaveyuū ÷āriputramaudgalyāyanasadį÷air bhikųubhiū tad yathāpi nāma nalavanaü vā veõuvanaü vā ikųuvaõaü vā ÷aravaõaü vā ÷ālivanaü vā tilavanaü vā teųāü yā praj¤ā sā praj¤āpāramitāyāü carato bodhisattvasya praj¤āyāū ÷atatamãm api kalāü nopaiti sahasratamãm api ÷atasahasratamãm api saükhyām api kalām api gaõanām apy upamām apy upaniųadam api upani÷ām api nopaiti sacec chāriputra pa÷cimāyāü di÷i gaīgānadãvālukopamā lokadhātavaū paripårõā bhaveyuū ÷āriputramaudgalyāyanasadį÷air bhikųubhiū tad yathāpi nāma nalavanaü vā veõuvanaü vā ikųuvaõaü vā ÷aravaõaü vā ÷ālivanaü vā tilavanaü vā teųāü yā praj¤ā sā praj¤āpāramitāyāü carato bodhisattvasya praj¤āyāū ÷atatamãm api kalāü nopaiti sahasratamãm api ÷atasahasratamãm api saükhyām api kalām api gaõanām apy upamām apy upaniųadam api upani÷ām api nopaiti sacec chāriputra uttarasyāü di÷i gaīgānadãvālukopamā lokadhātavaū paripårõā bhaveyuū ÷āriputramaudgalyāyanasadį÷air bhikųubhiū tad yathāpi nāma nalavanaü vā veõuvanaü vā ikųuvaõaü vā ÷aravaõaü vā ÷ālivanaü vā tilavanaü vā teųāü yā praj¤ā sā praj¤āpāramitāyāü carato bodhisattvasya praj¤āyāū ÷atatamãm api kalāü nopaiti sahasratamãm api ÷atasahasratamãm api saükhyām api kalām api gaõanām apy upamām apy upaniųadam api upani÷ām api nopaiti sacec chāriputra uttarapårvasyāü di÷i gaīgānadãvālukopamā lokadhātavaū paripårõā bhaveyuū ÷āriputramaudgalyāyanasadį÷air bhikųubhiū tad yathāpi nāma nalavanaü vā veõuvanaü vā ikųuvaõaü vā ÷aravaõaü vā ÷ālivanaü vā tilavanaü vā teųāü yā praj¤ā sā praj¤āpāramitāyāü carato bodhisattvasya praj¤āyāū ÷atatamãm api kalāü nopaiti sahasratamãm api ÷atasahasratamãm api saükhyām api kalām api gaõanām apy upamām apy upaniųadam api upani÷ām api nopaiti sacec chāriputra pårvadakųiõasyāü di÷i gaīgānadãvālukopamā lokadhātavaū paripårõā bhaveyuū ÷āriputramaudgalyāyanasadį÷air bhikųubhiū tad yathāpi nāma nalavanaü vā veõuvanaü vā ikųuvaõaü vā ÷aravaõaü vā ÷ālivanaü vā tilavanaü vā teųāü yā praj¤ā sā praj¤āpāramitāyāü carato bodhisattvasya praj¤āyāū ÷atatamãm api kalāü nopaiti sahasratamãm api ÷atasahasratamãm api saükhyām api kalām api gaõanām apy upamām apy upaniųadam api upani÷ām api nopaiti sacec chāriputra dakųiõapa÷cimāyāü di÷i gaīgānadãvālukopamā lokadhātavaū paripårõā bhaveyuū ÷āriputramaudgalyāyanasadį÷air bhikųubhiū tad yathāpi nāma nalavanaü vā veõuvanaü vā ikųuvaõaü vā ÷aravaõaü vā ÷ālivanaü vā tilavanaü vā teųāü yā praj¤ā sā praj¤āpāramitāyāü carato bodhisattvasya praj¤āyāū ÷atatamãm api kalāü nopaiti sahasratamãm api ÷atasahasratamãm api saükhyām api kalām api gaõanām apy upamām apy upaniųadam api upani÷ām api nopaiti sacec chāriputra pa÷cimottarasyām di÷i gaīgānadãvālukopamā lokadhātavaū paripårõā bhaveyuū ÷āriputramaudgalyāyanasadį÷air bhikųubhiū tad yathāpi nāma nalavanaü vā veõuvanaü vā ikųuvaõaü vā ÷aravaõaü vā ÷ālivanaü vā tilavanaü vā teųāü yā praj¤ā sā praj¤āpāramitāyāü carato bodhisattvasya praj¤āyāū ÷atatamãm api kalāü nopaiti sahasratamãm api ÷atasahasratamãm api saükhyām api kalām api gaõanām apy upamām apy upaniųadam api upani÷ām api nopaiti sacec chāriputra adhastād di÷i gaīgānadãvālukopamā lokadhātavaū paripårõā bhaveyuū ÷āriputramaudgalyāyanasadį÷air bhikųubhiū tad yathāpi nāma nalavanaü vā veõuvanaü vā ikųuvaõaü vā ÷aravaõaü vā ÷ālivanaü vā tilavanaü vā teųāü yā praj¤ā sā praj¤āpāramitāyāü carato bodhisattvasya praj¤āyāū ÷atatamãm api kalāü nopaiti sahasratamãm api ÷atasahasratamãm api saükhyām api kalām api gaõanām apy upamām apy upaniųadam api upani÷ām api nopaiti sacec chāriputra årdhvaü di÷i gaīgānadãvālukopamā lokadhātavaū paripårõā bhaveyuū ÷āriputramaudgalyāyanasadį÷air bhikųubhiū tad yathāpi nāma nalavanaü vā veõuvanaü vā ikųuvaõaü vā ÷aravaõaü vā ÷ālivanaü vā tilavanaü vā teųāü yā praj¤ā sā praj¤āpāramitāyāü carato bodhisattvasya praj¤āyāū ÷atatamãm api kalāü nopaiti sahasratamãm api ÷atasahasratamãm api saükhyām api kalām api gaõanām apy upamām apy upaniųadam api upani÷ām api nopaiti atha khalv āyuųmān ÷āriputro bhagavantam etad avocat yeyaü bhagavan (##) srotaāpannasya praj¤ā sakįdāgāmino 'nāgāmino 'rhataū pratyekabuddhasya praj¤ā bodhisattvasya mahāsattvasya praj¤ā tathāgatasyārhataū samyaksaübuddhasya praj¤ā sarvā etāū praj¤ā¤ abhinnā viviktā anutpannā asvabhāvāū ÷ånyāū na ca bhagavann abhinnasya viviktasya anutpannasyāsvabhāvasya ÷ånyasya nānākaraõam upalabhyate vi÷eųo vā tat kathaü punar bhagavan yā bodhisattvasyaikadivasabhāvitā praj¤ā sā praj¤āpāramitāyāü carataū praj¤ā sarva÷rāvakapratyekabuddhānāü praj¤ām abhibhavati evam ukte bhagavān āyuųmantaü ÷āriputram etad avocat tat kiü manyase ÷āriputra yena kāryeõa bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carataū ekadivasabhāvitā praj¤ā pratyupasthitā sarvākāravaropetā savaj¤atāyāü carataū sarvasattvānāü arthaü kurvataū sarvākāraü sarvadharmān buddhvā sarvasattvāū parinirvāpayitavyā iti api nu ÷āriputra tena kįtyena sarva÷rāvakapratyekabuddhānāü pratyupasthitā ÷āriputra āha no hãdaü bhagavan bhagavān āha tat kiü manyase ÷āriputra api nu sarva÷rāvakapratyekabuddhānām evaü bhavati asmābhir anuttarāü samyaksaübodhim abhisaübudhya sarvasattvanirupadhi÷eųanirvāõadhātau parinirvāpayitavyā iti ÷āriputra āha no hãdaü bhagavan bhagavān āha tad anenāpi te ÷āriputra paryāyeõaivaü veditavyam yeyaü sarva÷rāvakapratyekabuddhānāü praj¤ā sā bodhisattvasya praj¤āyā ekadivasabhāvitāyāū ÷atatamãm api kalāü nopaiti sahasratamãm api ÷atasahasratamãm api saükhyām api kalām api gaõanām apy upamām apy upaniųadam api upani÷ām api nopaiti tat kiü manyase ÷āriputra api nu sasrva÷rāvakapratyekabuddhānām evaü bhavati ųaņsu pāramitāsu caritvā sattvān paripācya buddhakųetraü pari÷odhya da÷a tathāgatabalāni paripårya catvāri vai÷āradyāni catasraū pratisaüvido 'ųņāda÷āveõikān buddhadharmān paripårya anuttarāü samyaksaübodhim abhisaübudhya (##) aprameyān asaükhyeyān aparimāõān sattvān parinirvāpayiųyāma iti ÷āriputra āha no hãdaü bhagavan bhavagān āha bodhisattvasya mahāsattvasya punaū ÷āriputraivaü bhavaty ahaü ųaņsu pāramitāsu caritvā sattvān paripācya buddhakųetraü pari÷odhya da÷a tathāgatabalāni paripårya catvāri vai÷āradyāni catasraū pratisaüvido 'ųņāda÷āveõikān buddhadharmān paripårya anuttarāü samyaksaübodhim abhisaübudhya aprameyān asaükhyeyān aparimāõān sattvān parinirvāpayiųyāmãti tad yathāpi nāma ÷āriputra na bhavati khadyotakasya prāõakajātasya mamābhayā jaübudvãpo 'vabhāsyeteti mamābhayā jambudvãpaū sphuņo bhaved iti evam eva ÷āriputra sarva÷rāvakapratyekabuddhānāü naivaü bhavati ekasyāpy ahaü ųaņsu pāramitāsu caritvā sattvān paripācya buddhakųetraü pari÷odhya da÷a tathāgatabalāni paripårya catvāri vai÷āradyāni catasraū pratisaüvido 'ųņāda÷āveõikān buddhadharmān paripårya anuttarāü samyaksaübodhim abhisaübudhya aprameyān asaükhyeyān aparimāõān sattvān parinirvāpayiųyāmãti tad yathāpi nāma ÷āriputra såryamaõķalam udayat sarvajambudvãpam avabhāsena sphuņãkaroti evam eva ÷āriputra bodhisattvo mahāsattvaū ųaņsu pāramitāsu caritvā sattvān paripācya buddhakųetraü pari÷odhya da÷a tathāgatabalāni paripårya catvāri vai÷āradyāni catasraū pratisaüvido 'ųņāda÷āveõikān buddhadharmān paripårya anuttarāü samyaksaübodhim abhisaübudhya aprameyān asaükhyeyān aparimāõān sattvān parinirvāpayati evam ukte āyuųmān ÷āriputro bhagavantam etad avocat kathaü bhagavan bodhisattvo mahāsattvaū sarva÷rāvakapratyekabuddhabhåmiü cātikramya avinivartanãyabhåmim anuprāpnoti bodhimārgaü ca pari÷odhayati evam ukte bhagavān āyuųmantaü ÷āriputram etad avocat iha ÷āriputra bodhisattvo mahāsattvaū prathamacittotpādam upādāya ųaņsu pāramitāsu caran ÷ånyatānimittāpraõihiteųu dharmeųu sthitvā ÷rāvakapratyekabuddhabhåmiü cātikrāmati avinivartanãyabhåmim anuprāpnoti bodhimārgaü ca pari÷odhayati evam ukte āyuųmān ÷āriputro bhagavantam etad avocat katamasyāü bhagavan bhåmau sthitvā bodhisattvo mahāsattvaū satatasamitaü sarva÷rāvakapratyekabuddhānāü (##) dakųiõãyo bhavati evam ukte bhagavān āyuųmantaü ÷āripturam etad avocat prathamacittotpādam upādāya ÷āriputra bodhisattvo mahāsattvaū ųaņsu pāramitāsu caran yāvadā bodhimaõķād atrāntare satatasamitaü sarva÷rāvakapratyekabuddhānāü dakųiõãyo bhavati tat kasya hetoū tathā hi ÷āriptura bodhisattvaü mahāsattvam āgamya sarveųāü ku÷alānāü dharmāõāü loke prādurbhāvo bhavati yad uta da÷ānāü ku÷alānāü karmapathānāü pa¤cānāü ÷ikųāõām aųņāīgasamanvāgatasya poųadhasya caturõāü dhyānānāü caturõām apramāõānāü catasįõām āråpyasamāpattãnāü pa¤cānām abhij¤ānāü caturõām āryasatyānāü caturõāü smįtyupasthānānāü caturõāü samyakprahāõānāü caturõām įddhipādānāü pa¤cānām indriyāõāü pa¤cānāü balānāü saptānāü bodhyaīgānām āryāųņāīgasya mārgasya loke prādurbhāvo bhavati caturõāü vai÷āradyānāü loke prādurbhāvo bhavati catasįõāü pratisaüvidāü loke prādurbhāvo bhavati ųaõõāü pāramitānāü da÷ānāü tathāgatabalānāü aųņāda÷ānām āveõikānāü buddhadharmāõāü loke prādurbhāvo bhavati eteųāü ca ku÷alānāü dharmāõāü loke prādurbhāvāt kųatriyamahā÷ālakulāni praj¤āyante brāhmaõamahā÷ālakulāni praj¤āyante gįhapatimahā÷ālakulāni praj¤āyante cāturmahārājakāyikā devāū praj¤āyante trayastriü÷ā devāū praj¤āyante yāmā devāū praj¤āyante nirmāõaratayo devāū praj¤āyante paranirmitava÷avartino devāū praj¤āyante brahmakāyikā devāū praj¤āyante brahmapurohitā devāū praj¤āyante mahābrahmāõā devāū praj¤āyante brahmapāriųadyā devāū praj¤āyante parãttābhā devāū praj¤āyante apramāõābhā devāū praj¤āyante ābhāsvarā devāū praj¤āyante parãtta÷ubhā devāū praj¤āyante apramāõa÷ubhā devāū praj¤āyante ÷ubhakįtsnā devāū praj¤āyante anabhrakā devāū praj¤āyante puõyaprasavā devāū praj¤āyante bįhatphalā devāū praj¤āyante asaüj¤isattvā devāū praj¤āyante ÷uddhāvāsā devāū praj¤āyante aspįhā devāū praj¤āyante atapāū devāū praj¤āyante sadį÷ā devāū praj¤āyante sudar÷anā devāū praj¤āyante akaniųņhā devāū praj¤āyante ākā÷ānantyāyatanā devāū praj¤āyante vij¤ānānantyāyatanā (##) devāū praj¤āyante āki¤canyāyatanā devāū praj¤āyante naivasaüj¤ānāsaüj¤āyatanā devāū praj¤āyante srotaāpannā loke utpadyante sakįdāgāmino loke utpadyante anāgamino loke utpadyante arhanto loke utpadyante pratyekabuddhā loke utpadyante bodhisattvā loke utpadyante tathāgatā arhantaū samyaksaübuddhā loke utpadyante evam ukte āyuųmān ÷āriputro bhagavantam etad avocat kiü punar bhagavan bodhisattvo mahāsattvo dakųiõāü ÷odhayati uta neti bhagavān āha na hi ÷āriputra bodhisattvo mahāsattvo dakųiõāü ÷odhayati tat kasya hetoū atyanta÷uddhaiva dakųiõā bodhisattvasya mahāsattvasya tat kasya hetoū dāyakaū ÷āriputra bodhisattvo mahāsattvaū kasya dāyakaū ku÷alānāü dharmāõāü dāyakaū katameųāü ku÷alānāü dharmāõāü dāyakaū yad uta da÷ānāü ku÷alānāü karmapathānāü pa¤cānāü ÷ikųāõām aųņāīgasamanvāgatasya poųadhasya caturõāü dhyānānāü caturõām apramāõānāü catasįõām āråpyasamāpattãnāü pa¤cānām abhij¤ānāü caturõām āryasatyānāü caturõāü smįtyupasthānānāü caturõāü samyakprahāõānāü caturõām įddhipādānāü pa¤cānām indriyāõāü pa¤cānāü balānāü saptānāü bodhyaīgānām āryāųņāīgasya mārgasya caturõāü vai÷āradyānāü catasįõāü pratisaüvidāü ųaõõāü pāramitānāü da÷ānāü tathāgatabalānām aųņāda÷ānām āveõikānāü buddhadharmāõāü dāyakaū iti pratipattyavavādaū evam ukte āyuųmān ÷āriputro bhagavantam etad avocat kathaü yujyamāno bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü yukta iti vaktavyaū evam ukte bhagavān āyuųmantaü ÷āriputram etad avocat iha ÷āriputra bodhisattvo mahāsattvo råpa÷ånyatāyāü yukto yukta iti vaktavyaū (##) vedanā÷ånyatāyāü yukto yukta iti vaktavyaū saüj¤ā÷ånyatāyāü yukto yukta iti vaktavyaū saüskāra÷ånyatāyāü yukto yukta iti vaktavyaū vij¤āna÷ånyatāyāü yukto yukta iti vaktavyaū punar aparaü ÷āriputra bodhisattvo mahāsattva÷ cakųuū÷ånyatāyāü yukto yukta iti vaktavyaū ÷rotra÷ånyatāyāü yukto yukta iti vaktavyaū ghrāõa÷ånyatāyāü yukto yukta iti vaktavyaū jihvā÷ånyatāyāü yukto yukta iti vaktavyaū kāya÷ånyatāyāü yukto yukta iti vaktavyaū manaū÷ånyatāyāü yukto yukta iti vaktavyaū råpa÷ånyatāyāü yukto yukta iti vaktavyaū ÷abda÷ånyatāyāü yukto yukta iti vaktavyaū gandha÷ånyatāyāü yukto yukta iti vaktavyaū rasa÷ånyatāyāü yukto yukta iti vaktavyaū spraųņavya÷ånyatāyāü yukto yukta iti vaktavyaū dharma÷ånyatāyāü yukto yukta iti vaktavyaū cakųurvij¤ānadhātu÷ånyatāyāü yukto yukta iti vaktavyaū ÷rotravij¤ānadhātu÷ånyatāyāü yukto yukta iti vaktavyaū ghrāõavij¤ānadhātu÷ånyatāyāü yukto yukta iti vaktavyaū jihvāvij¤ānadhātu÷ånyatāyāü yukto yukta iti vaktavyaū kāyavij¤ānadhātu÷ånyatāyāü yukto yukta iti vaktavyaū manovij¤ānadhātu÷ånyatāyāü yukto yukta iti vaktavyaū duūkha÷ånyatāyāü yukto yukta iti vaktavyaū samudaya÷ånyatāyāü yukto yukta iti vaktavyaū nirodha÷ånyatāyāü yukto yukta iti vaktavyaū mārga÷ånyatāyāü yukto yukta iti vaktavyaū avidyā÷ånyatāyāü yukto yukta iti vaktavyaū saüskāra÷ånyatāyāü yukto yukta iti vaktavyaū vij¤āna÷ånyatāyāü yukto yukta iti vaktavyaū nāmaråpa÷ånyatāyāü yukto yukta iti vaktavyaū ųaķāyatana÷ånyatāyāü yukto yukta iti vaktavyaū spar÷a÷ånyatāyāü yukto yukta iti vaktavyaū vedanā÷ånyatāyāü yukto yukta iti vaktavyaū tįųõā÷ånyatāyāü yukto yukta iti vaktavyaū upādāna÷ånyatāyāü yukto yukta iti vaktavyaū bhava÷ånyatāyāü yukto yukta iti vaktavyaū jāti÷ånyatāyāü yukto yukta iti vaktavyaū jarāmaraõa÷okaparidevaduūkhadaurmanasyopāyāsa÷ånyatāyāü yukto yukta iti vaktavyaū punar aparaü ÷āriputra bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann adhyātma÷ånyatāyāü yukto yukta iti vaktavyaū bahirdhā÷ånyatāyāü yukto yukta iti vaktavyaū adhyātmabahirdhā÷ånyatāyāü yukto yukta iti vaktavyaū yāvat parabhāva÷ånyatāyāü yukto yukta iti vaktavyaū evaü hi ÷āriputra bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann āsu sarvāsu ÷ånyatāsu yukto yukta iti vaktavyaū sa ābhiū ÷ånyatābhiū praj¤āpāramitāyāü caran na tāvad bodhisattvo mahāsattvo yukta iti vaktavyo 'yukta iti tat kasya hetoū tathā hi na sa råpaü na vedanāü na saüj¤āü na saüskārān na vij¤ānaü yuktam iti vā ayuktam iti vā samanupa÷yati iti duūkhasatyāvavādaū sa na råpam utpādadharmi vā nirodhadharmi vā samanupa÷yati na (##) vedanām utpādadharmiõãü vā nirodhadharmiõãü vā samanupa÷yati na saüj¤ām utpādadharmiõãü vā nirodhadharmiõãü vā samanupa÷yati na saüskārānutpādadharmiõo vā nirodhadharmiõiõo vā samanupa÷yati na vij¤ānam utpādadharmi vā nirodhadharmi vā samanupa÷yati na råpaü saükle÷adharmi vā vyavadānadharmi vā samanupa÷yati na vedanāü saükle÷adharmiõãü vā vyavadānadharmiõãü vā samanupa÷yati na saüj¤āü saükle÷adharmiõãü vā vyavadānadharmiõãü vā samanupa÷yati na saüskārān saükle÷adharmiõo vā vyavadānadharmiõo vā samanupa÷yati na vij¤ānam saükle÷adharmi vā vyavadānadharmi vā samanupa÷yati punar aparaü ÷āriputra bodhisattvo mahāsattvo na råpaü vedanāyāü samavasaratãti samanupa÷yati na vedanā saüj¤āyāü samavasaratãti samanupa÷yati na saüj¤ā saüskāreųu samavasaratãti samanupa÷yati na saüskārā vij¤āne samavasarantãti samanupa÷yati na vij¤ānaü dharme samavasaratãti samanupa÷yati na dharmaū kvacid dharme samavasaratãti samanupa÷yati tat kasya hetoū na hi ka÷cid dharmaū kvacid dharme samavasarati prakįti÷ånyatām upādāya tat kasya hetoū tathā hi ÷āriputra yā råpasya ÷ånyatā na tad råpam yā vedanāyāū ÷ånyatā na sā vedanā yā saüj¤āyāū ÷ånyatā na sā saüj¤ā yā saüskārāõāü ÷ånyatā na te saüskārāū yā vij¤ānasya ÷ånyatā na tad vij¤ānam tat kasya hetoū tathā hi yā råpa÷ånyatā na sā råpayati yā vedanā÷ånyatā na sā vedayati yā saüj¤ā÷ånyatā na sā saüjānãte yā saüskāra÷ånyatā (##) na sābhisaüskāroti yā vij¤āna÷ånyatā na sā vijānāti tat kasya hetoū tathā hi ÷āriputra nānyad råpam anyā ÷ånyatā nānyā ÷ånyatā anyad råpam råpam eva ÷ånyatā ÷ånyataiva råpam nānyā vedanā anyā ÷ånyatā nānyā ÷ånyatā anyā vedanā vedanaiva ÷ånyatā ÷ånyataiva vedanā nānyā saüj¤ā anyā ÷ånyatā nānyā ÷ånyatā anyā saüj¤ā saüj¤aiva ÷ånyatā ÷ånyataiva saüj¤ā nānye saüskārā anyā ÷ånyatā nānyā ÷ånyatā anye saüskārāū saüskārā eva ÷ånyatā ÷ånyataiva saüskārāū nānyad vij¤ānam anyā ÷ånyatā nānyā ÷ånyatā anyad vij¤ānam vij¤ānam eva ÷ånyatā ÷ånyataiva vij¤ānam iti samudayasatyāvavādaū ÷ånyatā ÷āriputra notpadyate na nirudhyate na saükli÷yate na vyavadāyate na hãyate na vardhate nātãtā nāgatā na pratyutpannā yā ca ãdį÷ã na tatra råpaü na vedanā na saüj¤ā na saüskārāū na vij¤ānaü na pįthivãdhātur nābdhātur na tejodhātur na vāyudhātur nākā÷adhātur na vij¤ānadhātur na cakųur āyatanaü na råpāyatanaü na ÷rotrāyatanaü na ÷abdāyatanaü na ghrāõāyatanaü na gandhāyatanaü na jihvāyatanaü na rasāyatanaü na kāyāyatanaü na spraųņavyāyatanaü na manaāyatanaü na dharmāyatanam na cakųurdhātur na råpadhātur na cakųurvij¤ānadhātuū na ÷rotradhātur na ÷abdadhātur na ÷rotravij¤ānadhātuū na ghrāõadhātur na gandhadhātur na ghrāõavij¤ānadhātuū na jihvādhātur na rasadhātur na jihvāvij¤ānadhātuū na kāyadhātur na spraųņavyadhātur na kāyavij¤ānadhātuū na manodhātur na dharmadhātur na manovij¤ānadhatuū nāvidyotpādo nāvidyānirodhaū na saüskārotpādo na saüskāranirodhaū na vij¤ānotpādo na vij¤ānanirodhaū na nāmaråpotpādo na nāmaråpanirodhaū na ųaķāyatanotpādo na ųaķāyatananirodhaū na spar÷otpādo na spar÷anirodhaū na vedanotpādo na vedanānirodhaū na tįųõotpādo na tįųõānirodhaū nopādānotpādo nopādānanirodhaū na bhavotpādo na bhavanirodhaū na jātyutpādo na jātinirodhaū na jarāmaraõa÷okaparidevaduūkhadaurmanasyopāyāsotpādo (##) na jarāmaraõa÷okaparidevaduūkhadaurmanasyopāyāsanirodhaū na duūkhaü na samudayo na nirodho na mārgo na prāptir nābhisamayo na srotaāpannā na srotaāpattiphalam na sakįdāgāmã na sakįdāgāmiphalam nānāgāmã nānāgāmiphalaü nārhattvaü nārhattvaphalam na pratyekabuddhā na pratyekabodhiū na buddho na bodhiū evaü hi ÷āriputra bodhisattvo mahāsattvaū praj¤āpāramitāyāü caran yutko yukta iti vaktavyaū iti nirodhasatyāvavādaū sa praj¤āpāramitāyāü caran na dānapāramitāyāü yukta iti vā ayukta iti vā ātmānaü samanupa÷yati na ÷ãlapāramitāyāü yukta iti vā ayukta iti vā samanupa÷yati na kųāntipāramitāyāü yukta iti vā ayukta iti vā samanupa÷yati na vãryapāramitāyāü yukta iti vā ayukta iti vā samanupa÷yati na dhyānapāramitāyāü yukta iti vā ayukta iti vā samanupa÷yati na praj¤āpāramitāyāü yukta iti vā ayukta iti vā samanupa÷yati na råpe yukta iti vā ayukta iti vā samanupa÷yati na vedanāyāü yukta iti vā ayukta iti vā samanupa÷yati na saüj¤āyāü yukta iti vā ayukta iti vā samanupa÷yati na saüskāreųu yukta iti vā ayukta iti vā samanupa÷yati na vij¤āne yukta iti vā ayukta iti vā samanupa÷yati na cakųuųi yukta iti vā ayukta iti vā samanupa÷yati na ÷rotre yukta iti vā ayukta iti vā samanupa÷yati na ghrāõe yukta iti vā ayukta iti vā samanupa÷yati na jihvāyāü yukta iti vā ayukta iti vā samanupa÷yati na kāye yukta iti vā ayukta iti vā samanupa÷yati na manasi yukta iti vā ayukta iti vā samanupa÷yati na råpe yukta iti vā ayukta iti vā samanupa÷yati na ÷abde yukta iti vā ayukta iti vā samanupa÷yati na gandhe yukta iti vā ayukta iti vā samanupa÷yati na rase yukta iti vā ayukta iti vā samanupa÷yati na spraųņavye yukta iti vā ayukta iti vā samanupa÷yati na dharme yukta iti vā ayukta iti vā samanupa÷yati na smįtyupashtāneųu yukta iti vā ayukta iti vā samanupa÷yati na samyakprahāõeųu yukta iti vā ayukta iti vā samanupa÷yati na įddhipādeųu yukta iti vā ayukta iti vā samanupa÷yati nendriyeųu yukta iti vā ayukta iti vā samanupa÷yati na baleųu yukta iti vā ayukta iti vā samanupa÷yati na bodhyaīge yukta iti vā ayukta iti vā samanupa÷yati na mārgeųu yukta iti vā ayukta iti vā samanupa÷yati na casturųu satyeųu yukta iti vā ayukta iti vā samanupa÷yati na caturųu vai÷āradyeųu yukta iti vā ayukta iti vā samanupa÷yati na catasįųu pratisaüvitsu yukta iti vā ayukta iti vā samanupa÷yati nābhij¤āsu yukta iti vā ayukta iti vā samanupa÷yati na da÷asu tathāgatabaleųu yukta iti vā ayukta iti vā samanupa÷yati nāųņāda÷asv āveõikeųu (##) buddhadharmeųu yukta iti vā ayukta iti vā samanupa÷yati yāvan na sarvākāraj¤atāyāü yukta iti vā ayukta iti vā samanupa÷yati na sarvaj¤aj¤āne yukta iti vā ayukta iti vā samanupa÷yati tad anenāpi te ÷āriputra paryāyeõaivaü veditavyaü bodhisattvo mahāsattva evaü praj¤āpāramitāyāü yukto yukta iti vaktavyaū punar aparaü ÷āriputra bodhisattvo mahāsattvaū praj¤āpāramitāyāü caran na ÷ånyatāü ÷ånyatayā yojayati na ÷ånyatāyogam nānimittam animittena yojayati nānimittayogam nāpraõihitam apraõihitena yojayati nāpraõihitayogam tat kasya hetoū tathā hi ÷ånyatā na yogo nāyogaū evam animittam apraõihitaü na yogo nāyogaū evaü yujyamānaū ÷āriputra bodhisattvo mahāsattvaū praj¤āpāramitāyāü yukto yukta iti vaktavyaū punar aparaü ÷āriputra bodhisattvo mahāsattvaū praj¤āpāramitāyāü caran dharmāõāü svalakųaõa÷ånyatām avatarati evam avataran na råpaü yojayati na viyojayati na vedanāü yojayati na viyojayati na saüj¤āü yojayati na viyojayati na saüskārān yojayati na viyojayati na vij¤ānaü yojayati na viyojayati na råpaü pårvāntena yojayati na viyojayati pårvāntam eva na samanupa÷yati na råpam aparāntena yojayati na viyojayati aparāntam eva na samanupa÷yati na råpaü pratyutpannena yojayati na viyojayati pratyutpannam eva na samanupa÷yati na vedanāü pårvāntena yojayati na viyojayati pårvāntam eva na samanupa÷yati na vedanām aparāntena (##) yojayati na viyojayati aparāntam eva na samanupa÷yati na vedanāü pratyutpannena yojayati na viyojayati pratyutpannam eva na samanupa÷yati na saüj¤āü pårvāntena yojayati na viyojayati pårvāntam eva na samanupa÷yati na saüj¤āü aparāntena yojayati na viyojayati aparāntam eva na samanupa÷yati na saüj¤āü pratyutpannena yojayati na viyojayati pratyutpannam eva na samanupa÷yati na saüskārān pårvāntena yojayati na viyojayati pårvāntam eva na samanupa÷yati na saüskārān aparāntena yojayati na viyojayati aparāntam eva na samanupa÷yati na saüskārān pratyutpannena yojayati na viyojayati pratyutpannam eva na samanupa÷yati na vij¤ānaü pårvāntena yojayati na viyojayati pårvāntam eva na samanupa÷yati na vij¤ānaü aparāntena yojayati na viyojayati aparāntam eva na samanupa÷yati na vij¤ānaü pratyutpannena yojayati na viyojayati pratyutpannam eva na samanupa÷yati punar aparaü ÷āriputra bodhisattvo mahāsattvaū praj¤āpāramitāyāü caran na pårvāntam aparāntena yojayati nāparāntaü pårvāntena yojayati na pratyutpannaü pårvāntena vā aparāntena vā yojayati nāparāntaü pårvāntena vā pratyutpannena vā yojayati na pårvāntam aparāntena vā pratyutpannena vā yojayati adhva÷ånyatām upādāya evaü yujyamānaū ÷āriputra bodhisattvo mahāsattvaū praj¤āpāramitāyāü yukta iti vaktavyaū punar aparaü ÷āriputra bodhisattvo mahāsattvaū praj¤āpāramitāyāü caran evaü yujyate yathā yujyamāno na sarvākāraj¤atām atãtena yojayati anãtam eva na samanupa÷yati katham atãtena sarvākāraj¤atāü yojayati na sarvākāraj¤atām anāgatena yojayati anāgatam eva na samanupa÷yati katham anāgatena sarvākāraj¤atāü yojayati na sarvākāraj¤atāü pratyutpannena yojayati pratyutpannam eva na samanupa÷yati kathaü pratyutpannena sarvākāraj¤atāü yojayati evaü yujyamānaū ÷āriputra bodhisattvo mahāsattvaū praj¤āpāramitāyāü yukta iti vaktavyaū punar aparaü ÷āriputra bodhisattvo mahāsattvaū praj¤āpāramitāyāü caran na (##) råpaü sarvākāraj¤atayā yojayati råpam eva na samanupa÷yati na vedanāü sarvākāraj¤atayā yojayati vedanām eva na samanupa÷yati na saüj¤āü sarvākāraj¤atayā yojayati saüj¤ām eva na samanupa÷yati na saüskārāõ sarvākāraj¤atayā yojayati saüskārāõ eva na samanupa÷yati na vij¤ānaü sarvākāraj¤atayā yojayati vij¤ānam eva na samanupa÷yati na cakųuū sarvākāraj¤atayā yojayati cakųur eva na samanupa÷yati na ÷rotraü sarvākāraj¤atayā yojayati ÷rotram eva na samanupa÷yati na ghrāõaü sarvākāraj¤atayā yojayati ghrāõam eva na samanupa÷yati na jihvāü sarvākāraj¤atayā yojayati jihvām eva na samanupa÷yati na kāyaü sarvākāraj¤atayā yojayati kāyam eva na samanupa÷yati na manaū sarvākāraj¤atayā yojayati mano eva na samanupa÷yati na råpaü sarvākāraj¤atayā yojayati råpam eva na samanupa÷yati na ÷abdān sarvākāraj¤atayā yojayati ÷abdān eva na samanupa÷yati na gandhān sarvākāraj¤atayā yojayati gandhān eva na samanupa÷yati na rasān sarvākāraj¤atayā yojayati rasān eva na samanupa÷yati na spraųņavyaü sarvākāraj¤atayā yojayati spraųņavyam eva na samanupa÷yati na dharmān sarvākāraj¤atayā yojayati dharmān eva na samanupa÷yati evaü yujyamānaū ÷āriputra bodhisattvo mahāsattvaū praj¤āpāramitāyāü yukta iti vaktavyaū punar aparaü ÷āriputra bodhisattvo mahāsattvaū praj¤āpāramitāyāü caran na dānapāramitāü sarvākāraj¤atayā yojayati dānapāramitām eva na samanupa÷yati na ÷ãlapāramitāü sarvākāraj¤atayā yojayati ÷ãlapāramitām eva na samanupa÷yati na kųāntipāramitāü sarvākāraj¤atayā yojayati kųāntipāramitām eva na samanupa÷yati na vãryapāramitāü sarvākāraj¤atayā yojayati vãryapāramitām eva na samanupa÷yati na dhyānapāramitāü sarvākāraj¤atayā yojayati dhyānapāramitām eva na samanupa÷yati na praj¤āpāramitāü sarvākāraj¤atayā yojayati praj¤āpāramitām eva na samanupa÷yati na smįtyupasthānāni sarvākāraj¤atayā yojayati smįtyupasthānāny eva na samanupa÷yati na samyakprahāõāni sarvākāraj¤atayā yojayati samyakprahāõāny eva na samanupa÷yati na įddhipādān sarvākāraj¤atayā yojayati įddhipādān eva na samanupa÷yati na indriyāõi sarvākāraj¤atayā yojayati indriyāõy eva na samanupa÷yati na balāni sarvākāraj¤atayā yojayati balāny eva na samanupa÷yati na bodhyaīgāni sarvākāraj¤atayā yojayati bodhyaīgāny eva na samanupa÷yati na mārgān sarvākāraj¤atayā yojayati mārgān eva na samanupa÷yati na pratisaüvidaū sarvākāraj¤atayā yojayati pratisaüvido eva na samanupa÷yati na vai÷āradyāni sarvākāraj¤atayā yojayati vai÷āradyāny eva na samanupa÷yati na abhij¤āū sarvākāraj¤atayā yojayati abhij¤ā eva na samanupa÷yati na da÷atathāgatabalāni sarvākāraj¤atayā yojayati da÷atathāgatabalāny eva na samanupa÷yati nāųņāda÷āveõikān buddhadharmān sarvākāraj¤atayā yojayati aųņāada÷āveõikān buddhadharmān eva na samanupa÷yati evaü yujyamānaū ÷āriputra bodhisattvo mahāsattvaū praj¤āpāramitāyāü yukta iti vaktavyaū (##) punar aparaü ÷āiputra bodhisattvo mahāsattvaū praj¤āpāramitāyāü caran na buddhaü sarvākāraj¤atayā yojayati buddham eva na samanupa÷yati na sarvākāraj¤atāü buddhena yojayati sarvākāraj¤atām eva na samanupa÷yati na bodhiü sarvākāraj¤atayā yojayati bodhim eva na samanupa÷yati na sarvākāraj¤atāü bodhyā yojayati sarvākāraj¤atām eva na samanupa÷yati tat kasya hetoū buddha eva sarvākāraj¤atā sarvākāraj¤ataiva buddhaū bodhir eva sarvākāraj¤atā sarvākāraj¤ataiva bodhiū evaü yujyamānaū ÷āriputra bodhisattvo mahāsattvaū praj¤āpāramitāyāü yukta iti vaktavyaū iti buddharatnāvavādaū punar aparaü ÷āriputra bodhisattvo mahāsattvaū praj¤āpāramitāyāü caran na råpaü bhavatãti yojayati na råpaü vibhavatãti yojayati na vedanā bhavatãti yojayati na vedanā vibhavatãti yojayati na saüj¤ā bhavatãti yojayati na saüj¤ā vibhavatãti yojayati na saüskārā bhavantãti yojayati na saüskārā vibhavantãti yojayati na vij¤ānaü bhavatãti yojayati na vij¤ānaü vibhavatãti yojayati na råpaü nityam iti yojayati na råpam anityam iti yojayati na råpaü sukham iti yojayati na råpaü duūkham iti yojayati na råpam ātmeti yoajayati na råpam anātmeti yojayati na råpaü ÷āntam iti yojayati na råpam a÷āntam iti yojayati na vedanā nityeti yojayati na vedanā anityeti yojayati na vedanā sukheti yojayati na vedanā duūkheti (##) yojayati na vedanā ātmeti yojayati na vedanā anātmeti yojayati na vedanā ÷ānteti yojayati na vedanā a÷ānteti yojayati na saüj¤ā nityeti yojayati na saüj¤ā anityeti yojayati na saüj¤ā sukheti yojayati na saüj¤ā duūkheti yojayati na saüj¤ā ātmeti yojayati na saüj¤ā anātmeti yojayati na saüj¤ā ÷ānteti yojayati na saüj¤ā a÷ānteti yojayati na saüskārā nityā iti yojayati na saüskārā anityā iti yojayati na saüskārāū sukhā iti yojayati na saüskārā duūkhā iti yojayati na saüskārā ātmāna iti yojayati na saüskārā anātmāna iti yojayati na saüskārāū ÷āntā iti yojayati na saüskārā a÷āntā iti yojayati na vij¤ānaü nityam iti yojayati na vij¤ānam anityam iti yojayati na vij¤ānaü sukham iti yojayati na vij¤ānaü duūkham iti yojayati na vij¤ānam ātmeti yoajayati na vij¤ānam anātmeti yojayati na vij¤ānaü ÷āntam iti yojayati na vij¤ānam a÷āntam iti yojayati na råpaü ÷ånyam iti yojayati na råpam a÷ånyam iti yojayati na råpaü sanimittam iti vā carati na råpam animittam iti vā carati na råpaü sapraõihitam iti vā carati na råpam apraõihitam iti vā carati na vedanā ÷ånyeti vā carati na vedanā a÷ånyeti vā carati na vedanā sanimitteti vā carati na vedanā animitteti vā carati na vedanā sapraõihiteti vā carati na vedanā apraõihiteti vā carati na saüj¤ā ÷ånyeti vā carati na saüj¤ā a÷ånyeti vā carati na saüj¤ā sanimitteti vā carati na saüj¤ā animitteti vā carati na saüj¤ā sapraõihiteti vā carati na saüj¤ā apraõihiteti vā carati na saüskārāū ÷ånyā iti vā carati na saüskārā a÷ånyā iti vā carati na saüskārāū sanimittā iti vā carati na saüskārā animittā iti vā carati na saüskārāū sapraõihitā iti vā carati na saüskārā apraõihitā iti vā carati na vij¤ānaü ÷ånyam iti yojayati na vij¤ānam a÷ånyam iti yojayati na vij¤ānaü sanimittam iti vā carati na vij¤ānam animittam iti vā carati na vij¤ānaü sapraõihitam iti vā carati na vij¤ānam apraõihitam iti vā carati ya evaü carati sa praj¤āpāramitāyāü caratãti nopaiti na caratãti nopaiti carati ca na carati ceti nopaiti naiva carati na na caratãti nopaiti evaü caran ÷āriputra bodhisattvo mahāsattvaū praj¤āpāramitāyāü yukta iti vaktavyaū (##) punar aparaü ÷āriputra bodhisattvo mahāsattvaū praj¤āpāramitāyāü caran na dānapāramitāyāū kįta÷aū praj¤āpāramitāyāü carati na ÷ãlapāramitāyāū kįta÷aū praj¤āpāramitāyāü carati na kųāntipāramitāyāū kįta÷aū praj¤āpāramitāyāü carati na vãryapāramitāyāū kįta÷aū praj¤āpāramitāyāü carati na dhyānapāramitāyāū kįta÷aū praj¤āpāramitāyāü carati na praj¤āpāramitāyāū kįta÷aū praj¤āpāramitāyāü carati nāvinivartanãyabhåmeū kįta÷aū praj¤āpāramitāyāü carati na sattvaparipākahetoū kįta÷aū praj¤āpāramitāyāü carati na buddhakųetrapari÷uddhihetoū kįta÷aū praj¤āpāramitāyāü carati na da÷ānāü tathāgatabalānāü kįta÷aū praj¤āpāramitāyāü carati na caturõāü vai÷āradyānāü kįta÷aū praj¤āpāramitāyāü carati na catasįõāü pratisaüvidāü kįta÷aū praj¤āpāramitāyāü carati nāųņāda÷ānām āveõikānāü buddhadharmāõāü kįta÷aū praj¤āpāramitāyāü carati nādhyātma÷ånyatāyāū kįta÷aū praj¤āpāramitāyāü carati na bahirdhā÷ånyatāyāū kįta÷aū praj¤āpāramitāyāü carati nādhyātmabahirdhā÷ånyatāyāū kįta÷aū praj¤āpāramitāyāü carati na ÷ånyatā÷ånyatāyāū kįta÷aū praj¤āpāramitāyāü carati na mahā÷ånyatāyāū kįta÷aū praj¤āpāramitāyāü carati na paramārtha÷ånyatāyāū kįta÷aū praj¤āpāramitāyāü carati na saüskįta÷ånyatāyāū kįta÷aū praj¤āpāramitāyāü carati nātyanta÷ånyatāyāū kįta÷aū praj¤āpāramitāyāü carati nānavarāgra÷ånyatāyāū kįta÷aū praj¤āpāramitāyāü carati nānavakāra÷ånyatāyāū kįta÷aū praj¤āpāramitāyāü carati na prakįti÷ånyatāyāū kįta÷aū praj¤āpāramitāyāü carati na sarvadharma÷ånyatāyāū kįta÷aū praj¤āpāramitāyāü carati na svalakųaõa÷ånyatāyāū kįta÷aū praj¤āpāramitāyāü carati nānupalambha÷ånyatāyāū kįta÷aū praj¤āpāramitāyāü carati nābhāvasvabhāva÷ånyatāyāū kįta÷aū praj¤āpāramitāyāü carati na bhāva÷ånyatāyāū kįta÷aū praj¤āpāramitāyāü carati nābhāva÷ånyatāyāū kįta÷aū praj¤āpāramitāyāü carati na svabhāva÷ånyatāyāū kįta÷aū praj¤āpāramitāyāü carati na parabhāva÷ånyatāyāū kįta÷aū praj¤āpāramitāyāü carati na tathatāyāū kįta÷aū praj¤āpāramitāyāü carati na dharmadhātoū kįta÷aū praj¤āpāramitāyāü carati na bhåtakoņeū kįta÷aū praj¤āpāramitāyāü carati tat kasya hetoū na hi bodhisattvo mahāsattvaū praj¤āpāramitāyāü caran kasyacid dharmasya saübhedaü samanupa÷yati evaü ÷āriputra bodhisattvo mahāsattvaū praj¤āpāramitāyāü caran na divyasya cakųuųaū kįta÷aū praj¤āpāramitāyāü carati na divyasya ÷rotrasya kįta÷aū praj¤āpāramitāyāü carati na paracittaj¤ānasya kįta÷aū praj¤āpāramitāyāü carati (##) na pårvanivāsānusmįteū kįta÷aū praj¤āpāramitāyāü carati na įddhividheū kįta÷aū praj¤āpāramitāyāü carati tat kasya hetoū tathā hi praj¤āpāramitāyāü caran praj¤āpāramitām eva na samanupa÷yati kuta eva bodhisattvaü kuta eva sarvākāraü sarvābhij¤āū evaü hi ÷āriptura bodhisattvo mahāsattvaū praj¤āpāramitāyāü caran yukta iti vaktavyaū punar aparaü ÷āriputra bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato naivaü bhavati ahaü divyena cakųuųā pårvasyaü di÷i gaīgānadãvālukopameųu lokadhātuųu sattvānāü cyutopapādaü j¤āsyāmãti divyena ÷rotreõaiųāü ÷abdān ÷roųyāmiti teųām eva ca cittāni j¤āsyāmãti teųām eva ca pårvanivāsam anusmįtya įddhyā gatvā dharmaü de÷ayiųyāmãti evaü ÷āriputra bodhisattvasya mahāsattvasya naivaü bhavati ahaü divyena cakųuųā dakųiõasyāü di÷i gaīgānadãvālukopameųu lokadhātuųu sattvānāü cyutopapādaü j¤āsyāmãti divyena ÷rotreõaiųāü ÷abdān ÷roųyāmiti teųām eva ca cittāni j¤āsyāmãti teųām eva ca pårvanivāsam anusmįtya įddhyā gatvā dharmaü de÷ayiųyāmãti evaü ÷āriputra bodhisattvasya mahāsattvasya naivaü bhavati ahaü divyena cakųuųā pa÷cimāyāü di÷i gaīgānadãvālukopameųu lokadhātuųu sattvānāü cyutopapādaü j¤āsyāmãti divyena ÷rotreõaiųāü ÷abdān ÷roųyāmiti teųām eva ca cittāni j¤āsyāmãti teųām eva ca pårvanivāsam anusmįtya įddhyā gatvā dharmaü de÷ayiųyāmãti evaü ÷āriputra bodhisattvasya mahāsattvasya naivaü bhavati ahaü divyena cakųuųā uttarasyāü di÷i gaīgānadãvālukopameųu lokadhātuųu sattvānāü cyutopapādaü j¤āsyāmãti divyena ÷rotreõaiųāü ÷abdān ÷roųyāmiti teųām eva ca cittāni j¤āsyāmãti teųām eva ca pårvanivāsam anusmįtya įddhyā gatvā dharmaü de÷ayiųyāmãti evaü ÷āriputra bodhisattvasya mahāsattvasya naivaü bhavati ahaü divyena cakųuųā uttarapårvasyāü di÷i gaīgānadãvālukopameųu lokadhātuųu sattvānāü cyutopapādaü j¤āsyāmãti divyena ÷rotreõaiųāü ÷abdān ÷roųyāmiti teųām eva ca cittāni j¤āsyāmãti teųām eva ca pårvanivāsam anusmįtya įddhyā gatvā dharmaü de÷ayiųyāmãti evaü ÷āriputra bodhisattvasya mahāsattvasya naivaü bhavati ahaü divyena cakųuųā pårvadakųiõasyāü di÷i gaīgānadãvālukopameųu lokadhātuųu sattvānāü cyutopapādaü j¤āsyāmãti divyena ÷rotreõaiųāü ÷abdān ÷roųyāmiti teųām eva ca cittāni j¤āsyāmãti teųām eva ca pårvanivāsam anusmįtya įddhyā gatvā dharmaü de÷ayiųyāmãti evaü ÷āriputra bodhisattvasya mahāsattvasya naivaü bhavati ahaü divyena cakųuųā dakųiõapa÷cimāyāü di÷i gaīgānadãvālukopameųu lokadhātuųu sattvānāü cyutopapādaü j¤āsyāmãti divyena ÷rotreõaiųāü ÷abdān ÷roųyāmiti teųām eva ca cittāni j¤āsyāmãti teųām eva ca pårvanivāsam anusmįtya įddhyā gatvā dharmaü de÷ayiųyāmãti evaü ÷āriputra bodhisattvasya mahāsattvasya naivaü bhavati ahaü divyena cakųuųā pa÷cimottarasyām di÷i gaīgānadãvālukopameųu lokadhātuųu sattvānāü cyutopapādaü j¤āsyāmãti divyena ÷rotreõaiųāü ÷abdān ÷roųyāmiti teųām eva ca cittāni j¤āsyāmãti teųām eva ca pårvanivāsam anusmįtya įddhyā gatvā dharmaü de÷ayiųyāmãti evaü ÷āriputra bodhisattvasya mahāsattvasya naivaü bhavati ahaü divyena cakųuųā adhastād di÷i gaīgānadãvālukopameųu lokadhātuųu sattvānāü cyutopapādaü j¤āsyāmãti divyena ÷rotreõaiųāü ÷abdān ÷roųyāmiti teųām eva ca cittāni j¤āsyāmãti teųām eva ca pårvanivāsam anusmįtya įddhyā gatvā dharmaü de÷ayiųyāmãti evaü ÷āriputra bodhisattvasya mahāsattvasya naivaü bhavati ahaü divyena cakųuųā årdhvaü di÷i gaīgānadãvālukopameųu lokadhātuųu sattvānāü cyutopapādaü j¤āsyāmãti divyena ÷rotreõaiųāü ÷abdān ÷roųyāmãti teųām eva ca cittāni j¤āsyāmãti teųām eva ca pårvanivāsam anusmįtya įddhyā gatvā dharmaü de÷ayiųyāmãti (##) evaü hi ÷āriputra bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann aprameyān asaükhyeyān aparimāõān sattvān parinirvāpayan yukta iti vaktavyaū evaü hi ÷āriputa bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato māraū pāpãyān avatāraü na labhate sarve cāsyānye 'pi laukikā ye kecit kle÷ās te sarve dalitā bhavanti ye 'pi te ÷āriputra pårvasyāü di÷i buddhā bhagavanto gaīgānadãvālukopameųu lokadhātuųu tiųņhanti dhriyante yāpayanti dharmaü ca de÷ayanti ye ca teųāü ÷rāvakā ye ca pratyekabuddhā ye ca cāturmahārājakāyikā devās trayastriü÷ā yāmās tuųitā nirmāõaratayaū paranirmitava÷avartino brahmapārųadyā brahmapurohitā mahābrahmāõaū parãttābhā apramāõābhā ābhāsvarāū parãtta÷ubhā apramāõa÷ubhāū ÷ubhakįtsnā anabhrakāū puõyaprasavā bįhatphalā asaüj¤isattvāū ÷uddhāvāsā avįhā atapāū sudį÷āū sudar÷anā akaniųņhā devās te 'pi taü bodhisattvaü mahāsattvaü rakųanti mā khalv asya bodhisattvasya mahāsattvasya ka÷cid antarāyaü kārųãt ye 'py asya kecit kāyikā doųās te 'py asya dįųņadhārmikā bhavanti tat kasya hetoū tathā hi sa sarvasattvān maitryā spharati ye 'pi te ÷āriputra dakųiõasyāü di÷i buddhā bhagavanto gaīgānadãvālukopameųu lokadhātuųu tiųņhanti dhriyante yāpayanti dharmaü ca de÷ayanti ye ca teųāü ÷rāvakā ye ca pratyekabuddhā ye ca cāturmahārājakāyikā devās trayastriü÷ā yāmās tuųitā nirmāõaratayaū paranirmitava÷avartino brahmapārųadyā brahmapurohitā mahābrahmāõaū parãttābhā apramāõābhā ābhāsvarāū parãtta÷ubhā apramāõa÷ubhāū ÷ubhakįtsnā anabhrakāū puõyaprasavā bįhatphalā asaüj¤isattvāū ÷uddhāvāsā avįhā atapāū sudį÷āū sudar÷anā akaniųņhā devās te 'pi taü bodhisattvaü mahāsattvaü rakųanti mā khalv asya bodhisattvasya mahāsattvasya ka÷cid antarāyaü kārųãt ye 'py asya kecit kāyikā doųās te 'py asya dįųņadhārmikā bhavanti tat kasya hetoū tathā hi sa sarvasattvān maitryā spharati ye 'pi te ÷āriputra pa÷cimāyāü di÷i buddhā bhagavanto gaīgānadãvālukopameųu lokadhātuųu tiųņhanti dhriyante yāpayanti dharmaü ca de÷ayanti ye ca teųāü ÷rāvakā ye ca pratyekabuddhā ye ca cāturmahārājakāyikā devās trayastriü÷ā yāmās tuųitā nirmāõaratayaū paranirmitava÷avartino brahmapārųadyā brahmapurohitā mahābrahmāõaū parãttābhā apramāõābhā ābhāsvarāū parãtta÷ubhā apramāõa÷ubhāū ÷ubhakįtsnā anabhrakāū puõyaprasavā bįhatphalā asaüj¤isattvāū ÷uddhāvāsā avįhā atapāū sudį÷āū sudar÷anā akaniųņhā devās te 'pi taü bodhisattvaü mahāsattvaü rakųanti mā khalv asya bodhisattvasya mahāsattvasya ka÷cid antarāyaü kārųãt ye 'py asya kecit kāyikā doųās te 'py asya dįųņadhārmikā bhavanti tat kasya hetoū tathā hi sa sarvasattvān maitryā spharati (##) ye 'pi te ÷āriputra uttarasyāü di÷i buddhā bhagavanto gaīgānadãvālukopameųu lokadhātuųu tiųņhanti dhriyante yāpayanti dharmaü ca de÷ayanti ye ca teųāü ÷rāvakā ye ca pratyekabuddhā ye ca cāturmahārājakāyikā devās trayastriü÷ā yāmās tuųitā nirmāõaratayaū paranirmitava÷avartino brahmapārųadyā brahmapurohitā mahābrahmāõaū parãttābhā apramāõābhā ābhāsvarāū parãtta÷ubhā apramāõa÷ubhāū ÷ubhakįtsnā anabhrakāū puõyaprasavā bįhatphalā asaüj¤isattvāū ÷uddhāvāsā avįhā atapāū sudį÷āū sudar÷anā akaniųņhā devās te 'pi taü bodhisattvaü mahāsattvaü rakųanti mā khalv asya bodhisattvasya mahāsattvasya ka÷cid antarāyaü kārųãt ye 'py asya kecit kāyikā doųās te 'py asya dįųņadhārmikā bhavanti tat kasya hetoū tathā hi sa sarvasattvān maitryā spharati ye'pi te ÷āriputra uttarapårvasyāü di÷i gaīgānadãvālukopameųu lokadhātuųu buddhā bhagavantas tiųņhanti dhriyante yāpayanti dharmaü ca de÷ayanti ye ca teųāü ÷rāvakā ye ca pratyekabuddhā ye ca cāturmahārājakāyikā devā yāvad akaniųņhā devās te 'pi tasya bodhisattvasya mahāsattvasya rakųāü kurvanti mā khalv asya bodhisattvasya mahāsattvasyāntarāyo bhåd iti ye'pi te ÷āriputra pårvadakųiõasyāü di÷i gaīgānadãvālukopameųu lokadhātuųu buddhā bhagavantas tiųņhanti dhriyante yāpayanti dharmaü ca de÷ayanti ye ca teųāü ÷rāvakā ye ca pratyekabuddhā ye ca cāturmahārājakāyikā devā yāvad akaniųņhā devās te 'pi tasya bodhisattvasya mahāsattvasya rakųāü kurvanti mā khalv asya bodhisattvasya mahāsattvasyāntarāyo bhåd iti ye'pi te ÷āriputra dakųiõapa÷cimāyāü di÷i gaīgānadãvālukopameųu lokadhātuųu buddhā bhagavantas tiųņhanti dhriyante yāpayanti dharmaü ca de÷ayanti ye ca teųāü ÷rāvakā ye ca pratyekabuddhā ye ca cāturmahārājakāyikā devā yāvad akaniųņhā devās te 'pi tasya bodhisattvasya mahāsattvasya rakųāü kurvanti mā khalv asya bodhisattvasya mahāsattvasyāntarāyo bhåd iti mā khalv asya bodhisattvasya mahāsattvasyāntarāyo bhåd iti ye'pi te ÷āriputra pa÷cimottarasyāü di÷i gaīgānadãvālukopameųu lokadhātuųu buddhā bhagavantas tiųņhanti dhriyante yāpayanti dharmaü ca de÷ayanti ye ca teųāü ÷rāvakā ye ca pratyekabuddhā ye ca cāturmahārājakāyikā devā yāvad akaniųņhā devās te 'pi tasya bodhisattvasya mahāsattvasya rakųāü kurvanti mā khalv asya bodhisattvasya mahāsattvasyāntarāyo bhåd iti ye'pi te ÷āriputra adhastād di÷i gaīgānadãvālukopameųu lokadhātuųu buddhā bhagavantas tiųņhanti dhriyante yāpayanti dharmaü ca de÷ayanti ye ca teųāü ÷rāvakā ye ca pratyekabuddhā ye ca cāturmahārājakāyikā devā yāvad akaniųņhā devās te 'pi tasya bodhisattvasya mahāsattvasya rakųāü kurvanti mā khalv asya bodhisattvasya mahāsattvasyāntarāyo bhåd iti ye'pi te ÷āriputra årdhvaü di÷i gaīgānadãvālukopameųu lokadhātuųu buddhā bhagavantas tiųņhanti dhriyante yāpayanti dharmaü ca de÷ayanti ye ca teųāü ÷rāvakā ye ca pratyekabuddhā ye ca cāturmahārājakāyikā devā yāvad akaniųņhā devās te 'pi tasya bodhisattvasya mahāsattvasya rakųāü kurvanti mā khalv asya bodhisattvasya mahāsattvasyāntarāyo bhåd iti punar aparaü ÷āriputa bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carataū alpakįcchreõa dhāraõãmukhāni samādhimukhāni cāmukhãbhavanti sarvopapattyāyataneųu ca tathāgatān arhataū samykasaübuddhān ārāgayati nanu kadācid buddhair bhagavadbhir virahito bhavati yāvad anuttarāü samyaksaübodhim abhisaübuddha iti evaü hi ÷āriputra bodhisattvo mahāsattvaū praj¤āpāramitāyāü caran yukta iti vaktavyaū punar aparaü ÷āriputra bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato naivaü bhavati asti sa ka÷cid dharmo yo dharmaiū saha saüyujyate vā visaüyujyate vā punar aparaü ÷āriputra bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato naivaü bhavati ka÷cid ahaü kųiprataraü dharmadhātum abhisaübudhyeyaü vā na vābhisaübudhyeyam (##) tat kasya hetoū na hi dharmadhātur dharmadhātunābhisaübudhyate evaü hi ÷āriputra bodhisattvo mahāsattvaū praj¤āpāramitāyāü caran yukta iti vaktavyaū punar aparaü ÷āriputra bodhisattvo mahāsattvaū praj¤āpāramitāyāü caran na ki¤cid dharmadhātor vyatiriktaü samanupa÷yati nāpi dharmadhātor dharmanānākaraõaü karoti nāpy asyaivaü bhavati ayaü dharmadhātur evaü pratividhyate na vā pratividhyata iti tathā hi na sa ka¤cid dharmaü samanupa÷yati yena dharmeõa tāü dharmatāü pratividhyed iti tathā hi sa na dharmadhatuü ÷ånyam iti yojayati nā÷ånyam iti yojayati evaü hi ÷āriputra bodhisattvo mahāsattvaū praj¤āpāramitāyāü caran yukta iti vaktavyaū punar aparaü ÷āriputra bodhisattvo mahāsattvaū praj¤āpāramitāyāü caran na cakųurdhātuü ÷ånyatayā yojayati na ÷ånyatāü cakųurdhātunā yojayati na råpadhātuü ÷ånyatayā yojayati na ÷ånyatāü råpadhātunā yojayati na cakųurvij¤ānadhātuü ÷ånyatayā yojayati na ÷ånyatāü cakųurvij¤ānadhātunā yojayati (##) na ÷rotradhātuü ÷ånyatayā yojayati na ÷ånyatāü ÷rotradhātunā yojayati na ÷abdadhātuü ÷ånyatayā yojayati na ÷ånyatāü ÷abdadhātunā yojayati na ÷rotravij¤ānadhātuü ÷ånyatayā yojayati na ÷ånyatāü ÷rotravij¤ānadhātunā yojayati na ghrāõadhātuü ÷ånyatayā yojayati na ÷ånyatāü ghrāõadhātunā yojayati na gandhadhātuü ÷ånyatayā yojayati na ÷ånyatāü gandhadhātunā yojayati na ghrāõavij¤ānadhātuü ÷ånyatayā yojayati na ÷ånyatāü ghrāõavij¤ānadhātunā yojayati na jihvādhātuü ÷ånyatayā yojayati na ÷ånyatāü jihvādhātunā yojayati na rasadhātuü ÷ånyatayā yojayati na ÷ånyatāü rasadhātunā yojayati na jihvāvij¤ānadhātuü ÷ånyatayā yojayati na ÷ånyatāü jihvāvij¤ānadhātunā yojayati na kāyadhātuü ÷ånyatayā yojayati na ÷ånyatāü kāyadhātunā yojayati na spraųņavyadhātuü ÷ånyatayā yojayati na ÷ånyatāü spraųņavyadhātunā yojayati na kāyavij¤ānadhātuü ÷ånyatayā yojayati na ÷ånyatāü kāyavij¤ānadhātunā yojayati na manodhātuü ÷ånyatayā yojayati na ÷ånyatāü manodhātunā yojayati na dharmadhātuü ÷ånyatayā yojayati na ÷ånyatāü dharmadhātunā yojayati na manovi¤ānadhātuü ÷ånyatayā yojayati na ÷ånyatāü manovi¤ānadhātunā yojayati tat kasya hetoū eųa hi ÷āriputra paramayogo bodhisattvasya mahāsattvasya yad uta ÷ånyatāyogaū ÷ånyatāyāü ÷āriputra caran bodhisattvo mahāsattvo na ÷rāvakapratyekabuddhabhåmau patati buddhakųetraü pari÷odhayati sattvān paripācayati kųipraü cānuttarāü samykasaübodhim abhisaübudhyate ye kecic chāriputra bodhisattvasya mahāsattvasya yogās teųāü praj¤āpāramitāyogo 'gra ākhyāyate ÷reųņha ākhyāyate varaū pravara uttamo 'nuttaro 'samo'samasamaū praõãta ākhyāyate tat kasya hetoū niruttaro hy eųaū ÷āriputra (##) yogo yad uta praj¤āpāramitāyogaū ÷ånyatāyogaū animittayogaū apraõihitayogaū evaü yujyamānaū ÷āriputra bodhisattvo mahāsattvo vyākįta iti dhārayitavyaū āsannãbhåto vyākaraõasya evaü yujyamānaū ÷āriputra bodhisattvo mahāsattvaū aprameyāõām asaükhyeyānāü sattvānām arthaü kariųyati na cāsyaivaü bhaviųyati māü buddhā bhagavanto vyākariųyantãti aham āsannãbhåto vyākaraõasyeti ahaü buddhakųetraü pari÷odhayiųyāmãti ahaü sattvān paripācayiųyāmãti aham anuttarāü samyaksaübodim abhisaübudhya dharmacakraü pravartayiųyāmãti tat kasya hetoū tathā hi sa dharmadhātuü na viviktãkaroti na ca dharmadhātor anyadharmaü samanupa÷yati yaū praj¤āpāramitāyāü caret yo vā buddhair bhagavadbhir vyākriyeta anuttarāyāü samyaksaübodhau tat kasya hetoū tathā hi bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato na sattvasaüj¤otpadyate tat kasya hetoū tathā hy atyantatayā sattvo notpadyate na nirudhyate anutpādānirodhadharmatvāt yasya ca notpādo na nirodhaū sa kathaü praj¤āpāramitāyāü cariųyati evaü caran bodhisattvo mahāsattvaū sattvānutpādatayā praj¤āpāramitāyāü carati sattva÷ånyatayā praj¤āpāramitāyāü carati sattvānupalabdhyā praj¤āpāramitāyāü carati sattvaviviktatayā praj¤āpāramitāyāü carati evaü hi ÷āriputra bodhisattvānāü mahāsattvānāü paramayogo yad uta ÷ånyatāyogaū sarvān anyān yogān abhibhåyāvatiųņhate atra hi ÷āriputra yoge caran bodhisattvo mahāsattvo (##) mahāmaitrãm abhinirharati na ca mātsaryacittam utpādayati na dauū÷aulyacittam utpādayati na vyāpādacittam utpādayati na ku÷ãdacittam utpādayati na vikųiptacittam utpādayati na dauųpraj¤acittam utpādayati iti dharmmaratnāvavādaū evam ukte āyusmān ÷āriputro bhagavantam etad avocat yo bhagavan bodhisattvo mahāsattvo 'nena praj¤āpāramitāvihāreõa viharati sa kuta÷ cyuta ihopapadyate ito vā cyutaū kutropapatsyate evam ukte bhagavān āyuųmantaü ÷āriputram etad avocat yaū ÷āriputra bodhisattvo mahāsattvo 'nena praj¤āpāramitāvihāreõa viharati sa ita÷ cyuta ihaiva buddhakųetre upapadyate anyebhyo vā buddhakųetrebhya÷ cyutas tuųitebhyo vā devebhya÷ cyuta ihopapadyate iti bodhisatvāųņamakaū tatra ÷āriputra yo 'yaü bodhisattvo mahāsattvo manuųyebhya eva cyutvā manuųyāõām eva sabhāgatāyām upapadyate tasya bodhisattvasya mahāsattvasyāvinivartanãyān bodhisattvān mahāsattvān sthāpayitvā dhanvānãndriyāõi bhavanti na ca kųipraü praj¤āpāramitāyogaü samāpadyate na cāsya dhāraõãmukham abhimukhãbhavati na ca samādhimukham yat punaū ÷āriputra evaü vadasi yo bhagavan bodhisattvo mahāsattva imaü praj¤āpāramitāyogaü samāpadyate sa ita÷ cyutaū kutropapatsyata iti yaū ÷āriputra bodhisattvo mahāsattva imaü praj¤āpāramitāyogaü samāpadyate sa ito buddhakųetrāc cyutaū (##) buddhakųetād buddhakųetraü saükramiųyati tatra buddhakųetre buddhān bhagavata ārāgayiųyati na kadācid buddhavirahito bhaviųyati iti bodhisattva÷raddhānusārã yaū punaū ÷āriputrāyaü bodhisattvo mahāsattvo 'nyebhyo buddhakųetrebhya÷ cyuta ihopapadyate tasya tãkųõānãndriyāõi bhavanti sa kųipram imaü yogam āpadyate yad uta praj¤āpāramitāyogam tasya jātivyativįttasyāpy amã gambhãragambhãrā dharmā abhimukhãbhavanti sa pa÷cāt praj¤āpāramitāyogaü samāapadyate yatra yatra buddhakųetre upapadyate tatra tatra tathāgatān arhataū samyaksaübuddhān ārāgayiųyati yaū punaū ÷āriputra bodhisattvo mahāsattvaū tuųitebhyo devebhya÷ cyutvā ihopapanno bhavati tasyāpi paņutarāõãndriyāõi bhavanti avipramuųitāū ųaņ pāramitāū sarvadhāraõãsamādhimukhāni cābhimukhãbhavanti iti bodhisattvadharmānusārã santi ÷āriputra bodhisattvā mahāsattvāū praj¤āpāramitāyāü caranto ghaņamānā vyāyacchantaū sattvaparipākāyopāyakau÷alyabalena srotaāpattiphalaü sākųātkurvanti na ca te na manyante iti srotaāpannaū santi ÷āriputra bodhisattvā mahāsattvā anupāyaku÷alā ye catvāri dhyānāni niųpādayanti pāramitāsu ca caranti tena ca dhyānalābhena dãrghāyuųkeųu deveųåpapadyante sacet tata÷ cyutvā manuųyeųu deveųu vā upapadyante buddhāü÷ ca bhagavata ārāgayiųyanti (##) teųām api dhanvānãndriyāõi bhavanti na tãkųõāni santi ÷āriputra bodhisattvā mahāsattvā dhyānāni ca samāpadyante praj¤āpāramitāyāü ca caranti te cānupāyakau÷alyena dhyānāny utsįjya kāmadhātāv upapadyante teųām api ÷āriputra bodhisattvānāü mahāsattvānāü dhanvānãndriyāõi bhavanti na tãkųõāni iti dvitãyatįtãyaphalapratipannakaū ÷raddhādhimuktaū santi ÷āriputra bodhisattvā mahasattvā÷ catvāri dhyānāny utpādya catvāryapramāõāni samāpadyante catasra āråpyasamāpattãū smįtyupasthānasamyakprahāõaįddhipādendriyabalabodhyaīgamārgān samāpadyante mahākāruõikā upāyakau÷alyena copapadyante na dhyānava÷ena nāpramāõava÷ena nāråpyasamāpattiva÷ena tatra copapadyante yatra tathāgatān arhataū samyaksaübuddhān ārāgayiųyanti te punaū praj¤āpāramitāvihāreõāvirahitā ihaiva bhadrakalpe anuttarāü samykasaübodhim abhisaübhotsyante iti dvitãyatįtãyaphalapratipannako dįųņiprāptaū santi ÷āriputra bodhisattvā mahāsattvā ekajātipratibaddhā ye praj¤āpāramitāyāü caranta upāyakau÷alyena catvāri dhyānāni samāpadyante catvāry apramāõāni catasra ārupyasamāpattãū smįtyupasthānasamyakprahāõarddhipādendriyabalabodhyaīgamārgān bhāvayanti ÷ånyatāsamādhiü samāpadyante animittasamādhiü samāpadyante apraõihitasamādhiü samāpadyante (##) na ca teųāü va÷ena gacchanti saümukhãbhåtāü÷ ca buddhān bhagavata ārāgayitvā tatra brahmacaryaü caritvā punar eva tuųitānāü devānāü sabhāgagatāyai upapadyante te tatra yāvad āyus tiųņhanti te tatra yāvad āyuū sthitvā ahãnendriyāū smįtimantaū saüprajānanto anekair devakoņãniyuta÷atasahasraiū parivįtāū puraskįtā ihopapattiü sar÷ayitvā nānābuddhakųetreųv anuttarāü samyaksaübodhim abhisaübuddhyante iti sakįdāgāmã santi ÷āriputra bodhisattvā mahāsattvāū ųaõõām abhij¤ānāü lābhino ye na kāmadhātau na råpadhātau nāråpyadhātāv upapadyante api tu buddhakųetreõa buddhakųetraü saükrāmanti tathāgatān arhataū samyaksaübuddhān satkurvanto guråkurvanto mānayantaū påjayantaū santi ÷āriputra bodhisattvā mahāsattvāū ųaõõām abhij¤ānāü lābhinas te tābhir abhij¤ābhir vikrãķanto buddhakųetreõa buddhakųetraü saükrāmanti yeųu buddhakųetreųu na ÷rāvakapratyekabuddhayānasya praj¤aptir apy asti santi ÷āriputra bodhisattvā mahāsattvāū ųaõõām abhij¤ānāü lābhinas te tābhir abhij¤ābhir vikrãķanto buddhakųetreõa buddhakųetraü saükrāmanti yeųu buddhakųetreųv amitam (##) āyuū santi ÷āriputra bodhisattvā mahāsattvāū ųaõõām abhij¤ānāü lābhinaū ye lokadhātor lokadhātuü saükrāmanti te tatropasaükramya yatra na buddha÷abdo na dharma÷abdo na saīgha÷abdas tatrāvasthitāū buddha÷abdaü ca dharma÷abdaü ca saīgha÷abdaü ca sattvānāü saü÷rāvayanti trayāõāü ca ratnānāü varõaü bhāųante te tena buddha÷abdena dharma÷abdena saīgha÷abdena tata÷ cyutā yatra yatra buddhā bhagavanto bhavanti te tatra tatropapadyante iti anāgāmã santi ÷āriputra bodhisattvā mahāsattvā÷ catvāri dhyānāni utpādya catvāry apramāõāni catasra āråpyasamāpattãū samāpadyante te copāyakau÷alyena samanvāgatāū samādhisamāpattibhyo nivįtya kāmadhātāv upapadyante kųatriyamahā÷ālakuleųu vā brāhmaõamahā÷ālakuleųu vā gįhapatimahā÷ālakuleųu vā upapadyante sattvaparipākāya iti ayaü manuųyakulaü kulaū santi ÷āriputra bodhisattvā mahāsattvā÷ catvāri dhyānāni samāpadyante catvāry apramāõāni catasra āråpyasamāpattãū samāpadyante te 'py upāyakau÷alyabalena dhyānasamādhisamāpattiva÷ena vā cāturmahārājakāyikānām api devānāü sabhāgatāyai upapadyante trayastriü÷ānāü yāmānāü tuųitānāü nirmāõaratãnāü paranirmitava÷avartināü sabhāgatāyai upapadyante te (##) tatra sthitvā sattvān paripācayanti buddhakųetraü ca pari÷odhayanti buddhāü÷ ca bhagavata ārāgayanti santi ÷āriputra bodhisattvā mahāsattvā÷ catvāri dhyānāni utpādya catvāry apramāõāni catasra āråpyasamāpattãū samāpadyante te tata÷ cyutāū santa upāyakau÷alyena brahmaloke yāvad akaniųņhe upapadyante te tatra bhavanti brahmāõo mahābrahmāõas teųu brahmabhavaneųu tiųņhanti te tatra sthitvā buddhakųetreõa buddhakųetraü saükrāmanti ye ca teųu buddhakųetreųu tathāgatā arhantaū samyaksaübuddhās tāüs tathāgatān dharmacakrapravartanāyādhyeųayanti iti devakulaü kulaū santi ÷āriputra bodhisattvā mahāsattvā ye caturõāü dhyānānāü lābhino yāvad aųņāda÷ānām āveõikānāü buddhadharmāõāü lābhinas teųāü cānurodhāya caranti caturõām āryasatyānāü lābhino na ca tāni pratividhyanti te punar bodhisattvā mahāsattvā ekajātipratibaddhā veditavyāū ity akavãcikaū santi ÷āriputra bodhisattvā mahāsattvā ye prathamacittotpādam upādāya caturõāü dhyānānāü lābhino bhavanti caturõām apramāõānāü lābhino bhavanti catasįõām āråpyasamāpattãnāü lābhino bhavanti smįtyupasthānasamyakprahāõarddhipādendriyabalabodhyaīgamārgān bhāvayanti balavai÷āradyapratisaüvidāveõikabuddhadharmān (##) pratilabhante upāyakau÷alyena brahmakāyikeųu deveųu yāvad akaniųņheųu deveųåpapadyante tatra cānuttarāü samyaksaübodhim abhisaübudhya sattvānām arthaü kurvanti ity antarāparinirvāyã santi ÷āriputra bodhisattvā mahāsattvā ye prathamacittotpādenaivānuttarāü samyaksaübodhim abhisaübudhyante dharmacakraü pravartayanty aprameyāõām asaükhyeyānāü sattvānāü cārthaü kįtvā nirupadhi÷eųe nirvāõadhātau parinirvānti teųāü parinirvįtānāü kalpaü vā kalpāva÷eųaü vā saddharmas tiųņhati ity upapadyaparinirvāyã santi ÷āriputra bodhisattvā mahāsattvā ye ųaņpāramitāsu caranto lokadhātor lokadhātuü saükrāmanti tatra ca sattvān bodhaye pratiųņhāpayiųyanti te nityam udyuktāū sattvānāü kįta÷o na kadācid anarthasaühitāü vācaü bhāųante sattvānāü kįta÷o nityam udyuktā buddhakųetreõa buddhakųetraü saükrāmanti te 'pi bodhisattvā mahāsattvāū sattvānāü kįta÷o 'saükhyeyair aprameyaiū kalpair jānābuddhakųetreųv anuttarāü samyaksaübodhim abhisaübudhyante ity abhisaüskāraparinirvāyã santi ÷āriputra bodhisattvā mahāsattvā ye prathamacittotpādenaiva bodhisattvanyāsam avakrāmanti avinivartanãyabhåmau vā avatiųņhante sarvabuddhadharmān (##) vā samudānayanti santi ÷āriputra bodhisattvā mahāsattvā ye prathamacittotpādenaiva praj¤āpāramitāyāü yogam āpadyante te 'nekair bodhisattvakoņãniyuta÷atasahasraiū sārdhaü buddhakųetreõa buddhakųetraü svabuddhakųetrapari÷odhanāya saükrāmanti nānābuddhakųetreųu cānuttarāü samyaksaübodhim abhisaübudhyante ity anabhisaüskāraparinirvāyã santi ÷āriputra bodhisattvā mahasattvā ye ųaņsu parimitāsu caranta÷ cakravartino bhåtvā dānapāramitāü puraskįtya sarvasattvānāü sarvasukhopadhānāny upasaühariųyanti annam annārthikebhyaū pānaü pānārthikebhyaū evaü gandhamālyavilepanacårõadhåpa÷ayanāsanopā÷rayagįhadhanadhānyamaõimuktāsuvarõaråpyapravāķābharaõāni jãvitopakaraõāni upasaühariųyanti yāvad da÷aku÷alakarmapatheųu sattvān pratiųņhāpya brahmakāyikeųu yāvad akaniųņheųu deveųåpapadyamānā nānābuddhakųetreųv anuttarāü samyaksaübodhim abhisaübudhyante ity akaniųņhaparamaū santi ÷āriputra bodhisattvā mahāsattvā ye catvāri dhyānāni niųpādya dhyānebhyaū parihãõāū prathamaü dhyānam āsādya brahmakāyikeųu deveųåpapadyante te punar dhyānāni niųpādyākaniųņheųåpapadya nānābuddhakųetreųv anuttarāü samyaksaübodhim abhisaübudhyante iti plutaū (##) santi ÷āriputra bodhisattvā mahāsattvā ye brahmalokāc cyutvā ÷uddhāvāseųåpapadyante te ÷uddhāvāsānām ekaü vā dve vā sthāne vilaüdhyākaniųņheųu deveųåpapadya nānābuddhakųetreųv anuttarāü samyaksaübodhim abhisaübudhyante ity ardhaplutaū santi ÷āriputra bodhisattvā mahāsattvā ye tathāgatasadį÷am ātmabhāvam abhinirmāya tuųitabhavanaü pari÷odhya brahmakāyikeųu deveųu yāvad akaniųņheųu deveųåpapadyopāyakau÷alyena nairayikāõāü sattvānāü dharmaü de÷ayanti tiryagyonigatānāü sattvānāü dharmaü de÷ayanti yamalaukikānāü sattvānāü dharmaü de÷ayanti santi ÷āriputra bodhisattvā mahāsattvā ye ųaņsu parimitāsu sthitvā yādį÷as tathāgatakāyas tādį÷am ātmabhāvam abhinirmāya gaīgānadãvālukopamāni buddhakųetrāõy upasaükramya sattvānāü dharmaü de÷ayanti tathāgatāü÷ ca paryupāsate buddhakųetraü ca niųpādayanti dharmaü ca ÷įõvanti evaü pårvasyāü di÷i dakųiõasyāü pa÷cimāyām uttarasyām uttarapårvasyāü pårvadakųiõasyāü dakųiõapa÷cimāyāü pa÷cimottarsyām årdhvam adhaū sarvāsu da÷asu dikųu ekaikasyāü di÷i gaīgānadãvālukopameųu lokadhātuųu gatvā sattvānāü dharmaü de÷ayanti buddhakųetrāõi ca niųpādayanti buddhāü÷ ca paryupāsate dharmaü ca ÷įõvanti te tebhyo buddhakųetrebhyo nirmitāni nirmāya ÷reųņhāni vi÷iųņhāni anuttarāõi buddhakųetrāõi (##) niųpādayanti ekajātipratibaddhā÷ ca bodhisattvā mahāsattvās tatra buddhakųetreųåpapadya nānābuddhakųetreųv anuttarāü samyaksaübodhim abhisaübudhyante iti sarvasthānacyutaū santi ÷āriputra bodhisattvā mahāsattvā ye dhyānāråpyasamāpattãr āsādayanto brahmakāyikeųu yāvac chubhakįtsneųu deveųåpapadyante tatra ākā÷ānantyāyatane yāvad bhavāgre upapadyante tato nānābuddhakųetreųåpapadyante iti bhavāgraparamaū santi ÷āriputra bodhisattvā mahāsattvā ye dhyānāråpyasamāpattãnāü lābhinas ta ākā÷ānantyāyatane yāvad bhavāgre upapadyante tato nānābuddhakųetreųåpapadyante iti råpavãtarāgaū santi ÷āriputra bodhisattvā mahāsattvā ye ųaņpāramitāsu caranto dvātriü÷anmahāpuruųalakųaõālaīkįtamårtayo niruttaraiū pari÷uddhair indriyaiū samanvāgatā bhavanti te taiū pari÷uddhair indriyaiū samanvāgatā bahujanasya priyā÷ ca bhavanti manaāpā÷ ca ye punaū sattvās tān bodhisattvān mahāsattvān pa÷yanti te tenaiva cittaprasādenānupårveõa tribhir yānaiū parinirvānti evaü hi ÷āriputra bodhisattvena mahāsattvena kāyapari÷uddhaye ÷ikųitavyam vākpari÷uddhaye ÷ikųitavyam manaūpari÷uddhaye ÷ikųitavyam santi ÷āriputra bodhisattvā mahāsattvā ye ųaņsu pāramitāsu caranta uttaptānãndriyāõi pratilabhante te tair uttaptair indriyair (##) nātmānam utkarųayanti na parān peųayanti santi ÷āriputra bodhisattvā mahāsattvā ye prathamacittotpādam upādāya dānapāramitāyāü ÷ãlapāramitāyāü sthitvā naivaü kadācid apāyadurgativinipāteųåpapadyante yāvad avinivartanãyabhåmim anuprāpnuvanti santi ÷āriputra bodhisattvā mahāsattvā ye prathamacittotpādam upādāya na jātu da÷aku÷alān karmapathān utsįjanti yāvad avinivartanãyāü bhåmim anuprāpnuvanti santi ÷āriputra bodhisattvā mahāsattvā ye dānapāramitāyāü sthitvā rājāna÷ cakravartino bhåtvā dānaü sattvebhyo dattvā tān eva da÷aku÷alakarmapatheųu patiųņhāpayanti santi ÷āriputra bodhisattvā mahāsattvā ye dānapāramitāyāü ÷ãlapāramitāyāü sthitvā anekāni cakravartirājya÷atāni parigįhõanti anekāni cakravartirājya÷atasahasrāõi parigįhõanti tatra sthitvā anekāni ca buddhakoņãniyuta÷atasahasrāõi ārāgayanti tāü÷ ca buddhān bhagavataū satkurvanti guråkurvanti mānayanti påjayanti tato 'nuttarāü samyaksaübodhim abhisaübudhyante iti dįųņadharmaparinirvāyã santi ÷āriputra bodhisatvā mahāsattvā ye praj¤āpāramitāyāü caranta÷ caturõāü dhyānānāü lābhina÷ catasįõām āråpyasamāpattãnāü lābhinas te tābhir vikrãķantaū prathamaü dhyānaü samāpadyante tato vyutthāya nirodhasamāpattiü samāpādyante tato vyutthāya dvitãyaü dhyānaü samāpadyante tato vyutthāya nirodhasamādhiü samāpadyante tato vyutthāya tįtãyaü dhyānaü samāpadyante tato vyutthāya nirodhasamāpattiü samāpadyante tato vyutthāya (##) caturthaü dhyānaü samāpadyante tato vyutthāya nirodhasamāpattiü samāpadyante tato vyutthāya ākā÷ānantyāyatanaü samāpadyante tato vyutthāya nirodhasamāpattiü samāpadyantetato vyutthāya vij¤ānānantyāyatanaü samāpadyante tato vyutthāya nirodhasamāpattiü samāpadyante tato vyutthāya āki¤canyāyatanaü samāpadyante tato vyutthāya nirodhasamāpattiü samāpadyante tato vyutthāya naivasaüj¤ānāsaüj¤āyatanaü samāpadyante tato vyutthāya nirodhasamāpattiü samāpadyante evaü hi ÷āriputra bodhisattvā mahāsattvāū praj¤āpāramitāyāü caranta upāyakau÷alyenāvaskandakena samādhiü samāpadya nānābuddhakųetreųv anuttarāü samyaksaübodhim abhisaübudhyante iti kāyasākųã santi ÷āriputra bodhisattvā mahāsattvā ye ųaņsu pāramitāsu sthitvā sattvānāü buddhadharmāvabhāsaü kurvanti ātmanāpi buddhadharmāvabhāsenā virahitā bhavanti yāvad anuttarāü samyaksaübodhim abhisaübudhyante iti arhattvapratipannakaū santi ÷āriputra bodhisattvā mahāsattvā ye 'buddhakeųu lokadhātuųu apagata÷rāvakeųu pratyekabodhim abhisaübudhyante ta upāyakau÷alyena bahvani prāõikoņãniyuta÷atasahasrāõi triųu yāneųu paripācyānuttarāü samyaksaübodhim abhisaübudhyante iti pratyekabuddhaū santi ÷āriputra bodhisattvā mahāsattvā ye smįtyupasthānasamyakprahāõarddhipādendriyabalabodhyaīgamārgāõāü lābhino da÷abalavai÷āradyapratisaüvidaųņāda÷āveõikabuddhadharmāõāü lābhinaū na ca srotaāattiphalaü prāpnuvanti na sakįdāgāmiphalaü (##) nānāgāmiphalaü nārhattvaü prāpnuvanti na pratyekabuddhatvaü prāpnuvanti te praj¤āpāramitāyāü caranta upāyakau÷alyena sarvasattvān mārge 'vatārya vi÷odhya srotaāpattiphalaü prāpayanti sakįdāgāmiphalaü prāpayanti anāgāmiphalaü prāpayanti arhattvaü prāpayanti pratyekāü bodhiü prāpayanti svayam asākųātkurvantaū parāüs tatra pratiųņhāpayanti iti ÷rāvakapratyekabuddhamārgalabhyāni phalāni yac chāriputra sarva÷rāvakapratyekabuddhānāü j¤ānaü ca prakā÷aü ca sānutpattikadharmakųāntipratilabdhasya bodhisattvasya mahāsattvasya kųāntiū iti svayam aprāpte dharme parapratiųņhāpanam amã ÷āriputra bodhisattvā mahāsattvā avinivartanãyā veditavyāū ye anayā praj¤āpāramitayā viharanti santi ÷āriputra bodhisattvā mahāsattvā ye ųaņsu pāramitāsu sthitvā tuųitabhavanaü vi÷odhayanti te khalu punar bodhisattvā mahāsattvā bhādrakalpikā veditavyāū amã ÷āriputra vaivartikā bodhisattvā mahāsattvā yeųām ayam udayo buddhadharmeųu tasmāt tarhi ÷āriputra bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā sāvadyasya kāyavāīmanaskarmano 'vakā÷o na dātavyaū kāyavāīmanaskarmapari÷uddhaye ca ÷ikųitavyam itãdam avaivartikabodhisattvasaüghaparidãpanam iti saügharatnāvavādaū (##) evam ukte āyuųmān ÷āriputro bhagavantam etad avocat katamad bhagavan sāvadyaü kāyakarma sāvadyaü vākkarma sāvadyaü manaskarma evam ukte bhagavān āyuųmantaü ÷āriputram etad avocat iha ÷āriputra bodhisattvasya mahāsattvasyaivaü bhavati katamaū sa kāyaū yena kāyena kāyakarma samārabheya katamā sā vāg yayā vākkarma samārabheya katamat tan manaū yena manaskarma samārabheya evam upaparãkųamāõaū kāyam upalabhate vācam upalabhate mana upalabhate ayaü ÷āriptura bodhisattvasya mahāsattvasya kāyavāīmanaskarmasamārambhaū sāvadyaū na khalu punaū ÷āriputra bodhisattvo mahāsattvaū praj¤āpāramitāyāü caran kāyam upalabhate na vācam upalabhate na mana upalabhate yena kāyena vācā manasā mātsaryadauū÷ãlyavyāpādakausãdya vikųepadauųpraj¤acittam utpādayet asthānam etac chāriputrān avakā÷o yad bodhisattvo mahāsattvaū praj¤āpāramitāyāü caran kāyavāīmanodauųņhulyam utpādayet naitat sthānaü vidyate tat kasya hetoū tathā hi ÷āriputra bodhisattvo mahāsattvaū ųaņsu pāramitāsu caran kāyadauųņhulyaü ÷odhayati vāgdauųņhulyaü ÷odhayati manodauųņhulyaü ÷odhayati ÷āriputra āha kathaü bhagavan bodhisattvo mahāsattvaū kāyavāīmanodauųņhulyaü ÷odhayati bhagavān āha yataū ÷āriputra bodhisattvo mahāsattvo na kāyam upalabhate na vācam upalabhate na mana upalabhate (##) evaü hi ÷āriputra bodhisattvo mahāsattvaū kāyavāīmanodauųņhulyaü ÷odhayati sacet punaū ÷āriputra bodhisattvasya mahāsattvasya prathamacittotpādam upādāya da÷a ku÷alā karmapathā anuvartante na ca ÷rāvakacittaü pratyekabuddhacittaü cotpādayati satatasamitaü cāsya sarvasattveųu mahākaruõācittaü pratyupasthitaü bhavati evaü hi ÷āriputra bodhisattvasya mahāsattvasya kāyavāīmanodauųņhulyaü ÷uddham iti vadāmi santi ÷āriputra bodhisattvā mahāsattvā ye praj¤āpāramitāyāü caranto bodhimārgaü pari÷odhayanto dānapāramitāyāü caranti ÷ãlapāramitāyāü caranti kųāntipāramitāyāü caranti vãryapāramitāyāü caranti dhyānapāramitāyāü caranti praj¤āpāramitāyāü caranti ÷āriputra āha katamo bhagavan bodhisattvānāü mahāsattvānāü bodhimārgaū bhagavān āha yadā ÷āriputra bodhisattvo mahāsattvaū praj¤āpāramitāyāü caran na kāyam upalabhate na vācam upalabhate na mana upalabhate na dānapāramitām upalabhate na ÷ãlapāramittām upalabhate na kųāntipāramitām upalabhate na vãryapāramitām upalabhate na dhyānapāramitām upalabhate na praj¤āpāramitām upalabhate na ÷rāvakam upalabhate na pratyekabuddham upalabhate na bodhisattvam upalabhate na buddham upalabhate ayaü ÷āriputra bodhisattvasya mahāsattvasya bodhimārgo yad uta sarvadharmānupalambho 'nena mārgeõa gacchan bodhisattvo mahāsattvaū ųaņsu pāramitāsu caran na ÷akyo 'vamarditum ity a÷aktyavavādaū punar aparaü ÷āriputra bodhisattvo mahāsattvaū ųaņsu pāramitāsu caran (##) na råpam manyate na vedanāü manyate na saüj¤āü manyate na saüskārān manyate na vij¤ānaü manyate na pįthivãdhātuü manyate nābdhātuü manyate na tejodhātuü manyate na vāyudhātuü manyate nākā÷adhātuü manyate na vij¤ānadhātuü manyate na cakųurdhātuü manyate na råpadhātuü manyate na cakųurvij¤ānadhātuü manyate na ÷rotradhātuü manyate na ÷abdadhātuü manyate na ÷rotravij¤ānadhātuü manyate na ghrāõadhātuü manyate na gandhadhātuü manyate na ghrāõavij¤ānadhātuü manyate na jihvādhātuü manyate na rasadhātuü manyate na jihvāvij¤ānadhātuü manyate na kāyadhātuü manyate na spraųņavyadhātuü manyate na kāyavij¤ānadhātuü manyate na manodhātuü manyate na dharmadhātuü manyate na manovi¤ānadhātuü manyate na smįtyupasthānāni manyate na samyakprahāõāni manyate na įddhipādān manyate nendriyāõi na balāni manyate na bodhyaīgāni manyate na mārgaü manyate na dānapāramitāü manyatena ÷ãlapāramitāü manyate na kųāntipāramitāü manyate na vãryapāramitāü manyate na dhyānapāramitāü manyate na praj¤āpāramitāü manyate na vai÷āradyāni manyate na patisaüvidaū manyate na da÷atathāgatabalāni manyate nāųņāda÷āveõikān buddhadharmān manyate na srotaāpattiphalaü na sakįdāgāmiphalaü nānāgāmiphalaü manyate nārhattvaü manyate na pratyekabodhiü manyate na bodhisattvaü mahāsattvaü manyate nānuttarāü samyaksaübodhiü manyate evaü hi ÷āriputra bodhisattvo mahāsattvaū ųaņbhiū pāramitābhir vardhate na ca kenacid avamįdyate santi ÷āriputra bodhisattvā mahāsattvā ye praj¤āpāramitāyāü sthitvā sarvaj¤ānaü paripårayanti yena j¤ānena samanvāgatānāü sarvāõy apāyadvārāõi pithitāni (##) bhavanti nāpi manuųyadāridryavipattim anubhavanti nāpi tādį÷am ātmabhāvaü parigįhõanti yena nindanãyā bhavanti sadevakasya lokasya ity apari÷rāntyavavādaū ÷āriputra āha katamad bhagavan bodhisattvasya mahāsattvasya sarvaj¤aj¤ānam bhagavān āha yena j¤ānena samanvāgato bodhisattvo mahāsattvaū pårvasyāü di÷i gaīgānadãvālukopamāüs tathāgatān arhataū samyaksaübuddhān pa÷yati teųāü dharmade÷anāü ÷įõoti saüghaü ca paryupāste buddhakųetravi÷uddhiü ca pa÷yati evaü dakųiõasyāü pa÷cimāyām uttarasyāü vidikųv adha årdhvaü di÷i gaīgānadãvālukopamāüs tathāgatān arhataū samyaksaübuddhān pa÷yati teųāü dharmade÷anāü ÷įõoti saüghaü ca paryupāste buddhakųetravi÷uddhiü ca pa÷yati yena j¤ānena samanvāgatānāü bodhisattvānāü mahāsattvānāü na buddhasaüj¤ā bhavati na bodhisaüj¤ā bhavati na ÷rāvakasaüj¤ā bhavati na pratyekabuddhasaüj¤ā bhavati nātmasaüj¤ā bhavati na parasaüj¤ā bhavati na buddhakųetrasaüj¤ā bhavati yena j¤ānena samanvāgato bodhisattvo mahāsattvo dānapāramitāyāü carati ÷ãlapāramitāyāü carati kųāntipāramitāyāü carati vãryapāramitāyāü carati dhyānapāramitāyāü carati praj¤āpāramitāyāü carati na ca pāramitām upalabhate yena j¤ānena samanvāgato bodhisattvo mahāsattvaū smįtyupashtānāni bhāvayati na ca smįtyupasthānāny upalabhate samyakprahāõarddhipādendriyabalabodhyaīgamārgān bhāvayati na ca samyakprahāõarddhipādendriyabalabodhyaügamārgān upalabhate balavai÷āradyāveõikān buddhadharmān samudānayati na ca balavai÷āradyāveõikān buddhadharmān upalabhate idaü ÷āriputra bodhisattvasya mahāsattvasya j¤ānaü yena j¤ānena samanvāgato bodhisattvo mahāsattvaū sarvabuddhadharmāü÷ ca paripårayati na ca sarvabuddhadharmāü÷ ca manyate iti pratipatsaüparigrahāvavādaū (##) santi ÷āriputra bodhisattvā mahāsattvā ye pa¤cacakųåüųi pratilabhante pari÷odhayanti katamāni pa¤ca yad uta māüsacakųuū divyacakųuū praj¤ācakųuū dharmacakųuū buddhacakųuū ÷āriputra āha katamad bhagavan bodhisattvasya mahāsattvasya pari÷uddhaü māüsacakųuū bhagavān āha asti ÷āriputra bodhisattvasya mahāsattvasya māüsacakųuū yat yojana÷ataü pa÷yati asti ÷āriputra bodhisattvasya mahāsattvasya māüsacakųur yat yojana÷atadvayaü pa÷yati asti ÷āriptutra bodhisattvasya mahāsattvasya māüsacakųur yat jambudvãpaü pa÷yati asti ÷āriptutra bodhisattvasya mahāsattvasya māüsacakųur yat cāturdvãpakaü lokadhātuü pa÷yati asti ÷āriptutra bodhisattvasya mahāsattvasya māüsacakųur yat sahasraü lokadhātuü pa÷yati asti ÷āriptutra bodhisattvasya mahāsattvasya māüsacakųur yat dvisahasraü lokadhātuü pa÷yati asti ÷āriptutra bodhisattvasya mahāsattvasya māüsacakųur yat trisahasramahāsāhasraü lokadhātuü pa÷yati idaü ÷āriputra bodhisattvasya mahāsattvasya pari÷uddhaü māüsacakųuū ÷āriputra āha katamad bhagavan bodhisattvasya mahāsattvasya pari÷uddhaü divyacakųuū bhagavān āha yac chāriputra cāturmahārājakāyikānāü devānāü divyacakųus tad bodhisattvaū prajānãte yat trayastriü÷ānāü devānāü divyacakųuū tad bodhisattvaū prajānãte yad yāmānāü devānāü divyacakųuū tad bodhisattvaū prajānãte yad tuųitānāü devānāü divyacakųuū tad bodhisattvaū prajānãte yad nirmāõaratãnāü devānāü divyacakųuū tad bodhisattvaū prajānãte yad paranirmitava÷avartināü devānāü divyacakųuū tad bodhisattvaū prajānãte yad brahmakāyikāõāü devānāü divyacakųuū tad bodhisattvaū prajānãte yad brahmapurohitānāü devānāü divyacakųuū tad bodhisattvaū prajānãte yad brahmapāriųadyānāü devānāü divyacakųuū tad bodhisattvaū prajānãte yad parãttābhānāü devānāü divyacakųuū tad bodhisattvaū prajānãte yad apramāõābhānāü devānāü divyacakųuū tad bodhisattvaū prajānãte yad ābhāsvarāõāü devānāü divyacakųuū tad bodhisattvaū prajānãte yad ÷ubhakįtsnānāü devānāü divyacakųuū tad bodhisattvaū prajānãte yad anabhrakāõāü devānāü divyacakųuū tad bodhisattvaū prajānãte yad puõyaprasavānāü devānāü divyacakųuū tad bodhisattvaū prajānãte yad bįhatphalānāü devānāü divyacakųuū tad bodhisattvaū prajānãte yad asaüj¤isattvānāü devānāü divyacakųuū tad bodhisattvaū prajānãte yad ÷uddhāvāsānāü devānāü divyacakųuū tad bodhisattvaū prajānãte yad aspįhāõāü devānāü divyacakųuū tad bodhisattvaū prajānãte yad atapānāü devānāü divyacakųuū tad bodhisattvaū prajānãte yad sadį÷ānāü devānāü divyacakųuū tad bodhisattvaū prajānãte yad sudar÷anānāü devānāü divyacakųuū tad bodhisattvaū prajānãte yad akaniųņhānāü devānāü divyacakųuū tad bodhisattvaū prajānãte (##) yat punaū ÷āriputra bodhisattvasya mahāsattvasya divyacakųuū tac cāturmahārājakāyikā devā na prajānanti na trayastriü÷ā devāū prajānanti na yāmā devāū prajānanti na tuųitā devāū prajānanti na nirmāõaratayo devāū prajānanti na paranirmitava÷avartino devāū prajānanti na brahmakāyikā devāū prajānanti na brahmapurohitā devāū prajānanti na brahmapāriųadyā devāū prajānanti na parãttābhā devāū prajānanti na apramāõābhā devāū prajānanti na ābhāsvarā devāū prajānanti na parãtta÷ubhā devāū prajānanti na apramāõa÷ubhā devāū prajānanti na ÷ubhakįtsnā devāū prajānanti na anabhrakā devāū prajānanti na puõyaprasavā devāū prajānanti na bįhatphalā devāū prajānanti na asaüj¤isattvā devāū prajānanti na ÷uddhāvāsā devāū prajānanti na aspįhā devāū prajānanti na atapā devāū prajānanti na sadį÷ā devāū prajānanti na sudar÷anā devāū prajānanti na akaniųņhā devāū prajānanti tenaiva pari÷uddhena divyena cakųuųā pårvasyāü di÷i gaīgānadãvālukopameųu lokadhātuųu sarvasattvānāü cyutopapādaü yathābhåtaü prajānāti tenaiva pari÷uddhena divyena cakųuųā dakųiõasyāü di÷i gaīgānadãvālukopameųu lokadhātuųu sarvasattvānāü cyutopapādaü yathābhåtaü prajānāti tenaiva pari÷uddhena divyena cakųuųā pa÷cimāyāü di÷i gaīgānadãvālukopameųu lokadhātuųu sarvasattvānāü cyutopapādaü yathābhåtaü prajānāti tenaiva pari÷uddhena divyena cakųuųā uttarasyāü di÷i gaīgānadãvālukopameųu lokadhātuųu sarvasattvānāü cyutopapādaü yathābhåtaü prajānāti tenaiva pari÷uddhena divyena cakųuųā uttarapårvasyāü di÷i gaīgānadãvālukopameųu lokadhātuųu sarvasattvānāü cyutopapādaü yathābhåtaü prajānāti tenaiva pari÷uddhena divyena cakųuųā pårvadakųiõasyāü di÷i gaīgānadãvālukopameųu lokadhātuųu sarvasattvānāü cyutopapādaü yathābhåtaü prajānāti tenaiva pari÷uddhena divyena cakųuųā dakųiõapa÷cimāyāü di÷i gaīgānadãvālukopameųu lokadhātuųu sarvasattvānāü cyutopapādaü yathābhåtaü prajānāti tenaiva pari÷uddhena divyena cakųuųā pa÷cimottarasyām di÷i gaīgānadãvālukopameųu lokadhātuųu sarvasattvānāü cyutopapādaü yathābhåtaü prajānāti tenaiva pari÷uddhena divyena cakųuųā adhastād di÷i gaīgānadãvālukopameųu lokadhātuųu sarvasattvānāü cyutopapādaü yathābhåtaü prajānāti tenaiva pari÷uddhena divyena cakųuųā årdhvaü di÷i gaīgādanãvālukopameųu lokadhātuųu sarvasattvānāü cyutopapādaü yathābhåtaü prajānāti idaü ÷āriputra bodhisattvasya mahāsattvasya pari÷uddhaü divyacakųuū ÷āriputra āha katamad bhagavan bodhisattvasya mahāsattvasya pari÷uddhaü praj¤ācakųuū bhagavān āha yena ÷āriputra praj¤ācakųuųā samanvāgato bodhisattvo mahāsattvo na ka¤cid dharmaü prajānāti saüskįtaü vā asaüskįtaü vā ku÷alaü vā aku÷alaü vā sāvadyaü vā anavadyaü vā sāsravaü vā anāsravaü vā saükle÷aü vā niųkle÷aü laukikaü vā lokottaraü vā saükliųņaü vā vyavadānam vā yena praj¤ācakųuųā bodhisattvena mahāsattvena ka÷cid dharmo na dįųņo na ÷ruto na mato na vij¤ātaū idam ÷āriputra bodhisattvasya mahāsattvasya pari÷uddhaü praj¤ācakųuū (##) ÷āriputra āha katamad bhagavan bodhisattvasya mahāsattvasya pari÷uddhaü dharmacakųuū bhagavān āha iha ÷āriputra bodhisattvo mahāsattvo dharmacakųuųaiva jānāti ayaü pudgalaū ÷raddhānusārã ayaü pudgalo dharmānusārã ayaü pudgalaū ÷ånyatāvihārã ayaü pudgalo 'nimittavihārã ayaü pudgalo 'praõihitavihārã ayaü pudgalaū ÷ånyatāvihārã asya pudgalasya ÷ånyatāvimokųamukhena pa¤cendriyāõy utpatsyante pa¤cabhir indriyair ānantaryasamādhiü prekųate ānantaryeõa samādhinā vimuktij¤ānadar÷anam utpādayiųyati vimuktij¤ānadar÷anena trãõi saüyojanāni prahāsyati satkāyadįųņiü ÷ãlavrataparāmar÷avicikitsāü ceti ayam ucyate pudgalaū srotaāpannaū sa bhāvanāmārgaü pratilabhya kāmarāgavyāpādatanutvād ayam ucyate pudgalaū sakįdāgāmã sa tenaiva bhāvanāmārgeõādhimātrabhāvitena kāmarāgavyāpādaprahāõādayam ucyate pudgalo 'nāgāmã sa tenaiva bhāvanāmārgeõādhimātrabhāvitena råparāgam āråpyarāgam avidyāü mānamauddhatyaü ca prahāyām ucyate pudgalo 'rhan ayaü pudgalo 'nimittavihārã asya pudgalasyānimittavimokųamukheõa pa¤cendriyāõi utpatsyante pa¤cabhir indriyair ānantaryasamādhiü prekųate ānantaryeõa samādhinā vimuktij¤ānadar÷anam utpādayiųyati vimuktij¤ānadar÷anena trãõi saüyojanāni prahāsyati satkāyadįųņiü ÷ãlavrataparāmar÷avicikitsāü ceti ayam ucyate pudgalaū srotaāpannaū sa bhāvanāmārgaü pratilabhya kāmarāgavyāpādatanutvād ayam ucyate pudgalaū sakįdāgāmã sa tenaiva bhāvanāmārgeõādhimātrabhāvitena kāmarāgavyāpādaprahāõādayam ucyate pudgalo 'nāgāmã sa tenaiva bhāvanāmārgeõādhimātrabhāvitena råparāgam āråpyarāgam avidyāü mānamauddhatyaü ca prahāyām ucyate pudgalo 'rhan ayaü pudgalo 'praõihitavihārã asya pudgalasyāpraõihitavimokųamukheõa pa¤cendriyāõy utpastyante pa¤cabhir indriyair ānantaryasamādhiü prekųate ānantaryeõa samādhinā vimuktij¤ānadar÷anam utpādayiųyati vimuktij¤ānadar÷anena trãõi saüyojanāni prahāsyati satkāyadįųņiü ÷ãlavrataparāmar÷avicikitsāü ceti ayam ucyate pudgalaū srotaāpannaū sa bhāvanāmārgaü pratilabhya kāmarāgavyāpādatanutvād ayam ucyate pudgalaū sakįdāgāmã sa tenaiva bhāvanāmārgeõādhimātrabhāvitena kāmarāgavyāpādaprahāõādayam ucyate pudgalo 'nāgāmã sa tenaiva bhāvanāmārgeõādhimātrabhāvitena råparāgam āråpyarāgam avidyāü mānamauddhatyaü ca prahāyām ucyate pudgalo 'rhan idaü ÷āriputra bodhisattvasya mahāsattvasya pari÷uddhaü dharmacakųuū (##) punar aparaü ÷āriputra bodhisattvo mahāsattvaū evaü jānāti yat ki¤cit samudayadharmi sarvaü tannirodhadharmãti prajānāti praj¤āpāramitāyāü caran pa¤cendriyāõi prāpnoti idaü ÷āriputra bodhisattvasya mahāsattvasya pari÷uddhaü dharmacakųuū punar aparaü ÷āriputra bodhisattvo mahāsattvaū evaü jānāti ayaü bodhisattvaū prathamacittotpādiko yo dānapāramitāyāü vā carati ÷ãlapāramitāyāü vā carati sa tataū ÷raddhendriyaü pratilabhate vãryendiryaü ca sa upāyakau÷alyena samanvāgataū saücintyātmabhāvaü parigįhõāti ku÷alamålopalambha÷ ca bhavati ayaü bodhisattvo brāhmaõamahā÷ālakuleųåpapatsyate ayaü kųatriyamahā÷ālakuleųåpapatsyate ayaü gįhapatimahā÷ālakuleųåpapatsyate ayaü cāturmahārājakāyikeųu deveųåpapatsyate ayaü trayastriü÷eųu deveųupapatsyate ayaü yāmeųu deveųupapatsyate ayan tuųiteųu deveųåpapatsyate ayaü nirmāõaratiųu deveųåpapatsyate ayaü paranirmitava÷avartiųå deveųåpapatsyate ayaü yāvad akaniųņheųu deveųåpapatsyate sa tatra sthitvā sattvān paripācayiųyati sarvamukhopadhānena ca sattvān pratyupasthāsyati buddhakųetraü ca pari÷odhayiųyati tathāgatāü÷ cārhataū samyaksaübuddhān ārāgayiųyati satkariųyati guråkariųyati mānayiųyati na ca ÷rāvakabhåmau vā pratyekabuddhabhåmau vā patiųyati ayaü bodhisattvo mahasattvo na nivartate yāvan nānuttarāü samyaksaübodhim abhisaübuddha iti idaü ÷āriputra bodhisattvasya mahāsattvasya pari÷uddhaü dharmacakųuū (##) punar aparaü ÷āriputra bodhisattvo mahāsattva evaü jānāti amã bodhisattvā mahāsattvā vyākįtā anuttarāyāü samyaksaübodhau amã bodhisattvā na vyākįtāū amã bodhisattvā avinivartanãyāū amã bodhisattvā na avinivartanãyāū eųāü bodhisattvānām abhij¤āū paripårõāū eųāü bodhisattvānāü na paripårõāū ayaü bodhisattvo 'bhij¤āparipårõaū pårvasyāü di÷i yāvad upariųņhād di÷i gaīgānadãvālukopamān lokadhātån gatvā tathāgatān arhataū samyaksaübuddhān satkaroti guråkaroti mānayati påjayati ayaü bodhisattvo nābhij¤āparipårõo yāvan na påjayati ayaü bodhisattvo 'bhij¤ānāü lābhã bhaviųyati ayaü bodhisattvo nābhij¤ānāü lābhã bhaviųyati asya bodhisattvasya mahāsattvasya pari÷uddhaü buddhakųetraü bhaviųyati asya bodhisattvasya mahāsattvasyāpari÷uddhaü buddhakųetraü bhaviųyati anena bodhisattvena sattvāū pari÷odhitāū asya bodhisattvasya mahāsattvasyāpari÷uddhaü buddhakųetraü bhaviųyati anena bodhisattvena sattvāū na pari÷odhitāū asya bodhisattvasya mahāsattvasya buddhā bhagavanto varõaü bhāųante asya bodhisattvasya mahāsattvasya buddhā bhagavanto varõaü na bhāųante amã bodhisattvā buddhānāü bhagavatām āsannasthāyino bhaviųyanti amã bodhisattvā buddhānāü bhagavatām nāsannasthāyino bhaviųyanti asya bodhisattvasya parimitam āyur bhaviųyati asya bodhisattvasya aparimitam āyur bhaviųyati asya bodhisattvasya parimitaū saügho bhaviųyati asya bodhisattvasya aparimitaū saügho bhaviųyati asya bodhisattvasyānuttarāü samyaksaübodhim abhisaübuddhasya bodhisattvasaügho bhaviųyati asya bodhisattvasyānuttarāü samyaksaübodhim abhisaübuddhasya na bodhisattvasaügho bhaviųyati (##) ayaü bodhisattvo mahāsattvo duųkaracaryāü cariųyati ayaü bodhisattvo mahāsattvo na duųkaracaryāü cariųyati ayaü bodhisattva÷ caramabhavikaū ayaü bodhisattvo na caramabhavikaū ayaü bodhisattvo bodhimaõķe niųatsyate ayaü bodhisattvo bodhimaõķe na niųatsyate asya bodhisattvasya māro bhaviųyati asya bodhisattvasya na māro bhaviųyati evaü hi ÷āriputra bodhisattvasya mahāsattvasya pari÷uddhaü dharmacakųuū ÷āriputra āha katamad bhagavan bodhisattvasya mahāsattvasya pari÷uddhaü buddhacakųuū bhagavān āha yac chāriputra bodhisattvo mahāsattvo bodhicittānantaraü vajropamaü samādhiü samāpadya ekacittakųaõasamāyuktayā praj¤ayā sarvākāraj¤atām anuprāpnoti da÷abhis tathāgatabalaiū samanvāgataū caturbhir vai÷āradhyai÷ catasįbhiū pratisaüvidbhir aųņāda÷abhir āveõikabuddhadharmair mahāmaitryā mahākaruõayā ca samanvāgataū yena ca cakųuųā bodhisattvena mahāsattvena nāsti ki¤cid adįųņaü vā '÷rutaü vā 'mataü vā 'vij¤ātaü vā sarvair ākārair evaü hi ÷āriputra bodhisattvasya mahāsattvasya pari÷uddhaü buddha÷akųuū evaü hi ÷āriputra bodhisattvena mahāsattvena pa¤cacakųåüųi ÷odhayitukāmena ųaņsu pāramitāsu yogaū karaõãyaū tat kasya hetoū tathā hi ÷āriputra ųaņsu pāramitāsu sarve ku÷alā dharmā antargatāū sarva÷rāvakadharmā÷ ca sarvapratyekabuddhadharmā÷ (##) ca bodhisattvadharmā÷ ca yat khalu ÷āriputra samyag vadanto vadeyuū sarvaku÷aladharmasaügraha iti praj¤āpāramitāü khalu samyag vadanto vadeyuū tat kasya hetoū tathā hi ÷āriputra praj¤āpāramitā janayitrã sarvāsāü pāramitānām eųāü ca pa¤cānāü bodhisattvacakųuųām eųu ca ÷āriputra pa¤casu bodhisattvacakųuūųu ÷ikųitvā bodhisattvā mahāsattvā anuttarāü samyaksaübodhim abhisaübudhyante iti pa¤cacakųuravavādaū atra ÷āriptura bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann abhij¤āpāramitāü bhāvayati so 'nekavidham įddhividhiü pratyanubhavati pįthivãm api kampayati eko 'pi bhåtvā bahudhā bhavati bahudhāpi bhåtvā eko bhavati āvivirbhāvaü tirobhāvam api pratyanubhavati tiraūkuķyaü tiraūprākāraü tiraūparvatam apy asakto gacchati tad yathāpi nāma ākā÷e pakųã ÷akuniū pįthivyām apy unmajjanimajjaü karoti tadyathāpi nāmodake udake 'bhidyamāno gacchati tad yathāpi nāma pįthivyām dhåmāyaty api prajvalaty api tad yathāpi nāma mahān agniskandhaū udakam api kāyāt pramu¤cati tad yathāpi nāma mahāmeghaū imāv api (##) såryacandramasau evaü maharddhikau mahānubhāvau pāõinā parāmį÷ati parimārųņi yāvad brahmalokād api kāyaü va÷ena vartayati tayā ca įddhyā na manyate tathā hi sa tām įddhiü nopalabhate yayā manyate tad api na manyate svabhāva÷ånyatām upādāya svabhāvaviviktatām upādāya svabhāvānupalabdhitām upādāya sa na įddhivetanām apy utpādayati na įddhyabhinirhāracetanāü vā anyatra sarvaj¤atām anasikārāt evaü hi ÷āriputra bodhisattvo mahāsattvaū praj¤āpāramitāyāü caran įddhividhyabhij¤āsākųātkriyāj¤ānam abhinirharati sa divyena ÷rotradhātunā vi÷uddhenātikrāntam ānuųyakeõa ÷abdān ÷įõoti divyān mānuųyakāü÷ ca na ca tena divyena ÷rotreõa manyate ahaü ÷abdān ÷įõomi tathā hi sa tam api ÷abdaü nopalabhate svabhāva÷ånyatām upādāya svabhāvaviviktatām upādāya svabhāvānupalabdhitām upādāya sa na divya÷rotracetanām apy utpādayati na divya÷rotrābhinirhāracetanāü vā anyatra sarvākāraj¤atāmanasikārāt evaü hi ÷āriputra bodhisattvo mahāsattvaū praj¤āpāramitāyāü caran divya÷rotrābhij¤āsākųātkriyāj¤ānam abhinirharati (##) sa parasattvānāü parapudgalānāü cetasaiva cittaü yathābhåtaü prajānāti sarāgacittaü sarāgacittam iti yathābhåtaü prajānāti vigatarāgaü cittaü vigatarāgaü cittam iti yathābhåtaü prajānāti sadoųaü cittaü sadoųaü cittam iti yathābhåtaü prajānāti vãtadoųaü samohi cittaü vãtamohaü satįųõaü vãtatįųõaü sopādānaü nirupādānaü saükųiptaü vikųiptaü parãttaü cittaü vipulaü mahadgataü samāhitaü asamāhitaü viviktaü aviviktaü sāsravaü anāsravaü sāīgaõaü anaīgaõaü sottaraü anuttaraü tena ca na manyate tathā hi tāc cittam acittam acintyatām upādāya so 'haü prajānāmãti na manyate tad eva cittaü nopalabhate svabhāva÷ånyatām upādāya svabhāvaviviktatām upādāya svabhāvānupalabdhitām upādāya na sa paracittacetanām apy utpādayati na paracittābhinirhāracetanāü vā anyatra sarvākāraj¤atāmanasikārāt evaü hi ÷āriputra bodhisattvo mahāsattvaū praj¤āpāramitāyāü caran sarvasattvacittacaritābhij¤āsākųātkriyāj¤ānam abhinirharati (##) sa pårvanivāsānusmįtij¤ānena ekām api jātim anusmarati dve tisro yāvaj jāti÷atasahasrāõy apy anusmarati sa ekam api cittam anusmarati yāvac citta÷atam api ekam api divasaü divasa÷atam api ekam api māsaü māsa÷atam api ekam api varųaü varųa÷atam api ekam api kalpaü kalpa÷atam api anekāni api kalpa÷atāny anekāny api kalpasahasrāõy anekāny api kalpa÷atasahasrāõy ekāni api kalpakoņiniyuta÷atasahasrāõi anusmarati yāvat pårvāntakoņãm apy anusmarati amutrāham āsam evaünāmā evaügotra evaüjātiū evamāhāra evaücirasthitikaū evamāyuūparyantaū sa tata÷ cyuto 'mutropapannaū tata÷ cyuta ihāsmy upapanna iti sa evaü sākāraü sādį÷aü sanirde÷am anekavidhaü pårvanivāsam anusmarati tena ca pårvanivāsānusmįtyabhij¤ānena na manyate tathā hi taj j¤ānam aj¤ānam acintyatām upādāya so 'ham prajānāmãti na manyate sa tad eva j¤ānaü nopalabhate svabhāva÷ånyatām upādāya svabhāvaviviktatām upādāya svabhāvānupalabdhitām upādāya na sa pårvanivāsānusmįticetanām apy utpādayati na pårvanivāsānusmįtyabhinirhāracetanāü vā anyatra sarvākāraj¤atāmanasikārāt evaü hi ÷āriputra bodhisattvo mahāsattvaū (##) praj¤āpāramitāyāü caran pårvanivāsānusmįtisākųātkriyāj¤ānam abhinirharati sa divyena cakųuųā vi÷uddhenātikrāntam ānuųyakeõa sattvān pa÷yati cyavamānānutpadyamānān suvarõān durvarõān hãnān praõãtān sugatau durgatau yathākarmopagān sattvān prajānāti amã bhavantaū sattvāū kāyasucaritena samanvāgatāū vāksucaritena samanvāgatāū manaūsucaritena samanvāgatāū āryāõām anapavādakāū samyagdįųņayaū tena kāyavāīmanaūsucaritena hetunā sugatau svargaloka upapadyante ime punarbhavantaū sattvāū kāyadu÷caritena samanvāgatāū vāgdu÷caritena samanvāgatāū manodu÷caritena samanvāgatāū āryāõām apavādakāū mithyādįųņayas te mithyādįųņikarmasamādānahetoū kāyasya bhedāt paraü maraõād apāya durgativinipātaü narakeųåpapadyante iti hi divyena cakųuųā vi÷uddhenātikrāntam ānuųyakeõa da÷adi÷i loke sarvalokadhātuųu dharmadhātåparame ākā÷adhātuparyavasāne ųaķgatikānāü sattvānāü cyutopapādaü yathābhåtaü prajānāti tena ca na manyate tathā hi tac cakųur (##) acakųur acintyatām upādāya so 'haü pa÷yāmãti na manyate tad eva cakųur nopalabhate svabhāva÷ånyatām upādāya svabhāvaviviktām upādāya svabhāvānupalabdhitām upādāya na sa divyacakųu÷ cetanām apy utpādayati na divyacakųur abhinirhāracetanāü vā anyatra sarvākāraj¤atāmanasikārāt evaü hi ÷āriputra bodhisattvo mahāsattvaū praj¤āpāramitāyāü caran divyacakųur abhij¤āsākųātkriyāj¤ānam abhinirharati so 'nutpādasākųātkriyā abhij¤ānam abhinirharati na ca ÷rāvakabhåmau vā pratyekabuddhabhåmau vā patati nāpy anyaü ka¤cid dharmam ā÷aüsati anyatrānuttarāü samyaksaübodhim abhisaübhotsyāmãti sa tayā āsravakųaya sākųātkriyābhij¤āj¤ānābhinirhāraku÷alatayā na manyate tathā hi taj j¤ānam aj¤ānam acintyatām upādāya so 'haü prajānāmãti na manyate tad eva j¤ānaü nopalabhate svabhāva÷ånyatām upādāya svabhāvaviviktatām upādāya svabhāvānupalabdhitām upādāya na sa āsravakųayacetanām apy utpādayati nāsravakųayābhij¤ābhinirhāracetanāü vā anyatra sarvākāraj¤atāmanasikārāt evaü hi ÷āriputra bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann āsravakųayābhij¤āsākųātkriyāj¤ānam abhinirharati (##) evaü punaū ÷āriputa bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carataū ųaķabhij¤āū paripåryante pari÷udhyante ca abhij¤āū ÷āariputra pari÷uddhāū sarvākāraj¤atām arpayanti santi ÷āriputra bodhisattvā mahāsattvāū praj¤āpāramitāyāü caranto dānapāramitāyāü sthitvā sarvākāraj¤atāpanthānaü ÷odhayanti atyanta÷ånyatayā na ca gįhãtatām upādāya santi ÷āriputra bodhisattvā mahāsattvāū praj¤āpāramitāyāü carantaū ÷ãlapāramitāyāü sthitvā sarvākāraj¤atāpanthānaü ÷odhayanti atyanta÷ånyatayā āpattyanadhyāpattitām upādāya santi ÷āriputra bodhisattvā mahāsattvāū praj¤āpāramitāyāü carantaū kųāntipāramitāyāü sthitvā sarvākāraj¤atāpanthānaü ÷odhayanti atyanta÷ånyatayā akųobhaõatām upādāya santi ÷āriputra bodhisattvā mahāsattvāū praj¤āpāramitāyāü carantaū vãryapāramitāyāü sthitvā sarvākāraj¤atāpanthānaü ÷odhayanti atyanta÷ånyatayā kāyikacaitasikavãryyāsraüsanatām upādāya santi ÷āriputra bodhisattvā mahāsattvāū praj¤āpāramitāyāü carantaū dhyānapāramitāyāü sthitvā sarvākāraj¤atāpanthānaü ÷odhayanti atyanta÷ånyatayā avikųiptacittatām upādāya santi ÷āriputra bodhisattvā mahāsattvāū praj¤āpāramitāyāü carantaū praj¤āpāramitāyāü sthitvā sarvākāraj¤atāpanthānaü ÷odhayanti atyanta÷ånyatayā dauųpraj¤acittaparivarjanatām upādāya evaü khalu ÷āriputra bodhisattvā mahāsattvāū praj¤āpāramitāyāü carantaū ųaņsu pāramitāsu sthitvā sarvākāraj¤atāpanthāanaü ÷odhayanti atyanta÷ånyatām upādāya dānaü parigrahatām upādāya praj¤apyate ÷ãlaü dauū÷ãlyam upādāya praj¤apyate kųāntir akųāntitām upādāya praj¤apyate vãryaü kau÷ãdyam upādāya praj¤apyate samādhir asamāhitatām upādāya praj¤apyate praj¤ā dauųpraj¤am upādāya praj¤apyate sa tãrõa iti na manyate atãrõa iti na manyate dānaü parigraha iti na manyate ÷ãlaü dauū÷ãlyam iti na manyate kųāntiū kųobha iti na manyate vãryyaü kau÷ãdyam (##) iti na manyate samādhir asamāhita iti na manyate praj¤ā dauųpraj¤am iti na manyate ākruųņo 'ham iti na manyate vandito 'ham iti na manyate satkįto 'ham iti na manyate asatkįto 'ham iti na manyate tat kasya hetoū na hi ÷āriputra anutpāda ākruųņo 'ham iti manyate vandito 'ham iti na manyate satkįto 'ham iti na manyate asatkįto 'ham iti na manyate tat kasya hetos tathā hi praj¤āpāramitā sarvamananāū samucchinatti iha ÷āriputra bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato ye guõā bhavanti na te sarve ÷rāvakapratyekabuddhānāü saüvidyante sa imān guõān paripårayan sattvāü÷ ca paripācayati buddhakųetraü ca pari÷odhayati sarvākāraj¤atāü cānuprāpnoti punar aparaü ÷āriputa bodhisattvo mahāsattvaū praj¤āpāramitāyāü caran sarvasattvānām antike samacittatām utpādayati sarvasattvānām antike samacittatām utpādya sarvadharamsamatāü pratilabhate sarvadharamsamatāü pratilabhya sarvasattvān sarvadharmasamatāyāü pratiųņhāpayati sa dįųņa eva dharme buddhānāü bhagavatāü priyo bhavati manaāpa÷ ca sarvabodhisattvānāü ca sarva÷rāvakānāü ca pratyekabuddhānāü ca priyo bhavati manaāpa÷ ca sa yatra yatropapadyate tatra tatra na jātu cakųuųā amanaāpāni råpāõi pa÷yati na ÷rotreõāmanaāpān ÷abdān ÷įõoti na ghrāõenāmanaāpān (##) gandhān jighrati na jihvyā 'manaāpān rasān āsvādayati na kāyenāmanaāpān spar÷ān spį÷ati na manasā 'manaāpān dharmān vijānāti na ca parihãyate anuttarāyāū samyaksaübodheū asmin khalu punaū praj¤āpāramitānirde÷e nirde÷yamāne trãõi bhikųuõã÷atāni bhagavantaü yathāvįtai÷ cãvarair abhicchādayāmāsur anuttarāyāü samyaksaübodhau cittāny utpādayāmāsuū atha khalu bhagavāüs tasyāü velāyāü smitam akarot atha khalv āyuųmān ānandaū samutthāyāsanād ekāüs anuttarāsaīgaü kįtvā dakųiõa¤ jānumaõķalaü pįthivyāü pratiųņhāpya yena bhagavāüs tenā¤jaliü praõamya bhagavantam etad avocat ko bhagavan hetuū kaū pratyayaū smitasya prādurbhāvāya nāhetukaü nāpratyayaü buddhā bhagavantaū smitaü prāduųkurvanti bhagavān āha etāny ānanda trãõi bhikųuõã÷atāni ekaųaųņitame kalpe mahākeunāmānas tathāgatā arhantaū samyaksaübuddhā loke utpatsyante tārakopame kalpe ita÷ cyutāni santi akųobhyasya tathāgatasyārhataū samyaksaübuddhasya buddhakųetre upapatsyante ųaųņi÷ ca devaputrasahasrāõi yāni yāny anayā dharmade÷anayā paripācitāni tāni (##) tāni maitreyasya tathāgatasyārhataū samyaksaübuddhasyāntike parinirvāsyanti atha khalu bhagavato 'nubhāvena tasyāü velāyāü pårvasyāü di÷i buddhasahasraü pa÷yanti sma catasraū pariųado bhagavataū ÷ākyamuneū parųammaõķalāt evaü dakųiõasyāü di÷i buddhasahasraü pa÷yanti pa÷cimāyāü di÷i buddhasahasraü pa÷yanti uttarasyāü di÷i buddhasahasraü pa÷yanti uttarapårvasyāü di÷i buddhasahasraü pa÷yanti pårvadakųiõasyāü di÷i buddhasahasraü pa÷yanti dakųiõapa÷cimāyāü di÷i buddhasahasraü pa÷yanti pa÷cimottarasyāü di÷i buddhasahasraü pa÷yanti adha årdhvam ekaikasyāü di÷i buddhasahasraü pa÷yanti mahato buddhakųetraguõavyåhān pa÷yanti na ceha sahāyāü lokadhātau tān buddhakųetraguõavyåhān pa÷yanti yān da÷asu da÷asu dikųu teųāü buddhānāü bhagavatāü buddhakųetraguõavyāuhān pa÷yanti sma atha khalu bhagavataū ÷ākyamuneū parųanmaõķalād da÷abhiū prāõisahasraiū praõidhānāni kįtāni vayaü tāni puõyāni kariųyāmo yaiū puõyair eteųu buddhakųetreųåpapatsyāmaha iti atha khalu bhagavāüs teųāü kulaputrāõām ā÷ayaü viditvā tasyāü velāyāü smitam akarot ānanda āha ko bhagavān hetuū kaū pratyayaū smitasya prādurbhāvāya bhagavān āha pa÷yasi tvam ānandemāni da÷aprāõisahasrāõi ānanda āha pa÷yāmi bhagavan bhagavān āha etāny ānanda da÷aprāõisahasrāõi ita÷ cyutāni teųu da÷asu dikųu buddhakųetrasahasreųåpapatsyante na ca kadācit tathāgatavirahitāni bhaviųyanti tataū pa÷cād vyåharājanāmānas tathāgatā loke utpatsyante (##) atha khalv āyuųmān ÷āriputra āyuųmāü÷ ca mahāmaudgalyāyana āyuųmāü÷ ca subhåtir āyuųmāü÷ ca mahākā÷yapaū ete cānye ca sambahulā abhij¤ātā abhij¤ātā bhikųavo bodhisattvā÷ ca bhikųubhikųuõyupāsakopāsikā÷ ca bhagavantam etad avocan mahāpāramiteyaü bhagavan bodhisattvānāü mahāsattvānāü yad uta praj¤āpāramitā agrapāramiteyaü vi÷iųņapāramiteyaü pravarapāramiteyaü anuttarapāramiteyaü niruttarapāramiteyaü asamapāramiteyaü ākā÷apāramiteyaü svalakųaõa÷ånyatāpāramiteyaü sasrvaguõasamanvāgatapāramiteyaü anavamardanãyapāramiteyaü bhagavan bodhisattvānāü mahāsattvānāü yad uta praj¤āpāramitā atra hi bhagavan praj¤āpāramitāyāü caradbhir bodhisattvair mahāsattvair asamasamaü dānaü dattaü tair asamasamā dānapāramitā paripåritā tair asamasama ātmabhāvaū pratilabdhaū te 'samasamasya dharmasya lābhino bhāviųyanti yad utānuttarāyāū samyaksaübodheū tair asamasamaü ÷ãlaü rakųitaü tair asamasamā ÷ãlapāramitā paripåritā tair asamasama ātmabhāvaū pratilabdhas te asamasamasya dharmasya lābhino bhaviųyanti yad utānuttarāyāū samyaksaübodheū tair asamasamā kųāntir bhāvitār asamasamā kųāntipāramitā paripåritā tair asamasama ātmabhāvaū pratilabdhas te asamasamasya dharmasya lābhino bhaviųyanti yad utānuttarāyāū samyaksaübodheū tair asamasamaü vãryam ārabdhaü tair asamasamavãryapāramitā paripåritā tair asamasama ātmabhāvaū pratilabdhas te asamasamasya dharmasya lābhino bhaviųyanti yad utānuttarāyāū samyaksaübodheū tair asamasamaü (##) dhyānam utpāditam tair asamasamadhyānapāramitā paripåritā tair asamasama ātmabhāvaū pratilabdhas te asamasamasya dharmasya lābhino bhaviųyanti yad utānuttarāyāū samyaksaübodheū tair asamasamā praj¤ā bhāvitā tair asamasamā praj¤āpāramitā paripåritā tair asamasama ātmabhāvaū pratilabdhas te asamasamasya dharmasya lābhino bhaviųyanti yad utānuttarāyāū samyaksaübodheū atraiva ca tvaü bhagavan praj¤āpāramitāyāü carann asamasamasya råpasya lābhã jāto 'samasamāyā vedanāyāū saüj¤āyāū saüskārāõām asamasamasya vij¤ānasya lābhã jāto 'samasamāü bodhim abhisaübuddho 'samasamaü dharmacakraü pravartitam evam atãtānāgatapratyutpannā buddhā bhagavanto 'traiva praj¤āpāramitāyāü caranto 'nuttarāü samyaksambodhim abhisaübuddhā abhisaübhotsyante ca abhisambudhyante ca tasmāt tarhi bhagavan sarvadharmāõāü pāraü gantukāmena bodhisattvena mahāsattvena praj¤āpāramitāyāü yogaū karaõãyaū namaskaraõãyās te bhagavan bodhisattvā mahāsattvā ye 'syāü praj¤āpāramitāyāü caranti sadevamānuųāsureõa lokena evam ukte bhagavāüs tān sambahulān ÷rāvakāüs tāü÷ ca bodhisattvān etad avocat evam etat kulaputrā evam etat namaskaraõãyās te bodhisattvā mahāsattvāū sadevamānuųāsureõa lokena ye 'syāü praj¤āpāramitāyāü caranti tat kasya hetoū bodhisattvaü hi ÷āriputrāgamya lokasya loke prādurbhāvo bhavati manuųyalokasya devalokasya kųatriyamahā÷ālakulānāü brāhmaõamahā÷ālakulānāü gįhapatimahā÷ālakulānāü rāj¤āü cakravartināü cāturmahārājakāyikānāü devānāü trayastriü÷ānāü devānāü yāmānāü devānāü tuųitānāü devānāü nirmāõaratãnāü devānāü paranirmitava÷avartināü devānāü brahmakāyikāõāü devānāü brahmapurohitānāü devānāü brahmapāriųadyānāü devānāü parãttābhānāü devānāü apramāõābhānāü devānāü ābhāsvarāõāü devānāü parãtta÷ubhānāü devāü apramāõa÷ubhānāü devāü ÷ubhakįtsnānāü devānāü anabhrakāõāü devānāü puõyaprasavānāü devānāü bįhatphalānāü devānāü asaüj¤isattvānāü devānāü ÷uddhāvāsānāü devānāü aspįhāõāü devānāü atapānāü devānāü sadį÷ānāü devānāü sudar÷anānāü devānāü akaniųņhānāü devānāü naiva saüj¤ānāsaüj¤āyatanopagānāü devānāü loke (##) prādurbhāvo bhavati srotaāpannānāü sakįdāgāminām anāgāminām arhatāü pratyekabuddhānāü bodhisattvānāü mahāsattvānāü tathāgatānām arhatāü samyaksaübuddhānāü loke prādurbhāvo bhavati bodhisattvaü hi ÷āriputrāgamya trayāõāü ratnānāü loke prādurbhāvo bhavati laukikānā¤ ca sarvajãvitopakaraõānām annapānavastra÷ayyāsanaglānapratyayabhaiųajyapariskārāõāü maõimuktāvaidurya÷aükha÷ilāprabālajātaråparajatānāü loke prādurbhāvo bhavati yāvac chāriputra sarvasukhopadhānāü divyānāü mānuųyakāõāü ca bhavamukhānā¤ ca nirvāõamukhānā¤ ca loke prādurbhāvo bhavati sarva÷aū ÷āriputra bodhisattvam āgamya tat kasya hetoū bodhisattvo hi ÷āriputra caryā¤ caran ųaņsu pāramitāsu sattvān niyojayati dānaü dāpayati ÷ãlaü samādāpayati kųāntyāü pratiųņhāpayati vãryaü niyojayati dhyāne pratiųņhāpayati praj¤āyāü niyojayati sarve ca sattvā bodhisattvam āgamya praj¤āpāramitāyāü caranti tasmāc chāriputra bodhisattvo mahāsattvo sarvasattvānāü hitamukhāya pratipanno bhavati atha khalu bhagavāüs tasyāü velāyāü jihvendriyaü nirnāmayitvā imaü trisāhasraü mahāsahasraü lokadhātuü jihvendriyeõāc chādayāmāsa atha khalu tato jihvendriyād anekavarõā nānāvarõā arciųo niūsįtya pårvasyāü di÷i gaīgānadãvālukopamān lokadhātån ābhayāvabhāsayāmāsuū evaü dakųiõasyāü di÷i gaīgānadãvālukopamān lokadhatån ābhayāvabhāsayāmāsuū (##) pa÷cimāyāü di÷i gaīgānadãvālukopamān lokadhatån ābhayāvabhāsayāmāsuū uttarasyāü di÷i gaīgānadãvālukopamān lokadhatån ābhayāvabhāsayāmāsuū uttarapårvasyāü di÷i gaīgānadãvālukopamān lokadhatån ābhayāvabhāsayāmāsuū pårvadakųiõasyāü di÷i gaīgānadãvālukopamān lokadhatån ābhayāvabhāsayāmāsuū dakųiõapa÷cimāyāü di÷i gaīgānadãvālukopamān lokadhatån ābhayāvabhāsayāmāsuū pa÷cimottarasyāü di÷i gaīgānadãvālukopamān lokadhatån ābhayāvabhāsayāmāsuū adhastād di÷i gaīgānadãvālukopamān lokadhatån ābhayāvabhāsayāmāsuū årdhvaü di÷i gaīgānadãvālukopamān lokadhātån ābhayāvabhāsayāmāsuū atha khalu pårvasyāü yāvad årdhvaü di÷i gaīgānadãvālukopamebhyo buddhakųetrebhyo 'prameyāsaükhyeyā bodhisattvās tān prabhāvyåhān dįųņvā svakasvakeųu buddhakųetreųu buddhān bhagavataū paripįcchanti sma kasyāyaü bhagavann anubhāvo yenāyam evaü prabhāvabhāsaū saüdį÷yate te buddhā bhagavantas tān bodhisattvān mahāsattvān evam āhuū eųa kulaputrāū pa÷cimāyāü yāvad adho digbhāge sahāyāü lokadhātau ÷ākyamunir nāma tathāgato 'rhan samyaksaübuddhas tiųņhati dhriyate yāpayati tena jihvendriyaü nirnamayya sarvasyāü di÷i gaīgānadãvālukopamā lokadhātavo 'vabhāsena sphuņãkįtā yāvad årdhvaü di÷i evaü da÷asu dikųu gaīgānadãvālukopamā lokadhātavo 'vabhāsena sphuņãkįtā yad uta bodhisattvānāü mahāsattvānāü praj¤āpāramitāü de÷anāya saüprakā÷anāya te bodhisattvās tāüs tathāgatān evam āhuū gamiųyāmo vayaü bhagavaüs tāü sahālokadhātuü taü bahgavantaü ÷ākyamuniü tathāgataü dar÷anāya vandanāya paryupāsanāya tāü÷ ca da÷adiksannipatitān bodhisattvān mahāsattvāüs tāü ca praj¤āpāramitāü sravaõāya te buddhā bhagavanta āhuū gacchata kulaputrā yasyedānãü kālaü manyadhvam atha khalu te bodhisattvā mahāsattvā da÷abhyo digbhyo puųpadhåpagandhamālyavilepanacårõacãvaracchatradhvajapatākāvaijayantãr gįhãtvā nānāratnasuvarõaråpyapuųpapuņāni ca gįhãtvā mahatyā tåryatāķāvacara saügãtyā bhagavantaü ÷ākyamunim upasaükrāntā abhåvan atha khalu cāturmahārājakāyikā devās trayastriü÷ā devāū trayastriü÷ā devā yāmā devāū tuųitā devā nirmāõaratayo devāū paranirmitava÷avartino devā brahmakāyikā devā brahmapurohitā devā brahmapāriųadyā devāū parãttābhā devā apramāõābhā devā ābhāsvarā devāū parãtta÷ubhā devā apramāõa÷ubhā devāū ÷ubhakįtsnā devā anabhrakā devāū puõyaprasavā devā bįhatphalā devā asaüj¤isattvā devāū ÷uddhāvāsā devā aspįhā devā atapā devāū sadį÷ā devāū sudar÷anā devā (##) akaniųņhā÷ ca devā divyapuųpadhåpagandhamālyavilepanacårõacãvaracchatradhvajapatākā utpalakumudapuõķarãkamandāravakesaratamālapatrāõi gįhãtvā yena bhagavāüs tenopasaükrāman atha khalu te bodhisattvās te ca devās taiū puųpadhåpagandhamālyavilepanais tathāgatam arhantaü samyaksaübuddham avakiranti sma atha khalu tāni puųpāõi vihāya samabhyudgamyāsya trisāhasramahāsāhasrasya lokadhātor upariųņāt puųpakåņāgāraū saüsthito 'bhåt catusthåõa÷ caturasro bhāgataū suvibhakto ramaõãyo manãramaū atha khalu tataū parųadaū prāõikoņãniyuta÷atasahasram utthāyāsanādekāüsam uttarāsaīgaü kįtvā dakųiõaü jānumaõķalaü pįthivyāü pratiųņhāpya yena bhagavāü s tenā¤jaliü praõamya bhagavantam etad avocat vayaü bhagavann anāgate 'dhvani evaüråpāõāü dharmāõāü lābhino bhavema yathā tathāgato 'rhan samyaksaübuddhaū eva¤ ca ÷rāvakagaõaü parikarųema eva¤ ca parųadi dharmaü de÷ayema yac caitarhi tathāgato bhagavān dharmaü de÷ayati atha khalu bhagavāüs teųāü kulaputrāõām ā÷ayaü viditvā sarvadharmāõāü cānutpādāyānirodhāyānabhisaüskārāyāprādurbhāvāya kųāntiü viditvā smitam akarot atha tato 'nekavarõā ra÷mayo bhagavato mukhadvārān ni÷caritās te sarvāvantaü lokaü pradakųiõãkįtya punar evāgatā bhagavato mårdhvany antardhãyante sma atha khalv āyuųmān ānanda utthāyāsānād ekāü samuttarāsaīgaü kįtvā dakųiõaü jānumaõķalaü pįthivyāü (##) pratiųņhāpya yena bhagavāüs tenā¤jaliü praõamya bhagavantam etad avocat ko bhagavan hetuū kaū pratyayaū smitasya prādurbhāvāya atha khalu bhagavān āyuųmantam ānandam etad acovat etad ānanda prāõikoņãniyuta÷atasahasram aųņaųaųņhyā kalpakoņãbhir bodhyaīgapuųpanāmānas tathāgatā arhantaū samyaksaübuddhā loke utpatsyante puųpākare kalpe iti ųaķabhij¤āvavādaū atha khalu bhagavāüs tasyāü velāyām āyuųmantaü subhåtim āmantrayāmāsa pratibhātu te subhåte bodhisattvānāü mahāsattvānāü praj¤āpāramitām ārabhya yathā bodhisattvā mahāsattvāū praj¤āpāramitāyāü niryāyur iti atha khalu teųāü bodhisattvānāü mahāsattvānāü teųā¤ ca mahā÷rāvakāõāü teųā¤ ca devaputrāõām etad abhavat kiü nu khalv āyuųmān subhåtiū svakena praj¤āpratibhānavalādhānena bodhisattvānāü mahāsattvānāü praj¤āpāramitām upadekųyaty utāho buddhānubhāvena atha khalv āyuųmān subhåtir buddhānubhāvena teųāü bodhisattvānāü mahāsattvānāü teųā¤ ca mahā÷rāvakāõāü teųā¤ ca devaputrāõāü cetasaiva cetaūparivitarkam āj¤āya āyuųmantaü ÷āriputram etad acovat yat ki¤cid āyuųman ÷āriputra bhagavataū ÷rāvakā bhāųante de÷ayanty upadi÷anti sarvaū sa tathāgatasya puruųakāro veditavyaū tat kasya hetoū yo hi tathāgatena dharmo de÷itas tasyāü dharmade÷anāyāü ÷ikųamāõās tāü dharmatāü sākųātkurvanti tāü dharmatāü (##) sākųātkįtvā yad yad eva bhāųante de÷ayanty upadi÷anti sarvaü tad dharmatayā na virudhyate tathāgata evaiųa ÷āriputra upāyayogena bodhisattvānāü mahāsattvānāü praj¤āpāramitām upadekųyati aviųayo 'tra ÷āriputra sarva÷rāvakapratyekabuddhānāü bodhisattvānāü mahāsattvānāü praj¤āpāramitām upadeųņum iti dar÷anamārgāvavādopakųepaū atha khalv āyuųmān subhåtir bhagavantam etad avocat bodhisattva iti bhagavann ucyate katamasyaitad bhagavan dharmasyādhivacanaü yad uta bodhisattva iti nāhaü bhagavan dharmaü samanupa÷yāmi yad uta bodhisattva iti so 'haü bhagavan bodhisattvam asamanupa÷yan praj¤āpāramitām apy anupalabhamānaū katamaü bodhisattvaü katamasyāü praj¤āpāramitāyām avavadiųyāmi bhagavān āha nāmamātram idaü subhåte yad uta praj¤āpāramitā iti bodhisattva iti ca tad api ca bodhisattvanāma nādhyātmaü na bahirdhā nobhayam antareõopalabhyate tad yathāpi nāma subhåte sattvaū sattva iti cocyate na ca kācit sattvopalabdhiū yac ca tan nāma tat praj¤aptimātraü praj¤aptidharmaū praj¤aptisat iti duūkhe dharmaj¤ānakųāntiū tasyā÷ ca dharmapraj¤apter notpādo na nirodho 'nyatra nāmasaīketamātreõa vyavahriyate evam ātmasattvajãvapoųapuruųapudgalamanujamānavakārakavedakajānakapa÷yakāū (##) sarva ete praj¤aptidharmāū sarva ete anutpādā anirodhā yāvad eva nāmamātreõa vyavahriyante evam eva subhåte yā ca praj¤āpāramitā ya÷ ca bodhisattvo mahāsattvo yac ca bodhisattvanāma sarva ete praj¤aptidharmāū sarva ete anutpādā anirodhā yāvad eva nāmamātreõa vyavahriyate tad yathāpi nāma subhåte idam ādhyātmikaü råpam iti dharmapraj¤aptimātraü tasyā÷ ca dharmapraj¤apter notpādo na nirodho 'nyatra nāmasaīketamātreõa vyavahriyate vedaneti subhåte dharmapraj¤aptimātram etat tasyā÷ ca dharmapraj¤apter notpādo na nirodho 'nyatra nāma saīketamātreõa vyavahriyate saüj¤eti subhåte dharmapraj¤aptimātram etat tasyā÷ ca dharmapraj¤apter notpādo na nirodho 'nyatra nāma saīketamātreõa vyavahriyate saüskārā iti subhåte dharmapraj¤aptimātram etat tasyā÷ ca dharmapraj¤apter notpādo na nirodho 'nyatra nāma saīketamātreõa vyavahriyate vij¤ānam iti subhåte dharmapraj¤aptimātram etat tasyā÷ ca dharmapraj¤apter notpādo na nirodho 'nyatra nāma saīketamātreõa vyavahriyate evam eva subhåte praj¤āpāramitā ca bodhisattva÷ ca bodhisattvanāma ca sarva ete praj¤aptidharmās teųā¤ ca praj¤aptidharmāõāü notpādo na nirodho 'nyatra nāmasaīketamātreõa vyavahriyate cakųur iti subhåte dharmapraj¤aptimātram etat tasyā÷ ca dharmapraj¤apter notpādo na nirodho 'nyatra nāma saīketamātreõa vyavahriyate yad uta cakųur iti tac ca cakųur nādhyātmaü na bahirdhā nobhayam antareõopalabhyate ÷rotram itisubhåte dharmapraj¤aptimātram etat tasyā÷ ca dharmapraj¤apter notpādo na nirodho 'nyatra nāma saīketamātreõa vyavahriyate yad uta ÷rotram iti tac ca ÷rotraü nādhyātmaü na bahirdhā nobhayam antareõopalabhyate ghrāõam iti subhåte dharmapraj¤aptimātram etat tasyā÷ ca dharmapraj¤apter notpādo na nirodho 'nyatra nāma saīketamātreõa vyavahriyate jihveti subhåte dharmapraj¤aptimātram etat tasyā÷ ca dharmapraj¤apter notpādo na nirodho 'nyatra nāma saīketamātreõa vyavahriyate kāya iti subhåte dharmapraj¤aptimātram etat tasyā÷ ca dharmapraj¤apter notpādo na nirodho 'nyatra nāma saīketamātreõa vyavahriyate mana iti subhåte dharmapraj¤aptimātram etat tasyā÷ ca dharmapraj¤apter notpādo na nirodho 'nyatra nāma saīketamātreõa vyavahriyate råpam iti subhåte dharmapraj¤aptimātram etat tasyā÷ ca dharmapraj¤apter notpādo na nirodho 'nyatra nāma saīketamātreõa vyavahriyate ÷abda iti subhåte dharmapraj¤aptimātram etat tasyā÷ ca dharmapraj¤apter notpādo na nirodho 'nyatra nāma saīketamātreõa vyavahriyate gandha iti subhåte dharmapraj¤aptimātram etat tasyā÷ ca dharmapraj¤apter notpādo na nirodho 'nyatra nāma saīketamātreõa vyavahriyate rasa iti subhåte dharmapraj¤aptimātram etat tasyā÷ ca dharmapraj¤apter notpādo na nirodho 'nyatra nāma saīketamātreõa vyavahriyate spar÷a iti subhåte dharmapraj¤aptimātram etat tasyā÷ ca dharmapraj¤apter notpādo na nirodho 'nyatra nāma saīketamātreõa vyavahriyate dharma iti subhåte dharmapraj¤aptimātram etat tasyā÷ ca dharmapraj¤apter notpādo na nirodho 'nyatra nāma saīketamātreõa vyavahriyate cakųurdhātå råpadhātu÷ cakųurvij¤ānadhātuū iti subhåte dharmapraj¤aptimātram etat tasyā÷ ca dharmapraj¤apter notpādo na nirodho 'nyatra nāma saīketamātreõa vyavahriyate te ca nādhyātmaü na bahirdhā nobhayam antareõopalabhyante ÷rotradhātuū ÷abdadhātuū ÷rotravij¤ānadhātur iti subhåte dharmapraj¤aptimātram etat tasyā÷ ca dharmapraj¤apter notpādo na nirodho 'nyatra nāma saīketamātreõa vyavahriyate te ca nādhyātmaü na bahirdhā nobhayam antreõopalabhyante ghrāõadhātur gandhadhātur ghrāõavij¤ānadhātur iti subhåte dharmapraj¤aptimātram etat tasyā÷ ca dharmapraj¤apter notpādo na nirodho 'nyatra nāma saīketamātreõa vyavahriyate te ca nādhyātmaü na bahirdhā nobhayam antreõopalabhyante jihvādhātå rasadhātur jihvāvij¤ānadhātur iti subhåte dharmapraj¤aptimātram etat tasyā÷ ca dharmapraj¤apter notpādo na nirodho 'nyatra nāma saīketamātreõa vyavahriyate te ca nādhyātmaü na bahirdhā nobhayam antreõopalabhyante (##) kāyadhātuū spraųņavyadhātuū kāyavij¤ānadhātur iti subhåte dharmapraj¤aptimātram etat tasyā÷ ca dharmapraj¤apter notpādo na nirodho 'nyatra nāma saīketamātreõa vyavahriyate te ca nādhyātmaü na bahirdhā nobhayam antreõopalabhyante manodhātu dharmadhātur manovij¤ānadhātur iti subhåte dharmapraj¤aptimātram etat tasyā÷ ca dharmapraj¤apter notpādo na nirodho 'nyatra nāma saīketamātreõa vyavahriyate te ca nādhyātmaü na bahirdhā nobhayam antreõopalabhyante evam eva subhåte yad ucyate praj¤āpāramiteti bodhisattva iti bodhisattvanāmeti ca dharmapraj¤aptimātram etat tasyā÷ ca dharmapraj¤apter notpādo na nirodho 'nyatra nāmasaīketamātreõa vyavahriyate tac ca nāma nādhyātmaü na bahirdhā nobhayam antareõopalabhyate tad yathāpi nāma subhåte yad etad ādhyātmikaü ÷arãraü ÷arãram iti vyavahriyate ÷irogrãvā udaramaüsau skandhau bādu pįųņhaü pār÷vakāū kaņyåru jaīghe pādāvasthãnãti vyavahriyante te ca praj¤aptidharmās teųā¤ ca notpādo na nirodho 'nyatra nāmasaīketamātreõa vyavahriyate evam eva subhute yad ucyate praj¤āpāramiteti bodhsiattva iti bodhisattvanāmeti ca sarva ete praj¤aptidharmās teųā¤ ca notpādā na nirodho 'nyatra nāmasaīketamātreõa vyavahriyate tad yathāpi nāma subhåte bāhyaü tįõakāųņhaü ÷ākhāparõapalā÷aü sarvaü taü nānānāmadheyair vyapadi÷yate teųā¤ ca nāmnāü notpādo na nirodho 'nyatra nāmasaīketamātreõa vyavahriyate tāni ca nāmāni nādhyātmaü na bahirdhā nobhayam antareõopalabhyante evam eva subhåte yad ucyate praj¤āpāramiteti bodhsiattva iti bodhisattvanāmeti ca sarva ete praj¤aptidharmās te ca nāmadheyair vyapadi÷yante teųā¤ ca notpādā na nirodho 'nyatra nāmasaīketamātreõa vyavahriyate tāni ca nāmāni nādhyātmaü na bahirdhā nobhayam antareõopalabhyante evaü hi subhåte bodhisattvena mahāsattvena praj¤āpāramitāyāü ÷ikųitavyam punar aparaü subhåte tad yathāpi nāma svapnaprati÷rutkāmarãcipratibhāsamāyopamās tathāgatanirmitāū sarve te dharmapraj¤aptimātrās teųā¤ ca notpādo na nirodho 'nyatra nāmasaīketamātreõa vyavahriyate (##) evam eva subhåte yad ucyate praj¤āpāramiteti yad ucyate praj¤āpāramiteti bodhsiattva iti bodhisattvanāmeti ca sarva ete praj¤aptidharmās teųā¤ ca notpādā na nirodho 'nyatra nāmasaīketamātreõa vyavahriyate evaü hi subhåte bodhisattvena mahāsattvena praj¤āpāramitāyā¤ caratā nāmasaīketapraj¤aptyām avavādapraj¤aptyāü dharmapraj¤aptyā¤ ca ÷ikųitavyam iti duūkhe dharmaj¤ānam evaü hi subhute praj¤āpāramitāyāü caran bodhisattvo mahāsattvo na råpaü nityam iti samanupa÷yati na råpaü sukham iti samanupa÷yati na råpaü duūkham iti samanupa÷yati na råpam ātmeti samanupa÷yati na råpam anātmeti samanupa÷yati na råpaü ÷āntam iti samanupa÷yati na råpam a÷āntam iti samanupa÷yati na råpam ÷ånyam iti samanupa÷yati na råpam a÷ånyam iti samanupa÷yati na råpaü nimittam iti samanupa÷yati na råpam animittam iti samanupa÷yati na råpaü praõihitam iti samanupa÷yati na råpam apraõihitam iti samanupa÷yati na råpaü saüskįtam iti samanupa÷yati na råpam asaüskįtam iti samanupa÷yati na råpam utpannam iti samanupa÷yati na råpam anutpannam iti samanupa÷yati na råpaü niruddham iti samanupa÷yati na råpam aniruddham iti samanupa÷yati na råpaü viviktam iti samanupa÷yati na råpam aviviktam iti samanupa÷yati na råpaü ku÷alam iti samanupa÷yati na råpam aku÷alam iti samanupa÷yati na råpaü sāvadyam iti samanupa÷yati na råpam anavadyam iti samanupa÷yati na råpaü sāsravam iti samanupa÷yati na råpam anāsravam iti samanupa÷yati na råpaü saükle÷am iti samanupa÷yati na råpaü niūkle÷am iti samanupa÷yati na råpaü laukikam iti samanupa÷yati na råpaü lokottaram iti samanupa÷yati na råpaü saükle÷am iti samanupa÷yati na råpaü vyavadānam iti samanupa÷yati na råpaü saüsāra iti samanupa÷yati na råpaü nirvāõam iti samanupa÷yati na vedanā nityeti samanupa÷yati na vedanā sukheti samanupa÷yati na vedanā duūkheti samanupa÷yati na vedanātmeti samanupa÷yati na vedanānātmeti samanupa÷yati na vedanā ÷ānteti samanupa÷yati na vedanā÷ānteti samanupa÷yati na vedanā ÷ånyeti samanupa÷yati na vedanā÷ånyeti samanupa÷yati na vedanā nimitteti samanupa÷yati na vedanānimitteti samanupa÷yati na vedanā praõihiteti samanupa÷yati na vedanāpraõihiteti samanupa÷yati na vedanā saüskįteti samanupa÷yati na vedanāsaüskįteti samanupa÷yati na vedanotpanneti samanupa÷yati na vedanānutpanneti samanupa÷yati na vedanā niruddheti samanupa÷yati na vedanāniruddheti samanupa÷yati na vedanā vivikteti samanupa÷yati na vedanāvivikteti samanupa÷yati na vedanā ku÷aleti samanupa÷yati na vedanāku÷aleti samanupa÷yati na vedanā sāvadyeti samanupa÷yati na vedanānavadyeti samanupa÷yati na vedanā sāsraveti samanupa÷yati na vedanānāsraveti samanupa÷yati na vedanā saükle÷eti samanupa÷yati na vedanā niūkle÷eti samanupa÷yati na vedanā laukiketi samanupa÷yati na vedanā lokottareti samanupa÷yati na vedanā saükle÷eti samanupa÷yati na vedanā vyavadāneti samanupa÷yati na vedanā saüsāreti samanupa÷yati na vedanā nirvāõeti samanupa÷yati na saüj¤ā nityeti samanupa÷yati na saüj¤ā sukheti samanupa÷yati na saüj¤ā duūkheti samanupa÷yati na saüj¤ātmeti samanupa÷yati na saüj¤ānātmeti samanupa÷yati na saüj¤ā ÷ānteti samanupa÷yati na saüj¤ā÷ānteti samanupa÷yati na saüj¤ā ÷ånyeti samanupa÷yati na saüj¤ā÷ånyeti samanupa÷yati na saüj¤ā nimitteti samanupa÷yati na saüj¤ānimitteti samanupa÷yati na saüj¤ā praõihiteti samanupa÷yati na saüj¤āpraõihiteti samanupa÷yati na saüj¤ā saüskįteti samanupa÷yati na saüj¤āsaüskįteti samanupa÷yati na saüj¤otpanneti samanupa÷yati na saüj¤ānutpanneti samanupa÷yati na saüj¤ā niruddheti samanupa÷yati na saüj¤āniruddheti samanupa÷yati na saüj¤ā vivikteti samanupa÷yati na saüj¤āvivikteti samanupa÷yati na saüj¤ā ku÷aleti samanupa÷yati na saüj¤āku÷aleti samanupa÷yati na saüj¤ā sāvadyeti samanupa÷yati na saüj¤ānavadyeti samanupa÷yati na saüj¤ā sāsraveti samanupa÷yati na saüj¤ānāsraveti samanupa÷yati na saüj¤ā saükle÷eti samanupa÷yati na saüj¤ā niūkle÷eti samanupa÷yati na saüj¤ā laukiketi samanupa÷yati na saüj¤ā lokottareti samanupa÷yati na saüj¤ā saükle÷eti samanupa÷yati na saüj¤ā vyavadāneti samanupa÷yati na saüj¤ā saüsāreti samanupa÷yati na saüj¤ā nirvāõeti samanupa÷yati (##) na saüskārā nityā iti samanupa÷yati na saüskārāū sukhā iti samanupa÷yati na saüskārā duūkhā iti samanupa÷yati na saüskārā ātmāno iti samanupa÷yati na saüskārā anātmāno iti samanupa÷yati na saüskārāū ÷āntā iti samanupa÷yati na saüskārā a÷āntā iti samanupa÷yati na saüskārāū ÷ånyā iti samanupa÷yati na saüskārā a÷ånyā iti samanupa÷yati na saüskārā nimittā iti samanupa÷yati na saüskārā animittā iti samanupa÷yati na saüskārāū praõihitā iti samanupa÷yati na saüskārā apraõihitā iti samanupa÷yati na saüskārāū saüskįtā iti samanupa÷yati na saüskārāū asaüskįtā iti samanupa÷yati na saüskārā utpannā iti samanupa÷yati na saüskārā anutpannā iti samanupa÷yati na saüskārā niruddhā iti samanupa÷yati na saüskārā aniruddhā iti samanupa÷yati na saüskārā viviktā iti samanupa÷yati na saüskārā aviviktā iti samanupa÷yati na saüskārā ku÷alā iti samanupa÷yati na saüskārā aku÷alā iti samanupa÷yati na saüskārāū sāvadyā iti samanupa÷yati na saüskārā anavadyā iti samanupa÷yati na saüskārāū sāsravā iti samanupa÷yati na saüskārā anāsravā iti samanupa÷yati na saüskārāū saükle÷ā iti samanupa÷yati na saüskārā niūkle÷ā iti samanupa÷yati na saüskārā laukikā iti samanupa÷yati na saüskārā lokottarā iti samanupa÷yati na saüskārā saükle÷ā iti samanupa÷yati na saüskārā vyavadānā iti samanupa÷yati na saüskārāū saüsārā iti samanupa÷yati na saüskārā nirvāõā iti samanupa÷yati na vij¤ānan nityam iti samanupa÷yati na vij¤ānaü sukham iti samanupa÷yati na vij¤ānaü duūkham iti samanupa÷yati na vij¤ānaü ātmeti samanupa÷yati na vij¤ānam anātmeti samanupa÷yati na vij¤ānaü ÷āntam iti samanupa÷yati na vij¤ānam a÷āntam iti samanupa÷yati na vij¤ānaü ÷ånyam iti samanupa÷yati na vij¤ānaü a÷ånyam iti samanupa÷yati na vij¤ānaü nimittam iti samanupa÷yati na vij¤ānaü animittam iti samanupa÷yati na vij¤ānaü praõihitam iti samanupa÷yati na vij¤ānam apraõihitam iti samanupa÷yati na vij¤ānaü saüskįtam iti samanupa÷yati na vij¤ānam asaüskįtam iti samanupa÷yati na vij¤ānam utpannam iti samanupa÷yati na vij¤ānam anutpannam iti samanupa÷yati na vij¤ānaü niruddham iti samanupa÷yati na vij¤ānam aniruddham iti samanupa÷yati na vij¤ānaü viviktam iti samanupa÷yati na vij¤ānam aviviktam iti samanupa÷yati na vij¤ānaü ku÷alam iti samanupa÷yati na vij¤ānam aku÷alam iti samanupa÷yati na vij¤ānaü sāvadyam iti samanupa÷yati na vij¤ānaü anavadyam iti samanupa÷yati na vij¤ānaü sāsravam iti samanupa÷yati na vij¤ānam anāsravam iti samanupa÷yati na vij¤ānaü saükle÷am iti samanupa÷yati na vij¤ānaü niūkle÷am iti samanupa÷yati na vij¤ānaü laukikam iti samanupa÷yati na vij¤ānaü lokottaram iti samanupa÷yati na vij¤ānaü saükle÷am iti samanupa÷yati na vij¤ānaü vyavadānam iti samanupa÷yati na vij¤ānaü saüsāram iti samanupa÷yati na vij¤ānaü nirvāõam iti samanupa÷yati evaü na cakųurdhātur nitya iti vā anitya iti vā samanupa÷yati na råpadhātur nitya iti vā anitya iti vā samanupa÷yati na cakųurvij¤ānadhātur nitya iti vā anitya iti vā samanupa÷yati na cakųurdhātuū sukha iti vā duūkha iti vā samanupa÷yati na råpadhātuū sukha iti vā duūkha iti vā samanupa÷yati na cakųurvij¤ānadhātuū sukha iti vā duūkha iti vā samanupa÷yati na cakųurdhātur ātmeti vā anātmeti vā samanupa÷yati na råpadhātur ātmeti vā anātmeti vā samanupa÷yati na cakųurvij¤ānadhātur ātmeti vā anātmeti vā samanupa÷yati na cakųurdhātuū ÷ānta iti vā÷ānta iti vā samanupa÷yati na råpadhātuū ÷ānta iti vā÷ānta iti vā samanupa÷yati na cakųurvij¤ānadhātuū ÷ānta iti vā÷ānta iti vā samanupa÷yati na cakųurdhātuū ÷ånya iti vā÷ånya iti vā samanupa÷yati na råpadhātuū ÷ånya iti vā÷ånya iti vā samanupa÷yati na cakųurvij¤ānadhātuū ÷ånya iti vā÷ånya iti vā samanupa÷yati na cakųurdhātur nimitta iti vānimitta iti vā samanupa÷yati na råpadhātur nimitta iti vānimitta iti vā samanupa÷yati na cakųurvij¤ānadhātur nimitta iti vānimitta iti vā samanupa÷yati na cakųurdhātuū praõihita iti vāpraõihita iti vā samanupa÷yati na råpadhātuū praõihita iti vāpraõihita iti vā samanupa÷yati na cakųurvij¤ānadhātuū praõihita iti vāpraõihita iti vā samanupa÷yati na cakųurdhātuū saüskįta iti vāsaüskįta iti vā samanupa÷yati na råpadhātuū saüskįta iti vāsaüskįta iti vā samanupa÷yati na cakųurvij¤ānadhātuū saüskįta iti vāsaüskįta iti vā samanupa÷yati na cakųurdhātur utpanna iti vānutpanna iti vā samanupa÷yati na råpadhātur utpanna iti vānutpanna iti vā samanupa÷yati na cakųurvij¤ānadhātur utpanna iti vānutpanna iti vā samanupa÷yati na cakųurdhātur niruddha iti vāniruddha iti vā samanupa÷yati na råpadhātur niruddha iti vāniruddha iti vā samanupa÷yati na cakųurvij¤ānadhātur niruddha iti vāniruddha iti vā samanupa÷yati na cakųurdhātur vivikta iti vāvivikta iti vā samanupa÷yati na råpadhātur vivikta iti vāvivikta iti vā samanupa÷yati na cakųurvij¤ānadhātur vivikta iti vāvivikta iti vā samanupa÷yati na cakųurdhātuū ku÷ala iti vāku÷ala iti vā samanupa÷yati na råpadhātuū ku÷ala iti vāku÷ala iti vā samanupa÷yati na cakųurvij¤ānadhātuū ku÷ala iti vāku÷ala iti vā samanupa÷yati na cakųurdhātuū sāvadya iti vānasāvadya iti vā samanupa÷yati na råpadhātuū sāvadya iti vānasāvadya iti vā samanupa÷yati na cakųurvij¤ānadhātuū sāvadya iti vānasāvadya iti vā samanupa÷yati na cakųurdhātuū sāsrava iti vānāsrava iti vā samanupa÷yati na råpadhātuū sāsrava iti vānāsrava iti vā samanupa÷yati na cakųurvij¤ānadhātuū sāsrava iti vānāsrava iti vā samanupa÷yati na cakųurdhātuū saükle÷a iti vā niūkle÷a iti vā samanupa÷yati na råpadhātuū saükle÷a iti vā niūkle÷a iti vā samanupa÷yati na cakųurvij¤ānadhātuū saükle÷a iti vā niūkle÷a iti vā samanupa÷yati na cakųurdhātur laukika iti vā lokottara iti vā samanupa÷yati na råpadhātur laukika iti vā lokottara iti vā samanupa÷yati na cakųurvij¤ānadhātur laukika iti vā lokottara iti vā samanupa÷yati na cakųurdhātuū saükle÷a iti vā vyavadāna iti vā samanupa÷yati na råpadhātuū saükle÷a iti vā vyavadāna iti vā samanupa÷yati na cakųurvij¤ānadhātuū saükle÷a iti vā vyavadāna iti vā samanupa÷yati na cakųurdhātuū saüsāra iti vā nirvāõa iti vā samanupa÷yati na råpadhātuū saüsāra iti vā nirvāõa iti vā samanupa÷yati na cakųurvij¤ānadhātuū saüsāra iti vā nirvāõa iti vā samanupa÷yati evaü na ÷rotradhātur na ÷avdadhātur na ÷rotravij¤ānadhātur nitya iti vā anitya iti vā samanupa÷yati na ÷rotradhātur na ÷abdadhātur na ÷rotravij¤ānadhātuū sukha iti vā duūkha iti vā samanupa÷yati na ÷rotradhātur ātmeti vā anātmeti vā samanupa÷yati na ÷abdadhātur ātmeti vā anātmeti vā samanupa÷yati na ÷rotravij¤ānadhātur ātmeti vā anātmeti vā samanupa÷yati na ÷rotradhātuū ÷ānta iti vā÷ānta iti vā samanupa÷yati na ÷abdadhātuū ÷ānta iti vā÷ānta iti vā samanupa÷yati na ÷rotravij¤ānadhātuū ÷ānta iti vā÷ānta iti vā samanupa÷yati na ÷rotradhātuū ÷ånya iti vā÷ånya iti vā samanupa÷yati na ÷abdadhātuū ÷ånya iti vā÷ånya iti vā samanupa÷yati na ÷rotravij¤ānadhātuū ÷ånya iti vā÷ånya iti vā samanupa÷yati na ÷rotradhātur nimitta iti vānimitta iti vā samanupa÷yati na ÷abdadhātur nimitta iti vānimitta iti vā samanupa÷yati na ÷rotravij¤ānadhātur nimitta iti vānimitta iti vā samanupa÷yati na ÷rotradhātuū praõihita iti vāpraõihita iti vā samanupa÷yati na ÷abdadhātuū praõihita iti vāpraõihita iti vā samanupa÷yati na ÷rotravij¤ānadhātuū praõihita iti vāpraõihita iti vā samanupa÷yati na ÷rotradhātuū saüskįta iti vāsaüskįta iti vā samanupa÷yati na ÷abdadhātuū saüskįta iti vāsaüskįta iti vā samanupa÷yati na ÷rotravij¤ānadhātuū saüskįta iti vāsaüskįta iti vā samanupa÷yati na ÷rotradhātur utpanna iti vānutpanna iti vā samanupa÷yati na ÷abdadhātur utpanna iti vānutpanna iti vā samanupa÷yati na ÷rotravij¤ānadhātur utpanna iti vānutpanna iti vā samanupa÷yati na ÷rotradhātur niruddha iti vāniruddha iti vā samanupa÷yati na ÷abdadhātur niruddha iti vāniruddha iti vā samanupa÷yati na ÷rotravij¤ānadhātur niruddha iti vāniruddha iti vā samanupa÷yati na ÷rotradhātur vivikta iti vāvivikta iti vā samanupa÷yati na ÷abdadhātur vivikta iti vāvivikta iti vā samanupa÷yati na ÷rotravij¤ānadhātur vivikta iti vāvivikta iti vā samanupa÷yati na ÷rotradhātuū ku÷ala iti vāku÷ala iti vā samanupa÷yati na ÷abdadhātuū ku÷ala iti vāku÷ala iti vā samanupa÷yati na ÷rotravij¤ānadhātuū ku÷ala iti vāku÷ala iti vā samanupa÷yati na ÷rotradhātuū sāvadya iti vānasāvadya iti vā samanupa÷yati na ÷abdadhātuū sāvadya iti vānasāvadya iti vā samanupa÷yati na ÷rotravij¤ānadhātuū sāvadya iti vānasāvadya iti vā samanupa÷yati na ÷rotradhātuū sāsrava iti vānāsrava iti vā samanupa÷yati na ÷abdadhātuū sāsrava iti vānāsrava iti vā samanupa÷yati na ÷rotravij¤ānadhātuū sāsrava iti vānāsrava iti vā samanupa÷yati na ÷rotradhātuū saükle÷a iti vā niūkle÷a iti vā samanupa÷yati na ÷abdadhātuū saükle÷a iti vā niūkle÷a iti vā samanupa÷yati na ÷rotravij¤ānadhātuū saükle÷a iti vā niūkle÷a iti vā samanupa÷yati na ÷rotradhātur laukika iti vā lokottara iti vā samanupa÷yati na ÷abdadhātur laukika iti vā lokottara iti vā samanupa÷yati na ÷rotravij¤ānadhātur laukika iti vā lokottara iti vā samanupa÷yati na ÷rotradhātuū saükle÷a iti vā vyavadāna iti vā samanupa÷yati na ÷abdadhātuū saükle÷a iti vā vyavadāna iti vā samanupa÷yati na ÷rotravij¤ānadhātuū saükle÷a iti vā vyavadāna iti vā samanupa÷yati na ÷rotradhātuū saüsāra iti vā nirvāõa iti vā samanupa÷yati na ÷abdadhātuū saüsāra iti vā nirvāõa iti vā samanupa÷yati na ÷rotravij¤ānadhātuū saüsāra iti vā nirvāõa iti vā samanupa÷yati na ghrāõadhātur na gandhadhātur na ghrāõavij¤ānadhātur nitya iti vā anitya iti vā samanupa÷yati na ghrāõadhātur na gandhadhātur na ghrāõavij¤ānadhātuū sukha iti vā duūkha iti samanupa÷yati na ghrāõadhātur ātmeti vā anātmeti vā samanupa÷yati na gandhadhātur ātmeti vā anātmeti vā samanupa÷yati na ghrāõavij¤ānadhātur ātmeti vā anātmeti vā samanupa÷yati na ghrāõadhātuū ÷ānta iti vā÷ānta iti vā samanupa÷yati na gandhadhātuū ÷ānta iti vā÷ānta iti vā samanupa÷yati na ghrāõavij¤ānadhātuū ÷ānta iti vā÷ānta iti vā samanupa÷yati na ghrāõadhātuū ÷ånya iti vā÷ånya iti vā samanupa÷yati na gandhadhātuū ÷ånya iti vā÷ånya iti vā samanupa÷yati na ghrāõavij¤ānadhātuū ÷ånya iti vā÷ånya iti vā samanupa÷yati na ghrāõadhātur nimitta iti vānimitta iti vā samanupa÷yati na gandhadhātur nimitta iti vānimitta iti vā samanupa÷yati na ghrāõavij¤ānadhātur nimitta iti vānimitta iti vā samanupa÷yati na ghrāõadhātuū praõihita iti vāpraõihita iti vā samanupa÷yati na gandhadhātuū praõihita iti vāpraõihita iti vā samanupa÷yati na ghrāõavij¤ānadhātuū praõihita iti vāpraõihita iti vā samanupa÷yati na ghrāõadhātuū saüskįta iti vāsaüskįta iti vā samanupa÷yati na gandhadhātuū saüskįta iti vāsaüskįta iti vā samanupa÷yati na ghrāõavij¤ānadhātuū saüskįta iti vāsaüskįta iti vā samanupa÷yati na ghrāõadhātur utpanna iti vānutpanna iti vā samanupa÷yati na gandhadhātur utpanna iti vānutpanna iti vā samanupa÷yati na ghrāõavij¤ānadhātur utpanna iti vānutpanna iti vā samanupa÷yati na ghrāõadhātur niruddha iti vāniruddha iti vā samanupa÷yati na gandhadhātur niruddha iti vāniruddha iti vā samanupa÷yati na ghrāõavij¤ānadhātur niruddha iti vāniruddha iti vā samanupa÷yati na ghrāõadhātur vivikta iti vāvivikta iti vā samanupa÷yati na gandhadhātur vivikta iti vāvivikta iti vā samanupa÷yati na ghrāõavij¤ānadhātur vivikta iti vāvivikta iti vā samanupa÷yati na ghrāõadhātuū ku÷ala iti vāku÷ala iti vā samanupa÷yati na gandhadhātuū ku÷ala iti vāku÷ala iti vā samanupa÷yati na ghrāõavij¤ānadhātuū ku÷ala iti vāku÷ala iti vā samanupa÷yati na ghrāõadhātuū sāvadya iti vānasāvadya iti vā samanupa÷yati na gandhadhātuū sāvadya iti vānasāvadya iti vā samanupa÷yati na ghrāõavij¤ānadhātuū sāvadya iti vānasāvadya iti vā samanupa÷yati na ghrāõadhātuū sāsrava iti vānāsrava iti vā samanupa÷yati na gandhadhātuū sāsrava iti vānāsrava iti vā samanupa÷yati na ghrāõavij¤ānadhātuū sāsrava iti vānāsrava iti vā samanupa÷yati na ghrāõadhātuū saükle÷a iti vā niūkle÷a iti vā samanupa÷yati na gandhadhātuū saükle÷a iti vā niūkle÷a iti vā samanupa÷yati na ghrāõavij¤ānadhātuū saükle÷a iti vā niūkle÷a iti vā samanupa÷yati na ghrāõadhātur laukika iti vā lokottara iti vā samanupa÷yati na gandhadhātur laukika iti vā lokottara iti vā samanupa÷yati na ghrāõavij¤ānadhātur laukika iti vā lokottara iti vā samanupa÷yati na ghrāõadhātuū saükle÷a iti vā vyavadāna iti vā samanupa÷yati na gandhadhātuū saükle÷a iti vā vyavadāna iti vā samanupa÷yati na ghrāõavij¤ānadhātuū saükle÷a iti vā vyavadāna iti vā samanupa÷yati na ghrāõadhātuū saüsāra iti vā nirvāõa iti vā samanupa÷yati na gandhadhātuū saüsāra iti vā nirvāõa iti vā samanupa÷yati na ghrāõavij¤ānadhātuū saüsāra iti vā nirvāõa iti vā samanupa÷yati na jihvādhātur na rasadhātur na jihvāvij¤ānadhātur nitya iti vā anitya iti vā samanupa÷yati na jihvādhātur na rasadhātur na jihvāvij¤ānadhātuū sukha iti vā duūkha iti vā samanupa÷yati na jihvādhātur ātmeti vā anātmeti vā samanupa÷yati na rasadhātur ātmeti vā anātmeti vā samanupa÷yati na jihvāvij¤ānadhātur ātmeti vā anātmeti vā samanupa÷yati na jihvādhātuū ÷ānta iti vā÷ānta iti vā samanupa÷yati na rasadhātuū ÷ānta iti vā÷ānta iti vā samanupa÷yati na jihvāvij¤ānadhātuū ÷ānta iti vā÷ānta iti vā samanupa÷yati na jihvādhātuū ÷ånya iti vā÷ånya iti vā samanupa÷yati na rasadhātuū ÷ånya iti vā÷ånya iti vā samanupa÷yati na jihvāvij¤ānadhātuū ÷ånya iti vā÷ånya iti vā samanupa÷yati na jihvādhātur nimitta iti vānimitta iti vā samanupa÷yati na rasadhātur nimitta iti vānimitta iti vā samanupa÷yati na jihvāvij¤ānadhātur nimitta iti vānimitta iti vā samanupa÷yati na jihvādhātuū praõihita iti vāpraõihita iti vā samanupa÷yati na rasadhātuū praõihita iti vāpraõihita iti vā samanupa÷yati na jihvāvij¤ānadhātuū praõihita iti vāpraõihita iti vā samanupa÷yati na jihvādhātuū saüskįta iti vāsaüskįta iti vā samanupa÷yati na rasadhātuū saüskįta iti vāsaüskįta iti vā samanupa÷yati na jihvāvij¤ānadhātuū saüskįta iti vāsaüskįta iti vā samanupa÷yati na jihvādhātur utpanna iti vānutpanna iti vā samanupa÷yati na rasadhātur utpanna iti vānutpanna iti vā samanupa÷yati na jihvāvij¤ānadhātur utpanna iti vānutpanna iti vā samanupa÷yati na jihvādhātur niruddha iti vāniruddha iti vā samanupa÷yati na rasadhātur niruddha iti vāniruddha iti vā samanupa÷yati na jihvāvij¤ānadhātur niruddha iti vāniruddha iti vā samanupa÷yati na jihvādhātur vivikta iti vāvivikta iti vā samanupa÷yati na rasadhātur vivikta iti vāvivikta iti vā samanupa÷yati na jihvāvij¤ānadhātur vivikta iti vāvivikta iti vā samanupa÷yati na jihvādhātuū ku÷ala iti vāku÷ala iti vā samanupa÷yati na rasadhātuū ku÷ala iti vāku÷ala iti vā samanupa÷yati na jihvāvij¤ānadhātuū ku÷ala iti vāku÷ala iti vā samanupa÷yati na jihvādhātuū sāvadya iti vānasāvadya iti vā samanupa÷yati na rasadhātuū sāvadya iti vānasāvadya iti vā samanupa÷yati na jihvāvij¤ānadhātuū sāvadya iti vānasāvadya iti vā samanupa÷yati na jihvādhātuū sāsrava iti vānāsrava iti vā samanupa÷yati na rasadhātuū sāsrava iti vānāsrava iti vā samanupa÷yati na jihvāvij¤ānadhātuū sāsrava iti vānāsrava iti vā samanupa÷yati na jihvādhātuū saükle÷a iti vā niūkle÷a iti vā samanupa÷yati na rasadhātuū saükle÷a iti vā niūkle÷a iti vā samanupa÷yati na jihvāvij¤ānadhātuū saükle÷a iti vā niūkle÷a iti vā samanupa÷yati na jihvādhātur laukika iti vā lokottara iti vā samanupa÷yati na rasadhātur laukika iti vā lokottara iti vā samanupa÷yati na jihvāvij¤ānadhātur laukika iti vā lokottara iti vā samanupa÷yati na jihvādhātuū saükle÷a iti vā vyavadāna iti vā samanupa÷yati na rasadhātuū saükle÷a iti vā vyavadāna iti vā samanupa÷yati na jihvāvij¤ānadhātuū saükle÷a iti vā vyavadāna iti vā samanupa÷yati na jihvādhātuū saüsāra iti vā nirvāõa iti vā samanupa÷yati na rasadhātuū saüsāra iti vā nirvāõa iti vā samanupa÷yati na jihvāvij¤ānadhātuū saüsāra iti vā nirvāõa iti vā samanupa÷yati na kāyadhātur na spraųņavyadhātur na kāyavij¤ānadhātur nitya iti vā anitya iti vā samanupa÷yati na kāyadhātur na spraųņavyadhātur na kāyavij¤ānadhātuū sukha iti vā duūkha iti vā samanupa÷yati na kāyadhātur ātmeti vā anātmeti vā samanupa÷yati na spraųņavyadhātur ātmeti vā anātmeti vā samanupa÷yati na kāyavij¤ānadhātur ātmeti vā anātmeti vā samanupa÷yati na kāyadhātuū ÷ānta iti vā÷ānta iti vā samanupa÷yati na spraųņavyadhātuū ÷ānta iti vā÷ānta iti vā samanupa÷yati na kāyavij¤ānadhātuū ÷ānta iti vā÷ānta iti vā samanupa÷yati na kāyadhātuū ÷ånya iti vā÷ånya iti vā samanupa÷yati na spraųņavyadhātuū ÷ånya iti vā÷ånya iti vā samanupa÷yati na kāyavij¤ānadhātuū ÷ånya iti vā÷ånya iti vā samanupa÷yati na kāyadhātur nimitta iti vānimitta iti vā samanupa÷yati na spraųņavyadhātur nimitta iti vānimitta iti vā samanupa÷yati na kāyavij¤ānadhātur nimitta iti vānimitta iti vā samanupa÷yati na kāyadhātuū praõihita iti vāpraõihita iti vā samanupa÷yati na spraųņavyadhātuū praõihita iti vāpraõihita iti vā samanupa÷yati na kāyavij¤ānadhātuū praõihita iti vāpraõihita iti vā samanupa÷yati na kāyadhātuū saüskįta iti vāsaüskįta iti vā samanupa÷yati na spraųņavyadhātuū saüskįta iti vāsaüskįta iti vā samanupa÷yati na kāyavij¤ānadhātuū saüskįta iti vāsaüskįta iti vā samanupa÷yati na kāyadhātur utpanna iti vānutpanna iti vā samanupa÷yati na spraųņavyadhātur utpanna iti vānutpanna iti vā samanupa÷yati na kāyavij¤ānadhātur utpanna iti vānutpanna iti vā samanupa÷yati na kāyadhātur niruddha iti vāniruddha iti vā samanupa÷yati na spraųņavyadhātur niruddha iti vāniruddha iti vā samanupa÷yati na kāyavij¤ānadhātur niruddha iti vāniruddha iti vā samanupa÷yati na kāyadhātur vivikta iti vāvivikta iti vā samanupa÷yati na spraųņavyadhātur vivikta iti vāvivikta iti vā samanupa÷yati na kāyavij¤ānadhātur vivikta iti vāvivikta iti vā samanupa÷yati na kāyadhātuū ku÷ala iti vāku÷ala iti vā samanupa÷yati na spraųņavyadhātuū ku÷ala iti vāku÷ala iti vā samanupa÷yati na kāyavij¤ānadhātuū ku÷ala iti vāku÷ala iti vā samanupa÷yati na kāyadhātuū sāvadya iti vānasāvadya iti vā samanupa÷yati na spraųņavyadhātuū sāvadya iti vānasāvadya iti vā samanupa÷yati na kāyavij¤ānadhātuū sāvadya iti vānasāvadya iti vā samanupa÷yati na kāyadhātuū sāsrava iti vānāsrava iti vā samanupa÷yati na spraųņavyadhātuū sāsrava iti vānāsrava iti vā samanupa÷yati na kāyavij¤ānadhātuū sāsrava iti vānāsrava iti vā samanupa÷yati na kāyadhātuū saükle÷a iti vā niūkle÷a iti vā samanupa÷yati na spraųņavyadhātuū saükle÷a iti vā niūkle÷a iti vā samanupa÷yati na kāyavij¤ānadhātuū saükle÷a iti vā niūkle÷a iti vā samanupa÷yati na kāyadhātur laukika iti vā lokottara iti vā samanupa÷yati na spraųņavyadhātur laukika iti vā lokottara iti vā samanupa÷yati na kāyavij¤ānadhātur laukika iti vā lokottara iti vā samanupa÷yati na kāyadhātuū saükle÷a iti vā vyavadāna iti vā samanupa÷yati na spraųņavyadhātuū saükle÷a iti vā vyavadāna iti vā samanupa÷yati na kāyavij¤ānadhātuū saükle÷a iti vā vyavadāna iti vā samanupa÷yati na kāyadhātuū saüsāra iti vā nirvāõa iti vā samanupa÷yati na spraųņavyadhātuū saüsāra iti vā nirvāõa iti vā samanupa÷yati na kāyavij¤ānadhātuū saüsāra iti vā nirvāõa iti vā samanupa÷yati na manodhātur na dharmadhātur na manovij¤ānadhātur nitya iti vā anitya iti vā samanupa÷yati (##) na manodhātur na dharmadhātur na manovij¤ānadhātuū sukha iti vā duūkha iti vā samanupa÷yati na manodhātur ātmeti vā anātmeti vā samanupa÷yati na dharmadhātur ātmeti vā anātmeti vā samanupa÷yati na manovij¤ānadhātur ātmeti vā anātmeti vā samanupa÷yati na manodhātuū ÷ānta iti vā÷ānta iti vā samanupa÷yati na dharmadhātuū ÷ānta iti vā÷ānta iti vā samanupa÷yati na manovij¤ānadhātuū ÷ānta iti vā÷ānta iti vā samanupa÷yati na manodhātuū ÷ånya iti vā÷ånya iti vā samanupa÷yati na dharmadhātuū ÷ånya iti vā÷ånya iti vā samanupa÷yati na manovij¤ānadhātuū ÷ånya iti vā÷ånya iti vā samanupa÷yati na manodhātur nimitta iti vānimitta iti vā samanupa÷yati na dharmadhātur nimitta iti vānimitta iti vā samanupa÷yati na manovij¤ānadhātur nimitta iti vānimitta iti vā samanupa÷yati na manodhātuū praõihita iti vāpraõihita iti vā samanupa÷yati na dharmadhātuū praõihita iti vāpraõihita iti vā samanupa÷yati na manovij¤ānadhātuū praõihita iti vāpraõihita iti vā samanupa÷yati na manodhātuū saüskįta iti vāsaüskįta iti vā samanupa÷yati na dharmadhātuū saüskįta iti vāsaüskįta iti vā samanupa÷yati na manovij¤ānadhātuū saüskįta iti vāsaüskįta iti vā samanupa÷yati na manodhātur utpanna iti vānutpanna iti vā samanupa÷yati na dharmadhātur utpanna iti vānutpanna iti vā samanupa÷yati na manovij¤ānadhātur utpanna iti vānutpanna iti vā samanupa÷yati na manodhātur niruddha iti vāniruddha iti vā samanupa÷yati na dharmadhātur niruddha iti vāniruddha iti vā samanupa÷yati na manovij¤ānadhātur niruddha iti vāniruddha iti vā samanupa÷yati na manodhātur vivikta iti vāvivikta iti vā samanupa÷yati na dharmadhātur vivikta iti vāvivikta iti vā samanupa÷yati na manovij¤ānadhātur vivikta iti vāvivikta iti vā samanupa÷yati na manodhātuū ku÷ala iti vāku÷ala iti vā samanupa÷yati na dharmadhātuū ku÷ala iti vāku÷ala iti vā samanupa÷yati na manovij¤ānadhātuū ku÷ala iti vāku÷ala iti vā samanupa÷yati na manodhātuū sāvadya iti vānasāvadya iti vā samanupa÷yati na dharmadhātuū sāvadya iti vānasāvadya iti vā samanupa÷yati na manovij¤ānadhātuū sāvadya iti vānasāvadya iti vā samanupa÷yati na manodhātuū sāsrava iti vānāsrava iti vā samanupa÷yati na dharmadhātuū sāsrava iti vānāsrava iti vā samanupa÷yati na manovij¤ānadhātuū sāsrava iti vānāsrava iti vā samanupa÷yati na manodhātuū saükle÷a iti vā niūkle÷a iti vā samanupa÷yati na dharmadhātuū saükle÷a iti vā niūkle÷a iti vā samanupa÷yati na manovij¤ānadhātuū saükle÷a iti vā niūkle÷a iti vā samanupa÷yati na manodhātur laukika iti vā lokottara iti vā samanupa÷yati na dharmadhātur laukika iti vā lokottara iti vā samanupa÷yati na manovij¤ānadhātur laukika iti vā lokottara iti vā samanupa÷yati na manodhātuū saükle÷a iti vā vyavadāna iti vā samanupa÷yati na dharmadhātuū saükle÷a iti vā vyavadāna iti vā samanupa÷yati na manovij¤ānadhātuū saükle÷a iti vā vyavadāna iti vā samanupa÷yati na manodhātuū saüsāra iti vā nirvāõa iti vā samanupa÷yati na dharmadhātuū saüsāra iti vā nirvāõa iti vā samanupa÷yati na manovij¤ānadhātuū saüsāra iti vā nirvāõa iti vā samanupa÷yati yad api cakųuråpacakųurvij¤ānasaüspar÷apratyayād utpadyate vedayitaü sukhaü vā duūkhaü vā aduūkhāsukhaü vā tad api na nityam iti vā nānityam iti vā samanupa÷yati evaü na sukham iti vā na duūkham iti vā samanupa÷yati nātmeti vā nānātmeti vā samanupa÷yati na ÷āntam iti vā nā÷āntam iti vā samanupa÷yati na ÷ånyam iti vā nā÷ånyam iti vā samanupa÷yati na nimittam iti vā nānimittam iti vā samanupa÷yati na praõihitam iti vā nāpraõihitam iti vā samanupa÷yati na saüskįtam iti vā nāsaüskįtam iti vā samanupa÷yati notpannam iti vā nānutpannam iti vā samanupa÷yati na niruddham iti vā nāniruddham iti vā samanupa÷yati na viviktam iti vā nāviviktam iti vā samanupa÷yati na ku÷alam iti vā nāku÷alam iti vā samanupa÷yati na sāvadyam iti vā nānavadyam iti vā samanupa÷yati na sāsravam iti vā nānāsravam iti vā samanupa÷yati na saükle÷am iti vā na niūkle÷am iti vā samanupa÷yati na laukikam iti vā na lokottaram iti vā samanupa÷yati na saükle÷am iti vā na vyavadāõam iti vā samanupa÷yati na saüsāram iti vā na nirvānam iti vā samanupa÷yati yad api ÷rotra÷abda÷rotravij¤ānasaüspar÷apratyayād utpadyate vedayitaü sukhaü vā duūkhaü vā aduūkhāsukhaü vā tad api na nityam iti vā nānityam iti vā samanupa÷yati na ÷āntam iti vā nā÷āntam iti vā samanupa÷yati na ÷ånyam iti vā nā÷ånyam iti vā samanupa÷yati na nimittam iti vā nānimittam iti vā samanupa÷yati na praõihitam iti vā nāpraõihitam iti vā samanupa÷yati na saüskįtam iti vā nāsaüskįtam iti vā samanupa÷yati notpannam iti vā nānutpannam iti vā samanupa÷yati na niruddham iti vā nāniruddham iti vā samanupa÷yati na viviktam iti vā nāviviktam iti vā samanupa÷yati na ku÷alam iti vā nāku÷alam iti vā samanupa÷yati na sāvadyam iti vā nānavadyam iti vā samanupa÷yati na sāsravam iti vā nānāsravam iti vā samanupa÷yati na saükle÷am iti vā na niūkle÷am iti vā samanupa÷yati na laukikam iti vā na lokottaram iti vā samanupa÷yati na saükle÷am iti vā na vyavadāõam iti vā samanupa÷yati na saüsāram iti vā na nirvānam iti vā samanupa÷yati yad api ghrāõagandhaghrāõavij¤ānasaüspar÷apratyayād utpadyate vedayitaü sukhaü vā duūkhaü vā aduūkhāsukhaü vā tad api na nityam iti vā nānityam iti vā samanupa÷yati na ÷āntam iti vā nā÷āntam iti vā samanupa÷yati na ÷ånyam iti vā nā÷ånyam iti vā samanupa÷yati na nimittam iti vā nānimittam iti vā samanupa÷yati na praõihitam iti vā nāpraõihitam iti vā samanupa÷yati na saüskįtam iti vā nāsaüskįtam iti vā samanupa÷yati notpannam iti vā nānutpannam iti vā samanupa÷yati na niruddham iti vā nāniruddham iti vā samanupa÷yati na viviktam iti vā nāviviktam iti vā samanupa÷yati na ku÷alam iti vā nāku÷alam iti vā samanupa÷yati na sāvadyam iti vā nānavadyam iti vā samanupa÷yati na sāsravam iti vā nānāsravam iti vā samanupa÷yati na saükle÷am iti vā na niūkle÷am iti vā samanupa÷yati na laukikam iti vā na lokottaram iti vā samanupa÷yati na saükle÷am iti vā na vyavadāõam iti vā samanupa÷yati na saüsāram iti vā na nirvānam iti vā samanupa÷yati yad api jihvārasajihvāvij¤ānasaüspar÷apratyayād utpadyate vedayitaü sukhaü vā duūkhaü vā aduūkhāsukhaü vā tad api na nityam iti vā nānitaym iti vā samanupa÷yati na ÷āntam iti vā nā÷āntam iti vā samanupa÷yati na ÷ånyam iti vā nā÷ånyam iti vā samanupa÷yati na nimittam iti vā nānimittam iti vā samanupa÷yati na praõihitam iti vā nāpraõihitam iti vā samanupa÷yati na saüskįtam iti vā nāsaüskįtam iti vā samanupa÷yati notpannam iti vā nānutpannam iti vā samanupa÷yati na niruddham iti vā nāniruddham iti vā samanupa÷yati na viviktam iti vā nāviviktam iti vā samanupa÷yati na ku÷alam iti vā nāku÷alam iti vā samanupa÷yati na sāvadyam iti vā nānavadyam iti vā samanupa÷yati na sāsravam iti vā nānāsravam iti vā samanupa÷yati na saükle÷am iti vā na niūkle÷am iti vā samanupa÷yati na laukikam iti vā na lokottaram iti vā samanupa÷yati na saükle÷am iti vā na vyavadāõam iti vā samanupa÷yati na saüsāram iti vā na nirvānam iti vā samanupa÷yati yad api kāyaspraųņavyakāyavij¤ānasaüspar÷apratyayād utpadyate vedayitaü sukhaü vā duūkhaü vā aduūkhāsukhaü vā tad api na nityam iti vā nānityam iti vā samanupa÷yati na sukham iti na duūkham iti nātmeti nānātmeti samanupa÷yati na ÷āntam iti vā nā÷āntam iti vā samanupa÷yati na ÷ånyam iti vā nā÷ånyam iti vā samanupa÷yati na nimittam iti vā nānimittam iti vā samanupa÷yati na praõihitam iti vā nāpraõihitam iti vā samanupa÷yati na saüskįtam iti vā nāsaüskįtam iti vā samanupa÷yati notpannam iti vā nānutpannam iti vā samanupa÷yati na niruddham iti vā nāniruddham iti vā samanupa÷yati na viviktam iti vā nāviviktam iti vā samanupa÷yati na ku÷alam iti vā nāku÷alam iti vā samanupa÷yati na sāvadyam iti vā nānavadyam iti vā samanupa÷yati na sāsravam iti vā nānāsravam iti vā samanupa÷yati na saükle÷am iti vā na niūkle÷am iti vā samanupa÷yati na laukikam iti vā na lokottaram iti vā samanupa÷yati na saükle÷am iti vā na vyavadāõam iti vā samanupa÷yati na saüsāram iti vā na nirvānam iti vā samanupa÷yati yad api kāyaspraųņavyakāyavij¤ānasaüspar÷apratyayād utpadyate vedayitaü sukhaü vā duūkhaü vā aduūkhāsukhaü vā tad api na saüsāram iti vā na nirvāõam iti vā samanupa÷yati yad api manodharmamanovij¤ānasaüspar÷apratyayād utpadyate vedayitaü sukhaü vā duūkhaü vā aduūkhāsukhaü vā tad api na nityam iti vā nānityam iti vā samanupa÷yati na sukham iti na duūkham iti nātmeti nānātmeti samanupa÷yati na ÷āntam iti vā nā÷āntam iti vā samanupa÷yati na ÷ånyam iti vā nā÷ånyam iti vā samanupa÷yati na nimittam iti vā nānimittam iti vā samanupa÷yati na praõihitam iti vā nāpraõihitam iti vā samanupa÷yati na saüskįtam iti vā nāsaüskįtam iti vā samanupa÷yati notpannam iti vā nānutpannam iti vā samanupa÷yati na niruddham iti vā nāniruddham iti vā samanupa÷yati na viviktam iti vā nāviviktam iti vā samanupa÷yati na ku÷alam iti vā nāku÷alam iti vā samanupa÷yati na sāvadyam iti vā nānavadyam iti vā samanupa÷yati na sāsravam iti vā nānāsravam iti vā samanupa÷yati na saükle÷am iti vā na niūkle÷am iti vā samanupa÷yati na laukikam iti vā na lokottaram iti vā samanupa÷yati na saükle÷am iti vā na vyavadāõam iti vā samanupa÷yati na saüsāram iti vā na nirvānam iti vā samanupa÷yati iti duūkhe 'nvayaj¤ānakųāntiū (##) tat kasya hetoū tathā hi bodhisattvo mahāsattvaū praj¤āpāramitāyāü caran praj¤āpāramitāü praj¤āpāramitānāma taü ca bodhisattvaü tat ca bodhisattvanāma na samanupa÷yati saüskįte vā dhātāv asaüskįte vā dhātau tathā hi subhåte bodhisattvaū praj¤āpāramitāyāü caran naitān sarvadharmān kalpayati na vikalpayati so 'vikalpe dharme sthitvā smįtyupasthānāni bhāvayati praj¤āpāramitāyāü caran na praj¤āpāramitāü nāpi praj¤āpāramitānāma samanupa÷yati na bodhisattvaü nāpi bodhisattvanāma samanupa÷yati evaü samyakprahāõarddhipādendriyabalabodhyaīgamārgapāramitātathāgatabalavai÷āradyapratisaüvidaųņāda÷āveõikān buddhadharmān bhāvayati praj¤āpāramitāyāü caran na praj¤āpāramitāü nāpi praj¤āpāramitānāma samanupa÷yati na bodhisattvaü nāpi bodhisattvanāma samanupa÷yati anyatra sarvākāraj¤atā manasikārāt iti duūkhe 'nvayaj¤ānam tathā hi tena praj¤āpāramitāyāü caratā dharmalakųaõaü pratividdhaü bhavati yac ca dharmāõāü lakųaõaü tan na saükli÷yate na vyavadāyate evaü hi subhåte bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā nāmasāüketikã dharmapraj¤aptir anuboddhavyā iti samudaye dharmakųāntiū sa nāmasāüketikyā dharmapraj¤aptyā avabudhya na råpam abhinivekųyate na vedanām abhinivekųyate na saüj¤ām abhinivekyate na saüskārān abhinivekųyate na vij¤ānam abhinivekųyate (##) na cakųur abhinivekųyate na råpam abhinivekųyate na cakųurvij¤ānam abhinivekųyate na cakųuūsaüspar÷am abhinivekųyate yad api cakųuūsaüspar÷apratyayotpannaü vedayitaü sukhaü vā duūkhaü vā aduūkhāsukhaü vā tad api nābhinivekųyate na ÷rotram abhinivekųyate na ÷abdaü na ÷rotravij¤ānaü na ÷rotrasaüspar÷aü yad api ÷rotrasaüspar÷apratyayotpannaü vedayitaü sukhaü vā duūkhaü vā aduūkhāsukhaü vā tad api nābhinivekųyate na ghrāõam abhinivekųyate na gandhaü na ghrāõavij¤ānaü na ghrāõasaüspar÷aü yad api ghrāõasaüspar÷apratyayotpannaü vedayitaü sukhaü vā duūkhaü vā aduūkhāsukhaü vā tad api nābhinivekųyate na jihvām abhinivekųyate na rasaü na jihvāvij¤ānaü na jihvāsaüspar÷aü yad api jihvāsaüspar÷apratyayotpannaü vedayitaü sukhaü vā duūkhaü vā aduūkhāsukhaü vā tad api nābhinivekųyate na kāyam abhinivekųyate na spraųņavyaü na kāyaü na kāyavij¤ānaü na kāyasaüspar÷aü yad api kāyasaüspar÷apratyayotpannaü vedayitaü sukhaü vā duūkhaü vā aduūkhāsukhaü vā tad api nābhinivekųyate na mano abhinivekųyate na dharmam na manovij¤ānaü na manaūsaüspar÷aü yad api manaūsaüspar÷apratyayotpannaü vedayitaü sukhaü vā duūkhaü vā aduūkhāsukhaü vā tad api nābhinivekųyate nāpi saüskįtadhātum abhinivekųyate nāpy asaüskįtadhātum abhinivekųyate iti samudaye dharamj¤ānam sa na dānapāramitām abhinivekųyate na ÷ãlapāramitām abhinivekųyate na kųāntipāramitām abhinivekųyate na vãryapāramitām abhinivekųyate na dhyānapāramitām abhinivekųyate na praj¤āpāramitām abhinivekųyate na nāmāpi na lakųaõam api tāsām abhinivekųyate na kāye 'bhinivekųyate nā māüsacakųuųy abhinivekųyate na divyacakųuųy abhinivekųyate na praj¤ācakųuųy abhinivekųyate na dharmacakųuųy abhinivekųyate na buddhacakųuųy abhinivekųyate nābhij¤āsv abhinivekųyate nādhyātma÷ånyatāyām abhinivekųyate na bahirdhā÷ånyatāyām abhinivekųyate nādhyātmabahirdhā÷ånyatāyām abhinivekųyate na ÷ånyatā÷ånyatāyāü na mahā÷ånyatāyāü na paramārtha÷ånyatāyāü na saüskįta÷ånyatāyāü nāsaüskįta÷ånyatāyāü nātyanta÷ånyatāyāü nānavarāgra÷ånyatāyāü nānavakāra÷ånyatāyāü na prakįti÷ånyatāyāü na sarvadharma÷ånyatāyāü na svalakųaõa÷ånyatāyāü nānupalambha÷ånyatāyāü nābhāvasvabhāva÷ånyatāyāü na bhāva÷ånyatāyāü (##) nābhāva÷ånyatāyāü na svabhāva÷ånyatāyāü na parabhāva÷ånyatāyām abhinivekųyate na tathatāyāü na bhåtakoņyāü na dharmadhātau na sattvaparipāke na buddhakųetrapari÷uddhau nopāyakau÷alye 'bhinivekųyate tat kasya hetoū tathā hi te sarvadharmā na saüvidyante ya÷ cābhinivik÷eta yena cābhinivi÷eta yatra cābhinivi÷eta iti samudaye 'nvayaj¤ānakųāntiū evaü hi subhåte bodhisattvo mahāsattvaū praj¤āpāramitāyā¤ carann anabhiniviųņaū sarvadharmeųu dānapāramitayā vivarddhate ÷ãlapāramitayā vivarddhate kųāntipāramitayā vivarddhate vãryapāramitayā vivarddhate dhyānapāramitayā vivarddhate praj¤āpāramitayā vivarddhate bodhisattvaniyāmam avakrāmati iti samudaye 'nvayaj¤ānam evaü hi subhåte bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann avinivartanãyāü bhåmim avakrāmati iti nirodhe dharamj¤ānakųāntiū evaü caran subhåte bodhisattvo mahāsattvo 'bhij¤āū paripårayati abhij¤āū paripårya buddhakųetreõa buddhakųetraü saükrāmati satvāü÷ ca paripācayati buddhāü÷ ca bhagavataū satkaroti guråkaroti mānayati tenaiva ku÷alamålena teųāü buddhānāü bhagavatāü cāntika upapadyate dharmaü ca ÷įõoti ÷rutā÷ cāsya dharmā na jātåcchetsyante yāvad ā bodhimaõķād iti dhāraõãmukhāni pratilapsyate samādhimukhāni pratilapsyate evaü hi subhåte bodhisattvena mahāsattvena rpaj¤āpāramitāyāü caratā nāmasāüketikã dharmapraj¤aptir anuboddhavyā iti nirodhe dharmaj¤ānam (##) tat kiü manyase subhåte yad ucyate bodhisattvo mahāsattva iti api tu råpaü bodhisattva iti vedanā bodhisattva iti saüj¤ā bodhisattva iti saüskārā bodhisattva iti vij¤ānaü bodhisattva iti tat kiü manyase subhåte 'nyatra råpād bodhisattva iti anyatra vedanāyā bodhisattva iti anyatra saüj¤āyā bodhisattva iti anyatra saüskārebhyo bodhisattva iti anyatra vij¤ānād bodhisattva iti tat kiü manyase subhåte råpe bodhisattva iti vedanāyāü bodhisattva iti saüj¤āyāü bodhisattva iti saüskāreųu bodhisattva iti vij¤āne bodhisattva iti tat kiü manyase subhåte bodhisattve råpam iti bodhisattve vedaneti bodhisattve saüj¤eti bodhisattve saüskārā iti bodhisattve vij¤ānam iti tat kiü manyase subhåte aråpo bodhisattva iti avedanā bodhisattva iti asaüj¤ā bodhisattva iti asaüskārā bodhisattva iti avij¤ānaü bodhisattva iti tat kiü manyase subhåte cakųur bodhisattvo 'nyatra cakųuųa÷ cakųuųi bodhisattvo bodhisattve cakųur acakųuųko bodhisattva iti ÷rotraü bodhisattvo 'nyatra ÷rotrāc chrotre bodhisattvo bodhisattve ÷rotram a÷rotro bodhisattva iti ghrāõaü bodhisattvo 'nyatra ghrāõāc ghrāõe bodhisattvo bodhisattve ghrāõam aghrāõo bodhisattva iti jihvā bodhisattvo 'nyatra jihvāyā jihvāyāü bodhisattvo bodhisattve jihvā ajihvo bodhisattva iti kāyo bodhisattvo 'nyatra kāyāt kāye bodhisattvo bodhisattve kāyo 'kāyo bodhisattva iti mano bodhisattvo 'nyatra manaso manasi bodhisattvo bodhisattve mano 'mananā bodhisattva iti subhåtir āha no hãdam bhagavan bhagavān āha tat kiü manyase subhåte råpaü bodhisattvo 'nyatra råpād råpe bodhisattvo bodhisattve råpam aråpo bodhisattva iti ÷abdo bodhisattvo 'nyatra ÷abdāt ÷abde bodhisattvo bodhisattve ÷abdo a÷abdo bodhisattva iti gandho bodhisattvo 'nyatra gandhād gandhe bodhisattvo bodhisattve gandho agandho bodhisattva iti raso bodhisattvo 'nyatra rasād rase bodhisattvo bodhisattve raso araso bodhisattva iti spar÷o bodhisattvo 'nyatra spar÷ād spar÷e bodhisattvo bodhisattve spar÷o aspar÷o bodhisattva iti dharmo bodhisattvo 'nyatra dharmād dharme bodhisattvo bodhisattve dharmo adharmo bodhisattva iti tat kiü manyase subhåte cakųåråpacakųurvij¤ānāni bodhisattvo 'nyatra ebhya eųu saū etāni tasmin vinā cakųåråpacakųurvij¤ānair bodhisattva iti tat kiü manyase (##) subhåte ÷rotra÷abda÷rotravij¤ānāni bodhisattvo anyatra ebhya eųu saū etāni tasmin vinā ÷rotra÷abda÷rotravij¤ānair bodhisattva iti tat kiü manyase subhåte ghrāõagandhaghrāõavij¤ānāni bodhisattvo anyatra ebhya eųu saū etāni tasmin vinā ghrāõagandhaghrāõavij¤ānānair bodhisattva iti tat kiü manyase subhåte jihvārasajihvāvij¤ānāni bodhisattvo anyatra ebhya eųu saū etāni tasmin vinā jihvārasajihvāvij¤ānānair bodhisattva iti tat kiü manyase subhåte kāyaspraųņavyakāyavij¤ānāni bodhisattvo anyatra ebhya eųu saū etāni tasmin vinā kāyaspraųņavyakāyavij¤ānānair bodhisattva iti tat kiü manyase subhåte manodharmamanovij¤ānāni bodhisattvo anyatra ebhya eųu saū etāni tasmin vinā manodharmamanovij¤ānānair bodhisattva iti subhåtir āha no hãdaü bhagavan bhagavān āha tat kiü manyase subhåte pįthivãdhātur bodhisattvo 'nyatra pįthivãdhātos tatra bodhisattva bodhisattve pįthivãdhātur apįthivãdhātuko bodhisattva iti tat kiü manyase subhåte abdhātur bodhisattvo 'nyatra abdhātos tatra bodhisattva bodhisattve abdhātur anabdhātuko bodhisattva iti tat kiü manyase subhåte tejodhātur bodhisattvo 'nyatra tejodhātos tatra bodhisattva bodhisattve tejodhātur atejodhātuko bodhisattva iti tat kiü manyase subhåte vāyudhātur bodhisattvo 'nyatra vāyudhātos tatra bodhisattva bodhisattve vāyudhātur avāyudhātuko bodhisattva iti tat kiü manyase subhåte ākā÷adhātur bodhisattvo 'nyatra ākā÷adhātos tatra bodhisattva bodhisattve ākā÷adhātur anākā÷adhātuko bodhisattva iti tat kiü manyase subhåte vij¤ānadhātur bodhisattvo 'nyatra vij¤ānadhātos tatra bodhisattva bodhisattve vij¤ānadhātur avij¤ānadhātuko bodhisattva iti subhåtir āha no hãdaü bhagavan bhagavān āha tat kiü manyase subhåte avidyā bodhisattvo 'nyatrāvidyāyāū avidyāyāü bodhisattvo bodhisatte 'vidyā 'navidyā bodhisattva iti tat kiü manyase subhåte saüskārā bodhisattvo 'nyatra saüskārebhyaū saüskāreųu bodhisattvo bodhisattve saüskārā asaüskārā bodhisattva iti tat kiü manyase subhåte vij¤ānaü bodhisattvo 'nyatra vij¤ānād vij¤āne bodhisattvo bodhisattve vij¤ānam avij¤ānaü bodhisattva iti tat kiü manyase subhåte nāmaråpaü bodhisattvo 'nyatra nāmaråpād nāmaråpe bodhisattvo bodhisattve nāmaråpaü anāmaråpaü bodhisattva iti tat kiü manyase subhåte ųaķāyatanāni bodhisattvo 'nyatra ųaķāyatanānebhyaū ųaķāyatanāneųu bodhisattvo bodhisattve ųaķāyatanāny aųaķāyatanāni bodhisattva iti tat kiü manyase subhåte spar÷o bodhisattvo 'nyatra spar÷āt spar÷e bodhisattvo bodhisattve spar÷o 'spar÷o bodhisattva iti tat kiü manyase subhåte vedanā bodhisattvo 'nyatra vedanāyā vedanāyāü bodhisattvo bodhisattve vedanā avedanā bodhisattva iti tat kiü manyase subhåte tįųõā bodhisattvo 'nyatra tįųõāyāū tįųõāyāü bodhisattvo bodhisattve tįųõā atįųõā bodhisattva iti tat kiü manyase subhåte upādānaü bodhisattvo 'nyatra upādānād upādāne bodhisattvo bodhisattve upādānam anupādānaü bodhisattva iti tat kiü manyase subhåte bhavo bodhisattvo 'nyatra bhavād bhave bodhisattvo bodhisattve bhavo 'bhavo bodhisattva iti tat kiü manyase subhåte jātir bodhisattvo 'nyatra jāter jātau bodhisattvo bodhisattve jātir ajātir bodhisattva iti tat kiü manyase subhåte jarāmaraõaü bodhisattvo 'nyatra jarāmaraõād jarāmaraõe bodhisattvo bodhisattve jarāmaraõam ajarāmaraõaü bodhisattva iti subhåtir āha no hãdaü bhagavan iti nirodhe 'nvayaj¤ānakųāntiū bhagavān āha tat kiü manyase subhåte 'pi nu yā råpasya tathatā sā bodhisattvo 'nyatra råpatathatāyāü råpatathatāyāü bodhisattvo bodhisattve råpatathatā aråpatathatā bodhisattva iti tat kiü manyase subhåte yā vedanātathatā sā bodhisattvo 'nyatra vedanātathatāyā vedanātathatāyāü bodhisattvo bodhisattve vedanātathatā avedanātathatā bodhisattva iti tat kiü manyase subhåte yā saüj¤ātathatā sā bodhisattvo 'nyatra saüj¤ātathatāyā saüj¤ātathatāyāü bodhisattvo bodhisattve saüj¤ātathatā asaüj¤ātathatā bodhisattva iti tat kiü manyase subhåte yā saüskāratathatā sā bodhisattvo 'nyatra saüskāratathatāyā saüskāratathatāyāü bodhisattvo bodhisattve saüskāratathatā asaüskāratathatā bodhisattva iti tat kiü manyase subhåte yā vij¤ānatathatā sā bodhisattvo 'nyatra vij¤ānatathatāyā vij¤ānatathatāyāü bodhisattvo bodhisattve vij¤ānatathatā avij¤ānatathatā bodhisattva iti (##) subhåtir āha no hãdaü bhagavan bhagavān āha tat kiü manyase subhåte yadi vyasteųu na bodhisattvaū samasteųu bhavatu yā skandhatathatā sā bodhisattvo 'nyatra skandhatathatāyāū skandhatathatāyāü bodhisattvo bodhisattve skandhatathatā askandhatathatā bodhisattva iti subhåtir āha no hãdaü bhagavan bhagavān āha tat kiü manyase subhåte yā cakųåråpacakųurvij¤ānatathatā sā bodhisattvo 'nyatra cakųåråpacakųurvij¤ānatathatāyā÷ cakųuråpacakųurvij¤ānatathatāyāü bodhisattvo bodhisattve cakųåråpacakųurvij¤ānatathatā acakųåråpacakųurvij¤ānatathatā bodhisattva iti evaü ÷rotra÷abda÷rotravij¤ānatathatā, ghrāõagandhaghrāõavij¤ānatathatā, jihvārasajihvāvij¤ānatathatā kāyaspraųņavyakāyavij¤ānatathatā, manodharmamamovij¤ānatathatā subhåtir āha no hãdaü bhagavan bhagavān āha tat kiü manyase subhåte yā pįthivãdhātutathatā sā bodhisattvo 'nyatra pįthivãdhātutathatāyāū pįthivãdhātutathatāyāü bodhisattvo bodhisattve pįthivãdhātutathatā apįthivãdhātutathatā bodhisattva iti tat kiü manyase subhåte yā abdhātutathatā sā bodhisattvo 'nyatra abdhātutathatāyā abdhātutathatāyāü bodhisattvo bodhisattve abdhātutathatā anabdhātutathatā bodhisattva iti tat kiü manyase subhåte yā tejodhātutathatā sā bodhisattvo 'nyatra tejodhātutathatāyāū tejodhātutathatāyāü bodhisattvo bodhisattve tejodhātutathatā atejodhātutathatā bodhisattva iti tat kiü manyase subhåte yā vāyudhātutathatā sā bodhisattvo 'nyatra vāyudhātutathatāyāū vāyudhātutathatāyāü bodhisattvo bodhisattve vāyudhātutathatā avāyudhātutathatā bodhisattva iti tat kiü manyase subhåte yākā÷adhātutathatā sā bodhisattvo 'nyatra ākā÷adhātutathatāyāū ākā÷adhātutathatāyāü bodhisattvo bodhisattve ākā÷adhātutathatā anākā÷adhātutathatā bodhisattva iti tat kiü manyase subhåte vij¤ānadhātutathatā sā bodhisattvo 'nyatra vij¤ānadhātutathatāyāū vij¤ānadhātutathatāyāü bodhisattvo bodhisattve vij¤ānadhātutathatā avij¤ānadhātutathatā bodhisattva iti subhåtir āha no hãdaü bhagavan bhagavān āha tat kiü manyase subhåte yadi vyasteųu dhātuųu na bodhisattvaū samasteųu bhavatu yā dhātutathatā sā bodhisattvo 'nyatra dhātutathatāyāū dhātutathatāyāü bodhisattvo bodhisattve dhātutathatā adhātutathatā bodhisattva iti subhåtir āha no hãdaü bhagavan bhagavān āha tat kiü manyase subhåte yā cakųustathatā sā bodhisattvo 'nyatra cakųustathatāyā÷ cakųustathatāyāü bodhisattvo bodhisattve cakųustathatā acakųustathatā bodhisattva iti evaü yā ÷rotratathatā ghrāõatathatā jihvātathatā kāyatathatā tat kiü manyase subhåte yā manastathatā sā bodhisattvo 'nyatra manastathatāyā manastathatāyāü bodhisattvo bodhisattve manastathatā (##) amanastathatā bodhisattva iti tat kiü manyase subhåte yā råpatathatā sā bodhisattvo 'nyatra råpatathatāyā råpatathatāyāü bodhisattvo bodhisattve råpatathatā aråpatathatā bodhisattva iti tat kiü manyase subhåte yā ÷abdatathatā sā bodhisattvo 'nyatra ÷abdatathatāyā ÷abdatathatāyāü bodhisattvo bodhisattve ÷abdatathatā a÷abdatathatā bodhisattva iti tat kiü manyase subhåte yā gandhatathatā sā bodhisattvo 'nyatra gandhatathatāyā gandhatathatāyāü bodhisattvo bodhisattve gandhatathatā agandhatathatā bodhisattva iti tat kiü manyase subhåte yā rasatathatā sā bodhisattvo 'nyatra rasatathatāyā rasatathatāyāü bodhisattvo bodhisattve rasatathatā arasatathatā bodhisattva iti tat kiü manyase subhåte yā spraųņavyatathatā sā bodhisattvo 'nyatra spraųņavyatathatāyā spraųņavyatathatāyāü bodhisattvo bodhisattve spraųņavyatathatā aspraųņavyatathatā bodhisattva iti tat kiü manyase subhåte yā dharmatathatā sā bodhisattvo 'nyatra dharmatathatāyā dharmatathatāyāü bodhisattvo bodhisattve dharmatathatā adharmatathatā bodhisattva iti yadi subhåte vyasteųv āyataneųu na bodhisattvaū samasteųu bhavatu yā subhåte āyatanatathatā sā bodhisattvo 'nyatrāyatanatathatāyā āyatanatathatāyāü bodhisattvo bodhisattve āyatanatathatā anāyatanatathatā bodhisattva iti subhåtir āha no hãdaü bhagavan bhāgavān āha tat kiü manyase subhåte avidyātathatā sā bodhisattvo 'nyatrāvidyātathatāyā avidyātathatāyāü bodhisattvo bodhisattve avidyātathatā anavidyātathatā bodhisattvaū evaü yā saüskāratathatā vij¤ānatathatā nāmaråpatathatā ųaķāyatanatathatā spar÷atathatā vedanātathatā tįųõātathatā upādānatathatā bhavatathatā jātitathatā jarāmaraõatathatā yadi vyasteųu pratãtyasamutpādāīgeųu na bodhisattvaū samasteųu bhavatu yā pratãtyasamutpādatathatā bodhisattvo 'nyatra pratãtyasamutpādatathatāyāū pratãtyasamutpādatathatāyāü bodhisattvo bodhisattve pratãtyasamutpādatathatā apratãtyasamutpādatathatā bodhisattva iti subhåtir āha no hãdaü bhagavan kiü punas tvaü subhåte 'rthava÷am upādāyevaü vadasi na råpaü bodhisattva iti na vedanā na saüj¤ā na saüskārā na vij¤ānaü, na pįthivãdhātur nābdhātur na tejodhātur na vāyudhātur nākā÷adhātur na vij¤ānadhātuū, na råpāõi na ÷abdā na gandhā na rasā na spraųņavyāni na dharmāū, na cakųur na ÷rotraü na ghrāõaü na jihvā na kāyo na manaū, na cakųåråpacakųurvij¤ānaü na ÷rotra÷abda÷rotravij¤ānaü na ghrāõagandhaghrāõavij¤ānaü na jihvārasajihvāvij¤ānaü na kāyaspraųņavyakāyavij¤ānaü na manodharmamanovij¤ānaü nāvidyā evaü na saüskāravij¤ānanāmaråpaųaķāyatanaspar÷avedanātįųõopādānabhavajātijarāmaraõaü bodhisattva iti yāvan na skandhadhātvāyatanapratãtyasamutpādo bodhisattva iti na råpatathatā (##) bodhisattva iti na vedanātathatā na saüj¤ātathatā na saüskāratathatā na vij¤ānatathatā, na pįthivãdhātutathatā nābdhātutathatā na tejodhātutathatā na vāyudhātutathatā nākā÷adhātutathatā na vij¤ānadhātutathatā, na cakųåstathatā na ÷rotratathatā na ghrāõatathatā na jihvātathatā na kāyatathatā na manastathatā na råpatathatā na ÷abdatathatā na gandhatathatā na rasatathatā na spraųņavyatathatā na dharmatathatā na cakųåråpacakųurvij¤ānatathatā na ÷rotra÷abda÷rotravij¤ānatathatā na ghrāõagandhaghrāõavij¤ānatathatā na jihvārasajihvāvij¤ānatathatā na kāyaspraųņavyakāyavij¤ānatathatā na manodharmanomanovij¤ānatathatā nāvidyātathatā na saüskāratathatā na vij¤ānatathatā na nāmaråpatathatā na ųaķāyatanatathatā na spar÷atathatā na vedanātathatā na tįųõātathatā na upādānatathatā na bhavatathatā na jātitathatā na jarāmaraõatathatā, yāvan na skandhadhātvāyatanatathatā na pratãtyasamutpādatathatā bodhisattva iti subhåtir āha atyantatayā bhagavan bodhisattvo na vidyate nopalabhyate tat kuto råpaü bodhisattvo bhaviųyati vedanā saüj¤ā saüskārā vij¤ānam bodhisattvo bhaviųyati atyantatayā bhagavan bodhisattvo na vidyate nopalabhyate tat kutaū pįthivãdhātu bodhisattvo bhaviųyati evam abdhātus tejodhātur vāyudhātur ākā÷adhātur vij¤ānadhātur bodhisattvo bhaviųyati atyantatayā bhagavan bodhisattvo na vidyate nopalabhyate tat kuto råpam bodhisattvo bhaviųyati evaü ÷abdo gandho raso spraųņavyam dharmo bodhisattvo bhaviųyaty eva¤ cakųuū ÷rotraü ghrāõaü jihvā kāyo mano bodhisattvo bhaviųyati tat kuta÷ cakųåråpacakųurvij¤ānāni bodhisattvo bhaviųyati evaü ÷rotra÷abda÷rotravij¤ānāni ghrāõagandhaghrāõavij¤ānāni jihvārasajihvāvij¤ānāni kāyaspraųņavyakāyavij¤ānāni manodharmamanovij¤ānāni bodhisattvo bhaviųyati avidyā bodhisattvo bhaviųyati evaü saüskārā vij¤ānaü nāmaråpaü ųaķāyatanāni spar÷o vedanā tįųõā upādānaü bhavo jātir jarāmaraõaü bodhisattvo bhaviųyati atyantatayā bhagavan bodhisattvo na vidyate nopalabhyate tat kutaū punar asya råpatathatā upalabhyate vedanātathatā saüj¤ātathatā saüskāratathatā vij¤ānatathatā upalabhyate atyantatayā bhagavan bodhisattvo na vidyate nopalabhyate tat kutaū pįthivãdhātutathatopalabhyate evam abdhātutathatopalabhyate tejodhātutathatopalabhyate vāyudhātutathatopalabhyate ākā÷adhātutathatopalabhyate vij¤ānadhātutathatopalabhyate atyantatayā bhagavan bodhisattvo na vidyate nopalabhyate tat kuto råpatathatopalabhyate evaü ÷abdatathatopalabhyate gandharathatopalabhyate rasatathatopalabhyate spraųņavyatathatopalabhyate dharmmatathatopalabhyate evaü cakųustathatopalabhyate ÷rotratathatopalabhyate ghrāõatathatopalabhyate jihvātathatopalabhyate kāyatathatopalabhyate manastathatopalabhyate evaü cakųåråpacakųurvij¤ānatathatopalapsyate (##) ÷rotra÷abda÷rotravij¤ānatathatopalapsyate ghrāõagandhaghrāõavij¤ānatathatopalapsyate jihvārasajihvāvij¤ānatathatopalapsyate kāyaspraųņavyakāyavij¤ānatathatopalapsyate manodharammanovijā¤natathatopalapsyate atyantatayā bhagavan bodhisattvo na vidyate nopalabhyate tat kuto 'syāvidyātathatopalapsyate evaü saüskāratathatopalapsyate vij¤ānatathatopalapsyate nāmaråpatathatopalapsyate ųaķāyatanatathatopalapsyate spar÷atathatopalapsyate vedanātathatopalapsyate tįųõātathatopalapsyate upādānatathatopalapsyate bhavatathatopalapsyate jātitathatopalapsyate jarāmaraõatathatopalapsyate evam ekaika÷aū skandhadhātvāyatanapratãtyasamutpādeųu vyastasamasteųu atyantatayā bhagavan bodhisattvo na vidyate nopalabhyate tat kuto 'sya skandhadhātvāyatanapratãtyasamutpādatathatopalapsyate naitat sthānaü vidyate bhagavān āha sādhu sādhu subhåte evaü khalu subhåte bodhisattvena mahāsattvena sattvānupalabdhyā praj¤āpāramitānupalabdhau ÷ikųitavyam iti nirodhe 'nvayaj¤ānam bhagavān āha tat kiü manyase subhåte rupasyaitad adhivacanaü bodhisattva iti vedanāyāū saüj¤āyāū saüskārāõāü vij¤ānasyaitad adhivacanaü bodhisattva iti subhåtir āha no hãdaü bhagavan bhagavān āha tat kiü manyase subhåte råpanityatāyā råpānityatāyā etad adhivacanaü bodhisattva iti råpasukhatāyā råpaduūkhatāyā råpātmatāyā råpātmatāyā råpa÷āntatāyā råpa÷āntatāyā etad adhivacanaü bodhisattva iti tat kiü manyase subhåte vedanānityatāyā vedanā'nityatāyā etad adhivacanaü bodhisattva iti vedanāsukhatāyā vedanāduūkhatāyā vedanātmatāyā vedanā'nātmatāyā vedanā÷āntatāyā vedanā'÷āntatāyā evad adhivacanaü bodhisattva iti saüj¤āsukhatāyā saüj¤āduūkhatāyā saüj¤ātmatāyā saüj¤ā'nātmatāyā saüj¤ā÷āntatāyā saüj¤ā'÷āntatāyā evad adhivacanaü bodhisattva iti saüskārasukhatāyā saüskāraduūkhatāyā saüskārātmatāyā saüskārānātmatāyā saüskāra÷āntatāyā saüskārā÷āntatāyā evad adhivacanaü bodhisattva iti vij¤ānasukhatāyā vij¤ānaduūkhatāyā vij¤ānātmatāyā vij¤ānānātmatāyā vij¤āna÷āntatāyā vij¤ānā÷āntatāyā evad adhivacanaü bodhisattva iti tat kiü manyase subhåte råpa÷ånyatāyā råpā÷ånyatāyā råpanimittatāyā råpānimittatāyā råpapraõihitatāyā råpāpraõihitatāyā etad adhivacanaü bodhisattva iti evaü vedanā saüj¤ā saüskārāū tat kiü manyase subhåte vij¤āna÷ånyatāyā vij¤ānā÷ånyatāyā vij¤ānanimittatāyā vij¤ānānimittatāyā vij¤ānapraõihitatatāyā vij¤ānāpraõihitatāyā etad adhivacanaü bodhisattva iti subhåtir āha no hãdaü bhagavan bhagavān āha kiü punas tvaü subhåte 'rthava÷aü pratãtya evaü vadasi na råpasya nityatādhivacanaü anityatādhivacanaü bodhisattva iti evaü na sukhādhivacanaü na duūkhādhivacanaü (##) nātmādhivacanaü nānātmādhivacanaü nānātmādhivacanaü na ÷āntādhivacanaü na ÷ånyatādhivacanaü nā÷ånyatādhivacanaü na nimittādhivacanaü nānimittādhivacanaü na råpasya praõihitādhivacanaü nāpraõihitādhivacanaü bodhisattva iti na vedanāyā nityādhivacanaü anityatādhivacanaü bodhisattva iti evaü na sukhādhivacanaü na duūkhādhivacanaü nātmādhivacanaü nānātmādhivacanaü nānātmādhivacanaü na ÷āntādhivacanaü na ÷ånyatādhivacanaü nā÷ånyatādhivacanaü na nimittādhivacanaü nānimittādhivacanaü na vedanāyā praõihitādhivacanaü nāpraõihitādhivacanaü bodhisattva iti na saüj¤āyā nityādhivacanam anityatādhivacanaü bodhisattva iti evaü na sukhādhivacanaü na duūkhādhivacanaü nātmādhivacanaü nānātmādhivacanaü nānātmādhivacanaü na ÷āntādhivacanaü na ÷ånyatādhivacanaü nā÷ånyatādhivacanaü na nimittādhivacanaü nānimittādhivacanaü na saüj¤āyā praõihitādhivacanaü nāpraõihitādhivacanaü bodhisattva iti na saüskārāõāü nityādhivacanam anityatādhivacanaü bodhisattva iti evaü na sukhādhivacanaü na duūkhādhivacanaü nātmādhivacanaü nānātmādhivacanaü nānātmādhivacanaü na ÷āntādhivacanaü na ÷ånyatādhivacanaü nā÷ånyatādhivacanaü na nimittādhivacanaü nānimittādhivacanaü na saüskārāõāü praõihitādhivacanaü nāpraõihitādhivacanaü bodhisattva iti na vij¤ānasya nityādhivacanam anityatādhivacanaü bodhisattva iti evaü na sukhādhivacanaü na duūkhādhivacanaü nātmādhivacanaü nānātmādhivacanaü nānātmādhivacanaü na ÷āntādhivacanaü na ÷ånyatādhivacanaü nā÷ånyatādhivacanaü na nimittādhivacanaü nānimittādhivacanaü na vij¤ānasya praõihitādhivacanaü nāpraõihitādhivacanaü bodhisattva iti subhåtir āha atyantayā råpaü na vidyate nopalabhyate kutã råpādhivacanaü bodhisattvo bhaviųyati atyantatayā bhagavann anitayü na vidyate nopalabhyate kuto vedanādhivacanaü bodhisattvo bhaviųyati atyantatayā bhagavann anitayü na vidyate nopalabhyate kuto saüj¤ādhivacanaü bodhisattvo bhaviųyati atyantatayā bhagavann anitayü na vidyate nopalabhyate kuto saüskārādhivacanaü bodhisattvo bhaviųyati atyantatayā bhagavann anitayü na vidyate nopalabhyate kuto vij¤ānādhivacanaü bodhisattvo bhaviųyati atyantatayā bhagavann anitayü na vidyate nopalabhyate atyantatayā bhagavan nityaü na vidyate nopalabhyate kuto råpānityatādhivacanaü bodhisattvo bhaviųyati atyantatayā bhagavann anityaü na vidyate nopalabhyate kuto råpānityatādhivacanaü bodhisattvo bhaviųyati evaü na sukhādhivacanaü na duūkhādhivacanaü nātmādhivacanaü nānātmādhivacanaü ÷āntādhivacanaü nā÷āntādhivacanaü na ÷ånyatādhivacanaü nā÷ånyatādhivacanaü na nimittādhivacanaü nānimittādhivacanaü na praõihitādhivacanaü nāpraõihitādhivacanaü bodhisattvo bhaviųyati evaü vedanāsaüj¤āsaüskārāū atyantatayā bhagavan nityaü na vidyate nopalabhyate kuto vij¤ānanityatādhivacanaü bodhisattvo bhaviųyati atyantatayā bhagavan nityaü na vidyate nopalabhyate kuto vij¤ānānityatādhivacanaü bodhisattvo bhaviųyati evaü na skuhādhivacanaü na duūkhādhivacanaü nātmādhivacanaü nānātmādhivacanaü nānātmādhivacanaü na ÷āntādhivacanaü na ÷ånyatādhivacanaü nā÷ånyatādhivacanaü na nimittādhivacanaü nānimittādhivacanaü na råpasya praõihitādhivacanaü nāpraõihitādhivacanaü bodhisattva bhaviųyati bhagavān āha sādhu sādhu subhåte evaü hi subhåte bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā råpādhivacanam anupalambhamānena vedanādhivacanam anupalambhamānena saüj¤ādhivacanam anupalambhamānena saüskārādhivacanam anupalambhamānena vij¤ānādhivacanam anupalambhamānena råpasya nityānityādhivacanam anupalambhamānena sukhaduūkhādhivacanam anupalambhamānena ÷āntā÷āntādhivacanam anupalambhamānena ÷ånyatā÷ånyatādhivacanam anupalambhamānena nimittānimittādhivacanam anupalambhamānena praõihitāpraõihitādhivacanam anupalambhamānena vedanāyā nityānityādhivacanam anupalambhamānena sukhaduūkhādhivacanam anupalambhamānena ÷āntā÷āntādhivacanam anupalambhamānena ÷ånyatā÷ånyatādhivacanam anupalambhamānena nimittānimittādhivacanam anupalambhamānena praõihitāpraõihitādhivacanam anupalambhamānena saüj¤āyā nityānityādhivacanam anupalambhamānena sukhaduūkhādhivacanam anupalambhamānena ÷āntā÷āntādhivacanam anupalambhamānena ÷ånyatā÷ånyatādhivacanam anupalambhamānena nimittānimittādhivacanam anupalambhamānena praõihitāpraõihitādhivacanam anupalambhamānena saüskārāõāü nityānityādhivacanam anupalambhamānena sukhaduūkhādhivacanam anupalambhamānena ÷āntā÷āntādhivacanam anupalambhamānena ÷ånyatā÷ånyatādhivacanam anupalambhamānena nimittānimittādhivacanam anupalambhamānena praõihitāpraõihitādhivacanam anupalambhamānena vij¤ānasya nityānityādhivacanam anupalambhamānena sukhaduūkhādhivacanam anupalambhamānena ÷āntā÷āntādhivacanam anupalambhamānena ÷ånyatā÷ånyatādhivacanam anupalambhamānena nimittānimittādhivacanam anupalambhamānena praõihitāpraõihitādhivacanam anupalambhamānena praj¤āpāramitāyāü ÷ikųitavyam iti mārge dharmaj¤ānakųāntiū (##) yad api subhåte evaü vadasi nāhaü taü dharmaü samanupa÷yāmi yad uta bodhisattva iti na hi subhåte dharmo dharmadhātuü samanupa÷yati nāpi dharamdhātur dharmaü samanupa÷yati iti mārge dharmaj¤ānam na subhåte råpadhātu dharmadhātuü samanupa÷yati nāpi dharmadhātå råpadhātuü samanupa÷yati na vedanādhātur dharmadhātuü samanupa÷yati nāpi dharmadhātur vedanādhātuü samanupa÷yati na saüj¤ādhātur dharmadhātuü samanupa÷yati nāpi dharmadhātur saüj¤ādhātuü samanupa÷yati na saüskāradhātur dharmadhātuü samanupa÷yati nāpi dharmadhātur saüskāradhātuü samanupa÷yati na vij¤ānadhātur dharmadhātuü samanupa÷yati nāpi dharmadhātur vij¤ānadhātuü samanupa÷yati na cakųurdhātur dharmadhātuü samanupa÷yati nāpi dharmadhātur cakųurdhātuü samanupa÷yati na ÷rotradhātur dharmadhātuü samanupa÷yati nāpi dharmadhātur ÷rotradhātuü samanupa÷yati na ghrāõadhātur dharmadhātuü samanupa÷yati nāpi dharmadhātur ghrāõadhātuü samanupa÷yati na jihvādhātur dharmadhātuü samanupa÷yati nāpi dharmadhātur jihvādhātuü samanupa÷yati na kāyadhātur dharmadhātuü samanupa÷yati nāpi dharmadhātur kāyadhātuü samanupa÷yati na manodhātur dharmadhātuü samanupa÷yati nāpi dharmadhātur manodhātuü samanupa÷yati na råpadhātur dharmadhātuü samanupa÷yati nāpi dharmadhātur råpadhātuü samanupa÷yati na ÷abdadhātur dharmadhātuü samanupa÷yati nāpi dharmadhātur ÷abdadhātuü samanupa÷yati na gandhadhātur dharmadhātuü samanupa÷yati nāpi dharmadhātur gandhadhātuü samanupa÷yati na rasadhātur dharmadhātuü samanupa÷yati nāpi dharmadhātur rasadhātuü samanupa÷yati na spraųņavyadhātur dharmadhātuü samanupa÷yati nāpi dharmadhātur spraųņavyadhātuü samanupa÷yati na dharmadhātur dharmadhātuü samanupa÷yati nāpi dharmadhātur dharmadhātuü samanupa÷yati iti mārge 'nvayaj¤ānakųāntiū na subhåte saüskįtadhātur asaüskįtadhātuü samanupa÷yati nāpy asaüskįtadhātuū saüskįtadhātuü samanupa÷yati iti mārge 'nvayaj¤ānam iti dar÷anamārgāvavādaū na ca subhåte saüskįtavyatirekeõāsaüskįtaü ÷akyaü praj¤apayitum nāpy asaüskįtavyatirekeõa saüskįtaü ÷akyaü praj¤apayitum evaü hi subhåte mahāsattvaū praj¤āpāramitāyāü caran na ka÷cid dharmaü samanupa÷yati asamanupa÷yan nottrasyati na santrasyati na santrāsam āpadyate na cāsya kvacid dharme cittam avalãyate na vipratisārã bhavati mānasam tat kasya hetoū tathā hi subhåte mahāsattvaū praj¤āpāramitāyāü caran råpaü na samanupa÷yati vedanāü na samanupa÷yati saüj¤āü na samanupa÷yati saüskārān na samanupa÷yati vij¤ānaü na samanupa÷yati cakųur na samanupa÷yati ÷rotraü na samanupa÷yati ghrāõaü na samanupa÷yati jihvāü na samanupa÷yati kāyaü na samanupa÷yati mano na samanupa÷yati råpaü na samanupa÷yati ÷abdaü na samanupa÷yati gandhaü na samanupa÷yati rasaü na samanupa÷yati spraųņavyaü na samanupa÷yati dharmaü na samanupa÷yati cakųurvij¤ānadhātuü na samanupa÷yati ÷rotravij¤ānadhātuü na samanupa÷yati ghrāõavij¤ānadhātuü na samanupa÷yati jihvāvij¤ānadhātuü na samanupa÷yati manovij¤ānadhātuü na samanupa÷yati avidyāü na samanupa÷yati saüskāraü na samanupa÷yati vij¤ānaü na samanupa÷yati nāmaråpaü na samanupa÷yati ųaķāyatanaü na samanupa÷yati spar÷aü na samanupa÷yati vedanāü na samanupa÷yati tįųõāü na samanupa÷yati upādānaü na samanupa÷yati bhavaü na samanupa÷yati jātiü na samanupa÷yati jarāmaraõaü na samanupa÷yati rāgaü na samanupa÷yati dveųaü na samanupa÷yati mohaü na samanupa÷yati ātmānaü na samanupa÷yati sattvajãvapoųapuruųapudgalamanujamānavakārakavedakajānakapa÷yakān na samanupa÷yati kāmadhātuü na samanupa÷yati råpadhātuü na samanupa÷yati āråpyadhātuü na samanupa÷yati ākā÷adhātuü (##) na samanupa÷yati ÷rāvakaü na samanupa÷yati pratyekabuddhaü na samanupa÷yati bodhisattvaü na samanupa÷yati ÷rāvakadharmān na samanupa÷yati pratyekabuddhadharmān na samanupa÷yati bodhisattvadharmān na samanupa÷yati buddhaü na samanupa÷yati buddhadharmān na samanupa÷yati bodhiü na samanupa÷yati yāvat sarvadharmān na samanupa÷yati sarvadhrmān asamanupa÷yan nottrasyati na santrasyati na santrāsamāpatsyate subhutir āha kena kāraõena bhagavan mahāsattvasya cittaü nāvalãyate na saülãyate bhagavān āha tathā hi subhåte mahāsattva÷ cittacaitasikān dharmān nopalabhate na samanupa÷yati evaü hi subhåte mahāsattvasya cittaü nāvalãyate na saülãyate subhåtir āūa kathaü bhagavan bodhisattvasya mahāsattvasya nottrasyati mānasam bhagavān āha tathā hi subhåte bodhisattvo mahāsattvo mana÷ ca manodhātuü ca nopalabhate na samanupa÷yati evaü hi subhåte bodhisattvasya mahāsattvasya nottrasyati mānasam evaü hi subhåte bodhisattvena mahāsattvena sarvadharmānupalabdhyā praj¤āpāramitāyāü caritavyam sacet subhåte bodhisattvo mahāsattvaū praj¤āpāramitānucaraüstāü praj¤āpāramitāü nopalabhate na samanupa÷yati ta¤ ca bodhisattvaü tac ca bodhisattvānāma tac ca bodhicittaü nopalabhate na samanupa÷yati eųa eva bodhisattvasya mahāsattvasyāvavādaū praj¤āpāramitāyām eųaivānu÷āsanã atha khalu āyuųmān subhåtir bhagavantam etad avocat råpaü parij¤ātukāmena bhagavan bodhisattvena mahāsattvena praj¤āpāramitāyāü ÷ikųitavyam vedanāü parij¤ātukāmena bhagavan bodhisattvena mahāsattvena praj¤āpāramitāyāü ÷ikųitavyam saüj¤āü parij¤ātukāmena bhagavan bodhisattvena mahāsattvena praj¤āpāramitāyāü ÷ikųitavyam saüskārāü parij¤ātukāmena bhagavan bodhisattvena mahāsattvena praj¤āpāramitāyāü ÷ikųitavyam vij¤ānaü parij¤ātukāmena bhagavan bodhisattvena mahāsattvena praj¤āpāramitāyāü ÷ikųitavyam cakųuū (##) parij¤ātukāmena bhagavan bodhisattvena praj¤āpāramitāyāü ÷ikųitavyam ÷rotraü parij¤ātukāmena bhagavan bodhisattvena praj¤āpāramitāyāü ÷ikųitavyam ghrāõaü parij¤ātukāmena bhagavan bodhisattvena praj¤āpāramitāyāü ÷ikųitavyam jihvāü parij¤ātukāmena bhagavan bodhisattvena praj¤āpāramitāyāü ÷ikųitavyam kāyaü parij¤ātukāmena bhagavan bodhisattvena praj¤āpāramitāyāü ÷ikųitavyam manaū parij¤ātukāmena bhagavan bodhisattvena praj¤āpāramitāyāü ÷ikųitavyam råpaü parij¤ātukāmena bhagavan bodhisattvena praj¤āpāramitāyāü ÷ikųitavyam ÷abdaü parij¤ātukāmena bhagavan bodhisattvena praj¤āpāramitāyāü ÷ikųitavyam gandhaü parij¤ātukāmena bhagavan bodhisattvena praj¤āpāramitāyāü ÷ikųitavyam rasaü parij¤ātukāmena bhagavan bodhisattvena praj¤āpāramitāyāü ÷ikųitavyam spraųņavyaü parij¤ātukāmena bhagavan bodhisattvena praj¤āpāramitāyāü ÷ikųitavyam dharmaü parij¤ātukāmena bhagavan bodhisattvena praj¤āpāramitāyāü ÷ikųitavyam cakųurvij¤ānaü parij¤ātukāmena bhagavan bodhisattvena praj¤āpāramitāyāü ÷ikųitavyam ÷rotravij¤ānaü parij¤ātukāmena bhagavan bodhisattvena praj¤āpāramitāyāü ÷ikųitavyam ghrāõavij¤ānaü parij¤ātukāmena bhagavan bodhisattvena praj¤āpāramitāyāü ÷ikųitavyam jihvāvij¤ānaü parij¤ātukāmena bhagavan bodhisattvena praj¤āpāramitāyāü ÷ikųitavyam kāyavij¤ānaü parij¤ātukāmena bhagavan bodhisattvena praj¤āpāramitāyāü ÷ikųitavyam manovij¤ānaü parij¤ātukāmena bhagavan bodhisattvena praj¤āpāramitāyāü ÷ikųitavyam cakųuūsaüspar÷āü cakųuūsaüspar÷ajāü vedanāü parij¤ātukāmena bhagavan bodhisattvena praj¤āpāramitāyāü ÷ikųitavyam ÷rotrasaüskpar÷āü ÷rotrasaüspar÷ajāü vedanāü parij¤ātukāmena bhagavan bodhisattvena praj¤āpāramitāyāü ÷ikųitavyam ghrāõasaüskpar÷āü ghrāõasaüspar÷ajāü vedanāü parij¤ātukāmena bhagavan bodhisattvena praj¤āpāramitāyāü ÷ikųitavyam jihvāsaüskpar÷āü jihvāsaüspar÷ajāü vedanāü parij¤ātukāmena bhagavan bodhisattvena praj¤āpāramitāyāü ÷ikųitavyam kāyasaüskpar÷āü kāyasaüspar÷ajāü vedanāü parij¤ātukāmena bhagavan bodhisattvena praj¤āpāramitāyāü ÷ikųitavyam manaūsaüspar÷āü manaūsaüspar÷ajāü vedanāü parij¤ātukāmena bhagavan bodhisattvena praj¤āpāramitāyāü ÷ikųitavyam rāgadveųamohān prahātukāmena bhagavan bodhisattvena mahāsattvena praj¤āpāramitāyāü ÷ikųitavyam evaü satkāyadįųņiü ÷ãlavrataparāmar÷aü vicikitsāü kāmarāgaü vyāpādaü råparāgam ārupyarāgaü saüyojanānu÷ayaparyutthānāni prahātukāmena bhagavan bodhisattvena mahāsattvena praj¤āpāramitāyāü ÷ikųitavyam punar aparaü caturo yogān oghān granthān upādānāni caturo viparyāsān prahātukāmena bhagavan bodhisattvena mahāsattvena praj¤āpāramitāyāü ÷ikųitavyam da÷āku÷alān karmapathān prahātukāmena da÷aku÷alān karmapathān parij¤ātukāmena catvāri dhyātnāni catvāry apramāõāni catasra āråpyasamāpattã÷ catvāri smįtyupashānāni catvāri samyakprahāõāni catura įddhipādān pa¤cendriyāõi pa¤ca balāni sapta bodhyaīgāni āryāųņāügamārgā catasraū pratisaüvida÷ catvāri vai÷āradyāni ųaķabhij¤ā da÷atathāgatabalāni aųņāda÷āveõikān buddhadharmān paripårayitukāmena bhagavan bodhisattvena mahāsattvena praj¤āpāramitāyāü ÷ikųitavyaü bodhyaīgaü nāma samādhiü pratilabdhukāmena siühavikrãķitaü samādhiü siühavijįmbhitaü samādhiü sarvadhāraõãmukhaü samādhiü ÷åraügamaü samādhiü ratnamudraü samādhiü candraprabhaü samādhiü candradhvajaketuü samādhiü sarvadharmamudrāgataü (##) samādhiü avalokitamudrāgataü samādhiü niyatadhvajaketuü samādhiü vajropamaü samādhiü sarvadharmaprave÷amukhaü samādhiü samādhirājaü samādhiü gaganaga¤jamudraü samādhiü balavi÷uddhaü samādhiü samudgataü samādhiü sarvadharmaniruktiniyataprave÷aü samādhiü sarvadharmaj¤ānamudrāprave÷aü samādhiü saradharmamudrādhāraõãmukhaü samādhiü sarvadharmāsaüpramoųaü samādhiü sarvadharmasamavasaraõākāramudraü samādhiü ākā÷āvasthitaü samādhiü trimaõķalapari÷uddhaü samādhiü acyutānāgāminyabhij¤āü samādhiü pātragataü samādhiü dhvajāgrakeyuraü samādhiü sarvakle÷anirdahanaü samādhiü caturmārabalavikiraõaü samādhiü j¤ānolkāü samādhiü da÷abalodgataü samādhiü ākā÷āsaüganiruktanirupalepaü nāma samādhiü etāni cānyāni ca samādhimukhāni pratilabdhukāmena bhagavan bodhisattvena mahāsattvena praj¤āpāramitāyāü ÷ikųitavyam punar aparaü bhagavan bodhisattvena mahāsattvena sarvasattvānām abhiprāyaü paripårayitukāmena praj¤āpāramitāyāü ÷ikųitavyam punar aparaü bhagavan bodhisattvena mahāsattvena sarvaku÷alamålāni paripårayitukāmena yaiū ku÷alamålaiū paripårnair nāpāyeųåpapadyate na hãnakuleųåpapadyate na ca (##) ÷rāvakabhåmiü vā na ca pratyekabuddhabhåmiü vā patati na ca bodhisattvamårdhāmaü vā patatãti praj¤āpāramitāyāü ÷ikųitavyam ÷āriputra āha kathaü vāyuųman subhåte bodhisattvo mahāsattvo mårdhāmaü patati subhåtir āha yad āyuųman ÷āriputra bodhisattvo mahāsattvo 'nupāyaku÷alaū ųaņsu pāramitāsu carann upāyakau÷alam ajānan ÷ånyatānimittāpraõihitān samādhãn āgamya naiva ÷rāvakabhåmiü naiva pratyekabuddhabhåmiü vā patati naiva bodhisattvanyāmam avakrāmati ayam ucyate bodhisattvamårdhāmaū ÷āriputra āha kena kāraõena āyuųman subhåte bodhisattvasya mahāsattvasyāyam āmaū subhåtir āha āma ity āyuųman ÷āriputra ucyate bodhisattvasya mahāsattvasya dharmatįųõāiti bhāvanāmārgāvavādaū ity ukto 'vavādaū ÷āriputra āha katamā āyuųman subhåte dharmatįųõā subhåtir āha ihāyuųman ÷āriputra bodhisattvo mahāsattvaū praj¤āpāramitāyāü caran råpam anityam iti nābhinivi÷ate nādhitiųņhati na saüjānãte duūkhaü ÷ånyam anātmakam iti nābhinivi÷ate nādhitiųņhati na saüjātãte ÷ånyam ity apraõihitam iti nābhinivi÷ate nādhitiųņhati na saüjātãte vedanāü saüj¤āü saüskārān vij¤ānam anityam iti nābhinivi÷ate nādhitiųņhati na saüjātãte duūkhaü ÷ånyam anātmakam iti nābhinivi÷ate nādhitiųņhati na saüjātãte ÷ånyam ity apraõihitam iti nābhinivi÷ate nādhitiųņhati na saüjātãte iyam āyuųman ÷āriputra bodhisattvasya mahāsattvasya ānulomikã dharmatįųõā āmaū iti duūkhasatyādhikāreõa mįdåųmagatasyālambanākāravi÷eųaū evaü råpaü prahātavyam anena råpaü prahātavyam iti nābhinivi÷ate nādhitiųņhati na (##) saüjānãte evaü vedanā prahātavyā anena vedanā prahātavyeti nābhinivi÷ate nādhitiųņhati na saüjānãte evaü saüj¤ā prahātavyā anena saüj¤ā prahātavyeti nābhinivi÷ate nādhitiųņhati na saüjānãte evaü saüskārāū prahātavyā anena saüskārāū prahātavyā iti nābhinivi÷ate nādhitiųņhati na saüjānãte evaü vij¤ānaü prahātavyam anena vij¤ānaü prahātavyam iti nābhinivi÷ate nādhitiųņhati na saüjānãte evaü duūkhaü parikųayam anena duūkhaü parikųayam iti evaü samudayaū prahātavyo 'nena samudayaū prahātavya iti nābhinivi÷ate nādhitiųņhati na saüjātãte iti samudayasatyādhikāreõa mįdåųmagatasyālambanākāravi÷eųaū evaü nirodhaū sākųātkartavyo 'nena nirodhaū sākųātkartavya iti evaü mārgo bhāvayitavyo 'nena mārgo bhāvayitavya iti ayaü saükle÷a idaü vyavadānam iti ime dharmāū sevitavyāū ime dharmā na sevitavyā iti iha caritavyam iha na caritavyam ayaü mārgo bhāvayitavyo 'yaü na bhāvayitavyaū iyaü bodhisattvasya ÷ikųā iyam a÷ikųā iyaü bodhisattvasya na dānapāramitā iyaü bodhisattvasya na ÷ãlapāramitā iyaü bodhisattvasya na kųāntipāramitā iyaü bodhisattvasya na vãryapāramitā iyaü bodhisattvasya na dhyānapāramitā iyaü bodhisattvasya na praj¤āpāramitā idaü bodhisattvasyopāyakau÷alam idam anupāyakau÷alam iti nābhinivi÷ate nādhitiųņhati na saüjānãte 'yaü bodhisattvasya mårdhāmaū saced āyuųman bodhisattvo mahāsattvaū praj¤āpāramitāyāü caran imān dharmān evaü nābhinivi÷ate nādhitiųņhati na saüjānãte iyaü bodhisattvasyānulomikã dharmatįųõā āmaū ÷āriputra āha katamaū punar āyuųman subhåte bodhisattvasya mahāsattvasya nyāmaū subhåtir āha ihāyuųman ÷āriputra bodhisattvo mahāsattvaū praj¤āpāramitāyāü caran nādhyātma÷ånyatayā bahirdhā÷ånyatāü samanupa÷yati na bahirdhā÷ånyatayā adhyātma÷ånyatāü samanupa÷yati na bahirdhā÷ånyatayā adhyātmabahirdhā÷ånyatāü samanupa÷yati nādhyātmabahirdhā÷ånyatayā bahirdhā÷ånyatāü samanupa÷yati nādhyātmabahirdhā÷ånyatayā ÷ånyatā÷ånyatāü samanupa÷yati na ÷ånyatā÷ånyatayā adhyātmabahirdhā÷ånyatāü samanupa÷yati na ÷ånyatā÷ånyatayā mahā÷ånyatāü (##) samanupa÷yati na ÷ånyatā÷ånyatayā paramārtha÷ånyatāü samanupa÷yati na ÷ånyatā÷ånyatayā saüskįta÷ånyatāü samanupa÷yati na ÷ånyatā÷ånyatayā atyanta÷ånyatāü samanupa÷yati na ÷ånyatā÷ånyatayā anavarāgra÷ånyatāü samanupa÷yati na ÷ånyatā÷ånyatayā anavakāra÷ånyatāü samanupa÷yati na ÷ånyatā÷ånyatayā prakįti÷ånyatāü samanupa÷yati na ÷ånyatā÷ånyatayā sarvadharma÷ånyatāü samanupa÷yati na ÷ånyatā÷ånyatayā svalakųaõa÷ånyatāü samanupa÷yati na ÷ånyatā÷ånyatayā anupalambha÷ånyatāü samanupa÷yati na ÷ånyatā÷ånyatayā abhāvasvabhāva÷ånyatāü samanupa÷yati na ÷ånyatā÷ånyatayā bhāva÷ånyatāü samanupa÷yati na ÷ånyatā÷ånyatayā abhāva÷ånyatāü samanupa÷yati na parabhāva÷ånyatayā svabhāva÷ånyatāü samanupa÷yati ayaü hi ÷āriputra bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvanyāmaū iti nirodhasatyādhikāreõa mįdåųmagatasyālambanākāravi÷eųaū punar aparaü ÷āriputra bodhisattvena mahāsattvena praj¤āpāramitāyāü carataivaü ÷ikųitavyam yathā ÷ikųamāõena råpaü j¤ātavyaü na ca tena mantavyam vedanāsaüj¤āsaüskārā vij¤ānaü j¤ātavyaü na ca tena mantavyaü cakųur j¤ātavyaü evaü ÷rotraü ghrāõaü jihvā kāyo mano j¤ātavyaü na ca tena mantavyaü ÷abdagandharasaspraųņavyadharmā j¤ātavyā na ca tair mantavyaü dānapāramitā j¤ātavyā na ca tayā mantavyaü ÷ãlapāramitā j¤ātavyā na ca tayā mantavyaü kųāntipāramitā j¤ātavyā na ca tayā mantavyaü vãryapāramitā j¤ātavyā na ca tayā mantavyaü praj¤āpāramitā j¤ātavyā na ca tayā mantavyaü evaü pa¤cābhij¤āū pa¤cacakųåüųi catvāri smįtyupasthānāni samyakprahāõarddhipādendriyabalabodhyaīgamārgā bhāvayitavyā na ca tair mantavyam catvāri vai÷āradyāni da÷atathāgatabalāni catasraū pratisaüvido 'ųņāda÷āveõikā buddhadharmā j¤ātavyā na ca tair mantavyaü evaü hi ÷āriputra bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā bodhicittaü nāma j¤ātavyaü samacittaü nāmodāracittaü nāma j¤ātavyaü na ca tena mantavyaü tat kasya hetoū tathā tac cittam acittaü prakįti÷ cittasya prabhāsvarā ÷āriputra āha kā punar āyuųman subhåte cittasya prabhāsvaratā subhåtir āha yad āyuųman ÷āriputra cittaü na rāgeõa saüyuktaü na visaüyuktaü (##) na dveųeõa saüyuktaü na visaüyuktaü na mohena saüyuktaü na visaüyuktaü na paryutthānaiū saüyuktaü na visaüyuktaü nāvaraõaiū saüyuktaü na visaüyuktaü nānu÷ayaiū saüyuktaü na visaüyuktaü na saüyojanaiū saüyuktaü na visaüyuktaü na dįųņikįtaiū saüyuktaü na visaüyuktaü iyaü ÷āriputra cittasya prabhāsvaratā ÷āriputra āha kiü punar āyuųman subhåte asti tac cittaü yac cittam acittam subhåtir āha kiü punar āyuųman ÷āriputra yā acittatā tatrāstitā vā nāstitā vā vidyate vā upalabhyate vā ÷āriputra āha na khalv āyuųman subhåte subhåtir āha saced āyuųman ÷āriputra tatrācittatāyām astitā vā nāstitā vā na vidyate nopalabhyate vā pai nu te yukta eųa paryanuyogaū yad āyuųman ÷āriputra evam āha asti tac cittaü yac cittam acittam iti ÷āriputra āha kā punar eųā āyuųman subhåte acittatā subhåtir āha acikārā āyuųman ÷āriputra avikalpā acittatā yā sarvadharmāõāü dharmatā iyam ucyate acittatā ÷āriputra āha kiü punar āyuųman subhåte yathaiva tac cittam avikāram avikalpaü tathaiva råpam apy avikāram avikalpaü vedanāpy avikārāvikalpā saüj¤āpy avikārā avikalpā saüskārā apy avikārā avikalpā vij¤ānam apy avikāram avikalpam evam eva cakųurdhātå råpadhātu÷ cakųurvij¤ānadhātur avikāro 'vikalpaū ÷rotradhātuū ÷abdadhātu÷ ÷rotravij¤ānadhātur avikāro 'vikalpo ghrāõadhātur gandhadhātur ghrāõavij¤ānadhātur avikāro 'vikalpo jihvādhātå rasadhātur jihvāvij¤ānadhātur avikāro 'vikalpaū kāyadhātuū spraųņavyadhātu÷ kāyavij¤ānadhātur avikāro 'vikalpao manodhātur dharmadhātur manovij¤ānadhātur avikāro 'vikalpaū evam āyatanāni pratãtyasamutpādaū pāramitā abhij¤āū smįtyupasthānasamyakprahāõarddhipādendriyabalabodhyaīgamārgavai÷āradyapratisaüvidāveõikā buddhadharmā yāvad anuttarā samyaksaübodhir avikārā avikalpā subhåtir āha evam etad āyuųman ÷āriptura yathaiva cittam avikāram avikalpaü tathaiva skandhadhātvāyatanāni pratãtyasamutpādaū pāramitā abhij¤āū smįtyupasthānasamyakprahāõarddhipādendriyabalabodhyaīgamārgavai÷āradyapratisaüvidāveõikā buddhadharmā yāvad anuttarā samyaksaübodhiū ÷āriputra āha sādhu sādhu āyuųman subhåte tad yathāpi nāma bhagavataū putra auraso mukhato jāto dharmajo dharmanirmito (##) dharmadāyado nāmiųadāyādaū pratyakųacakųurdharmeųu kāyasākųã yathāpi nāmāgrāraõavihāriõāü bhagavatā agratāyāü nirdiųņasyāyam upade÷aū evam āyuųman subhåte bodhisattvena mahāsattvena praj¤āpāramitāyāü ÷ikųitavyam ata÷ ca bodhisattvo mahāsattvo 'vinivartanãya upaparãkųitavyo 'virahita÷ ca praj¤āpāramitayā veditavyaū iti mārgasatyādhikāreõa mįdåųmagatasyālambanākāravi÷eųaū ÷rāvakabhåmāv api āyuųman subhåte ÷ikųitukāmena bodhisattvena mahāsattvena iyam eva praj¤āpāramitā ÷rotavyodgrahãtavyā dhārayitavyā vācayitavyā paryavāptavyā yoni÷a÷ ca upaparãkųitavyā pratyekabuddhabhåmāv api āyuųman subhåte ÷ikųitukāmena bodhisattvena mahāsattvena iyam eva praj¤āpāramitā ÷rotavyodgrahãtavyā dhārayitavyā vācayitavyā paryavāptavyā yoni÷a÷ ca upaparãkųitavyā bodhisattvabhåmāv api āyuųman subhåte ÷ikųitukāmena bodhisattvena mahāsattvena iyam eva praj¤āpāramitā ÷rotavyodgrahãtavyā dhārayitavyā vācayitavyā paryavāptavyā yoni÷a÷ ca upaparãkųitavyā buddhabhåmāv api āyuųman subhåte ÷ikųitukāmena bodhisattvena mahāsattvena iyam eva praj¤āpāramitā ÷rotavyodgrahãtavyā dhārayitavyā vācayitavyā paryavāptavyā yoni÷a÷ ca upaparãkųitavyā tat kasya hetoū tathā hi atra praj¤āpāramitāyāü trãõi yānāni vistareõopadiųņāni yatra bodhisattvair mahāsattvaiū ÷rāvakabhåmau vā pratyekabuddhabhåmau vā bodhisattvabhåmau vā ÷ikųitavyam iti sarveųāü hetutvavi÷eųaū atha khalv āyuųmān subhåtir bhagavantam etad avocat yo 'haü bhagavan na bodhisattvaü na praj¤āpāramitāü vindāmi nopalabhe na samanupa÷yāmi tat katamaü bodhisattvaü katamasyāü praj¤āpāramitāyām avavadiųyāmy anu÷āsiųyāmi evad eva me bhagavan kaukįtyaü syāt yo 'haü vastu na vindāmi nopalabhe na samanupa÷yāmi so 'haü bhagavan vastv avindann anupalabhamāno 'samanupa÷yan katamena (##) dharmeõa katamaü dharmam avavadiųyāmy anu÷āsiųyāmi etad eva me bhagavan kaukįtyaü syāt yo 'haü sarvadharmān avindann anupalabhamāno 'samanupa÷yan nāmadheyamātreõa āyavyayaü kuryāü bodhisattva iti vā praj¤āpāramiteti vā api tu khalu punar bhagavan tad api nāmadheyaü na sthitaü nāsthitaü na viųņhitaü nāviųņhitam tat kasya hetoū avidyamānatvena tasya nāmadheyasya evaü tan nāmadheyaü na sthitaü nāsthitaü na viųņhitaü nāviųņhitam råpasyāhaü bhagavann āyaü ca vyayaü ca nopalabhe na samanupa÷yāmi vedanāyā ahaü bhagavan āya¤ ca vyaya¤ ca nopalabhe na samanupa÷yāmi saüj¤āyā ahaü bhagavan nāya¤ ca vyaya¤ ca nopalabhe na samanupa÷yāmi saüskārāõām ahaü bhagavan āya¤ ca vyaya¤ ca nopalabhe na samanupa÷yāmi vij¤ānasyāhaü bhagavan āya¤ ca vyaya¤ ca nopalabhe na samanupa÷yāmi so 'haü bhagavan råpādãnām āya¤ ca vyaya¤ cānupalabhamāno 'samanupa÷yan kasya nāmadheyaü kariųyāmi bodhisattva iti anena bhagavan paryāyeõa tad api nāmadheyaü na sthitaü nāsthitaü na viųņhitaü nāviųņhitam tat kasya hetoū avidyamānatvāt tasya nāmadheyasya evaü tan nāma na sthitaü nāsthitaü na viųņhitaü nāviųņhitam cakųuųo 'haü ÷rotrasyāhaü ghrāõasyāhaü jihvāyā ahaü kāyasyāhaü manaso 'haü bhagavan nāya¤ ca vyaya¤ ca nopalabhe na samanupa÷yāmi api tu khalu punar bhagavan vedayitaü råpaü nāma vedanā nāma saüj¤ā nāma saüskārā nāma vij¤ānaü nāma cakųuū ÷rotraü ghrāõaü jihvā kāyo mana iti nāma etāni nāmadheyāni na sthitāni nāsthitāni na viųņhitāni nāviųņhitāni tat kasya hetoū avidyamānatvena teųāü nāmadheyānām evaü tāni nāmadheyāni na sthitāni nāsthitāni na viųņhitāni nāviųņhitāni råpasyāhaü bhagavan āya¤ ca vyaya¤ ca nopalabhe na samanupa÷yāmi evaü ÷abdagandharasaspraųņavyadharmāõām āya¤ ca vyaya¤ ca na samanupa÷yāmi nopalabhe so 'haü bhagavan råpa÷abdagandharasaspraųņavyadharmāõām āya¤ ca (##) vyaya¤ cānupalabhamāno 'samanupa÷yan kasya nāmadheyaü kariųyāmi bodhisattva iti api tu khalu punar bhagavan tad api nāmadheyaü na sthitaü nāsthitaü na viųņhitaü nāviųņhitam tat kasya hetoū avidyamānatvena tasya nāmadheyasya evaü tan nāmadheyaü na sthitaü nāsthitaü na viųņhitaü nāviųņhitam cakųurvij¤ānasyāhaü bhagavan āya¤ ca vyaya¤ ca na samanupa÷yāmi nopalabhe evaü ÷rotravij¤ānasyāhaü bhagavan āya¤ ca vyaya¤ ca na samanupa÷yāmi nopalabhe ghrāõavij¤ānasyāhaü bhagavan āya¤ ca vyaya¤ ca na samanupa÷yāmi nopalabhe jihvāvij¤ānasyāhaü bhagavan āya¤ ca vyaya¤ ca na samanupa÷yāmi nopalabhe kāyavij¤ānasyāhaü bhagavan āya¤ ca vyaya¤ ca na samanupa÷yāmi nopalabhe manovij¤ānasyāhaü bhagavan āya¤ ca vyaya¤ ca na samanupa÷yāmi nopalabhe so 'haü bhagavaü÷ cakųurvij¤ānasyāya¤ ca vyaya¤ ca na samanupa÷yan ÷rotravij¤ānasyāya¤ ca vyaya¤ ca na samanupa÷yan ghrāõavij¤ānasyāya¤ ca vyaya¤ ca na samanupa÷yan jihvāvij¤ānasyāya¤ ca vyaya¤ ca na samanupa÷yan kāyavij¤ānasyāya¤ ca vyaya¤ ca na samanupa÷yan manovij¤ānasyāya¤ ca vyaya¤ ca samanupa÷yan kasya nāmadheyaü kariųyāmi bodhisattva iti api tu khalu punar bhagavan tad api nāmadheyaü na sthitaü nāsthitaü na viųņhitaü nāviųņhitam tat kasya hetoū avidyamānatvena tasya nāmadheyasya evaü tan nāmadheyaü na sthitaü nāsthitaü na viųņhitaü nāviųņhitam cakųuūsaüspar÷asyāhaü bhagavan yāvac cakųuūsaüspar÷apratyayavedayitasyāya¤ ca vyaya¤ ca na samanupa÷yāmi nopalabhe ÷rotrasaüspar÷asyāhaü bhagavan yāvac chrotrasaüspar÷apratyayavedayitasyāya¤ ca vyaya¤ ca na samanupa÷yāmi nopalabhe ghrāõasaüspar÷asyāhaü bhagavan yāvad ghrāõasaüspar÷apratyayavedayitasyāya¤ ca vyaya¤ ca na samanupa÷yāmi nopalabhe jihvāsaüspar÷asyāhaü bhagavan yāvaj jihvāsaüspar÷apratyayavedayitasyāya¤ ca vyaya¤ ca na samanupa÷yāmi nopalabhe kāyasaüspar÷asyāhaü bhagavan yāvat kāyasaüspar÷apratyayavedayitasyāya¤ ca vyaya¤ ca na samanupa÷yāmi nopalabhe manaūsaüspar÷asyāhaü bhagavan yāvat manaūsaüspar÷apratyayavedayitasyāya¤ ca vyaya¤ ca na samanupa÷yāmi nopalabhe pįthivãdhātor evam abdhātos tejodhātor vāyudhātor ākā÷adhātor vij¤ānadhātor āya¤ ca vyaya¤ ca na samanupa÷yāmi nopalabhe evam avidyā yāvaj jarāmaraõasyāhaü bhavagan āya¤ cavyaya¤ ca na samanupa÷yāmi nopalabhe evam avidyānirodhasya yāvaj jarāmaraõanirodhasyāhaü āya¤ ca vyaya¤ ca na samanupa÷yāmi nopalabhe skandhadhātvāyatanapratãtyasamutpādānām ahaü bhagavan āya¤ ca vyaya¤ ca na samanupa÷yāmi nopalabhe rāgadveųamohānām ahaü bhagavan āya¤ ca vyaya¤ ca na samanupa÷yāmi nopalabhe paryutthānāvaraõānu÷ayasaüyojanadįųņikįtānām ahaü bhagavan āya¤ ca vyaya¤ ca na samanupa÷yāmi nopalabhe dānapāramitāyā ahaü bhagavan āya¤ ca vyaya¤ ca na samanupa÷yāmi nopalabhe ÷ãlapāramitāyā ahaü bhagavan āya¤ ca vyaya¤ ca na samanupa÷yāmi nopalabhe kųāntipāramitāyā ahaü bhagavan āya¤ ca vyaya¤ ca na samanupa÷yāmi nopalabhe vãryapāramitāyā ahaü bhagavan āya¤ ca vyaya¤ ca na samanupa÷yāmi nopalabhe dhyānapāramitāyā ahaü bhagavan āya¤ ca vyaya¤ ca na samanupa÷yāmi nopalabhe praj¤āpāramitāyā ahaü bhagavan āya¤ ca vyaya¤ ca na samanupa÷yāmi nopalabhe ātmano 'haü bhagavan āya¤ ca vyaya¤ ca na samanupa÷yāmi nopalabhe evaü satvajãvapoųapuruųapudgalamanujamānavakārakavedakajānakapa÷yakānām ahaü bhagavan āya¤ ca vyaya¤ ca na samanupa÷yāmi nopalabhe smįtyupasthānānām ahaü bhagavan āya¤ ca vyaya¤ ca na samanupa÷yāmi nopalabhe evaü samyakprahāõarddhipādendriyabalabodhyaīgamārgasyāhaü bhagavan āya¤ ca vyaya¤ ca na samanupa÷yāmi nopalabhe ÷ånyatāyā animittasyāpraõihitasyāhaü bhagavan āya¤ ca vyaya¤ ca na samanupa÷yāmi nopalabhe caturõāü dhyānānāü caturõām apramāõānāü catasįõām āråpyasamāpattãnām ahaü bhagavan āya¤ ca vyaya¤ ca na samanupa÷yāmi nopalabhe buddhānusmįter dharmānusmįteū saüghānusmįteū ÷ãlānusmįtes tyāgānusmįter devatānusmįter āya¤ ca vyaya¤ ca na samanupa÷yāmi nopalabhe ānāpānānusmįter maraõānusmįter āya¤ ca vyaya¤ ca na samanupa÷yāmi nopalabhe pa¤cānāü cakųuųām abhij¤ānāü vai÷āradyānāü da÷ānāü tathāgatabalānām āya¤ ca vyaya¤ ca na samanupa÷yāmi nopalabhe aųņāda÷ānām āveõikānām ahaü bhagavan (##) buddhadharmāõām āya¤ ca vyaya¤ ca samanupa÷yāmi nopalabhe so 'haü bhagavann aųņāda÷ānām āveõikānāü buddhadharmāõām āya¤ ca vyaya¤ cānupalabhamāno 'samanupa÷yan kasya nāmadheyaü kariųyāmi bodhisattva iti api tu khalu punar bhagavan tad api nāmadheyaü na sthitaü nāsthitaü na viųņhitaü nāviųņhitam tat kasya hetoū avidyamānatvena tasya nāmadheyasya evaü tan nāmadheyaü na sthitaü nāsthitaü na viųņhitaü nāviųņhitam svanpopamānām ahaü bhagavan pa¤cānām upādānaskandhānām āya¤ cavyaya¤ ca samanupa÷yāmi nopalabhe evaü māyopamānāü prati÷rutkopamānāü pratibhāsopamānāü pratibimbopamānāü marãcyupamānāü udakacandropamānāü nirmitakopamānām ahaü bhagavan pa¤cānām upādānaskandhānām āya¤ ca vyaya¤ ca samanupa÷yāmi nopalabhe evaü viviktasya ÷āntasyānutpādasyānirodhasyāsaükle÷asyāvyavadānasya ahaü bhagavan āya¤ ca vyaya¤ ca samanupa÷yāmi nopalabhe evaü dharmadhātos tathatāyā bhåtakoņer ddharmasthititāyā dharmaniyāmatāyā ahaü bhagavan āya¤ ca vyaya¤ ca samanupa÷yāmi nopalabhe evaü ku÷alānām aku÷alānāü sāvadyānām anavadyānāü sāsravāõām anāsravāõāü saükle÷ānāü niūkle÷ānāü laukikānāü lokottarāõāü saüskįtānām asaüskįtānāü saükle÷ānāü vyavadānānāü sāüsārikāõāü naivāõikānāü ahaü bhagavan dharmāõām āya¤ ca vyaya¤ ca samanupa÷yāmi nopalabhe atãtānāgatapratyutpannānāü dharmāõām āya¤ ca vyaya¤ ca samanupa÷yāmi nopalabhe bhagavato 'py ahaü bhagavan āya¤ ca vyaya¤ ca samanupa÷yāmi nopalabhe pårvasyāü di÷i gaīgānadãvālukopameųu lokadhātuųu tathāgatānām arhatāü samyaksaübuddhānāü sa÷rāvakasaüghānāü sabodhisattvasaüghānām ahaü bhagavan āya¤ ca vyaya¤ ca samanupa÷yāmi nopalabhe dakųiõasyāü di÷i gaīgānadãvālukopameųu lokadhātuųu tathāgatānām arhatāü samyaksaübuddhānāü sa÷rāvakasaüghānāü sabodhisattvasaüghānām ahaü bhagavan āya¤ ca vyaya¤ ca samanupa÷yāmi nopalabhe pa÷cimāyāü di÷i gaīgānadãvālukopameųu lokadhātuųu tathāgatānām arhatāü samyaksaübuddhānāü sa÷rāvakasaüghānāü sabodhisattvasaüghānām ahaü bhagavan āya¤ ca vyaya¤ ca samanupa÷yāmi nopalabhe uttarasyāü di÷i gaīgānadãvālukopameųu lokadhātuųu tathāgatānām arhatāü samyaksaübuddhānāü sa÷rāvakasaüghānāü sabodhisattvasaüghānām ahaü bhagavan āya¤ ca vyaya¤ ca samanupa÷yāmi nopalabhe uttarapårvasyāü di÷i gaīgānadãvālukopameųu lokadhātuųu tathāgatānām arhatāü samyaksaübuddhānāü sa÷rāvakasaüghānāü sabodhisattvasaüghānām ahaü bhagavan āya¤ ca vyaya¤ ca samanupa÷yāmi nopalabhe pårvadakųiõasyāü di÷i gaīgānadãvālukopameųu lokadhātuųu tathāgatānām arhatāü samyaksaübuddhānāü sa÷rāvakasaüghānāü sabodhisattvasaüghānām ahaü bhagavan āya¤ ca vyaya¤ ca samanupa÷yāmi nopalabhe dakųiõapa÷cimāyāü di÷i gaīgānadãvālukopameųu lokadhātuųu tathāgatānām arhatāü samyaksaübuddhānāü sa÷rāvakasaüghānāü sabodhisattvasaüghānām ahaü bhagavan āya¤ ca vyaya¤ ca samanupa÷yāmi nopalabhe pa÷cimottarasyāü di÷i gaīgānadãvālukopameųu lokadhātuųu tathāgatānām arhatāü samyaksaübuddhānāü sa÷rāvakasaüghānāü sabodhisattvasaüghānām ahaü bhagavan āya¤ ca vyaya¤ ca samanupa÷yāmi nopalabhe adhastād di÷i gaīgānadãvālukopameųu lokadhātuųu tathāgatānām arhatāü samyaksaübuddhānāü sa÷rāvakasaüghānāü sabodhisattvasaüghānām ahaü bhagavan āya¤ ca vyaya¤ ca samanupa÷yāmi nopalabhe upariųņād di÷i gaīgānadãvālukopameųu lokadhātuųu tathāgatānām arhatāü samyaksaübuddhānāü sa÷rāvakasaüghānāü sabodhisattvasaüghānām ahaü bhagavan āya¤ ca vyaya¤ ca samanupa÷yāmi nopalabhe api tu khalu punar bhagavan tad api nāmadheyaü na sthitaü nāsthitaü na viųņhitaü nāviųņhitam tat kasya hetoū avidyamānatvena tasya nāmadheyasya evaü tan nāmadheyaü na sthitaü nāsthitaü na viųņhitaü nāviųņhitam āya¤ ca vyaya¤ cānupalabhamāno 'samanupa÷yan katamaü bodhisattvaü katamasyāü praj¤āpāramitāyām avavadiųyāmy anu÷āsiųyāmi api tu khalu punar bhagavan tad api nāmadheyaü na sthitaü nāsthitaü na viųņhitaü nāviųņhitam tat kasya hetoū avidyamānatvena tasya nāmadheyasya evaü tan nāmadheyaü na sthitaü nāsthitaü na viųņhitaü nāviųņhitam sarvadharmatathatāyā ahaü bhagavan āya¤ ca vyaya¤ ca samanupa÷yāmi nopalabhe iti madhyoųmagatasyālambanākāravi÷eųaū yāpãyaü bhagavan dharmasaüketikã dharmapraj¤aptir yad uta bodhisattva iti sā na kenacid vacanãyā skandhena vā dhātunā vā āyatanena vā yāvad (##) āveõikena vā buddhadharmeõa yāvad evaiųā dharmapraj¤aptiū tad yathāpi nāma bhagavan svapno na kenacid vacanãyaū prati÷rutko pratibhāsaū pratibimbaü nirmitakaü na kenacid vacanãyam tad yāthāpi nāma bhagavan pįthivyaptejovāyvākā÷aü nāma na kenacid vacanãyaü tad yathāpi nāma bhagavan ÷ãlam iti samādhir iti praj¤eti vimuktir iti vimuktij¤ānadar÷anam iti nāma na kenacid vacanãyaü srotaāpanna iti nāma na kenacid vacanãyaü sakįdāgāmãti anāgamãti arhann iti pratyekabuddha iti yāvad bodhisattvadharma iti tathāgata iti buddha tii tathateti buddhadharma iti nāma na kenacid vacanãyaü ku÷alena vā aku÷alena vā sāvadyena vā anavadyena vā sukhena vā duūkhena vā ātmanā va anātmanā vā ÷āntena vā a÷āntena vā viviktena vā aviviktena vā nimittena vā animittena vā bhāvena vā abhāvena vā imam apy ahaü bhagavan arthava÷aü pratãtya evaü vadāmi etad eva me bhagavan kaukįtyaü syāt yo 'haü sarvadharmāõām āya¤ ca vyaya¤ cānupalabhamāno 'samanupa÷yan nāmadheyamātreõāya¤ ca vyaya¤ ca kuryāü bodhisattva iti api tu khalu punar bhagavaüs tad api nāmadheyaü na sthitaü nāsthitaü na viųņhitaü nāviųņhitam tat kasya hetoū avidyamānatvāt tasya nāmadheyasya evaü tat nāmadheyaü na sthitaü nāsthitaü na viųņhitaü nāviųņhitaü sa ceha bhagavan evaü bodhisattvasya mahāsattvasya praj¤āpāramitāyāü bhāųyamāõāyāü cittaü nāvalãyate na saülãyate na vipratisārã bhavati mānasaü nottrasyati na saütrasyati na saütrāsam āpadyate (##) niyataü mahāsattvo 'vinivartaõãyāyāü bodhisattvabhåmau sthito veditavyaū susthito 'sthānayogena iti adhimātroųmagatasyālambanākāravi÷eųaū punar aparaü bahgavan bodhisattvena mahāsattvena praj¤āpāramitāyā¤ carato na råpe sthātavyaü na vedanāyāü sthātavyaü na saüj¤āyāü sthātavyaü na saüskāreųu sthātavyaü na vij¤āne sthātavayü tena na cakųuųi sthātavyaü na ÷rotre sthātavyaü na ghrāõe sthātavyaü na jihvāyāü sthātavyaü na kāye sthātavyaü na manasi sthātavyaü tena na råpe sthātavyaü na ÷abde sthātavyaü na gandhe sthātavyaü na rase sthātavyaü na spraųņavye sthātavyaü na dharme sthātavyam tena na cakųurvij¤āne sthātavayü na ÷rotravij¤āne sthātavayü na ghrāõavij¤āne sthātavayü na jihvāvij¤āne sthātavayü na kāyavij¤āne sthātavayü na manovij¤āne sthātavyaü tena na cakųuūsaüspar÷e sthātavyaü na cakųuūsaüspar÷apratyayavedayite sthātavyaü na ÷rotrasaüspar÷e sthātavyaü na ÷rotrasaüspar÷apratyayavedayite sthātavyaü na ghrāõasaüspar÷e sthātavyaü na ghrāõasaüspar÷apratyayavedayite sthātavyaü na jihvāsaüspar÷e sthātavyaü na jihvāsaüspar÷apratyayavedayite sthātavyaü na kāyasaüspar÷e sthātavyaü na kāyasaüspar÷apratyayavedayite sthātavyaü na manaūsaüspar÷e na manaūsaüspar÷apratyayavedayite sthātavyam tena na pįthivãdhātau sthātavyaü nābdhātau sthātavyaü na tejodhātau sthātavyaü na vāyudhātau sthātavyaü nākā÷adhātau sthātavyam na vij¤ānadhātau sthātavyam tena nāvidyāyāü sthātavyaü na saüskāreųu sthātavyaü na vij¤āyāü sthātavyam na nāmaråpe sthātavyaü na ųaķāyataneųu sthātavyaü na spar÷e sthātavyaü na vedanāyāü sthātavyaü na tįųõāyāü sthātavyaü na upādāne sthātavyaü na bhave sthātavyaü na jātau sthātavyaü na jarāmaraõe sthātavyaü na jarāmaraõe sthātavyaü na ÷oke sthātavyaü na parideve sthātavyaü na duūkhe sthātavyaü na daurmanasyopayāseųå sthātavyam tat kasya hetoū tathā hi bhagavan råpaü råpatvena ÷ånyaü vedanā vedanātvena ÷ånyā saüj¤ā saüj¤ātvena ÷ånyā saüskārāū saüskāratvena ÷ånyā vij¤ānaü vij¤ānatvena ÷ånyaü yā ca bhagavan råpasya ÷ånyatā na tad råpaü na cānyatra ÷ånyatāyā rupaü råpam eva ÷ånyatā ÷ånyataiva råpam yā ca bhagavan vedanāyāū ÷ånyatā na sā vedanā na cānyatra ÷ånyatāyā vedanā vedanaiva ÷ånyatā ÷ånyataiva vedanā yā ca bhagavan saüj¤āyāū ÷ånyatā na sā saüj¤ā na cānyatra ÷ånyatāyā saüj¤ā saüj¤aiva ÷ånyatā ÷ånyataiva saüj¤ā yā ca bhagavan saüskārāõāü ÷ånyatā na te saüskārāū na cānyatra ÷ånyatāyā saüskārāū saüskārāū ÷ånyatā ÷ånyataiva saüskārāū yā ca bhagavan vij¤ānasya ÷ånyatā na tad vij¤ānaü na cānyatra ÷ånyatāyā vij¤ānaü vij¤ānam eva ÷ånyatā ÷ånyataiva vij¤ānam anena bhagavan paryāyeõa bodhiattvena mahāsattvena praj¤āpāramitāyāü caratā na råpe sthātavyaü na vedanāyāü sthātavyaü na saüj¤āyāü sthātavyaü na saüskāreųu sthātavyaü na vij¤āne sthātavyaü na pįthivãdhātau sthātavyaü nābdhātau sthātavyaü na tejodhātau sthātavyaü na vāyudhātau sthātavyaü nākā÷adhātau sthātavyam na vij¤ānadhātau sthātavyaü tat kasya hetoū tathā hi bhagavan pįthivãdhatuū pįthivãdhātutvena ÷ånyā yā ca pįthivãdhātu÷ånyatā nāsau pįthivãdhātur na cānyatra ÷ånyatāyāū pįthivãdhātuū pįthivãdhātur eva ÷ånyatā ÷ånyataiva pįthivãdhātuū evam abdhātus tejodhātur vāyudhātur ākā÷adhātus tathā hi bhagavan vij¤ānadhātur vij¤ānadhātutvena ÷ånyā yā ca vij¤ānadhātu÷ånyatā nāsau vij¤ānadhātur na cānyatra ÷ånyatāyā vij¤ānadhātur vij¤ānadhātur eva ÷ånyatā ÷ånyataiva vij¤ānadhātuū anena (##) bhagavan paryāyeõa bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā na pįthivãdhātau sthātavyaü nābdhātau sthātavyaü na tejodhātau sthātavyaü na vāyudhātau sthātavyaü nākā÷adhātau sthātavyam na vij¤ānadhātau sthātavyam na råpe sthātavyaü na ÷abde sthātavyaü na gandhe sthātavyaü na rase sthātavyaü na spraųņavye sthātavyaü na dharme sthātavyaü tat kasya hetoū tathā hi bhagavan råpaü råpatvena ÷ånyam ÷abdaū ÷abdatvena ÷ånyo gandho gandhatvena ÷ånyo raso rasatvena ÷ånyaū spraųņavyaü spraųņavyatvena ÷ånyam yā ca bhagavan råpasya ÷ånyatā na tad råpaü na cānyatra ÷ånyatāyā rupaü råpam eva ÷ånyatā ÷ånyataiva råpam yā ca bhagavan ÷abdasya ÷ånyatā na sa ÷abdaū na cānyatra ÷abdāt ÷abdaū ÷abda eva ÷ånyatā ÷ånyataiva ÷abdaū yā ca bhagavan gandhasya ÷ånyatā na sa gandhaū na cānyatra gandhaād gandho gandha eva ÷ånyatā ÷ånyataiva gandhaū yā ca bhagavan rasasya ÷ånyatā na sa rasaū na cānyatra rasād raso rasa eva ÷ånyatā ÷ånyataiva rasaū yā ca bhagavan spraųņavyasya ÷ånyatā na tad spraųņavyam na cānyatra spraųņavyāt spraųņavyaü spraųņavyam eva ÷ånyatā ÷ånyataiva spraųņayam yā ca bhagavan dharmasya ÷ånyatā na sa dharmaū na cānyatra dharmād dharmo dharma eva ÷ånyatā ÷ånyataiva dharmaū anena bhagavan paryāyeõa bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā na råpe sthātavyaü na ÷abde sthātavyaü na gandhe sthātavyaü na rase sthātavyaü na spraųņavye sthātavyaü na dharme sthātavyaü na cakųuųi sthātavyaü na ÷rotre sthātavyaü na ghrāõe sthātavyaü na jihvāyāü sthātavyaü na kāye sthātavyaü na manasi sthātavyaü na cakųurvij¤āne sthātavyaü na ÷rotravij¤āne sthātavayü na ghrāõavij¤āne sthātavayü na jihvāvij¤āne sthātavayü na kāyavij¤āne sthātavayü na manovij¤āne sthātavyaü tat kasya hetoū tathā hi bhagavaü÷ cakųurvij¤ānaü cakųurvij¤ānatvena ÷ånyam ÷rotravij¤ānaü ÷rotravij¤ānatvena ÷ånyam ghrāõavij¤ānaü ghrāõavij¤ānatvena ÷ånyam jihvāvij¤ānaü jihvāvij¤ānatvena ÷ånyam kāyavij¤ānaü kāyavij¤ānatvena ÷ånyam manovij¤ānaü manovij¤ānatvena ÷ånyam yā ca bhagavan cakųurvij¤ānasya ÷ånyatā na tad cakųurvij¤ānaü na cānyatra ÷ånyatāyā cakųurvij¤ānaü cakųurvij¤ānam eva ÷ånyatā ÷ånyataiva cakųurvij¤ānam yā ca bhagavan ÷rotravij¤ānasya ÷ånyatā na tad ÷rotravij¤ānaü na cānyatra ÷ånyatāyā ÷rotravij¤ānaü ÷rotravij¤ānam eva ÷ånyatā ÷ånyataiva ÷rotravij¤ānam yā ca bhagavan ghrāõavij¤ānasya ÷ånyatā na tad ghrāõavij¤ānaü na cānyatra ÷ånyatāyā ghrāõavij¤ānaü ghrāõavij¤ānam eva ÷ånyatā ÷ånyataiva ghrāõavij¤ānam yā ca bhagavan jihvāvij¤ānasya ÷ånyatā na tad jihvāvij¤ānaü na cānyatra ÷ånyatāyā jihvāvij¤ānaü jihvāvij¤ānam eva ÷ånyatā ÷ånyataiva jihvāvij¤ānam yā ca bhagavan kāyavij¤ānasya ÷ånyatā na tad kāyavij¤ānaü na cānyatra ÷ånyatāyā kāyavij¤ānaü kāyavij¤ānam eva ÷ånyatā ÷ånyataiva kāyavij¤ānam yā ca bhagavan manovij¤ānasya ÷ånyatā na tad manovij¤ānaü na cānyatra ÷ånyatāyā manovij¤ānaü manovij¤ānam eva ÷ånyatā ÷ånyataiva manovij¤ānam anena bhagavan paryāyeõa bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā na cakųurvij¤āne sthātavyaü na ÷rotravij¤āne sthātavayü na ghrāõavij¤āne sthātavayü na jihvāvij¤āne sthātavayü na kāyavij¤āne sthātavayü na manovij¤āne sthātavyaü na cakųuūsaüspar÷e sthātavyaü na ÷rotrasaüspar÷e sthātavyaü na ghrāõasaüspar÷e sthātavyaü na jihvāsaüspar÷e sthātavyaü na kāyasaüspar÷e sthātavyaü na manaūsaüspar÷e sthātavyaü tat kasya hetoū tathā hi bhagavaü÷ cakųuūsaüspar÷a÷ cakųuūsaüspar÷atvena ÷ånyaū ÷rotrasaüspar÷a÷ ÷rotrasaüspar÷atvena ÷ånyo ghrāõaspar÷a÷ ghrāõasaüspar÷atvena ÷ånyo jihvāsaüspar÷a÷ jihvāsaüspar÷atvena ÷ånyaū kāyasaüspar÷a÷ kāyasaüspar÷atvena ÷ånyaū manaūsaüspar÷a÷ manaūsaüspar÷atvena ÷ånyaū yā ca bhagavan cakųuūsaüspar÷asya ÷ånyatā na sa cakųuūsaüspar÷aū na cānyatra ÷ånyatāyā cakųuūsaüspar÷aū cakųuūsaüspar÷a eva ÷ånyatā ÷ånyataiva cakųuūsaüspar÷aū yā ca bhagavan ÷rotrasaüspar÷asya ÷ånyatā na sa ÷rotrasaüspar÷aū na cānyatra ÷ånyatāyā ÷rotrasaüspar÷aū ÷rotrasaüspar÷a eva ÷ånyatā ÷ånyataiva ÷rotrasaüspar÷aū yā ca bhagavan ghrāõasaüspar÷asya ÷ånyatā na sa ghrāõasaüspar÷aū na cānyatra ÷ånyatāyā ghrāõasaüspar÷aū ghrāõasaüspar÷a eva ÷ånyatā ÷ånyataiva ghrāõasaüspar÷aū yā ca bhagavan jihvāsaüspar÷asya ÷ånyatā na sa jihvāsaüspar÷aū na cānyatra ÷ånyatāyā jihvāsaüspar÷aū jihvāsaüspar÷a eva ÷ånyatā ÷ånyataiva jihvāsaüspar÷aū yā ca bhagavan kāyasaüspar÷asya ÷ånyatā na sa kāyasaüspar÷aū na cānyatra ÷ånyatāyā kāyasaüspar÷aū kāyasaüspar÷a eva ÷ånyatā ÷ånyataiva kāyasaüspar÷aū yā ca bhagavan manaūsaüspar÷asya ÷ånyatā na sa manaūsaüspar÷aū na cānyatra ÷ånyatāyā manaūsaüspar÷aū manaūsaüspar÷a eva ÷ånyatā ÷ånyataiva manaūsaüspar÷aū anena bhagavan paryāyeõa bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā na cakųuūsaüspar÷e sthātavyaü na manaūsaüspar÷e sthāatavyaü na cakųuūsaüspar÷apratyayavedayite sthātavyaü evaü yāvan na manaūsaüspar÷apratyayavedayite sthātavyaü tat kasya hetoū tathā hi bhagavaü÷ cakųuūsaüspar÷apratyayavedayitaü cakųuūsaüspar÷apratyayavedayitatvena ÷ånyaü ÷rotrasaüspar÷apratyayavedayitaü ÷rotrasaüspar÷apratyayavedayitatvena ÷ånyaü ghrāõasaüspar÷apratyayavedayitaü ghrāõasaüspar÷apratyayavedayitatvena ÷ånyaü jihvāsaüspar÷apratyayavedayitaü jihvāsaüspar÷apratyayavedayitatvena ÷ånyaü kāyasaüspar÷apratyayavedayitaü kāyasaüspar÷apratyayavedayitatvena ÷ånyaü manaūsaüspar÷apratyayavedayitaü manaūsaüspar÷apratyayavedayitatvena ÷ånyaü yā ca bhagavan cakųuūsaüspar÷apratyayavedayitasya ÷ånyatā na tad cakųuūsaüspar÷apratyayavedayitam na cānyatra ÷ånyatāyā cakųuūsaüspar÷apratyayavedayitaü cakųuūsaüspar÷apratyayavedayitam eva ÷ånyatā ÷ånyataiva cakųuūsaüspar÷apratyayavedayitam yā ca bhagavan ÷rotrasaüspar÷apratyayavedayitasya ÷ånyatā na tad ÷rotrasaüspar÷apratyayavedayitam na cānyatra ÷ånyatāyā ÷rotrasaüspar÷apratyayavedayitaü ÷rotrasaüspar÷apratyayavedayitam eva ÷ånyatā ÷ånyataiva ÷rotrasaüspar÷apratyayavedayitam yā ca bhagavan ghrāõasaüspar÷apratyayavedayitasya ÷ånyatā na tad ghrāõasaüspar÷apratyayavedayitam na cānyatra ÷ånyatāyā ghrāõasaüspar÷apratyayavedayitaü ghrāõasaüspar÷apratyayavedayitam eva ÷ånyatā ÷ånyataiva ghrāõasaüspar÷apratyayavedayitam yā ca bhagavan jihvāsaüspar÷apratyayavedayitasya ÷ånyatā na tad jihvāsaüspar÷apratyayavedayitam na cānyatra ÷ånyatāyā jihvāsaüspar÷apratyayavedayitaü jihvāsaüspar÷apratyayavedayitam eva ÷ånyatā ÷ånyataiva jihvāsaüspar÷apratyayavedayitam yā ca bhagavan kāyasaüspar÷apratyayavedayitasya ÷ånyatā na tad kāyasaüspar÷apratyayavedayitam na cānyatra ÷ånyatāyā kāyasaüspar÷apratyayavedayitaü kāyasaüspar÷apratyayavedayitam eva ÷ånyatā ÷ånyataiva kāyasaüspar÷apratyayavedayitam yā ca bhagavan manaūsaüspar÷apratyayavedayitasya ÷ånyatā na tad manaūsaüspar÷apratyayavedayitam na cānyatra ÷ånyatāyā manaūsaüspar÷apratyayavedayitaü manaūsaüspar÷apratyayavedayitam eva ÷ånyatā ÷ånyataiva manaūsaüspar÷apratyayavedayitam anena bhagavan paryāyeõa bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā na cakųuūsaüspar÷apratyayotpanne vedayite sthātavyaü na ÷rotrasaüspar÷apratyayotpanne vedayite sthātavyaü na ghrāõasaüspar÷apratyayotpanne vedayite sthātavyaü na jihvāsaüspar÷apratyayotpanne vedayite sthātavyaü na kāyasaüspar÷apratyayotpanne vedayite sthātavyaü na manaūsaüspar÷apratyayotpanne vedayite sthātavyaü nāvidyāyāü sthātavyaü evaü yāvan na jarāmaraõe tat kasya hetoū tathā hi bhagavan avidyā avidyātvena ÷ånyā yā cāvidyā÷ånyatā na sā avidyā na cānyatra ÷ånyatāyā avidyā avidyaiva ÷ånyatā ÷ånyataivāvidyā evaü saüskārāū samskāratvena ÷ånyāū vij¤ānaü vij¤ānatvena ÷ånyaü nāmaråpaü nāmaråpatvena ÷ånyaü ųaķāyatanāni ųaķāyatanatvena ÷ånyāni spar÷aū spar÷atvena ÷ånyo vedanā vedanātvena ÷ånyā tįųõā tįųõātvena ÷ånyā upādānam upādānatvena ÷ånyaü bhavo bhavatvena ÷ånyo jātir jātitvena ÷ånyā tathā hi bhagavan jarāmaraõaü (##) jarāmaraõatvena ÷ånyam yā ca jarāmaraõa÷ånyatā na taj jarāmaraõaü na cānyatra ÷ånyatātā jarāmaraõaü jarāmaraõam eva ÷ånyatā ÷ånyataiva jarāmaraõam anena bhagavan paryāyeõa bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā nāvidyāyāü sthātavyaü na saüskāreųu sthātavyaü na vij¤āne sthātavyaü na nāmaråpe sthātavyaü na ųaķāyataneųu sthātavyaü na spar÷e sthātavyaü na vedanāyāü sthātavyaü na tįųõāyāü sthātavyaü na upādāne sthātavyaü na bhave sthātavyaü na jātau sthātavyaü na jarāmarane sthātavyam evaü skandhadhātvāyataneųu ca na kartavyam punar aparaü bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā smįtyupasthāneųu na sthātavyam tat kasya hetoū tathā hi bhagavan smįtyupasthānāni smįtyupasthānatvena ÷ånyāni yā ca bhagavan smįtyupasthānānāü ÷ånyatā na tāni smįtyupasthānāni na cānyatra smįtyupasthānebhyaū smįtyupasthānāni smįtyupasthānāny eva ÷ånyatā ÷ånyataiva smįtyupasthānāni tad anenāpi bhagavan paryāyeõa bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā na smįtyupasthāneųu sthātavyaü evaü samyak prahāõarddhipādendriyabalabodhyaīgamārgapāramitābhij¤āda÷abalavai÷āradyapratisaüvidaųņāda÷āveõikabuddhadharmeųu na sthātavyaü tat kasya hetoū tathā hy āveõikabuddhadharma āveõikabuddhadharmatvena ÷ånyā yā ca bhagavan āveõikabuddhadharmasya ÷ånyatā na sa āveõikabuddhadharmaū na cānyatrāveõikabuddhadharmād āveõikabuddhadharma āveõikabuddhadharma eva ÷ånyatā ÷ånyataiva āveõikabuddhadharmaū tad anenāpi bhagavan paryāyeõa bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā na samyakprahāõarddhipādendriyabalabodhyaīgamārgabalavai÷āradyapratisaüvidāveõikabuddhadharmeųu na sthātavyam punar aparaü bhagavan bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā na dānapāramitāyāü sthātavyam tat kasya hetoū tathā hi dānapāramitaiva ÷ånyā dānapāramitāsvabhāvena ÷ãlapāramitaiva ÷ånyā ÷ãlapāramitāsvabhāvena kųātipāramitaiva ÷ånyā kųāntipāramitāsvabhāvena vãryapāramitaiva ÷ånyā vãryapāramitāsvabhāvena dhyānapāramitaiva ÷ånyā dhyānapāramitāsvabhāvena praj¤āpāramitaiva ÷ånyā praj¤āpāramitāsvabhāvena yā ca bhagavan dānapāramitāyāū ÷ånyatā na sā dānapāramitā na cānyatra dānapāramitāyāū dānapāramitā dānapāramitaiva ÷ånyatā ÷ånyataiva dānapāramitā yā ca bhagavan ÷ãlapāramitāyāū ÷ånyatā na sā ÷ãlapāramitā na cānyatra ÷ãlapāramitāyāū ÷ãlapāramitā ÷ãlapāramitaiva ÷ånyatā ÷ånyataiva ÷ãlapāramitā yā ca bhagavan kųāntipāramitāyāū ÷ånyatā na sā kųāntipāramitā na cānyatra kųāntipāramitāyāū kųāntipāramitā kųāntipāramitaiva ÷ånyatā ÷ånyataiva kųāntipāramitā yā ca bhagavan vãryapāramitāyāū ÷ånyatā na sā vãryapāramitā na cānyatra vãryapāramitāyāū vãryapāramitā vãryapāramitaiva ÷ånyatā ÷ånyataiva vãryapāramitā yā ca bhagavan dhyānapāramitāyāū ÷ånyatā na sā dhyānapāramitā na cānyatra dhyānapāramitāyāū dhyānapāramitā dhyānapāramitaiva ÷ånyatā ÷ånyataiva dhyānapāramitā yā ca bhagavan praj¤āpāramitāyāū ÷ånyatā na sā praj¤āpāramitā na cānyatra praj¤āpāramitāyāū praj¤āpāramitā praj¤āpāramitaiva ÷ånyatā ÷ånyataiva praj¤āpāramitā tad anenāpi bhagavan paryāyeõa bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā na dānapāramitāyāü sthātavyaü na ÷ãlapāramitāyāü sthātavyaü na kųāntipāramitāyāü sthātavyaü na vãryapāramitāyāü sthātavyaü na dhyānapāramitāyāü sthātavyaü na praj¤āpāramitāyāü sthātavyam punar aparaü bhagavan bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā akųareųu na sthātavyaü akųarābhinirhāreųu na sthātavyaü ekodāhāre dvirudāhāre trirudāhāre na sthātavyaü tat kasya hetoū tathā hi akųarāõi ÷ånyāny akųarasvabhāvena yā ca bhagavann akųra÷ånyatā na sā akųarāõi na cānyatra ÷ånyatāyā akųarāõi akųsarāny eva ÷ånyatā ÷ånyataivākųarāõi tad anena bhagavan paryāyeõa bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā nākųareųu sthātavyam punar aparaü bhagavan bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā (##) nābhij¤āsu sthātavyam tat kasya hetoū abhij¤ā eva ÷ånyā abhij¤āsvabhāvena yā ca bhagavann abhij¤ā÷ånyatā na tā abhij¤ā na cānyatra ÷ånyatāyā abhij¤ā abhij¤ā eva ÷ånyatā ÷ånyataivābhij¤ā tad anena bhagavan paryāyeõa bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā nābhij¤āsu sthātavyam punar aparaü bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā na råpam anityam iti sthātavyaü na vedanā na saüj¤ā na saüskārā na vij¤ānam anityam iti sthātavyaü tat kasya hetoū tathā hi råpānityatā anityatāsvabhāvena ÷ånyā yā ca bhagavan råpānityatā ÷ånyatā na sā anityatā na cānyatra ÷ånyatāyā anityatā anityataiva ÷ånyatā ÷ånyataiva anityatā tad anenāpi bhagavan paryāyeõa bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā råpam anityam iti na sthātavyaü vedanānityeti na sthātavyaü saüj¤ānityeti na sthātavyaü saüskārā anityā iti na sthātavyaü vij¤ānam anityam iti na sthātavyam evaü na råpaü duūkham iti sthātavyaü na vedanā na saüj¤ā na saüskārā na vij¤ānaü duūkham iti sthātavyaü tat kasya hetoū tathā hi råpaduūkhatā duūkhatāsvabhāvena ÷ånyā yā ca bhagavan råpaduūkhatā÷ånyatā na sā duūkhatā na cānyatra ÷ånyatāyā duūkhatā duūkhataiva ÷ånyatā ÷ånyataiva duūkhatā tad anenāpi bhagavan paryāyeõa bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā na råpaü duūkham iti sthātavyam na vedanā na saüj¤ā na saüskārā na vij¤ānam tat kasya hetoū tathā hi vij¤ānaduūkhatā duūkhatāsvabhāvena ÷ånyā yā ca bhagavan vij¤ānaduūkhatā÷ånyatā na sā duūkhatā na cānyatra ÷ånyatāyā duūkhatā duūkhataiva ÷ånyatā ÷ånyataiva duūkhatā tad anenāpi bhagavan paryāyeõa bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā na vij¤ānam duūkham iti sthātavyam evaü na råpam anātmam iti sthātavyaü na vedanā na saüj¤ā na saüskārā na vij¤ānaü anātmam iti sthātavyaü tat kasya hetoū tathā hi råpānātmatānātmatāsvabhāvena ÷ånyā yā ca bhagavan råpānātmatā÷ånyatā na sānātmatā na cānyatra ÷ånyatāyā anātmatānātmataiva ÷ånyatā ÷ånyataivānātmatā tad anenāpi bhagavan paryāyeõa bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā na råpam anātmam iti sthātavyam na vedanā na saüj¤ā na saüskārā na vij¤ānam tat kasya hetoū tathā hi vij¤ānānātmatānātmatāsvabhāvena ÷ånyā yā ca bhagavan vij¤ānānātmatā÷ånyatā na sānātmatā na cānyatra ÷ånyatāyā anātmatānātmataiva ÷ånyatā ÷ånyataivānātmatā tad anenāpi bhagavan paryāyeõa bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā na vij¤ānam anātmam iti sthātavyam evaü na råpaü ÷āntam iti sthātavyaü na vedanā na saüj¤ā na saüskārā na vij¤ānaü ÷āntam iti sthātavyaü tat kasya hetoū tathā hi råpa÷āntatā ÷āntatāsvabhāvena ÷ånyā yā ca bhagavan råpa÷āntatā÷ånyatā na sā ÷āntatā na cānyatra ÷ånyatāyā ÷āntatā ÷āntataiva ÷ånyatā ÷ånyataiva ÷āntatā tad anenāpi bhagavan paryāyeõa bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā na råpaü ÷āntam iti sthātavyam na vedanā na saüj¤ā na saüskārā na vij¤ānam tat kasya hetoū tathā hi vij¤āna÷āntatā ÷āntatāsvabhāvena ÷ånyā yā ca bhagavan vij¤āna÷āntatā÷ånyatā na sā ÷āntatā na cānyatra ÷ånyatāyā ÷āntatā ÷āntataiva ÷ånyatā ÷ånyataiva ÷āntatā tad anenāpi (##) bhagavan paryāyeõa bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā na vij¤ānaü ÷āntam iti sthātavyaü evaü hetusamudayaprabhavapratyayatāyāü na sthātavyaü punar aparaü bhagavan bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā tathatāyāü na sthātavyaü tat kasya hetoū tathā hi tathatā tathatāsvabhāvena ÷ånyā yā ca bhagavaüs tathatāyāū ÷ånyatā na sā tathatā na cānyatra tathatāyāū ÷ånyatā tathataiva ÷ånyatā ÷ånyataiva tathatā tad anenāpi bhagavan paryāyeõa bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā tathatāyāü na sthātavyam eva dharmatāyām na sthātavyam tat kasya hetoū tathā hi dharmatā dharmatāsvabhāvena ÷ånyā yā ca bhagavaüs dharmatāyāū ÷ånyatā na sā dharmatā na cānyatra dharmatāyāū ÷ånyatā dharmataiva ÷ånyatā ÷ånyataiva dharmatā tad anenāpi bhagavan paryāyeõa bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā dharmatāyāü na sthātavyam dharmadhātau na sthātavyam tat kasya hetoū tathā hi dharmadhātur dharmadhātusvabhāvena ÷ånyo yā ca bhagavaüs dharmadhātoū ÷ånyatā na sa dharmadhātur na cānyatra dharmadhāoū ÷ånyatā dharmadhātur eva ÷ånyatā ÷ånyataiva dharmadhātuū tad anenāpi bhagavan paryāyeõa bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā dharmadhātau na sthātavyam dharmaniyāmatāyāü na sthātavyam tat kasya hetoū tathā hi dharmaniyāmatā dharmaniyāmatāsvabhāvena ÷ånyā yā ca bhagavaüs dharmaniyāmatāyāū ÷ånyatā na sā dharmaniyāmatā na cānyatra dharmaniyāmatāyāū ÷ånyatā dharmaniyāmataiva ÷ånyatā ÷ånyataiva dharmaniyāmatā tad anenāpi bhagavan paryāyeõa bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā dharmaniyāmatāyāü na sthātavyam bhåtakoņyāü na sthātavyam tat kasya hetoū tathā hi bhåtakoņir bhåtakoņisvabhāvena ÷ånyā yā ca bhagavaüs bhåtakoņyāū ÷ånyatā na sā bhåtakoņir na cānyatra bhåtakoņyāū ÷ånyatā bhåtakoņir eva ÷ånyatā ÷ånyataiva bhåtakoņiū tad anenāpi bhagavan paryāyeõa bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā bhåtakoņyāü na sthātavyam punar aparaü bhagavan bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā sarvadhāraõãmukheųu na sthātavyam tat kasya hetoū tathā hi dhāraõãmukhāni dhāraõãmukhaiū ÷ånyāni yā ca bhagavaüs dhāraõãmukhānāü ÷ånyatā na tāni dhāraõãmukhāni na cānyatra dhāraõãmukhebhyaū ÷ånyatā dhāraõãmukhāny eva ÷ånyatā ÷ånyataiva dhāraõãmukhāni tad anenāpi bhagavan paryāyeõa bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā dhāraõãmukheųu na sthātavyam punar aparaü bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü caran anupāyaku÷alo 'haīkāramamakārapatitena mānasena saced råpe tiųņhati råpābhisaüskāre carati na carati praj¤āpāramitāyām saced vedanāyāü saüj¤āyāü saüskāreųu saced vij¤āne tiųņhati vij¤ānābhisaüskāre carati na carati praj¤āpāramitāyām tat kasya hetoū na hy abhisaüskāre caran praj¤āpāramitāyāü parigįhõāti na praj¤āpāramitāyāü yogam āpadyate na praj¤āpāramitāü paripårayati, aparipårayan praj¤āpāramitāü na niryāsyati sarvākāraj¤atāyām tat kasya hetoū tathā hi bhagavan råpam aparigįhãtaü vedanāsaüj¤āsaüskārāvij¤ānam aparigįhãtam tat kasya hetoū ya÷ ca råpasyāparigraho na tad råpam prakįti÷ånyatām upādāya vedanāsaüj¤āsaüskārā ya÷ ca vij¤ānasyāparigraho na tad vij¤ānaü prakįti÷ånyatām upādāya evaü yāvad bhåtakoņir aparigįhãtā tat kasya hetoū ya÷ ca bhāutakoņyā aparigraho na sā bhåtakoņiū prakįti÷ånyatām upādāya evaü bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā prakįti÷ånyāū sarvadharmāū (##) pratyavekųitavyāū tathā ca pratyavekųitavyā yathā na kvacid dharme manaso vyupacāro bhavet idaü bodhisattvasya mahāsattvasya sarvadharmāparigįhãtaü nāma samādhimaõķalaü vipulaü puraskįtam apramāõaü niyatam asaühāryaü sarva÷rāvakapratyekabuddhaiū sāpi sarvākāraj¤atā aparigįhãtā adhyātma÷ånyatām upādāya bahirdhā÷ånyatām upādāya adhyātmabahirdhā÷ånyatām upādāya mahā÷ånyatām upādāya ÷ånyatā÷ånyatām upādāya paramārtha÷ånyatām upādāya saüskįta÷ånyatām upādāya asaüskįta÷ånyatām upādāya atyanta÷ånyatām upādāya anavarāgra÷ånyatām upādāya anavakāra÷ånyatām upādāya prakįti÷ånyatām upādāya sarvadharma÷ånyatām upādāya svalakųaõa÷ånyatām upādāya anupalambha÷ånyatām upādāya abhāvasvabhāva÷ånyatām upādāya bhāva÷ånyatām upādāya abhāva÷ånyatām upādāya svabhāva÷ånyatām upādāya parabhāva÷ånyatām upādāyeti mįdumårddhagatasyālambanākāravi÷eųaū tat kasya hetoū tathā hi na bhagavan sarvākāraj¤atā nimittataū udgrahãtavyā, nimittam hi kle÷aū katamat punar nimitta råpaü nimittaü vedanā nimittaü saüj¤ā nimittaü saüskārā nimittaü vij¤ānaü nimittam cakųur nimittam ÷rotraü nimittam ghrāõaü nimittam jihvā nimittam kāyo nimittam mano nimittaü, råpaü nimittaü ÷abdo nimittaü gandho nimittaü raso nimittaü spraųņavyaü nimittaü dharmo nimittaü, smįtyupasthānasamyakprahāõarddhipādendriyabalabodhyaīgamārgabalavai÷āradyapratisaüvidāveõikabuddhadharma÷ånyatānimittāpraõihitānabhisaüskāradharmadhātudharmatādharmaniyāmatābhåtakoņi nimittam ayam ucyate kle÷aū, sacet punaū praj¤āpāramitā nimittata udgrahãtavyā abhaviųyan naiveha ÷reõikaū parivrājakaū ÷āsane ÷raddhām alapsyata atra sarvaj¤aj¤āne katamā ca ÷raddhā yeyaü praj¤āpāramitāyām abhi÷raddadhānatā avakalpanatā adhimukhti÷ cintanā tulanā vyupaparãkųaõā tac cānimittayogena evam animittata udgrahãtavyā atra punaū (##) ÷reõikaū parivrājakaū adhimucya ÷raddhānusārã prāde÷ikena j¤ānenāvatãrõaū so 'vatãrya na råpaü parigįhãtavān na vedanāü na saüj¤āü na saüskārān na vij¤ānaü parãgįhãtavān tat kasya hetoū tathā hi sa tena svalakųaõa÷ånyeųu dharmeųu na ka÷cid dharmaū parigįhãto nimittāmanasikāratām upādāya tat kasya hetoū tathā hi sa nādhyātmaprāptyabhisamayatas tajj¤ānaü samanupa÷yati na bahirdhāprāptyabhisamayatas tajj¤ānaü samanupa÷yati, nādhyātmabahirdhāprāptyabhisamayatas tajj¤ānaü samanupa÷yati nāpy anyatra prāptyabhisamayatas tajj¤ānaü samanupa÷yati tat kasya hetoū tathā hi sa tam dharmaü na samanupa÷yati, yo vā prajānãyād yena vā prajānãyāt tat kasya hetoū nādhyatmaü råpasya tajj¤ānaü samanupa÷yati, nādhyātmaü vedanāyās tajj¤ānaü samanupa÷yati, nādhyātmaü saüj¤āyās tajj¤ānaü samanupa÷yati, nādhyātmaü saüskārāõāü tajj¤ānaü samanupa÷yati, nādhyatmaü vij¤ānasya tajj¤ānaü samanupa÷yati, na bahirdhāråpasya tajj¤ānaü samanupa÷yati na bahirdhāvedanāyā na bahirdhāsaüj¤ānāü na bahirdhāsaüskārāõāü na bahirdhāvij¤ānasya tajj¤ānaü samanupa÷yati, nādhyātmabahirdhāråpasya tajj¤ānaü samanupa÷yati nādhyātmabahirdhāvedanāyāū tajj¤ānaü samanupa÷yati nādhyātmabahirdhāsaüj¤āyāū tajj¤ānaü samanupa÷yati nādhyātmabahirdhāsaüskārāõāü tajj¤ānaü samanupa÷yati nādhyātmabahirdhāvij¤ānasya tajj¤ānaü samanupa÷yati, nāpy anyatra råpāt tajj¤ānaü samanupa÷yati nāpy anyatra vedanāyāū tajj¤ānaü samanupa÷yati nāpy anyatra saüj¤āyāū tajj¤ānaü samanupa÷yati nāpy anyatra saüskārebhyaū tajj¤ānaü samanupa÷yati nāpy anyatra vij¤ānāt tajj¤ānaü samanupa÷yatiadhyātmabahirdhā÷ånyatām upādāya atra padaparyāye ÷reõikaū parivrājako 'dhimuktaū so 'trādhimucya ÷raddhānusārã prāde÷ikena j¤ānenāvatãrõaū sarvaj¤aj¤ānadharmatāü pramāõãkįtya sarvadharmānupalabdhitām upādāya, evam adhimuktas tena na ka÷cid dharmaū parãgįhãto nimittāmanasikāratām upādāya, nāpy anena ka÷cid dharma upalabdho 'yaü parigįhõãyād vā mu¤ced vā sarvadharmānudgrahānutsargatām upādāya, (##) sa nirvāõenāpi na manyate sarvadharmānudgrahānutsargatām upādāya tat kasya hetoū yaū sarvadharmāõām aparigraho 'nutsargaū sā praj¤āpāramitā iyam api bhagavan bodhisattvasya mahāsattvasya praj¤āpāramitā apārapāragatām upādāya, yad råpaü na parigįhõāti yāü vedanāü na parigįhõāti yāü saüj¤āü na parigįhõāti yān saüskārān na parigįhõāti yad vij¤ānaü na parigįhõāti sarvadharmāparigįhãtatām upādāya yāvad vyastasamastāü skandhadhātvāyatanapratãtyasamutpādasmįtyupasthānasamyakprahāõarddhipādendriyabalabodhyaīgamārgabalavai÷āradyapratisaüvidāveõikabuddhadharma÷ånyatānimittāpraõihitānabhisaüskāradharmadhātudharmatādharmaniyāmatāsamādhimukhadhāraõãmukhāni yāvat samādhiü na parigįhõāti sarvadharmāparigįhãtatām upādāya, na cāntarāparinirvāõāparipårõaiū praõihdānair yāvad da÷abhis tathāgatabalai÷ caturbhir vai÷āradyai÷ catasįbhiū pratisaüvidbhir aųņāda÷abhir āveõikair buddhadharmaiū tat kasya hetoū tathā hi sarvadharmā adharmā yāvat smįtyupasthānasamyakprahāõarddhipādendriyabalabodhyaīgamārgabalavai÷āradyapratisaüvidāveõikabuddhadharmā adharmā nāpi te dharmā nādharmāū, iyaü bodhisattvasya mahāsattvasya praj¤āpāramitā sarvadharmāparigįhãtatām upādāya iti madhyamårdhvagatālambanākāravi÷eųaū punar aparaü bhagavan bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā evaü vyupaparãkųitavyaü, katamaiųā praj¤āpāramitā, kasya vaiųā praj¤āpāramitā, kim eųā praj¤āpāramitā, kenaiųā praj¤āpāramitā, sacet punaū bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann evam upanidhyāyati tat kiü yo dharmo na vidyate nopalabhyate sā praj¤āpāramiteti na carati praj¤āpāramitāyāü atha khalu āyuųmān ÷āriputra āyuųmantaü subhåtim etad avocat katame te āyuųman subhåte dharmā na vidyante nopalabhyante subhåtir āha praj¤āpāramitā āyuųman (##) ÷āriputra na vidyate nopalabhyate, dhyānapāramitā na vidyate nopalabhyate vãryapāramitā na vidyate nopalabhyate kųāntipāramitā na vidyate nopalabhyate ÷ãlapāramitā na vidyate nopalabhyate dānapāramitā na vidyate nopalabhyate adhyātma÷ånyatām upādāya bahirdhā÷ånyatām upādāya adhyātmabahirdhā÷ånyatām upādāya mahā÷ånyatām upādāya ÷ånyatā÷ånyatām upādāya paramārtha÷ånyatām upādāya saüskįta÷ånyatām upādāya asaüskįta÷ånyatām upādāya atyanta÷ånyatām upādāya anavarāgra÷ånyatām upādāya anavakāra÷ånyatām upādāya prakįti÷ånyatām upādāya sarvadharma÷ånyatām upādāya svalakųaõa÷ånyatām upādāya anupalambha÷ånyatām upādāya abhāvasvabhāva÷ånyatām upādāya bhāva÷ånyatām upādāya abhāva÷ånyatām upādāya svabhāva÷ånyatām upādāya parabhāva÷ånyatām upādāya råpam āyuųman ÷āriputra na vidyate nopalabhyate vedanāyuųman ÷āriputra na vidyate nopalabhyate saüj¤āyuųman ÷āriputra na vidyate nopalabhyate saüskārā āyuųman ÷āriputra na vidyante nopalabhyante vij¤ānam āyuųman ÷āriputra na vidyate nopalabhyate adhyātma÷ånyatā āyuųman ÷āriptura na vidyate nopalabhyate bahirdhā÷ånyatā na vidyate nopalabhyate adhyātmabahirdhā÷ånyatā na vidyate nopalabhyate mahā÷ånyatā na vidyate nopalabhyate ÷ånyatā÷ånyatā na vidyate nopalabhyate paramārtha÷ånyatā na vidyate nopalabhyate saüskįta÷ånyatā na vidyate nopalabhyate asaüskįta÷ånyatā na vidyate nopalabhyate atyanta÷ånyatā na vidyate nopalabhyate anavarāgra÷ånyatā na vidyate nopalabhyate anavakāra÷ånyatā na vidyate nopalabhyate prakįti÷ånyatā na vidyate nopalabhyate sarvadharma÷ånyatā na vidyate nopalabhyate svalakųaõa÷ånyatā na vidyate nopalabhyate anupalambha÷ånyatā na vidyate nopalabhyate abhāvasvabhāva÷ånyatā na vidyate nopalabhyate bhāva÷ånyatā na vidyate nopalabhyate abhāva÷ånyatā na vidyate nopalabhyate svabhāva÷ånyatā na vidyate nopalabhyate parabhāva÷ånyatā na vidyate nopalabhyate yāvat saptatriü÷ad bodhisapakųā dharmā na vidyante nopalabhyante abhij¤ā na vidyate nopalabhyate da÷abalavai÷āradyapratisaüvidaųņāda÷āveõikā buddhadharmā na vidyante nopalabhyante, tathatā na vidyate nopalabhyate, dharmatā na vidyate nopalabhyate, dharmasthititā na vidyate nopalabhyate, dharmaniyāmatā na vidyate nopalabhyate, bhutakoņir na vidyate nopalabhyate buddho 'py āyuųman ÷āriputra na vidyate nopalabhyate, sarvākāraj¤atāpy āyuųman ÷āriputra na vidyate nopalabhyate adhyātma÷ånyatām upādāya yāvat parabhāva÷ånyatām upādāya sacet punaū ÷āriputra bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann evam upaparãkųate evam upanidhyāyati tasyaivam upaparãkųamāõasyaivam upanidhyāyata÷ cittaü nāvalãyate na saülãyate notrasyati na saütrasyati na saütrāsam āpadyate avirahito bodhisattvo mahāsattvaū praj¤āpāramitāyā veditavyaū ity adhimātramårdhvagatālambanākāravi÷eųaū atha khalu āyuųmān ÷āriputra āyuųmantaü subhåtim etad avocat kena kāraõenāyuųaman subhåte bodhisattvo mahāsattvaū praj¤āpāramitayā avirahito veditavyaū subhåtir āha råpam āyuųman ÷āriputra virahitam råpasvabhāvena evaü vedanāsaüj¤āsaüskārāū, vij¤ānam āyuųman ÷āriputra virahitaü vij¤ānasvabhāvena dānapāramitāpy āyuųman ÷āriputra virahitā dānapāramitāsvabhāvena ÷ãlapāramitāpy āyuųman ÷āriputra virahitā ÷ãlapāramitāsvabhāvena kųāntipāramitāpy āyuųman ÷āriputra virahitā kųāntipāramitāsvabhāvena vãryapāramitāpy āyuųman ÷āriputra virahitā vãryapāramitāsvabhāvena dhyānapāramitāpy āyuųman ÷āriputra virahitā dhyānapāramitāsvabhāvena praj¤āpāramitāpy āyuųman ÷āriputra virahitā praj¤āpāramitāsvabhāvena smįtyupasthānāny apy āyuųman ÷āriputra virahitāni smįtyupasthānasvabhāvena samyakprahāõāny apy āyuųman ÷āriputra virahitāni samyakprahāõasvabhāvena įddhipādā apy āyuųman ÷āriputra virahitāū įddhipādasvabhāvena indriyāny apy āyuųman ÷āriputra virahitāni indriyasvabhāvena balāny apy āyuųman ÷āriputra virahitāni balasvabhāvena bodhyaīgāny apy āyuųman ÷āriputra virahitāni bodhyaīgasvabhāvena mārgā apy āyuųman ÷āriputra virahitā mārgasvabhāvena apramāõadhyānāny apy āyuųman ÷āriputra virahitāni apramāõadhyānasvabhāvena āråpyasamāpattayo 'py āyuųman ÷āriputra virahitā āråpyasamāpattisvabhāvena da÷abalāny apy āyuųman ÷āriputra virahitāni da÷abalasvabhāvena vai÷āradyāny apy āyuųman ÷āriputra virahitāni vai÷āradyasvabhāvena pratisaüvidā apy āyuųman ÷āriputra virahitāū pratisaüvitsvabhāvena aųņāda÷āveõikā buddhadharmā virahitā buddhdharmasvabhāvena, bhåtakoņir apy āyuųman ÷āriputra virahitā bhåtakoņisvabhāvena ÷āriputra āha kathaü punar āyuųman subhåte råpasya svabhāvaū, kathaü vedanāyāū saüj¤āyāū saüskārāõām kathaü vij¤ānasya svabhāvaū kathaü vyastasamastānāü (##) skandhadhātvāyatanapratãtyasamutpādānāü svabhāvaū evaü vistareõa yāvat kathaü bhåtakoņyāū svabhāvaū subhåtir āha abhāva āyuųman ÷āriputra råpasya svabhāvaū abhāvo vedanāyāū svabhāvaū abhāvo saüj¤āyāū svabhāvaū abhāvo saüskārāõāü svabhāvaū abhāvo vij¤ānasya svabhāvaū abhāvo vyastasamastānāü skandhadhātvāyatanapratãtyasamutpādānāü svabhāvaū, abhāvaū ÷ånyatānimittāpraõihitānābhisaüskārāõāü jātaū svabhāvaū, abhāvaū tathatādharmadhātudharmasthititādharmaniyāmatānāü svabhāvaū, evaü vistareõa yāvad abhāvo bhåtakoņyāū svabhāvaū tad anena āyuųman ÷āriputra paryāyeõaivaü veditavyam yathā råpaü virahitaü råpasvabhāvena vedanā virahitā vedanāsvabhāvena saüj¤ā virahitā saüj¤āsvabhāvena saüskārā virahitāū saüskārasvabhāvena vij¤ānaü virahitaü vij¤ānasvabhāvena evaü vistareõa vyastasamasteųu skandhadhātvāyatanapratãtyasamutpādeųu kartavyaü yāvad bhåtakoņir virahitā bhåtakoņisvabhāvena punar aparaü ÷āriputra råpaü virahitaü råpalakųaõena, vedanā virahitā vedanālakųaõena saüj¤ā virahitā saüj¤ālakųaõena saüskārā virahitāū saüskāralakųaõena vij¤ānaü virahitaü vij¤ānalakųaõena evaü vistareõa vyastasamasteųu skandhadhātvāyatanapratãtyasamutpādeųu kartavyaü yāvad bhåtakoņir virahitā bhåtakoņilakųaõena lakųaõasvabhāvenāpi lakųaõaü virahitaü, svabhāvalakųaõenāpi svabhāvo virahitaū ÷āriputra āha ya āyuųman subhåte bodhisattvo mahāsattvo 'tra ÷ikųiųyate sa niryāsyati sarvākāraj¤atāyām subhåtir āha evam etad āyuųman ÷āriputra yo hy evam atra ÷ikųiųyate sa niryāsyati sarvākāraj¤atāyām iti mįdukųānter ālambanākāravi÷eųaū tat kasya hetoū tathā hy āyuųman ÷ariputra ajātā (##) aniryātāū sarvadharmāū ÷āriputra āha kena kāraõenāyuųman subhåte ajātā aniryātāū sarvadharmāū subhåtir āha råpam āyuųman ÷āriputra ÷ånyaü råpasvabhāvena, tasya nāpi jātir nāpi niryāõam upalabhyate, vedanāyuųman ÷āriputra ÷ånyā vedanāsvabhāvena, tasyā nāpi jātir nāpi niryāõam upalabhyate, saüj¤āyuųman ÷āriputra ÷ånyā saüj¤āsvabhāvena, tasyā nāpi jātir nāpi niryāõam upalabhyate, saüskārā āyuųman ÷āriputra ÷ånyā saüskārasvabhāvena, teųāü nāpi jātir nāpi niryāõam upalabhyate, vij¤ānam āyuųman ÷āriputra ÷ånyā vij¤ānasvabhāvena, tasya nāpi jātir nāpi niryāõam upalabhyate evaü vistareõa vyastasamasteųu skandhadhātvāyatanapratãtyasamutpādeųu kartavyaü yāvad bhåtakoņiū ÷ånyā bhåtakoņisvabhāvena, tasyā nāpi jātir nāpi niryāõam upalabhyate evaü hi ÷āriputra bodhisattvo mahāsattvaū praj¤āpāramitāyā¤ caran sarvākāraj¤atāyā āsannãbhavati yathā yathā ca sarvākāraj¤atāyā āsannãbhavati tathā tathā kāyapari÷uddhi¤ ca cittapari÷uddhi¤ ca lakųaõapari÷uddhi¤ cādhigacchati yathā yathā ca kāyapari÷uddhi¤ ca cittapari÷uddhi¤ ca lakųaõapari÷uddhi¤ cādhigacchati tathā tathā bodhisattvasya mahāsattvasya råpasahagataü cittaü notpadyate, doųasahagataü cittaü notpadyate mohasahagataü cittaü notpadyate mānasahagataü cittaü notpadyate, lobhasahagataü cittaü notpadyate kudįųņisahagataü cittaü notpadyate, sa rāgacittānutpādād doųacittānutpādāt mohacittānutpādād mānacittānutpādāt kudįųņicittānutpādād na jātu mātuū kukųāv upapadyate, satatasamitam aupapāduko bhavati, buddhakųetreõa buddhakųetraü saükrāmati, buddhāü÷ ca bhagavataū paryupāste, sattvāü÷ ca paripācayati, buddhakųetraü ca pari÷odhayati na tair buddhair bhagavadbhir virahito bhavati, yāvad anuttarāü samyaksaübodhim abhisaübuddhaū evaü hi ÷āriputra bodhisattvo mahāsattva āsannãbhavaty anuttarāyāū samyaksaübodheū iti madhyakųānter ālambanākāravi÷eųaū atha khalv āyuųmān subhåtir bhagavantam etad avocat saced bhagavan bodisattvo mahāsattvo 'nupāyaku÷alaū praj¤āpāramitāyāü caran råpe carati nimitte carati (##) na carati praj¤āpāramitāyām saced vedanāyā¤ carati nimitte carati na carati praj¤āpāramitāyāü, saced saüj¤āyā¤ carati nimitte carati na carati praj¤āpāramitāyāü, saced saüskāreųu carati nimitte carati na carati praj¤āpāramitāyāü, saced vij¤āne carati nimitte carati na carati praj¤āpāramitāyāü saced råpaü nityaü veti carati, nimitte carati na carati praj¤āpāramitāyāü saced vedanā nityā veti carati, nimitte carati na carati praj¤āpāramitāyāü, saced saj¤ā nityā veti carati, nimitte carati na carati praj¤āpāramitāyāü, saced saüskārā nityā veti carati, nimitte carati na carati praj¤āpāramitāyāü, saced vij¤ānaü nityaü veti carati, nimitte carati na carati praj¤āpāramitāyāü saced råpaü sukhaü dukhaü veti carati, nimitte carati na carati praj¤āpāramitāyāü saced vedanā sukhā dukhā veti carati, nimitte carati na carati praj¤āpāramitāyāü, saced saüj¤ā sukhā dukhā veti carati, nimitte carati na carati praj¤āpāramitāyāü, saced saüskārāū sukhā dukhā veti carati, nimitte carati na carati praj¤āpāramitāyāü, saced vij¤ānaü sukhaü dukhaü veti carati, nimitte carati na carati praj¤āpāramitāyāü saced råpam ātmānātma veti carati, nimitte carati na carati praj¤āpāramitāyāü saced vedanātmānātmā veti carati, nimitte carati na carati praj¤āpāramitāyāü, saced saüj¤ātmānātmā veti carati, nimitte carati na carati praj¤āpāramitāyāü, saced saüskārā ātmāna anātmāna veti carati, nimitte carati na carati praj¤āpāramitāyāü, saced vij¤ānam ātmānātma veti carati, nimitte carati na carati praj¤āpāramitāyāü saced råpaü ÷āntam a÷āntam veti carati, nimitte carati na carati praj¤āpāramitāyāü saced vedanā ÷āntā÷āntā veti carati, nimitte carati na carati praj¤āpāramitāyāü, saced saüj¤ā ÷āntā÷āntā veti carati, nimitte carati na carati praj¤āpāramitāyāü, saced saüskārāū ÷āntā a÷āntā veti carati, nimitte carati na carati praj¤āpāramitāyāü, saced vij¤ānaü ÷āntam a÷āntaü veti carati, nimitte carati na carati praj¤āpāramitāyāü saced rupaü viviktam aviviktaü veti carati, nimitte carati na carati praj¤āpāramitāyāü saced vedanā viviktāviviktā veti carati, nimitte carati na carati praj¤āpāramitāyāü, saced saüj¤ā viviktāviviktā veti carati, nimitte carati na carati praj¤āpāramitāyāü, saced saüskārā viviktā aviviktā veti carati, nimitte carati na carati praj¤āpāramitāyāü, saced vij¤ānaü viviktam aviviktaü veti carati, nimitte carati na carati praj¤āpāramitāyāü saced bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann anupāyaku÷alaū saptatriü÷atbodhipakųeųu dharmeųu carati nimitte carati na carati praj¤āpāramitāyām evaü yāvad abhij¤āsu pāramitāsu apramāõadhyānāråpyasamāpattiųu pa¤casu cakųuūųu da÷asu tathāgatabaleųu catasįųu pratisaüvitsu caturųu vai÷āradyeųu yāvad aųņāda÷asv āveõikeųu buddhadharmeųu carati nimitte carati na carati praj¤āpāramitāyām saced bhagavan bodhisattvasya mahāsattvasyānupāyakau÷alena praj¤āpāramitāyāü carata evaü bhavati ahaü praj¤āpāramitāyāü carāmãti upalambhe carati, ahaü carāmãti carati nimitte carati, saced bodhisattvasya mahāsattvasyaivaü bhavati ya eva¤ carati sa praj¤āpāramitāyā¤ carati sa praj¤āpāramitāü bhāvayatãti atha khalv āyuųmān ÷āriputra āyuųmantaü subhåtim etad avocat kena kāraõenāyuųman subhåte idaü bodhisattvasya mahāsattvasyānupāyakau÷alaü veditavyam subhåtir āha tathā hy āyuųman ÷āriputra yo bodhisattvo mahāsattvaū praj¤āpāramitāyāü caran råpam adhitiųņhati saüjānãte 'dhimucyate, vedanām adhitiųņhati saüjānãte 'dhimucyate saüj¤ām adhitiųņhati saüjāãte 'dhimucyate saüskārān adhitiųņhati saüjānãte 'dhimucyate vij¤ānam adhitiųņhati saüjānãte 'dhimucyate sa råpam adhitiųņhan saüjānāno 'dhimucyamānaū, vedanām adhitiųņhan saüjānāno 'dhimucyamānaū, saüj¤ām adhitiųņhan saüjānāno 'dhimucyamānaū, saüskārān adhitiųņhan saüjānāno 'dhimucyamānaū, vij¤ānam adhitiųņhan saüjānāno 'dhimucyamānaū, råpasyābhisaüskāre carati tat tasya jātijarāmaraõa÷okaparidevaduūkhadaurmanasyopāyāsakaram iti vadāmi punar aparaü ÷āriputra saced bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann anupāyaku÷alaū, (##) cakųur adhitiųņhati na saüjānãte nādhimucyate ÷rotraü ghrāõaü jihvāü kāyaü mano 'dhitiųņhati na saüjānãte nādhimucyate råpam adhitiųņhati na saüjānãte nādhimucyate ÷abdān gandhān rasān spraųņavyam dharmān adhitiųņhati na saüjānãte nādhimucyate cakųurvij¤ānam adhitiųņhati na saüjānãte nādhimucyate ÷rotravij¤ānaü ghrāõavij¤ānaü jihvāvij¤ānaü kāyavij¤ānaü manovij¤ānam adhitiųņhati na saüjānãte nādhimucyate, cakųuūsaüspar÷am adhitiųņhati na saüjānãte nādhimucyate ÷rotrasaüspar÷aü ghrāõasaüspar÷aü jihvāsaüspar÷aü kāyasaüspar÷aü manaūsaüspar÷am adhitiųņhati na saüjānãte nādhimucyate, cakųuūsaüspar÷apratyayavedayitam adhitiųņhati na saüjānãte nādhimucyate ÷rotrasaüspar÷apratyayavedayitaü ghrāõasaüspar÷apratyayavedayitaü jihvāsaüspar÷apratyayavedayitaü kāyasaüspar÷apratyayavedayitaü manaūsaüspar÷apratyayavedayitam adhitiųņhati na saüjānãte nādhimucyate sukahü vā duūkhaü vā aduūkhaü vā asukhaü vādhitiųņhati na saüjānãte nādhimucyate sacet saptatriü÷adbodhipakųān dharmān adhitiųņhati na saüjānãte nādhimucyate evaü pa¤cacakųåüųi ųaķabhij¤āū ųaņpāramitā÷ catvāri vai÷āradyāni carasraū pratisaüvida÷ catvāry apramāõāni catvāri dhyānāni carasra āråpyasamāpattãr da÷a tathāgatabalāny aųņāda÷āveõikān buddhadharmān arhattvaü pratyekabuddhatvaü bodhsiattvatvaü buddhadharmān adhitiųņhati na saüjānãte nādhimucyate sarvān buddhadharmān adhitiųņhan saüjānāno 'dhimucyamāno buddhadharmāõām abhisaüskāre carati, abhisaüskāre carann aparimucyate jātyā jarāmaraõena ca ÷okaparidevaduūkhadaurmanasyopāyāsair na parimucyate duūkheneti vadāmi sa khalu punaū ÷āriputra bodhisattvo mahāsattvo 'bhavyaū ÷rāvakabhåmiü pratyekabuddhabhåmiü vā patituü kutaū so 'nuttarāü samyaksaübodhim abhisaübhotsyate nedaü sthānaü vidyate evaü hi ÷āriputra bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann anupāyaku÷alo veditavyaū ÷āriputra āha katham āyuųman subhåte bodhisattvo mahāsattvaū praj¤āpāramitāyāü caran upāyaku÷alo veditavyaū subhåtir āha ya āyuųman ÷āriputra bodhisattvo mahāsattvaū praj¤āpāramitāyāü caran na råpam adhitiųņhati na saüjānãte nādhimucyate, vedanāsaüj¤āsaüskārān vij¤ānaü naadhitiųņhati na saüjānãte nādhimucyate evaü yāvad buddhadharmān nādhitiųņhati na saüjānãte nādhimucyate, sa na råpe carati na vedanāyāü carati na saüj¤āyāü carati na saüskāreųu carati na vij¤āne carati, na råpasya nimitte carati na vedanāyā nimitte carati na saüj¤āyā nimitte carati na saüskārāõāü nimitte carati na vij¤ānasya nimitte carati, na råpaü nityam iti nānityam iti carati, na vedanā sa saüj¤ā na saüskārā na vij¤ānaü nityam iti nānityam iti carati, na råpaü sukham iti na duūkham iti nātmeti nānātmeti na ÷āntam iti nā÷āntam iti carati, na vedanā na saüj¤ā sa saüskārā na vij¤ānaü sukham iti nātmeti nānātmeti na ÷āntam iti nā÷āntam iti carati, na råpaü ÷ånyam iti nā÷ånyam iti carati na nimittam iti nānimittam iti carati na praõihitam iti nāpraõihitam iti carati na viviktam iti nāviviktam iti carati, evaü na vedanā na saüj¤ā na saüskārā na vij¤ānaü na ÷ånyam iti nā÷ånyam iti carati, na nimittam iti nānimittam iti carati, (##) na praõihitam iti nāpraõihitam iti carati, na viviktam iti nāviviktam iti carati tat kasya hetoū tathā hi āyuųman ÷āriputra yā råpasya ÷ånyatā na tad råpaü cānyatra ÷ånyatāyāū råpaü nānyatra råpāc chånyatā råpam eva ÷ånyatā ÷ånyataivaü råpam yā vedanāyāū ÷ånyatā saüj¤āyāū ÷ånyatā saüskārāõāü ÷ånyatā yā vij¤ānasya ÷ånyatā tad vij¤ānaü na cānyatra ÷ånyatāyā vij¤ānaü nānyatra vij¤ānāc chånyatā ÷ånyataiva vij¤ānaü vij¤ānam eva ÷ånyatā evaü vyastasamasteųu skandhadhātvāyatanapratãtyasamutpādeųu smįtyupasthāneųu samyakprahāõeųv įddhipādeųv indriyeųu baleųu bodhyaīgeųu mārgeųu baleųu vai÷āradyeųu pratisaüvitsv āveõikabuddhadharmesu yāvad yā buddhadharmāõāü ÷ånyatā na te buddhadharmā na cānyatra ÷ånyatāyā buddhadharmāū nānyatra buddhadharmebhyaū ÷ånyatā, ÷ånyataiva buddhadharmā buddhadharmā eva ÷ånyatā, evam āyuųman ÷āriputra bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann upāyaku÷alo veditavyaū evam āyuųman ÷āriputra bodhisattvo mahāsattvaū praj¤āpāramitāyā¤ caran bhavyo 'nuttarāü samyaksaübodhim abhisaüboddhum punaū praj¤āpāramitāyā¤ caran sacet ka¤cid dharmam upaiti na carati praj¤āpāramitāyāü, nopaiti na carati, upaiti nopaiti ca na carati, naivopaiti na nopaiti ca na carati praj¤āpāramitāyām ÷āriputra āha kena kāraõenāuųman subhåte nopaiti bodhisattvo mahāsattvaū praj¤āpāramitāyā¤ caran subhåtir āha tathā hi āyuųman ÷āriptutra praj¤āpāramitāyāū svabhāvo nopalabhyate tat kasya hetoū tathā hy abhāvasvabhāvā praj¤āpāramitā, anenāyuųman ÷āriputra paryāyeõa bodhisattvo mahāsattvaū praj¤āpāramitāyāü carāmãti nopaiti, na carāmãti nopaiti, carāmi ca na carāmi ceti nopaiti, naiva carāmi na na carāmãti nopaiti tat kasya hetoū tathā hi tena sarvadharmā abhāvasvabhāvā iti anugatā anuprāptāū saced evaü praj¤āpāramitāyāü carato bodhisattvasya mahāsattvasya cittaü nāvalãyate na saülãyate nottrasyati na saütrasyati na saütrāsam āpadyate veditavyam āyuųman ÷āriputrāsannãbhavaty ayaü bodhisattvo mahāsattvaū sarvākāraj¤atāyāū ity adhimātrakųānter ālambanākāravi÷eųaū (##) so 'pi khalv āyuųman ÷āriputra sarvākāraj¤atā advayā advaidhãkārā sarvadharmābhāavasvabhāvatām upādāya, ayaü sarvadharmasvabhāvānutpattir nāma samādhir bodhisattvānāü mahāsattvānāü vipulaū puraskįto 'pramāõo niyato 'saühāryaū sarva÷rāvakapratyekabuddhaiū anenāyuųman ÷āriputra samādhinā viharan bodhisattvo mahāsattvaū kųipram anuttarāü samyaksaübodhim abhisaübudhyate ÷āriputra āha katamair āyuųman subhåte samādhibhir viharan bodhisattvo mahāsattvaū kųipram anuttarāü samyaksaübodhim abhisaübudhyate subhåtir āha asty āyuųman ÷āriputra bodhisattvānāü mahāsattvānāü ÷åraīgamo nāma samādhir yatsamādhinā viharan bodhisattvo mahāsattvaū kųipram anuttarāü samyaksaübodhim abhisaübudhyate asti ratnamudro nāma samādhiū asti sucandro nāma samādhiū asti candradhvajaketuū nāma samādhiū asti sarvadharmamudro nāma samādhiū asti avalokitamårddhā nāma samādhiūasti dharmadhātuniyato nāma samādhiū asti niyatadhvajaketuū nāma samādhiū asti vajropamo nāma samādhiū asti sarvadharmaprave÷amudro nāma samādhiū asti samāhitāvasthāpratiųņhāno nāma samādhiū asti rājamudro nāma samādhiū asti balavãryo nāma samādhiū asti sarvadharmasamudgato nāma samādhiū asti niruktiniyataprave÷o nāma samādhiū asti āsecanakaprave÷o nāma samādhiū asti digavalokano nāma samādhiū asti dhāraõãmudro nāma samādhiū asti asaüpramuųito nāma samādhiū asti samavasaraõo nāma samādhiū asti ākā÷asphāraõo nāma samādhiū asti vajramaõķalo nāma samādhiū asti dhvajāgraketurājo nāma samādhiū asti indraketuū nāma samādhiū asti sroto'nugato nāma samādhiū asti siühavijįmbhito nāma samādhiū asti vyatyastasamāpattiū nāma samādhiū asti raõaüjaho nāma samādhiū asti vairocano nāma samādhiū asti nimiųo nāma samādhiū asti niketasthito nāma samādhiū asti ni÷cito nāma samādhiū asti vipulapratipanno nāma samādhiū asti anantaprabho nāma samādhiū asti prabhākaro nāma samādhiū asti varadharmamudro nāma samādhiū asti samantāvabhāso nāma samādhiū asti ÷uddhāvāso nāma samādhiū asti vimalaprabho nāma samādhiū (##) asti aratikaro nāma samādhiū asti ajayo nāma samādhiū asti tejovatã nāma samādhiū asti kųayāpagato nāma samādhiū asti anirjito nāma samādhiū asti vivįto nāma samādhiū asti såryapradãpo nāma samādhiū asti candravimalo nāma samādhiū asti ÷uddhapratibhāso nāma samādhiū asti ālokakaro nāma samādhiū asti kārākāro nāma samādhiū asti j¤ānaketuū nāma samādhiū asti cittasthito nāma samādhiū asti samantāvaloko nāma samādhiū asti supratiųņhito nāma samādhiū asti ratnakoņiū nāma samādhiū asti sarvadharmasamatā nāma samādhiū asti ratijaho nāma samādhiū asti dharmaīgato nāma samādhiū asti vikiraõo nāma samādhiū asti sarvadharmapadaprabhedo nāma samādhiū asti samākųarāvatāro nāma samādhiū asti anigaro nāma samādhiū asti prabhākaro nāma samādhiū asti nāmaniyataprave÷o nāma samādhiū asti aniketacārã nāma samādhiū asti vitimirāpagato nāma samādhiū asti cāritravatã nāma samādhiū asti acalo nāma samādhiū asti viųama÷āntiū nāma samādhiū asti sarvaguõasaücayo nāma samādhiū asti ni÷cito nāma samādhiū asti ÷ubhapuųpita÷uddho nāma samādhiū asti bodhyaīgavatã nāma samādhiū asti anantaprabhā nāma samādhiū asti āgamasamo nāma samādhiū asti vimativikiraõo nāma samādhiū asti praticchedakaro nāma samādhiū asti ākārānabhinive÷anirhāro nāma samādhiū asti ākārānavakāro nāma samādhiū asti nirati÷ayasarvabhavatalavikiraõo nāma samādhiū asti saüketarutaprave÷o nāma samādhiū asti ghoųavatã nāma samādhiū asti nirakųaravimuktiū nāma samādhiū asti tejovatã nāma samādhiū asti jvalanolkā nāma samādhiū asti rakųānupari÷oųaõo nāma samādhiū asti anāvilakųāntiū nāma samādhiū asti sarvākārāvatāro nāma samādhiū asti sarvasukhaduūkhanirabhinandã nāma samādhiū asti akųayākāro nāma samādhiū asti dhāraõãmatiū nāma samādhiū asti samyakamithyātvasaügraho nāma samādhiū asti roųaviroųapratiroųo nāma samādhiū asti vimalaprabho nāma samādhiū asti ÷āravatã nāma samādhiū asti paripårõavimalacandraprabho nāma samādhiū asti vidyutprabho nāma samādhiū asti (##) mahāvyåho nāma samādhiū asti sarvalokaprabhākaro nāma samādhiū asti samādhisaratā nāma samādhiū asti anayavinayanayavimukto nāma samādhiū asti anusaraõasarvasamavasaraõo nāma samādhiū asti anilaniyato nāma samādhiū asti tathatāsthitani÷cito nāma samādhiū asti kāyakalisaüpramathano nāma samādhiū asti vākkalividhvaüsano nāma samādhiū asti gaganakalpo nāma samādhiū asti ākā÷asaīgavimuktinirupalepo nāma samādhiū ime āyuųman ÷āriputra samādhayo yaiū samādhibhir viharan bodhisattvo mahāsattvaū kųipram anuttarāü samyaksaübodhim abhisaübudhyate anyāni cāsaükhyeyāprameyāõi samādhimukhāni yeųu ÷ikųyamāõā bodhisattvāū mahāsattvāū kųipram anuttarāü samyaksaübodhim abhisaübudhyante tatra katamaū ÷åraīgamo nāma samādhiū yena samādhinā sarvasamādhãnāü gocaram anubhavaty ayam ucyate ÷åraīgamo nāma samādhiū tatra katamo ratnamudro nāma samādhiū yena samādhinā sarvasamādhayo mudritā bhavaty ayam ucyate ratnamudro nāma samādhiū evaü yāvat tatra katama ākā÷asaīgavimuktinirupalepo nāma samādhiū yatra samādhau sthitvā sarvadharmāõām ākā÷asaīgavimuktinirupalepatām anuprāpnoty ayam ucyate ākā÷asaīgavimuktinirupalepo nāma samādhiū iti mįdvagradharmasyālambanākāravi÷eųaū atha khalv āyuųman subhåtir buddhānubhāvena āyuųmantaü ÷āriputram etad avocat vyākįto 'yam āyuųman ÷āriputra bodhisattvo mahāsattvaū pårvakais tathāgatair arhadbhiū samyaksaübuddhaiū ye 'py etarhi da÷adi÷i loke tiųņhanti dhriyante yāpayanti te 'pi tathāgatā arhantaū samyaksaübuddhas taü bodhisattvaü mahāsattvaü vyākurvanti ya etaiū samādhibhir viharati sa samādhim api na samanupa÷yati sa na ca tena samādhinā manyate ahaü samāhita iti ahaü samādhiü samāpatsye ahaü samādhiü samāpannaū ahaü samādhiü samāpadye sarve ete vikalpā bodhisattvasya mahāsattvasya na vidyante nopalabhyante iti madhyāgradharmasyālaübanākārāravi÷eųaū (##) ÷āriputra āha kiü punar āyuųman subhåte eųu samādhiųu sthito bodhisattvo mahāsattvo vyākriyate tathāgatair arhadbhiū samyaksaübuddhaiū subhåtir āha no hãdam āyuųman ÷āriputra tat kasya hetoū tathā hy āyuųman ÷āriputra nānyā praj¤āpāramitā anyaū samādhiū anyo bodhisattvo bodhisattva eva samādhiū samādhir eva bodhisattvaū ÷āriputra āha yady āyuųman subhåte nānyaū samādhiū nānyo bodhisattvaū samādhir eva bodhisattvo bodhisattva eva samādhiū sarvadharmasamatām upādāya tat kiü ÷akyaū sa samādhir dar÷ayitum subhåtir āha na hy etad āyuųman ÷āriputra ÷āriputra āha kiü punar āyuųman sa kulaputras taü samādhiü saüjānãte subhåtir āha nāyuųman ÷āriputra sa kulaputras taü samādhim saüjānãte ÷āriputra āha kathaü na saüjānãte subhåtir āha yathā na vikalpayati ÷āriputra āha kathaü na vikalpayati subhåtir āha avidyamānatvena sarvadharmāõām eva samādhiü na vikalpayati anenāyuųman ÷āriputra paryāyeõa bodhisattvo mahāsattvo na saüjānãte ÷āriputra āha kathaü na saüjānãte subhåtir āha avikalpatvena tasya samādher bodhisattvo mahāsattvo na saüjānãte iti adhimātrāgradharmasyālambanākāravi÷eųaū atha khalu bhagavān āyuųmate subhåtaye sādhukāram adāt sādhu sādhu subhåte yathāpi nāma te mayā araõavihāriõām agratāyāü nirdiųņasya nirde÷aū evaü subhåte bodhisattvena mahāsattvena praj¤āpāramitāyāü ÷ikųitavyam evaü (##) dhyānapāramitāyāü ÷ikųitavyam vãryapāramitāyāü ÷ikųitavyam kųāntipāramitāyāü ÷ikųitavyam ÷ãlapāramitāyāü ÷ikųitavyam dānapāramitāyāü ÷ikųitavyam evaü saptatriü÷adbodhipakųeųu dharmeųu yāvad aųņāda÷āveõikeųu buddhadharmeųu ÷ikųitavyam atha khalv āyuųman ÷āriputra bhagavantam etad avocat evaü ÷ikųamāõo bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü ÷ikųate bhagavān āha evaü ÷ikųamāõaū ÷āriputra bodhisattvo mahāsattvaū praj¤āpāramitāyāü ÷ikųate anupalambhayogena evaü dhyānapāramitāyāü ÷ikųate anupalambhayogena vãryapāramitāyāü ÷ikųate anupalambhayogena kųāntipāramitāyāü ÷ikųate anupalambhayogena ÷ãlapāramitāyāü ÷ikųate anupalambhayogena dānapāramitāyāü ÷ikųate anupalambhayogena yāvad vistareõa saptatriü÷adbodhipakųeųu dharmeųu ÷ikųate anupalambhayogena yāvad apramāõadhyānāråpyasamāpattiųu ÷ikųate anupalambhayogena da÷abalacaturvai÷āradyāųņāda÷āveõikeųu buddhadharmeųu ÷ikųate anupalambhayogena ÷āriputra āha kim iti bhagavan nopalabhate bhagavān āha ātmānaü ÷āriputra nopalabhate yāvat sattvajãvapoųapuruųapudgalamanujamānavakārakavedakajānakapa÷yakān nopalabhate atyantavi÷uddhitām upādāya yāvad vyastasamastān skandhadhātvāyatanapratãtyasamutpādān nopalabhate atyantavi÷uddhitām upādāya duūkhaü nopalabhate atyantavi÷uddhitām upādāya samudayaü nopalabhate atyantavi÷uddhitām upādāya nirodhaü nopalabhate atyantavi÷uddhitām upādāya mārgaü nopalabhate atyantavi÷uddhitām upādāya råpadhātuü nopalabhate atyantavi÷uddhitām upādāya āråpyadhātu nopalabhate atyantavi÷uddhitām upādāya apramāõadhyānāråpyasamāpattãr nopalabhate atyantavi÷uddhitām upādāya smįtyupasthānasamyakprahāõarddhipādendriyabalabodhyaīgamārgān nopalabhate atyantavi÷uddhitām upādāya pāramitā nopalabhate atyantavi÷uddhitām upādāya da÷abalacaturvai÷āradyāųņāda÷āveõikān buddhadharmān nopalabhate atyantavi÷uddhitām upādāya srotaāpannaü nopalabhate atyantavi÷uddhitām upādāya sakįdāgāminaü nopalabhate atyantavi÷uddhitām upādāya anāgāminaü nopalabhate atyantavi÷uddhitām upādāya arhantaü nopalabhate atyantavi÷uddhitām upādāya pratyekabuddhaü nopalabhate atyantavi÷uddhitām upādāya bodhisattvaü nopalabhate atyantavi÷uddhitām upādāya buddhaü nopalabhate atyantavi÷uddhitām upādāya ÷āriputra āha kā punar bhagavan vi÷uddhiū bhagavān āha anutpādaū ÷āriputra aprādurbhāvo 'nupalambho 'nabhisaüskāro vi÷uddhir ity ucyate iti sāmānyena vikalpasaüprayogādhikāraū ÷āriputra āha evaü ÷ikųamāõo bhagavan bodhisattvo mahāsattvaū katameųu dharmeųu ÷ikųate bhagavān āha evaü ÷ikųamāõaū ÷āriputra bodhisattvo mahāsattvo na kasmiü÷cid (##) dharmeųu ÷ikųate tat kasya hetoū naite ÷āriputra dharmās tathā saüvidyante yathā bālapįthagjanānām abhinive÷aū ÷āriputra āha kathaü bhagavan naite dharmāū saüvidyante bhagavān āha tathā na saüvidyante yathā bālapįthagjanānām abhinive÷aū ÷āriputra āha kathaü bhagavan naite dharmāū saüvidyante bhagavān āha yathā na saüvidyante tathā saüvidyante evam asaüvidyamānāū tenocyate 'vidyeti iti uųmagatavikalpasaüprayoge prathamo 'vidyāvikalpaū ÷āiputra āha kena kāraõenocyate asaüvidyamānā avidyeti bhagavān āha råpaü ÷āriputra na saüvidyate adhyātma÷ånyatām upādāya bahirdhā÷ånyatām upādāya adhyātmabahirdhā÷ånyatām upādāya yāvad bhāvasvabhāva÷ånyatām upādāya vedanā saüj¤ā saüskārā vij¤ānaü ÷āriputra na saüvidyate adhyātma÷ånyatām upādāya bahirdhā÷ånyatām upādāya adhyātmabahirdhā÷ånyatām upādāya yāvat saptatriü÷adbodhipakųā dharmā na saüvidyante yāvad aųņāda÷āveõikabuddhadharmā na saüvidyante adhyātma÷ånyatām upādāya bahirdhā÷ånyatām upādāya adhyātmabahirdhā÷ånyatām upādāya iti tatraiva dvitãyo råpādiskandhavikalpaū tatra bālā avidyāyāü tįųõāyā¤ cābhiniviųņāū tair avidyāü tįųõāü ca kalpitāü kalpayitvā avidyātįųõābhyām abhinivi÷ya ubhābhyāü antābhyāü saktās te ubhāv antau na jānanti na pa÷yanti yathā dharmā na saüvidyante te tān dharmāõ kalpayitvā nāmaråpe abhiniviųņāū yāvad buddhadharmeųv abhiniviųņāū iti tatraiva tįtãyo nāmaråpābhinive÷avikalpaū te dharmeųv abhiniviųņā asaüvidyamānāv ubhāv antau kalpayanti kalpayitvā na jānanti na pa÷yanti kiü na jānanti na pa÷yanti råpaü na jānanti na pa÷yanti vedanāü saüj¤āü saüskārān vij¤ānaü na jānanti na pa÷yanti yāvat skandhadhātvāyatanapratãtyasamutpādaü na jānanti na pa÷yanti (##) yāvad aųņāda÷āveõikān buddhadharmān na jānanti na pa÷yanti tena te bālā iti saükhyāü gacchanti iti tatraiva caturtho 'ntadvayāsaktivikalpaū te avidyātįųõāpratyayaü na jānanti na pa÷yanti råpaü saükliųņam iti na jānanti na pa÷yanti evaü råpaü vyavadānam iti na jānanti na pa÷yanti vedanāü saüj¤āü vij¤ānaü saükliųņam iti na jānanti na pa÷yanti evaü vij¤ānaü vyavadānam iti na jānanti na pa÷yanti te na niryāsyanti kuto na niryāsyanti kāmadhātor na niryāsyanti råpadhātor na niryāsyanti āråpyadhātor na niryāsyanti ÷rāvakapratyekabuddhadharmebhyo na niryāsyanti iti tatraiva pa¤camaū saükle÷avyavadānaj¤ānavikalpaū te na ÷raddadhati kim iti na ÷raddadhati råpaü råpeõa ÷ånyam iti na ÷raddadhati yāvad bodhi bodhyātmanā ÷ånyam iti na ÷raddadhati te na pratiųņhante kim iit na pratiųņhante dānapāramitāyāü na pratiųņhante ÷ãlapāramitāyāü na pratiųņhante kųāntipāramitāyāü na pratiųņhante vãryapāramitāyāü na pratiųņhante dhyānapāramitāyāü na pratiųņhante praj¤āpāramitāyāü na pratiųņhante avinivartanãyabhåmau na pratiųņhante yāvat buddhadharmeųå na pratiųņhante anena kāraõena bālā ity ucyante te abhiniviųņāū kim iti abhiniviųņāū råpavedanāsaüj¤āsaüskāravij¤āneųv abhiniviųņāū rāgadveųamoheųv abhiniviųņāū dįųņikįteųv abhiniviųņāū yāvad bodhāv abhiniviųņāū ÷āriputra āha evaü ÷ikųamāõo bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü ÷ikųate sarvākāraj¤atāyāü niryāsyati bhagavān āha evaü ÷ikųamāõaū ÷āriputra bodhisattvo mahāsattvaū praj¤āpāramitāyāü na ÷ikųate sarvākāraj¤atāyāü na niryāsyati bhagavān āha iha ÷āiputra bodhisattvo mahāsattvaū praj¤āpāramitām anupāyaku÷alaū kalpayaty abhinivi÷ate dhyānapāramitāü kalpayaty abhinivi÷ate vãryapāramitāü kalpayaty abhinivi÷ate kųāntipāramitāü kalpayaty abhinivi÷ate ÷ãlapāramitāü kalpayaty abhinivi÷ate dānapāramitāü kalpayaty abhinivi÷ate evam apramāõadhyānāråpyasamāpattãū kalpayaty abhinivi÷ate smįtyupasthānaü samykaprahāõarddhipādendriyabalabodhyaīgamārgān kalpayaty abhinivi÷ate da÷abalavai÷āradyapratisaüvidaųņāda÷āveõikān buddhadharmān kalpayaty abhinivi÷ate yāvat sarvadharmān sarvākāraj¤ātāü kalpayaty abhinivi÷ate anena ÷āriputra paryāyeõa bodhisattvo mahāsattvaū praj¤āpāramitāyāü na ÷ikųate sarvākāraj¤atāyāü na niryāsyati ÷āriptura āha evaü ÷ikųamāõo bhagavan bodhisattvo mahāsattaū praj¤āpāramitāyāü na ÷ikųate sarvākāraj¤atāyāü na niryāsyati bhagavān āha evaü ÷ikųamāõaū ÷āriputra bodhisattvo mahāsattvaū praj¤āpāramitāyāü na ÷ikųate sarvākāraj¤atāyāü na niryāsyati iti tatraiva ųaųņa āryamārgapratiųņhānavikalpaū (##) ÷āriputra āha kahtaü punar bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü ÷ikųate yathā ÷ikāamāõaū sarvākāraj¤atāyāü niryāsyati bhagavān āha yadā ÷āriputra bodhisattvo mahāsattvaū praj¤āpāramitāyā¤ caran praj¤āpāramitāü nopalabhate na samanupa÷yati evaü khalu ÷āriputra bodhisattvo mahāsattvaū praj¤āpāramitāyā¤ caran praj¤āpāramitāyāü ÷ikųamāõaū sarvākāraj¤atāyāü niryāsyati anupalambhayogena evaü dhyānapāramitāü nopalabhate na samanupa÷yati vãryapāramitāü nopalabhate na samanupa÷yati kųānipāramitāü nopalabhate na samanupa÷yati ÷ãlapāramitāü nopalabhate na samanupa÷yati dānapāramitāü nopalabhate na samanupa÷yati yāvad bodhiü sarvākāraj¤atāü nopalabhate na samanupa÷yati evaü khalu ÷āriputra bodhisattvo mahāsattvaū praj¤āpāramitāyā¤ caran praj¤āpāramitāyāü ÷ikųamāõaū sarvākāraj¤atāyāü niryāsyaty anupalambhayogena iti tatraiva saptama upalambhavikalpaū ÷āriputra āha kasyānupalambhayogena bhagavān āha ātmānaü ÷āriputra nopalabhate na samanupa÷yati atyantavi÷uddhitām upādāya iti tatraivāųņama ātmādivikalpaū anutpādaū ÷āriputrāprādurbhāvo 'nabhisaüskāro vi÷uddhiū iti tatraiva navamo vi÷uddyutpādādivikalpaū iti prathamo grāhyavikalpaū so 'nupāyaku÷alo råpaü kalpayaty abhinivi÷ate yāvad vij¤ānaü kalpayaty abhinivi÷ate iti mårdhagatavikalpasaüprayoge prathamo rā÷yarthavikalpaū cakųuū kalpayaty abhinivi÷ate evaü yāvan mana råpaü kalpayaty abhinivi÷ate evaü yāvad dharmān iti tatraiva dvitãya āyadvārārthavikalpaū cakųåråpacakųurvij¤ānadhātån kalpayaty abhinivi÷ate evaü yāvan manodharmamanovij¤ānadhātån kalpayaty abhinivi÷ate iti tatraiva tįtãyo gotrārthavikalpaū avidyāü kalpayaty abhinivi÷ate evaü yāvaj jarāmaraõaü kalpayaty abhinivi÷ate iti tatraiva caturtha utpādārthavikalpaū so 'dhyātma÷ånyatāü bahirdhā÷ånyatāü adhyātmabahirdhā÷ånyatāü yāvad abhāvasvabhāva÷ånyatāü kalpayaty abhinivi÷ate iti tatraiva pa¤camaū ÷ånyatārthavikalpaū ųaņpāramitāū kalpayaty abhinivi÷ate iti tatraiva ųaųņhaū pāramitārthavikalpaū saptatriü÷ad bodhipakųān dharmān kalpayaty abhinivi÷ate iti tatraiva saptamo dar÷anamārgavikalpaū sa dhyānābhij¤āpramāõāråpyasamāpattãū kalpayaty abhinivi÷ate iti tatraivāųņamo bhāvanāmārgavikalpaū sa da÷atathāgatabalāni yāvat sarvākāraj¤atāü (##) kalpayaty abhinivi÷ate iti tatraiva navamo ÷aikųamārgavikalpaū iti dvitãyo grāhyavikalpaū ātmānaü ÷āriputra nopalabhate evaü sattvaü jãvaü poųaü puruųaü pudgalaü manujaü mānavaü kārakām vedakaü jānakaü pa÷yakan nopalabhate tat kasya hetoū atyantatayā hy ātmā na vidyate nopalabhate iti kųāntisahagatavikalpasamprayoge prathamaū svatantrātmavikalpaū råpaü ÷āriputra nopalabhate yāvad vij¤ānaü nopalabhate iti tatraiva dvitãya ekātmavikalpaū cakųuū ÷āriputra nopalabhate evaü yāvan manaū råpaü nopalabhate evaü yāvad buddhadharmān nopalabhate iti tatraiva tįtãyaū kāraõātmavikalpaū cakųåråpavij¤ānāni ÷āriputra nopalabhate yāvat manodharmamanovij¤ānāni nopalabhate iti tatraiva caturtho draųņādyātmavikalpaū pratãtyasamutpādaü ÷āriputra nopalabhate yāvad āråpyasamāpattãr nopalabhate iti tatraiva ųaųņho vairāgyādhārātmavikalpaū āryasatyāni nopalabhate iti tatraiva saptamo dar÷anādhārātmavikalpaū aųņau vimokųān navānupårvavihārasamāpattãr nopalabhate iti tatraivāųņamo bhāvanādhāratmavikalpaū da÷abalāni nopalabhate yāvat sarvākāraj¤atāü nopalabhate kathaü nopalabhate ātmatvena tat kasya hetoū ātmano 'tyantavi÷uddhitām upādāya iti tatraiva navamaū kįtārthatādhārātmavikalpaū iti prathamo grāhakavikalpaū atha khalv āyuųmān subhåtir bhagavantam etad avocat yo bhagavan pįcchet kim ayaü māyāpuruųaū praj¤āpāramitāyāü ÷ikųitvā sarvākāraj¤ātāyāü niryāsyatãti (##) tasyaivaü pįcchataū kathaü nirdeųņavyaü syāt evaü dhyānapāramitāyāü ÷ikųitvā sarvākāraj¤atāyāü niryāsyatãti evaü vãryapāramitāyāü ÷ikųitvā sarvākāraj¤atāyāü niryāsyatãti evaü kųāntipāramitāyāü ÷ikųitvā sarvākāraj¤atāyāü niryāsyatãti evaü ÷ãlapāramitāyāü ÷ikųitvā sarvākāraj¤atāyāü niryāsyatãti dānapāramitāyāü ÷ikųitvā sarvākāraj¤atāyāü niryāsyatãti tasyaivaü pįcchataū kathaü nirdeųņavyaü syāt yāvat saptatriü÷adbodhipakųeųu dharmeųu yāvat sarvākāraj¤ātāyāü ÷ikųitvā sarvākāraj¤atāyāü niryāsyatãti sarvākāraj¤atāü prāpsyatãti tasyaivaü pįcchataū kathaü nirdeųņavyaü syāt bhagavān āha tena hi subhåte tvām evātra pratiprakųyāmi yathā te kųamate tathā vyākuryāū tat kiü manyase subhåte anyad råpam anyā māyā anyā vedanā anyā saüj¤ā anye saüskārāū anyat vij¤ānam anyā māyā subhåtir āha no bhagavān ity agradharmagatavikalpasaüprayoge prathamaū skandhapraj¤aptivikalpaū bhagavān āha tat kiü manyase subhåte anyā māyā anyac cakųuū anyā māyā anyac chrotraü ghrāõaü jihvā kāyo 'nyā māyā anyan manaū anyā māyā anyad råpaü anyā māyā anyaū ÷abdo gandho rasaū spraųņavyam anyā māyā anye dharmāū subhåtir āha no bhagavan iti tatraiva dvitãya āyatanapraj¤aptivikalpaū bhagavān āha tat kiü manyase subhåte anyā māyā anyac cakųurvij¤ānaü anyā māyā anyac chrotravij¤ānaü anyā māyā anyad ghrāõavij¤ānaü anyā māyā anyaj jihvāvij¤ānaü anyā māyā anyat kāyavij¤ānaü anyā māyā anyad manovij¤ānaü anyā māyā anyac cakųåråpacajųurvij¤ānaü anyā māyā anyac chrotra÷abda÷rotravij¤ānaü anyā māyā anyad ghrāõagandhaghrāõavij¤ānaü anyā māyā anyaj jihvārasajihvāvij¤ānaü anyā māyā anyat kāyaspraųņavyakāyavij¤ānaü anyā māyā anyat manodharmamanovij¤ānam anyā māyā anyaū cakųuūsaüspar÷aū anyā māyā anyaū ÷rotrasaüspar÷aū anyā māyā anyo ghrāõasaüspar÷aū anyā māyā anyo jihvāsaüspar÷aū anyā māyā anyaū kāyasaüspar÷aū anyā māyā anyo manaūsaüspar÷aū subhåtir āha no bhagavan bhagavān āha tat kiü manyase subhåte anyā māyā anyac chrotraghrāõajihvākāyamanaūsaüspar÷apratyayavedanād utpadyate vedayitaü sukhaü vā dukhaü vā aduūkhāsukhaü vā subhåtir āha no bhagavan bhagavān āha tat kiü manyase subhåte anyā māyā anyaū pįthivãdhātur anyā māyā anyo 'bdhātur anyā māyā anyaū tejodhātur anyā māyā anyo vāyudhātur anyā māyā anya ākā÷adhātur anyā māyā anyo vij¤ānadhātuū subhåtir āha no bhagavan anyaū pįthivãdhātur anyā māyā pįthivãdhātur eva māyā māyaiva pįthivãdhātuū (##) no bhagavan anyo abdhātur anyā māyā abdhātur eva māyā māyaivābdhātuū no bhagavan anyaū tejodhātur anyā māyā tejodhātur eva māyā māyaiva tejodhātuū no bhagavan anyo vāyudhātur anyā māyā vāyudhātur eva māyā māyaiva vāyudhātuū no bhagavan anya ākā÷adhātur anyā māyā ākā÷adhātur eva māyā māyaivākā÷adhātuū no bhagavann anyo vij¤ānadhātur anyā māyā vij¤ānadhātur eva māyā māyaiva vij¤ānadhātuū iti tatraiva tįtãyo dhātupraj¤aptivikalpaū bhagavān āha tat kiü manyase subhåte anyā māyā anyaū pratãtyasamutpādaū subhåtir āha no bhagavann anyā avidyā anyā māyā avidyaiva māyā māyaivāvidyā no bhagavann anye saüskārā anyā māyā saüskārā eva māyā māyaiva saüskārāū no bhagavann anyad vij¤ānam anyā māyā vij¤ānam eva māyā māyaiva vij¤ānaü no bhagavann anyad nāmaråpam anyā māyā nāmaråpam eva māyā māyaiva nāmaråpaü no bhagavann anyāni ųaķāyatanāny anyā māyā ųaķāyatanāny eva māyā māyaiva ųaķāyatanāni no bhagavann anyaū spar÷o anyā māyā spar÷a eva māyā māyaiva spar÷o no bhagavann anyā vedanānyā māyā vedanaiva māyā māyaiva vedanā no bhagavann anyā tįųõānyā māyā tįųõaiva māyā māyaiva tįųõā no bhagavann anyad upādānam anyā māyā upādānam eva māyā māyaiva upādānaü no bhagavann anyo bhavo anyā māyā bhava eva māyā māyaiva bhavo no bhagavann anyā jātir anyā māyā jātir eva māyā māyaiva jātiū no bhagavann anyaj jarāmaraõam anyā māyā jarāmaraõam eva māyā māyaiva jarāmaraõam iti tatraiva caturthaū pratãtyasamutpādapraj¤aptivikalpaū bhagavān āha tat kiü manyase subhåte anyā māyā anye saptatriü÷adbodhipakųā dharmāū subhåtir āha no bhagavan iti tatraiva pa¤camo vyavadānapraj¤aptivikalpaū bhagavān āha tat kiü manyase subhåte anyā māyā anyā ÷ånyatā anyā māyā anyat nimittam anyā māyā anyat praõihitam subhåtir āha no bhagavan iti tatraiva ųaųņho dar÷anamārgapraj¤aptivikalpaū bhagavān āha tat kiü manyase subhåte anyā māyā anyā dhyānāråpyasamāpattayaū subhåtir āha no bhagavan iti tatraiva saptamo bhāvanāmārgapraj¤aptivikalpaū bhagavān āha tat kiü manyase subhåte anyā māyā anyā sarva÷ånyatā subhåtir āha no bhagavan iti tatraivāųņamo vi÷eųamārgapraj¤aptivikalpaū bhagavān āha tat kiü manyase subhåte anyā māyā anyāni da÷abalāni anyā māyā anye 'ųņāda÷āveõikābuddhadharmāū subhåtir āha no bhagavan bhagavān āha tat kiü manyase subhåte anyā māyā anyo bodhiū subhåtir āha no bhagavan anyā māyā anyad råpaü råpam eva bhagavan māyā māyaiva bhagavan råpam no bhagavan anyā māyā anyā vedanā vedanaiva bhagavan māyā māyaiva bhagavan vedanā no bhagavan anyā māyā anyā saüj¤ā saüj¤aiva bhagavan māyā māyaiva bhagavan saüj¤ā no bhagavan anyā māyā anye saüskārāū saüskārā eva bhagavan māyā māyaiva bhagavan saüskārā no bhagavan anyā māyā anyad vij¤ānaü vij¤ānam eva bhagavan māyā māyaiva bhagavan vij¤ānam na bahgavan anyac cakųur anyā māyā na bhagavan anyad råpam anyā māyā na bhagavan anyat ÷rotram anyā māyā na bhagavan anyaū ÷abdo anyā māyā na bhagavan anyad ghrāõam anyā māyā na bhagavan anyo gandho 'nyā māyā na bhagavan anyā jihvā anyā māyā na bhagavan anyo raso 'nyā māyā na bhagavan anyaū kāyo anyā māyā na bhagavan anyat spraųņavyam anyā māyā na bhagavan anyad mano 'nyā māyā na bhagavan anyo dharmo 'nyā māyā na bhagavan anyac chrotravij¤ānam anyā māyā na bhagavan anyac chrotravij¤ānaü anyā māyā na bhagavan anyad ghrāõavij¤ānaü anyā māyā na bhagavan anyaj jihvāvij¤ānaü anyā māyā na bhagavan anyat kāyavij¤ānaü anyā māyā na bhagavan anyad manovij¤ānaü anyā māyā na bhagavan anyac cakųåråpacajųurvij¤ānaü anyā māyā na bhagavan anyac chrotra÷abda÷rotravij¤ānaü anyā māyā na bhagavan anyad ghrāõagandhaghrāõavij¤ānaü anyā māyā na bhagavan anyaj jihvārasajihvāvij¤ānaü anyā māyā na bhagavan anyat kāyaspraųņavyakāyavij¤ānaü anyā māyā na bhagavan anyat manodharmamanovij¤ānam anyā māyā na bhagavan anyaū cakųuūsaüspar÷o 'nyā māyā na bhagavan anyaū ÷rotrasaüspar÷o 'nyā māyā na bhagavan anyo ghrāõasaüspar÷o 'nyā māyā na bhagavan anyo jihvāsaüspar÷o 'nyā māyā na bhagavan anyaū kāyasaüspar÷o 'nyā māyā na bhagavan anyo manaūsaüspar÷o 'nyā māyā na bhagavan anyac chrotraghrāõajihvākāyamanaūsaüspar÷apratyayavedanād utpadyate vedayitaü sukhaü vā dukhaü vā aduūkhaü vā asukhaü vā na bhagavan anyā māyā anye bodhipakųā dharmāū bodhipakųā dharmā eva bhagavan māyā māyaiva bhagavan bodhipakųā dharmāū na bhagavan (##) anyā māyā anye 'ųņāda÷āveõikā buddhadharmāū aųņāda÷āveõikā buddhadharmā eva bhagavan māyā māyaiva bhagavann aųņāda÷āveõikā buddhadharmāū na bhagavan anyā māyā anyo bodhiū bodhir eva māyā māyaiva bhagavan bodhiū bhagavān āha tat kiü manyase subhåte api nu māyāyā utpādo vā nirodho vā subhåtir āha no bhagavan bhagavān āha tat kiü manyase subhåte māyāyāū saükle÷o vā vyavadānaü vā subhåtir āha no bhagavan bhagavān āha tat kiü manyase subhåte yasya notpādo na nirodho na saükle÷o na vyavadānaü sa praj¤āpāramitāyāü ÷ikųate dhyānapāramitayāü ÷ikųate vãryapāramitāyāü ÷ikųate kųāntipāramitāyāü ÷ikųate ÷ãlapāramitāyāü ÷ikųate dānapāramitāyāü ÷ikųate apramāõadhyānāråpyasamāpattiųu ÷ikųate saptatriü÷adbodhipakųeųu dharmeųu abhij¤āda÷abalavai÷āradyapratisaüvidāveõikabuddhadharmeųu ÷ikųate sarvaj¤atāyāü niryāsyati yāvat sarvākāraj¤atām anuprāpsyati subhåtir āha no bhagavan bhagavān āha tat kiü manyase subhåte atraiųā saüj¤ā samaj¤ā praj¤aptir vyavahāro bodhisattva iti pa¤casåpādānaskandheųu subhåtir āha no bhagavan bhagavān āha tat kiü manyase subhåte saüj¤ā samaj¤ā praj¤aptir vyavahāramātreõa pa¤cānām upādānaskandhānām utpādo vā nirodho vā saükle÷o vā vyavadānaü vā upalabhyate subhåtir āha no bhagavan bhagavān āha tat kiü manyase subhåte yasya na saüj¤ā na samaj¤ā na praj¤aptir na vyavahāro na nāma na nāmapraj¤aptir na kāyo na kāyakarma na vāk na vākkarma na mano na manaūkarma notpādo na nirodho na saükle÷o na vyavadānam api na sa praj¤āpāramitāyāü ÷ikųitvā sarvākāraj¤atāyāü niryāsyati subhåtir āha no bhagavan bhagavān āha evaü khalu subhåte bodhisattvo mahāsattvaū praj¤āpāramitāyāü ÷ikųitvā sarvākāraj¤atāyāü niryāsyati anupalambhayogena subhåtir āha evaü bhagavan bodhisattvena mahāsattvena praj¤āpāramitāyāü ÷ikųamāõena māyāpuruųeõaiva ÷ikųitavyaü bhagavaty anuttarāyāü samyaksaübodhau tat kasya hetoū tathā hi bhagavan sa eva māyāpuruųo veditavyaū yad uta pa¤copādānaskandhāū bhagavān āha tat kiü manyase subhåte api tv ime pa¤copādānaskandhāū praj¤āpāramitāyāü ÷ikųitvā sarvākāraj¤atāyāü niryāsyati subhåtir āha no bhagavan tat (##) kasya hetoū tathā hi bhagavann abhāvasvabhāvāū pa¤copādānaskandhāū evaü svapnopamāū pa¤caskandhāū svapna÷ cābhāvasvabhāvo nopalabhyate tathaiva pa¤caskandhā abhāvasvabhāvatayā nopalabhyante bhagavān āha tat kiü manyase subhåte prati÷rutkopamāū pa¤caskandhāū pratibhāsopamāū nirmitakopamāū pratibimbopamāū pa¤caskandhāū praj¤āpāramitāyāü ÷ikųitvā sarvākāraj¤atāyāü niryāsyati subhåtir āha no bhagavan tat kasya hetoū tathā hi bhagavann abhāvasvabhāvo prati÷rutka eva pratibhāso nirmitakaü pratibimbas tathaiva pa¤caskandhā abhāvasvabhāvatayā nopalabhyante tathā hi bhagavan māyopamaü råpaü māyopamā vedanā māyopamā saüj¤ā māyopamāū saüskārā māyopamaü vij¤ānaü yac ca vij¤ānaü tat ųaķindriyaü te pa¤caskandhās te ca adhyātma÷ånyatayā nopalabhyante bahirdhā÷ånyatayā nopalabhyante adhyātmabahirdhā÷ånyatayā nopalabhyante yāvad abhāvasvabhāva÷ånyatayā nopalabhyante saced evaü bahgavan bhāųyamāõo yo bodhisattvo mahāsattvo nāvalãyate na saülãyate na vipratisārã bhavati notrasyati na santrasyati na santrāsam āpadyate, veditavyam ayam bhagavan niryāsyati sarvaj¤atāyāü sarvākāraj¤atām anuprāpsyati iti tatraiva navamo'÷aiksamārgapraj¤aptivikalpaū iti dvitãyo grāhakavikalpaū atha khalv āyuųmān subhåtir bhagavantam etad avocat mā khalu bhagavan navayānasaüprasthito bodhisattvo mahāsattva imaü nirde÷aü ÷rutvā avalãyate saülãyate vipratisārã bhavet uttrasyet santrasyet santrāsam āpadyeta bhagavān āha sacet subhåte navayānasaüprasthito bodhisattvo mahāsattvaū praj¤āpāramitāyāü caran anupāyaku÷alo bhaven na ca kalyāõamitrahastagato bhavet uttrasyet saütrasyet santrāsam āpadyeta subhåtir āha katamad bhagavan bodhisattvasya mahāsattvasya praj¤āpāramitāyā¤ carata upāyakau÷alyaü yatra caran bodhisattvo mahāsattvo nottrasyati na santrasyati na santrāsam āpadyate bhagavān āha iha subhåte bodhisattvo mahāsattvaū sarvākāraj¤atāpratisaüyuktena cittena råpam anityam iti pratyavekųate na copalabhate vedanāü sarvākāraj¤atāpratisaüyuktena cittenānityeti pratyavekųate na copalabhate saüj¤āü sarvākāraj¤atāpratisaüyuktena cittenānityeti pratyavekųate na copalabhate saüskārān (##) sarvākāraj¤atāpratisaüyuktena cittenānityā iti pratyavekųate na copalabhate vij¤ānaü sarvākāraj¤atāpratisaüyuktena cittenānityeti pratyavekųate na copalabhate idaü subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carata upāyakau÷alyaü veditavyam punar aparaü subhåte bodhisattvo mahāsattvaū sarvākāraj¤atāpratisaüyuktena cittena råpaü duūkham iti pratyavekųate na copalabhate vedanāü sarvākāraj¤atāpratisaüyuktena cittena duūkheti pratyavekųate na copalabhate saüj¤āü sarvākāraj¤atāpratisaüyuktena cittena duūkheti pratyavekųate na copalabhate saüskārān sarvākāraj¤atāpratisaüyuktena cittena duūkhā iti pratyavekųate na copalabhate vij¤ānaü sarvākāraj¤atāpratisaüyuktena cittena duūkham iti pratyavekųate na copalabhate idaü subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carata upāyakau÷alyaü veditavyam punar aparaü subhåte bodhisattvo mahāsattvaū sarvākāraj¤atāpratisaüyuktena cittena råpaü ÷ånyam iti pratyavekųate na copalabhate vedanāü sarvākāraj¤atāpratisaüyuktena cittena ÷ånyeti pratyavekųate na copalabhate saüj¤āü sarvākāraj¤atāpratisaüyuktena cittena ÷ånyeti pratyavekųate na copalabhate saüskārān sarvākāraj¤atāpratisaüyuktena cittena ÷ånyā iti pratyavekųate na copalabhate vij¤ānaü sarvākāraj¤atāpratisaüyuktena cittena ÷ånyam iti pratyavekųate na copalabhate idaü subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carata upāyakau÷alyaü veditavyam punar aparaü subhåte bodhisattvo mahāsattvaū sarvākāraj¤atāpratisaüyuktena cittena råpam anātmeti pratyavekųate na copalabhate vedanāü sarvākāraj¤atāpratisaüyuktena cittenānātmeti pratyavekųate na copalabhate saüj¤āü sarvākāraj¤atāpratisaüyuktena cittenānātmeti pratyavekųate na copalabhate saüskārān sarvākāraj¤atāpratisaüyuktena cittenānātmā iti pratyavekųate na copalabhate vij¤ānaü sarvākāraj¤atāpratisaüyuktena cittenānātmam iti pratyavekųate na copalabhate idaü subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carata upāyakau÷alyaü veditavyam punar aparaü subhåte bodhisattvo mahāsattvaū sarvākāraj¤atāpratisaüyuktena cittena råpaü ÷āntam iti pratyavekųate na copalabhate vedanāü sarvākāraj¤atāpratisaüyuktena cittena ÷ānteti pratyavekųate na copalabhate saüj¤āü sarvākāraj¤atāpratisaüyuktena cittena ÷ānteti pratyavekųate na copalabhate saüskārān sarvākāraj¤atāpratisaüyuktena cittena ÷āntā iti pratyavekųate na copalabhate vij¤ānaü sarvākāraj¤atāpratisaüyuktena cittena ÷āntam iti pratyavekųate na copalabhate idaü subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carata upāyakau÷alyaü veditavyam punar aparaü subhåte bodhisattvo mahāsattvaū sarvākāraj¤atāpratisaüyuktena cittena råpaü viviktam iti pratyavekųate na copalabhate vedanāü sarvākāraj¤atāpratisaüyuktena cittena vivikteti pratyavekųate na copalabhate saüj¤āü sarvākāraj¤atāpratisaüyuktena cittena vivikteti pratyavekųate na copalabhate saüskārān sarvākāraj¤atāpratisaüyuktena cittena viviktā iti pratyavekųate na copalabhate vij¤ānaü sarvākāraj¤atāpratisaüyuktena cittena viviktam iti pratyavekųate na copalabhate idaü subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carata upāyakau÷alyaü veditavyam punar aparaü subhåte bodhisattvo mahāsattvaū sarvākāraj¤atāpratisaüyuktena cittena råpam animittam iti pratyavekųate na copalabhate vedanāü sarvākāraj¤atāpratisaüyuktena cittenānimitteti pratyavekųate na copalabhate saüj¤āü sarvākāraj¤atāpratisaüyuktena cittenānimitteti pratyavekųate na copalabhate saüskārān sarvākāraj¤atāpratisaüyuktena cittenānimittā iti pratyavekųate na copalabhate vij¤ānaü sarvākāraj¤atāpratisaüyuktena cittenānimittam iti pratyavekųate na copalabhate idaü subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carata upāyakau÷alyaü veditavyam punar aparaü subhåte bodhisattvo mahāsattvaū sarvākāraj¤atāpratisaüyuktena cittena råpam apraõihitam iti pratyavekųate na copalabhate vedanāü sarvākāraj¤atāpratisaüyuktena cittenāpraõihiteti pratyavekųate na copalabhate saüj¤āü sarvākāraj¤atāpratisaüyuktena cittenāpraõihiteti pratyavekųate na copalabhate saüskārān sarvākāraj¤atāpratisaüyuktena cittenāpraõihitā iti pratyavekųate na copalabhate vij¤ānaü sarvākāraj¤atāpratisaüyuktena cittenāpraõihitam iti pratyavekųate na copalabhate idaü subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carata upāyakau÷alyaü veditavyam punar aparaü subhåte bodhisattvo mahāsattvaū praj¤āpāramitāyāü caran sarvākāraj¤atāpratisaüyuktair manasikārair yāü dharmade÷anāī karoty anupalambhayogena iyaü bodhisattvasya mahāsattvasya dānapāramitā teųām eva sarvākāraj¤atāpratisaüyuktānāü manasikārāõām aparāmarųaõatā iyaü bodhisattvasya mahāsattvasya ÷ãlapāramitā yā teųām eva sarvākāraj¤atāpratisaüyuktānāü manasikārāõām kųamaõārocanapratyavekųaõatā iyaü bodhisattvasya mahāsattvasya kųāntipāramitā yā teųām eva sarvākāraj¤atāpratisaüyuktānāü manasikārāõām anutsįųņir iyaü bodhisattvasya mahāsattvasya vãryapāramitā yā teųām eva sarvākāraj¤atāpratisaüyuktānāü manasikārāõām ca ÷rāvakapratyekabuddhapratisaüyuktānāü manasikārāõām anavakā÷adānatā anyeųām api vāku÷alānāü dharmāõām iyaü bodhisattvasya mahāsattvasya dhyānapāramitā evaü hi subhåte bodhisattvo mahāsattvaū praj¤āpāramitāyā¤ caran nottrasyati na santrasyati na santrāsam āpadyate punar aparaü subhåte bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann evaü pratyavekųate na råpa÷ånyatayā råpaü ÷ånyaü, råpam eva ÷ånyatā, ÷ånyataiva råpam na vedanā÷ånyatayā vedanā ÷ånyā, vedanaiva ÷ånyatā, ÷ånyataiva vedanā, na saüj¤ā÷ånyatayā saüj¤ā sånyā, saüj¤aiva ÷ånyatā, ÷ånyataiva saüj¤ā na saüskāra÷ånyatayā saüskārāū ÷ånyāū, saüskārā eva ÷ånyatā, ÷ånyataiva saüskārāū na vij¤āna÷ånyatayā vij¤ānaü ÷ånyam, vij¤ānam eva ÷ånyatā, ÷ånyataiva vij¤ānam na cakųuū÷ånyatayā cakųuū ÷ånyam, cakųur eva ÷ånyatā, ÷ånyataiva cakųuū na ÷rotra÷ånyatayā ÷rotraü ÷ånyam, ÷rotram eva ÷ånyatā, ÷ånyataiva ÷rotram na ghrāõa÷ånyatayā ghrāõaü ÷ånyam, ghrāõam eva ÷ånyatā, ÷ånyataiva ghrāõam na jihvā÷ånyatayā jihvā ÷ånyā, jihvaiva ÷ånyatā, ÷ånyataiva jihvā na kāya÷ånyatayā kāyaū ÷ånyaū, kāya eva ÷ånyatā, ÷ånyataiva kāyaū na manaū÷ånyatayā manaū ÷ånyam, mana eva ÷ånyatā, ÷ånyataiva manaū na råpa÷ånyatayā råpaü ÷ånyam, råpam eva ÷ånyatā, ÷ånyataiva råpam na ÷abda÷ånyatayā ÷abdaū ÷ånyaū, ÷abda eva ÷ånyatā, ÷ånyataiva ÷abdaū na gandha÷ånyatayā gandho ÷ånyaū, gandha eva ÷ånyatā, ÷ånyataiva gandhaū na rasa÷ånyatayā rasaū ÷ånyaū, rasa eva ÷ånyatā, ÷ånyataiva rasaū na spraųņavya÷ånyatayā spraųņavyaü ÷ånyam, spraųņavyam eva ÷ånyatā, ÷ånyataiva spraųņavyam na dharma÷ånyatayā dharmaū ÷ånyaū, dharma eva ÷ånyatā, ÷ånyataiva dharmaū na cakųurvij¤āna÷ånyatayā cakųurvij¤ānaü ÷ånyam, cakųurvij¤ānam eva ÷ånyatā, ÷ånyataiva cakųurvij¤ānam na ÷rotravij¤āna÷ånyatayā ÷rotravij¤ānaü ÷ånyam, ÷rotravij¤ānam eva ÷ånyatā, ÷ånyataiva ÷rotravij¤ānam na ghrāõavij¤āna÷ånyatayā ghrāõavij¤ānaü ÷ånyam, ghrāõavij¤ānam eva ÷ånyatā, ÷ånyataiva ghrāõavij¤ānam na jihvāvij¤āna÷ånyatayā jihvāvij¤ānaü ÷ånyam, jihvāvij¤ānam eva ÷ånyatā, ÷ånyataiva jihvāvij¤ānam na kāyavij¤āna÷ånyatayā kāyavij¤ānaü ÷ånyam, kāyavij¤ānam eva ÷ånyatā, ÷ånyataiva kāyavij¤ānam na manovij¤āna÷ånyatayā manovij¤ānaü ÷ånyam, manovij¤ānam eva ÷ånyatā, ÷ånyataiva manovij¤ānam na cakųuūsaüspar÷a÷ånyatayā cakųuūsaüspar÷aū ÷ånyaū, cakųuūsaüspar÷a eva ÷ånyatā, ÷ånyataiva cakųuūsaüspar÷aū na ÷rotrasaüspar÷a÷ånyatayā ÷rotrasaüspar÷aū ÷ånyaū, ÷rotrasaüspar÷a eva ÷ånyatā, ÷ånyataiva ÷rotrasaüspar÷aū na ghrāõasaüspar÷a÷ånyatayā ghrāõasaüspar÷aū ÷ånyaū, ghrāõasaüspar÷a eva ÷ånyatā, ÷ånyataiva ghrāõasaüspar÷aū na jihvāsaüspar÷a÷ånyatayā jihvāsaüspar÷aū ÷ånyaū, jihvāsaüspar÷a eva ÷ånyatā, ÷ånyataiva jihvāsaüspar÷aū na kāyasaüspar÷a÷ånyatayā kāyasaüspar÷aū ÷ånyaū, kāyasaüspar÷a eva ÷ånyatā, ÷ånyataiva kāyasaüspar÷aū na manaūsaüspar÷a÷ånyatayā manaūsaüspar÷aū ÷ånyaū, manaūsaüspar÷a eva ÷ånyatā, ÷ånyataiva manaūsaüspar÷aū na cakųuūpratyayavedayita÷ånyatayā cakųuūpratyayavedayitaü ÷ånyam, cakųuūpratyayavedayitam eva ÷ånyatā, ÷ånyataiva cakųuūpratyayavedayitam na ÷rotrapratyayavedayita÷ånyatayā ÷rotrapratyayavedayitaü ÷ånyam, ÷rotrapratyayavedayitam eva ÷ånyatā, ÷ånyataiva ÷rotrapratyayavedayitam na ghrāõapratyayavedayita÷ånyatayā ghrāõapratyayavedayitaü ÷ånyam, ghrāõapratyayavedayitam eva ÷ånyatā, ÷ånyataiva ghrāõapratyayavedayitam na jihvāpratyayavedayita÷ånyatayā jihvāpratyayavedayitaü ÷ånyam, jihvāpratyayavedayitam eva ÷ånyatā, ÷ånyataiva jihvāpratyayavedayitam na kāyapratyayavedayita÷ånyatayā kāyapratyayavedayitaü ÷ånyam, kāyapratyayavedayitam eva ÷ånyatā, ÷ånyataiva kāyapratyayavedayitam na manaūpratyayavedayita÷ånyatayā manaūpratyayavedayitaü ÷ånyam, manaūpratyayavedayitam eva ÷ånyatā, ÷ånyataiva manaūpratyayavedayitam na smįtyupasthāna÷ånyatayā smįtyupasthānāni ÷ånyāni, smįtyupasthānāny eva ÷ånyatā, ÷ånyataiva smįtyupasthānāni evaü samyakprahāõarddhipādendriyabalabodhyaīgāni na mārga÷ånyatayā mārgaū ÷ånyo, mārga eva ÷ånyatā, ÷ånyataiva mārgaū na balavai÷āradyāveõikabuddhadharma÷ånyatayā buddhadharmāū ÷ånyāū, buddhadharmā eva ÷ånyatā ÷ånyataiva buddhadharmāū iyaü subhåte bodhisattvasya mahāsattvasya (##) praj¤āpāramitā, evaü hi subhåte bodhisattvo mahāsattvaū praj¤āpāramitāyā¤ caran nottrasyati na santrasyati na santrāsam āpadyate ity upāyakau÷alyaü prathamaū saparigrahaū subhåtir āha katamāni bhagavan bodhisattvasya mahāsattvasya kalyāõamitrāõi yaiū parigįhãta imaü praj¤āpāramitānirde÷aü ÷rutvā nottrasyati na santrasyati na santrāsam āpadyate bhagavān āha iha subhåte bodhisattvasya mahāsattvasya kalyāõamitrāni yāny asya råpam anityam iti dharmaü de÷ayanti tac cānupalambhayogena tāni ca ku÷alamålāni na ÷rāvakapratyekabuddhabhåmau pariõāmayanti anyatra sarvākāraj¤atāyāū vedanā saüj¤ā saüskārā vij¤ānam anityam iti dharmaü de÷ayanti tac cānupalambhayogena tāni ca ku÷alamålāni na ÷rāvakapratyekabuddhabhåmau pariõāmayati anyatra sarvākāraj¤atāyāū amåni subhåte bodhisattvasya mahāsattvasya kalyāõamitrāõi yāõy asya råpaü duūkham iti dharmaü de÷ayanti råpam anātmeti ÷āntam iti viviktam iti ÷ånyam iti animittam iti apraõihitam iti dharmaü de÷ayanti tac cānupalambhayogena tāni ca ku÷alamålāni na ÷rāvakapratyekabuddhabhåmau pariõāmayati anyatra sarvākāraj¤atāyāū vedanā saüj¤ā saüskārāū yāny asya vij¤ānaü duūkham iti dharmaü de÷ayanti vij¤ānam anātmeti ÷āntam iti viviktam iti ÷ånyam iti animittam iti apraõihitam iti dharmaü de÷ayanti tac cānupalambhayogena tāni ca ku÷alamålāni na ÷rāvakapratyekabuddhabhåmau pariõāmayati anyatra sarvākāraj¤atāyāū amåni subhåte bodhisattvasya mahāsattvasya kalyāõamitrāõi punar aparaü subhåte bodhisattvasya mahāsattvasya kalyāõamitrāni yāny asya cakųur anityam iti dharmaü de÷ayanti tac cānupalambhayogena tāni ca ku÷alamålāni na ÷rāvakapratyekabuddhabhåmau pariõāmayati anyatra sarvākāraj¤atāyāū ÷rotraü ghrāõaü jihvā kāyo mana anityam iti dharmaü de÷ayanti tac cānupalambhayogena tāni ca ku÷alamålāni na ÷rāvakapratyekabuddhabhåmau pariõāmayati anyatra sarvākāraj¤atāyāū amåni subhåte bodhisattvasya mahāsattvasya kalyāõamitrāõi yāõy asya cakųur duūkham iti dharmaü de÷ayanti cakųur anātmeti ÷āntam iti viviktam iti ÷ånyam iti animittam iti apraõihitam iti dharmaü de÷ayanti tac cānupalambhayogena tāni ca ku÷alamålāni na ÷rāvakapratyekabuddhabhåmau pariõāmayati anyatra sarvākāraj¤atāyāū ÷rotraü ghrāõaü jihvā kāyo mano duūkham iti dharmaü de÷ayanti mana anātmeti ÷āntam iti viviktam iti ÷ånyam iti animittam iti apraõihitam iti dharmaü de÷ayanti tac cānupalambhayogena tāni ca ku÷alamålāni na ÷rāvakapratyekabuddhabhåmau pariõāmayati anyatra sarvākāraj¤atāyāū amåni subhåte bodhisattvasya mahāsattvasya kalyāõamitrāõi punar aparaü subhåte bodhisattvasya mahāsattvasya kalyāõamitrāni yāny asya cakųurvij¤ānam anityam iti dharmaü de÷ayanti tac cānupalambhayogena tāni ca ku÷alamålāni na ÷rāvakapratyekabuddhabhåmau pariõāmayati anyatra sarvākāraj¤atāyāū ÷rotravij¤ānaü ghrāõavij¤ānaü jihvāvij¤ānaü kāyavij¤ānaü manovij¤ānam anityam iti dharmaü de÷ayanti tac cānupalambhayogena tāni ca ku÷alamålāni na ÷rāvakapratyekabuddhabhåmau pariõāmayati anyatra sarvākāraj¤atāyāū amåni subhåte bodhisattvasya mahāsattvasya kalyāõamitrāõi yāõy asya cakųurvij¤ānaü duūkham iti dharmaü de÷ayanti cakųurvij¤ānam anātmeti ÷āntam iti viviktam iti ÷ånyam iti animittam iti apraõihitam iti dharmaü de÷ayanti tac cānupalambhayogena tāni ca ku÷alamålāni na ÷rāvakapratyekabuddhabhåmau pariõāmayati anyatra sarvākāraj¤atāyāū ÷rotravij¤ānaü ghrāõavij¤ānaü jihvāvij¤ānaü kāyavij¤ānaü manovij¤ānaü duūkham iti dharmaü de÷ayanti manovij¤ānam anātmeti ÷āntam iti viviktam iti ÷ånyam iti animittam iti apraõihitam iti dharmaü de÷ayanti tac cānupalambhayogena tāni ca ku÷alamålāni na ÷rāvakapratyekabuddhabhåmau pariõāmayati anyatra sarvākāraj¤atāyāū amåni subhåte bodhisattvasya mahāsattvasya kalyāõamitrāõi punar aparaü subhåte bodhisattvasya mahāsattvasya kalyāõamitrāni yāny asya cakųuūsaüspar÷o 'nitya iti dharmaü de÷ayanti tac cānupalambhayogena tāni ca ku÷alamålāni na ÷rāvakapratyekabuddhabhåmau pariõāmayati anyatra sarvākāraj¤atāyāū ÷rotrasaüspar÷o ghrāõasaüspar÷o jihvāsaüspar÷o kāyavij¤ānasaüspar÷o manaūsaüspar÷o 'nitya iti dharmaü de÷ayanti tac cānupalambhayogena tāni ca ku÷alamålāni na ÷rāvakapratyekabuddhabhåmau pariõāmayati anyatra sarvākāraj¤atāyāū amåni subhåte bodhisattvasya mahāsattvasya kalyāõamitrāõi yāõy asya cakųuūsaüspar÷o duūkha iti dharmaü de÷ayanti cakųuūsaüspar÷o anātmeti ÷ānta iti vivikta iti ÷ånya iti animitta iti apraõihita iti dharmaü de÷ayanti tac cānupalambhayogena tāni ca ku÷alamålāni na ÷rāvakapratyekabuddhabhåmau pariõāmayati anyatra sarvākāraj¤atāyāū ÷rotrasaüspar÷o ghrāõasaüspar÷o jihvāsaüspar÷o kāyasaüspar÷o manaūsaüspar÷o duūkha iti dharmaü de÷ayanti manaūsaüspar÷o 'nātmeti ÷ānta iti vivikta iti ÷ånya iti animitta iti apraõihita iti dharmaü de÷ayanti tac cānupalambhayogena tāni ca ku÷alamålāni na ÷rāvakapratyekabuddhabhåmau pariõāmayati anyatra sarvākāraj¤atāyāū amåni subhåte bodhisattvasya mahāsattvasya kalyāõamitrāõi punar aparaü subhåte bodhisattvasya mahāsattvasya kalyāõamitrāni yāny asya cakųuūsaüspar÷apratyayavedayitam anityam iti dharmaü de÷ayanti tac cānupalambhayogena tāni ca ku÷alamålāni na ÷rāvakapratyekabuddhabhåmau pariõāmayati anyatra sarvākāraj¤atāyāū ÷rotrasaüspar÷apratyayavedayitaü ghrāõasaüspar÷apratyayavedayitaü jihvāsaüspar÷apratyayavedayitaü kāyasaüspar÷apratyayavedayitaü manaūsaüspar÷apratyayavedayitam anityam iti dharmaü de÷ayanti tac cānupalambhayogena tāni ca ku÷alamålāni na ÷rāvakapratyekabuddhabhåmau pariõāmayati anyatra sarvākāraj¤atāyāū amåni subhåte bodhisattvasya mahāsattvasya kalyāõamitrāõi yāõy asya cakųuūsaüspar÷apratyayavedayitaü duūkham iti dharmaü de÷ayanti cakųuūsaüspar÷apratyayavedayitam anātmeti ÷āntam iti viviktam iti ÷ånyam iti animittam iti apraõihitam iti dharmaü de÷ayanti tac cānupalambhayogena tāni ca ku÷alamålāni na ÷rāvakapratyekabuddhabhåmau pariõāmayati anyatra sarvākāraj¤atāyāū ÷rotrasaüspar÷apratyayavedayitaü ghrāõasaüspar÷apratyayavedayitaü jihvāsaüspar÷apratyayavedayitaü kāyasaüspar÷apratyayavedayitaü manaūsaüspar÷apratyayavedayitaü duūkham iti dharmaü de÷ayanti manaūsaüspar÷apratyayavedayitam anātmeti ÷āntam iti viviktam iti ÷ånyam iti animittam iti apraõihitam iti dharmaü de÷ayanti tac cānupalambhayogena tāni ca ku÷alamålāni na ÷rāvakapratyekabuddhabhåmau pariõāmayati anyatra sarvākāraj¤atāyāū amåni subhåte bodhisattvasya mahāsattvasya kalyāõamitrāõi punar aparaü subhåte bodhisattvasya mahāsattvasya kalyāõamitrāni yāny asya smįtyupasthānāny anityāny iti dharmaü de÷ayanti tac cānupalambhayogena tāni ca ku÷alamålāni na ÷rāvakapratyekabuddhabhåmau pariõāmayati anyatra sarvākāraj¤atāyāū amåni subhåte bodhisattvasya mahāsattvasya kalyāõamitrāõi yāõy asya smįtyupasthānāni duūkhāny iti dharmaü de÷ayanti smįtyupasthānāny anātmāny iti ÷āntāny iti viviktāny iti ÷ånyāny iti animittāny iti apraõihitāny iti dharmaü de÷ayanti tac cānupalambhayogena tāni ca ku÷alamålāni na ÷rāvakapratyekabuddhabhåmau pariõāmayati anyatra sarvākāraj¤atāyāū amåni subhåte bodhisattvasya mahāsattvasya kalyāõamitrāõi punar aparaü subhåte bodhisattvasya mahāsattvasya kalyāõamitrāni yāny asya samyakprahāõāny anityāny iti dharmaü de÷ayanti tac cānupalambhayogena tāni ca ku÷alamålāni na ÷rāvakapratyekabuddhabhåmau pariõāmayati anyatra sarvākāraj¤atāyāū amåni subhåte bodhisattvasya mahāsattvasya kalyāõamitrāõi yāõy asya samyakprahāõāni duūkhāny iti dharmaü de÷ayanti samyakprahāõāny anātmāny iti ÷āntāny iti viviktāny iti ÷ånyāny iti animittāny iti apraõihitāny iti dharmaü de÷ayanti tac cānupalambhayogena tāni ca ku÷alamålāni na ÷rāvakapratyekabuddhabhåmau pariõāmayati anyatra sarvākāraj¤atāyāū evaü samyakprahāõāni įddhipādā indriyāni balāni bodhyaīgāni āryāųņāīgamārgo 'nitya iti dharmaü de÷ayanti tac cānupalambhayogena tāni ca ku÷alamålāni na ÷rāvakapratyekabuddhabhåmau pariõāmayati anyatra sarvākāraj¤atāyāū evam apramāõadhyānāråpyasamāpattayo 'bhij¤ā anityā iti dharmaü de÷ayanti tac cānupalambhayogena tāni ca ku÷alamålāni na ÷rāvakapratyekabuddhabhåmau pariõāmayati anyatra sarvākāraj¤atāyāū evaü vai÷āradyāni pratisaüvido da÷a tathāgatabalāni aųņāda÷āveõikā buddhadharmā apy anityā iti dharmaü de÷ayanti duūkhā iti dharmaü de÷ayanti tac cānupalambhayogena tāni ca ku÷alamålāni na ÷rāvakapratyekabuddhabhåmau pariõāmayati anyatra sarvākāraj¤atāyāū imāni subhåte bodhisattvasya mahāsattvasya kalyāõamitrāõi yaiū parigįhãta imaü praj¤āpāramitānirde÷aü ÷rutvā nottrasyati na santrasyati na santrāsam āpadyate (##) subhåtir āha kathaü bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyām anupāyaku÷alo bhaviųyati pāpamitrahastagata÷ ca bhaviųyati ya imaü praj¤āpāramitānirde÷aü ÷rutvā uttrasiųyati saütrasiųyati santrāsam āpatsyate bhagavān āha iha subhåte bodhisattvo mahāsattvo 'pagatasarvākāraj¤atāpratiyuktaiū manasikāraiū praj¤āpāramitāü bhāvayati upalabhate tathā ca praj¤āpāramitayā manyate dhyānapāramitāü bhāvayati upalabhate tathā ca dhyānapāramitayā manyate vãryapāramitāü bhāvayati upalabhate tathā ca vãryapāramitayā manyate kųāntipāramitāü bhāvayati upalabhate tathā ca kųāntipāramitayā manyate ÷ãlapāramitāü bhāvayati upalabhate tathā ca ÷ãlapāramitayā manyate punar aparaü subhåte bodhisattvo mahāsattvaū praj¤āpāramitāyāü caran apagatasarvākāraj¤atāpratisaüyuktair manasikārai råpam adhyātma÷ånyam iti manasikaroti råpaü bahirdhā÷ånyam iti manasikaroti yāvad råpam abhāvasvabhāva÷ånyam iti manasikaroti vedanādhyātma÷ånyeti manasikaroti vedanā bahirdhā÷ånyeti manasikaroti yāvad vedanābhāvasvabhāva÷ånyeti manasikaroti saüj¤ādhyātma÷ånyeti manasikaroti saüj¤ā bahirdhā÷ånyeti manasikaroti yāvad saüj¤ābhāvasvabhāva÷ånyeti manasikaroti saüskārā adhyātma÷ånyā iti manasikaroti saüskārā bahirdhā÷ånyā iti manasikaroti yāvad saüskārā abhāvasvabhāva÷ånyā iti manasikaroti vij¤ānam adhyātma÷ånyam iti manasikaroti vij¤ānaü bahirdhā÷ånyam iti manasikaroti yāvad vij¤ānam abhāvasvabhāva÷ånyam iti manasikaroti apagatasarvākāraj¤atāpratisaüyuktair manasikāraiū tāü cādhyātma÷ånyatāü bahirdhā÷ånyatāü adhyātmabahirdhā÷ånyatāü yāvad abhāvasvabhāva÷ånyatām upalabhate tābhi÷ ca ÷ånyatābhir manyate upalambhayogena cakųur adhyātma÷ånyam iti manasikaroti bahirdhā÷ånyam iti manasikaroti adhyātmabahirdhā÷ånyam iti manasikaroti yāvad abhāvasvabhāvasvabhāva÷ånyam iti manasikaroti tā÷ ca ÷ånyatā upalabhate tathā ca manyate upalambhayogena evaü ÷rotraü ghrāõaü jihvā kāyo mano 'dhyātma÷ånyam iti manasikaroti ÷rotraü ghrāõaü jihvā kāyo mano bahirdhā÷ånyam iti manasikaroti yāvat ÷rotraü ghrāõaü jihvā kāyo mano 'bhāvasvabhāva÷ånyam iti manasikaroti råpam adhyātma÷ånyam iti manasikaroti bahirdhā÷ånyam iti manasikaroti adhyātmabahirdhā÷ånyam iti manasikaroti yāvad abhāvasvabhāvasvabhāva÷ånyam iti manasikaroti tā÷ ca ÷ånyatā upalabhate tathā ca manyate upalambhayogena evaü ÷abdo gandho rasaū spraųņavyaü dharmo 'dhyātma÷ånya iti manasikaroti ÷abdo gandho rasaū spraųņavyaü dharmo bahirdhā÷ånya iti manasikaroti yāvat ÷abdo gandho rasaū spraųņavyaü dharmo 'bhāvasvabhāva÷ånyam iti manasikaroti cakųurvij¤ānam adhyātma÷ånyam iti manasikaroti bahirdhā÷ånyam iti manasikaroti adhyātmabahirdhā÷ånyam iti manasikaroti yāvad abhāvasvabhāvasvabhāva÷ånyam iti manasikaroti tā÷ ca ÷ånyatā upalabhate tathā ca manyate upalambhayogena evaü ÷rotravij¤ānaü ghrāõavij¤ānaü jihvāvij¤ānaü kāyavij¤ānaü manovij¤ānam adhyātma÷ånyam iti manasikaroti ÷rotravij¤ānaü ghrāõavij¤ānaü jihvāvij¤ānaü kāyavij¤ānaü manovij¤ānaü bahirdhā÷ånyam iti manasikaroti yāvat ÷rotravij¤ānaü ghrāõavij¤ānaü jihvāvij¤ānaü kāyavij¤ānaü manovij¤ānaü abhāvasvabhāva÷ånyam iti manasikaroti cakųuūsaüspar÷o 'dhyātma÷ånya iti manasikaroti bahirdhā÷ånya iti manasikaroti adhyātmabahirdhā÷ånya iti manasikaroti yāvad abhāvasvabhāvasvabhāva÷ånya iti manasikaroti tā÷ ca ÷ånyatā upalabhate tathā ca manyate upalambhayogena evaü ÷rotrasaüspar÷o ghrāõasaüspar÷o jihvāsaüspar÷aū kāyasaüspar÷o manaūsaüspar÷o 'dhyātma÷ånya iti manasikaroti ÷rotrasaüspar÷o ghrāõasaüspar÷o jihvāsaüspar÷aū kāyasaüspar÷o manaūsaüspar÷o bahirdhā÷ånya iti manasikaroti yāvat ÷rotrasaüspar÷o ghrāõasaüspar÷o jihvāsaüspar÷aū kāyasaüspar÷o manaūsaüspar÷o 'bhāvasvabhāva÷ånyam iti manasikaroti cakųuūsaüspar÷apratyayavedayitam adhyātma÷ånyam iti manasikaroti bahirdhā÷ånyam iti manasikaroti adhyātmabahirdhā÷ånyam iti manasikaroti yāvad abhāvasvabhāvasvabhāva÷ånyam iti manasikaroti tā÷ ca ÷ånyatā upalabhate tathā ca manyate upalambhayogena evaü ÷rotrasaüspar÷apratyayavedayitaü ghrāõasaüspar÷apratyayavedayitaü jihvāsaüspar÷apratyayavedayitaü kāyasaüspar÷apratyayavedayitaü manaūsaüspar÷apratyayavedayitam adhyātma÷ånyam iti manasikaroti ÷rotrasaüspar÷apratyayavedayitaü ghrāõasaüspar÷apratyayavedayitaü jihvāsaüspar÷apratyayavedayitaü kāyasaüspar÷apratyayavedayitaü manaūsaüspar÷apratyayavedayitam bahirdhā÷ånyam iti manasikaroti yāvat ÷rotrasaüspar÷apratyayavedayitaü ghrāõasaüspar÷apratyayavedayitaü jihvāsaüspar÷apratyayavedayitaü kāyasaüspar÷apratyayavedayitaü manaūsaüspar÷apratyayavedayitam abhāvasvabhāva÷ånyam iti manasikaroti evam avidyāyāü yāvaj jarāmaraõam adhyātma÷ånyam iti manasikaroti jarāmaraõaü bahirdhā÷ånyam iti manasikaroti yāvad jarāmaraõam abhāvasvabhāva÷ånyam iti manasikaroti punar aparaü subhåti bodhisattvo mahāsattvaū praj¤āpāramitāyāü caran apagatasarvākāraj¤atāpratisaüyuktair manasikāraiū smįtyupasthānāni bhāvayati tāni ca smįtyupasthānāni upalabhate tai÷ ca manyate upalambhayogena evaü samyakprahāõāni įddhipādān indriyāõi balāni bodhyaīgāni mārgān pratisaüvida÷ vai÷āradyāni abhij¤āū tathāgatabalāni buddhadharmān bhāvayati tāü¤ ca buddhadharmān upalabhate tai÷ ca manyate upalambhayogena evaü khalu subhåte bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann anupāyaku÷ala imaü praj¤āpāramitānirde÷aü ÷rutvā uttrasyati santrasyati santrāsam āpadyate subhåtir āha kathaü bhagavan bodhisattvo mahāsattvaū pāpamitraparigįhãto bhavati (##) yena pāpamitraparigrahaõenemaü praj¤āpāramitānirde÷aü ÷rutvā uttrasyati santrasyati santrāsam āpadyate bhagavān āha iha subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyā vivecayati dhyānapāramitāyā vivecayati vãryapāramitāyā vivecayati kųāntipāramitāyā vivecayati ÷ãlapāramitāyā vivecayati dānapāramitāyā vivecayati nātra ÷ikųitavyam iti naitat tathāgatenārhatā samyaksaübuddhena bhāųitam iti kavikįtāny etāni kāvyāni naitāni ÷rotavyāni nodgrahãtavyāni na paryavāptavyāni na dhārayitavyāni na vācayitavyāni na manasikartavyāni nāpi parasyāde÷ayitavyāni idaü subhåte bodhisattvasya mahāsattsya pāpamitraü veditavyam punar aparaü subhåte bodhisattvasya mahāsattvasya pāpamitraü yo 'sya na mārakarmāõy upadi÷ati na māradoųān ācaųņa iti hi māraū pāpãyān buddhaveųeõa vivecayati bodhisattvaü mahāsattvam upasaükramyaivaü bravãti kiü te kulaputra praj¤āpāramitayā bhāvitayā kiü te dhyānapāramitayā bhāvitayā kiü te vãryapāramitayā bhāvitayā kiü te kųāntipāramitayā bhāvitayā kiü te ÷ãlapāramitayā bhāvitayā kiü te dānapāramitayā bhāvitayā idaü subhåte bodhisattvasya mahāsattsya pāpamitraü veditavyam punar aparaü subhåte māraū pāpãyān buddhaveųeõa ÷rāvakabhåmipratisaüyuktāni såtrāõi geyaü vyākaraõaü gāthodānaü nidānam itivįttakaü jātakāni vaipulyam adbhutadharmāvadānopade÷am upadekųyati prakā÷ayiųyati vibhajiųyati uttānãkariųyati saüprakā÷ayiųyati imāny evaüråpāõi mārakarmāõi cākhyātāni nāvabodhayati idam api subhåte bodhisattvasya mahāsattsya pāpamitraü veditavyam punar aparaü subhåte māraū pāpãyān bodhisattvam mahāsattvam upasaükrāmyaivaü vakųyati na te kulaputra kiücid bodhicittaü nāpi tvam avinivartanãyo nāpi tvaü ÷akųyasy anuttarāü samyaksaübodhim abhisaüboddhum ya imāny evaüråpāõi mārakarmāõy ākhyātāni nāvabodhayati idam api subhåte bodhisattvasya mahāsattsya pāpamitraü veditavyam punar aparaü subhåte māraū pāpãyān bodhisattvasya mahāsattvasya buddhaveųeõopasaükramyaivaü vakųyati cakųuū kulaputra (##) ÷ånyam ātmanā cātmãyena ca evaü ÷rotraü ÷ånyam ātmanā cātmãyena ca ghrāõaü ÷ånyam ātmanā cātmãyena ca jihvā ÷ånyātmanā cātmãyena ca kāyaū ÷ånya ātmanā cātmãyena ca manaū ÷ånyam ātmanā cātmãyena ca råpaü ÷ånyam ātmanā cātmãyena ca ÷abdaū ÷ånya ātmanā cātmãyena ca gandhaū ÷ånya ātmanā cātmãyena ca rasaū ÷ånya ātmanā cātmãyena ca spraųņavyaü ÷ånyam ātmanā cātmãyena ca dharmaū ÷ånya ātmanā cātmãyena ca cakųurvij¤ānaü ÷ånyam ātmanā cātmãyena ca ÷rotravij¤ānaü ÷ånyam ātmanā cātmãyena ca ghrāõavij¤ānaü ÷ånyam ātmanā cātmãyena ca jihvāvij¤ānaü ÷ånyam ātmanā cātmãyena ca kāyavij¤ānaü ÷ånyam ātmanā cātmãyena ca manovij¤ānaü ÷ånyam ātmanā cātmãyena ca cakųuūsaüspar÷aū ÷ånya ātmanā cātmãyena ca ÷rotrasaüspar÷aū ÷ånya ātmanā cātmãyena ca ghrāõasaüspar÷aū ÷ånya ātmanā cātmãyena ca jihvāsaüspar÷aū ÷ånya ātmanā cātmãyena ca kāyasaüspar÷aū ÷ånya ātmanā cātmãyena ca manaūsaüspar÷aū ÷ånya ātmanā cātmãyena ca cakųuūsaüspar÷apratyayavedayitaü ÷ånyam ātmanā cātmãyena ca ÷rotrasaüspar÷apratyayavedayitaü ÷ånyam ātmanā cātmãyena ca ghrāõasaüspar÷apratyayavedayitaü ÷ånyam ātmanā cātmãyena ca jihvāsaüspar÷apratyayavedayitaü ÷ånyam ātmanā cātmãyena ca kāyasaüspar÷apratyayavedayitaü ÷ånyam ātmanā cātmãyena ca manaūsaüspar÷apratyayavedayitaü ÷ånyam ātmanā cātmãyena ca dānapāramitā ÷ånyātmanā cātmãyena ca ÷ãlapāramitā ÷ånyātmanā cātmãyena ca kųāntipāramitā ÷ånyātmanā cātmãyena ca vãryapāramitā ÷ånyātmanā cātmãyena ca dhyānapāramitā ÷ånyātmanā cātmãyena ca praj¤āpāramitā ÷ånyātmanā cātmãyena ca smįtyupasthānāni ÷ånyāni ātmanā cātmãyena ca evaü samyakprahāõāni įddhipādāū indriyāõi balāni bodhyaīgāni mārgā yāvad āveõikā buddhadharmāū ÷ånyā ātmanā cātmãyena ca kiü kariųyaty anuttarāü samyaksaübodhim abhisaübudhya ya imāny evaüråpāõi mārakarmāõi nācaųņe nopadi÷ati idaü subhåte bodhisattvasya mahāsattsya pāpamitraü veditavyam punar aparaü subhåte māraū pāpãyān bodhisattvaü mahāsattvaü pratyekabuddhaveųeõopasaükramyaivaü vakųyati ÷ånyatā kulaputra pårvadig buddhair bhagavadbhir bodhisattvaiū ÷rāvakai÷ ca nātra buddho na bodhir na bodhisattvo na ÷rāvakaū evaü samantād da÷adi÷aū ÷ånyā buddhair bhagavadbhiū bodhisattvaiū ÷rāvakai÷ ca nātra buddho na bodhir na bodhisattvo na ÷rāvakaū ya imāny evaüråpāõi mārakarmāõi nopadekųyati imāni subhåte bodhisattvasya mahāsattsya pāpamitrāõi veditavyāni punar aparaü subhåte māraū pāpãyān ÷ramaõaveųeõopasaükramya bodhisattvaü mahāsattvaü sarvākāraj¤atāpratisaüyuktebhyo manasikārebhyo vivecya ÷rāvakapratyekabuddhapratisaüyuktair manasikārair anu÷āsiųyati avavadiųyati ya idam evaüråpaü mārakarma nopadekųyati idaü subhåte bodhisattvasya mahāsattsya pāpamitraü veditavyam punar aparaü subhåte māraū pāpãyān upādhyāyācāryaveųeõopasaükramya bodhisattvaü mahāsattvaü bodhisattvacaryāyā vivecayiųyati sarvākāraj¤atāpratisaüyuktebhyo manasikārebhyo vivecayiųyati smįtyupasthāneųu niyojayiųyati samyakprahāõeųu įddhipādeųu indriyeųu baleųu bodhyaīgeųu mārgeųu niyojayiųyati ÷ånyatāyām animitte apraõihite niyojayiųyati imāny evaüråpān dharmān sākųatkįtya ÷rāvakabhåmiü sākųātkuruųva, kiü te kariųyaty anuttarayā samyaksaübodhyabhisaübuddhayā ya imāny evaüråpāõi mārakarmāõi nācaųņe nopadi÷ati idaü subhåte bodhisattvasya mahāsattsya pāpamitraü veditavyam (##) punar aparaü subhåte māraū pāpãyān mātāpitįveųeõopasaükramya bodhisattvaü mahāsattvam evaü vakųyati ehi tvaü kulaputra srotaāpattiphalasākųātkriyāyai yogam āpadyasva sakįdāgāmiphalasākųātkriyāyai yogam āpadyasva, anāgāmiphalasākųātkriyāyai yogam āpadyasva arhattvaphalasākųātkriyāyai yogam āpadyasva kiü te 'nuttarayā samyaksaübodhyābhisaübuddhayā yasyāū kįta÷o 'saükhyeyān aprameyān kalpān saüsāre saüsarato hastacchedāū pādacchedā÷ cānubhavitavyāū ya imāny evaüråpāõi mārakarmāõi nopadekųyati nākhyāsyati idaü subhåte bodhisattvasya mahāsattsya pāpamitraü veditavyam punar aparaü subhåte bodhisattvo mahāsattvasya māraū pāpãyān bhikųuveųeõopasaükramya råpam anityam iti de÷ayiųyāti upalambhayogena råpaü duūkham anātmakaü ÷āntaü viviktaü ÷ånyam animittam apraõihitam iti de÷ayi÷yati upalambhayogena vedanānityeti de÷ayiųyāti upalambhayogena vedanā duūkhānātmakā ÷āntā viviktā ÷ånyānimittāpraõihiteti de÷ayi÷yati upalambhayogena saüj¤ānityeti de÷ayiųyāti upalambhayogena saüj¤ā duūkhānātmakā ÷āntā viviktā ÷ånyānimittāpraõihiteti de÷ayi÷yati upalambhayogena saüskārā anityā iti de÷ayiųyāti upalambhayogena saüskārā duūkhā anātmakāū ÷āntā viviktāū ÷ånyā animittā apraõihitā iti de÷ayi÷yati upalambhayogena vij¤ānam anityam iti de÷ayiųyāti upalambhayogena vij¤ānaü duūkham anātmakaü ÷āntaü viviktaü ÷ånyam animittam apraõihitam iti de÷ayi÷yati upalambhayogena cakųur anityam iti de÷ayiųyāti upalambhayogena cakųur duūkham anātmakaü ÷āntaü viviktaü ÷ånyam animittam apraõihitam iti de÷ayi÷yati upalambhayogena ÷rotram anityam iti de÷ayiųyāti upalambhayogena ÷rotraü duūkham anātmakaü ÷āntaü viviktaü ÷ånyam animittam apraõihitam iti de÷ayi÷yati upalambhayogena ghrāõam anityam iti de÷ayiųyāti upalambhayogena ghrāõaü duūkham anātmakaü ÷āntaü viviktaü ÷ånyam animittam apraõihitam iti de÷ayi÷yati upalambhayogena jihvānityeti de÷ayiųyāti upalambhayogena jihvā duūkhānātmakā ÷āntā viviktā ÷ånyānimittāpraõihiteti de÷ayi÷yati upalambhayogena kāyo 'nitya iti de÷ayiųyāti upalambhayogena kāyo duūkho 'nātmakaū ÷ānta viviktaū ÷ånyo 'nimitto 'praõihita iti de÷ayi÷yati upalambhayogena mano anityam iti de÷ayiųyāti upalambhayogena mano duūkham anātmakaü ÷āntaü viviktaü ÷ånyam animittam apraõihitam iti de÷ayi÷yati upalambhayogena råpam anityam iti de÷ayiųyāti upalambhayogena råpaü duūkham anātmakaü ÷āntaü viviktaü ÷ånyam animittam apraõihitam iti de÷ayi÷yati upalambhayogena ÷abdo 'nitya iti de÷ayiųyāti upalambhayogena ÷abdo duūkho 'nātmakaū ÷ānta viviktaū ÷ånyo 'nimitto 'praõihita iti de÷ayi÷yati upalambhayogena gandho 'nitya iti de÷ayiųyāti upalambhayogena gandho duūkho 'nātmakaū ÷ānta viviktaū ÷ånyo 'nimitto 'praõihita iti de÷ayi÷yati upalambhayogena raso 'nitya iti de÷ayiųyāti upalambhayogena raso duūkho 'nātmakaū ÷ānta viviktaū ÷ånyo 'nimitto 'praõihita iti de÷ayi÷yati upalambhayogena spraųņavyam anityam iti de÷ayiųyāti upalambhayogena spraųņavyaü duūkham anātmakaü ÷āntaü viviktaü ÷ånyam animittam apraõihitam iti de÷ayi÷yati upalambhayogena dharmo 'nitya iti de÷ayiųyāti upalambhayogena dharmo duūkho 'nātmakaū ÷ānta viviktaū ÷ånyo 'nimitto 'praõihita iti de÷ayi÷yati upalambhayogena cakųurvij¤ānam anityam iti de÷ayiųyāti upalambhayogena cakųurvij¤ānaü duūkham anātmakaü ÷āntaü viviktaü ÷ånyam animittam apraõihitam iti de÷ayi÷yati upalambhayogena ÷rotravij¤ānam anityam iti de÷ayiųyāti upalambhayogena ÷rotravij¤ānaü duūkham anātmakaü ÷āntaü viviktaü ÷ånyam animittam apraõihitam iti de÷ayi÷yati upalambhayogena ghrāõavij¤ānam anityam iti de÷ayiųyāti upalambhayogena ghrāõavij¤ānaü duūkham anātmakaü ÷āntaü viviktaü ÷ånyam animittam apraõihitam iti de÷ayi÷yati upalambhayogena jihvāvij¤ānam anityam iti de÷ayiųyāti upalambhayogena jihvāvij¤ānaü duūkham anātmakaü ÷āntaü viviktaü ÷ånyam animittam apraõihitam iti de÷ayi÷yati upalambhayogena kāyavij¤ānam anityam iti de÷ayiųyāti upalambhayogena kāyavij¤ānaü duūkham anātmakaü ÷āntaü viviktaü ÷ånyam animittam apraõihitam iti de÷ayi÷yati upalambhayogena manovij¤ānam anityam iti de÷ayiųyāti upalambhayogena manovij¤ānaü duūkham anātmakaü ÷āntaü viviktaü ÷ånyam animittam apraõihitam iti de÷ayi÷yati upalambhayogena evaü yāvat smįtyupasthānāny anityāni iti de÷ayiųyāti upalambhayogena smįtyupasthānāni duūkhāny anātmakāni ÷āntāni viviktāni ÷ånyāny animittāny apraõihitāny iti de÷ayi÷yati upalambhayogena evaü samyakprahāõāny anityāny iti de÷ayiųyāti upalambhayogena smįtyupasthānāni duūkhāny anātmakāni ÷āntāni viviktāni ÷ånyāny animittāny apraõihitāny iti de÷ayi÷yati upalambhayogena įddhipādā anityā iti de÷ayiųyāti upalambhayogena saüskārā duūkhā anātmakāū ÷āntā viviktāū ÷ånyā animittā apraõihitā iti de÷ayi÷yati upalambhayogena indriyāõy anityāny iti de÷ayiųyāti upalambhayogena smįtyupasthānāni duūkhāny anātmakāni ÷āntāni viviktāni ÷ånyāny animittāny apraõihitāny iti de÷ayi÷yati upalambhayogena balāny anityāny iti de÷ayiųyāti upalambhayogena smįtyupasthānāni duūkhāny anātmakāni ÷āntāni viviktāni ÷ånyāny animittāny apraõihitāny iti de÷ayi÷yati upalambhayogena bodhyaīgāny anityāny iti de÷ayiųyāti upalambhayogena smįtyupasthānāni duūkhāny anātmakāni ÷āntāni viviktāni ÷ånyāny animittāny apraõihitāny iti de÷ayi÷yati upalambhayogena mārgo 'nityo 'nitya iti de÷ayiųyāti upalambhayogena mārgo duūkho 'nātmakaū ÷ānta viviktaū ÷ånyo 'nimitto 'praõihita iti de÷ayi÷yati upalambhayogena yāvad buddhadharmā api anityā iti de÷ayiųyāti upalambhayogena saüskārā duūkhā anātmakāū ÷āntā viviktāū ÷ånyā animittā apraõihitā iti de÷ayi÷yati upalambhayogena ya imāny evaüråpāõi mārakarmāõi nopadekųyati nākhyāsyati idam api subhåte bodhisattvasya mahāsattsya pāpamitraü veditavyaü viditvā ca parivarjayitavyam iti kalyāõamitradvitãyasaüparigrahaū ity uktaü nirvedhāīgaü caturvidham subhåtir āha bodhisattvo bodhisattva iti bhagavann ucyate bodhisattva iti bhagavan kaū padārthaū bhagavān āha apadārthaū subhåte bodhisattvapadārthaū tat kasya hetoū na hi subhåte bodhir utpādāstitā vā nāstitā vā vidyate vopalabhyate tasmād apadārthaū subhåte bodhisattvapadārthaū iti gotrasvaråpam tad yathāpi nāma subhåte ākā÷e ÷akuneū padaü na vidyate nopalabhyate evam eva subhåte bodhisattvapadārtho na vidyate nopalabhyate svapnasya padaü na vidyate nopalabhyate evam eva subhåte bodhisattvapadārtho na vidyate nopalabhyate māyāyāū padaü na vidyate nopalabhyate evam eva subhåte bodhisattvapadārtho na vidyate nopalabhyate marãcyāū padaü na vidyate nopalabhyate evam eva subhåte bodhisattvapadārtho na vidyate nopalabhyate prati÷rutkāyāū padaü na vidyate nopalabhyate evam eva subhåte bodhisattvapadārtho na vidyate nopalabhyate pratibhāsasya padaü na vidyate nopalabhyate evam eva subhåte bodhisattvapadārtho na vidyate nopalabhyate pratibimbasya padaü na vidyate nopalabhyate evam eva subhåte bodhisattvapadārtho na vidyate nopalabhyate gandharvanagarasya padaü na vidyate nopalabhyate evam eva subhåte bodhisattvapadārtho na vidyate nopalabhyate nirmitasya padaü na vidyate nopalabhyate evam eva subhåte bodhisattvapadārtho na vidyate nopalabhyate (##) ity uųmagatādhāraū tad yathāpi nāma subhåte bhåtakoņyāū padaü na vidyate nopalabhyate evam eva bodhisattvasya padārtho na vidyate nopalabhyate tad yathāpi nāma subhåte tathatāyāū padaü na vidyate nopalabhyate evam eva bodhisattvasya padārtho na vidyate nopalabhyate evam avitathatāyā ananyatathatāyā dharmatāyā dharmadhātor dharmasthititāyā dharmaniyāmatāyāū satyatāyāū padaü na vidyate nopalabhyate evam eva bodhisattvasya padārtho na vidyate nopalabhyate iti mårdhagatādhāraū tad yathāpi nāma subhåte māyāpuruųasya råpasya padaü na vidyate nopalabhyate evam eva subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate evaü vedanā saüj¤ā saüskārāū tad yathāpi nāma subhåte māyāpuruųasya vij¤ānasya padaü na vidyate nopalabhyate evam eva subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate tad yathāpi nāma subhåte māyāpuruųasya cakųuųaū padaü na vidyate nopalabhyate evam eva subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate evaü ÷rotraü ghrāõaü jihvā kāyaū tad yathāpi nāma subhåte māyāpuruųasya manasaū padaü na vidyate nopalabhyate evam eva subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate tad yathāpi nāma subhåte māyāpuruųasya råpasya padaü na vidyate nopalabhyate evam eva subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate evaü ÷abdo gandho rasaū spraųņavyaü tad yathāpi nāma subhåte māyāpuruųasya dharmasya padaü na vidyate nopalabhyate evam eva subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate tad yathāpi nāma subhåte māyāpuruųasya cakųurvij¤ānasya padaü na vidyate nopalabhyate evam eva subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate evaü ÷rotravij¤ānaü ghrāõavij¤ānaü jihvvij¤ānaü kāyavij¤ānam tad yathāpi nāma subhåte māyāpuruųasya manovij¤ānasya padaü na vidyate nopalabhyate evam eva subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate iti kųāntigatādhāraū tad yathāpi nāma subhåte māyāpuruųasya adhyātma÷ånyatāyāü carato bodhisattvapadārtho na vidyate nopalabhyate evam eva subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate tad yathāpi nāma subhåte māyāpuruųasya bahirdhā÷ånyatāyāü carato bodhisattvapadārtho na vidyate nopalabhyate evam eva subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate adhyātmabahirdhā÷ånyatāyāü carato bodhisattvapadārtho na vidyate nopalabhyate evam eva subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate yāvad vistareõa tad yathāpi nāma subhåte māyāpuruųasya abhāvasvabhāva÷ånyatāyāü carato bodhisattvapadārtho na vidyate nopalabhyate evam eva subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate tad yathāpi nāma subhåte māyāpuruųasya pāramitāsu smįtyupasthāneųu samyakprahāõeųu įddhipādeųu indriyeųu baleųu bodhyaīgeųu mārgeųu pratisaüvitsu vai÷āradyeųu abhij¤āsu tathāgatabaleųu buddhadharmeųu skandheųu dhātuųu āyataneųu pratãtyasamutpādeųu dhyānāråpyasamāpattyabhij¤āsu carato bodhisattvapadārtho na vidyate nopalabhyate evam eva subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate ity agradharmagatādhāraū tad yathāpi nāma subhåte tathāgatasyārhataū samyaksaübuddhasya råpapadārtho na vidyate nopalabhyate evam eva subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate evaü vedanā saüj¤ā saüskārāū tad yathāpi nāma subhåte tathāgatasyārhataū samyaksaübuddhasya vij¤ānapadārtho na vidyate nopalabhyate evam eva subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate tad yathāpi nāma subhåte tathāgatasyārhataū samyaksaübuddhasya cakųuūpadārtho na vidyate nopalabhyate evam eva subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate evaü ÷rotraü ghrāõaü jihvā kāyaū tad yathāpi nāma subhåte tathāgatasyārhataū samyaksaübuddhasya manaūpadārtho na vidyate nopalabhyate evam eva subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate tad yathāpi nāma subhåte tathāgatasyārhataū samyaksaübuddhasya råpapadārtho na vidyate nopalabhyate evam eva subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate evaü ÷abdo gandho rasaū spraųņavyaü tad yathāpi nāma subhåte tathāgatasyārhataū samyaksaübuddhasya dharmapadārtho na vidyate nopalabhyate evam eva subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate tad yathāpi nāma subhåte tathāgatasyārhataū samyaksaübuddhasya cakųurvij¤ānapadārtho na vidyate nopalabhyate evam eva subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate evaü ÷rotravij¤ānaü ghrāõavij¤ānaü jihvvij¤ānaü kāyavij¤ānam tad yathāpi nāma subhåte tathāgatasyārhataū samyaksaübuddhasya manovij¤ānapadārtho na vidyate nopalabhyate evam eva subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate (##) tad yathāpi nāma subhåte tathāgatasyārhataū samyaksaübuddhasya adhyātma÷ånyatāyāü yāvad abhāvasvabhāva÷ånyatāyāü carato bodhisattvapadārtho na vidyate nopalabhyate evam eva subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate tad yathāpi nāma subhåte tathāgatasyārhataū samyaksaübuddhasya sarvabodhipakųadharmabalavai÷āradyāveõikabuddhadharme carato bodhisattvapadārtho na vidyate nopalabhyate evam eva subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate tad yathāpi nāma subhåte asaüskįtadhātau saüskįtadhtupadaü na vidyate nopalabhyate saüskįtadhātau asaüskįtadhātupadaü na vidyate nopalabhyate evam eva subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate iti dar÷anamārgādhāraū tad yathāpi nāma subhåte anutpādapadārtho na vidyate nopalabhyate evam eva subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate tad yathāpi nāma subhåte anirodhānabhisaüskārāprādurbhāvānupalambhāsaükle÷apadārtho na vidyate nopalabhyate evam eva subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate tad yathāpi nāma subhåte avyavadānapadārtho na vidyate nopalabhyate evam eva subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate tat kasya hetoū råpasya subhåte utpādapadārtho na vidyate nopalabhyate vedanāyāū subhåte utpādapadārtho na vidyate nopalabhyate saüj¤āyāū subhåte utpādapadārtho na vidyate nopalabhyate saüskārāõāü subhåte utpādapadārtho na vidyate nopalabhyate vij¤ānasya subhåte utpādapadārtho na vidyate nopalabhyate tat kasya hetoū råpasya subhåte nirodhābhisaüskāraprādurbhāvopalambhasaükle÷apadārtho na vidyate nopalabhyate vedanāyāū subhåte nirodhābhisaüskāraprādurbhāvopalambhasaükle÷apadārtho na vidyate nopalabhyate saüj¤āyāū subhåte nirodhābhisaüskāraprādurbhāvopalambhasaükle÷apadārtho na vidyate nopalabhyate saüskārāõāü subhåte nirodhābhisaüskāraprādurbhāvopalambhasaükle÷apadārtho na vidyate nopalabhyate vij¤ānasya subhåte nirodhābhisaüskāraprādurbhāvopalambhasaükle÷apadārtho na vidyate nopalabhyate tat kasya hetoū råpasya subhåte avyavadānapadārtho na vidyate nopalabhyate vedanāyāū subhåte avyavadānapadārtho na vidyate nopalabhyate saüj¤āyāū subhåte avyavadānapadārtho na vidyate nopalabhyate saüskārāõāü subhåte avyavadānapadārtho na vidyate nopalabhyate vij¤ānasya subhåte avyavadānapadārtho na vidyate nopalabhyate tad yathāpi nāma subhåte vyastasamastānāü skandhānāü dhātånām āyatanānāü pratãtyasamutpādasya utpādapadārtho na vidyate nopalabhyate yāvat skandhadhātvāyatanapratãtyasamutpādeųu vyavadānapadārtho na vidyate nopalabhyate evaü saptatriü÷adbodhipakųadharmāpramāõadhyānāråpyasamāpattyabhij¤āpratisaüvidda÷abalavai÷āradyāveõikabuddhadharmāõām utpādapadārtho na vidyate nopalabhyate evaü yāvad vyavadānapadārtho na vidyate nopalabhyate evam eva subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate tad yathāpi nāma subhåte āveõikānāü buddhadharmāõāü yāvat saükle÷avyavadānapadārtho na vidyate nopalabhyate evam eva subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate tad yathāpi nāma subhåte råpasyātyantaviviktatvān nimittapadaü na vidyate nopalabhyate evam eva subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate vedanāyā atyantaviviktatvān nimittapadaü na vidyate nopalabhyate evam eva subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate saüj¤āyā atyantaviviktatvān nimittapadaü na vidyate nopalabhyate evam eva subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate saüskārāõām atyantaviviktatvān nimittapadaü na vidyate nopalabhyate evam eva subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate vij¤ānasyātyantaviviktatvān nimittapadaü na vidyate nopalabhyate evam eva subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate (##) tad yathāpi nāma subhåte vyastasamastānāü skandhadhātvāyatanapratãtyasamutpādānām atyantaviviktatvān nimittapadaü na vidyate nopalabhyate evam eva subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate tad yathāpi nāma subhåte smįtyupasthānānām atyantavi÷uddhatvān nimittapadaü na vidyate nopalabhyate evam eva subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate evaü samyakprahāõarddhipādendriyabalabodhyaīgamārgabalavai÷āradyapratisaüvidāveõikabuddhadharmāõām atyantavi÷uddhatvān nimittapadaü na vidyate nopalabhyate evam eva subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate tad yathāpi nāma subhåte ātmasattvajãvapoųapuruųapudgalamanujamānavakārakavedakajānakapa÷yakānāü vi÷uddhau padaü na vidyate nopalabhyate ātmasattvajãvapoųapuruųapudgalamanujamānavakārakavedakajānakapa÷yakāsattvām upādāya evam eva subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate iti bhāvanāmārgādhāraū tad yathāpi nāma subhåte ādityasyodāgacchataū prabhāyāū padaü na vidyate nopalabhyate evam eva subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate iti pratipakųādhāraū tad yathāpi nāma subhåte kalpodvāhe vartamāne sarvasaüskāre padaü na vidyate nopalabhyate evam eva subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate iti vipakųaprahāõādhāraū tad yathāpi nāma subhåte tathāgatasyārhataū samyaksaübuddhasya ÷ãle dauū÷ãlyapadaü na vidyate nopalabhyate evam eva subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate tad yathāpi nāma subhåte tathāgatasyārhataū samyaksaübuddhasya samādhau vikųepapadaü na vidyate nopalabhyate tathāgatapraj¤āyāü dauųpraj¤apadaü na vidyate nopalabhyate tathāgatavimuktāv avimuktipadaü na vidyate nopalabhyate evam eva subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate tad yathāpi nāma subhåte tathāgatasyārhataū samyaksaübuddhasya vimuktij¤ānadar÷anapadaü na vidyate nopalabhyate evam eva subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate iti pratipakųavipakųavikalpaprahāõādhāraū tad yathāpi nāma subhåte såryācandramasoū prabhāyāū padaü na vidyate nopalabhyate evam eva subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate iti praj¤ākaruõādhāraū (##) tad yathāpi nāma subhåte ÷rāvakapratyekabuddhagrahanakųatramaõiratnajyotiųāü prabhāyāū padaü na vidyate nopalabhyate evam eva subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate ity asādhāraõaguõādhāraū tad yathāpi nāma subhåte cāturmahārājakāyikānāü devānāü trayastriü÷ānāü devānāü yāmānāü devānāü tuųitānāü devānāü nirmāõaratayānāü devānāü paranirmitava÷avartināü devānāü brahmapārųadyānāü devānāü brahmapurohitānāü devānāü mahābrahmāõāü devānāü yāvad akaniųņhānāü devānāü prabhāyāū padaü na vidyate nopalabhyate evam eva subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate iti parārthānukramādhāraū tad yathāpi nāma subhåte tathāgatasyārhataū samyaksaübuddhasya prabhāyāū padaü na vidyate nopalabhyate evam eva subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato bodhisattvapadārtho na vidyate nopalabhyate tat kasya hetoū tathā hi subhåte yayā bodhyā bodhisattvapadārthaū ya÷ ca bodhisattvapadārthaū sarva ete dharmā na saüyuktā na visaüyuktā aråpino 'nidar÷anā apratighā ekalakųaõā yad utālakųaõāū sarvadharmāõāü hi subhåte bodhisattvena mahāsattvena asaktatāyām asadbhåtatāyāü ÷ikųitavyam akalpanatām akalpanatāü copādāya sarvadharmā÷ ca subhte bodhisattvena mahāsattvenāvaboddhavyāū ity anābhāse pravįttaj¤ānādhāraū ity uktaū pratipattyādhāraū subhåtir āha katame bhagavan sarvadharmāū kathaü bhagavan bodhisattvena mahāsattvena sarvadharmāõām asadbhåtatāyāü ÷ikųitavyam kathaü bhagavan bodhisattvena mahāsattvena sarvadharmā avaboddhavyāū bhagavān āha sarvadharmā ucyante ku÷alā÷ cāku÷alā÷ ca vyākįtā÷ cāvyākįtā÷ ca laukikā÷ ca lokottarā÷ ca sāsravā÷ cānāsravā÷ ca saüskįtā÷ cāsaüskįtā÷ ca sādhāraõā÷ cāsādhāraõā÷ ca ima ucyante subhåte sarvadharmā yatra bodhisattvena mahāsattvenāsadbhåtatāyāü (##) ÷ikųitavyam ime subhåte bodhisattvena mahāsattvena sarvadharmā avaboddhavyāū ity ālambanasvaråpam subhåtir āha katame bhagavan ku÷alā lokikā dharmāū bhagavān āha ku÷alā laukikā dharmā ucyante, mātreyatā ptreyatā ÷rāmaõyatā brahmaõyatā kule jyeųņhāpacāyitā dānamayaü puõyakriyāvastu ÷ãlamayaü puõyakriyāvastu bhāvanāmayaü puõyakriyāvastu vaiyāvįtyasahagatam upāyakau÷alam da÷aku÷alāū karmapathāū laukikā navasaüj¤ā ādhmātakasaüj¤ā vipaņumakasaüj¤ā vipåyakasaüj¤ā vilohitakasaüj¤ā vinãlakasaüj¤ā vikhāditakasaüj¤ā vikųiptakasaüj¤āsthisaüj¤ā vidagdhakasaüj¤ā laukikāni catvāri dhyānāni catvāry apramāõāni catasra āråpyasamāpattayaū laukikyaū pa¤cābhij¤āū laukikyo da÷ānusmįtayaū yad uta buddhānusmįtiū dharmānusmįtiū saüghānusmįtiū ÷ãlānusmįtiū tyāgānusmįtir devatānusmįtir ānāpānānusmįtir maraõānusmįtir udvegānusmįtiū kāyagatānusmįtiū ima ucyante ku÷alā laukikā dharmāū subhåtir āha katame bhagavan laukikā aku÷alā dharmāū bhagavān āha prāõātipāto 'dattādānaü kāmamithyācāro mįųāvādaū pai÷unyaü pāruųyaü sambhinnapralāpo 'bhidhyā vyāpādo mithyādar÷anaü da÷a aku÷alakarmapathāū krodhopanāhau mrakųaū pradā÷o vihiüsā ãrųyā mātsaryaü māno mithyāmānaū ima ucyante laukikā aku÷alā dharmāū (##) subhåtir āha katame bhagavan avyākįtā dharmāū bhagavān āha avyākįtaü kāyakarma avyākįtaü vākkarma avyākįtaü manaūkarma avyākįtāni catvāri mahābhåāni avyākįtāni pa¤cendriyāni avyākįtāni ųaķāyatanāni avyākįtāny aråpyāõi skandhadhātvāyatanāni avyākįtāū viākāū sarva ima ucyante avyākįtā dharmāū subhåtir āha katame bhagavan laukikāū ku÷alā dharmāū bhagavān āha pa¤ca skandhā dvāda÷āyatanāni aųņāda÷a dhātavo da÷a ku÷alāū karmapathā÷ catvāri dhyānāni catvāry apramāõāni catasra āråpyasamāpattayaū pa¤cābhij¤āū ye cānye laukikā dharmāū ima ucyante laukikāū ku÷aladharmāū subhåtir āha katame bhagavan lokottarāū ku÷alā dharmāū bhagavān āha catvāri smįtyupasthānāni catvāri samyakprahāõāni catvāra įddhipādāū pa¤cendriyāõi pa¤cabalāni saptabodhyaīgāni āryāųņhāīgo mārgaū ÷ånyatāvimokųamukham animittavimokųamukham apraõihitavimokųamukhaü anāj¤ātam āj¤āsyāmãndriyam āj¤endriyam āj¤ātāvãndriyam savitarkaū savicāraū samādhiū avitarko 'vicāraū samādhiū vidyā vimuktiū smįtiū samprajanyaü yoni÷o manaskāraū aųņau vimokųāū katame aųņau råpã råpāõi pa÷yati ayaü prathamo vimokųaū adhyātmam aråpasaüj¤ã bahirdhāråpāõi pa÷yati ayaü dvitãyo vimokųaū ÷ånyatāyām adhimukto bhavati ayaü tįtãyo vimokųaū sarva÷o råpasaüj¤ānāü samatikramātu pratighasaüj¤ānām astaīgamāt nānātvasaüj¤ānām amanasikārād anantam ākā÷am ity ākā÷ānantyāyatanam upasaüpadya viharati ayaü caturtho vimokųaū sarva÷a ākā÷ānantyāyatanasamatikramād anantaü vij¤ānam iti vij¤ānānantyāyatanam upasaüpadya viharati ayaü pa¤camo vimokųaū sarva÷o vij¤ānānantyāyatanasamatikramāt nāsti ki¤cid ity āki¤canyāyatanam upasaüpadya viharati ayaü ųaųņho vimoųaū sarva÷a āki¤canyāyatanasamatikramāt naiva (##) saüj¤ānāsaüj¤āyatanam upasaüpadya viharati ayaü saptamo vimokųaū sarva÷o naiva saüj¤ānāsaüj¤āyatanasamatikramāt saüj¤āvedayitanirodham upasaüpadya viharati ayam aųņamo vimokųaū ima aųņau vimokųāū navānupårvavihārasamāpattayaū catvāri dhyānāni viviktaü kāmair viviktaü pāpakair aku÷alair dharmaiū savitarkaü savicāraü vivekajaü prãtisukhaü prathamaü dhyānam upasaüpadya viharati vitarkavicārāõāü vyupa÷amād adhyātmaü samprasādāc cetasa ekotãbhāvād avitarkam avicāraü samādhijaü prãtisukhaü dvitãyaü dhyānam upasaüpadya viharati prãter virāgād upekųaka÷ ca viharati smįtimān saüprajānan sukha¤ ca kāyena pratisaüvedayati yat tad āryā ācakųate upekųakaū smįtimāü÷ ca sukhavihārãti tįtãyaü dhyānam upasaüpadya viharati sukhasya ca prahāõād duūkhasya ca prahāõāt pårvam eva saumanasyadaurmanasyayor astaīgamād aduūkhāsukham upekųāsmįtipari÷uddhaü caturthaü dhyānam upasaüpadya viharati sa sarva÷o råpasaüj¤ānāü samatikramāt pratighasaüj¤ānām astaīgamāt nānātvasaüj¤ānām amanasikārād anantam ākā÷am iti ākā÷ānantyāyatanam upasaüpadya viharati sa sarva÷a ākā÷ānantyāyatanasamatikramād anantaü vij¤ānam iti vij¤ānānantyāyatanam upasaüpadya viharati sa sarva÷o vij¤ānānantyāyatanasamatikramān nāsti ki¤cid ity āki¤canyāyatanam upasaüpadya viharati sa sarva÷a āki¤canyāyatanasamatikramān naiva saüj¤ānāsaüj¤āyatanam upasaüpadya viharati sa sarva÷o naivasaüj¤ānāsaüj¤āyatanasamatikramāt saüj¤āvedayitanirodham upasaüpadya viharati etā navānupårvavihārasamāpattayaū adhyātma÷ånyatā bahirdhā÷ånyatā adhyātmabahirdhā÷ånyatā yāvad abhāvasvabhāva÷ånyatā da÷abalāni catvāri vai÷āradyāni (##) catasraū pratisaüvidaū aųņāda÷āveõikā buddhadharmāū ima ucyante lokottarāū ku÷aladharmāū subhåtir āha katame bhagavan sāsravā dharmāū bhagavān āha pa¤caskandhā dvāda÷āyatanāni aųņāda÷a dhātava÷ catvāri dhyānāni catvāry apramāõāni catasra āråpyasamāpattayaū ima ucyante sāsravā dharmāū subhåtir āha katame bhagavan anāsravā dharmāū bhagavān āha catvāri smįtyupasthānāni catvāri samyakprahāõāni catvāra įddhipādāū pa¤cendriyāõi pa¤cabalāni sapta bodhyaīgāni āryāųņāīgamārgaū da÷aūtathāgatabalāni catvāri vai÷āradyāni catasraū pratisaüvido yāvad aųņāda÷āveõikā buddhadharmāū ima ucyante anāsravā dharmāū subhåtir āha katame bhagavan saüskįtā dharmāū bhagavān āha kāmadhātå råpadhātur āråpyadhātur ye 'py anye kecit traidhātukaparyāpannā dharmāū saptatriü÷ad bodhipakųādayo dharmāū ima ucyante saüskįtā dharmāū subhåtir āha katame bhagavann asaüskįtā dharmāū bhagavān āha yeųāü dharmāõān notpādo na nirodho nānyathātvaü praj¤āyate rāgakųayo doųakųayo mohakųaya÷ ca tathatā avitathatā ananyatathatā dharmatā dharmadhātur dharmasthititā dharmaniyāmatā bhåtakoņiū ima ucyante asaüskįtā dharmāū subhåtir āha katame bhagavan sādhāraõā dharmāū bhagavān āha catvāri dhyānāni catvāry apramāõāni catasra āråpyasamāpattayaū pa¤cābhij¤āū ima ucyante sādhāraõā dharmāū subhåtir āha katame bhagavann asādhāraõā dharmāū bhagavān āha saptatriü÷ad bodhipakųadharmā da÷a tathāgatabalāni catvāri vai÷āradyāni catasraū pratisaüvidaū trãõi vimokųamukhāni aųņāda÷āveõikā buddhadharmāū ima ucyante asādhāraõā dharmāū (##) tatra bodhisattvena mahāsattvena svalakųaõa÷ånyeųu dharmeųu na saktiū kāryā advayayogena ca sarvadharmā avaboddhavyāū avakalpanatām anavakalpanatāü copādāya ity uktaü pratipattyālambanam subhåtir āha yad ucyate bhagavan bodhisattvo mahāsattva iti kena kāraõena bhagavan bodhisattvo mahāsattva ity ucyate bhagavān āha iha subhåte mahataū sattvarā÷er mahataū sattvanikāyasyāgratāü kārayiųyati tena kāraõena subhåte bodhisattvo mahāsattva ity ucyate subhåtir āha katamo bhagavan mahāsattvarā÷ir mahāsattvanikāyaū yasya bodhisattvo mahāsattvo 'gratāü kārayiųyati bhagavān āha mahāsattvarā÷ir mahāsattvanikāya iti subhåte ucyate yad uta gotrabhåmir aųņamakabhåmiū srotaāpannaū sakįdāgāmã anāgāmã arhat pratyekabuddhaū prathamacittotpādam upādāya yāvad avinivartanãya iti ayaü mahān sattvarā÷iū mahāsattvanikāyaū asya bodhisattvo mahāsattvo 'gratāü kārayiųyati atra subhåte bodhisattvena mahāsattvena vajropamaü cittam utpādya mahataū sattvarā÷er mahataū sattvanikāyasyāgratāū kārayitavyāū subhåtir āha katamo bhagavan vajropama÷ cittotpādaū bhagavān āha iha subhåte bodhisattvo mahāsattva evaü cittam utpādayati aparimite mayā saüsāre sannāhaü sannahya sarvasattvāparityāginā bhavitavyam sarvasattvānām antike mayā samacittatā utpādayitavyā sarvasattvā mayā tribhir yānaiū parinirvāpayitavyāū (##) sarvasattvān api mayā parinirvāpya na ka÷cit sattvaū parinirvāpito bhavati tat kasya hetoū anutpādo mayā sarvadharmāõām avaboddhavyaū avyavakãrõena mayā sarvākāraj¤atācittena ųāņsu pāramitāsu caritavyam sarvatrānugatāyāü sarvadharmaprativedhapariniųpattyāü mayā ÷ikųitavyam ekatayābhinirhāro mayā sarvadharmāõāü pratiboddhavyaū yāvat pāramitābhinirhāraprativedhāya mayā sarvadharmāõāü ÷ikųitavyam saptatriü÷ad bodhipakųadharmābhinirhāraprativedhāya mayā sarvadharmāõāü ÷ikųitavyam apramāõadhyānāråpyābhij¤āj¤ānābhinirhāraprativedhāya mayā sarvadharmāõāü ÷ikųitavyam da÷abalavai÷āradyāveõikabuddhadharmābhinirhāraprativedhāya mayā sarvadharmāõāü ÷ikųitavyam ayaü subhåte bodhisattvasya mahāsattvasya vajropama÷ cittotpādaū yatra pratiųņhito bodhisattvo mahāsattvo mahataū sattvarā÷er mahataū sattvanikāyasyāgratāü kārayiųyati tac cānupalambhayogena punar aparaü subhåte bodhisattvo mahāsattva evaü cittam utpādayati yāvantaū sattvā nairayikā vā tairyagyonikā vā yamalaukikā vā duūkhāü vedanāü vedayanti tāü duūkhāü vedanāü vedayeyaü tatra bodhisattvena mahāsattvena evaü cittam utpādayitavyam ekaikasyāpy ahaü sattvasyārthāya kalpakoņãniyuta÷atasahasrāõi nairayikaü vā tairyagyonikaü vā yamalaukikaü vā duūkham anubhaveyaü yāvan na te sattvā niråpadhi÷eųanirvāõadhātau parinirvįtā bhaveyur iti etenopāyena sarvasattānāü kįta÷as tan nairayikādikaü duūkham anubhaveyaü yāvan na te sattvā niråpadhi÷eųanirvāõadhātau parinirvįtā bhaveyur iti pa÷cād aham ātmanaū kįtaku÷alam avaropya kalpakoņãniyuta÷atasahasrair anuttarāü samyaksaübodhim abhisaübuddheyaü ayaü subhåte bodhisattvasya mahāsattvasya vajropama÷ cittotpādaū yatra pratiųņhito bodhisattvo mahāsattvo mahataū sattvarā÷er mahataū sattvanikāyasyāgratāü kārayiųyati tac cānupalambhayogena punar aparaü subhåte bodhisattvo mahāsattva evaü cittam utpādayati yāvantaū sattvā nairayikā vā tairyagyonikā vā yamalaukikā vā duūkhāü vedanāü vedayanti tāü duūkhāü vedanāü vedayeyaü tatra bodhisattvena mahāsattvena evaü cittam utpādayitavyam ekaikasyāpy ahaü sattvasyārthāya kalpakoņãniyuta÷atasahasrāõi nairayikaü vā tairyagyonikaü vā yamalaukikaü vā duūkham anubhaveyaü yāvan na te sattvā niråpadhi÷eųanirvāõadhātau parinirvįtā bhaveyur iti punar aparaü subhåte bodhisattvena mahāsattvena udāracittena bhavitavyaü yena cittena sarvasattvānām agratā kārayitavyā tatreyaü bodhisattvasya mahāsattvasyodāracittatā yat prathamacittotpādam upādāya na rāgacittam utpādayati na doųacittam utpādayati na mohacittam utpādayati na vihiüsācittam utpādayati na ÷rāvakacittam utpādayati na pratyekabuddhacittam utpādayati iyaü subhåte bodhisattvasya (##) mahāsattvasyodāracittatā yayā sarvasattvānām agratāü kārayisyati tena ca cittena na manyate punar aparaü subhåte bodhisattvena mahāsattvena akampyacittena bhavitavyam tatreyaü bodhisattvasya mahāsattvasyākampyacittatā yat sarvākāraj¤atāpratisaüyuktam api manasikāran na manyate iyaü subhåte bodhisattvasya mahāsattvasyākampyacittatā punar aparaü subhåte bodhisattvena mahāsattvena sarvasattvānām antike hitasukhacittena bhavitavyam tatreyaü bodhisattvasya mahāsattvasya hitasukhacittatā yā sarvasattvānāü paritrāõanā yaū sarvasattvānām aparityāgaū tena ca na manyate iyaü subhåte bodhisattvasya mahāsattvasya hitasukhacittatā evaü hi subhåte bodhisattvo mahāsattvaū praj¤āpāramitāyāü caran sarvasattvānām agratāü kārayiųyati punar aparaü subhåte bodhisattvena mahāsattvena dharmarāgeõa bhavitavyam dharmas tena dharmārāgatāyogam anuyuktena bhavitavyam tatra katamo dharmo yad uta sarvadharmāõām asambhedaū ayam ucyate dharmaū tatra katamo dharmaratir yā dharme 'bhiratir iyam ucyate dharmaratiū tatra katamā dharmārāmatā yā tasya dharmasya bhāvanā bahulãkaraõatā iyam ucyate dharmārāmatā evaü hi subhåte bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā mahataū sattvarā÷er mahataū sattvanikāyasyāgratā kārayitavyā anupalambhayogena punar aparaü subhåte bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā adhyātma÷ånyatāyāü sthitvā bahirdhā÷ånyatāyāü sthitvā adhyātmabahirdhā÷ånyatāyāü sthitvā yāvad abhāvasvabhāva÷ånyatāyāü sthitvā mahataū sattvarā÷er mahataū sattvanikāyasyāgratā kārayitavyā anupalambhayogena punar aparaü subhåte bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā saptatriü÷adbodhipakųeųu dharmeųu sthitvā baleųu vai÷āradyeųu pratisaüvitsv aųņāda÷āveõikeųu buddhadharmeųu sthitvā mahataū sattvarā÷er mahataū sattvanikāyasyāgratā kārayitavyā anupalambhayogena punar aparaü subhåte bodhisattvena (##) mahāsattvena praj¤āpāramitāyāü caratā vajropamasamādhau sthitvā yāvad ākā÷āsaīgaimuktinirupalepasamādhau sthitvā mahataū sattvarā÷er mahataū sattvanikāyasyāgratāü kārayitavyā anupalambhayogena eteųu subhåte dharmeųu sthitvā bodhisattvena mahāsattvena praj¤āpāramitāyāü caratā mahataū sattvarā÷er mahataū sattvanikāyasyāgratā kārayitavyā tenocyate bodhisattvo mahāsattvaū iti sarvasattvāgratācittamahattvam atha khalv āyuųmān ÷āriputro bhagavantam etad avocat mamāpi bhagavan pratibhāti yenārthena bodhisattvo mahāsattva ity ucyate bhagavān āha pratibhātu te ÷āriputra yenārthena bodhisattvo mahāsattvaū ÷āriputra āha ātmadįųņer bhagavan sattvadįųņer jantujãvapoųapuruųapudgalamanujamānavakārakavedakajānakapa÷yakadįųņer ucchedadįųņeū ÷ā÷vatadįųņer astidįųņer nāstidįųņeū skandhadįųņer dhātudįųņer āyatanadįųņeū pratãtyasamutpādadįųņer bodhipakųadharmadįųņer balavai÷āradyadįųņer āveõikabuddhadharmadįųņeū sattvaparipācanadįųņer buddhakųetrapari÷odhanadįųņer bodhisattvadįųņer buddhadįųņer dharmacakrapravarttanadįųņer iti āsāü sarvāsāü dįųņãnāü prahāõāya dharma de÷ayati anupalambhayogena tenārthena bodhisattvo mahāsattva ity ucyate subhåtir āha kena kāraõenāyuųman ÷āriputra bodhisattvasya mahāsattvasya råpadįųņir bhavati vedanādįųņir bhavati saüj¤ādįųņir bhavati saüskāradįųņir bhavati vij¤ānadįųņir bhavati ÷āriputra āha ihāyuųman subhåte bodhisattvo mahāsattvaū praj¤āpāramitāyā¤ caran anupāyaku÷alo bhavati sa råpam upalabhya dįųņim utpādayati upalambhayogena evaü vistareõa vyastasamastaskandhadhātvāyatanapratãtyasamutpādaü yāvaj jarāmaraõa÷okaparidevaduūkhadaurmanasyopāyāsām upalabhya dįųņim utpādayati upalambhayogena evaü smįtyupasthānaprahāõarddhipādendriyabalabodhyaīgamārgapāramitā'bhij¤ā'kųarāpramāõadhyānāråpyasamāpattãr upalabhya dįųņim utpādayati upalambhayogena evaü da÷abalavai÷āradyapratisaüvidaųņāda÷āveõikabuddhadharmān upalabhya dįųņim utpādayati upalambhayogena iti prahāõamahattvam atha khalv āyuųmān subhåtir bhagavantam etad avocat mamāpi bhagavan pratibhāti yenārthena bodhisattvo mahāsattva ity ucyate bhagavān āha pratibhātu te subhåte subhåtir āha yad api bhagavan bodhicittam asamasamacittam asādhāraõacittaü sarva÷rāvakapratyekabuddhaiū (##) tatrāpi citte 'saktaū tat kasya hetoū tathā hi tat sarvaj¤atācittam anāsravam aparyāpannaü traidhātuke tatrāpi citte 'saktas tena bodhisattvo mahāsattva iti saükhyāü gacchati ÷āriputra āha katamad āyuųman subhåte bodhisattvasya mahāsattvasya asamasamacittam asādhāraõacittaü sarva÷rāvakapratyekabuddhaiū subhåtir āha ihāyuųman ÷āriputra bodhisattvo mahāsattvaū prathamacittotpādam upādāya na kasyacid dharmasya utpādaü vā nirodhaü vā samanupa÷yati na hāniü na vįddhiü nāgatiü na gatim na saükle÷aü na vyavadānaü yatra cāyuųman ÷āriputra na saükle÷o na vyavadānaü na gatir nāgatir na hānir na vįddhir notpādo na nirodhaū tac ca na ÷rāvakacittaü na pratyekabuddhacittam idaü ÷āriutra bodhisattvasya mahāsattvasya asamasamacittam asādhāraõacittaü sarva÷rāvakapratyekabuddhaiū ÷āriputra āha yadāyuųman subhåtir evam āha tatrāpi ÷rāvakapratyekabuddhacitte 'sakta iti nanv āyuųman subhåte råpam apy asaktaü prakįti÷ånyatām upādāya vedanāpy asaktā saüj¤āpy asaktā saüskārā apy asaktā vij¤ānam apy asaktam subhåtir āha evam etad āyuųman ÷āriputra råpam apy asaktaü vedanāpy asaktā saüj¤āpy asaktā saüskārā apy asaktā vij¤ānam apy asaktaü yāvad vyastasamastāū skandhadhātvāyatanapratãtyasamutpādā yāvaj jarāmaraõam apy asaktam evam apramāõadhyānāråpyasamāpattayo 'py asaktāū yāvat saptatriü÷ad bodhipakųā dharmā balāni vai÷āradyāni pratisaüvidaū āveõikeųu buddhadharmeųu āveõikā buddhadharmā apy asaktāū ÷āriputra āha yady apy āyuųmān subhåtir idam āha yad api tat sarvaj¤atācittam anāsravam aparyāpanna iti nanv āyuųman subhåte bālapįthagjanānām (##) api cittam anāsravam aparyāpannaü prakįti÷ånyatām upādāya nanu sarva÷rāvakapratyekabuddhasamyaksaübuddhānām api cittam anāsravam aparyāpannaü prakįti÷ånyatām upādāya subhåtir āha evam etad āyuųman ÷āriputra ÷āriutra āha råpam api subhåte anāsravam aparyāpannaü prakįti÷ånyatām upādāya vedanāpi subhåte anāsravāparyāpannā prakįti÷ånyatām upādāya saüj¤āpi subhåte anāsravāparyāpannā prakįti÷ånyatām upādāya saüskārā api subhåte anāsravā aparyāpannāū prakįti÷ånyatām upādāya vij¤ānam apy āyuųman subhåte anāsravam aparyāpannaü prakįti÷ånyatām upādāya nanv āyuųman subhåte saptatriü÷ad bodhipakųā dharmā da÷a tathāgatabalāni catvāri vai÷āradyāni catasraū pratisaüvidaū trãõi vimokųamukhāni aųņāda÷āveõikā buddhadharmā anāsravā aparyāpannāū prakįti÷ånyatām upādāya subhåtir āha evam etad āyuųman ÷āriputra yathā vadasi bālapįthagjanānām api cittam anāsravam aparyāpannaü prakįti÷ånyatām upādāya yāvat sarva÷rāvakapratyekabuddhasamyaksaübuddhānām api cittam anāsravam aparyāpannaü prakįti÷ånyatām upādāya yāvat saptatriü÷ad bodhipakųā dharmā da÷a tathāgatabalāni catvāri vai÷āradyāni catasraū pratisaüvidaū trãõi vimokųamukhāni aųņāda÷āveõikā buddhadharmā anāsravā aparyāpannāū prakįti÷ånyatām upādāya ÷āriputra āha yad api tad āyuųmān subhåtir evam āha acittatvāt tatrāpi citte asakta iti nanv āyuųman subhåte aråpe 'pi råpam asaktam avedanāyām api vedanāsaktā asaüj¤āyām api saüj¤āsaktā asaüskāreųv api saüskārā asaktā avij¤āne 'pi vij¤ānam asaktam subhåtir āha evam etad āyuųman ÷āriputra ÷āriputra āha nanv āyuųman subhåte asmįtyupasthāneųv api smįtyupasthānāny asaktāni evam asamyakprahāõeųv api asamyakprahāõāny asaktāny arddhipādeųv api įddhipādā asaktā aindriyāõeųv api indriyāõy asaktāniy abalāneųv api balāny asaktāni abodhyaīgāneųv api bodhyaīgāny asaktāny amārgeųv api mārgā asaktā avai÷āradyeųv api vai÷āradyāny asaktāny apratisaüvitsv api pratisaüvido 'saktā apāramitāsv api pāramitā asaktā atathāgatabalāneųv api tathāgatabalāny asaktāny anāveõikabuddhadharmeųv api āveõikā buddhadharmā asaktāū subhåtir āha evam etad āyuųman ÷āriptra yathā vadasi råpe 'py āyuųman råpam asaktaü vedanāsaüj¤āsaüskārāū vij¤āne 'pi vij¤ānam asaktam evaü vyastasamastā api skandhadhātava āyatanāni satyāni pratãtyasamutpādā 'pramāõadhyānāråpyasamāpattayaū pāramitā abhij¤ā bodhipakųā dharmā balāni vai÷āradyāni pratisaüvidaū āveõikeųu buddhadharmeųu āveõikā buddhadharmā asaktāū evaü hy āyuųman ÷āriputra bodhisattvo mahāsattvaū praj¤āpāramitāyāü caraüs tenāpi bodhicittena asamasamacittena (##) sarva÷rāvakapratyekabuddhair asādhāraõacittena na manyate nābhinivi÷ate sarvadharmān upalambhayogena ity adhigamamahattvam ity uktaū pratipattyudde÷aū pårõo maitrāyaõãputra āha mamāpi bhagavan pratibhāti yenārthena bodhisattvo mahāsattvaū ity ucyate bhagavān āha ratibhātu te pårõa pårõa āha mahāsannāhasannaddhaū sa bhagavan sattvo mahāyānasaüprasthitaū sa sattvo mahāyānasamāruķhaū sa sattvas tena bhagavan bodhisattvo mahāsattva ity ucyate ÷āriputra āha kiyatā āyuųman pårõa bodhisattvo mahāsattvo mahāsannāhasannaddha ity ucyate pårõa āha ihāyuųman ÷āriputra bodhisattvo mahāsattvo na prāde÷ikānāü sattvānāü kįtena bodhāya caran dānapāramitāyāü sthitvā dānaü dadāti api tu sarvasattvānāü kįtena dānapāramitāyāü sthitvā dānaü dadāti evaü ÷ãlapāramitāyāü kųāntipāramitāyāü vãryapāramitāyāü dhyānapāramitāyāü na prāde÷ikānāü sattvānāü kįtena bodhāya caran praj¤āpāramitāyāü sthitvā praj¤āpāramitāü bhāvayati api tu sarvasattvānāü kįtena praj¤āpāramitāü bhāvayati na sattvaparicchedena bodhisattvo mahāsattvo mahāsannāhaū sannahyate iyataū sattvān parinirvāpayiųyāmi iyataū sattvān na parinirvāpayiųyāmãti iyataū sattvān bodhāya pratiųņhāpayiųyāmi iyataū sattvān bodhāya na pratiųņhāpayiųyāmãti api tu khalu punaū sarvasattvānāü kįtena sannāhaū sannahyate evaü cāsya bhavati ātmanā ca dānapāramitāü paripårayiųyāmi sarvasattvāü÷ ca dānapāramitāyāü (##) niyojayiųyāmãti evaü cāsya bhavati ātmanā ca ÷ãlapāramitāü paripårayiųyāmi sarvasattvāü÷ ca ÷ãlapāramitāyāü niyojayiųyāmãti evaü cāsya bhavati ātmanā ca kųāntipāramitāü paripårayiųyāmi sarvasattvāü÷ ca kųāntipāramitāyāü niyojayiųyāmãti evaü cāsya bhavati ātmanā ca dhyānapāramitāü paripårayiųyāmi sarvasattvāü÷ ca dhyānapāramitāyāü niyojayiųyāmãti evaü cāsya bhavati ātmanā ca praj¤āpāramitāü paripårayiųyāmi sarvasattvāü÷ ca praj¤āpāramitāyāü niyojayiųyāmãti evam apramāõadhyānāråpyasamāpattãū ātmanā ca bhāvayiųyāmi sarvasattvāü÷ ca tāsu pratiųņhāpayiųyāmãti yāvat saptatriü÷ad bodhipakųeųu dharmeųu da÷abalavai÷āradyāųņāda÷āveõikeųu buddhadharmeųv ātmanā ca sthāsyāmi sarvasattvāü÷ ca teųu pratiųņhāpayiųyāmãti iyatāyuųman ÷āriputra bodhisattvo mahāsattvo mahāsannāhasannaddha ity ucyate iti pratipattisvaråpam punar aparaü ÷āriputra bodhisattvasya mahāsattvasya praj¤āpāramitāyā¤ carato dānaü dadataū sarvākāraj¤atāpratisaüyuktair manasikāraiū yā dānasya sarvasattvasādhāraõaü kįtvā 'nuttarāyai samyaksaübodhaye niryātanā ayaü bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato dānaü dadato dānapāramitāsannāhaū punar aparaü ÷āriputra bodhisattvasya mahāsattvasya praj¤āpāramitāyā¤ carato dānaü dadataū sarvākāraj¤atāpratisaüyuktair manasikāraiū yā ÷rāvakapratyekabuddhamanasikārāõāü parivarjanatā ayaü bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato ÷ãlapāramitāsannāhaū punar aparaü ÷āriputra bodhisattvasya mahāsattvasya praj¤āpāramitāyā¤ carato dānaü dadataū sarvākāraj¤atāpratisaüyuktair manasikāraiū yā teųāü kųamaõā rocanā vyupaparãkųaõā ayaü bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato kųāntipāramitāsannāhaū punar aparaü ÷āriputra bodhisattvasya mahāsattvasya praj¤āpāramitāyā¤ carato dānaü dadataū sarvākāraj¤atāpratisaüyuktair manasikāraiū yā vãryasraüsanatā tat ku÷alamålaü sarvasattvasādhāraõaü kįtvā anuttarāyai samyaksaübodhaye pariõāmayati ayaü bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato vãryapāramitāsannāhaū punar aparaü ÷āriputra bodhisattvasya mahāsattvasya praj¤āpāramitāyā¤ carato dānaü dadataū yac cittasyaikāgratā sarvākāraj¤atāpratisaüyuktair manasikāraiū ÷rāvakapratyekabuddhacittam anavakā÷aü dānatā tat ku÷alamålaü sarvasattvasādhāraõaü kįtvā anuttarāyai samyaksaübodhaye pariõāmayati ayaü dānaü dadataū dhyānapāramitāsannāhaū punar aparaü ÷āriputra bodhisattvasya mahāsattvasya praj¤āpāramitāyā¤ carato dānaü dadataū sarvākāraj¤atāpratisaüyuktair manasikāraiū (##) yā māyākįtasaüj¤opasthitā ca naiva dāyakam upalabhate na pratigrāhakaü na deyam ayaü bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato praj¤āpāramitāsannāhaū yad āyuųman ÷āriputra bodhisattvo mahāsattvaū sarvākāraj¤atāpratisaüyuktena cittena tāū ųaņ pāramitā na nimittãkaroti nopalabhate evaü hy āyuųman ÷āriputra bodhisattvo mahāsattvaū praj¤āpāramitāyāü caran mahāsannāhasannaddho bhavati iti dānapāramitsannāhaųaņkaü prathamam punar aparaü ÷āriputra bodhisattvasya mahāsattvasya ÷ãlapāramitāyāü carato sarvākāraj¤atāpratisaüyuktair manasikāraiū dānaü dadāti sarvasattvasādhāraõaü kįtvā anuttarāyai samyaksaübodhaye pariõāmayati anupalambhayogena iyaü subhåte bodhisattvasya mahāsattvasya ÷ãlapāramitāyāü carato dānapāramitā punar aparaü ÷āriputra bodhisattvasya mahāsattvasya ÷ãlapāramitāyāü carato sarvākāraj¤atāpratisaüyuktair manasikāraiū yā ÷rāvakapratyekabuddhabhåmyaspįhaõatā prāg eva pįthagjanabhåmer iyaü bodhisattvasya mahāsattvasya ÷ãlapāramitāyāü carataū ÷ãlapāramitā punar aparaü ÷āriputra bodhisattvasya mahāsattvasya ÷ãlapāramitāyāü carato sarvākāraj¤atāpratisaüyuktair manasikāraiū yā teųāü kųamaõā rocanā vyupaparãkųaõā iyaü bodhisattvasya mahāsattvasya ÷ãlapāramitāyāü carataū kųāntipāramitā punar aparaü ÷āriputra bodhisattvasya mahāsattvasya ÷ãlapāramitāyāü carato sarvākāraj¤atāpratisaüyuktair manasikāraiū yā vãryasraüsanatānavalãnatā tat ku÷alamålaü sarvasattvasādhāraõaü kįtvā anuttarāyai samyaksaübodhaye pariõāmayati iyaü bodhisattvasya mahāsattvasya ÷ãlapāramitāyāü carato vãryapāramitā punar aparaü ÷āriputra bodhisattvasya mahāsattvasya ÷ãlapāramitāyāü carato yac ÷rāvakapratyekabuddhapratisaüyuktānāü cittotpādānām anavakā÷adānaü tasya kįta÷aū ku÷alamålasya cittasyaikāgratā sarvākāraj¤atāpratisaüyuktair manasikāraiū ÷rāvakapratyekabuddhacittam anavakā÷aü dānatā tat ku÷alamålaü sarvasattvasādhāraõaü kįtvā anuttarāyai samyaksaübodhaye pariõāmayati iyaü bodhisattvasya mahāsattvasya ÷ãlapāramitāyāü carato dhyānapāramitā punar aparaü ÷āriputra bodhisattvasya mahāsattvasya ÷ãlapāramitāyāü carataū sarvākāraj¤atāpratisaüyuktair manasikāraiū yā māyākįtasaüj¤ā pratyupashtitā bhavati tac ca ÷ãlaü na manyate nopalabhate iyam āyuųman ÷āriputra bodhisattvo mahāsattvaū ÷ãlapāramitāyā¤ carataū praj¤āpāramitā evaü hi ÷āriputra bodhisattvo mahāsattvaū ÷ãlapāramitāyāü caran ųaņ pāramitāū parigįhõāti tena mahāsannāhasannaddha iti saükhyāü gacchati iti ÷ãlapāramitāsannāhaųaņkaü dvitãyam punar aparaü ÷āriputra bodhisattvo mahāsattvaū kųāntipāramitāyāü caran dānaü dadāti sarvākāraj¤atāpratisaüyuktair manasikārair na ÷rāvakapratyekabuddhapratisaüyuktair manasikārais tac ca ku÷alamålaü sarvasattvasādhāraõaü kįtvā anuttarāyai samyaksaübodhaye (##) pariõāmayati iyaü bodhisattvasya mahāsattvasya kųāntipāramitāyāü carato dānapāramitā evaü kųāntipāramitāyāü carataū ÷ãlapāramitā kųāntipāramitā vãryapāramitā dhyānapāramitā punar aparam āyuųman ÷āriputra bodhisattvo mahāsattvaū kųāntipāramitāyāü caran sarvabuddhadharmasamudānayanatāyai sarvasattvaparipākāya ca prayujyate praj¤ayā sarvākāraj¤atāpratisaüyuktair manasikārair na ÷rāvakapratyekabuddhapratisaüyuktair manasikārais tac ca ku÷alamålaü sarvasattvasādhāraõaü kįtvā anuttarāyai samyaksaübodhaye pariõāmayati iyaü bodhisattvasya mahāsattvasya kųāntipāramitāyāü carataū praj¤āpāramitā evaü hi ÷āriputra bodhisattvo mahāsattvaū kųāntipāramitāyāü caran ųaņ pāramitāū parigįhõāti tena mahāsannāhasannaddha iti saükhyāü gacchati iti kųāntipāramitāsannāhaųaņkaü tįtãyam punar aparam āyuųman ÷āriputra bodhisattvo mahāsattvo vãryapāramitāyāü caran dānaü dadāti sarvākāraj¤atāpratisaüyuktair manasikārair na ÷rāvakapratyekabuddhapratisaüyuktair manasikārais tac ca ku÷alamålaü sarvasattvasādhāraõaü kįtvā anuttarāyai samyaksaübodhaye pariõāmayati iyaü bodhisattvasya mahāsattvasya vãryapāramitāyāü carato dānapāramitā evaü vãryapāramitāyāü carataū ÷ãlapāramitā kųāntipāramitā vãryapāramitā dhyānapāramitā punar aparaü ÷āriputra bodhisattvo mahāsattvo vãryapāramitāyāü caran praj¤āpāramitāü bhāvayan sarvadharmeųu māyākįtasaüj¤ām upasthāpayati sarvākāraj¤atāpratisaüyuktair manasikārair na ÷rāvakapratyekabuddhapratisaüyuktair manasikārais tac ca ku÷alamålaü sarvasattvasādhāraõaü kįtvā anuttarāyai samyaksaübodhaye pariõāmayati iyaü bodhisattvasya mahāsattvasya vãryapāramitāyāü carataū praj¤āpāramitā evaü hi ÷āriputra bodhisattvo mahāsattvaū vãryapāramitāyāü caran ųaņ pāramitāū parigįhõāti tena mahāsannāhasannaddha iti saükhyāü gacchati iti vãryapāramitāsannāhaųaņkaü caturtham punar aparam āyuųman ÷āriputra bodhisattvo mahāsattvo dhyānapāramitāyāü caran dānaü dadāti sarvākāraj¤atāpratisaüyuktair manasikārair na ÷rāvakapratyekabuddhapratisaüyuktair manasikārais tac ca ku÷alamålaü sarvasattvasādhāraõaü kįtvā anuttarāyai samyaksaübodhaye pariõāmayati iyaü bodhisattvasya mahāsattvasya dhyānapāramitāyāü carato dānapāramitā evaü dhyānapāramitāyāü carataū ÷ãlapāramitā kųāntipāramitā vãryapāramitā dhyānapāramitā punar aparaü ÷āriputra bodhisattvo mahāsattvo dhyānapāramitāyāü caran praj¤āpāramitāü bhāvayan sarvadharmeųu māyākįtasaüj¤ām upasthāpayati sarvākāraj¤atāpratisaüyuktair manasikārair na ÷rāvakapratyekabuddhapratisaüyuktair manasikārais tac ca ku÷alamålaü sarvasattvasādhāraõaü kįtvā anuttarāyai samyaksaübodhaye pariõāmayati iyaü bodhisattvasya mahāsattvasya dhyānapāramitāyāü carataū praj¤āpāramitā evaü hi ÷āriputra bodhisattvo mahāsattvaū dhyānapāramitāyāü caran ųaņ pāramitāū parigįhõāti tena mahāsannāhasannaddha iti saükhyāü gacchati iti dhyānapāramitāsannāhaųaņkaü pa¤camam punar aparam āyuųman ÷āriputra bodhisattvo mahāsattvaū praj¤āpāramitāyāü caraüs trimaõķalapari÷uddhaü dānaü dadāti sarvākāraj¤atāpratisaüyuktair manasikārair na ÷rāvakapratyekabuddhapratisaüyuktair manasikārais tac ca ku÷alamålaü sarvasattvasādhāraõaü kįtvā anuttarāyai samyaksaübodhaye pariõāmayati iyaü bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carato dānapāramitā evaü praj¤āpāramitāyāü carataū ÷ãlapāramitā kųāntipāramitā vãryapāramitā dhyānapāramitā (##) punar aparam āyuųman ÷āriputra bodhisattvo mahāsattvaū praj¤āpāramitāyāü caran praj¤āpāramitāü bhāvayati tasya sarvapāramitāsu sarvadharmeųu ca māyāsvapnapratibhāsaprati÷rutkapratibimbanirmāõasaüj¤ā pratyupasthitā bhavati sarvākāraj¤atāpratisaüyuktair manasikārair na ÷rāvakapratyekabuddhapratisaüyuktair manasikārais tac ca ku÷alamålaü sarvasattvasādhāraõaü kįtvā anuttarāyai samyaksaübodhaye pariõāmayati evaü hi ÷āriputra bodhisattvo mahāsttvaū praj¤āpāramitāyāü caran praj¤āpāramitāü paripårayati yad āyuųman ÷āriputra bodhisattvo praj¤āpāramitāyāü caran mahāsannāhasannaddho bhavati evaü ca punar āyuųman ÷āriputra bodhisattvo mahāsattvaū ekaikasyāü pāramitāyāü sthitvā ųaņpāramitāū paripårayati iti praj¤āpāramitāsannāhaųaņkaü ųaųņham punar aparaü ÷āriputra bodhisattvo mahāsattvo dhyānāni ca samāpadyate naiva dhyānāny āsvādayati na ca taiū saühriyate na ca teųāü va÷enopapadyate evam apramāõāni cāråpyasamāpattã÷ ca samāpadyate na ca tā āsvādayati na ca tābhiū saühriyate na ca tāsāü va÷enopapadyate iyaü bodhisattvasya mahāsattvasyopāyakau÷alyagatā praj¤āpāramitā veditavyā punar aparaü ÷āriputra bodhisattvo mahāsattvo dhyānāråpyasamāpattiųu vivekadar÷anena ca viharati ÷ånyatānimittāpraõihitadar÷anena ca viharati na ca bhåtakoņiü sākųātkaroti ayaü bodhisattvasya mahāsattvasya praj¤āpāramitāyāü carata upāyakau÷alyasannāhaū evam āyuųman ÷āriputra bodhisattvo mahāsattvo mahāsannāhasannaddhas tenocyate bodhisattvo mahāsattva iti evaü mahāsannāhasannaddhasyāyuųman ÷āriputra bodhisattvasya mahāsattvasya da÷asu dikųu buddhā bhagavanta udānam udānayati varõam udãrayanti nāmadheyaü parikãrttyamānās tasya bodhisattvasya mahāsattvasya ÷abdam anu÷rāvayanti ghoųam udãrayanti amuųmin lokadhātuprasare bodhisattvo mahāsattvo mahāsannāhasannaddha iti sattvāü÷ ca paripācayati buddhakųetraü ca pari÷odhayati iti sannāhaųaņkopasaühāraū ity uktā sannāhapratipattiū (##) ÷āriputra āha kiyatāyuųman pårõa bodhisattvo mahāsattvo mahāyānasaüpratisthito mahāyānasamāråķho bhavati pårõa āha ihāyuųman ÷āriputra bodhisattvo mahāsattvo dānapāramitāyāü caran viviktaü kāmair viviktaü pāpakair aku÷alair dharmaiū savitarkasavicāraü vivekajaü prãtisukhaü prathamaü dhyānam upasaüpadya viharati evaü dvitãyaü tįtãyaü caturthaü dhyānam evam ākā÷ānantyāyatanaü vij¤ānānantyāyatanam āki¤canyāyatanaü naivasaüj¤ānāsaüj¤āyatanam upasampadya viharati imāni bodhisattvasya mahāsattvasya dhyānāråpyāõi yadā bodhisattvo mahāsattva etai÷ ca dhyānair etai÷ cāråpyair dānapāramitāyāü caran ākā÷ākāraliīganimittaiū samāpadyamāno vyuttiųņhamāna÷ ca tāni ca ku÷alamålāni sarvasattvasādhāraõāni kįtvā anuttarāyai samyaksaübodhaye pariõāmayati iyaü bodhisattvasya mahāsattvasya dānapāramitā evaü ÷ãlapāramitāyāü kųāntipāramitāyāü vãryapāramitāyāü dhyānapāramitāyāü vācyate punar aparaü ÷āriputra bodhisattvo mahāsattvaū praj¤āpāramitāyāü caraü÷ catvāri dhyānāni samāpadyate catasra āråpyasamāpattãū samāpadyate yadā bodhisattvo mahāsattva etai÷ ca dhyānair etābhi÷ cāråpyasamāpattibhir viharati sa etā dhyānāråpyasamāpattãū samāpadyamāno vyuttiųņhamāna÷ cākā÷ākāraliīganimittāni manasikaroti praj¤āpāramitāyāü caraüs tāni ca ku÷alamålāni anyāni ca sarvākāraj¤atāpratisaüyuktamanasikāraiū sarvasattvasādhāraõāni kįtvā anuttarāyai samyaksaübodhaye pariõāmayati iyaü bodhisattvasya mahāsattvasya praj¤āpāramitā evaü hy āyuųman ÷āriputra bodhisattvo mahāsattvaū ųaņpāramitāsu caran mahāsannāhasannaddhaū sattvāü÷ ca paripācayati buddhakųetraü pari÷odhayati iti dhyānāråpyasamāpattivyusthānaprasthānam punar aparaü ÷āriputra bodhisattvo mahāsattvo yat sarvākāraj¤atāpratisaüyuktair manasikāraiū kāram utpādya kle÷ānāü dhvaüsanāya sarvasattvānāü dharmaü de÷ayiųyāmãti cittam utpādayati iyaü bodhisattvasya mahāsattvasya dānapāramitā yad bodhisattvo mahāsattvas tair eva sarvākāraj¤atāpratisaüyuktair manasikāraiū prathamaü dhyānam ākrāmati de÷ayati tatra ca prathamadhyāne pratiųņhate na cānyeųāü cittotpādānām avakā÷aü dadāti (##) ÷rāvakapratyekabuddhapratisaüyuktānām iyaü bodhisattvasya mahāsattvasya aparāmįųņā ÷ãlapāramitā yad bodhisattvasya mahāsattvasya sarvākāraj¤atāpratisaüyuktair manasikārair dhyānāråpyair viharata evaü bhavati sarvasattvānāü kle÷akųayāya dharmaü de÷ayiųyāmãti yāvat teųāü namasikārāõāü kųamaõā rocanā vyupaparãkųaõā avabodha upanidhyāpanam iyaü bodhisattvasya mahāsattvasya kųāntipāramitā punar aparaü ÷āriputra bodhisattvo mahāsattvaū sarvākāraj¤atāpratisaüyuktair manasikāraiū sarvaku÷alamålāni sarvasattvasādhāraõāni kįtvā anuttarāyai samyaksaübodhaye pariõāmayati vãryaü ca na sraüsayati iyaü bodhisattvasya mahāsattvasya vãryapāramitā yad bodhisattvo mahāsattvaū sarvākāraj¤atāpratisaüyuktair manasikārair dhyānāråpyasamāpattã÷ ca samāpadyate na copalabhate iyaü bodhisattvasya mahāsattvasya dhyānapāramitā yad bodhisattvo mahāsattvaū sarvākāraj¤atāpratisaüyuktair manasikāraiū prathamadyānāīgāni dvitãyāni tįtãyāni caturthāni dhyānāīgāni anityākāreõa duūkhākāreõa anātmākāreõa ÷āntākāreõa ÷ånyākāreõa animittākāreõa apraõihitākāreõa pratyavekųate na copalabhate iyaü bodhisattvasya mahāsattvasya praj¤āpāramitā idam āyuųman ÷āriputra bodhisattvasya mahāsattvasya mahāyānam iti ųaņpāramitāprasthānam punar aparam āyuųman ÷āriputra bodhisattvasya mahāsattvasya mahāyānam yat sarvākāraü saptatriü÷ad bodhipakųān dharmān bhāvayati sarvākāraü ÷ånyatānimittāpraõihitavimokųamukhasamādhiü bhāvayati sarvākāraü balāni vai÷āradyāni aųņāda÷āveõikān buddhadharmān bhāvayati idam āyuųman ÷āriputra bodhisattvasya mahāsattvasya mahāyānam ity āryamārgaprasthānam punar aparaü ÷āriputra bodhisattvo mahāsattvo maitrãsahagatena cittena vipulena mahodgatenādvayenāpramāõenāvaireõāsapatnenānāvaraõenāvyāvādhena sarvatrānugatena subhāųitena dharmadhātuparame loke ākā÷adhātuparyavasāne sarvāvantaü lokam ekāü di÷aü sphuritvopasampadya viharati yāvad da÷adi÷aū sphuritvopasampadya viharati evaü karuõāsahagatena (##) muditāsahagatena upekųāsahagatena cittena vipulena mahodgatenādvayenāpramāõenāvaireõāsapatnenānāvaraõenāvyāvādhena sarvatrānugatena subhāųitena dharmadhātuparame loke ākā÷adhātuparyavasāne sarvāvantaü lokam ekāü di÷aü sphuritvopasampadya viharati yāvad da÷adi÷aū sphuritvopasampadya viharati imāny ucyante bodhisattvasya mahāsattvasyāpramāõāni punar aparaü ÷āriputra bodhisattvo mahāsattvo maitrãsamādhiü samāpadyate mayā sarvasattvās trātavyā iti nirnāmayati karuõāü ca samādhiü samāpadyate klãvakāruõyatā¤ ca sattveųu nirõāmayati muditāü ca samādhiü samāpadyate aham eva modayiųyāmãti sattveųu nirõāmayati upekųāü ca samādhiü samāpadyate āsravakųayaü ca sattveųu nirõāmayati iyaü bodhisattvasya mahāsattvasyāpramāõeųu carato dānapāramitā yadā bodhisattvo mahāsattvo dhyānāpramāõākāraliīganimittāni samāpadyate cyuttiųņhate ca na ca ÷rāvakapratyekabuddhabhåmau pariõāmayaty anyatra sarvākāraj¤atāyāū iyaü bodhisattvasya mahāsattvasyāpramāõeųu carato 'parāmįųņā ÷ãlapāramitā yadā bodhisattvo mahāsattvas tābhir dhyānāpramāõāråpyasamāpattibhir avyavakãrõo viharati ābhyāü dvābhyāü ÷rāvakabhåmaye vā pratyekabuddhabhåmaye vā na spįhayate sarvākāraj¤ataivāsya kųamate rocate ceyaü bodhisattvasya mahāsattvasyāpramāõeųu carato 'parāmįųņā kųāntipāramitā yadā bodhisattvo mahāsattvo sarvākāraj¤atāpratisaüyuktaiū cittotpādair anikųiptadhuro viharati aku÷aladharmaprahāõāya ku÷aladharmopasampade iyaü bodhisattvasya mahāsattvasyāpramāõeųu carato 'parāmįųņā vãryapāramitā yadā bodhisattvo mahāsattva etāni ca dhyānāny etā÷ cāpramāõāråpyasamāpattã÷ ca samāpadyate na ca dhyānāpramāõāråpyasamāpattiva÷enopapadyate na ca tā āsvādāyati na ca tābhiū saühriyate iyaü bodhisattvasya mahāsattvasyāpramāõeųu carato 'parāmįųņā dhyānapāramitā yadā bodhisattvo mahāsattvo sarvākāraj¤atāpratisaüyuktair manasikārais tā dhyānāpramāõāråpyasamāpattãū samāpadyate ca vyuttiųņhate ca tā÷ cānityākāreõa duūkhākāreõa anātmākāreõa ÷āntākāreõa ÷ånyākāreõa animittākāreõa apraõihitākāreõa pratyavekųate na ca ÷rāvakanyāmaü vā pratyekabuddhanyāmaü vābhikrāmati iyaü bodhisattvasya mahāsattvasyāpramāõeųu carato 'parāmįųņā praj¤āpāramitā idam āyuųman bodhisattvasya mahāsattvasya mahāyānam ity apramāõaprasthānam (##) punar aparam āyuųman ÷āriputra bodhisattvasya mahāsattvasya mahāyānam yad adhyātma÷ånyatāyāü j¤ānaü na copalambhayogena yad bahirdhā÷ånyatāyāü j¤ānaü na copalambhayogena yad adhyātamabahirdhā÷ånyatāyāü j¤ānaü na copalambhayogena yad ÷ånyatāyāü j¤ānaü na copalambhayogena idaü bodhisattvasya mahāsattvasya mahāyānam punar aparam āyuųman ÷āriputra bodhisattvasya mahāsattvasya mahāyānam yat sarvadharmeųu na ÷ikųiųyate cittaü samāhitaü taj j¤ānam idam api bodhisattvasya mahāsattvasya mahāyānam punar aparaü ÷āriputra bodhisattvasya mahāsattvasya mahāyānam yad asya na nityam iti j¤ānaü pravartate nānityam iti na duūkham iti nāduūkham iti na sukham iti nāsukham iti nātmeti nānātmeti na ÷āntam iti nā÷āntam iti na ÷ånyam iti nā÷ånyam iti na nimittam iti nānimittam iti na praõihitam iti nāpraõihitam iti j¤ānaü pravartate idam api subhåte bodhisattvasya mahāsattvasya mahāyānam punar aparam āyuųman ÷āriputra bodhisattvasya mahāsattvasya mahāyānam yad atãte 'dhvani j¤ānaü na pravartate anāgate 'dhvani j¤ānaü na pravartate pratyutpanne 'dhvani j¤ānaü na pravartate na cāsya triųv adhvasu j¤ānaü pravartate tac cānupalambhayogena idam api ÷āriputra bodhisattvasya mahāsattvasya mahāyānam punar aparam āyuųman ÷āriputra bodhisattvasya mahāsattvasya mahāyānam yan na kāmadhātau j¤ānaü pravartate na råpadhātau j¤ānaü pravartate nāråpyadhātau j¤ānaü pravartate na cāsya kāmaråpāråpyadhātau j¤ānaü pravartate tac cānupalambhayogena idam api ÷āriputra bodhisattvasya mahāsattvasya mahāyānam punar aparaü ÷āriputra bodhisattvasya mahāsattvasya mahāyānam yan na laukikeųu lokottareųu dharmeųu j¤ānaü pravartate na sāsraveųu dharmeųu nānāsraveųu dharmeųu na saüskįteųu nāsaüskįteųu na cāsya laukikalokottarasāsravānāsravasaüskįtāsaüskįteųu dharmeųu j¤ānaü pravartate tac cānupalambhayogena idam āyuųman ÷āriputra bodhisattvasya mahāsattvasya mahāyānam iti anupalambhayogena prasthānam ÷āriputra āha kiyatāyuųman pårõa bodhisattvo mahāsattvo mahāyānasamāråķha ity ucyate pårõa āha ihāyuųman ÷āriputra bodhisattvo mahāsattvaū praj¤āpāramitāyāü caran dānapāramitām ārohati sa naiva dānapāramitām upalabhate na dāyakaü na pratigrāhakaü na dānam upalabhate anupalambhayogena evaü hy āyuųman ÷āriputra bodhisattvo mahāsattvo dānapāramitāsamāråķha ity ucyate evaü ÷ãlapāramitāsamāråķhaū, kųāntipāramitāsamāråķhaū, (##) vãryapāramitāsamāråķhaū, dhyānapāramitāsamāråķhaū praj¤āpāramitāyāü caran praj¤āpāramitām ārohati, sa naiva praj¤āpāramitām upalabhate na bodhisattvaü na manasikāram upalabhate anupalambhayogena evaü hy āyuųman ÷āriputra bodhisattvo mahāsattvaū praj¤āpāramitāsamāråķha ity ucyate iti trimaõķalapari÷uddhiprasthānam punar aparaü ÷āriputra bodhisattvo mahāsattvo 'vyavakãrõena sarvākāraj¤atācittotpādena saptatriü÷ad bodhipakųān dharmān bhāvayati bhāvanāvibhāvanārthena tac cānupalambhayogena evaü hy āyuųman ÷āriputra bodhisattvo mahāsattvo mahāyānasamāråķha ity ucyate punar aparam ÷āriputra bodhisattvo mahāsattvo 'vyavakãrõena sarvākāraj¤atācittotpādena ÷ånyatānimittāpraõihitasamādhãn bhāvayati bhāvanāvibhāvanārthena tac cānupalambhayogena evaü hy āyuųman ÷āriputra bodhisattvo mahāsattvo mahāyānasamāråķha ity ucyate punar aparam ÷āriputra bodhisattvo mahāsattvo 'vyavakãrõena sarvākāraj¤atācittotpādena da÷a tathāgatabalāni catvāri vai÷āradyāni catasraū pratisaüvido 'ųņāda÷āveõikān buddhadharmān bhāvayati bhāvanāvibhāvanārthena tac cānupalambhayogena evaü hy āyuųman ÷āriputra bodhisattvo mahāsattvo mahāyānasamāråķha ity ucyate punar aparaü ÷āriputra bodhisattvo mahāsattva evaü sa¤jānāti vyavahāramātram idaü yad uta bodhisattva iti sattvānupalabdhitām upādāya idam api nāmamātraü yad uta råpaü råpānupalabdhitām upādāya vedanā saüj¤ā saüskārāū nāmamātraü yad uta vij¤ānaü vij¤ānānupalabdhitām upādāya nāmamātraü yad uta cakųu÷ cakųuųānupalabdhitām upādāya evaü ÷rotraü ghrāõaü jihvā kāyaū nāmamātraü yad uta mano manasānupalabdhitām upādāya evaü vyastasamastāū skandhā dhātavaū āyatanāni pratãtyasamutpādaū pāramitā abhij¤āū smįtyupasthānasamyakprahāõarddhipādendriyabalabodhyaīgamārgavai÷āradyapratisaüvidāveõikā buddhadharmāū nāmamātraü yad uta buddhadharmā buddhadharmānupalabdhitām upādāya adhyātma÷ånyatā bahirdhā÷ånyatā adhyātmabahirdhā÷ånyatā yāvad abhāvasvabhāva÷ånyatā abhāvasvabhāva÷ånyatānupalabdhitām upādāya tathatā dharmadhātu÷ ca dharmaniyāmatā ca bhåtakoņi÷ ca bhåtakoņyanupalabdhitām upādāya nāmamātraü yad uta bodhir buddha÷ ca buddhānupalabdhitām upādāya evaü hy āyuųman ÷āriputra bodhisattvo mahāsattvo mahāyānasamāråķha ity ucyate ity udde÷aprasthānam punar aparaü ÷āriputra bodhisattvo mahāsattvaū prathamacittotpādam upādāya yāvad (##) bodhir atrāntare bodhisattvo mahāsattvo 'bhij¤āparipårõatvāt sattvāü÷ ca paripācayati buddhakųetreõa ca buddhakųetraü saükrāmati buddhakųetre buddhakųetre ca buddhān bhagavataū satkaroti guråkaroti mānayati påjayati yo yasya buddhasya aupayikapåjā satkāravidhis tebhya÷ ca buddhebhyo bhagavadbhyo dharmaü ÷įõoti yad uta idam eva mahāyānaü sa tatra bodhisattvayāne abhiruhya buddhakųetreõa ca buddhakųetraü saükrāmati buddhakųetraü ca pari÷odhayati sattvāü÷ ca paripācayati na cāsya buddhakųetrasaüj¤ā pravartate na sattvasaüj¤ā pravartate so 'dvayabhåmau sthitvā yādį÷enātmabhāvena sattvānāü ÷aknoy arthakaraõāya tādį÷am ātmabhāvaü saücintya parigįhõāti sa na jātu tena mahāyānena virahito bhavati yāvat sarvākāraj¤atām anuprāpnoti iti abhij¤āprasthānam sarvākāraj¤atām anuprāpya dharmacakraü pravartayati apravartanãyaü sarva÷rāvakapratyekabuddhair devanāgayakųagandharvāsuragaruķakinnaramahoragamanuųyāsureõa lokena tasyānuttarāü samyaksaübodhim abhisaübuddhasya pårvasyāü di÷i gaīgānadãvālukopameųu lokadhātuųu buddhā bhagavanto varõaü bhāųante ghoųam udãrayanti ya÷aū prakā÷ayanti eųā amuųmin lokadhātuprasare 'mukena bodhisattvena mahāsattvena mahāyānam abhiruhya sarvākāraj¤ātā 'nuprāptā sarvākāraj¤atām anuprāpya dharmacakraü pravartitam evaü dakųiõasyām di÷i gaīgānadãvālukopameųu lokadhātuųu buddhā bhagavanto varõaü bhāųante ghoųam udãrayanti ya÷aū prakā÷ayanti eųā amuųmin lokadhātuprasare 'mukena bodhisattvena mahāsattvena mahāyānam abhiruhya sarvākāraj¤ātā 'nuprāptā sarvākāraj¤atām anuprāpya dharmacakraü pravartitam evaü pa÷cimāyāü di÷i gaīgānadãvālukopameųu lokadhātuųu buddhā bhagavanto varõaü bhāųante ghoųam udãrayanti ya÷aū prakā÷ayanti eųā amuųmin lokadhātuprasare 'mukena bodhisattvena mahāsattvena mahāyānam abhiruhya sarvākāraj¤ātā 'nuprāptā sarvākāraj¤atām anuprāpya dharmacakraü pravartitam evam uttarasyāü di÷i gaīgānadãvālukopameųu lokadhātuųu buddhā bhagavanto varõaü bhāųante ghoųam udãrayanti ya÷aū prakā÷ayanti eųā amuųmin lokadhātuprasare 'mukena bodhisattvena mahāsattvena mahāyānam abhiruhya sarvākāraj¤ātā 'nuprāptā sarvākāraj¤atām anuprāpya dharmacakraü pravartitam evam uttarapårvasyāü di÷i gaīgānadãvālukopameųu lokadhātuųu buddhā bhagavanto varõaü bhāųante ghoųam udãrayanti ya÷aū prakā÷ayanti eųā amuųmin lokadhātuprasare 'mukena bodhisattvena mahāsattvena mahāyānam abhiruhya sarvākāraj¤ātā 'nuprāptā sarvākāraj¤atām anuprāpya dharmacakraü pravartitam evaü pårvadakųiõasyāü di÷i gaīgānadãvālukopameųu lokadhātuųu buddhā bhagavanto varõaü bhāųante ghoųam udãrayanti ya÷aū prakā÷ayanti eųā amuųmin lokadhātuprasare 'mukena bodhisattvena mahāsattvena mahāyānam abhiruhya sarvākāraj¤ātā 'nuprāptā sarvākāraj¤atām anuprāpya dharmacakraü pravartitam evaü dakųiõapa÷cimāyāü di÷i gaīgānadãvālukopameųu lokadhātuųu buddhā bhagavanto varõaü bhāųante ghoųam udãrayanti ya÷aū prakā÷ayanti eųā amuųmin lokadhātuprasare 'mukena bodhisattvena mahāsattvena mahāyānam abhiruhya sarvākāraj¤ātā 'nuprāptā sarvākāraj¤atām anuprāpya dharmacakraü pravartitam evaü pa÷cimottarasyām di÷i gaīgānadãvālukopameųu lokadhātuųu buddhā bhagavanto varõaü bhāųante ghoųam udãrayanti ya÷aū prakā÷ayanti eųā amuųmin lokadhātuprasare 'mukena bodhisattvena mahāsattvena mahāyānam abhiruhya sarvākāraj¤ātā 'nuprāptā sarvākāraj¤atām anuprāpya dharmacakraü pravartitam evam adhastād di÷i gaīgānadãvālukopameųu lokadhātuųu buddhā bhagavanto varõaü bhāųante ghoųam udãrayanti ya÷aū prakā÷ayanti eųā amuųmin lokadhātuprasare 'mukena bodhisattvena mahāsattvena mahāyānam abhiruhya sarvākāraj¤ātā 'nuprāptā sarvākāraj¤atām anuprāpya dharmacakraü pravartitam evam årdhvadi÷i gaīgānadãvālukopameųu lokadhātuųu buddhā bhagavanto varõaü bhāųante ghoųam udãrayanti ya÷aū prakā÷ayanti eųā amuųmin lokadhātuprasare 'mukena bodhisattvena mahāsattvena mahāyānam abhiruhya sarvākāraj¤ātā 'nuprāptā sarvākāraj¤atām anuprāpya dharmacakraü pravartitam evaü hy āyusman ÷āriputra bodhisattvo mahāsattvo mahāyānasamāråķha ity ucyate iti sarvākāraj¤ātāprasthānam ity ucyate prasthānapratipattiū atha khalv āyuųmān subhåtir bhagavantam etad avocat mahāsannāhasannaddho mahāsannāhasannaddha iti bhagavan bodhisattvo mahāsattva ity ucyate kiyatā bhagavan bodhisattvo mahāsattvo mahāsannāhasannaddha ity ucyate bhagavān āha iha subhåte bodhisattvo mahāsattvo mahāyānaü sannahya yad uta dānapāramitāsannāhaü sannahyate mahāyānaü sannahya yad uta ÷ãlapāramitāsannāhaü sannahyate mahāyānaü sannahya yad uta kųāntipāramitāsannāhaü sannahyate mahāyānaü sannahya yad uta vãryapāramitāsannāhaü sannahyate mahāyānaü sannahya yad uta dhyānapāramitāsannāhaü sannahyate mahāyānaü sannahya yad uta praj¤āpāramitāsannāhaü sannahyate smįtyupasthānasannāhaü sannahya samyakprahāõarddhipādendriyabalabodhyaīgamārgasannāhaü (##) sannahya samāpattisannāhaü sannahya ÷ånyatāsannāhaü sannahya vai÷āradyasannāhaü sannahya pratisaüvitsannāhaü sannahya aųņāda÷āveõikabuddhadharmasannāhaü sannahya sarvākāraj¤atāsannāhaü sannahya buddhavigrahaü sannahya trisāhasramahāsāhasraü lokadhātum avabhāsena sphurati ca ųaķvikāraü kampayati ca sarvasmin nairayikabhavane ca tam agniskandhaü nirvāpya nairayikānāü sattvānāü duūkhāni pra÷āmya tān sarvān nirvaõābhimukhān vij¤āya bodhisattvo mahāsattvaū evaü ÷abdam udãrayati ghoųam anu÷rāvayati namas tathāgatāyārhate samyaksambuddhāyeti tatas te nairayikāū sattvās taü buddhaghoųaü ÷rutvā sukhaü pratilabhante te tenaiva sukhasaumanasyena tebhyo nirayebhyo vyutthāya tatra lokadhātāv upapadyante yatra buddhān bhagavataū pa÷yanti ārāgayanti devamanuųyopapatti¤ ca parigįhõanti evaü tiryagyonito yamalokato vyutthāya te lokadhātāv upapadyante yatra buddhān bhagavataū pa÷yanti ārāgayanti devamanuųyopapatti¤ ca parigįhõanti evaü pårvasyāü di÷i gaīgānadãvālukopamāül lokadhātån avabhāsena sphurati ųaķvikāraü kampayati ca sarvasmin nairayikabhavane ca tam agniskandhaü nirvāpya nairayikānāü sattvānāü duūkhāni pra÷āmya tān sarvān nirvaõābhimukhān vij¤āya bodhisattvo mahāsattvaū evaü ÷abdam udãrayati ghoųam anu÷rāvayati namas tathāgatāyārhate samyaksambuddhāyeti tatas te nairayikāū sattvās taü buddhaghoųaü ÷rutvā sukhaü pratilabhante te tenaiva sukhasaumanasyena tebhyo nirayebhyo vyutthāya tatra lokadhātāv upapadyante yatra buddhān bhagavataū pa÷yanti ārāgayanti devamanuųyopapatti¤ ca parigįhõanti evaü dakųiõasyāü di÷i gaīgānadãvālukopamāül lokadhātån avabhāsena sphurati ųaķvikāraü kampayati ca sarvasmin nairayikabhavane ca tam agniskandhaü nirvāpya nairayikānāü sattvānāü duūkhāni pra÷āmya tān sarvān nirvaõābhimukhān vij¤āya bodhisattvo mahāsattvaū evaü ÷abdam udãrayati ghoųam anu÷rāvayati namas tathāgatāyārhate samyaksambuddhāyeti tatas te nairayikāū sattvās taü buddhaghoųaü ÷rutvā sukhaü pratilabhante te tenaiva sukhasaumanasyena tebhyo nirayebhyo vyutthāya tatra lokadhātāv upapadyante yatra buddhān bhagavataū pa÷yanti ārāgayanti devamanuųyopapatti¤ ca parigįhõanti evaü pa÷cimāyāü di÷i gaīgānadãvālukopamāül lokadhātån avabhāsena sphurati ųaķvikāraü kampayati ca sarvasmin nairayikabhavane ca tam agniskandhaü nirvāpya nairayikānāü sattvānāü duūkhāni pra÷āmya tān sarvān nirvaõābhimukhān vij¤āya bodhisattvo mahāsattvaū evaü ÷abdam udãrayati ghoųam anu÷rāvayati namas tathāgatāyārhate samyaksambuddhāyeti tatas te nairayikāū sattvās taü buddhaghoųaü ÷rutvā sukhaü pratilabhante te tenaiva sukhasaumanasyena tebhyo nirayebhyo vyutthāya tatra lokadhātāv upapadyante yatra buddhān bhagavataū pa÷yanti ārāgayanti devamanuųyopapatti¤ ca parigįhõanti evam uttarasyāü di÷i gaīgānadãvālukopamāül lokadhātån avabhāsena sphurati ųaķvikāraü kampayati ca sarvasmin nairayikabhavane ca tam agniskandhaü nirvāpya nairayikānāü sattvānāü duūkhāni pra÷āmya tān sarvān nirvaõābhimukhān vij¤āya bodhisattvo mahāsattvaū evaü ÷abdam udãrayati ghoųam anu÷rāvayati namas tathāgatāyārhate samyaksambuddhāyeti tatas te nairayikāū sattvās taü buddhaghoųaü ÷rutvā sukhaü pratilabhante te tenaiva sukhasaumanasyena tebhyo nirayebhyo vyutthāya tatra lokadhātāv upapadyante yatra buddhān bhagavataū pa÷yanti ārāgayanti devamanuųyopapatti¤ ca parigįhõanti evam uttarapårvasyāü di÷i gaīgānadãvālukopamāül lokadhātån avabhāsena sphurati ųaķvikāraü kampayati ca sarvasmin nairayikabhavane ca tam agniskandhaü nirvāpya nairayikānāü sattvānāü duūkhāni pra÷āmya tān sarvān nirvaõābhimukhān vij¤āya bodhisattvo mahāsattvaū evaü ÷abdam udãrayati ghoųam anu÷rāvayati namas tathāgatāyārhate samyaksambuddhāyeti tatas te nairayikāū sattvās taü buddhaghoųaü ÷rutvā sukhaü pratilabhante te tenaiva sukhasaumanasyena tebhyo nirayebhyo vyutthāya tatra lokadhātāv upapadyante yatra buddhān bhagavataū pa÷yanti ārāgayanti devamanuųyopapatti¤ ca parigįhõanti evaü pårvadakųiõasyāü di÷i gaīgānadãvālukopamāül lokadhātån avabhāsena sphurati ųaķvikāraü kampayati ca sarvasmin nairayikabhavane ca tam agniskandhaü nirvāpya nairayikānāü sattvānāü duūkhāni pra÷āmya tān sarvān nirvaõābhimukhān vij¤āya bodhisattvo mahāsattvaū evaü ÷abdam udãrayati ghoųam anu÷rāvayati namas tathāgatāyārhate samyaksambuddhāyeti tatas te nairayikāū sattvās taü buddhaghoųaü ÷rutvā sukhaü pratilabhante te tenaiva sukhasaumanasyena tebhyo nirayebhyo vyutthāya tatra lokadhātāv upapadyante yatra buddhān bhagavataū pa÷yanti ārāgayanti devamanuųyopapatti¤ ca parigįhõanti evaü dakųiõapa÷cimāyāü di÷i gaīgānadãvālukopamāül lokadhātån avabhāsena sphurati ųaķvikāraü kampayati ca sarvasmin nairayikabhavane ca tam agniskandhaü nirvāpya nairayikānāü sattvānāü duūkhāni pra÷āmya tān sarvān nirvaõābhimukhān vij¤āya bodhisattvo mahāsattvaū evaü ÷abdam udãrayati ghoųam anu÷rāvayati namas tathāgatāyārhate samyaksambuddhāyeti tatas te nairayikāū sattvās taü buddhaghoųaü ÷rutvā sukhaü pratilabhante te tenaiva sukhasaumanasyena tebhyo nirayebhyo vyutthāya tatra lokadhātāv upapadyante yatra buddhān bhagavataū pa÷yanti ārāgayanti devamanuųyopapatti¤ ca parigįhõanti evaü pa÷cimottarasyām di÷i gaīgānadãvālukopamāül lokadhātån avabhāsena sphurati ųaķvikāraü kampayati ca sarvasmin nairayikabhavane ca tam agniskandhaü nirvāpya nairayikānāü sattvānāü duūkhāni pra÷āmya tān sarvān nirvaõābhimukhān vij¤āya bodhisattvo mahāsattvaū evaü ÷abdam udãrayati ghoųam anu÷rāvayati namas tathāgatāyārhate samyaksambuddhāyeti tatas te nairayikāū sattvās taü buddhaghoųaü ÷rutvā sukhaü pratilabhante te tenaiva sukhasaumanasyena tebhyo nirayebhyo vyutthāya tatra lokadhātāv upapadyante yatra buddhān bhagavataū pa÷yanti ārāgayanti devamanuųyopapatti¤ ca parigįhõanti evam adhastād di÷i gaīgānadãvālukopamāül lokadhātån avabhāsena sphurati ųaķvikāraü kampayati ca sarvasmin nairayikabhavane ca tam agniskandhaü nirvāpya nairayikānāü sattvānāü duūkhāni pra÷āmya tān sarvān nirvaõābhimukhān vij¤āya bodhisattvo mahāsattvaū evaü ÷abdam udãrayati ghoųam anu÷rāvayati namas tathāgatāyārhate samyaksambuddhāyeti tatas te nairayikāū sattvās taü buddhaghoųaü ÷rutvā sukhaü pratilabhante te tenaiva sukhasaumanasyena tebhyo nirayebhyo vyutthāya tatra lokadhātāv upapadyante yatra buddhān bhagavataū pa÷yanti ārāgayanti devamanuųyopapatti¤ ca parigįhõanti evam årdhvadi÷i gaīgānadãvālukopamāül lokadhātån avabhāsena sphurati ųaķvikāraü kampayati ca sarvasmin nairayikabhavane ca tam agniskandhaü nirvāpya nairayikānāü sattvānāü duūkhāni pra÷āmya tān sarvān nirvaõābhimukhān vij¤āya bodhisattvo mahāsattvaū evaü ÷abdam udãrayati ghoųam anu÷rāvayati namas tathāgatāyārhate samyaksambuddhāyeti tatas te nairayikāū sattvās taü buddhaghoųaü ÷rutvā sukhaü pratilabhante te tenaiva sukhasaumanasyena tebhyo nirayebhyo vyutthāya tatra lokadhātāv upapadyante yatra buddhān bhagavataū pa÷yanti ārāgayanti devamanuųyopapatti¤ ca parigįhõanti evaü hi subhåte bodhisattvo mahāsattvo mahāsannāhasannaddha ity ucyate tad yathāpi nāma subhåte dakųo māyākāro māyākārāntevāsã vā caturmahāpathe mahato janakāyasya purato nirayaüs tiryagyoniyamaloka¤ ca nirmimãte nirmāya teųāü sattvānāü buddha÷abdaü dharma÷abdaü saügha÷abdam anu÷rāvayati tatas tena buddha÷abdena dharma÷abdena saügha÷abdena tebhyo nirayatiryagyoniyamalokebhyo vyutthāya devamanuųyeųåpapadyeran api tu subhåte tena māyākārāntevāsinā vā ka÷cit sattvo nirayatiryagyoniyamalokagatibhyo vyutthāpitaū subhåtir āha no bhagavan bhagavān āha evam eva subhåte bodhisattvena mahāsattvena asaüråyeyeųv aprameyeųv apramāõeųu lokadhātuųu sattvāüs tribhyo 'pāyebhyaū parimocya na ka÷cit sattvaū parimocito bhavati tat kasya hetoū dharmas teųāü subhåte dharmāõāü māyādharmatām upādāya evaü hi subhåte bodhisattvo mahāsattvo mahāyānasamāråķho mahāsannāhasannaddha ity ucyate iti karuõāsambhāraū (##) punar aparaü subhåte bodhisattvo mahāsattvo dānapāramitāyāü sthitvā mahāsannāhasannaddhas trisāhasraü mahāsāhasraü lokadhātuü vaidåryamayaü nirmimãte vaidåryamayaü nirmāya cakravartivyåhaü nirmimãte cakravartivyåhaü nirmāya annārthikebhyo 'nnaü dadāti evaü yāvad vastrayānagandhamālyapuųpadhåpavilepanacårõapariųkāraü vāsa÷ayanāsanaprāvaraõajãvitopakaraõabhaiųajyasuvarõaråpyamaõiratnapravāla÷aīkha÷ilāmuktābharaõāni yāvad anyatarānyataraü pariųkāraü dadāti so 'nnam annārthikebhyo datvā yāvad anyatarānyataraü pariųkāraü datvā teųāü sattvānāü dharmaü de÷ayati yad uta imam eva ųaņpāramitāpratisaüyuktam te khalu punaū sattvās tāü dharmade÷anāü ÷rutvā na jātu tābhiū pāramitābhir virahitā bhavanti yāvad anuttarāü samyaksaübodhim abhisaübudhyante evaü hi subhåte bodhisattvo mahāsattvo mahāsannāhasannaddha ity ucyate tad yathāpi nāma subhåte dakųo māyākāro māyākārāntevāsã vā caturmahāpathe sthitvā mahato janakāyasya purato mahāntaü janakāyam abhinirmimãte nirmāya annam annārthikebhyo dadyād anyatarānyataraü pariųkāras tadarthikebhyo dadyāt tat kiü manyase subhåte api etena māyākāreõa māyākārāntevāsinā vā kasmaicit ki¤cid dattaü bhavet subhåtir āha no bhagavan bhagavān āha evam eva subhåte bodhisattvena mahāsattvena yāvac cakravartivyåham abhinirmāya annam annārthikebhyo dadatā yāvad anyatarānyatarān mānuųyakān pariųkārān dadatā kasmaicit sattvāya yāvad anyatarānyatarā mānuųyakāū pariųkārā dattvā bhavanti tat kasya hetoū dharmataiųā subhåte dharmāõāü māyādharmatām upādāya evaü hi subhåte bodhisattvo mahāsattvo mahāsannāhasannaddha ity ucyate iti dānasambhāraū punar aparaü subhåte bodhisattvo mahāsattvo ÷ãlapāramitāyāü sa¤cintyopapattiparigraheõa cakravartikule pratyājāyate sa tatra sthitvā sattvān da÷aku÷aleųu karmapatheųu pratiųņhāpayati caturųu dhyāneųu caturųv apramāõāneųu catasįųv āråpyasamāpattiųu caturųu smįtyupashāneųu caturųu samyakprahāõeųu caturųv įddhipādeųu pa¤casv indriyeųu pa¤casu baleųu saptasu bodhyaīgeųu saptatriü÷adbodhipakųeųu dharmeųu pratiųņhāpayati yāvad aųņāda÷asv āveõikeųu buddhadharmeųu pratiųņhāpayati te ca sattvā na jātu virahitā bhavanti tayā (##) dharmade÷anayā yāvad anuttarāü samyaksaübodhim abhisaübudhyante tad yathāpi nāma subhåte dakųo māyākāro māyākārāntevāsã vā caturmahāpathe mahāntaü janakāyaü nirmāya da÷aku÷aleųu karmapatheųu pratiųņhāpayet yāvad aųņāda÷āveõikeųu buddhadharmeųu pratiųņāpayet tena tāvataū sattvān yāvad buddhadharmeųu pratiųņhāpya na ka÷cit sattvo yāvad buddhadharmeųu pratiųņhāpito bhavati evam eva subhåte bodhisattvena mahāsattvena tāüs tāvataū sattvān da÷aku÷aleųu karmapatheųu pratiųņhāpya yāvad aųņāda÷asv āveõikeųu buddhadharmeųu pratiųņhāpya na ka÷cit sattvo yāvad buddhadharmeųu pratiųņhāpito bhavati tat kasya hetoū dharmataiųā subhåte dharmāõāü māyādharmatām upādāya evaü hi subhåte bodhisattvo mahāsattvo mahāsannāhasannaddhaü ity ucyate iti ÷ãlasambhāraū punar aparaü subhåte bodhisattvo mahāsattvaū kųāntipāramitāyāü sthitvā sattvān kųāntau samādāpayati nive÷ayati pratiųņhāpayati kathaü ca subhåte bodhisattvo mahāsattvaū kųāntipāramitāyāü sthitvā kųāntau samādāpayati nive÷ayati pratiųņhāpayati iha subhåte bodhisattvo mahāsattvaū prathamacittotpādam upādāya evaü sannāhaü sannahyate sacet mama sarvasattvā daõķaloųņramuųņi÷astraprahārān dadyus tatra mayā ekam api kųobhacittaü notpādayitavyaü sarvasattvā÷ caivaüråpāyāü kųāntau pratiųņhāpayitavyā iti tad yathāpi nāma subhåte dakųo māyākāro māyākārāntevāsã vā caturmahāpathe mahāntaü janakāyaü nirmāya nirmimãte te 'pi sarve tasya māyākārasya daõķair loųņrair muųņibhiū ÷astrair vā prahāraü dadyuū sa ca teųu ekam api kųobhacittaü notpādayet tāü÷ ca sattvān nirmitān evaüråpāyāü kųāntau pratiųņhāpayet tena tāvataū sattvān kųāntau pratiųņhāpya na ka÷cit sattvaū pratiųņhāpito bhavati evam eva subhåte bodhisattvena mahāsattvena tāüs tāvataū sattvān kųāntau pratiųņhāpya na ka÷cit sattvaū kųāntau pratiųņhāpito bhavati tat kasya hetoū dharmataiųā subhåte dharmāõāü māyādharmatām upādāya evaü hi subhåte bodhisattvo mahāsattvo mahāsannāhasannaddhaü ity ucyate iti kųāntisambhāraū (##) punar aparaü subhåte bodhisattvo mahāsattvo vãryapāramitāyāü sthitvā sarvasattvān vãryapāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati katha¤ ca subhåte bodhisattvo mahāsattvo vãryapāramitāyāü sthitvā sarvasattvān vãryapāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati iha subhåte bodhisattvo mahāsattvaū sarvākāraj¤atāpratisaüyuktair manasikāraiū kāyikacetasikavãryapratiųņhitaū savasattvān kāyikacetasikavãrye samādāpayati nive÷ayati pratiųņhāpayati tad yathāpi nāma subhåte dakųo māyākāro māyākārāntevāsã vā caturmahāpathe mahāntaü janakāyaü nirmāya sarvākāraj¤atāpratisaüyuktair manasikāraiū kāyikacetasikavãrye pratiųņhāpayet tena tāüs tāvataū sattvān kāyikacetasikavãrye pratiųņhāpya na ka÷cit sattvaū kāyikacetasikavãrye pratiųņhāpito bhavati evam eva subhåte bodhisattvena mahāsattvena tāüs tāvataū sattvān kāyikacetasikavãrye praviųņhāpya na ka÷cit sattvaū kāyikacetasikavãrye pratiųņhāpito bhavati tat kasya hetoū dharmataiųā subhåte dharmāõāü māyādharmatām upādāya evaü hi subhåte bodhisattvo mahāsattvo mahāsannāhasannaddhaü ity ucyate iti vãryasambhāraū punar aparaü subhåte bodhisattvo mahāsattvo dhyānapāramitāyāü sthitvā sarvasattvān dhynapāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati kathaü ca subhåte bodhisattvo mahāsattvo dhyānapāramitāyāü sthitvā sarvasattvān dhyānapāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati iha subhåte bodhisattvo mahāsattvaū sarvadharmāõāü samatāyāü sthitvā na kasyacid dharmasya vikųepaü vā avikųepaü vā samanupa÷yati evaü hi subhåte bodhisattvo mahāsattvo dhyānapāramitāyāü sthito bhavati sa tathaiva sarvasattvān dhyānapāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati te ca samādāpitā nive÷itāū pratiųņhāpitā bhavanti na jātu virahitā bhavanti dhyānapāramitayā yāvad anuttarāü samyaksaübodhim abhisaübuddhā iti tad yathāpi nāma subhåte dakųo māyākāro māyākārāntevāsã vā caturmahāpathe mahāntaü janakāyaü nirmāya janakāyaü dhyānapāramitāyāü pratiųņhāpayet tena tāüs tāvataū sattvān dhyānapāramitāyāü pratiųņhāpya na ka÷cid ekaū sattvo 'pi dhyānapāramitāyāü pratiųņhāpito bhavati evam eva subhåte bodhisattvena mahāsattvena sarvasattvān dhyānapāramitāyāü pratiųņhāpya na ka÷cit sattvo dhyānapāramitāyāü pratiųņhāpito bhavati tat kasya hetoū dharmataiųā subhåte dharmāõāü māyādharmatām upādāya evaü hi subhåte bodhisattvo mahāsattvo mahāsannāhasannaddhaü ity ucyate iti dhyānasambhāraū punar aparaü subhåte bodhisattvo mahāsattvaū praj¤āpāramitāyāü sthitvā sarvasattvān praj¤āpāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati katha¤ ca subhåte bodhisattvo mahāsattvaū praj¤āpāramitāyāü sthitvā sarvasattvān praj¤āpramitāyāü samādāpayati nive÷ayati pratiųņhāpayati yataū subhåte bodhisattvo mahāsattvaū praj¤āpāramitāyāü caran (##) na kasyacid dharmasyāpāraü vā pāraü vā upalabhate evaü bodhisattvo mahāsattvaū praj¤āpāramitāyāü sthito bhavati sa tathaiva sarvasattvān api tatra samādāpayati nive÷ayati pratiųņhāpayati tad yathāpi nāma subhåte dakųo māyākāro māyākārāntevāsã vā caturmahāpathe mahāntaü janakāyaü nirmāya janakāyaü praj¤āpāramitāyāü pratiųņhāpayet tena tāüs tāvataū sattvān praj¤āpāramitāyāü pratiųņhāpya na ka÷cid ekaū sattvo 'pi praj¤āpāramitāyāü pratiųņhāpito bhavati evam eva subhåte bodhisattvena mahāsattvena sarvasattvān praj¤āpāramitāyāü pratiųņhāpya na ka÷cit sattvo praj¤āpāramitāyāü pratiųņhāpito bhavati tat kasya hetoū dharmataiųā subhåte dharmāõāü māyādharmatām upādāya evaü hi subhåte bodhisattvo mahāsattvo mahāsannāhasannaddhaü ity ucyate praj¤āsambhāraū punar aparaü subhåte bodhisattvo mahāsattvo mahāsannāhasannaddhaū pårvasyāü di÷i gaīgānadãvālukopameųu lokadhātuųu yāvantaū sattvāüs tān sarvān yathaivātmanā dānapāramitāyāü sthitas tathā dānapāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati evaü ÷ãlapāramitāyāü kųātipāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati vãryapāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati dhyānapāramitāyāüsamādāpayati nive÷ayati pratiųņhāpayati praj¤āpāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati dharma¤ ca de÷ayati yad uta imam eva ųaņpāramitāpratisaüyuktam te ca taü ÷rutvā na jātu bhåyo virahitā bhavanti ųadbhiū pāramitābhir yāvad anuttarāü samyaksaübodhim abhisaübuddhā iti evaü dakųiõasyāü di÷i gaīgānadãvālukopameųu lokadhātuųu yāvantaū sattvāüs tān sarvān yathaivātmanā dānapāramitāyāü sthitas tathā dānapāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati evaü ÷ãlapāramitāyāü kųātipāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati vãryapāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati dhyānapāramitāyāüsamādāpayati nive÷ayati pratiųņhāpayati praj¤āpāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati dharma¤ ca de÷ayati yad uta imam eva ųaņpāramitāpratisaüyuktam te ca taü ÷rutvā na jātu bhåyo virahitā bhavanti ųadbhiū pāramitābhir yāvad anuttarāü samyaksaübodhim abhisaübuddhā itievaü pa÷cimāyāü di÷i gaīgānadãvālukopameųu lokadhātuųu yāvantaū sattvāüs tān sarvān yathaivātmanā dānapāramitāyāü sthitas tathā dānapāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati evaü ÷ãlapāramitāyāü kųātipāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati vãryapāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati dhyānapāramitāyāüsamādāpayati nive÷ayati pratiųņhāpayati praj¤āpāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati dharma¤ ca de÷ayati yad uta imam eva ųaņpāramitāpratisaüyuktam te ca taü ÷rutvā na jātu bhåyo virahitā bhavanti ųadbhiū pāramitābhir yāvad anuttarāü samyaksaübodhim abhisaübuddhā iti evam uttarasyāü di÷i gaīgānadãvālukopameųu lokadhātuųu yāvantaū sattvāüs tān sarvān yathaivātmanā dānapāramitāyāü sthitas tathā dānapāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati evaü ÷ãlapāramitāyāü kųātipāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati vãryapāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati dhyānapāramitāyāüsamādāpayati nive÷ayati pratiųņhāpayati praj¤āpāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati dharma¤ ca de÷ayati yad uta imam eva ųaņpāramitāpratisaüyuktam te ca taü ÷rutvā na jātu bhåyo virahitā bhavanti ųadbhiū pāramitābhir yāvad anuttarāü samyaksaübodhim abhisaübuddhā iti evam uttarapårvasyāü di÷i gaīgānadãvālukopameųu lokadhātuųu yāvantaū sattvāüs tān sarvān yathaivātmanā dānapāramitāyāü sthitas tathā dānapāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati evaü ÷ãlapāramitāyāü kųātipāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati vãryapāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati dhyānapāramitāyāüsamādāpayati nive÷ayati pratiųņhāpayati praj¤āpāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati dharma¤ ca de÷ayati yad uta imam eva ųaņpāramitāpratisaüyuktam te ca taü ÷rutvā na jātu bhåyo virahitā bhavanti ųadbhiū pāramitābhir yāvad anuttarāü samyaksaübodhim abhisaübuddhā iti evaü pårvadakųiõasyāü di÷i gaīgānadãvālukopameųu lokadhātuųu yāvantaū sattvāüs tān sarvān yathaivātmanā dānapāramitāyāü sthitas tathā dānapāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati evaü ÷ãlapāramitāyāü kųātipāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati vãryapāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati dhyānapāramitāyāüsamādāpayati nive÷ayati pratiųņhāpayati praj¤āpāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati dharma¤ ca de÷ayati yad uta imam eva ųaņpāramitāpratisaüyuktam te ca taü ÷rutvā na jātu bhåyo virahitā bhavanti ųadbhiū pāramitābhir yāvad anuttarāü samyaksaübodhim abhisaübuddhā iti evaü dakųiõapa÷cimāyāü di÷i gaīgānadãvālukopameųu lokadhātuųu yāvantaū sattvāüs tān sarvān yathaivātmanā dānapāramitāyāü sthitas tathā dānapāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati evaü ÷ãlapāramitāyāü kųātipāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati vãryapāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati dhyānapāramitāyāüsamādāpayati nive÷ayati pratiųņhāpayati praj¤āpāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati dharma¤ ca de÷ayati yad uta imam eva ųaņpāramitāpratisaüyuktam te ca taü ÷rutvā na jātu bhåyo virahitā bhavanti ųadbhiū pāramitābhir yāvad anuttarāü samyaksaübodhim abhisaübuddhā iti evaü pa÷cimottarasyām di÷i gaīgānadãvālukopameųu lokadhātuųu yāvantaū sattvāüs tān sarvān yathaivātmanā dānapāramitāyāü sthitas tathā dānapāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati evaü ÷ãlapāramitāyāü kųātipāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati vãryapāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati dhyānapāramitāyāüsamādāpayati nive÷ayati pratiųņhāpayati praj¤āpāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati dharma¤ ca de÷ayati yad uta imam eva ųaņpāramitāpratisaüyuktam te ca taü ÷rutvā na jātu bhåyo virahitā bhavanti ųadbhiū pāramitābhir yāvad anuttarāü samyaksaübodhim abhisaübuddhā iti evam adhastād di÷i gaīgānadãvālukopameųu lokadhātuųu yāvantaū sattvāüs tān sarvān yathaivātmanā dānapāramitāyāü sthitas tathā dānapāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati evaü ÷ãlapāramitāyāü kųātipāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati vãryapāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati dhyānapāramitāyāüsamādāpayati nive÷ayati pratiųņhāpayati praj¤āpāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati dharma¤ ca de÷ayati yad uta imam eva ųaņpāramitāpratisaüyuktam te ca taü ÷rutvā na jātu bhåyo virahitā bhavanti ųadbhiū pāramitābhir yāvad anuttarāü samyaksaübodhim abhisaübuddhā iti evam årdhvadi÷i gaīgānadãvālukopameųu lokadhātuųu yāvantaū sattvāüs tān sarvān yathaivātmanā dānapāramitāyāü sthitas tathā dānapāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati evaü ÷ãlapāramitāyāü kųātipāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati vãryapāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati dhyānapāramitāyāüsamādāpayati nive÷ayati pratiųņhāpayati praj¤āpāramitāyāü samādāpayati nive÷ayati pratiųņhāpayati dharma¤ ca de÷ayati yad uta imam eva ųaņpāramitāpratisaüyuktam te ca taü ÷rutvā na jātu bhåyo virahitā bhavanti ųadbhiū pāramitābhir yāvad anuttarāü samyaksaübodhim abhisaübuddhā iti tad yathāpi nāma subhåte dakųo māyākāro māyākārāntevāsã vā caturmahāpathe mahāntaü janakāyaü nirmāya ųaņpāramitāsu samādāpayati nive÷ayati pratiųņhāpayati tat kiü manyase subhåte api nu tena māyākāreõa māyākārāntevāsinā vā ka÷cit sattvaū ųaņpāramitāsu samādāpito bhavati nive÷ito vā pratiųņhāpito vā bhavati subhåtir āha no bhagavan bhagavān āha evam eva subhåte bodhisattvena mahāsattvena tāüs tāvataū sattvān ųaņsu pāramitāsu pratiųņhāpya na ka÷cit sattvaū ųaņsu pāramitāsu pratiųņhāpito bhavati tat kasya hetoū dharmataiųā subhåte dharmāõāü māyādharmatām upādāya evaü hi subhåte bodhisattvo mahāsattvo mahāsannāhasannaddhaü ity ucyate punar aparaü subhåte bodhisattvo mahāsattvo mahāsannāhaü sannahya sarvākāraj¤atāpratisaüyuktena cittena viharan nānyeųāü cittotpādānām avakā÷aü dadāti iyanto mayā sattvā dānapāramitāyāü pratiųņhāpayitavyā iti iyanto mayā sattvā ÷ãlapāramitāyāü pratiųņhāpayitavyā iti iyanto mayā sattvā kųāntipāramitāyāü pratiųņhāpayitavyā iti iyanto mayā sattvā vãryapāramitāyāü pratiųņhāpayitavyā iti iyanto mayā sattvā dhyānapāramitāyāü pratiųņhāpayitavyā iti iyanto mayā sattvā praj¤āpāramitāyāü pratiųņhāpayitavyā iti iyanto mayā sattvā bodhipakųadharmeųu pratiųņhāpayitavyā iti iyanto mayā sattvā āveõikabuddhadharmeųu pratiųņhāpayitavyā iti iyanto mayā sattvā srotaāpattiphale pratiųņhāpayitavyā iti iyanto mayā sattvā sakįdāgāmiphale pratiųņhāpayitavyā iti iyanto mayā sattvā anāgāmiphale pratiųņhāpayitavyā iti iyanto mayā sattvā arhattve pratiųņhāpayitavyā iti iyanto mayā sattvā pratyekabuddhatve pratiųņhāpayitavyā iti iyanto mayā sattvā sarvaj¤atve pratiųņhāpayitavyā iti api tu khalu punar asaükhyeyāū sattvā aprameyāū sattvā ųaņsu pāramitāsu pratiųņhāpayitavyāū evaü saptatriü÷ad bodhipakųeųu dharmeųu da÷asu tathāgatabaleųu catasįųu pratisaüvitsu aųņāda÷asv āveõikeųu buddhadharmeųu pratiųņhāpayitavyāū srotaāpattiphale sakįdāgāmiphale anāgāmiphale arhattve asaükhyeyā aprameyāū sattvā buddhatve pratiųņhāpayitavyāū iti ÷amathasambhāraū (##) tad yathāpi nāma subhåte dakųo māyākāro māyākārāntevāsã vā caturmahāpathe mahāntaü janakāyaü nirmāya taü ųaņsu pāramitāsu pratiųņhāpayet yāvat sarvākāravaropete sarvaj¤aj¤āne pratiųņhāpayed evam eva subhåte bodhisattvena mahāmahāsattvena tāüs tāvataū sattvān asaükhyeyān aprameyān ųaņsu pāramitāsu pratiųņhāpya yāvat sarvākāravaropete sarvaj¤aj¤āne pratiųņhāpya na ka÷cit sattvaū ųaņsu pāramitāsu pratiųņhāpito bhavati tat kasya hetoū dharmataiųā subhåte dharmāõāü yad imāü māyādharmatām upādāya subhåtir āha yathāhaü bhagavan bhagavato bhāųitasyārtham ājānāmi tathā asannāhasannaddho vatāyaü bodhisattvo mahāsattvo veditavyaū svalakųaõa÷ånyatām upādāya tat kasya hetoū tathā hi bhagavan råpaü råpeõa ÷ånyaü vedanā vedanayā ÷ånyā saüj¤ā saüj¤ayā ÷ånyā saüskārāū saüskāraiū ÷ånyā vij¤ānaü vij¤ānena ÷ånyaü, cakųu÷ cakųuųā ÷ånyam ÷rotraü ÷rotreõa ÷ånyaü ghrāõaü ghrāõena ÷ånyaü jihvā jihvayā ÷ånyā kāyaū kāyena ÷ånyo mano manasā ÷ånyaü råpaü råpeõa ÷ånyaü ÷abdaū ÷abdena ÷ånyo gandho gandhena ÷ånyo raso rasena ÷ånyo spraųņavyaü spraųņavyena ÷ånyaü dharmo dharmeõa ÷ånyo cakųurvij¤ānaü cakųurvij¤ānena ÷ånyaü ÷rotravij¤ānaü ÷rotravij¤ānena ÷ånyaü ghrāõavij¤ānaü ghrāõavij¤ānena ÷ånyaü jihvāvij¤ānaü jihvāvij¤ānena ÷ånyaü kāyavij¤ānaü kāyavij¤ānena ÷ånyaü manovij¤ānaü manovij¤ānena ÷ånyaü cakųuūsaüspar÷apratyayavedayitaü cakųuūsaüspar÷apratyayavedayitena ÷ånyaü ÷rotrasaüspar÷apratyayavedayitaü ÷rotrasaüspar÷apratyayavedayitena ÷ånyaü ghrāõasaüspar÷apratyayavedayitaü ghrāõasaüspar÷apratyayavedayitena ÷ånyaü jihvāsaüspar÷apratyayavedayitaü jihvāsaüspar÷apratyayavedayitena ÷ånyaü kāyasaüspar÷apratyayavedayitaü kāyasaüspar÷apratyayavedayitena ÷ånyaü manaūsaüspar÷apratyayavedayitaü manaūsaüspar÷apratyayavedayitena ÷ånyaü dānapāramitā dānapāramitayā ÷ånyā ÷ãlapāramitā ÷ãlapāramitayā ÷ånyā kųāntipāramitā kųāntipāramitayā ÷ånyā vãryapāramitā vãryapāramitayā ÷ånyā dhyānapāramitā dhyānapāramitayā ÷ånyā praj¤āpāramitā praj¤āpāramitayā ÷ånyā adhyātma÷ånyatā adhyātma÷ånyatayā ÷ånyā bahirdhā÷ånyatā bahirdhā÷ånyatayā ÷ånyā adhyātmabahirdhā÷ånyatā adhyātmabahirdhā÷ånyatayā ÷ånyā ÷ånyatā÷ånyatā ÷ånyatā÷ånyatayā ÷ånyā mahā÷ånyatā mahā÷ånyatayā ÷ånyā paramārtha÷ånyatā paramārtha÷ånyatayā ÷ånyā saüskįta÷ånyatā saüskįta÷ånyatayā ÷ånyā asaüskįta÷ånyatā asaüskįta÷ånyatayā ÷ånyā atyanta÷ånyatā atyanta÷ånyatayā ÷ånyā anavarāgra÷ånyatā anavarāgra÷ånyatayā ÷ånyā anavakāra÷ånyatā anavakāra÷ånyatayā ÷ånyā prakįti÷ånyatā prakįti÷ånyatayā ÷ånyā sarvadharma÷ånyatā sarvadharma÷ånyatayā ÷ånyā svalakųaõa÷ånyatā svalakųaõa÷ånyatayā ÷ånyā anupalambha÷ånyatā anupalambha÷ånyatayā ÷ånyā abhāvasvabhāva÷ånyatā abhāvasvabhāva÷ånyatayā ÷ånyā bhāva÷ånyatā bhāva÷ånyatayā ÷ånyā abhāva÷ånyatā abhāva÷ånyatayā ÷ånyā svabhāva÷ånyatā svabhāva÷ånyatayā ÷ånyā parabhāva÷ånyatā parabhāva÷ånyatayā ÷ånyā saptatriü÷adbodhipakųadharmāū saptatriü÷adbodhipakųadharmaiū ÷ånyāū da÷atathāgatabalāni da÷atathāgataiū ÷ånyāni aųņāda÷āveõikabuddhadharmāū aųņāda÷āveõikabuddhadharmaiū ÷ånyāū bodhisattvo bodhisattvena ÷ånyaū mahāyānasannāho 'pi bhagavan mahāyānasannāhena ÷ånyaū anena bhagavan paryāyeõa asannāhasannaddho bodhisattvo veditavyaū evam ukte bhagavān āyuųmantaü subhåtim etad avocat evam etat subhåte yathā vadasi tat kasya hetoū akįtā hi subhåte sarvākāraj¤atā avikįtā anabhisaüskįtā te 'pi sattvā akįtā avikįtā anabhisaüskįtā yeųāü kįta÷o bodhisattvena mahāsattvena mahāsannāhaū sannaddhaū subhåtir āha kena kāraõena bhagavan sarvākāraj¤atā akįtā avikįtā anabhisaüskįtā te 'pi sattvā akįtā avikįtā anabhisaüskįtā yeųāü kįta÷o bodhisattvena mahāsattvena mahāsannāhasannaddhaū bhagavān āha kārakānupalabdhitām upādāya subhåte sarvākāraj¤atā akįtā avikįtā anabhisaüskįtā te 'pi sattvā akįtā avikįtā anabhisaüskįtā tat kasya hetoū na hi subhåte råpaü karoti na vikaroti nābhisaüskaroti na vedanā karoti na vikaroti nābhisaüskaroti na saüj¤ā karoti na vikaroti nābhisaüskaroti na saüskārāū kurvanti na vikurvanti nābhisaüskurvanti na vij¤ānaü karoti na vikaroti nābhisaüskaroti na cakųuū karoti na vikaroti nābhisaüskaroti na ÷rotraü karoti na vikaroti nābhisaüskaroti na ghrāõaü karoti na vikaroti nābhisaüskaroti na jihvā karoti na vikaroti nābhisaüskaroti na kāyaū karoti na vikaroti nābhisaüskaroti na manaū karoti na vikaroti nābhisaüskaroti na råpaü karoti na vikaroti nābhisaüskaroti na ÷abdaū karoti na vikaroti nābhisaüskaroti na gandhaū karoti na vikaroti nābhisaüskaroti na rasaū karoti na vikaroti nābhisaüskaroti na spraųņavyaü karoti na vikaroti nābhisaüskaroti na dharmaū karoti na vikaroti nābhisaüskaroti na cakųurvij¤ānaü karoti na vikaroti nābhisaüskaroti na ÷rotravij¤ānaü karoti na vikaroti nābhisaüskaroti na ghrāõavij¤ānaü karoti na vikaroti nābhisaüskaroti na jihvāvij¤ānaü karoti na vikaroti nābhisaüskaroti na kāyavij¤ānaü karoti na vikaroti nābhisaüskaroti na manovij¤ānaü karoti na vikaroti nābhisaüskaroti na cakųuūsaüspar÷apratyayavedayitaü karoti na vikaroti nābhisaüskaroti na ÷rotrasaüspar÷apratyayavedayitaü karoti na vikaroti nābhisaüskaroti na ghrāõasaüspar÷apratyayavedayitaü karoti na vikaroti nābhisaüskaroti na jihvāsaüspar÷apratyayavedayitaü karoti na vikaroti nābhisaüskaroti na kāyasaüspar÷apratyayavedayitaü karoti na vikaroti nābhisaüskaroti na manaūsaüspar÷apratyayavedayitaü karoti na vikaroti nābhisaüskaroti tat kasya hetoū tathā hy atyantatayā sarva ete (##) na vidyante nopalabhyante ātmā subhåte na karoti na vikaroti nābhisaüskaroti evaü na sattvo na jãvo na poųo na puruųo na pudgalo na manujo na mānavo na kārako na vedako na jānako na pa÷yakaū karoti na vikaroti nābhisaüskaroti tat kasya hetoū tathā hi atyantatayā na vidyante nopalabhyante svapnaū subhåte na karoti na vikaroti nābhisaüskaroti prati÷rutkaū pratibhāsaū pratibimbaü marãcir na nirmāõaü karoti na vikaroti nābhisaüskaroti tat kasya hetoū tathā hi atyantatayā na vidyante nopalabhyante adhyātma÷ånyatā bahirdhā÷ånyatā adhyātmabahirdhā÷ånyatā ÷ånyatā÷ånyatā mahā÷ånyatā paramārtha÷ånyatā saüskįta÷ånyatā asaüskįta÷ånyatā atyanta÷ånyatā anavarāgra÷ånyatā anavakāra÷ånyatā prakįti÷ånyatā sarvadharma÷ånyatā svalakųaõa÷ånyatā anupalambha÷ånyatā abhāvasvabhāva÷ånyatā bhāva÷ånyatā abhāva÷ånyatā svabhāva÷ånyatā na parabhāva÷ånyatā karoti na vikaroti nābhisaüskaroti tat kasya hetoū tathā hi atyantatayā na vidyante nopalabhyante saptatriü÷ad bodhipakųā dharmā da÷a tathāgatabalāni catvāri vai÷āradyāni catasraū pratisaüvido 'ųņāda÷āveõikā buddhadharmā tathatā ākā÷adhātur bhåtakoņir acintyadhātur bodhiū sarvākāraj¤atā subhåte na karoti na vikaroti nābhisaüskaroti tat kasya hetoū tathā hi atyantatayā na vidyante nopalabhyate anena subhåte paryāyeõa sarvākāraj¤atā akįtā avikįtā anabhisaüskįtā yeųāü kįta÷o bodhisattvena mahāsattvena mahāsannāhasannaddhaū evaü hi subhåte bodhisattvo mahāsattvo mahāsannāhasannaddha ity ucyate iti vidar÷anāsambhāraū subhåtir āha yathāhaü bhagavato bhāųitasyārtham ājānāmi råpaü bhagavann abaddham amuktaü vedanāsaüj¤āsaüskārā vij¤ānaü bhagavan na baddhamuktam pårõo maitrāyaõãputra āha råpam āyuųman subhåte abaddham amuktam iti vadasi vedanāyuųman subhåte abaddhāmukteti vadasi saüj¤āyuųman subhåte abaddhāmukteti vadasi saüskārā āyuųman subhåte abaddhā amuktā iti vadasi vij¤ānam āyuųman subhåte abaddham amuktam iti vadasi subhåtir āha evam etad āyuųman pårõa pårõa āha katamat tad āyuųman subhåte råpaü yad abaddham amuktam katamā sāyuųman subhåte vedanā yābaddhāmuktā katamā sāyuųman subhåte saüj¤ā yābaddhāmuktā katamāū te āyuųman subhåte saüskārā ye abaddhā amuktāū katamat tad āyuųman subhåte vij¤ānaü yad abaddham amuktam subhåtir āha yad etad āyuųman pårõa svapnopamaü råpaü tad abaddham amuktam ya ete svapnopamā vedanā sābaddhāmuktā ya eųā svapnopamā saüj¤ā sābaddhāmuktā ye ete svapnopamāū saüskārāū te 'baddhā amuktāū yad etat svapnopamaü vij¤ānaü tad abaddham amuktam evaü prati÷rutkopamā māyopamā marãcyupamā pratibhāsopamā yad etad āyuųman pårõa nirmitopamaü råpaü tad abaddham amuktam ya ete nirmitopamā (##) vedanā sābaddhāmuktā ya eųā nirmitopamā saüj¤ā sābaddhāmuktā ye ete nirmitopamāū saüskārāū te 'baddhā amuktāū yad etat nirmitopamaü vij¤ānaü tad abaddham amuktam evam anāgataü pratyutpannam āyuųman pårõa råpam abaddham amuktam pratyutpannā vedanā abaddhāmuktā pratyutpannā saüj¤ābaddhāmuktā pratyutpannāū saüskārā abaddhā amuktāū pratyutpannaü vij¤ānam abaddham amuktam tat kasya hetoū asattvād āyusman pårõa råpasya evaü tad råpam abaddham amuktam asattvād āyuųman pårõa vedanāyāū saüj¤āyāū saüskārāõām asattvād āyuųman pårõa vij¤ānasyaivaü tad vij¤ānam abaddham amuktam evaü viviktatvāc chāntatvāc chånyatvād animittatvād apraõihitatvād asaüskįtatvād anutpannatvāt ku÷alam aku÷alaü saükle÷an niųkle÷aü sāvadyam anavadyaü sāsravam anāsravaü laukikaü lokottaraü saükliųņaü vyavadānam āyuųman pårõaü råpam abaddham amuktam tat kasya hetoū asattvād råpasyaivaü tad råpam abaddham amuktam vedanā saüj¤ā saüskārāū saükliųņaü vyavadānam āyuųman pårõa vij¤ānam abaddham amuktam tat kasya hetoū asattvād vij¤ānasya evaü tad vij¤ānam abaddham amuktam sarvadharmā apy āyuųman pårõa abaddhā amuktāū tat kasya hetoū asattvād abaddhā amuktāū evaü viviktatvād yāvad anutpannatvād abaddhā amuktā adhyātma÷ånyātā apy āyuųman pårõa abaddhā amuktāū tat kasya hetoū asattvād abaddhā amuktāū evaü viviktatvād yāvad anutpannatvād abaddhā amuktā bahirdhā÷ånyātā apy āyuųman pårõa abaddhā amuktāū tat kasya hetoū asattvād abaddhā amuktāū evaü viviktatvād yāvad anutpannatvād abaddhā amuktā adhyātmabahirdhā÷ånyātā apy āyuųman pårõa abaddhā amuktāū tat kasya hetoū asattvād abaddhā amuktāū evaü viviktatvād yāvad anutpannatvād abaddhā amuktā ÷ånyatā÷ånyātā apy āyuųman pårõa abaddhā amuktāū tat kasya hetoū asattvād abaddhā amuktāū evaü viviktatvād yāvad anutpannatvād abaddhā amuktā mahā÷ånyātā apy āyuųman pårõa abaddhā amuktāū tat kasya hetoū asattvād abaddhā amuktāū evaü viviktatvād yāvad anutpannatvād abaddhā amuktā paramārtha÷ånyātā apy āyuųman pårõa abaddhā amuktāū tat kasya hetoū asattvād abaddhā amuktāū evaü viviktatvād yāvad anutpannatvād abaddhā amuktā saüskįta÷ånyātā apy āyuųman pårõa abaddhā amuktāū tat kasya hetoū asattvād abaddhā amuktāū evaü viviktatvād yāvad anutpannatvād abaddhā amuktā atyanta÷ånyātā apy āyuųman pårõa abaddhā amuktāū tat kasya hetoū asattvād abaddhā amuktāū evaü viviktatvād yāvad anutpannatvād abaddhā amuktā anavarāgra÷ånyātā apy āyuųman pårõa abaddhā amuktāū tat kasya hetoū asattvād abaddhā amuktāū evaü viviktatvād yāvad anutpannatvād abaddhā amuktā anavakāra÷ånyātā apy āyuųman pårõa abaddhā amuktāū tat kasya hetoū asattvād abaddhā amuktāū evaü viviktatvād yāvad anutpannatvād abaddhā amuktā prakįti÷ånyātā apy āyuųman pårõa abaddhā amuktāū tat kasya hetoū asattvād abaddhā amuktāū evaü viviktatvād yāvad anutpannatvād abaddhā amuktā sarvadharma÷ånyātā apy āyuųman pårõa abaddhā amuktāū tat kasya hetoū asattvād abaddhā amuktāū evaü viviktatvād yāvad anutpannatvād abaddhā amuktā svalakųaõa÷ånyātā apy āyuųman pårõa abaddhā amuktāū tat kasya hetoū asattvād abaddhā amuktāū evaü viviktatvād yāvad anutpannatvād abaddhā amuktā anupalambha÷ånyātā apy āyuųman pårõa abaddhā amuktāū tat kasya hetoū asattvād abaddhā amuktāū evaü viviktatvād yāvad anutpannatvād abaddhā amuktā abhāvasvabhāva÷ånyātā apy āyuųman pårõa abaddhā amuktāū tat kasya hetoū asattvād abaddhā amuktāū evaü viviktatvād yāvad anutpannatvād abaddhā amuktā bhāva÷ånyātā apy āyuųman pårõa abaddhā amuktāū tat kasya hetoū asattvād abaddhā amuktāū evaü viviktatvād yāvad anutpannatvād abaddhā amuktā abhāva÷ånyātā apy āyuųman pårõa abaddhā amuktāū tat kasya hetoū asattvād abaddhā amuktāū evaü viviktatvād yāvad anutpannatvād abaddhā amuktā svabhāva÷ånyātā apy āyuųman pårõa abaddhā amuktāū tat kasya hetoū asattvād abaddhā amuktāū evaü viviktatvād yāvad anutpannatvād abaddhā amuktā parabhāva÷ånyātā apy āyuųman pårõa abaddhā amuktāū tat kasya hetoū asattvād abaddhā amuktāū evaü viviktatvād yāvad anutpannatvād abaddhā amuktā saptatriü÷adbopdhipakųā dharmā apy āyuųman pårõa abaddhā amuktāū tat kasya hetoū asattvād abaddhā amuktāū evaü viviktatvād yāvad anutpannatvād abaddhā amuktā evaü da÷abalāni catvāri vai÷āradyāni yāvad aųņāda÷āveõikabuddhadharmāū, sarvākāraj¤atā, tathatā dharmadhātur bhåtakoņiū evaü hy āyuųman pårõa bodhisattvo mahāsattvo 'baddho 'muktaū evaü ųaķ api pāramitā abaddhā amuktāū yāvat sarvākāraj¤atāpy abaddhāmuktā sattvān api yān parinirvāpayiųyati te api abaddhā amuktāū buddhakųetrāõy api yāni pari÷odhayiųyati tāny apy abaddhāny amuktāni yān api buddhān bhagavataū paryupāsiųyate te 'py abaddhā amuktāū yam api dharmaü ÷roųyati so 'py abaddho 'muktaū buddhair bhagavadbhir na jātu virahito bhaviųyati abaddho 'muktaū nābhij¤ābhir virahito bhaviųyaty abaddho 'muktaū na pa¤cabhi÷ cakųurbhir virahito bhaviųyaty abaddho 'muktaū tathā nānyaiū samādhibhir virahito bhaviųyaty abaddho 'muktaū abaddhām amuktāü mārgākāraj¤atām utpādayiųyati abaddhām amuktāü sarvākāraj¤atām avabhotsyate abaddham amuktaü dharmacakraü pravartayiųyati abaddhān amuktān sattvāüs tribhir yānaiū parinirvāpayiųyaty abaddho 'muktaū evaü hy āyuųman pårõa bodhisattvo mahāsattvaū ųaķbhiū pāramitābhir abaddho 'muktaū sarvadharmān abhisaübhotsyate asattvām upādāya evaü viviktatā yāvad (##) anutpannatām upādāya evaü hy āyuųman pårõa bodhisattvasya mahāsattvasya abaddho 'mukto mahāyānasannāho veditavyaū iti yuganaddhamārgasambhāraū atha khalv āyuųmān subhåtir bhagavantam etad avocat katamad bhagavan bodhisattvasya mahāsattvasya mahāyānam kathaü bhagavan bodhisattvo mahāsattvo mahāyānasaüprasthito veditavyaū kutas tad yānaü niryāsyati kva vā tad yānaü sthāsyati ko vā tena yānena niryāsyati evam ukte bhagavān āyuųmantaü subhåtim etad avocat yat subhåte evaü vadasi katamad bodhisattvasya mahāsattvasya mahāyānam iti ųaņpāramitāū subhåte bodhisattvasya mahāsattvasya mahāyānam katamā ųaņpāramitā dānapāramitā ÷ãlapāramitā kųāntipāramitā vãryapāramitā dhyānapāramitā praj¤āpāramitā subhåtir āha katamā bhagavan bodhisattvasya mahāsattvasya dānapāramitā bhagavān āha iha subhåte bodhisattvo mahāsattvaū sarvākāraj¤atāpratisaüyuktai÷ cittotpādair dānaü dadāti yad utādhyātmikabāhyāni vaståni tāni ca sarvasattvasādhāraõāni kįtvānuttarāyai samyaksaübodhaye pariõāmayati parāü÷ ca tatra samādāpayati anupalambhayogena iyaü subhåte bodhisattvasya mahāsattvasya dānapāramitā subhåtir āha katamā bhagavan bodhisattvasya mahāsattvasya ÷ãlapāramitā bhagavān āha iha subhåte bodhisattvo mahāsattvaū sarvākāraj¤atāpratisaüyuktai÷ cittotpādair ātmanā ca da÷a ku÷alān karmapathān samādāya varttate parāü÷ ca da÷aku÷ale karmapathe samādāpayati anupalambhayogena iyaü subhåte bodhisattvasya mahāsattvasya aparāmįųņā ÷ãlapāramitā subhåtir āha katamā bhagavan bodhisattvasya mahāsattvasya kųāntipāramitā bhagavān āha iha subhåte bodhisattvo mahāsattvaū sarvākāraj¤atāpratisaüyuktai÷ cittotpādair ātmanā ca kųāntisamāpanno bhavati parāü÷ ca kųāntau samādāpayati anupalambhayogena iyaü subhåte bodhisattvasya mahāsattvasya kųāntipāramitā subhåtir āha katamā bhagavan bodhisattvasya mahāsattvasya vãryapāramitā (##) bhagavān āha iha subhåte bodhisattvo mahāsattvaū sarvākāraj¤atāpratisaüyuktai÷ cittotpādair pa¤casu pāramitāsu anikųiptadhåro viharati parāü÷ ca tāsu pa¤casu pāramitāsu samādāpayati anupalambhayogena iyaü subhåte bodhisattvasya mahāsattvasya vãryapāramitā subhåtir āha katamā bhagavan bodhisattvasya mahāsattvasya dhyānapāramitā bhagavān āha iha subhåte bodhisattvo mahāsattvaū sarvākāraj¤atāpratisaüyuktai÷ cittotpādair ātmanā copāyakau÷alyena dhyānāni samāpadyate na ca teųāü va÷enopapadyate parāü÷ ca dhyāneųu samādāpayati anupalambhayogena iyaü subhåte bodhisattvasya mahāsattvasya dhyānapāramitā subhåtir āha katamā bhagavan bodhisattvasya mahāsattvasya praj¤āpāramitā bhagavān āha iha subhåte bodhisattvo mahāsattvaū sarvākāraj¤atāpratisaüyuktai÷ cittotpādair sarvadharmān abhinivi÷ate sarvadharmāõāü ca prakįtiü pratyavekųate sarvadharmaprakįtipratyavekųāyāü ca sattvāü÷ ca samādāpayati anupalambhayogena iyaü subhåte bodhisattvasya mahāsattvasya praj¤āpāramitā idaü subhåte bodhisattvasya mahāsattvasya mahāyānam ity upāyakau÷alyasambhāraū punar aparaü subhåte bodhisattvasya mahāsattvasya mahāyānaü yad uta adhyātma÷ånyatā bahirdhā÷ånyatā adhyātmabahirdhā÷ånyatā ÷ånyatā÷ånyatā mahā÷ånyatā paramārtha÷ånyatā saüskįta÷ånyatā atyanta÷ånyatā anavarāgra÷ånyatā anavakāra÷ånyatā prakįti÷ånyatā sarvadharma÷ånyatā svalakųaõa÷ånyatā anupalambha÷ånyatā abhāvasvabhāva÷ånyatā bhāva÷ånyatā abhāva÷ånyatā svabhāva÷ånyatā parabhāva÷ånyatā tatra katamā adhyātma÷ånyatā ādhyātmikā dharmā ucyante cakųuū ÷rotraü ghrāõaü jihvā kāyo manaū tatra cakųu÷ cakųuųā ÷ånyaü akåņasthāvinā÷itām upādāya tat kasya hetoū prakįtir asyaiųā ÷rotraü ÷rotreõa ÷ånyaü akåņasthāvinā÷itām upādāya tat kasya hetoū prakįtir asyaiųā ghrāõaü ghrāõena ÷ånyaü akåņasthāvinā÷itām upādāya tat kasya hetoū prakįtir asyaiųā jihvā jihvayā ÷ånyām akåņasthāvinā÷itām upādāya tat kasya hetoū prakįtir asyā eųā kāyaū kāyena ÷ånyo 'kåņasthāvinā÷itām upādāya tat kasya hetoū prakįtir asyaiųā mano manasā ÷ånyaü akåņasthāvinā÷itām upādāya tat kasya hetoū prakįtir asyaiųā iyam ucyate adhyātma÷ånyatā tatra katamā bahirdhā÷ånyatā ye bahirdhā dharmās tad yathā råpa÷abdagandharasaspraųņavyadharmāū tatra råpaü råpeõa ÷ånyam akåņasthāvinā÷itām upādāya tat kasya hetoū prakįtir asyaiųā, ÷abdaū ÷abdena ÷ånyo 'kåņasthāvinā÷itām upādāya tat kasya hetoū prakįtir asyaiųā gandho gandhena ÷ånyo 'kåņasthāvinā÷itām upādāya tat kasya hetoū prakįtir asyaiųā raso rasena ÷ånyo 'kåņasthāvinā÷itām upādāya tat kasya hetoū prakįtir asyaiųā spraųņavyaü spraųņavyena ÷ånyam akåņasthāvinā÷itām upādāya tat kasya hetoū prakįtir asyaiųā dharmo dharmeõa ÷ånyo 'kåņasthāvinā÷itām upādāya tat kasya hetoū prakįtir asyaiųā iyam ucyate bahirdā÷ånyatā tatra katamā adhyātmabahirdhā÷ånyatā ųaķādhyātmikāny āyatanāni ųaķbāhyāny āyatanāni iyam ucyate adhyātmabahirdhā÷ånyatā tatra katamā ādhyātmikā dharmā bahirdhādharmaiū ÷ånyā÷ cakųuū÷rotraghrāõajihvākāyāmanāüsi (##) ādhyātmikāni råpa÷abdagandharasaspar÷adharmaiū ÷ånyāni akåņasthāvinā÷itām upādāya tat kasya hetoū prakįtir eųām eųā tatra tame bahirdhā dharmā ādhyātmikaiū dharmaiū ÷ånyāū råpa÷abdagandharasaspar÷adharmā÷ cakųuū÷rotraghrāõajihvākāyamanobhiū ÷ånyā akåņasthāvinā÷itām upādāya tat kasya hetoū prakįtir eųām eųā iyam ucyate adhyātmabahirdhā÷ånyatā tatra katamā ÷ånyatā÷ånyatā yā sarvadharmāõāü ÷ånyatā tayā ÷åyatayā ÷ånyā akåņasthāvinā÷itām upādāya tat kasya hetoū prakįtir asyā eųā iyam ucyate ÷ånyatā÷ånyatā tatra katamā mahā÷ånyatā pårvā dik pårvayā di÷ā ÷ånyā evaü dakųiõā pa÷cimā uttarā uttarapårvā pårvadakųiõā dakųiõapa÷cimā pa÷cimottarā adhastād årdhvā dik årdhvayā di÷ā ÷ånyā akåņasthāvinā÷itām upādāya tat kasya hetoū prakįtir asyā eųā iyam ucyate mahā÷ånyatā tatra katamā paramārtha÷ånyatā paramārtha ucyate nirvāõam tac ca nirvāõena ÷ånyam akåņasthāvinā÷itām upādāya tat kasya hetoū prakįtir asyā eųā iyam ucyate paramārtha÷ånyatā tatra katamā saüskįta÷ånyatā saüskįta ucyate kāmadhātuū råpadhātur āråpyadhātu÷ ca tatra kāmadhātuū kāmadhātunā ÷ånyo akåņasthāvinā÷itām upādāya tat kasya hetoū prakįtir asyaiųā råpadhātåū råpadhātunā ÷ånyaū akåņasthāvinā÷itām upādāya tat kasya hetoū prakįtir asyaiųā āråpyadhātur āråpyadhātunā ÷ånyo 'kåņasthāvinā÷itām upādāya tat kasya hetoū prakįtir asyaiųā iyam ucyate saüskįta÷ånyatā tatra katamā asaüskįta÷ånyatā asaüskįta ucyate yasya notpādo na nirodho na sthitir nānyathātvam idam ucyate asaüskįtam asaüskįtam asaüskįtena ÷ånyaü akåņasthāvinā÷itām upādāya tat kasya hetoū prakįtir asyaiųā iyam ucyate asaüskįta÷ånyatā tatra katamā atyanta÷ånyatā yasya anto nopalabhyate tad atyantam atyantena ÷ånyam akåņasthāvinā÷itām upādāya tat kasya hetoū prakįtir asyaiųā iyam ucyate atyanta÷ånyatā tatra katamā anavarāgra÷ånyatā yasya naivāgraü nāvaram upalabhyate tasya madhyābhāvaū yasya ca nādir na madhyaü nāvaram upalabhyate tasya nāgatir na gatiū ādimadhyāvasānāny api ādimadhyāvasānaiū ÷ånyāny akåņasthāvinā÷itām upādāya tat kasya hetoū prakįtir eųām eųā iyam ucyate anavarāgra÷ånyatā tatra katamā anavakāra÷ånyatā yasya dharmasya na ka÷cid avakāraū avakāraü nāma (##) avikiraõaü choraõam utsargaū anavakāro 'navakāreõa ÷ånyo akåņasthāvinā÷itām upādāya tat kasya hetoū prakįtir asyaiųā iyam ucyate anavakāra÷ånyatā tatra katamā prakįti÷ånyatā yā sarvavarmāõāü prakįiū saüskįtānāü vā asaüskįtānāü vā na ÷rāvakaiū kįtā na pratyekabuddhaiū kįtā na tathāgatair arhadbhiū samyaksaübuddhaiū kįtā nāpakįtā prakįtiū prakįtyā ÷ånyā akåņasthāvinā÷itām upādāya tat kasya hetoū prakįtir asyā eųā iyam ucyate prakįti÷ånyatā tatra katamā sarvadharma÷ånyatā sarvadharmā ucyante råpaü vedanā saüj¤ā saüskārā vij¤ānaü cakųuū ÷rotraü ghrāõaü jihvā kāyo mano råpaü ÷abdo gandho rasaū spraųņavyaü dharmaū cakųuūsaüspar÷aū ÷rotrasaüspar÷o ghrāõasaüspar÷o jihvāsaüspar÷aū kāyasaüspar÷o manaūsaüspar÷aū cakųuūsaüspar÷apratyayavedanā ÷rotrasaüspar÷apratyayavedanā ghrāõasaüspar÷apratyayavedanā jihvāsaüspar÷apratyayavedanā kāyasaüspar÷apratyayavedanā manaūsaüspar÷apratyayavedanā saüskįtā dharmā asaüskįtā dharmāū ime ucyante sarvadharmāū tatra dharmāū dharmaiū ÷ånyā akåņasthāvinā÷itām upādāya tat kasya hetoū prakįtir eųām eųā iyam ucyate sarvadharma÷ånyatā tatra katamā svalakųaõa÷ånyatā råpaõalakųaõaü råpam anubhavalakųaõā vedanā udgrahaõalakųaõā saüj¤ā abhisaüskāralakųaõāū saüskārāū vijānanalakųaõaü vij¤ānaü vistareõa kartavyaü yac ca saüskįtānāü dharmāõāü lakųaõālakųaõaü yac cāsaüskįtānāü dharmāõāü lakųaõālakųaõaü sarva ete dharmāū svalakųaõa÷ånyā akåņasthāvinā÷itām upādāya tat kasya hetoū prakįtir eųām eųā iyam ucyate svalakųaõa÷ånyatā tatra katamā anupalambha÷ånyatā ye dharmā atãtānāgatapratyutpannās te nopalabhyante tat kasya hetoū nātãte anāgatā upalabhyante nāpy anāgate atãtāū na pratyutpanne 'tãtānāgatā upalabhyante nāpy atãtā anāgate yāū pratyutpannā eųām iyam anupalabdhir ādivi÷uddhitvāt akåņasthāvinā÷itām upādāya tat kasya hetoū prakįtir eųām eųā iyam ucyate anupalambha÷ånyatā tatra katamā abhāvasvabhāva÷ånyatā nāsti sāüyojikasya dharmasya svabhāvaū pratãtyasamutpannatvāt saüyogaū saüyogena ÷ånyaū akåņasthāvinā÷itām upādāya tat kasya hetoū prakįtir asyaiųā iyam ucyate abhāvasvabhāva÷ånyatā tatra katamā bhāva÷ånyatā bhāva ucyate pa¤copādānaskandhāū sa ca bhāvo bhāvena ÷ånyo 'kåņasthāvinā÷itām upādāya tat kasya hetoū prakįtir asyaiųā iyam ucyate bhāva÷ånyatā (##) tatra katamā abhāva÷ånyatā abhāva ucyate asaüskįtam tac cāsaüskįtam asaüskįtena ÷ånyam akåņasthāvinā÷itām upādāya tat kasya hetoū prakįtir asyaiųā iyam ucyate abhāva÷ånyatā tatra katamā svabhāva÷ånyatā svabhāvo hi prakįtir aviparãtatā tasyā yā tayā ÷ånyatā akåņasthāvinā÷itām upādāya tat kasya hetoū prakįtir asyā eųā na sā j¤ānena dar÷anena ca kįtā tat kasya hetoū prakįtir asyaiųā iyam ucyate svabhāva÷ånyatā tatra katamā parabhāva÷ånyatā yā utpādād vā tathāgatānām anutpādād vā sthitaivaiųā dharmāõāü dharmatā dharmasthititā dharmaniyāmatā bhåtakoņis tasyā yā tayā ÷ånyatā akåņasthāvinā÷itām upādāya tat kasya hetoū prakįtir asyā eųā na sā pareõa kįtā tat kasya hetoū prakįtir asyaiųā iyam ucyate parabhāva÷ånyatā idam ucyate subhåte bodhisattvasya mahāsattvasya mahāyānam iti j¤ānasambhāraū punar aparaü subhåte bodhisattvasya mahāsattvasya mahāyānam yad uta ÷åarīgamo nāma samādhiū ratnamudro nāma samādhiū sucandro nāma samādhiū candradhvajaketur nāma samādhiū sarvadharmamudro nāma samādhiū avalokitamårdhā nāma samādhiū dharmadhātuniyato nāma samādhiū niyatadhvajaketuū nāma samādhiū vajropamo nāma samādhiū sarvadharmaprave÷amudro nāma samādhiū samāhitāvasthāpratiųņhāno nāma samādhiū rājamudro nāma samādhiū balavãryo nāma samādhiū sarvadharmasamudgato nāma samādhiū niruktiniyataprave÷o nāma samādhiū āsecanakaprave÷o nāma samādhiū digavalokano nāma samādhiū dhāraõãmudro nāma samādhiū asaüpramuųito nāma samādhiū samavasaraõo nāma samādhiū ākā÷asphāraõo nāma samādhiū vajramaõķalo nāma samādhiū dhvajāgraketurājo nāma samādhiū indraketuū nāma samādhiū sroto'nugato nāma samādhiū siühavijįmbhito nāma samādhiū vyatyastasamāpattiū nāma samādhiū raõaüjaho nāma samādhiū vairocano nāma samādhiū nimiųo nāma samādhiū niketasthito nāma samādhiū ni÷cito nāma samādhiū vipulapratipanno nāma samādhiū anantaprabho nāma samādhiū prabhākaro nāma samādhiū varadharmamudro nāma samādhiū samantāvabhāso nāma samādhiū ÷uddhāvāso nāma samādhiū vimalaprabho nāma samādhiū aratikaro nāma samādhiū ajayo nāma samādhiū tejovatã nāma samādhiū kųayāpagato nāma samādhiū anirjito nāma samādhiū vivįto nāma samādhiū såryapradãpo nāma samādhiū candravimalo nāma samādhiū ÷uddhapratibhāso nāma samādhiū ālokakaro nāma samādhiū kārākāro nāma samādhiū j¤ānaketuū nāma samādhiū cittasthito nāma samādhiū samantāvaloko nāma samādhiū supratiųņhito nāma samādhiū ratnakoņiū nāma samādhiū sarvadharmasamatā nāma samādhiū ratijaho nāma samādhiū dharmaīgato nāma samādhiū vikiraõo nāma samādhiū sarvadharmapadaprabhedo nāma samādhiū samākųarāvatāro nāma samādhiū anigaro nāma samādhiū prabhākaro nāma samādhiū nāmaniyataprave÷o nāma samādhiū aniketacārã nāma samādhiū vitimirāpagato nāma samādhiū cāritravatã nāma samādhiū acalo nāma samādhiū viųama÷āntiū nāma samādhiū sarvaguõasaücayo nāma samādhiū ni÷cito nāma samādhiū ÷ubhapuųpita÷uddho nāma samādhiū bodhyaīgavatã nāma samādhiū anantaprabhā nāma samādhiū āgamasamo nāma samādhiū vimativikiraõo nāma samādhiū praticchedakaro nāma samādhiū ākārānabhinive÷anirhāro nāma samādhiū ākārānavakāro nāma samādhiū nirati÷ayasarvabhavatalavikiraõo nāma samādhiū saüketarutaprave÷o nāma samādhiū ghoųavatã nāma samādhiū nirakųaravimuktiū nāma samādhiū tejovatã nāma samādhiū jvalanolkā nāma samādhiū rakųānupari÷oųaõo nāma samādhiū anāvilakųāntiū nāma samādhiū sarvākārāvatāro nāma samādhiū sarvasukhaduūkhanirabhinandã nāma samādhiū akųayākāro nāma samādhiū dhāraõãmatiū nāma samādhiū samyakamithyātvasaügraho nāma samādhiū roųaviroųapratiroųo nāma samādhiū vimalaprabho nāma samādhiū ÷āravatã nāma samādhiū paripårõavimalacandraprabho nāma samādhiū vidyutprabho nāma samādhiū mahāvyåho nāma samādhiū sarvalokaprabhākaro nāma samādhiū samādhisaratā nāma samādhiū anayavinayanayavimukto nāma samādhiū anusaraõasarvasamavasaraõo nāma samādhiū anilaniyato nāma samādhiū tathatāsthitani÷cito nāma samādhiū kāyakalisaüpramathano nāma samādhiū vākkalividhvaüsano nāma samādhiū gaganakalpo nāma samādhiū ākā÷āsaīgavimuktinirupalepo nāma samādhiū tatra katamaū ÷åraīgamo nāma samādhiū, yena samādhinā sarvasamādhãnāü gocaram anubhavaty ayam ucyate ÷åraīgamo nāma samādhiū tatra katamo ratnamudro nāma samādhiū yena samādhinā sarvasamādhayo mudritā bhavaty ayam ucyate ratnamudro nāma samādhiū tatra katamaū siühavikrãķito nāma samādhiū yatra samādhau sthitvā sarvasamādhibhir vikrãķati ayam ucyate siühavikrãķito nāma samādhiū tatra katamaū sucandro nāma samādhiū yatra samādhau sthitvā sarvasamādhãn avabhāsayati ayam ucyate sucandro nāma samādhiū tatra katamaū candradhvajaketur nāma samādhiū yaū sarvasamādhãnāü dhvajaü dhārayati ayam ucyate candradhvajaketur nāma samādhiū tatra katamaū sarvadharmodgato nāma samādhiū yatra samādhau sthitvā sarvasamādhibhir udgacchati ayam ucyate sarvadharmodgato nāma samādhiū tatra katamaū avalokitamårdhā (##) nāma samādhiū yatra samādhau sthitvā sarvasamādhãnāü murdhānam avalokayati ayam ucyate 'valokitamårdhā nāma samādhiū tatra katamaū dharmadhātuniyato nāma samādhiū yatra samādhau sthitvā dharmadhātor ni÷cayaü gacchati ayam ucyate dharmadhātuniyato nāma samādhiū tatra katamaū niyatadhvajaketur nāma samādhiū yatra samādhau sthitvā sarvasamādhãnāü niyatadhvajaü dhārayati ayam ucyate niyatadhvajaketur nāma samādhiū tatra katamaū vajropamo nāma samādhiū yatra samādhau sthitvā sarvasamādbhir na bhidyate ayam ucyate vajropamo nāma samādhiū tatra katamaū dharmaprave÷amudro nāma samādhiū yatra samādhau sthitvā sarvasamādhãnāü mudrāü pravi÷ati ayam ucyate dharmaprave÷amudro nāma samādhiū tatra katamaū samādhirājasupratiųņhito nāma samādhiū yatra samādhau sthitvā samādhãnāü rājasupratiųņhānena pratitiųņhati ayam ucyate samādhirājasupratiųņhito nāma samādhiū tatra katamaū ra÷mipramukto nāma samādhiū yatra samādhau sthitvā sarvasamādhãnāü ra÷mãn avasįjati ayam ucyate ra÷mipramukto nāma samādhiū tatra katamaū balavyåho nāma samādhiū yatra samādhau sthitvā sarvasamādhãnāü balavyåhaü dhārayati ayam ucyate balavyåho nāma samādhiū tatra katamaū samudgato nāma samādhiū yatra samādhau sthitvā samādhayaū samudāgacchanti ayam ucyate samudgato nāma samādhiū tatra katamaū niruktinirde÷aprave÷o nāma samādhiū yatra samādhau sthitvā sarvasamādhãnāü niruktinirde÷aü pravi÷ati ayam ucyate niruktinirde÷aprave÷o nāma samādhiū tatra katamaū adhivacanasaüprave÷o nāma samādhiū yatra samādhau sthitvā sarvasamādhãnāü adhivacananāmadheyāni pravi÷ati ayam ucyate adhivacanasaüprave÷o nāma samādhiū tatra katamaū digvilokito nāma samādhiū yatra samādhau sthitvā sarvasamādhãnāü di÷o vyavalokyante ayam ucyate digvilokito nāma samādhiū tatra katamaū ādhāraõamudro nāma samādhiū yatra samādhau sthitvā sarvasamādhãnāü mudrā ādhārayati ayam ucyate ādhāraõamudro nāma samādhiū tatra katamaū asampramuųito nāma samādhiū yatra samādhau sthitvā sarvasamādhayo na pramuųyante ayam ucyate asampramuųito nāma samādhiū tatra katamaū sarvadharmasamavasaraõasāgaramudro nāma samādhiū yatra samādhau sthitvā tasya sarvasamādhayaū saügrahaü samavasaraõatām udgacchanti ayam ucyate sarvadharmasamavasaraõasāgaramudro nāma samādhiū tatra katamaū ākā÷asphāraõo nāma samādhiū yatra samādhau sthitvā sarvasamādhãnām ākā÷aspharaõatayā spharati ayam ucyate ākā÷asphāraõo nāma samādhiū tatra katamaū tejovatã nāma samādhiū yatra samādhau sthitvā sarvasamādhãnāü tejasā ca dhiyā ca jvalayati tenocyate tejovatã nāma samādhiū tatra katamaū apramāõāvabhāso nāma samādhiū yatra samādhau sthitvā apramāõam avabhāsate tenocyate apramāõāvabhāso nāma samādhiū tatra katamaū asaīgānāvaraõo nāma samādhiū yatra samādhau sthitvā sarvasaīgarahitatām upādāya nirāvaraõo 'vabhāsate tenocyate asaīgānāvaraõo nāma samādhiū tatra katamaū sarvadharmapravįttisamucchedo nāma samādhiū yatra samādhau sthitvā sarvadharmapravįttiü samucchinatti (##) tenocyate sarvadharmapravįttisamucchedo nāma samādhiū tatra katamaū raõajaho nāma samādhiū yatra samādhau sthitvā sarvasamādhãnāü nimittāny api jahāti prāg evānyāni nimittāni kle÷ānāü tenocyate raõajaho nāma samādhiū tatra katamaū vairocano nāma samādhiū yatra samādhau sthitvā sarvasamādhãn avabhāsayati tapati virocate tenocyate vairocano nāma samādhiū tatra katamaū animiųo nāma samādhiū yatra samādhau sthitvā na ka÷cid dharmam eųati tenocyate 'nimiųo nāma samādhiū tatra katamaū aniketasthito nāma samādhiū yatra samādhau sthitvā sarvasamādhiųu na ka¤cid dharmam aniketaü samanupa÷yati tenocyate 'niketasthito nāma samādhiū tatra katamaū ni÷citto nāma samādhiū yatra samādhau sthitvā nihãnāü÷ cittacaitasikān dharmān na pravartayati tenocyate ni÷citto nāma samādhiū tatra katamaū vimalapradãpo nāma samādhiū yatra samādhau sthitvā sarvasamādhãnāü pradãpaü dhārayati tenocyate vimalapradãpo nāma samādhiū tatra katamaū anantaprabho nāma samādhiū yatra samādhau sthitvā anantāü prabhāü karoti tenocyate 'nantaprabho nāma samādhiū tatra katamaū prabhākaro nāma samādhiū yatra samādhau sthitvā sarvasamādhãnāü prabhāü karoti tenocyate prabhākaro nāma samādhiū tatra katamaū samantāvabhāso nāma samādhiū yasya samādheū saha pratilambhena samādhimukhāny avabhāsante tenocyate samantāvabhāso nāma samādhiū tatra katamaū ÷uddhasāro nāma samādhiū yatra samādhau sthitvā sarvasamādhãnāü ÷uddhasamatām anuprāpnoti tenocyate ÷uddhasāro nāma samādhiū tatra katamaū vimalaprabho nāma samādhiū yatra samādhau sthitvā sarvasamādhãnāü balam ākarųayati sarvasamādhãn prabhāvayati tenocyate vimalaprabho nāma samādhiū tatra katamaū ratikaro nāma samādhiū yatra samādhau sthitvā sarvasamādhãnāü ratim anubhavati tenocyate ratikaro nāma samādhiū tatra katamaū vidyutpradãpo nāma samādhiū yatra samādhau sthitvā sarvasamādhãnāü pradãpaü karoti tenocyate vidyutpradãpo nāma samādhiū tatra katamaū akųayo nāma samādhiū yatra samādhau sthitvā samādhãnāü naivākųayaü na kųayaü samanupa÷yati tenocyate 'kųayo nāma samādhiū tatra katamaū vajramaõķalo nāma samādhiū yatra samādhau sthitvā sarvasamādhimaõķalāni dhārayati tenocyate vajramaõķalo nāma samādhiū tatra katamaū akųayāpagato nāma samādhiū yatra samādhau sthitvā sarvasamādhãnāü kųayaü samanupa÷yati tathā ca pa÷yati yathā aõum api dharmaü na samanupa÷yati tenocyate akųayāpagato nāma samādhiū tatra katamaū ani¤jyo nāma samādhiū yatra samādhau sthitvā sarvasamādhãn ne¤jayati na manyate na spandate na prapa¤cayati tenocyate 'ni¤jyo nāma samādhiū tatra katamaū vivįto nāma samādhiū yatra samādhau sthitvā sarvasamādhãn vivįtān samanupa÷yati tenocyate vivįto nāma samādhiū tatra katamaū såryapradãpo nāma samādhiū yatra samādhau sthitvā sarvasamādhãnāü ra÷mimukham avabhāsayati tenocyate såryapradãpo nāma samādhiū tatra katamaū candravimalo nāma samādhiū yatra samādhau sthitvā sarvasamādhãnām andhakāraü vidhamayati tenocyate candravimalo nāma samādhiū tatra katamaū ÷uddhaprabhāso nāma samādhiū yatra samādhau sthitvā sarvasamādhãnāü catasraū pratisaüvidaū pratilabhate tenocyate ÷uddhaprabhāso nāma samādhiū tatra katamaū ālākakaro nāma samādhiū (##) yatra samādhau sthitvā samādhimukhānām ālokaü karoti tenocyate ālākakaro nāma samādhiū tatra katamaū kārākāro nāma samādhiū yatra samādhau sthitvā sarvasamādhãnāü kāraõatāīkriyāīkaroti tenocyate kārākāro nāma samādhiū tatra katamaū j¤ānaketur nāma samādhiū yatra samādhau sthitvā samādhãnāü j¤ānaketuü samanupa÷yati tenocyate j¤ānaketur nāma samādhiū tatra katamaū vajropamo nāma samādhiū yatra samādhau sthitvā sarvadharmān nirvidhyate samādhim api na samanupa÷yati tenocyate vajropamo nāma samādhiū tatra katamaū cittasthitir nāma samādhiū yatra samādhau sthitvā cittaü na varõayati na vivartate na pratibhāsate na vidhātam āpatsyate na cāsyaivaü bhavati cittam iti tenocyate cittasthitir nāma samādhiū tatra katamaū samantāloko nāma samādhiū yatra samādhau sthitvā sarvasamādhãnāü samantālokaü samanupa÷yati tenocyate samantāloko nāma samādhiū tatra katamaū supratiųņhito nāma samādhiū yatra samādhau sthitvā sarvasamādhiųu pratiųņhito bhavati tenocyate supratiųņhito nāma samādhiū tatra katamaū ratnakoņir nāma samādhiū yatra samādhau sthitvā sarvasamādhayaū samantād ratnakoņir iva sandį÷yante tenocyate ratnakoņir nāma samādhiū tatra katamaū varadharmamudro nāma samādhiū yatra samādhau sthitvā sarvasamādhayo mudritā bhavanti ādimudrāmudritām upādāya tenocyate varadharmamudro nāma samādhiū tatra katamaū sarvadharmasamatā nāma samādhiū yatra samādhau sthitvā na ka¤cid dharmaü samatānirmuktaü samanupa÷yati tenocyate sarvadharmasamatā nāma samādhiū tatra katamaū ratijaho nāma samādhiū yatra samādhau sthitvā sarvasamādhiratiū sarvadharmaratir jahāti tenocyate ratijaho nāma samādhiū tatra katamaū sarvadharmodgatapårõo nāma samādhiū yatra samādhau sthitvā sarvadharmai÷ codgacchati sarvadharmai÷ cāpåryate tenocyate sarvadharmodgatapårõo nāma samādhiū tatra katamaū vikiraõo nāma samādhiū yatra samādhau sthitvā sarvasamādhibhiū sarvadharmān vikirati vidhamayati tenocyate vikiraõo nāma samādhiū tatra katamaū sarvadharmapadaprabhedo nāma samādhiū yatra samādhau sthitvā sarvasamādhãnāü ca sarvadharmāõāü ca padāni prabhinatti tenocyate sarvadharmapadaprabhedo nāma samādhiū tatra katamaū samākųaro nāma samādhiū yatra samādhau sthitvā sarvasamādhãnāü samākųaratām pratilabhate tenocyate samākųaro nāma samādhiū tatra katamaū akųarāpagato nāma samādhiū yatra samādhau sthitvā sarvasamādhãnām ekākųaram api nopalabhate tenocyate akųarāpagato nāma samādhiū tatra katamaū ālambanacchedo nāma samādhiū yatra samādhau sthitvā sarvasamādhãnām ālambanaü cchidyate tenocyate ālambanacchedo nāma samādhiū tatra katamaū avikāro nāma samādhiū yatra samādhau sthitvā sarvadharmāõāü vikāraü nopalabhate tenocyate 'vikāro nāma samādhiū tatra katamaū aprakāro nāma samādhiū yatra samādhau sthitvā sarvadharmāõāü prakāram api nopalabhate tenocyate 'prakāro nāma samādhiū tatra katamaū nāmanimittāprave÷o nāma samādhiū yatra samādhau sthitvā sarvasamādhãnāü nāmanimittāni nopalabhate tenocyate nāmanimittāprave÷o nāma samādhiū tatra katamaū aniketacārã nāma samādhiū yatra samādhau sthitvā sarvasamādhãnāü niketaü nopalabhate tenocyate 'niketacārã nāma samādhiū tatra katamaū timirāpagato nāma samādhiū yatra samādhau sthitvā sarvasamādhitimiaü vi÷odhayati tenocyate timirāpagato nāma samādhiū tatra katamaū cāritravato nāma samādhiū yatra samādhau sthitvā sarvasamādhãnāü cāritraü samanupa÷yati tenocyate cāritravato nāma samādhiū tatra katamaū acalo nāma samādhiū yatra samādhau sthitvā sattvānāü calitaü na samanupa÷yati (##) tenocyate 'calo nāma samādhiū katamo viųayatãrõo nāma samādhiū yatra samādhau sthitvā sarvasamādhãnāü viųayam atikrāmati tenocyate viųayatãrõo nāma samādhiū tatra katamaū sarvaguõasa¤cayopagato nāma samādhiū yatra samādhau sthitvā sarvaguõānāü sarvasamādhãnā¤ ca sa¤cayatām anuprāpnoti tenocyate sarvaguõasa¤cayopagato nāma samādhiū tatra katamaū cittasthitini÷cito nāma samādhiū yatra samādhau sthitvā sarvasamādhãnāü cittaü na pravartate tenocyate cittasthitini÷cito nāma samādhiū tatra katamaū ÷ubhapuųpita÷uddhir nāma samādhiū yatra samādhau sthitvā sarvasamādhiųu ÷ubhapuųpita÷uddhiü pratilabhate tenocyate ÷ubhapuųpita÷uddhir nāma samādhiū tatra katamaū bodhyaīgvān nāma samādhiū yatra samādhau sthitvā saptabodhyaīgāni pratilabhate tenocyate bodhyaīgvān nāma samādhiū tatra katamaū anantapratibhāso nāma samādhiū yatra samādhau sthitvā antadvayaü nopalabhate tenocyate anantapratibhāso nāma samādhiū tatra katamaū asamasamo nāma samādhiū yatra samādhau sthitvā sarvasamādhãnāü samasamatāü na pratilabhate tenocyate 'samasamo nāma samādhiū tatra katamaū sarvadharmātikramaõo nāma samādhiū yatra samādhau sthitvā sarvatraüdhātukaü samatikrāmati tenocyate sarvadharmātikramaõo nāma samādhiū tatra katamaū paricchedakaro nāma samādhiū yatra samādhau sthitvā sarvasamādhãnāü sarvadharmāõāü ca paricchedaü kariųyati tenocyate paricchedakaro nāma samādhiū tatra katamaū vimativikiraõo nāma samādhiū yatra samādhau sthitvā sarvasamādhivimativikiraõam anuprāpnoti tenocyate vimativikiraõo nāma samādhiū tatra katamaū niradhiųņhāno nāma samādhiū yatra samādhau sthitvā sarvadharmāõāü sthānaü samanupa÷yati tenocyate niradhiųņhāno nāma samādhiū tatra katamaū ekavyåho nāma samādhiū yatra samādhau sthitvā na kasyacid dharmasya dvayatāü samanupa÷yati tenocyate ekavyåho nāma samādhiū tatra katamaū ākārābhinirhāro nāma samādhiū yatra samādhau sthitvā sarvasamādhãnāü sarvadharmāõāü cākārābhinirhāraü samanupa÷yati tenocyate ākārābhinirhāro nāma samādhiū tatra katamaū ekākāravyåho nāma samādhiū yatra samādhau sthitvā sarvasamādhãnām ekākāratāü samanupa÷yati tenocyata ekākāravyåho nāma samādhiū tatra katamaū ākārānavakāro nāma samādhiū yatra samādhau sthitvā sarvadharmāõām advayatāü samanupa÷yati tenocyata ākārānavakāro nāma samādhiū tatra katamaū nirvedhikasarvabhāvatalādhikāro nāma samādhiū yatra samādhau sthitvā sarvasamādhãnāü nirvedhikaü j¤ānam anuprāpnoti yasyānuprāptito na ka¤cin na pratividhyate tenocyate nirvedhikasarvabhāvatalādhikāro nāma samādhiū tatra katamaū saüketarutaprave÷o nāma samādhiū yatra samādhau sthitvā sarvasamādhãnāü saüketarutāni pravi÷ati tenocyate saüketarutaprave÷o nāma samādhiū tatra katamaū gãrghoųo 'kųaravimukto nāma samādhiū yatra samādhau sthitvā sarvasamādhãn akųaravimuktān samanupa÷yati tenocyate gãrghoųo nāma samādhiū tatra katamaū jvalanolkā nāma samādhiū yatra samādhau sthitvā sarvasamādhãüs tejasā ca bhāsayati tapati virocate tenocyate jvalanolkā nāma samādhiū tatra katamaū lakųaõapari÷odhano nāma samādhiū yatra samādhau sthitvā sarvalakųaõāni pari÷odhayati tenocyate lakųaõapari÷odhano nāma samādhiū tatra katamaū anabhilakųito nāma samādhiū yatra samādhau sthitvā sarvasamādhãn abhilakųayati tenocyate 'nabhilakųito nāma samādhiū tatra katamaū sarvākāravaropeto nāma samādhiū yatra samādhau sthitvā sarvākāravaropeto bhavati tenocyate sarvākāravaropeto nāma samādhiū tatra katamaū sarvasukhaduūkhanirabhinandã nāma samādhiū yatra samādhau sthitvā sarvasamādhiųu sukhaduūkhāni na samanupa÷yati tenocyate sarvasukhaduūkhanirabhinandã nāma samādhiū tatra katamaū (##) akųayākāro nāma samādhiū yatra samādhau sthitvā sarvasamādhãnāü kųayaü na samanupa÷yati tenocyate 'kųayākāro nāma samādhiū tatra katamaū dhāraõãpratipattir nāma samādhiū yatra samādhau sthitvā sarvasamādhãn ādhārayati tenocyate dhāraõãpratipattir nāma samādhiū tatra katamaū sarvasamyaktvamithyātvasaügraho nāma samādhiū yatra samādhau sthitvā samādhãnāü samyaktvamithyātvāni na samanupa÷yati tenocyate sarvasamyaktvamithyātvasaügraho nāma samādhiū tatra katamaū sarvarodhanirodhapra÷amano nāma samādhiū yatra samādhau sthitvā sarvasamādhãnāü rodhanirodhān na samanupa÷yati tenocyate sarvarodhanirodhapra÷amano nāma samādhiū tatra katamaū anusārapratisāro nāma samādhiū yatra samādhau sthitvā sarvasamādhãnām anusārapratisārān na samanupa÷yati tenocyate 'nusārapratisāro nāma samādhiū tatra katamaū vimalaprabho nāma samādhiū yatra samādhau sthitvā sarvasamādhãnāü prabhāmaõķalaü nopalabhyate tenocyate vimalaprabho nāma samādhiū tatra katamaū sāravatã nāma samādhiū yatra samādhau sthitvā sarvasamādhãnām asāratāü nopalabhyate tenocyate sāravatã nāma samādhiū tatra katamaū paripårõacandravimalo nāma samādhiū yatra samādhau sthitvā tasya sarvasamādhayaū paripårõā bhavanti tad yathāpi nāma candraū pårõamāsyāü tenocyate paripårõacandravimalo nāma samādhiū tatra katamaū mahāvyåho nāma samādhiū yatra samādhau sthitvā tasya sarvasamādhayo mahāvyåhena samanvāgatā bhavanti tenocyate mahāvyåho nāma samādhiū tatra katamaū sarvākāraprabhākaro nāma samādhiū yatra samādhau sthitvā sarvasamādhãnāü sarvadharmāõāü ca prabhāü karoti tenocyate sarvākāraprabhākaro nāma samādhiū tatra katamaū samādhisamatā nāma samādhiū yatra samādhau sthitvā sarvasamādhãnāü na vikųepaü naikāgratāü ca samanupa÷yati tenocyate samādhisamatā nāma samādhiū tatra katamaū araõasamavasaraõo nāma samādhiū yatra samādhau sthitvā sarvasamādhãnām araõasaraõasarvasamavasaraõatām anuprāpnoti tenocyate 'raõasamavasaraõo nāma samādhiū tatra katamaū anilāniketo nāma samādhiū yatra samādhau sthitvā sarvasamādhãnām ālayaü na samanupa÷yati tenocyate 'nilāniketo nāma samādhiū tatra katamaū tathatāsthitani÷cito nāma samādhiū yatra samādhau sthitvā sarvasamādhãnāü tathatāü na vyativartate tenocyate tathatāsthitani÷cito nāma samādhiū tatra katamaū kāyakalisaüpramathano nāma samādhiū yatra samādhau sthitvā sarvasamādhikāyaü nopalabhate tenocyate kāyakalisaüpramathano nāma samādhiū tatra katamaū vākkalividhvaüsano nāma samādhiū yatra samādhau sthitvā sarvasamādhãnāü vākkarmaõopalabhate tenocyate vākkalividhvaüsano nāma samādhiū tatra katamaū gaganakalpo nāma samādhiū yatra samādhau sthitvā gaganavadavabhāsate tenocyate gaganakalpo nāma samādhiū tatra katamaū ākā÷āsaīgavimuktinirupalepo nāma samādhiū yatra samādhau sthitvā sarvadharmāõām ākā÷āsaīgavimuktinirupalepanām anuprāpnoti tenocyate ākā÷āsaīgavimuktinirupalepo nāma samādhiū idaü subhåte bodhisattvasya mahāsattvasya praj¤āpāramitāyā¤ carato mahāyānam iti puõyasambhāraū punar aparaü subhåte bodhisattvasya mahāsattvasya mahāyānam yad uta catvāri smįtyupasthānāni katamāni catvāri kāyasmįtyupasthānānaü vedanāsmįtyupasthānānaü cittasmįtyupasthānānaü dharmasmįtyupasthānānaü (##) tatra katamat kāyasmįtyupasthānānaü evaü yāvat katamad dharmasmįtyupasthānānaü iha subhåte bodhisattvo mahāsattvo 'dhyātmakāye kāyānupā÷yã viharati na ca kāyasahagatān vitarkān vitarkayati tac cānupalambhayogena bahirdhākāye kāyānupa÷yã viharati na ca kāyasahagatān vitarkān vitarkayati tac cānupalambhayogena adhyātmabahirdhākāye kāyānupa÷yã viharati na ca kāyasahagatān vitarkān vitarkayati tac cānupalambhayogena ātāpã saüprajānan smįtimān vinãyaloke 'bhidhyādaumanasye evaü adhyātmaü vedanāsu citte adhyātmaü dharmeųu dharmānupa÷yã viharati na ca dharmasahagatān vitarkān vitarkayati tac cānupalambhayogena ātāpã saüprajānan smįtimān vinãyaloke 'bhidhyādaurmanasye katha¤ ca subhåte bodhisattvo mahāsattvo 'dhyātmaü kāye kāyānupa÷yã viharati iha subhåte bodhisattvo mahāsattva÷ caraü÷ carāmãti prajānāti sthitaū sthito 'smãti prajānāti niųaõõo niųaõõo 'smãti prajānāti ÷ayānaū ÷ayito 'smãti prajānāti yathā yathāsya kāyaū sthito bhavati praõãtam apraõãtaü vā tathā tathainaü prajānāti evaü hi subhåte bodhisattvo mahāsattvo 'dhyātmaü kāye kāyānupa÷yã viharati ātāpã saüprajānan smįtimān vinãyaloke 'bhidhyādaurmanasye punar aparaü subhåte bodhisattvo mahāsattvo 'dhyātmaü kāye kāyānupa÷yã viharati abhikrāman vā pratikrāman vā saüprajānacārã bhavati ālokite vilokite sami¤jite prasārite saüghātãpaņapātracãvaradhāraõe a÷ite pãte khādite ÷ayite nidrāklamaprativinodane āgate gate sthite niųaõõe supte jāgarite bhāųite tuųõãmbhāve pratisaülayane evaü saüprajānacārã bhavati evaü hi subhåte bodhisattvo mahāsattvaū praj¤āpāramitāyāü caran adhyātmaü kāye kāyānupa÷yã viharati ātāpã saüprajānan smįtimān vinãyaloke 'bhidhyādaurmanasye tac cānulambhayogena punar aparaü subhåte bodhisattvo mahāsattvaū smįta ā÷vasan smįta ā÷vasāmãti yathābhåtaü prajānāti smįtaū pra÷vasan smįtaū pra÷vasāmãti yathābhåtaü prajānāti dãrghaü vā ā÷vasan dãrghaü vā ā÷vasāmãti yathābhåtaü prajānāti dãrghaü vā pra÷vasan dãrghaü vā pra÷vasāmãti yathābhåtaü prajānāti hrasvaü vā ā÷vasan hrasvaü vā (##) ā÷vasāmãti yathābhåtaü prajānāti hrasvaü vā pra÷vasan hrasvaü vā pra÷vasāmãti yathābhåtaü prajānāti tad yathāpi nāma subhåte cakraü bhrāmayet kumbhakāraū kumbhakārāntevāsã vā dãrgham āvidhyan dãrgham āvidhyāmãti yathābhåtaü prajānāti hrasvam āvidhyaü hrasvam āvidhyāmãti yathābhåtaü prajānāti evam eva subhåte bodhisattvo mahāsattvaū smįta ā÷vasan smįta ā÷vasāmãti yathābhåtaü prajānāti smįtaū pra÷vasan smįtaū pra÷vasāmãti yathābhåtaü prajānāti dãrghaü vā ā÷vasan dãrghaü vā ā÷vasāmãti yathābhåtaü prajānāti dãrghaü vā pra÷vasan dãrghaü vā pra÷vasāmãti yathābhåtaü prajānāti hrasvaü vā ā÷vasan hrasvaü vā ā÷vasāmãti yathābhåtaü prajānāti hrasvaü vā pra÷vasan hrasvaü vā pra÷vasāmãti yathābhåtaü prajānāti evaü hi subhåte bodhisattvo mahāsattvaū kāye kāyānupa÷yã viharati ātāpã saüprajānan smįtimān vinãyaloke 'bhidhyādaurmanasye tac cānulambhayogena punar aparaü subhåte bodhisattvo mahāsattvaū imam eva kāyaü dhātu÷o yathābhåtaü pratyavekųate asty asmin kāye pįthivãdhātur abdhātus tejodhātur vāyudhātuū tad yathāpi nāma subhåte goghātako vā goghātakāntevāsã vā tãkųõena ÷astreõa gāü hanyāt gāü hatvā catvāri phalāni kuryāt catvāri phalakāni kįtvā pratyavekųeta sthito vā niųaõõaū evam eva subhåte bodhisattvo mahāsattvaū praj¤āpāramitāyā¤ carann imam eva kāyaü dhātu÷o yathābhåtaü pratyavekųate asty asmin kāye pįthivãdhātur abdhātus tejodhātur vāyudhātuū evaü hi subhåte bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann adhyātmaü kāye kāyānupa÷yã viharati ātāpã saüprajānan smįtimān vinãyaloke 'bhidhyādaurmanasye tac cānupalambhayogena punar aparaü subhåte bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imam eva kāyamårdhvapādatalād adhaū ke÷amastakān nakharomatvakparyantaü pårõaü nānāprakārasyā÷ucer yathābhåtaü pratyavekųate santy asmin kāye ke÷aromāõi nakhā dantās tvak carma māüsas jāyavaū ÷oõitam asthimajjāhįdayaü vįkkāyakįtklomaplãhā āmamantrāõi antraguõā udaraü purãųaü måtram a÷rusvedo medaū kheņaū siühānakaü påyaü lohitaü pittaü ÷leųmā vasā malo mastakaluīgam akųigåthakaü karõagåthakam ity asmin kāye yathābhåtaü pratyavekųate tad yathāpi nāma subhåte karmakārasya mutoķiū pårõo nānādhānyānāü ÷ālãnāü vrãhãnāü tilānāü taõķulānāü mudgānāü māųāõāü yavānāü godhåmānāü masårāõāü sarųapāõām apy anya÷ cakųuųmān puruųo mukto (##) pratyavekųamāõaū evaü jānãyād ayaü ÷āliū, ayaü vrãhã, amã tilāū, amã taõķulāū, amã mudgāū, amã māųāū, amã yavāū, amã godhåmāū, amã samårāū, amã sarųapā iti evam eva subhåte bodhisattvo mahāsattva imam eva kāyamårdhvaü pādatalād adhaū ke÷amastakāt nakharomatvakparyantaü pårõaü nānāprakārasyā÷ucer yathābhåtaü pratyavekųate santy asmin kāye ke÷aromāõi nakhā dantās tvak carma māüsas jāyavaū ÷oõitam asthimajjāhįdayaü vįkkāyakįtklomaplãhā āmamantrāõi antraguõā udaraü purãųaü måtram a÷rusvedo medaū kheņaū siühānakaü påyaü lohitaü pittaü ÷leųmā vasā malo mastakaluīgam akųigåthakaü karõagåthakaü evaü hi subhåte bodhisattvo mahāsattvaū praj¤āpāramitāyā¤ caran adhyātmaü kāye kāyānupa÷yã viharati ātāpã saüprajānan smįtimān vinãyaloke 'bhidhyādaurmanasye punar aparaü subhåte bodhisattvo mahāsattvo yadā ÷ma÷ānagataū pa÷yati nānāråpāõi ÷ma÷āne 'paviddhāni ÷ivapathikāyām ujjhitāni ekāhamįtāni vā dvyahamįtāni tryahamįtāni vā caturahamįtāni vā pa¤cāhamįtāni vā ādhmātakāni vinãlakāni vā vipåyakāni vā vikhāditakāni vā vij¤aptakāni vā sa imam eva kāyaü tatropasaüharati ayam api kāya evaü dharmā evaü svabhāva etāü dharmatām avyativįttaū evaü hi subhåte bodhisattvo mahāsattvo bahirdhākāye kāyānupa÷yã viharati ātāpã saüprajānan smįtimān vinãyaloke 'bhidhyādaurmanasye punar aparaü subhåte bodhisattvo mahāsattvo yadā mįta÷arãrāõi pa÷yati ÷ma÷āna utsįųņāni ųaķātramįtāni vā saptarātramįtāni vā tāni kākair vā khādyamānāni kurarair vā gįdhrair vā ÷įgālair vā vįkair vā ÷vabhir vā tadanyair vā nānāvidhaiū prāõakajātaiū khādyamānāni sa imam eva kāyaü tatropasaüharati ayam api kāya evaü dharmā evaü svabhāva etāü dharmatām avyativįttaū evaü hi subhåte bodhisattvo mahāsattvo bahirdhākāye kāyānupa÷yã viharati ātāpã saüprajānan smįtimān vinãyaloke 'bhidhyādaurmanasye punar aparaü subhåte bodhisattvo mahāsattvo yāni tāni pa÷yati mįta÷arãrāõi ÷ma÷āna ujjhitāni khāditakāni a÷ucãni vipåtãni durgandhãni sa imam eva kāyaü tatropasaüharati ayam api kāya evaü dharmā evaü svabhāva etāü dharmatām avyativįttaū evaü hi subhåte bodhisattvo mahāsattvo bahirdhākāye kāyānupa÷yã viharati ātāpã saüprajānan smįtimān vinãyaloke 'bhidhyādaurmanasye punar aparaü subhåte bodhisattvo mahāsattvo yadā pa÷yati ÷ivapathikāyām asthisaükulāü māüsa÷oõitamrakųitāü snāyuvinibaddhāntāü dįųņvā sa imam eva kāyaü tatropasaüharati ayam api kāya evaü dharmā evaü svabhāva etāü dharmatām avyativįttaū evaü hi subhåte bodhisattvo mahāsattvo bahirdhākāye kāyānupa÷yã viharati ātāpã saüprajānan smįtimān vinãyaloke 'bhidhyādaurmanasye punar aparaü subhåte bodhisattvo mahāsattvo yāni tāni pa÷yati mįta÷arãrāõi ÷ivapathikāyām asthisaükalām apagatamāüsa÷oõitasnāyuvandhanāntāü (##) dįųņvā imam eva kāyaü tatropasaüharati ayam api kāya evaü dharmā evaü svabhāva etāü dharmatām avyativįttaū evaü hi subhåte bodhisattvo mahāsattvo bahirdhākāye kāyānupa÷yã viharati ātāpã saüprajānan smįtimān vinãyaloke 'bhidhyādaurmanasye punar aparaü subhåte bodhisattvo mahāsattvo yadā pa÷yati ÷ivapathikāyām asthisaükalāü vigrahavandhanaviprayuktāü visaüyuktāü yathāsaükhyāū pįthivyāü vikųiptāū sa imam eva kāyaü tatropasaüharati ayam api kāya evaü dharmā evaü svabhāva etāü dharmatām avyativįttaū evaü hi subhåte bodhisattvo mahāsattvo bahirdhākāye kāyānupa÷yã viharati ātāpã saüprajānan smįtimān vinãyaloke 'bhidhyādaurmanasye punar aparaü subhåte bodhisattvo mahāsattvo yadā pa÷yati ÷ivapathikāyām astūãni digvidi÷o vikųiptāni yad utānyena pādāsthãni anyena jaüghāsthãni anyena urvasthãni anyena ÷roõãkaņāhāsthãni anyena pįųņhavaü÷āsthãni anyena pār÷vakāsthãni anyena grãvāsthãni anyena vāhvasthãni anyena ÷iraūkapālāsthãni sa imam eva kāyaü tatropasaüharati ayam api kāya evaü dharmā evaü svabhāva etāü dharmatām avyativįttaū evaü hi subhåte bodhisattvo mahāsattvo bahirdhākāye kāyānupa÷yã viharati ātāpã saüprajānan smįtimān vinãyaloke 'bhidhyādaurmanasye punar aparaü subhåte bodhisattvo mahāsattvo yadā pa÷yati ÷ivapathikāyām asthãni anekavārųikāõi anekavarųa÷atāni vātātapaparãtāni ÷vetāni ÷aīkhasannibhāni sa imam eva kāyaü tatropasaüharati ayam api kāya evaü dharmā evaü svabhāva etāü dharmatām avyativįttaū evaü hi subhåte bodhisattvo mahāsattvo bahirdhākāye kāyānupa÷yã viharati ātāpã saüprajānan smįtimān vinãyaloke 'bhidhyādaurmanasye punar aparaü subhåte bodhisattvo mahāsattvo yadā pa÷yati ÷ivapathikāyām asthãni tirovārųikāõi nãlāni kapotavarõāni påtãni cårõakajātāni pįthivyāü pāü÷unā samasamãbhåtāni sa imam eva kāyaü tatropasaüharati ayam api kāya evaü dharmā evaü svabhāva etāü dharmatām avyativįttaū evaü hi subhåte bodhisattvo mahāsattvo bahirdhākāye kāyānupa÷yã viharati ātāpã saüprajānan smįtimān vinãyaloke 'bhidhyādaurmanasye evaü vedanāyāü citte dharme dharmānupa÷yã viharati ātāpã saüprajānan smįtimān vinãyaloke abhidhyādaurmanasye tac cānupalambhayogena idaü subhåte bodhisattvasya mahāsattvasya mahāyānam punar aparaü subhåte bodhisattvasya mahāsattvasya mahāyānam yad uta catvāri samyakprahāõāni katamāni catvāri iha subhåte bodhisattvo mahāsattvo 'nutpannānāü pāpakānām aku÷alānāü dharmāõām anutpādāya chandaü janayati vyāyacchate vãryam ārabhate cittaü pratigįhõāti samyakpraõidadhāti utpannānāü pāpakānām aku÷alānāü dharmāõāü prahāõāya chandaü janayati vyāyacchate cittaü pratigįhõāti samyakpraõidadhāti anutpannānāü ku÷alānāü dharmāõām utpādāya chandaü janayati vyāyacchate cittaü pratigįhõāti samyakpraõidadhāti utpannānāü ku÷alānāü dharmāõāü syitaye bhåyo bhavāya asaüpramoųāya aparihāõāya chandaü janayati vyāyacchate cittaü pratigįhõāti samyakpraõidadhāti tac cānupalambhayogena idam api subhåte bodhisattvasya mahāsattvasya mahāyānam punar aparaü subhåte bodhisattvasya mahāsattvasya mahāyānam yad uta catvāra įddhipādāū katame catvāraū iha subhåte bodhisattvo mahāsattva÷ chandasamādhiprahāõaü saüskārasamanvāgatam įddhipādaü bhāvayati vivekani÷ritaü virāgani÷ritaü nirodhani÷ritaü vyavasarge parigatam evaü vãryasamādhi÷ cittasamādhir mãmāüsāsamādhiprahāõasaüskārasamanvāgatam įddhipādaü bhāvayati vivekani÷ritaü virāgani÷ritaü nirodhani÷ritaü vyavasarge (##) parigatam tac cānupalambhayogena idam api subhåte bodhisattvasya mahāsattvasya mahāyānam punar aparam subhåte bodhisattvasya mahāsattvasya mahāyānaü yad uta pa¤cendriyāõi katamāni pa¤ca ÷raddhendriyaü vãryendriyaü smįtãndriyaü samādhãndriyaü praj¤endriyam tac cānupalambhayogena idam api subhåte bodhisattvasya mahāsattvasya mahāyānam punar aparam subhåte bodhisattvasya mahāsattvasya mahāyānaü yad uta pa¤cabalāni katamāni pa¤ca ÷raddhābalaü vãryabalaü smįtibalaü samādhibalaü praj¤ābalam tac cānupalambhayogena idam api subhåte bodhisattvasya mahāsattvasya mahāyānam punar aparam subhåte bodhisattvasya mahāsattvasya mahāyānaü yad uta saptabodhyaīgāni katamāni sapta smįtisaübodhyaīgaü dharmapravicayasaübodhyaīgaü vãryasaübodhyaīgaü prãtisaübodhyaīgaü prasrabdhisaübodhyaīgaü samādhisaübodhyaīgaü upekųāsaübodhyaīgaü tatra katamat smįtisaübodhyaīgaü yāvad upekųāsaübodhyaīgaü iha subhåte bodhisattvo mahāsattvaū praj¤āpāramitāyā¤ caran smįtisaübodhyaīgaü yāvad upekųāsaübodhyaīgaü bhāvayati vivekani÷ritaü virāgani÷ritaü nirodhani÷ritaü vyavasargaparigatam tac cānupalambhayogena idam api subhåte bodhisattvasya mahāsattvasya mahāyānam punar aparam subhåte bodhisattvasya mahāsattvasya mahāyānaü yad uta āryāųņāīgamārgaū katama āryāųņāīgo mārgaū yad uta samyagdįųņiū samyaksaükalpaū samyakkarmāntaū samyagājãvaū samyagvyāyāmaū samyaksmįtiū samyaksamādhiū tac cānupalambhayogena idam api subhåte bodhisattvasya mahāsattvasya mahāyānam punar aparam subhåte bodhisattvasya mahāsattvasya mahāyānaü yad uta trayaū samādhayaū katame trayaū samādhayaū ÷ånyatānimittāpraõihitaū tatra katamaū ÷ånyatāsamādhiū svalakųaõena ÷ånyān sarvadharmān pratyavekųamāõasya yā cittasya sthitiū ÷ånyatāvimokųamukham ayam ucyate ÷ånyatāsamādhiū animittān sarvadharmān pratyavekųamāõasya yā cittasya sthitiū animittavimokųamukham ayam ucyate animittasamādhiū apraõihitān sarvadharmān pratyavekųamāõasya yā cittasya sthitiū apraõihitavimokųamukham ayam ucyate apraõihitasamādhiū imāni trãõi vimokųamukhāni trayaū samādhayaū idam api subhåte bodhisattvasya mahāsattvasya mahāyānam eteųu triųu vimokųamukheųu ÷ikųitavyam punar aparam subhåte bodhisattvasya mahāsattvasya mahāyānaü yad uta duūkhaj¤ānaü samudayaj¤ānaü nirodhaj¤ānaü mārgaj¤ānaü kųayaj¤ānam anutpādaj¤ānaü dharmaj¤ānaü anvayaj¤ānaü saüvįttij¤ānaü parijayaj¤ānaü (##) yathārutaj¤ānaü tatra katamad duūkhaj¤ānaü yad duūkhasyānutpādaj¤ānam idaü duūkhaj¤ānaü tatra katamat samudayaj¤ānaü yat samudayasya prahāõaj¤ānaü tatra katamad nirodhaj¤ānaü yad duūkhanirodhaj¤ānaü tatra katamad mārgaj¤ānaü yan nirodhasākųātkaraõaj¤ānaü tatra katamat kųayaj¤ānaü yad rāgadoųamohakųayaj¤ānaü tatra katamad anutpdaj¤ānaü yad anutpāde anutpādaj¤ānaü tatra katamad dharmaj¤ānaü yat pa¤cānāü skandhānāü dharmopacchedaj¤ānaü tatra katamad anvayaj¤ānaü cakųur anityaü ÷rotraü ghrāõaü jihvā kāyo mano 'nityaü evaü yāvad vyastasamasteųu skandhadhātvāyatanapratãtyasamutpādeųu ca j¤ānaü tatra katamat saüvįttij¤ānaü yat parasattvānāü parapudgalānāü cetasaiva cetaso j¤ānaü tatra katamat parijayaj¤ānaü yat pratipatparijayaj¤ānaü tatra katamad yathārutaj¤ānaü yat tat tathāgatasya sarvākāraj¤atāj¤ānaü tac cānupalambhayogena idam api subhåte bodhisattvasya mahāsattvasya mahāyānam punar aparam subhåte bodhisattvasya mahāsattvasya mahāyānaü yad idaü trãõãndriyāni katamāni trãõi anāj¤ātam āj¤āsyāmãndriyam āj¤endriyam āj¤ātāvãndriyaü tatra katamat anāj¤ātam āj¤āsyāmãndriyaü yac chaikųāõāü pudgalānām anabhisamitānām anavabhāsaü yad avinayaü ÷raddhendriyaü vãryendriyaü smįtãndriyaü samādhãndriyaü praj¤endriyam idam ucyate anāj¤ātam āj¤āsyāmãndriyaü tatra katamad āj¤endriyaü yac chaikųāõāü pudgalānām āj¤ātavatāü ÷raddhendriyaü vãryendriyaü smįtãndriyaü samādhãndriyaü praj¤endriyam idam ucyate āj¤endriyaü tatra katamad āj¤ātāvãndriyaü yad utā÷aikųāõāü pudgalānām arhatāü pratyekabuddhānāü bodhisattvānāü tathāgatānām arhatāü samyaksaübuddhānāü ÷raddhendriyaü vãryendriyaü smįtãndriyaü samādhãndriyaü praj¤endriyam idam ucyate āj¤ātāvãndriyaü idam api subhåte bodhisattvasya mahāsattvasya mahāyānam anupalambhayogena punar aparam subhåte bodhisattvasya mahāsattvasya mahāyānaü yad uta savitarkaū savicāraū samādhir avitarko 'vicāramātraū samādhiū tatra katamaū savitrkaū savicāraū samādhiū iha subhåte bodhisattvo mahāsattvo viviktaü kāmair viviktaü pāpakair aku÷alair dharmaiū savitarkasavicāraü vivekajaü prãtisukhaü prathamaü dhyānam upasampadya viharati ayam ucyate savitarkaū savicāraū samādhiū tatra (##) katamo 'vitarko 'vicāramātraū samādhiū yaū prathamasya dhyānasya dvitãyasya dhyānasyāntariko 'yam ucyate avitarko 'vicāramātraū samādhiū tatra katamo 'vitarko 'vicāraū samādhir yad dvitãyaü dhyānaü vistareõa kartavyaü yāvan naiva saüj¤ānāsaüj¤āyatanasamāpattir ayam ucyate 'vitarko 'vicāraū samādhiū idam api subhåte bodhisattvasya mahāsattvasya mahāyānam anupalambhayogena punar aparam subhåte bodhisattvasya mahāsattvasya mahāyānaü yad uta da÷ānusmįtayaū katamā da÷a yad uta buddhānusmįtir dharmānusmįtir aüghānusmįtiū ÷ãlānusmįtiū tyāgānusmįtir devatānusmįtir årdhvagānusmįtir maraõānusmįtiū kāyānusmįtir ānāpānānusmįtiū idam api subhåte bodhisattvasya mahāsattvasya mahāyānam anupalambhayogena punar aparam subhåte bodhisattvasya mahāsattvasya mahāyānaü yad uta catvāri dhyānāni catvāry apramāõāni catasra āråpyasamāpattayo 'ųņau vimokųā navānupårvavihārasamāpattayaū idam api subhåte bodhisattvasya mahāsattvasya mahāyānam punar aparam subhåte bodhisattvasya mahāsattvasya mahāyānaü da÷a tathāgatabalāni katamāni da÷a yad uta iha bodhisattvo mahāsattvaū sthāna¤ ca sthānato 'sthāna¤ cāsthānato yathābhåtaü prajānāti atãtānāgatapratyutpannānāü ca karmaõāü karmasamādānānāü ca sthānato hetuto vipāka¤ ca yathābhåtaü prajānāti nānādhātukaü yathābhåtaü prajānāti parasattvānāü parapudgalānāü nānādhimuktikatāü yathābhåtaü prajānāti parasattvānāü parapudgalānām indriyaparāparaj¤ānatāü yathābhåtaü prajānāti sarvatragāminãü pratipadaü yathābhåtaü prajānāti parasattvānāü parapudgalānāü dhyānavimokųasamādhisamāpattisaükle÷avyavadānavyutthānaü yathābhåtaü prajānāti so 'nekavidhaü pårvanivāsam anusmarati sa ca divyena cakųuųā sattvānāü cyutopapādaü yathābhåtaü prajānāti sa āsravāõāü kųayād anāsravāü cetovimuktiü praj¤āvimuktiü dįųņa eva dharme svayam abhij¤āya sākųātkįtvā upasampadya viharati kųãnā me jātir uųitaü brahmacaryaü kįtaü karaõãyaü nāparamithyātvam iti yathābhåtaü prajānāti idam api subhåte bodhisattvasya mahāsattvasya mahāyānam anupalambhayogena (##) punar aparam subhåte bodhisattvasya mahāsattvasya mahāyānaü yad uta catvāri vai÷āradyāni katamāni catvāri yad uta samyaksaübuddhasya vata me pratijānataū ime dharmā abhisaübuddhā iti atra ca me ka÷cic chramaõo vā devo vā māro vā brahmā vā ka÷cid vā punar loke saha dharmeõa codayed iti nimittam etan na samanupa÷yāmi idam atra nimittam asamanupa÷yan kųemaprāpto 'bhayaprāpto viharāmi ārųabhaü sthānaü prajānāmi parųadi samyak siühanādaü nadāmi brāhmaü cakraü pravartayāmi apravartitaü ÷ramaõena vā brāhmaõena vā devena vā māreõa vā brahmaõā vā kenacid vā punar loke saha dharmeõeti kųãõā÷ravasya vata me pratijānataū ime āsravā aparikųãõā iti naitat sthānaü vidyate atra ca me ka÷cic chramaõo vā brāhmaõo vā peyālaü yāvad brāhmaü cakraü pravartayāmi apravartitaü ÷ramaõena vā brāhmaõena vā devena vā māreõa vā brahmaõā vā kenacid vā punar loke saha dharmeõeti ye khalu punar ime mayā āntarāyikā dharmā ākhyātās tān pratiųevamāõasya nālam antarāyāyeti naitat sthānaü vidyate atra me ka÷cic chramaõo vā brāhmaõo vā peyālaü yāvat kenacid vā punar loke saha dharmeõeti yā mayā pratipadākhyātā āryā nairyāõikã niryāti tat karasya samyag duūkhakųayāya tāü pratipadyamāno na niryāyāt samyag duūkhakųayāyeti naitat sthānaü vidyate atra ca me ka÷cic chramaõo vā brāhmaõo vā peyālaü yāvat kenacid vā punar loke saha dharmeõeti imāni catvāri vai÷āradyāni idam api subhåte bodhisattvasya mahāsattvasya mahāyānam anupalambhayogena punar aparam subhåte bodhisattvasya mahāsattvasya mahāyānaü yad uta catasraū pratisaüvidaū katamā÷ catasraū dharmapratisaüvid arthapratisaüvid niruktipratisaüvit pratibhānapratisaüvit idam api subhåte bodhisattvasya mahāsattvasya mahāyānam anupalambhayogena punar aparam subhåte bodhisattvasya mahāsattvasya mahāyānaü yad utāųņāda÷āveõikā buddhadharmāū katame aųņāda÷a yad uta yā¤ ca rātriü subhåte tathāgato 'rhan samyaksaübodhim abhisaübuddhaū yā¤ ca rātrim upādāya parinirvāsyati etasminn antare subhåte nāsti tathāgatasya skhalitaü nāsti cavitaü nāsti muųitasmįtitā nāsti nānātvasaüj¤ā nāsty asamāhitaü cittaü nāsty apratisaükhyā (##) copekųā nāsti chandaparihāõir nāsti vãryaparihāõir nāsti smįtiparihāõir nāsti samādhiparihāõir nāsti praj¤āparihāõir nāsti vimuktiparihāõiū sarvakāyakarmaj¤ānapårvaīgamaj¤ānānuparivartti sarvavākkarmaj¤ānapårvaīgamaj¤ānānuparivartti sarvamanaskarmaj¤ānapårvaīgamaj¤ānānuparivartti atãte 'dhvany apratihatam asaīgaj¤ānan dar÷ana¤ ca anāgate 'dhvany apratihatam asaīgaj¤ānan dar÷ana¤ ca pratyutpanne 'dhvany apratihatam asaīgaj¤ānan dar÷ana¤ ca pravarttate ime aųņāda÷āveõikā buddhadharmāū idam pi subhåte bodhisattvasya mahāsattvasya mahāyānam anupalambhayogena iti mārgasambhāraū punar aparam subhåte bodhisattvasya mahāsattvasya mahāyānaü yad uta dhāraõãmukhāni yad utākųaranayasamatākųaramukham akųaraprave÷aū katamo 'kųaranayasamatā akųaramukham akųaraprave÷aū akāro mukhaū sarvadharmāõām ādyanutpannatvāt repho mukhaū sarvadharmāõāü rajo 'pagatatvāt pakāro mukhaū sarvadharmāõāü paramārthanirde÷āt cakāro mukhaū sarvadharmāõāü cyavanopapattyanupalabdhitvāt nakāro mukhaū sarvadharmāõāü nāmāpagatatvāt lakāro mukhaū sarvadharmāõāü lokottãrõatvāt tįųõālatāhetupratyayasamudghātitvāt ca dakāro mukhaū sarvadharmāõāü dāntadamathaparicchinnatvāt bakāro mukhaū sarvadharmāõāü bandhanavimuktatvāt ķakāro mukhaū sarvadharmāõāü ķamarāpagatatvāt sakāro mukhaū sarvadharmāõāü saīgānupalabdhitvāt vakāro mukhaū sarvadharmāõāü vākpathaghoųasamucchinnatvāt takāro mukhaū sarvadharmāõāü tathatā 'calitatvāt yakāro mukhaū sarvadharmāõāü yathāvad anutpādatvāt stakāro mukhaū sarvadharmāõāü stambhānupalabdhitvāt kakāro mukhaū sarvadharmāõāü kārakānupalabdhitvāt sakāro mukhaū sarvadharmāõāü samatānupalabdhitvāt makāro mukhaū sarvadharmāõāü mamakārānupalabdhitvāt gakāro mukhaū sarvadharmāõāü gaganānupalabdhitaū sthakāro mukhaū sarvadharmāõāü sthānānupalabdhitaū jakāro mukhaū sarvadharmāõāü jātyanupalabdhitaū ÷vakāro mukhaū sarvadharmāõāü ÷vāsānupalabdhitaū dhakāro mukhaū sarvadharmāõāü dharmadhātvanupalabdhitaū ÷akāro mukhaū sarvadharmāõāü ÷amathānupalabdhitaū khakāro mukhaū sarvadharmāõāü khasamatānupalabdhitaū kųakāro mukhaū sarvadharmāõāü kųayānupalabdhitaū takāramukhāū sarvadharmāū tac cānupalabdhitaū (##) j¤akāramukhāū sarvadharmāū sarvaj¤ānānupalabdhitaū hakāramukhāū sarvadharmāū hetor anupalabdhitaū cchakāramukhāū sarvadharmāū chaver apy anupalabdhitaū smakāramukhāū sarvadharmāū smaraõānupalabdhitaū ddhakāramukhāū sarvadharmā āddhānāpagatatvāt sakāramukhāū sarvadharmā utsāhānupalabdhitaū ghakāramukhāū sarvadharmāū ghanānupalabdhitaū ņhakāramukhāū sarvadharmāū viņhapanānupalabdhitaū õakāramukhāū sarvadharmāū raõavigatatvāt phakāramukhāū sarvadharmāū phalānupalabdhitaū skakāramukhāū sarvadharmāū skandhānupalabdhitaū jakāramukhāū sarvadharmāū jarānupalabdhitaū cakāramukhāū sarvadharmāū caraõānupalabdhitaū ņakāramukhāū sarvadharmāū ņhaükārānupalabdhitaū ķhakāro mukhaū sarvadharmāū ķaükārānupalabdhitaū nāsti ata uttari akųayavyavahāraū tat kasya hetoū tathā hi na kasyacin nāmāsti yena saüvyavahriyeta yena vābhilapyeta yena nirdi÷yeta yena lakųyeta yena pa÷yet tad yathāpi nāma subhåte ākā÷am evam eva sarvadharmā anugantavyāū ayaü subhåte dhāraõãprave÷o 'kārādyakųaranirde÷aprave÷aū yaū ka÷cit subhåte bodhisattvo mahāsattvaū idam akārādyakųarakau÷alyaprave÷aü j¤āsyati na sa kvacid rute pratihanyate sarvaü taü dharmatayā samādhayiųyati rutaj¤ānakau÷alya¤ ca pratilapsyate yo hi ka÷cit subhåte bodhisattvo mahāsattva imām akārādyakųaramudrāü ÷roųyati ÷rutvā codgrahãųyati dhārayiųyati vācayiųyati pareųāü de÷ayiųyati ramayati tayā santatyā tasya viü÷atir anu÷aüsāū pratikāükųitavyāū katamā viü÷atiū smįtimāü÷ ca bhaviųyati matimāü÷ ca bhaviųyati gatimāü÷ ca bhaviųyati dhįtimāü÷ ca bhaviųyati hrãmāü÷ ca praj¤āvāü÷ ca pratibhānavāü÷ ca satyaku÷ala÷ ca bhaviųyati idaü dhāraõãmukham alpakįcchreõa pratilapsyate na ca kathaükathã bhaviųyati vimati÷ cāsya na bhaviųyati na ca ÷lakųõāü vācaü ÷rutvā pareųv anunãto bhaviųyati na ca paruųayā vācā pratihanyate na connato bhaviųyati nāvanataū yathāsthita eva bhaviųyati rutaku÷ala÷ ca bhaviųyati skandhaku÷ala÷ ca bhaviųyati dhātuku÷ala÷ ca bhaviųyati āyatanaku÷ala÷ ca bhaviųyati satyaku÷ala÷ ca bhaviųyati pratãtyasamutpādaku÷ala÷ ca bhaviųyati hetuku÷ala÷ ca bhaviųyati pratyayaku÷ala÷ ca bhaviųyati dharmaku÷ala÷ ca bhaviųyati indriyaparipårõaj¤ānaku÷ala÷ ca bhaviųyati (##) paracittaj¤ānaku÷ala÷ ca bhaviųyati įddhividhij¤ānaku÷ala÷ ca bhaviųyati divya÷rotraj¤ānaku÷ala÷ ca bhaviųyati pårvanivāsānusmįtij¤ānaku÷ala÷ ca bhaviųyati cyutopapattij¤ānaku÷ala÷ ca bhaviųyati āsravakųayaj¤ānaku÷ala÷ ca bhaviųyati sthānāsthānanirde÷aku÷ala÷ ca bhaviųyati atikramaõaku÷ala÷ ca bhaviųyati iryāpathaku÷ala÷ ca bhaviųyati imān anu÷aüsān pratilapsyate iti idam api subhåte dhāraõãmukham akųaramukam akāramukhaü bodhisattvasya mahāsattvasya mahāyānam iti dhāraõãsambhāraū yad api tat subhåtir evam āha kathaü bodhisattvo mahāsattvo mahāyānasamprasthito bhavatãti iha subhåte bodhisattvo mahāsattvaū ųaņsu pāramitāsu caran bhåmer bhåmiü saükrāmati kathaü ca subhåte bodhisattvo mahāsattvo bhåmer bhåmiü saükrāmati yad utāsaükrāntyā sarvadharmāõām tat kasya hetoū na hi sa ka÷cid dharmo ya āgacchati vā gacchati vā saükrāmati vā upasaükrāmati vā api tu yā dharmāõāü bhåmis tān na manyate na cintayati bhåmiparikarma ca karoti na ca bhåmiü samanupa÷yati katamac ca bodhisattvasya mahāsattvasya bhåmiparikarma prathamāyāü bhåmau vartamānena bodhisattvena mahāsattvena da÷abhåmiparikarmāõi karaõãyāni katamāni da÷a adhyā÷ayaparikarma anupalambhayogena hitavastutāparikarma nimittatānupalambhatām upādāya sarvasattvasamacittatāparikarma sattvānupalabdhitām upādāya tyāgaparikarma dāyakadeyaparigrāhakānupalabdhitām upādāya kalyāõamitrasevāparikarma tair asaüstāpanatām upādāya saddharmaparyeųņiparikarma sarvadharmānupalabdhitām upādāya abhãkųõaü naiųkramyaparikarma gįhānupalabdhitām upādāya buddhakāyaspįhāparikarma lakųaõānuvya¤jananimittānupalabdhitām upādāya dharmavivaraõaparikarma dharmabhedānupalabdhitām upādāya satyavacanaparikarma vacanānupalabdhitām upādāya imāni subhåte bodhisattvānāü mahāsattvānāü prathamāyā bhåmer da÷a parikarmāõi yāni prathamāyāü bhåmau vartamānena bodhisattvena mahāsattvena da÷a parikarmāõi karaõãyāni (##) punar aparaü subhåte bodhisattvo mahāsattvo dvitãyāyāü bhåmau vartamāno 'ųņau dharmān manasikaroti teųu ca pratipadyate katamān aųņau yad uta ÷ãlavi÷uddhiü kįtaj¤atāü kįtaveditāü kųāntibalapratiųņhānaü prāmodyapratyanubhavatāü sarvasattvāparityāgitayā mahākaruõāyā āmukhãkarma guråõāü ÷raddhayā gauravaü ÷āstįsaüj¤āyā guru÷u÷råųāü pāramitās tadyogaparyeųņim imān subhåte bodhisattvena mahāsattvena dvitãyāyāü bhåmau vartamānenāųņau dharmān manasikįtvā pratipattavyam punar aparaü subhåte bodhisattvena mahāsattvena tįtãyāyāü bhåmau vartamānena pa¤casu dharmeųu sthātavyam katameųu pa¤casu yad uta bāhu÷rutye 'tįptatāyāü tatra cākųarān abhinive÷e nirāmiųadharmadānavivaraõatāyāü tayā cāmanyanatayā buddhakųetrapari÷odhanaku÷alamålapariõāmanatāyāü tayā cāmanyanatayā amitasaüsārāparikhedanatāyāü tayā cāmanyanatayā hrãrapatrāpyavyavasthāne tena cāmanyanatayā eųu subhåte bodhisattvena mahāsatvena pa¤casu dharmeųu tįtãyāyāü bhåmau vartamānena sthātavyam punar aparaü subhåte bodhisattvena mahāsattvena caturthyāü bhåmau vartamānena da÷asu dharmeųu sthātavyam te ca na parityaktavyāū katameųu da÷asu yad uta araõyavāso 'lpecchatā santuųņhir dhåtaguõasaülekhānutsarjanaü ÷ikųāyā aparityāgaū kāmaguõavijugupsanaü nirvitsahagata÷ cittotpādaū sarvāstiparityāgitā anavalãnacittatā sarvavastunirapekųatā ime subhåte da÷a dharmā bodhisattvena mahāsattvena caturthyāü bhåmau vartamānena na parityaktavyā eųu ca sthātavyam punar aparaü subhåte bodhisattvena mahāsattvena pa¤camyāü bhåmau vartamānena da÷a dharmā parivarjayitavyāū katame da÷a yad uta gįhiprabrajitasaüstavaū parivarjayitavyaū kulamātsaryaü parivarjayitavyam saügaõikāsthānaü parivarjayitavyam ātmotkarųaõaü parivarjayitavyam parapaüsanaü parivarjayitavyam da÷āku÷alāū karmapathāū parivarjayitavyāū adhimānastambhau parivarjayitavyau viparyāsāū parivarjayitavyāū vivikitsā parivarjayitavyā rāgadveųamohādhivāsanāū parivarjayitavyāū ime subhåte da÷a dharmā bodhisattvena mahāsattvena pa¤camyāü bhåmau vartamānena parivarjayitavyāū (##) punar aparaü subhåte bodhisattvena mahāsattvena ųaųņyāü bhåmau vartamānena ųaķ dharmā paripårayitavyāū katame ųaņ yad uta ųaņ pāramitāū paripårayitavyāū apare ųaķ dharmāū parivarjayitavyāū katame ųaņ ÷rāvakacittaü parvarjayitavyaü pratyekabuddhacittaü parvarjayitavyaü paritasanācittaü parvarjayitavyaü yācanakaü dįųņvā nāvalãyate sarvavaståni ca tyājyāni na ca daurmanasyacittam utpādayitavyaü na ca yācanakavikųepaū kartavyaū ime subhåte ųaķ dharmā bodhisattvena mahāsattvena ųaųņyāü bhåmau vartamānena paripårayitavyāū apare ųaķ dharmāū parivarjayitavyāū punar aparaü subhåte bodhisattvasya mahāsattvasya saptamyāü bhåmau vartamānasya viü÷atiū dharmā na bhavanti katame viü÷atiū yad uta ātmagrāho 'sya na bhavati sattvagrāho jãvagrāhaū pudgalagrāha ucchedagrāhaū ÷ā÷vatagrāhaū nimittasaüj¤ā hetudįųņiū skandhābhinive÷o dhātvabhinive÷aū āyatanam įddhis traidhātuke pratiųņhānaü traidhātukādhyavasānaü traidhātuke ālayo buddhani÷rayadįųņyabhinive÷o dharmani÷rayadįųņyabhinive÷aū saüghani÷rayadįųņyabhinive÷aū ÷ãlani÷rayadįųņyabhinive÷aū ÷ånyā dharmā iti vivādaū ÷ånyatāvirodha÷ cāsya na bhavati ime subhåte viü÷atir dharmā bodhisattvasya mahāsattvasya saptamyāü bhåmau vartamānasya na bhavanti tena viü÷atir eva dharmāū saptamyāü bhåmau sthitena paripårayitavyāū katame viü÷atiū yad uta ÷ånyatāparipåritā nimittasākųatkriyā apraõihitaj¤ānaü trimaõķalapari÷uddhiū kįpākāruõya¤ ca sarvasattveųu teųv anavamanyanā sarvadharmasamatādar÷anaü tatra cānabhinive÷aū bhåtanayaprativedhas tena cāmanyanā anutpādakųāntir anutpādaj¤ānam ekanayanirde÷aū sarvadharmāõāü kalpanāsamudghātaū saüj¤ādįųņivivarttaū kle÷avivarttaū ÷amathanidhyaptiū vipa÷yanākau÷alyaü dāntacittatā sarvatrāpratihataj¤ānacittatā anunayasyābhumir yatrecchākųetragamanaü tatra ca buddhaparųanmaõķale sthitvātmabhāvasandar÷anam ime viü÷atir dharmā bodhisattvena mahāsattvena saptamyāü bhåmau vartamānena paripårayitavyāū (##) punar aparaü subhåte bodhisattvena mahāsattvena aųņamyāü bhåmau vartamānena catvāro dharmāū paripårayitavyāū katame catvāraū yad uta sarvasattvacittānuprave÷o 'bhij¤āvikrãķanaü buddhakųetradar÷anan teųā¤ ca buddhakųetrāõāü yathādįųņiniųpādanatā buddhaparyupāsanatā buddhakāyayathābhåtapratyavekųaõatā ime subhåte catvāro dharmā bodhisattvena mahāsattvenāųņamyāü bhåmau vartamānena paripårayitavyāū punar aparaü subhåte bodhisattvena mahāsattvenāųņamyāü bhåmau vartamānena catvāro dharmāū paripårayitavyāū katame catvāraū yad uta indriyaparāparaj¤ānaü buddhakųetrapari÷odhanaü māyopamasya samādher abhãkųõaü samāpattir yathā ca sattvānāü ku÷alamålaniųpattis tathā tathātmabhāvam abhinirmimãte saücintyabhavotpādanatā ime subhåte bodhisattvena mahāsattvena aųņamyāü bhåmau vartamānena catvāro dharmāū paripårayitavyāū punar aparaü subhåte bodhisattvena mahāsattvena navamyāü bhåmau vartamānena dvāda÷a dharmāū paripårayitavyāū katame dvāda÷a yad uta anantapraõidhānaparigrahaū sa yathā yathā praõidadhāti tathā tathāsya samįdhyate devanāgayakųagandharvāsuragaruķakinnaramahoragarutaj¤ānaü pratibhānanirde÷aj¤ānaü garbhāvakrāntisampatku÷alasampad jātisampad gotrasampat parivārasampad janmasampad naiųkramyasampad bodhivįkųasampat sarvaguõaparipåraõasampat ime subhåte bodhisattvena mahāsattvena navamyāü bhåmau vartamānena dvāda÷a dharmāū paripårayitavyāū da÷amyāü punaū subhåte bodhisattvabhåmau vartamāno bodhisattvo mahāsattvas tathāgata eveti vaktavyaū subhåtir āha katamad bhagavan bodhisattvasya mahāsattvasyādhyā÷ayaparikarma bhagavān āha yā sarvākāraj¤atāpratisaüyuktair manasikāraiū sarvaku÷alamålasamudānayanatā idaü subhåte bodhisattvasya mahāsattvasyādhyā÷ayaparikarma tatra katamad bodhisattvasya mahāsattvasya hitavastutāparikarma yad bodhisattvo mahāsattvaū sarvasattvānām arthāya mahāyānaj¤ānaparyeųņim āpadyate idaü bodhisattvasya mahāsattvasya hitavastutāparikarma tatra katamad bodhisattvasya mahāsattvasya sarvasattvasamacittatāparikarma yat sarvākāraj¤atāpratisaüyuktair manasikārai÷ caturapramāõābhinirharaõa maitrãkaruõāmuditopekųaõam idam ucyate sarvasattvasamacittatāparikarma (##) tatra katamad bodhisattvasya mahāsattvasya tyāgaparikarma yat sarvasattvebhyo 'vikalpitaü dānaü dadāti idam ucyate tyāgaparikarma tatra katamad bodhisattvasya mahāsattvasya kalyāõamitrasevanāparikarma yāni bodhisattvasya mahāsattvasya kalyāõamitrāõi sarvākāraj¤atāyāü samādāpayanti teųāü mitrāõāü sevanā bhajanā paryupāsanā ÷u÷råųā idam ucyate bodhisattvasya mahāsattvasya kalyāõamitrasevanāparikarma tatra katamad bodhisattvasya mahāsattvasya dharmaparyeųņiparikarma yat sarvākāraj¤atāpratisaüyuktena manasikāreõa dharmaü paryeųate na ca ÷rāvakapratyekabuddhabhåmau patati idaü ucyate bodhisattvasya mahāsattvasya dharmaparyeųņiparikarma tatra katamad bodhisattvasya mahāsattvasya abhãkųõaü naiųkramyaparikarma yat sarvajātiųv avyavakãrnno 'bhiniųkrāmati tathāgata÷āsane pravrajati na cāsya ka÷cid antarāyo bhavati idaü subhåte ucyate bodhisattvasya mahāsattvasya abhãkųõaü naiųkramyaparikarma tatra katamad bodhisattvasya mahāsattvasya buddhakāyaspįhāparikarma yad buddhavigrahaü dįųņvā na jātu buddhamanasikāreõa virahito bhavati yāvat sarvākāraj¤atā 'nuprāpto bhavati idaü subhåte ucyate bodhisattvasya mahāsattvasya buddhakāyaspįhāparikarma tatra katamad bodhisattvasya mahāsattvasya dharmavivaraõaparikarma yad bodhisattvo mahāsattvaū sammukhãbhåtasya tathāgatasya parinirvįtasya vā sattvānāü dharmaü de÷ayati ādau kalyāõaü madhye kalpāõaü paryavasāne kalyāõaü svarthaü suvya¤janaü kevalaü paripårõaü pari÷uddhaü paryavadātaü brahmacaryaü samprakā÷ayati yad uta såtraü geyaü vyākaraõam itivįttakaü jātakaü nidānam avadānaü tathā vaipulyādbhutadharmopade÷āū idaü ucyate bodhisattvasya mahāsattvasya dharmavivaraõaparikarma tatra katamad bodhisattvasya mahāsattvasya satyavacanaparikarma yad uta yathāvāditathākāritā idaü ucyate bodhisattvasya mahāsattvasya satyavacanaparikarma imāni subhåte bodhisattvasya mahāsattvasya prathamāyāü bhåmau vartamānasya da÷a parikarmāõi tatra subhåte katamāni bodhisattvasya mahāsattvasya dvitãyāyāü bhåmau varttamānasyāųņau parikarmāõi iha subhåte bodhisattvasya mahāsattvasya ÷ãlapari÷uddhir yad uta ÷rāvakapratyekabuddhacittānām amanasikāratā ye 'py anye dauū÷ãlyakarā bodhiparipanthanakarā dharmās teųām amanasikāraū iyaü ucyate bodhisattvasya mahāsattvasya ÷ãlapari÷uddhir tatra katamā bodhisattvasya mahāsattvasya kįtaj¤atā kįtaveditā (##) yad bodhisattvo mahāsattvo bodhisattvacaryāü caran alpam api kįtam āsaüsārān na nā÷ayati prāg eva bahu iyaü ucyate bodhisattvasya mahāsattvasya kįtaj¤atā kįtaveditā tatra katamad bodhisattvasya mahāsattvasya kųāntibalapratiųņhānam yat sarvasattvānām antike avyāpādāvihiüsācittatā idaü ucyate bodhisattvasya mahāsattvasya kųāntibalapratiųņhānam tatra katamā bodhisattvasya mahāsattvasya prāmodyapratãtyanubhavanatā yat sarvasattvaparipācanatā iyaü ucyate bodhisattvasya mahāsattvasya prāmodyapratãtyanubhavanatā tatra katamo bodhisattvasya mahāsattvasya mahākaruõāyā āmukhãbhāvaū yad bodhisattvasya mahāsattvasya bodhisattvacārikāü carata evam bhavati ekaikasya sattvasyārthāya gaīgānadãvālukopamān kalpān niraye paceyaü yāvan na sa sattvo buddhaj¤āne pratiųņhāpita iti evam ekaikasya kįta÷aū sattvasya ya utsāho yo 'parikhedo 'yam ucyate bodhisattvasya mahāsattvasya mahākaruõāyā āmukhãbhāvaū tatra katamad bodhisattvasya mahāsattvasya ÷raddhāgauravam yad bodhisattvasya mahāsattvasya sarvatra nihatamānatayā sa÷raddhatā idam ucyate bodhisattvasya mahāsattvasya ÷raddhāgauravam tatra katamā bodhisattvasya mahāsattvasya guru÷u÷råųā÷raddhānatā yad guråõām antike ÷āstįsaüj¤ā iyam ucyate bodhisattvasya mahāsattvasya guru÷u÷råųā÷raddhānatā tatra katamā bodhisattvasya mahāsattvasya pāramitās tadyogaparyeųņiū yā ananyakarmatayā pāramitāparyeųaõatā iyam ucyate bodhisattvasya mahāsattvasya pāramitās tadyogaparyeųņiū tatra katamā bodhisattvasya mahāsattvasya bāhu÷rutyatįptatā yat ki¤cid buddhair bhagavadbhir bhāųitam iha vā lokadhātau samantād vā da÷adi÷i loke tat sarvam ārādhayiųyāmãti yā atįptatā iyaü ucyate bodhisattvasya mahāsattvasya bāhu÷rutyatįptatā tatra katamā bodhisattvasya mahāsattvasya nirāmiųadharmadānavivaraõatā yad bodhisattvo mahāsattvo dharmaü de÷ayati sa tena dharmadānaku÷alenātmano bodhim api na pratikāükųati iyaü ucyate bodhisattvasya mahāsattvasya nirāmiųadharmadānavivaraõatā tatra katamā bodhisattvasya mahāsattvasya buddhakųetrapari÷odhanaku÷alamålapariõāmanā yaiū ku÷alamålair buddhakųetraü pari÷odhayan ātmaparacittaü pari÷odhayati teųāü ku÷alamålānāü yā pariõāmanā iyam ucyate bodhisattvasya mahāsattvasya buddhakųetrapari÷odhanaku÷alamålapariõāmanā tatra katamā bodhisattvasya mahāsattvasya aparimitasaüsārāparikheditā yā ku÷alamålopastambhatā yaiū ku÷alamålair upastabdhaū sattvānā¤ ca paripācayati buddhakųetraü ca pari÷odhayati na ca jātu khedam āpadyate yāvan na sarvadharmān sarvākāraj¤atāü ca paripårayati iyaü ucyate bodhisattvasya mahāsattvasya aparimitasaüsārāparikheditā tatra katamad bodhisattvasya mahāsattvasya hrãrapatrāpyavyavasthānam yā sarva÷rāvakapratyekabuddhacittajugupsanatā (##) idaü ucyate bodhisattvasya mahāsattvasya hrãrapatrāpyavyavasthānam tatra katamā bodhisattvasya mahāsattvasya araõyavāsāparityāgitā yā sarva÷rāvakapratyekabodhisamatikramaõatā iyaü ucyate bodhisattvasya mahāsattvasya araõyavāsāparityāgitā tatra katamā bodhisattvasya mahāsattvasya alpecchatā yad bodhisattvo mahāsattvo bodhim api necchati iyaü ucyate bodhisattvasya mahāsattvasya alpecchatā tatra katamā bodhisattvasya mahāsattvasya santuųņhiū yad bodhisattvo mahāsattvaū sarvākāraj¤atām api na manyate iyaü ucyate bodhisattvasya mahāsattvasya santuųņhiū tatra katamā bodhisattvasya mahāsattvasya dhåtaguõasaülekhānutsarjanatā yā gambhãreųu dharmeųu nidhyaptiū kųāntir iyaü ucyate bodhisattvasya mahāsattvasya dhåtaguõasaülekhānutsarjanatā tatra katamā bodhisattvasya mahāsattvasya ÷ikųāyā aparityāgitā yaū sarva÷iųāõām apracāraū iyaü ucyate bodhisattvasya mahāsattvasya ÷ikųāyā aparityāgitā tatra katamā bodhisattvasya mahāsattvasya kāmaguõajugupsanatā yaū kāmacittasyānutpāda iyaü ucyate bodhisattvasya mahāsattvasya kāmaguõajugupsanatā tatra katamo bodhisattvasya mahāsattvasya nirvitsahagata÷ cittotpādaū yaū sarvadharmāõām anabhisaüskāro 'yaü ucyate bodhisattvasya mahāsattvasya nirvitsahagata÷ cittotpādaū tatra katamā bodhisattvasya mahāsattvasya sarvāstiparityāgitā yā ādhyātmikabāhyānāü dharmāõām agrahaõatā iyaü ucyate bodhisattvasya mahāsattvasya sarvāstiparityāgitā tatra katamā bodhisattvasya mahāsattvasya anavalãnacittatā yā vij¤ānasthitiųv asya cittaü nāvalãyate iyaü ucyate bodhisattvasya mahāsattvasya anavalãnacittatā tatra katamā bodhisattvasya mahāsattvasya sarvavastunirapekųatā yā sarvavastånām amanasikāratā iyaü ucyate bodhisattvasya mahāsattvasya sarvavastunirapekųatā tatra katamā bodhisattvasya mahāsattvasya gįhisaüstavaparivarjanatā yā buddhakųetrād buddhakųetraü saükramaõatā upapādukatāpratilābhamuõķakāųāyaprāvaraõatā iyaü ucyate bodhisattvasya mahāsattvasya gįhisaüstavaparivarjanatā tatra katamā bodhisattvasya mahāsattvasya bhikųubhikųuõãsaüstavaparivarjanatā yad bhikųuõā vā bhikųuõyā saha acchaņikāsaüghātamātram api na tiųņhati na ca tair vinā paritasanācittam utpādayati iyaü ucyate bodhisattvasya mahāsattvasya bhikųubhikųuõãsaüstavaparivarjanatā tatra kathaü bodhisattvena mahāsattvena kulamātsaryaü parivarjayitavyam iha subhåte bodhisattvena mahāsattvena evaü cittam utpādayitavyam yan mayā sattvānāü sarvasukhopadhānaü kartavyaü tatra te sattvāū svapuõyair eva sukhitā nātra mayā mātsaryacittam utpādayitavyam idaü ucyate bodhisattvasya mahāsattvasya kulamātsaryaparivarjanatā tatra kathaü bodhisattvena mahāsattvena saīgaõikāsthānaü parivarjayitavyam yatra bodhisattvasya mahāsattvasya saīgaõikāsthānasthitasya ÷rāvakapratyekabuddhapratisaüyuktā kathā syāt tatpratisaüyuktaü vā cittotpādam upādayen na tatra bodhisattvena mahāsattvena sthātavyam iyaü ucyate bodhisattvasya mahāsattvasya saīgaõikāsthānaparivarjanatā tatra kathaü bodhisattvena mahāsattvena ātmotkarųaõā (##) parivarjayitavyā yā ādhyātmikānāü dharmāõāü asamanupa÷yanā iyaü bodhisattvena mahāsattvena ātmotkarųaõā parivarjayitavyā tatra katamā bodhisattvasya mahāsattvasya parapaüsanāparivarjanatā yad uta bāhyānāü dharmāõām asamanupa÷yanā iyaü ucyate bodhisattvasya mahāsattvasya parapaüsanāparivarjanatā tatra kathaü bodhisattvena mahāsattvena da÷āku÷alāū karmapathāū parivarjayitavyāū tathā hy ete āryamārgasyāntarāyakarāū sugater vā prāg eva saübodheū evaü hi subhåte bodhisattvena mahāsattvena da÷āku÷alāū karmapathāū parivarjayitavyāū tatra kathaü bodhisattvena mahāsattvena adhimānaū parivarjayitavyaū tathā hi sa na ka¤cid dharmaü samanupa÷yati kutaū punar adhikaü yenādhimaüsyate evaü hi subhåte bodhisattvena mahāsattvena adhimānaū parivarjayitavyaū tatra kathaü subhåte bodhisattvena mahāsattvena stambhaū parivarjayitavyaū tathā hi tad vastu na samanupa÷yati yatra stambham utpādayed evaü hi subhåte bodhisattvena mahāsattvena stambhaū parivarjayitavyaū tatra kathaü subhåte bodhisattvena mahāsattvena viparyāsāū parivarjayitavyāū sarvavastånām anupalabdhitām upādāya evaü hi subhåte bodhisattvena mahāsattvena viparyāsāū parivarjayitavyaū tatra kathaü subhåte bodhisattvena mahāsattvena vicikitsā parivarjayitavyā tathā hi sandehāpagatān sarvadharmān samanupa÷yati evaü hi subhåte bodhisattvena mahāsattvena vicikitsā parivarjayitavyā tatra kathaü subhåte bodhisattvena mahāsattvena rāgadveųamohānām adhivāsanā parivarjayitavyā tathā hi rāgadveųamohānāü vastu na samanupa÷yati evaü hi subhåte bodhisattvena mahāsattvena rāgadveųamohānām adhivāsanā parivarjayitavyā tatra kathaü bodhisattvena mahāsattvena ųaķ dharmāū paripårayitavyāū yad uta ųaņ pāramitā dānapāramitā ÷ãlapāramitā kųāntipāramitā vãryapāramitā dhyānapāramitā praj¤āpāramitā imāū ųaņ pāramitāū paripårayitavyāū tatra kathaü bodhisattvena mahāsattvena ųaķ dharmāū parivarjayitavyāū yad uta ÷rāvakacittaü parivarjayitavyam tat kasya hetoū tathā hi naiųa mārgo bodhaye pratyekabuddhacittaü parivarjayitavyam tat kasya hetos tathā hi naiųa mārgo bodhāye paritasanācittaü na kartavyam tat kasya hetos tathā hi naiųa mārgo bodhāye yācanakaü dįųņvā nāvalãnacittam utpādayitavyam tat kasya hetos tathā hi naiųa mārgo bodhāye sarvasvam api parityajya na durmanasko bhavati tat kasya hetos tathā hi naiųa mārgo bodhāye yācanakavikųepo na kartavyaū tat kasya hetos tathā hi naiųa mārgo bodhāye tatra kathaü bodhisattvena mahāsattvena ātmagrāho na kartavyaū tat kasya hetoū tathā hi atyantatayā ātmā na saüvidyate evaü bodhisattvena mahāsattvena ātmagrāho na kartavyaū evaü sattvagrāho jãvagrāhaū pudgalagrāho na kartavyaū tat kasya hetos tathā hi ete atyantatayā na saüvidyante evaü sattvajãvapudgalagrāho na kartavyaū tatra kathaü bodhisattvena mahāsattvena ucchedagrāho na kartavyaū tat kasya hetos tathā hi na ka÷cid dharma (##) ucchidyate atyantatayānutpannatvāt sarvadharmāõāü nocchedaū evam ucchedagrāho na kartavyaū tatra kathaü bodhisattvena mahāsattvena ÷ā÷vatagrāho na kartavyaū tat kasya hetos tathā hi yo dharmo notpadyate sa na ÷ā÷vato bhavati evaü ÷ā÷vatagrāho na kartavyaū tatra kathaü bodhisattvena mahāsattvena nimittasaüj¤ā notpādayitavyā tat kasya hetos tathā hi atyantatayā saükle÷o na saüvidyate evaü nimittasaüj¤ā notpādayitavyā tatra kathaü bodhisattvena mahāsattvena hetudįųņir na kartavyā tat kasya hetos tathā hi sa tāü dįųņiü na samanupa÷yati evaü hetudįųņir na kartavyā evaü skandheųu dhātuųv āyataneųv abhinive÷o na kartavyaū tat kasya hetos tathā hi te dharmāū svabhāvena na saüvidyante evaü skandhadhātvāyataneųv abhinive÷o na kartavyaū tatra kathaü bodhisattvena mahāsattvena traidhātuke 'bhinive÷o na kartavyaū tat kasya hetos tathā hi traidhātukasvabhāvo na saüvidyate evaü traidhātuke 'bhinive÷o na kartavyaū tatra kathaü bodhisattvena mahāsattvena traidhātuke 'dhyavasānaü na kartavyaū tat kasya hetos tathā hi tad vastu nopalabhyate evaü traidhātuke 'dhyavasānaü na kartavyaū tatra kathaü bodhisattvena mahāsattvena traidhātuke ālayo na kartavyaū tat kasya hetos tathā hi niūsvabhāvatvād evaü tradihātuke ālayo na kartavyaū tatra kathaü bodhisattvena mahāsattvena buddhadharmasaüghani÷rayo na kartavyaū tat kasya hetos tathā hi na buddhadharmasaüghadįųņini÷rayāt buddhadharmasaüghadar÷anaü evaü buddhadharmasaüghadįųņini÷rayo na kartavyaū tatra kathaü bodhisattvena mahāsattvena ÷ãladįųņini÷rayo na kartavyaū tat kasya hetos tathā hi na ÷ãladįųņini÷rayāc chãlapari÷uddhir bhavaty evaü ÷ãladįųņini÷rayo na kartavyaū tatra kathaü bodhisattvena mahāsattvena ÷ånyatāyāü vivādo na kartavyaū tat kasya hetos tathā hi sarvadharmāū svabhāvena ÷ånyā na ÷ånyatayā evaü ÷ånyatāyāü vivādo na kartavyaū tatra kathaü bodhisattvena mahāsattvena ÷ånyatāvirodho na kartavyaū tat kasya hetos tathā hi sarvadharmāū ÷ånyā na ÷ånyatā ÷ånyatāü virodhayati evaü ÷ånyatāvirodho na kartavyaū tatra kathaü bodhisattvena mahāsattvena ÷ånyatā paripårayitavyā svalakųaõa÷ånyatām upādāya paripårir bodhisattvasya mahāsattvasya ÷ånyatāparipårir evaü ÷ånyatā paripårayitavyā tatra katamā bodhisattvasya mahāsattvasya animittāsākųātkriyā yad uta sarvanimittānām amanasikāratā iyaü bodhisattvasya mahāsattvasya animittāsākųātkriyā tatra katamad bodhisattvasya mahāsattvasya apraõihitaj¤ānam yat sarvatraidhātuke cittasyāpratiųņhānam idam bodhisattvasya mahāsattvasya apraõihitaj¤ānam tatra katamā (##) bodhisattvasya mahāsattvasya trimaõķalapari÷uddhiū yad uta da÷aku÷alakarmapathapari÷uddhir evaü bodhisattvasya mahāsattvasya trimaõķalapari÷uddhiū tatra kathaü bodhisattvena mahāsattvena sarvasattveųu kįpākaruõāparipåriū kartavyā yo mahākaruõāyāū pratilābhaū evaü sarvasattveųu kįpākaruõāparipåriū kartavyā tatra kathaü bodhisattvena mahāsattvena sarvasattvā nāvamantavyāū yad uta maitrãparipåryā evaü sarvasattvā nāvamantavyāū tatra katamad bodhisattvasya mahāsattvasya samatādar÷anam yad utānutkųepo 'prakųepaū sarvadharmāõām idaü bodhisattvasya mahāsattvasya samatādar÷anam tatra katamo bodhisattvasya mahāsattvasya bhåtanayaprativedhaū yaū sarvadharmānām aprativedhaū ayaü bodhisattvasya mahāsattvasya bhåtanayaprativedhaū tatra katamā bodhisattvasya mahāsattvasya anutpādakųāntiū yā sarvadharmāõām anutpādāya anirodhāya anabhisaüskārāya kųāntir iyaü bodhisattvasya mahāsattvasya anutpādakųāntiū tatra katamad bodhisattvasya mahāsattvasya anutpādaj¤ānam yan nāmaråpānutpādaj¤ānam idaü bodhisattvasya mahāsattvasya anutpādaj¤ānam tatra katamo bodhisattvasya mahāsattvasya ekanayanirde÷aū yā advayasamudacāratā ayaü bodhisattvasya mahāsattvasya ekanayanirde÷aū tatra katamo bodhisattvasya mahāsattvasya kalpanāsamudghātaū yā sarvadharmāõāü kalpanā ayaü bodhisattvasya mahāsattvasya kalpanāsamudghātaū tatra katamo bodhisattvasya mahāsattvasya saüj¤ādįųņivivartaū yā sarva÷rāvakapratyekabuddhabhåmeū saüj¤ādįųņivivartanatā ayaü bodhisattvasya mahāsattvasya saüj¤ādįųņivivartaū tatra katamo bodhisattvasya mahāsattvasya kle÷avivartaū yaū sarvavāsanānusandhikle÷otsargaū ayaü bodhisattvasya mahāsattvasya kle÷avivartaū tatra katamā bodhisattvasya mahāsattvasya ÷amathavipa÷yanābhåmiū yā sarvākāraj¤atāj¤ānam iyaü bodhisattvasya mahāsattvasya ÷amathavipa÷yanābhåmiū tatra katamā bodhisattvasya mahāsattvasya dāntacittatā yā traidhātuke 'nabhiratiū iyaü bodhisattvasya mahāsattvasya dāntacittatā tatra katamad bodhisattvasya mahāsattvasya apratihataj¤ānam yo buddhacakųuūpratilambhaū idaü bodhisattvasya mahāsattvasya apratihataj¤ānam tatra katamā bodhisattvasya mahāsattvasya anunayāpasaraõaj¤atā yā ųaķāyatanikā upekųā iyaü bodhisattvasya mahāsattvasya anunayāpasaraõaj¤atā tatra katamad bodhisattvasya mahāsattvasya yatrecchākųetragamanam yad ekabuddhakųetrān na calati sarvabuddhakųetreųu saüdį÷yate na cāsya buddhakųetrasaüj¤otpadyate idaü bodhisattvasya mahāsattvasya yatrecchākųetragamanam tatra katamad bodhisattvasya mahāsattvasya sarvatrātmabhāvadar÷anam yad yathāparųanmaõķale ātmabhāvadar÷anam idaü bodhisattvasya mahāsattvasya sarvatrātmabhāvadar÷anam tatra katamo bodhisattvasya mahāsattvasya sarvasattvacittacaritānuprave÷aū yad ekacittena sarvasattvacittacaritaj¤ānam ayaü bodhisattvasya mahāsattvasya sarvasattvacittacaritānuprave÷aū tatra katamā bodhisattvasya mahāsattvasya abhij¤āvikrãķanā yābhir abhij¤ābhivikrãķamāno buddhakųetrād buddhakųetraü saükrāmati buddhadar÷anāya na ca buddhasaüj¤o bhavati iyaü bodhisattvasya mahāsattvasya abhij¤āvikrãķanā tatra katamā bodhisattvasya mahāsattvasya yathādįųņabuddhakųetrapariniųpādanatā yā trisāhasramahāsāhasralokadhātvã÷varacakravartibhåtisthitasya sarvalokadhātuparityāgasyāmanyanatā iyaü (##) bodhisattvasya mahāsattvasya yathādįųņabuddhakųetrapariniųpādanatā tatra katamā bodhisattvasya mahāsattvasya buddhaparyupāsanatā yā buddhaparyupāsanatā sarvasattvānugrahaü prati iyaü bodhisattvasya mahāsattvasya buddhaparyupāsanatā tatra katamā bodhisattvasya mahāsattvasya buddhakāyayathbhåtapratyavekųaõatā yā dharmakāyayathābhåtapratyavekųaõatā iyaü bodhisattvasya mahāsattvasya buddhakāyayathbhåtapratyavekųaõatā tatra katamā bodhisattvasya mahāsattvasya indriyaparāparaj¤ānatā yā da÷asu baleųu sthitvā sarvasattvānām indriyaparipåripraj¤āj¤ānatā iyaü bodhisattvasya mahāsattvasya indriyaparāparaj¤ānatā tatra katamā bodhisattvasya mahāsattvasya buddhakųetrapari÷odhanatā yā sarvasattvacittapari÷odhanatā iyaü bodhisattvasya mahāsattvasya buddhakųetrapari÷odhanatā tatra katamo bodhisattvasya mahāsattvasya māyopamasamādhiū yatra samādhau sthitvā sarvāū kriyāū karoti na cāsya cittapracāro bhavati ayaü bodhisattvasya mahāsattvasya māyopamasamādhiū tatra katamā bodhisattvasya mahāsattvasya abhãkųõasamāpattiū yā bodhisattvasya mahāsattvasya vipākajaū samādhir iyaü bodhisattvasya mahāsattvasya abhãkųõasamāpattiū tatra katamo bodhisattvasya mahāsattvasya saücintyātmabhāvaparigrahaū yad bodhisattvo mahāsattvo yathā yathā sattvānāü ku÷alamålapariniųpattir bhavati tathā tathā sa¤cintayātmabhāvasa parigįhõāti ayaü bodhisattvasya mahāsattvasya saücintyātmabhāvaparigrahaū tatra kathaü bodhisattvasya mahāsattvasyānantapraõidhānam yad bodhisattvo mahāsattvaū ųaõõāü pāramitānāü paripårõatvād yathā yathā praõidhiü praõidadhāti tathā tathā samįdhyate idaü bodhisattvasya mahāsattvasyānantapraõidhānam tatra katamad bodhisattvasya mahāsattvasya sarvasattvarutaj¤ānam yad bodhisattvo mahāsattvo niruktipratisaüvidādevādãnāü rutaü pratisaüvidhyati iyaü bodhisattvasya mahāsattvasya sarvasattvarutaj¤ānam tatra katamad bodhisattvasya mahāsattvasya paripårõapratibhānam yad bodhisattvo mahāsattvaū pratibhānapratisaüvidāparipårõapratibhānanirde÷aj¤ānaü pratividhyati idaü bodhisattvasya mahāsattvasya paripårõapratibhānam tatra katamā bodhisattvasya mahāsattvasya garbhāvakrāntisampat iha bodhisattvo mahāsattvaū sarvāsu jātiųu upapāduka upapadyate iyaü bodhisattvasya mahāsattvasya garbhāvakrāntisampat tatra katamā bodhisattvasya mahāsattvasya kulasampat yad bodhisattvo mahāsattvaū kųatriyamahā÷ālakuleųu brāhmaõamahā÷ālakuleųu vā pratyājāyate iyaü bodhisattvasya mahāsattvasya kulasampat tatra katamā bodhisattvasya mahāsattvasya gotrasampat yad bodhisattvo mahāsattvo yasmād gotrāt pårvakā bodhisattvā abhåvaüs tatra gotre pratyājāyate iyaü bodhisattvasya mahāsattvasya gotrasampat tatra katamā bodhisattvasya mahāsattvasya parivārasampat yad bodhisattvo mahāsattvo bodhau sattvān pratiųņhāpya bodhisattvaparivāra evaü bhavatãyaü bodhisattvasya mahāsattvasya parivārasampat tatra katamā bodhisattvasya mahāsattvasya janmasampat yaj jātamātra eva bodhisattvo mahāsattvaū sarvalokadhātån avabhāsena spharati tāü÷ ca sarvān ųaķ vikārān kampayati iyaü bodhisattvasya mahāsattvasya janmasampat tatra katamā bodhisattvasya mahāsattvasya abhiniųkramaõasampat (##) yad bodhisattvo mahāsattvaū pravrajito 'nekaiū sattvakoņãniyuta÷atasahasraiū sārdham abhiniųkrāmati gįhāt iyaü bodhisattvasya mahāsattvasya abhiniųkramaõasampat tatra katamā bodhisattvasya mahāsattvasya bodhivįkųavyåhasampat yad bodhisattvasya mahāsattvasya bodhivįkųasya målaü sauvarõaü bhavati skandho vaidåryamayo bhavati sarvaratnamayāū ÷ākhāū patrāõi sarvaratnamayāni tasya vįkųasya puųpaīgandho 'vabhāsa÷ ca anantān lokadhātån avabhāsena sphurati iyaü bodhisattvasya mahāsattvasya bodhivįkųavyåhasampat tatra katamā bodhisattvasya mahāsattvasya sarvaguõaparipårisampat yā bodhisattvasya mahāsattvasya sattvaparipākena buddhakųetrapari÷uddhir iyam bodhisattvasya mahāsattvasya sarvaguõaparipårisampat tatra kathaü bodhisattvo mahāsattvo da÷amyāü bhåmau sthitaū saüs tathāgata eveti vaktavyaū yadā bodhisattvasya mahāsattvasya da÷a pāramitāū paripårõā bhavanti yāvad aųņāda÷āveõikā buddhadharmāū paripårõā bhavanti sarvākāraj¤atāj¤āna¤ ca sarvavāsanānusandhikle÷aprahāõaü bhavati mahākaruõā ca sarvabuddhadharmāū paripårõā bhavanti evaü hi subhåte bodhisattvo mahāsattvo da÷amyāū punar bodhisattvabhåmeū paran tathāgata eveti vaktavyaū tatra katamā bodhisattvasya mahāsattvasya da÷abhåmayaū yad bodhisattvo mahāsattva upāyakau÷alyena sarvāsu pāramitāsu caran saptatriü÷adbodhipakųeųu dharmeųu ÷ikųito 'pramāõadhyānāråpyasamāpattiųu caran da÷atathāgatabalapratisaüvitsv aųņāda÷āveõikeųu buddhadharmeųu caran gotrabhåmim aųņamakabhåmiü dar÷anabhåmiü tanubhåmiü vãtarāgabhåmiü kįtāvibhåmiü ÷rāvakabhåmiü pratyekabudhabhåmiü bodhisattvabhåmiü bodhisattvo mahāsattvo 'tikramya etā navabhåmãr atikramya buddhabhåmau pratiųņhate iyaü bodhisattvasya mahāsattvasya da÷amã bhåmir evaü hi subhåte bodhisattvo mahāsattvo mahāyānasaüprasthito bhavati iti bhåmisambhāraū yat punaū subhåtir evam āha kutas tad yānaü niryāsyatãti traidhātukān niryāsyati yena sarvākāraj¤atā tena sthāsyati tat punar advayayogena tat kasya hetoū tathā hi yac ca mahāyānaü yā ca sarvākāraj¤atā ubhāv etau dharmau na saüyuktau na visaüyuktau aråpiõau anidar÷anau apratighau ekalakųaõau yad utālakųaõau tat kasya hetoū na hi subhåte alakųaõau dharmau niryātau vā (##) niryāto vā niryāsyato vā dharmadhātoū sa subhåte niryāõam icchet tathatāyāū yo 'lakųaõānāü dharmāõāü niryāõam icched evaü bhåtakoņer acintyadhātor ākā÷adhātoū prahāõadhātor virāgakoņer anutpādasyānirodhasyābhāvasya sa niryāõam icched yo 'lakųaõānāü dharmāõāü niryāõam icchet råpa÷ånyatāyāū sa subhåte niryāõam icched yo 'lakųaõānāü dharmāõāü niryāõam icchet evaü vedanā÷ånyatāyāū saüj¤ā÷ånyatāyāū saüskāra÷ånyatāyāū vij¤āna÷ånyatāyāū sa subhåte niryāõam icched yo 'lakųaõānāü dharmāõāü niryāõam icchet tat kasya hetoū na hi subhåte råpa÷ånyatā traidhātukān niryāsyati na sarvākāraj¤atāyāü sthāsyati na vedanā÷ånyatā saüj¤ā÷ånyatā saüskāra÷ånyatā vij¤āna÷ånyatā traidhātukāt niryāsyati na sarvākāraj¤atāyāü sthāsyati tat kasya hetoū tathā hi subhåte råpaü råpeõa ÷ånyam vedanā vedanayā ÷ånyā saüj¤ā saüj¤ayā ÷ånyā saüskārāū saüskāraiū ÷ånyāū cakųuū÷ånyatāyāū sa subhåte niryāõam icched yo 'lakųaõānāü dharmāõāü niryāõam icchet evaü ÷rotra÷ånyatāyāū ghrāõa÷ånyatāyāū jihvā÷ånyatāyāū kāyavya÷ånyatāyāū manaū÷ånyatāyāū sa subhåte niryāõam icched yo 'lakųaõānāü dharmāõāü niryāõam icchet evaü råpa÷ånyatāyāū ÷abda÷ånyatāyāū gandha÷ånyatāyāū rasa÷ånyatāyāū spraųņavya÷ånyatāyāū dharma÷ånyatāyāū cakųurvij¤āna÷ånyatāyāū ÷rotravij¤āna÷ånyatāyā ghrāõavij¤āna÷ånyatāyā jihvāvij¤āna÷ånyatāyāū kāyavij¤āna÷ånyatāyā manovij¤āna÷ånyatāyāū cakųuūsaüspar÷a÷ånyatāyāū ÷rotrasaüspar÷a÷ånyatāyā ghrāõasaüspar÷a÷ånyatāyā jihvāsaüspar÷a÷ånyatāyāū kāyasaüspar÷a÷ånyatāyā manaūsaüspar÷a÷ånyatāyāū cakųuūsaüspar÷avedayita÷ånyatāyāū ÷rotrasaüspar÷avedayita÷ånyatāyāū ghrāõasaüspar÷avedayita÷ånyatāyāū jihvāsaüspar÷avedayita÷ånyatāyāū kāyasaüspar÷avedayita÷ånyatāyāū manaūsaüspar÷ajavedayita÷ånyatāyāū sa subhåte niryāõam icched yo 'lakųaõānāü dharmāõāü niryāõam icchet tat kasya hetoū na hi subhåte cakųuū÷ånyatā traidhātukān niryāsyati na sarvākāraj¤atāyāü sthāsyati evaü na ÷rotra÷ånyatā na ghrāõa÷ånyatā na jihvā÷ånyatā na kāya÷ånyatā na manaū÷ånyatā traidhātukān niryāsyati na sarvākāraj¤atāyāü sthāsyati evaü na råpa÷ånyatā na ÷abda÷ånyatā na gandha÷ånyatā na rasa÷ånyatā na spraųņavya÷ånyatā na dharma÷ånyatā traidhātukān niryāsyati na sarvākāraj¤atāyāü sthāsyati evaü na cakųurvij¤āna÷ånyatā na ÷rotravij¤āna÷ånyatā na ghrāõavij¤āna÷ånyatā na jihvāvij¤āna÷ånyatā na kāyavij¤āna÷ånyatā na manovij¤āna÷ånyatā traidhātukān niryāsyati na sarvākāraj¤atāyāü sthāsyati evaü na cakųuūsaüspar÷a÷ånyatā na ÷rotrasaüspar÷a÷ånyatā na ghrāõasaüspar÷a÷ånyatā na jihvāsaüspar÷a÷ånyatā na kāyasaüspar÷a÷ånyatā na manaūsaüspar÷a÷ånyatā traidhātukān niryāsyati na sarvākāraj¤atāyāü sthāsyati evaü na cakųuūsaüspar÷avedayita÷ånyatā na ÷rotrasaüspar÷avedayita÷ånyatā na ghrāõasaüspar÷avedayita÷ånyatā na jihvāsaüspar÷avedayita÷ånyatā na kāyasaüspar÷avedayita÷ånyatā na manaūsaüspar÷ajavedayita÷ånyatā traidhātukān niryāsyati na sarvākāraj¤atāyāü sthāsyati tat kasya hetoū tathā hi subhåte cakųu÷ cakųuųā ÷ånyaü ÷rotraü ÷rotreõa ÷ånyaü ghrāõaü ghrāõena ÷ånyaü jihvā jihvayā ÷ånyā kāyaū kāyena ÷ånyo mano manasā ÷ånyaü råpaü råpeõa ÷ånyaü ÷abdaū ÷abdena ÷ånyo gandho gandhena ÷ånyo raso rasena ÷ånyo spraųņavyaü spraųņavyena ÷ånyaü dharmo dharmeõa ÷ånyo cakųurvij¤ānaü cakųurvij¤ānena ÷ånyaü ÷rotravij¤ānaü ÷rotravij¤ānena ÷ånyaü ghrāõavij¤ānaü ghrāõavij¤ānena ÷ånyaü jihvāvij¤ānaü jihvāvij¤ānena ÷ånyaü kāyavij¤ānaü kāyavij¤ānena ÷ånyaü manovij¤ānaü manovij¤ānena ÷ånyaü cakųuūsaüspar÷aū cakųuūsaüspar÷ena ÷ånyaū ÷rotrasaüspar÷aū ÷rotrasaüspar÷ena ÷ånyo ghrāõasaüspar÷o ghrāõasaüspar÷ena ÷ånyo jihvāsaüspar÷o jihvāsaüspar÷ena ÷ånyaū kāyasaüspar÷aū kāyasaüspar÷ena ÷ånyo manaūsaüspar÷o manaūsaüspar÷ena ÷ånyaū cakųuūsaüspar÷ajā vedanā cakųuūsaüspar÷ajayā vedanayā ÷ånyā ÷rotrasaüspar÷ajā vedanā ÷rotrasaüspar÷ajayā vedanayā ÷ånyā ghrāõasaüspar÷ajā vedanā ghrāõasaüspar÷ajayā vedanayā ÷ånyā jihvāsaüspar÷ajā vedanā jihvāsaüspar÷ajayā vedanayā ÷ånyā kāyasaüspar÷ajā vedanā kāyasaüspar÷ajayā vedanayā ÷ånyā manaūsaüspar÷ajā vedanā manaūsaüspar÷ajayā vedanayā ÷ånyā svapnasya sa subhåte niryāõam icched yo 'lakųaõānāü dharmāõāü niryāõam icchet vistareõa kartavyam evaü marãcyā māyāyāū prati÷rutkāyāū pratibhāsasya pratibimbasya gandharvanagarasya tathāgatanirmitasya sa subhåte niryāõam icched yo 'lakųaõānāü dharmāõāü niryāõam icchet tat kasya hetoū na hi subhåte svapnasya svabhāvas traidhātukān niryāsyati na sarvākāraj¤atāyāü sthāsyati evaü na marãcyāū svabhāvaū na māyāyāū svabhāvaū na prati÷rutkāyāū svabhāvaū na pratibhāsasya svabhāvaū na pratibimbasya svabhāvaū na gandharvasya svabhāvaū na tathāgatanirmitasya svabhāvas traidhātukāt niryāsyati na sarvākāraj¤atāyāü sthāsyati tat kasya hetoū (##) tathā hi subhåte svapnasvabhāvaū svapnasvabhāvena ÷ånyaū marãcisvabhāvaū marãcisvabhāvena ÷ånyaū māyāsvabhāvaū māyāsvabhāvena ÷ånyaū prati÷rutkāsvabhāvaū prati÷rutkāsvabhāvena ÷ånyaū pratibhāsasvabhāvaū pratibhāsasvabhāvena ÷ånyaū pratibimbasvabhāvaū pratibimbasvabhāvena ÷ånyaū gandharvasvabhāvaū gandharvasvabhāvena ÷ånyaū tathāgatanirmitasvabhāvas tathāgatanirmitasvabhāvena ÷ånyaū iti dar÷anamārge prathamagrāhyavikalpapratipakųaū dānapāramitāyāū sa subhåte niryāõam icched yo 'lakųaõānāü dharmāõāü niryāõam icchet evaü ÷ãlapāramitāyāū kųāntipāramitāyāū vãryapāramitāyāū dhyānapāramitāyāū praj¤āpāramitāyāū sa subhåte niryāõam icched yo 'lakųaõānāü dharmāõāü niryāõam icchet tat kasya hetoū tathā hi subhåte yo dānapāramitāyāū svabhāvo na sa traidhātukān niryāsyati na sarvākāraj¤atāyāü sthāsyati evaü ÷ãlapāramitāyāū kųāntipāramitāyā vãryapāramitāyā dhyānapāramitāyāū tathā hi yaū praj¤āpāramitāyāū svabhāvo na sa traidhātukān niryāsyati na sarvākāraj¤atāyāü sthāsyati tat kasya hetoū tathā hi subhåte dānapāramitāsvabhāvo dānapāramitāsvabhāvena ÷ånyaū ÷ãlapāramitāsvabhāvo ÷ãlapāramitāsvabhāvena ÷ånyaū kųāntipāramitāsvabhāvo kųāntipāramitāsvabhāvena ÷ånyaū vãryapāramitāsvabhāvo vãryapāramitāsvabhāvena ÷ånyaū dhyānapāramitāsvabhāvo dhyānapāramitāsvabhāvena ÷ånyaū adhyātma÷ånyatāyāū sa subhåte niryāõam icchet yo 'lakųaõānāü dharmāõāü niryāõam icchet tat kasya hetoū tathā hi yo 'dhyātma÷ånyatāyāū svabhāvo na sa traidhātukān niryāsyati na sarvākāraj¤atāyāü sthāsyati tat kasya hetoū tathā hi subhåte adhyātma÷ånyatā adhyātma÷ånyatayā ÷ånyā bahirdhā÷ånyatā bahirdhā÷ånyatayā ÷ånyā adhyātmabahirdhā÷ånyatā adhyātmabahirdhā÷ånyatayā ÷ånyā yāvat abhāvasvabhāva÷ånyatā abhāvasvabhāva÷ånyatayā ÷ånyā smįtyupasthānāni smįtyupasthānaiū ÷ånyāni samyakprahāõāni samyakprahāõair ÷ånyāni įddhipādā įddhipādaiū ÷ånyāū indriyāõi indriyaiū ÷ånyāni balāni balaiū ÷ånyāni bodhyaīgāni bodhyaīgaiū ÷ånyāni mārgaū mārgeõa ÷ånyo apramāõadhyānāråpyasamāpattayaū apramāõadhyānāråpyasamāpattibhiū ÷ånyāū da÷atathāgatabalāni da÷atathāgatabalaiū ÷ånyāni caturvai÷āradyāni caturvai÷āradyaiū ÷ånyāni catasraū pratisaüvidaū catasįbhiū pratisaüvidbhiū ÷ånyāū tathā hi subhåte buddhadharmā buddhadharmaiū ÷ånyāū iti dar÷anamārge dvitãyagrāhyavikalpapratijpakųaū arhataū sa subhåte niryāõam icchet yo 'lakųaõānāü dharmāõāü niryāõam icchet tat kasya hetoū tathā hi subhåte yo 'rhataū svabhāvo na sa traidhātukān niryāsyati na sarvākāraj¤atāyāü sthāsyati tat kasya hetoū tathā hi subhåte arhatsvabhāvo 'rhataū svabhāvena ÷ånyaū pratyekabuddhasya sa subhåte niryāõam icchet yo 'lakųaõānāü dharmāõāü niryāõam icchet bodhisattvasya mahāsattvasya sa subhåte niryāõam icchet yo 'lakųaõānāü dharmāõāü niryāõam icchet tathāgatasya sa subhåte niryāõam icchet yo 'lakųaõānāü dharmāõāü niryāõam icchet srotaāpattiphalasya (##) sa subhåte niryāõam icched yo 'lakųaõānāü dharmāõāü niryāõam icchet evaü sakįdāgāmiphalasya anāgāmiphalasya arhattvasya pratyekabodher mārgaj¤atāyāū sarvākāraj¤atāyāū sa subhåte niryāõam icched yo 'lakųaõānāü dharmāõāü niryāõam icchet tat kasya hetoū tathā hi subhåte yaū srotaāpattiphalasya svabhāvo na sa traidhātukān niryāsyati na sarvākāraj¤atāyāü sthāsyati tat kasya hetoū tathā hi srotaāpattiphalasvabhāvaū srotaāpattiphalasvabhāvena ÷ånyaū evaü sakįdāgāmiphalasya yaū svabhāvo 'nāgāmiphalasya yaū svabhāvo 'rhattvasya yaū svabhāvaū pratyekabuddhatvasya yaū svabhāvo mārgaj¤atāyā yaū svabhāvaū sarvākāraj¤atāyā yaū svabhāvo na sa traidhātukān niryāsyati na sarvākāraj¤atāyāü sthāsyati tat kasya hetoū tathā hi sarvākāraj¤atāyāū svabhāvaū sarvākāraj¤atāsvabhāvena ÷ånyaū iti dar÷anamārge prathamagrāhakavikalpapratipakųaū nāmnaū sa subhåte niryāõam icched yo 'lakųaõānāü dharmāõāü niryāõam icchet evaü nimittasya saīketasya vyavahārasya praj¤apteū sa subhåte niryāõam icched yo 'lakųaõānāü dharmāõāü niryāõam icchet tat kasya hetoū tathā hi subhåte yo nāmnaū svabhāvo na sa traidhātukān niryāsyati na sarvākāraj¤atāyāü sthāsyati tat kasya hetoū tathā hi subhåte nāmasvabhāvo nāmasvabhāvena ÷ånyaū evaü saīketasya yaū svabhāvo vyavahārasya yaū svabhāvaū praj¤apter yaū svabhāvo na sa traidhātukān niryāsyati na sarvākāraj¤atāyāü sthāsyati tat kasya hetoū tathā hi praj¤aptisvabhāvaū praj¤aptisvabhāvena ÷ånyaū anutpādasvabhāvo 'nutpādasvabhāvena ÷ånyo anirodhasvabhāvo 'nirodhasvabhāvena ÷ånyaū tathā hi anabhisaüskārasvabhāvo 'nabhisaüskārasvabhāvena ÷ånyaū evaü hi subhåte mahāyānam na sa traidhātukān niryāsyati na sarvākāraj¤atāyāü sthāsyati acalitaü tad yānam iti dar÷anamārge dvitãyagrāhakavikalpapratipakųaū yat punaū subhåtir evam āha kva tad yānaü sthāsyatãti na tad yānaü kvacit (##) sthāsyati tat kasya hetoū tathā hi subhåte asthitāū sarvadharmāū api tu subhåte asthānaü na sthānayogena tad yānaü sthāsyati tad yathāpi nāma subhåte dharmadhātur na sthito nāsthitaū evam eva subhåte tat mahayānaü na sthitaü nāsthitam tad yathāpi nāma subhåte anutpādo 'nirodho 'saükle÷o 'vyavadānam anabhisaüskāro na sthito nāsthitaū evam eva subhåte tat mahāyānaü na sthitaü nāsthitam tathā hi subhåte dharmadhtur dharmadhātunā ÷ånyaū tat kasya hetoū na hi subhåte dharmadhātusvabhāvaū sthito vā asthito vā tat kasya hetoū tathā hi subhåte dharmadhātusvabhāvo dharmadhātusvabhāvena ÷ånyaū evam anutpādo 'nirodho 'saükle÷o 'vyavadānam anabhisaüskāro 'nabhisaüskāreõa ÷ånyaū tat kasya hetoū na hi subhåte anabhisaüskārasvabhāvaū sthito vā asthito vā tat kasya hetoū tathā hi subhåte anabhisaüskārasvabhāvo 'nabhisaüskārasvabhāvena ÷ånyaū evaü hi subhåte tad yānaü na kvacit sthāsyati asthitam asthānayogena acālyayogena iti bhāvanāmārge prathamagrāhyavikalpapratipakųaū yat punaū subhåtir evam āha kas tena yānena niryāsyatãti na ka÷cit tena yānena niryāsyati tat kasya hetoū tathā hi subhåte yac ca tad yānaü yena ca niryāsyati ya÷ ca niryāsyati yata÷ ca niryāsyati sarva ete dharmā na saüvidyante evam asaüvidyamānānāü sarvadharmāõāü katamo dharmaū katamena dharmeõa niryāsyati tat kasya hetoū tathā hi subhåte nātmā upalabhyate na sattvo na jãvo na poųo na puruųo na pudgalo na manujo na mānavo na kārako na vedako na jānako na pa÷yaka upalabhyate ātmano 'tyantavi÷uddhitām upādāya evaü yāvat pa÷yakasyātyantavi÷uddhitām upādāya dharmadhātur nopalabhyate atyantavi÷uddhitām upādāya evam anutpādo 'nirodho 'saükle÷o 'vyavadānam anabhisaüskāro nopalabhyate atyantavi÷uddhitām upādāya skandhadhātvāyatanāni nopalabhyante atyantavi÷uddhitām upādāya pratãtyasamutpādo nopalabhyate atyantavi÷uddhitām upādāya dānapāramitā nopalabhyate atyantavi÷uddhitām upādāya evaü ÷ãlapāramitā kųāntipāramitā vãryapāramitā dhyānapāramitā praj¤āpāramitā nopalabhyate atyantavi÷uddhitām upādāya adhyātma÷ånyatā nopalabhyate atyantavi÷uddhitām upādāya yāvad abhāvasvabhāva÷ånyatā nopalabhyate atyantavi÷uddhitām upādāya smįtyupasthānāni nopalabhyante atyantavi÷uddhitām upādāya samyakprahāõāni nopalabhyante atyantavi÷uddhitām upādāya įddhipādā nopalabhyante atyantavi÷uddhitām upādāya indriyāõi nopalabhyante atyantavi÷uddhitām upādāya balāni nopalabhyante atyantavi÷uddhitām upādāya bodhyaīgāni nopalabhyante atyantavi÷uddhitām upādāya mārgaū nopalabhyate atyantavi÷uddhitām upādāya apramāõadhyānāråpyasamāpattayaū nopalabhyante atyantavi÷uddhitām upādāya da÷atathāgatabalāni nopalabhyante atyantavi÷uddhitām upādāya caturvai÷āradyāni nopalabhyante atyantavi÷uddhitām upādāya catasraū pratisaüvidaū nopalabhyante atyantavi÷uddhitām upādāya aųņāda÷āveõikabuddhadharmā nopalabhyante atyantavi÷uddhitām upādāya arhan nopalabhyate atyantavi÷uddhitām upādāya pratyekabuddho nopalabhyate atyantavi÷uddhitām upādāya bodhisattvo mahāsattvo nopalabhyante atyantavi÷uddhitām upādāya tathāgato nopalabhyate atyantavi÷uddhitām upādāya srotaāpattiphalo nopalabhyate atyantavi÷uddhitām upādāya sakįdāgāmiphalo nopalabhyate atyantavi÷uddhitām upādāya anāgāmiphalo nopalabhyate atyantavi÷uddhitām upādāya arhattvam nopalabhyate atyantavi÷uddhitām upādāya pratyekabodhir nopalabhyate atyantavi÷uddhitām upādāya mārgaj¤atā nopalabhyate atyantavi÷uddhitām upādāya sarvākāraj¤ātā nopalabhyate atyantavi÷uddhitām upādāya pramuditā bhåmir nopalabhyate atyantavi÷uddhitām upādāya evaü vimalā prabhākarã arciųmatã sudurjayā abhimukhã duraīgamā acalā sādhumatã dharmameghā bhåmir nopalabhyate atyantavi÷uddhitām upādāya pårvānto nopalabhyate atyantavi÷uddhitām upādāya aparānto nopalabhyate atyantavi÷uddhitām upādāya pratyutpanno nopalabhyate atyantavi÷uddhitām upādāya evam agatir nopalabhyate gatir nopalabhyate sthitir nopalabhyate cyutir nopalabhyate upapattir nopalabhyate hānir nopalabhyate įddhir nopalabhyate atyantavi÷uddhitām upādāya kasyānupalabdhyā nopalabhyate dharmadhātor anupalabdhyā nopalabhyate tat kasya hetoū na hi subhåte dharmadhātur upalabhyate anupalabdhyā nopalabhyate anutpādasyānirodhasyāsaükle÷asya avyavadānasya anabhisaüskārasyānupalabdhyā nopalabhyate abhisaüskāraū skandhadhātvāyatanānupalabdhyā nopalabhyante skandhadhātvāyatanāni pratãtyasamutpādānupalabdhyā nopalabhyate pratãtyasamutpādaū dānapāramitānupalabdhyā nopalabhyate dānapāramitā ÷ãlapāramitānupalabdhyā nopalabhyate ÷ãlapāramitā kųāntipāramitānupalabdhyā nopalabhyate kųāntipāramitā vãryapāramitānupalabdhyā nopalabhyate vãryapāramitā dhyānapāramitānupalabdhyā nopalabhyate dhyānapāramitā praj¤āpāramitānupalabdhyā nopalabhyate praj¤āpāramitā adhyātma÷ånyatānupalabdhyā nopalabhyate adhyātma÷ånyatā bahirdhā÷ånyatānupalabdhyā nopalabhyate bahirdhā÷ånyatā adhyātmabahirdhā÷ånyatānupalabdhyā nopalabhyate adhyātmabahirdhā÷ånyatā yāvat abhāvasvabhāva÷ånyatānupalabdhyā nopalabhyate abhāvasvabhāva÷ånyatā smįtyupasthānānupalabdhyā nopalabhyante smįtyupasthānāni samyakprahāõānupalabdhyā nopalabhyante samyakprahāõāni įddhipādānupalabdhyā nopalabhyante įddhipādāū indriyānupalabdhyā nopalabhyante indriyāõi balānupalabdhyā nopalabhyante balāni bodhyaīgānupalabdhyā nopalabhyate bodhyaīgāni mārgānupalabdhyā nopalabhyate mārgaū apramāõadhyānāråpyasamāpattyanupalabdhyā nopalabhyante apramāõadhyānāråpyasamāpattayaū da÷atathāgatabalānupalabdhyā nopalabhyante da÷atathāgatabalāni caturvai÷āradyānupalabdhyā nopalabhyante caturvai÷āradyāni pratisaüvidanupalabdhyā nopalabhyante catasraū pratisaüvidaū buddhadharmānupalabdhyā aųņāda÷āveõikā buddhadharmā nopalabhyante iti bhāvanāmārge dvitãyagrāhyavikalpapratipakųaū srotaāpannaū srotaāpannānupalabdhyā nopalabhyate tat kasya hetoū na hi subhåte srotaāpanna upalabhyate atyantavi÷uddhitām upādāya evaü sakįdāgāmyanāgāmyarhann arhadanupalabdhyā nopalabhyate pratyekabuddhaū pratyekabuddhānupalabdhyā nopalabhyate yāvat tathāgatas tathāgatānupalabdhyā nopalabhyate tat kasya hetoū na hi subhåte tathāgata upalabhyate atyantavi÷uddhitām upādāya iti bhāvanāmārge prathamagrāhakavikalpapratipakųaū srotaāpattiphalaü srotaāpattiphalānupalabdhyā nopalabhyate evaü sakįdāgāmiphalam anāgāmiphalam arhattvaü pratyekabuddhatvaü bodhisattvatvaü buddhatvaü buddhānupalabdhyā nopalabhyate evaü pramuditā bhåmir bhåmyanupalabdhyā nopalabhyate vimalā prabhākarã (##) arciųmatã sudurjayā abhimukhã duraīgamā acalā sādhumatã dharmameghā bhåmir bhåmyanupalabdhyā nopalabhyate atyantavi÷uddhitām upādāya punar aparaü subhåte da÷abhåmayo bhåmyanupalabdhyā nopalabhyate katamā da÷a ÷uklavidar÷anā bhåmir gotrabhåmir aųņamakabhåmir dar÷anabhåmis tanubhåmiū vãtarāgabhåmiū kįtāvibhåmiū pratyekabuddhabhåmir bodhisattvabhåmir buddhabhåmiū adhyātma÷ånyatayā prathamā bhåmir nopalabhyate (##) bahirdhā÷ånyatayā prathamā bhåmir nopalabhyate adhyātmabahirdhā÷ånyatayā prathamā bhåmir nopalabhyate yāvad abhāvasvabhāva÷ånyatayā prathamā bhåmir nopalabhyate yāvad da÷amã bhåmiū adhyātma÷ånyatayā da÷amã bhåmir nopalabhyate bahirdhā÷ånyatayā da÷amã bhåmir nopalabhyate adhyātmabahirdhā÷ånyatayā da÷amã bhåmir nopalabhyate yāvad abhāvasvabhāva÷ånyatayā da÷amã bhåmir nopalabhyate atyantavi÷uddhitām upādāya adhyātma÷ånyatayā sattvaparipāko nopalabhyate bahirdhā÷ånyatayā sattvaparipāko nopalabhyate adhyātmabahirdhā÷ånyatayā sattvaparipāko nopalabhyate yāvad abhāvasvabhāva÷ånyatayā sattvaparipāko nopalabhyate atyantavi÷uddhitām upādāya adhyātma÷ånyatayā buddhakųetrapari÷uddhir nopalabhyate bahirdhā÷ånyatayā buddhakųetrapari÷uddhir nopalabhyate adhyātmabahirdhā÷ånyatayā buddhakųetrapari÷uddhir nopalabhyate yāvad abhāvasvabhāva÷ånyatayā buddhakųetrapari÷uddhir nopalabhyate atyantavi÷uddhitām upādāya adhyātma÷ånyatayā pa¤cacakųåüųi nopalabhyante bahirdhā÷ånyatayā pa¤cacakųåüųi nopalabhyante adhyātmabahirdhā÷ånyatayā pa¤cacakųåüųi nopalabhyante yāvad abhāvasvabhāva÷ånyatayā pa¤cacakųåüųi nopalabhyante atyantavi÷uddhitām upādāya evaü hi subhåte bodhisattvo mahāsattvo 'nupalambhayogena sarvadharmāõāü mahāyānena sarvākāraj¤atāyāü niryāsyati iti bhāvanāmārge dvitãyagrāhakavikalpapratipakųaū ity uktā sambhārapratipattiū atha khalv āyuųmān subhåtir bhagavantam etad avocat mahāyānaü mahāyānam itãdaü bhagavann ucyate sadevamānuųāsuraü lokam abhibhåya niryāsyati tenocyate mahāyānam iti ākā÷asamaü tad yānam tad yathāpi nāma bhagavann ākā÷e 'prameyāõām asaükhyeyānam aparimāõānāü sattvānām avakā÷aū evam eva bhagavann asmin mahāyāne aprameyāõām asaükhyeyānām aparimāõānāü sattvānām avakā÷aū evaü hi bhagavann bodhisattvasya mahāyānam tad yathāpi nāma bhagavann ākā÷asya nāpy āgamo dį÷yate na nirgamo na sthānaü dį÷yate evam evāsya bhagavan mahāyānasya nāpy āgamo dį÷yate na nirgamo na sthānam upalabhyate tad yathāpi nāma bhagavann ākā÷asya nāpi pårvānta upalabhyate nāparānta upalabhyate na madhya upalabhyate adhvasamatām upādāya evam evāsya bhagavan mahāyānasya nāpi pårvānta upalabhyate nāparānta upalabhyate na madhya upalabhyate adhvasamatām upādāya evam idaü bhagavan mahāyānaü mahāyānam ity ucyate bhagavān āha evam etat subhåte bodhisattvasya mahāsattvasya mahāyānam yad imāū ųaķ pāramitā dānapāramitā (##) ÷ãlapāramitā kųāntipāramitā vãryapāramitā dhyānapāramitā praj¤āpāramitā idaü subhåte bodhisattvasya mahāsattvasya mahāyānam punar aparaü subhåte bodhisattvasya mahāsattvasya mahāyānaü yad uta sarvadhāraõãmukhāni sarvasamādhimukhāni ÷åraügamaū samādhir vistareõa kāryaū yāvad asaīgākā÷avimuktinirupalepaū samādhiū idaü subhåte bodhisattvasya mahāsattvasya mahāyānam punar aparaü subhåte bodhisattvasya mahāsattvasya mahāyānam yad uta adhyātma÷ånyatā bahidhā÷ånyatā adhyātmabahirdhā÷ånyatā yāvad abhāvasvabhāva÷ånyatā idaü subhåte bodhisattvasya mahāsattvasya mahāyānam punar aparaü subhåte bodhisattvasya mahāsattvasya mahāyānam yad uta catvāri smįtyupasthānāni catvāri samyakprahāõāni catura įddhipādān pa¤cendriyāõi pa¤ca balāni sapta bodhyaīgāni āryāųņāügamārgā catasraū pratisaüvida÷ catvāri vai÷āradyāni ųaķabhij¤ā da÷atathāgatabalāni aųņāda÷āveõikā buddhadharmā idaü subhåte bodhisattvasya mahāsattvasya mahāyānam yat punaū subhåtir evam āha sadevamānuųāsuraü lokam abhibhåya tad yānaü niryāsyatãti katama÷ ca sadevamānuųāsuro loko yad uta kāmadhātå råpadhātur āråpyadhātuū sacet subhåte kāmadhātus tathatā avitathatā ananyatathatā aviparãtaü bhåtaü tattvaü yathāvan nityo dhruvaū ÷ā÷vato 'vipariõāmadharmã bhāvo bhaviųyan nābhāvo naivedaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya nirayāsyat yasmāt tarhi subhåte kāmadhātuū kalpito viņhapitaū sandar÷ito 'yathāvat sarvam anityam adhruvam a÷ā÷vataü vipariõāmadharmi abhāvas tasmād idaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyati sacet subhåte råpadhātus tathatā avitathatā ananyatathatā aviparãtaü bhåtaü tattvaü yathāvan nityo dhruvaū ÷ā÷vato 'vipariõāmadharmã bhāvo bhaviųyan nābhāvo naivedaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya nirayāsyat yasmāt tarhi subhåte råpadhātuū kalpito viņhapitaū sandar÷ito 'yathāvat sarvam anityam adhruvam a÷ā÷vataü vipariõāmadharmi abhāvas tasmād idaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyati sacet subhåte āråpyadhātus tathatā avitathatā ananyatathatā aviparãtaü bhåtaü tattvaü yathāvan nityo dhruvaū ÷ā÷vato 'vipariõāmadharmã bhāvo bhaviųyan nābhāvo naivedaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya nirayāsyat yasmāt tarhi subhåte āråpyadhātuū kalpito viņhapitaū sandar÷ito 'yathāvat sarvam anityam adhruvam a÷ā÷vataü vipariõāmadharmi abhāvas tasmād idaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyati sacet subhåte råpaü tathatā avitathatā ananyatathatā aviparãtaü bhåtaü tattvaü yathāvan nityo dhruvaū ÷ā÷vato 'vipariõāmadharmã bhāvo bhaviųyan nābhāvo naivedaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya nirayāsyat yasmāt tarhi subhåte råpaü kalpitaü viņhapitaü sandar÷itam ayathāvat sarvam anityam adhruvam a÷ā÷vataü vipariõāmadharmi abhāvas tasmād idaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyati evaü vedanā saüj¤ā saüskārāū sacet subhåte vij¤ānaü tathatā avitathatā ananyatathatā aviparãtaü bhåtaü tattvaü yathāvan nityo dhruvaū ÷ā÷vato 'vipariõāmadharmã bhāvo bhaviųyan nābhāvo naivedaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya nirayāsyat yasmāt tarhi subhåte vij¤ānaü kalpitaü viņhapitaü sandar÷itam ayathāvat sarvam anityam adhruvam a÷ā÷vataü vipariõāmadharmi abhāvas tasmād idaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyati sacet subhåte cakųuū tathatā avitathatā ananyatathatā aviparãtaü bhåtaü tattvaü yathāvan nityo dhruvaū ÷ā÷vato 'vipariõāmadharmã bhāvo bhaviųyan nābhāvo naivedaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya nirayāsyat yasmāt tarhi subhåte cakųuū kalpitaü viņhapitaü sandar÷itam ayathāvat sarvam anityam adhruvam a÷ā÷vataü vipariõāmadharmi abhāvas tasmād idaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyati evaü ÷rotraü ghrāõaü jihvā kāyaū sacet subhåte manaū tathatā avitathatā ananyatathatā aviparãtaü bhåtaü tattvaü yathāvan nityo dhruvaū ÷ā÷vato 'vipariõāmadharmã bhāvo bhaviųyan nābhāvo naivedaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya nirayāsyat yasmāt tarhi subhåte manaū kalpitaü viņhapitaü sandar÷itam ayathāvat sarvam anityam adhruvam a÷ā÷vataü vipariõāmadharmi abhāvas tasmād idaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyati sacet subhåte råpaü tathatā avitathatā ananyatathatā aviparãtaü bhåtaü tattvaü yathāvan nityo dhruvaū ÷ā÷vato 'vipariõāmadharmã bhāvo bhaviųyan nābhāvo naivedaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya nirayāsyat yasmāt tarhi subhåte råpaü kalpitaü viņhapitaü sandar÷itam ayathāvat sarvam anityam adhruvam a÷ā÷vataü vipariõāmadharmi abhāvas tasmād idaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyati evaü ÷abdo gandho rasaū spraųņavyam sacet subhåte dharmaū tathatā avitathatā ananyatathatā aviparãtaü bhåtaü tattvaü yathāvan nityo dhruvaū ÷ā÷vato 'vipariõāmadharmã bhāvo bhaviųyan nābhāvo naivedaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya nirayāsyat yasmāt tarhi subhåte dharmaū kalpito viņhapitaū sandar÷ito 'yathāvat sarvam anityam adhruvam a÷ā÷vataü vipariõāmadharmi abhāvas tasmād idaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyati sacet subhåte cakųurvij¤ānaü tathatā avitathatā ananyatathatā aviparãtaü bhåtaü tattvaü yathāvan nityo dhruvaū ÷ā÷vato 'vipariõāmadharmã bhāvo bhaviųyan nābhāvo naivedaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya nirayāsyat yasmāt tarhi subhåte cakųurvij¤ānaü kalpitaü viņhapitaü sandar÷itam ayathāvat sarvam anityam adhruvam a÷ā÷vataü vipariõāmadharmi abhāvas tasmād idaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyati evaü ÷rotravij¤ānaü ghrāõavij¤ānaü jihvāvij¤ānaü kāyavij¤ānaü sacet subhåte manovij¤ānaü tathatā avitathatā ananyatathatā aviparãtaü bhåtaü tattvaü yathāvan nityo dhruvaū ÷ā÷vato 'vipariõāmadharmã bhāvo bhaviųyan nābhāvo naivedaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya nirayāsyat yasmāt tarhi subhåte manovij¤ānaü kalpitaü viņhapitaü sandar÷itam ayathāvat sarvam anityam adhruvam a÷ā÷vataü vipariõāmadharmi abhāvas tasmād idaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyati sacet subhåte cakųūsaüspar÷aū tathatā avitathatā ananyatathatā aviparãtaü bhåtaü tattvaü yathāvan nityo dhruvaū ÷ā÷vato 'vipariõāmadharmã bhāvo bhaviųyan nābhāvo naivedaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya nirayāsyat yasmāt tarhi subhåte cakųuūsaüspar÷aū kalpito viņhapitaū sandar÷ito 'yathāvat sarvam anityam adhruvam a÷ā÷vataü vipariõāmadharmi abhāvas tasmād idaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyati evaü ÷rotrasaüspar÷aū ghrāõasaüspar÷aū jihvāsaüspar÷aū kāyasaüspar÷aū sacet subhåte manaūsaüspar÷aū tathatā avitathatā ananyatathatā aviparãtaü bhåtaü tattvaü yathāvan nityo dhruvaū ÷ā÷vato 'vipariõāmadharmã bhāvo bhaviųyan nābhāvo naivedaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya nirayāsyat yasmāt tarhi subhåte manaūsaüspar÷aū kalpito viņhapitaū sandar÷ito 'yathāvat sarvam anityam adhruvam a÷ā÷vataü vipariõāmadharmi abhāvas tasmād idaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyati sacet subhåte cakųuūsaüspar÷ajā vedanā tathatā avitathatā ananyatathatā aviparãtaü bhåtaü tattvaü yathāvan nityo dhruvaū ÷ā÷vato 'vipariõāmadharmã bhāvo bhaviųyan nābhāvo naivedaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya nirayāsyat yasmāt tarhi subhåte cakųuūsaüspar÷ajā vedanā kalpitā viņhapitā sandar÷itā 'yathāvat sarvam anityam adhruvam a÷ā÷vataü vipariõāmadharmi abhāvas tasmād idaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyati evaü ÷rotrasaüspar÷ajā vedanā ghrāõasaüspar÷ajā vedanā jihvāsaüspar÷ajā vedanā kāyasaüspar÷ajā vedanā sacet subhåte manaūsaüspar÷ajā vedanā tathatā avitathatā ananyatathatā aviparãtaü bhåtaü tattvaü yathāvan nityo dhruvaū ÷ā÷vato 'vipariõāmadharmã bhāvo bhaviųyan nābhāvo naivedaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya nirayāsyat yasmāt tarhi subhåte manaūsaüspar÷ajā vedanā kalpitā viņhapitā sandar÷itā 'yathāvat sarvam anityam adhruvam a÷ā÷vataü vipariõāmadharmi abhāvas tasmād idaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyati sacet subhåte dharmadhātur bhāvo bhaviųyan nābhāvo naivedaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyat yasmāt tarhi subhåte dharmadhātur abhāvo na bhāvas tasmāt mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyati evaü tathatā bhåtakoņiū sacet subhåte acintyadhātur bhāvo bhaviųyan nābhāvo (##) naivedaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyat yasmāt tarhi subhåte acintyadhātur abhāvo na bhāvas tasmāt mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyati sacet subhåte dānapāramitā bhāvo bhaviųyan nābhāvo naivedaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyat yasmāt tarhi subhåte dānapāramitā abhāvo na bhāvas tasmāt mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyati sacet subhåte ÷ãlapāramitā bhāvo bhaviųyan nābhāvo naivedaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyat yasmāt tarhi subhåte ÷ãlapāramitā abhāvo na bhāvas tasmāt mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyati sacet subhåte kųāntipāramitā bhāvo bhaviųyan nābhāvo naivedaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyat yasmāt tarhi subhåte kųāntipāramitā abhāvo na bhāvas tasmāt mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyati sacet subhåte vãryapāramitā bhāvo bhaviųyan nābhāvo naivedaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyat yasmāt tarhi subhåte vãryapāramitā abhāvo na bhāvas tasmāt mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyati sacet subhåte dhyānapāramitā bhāvo bhaviųyan nābhāvo naivedaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyat yasmāt tarhi subhåte dhyānapāramitā abhāvo na bhāvas tasmāt mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyati sacet subhåte praj¤āpāramitā bhāvo bhaviųyan nābhāvo naivedaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyat yasmāt tarhi subhåte praj¤āpāramitā abhāvo na bhāvas tasmāt mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyati sacet subhåte adhyātma÷ånyatā bhāvo bhaviųyan nābhāvo naivedaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyat yasmāt tarhi subhåte adhyātma÷ånyatā abhāvo na bhāvas tasmāt mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyati sacet subhåte bahirdhā÷ånyatā bhāvo bhaviųyan nābhāvo naivedaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyat yasmāt tarhi subhåte bahirdhā÷ånyatā abhāvo na bhāvas tasmāt mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyati sacet subhåte adhyātmabahirdhā÷ånyatā bhāvo bhaviųyan nābhāvo naivedaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyat yasmāt tarhi subhåte adhyātmabahirdhā÷ånyatā abhāvo na bhāvas tasmāt mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyati yābat sacet subhåte abhāvasvabhāva÷ånyatā bhāvo bhaviųyan nābhāvo naivedaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyat yasmāt tarhi subhåte abhāvasvabhāva÷ånyatā abhāvo na bhāvas tasmāt mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyati sacet subhåte smįtyupasthānāni bhāvo bhaviųyan nābhāvo naivedaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyat yasmāt tarhi subhåte smįtyupasthānāni abhāvo na bhāvas tasmāt mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyati evaü catvāri samyakaprahāõāni catvāra įddhipādāū pa¤cendriyāõi pa¤cabalāni sapta bodhyaīgāni sacet subhåte āryāųņāīgamārgo bhāvo bhaviųyan nābhāvo naivedaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyat yasmāt tarhi subhåte āryāųņāīgamārgo 'bhāvo na bhāvas tasmāt mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyati sacet subhåte apramāõadhyānāråpyasamāpattyo bhāvo bhaviųyan nābhāvo naivedaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyat yasmāt tarhi subhåte apramāõadhyānāråpyasamāpattyo 'bhāvo na bhāvas tasmāt mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyati evaü da÷abalāni catvāri vai÷āradyāni catasraū pratisaüvidaū sacet subhåte aųņāda÷āveõikā buddhadharmā bhāvaū bhaviųyan nābhāvo naivedaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyat yasmāt tarhi subhåte aųņāda÷āveõikā buddhadharmā 'bhāvo na bhāvas tasmāt mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyati iti agrahatāniryāõam sacet subhåte gotrabhådharmā bhāvo bhaviųyan nābhāvo naivedaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyat yasmāt tarhi subhåte gotrabhådharmā 'bhāvo na bhāvas tasmāt mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyati sacet subhåte aųņamakadharmā bhāvo bhaviųyan nābhāvo naivedaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyat yasmāt tarhi subhåte aųņamakadharmā 'bhāvo na bhāvas tasmāt mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyati evaü srotaāpannadharmāū sakįdāgāmidharmā anāgāmidharmā arhaddharmāū pratyekabuddhadharmā bodhisattvadharmāū sacet subhåte buddhadharmā bhāvo bhaviųyan nābhāvo naivedaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyat yasmāt tarhi subhåte buddhadharmā 'bhāvo na bhāvas tasmāt mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyati sacet subhåte gotrabhåmir bhāvo bhaviųyan nābhāvo naivedaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyat yasmāt tarhi subhåte gotrabhåmir abhāvo na bhāvas tasmāt mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyati evam aųņamakaū srotaāpannaū sakįdāgāmyanāgāmyarhatpratyekabuddhabodhisattvaū sacet subhåte buddho bhāvo bhaviųyan nābhāvo naivedaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyat yasmāt tarhi subhåte buddho 'bhāvo na bhāvas tasmāt mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyati sacet subhåte mānuųāsuraloko bhāvo bhaviųyan nābhāvo naivedaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyat yasmāt tarhi subhåte mānuųāsuraloko 'bhāvo na bhāvas tasmāt mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyati iti prahāõaniryāõam sacet subhåte prathamacittotpādam upādāya bodhisattvasya mahāsattvasya yāvad ā bodhimaõķād etasminn antare ye cittotpādās te bhāvaū bhaviųyan nābhāvo naivedaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyat yasmāt tarhi subhåte cittotpādā abhāvo na bhāvas tasmāt mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyati sacet subhåte bodhisattvasya mahāsattvasya vajropamaü j¤ānaü bhāvo bhaviųyan nābhāvo naiva bodhisattvo mahāsattvaū sarvavāsanānusandhikle÷ān bhāvān viditvā sarvākāravaropetaü sarvaj¤aj¤ānam anuprāpnuyāt yasmāt subhåte bodhisattvasya mahāsattvasya vajropamaü (##) j¤ānam abhāvo na bhāvas tasmād bodhisattvo mahāsattvaū sarvavāsanānusandhikle÷ān abhāvān iti viditvā sarvākāravaropetaü sarvaj¤aj¤ānam anuprāpnoti evaü mahāyānaü sadevamānuųāsuraü lokam abhibhåya niryāsyati sacet subhåte tathāgatasyārhataū samyaksaübuddhasya dvātriü÷at mahāpuruųalakųaõāni bhāvo bhaviųyan nābhāvo naiva tathāgatā arhantaū samyaksaübuddhāū sadevamānuųāsuraü lokaü tejasā ca ÷riyā cābhyabhaviųyat yasmāt subhåte tathāgatasyārhataū samyaksaübuddhasya dvātriü÷at mahāpuruųalakųaõāny abhāvo na bhāvas tasmāt tathāgatā arhantaū samyaksaübuddhāū sadevamānuųāsuraü lokaü tejasā ca ÷riyā abhibhavanti sacet subhåte tathāgato 'rhan samyaksaübuddho gaīgānadãvālukopamān lokadhātån avabhāsenāsphāriųyat yasmāt tarhi subhåte tathāgatasyārhataū samyaksaübuddhasya avabhāso 'bhāvo na bhāvas tasmāt tathāgato 'rhan samyaksaübuddho gaīgānadãvālukopamān lokadhātån avabhāsena sphārati sacet subhåte tathāgatasya ųaųņhyaīgopetaū svaro bhāvo bhaviųyan nābhāvo naiva tathāgato 'rhan samyaksaübuddho da÷asu dikųu aprameyāsaükhyeyān lokadhātån svareõābhivyaj¤āpayiųyat yasmāt tarhi subhåte tathāgatasya ųaųņhyaīgopetaū svaro abhāvo na bhāvas tasmāt tathāgato 'rhan samyaksaübuddho da÷asu dikųu aprameyāsaükhyeyān lokadhātån svareõa abhivij¤āpayati sacet subhåte tathāgatasya triparivartaü dvāda÷ākāradharmacakraü bhāvo bhaviųyan nābhāvo naiva tathāgatas triparivartadvāda÷ākāraü dharmacakraü prāvartayiųyat apravartanãyaü ÷ramaõena vā brāhmaõena vā devena vā māreõa vā brahmaõā vā kenacid vā punar loke saha dharmeõa yasmāt tarhi subhåte tathāgatasya triparivartaü dvāda÷ākāradharmacakram abhāvo na bhāvo tasmāt triparivartadvāda÷ākāraü dharmacakraü apravartanãyaü ÷ramaõena vā brāhmaõena vā devena vā māreõa vā brahmaõā vā kenacid vā punar loke saha dharmeõa tathāgatena pravartitam sacet subhåte sattvā bhāvo bhaviųyan nābhāvo yeųāü kįta÷as tathāgatena dharmacakraü pravartitaü naiva te sattvā anupadhi÷eųanirvāõadhātau parinirvāsyat yasmāt tarhi sattvā abhāvo na bhāvo yeųāü kįta÷as tathāgatena dharmacakraü pravartitaü tasmāt te sattvā anupadhi÷eųanirvāõadhātau parinirvāsyanti ity adhigamaniryāõam iti trividham udde÷aniryāõam yat punaū subhåtir evam āha ākā÷asamaü tad yānam iti evam etat subhåte evam etat ākā÷asamaü tad yānam yathākā÷asya na pårvā dik praj¤āyate na dakųiõā na pa÷cimā nottarā na vidi÷o nādho nordhvā dik praj¤āyate evam eva (##) subhåte tasya yānasya na pårvā dik praj¤āyate na dakųiõā na pa÷cimā nottarā na vidi÷o nādho nordhvā dik praj¤āyate tenocyate ākā÷asamaü tad yānam iti tad yathāpi nāma subhåte ākā÷aü na dãrghaü na hrasvaü na vįttaü na caturasraü na samaü na viųamaü na nãlaü na pãtaü na lohitaü nāvadātaü na ma¤jiųņhaü na sphaņikarajatavarõam evam eva subhåe tat mahāyānaü na dãrghaü na hrasvaü na vįttaü na caturasraü na samaü na viųamaü na nãlaü na pãtaü na lohitaü nāvadātaü na ma¤jiųņhaü na sphaņikarajatavarõam tenocyate ākā÷asamaü tad yānam iti tad yathāpi nāma subhåte ākā÷aü nātãtaü nānāgataü na pratyutpannam evam eva subhåte tat mahāyānaü nātãtaü nānāgataü na pratyutpannam tenocyate ākā÷asamaü tad yānam iti tad yathāpi nāma subhåte ākā÷asya na hāniū na vįddhir evam eva subhåte tasya mahāyānasya na hāniū na vįddhiū tenocyate ākā÷asamaü tad yānam iti tad yathāpi nāma subhåte ākā÷asya na saükle÷o na vyavadānam evam eva subhåte tasya mahāyānasya na saükle÷o na vyavadānam tenocyate ākā÷asamaü tad yānam iti tad yathāpi nāma subhåte ākā÷asya notpādo na nirodho na sthitina viųņhitir na sthiter anyathātvam evam eva subhåte tasya mahāyānasya notpādo na nirodho na sthitina viųņhitir na sthiter anyathātvam tenocyate ākā÷asamaü tad yānam iti tad yathāpi nāma subhåte ākā÷aü na ku÷alaü nāku÷alaü na vyākįtaü nāvyākįtam evam eva subhåte tad mahāyānaü na ku÷alaü nāku÷alaü na vyākįtaü nāvyākįtam tenocyate ākā÷asamaü tad yānam iti tad yathāpi nāma subhåte ākā÷aü na dįųņaü na ÷rutaü na mataü na vij¤ātam evam eva subhåte tad mahāyānaü na dįųņaü na ÷rutaü na mataü na vij¤ātam tenocyate ākā÷asamaü tad yānam iti tad yathāpi nāma subhåte ākā÷aü na j¤eyaü nāj¤eyaü na parij¤eyaü na parij¤ātavyaü na prahātavyaü na sākųātkartavyaü na bhāvayitavyam evam eva subhåte tad mahāyānaü na j¤eyaü nāj¤eyaü na parij¤eyaü na parij¤ātavyaü na prahātavyaü na sākųātkartavyaü na bhāvayitavyam tenocyate ākā÷asamaü tad yānam iti tad yathāpi nāma subhåte ākā÷aü na vipāko na vipākadharmi evam eva subhåte tad mahāyānaü na vipāko na vipākadharmi tenocyate ākā÷asamaü tad yānam iti tad yathāpi nāma subhåte ākā÷aü na kāmadhātuparyāpannaü na råpadhātuparyāpannaü nāråpyadhātuparyāpannam evam eva subhåte tad mahāyānaü na kāmadhātuparyāpannaü na råpadhātuparyāpannaü nāråpyadhātuparyāpannam tenocyate ākā÷asamaü tad yānam iti tad yathāpi nāma subhåte ākā÷aü na prathamacittotpādo na dvitãyo na tįtãyo na caturtho na pa¤camo na ųaųņho na saptamo nāųņamo na navamo na da÷ama÷ cittotpādaū evam eva subhåte tad mahāyānaü na prathamacittotpādo na dvitãyo na tįtãyo na caturtho na pa¤camo na ųaųņho na saptamo nāųņamo na navamo na da÷ama÷ cittotpādaū tenocyate ākā÷asamaü tad yānam iti tad yathāpi nāma subhåte ākā÷e na ÷uklavidar÷anābåmir na gotrabhåmir nāųņamakabhåmir na dar÷anabhåmir na tanubhåmir na vãtarāgabhåmir na kįtāvibhåmiū evam eva subhåte tasmin mahāyāne na ÷uklavidar÷anābåmir na gotrabhåmir nāųņamakabhåmir na dar÷anabhåmir na tanubhåmir na vãtarāgabhåmir na kįtāvibhåmiū tenocyate ākā÷asamaü tad yānam iti tad yathāpi nāma subhåte ākā÷e na srotaāpattiphalaü na sakįdāgāmiphalaü nānāgāmiphalaü nārhattvaü na pratyekabuddhatvaü na buddhatvam evam eva subhåte tasmin mahāyāne na srotaāpattiphalaü na sakįdāgāmiphalaü nānāgāmiphalaü nārhattvaü na pratyekabuddhatvaü na buddhatvam tenocyate ākā÷asamaü tad yānam iti tad yathāpi nāma subhåte ākā÷e na ÷rāvakabhåmir na pratyekabuddhabhåmir na samyaksaübuddhabhåmiū evam eva subhåte tasmin mahāyāne na ÷rāvakabhåmir na pratyekabuddhabhåmir na samyaksaübuddhabhåmiū tenocyate ākā÷asamaü tad yānam iti tad yathāpi nāma subhåte ākā÷aü na råpi nāråpi (##) na sanidar÷anaü nānidar÷anaü na sapratighaü nāpratighaü na saüyuktaü na visaüyuktam evam eva subhåte tad mahāyānaü na råpi nāråpi na sanidar÷anaü nānidar÷anaü na sapratighaü nāpratighaü na saüyuktaü na visaüyuktam tenocyate ākā÷asamaü tad yānam iti tad yathāpi nāma subhåte ākā÷aü na nityaü nānityaü na sukhaü na duūkhaü nātmā nānātmā na ÷āntaü nā÷āntaü evam eva subhåte tad mahāyānaü na nityaü nānityaü na sukhaü na duūkhaü nātmā nānātmā na ÷āntaü nā÷āntaü tenocyate ākā÷asamaü tad yānam iti tad yathāpi nāma subhåte ākā÷aü na ÷ånyaü nā÷ånyaü na nimittaü nānimittaü na praõihitaü nāpraõihitam evam eva subhåte tad mahāyānaü na ÷ånyaü nā÷ånyaü na nimittaü nānimittaü na praõihitaü nāpraõihitam tenocyate ākā÷asamaü tad yānam iti tad yathāpi nāma subhåte ākā÷aü na viviktaü nāviviktaü nāloko nāndhakāraū evam eva subhåte tad mahāyānaü na viviktaü nāviviktaü nāloko nāndhakāraū tenocyate ākā÷asamaü tad yānam iti tad yathāpi nāma subhåte ākā÷aü na labhyate nopalabhyate evam eva subhåte tad mahāyānaü na labhyate nopalabhyate tenocyate ākā÷asamaü tad yānam iti tad yathāpi nāma subhåte ākā÷aü na pravyāhāro nāpravyāhāraū evam eva subhåte tad mahāyānaü na pravyāhāro nāpravyāhāraū tenocyate ākā÷asamaü tad yānam iti iti samatāniryāõam yat punaū subhåtir evam āha yathākā÷e 'prameyāõām asaükhyeyānām aparimāõānāü sattvānām avakā÷aū evam eva tasmin mahāyāne 'prameyāõām asaükhyeyānām aparimāõānāü sattvānām avakā÷a iti evam etat subhåte evam etat yathā ākā÷e 'prameyāõām asaükhyeyānām aparimāõānāü sattvānām avakā÷aū evam eva tasmin mahāyāne 'prameyāõām asaükhyeyānām aparimāõānāü sattvānām avakā÷a iti tat kasya hetoū sattvāsattayā hi subhåte ākā÷āsattā veditavyā ākā÷āsattayā mahāyānāsattā veditavyā anenāpi subhåte paryāyeõa tasmin mahāyāne 'prameyāõām asaükhyeyānām aparimāõānāü sattvānām avakā÷aū tat kasya hetoū tathā hi subhåte ye ca sattvā yac cākā÷aü yac ca mahāyānaü sarvam etan nopalabhyate punar aparaü subhåte sattvāsattayā ākā÷āsattā veditavyā ākā÷āsattayā mahāyānāsattā veditavyā mahāyānāsattayā aprameyāsattā veditavyā evaü hi subhåte tasmin mahāyāne 'prameyāõām asaükhyeyānām aparimāõānāü sattvānām avakā÷aū tathā hi subhåte ye ca sattvā yac cākā÷aü yac ca mahāyānaü yac cāprameyaü sarvam evaü nopalabhyate punar aparaü subhåte sattvāsattayā ākā÷āsattā veditavyā ākā÷āsattayā mahāyānāsattā veditavyā mahāyānāsattayā asaükhyeyāsattā veditavyā evaü hi subhåte tasmin mahāyāne 'prameyāõām asaükhyeyānām aparimāõānāü sattvānām avakā÷aū tathā hi subhåte ye ca sattvā yac cākā÷aü yac ca mahāyānaü yac cāsaükhyeyaü sarvam evaü nopalabhyate (##) punar aparaü subhåte sattvāsattayā tathāgatāsattā veditavyā tathāgatāsattayāü aparimāõāsattā veditavyā evaü hi subhåte tasmin mahāyāne 'prameyāõām asaükhyeyānām aparimāõānāü sattvānām avakā÷aū tathā hi subhåte ye ca sattvā yac cākā÷aü yac ca mahāyānaü yac cāparimāõaü sarvam evaü nopalabhyate punar aparaü subhåte sattvāsattayā ākā÷āsattā veditavyā ākā÷āsattayā mahāyānāsattā veditavyā mahāyānāsattayā asaüskįtāsattā veditavyā asaüskįtāsattayāprameyāsattā veditavyā aprameyāsattayā asaükhyeyāsattā veditavyā asaükhyeyāsattayā aparimāõāsattā veditavyā aparimāõāsattayā sarvadharmāsattā veditavyā evaü hi subhåte tasmin mahāyāne 'prameyāõām asaükhyeyānām aparimāõānāü sattvānām avakā÷aū tat kasya hetoū tathā hi subhåte ye ca sattvā ya÷ ca tathāgato yac cākā÷aü yac ca mahāyānaü yac cāsaüskįtaü yac cāprameyaü yac cāsaükhyeyaü yac cāparimāõaü ye ca sarvadharmāū sarva ete nopalabhyante punar aparaü subhåte ātmasattvāsattayā sattvajãvapoųapuruųapudgalamanujamānavakārakavedakajānakapa÷yakāsattā veditavyā jānakapa÷yakāsattayā bhåtakoņyasattā veditavyā bhåtakoņyasattayā aprameyāsaükhyeyāparimāõāsattā veditavyā aprameyāsaükhyeyāparimāõāsattayā sarvadharmāsattā veditavyā evaü hi subhåte tasmin mahāyāne 'prameyāõām asaükhyeyānām aparimāõānāü sattvānām avakā÷aū tat kasya hetoū tathā hi subhåte ya÷ cātmā ya÷ ca yāvaj jānakapa÷yako yā ca bhåtakoņiū yac cāprameyam asaükhyeyam aparimāõaü ye ca sarvadharmāū sarva ete nopalabhyante (##) punar aparaü subhåte ātmasattvāsattayā yāvaj jānakapa÷yakāsattā veditavyā yāvaj jānakapa÷yakāsattayā acintyadhātvasattā veditavyā acintyadhātvasattayā råpaskandhāsattā veditavyā råpaskandhāsattayā vedanāskandhāsattā veditavyā vedanāskandhasattayā saüj¤āskandhāsattā veditavyā saüj¤āskandhāsattayā saüskāraskandhāsattā veditavyā saüskāraskandhāsattayā vij¤ānaskandhāsattā veditavyā vij¤ānaskandhāsattayā ākā÷āsattā veditavyā ākā÷āsattayā mahāyānāsattā veditavyā mahāyānāsattayā aprameyāsaükhyeyāparimāõāsattā veditavyā aprameyāsaükhyeyārimāõāsattayā sarvadharmāsattā veditavyā evaü hi subhåte tasmin mahāyāne 'prameyāõām asaükhyeyānām aparimāõānāü sattvānām avakā÷aū tat kasya hetoū tathā hi subhåte ya÷ cātmā yāvad ye ca sarvadharmāū sarva ete nopalabhyante punar aparaü subhåte ātmasattvāsattayā yāvaj jānakapa÷yakāsattā veditavyā yāvaj jānakapa÷yakāsattayā cakųurasattā veditavyā cakųurasattayā ÷rotraghrāõajihvākāyamano 'sattā veditavyā mano 'sattayā ākā÷āsattā veditavyā ākā÷āsattayā mahāyānāsattā veditavyā mahāyānāsattayā aprameyāsaükhyeyāparimāõāsattā veditavyā aprameyāsaükhyeyāparimāõāsattayā sarvadharmāsattā veditavyā evaü hi subhåte tasmin mahāyāne aprameyāõām asaükhyeyānām aparimāõānāü sattvānām avakā÷aū tat kasya hetoū tathā hi subhåte ya÷ cātmā yāvad ye ca sarvadharmāū sarva ete nopalabhyante punar aparaü subhåte ātmasattvāsattayā yāvaj jānakapa÷yakāsattā veditavyā yāvaj jānakapa÷yakāsattayā dānapāramitāsattā veditavyā dānapāramitāsattayā ÷ãlapāramitāsattā veditavyā ÷ãlapāramitāsattayā kųāntipāramitāsattā veditavyā kųāntipāramitāsattayā vãryapāramitāsattā veditavyā vãryapāramitāsattayā dhyānapāramitāsattā veditavyā dhyānapāramitāsattayā praj¤āpāramitāsattā veditavyā praj¤āpāramitāsattayā ākā÷āsattā veditavyā ākā÷āsattayā mahāyānāsattā veditavyā mahāyānāsattayā aprameyāsaükhyeyāparimāõāsattā veditavyā aprameyāsaükhyeyāparimāõāsattayā sarvadharmāsattā veditavyā evaü hi subhåte tasmin mahāyāne aprameyāõām asaükhyeyānām aparimāõānāü sattvānām avakā÷aū tat kasya hetoū tathā hi subhåte ya÷ cātmā yāvad ye ca sarvadharmāū sarva ete nopalabhyante punar aparaü subhåte ātmasattvāsattayā yāvaj jānakapa÷yakāsattā veditavyā yāvaj jānakapa÷yakāsattayā adhyātma÷ånyatā bahirdhā÷ånyatā adhyātmabahirdhā÷ånyatā yāvad abhāvasvabhāva÷ånyatāsattā veditavyā abhāvasvabhāva÷ånyatāsattayā ākā÷āsattā veditavyā ākā÷āsattayā mahāyānāsattā veditavyā mahāyānāsattayā aprameyāsaükhyeyāparimāõāsattā veditavyā aprameyāsaükhyeyāparimāõāsattayā sarvadharmāsattā veditavyā evaü hi subhåte tasmin mahāyāne aprameyāõām asaükhyeyānām aparimāõānāü sattvānām avakā÷aū tat kasya hetoū tathā hi subhåte ya÷ cātmā yāvad ye ca sarvadharmāū sarva ete nopalabhyante punar aparaü subhåte ātmasattvāsattayā yāvaj jānakapa÷yakāsattā veditavyā yāvaj jānakapa÷yakāsattayā smįtyupasthānāsattā veditavyā smįtyupasthānāsattayā samyakprahāõāsattā veditavyā samyakprahāõāsattayā įddhipādāsattā veditavyā įddhipādāsattayā indriyāsattā veditavyā indriyāsattayā balāsattā veditavyā balāsattayā bodhyaīgāsattā veditavyā bodhyaīgāsattayā mārgāsattā veditavyā mārgāsattayā vai÷āradyāsattā veditavyā vai÷āradyāsattayā pratisaüvidāsattā veditavyā pratisaüvidāsattayā pāramitāsattā veditavyā pāramitāsattayā tathāgatabalāsattā veditavyā tathāgatabalāsattayā āveõikabuddhadharmāsattā veditavyā āveõikabuddhadharmāsattayā ākā÷āsattā veditavyā ākā÷āsattayā mahāyānāsattā veditavyā mahāyānāsattayā aprameyāsaükhyeyāparimāõāsattā veditavyā aprameyāsaükhyeyāparimāõāsattayā sarvadharmāsattā veditavyā evaü hi subhåte tasmin mahāyāne aprameyāõām asaükhyeyānām aparimāõānāü sattvānām avakā÷aū tat kasya hetoū tathā hi subhåte ya÷ cātmā yāvad ye ca sarvadharmāū sarva ete nopalabhyante punar aparaü subhåte ātmasattvāsattayā yāvaj jānakapa÷yakāsattā veditavyā yāvaj jānakapa÷yakāsattayā gotrabhåmyasattā veditavyā gotrabhåmyasattayā aųņamakabhåmyasattā veditavyā aųņamakabhåmyasattayā dar÷anabhåmyasattā veditavyā dar÷anabhåmyasattayā tanubhåmyasattā veditavyā tanubhåmyasattayā vãtarāgabhåmyasattā veditavyā vãtarāgabhåmyasattayā kįtāvibhåmyasattā veditavyā kįtāvibhåmyasattayā ākā÷āsattā veditavyā ākā÷āsattayā mahāyānāsattā veditavyā mahāyānāsattayā aprameyāsaükhyeyāparimāõāsattā veditavyā aprameyāsaükhyeyāparimāõāsattayā sarvadharmāsattā veditavyā evaü hi subhåte tasmin mahāyāne aprameyāõām asaükhyeyānām aparimāõānāü sattvānām avakā÷aū tat kasya hetoū tathā hi subhåte ya÷ cātmā yāvad ye ca sarvadharmāū sarva ete nopalabhyante (##) punar aparaü subhåte ātmasattvāsattayā yāvaj jānakapa÷yakāsattā veditavyā yāvaj jānakapa÷yakāsattayā srotaāpannāsattā veditavyā srotaāpannāsattayā sakįdāgāmyasattā veditavyā sakįdāgāmyasattayā anāgāmyasattā veditavyā anāgāmyasattayā arhadasattā veditavyā arhadasattayā pratyekabuddhāsattā veditavyā pratyekabuddhāsattayā ākā÷āsattā veditavyā ākā÷āsattayā mahāyānāsattā veditavyā mahāyānāsattayā aprameyāsaükhyeyāparimāõāsattā veditavyā aprameyāsaükhyeyāparimāõāsattayā sarvadharmāsattā veditavyā evaü hi subhåte tasmin mahāyāne aprameyāõām asaükhyeyānām aparimāõānāü sattvānām avakā÷aū tat kasya hetoū tathā hi subhåte ya÷ cātmā yāvad ye ca sarvadharmāū sarva ete nopalabhyante punar aparaü subhåte ātmasattvāsattayā yāvaj jānakapa÷yakāsattā veditavyā yāvaj jānakapa÷yakāsattayā ÷rāvakayānāsattā veditavyā ÷rāvakayānāsattayā pratyekabuddhayānāsattā veditavyā pratyekabuddhayānāsattayā tathāgatāsattā veditavyā tathāgatāsattayā sarvākāraj¤atāsattā veditavyā sarvākāraj¤atāsattayā ākā÷āsattā veditavyā ākā÷āsattayā mahāyānāsattā veditavyā mahāyānāsattayā aprameyāsaükhyeyāparimāõāsattā veditavyā aprameyāsaükhyeyāparimāõāsattayā sarvadharmāsattā veditavyā evaü hi subhåte tasmin mahāyāne aprameyāõām asaükhyeyānām aparimāõānāü sattvānām avakā÷aū tat kasya hetoū tathā hi subhåte ya÷ cātmā yāvad ye ca sarvadharmāū sarva ete nopalabhyante tad yathāpi nāma subhåte nirvāõadhātāv aprameyāõām asaükhyeyānām aparimāõānāü sattvānām avakā÷aū evam eva subhåte tasmin mahāyāne aprameyāõām asaükhyeyānām aparimāõānāü sattvānām avakā÷aū tad yathāpi nāma subhåte ākā÷e aprameyāõām asaükhyeyānām aparimāõānāü sattvānām avakā÷aū evam eva subhåte tasmin mahāyāne aprameyāõām asaükhyeyānām aparimāõānāü sattvānām avakā÷aū iti sattvārthaniryāõam yad api subhåtir evam āha nāpi tasya mahāyānasya āgatir dį÷yate nāpi gatir na sthānaü dį÷yata iti evam etat subhåte tasya mahāyānasyāgatir na dį÷yate nāpi gatir na sthānaü dį÷yate tat kasya hetoū acalā hi subhåte sarvadharmās te na kvacid gacchanti na kuta÷cid āgacchanti na kvacit tiųņhanti tat kasya hetoū na hi subhåte råpasya prakįtiū kuta÷cid āgacchati na kvacid gacchati na kvacit tiųņhati vedanāyāū saüj¤āyāū saüskārāõām na hi subhåte vij¤ānasya prakįtiū kuta÷cid āgacchati na kvacit tiųņhati na hi subhåte råpasya tathatā kuta÷cid āgacchati na kvacid gacchati na kvacit tiųņhati vedanāyāū saüj¤āyāū saüskārāõām na hi subhåte vij¤ānasya tathatā kuta÷cid āgacchati na kvacit tiųņhati na hi subhåte råpasya svabhāvaū kuta÷cid āgacchati na kvacid gacchati na kvacit tiųņhati vedanāyāū saüj¤āyāū saüskārāõām na hi subhåte vij¤ānasya svabhāvaū kuta÷cid āgacchati na kvacit tiųņhati na hi subhåte råpasya lakųaõaü kuta÷cid āgacchati na kvacid gacchati na kvacit tiųņhati vedanāyāū saüj¤āyāū saüskārāõām na hi subhåte vij¤ānasya lakųaõaü kuta÷cid āgacchati na kvacit tiųņhati na subhåte cakųuųaū prakįtir na tathatā na svabhāvo na lakųaõaü kuta÷cid āgacchati na kvacid gacchati na kvacit tiųņhati evaü na ÷rotrasya na ghrāõasya na jihvāyā na kāyasya na subhåte manasaū prakįtir na tathatā na svabhāvo na lakųaõaü kuta÷cid āgacchati na kvacid gacchati na kvacit tiųņhati na subhåte pįthivãdhātoū prakįtir na tathatā na svabhāvo na lakųaõaü kuta÷cid āgacchati na kvacid gacchati na kvacit tiųņhati evaü na abdhātor na tejodhātor na vāyudhātor na subhåte ākā÷adhātoū prakįtir na tathatā na svabhāvo na lakųaõaü kuta÷cid āgacchati na kvacid gacchati na kvacit tiųņhati na subhåte dharmadhātoū prakįtir na tathatā na svabhāvo na lakųaõaü kuta÷cid āgacchati na kvacid gacchati na kvacit tiųņhati evaü na tathatāyā na bhåtakoņer na subhåte (##) acintyadhātoū prakįtir na tathatā na svabhāvo na lakųaõaü kuta÷cid āgacchati na kvacid gacchati na kvacit tiųņhati na subhåte dānapāramitāyāū prakįtir na tathatā na svabhāvo na lakųaõaü kuta÷cid āgacchati na kvacid gacchati na kvacit tiųņhati evaü na ÷ãlapāramitāyāū na kųāntipāramitāyāū na vãryapāramitāyāū na dhyānapāramitāyāū na subhåte praj¤āpāramitāyāū prakįtir na tathatā na svabhāvo na lakųaõaü kuta÷cid āgacchati na kvacid gacchati na kvacit tiųņhati na subhåte smįtyupasthānānāü prakįtir na tathatā na svabhāvo na lakųaõaü kuta÷cid āgacchati na kvacid gacchati na kvacit tiųņhati evaü na samyakprahāõānāü na įddhipādānāü na indriyāõāü na balānāü na bodhyaīgānāü na subhåte mārgasya prakįtir na tathatā na svabhāvo na lakųaõaü kuta÷cid āgacchati na kvacid gacchati na kvacit tiųņhati na subhåte apramāõadhyānāråpyasamāpattãnāü prakįtir na tathatā na svabhāvo na lakųaõaü kuta÷cid āgacchati na kvacid gacchati na kvacit tiųņhati evaü na tathāgatabalānāü na vai÷āradyānāü na pratisaüvidāü na subhåte aųņāda÷āveõikānāü buddhadharmānāü na tathatā na svabhāvo na lakųaõaü kuta÷cid āgacchati na kvacid gacchati na kvacit tiųņhati na subhåte bodheū prakįtir na tathatā na svabhāvo na lakųaõaü kuta÷cid āgacchati na kvacid gacchati na kvacit tiųņhati na subhåte asaüskįtasya na tathatā na svabhāvo na lakųaõaü kuta÷cid āgacchati na kvacid gacchati na kvacit tiųņhati ity anābhoganiryāõam yad api tat subhåtir evam āha nāsya yānasya pårvānta upalabhyate nāparānta upalabhyate madhya upalabhyate tryadhvasamaü tad yānaü tasmāt mahāyānaü mahāyānam ity ucyate evam etat subhåte evam etat nāsya yānasya pårvānta upalabhyate nāparānta upalabhyate madhya upalabhyate tryadhvasamaü tad yānaü tasmāt mahāyānaü mahāyānam ity ucyate tat kasya hetoū tathā hi subhåte atãto 'dhvātãtenādhvanā ÷ånyaū anāgato 'dhvā anāgatenādhvanā ÷ånyaū pratyutpanno 'dhvā pratyutpannenādhvanā ÷ånyaū tryadhvasamatā tryadhvasamatayā ÷ånyā mahāyānaü mahāyānena ÷ånyam bodhisattvo bodhisattvena ÷ånyaū na subhåte ÷ånyatā ekā vā dve vā tisro vā catasro vā pa¤ca vā ųaņ vā sapta vā aųņa vā nava vā da÷a vā tasmāt tryadhvasamtayā samam idaü yānaü bodhisattvasya mahāsattvasya nāpi tatra samam upalabhyate na viųamaü nāpi tatra vā rāga upalabhyate na virāgaū na doųa upalabhyate nādoųaū na moha upalabhyate nāmohaū na nāma upalabhyate nānāma yāvan na ku÷alam upalabhyate nāku÷alam na sāsravam upalabhyate nānāsravam na sāvadyam upalabhyate nānavadyam na kle÷a upalabhyate nākle÷aū na kle÷akųaya upalabhyate nākle÷akųayaū na laukikam upalabhyate na lokottaram na saükle÷a upalabhyate na vyavadānam na saüsāra upalabhyate na nirvāõam nāpy atra nityam upalabhyate nānityam na sukham upalabhyate na duūkham nātmā upalabhyate nānātmā na ÷āntam upalabhyate nā÷āntam na kāmadhātur upalabhyate na kāmadhātusamatikramaū na råpadhātur upalabhyate na råpadhātusamaikramaū nāråpyadhātur upalabhyate nāråpyadhātusamaikramaū tat kasya hetoū tathā hi tasya svabhāvo nopalabhyate atãtaü subhåte råpam atãtena råpeõa ÷ånyam anāgataü råpam anāgatena råpeõa ÷ånyam pratyutpannaü råpaü pratyutpannena råpeõa ÷ånyaü evam atãtā vedanā saüj¤ā saüskārāū atãtaü vij¤ānam atãtena vij¤ānena ÷ånyam anāgataü vij¤ānam anāgatena vij¤ānena ÷ånyam pratyutpannaü vij¤ānam pratyutpannena vij¤ānena ÷ånyam tat kasya hetoū na ÷ånyatāyām atãtaü råpam upalabhyate (##) ÷ånyataiva tāvac chånyā ÷ånyatāyāü nopalabhyate kutaū punaū ÷ånyatāyām atãtaü råpam upalapsyate na ÷ånyatāyām atãtā vedanā upalabhyate ÷ånyataiva tāvac chånyā ÷ånyatāyāü nopalabhyate kutaū punaū ÷ånyatāyāü atãtā vedanā upalapsyate na ÷ånyatāyām atãtā saüj¤ā upalabhyate ÷ånyataiva tāvac chånyā ÷ånyatāyāü nopalabhyate kutaū punaū ÷ånyatāyāü atãtā saüj¤ā upalapsyate na ÷ånyatāyām atãtāū saüskārā upalabhyate ÷ånyataiva tāvac chånyā ÷ånyatāyāü nopalabhyate kutaū punaū ÷ånyatāyāü atãtāū saüskārā upalapsyate na ÷ånyatāyām atãtaü vij¤ānam upalabhyate ÷ånyataiva tāvac chånyā ÷ånyatāyāü nopalabhyate kutaū punaū ÷ånyatāyāü atãtaü vij¤ānam upalapsyate evaü na ÷ånyatāyām anāgataü råpaü vedanāsaüj¤āsaüskārā vj¤ānam upalabhyate na ÷ånyatāyāü pratyutpannaü råpam upalabhyate ÷ånyataiva tāvac chånyā ÷ånyatāyāü nopalabhyate kutaū punaū ÷ånyatāyāü pratyutpannaü råpam upalapsyate na ÷ånyatāyāü pratyutpannā vedanā upalabhyate ÷ånyataiva tāvac chånyā ÷ånyatāyāü nopalabhyate kutaū punaū ÷ånyatāyāü pratyutpannā vedanā upalapsyate na ÷ånyatāyāü pratyutpannā saüj¤ā upalabhyate ÷ånyataiva tāvac chånyā ÷ånyatāyāü nopalabhyate kutaū punaū ÷ånyatāyāü pratyutpannā saüj¤ā upalapsyate na ÷ånyatāyāü pratyutpannāū saüskārā upalabhyate ÷ånyataiva tāvac chånyā ÷ånyatāyāü nopalabhyate kutaū punaū ÷ånyatāyāü pratyutpannāū saüskārā upalapsyate na ÷ånyatāyāü pratyutpannaü vij¤ānam upalabhyate ÷ånyataiva tāvac chånyā ÷ånyatāyāü nopalabhyate kutaū punaū ÷ånyatāyāü pratyutpannaü vij¤ānam upalapsyate na ÷ånyatāyām atãtānāgatapratyutpannaü råpam upalabhyate ÷ånyataiva tāvac chånyā ÷ånyatāyāü nopalabhyate kutaū punaū ÷ånyatāyāü atãtānāgatapratyutpannaü råpam upalapsyate na ÷ånyatāyām atãtānāgatapratyutpannā vedanā upalabhyate ÷ånyataiva tāvac chånyā ÷ånyatāyāü nopalabhyate kutaū punaū ÷ånyatāyām atãtānāgatapratyutpannā vedanā upalapsyate na ÷ånytāyām atãtānāgatapratyutpannā saüj¤ā upalabhyate ÷ånyataiva tāvac chånyā ÷ånyatāyāü nopalabhyate kutaū punaū ÷ånyatāyām atãtānāgatapratyutpannā saüj¤ā upalapsyate na ÷ånytāyām atãtānāgatapratyutpannāū saüskārā upalabhyate ÷ånyataiva tāvac chånyā ÷ånyatāyāü nopalabhyate kutaū punaū ÷ånyatāyāü atãtānāgatapratyutpannāū saüskārā upalapsyate na ÷ånytāyām atãtānāgatapratyutpannaü vij¤ānam upalabhyate ÷ånyataiva tāvac chånyā ÷ånyatāyāü nopalabhyate kutaū punaū ÷ånyatāyām atãtānāgatapratyutpannaü vij¤ānam upalapsyate ÷ånyataiva tāvac chånyā ÷ånyatāyāü nopalabhyate kutaū punaū ÷ånyatāyāü pårvāntataū subhåte dānapāramitā nopalabhyate aparāntato 'pi subhåte dānapāramitā nopalabhyate pratyutpannato 'pi subhåte dānapāramitā nopalabhyate adhvasamatayā dānapāramitā nopalabhyate na subhåte adhvasamatāyām atãtādhvā upalabhyate samataiva tāvat samatāyāü nopalabhyate kutaū punaū samatāyām atãtānāgatapratyutpannā dānapāramitopalapsyate evaü pårvāntāparāntapratyutpanneųv adhvasu ÷ãlapāramitā nopalabhyate pårvāntāparāntapratyutpanneųv adhvasu kųāntipāramitā nopalabhyate pårvāntāparāntapratyutpanneųv adhvasu vãryapāramitā nopalabhyate pårvāntāparāntapratyutpanneųv adhvasu dhyānapāramitā nopalabhyate pårvāntataū subhåte praj¤āpāramitā nopalabhyate aparāntato 'pi subhåte praj¤āpāramitā nopalabhyate pratyutpannato 'pi subhåte praj¤āpāramitā nopalabhyate adhvasamatayā praj¤āpāramitā nopalabhyate na subhåte adhvasamatāyām atãtādhvā upalabhyate samataiva tāvat samatāyāü nopalabhyate kutaū punaū samatāyām atãtānāgatapratyutpannā praj¤āpāramitopalapsyate punar aparaü subhåte pårvāntāparāntamadhyeųu smįtyupasthānāni nopalabhyante tryadhvasamatāyāü smįtyupasthānāni nopalabhyante na subhåte samatāyām atãtānāgatapratyutpannā 'dhvāna upalabhyante samataiva samatāyāü nopalabhyate kutaū punaū samatāyām atãtānāgatapratyutpannāni (##) smįtyupasthānāni upalapsyante evaü samyakaprahāõāni pårvāntāparāntapratyutpanneųv adhvasu nopalabhyante įddhipādāū pårvāntāparāntapratyutpanneųv adhvasu nopalabhyante indriyāõi pårvāntāparāntapratyutpanneųv adhvasu nopalabhyante balāni pårvāntāparāntapratyutpanneųv adhvasu nopalabhyante bodhyaīgāni pårvāntāparāntapratyutpanneųv adhvasu nopalabhyante mārgaū pårvāntāparāntapratyutpanneųv adhvasu nopalabhyate apramāõadhyānāråpyasamāpattayaū pårvāntāparāntapratyutpanneųv adhvasu nopalabhyante tathāgatabalāni pårvāntāparāntapratyutpanneųv adhvasu nopalabhyante vai÷āradyāni pårvāntāparāntapratyutpanneųv adhvasu nopalabhyante pratisaüvidaū pårvāntāparāntapratyutpanneųv adhvasu nopalabhyante kutaū punaū samatāyām atãtānāgatapratyutpannā aųņāda÷āveõikā buddhadharmā upalapsyante punar aparaü subhåte pårvāntataū pįthagjano nopalabhyate aparāntataū pįthagjano nopalabhyate pratyutpannataū pįthagjano nopalabhyate tryadhvasamatayā pįthagjano nopalabhyate tat kasya hetoū sattvānupaladhitām upādāya evaü ÷rāvakapratyekabuddhabodhisattvāū pårvāntataū tathāgato nopalabhyate aparāntataū tathāgato nopalabhyate madhyataū tathāgato nopalabhyate tryadhvasamatayā tathāgato nopalabhyate tat kasya hetoū sattvānupalabdhitām upādāya evaü hi subhåte bodhisattvena mahāsattvena praj¤āpāramitāyāü sthitvā triųv adhvasu ÷ikųitvā sarvākāraj¤atā paripåraitavyā idaü subhåte bodhisattvasya mahāsattvasya tryadhvasamatayā mahāyānam atra sthito bodhisattvo mahāsattvaū sadevamānuųāsuraü lokam abhibhavan sarvākāraj¤atāyāü niryāsyati ity antaniryāõam atha khalv āyuųmān subhåtir bhagavantam etad avocat sādhu sādhu bhagavan subhāųitam idaü bhagavato bodhisattvānāü mahāsattvānāü mahāyānam atra bhagavan mahāyāne ÷ikųamāõair atãte 'dhvani bodhisattvair mahāsattvaiū sarvākāraj¤atā anuprāptā anāgatā api bodhisattvā mahāsattvā atra mahāyāne ÷ikųamāõāū sarvākāraj¤atām anuprāpsyanti ye 'pi bhagavan da÷adi÷i loke 'saükhyeyeųu lokadhātuųu bodhisattvā mahāsattvāū pratyutpannās te 'py atra mahāyāne ÷ikųitvā sarvākāraj¤atām anuprāpnuvanti tasmāt tarhi bhagavan mahāyānam idaü bodhisattvānāü mahāsattvānāü yad uta tryadhvasamatānām atha khalu bhagavān āyuųmantaü subhåtim etad avocat evam etat subhåte evam etat atra mahāyāne ÷ikųitvā atãtānāgatapratyutpannā bodhisattvā mahāsattvāū sarvākāraj¤atām anuprāptā anuprāpsyanti anuprāpnuvanti ca atha khalu pårõo maitrāyaõãputro bhagavantam etad avocat ayaü bhagavan (##) subhåtiū sthaviras tathāgatena praj¤āpāramitāyāū kįta÷o 'dhãųņo mahāyānam upadeųņāavyaü manyeta atha khalv āyuųmān subhåtir bhagavantam etad avocat mā haivāhaü bhagavan praj¤āpāramitāü vyatikramya mahāyānam upadi÷āmi bhagavān āha na hi subhåte anulomatvaü praj¤āpāramitāyāü mahāyānam upadi÷asi tat kasya hetoū tathā hi subhåte ye kecit ku÷alā bodhipakųā dharmāū ÷rāvakadharmā vā pratyekabuddhadharmā bodhisattvadharmā vā buddhadharmā vā sarve te praj¤āpāramitāyāü saügrahaü samavasaraõaü gacchanti subhåtir āha katame bhagavan ku÷alā bodhipakųā dharmāū ÷rāvakadharmāū vā pratyekabuddhadharmā bodhisattvadharmā vā buddhadharmā vā sarve te praj¤āpāramitāyāü saügrahaü samavasaraõaü gacchanti bhagavān āha tad yathā catvāri smįtyupasthānāni catvāri samyakprahāõāni catvāra įddhipādāū pa¤cendriyāõi pa¤ca balāni sapta bodhyaīgāni āryāųņāīgamārgāū ÷ånyatānimittāpraõihitavimokųamukhaü catvāry apramāõāni catvāri dhyānāni catasra āråpyasamāpattayaū dānapāramitā ÷ãlapāramitā kųāntipāramitā vãryapāramitā dhyānapāramitā praj¤āpāramitā da÷a tathāgatabalāni catvāri vai÷āradyāni catasraū pratisaüvido mahāmaitrã mahākaruõā aųņāda÷āveõikā buddhadharmāū asaüpramuųitadharmatā sadopekųāvihāritā ime subhåte ku÷alā bodhipakųā dharmāū ÷rāvakadharmāū pratyekabuddhadharmāū bodhisattvadharmā vā buddhadharmā vā sarve te praj¤āpāramitāyāü saügrahaü samavasaraõaü gacchanti yac ca subhåte mahāyānaü yā ca dhyānapāramitā yā ca vãryapāramitā yā ca kųāntipāramitā yā ca ÷ãlapāramitā yā ca dānapāramitā yac ca råpaü yā ca vedanā yā ca saüj¤ā ye ca saüskārā yac ca vij¤ānaü yac ca cakųur yac ca ÷rotraü yac ca ghrāõaü yā ca jihvā ya÷ ca kāyo yac ca mano yac ca råpaüü ya÷ ca ÷abdo ya÷ ca gandho ya÷ ca raso yac ca spraųņavyaü ya÷ ca dharmo yac ca cakųurvij¤ānaü yac ca ÷rotravij¤ānaü yac ca ghrāõavij¤ānaü yac ca jihvāvij¤ānaü yac ca kāyavij¤ānaü yac ca manovij¤ānaü ya÷ ca cakųuūsaüspar÷o ya÷ ca ÷rotrasaüspar÷o ya÷ ca ghrāõasaüspar÷o ya÷ ca jihvāsaüspar÷o ya÷ ca kāyasaüspar÷o ya÷ ca manaūsaüspar÷o yā ca cakųuūsaüspar÷ajā vedanā yā ca ÷rotrasaüspar÷ajā vedanā yā ca ghrāõasaüspar÷ajā vedanā yā ca jihvāsaüspar÷ajā vedanā yā ca kāyasaüspar÷ajā vedanā yā ca manaūsaüspar÷ajā vedanā yāni ca catvāri smįtyupasthānāni yāni ca catvāri samyakprahāõāni ye ca catvāra įddhipādāū yāni ca pa¤cendriyāõi yāni ca pa¤ca balāni yāni ca sapta bodhyaīgāni ya÷ ca āryāųņāīgamārgo yāni cāpramāõāni yāni ca dhyānāni yā÷ cāråpyasamāpattayo yāni (##) ca tathāgatabalāni yāni ca vai÷āradyāni yā÷ ca catasraū pratisaüvido yāni ca ÷ånyatānimittāpraõihitāni ye cāsaüskįtā dharmā yac ca duūkhaü ya÷ ca samudayo ya÷ ca nirodho ya÷ ca mārgo ya÷ ca kāmadhātur ya÷ ca råpadhātur ya÷ cāråpyadhātur yā cādhyātma÷ånyatā yā ca bahirdhā÷ånyatā yā cādhyātmabahirdhā÷ånyatā yā ca yāvad abhāvasvabhāva÷ånyatā ye ca samādhayo yāni ca dhāraõãmukhāni ye ca yāvad aųņāda÷āveõikā buddhadharmā ya÷ ca tathāgatapravedito dharmavinayo ya÷ ca dharmadhātur yā ca tathatā yā ca bhåtakoņiū ya÷ cācintyadhātur yac ca nirvāõam sarva ete dharmā na saüyuktā na visaüyuktā aråpiõo 'nidar÷anā apratighā ekalakųaõā yad utālakųaõāū anena paryāyeõa subhåte anulomatvaü praj¤āpāramitāyāü mahāyānaü vyapadi÷asi tat kasya hetoū na hi subhåte anyat mahāyānam anyā praj¤āpāramitā anyā dhyānapāramitā anyā vãryapāramitā anyā kųāntipāramitā anyā ÷ãlapāramitā anyā dānapāramitā iti hi mahāyāna¤ ca praj¤āpāramitā dhyānavãryakųānti÷ãladānapāramitā cādvayam etad advaidhãkāraü na subhåte anyat mahāyānaü anyāni smįtyupasthānāni iti hi mahāyānaü smįtyupasthānāni cādvayam etad advaidhãkāram evaü nānyat mahāyānaü anyāni samyakprahāõāni iti hi mahāyānaü samyakprahāõāni cādvayam etad advaidhãkāram nānyat mahāyānaü anye įddhipādā iti hi mahāyānam įddhipādāū cādvayam etad advaidhãkāram nānyat mahāyānaü anyāni indriyāni iti hi mahāyānam indriyāni cādvayam etad advaidhãkāram nānyat mahāyānaü anyāni balāni iti hi mahāyānam balāni cādvayam etad advaidhãkāram nānyat mahāyānaü anyāni bodhyaīgāni iti hi mahāyānam bodhyaīgāni cādvayam etad advaidhãkāram nānyat mahāyānaü anye mārgā iti hi mahāyānam mārgāū cādvayam etad advaidhãkāram nānyat mahāyānaü anyāni apramāõadhyānāni iti hi mahāyānam apramāõadhyānāni cādvayam etad advaidhãkāram nānyat mahāyānaü anyā āråpyasamāpattayaū iti hi mahāyānam āråpyasamāpattayaū cādvayam etad advaidhãkāram nānyat mahāyānaü anyāni da÷abalāni iti hi mahāyānam da÷abalāni cādvayam etad advaidhãkāram nānyat mahāyānaü anyāni vai÷āradyāni iti hi mahāyānam vai÷āradyāni cādvayam etad advaidhãkāram nānyat mahāyānaü anyāū pratisaüvidāū iti hi mahāyānam vai÷āradyāni cādvayam etad advaidhãkāram nānyat mahāyānaü anye aųņāda÷āveõikā buddhadharmā iti hi mahāyānam aųņāda÷āveõikā buddhadharmā cādvayam etad advaidhãkāram anena kāraõena subhåte anulomatvaü praj¤āpāramitāyāü mahāyānaü vyapadi÷asi iti prāptiniryāõam subhåtir āha api tu khalu punar bhagavan pårvāntato bodhisattvo nopaiti aparāntato bodhisattvo nopaiti madhyato bodhisattvo nopaiti råpāparyantatayā bodhisattvāparyantatā veditavyā evaü vedanāsaüj¤āsaüskāravij¤ānāparyantatayā bodhisattvāparyantatā veditavyā råpaü bodhisattva iti evam api na vidyate nopalabhyate evaü vedanāsaüj¤āsaüskārāū vij¤ānaü bodhisattva iti evam api na vidyate nopalabhyate evaü hi bhagavan sarveõa sarvaü sarvathā sarvaü bodhisattvam anupalabhamāno 'samanupa÷yan katamaü bodhisattvaü katamasyāü praj¤āpāramitāyām avavadiųyāmy anu÷āsiųyāmi (##) api tu khalu punar bhagavan nāmadheyamātram etad yad uta bodhisattva iti yathā ātmā ātmeti cocyate atyantatayā cānabhinivįtta ātmā evam abhāvasvabhāvānāü dharmāõāü katamad råpaü yad anabhinivįttam evaü katame te vedanāsaüj¤āsaüskārāū katamt tad vij¤ānaü yad anabhinivįttam ye cānabhinivįttā na te vedanāsaüj¤āsaüskārāū yac cānabhinivįttaü na tad vij¤ānam tat kiü anabhinivįttim anabhinivįttau praj¤āpāramitāyām avavadiųyāmy anu÷āsiųyāmi na cānyatrānabhinivįtter bodhisattva upalabhyate yo bodhāya caret saced evaü nirdi÷yamāne bodhisattvasya mahāsattvasya cittaü nāvalãyate na saülãyate na vipratisārã bhavati mānasaü nottrasyati na saütrasyati na santrāsam āpadyate carati bodhisattvo mahāsattvaū praj¤āpāramitāyām ÷āriputra āha kena kāraõenāyuųman subhåte evaü vadasi pårvāntato bodhisattvo nopaiti aparāntato bodhisattvo nopaiti madhyato bodhisattvo nopaiti kena kāraõenāyuųman subhåte evaü vadasi råpāparyantatayā bodhisattvāparyantatā veditavyā evaü vedanāsaüj¤āsaüskāravij¤ānāparyantatayā bodhisattvāparyantatā veditavyā kena kāraõenāyuųman subhåte evaü vadasi råpaü bodhisattva iti evam api na vidyate nopalabhyate evaü vedanāsaüj¤āsaüskārāū vij¤ānaü bodhisattva iti evam api na vidyate nopalabhyate evaü hi bhagavan sarveõa sarvaü sarvathā sarvaü bodhisattvam anupalabhamāno 'samanupa÷yan katamaü bodhisattvaü katamasyāü praj¤āpāramitāyām avavadiųyāmy anu÷āsiųyāmi kena kāraõenāyuųman subhåte evaü vadasi yāvad eva nāmadheyamātram etat yad uta bodhisattva iti yathā ātmā ātmeti cocyate atyantatayā cānabhinivįtta ātmā evam abhāvasvabhāvānāü dharmāõāü katamad råpaü yad anabhinivįttam evaü katame te vedanāsaüj¤āsaüskārāū katamt tad vij¤ānaü yad anabhinivįttam ye cānabhinivįttā na te vedanāsaüj¤āsaüskārāū yac cānabhinivįttaü na tad vij¤ānam tat kiü anabhinivįttim anabhinivįttau praj¤āpāramitāyām avavadiųyāmy anu÷āsiųyāmi kena kāraõenāyuųman subhåte evaü vadasi na cānyatrānabhinivįtter bodhisattva upalabhyate yo bodhāya caret kena kāraõenāyuųman subhåte evaü vadasi saced evam upadiųyamāne bodhisattvasya mahāsattvasya cittaü nāvalãyate na saülãyate na vipratisārã bhavati mānasaü nottrasyati na saütrasyati na santrāsam āpadyate carati bodhisattvo mahāsattvaū praj¤āpāramitāyām subhåtir āha sattvāsattayā āyuųman ÷āriputra pårvāntato bodhisattvo nopaiti sattva÷ånyatayā āyuųman ÷āriputra pårvāntato bodhisattvo nopaiti sattvaviviktatayā āyuųman ÷āriputra pårvāntato bodhisattvo nopaiti sattvāsvabhāvatayā āyuųman ÷āriputra pårvāntato bodhisattvo nopaiti evam aparāntato madhyata÷ ca vaktavyam tat kasya hetoū sattvāsattayā ÷ånyatāviviktatāsvabhāvatāpårvāntādãnām anupalabdheū na cānyatra sattvāsattā÷ånyatāviviktatāsvabhāvatā (##) anyo bodhisattvo 'nyat pårvāntādi iti hi yā ca sattvāsattā yāvad yac ca madhyaü sarvam etad advaidhãkāram råpāsattayā pårvāntāparāntamadhyato bodhisattvo nopaiti råpa÷ånyatayā råpaviviktatayā råpāsvabhāvatayā pårvāntāparāntamadhyato bodhisattvo nopaiti evaü vedanā saüj¤ā saüskārāū vij¤ānāsattayā pårvāntāparāntamadhyato bodhisattvo nopaiti vij¤āna÷ånyatayā vij¤ānaviviktatayā vij¤ānāsvabhāvatayā pårvāntāparāntamadhyato bodhisattvo nopaiti evam āyataneųu dhātuųu pratãtyasamutpādāīgeųu ca pårvāntāparāntamadhyato bodhisattvo nopaitãti vaktavyam dānapāramitāsattayā pårvāntāparāntamadhyato bodhisattvo nopaiti dānapāramitā÷ånyatayā dānapāramitāviviktatayā dānapāramitāsvabhāvatayā pårvāntāparāntamadhyato bodhisattvo nopaiti evaü ÷ãlapāramitā kųāntipāramitā vãryapāramitā dhyānapāramitā praj¤āpāramitāsattayā pårvāntāparāntamadhyato bodhisattvo nopaiti praj¤āpāramitā÷ånyatayā praj¤āpāramitāviviktatayā praj¤āpāramitāsvabhāvatayā pårvāntāparāntamadhyato bodhisattvo nopaiti tat kasya hetoū na hy āyuųman ÷āriputra dāna÷ãlakųāntivãryadhyānapraj¤āpāramitāsattāyāü ÷ånyatāyāü viviktatāyām asvabhāvatāyāü pårvāntāparāntamadhyāny upalabhyante na ca ÷āriputra anyā asattā anyā ÷ånyatā anyā viviktatā anyā asvabhāvatā anyo bodhisattvaū anyā dānapāramitā anyā ÷ãlapāramitā anyā kųāntipāramitā anyā vãryapāramitā anyā dhyānapāramitā anyā praj¤āpāramitā anyāni pårvāntāparāntamadhyāni iti hy āyuųman ÷āriputra yā cāsattā yāvad abhāvasvabhāvatā yā÷ ca ųaņ pāramitā ya÷ ca bodhisattvo yāni ca pårvāntāparāntamadhyāni sarvam etad advaidhãkāram evaü hy āyuųman ÷āriputra pårvāntāparāntamadhyeųu bodhisattvo nopaiti adhyātma÷ånyatāsattayā ÷ånyatayā viviktatayā asvabhāvatayā pårvāntāparāntamadhyato bodhisattvo nopaiti evaü yāvad abhāvasvabhāva÷ånyatāsattayā viviktatayā asvabhāvatayā pårvāntāparāntamadhyato bodhisattvo nopaiti tat kasya hetoū na hy āyuųman ÷āriputra adhyātma÷ånyatāsattāyāü ÷ånyatāyāü viviktatāyām asvabhāvatāyāü ca abhāvasvabhāva÷ånyatāsattāyāü ÷ånyatāyāü viviktatāyām asvabhāvatāyāü pårvāntāparāntamadhyāny upalabhyante na ca ÷āriputra anyā asattā anyā ÷ånyatā anyā viviktatā anyā asvabhāvatā anyo bodhisattvo 'nyāni pårvāntāparāntamadhyāni iti hy āyuųman ÷āriputra (##) yā cādhyātma÷ånyatā asattā ÷ånyatā viviktatā asvabhāvatā yāvad abhāvasvabhāva÷ånyatā asattā ÷ånyatā viviktatā asvabhāvatā ya÷ ca bodhisattvo yāni ca pårvāntāparāntamadhyāni sarvam etad advaidhãkāram anenāyuųman ÷āriputra paryāyeõa pårvāntāparāntamadhyeųu bodhisattvo nopaiti punar aparam āyuųman ÷āriputra smįtyupasthānāsattayā ÷ånyatayā viviktatayā asvabhāvatayā pårvāntāparāntamadhyeųu bodhisattvo nopaiti samyakprahāõāsattayā ÷ånyatayā viviktatayā asvabhāvatayā pårvāntāparāntamadhyeųu bodhisattvo nopaiti įddhipādānāsattayā ÷ånyatayā viviktatayā asvabhāvatayā pårvāntāparāntamadhyeųu bodhisattvo nopaiti indriyāsattayā ÷ånyatayā viviktatayā asvabhāvatayā pårvāntāparāntamadhyeųu bodhisattvo nopaiti balāsattayā ÷ånyatayā viviktatayā asvabhāvatayā pårvāntāparāntamadhyeųu bodhisattvo nopaiti bodhyaīgāsattayā ÷ånyatayā viviktatayā asvabhāvatayā pårvāntāparāntamadhyeųu bodhisattvo nopaiti mārgāsattayā ÷ånyatayā viviktatayā asvabhāvatayā pårvāntāparāntamadhyeųu bodhisattvo nopaiti apramāõadhyānāråpyasamāpattyasattayā ÷ånyatayā viviktatayā asvabhāvatayā pårvāntāparāntamadhyeųu bodhisattvo nopaiti apramāõadhyānāsattayā ÷ånyatayā viviktatayā asvabhāvatayā pårvāntāparāntamadhyeųu bodhisattvo nopaiti āråpyasamāpattyasattayā ÷ånyatayā viviktatayā asvabhāvatayā pårvāntāparāntamadhyeųu bodhisattvo nopaiti tathāgatabalāsattayā ÷ånyatayā viviktatayā asvabhāvatayā pårvāntāparāntamadhyeųu bodhisattvo nopaiti vai÷āradyāsattayā ÷ånyatayā viviktatayā asvabhāvatayā pårvāntāparāntamadhyeųu bodhisattvo nopaiti pratisaüvidasattayā ÷ånyatayā viviktatayā asvabhāvatayā pårvāntāparāntamadhyeųu bodhisattvo nopaiti buddhadharmāsattayā ÷ånyatayā viviktatayā asvabhāvatayā pårvāntāparāntamadhyeųu bodhisattvo nopaiti tat kasya hetoū na hy āyuųman ÷āriputra smįtyupasthānāsattayāü ÷ånyatāyāü viviktatāyām asvabhāvatāyāü ca buddhadharmāsattāyāü ÷ånyatāyāü viviktatāyām asvabhāvatāyāü pårvāntāparāntamadhyāny upalabhyante na ca ÷āriputra anyā asattā anyā ÷ånyatā anyā viviktatā anyā asvabhāvatā anyo bodhisattvo 'nyāni pårvāntāparāntamadhyāni iti hy āyuųman ÷āriputra yāni ca smįtyupasthānāny asattā ÷ånyatā viviktatā asvabhāvatā yāvad buddhadharmā asattā ÷ånyatā viviktatā asvabhāvatā ya÷ ca bodhisattvo yāni ca pårvāntāparāntamadhyāni sarvam etad advaidhãkāram anenāyuųman ÷āriputra paryāyeõa pårvāntāparāntamadhyeųu bodhisattvo nopaiti punar aparam āyuųman ÷āriputra sarvasamādhyasattayā sarvadhāraõãmukhāsattayā dharmadhātvasattayā tathatāsattayā bhåtakoņyasattayā bhåtakoņi÷ånyatayā bhåtakoņiviviktatayā bhåtakoņyasvabhāvatayā pårvāntāparāntamadhyeųu bodhisattvo nopaiti tat kasya hetoū na hy āyuųman ÷āriputra samādhyasattāyāü yāvad bhåtakoņyasattāyāü ÷ånyatāyāü viviktatāyām asvabhāvatāyāü pårvāntāparāntamadhyāny upalabhyante na ca ÷āriputra anyā asattā anyā ÷ånyatā anyā viviktatā anyā asvabhāvatā anyo bodhisattvo 'nyāni pårvāntāparāntamadhyāni iti hy āyuųman ÷āriputra ye ca samādhayaū asattā ÷ånyatā viviktatā asvabhāvatā yāvad bhåtakoņir asattā ÷ånyatā viviktatā asvabhāvatā ya÷ ca bodhisattvo yāni ca pårvāntāparāntamadhyāni sarvam etad advaidhãkāram anenāyuųman ÷āriputra paryāyeõa pårvāntāparāntamadhyeųu bodhisattvo nopaiti punar aparam āyuųman ÷āriputra ÷rāvakāsattayā ÷ånyatayā viviktatayā asvabhāvatayā pårvāntāparāntamadhyeųu bodhisattvo nopaiti pratyekabuddhāsattayā bodhisattvāsattayā sarvaj¤āsattayā sarvaj¤a÷ånyatayā sarvaj¤aviviktatayā sarvaj¤āsvabhāvatayā pårvāntāparāntamadhyeųu bodhisattvo nopaiti tat kasya hetoū na hy āyuųman ÷āriputra ÷rāvakāsattāyāü yāvad sarvaj¤atāsattāyāü ÷ånyatāyāü viviktatāyām asvabhāvatāyāü pårvāntāparāntamadhyāny upalabhyante na ca ÷āriputra anyā asattā anyā ÷ånyatā anyā viviktatā anyā asvabhāvatā anyo bodhisattvo 'nyāni pårvāntāparāntamadhyāni iti hy āyuųman ÷āriputra ya÷ ca ÷rāvako 'sattā ÷ånyatā viviktatā asvabhāvatā yāvad sarvaj¤atā asattā ÷ånyatā viviktatā asvabhāvatā ya÷ ca bodhisattvo yāni ca pårvāntāparāntamadhyāni sarvam etad advaidhãkāram anenāyuųman ÷āriputra paryāyeõa pårvāntāparāntamadhyeųu bodhisattvo nopaiti iti prāptiniryāõaprāpyapratiųedhaū yat punar āyuųman ÷āriputra evaü vadasi kena kāraõena råpāparyantatayā bodhisattvāparyantatā veditavyā vedanāsaüj¤āsaüskāravij¤ānāparyantatayā bodhisattvāparyantatā veditavyeti råpam āyuųman ÷āriputra āka÷asamam vedanāsaüj¤āsaüskārāū ākā÷asamam vij¤ānam āyuųman ÷āriputra ākā÷asamam tat kasya hetoū tad yathāpi (##) nāma āyuųman ÷āriputra yathā ākā÷asya na pårvānta upalabhyate nāparānta upalabhyate na madhya upalabhyate anantāparyantatayā ākā÷am iti ca vyavahriyate evam evāyuųman ÷āriputra råpasya naiva pårvānta upalabhyate nāparānta upalabhyate na madhyam upalabhyate tat kasya hetoū råpa÷ånyatām upādāya na ca ÷ånyatāyāū pårvānto vā aparānto vā madhyaü nopalabhyate vedanāyāū saüj¤āyāū saüskārāõāü vij¤ānasya naiva pårvānta upalabhyate nāparānta upalabhyate madhyam upalabhyate tat kasya hetoū vij¤āna÷ånyatām upādāya na ca ÷ånyatāyāū pårvānto vā aparānto vā madhyaü vopalabhyate ÷ånyateti ca vyavahriyate anenāyuųman ÷āriputra paryāyeõa råpāparyantatayā bodhisattvāparyantatā veditavyā vedanā saüj¤ā saüskārāū vij¤ānāparyantatayā bodhisattvāparyantatā veditavyā evaü vyastasamasteųu skandhadhātvāyatanapratãtyasamutpādeųu yāvaj jarāmaraõa÷okaparidevaduūkhadaurmanasyopāyāseųu smįtyupasthānāni samyakprahāõāny įddhipādā indriyāni balāni bodhyaīgāni mārgā apramāõadhyānāni āråpyasamāpattayo da÷abalāni vai÷āradyāni pratisaüvidāū aųņāda÷āveõikā buddhadharmā āyuųman ÷āriputra ākā÷asamāū tat kasya hetoū tad yathāpi nāmāyuųman ÷āriputra ākā÷asya naivādir nānto na madhyam upalabhyate anantāparyantatayā ākā÷am iti ca vyavahriyate evam evāyuųman ÷āriputra buddhadharmāõāü nādir nānto na madhyam upalabhyate buddhadharma÷ånyatām upādāya na ca ÷ånyatāyāū pårvānto vā aparānto vā madhyaü nopalabhyate aneāyuųman ÷āriputra paryāyeõa buddhadharmāparyantatayā bodhisattvāparyantatā veditavyā yat punar āyuųman ÷āriputra evaü vadasi kena kāraõena råpaü bodhisattvaity evam api na vidyate nopalabhyate vedanā saüj¤ā saüskārā vij¤ānaü bodhisattva ity evam api na vidyate nopalabhyate iti råpam āyuųman ÷āriputra råpeõa ÷ånyam vedanāsaüj¤āsaüskārā vij¤ānam āyuųman ÷āriputra vij¤ānena ÷ånyam tat kasya hetoū na hy āyuųman ÷āriputra ÷ånyatāyāü råpaü saüvidyate nāpi ÷ånyatāyāü bodhisattvaū saüvidyate vedanā saüj¤ā saüskārāū na ÷ånyatāyāü (##) vij¤ānaü saüvidyate nāpi ÷ånyatāyāü bodhisattvaū saüvidyate anenāyuųman ÷āriputra paryāyeõa råpaü bodhisattva iti evam api na vidyate nopalabhyate vedanā saüj¤ā saüskārāū vij¤ānaü bodhisattva iti evam api na vidyate nopalabhyate punar aparam āyuųman ÷āriputra dānapāramitā dānapāramitayā ÷ånyā ÷ãlapāramitā ÷ãlapāramitayā ÷ånyā kųāntipāramitā kųāntipāramitayā ÷ånyā vãryapāramitā vãryapāramitayā ÷ånyā dhyānapāramitā dhyānapāramitayā ÷ånyā praj¤āpāramitā praj¤āpāramitayā ÷ånyā tat kasya hetoū na hi ÷ånyatāyāü dānapāramitā vidyate na ÷ånyatāyāü bodhisattvo vidyate evaü ÷ãlapāramitā kųāntipāramitā vãryapāramitā dhyānapāramitā na ÷ånyatāyāü praj¤āpāramitā vidyate na ÷ånyatāyāü bodhisattvo vidyate adhyātma÷ånyatā āyuųman ÷āriputra adhyātma÷ånyatayā ÷ånyā evaü yāvad abhāvasvabhāva÷ånyatā abhāvasvabhāva÷ånyatayā ÷ånyā smįtyupasthānāni smįtyupasthānaiū ÷ånyāni evaü samyakprahāõāni įddhipādāū indriyāni balāni bodhyaīgāni mārgā apramāõadhyānāni āråpyasamāpattayo da÷abalāni vai÷āradyāni pratisaüvidāū aųņāda÷āveõikā buddhadharmā aųņāda÷āveõikaiū buddhadharmaiū ÷ånyā dharmadhātur dharmadhātunā ÷ånyaū samādhiū samādhinā ÷ånyaū dhāraõãmukhāni dhāraõãmukhaiū ÷ånyāni sarvaj¤atā sarvaj¤atayā ÷ånyā mārgaj¤atā mārgaj¤atayā ÷ånyā sarvākāraj¤atā sarvākāraj¤atayā ÷ånyā ÷rāvakayānaü ÷rāvakayānena ÷ånyaü pratyekabuddhayānaü pratyekabuddhayānena ÷ånyaü buddhayānaü buddhayānena ÷ånyaü ÷rāvakatvena ÷rāvakaū ÷ånyaū pratyekabuddhatvena pratyekabuddhaū ÷ånyas tathāgatatvena tathāgataū ÷ånyaū tat kasya hetoū na hi ÷ånyatāyāü tathāgato vidyate na ÷ånyatāyāü bodhisattvo vidyate anenāyuųman ÷āriputra paryāyeõa råpaü bodhisattva iti evam api na vidyate nopalabhyate vedanā saüj¤ā saüskārāū vij¤ānaü bodhisattva iti evam api na vidyate nopalabhyate yad apy āyuųmān ÷āriputra āha kena kāraõenaivaü vadasi evam ahaü bodhisattvaü mahāsattvaü sarveõa sarvaü sarvathā sarvam anupalabhamāno 'samanupa÷yan katamaü bodhisattvaü katamasyāü praj¤āpāramitāyām avavadiųyāmy anu÷āsiųyāmãti råpam āyuųman ÷āriputra råpe na saüvidyate nopalabhyate råpaü vedanāyāü na saüvidyate nopalabhyate vedanā vedanāyāü na saüvidyate nopalabhyate vedanā råpe na saüvidyate nopalabhyate råpaü vedanā ca saüj¤āyāü na saüvidyate nopalabhyate saüj¤ā saüj¤āyāü na saüvidyate nopalabhyate saüj¤ā råpe na saüvidyate nopalabhyate saüj¤ā råpavedanayor na saüvidyate nopalabhyate råpaü vedanāsaüj¤āsaüskāreųu na saüvidyate nopalabhyate saüskārāū saüskāreųu na saüvidyante nopalabhyante saüskārā råpavedanāsaüj¤āsu na saüvidyate nopalabhyate råpavedanāsaüj¤āsaüskārā vij¤āne na (##) saüvidyante nopalabhyante vij¤ānaü vij¤āne na saüvidyate nopalabhyate vij¤ānaü råpavedanāsaüj¤āsaüskāreųu na saüvidyate nopalabhyate cakųuū cakųusi saüvidyate nopalabhyate ÷rotraü ÷rotre saüvidyate nopalabhyate ghrāõaü ghrāõe saüvidyate nopalabhyate jihvā jihvāyāü saüvidyate nopalabhyate kāyaū kāye saüvidyate nopalabhyate mano manasi saüvidyate nopalabhyate tatrāpãtarāny itareųu ca na saüvidyante nopalabhyante råpaü råpe saüvidyate nopalabhyate ÷abdaū ÷abde saüvidyate nopalabhyate gandho gandhe saüvidyate nopalabhyate raso rase saüvidyate nopalabhyate spraųņavyaü spraųņavye saüvidyate nopalabhyate dharmo dharme saüvidyate nopalabhyate tatrāpãtare itareųu ca na saüvidyate nopalabhyate cakųurvij¤ānaü cakųurvij¤āne saüvidyate nopalabhyate ÷rotravij¤ānaü ÷rotravij¤āne saüvidyate nopalabhyate ghrāõavij¤ānaü ghrāõavij¤āne saüvidyate nopalabhyate jihvāvij¤ānaü jihvāvij¤āne saüvidyate nopalabhyate kāyavij¤ānaü kāyavij¤āne saüvidyate nopalabhyate manovij¤ānaü manovij¤āne saüvidyate nopalabhyate tatrāpãtarāny itareųu ca na saüvidyante nopalabhyante cakųuūsaüspar÷aū cakųuūsaüspar÷e saüvidyate nopalabhyate ÷rotrasaüspar÷aū ÷rotrasaüspar÷e saüvidyate nopalabhyate ghrāõasaüspar÷o ghrāõasaüspar÷e saüvidyate nopalabhyate jihvāsaüspar÷aū jihvāsaüspar÷e saüvidyate nopalabhyate kāyasaüspar÷aū kāyasaüspar÷e saüvidyate nopalabhyate manaūsaüspar÷aū manaūsaüspar÷e saüvidyate nopalabhyate tatrāpãtara itarasmin ca na saüvidyate nopalabhyate cakųuūsaüspar÷ajā vedanā cakųuūsaüspar÷ajāyāü vedanāyāü saüvidyate nopalabhyate ÷rotrasaüspar÷ajā vedanā ÷rotrasaüspar÷ajāyāü vedanāyāü saüvidyate nopalabhyate ghrāõasaüspar÷ajā vedanā ghrāõasaüspar÷ajāyāü vedanāyāü saüvidyate nopalabhyate jihvāsaüspar÷ajā vedanā jihvāsaüspar÷ajāyāü vedanāyāü saüvidyate nopalabhyate kāyasaüspar÷ajā vedanā kāyasaüspar÷ajāyāü vedanāyāü saüvidyate nopalabhyate manaūsaüspar÷ajā vedanā manaūsaüspar÷ajāyāü vedanāyāü saüvidyate nopalabhyate tatrāpãtara itarasmin ca na saüvidyate nopalabhyate tatrāpãtarā itarāsu ca sā na saüvidyante nopalabhyante smįtyupasthānāni smįtyupasthāneųu na saüvidyante nopalabhyate evaü samyakprahāõāni įddhipādāū indriyāni balāni bodhyaīgāni mārgā apramāõadhyānāni āråpyasamāpattayo da÷abalāni vai÷āradyāni pratisaüvidāū aųņāda÷āveõikā buddhadharmā aųņāda÷āveõikeųu buddhadharmeųu na saüvidyante nopalabhyante tatrāpãtare itareųu ca te na saüvidyante nopalabhyante adhyātma÷ånyatā adhyātma÷ånyatāyāü na saüvidyate nopalabhyate yāvad abhāvasvabhāva÷ånyatā abhāvasvabhāva÷ånyatāyāü na saüvidyate nopalabhyate samādhiū samādhau na saüvidyate nopalabhyate dhāraõã dhāraõãyāü na saüvidyate nopalabhyate pįthagjanabhåmiū gotrabhåmir aųņamakabhåmir dar÷anabhåmis tanubhåmir vãtarāgabhåmiū kįtāvibhåmiū pratyekabuddhabhåmir bodhisattvabhåmis tathāgatabhåmiū savaj¤atābhåmiū srotaāpanna srotaāpannatve na saüvidyate nopalabhyate evaü sakįdāgāmã anāgāmã arhan pratyekabuddhaū pratyekabuddhatve na saüvidyate nopalabhyate bodhisattvo bodhisattvatve na saüvidyate nopalabhyate tathāgatas tathāgatatve na saüvidyate nopalabhyate praj¤āpāramitā praj¤āpāramitāyāü na saüvidyate nopalabhyate praj¤āpāramitāyām avavādānu÷āsanã na saüvidyate nopalabhyate avavādānu÷āsanyāü praj¤āpāramitā na saüvidyate nopalabhyate evaü hy āyuųman ÷āriputra sarvadharmā saüvidyamānatvena anupalambhena bodhisattvo na saüvidyate nopalabhyate iti prāptiniryāõe prāpakapratiųedhaū yat punar āyuųman ÷āriputra evaü vadasi kena kāraõena nāmadheyamātram etat yad uta bodhisattva iti kena kāraõenāyuųman subhåte evaü vadasi āgantukam etan nāmadheyaü prakųiptaü yad uta bodhisattva iti tathā hy āyuųman ÷āriputra nāma da÷abhyo digbhyo na kuta÷cid āgacchati na kvacid gacchati na kvacit tiųņhati sarvadharmāõām eva bodhisattvānāü nāmāpi na kuta÷cid eti na kvacid gacchati na kvacit tiųņhati āgantukam etan nāmadheyaü tathā hi yadråpaü yadvedanā yatsaüj¤ā yatsaüskārā yadvij¤ānam iti nāmadheyaü na tad råpaü na vedanā na saüj¤ā na saüskārā na vij¤ānam tat kasya hetoū tathā hi nāma ÷ånyaü nāmasvabhāvena yac ca ÷ånyaü na tan nāma tena kāraõena (##) nocyate bodhisattva iti nāmadheyamātram etad iti punar aparam āyuųman ÷āriputra nāmadheyamātram etad yad uta dānapāramiteti na ca dānapāramitāyāü nāma na ca nāmni dānapāramitā tat kasya hetoū yac ca nāma yā ca dānapāramitā ubhayam etan na saüvidyate nopalabhyate tasmān nāmadheyamātram etad yad uta bodhisattva iti evaü nāmadheyamātram etad yad uta ÷ãlapāramitā kųāntipāramitā vãryapāramitā dhyānapāramitā nāmadheyamātram etad yad uta praj¤āpāramitā iti na ca praj¤āpāramitāyāü nāma na ca nāmni praj¤āpāramitā tat kasya hetoū yac ca nāma yā ca praj¤āpāramitā ubhayam etan na saüvidyate nopalabhyate tasmān nāmadheyamātram etad yad uta bodhisattva iti āgantukam etan nāmadheyamātram etad yad uta bodhisattva iti nāmadheyamātram etad yad uta adhyātma÷ånyatā bahirdhā÷ånyatā adhyātmabahirdhā÷ånyatā yāvad abhāvasvabhāva÷ånyatā na cādhyātmanyatāyāü nāma na ca nāmni adhyātma÷ånyatā bahirdhā÷ånyatā adhyātmabahirdhā÷ånyatā yāvad bhāvasvabhāva÷ånyatā tat kasya hetoū tathā hi yac ca nāma yā cādhyātma÷ånyatā yā ca bahirdhā÷ånyatā yā cādhyātmabahirdhā÷ånyatā yā ca yāvad bhāvasvabhāva÷ånyatā sarva ete na saüvidyante nopalabhyante anenāyuųman ÷āriputra paryāyeõa nāmadheyamātram etat yad uta bodhisattva iti āgantukam etan nāmadheyamātram etad yad uta smįtyupasthānāni na ca smįtyupasthāneųu nāma na ca nāmni smįtyupasthānāni tat kasya hetoū tatha hi yac ca nāma yāni ca smįtyupasthānāny ubhayaü etan na saüvidyante nopalabhyante āgantukam etan nāmadheyamātram etad yad uta samyakprahāõāni na ca samyakprahāõeųu nāma na ca nāmni samyakprahāõāni tat kasya hetoū tatha hi yac ca nāma yāni ca smįtyupasthānāny ubhayaü etan na saüvidyate nopalabhyate āgantukam etan nāmadheyamātram etad yad uta įddhipādā na ca įddhipādeųu nāma na ca nāmni įddhipādāū tat kasya hetoū tatha hi yac ca nāma ye ca įddhipādāū ubhayaü etan na saüvidyate nopalabhyate āgantukam etan nāmadheyamātram etad yad uta indriyāni na ca indriyeųu nāma na ca nāmni indriyāni tat kasya hetoū tatha hi yac ca nāma yāni ca indriyāny ubhayaü etan na saüvidyate nopalabhyate āgantukam etan nāmadheyamātram etad yad uta balāni na ca baleųu nāma na ca nāmni balāni tat kasya hetoū tatha hi yac ca nāma yāni ca balāny ubhayaü etan na saüvidyate nopalabhyate āgantukam etan nāmadheyamātram etad yad uta bodhyaīgāni na ca bodhyaīgeųu nāma na ca nāmni bodhyaīgāni tat kasya hetoū tatha hi yac ca nāma yāni ca bodhyaīgāny ubhayaü etan na saüvidyate nopalabhyate āgantukam etan nāmadheyamātram etad yad uta mārgā na ca mārgeųu nāma na ca nāmni mārgāū tat kasya hetoū tatha hi yac ca nāma ye ca mārgā ubhayaü etan na saüvidyate nopalabhyate āgantukam etan nāmadheyamātram etad yad uta apramāõadhyānāni na ca apramāõadhyāneųu nāma na ca nāmni apramāõadhyānāni tat kasya hetoū tatha hi yac ca nāma yāni ca apramāõadhyānāny ubhayaü etan na saüvidyate nopalabhyate āgantukam etan nāmadheyamātram etad yad uta āråpyasamāpattayo na ca āråpyasamāpattiųu nāma na ca nāmni āråpyasamāpattayaū tat kasya hetoū tatha hi yac ca nāma yā÷ ca āråpyasamāpattaya ubhayaü etan na saüvidyate nopalabhyate āgantukam etan nāmadheyamātram etad yad uta da÷abalāni na ca da÷abaleųu nāma na ca nāmni da÷abalāni tat kasya hetoū tatha hi yac ca nāma yāni ca da÷abalāny ubhayaü etan na saüvidyate nopalabhyate āgantukam etan nāmadheyamātram etad yad uta vai÷āradyāni na ca vai÷āradyeųu nāma na ca nāmni vai÷āradyāni tat kasya hetoū tatha hi yac ca nāma yāni ca vai÷āradyāny ubhayaü etan na saüvidyate nopalabhyate āgantukam etan nāmadheyamātram etad yad uta pratisaüvidā na ca pratisaüvidāsu nāma na ca nāmni pratisaüvidāū tat kasya hetoū tatha hi yac ca nāma yā÷ ca pratisaüvidā ubhayaü etan na saüvidyate nopalabhyate āgantukam etan nāmadheyamātram etad yad uta aųņāda÷āveõikā buddhadharmā na ca aųņāda÷āveõikeųu buddhadharmeųu nāma na ca nāmni aųņāda÷āveõikā buddhadharmāū tat kasya hetoū tatha hi yac ca nāma ye ca aųņāda÷āveõikā buddhadharmā ubhayaü etan na saüvidyate nopalabhyate āgantukam etan nāmadheyamātram etad yad uta samādhir iti yāvat sarvaj¤ateti na ca sarvaj¤atāyāü nāma na ca nāmni sarvaj¤atā tat kasya hetoū tathā hi yac ca nāma yā ca sarvaj¤atā ubhayam etan na saüvidyate nopalabhyate yat punar āyuųman ÷āriputra evaü vadasi kena kāraõenocyate yathā ātmātmeti cocyate atyāntatayā cānabhinivįtta ātmeti ātmā ÷āriputra atyantatayā na saüvidyate nopalabhyate kutaū punar asyābhinivįttir bhaviųyati atyantatayā āyuųman ÷āriputra sattvo jãvaū poųaū puruųaū pudgalo manujo mānavaū kārako vedako jānakaū pa÷yako na saüvidyate nopalabhyate kutaū punar asyābhinivįttir bhaviųyati atyantatayā āyuųman ÷āriputra råpaü na saüvidyate nopalabhyate kutaū punar asyābhinivįttir bhaviųyati vedanā saüj¤ā saüskārā atyantatayā āyuųman ÷āriputra vij¤ānaü na saüvidyate nopalabhyate kutaū punar asyābhinivįttir bhaviųyati atyantatayā āyuųman ÷āriputra cakųur na saüvidyate nopalabhyate kutaū punar asyābhinivįttir bhaviųyati evaü ÷rotraü ghrāõaü jihvā kāyaū atyantatayā āyuųman ÷āriputra mano na saüvidyate nopalabhyate kutaū punar asyābhinivįttir bhaviųyati atyantatayā āyuųman ÷āriputra råpaü na saüvidyate nopalabhyate kutaū punar asyābhinivįttir bhaviųyati evaü ÷abdo gandho rasaū spraųņavyam atyantatayā āyuųman ÷āriputra dharmo na saüvidyate nopalabhyate kutaū punar asyābhinivįttir bhaviųyati atyantatayā āyuųman ÷āriputra cakųurvij¤ānaü na saüvidyate nopalabhyate kutaū punar asyābhinivįttir bhaviųyati evaü ÷rotravij¤ānaü ghrāõavij¤ānaü jihvāvij¤ānaü kāyavij¤ānam atyantatayā āyuųman ÷āriputra manovij¤ānaü na saüvidyate nopalabhyate kutaū punar asyābhinivįttir bhaviųyati atyantatayā āyuųman ÷āriputra cakųuūsaüspar÷o na saüvidyate nopalabhyate kutaū punar asyābhinivįttir bhaviųyati evaü ÷rotrasaüspar÷o ghrāõasaüspar÷o jihvāsaüspar÷aū kāyasaüspar÷aū atyantatayā āyuųman ÷āriputra manaūsaüspar÷o na saüvidyate nopalabhyate kutaū punar asyābhinivįttir bhaviųyati atyantatayā āyuųman ÷āriputra (##) cakųuūsaüspar÷ajā vedanā na saüvidyate nopalabhyate kutaū punar asyā abhinivįttir bhaviųyati evaü ÷rotrasaüspar÷ajā vedanā ghrāõasaüspar÷ajā vedanā jihvāsaüspar÷ajā vedanā kāyasaüspar÷ajā vedanā atyantatayā āyuųman ÷āriputra manaūsaüspar÷ajā vedanā na saüvidyate nopalabhyate kutaū punar asyā abhinivįttir bhaviųyati atyantatayā āyuųman ÷āriputra dānapāramitā na saüvidyate nopalabhyate kutaū punar asyā abhinivįttir bhaviųyati evaü ÷ãlapāramitā kųāntipāramitā vãryapāramitā dhyānapāramitā atyantatayā āyuųman ÷āriputra praj¤āpāramitā na saüvidyate nopalabhyate kutaū punar asyā abhinivįttir bhaviųyati atyantatayā āyuųman ÷āriputra adhyātma÷ånyatā na saüvidyate nopalabhyate kutaū punar asyā abhinivįttir bhaviųyati evaü ÷ãlapāramitā bahirdhā÷ånyatā adhyātmabahirdhā÷ånyatā yāvad atyantatayā āyuųman ÷āriputra abhāvasvabhāva÷ånyatā na saüvidyate nopalabhyate kutaū punar asyā abhinivįttir bhaviųyati atyantatayā āyuųman ÷āriputra smįtyupasthānāni na saüvidyante nopalabhyante kutaū punar eųām abhinivįttir bhaviųyati evaü samyakprahāõāny įddhipādā indriyāni balāni bodhyaīgāni mārgā apramāõadhyānāni āråpyasamāpattayo da÷abalāni vai÷āradyāni pratisaüvidāū atyantatayā āyuųman ÷āriputra aųņāda÷āveõikā buddhadharmā na saüvidyante nopalabhyante kutaū punar eųām abhinivįttir bhaviųyati atyantatayā samādhayo dhāraõãmukhāni na saüvidyante nopalabhyante kutaū punar eųām abhinivįttir bhaviųyati atyantatayā ÷rāvakaū pratyekabuddho bodhisattvas tathāgato 'rhan samyaksaübuddho na saüvidyate nopalabhyate kutaū punar asyābhinivįttir bhaviųyati anenāyuųman ÷āriputra paryāyeõa ātmātmeti cocyate atyantatayā cānabhinivįtta ātmā punar aparaü yad āyuųmān ÷āriputra evam āha abhāvasvabhāvāū sarvadharmā iti evam etat tat kasya hetoū tathā hy āyuųman ÷āriputra nāsti sāüyogikaū svabhāvaū ÷āriputra āha kasyāyuųman subhåte nāsti sāüyogikaū svabhāvaū subhåtir āha råpasyāyuųman ÷āriputra nāsti sāüyogikaū svabhāvaū vedanāyāū saüj¤āyāū saüskārāõāü vij¤ānasyāyuųman ÷āriputra nāsti sāüyogikaū svabhāvaū cakųusa āyuųman ÷āriputra nāsti sāüyogikaū svabhāvaū ÷rotrasya ghrāõasya jihvāyāū kāyasya manasa āyuųman ÷āriputra nāsti sāüyogikaū svabhāvaū råpasyāyuųman ÷āriputra nāsti sāüyogikaū svabhāvaū ÷abdasya gandhasya rasasya spraųņavyasya dharmasyāyuųman ÷āriputra nāsti sāüyogikaū svabhāvaū cakųurvij¤ānasyāyuųman ÷āriputra nāsti sāüyogikaū svabhāvaū ÷rotravij¤ānasya ghrāõavij¤ānasya jihvāvij¤ānasya kāyavij¤ānasya manasovij¤ānasyāyuųman ÷āriputra nāsti sāüyogikaū svabhāvaū cakųuūsaüspar÷asyāyuųman ÷āriputra nāsti sāüyogikaū svabhāvaū ÷rotrasaüspar÷asya ghrāõasaüspar÷asya jihvāsaüspar÷asya kāyasaüspar÷asya manaūsaüspar÷asyāyuųman ÷āriputra nāsti sāüyogikaū svabhāvaū cakųuūsaüspar÷apratyayavedanāyā āyuųman ÷āriputra nāsti sāüyogikaū svabhāvaū ÷rotrasaüspar÷apratyayavedanāyā ghrāõasaüspar÷apratyayavedanāyā jihvāsaüspar÷apratyayavedanāyāū kāyasaüspar÷apratyayavedanāyā manaūsaüspar÷apratyayavedanāyā āyuųman ÷āriputra nāsti sāüyogikaū svabhāvaū dānapāramitāyā āyuųman ÷āriputra nāsti sāüyogikaū svabhāvaū ÷ãlapāramitāyāū kųāntipāramitāyā vãryapāramitāyā dhyānapāramitāyāū nāsti praj¤āpāramitāyā sāüyogikaū svabhāvaū anenāyuųman ÷āriputra paryāyeõāsvabhāvāū sarvadharmāū punar aparam āyuųman ÷āriputra anityāū sarvadharmā na kasyacid vigamena ÷āriputra āha katame te āyuųman subhåte anityāū sarvadharmā na kasyacid vigamena subhåtir āha råpam āyuųman ÷āriputra anityaü na kasyacid vigamena vedanā saüj¤ā saüskārā vij¤ānam āyuųman ÷āriputra anityaü na kasyacid vigamena tat kasya hetoū tathā hy āyuųman ÷āriputra yad anityaü so 'bhāvaū kųaya÷ ca evaü duūkhāū anātmānaū ÷āntāū ÷ånyā animittā apraõihitā na kasyacid vigamena sarvadharmāū ku÷alā anavadyā anāsravā niūkle÷ā lokottarā avyavadānā asaüskįtāū tat kasya hetoū tathā hy āyuųman ÷āriputra yo 'saüskįtaū so 'bhāvaū kųaya÷ cāneāyuųman ÷āriputra paryāyeõa niūsvabhāvāū sarvadharmā na kasyacid vigamena punar aparaü ÷āriputra akåņasthā avinā÷inaū sarvadharmāū ÷āriputra āha kena kāraõenāyuųman subhåte akåņasthā 'vinā÷inaū sarvadharmāū (##) subhåtir āha råpam āyuųman ÷āriputra akåņastham avinā÷i tat kasya hetoū prakįtir asyaiųā vedanā saüj¤ā saüskārā vij¤ānam āyuųman ÷āriputra akåņastham avinā÷i tat kasya hetoū prakįtir asyaiųā evaü ku÷alam aku÷alaü sāvadyam anavadyaü sāsravam anāsravaü saükle÷aü niūkle÷aü laukikaü lokottaraü saüskįtam asaüskįtaü saükle÷o vyavadānaü saüsāro nirvāõaü akåņastham avinā÷i tat kasya hetoū prakįtir asyaiųā anenāyuųman ÷āriputra paryāyeõābhāvasvabhāvāū sarvadharmāū yat punar āyuųman ÷āriputra evam āha kena kāraõena råpam anabhisaüskįtam evaü vedanā saüj¤ā saüskārāū kena kāraõena vij¤ānam anabhisaüskįtam iti subhåtir āha tathā hy āyuųman ÷āriputra råpam anabhinivįttaü vedanā saüj¤ā saüskārā vij¤ānam anabhinivįttam tat kasya hetoū tathā hy āyuųman ÷āriputra abhisaüskarttā nāsti cakųur āyuųman ÷āriputra anabhisaüskįtam tat kasya hetoū tathā hy āyuųman ÷āriputra abhisaüskarttā nāsti evaü ÷rotram ghrāõaü jihvā kāyo mano 'nabhisaüskįtam tat kasya hetoū tathā hy āyuųman ÷āriputra abhisaüskarttā nāsti punar aparaü ÷āriputra råpam ÷abdo gandho rasaū spraųņavyaü dharmā anabhisaüskįtāū tat kasya hetoū tathā hy abhisaüskarttā nopalabhyate yāvat sarvadharmā anabhisaüskįtāū tat kasya hetoū tathā hy abhisaüskarttā nopalabhate anenāyuųman ÷āriputra paryāyeõa råpavedanāsaüj¤āsaüskāravij¤ānāny anabhinivįttāni yat punar āyuųman ÷āriputra evaü vadasi kena kāraõena yad anabhinivįttaü na tad råpaü na vedanā na saüj¤ā na saüskārā na vij¤ānam iti subhåtir āha tathā hy āyuųman ÷āriputra råpaü prakįti÷ånyam yac ca prakįti÷ånyaü na tasyotpādo na vyayaū yasya ca notpādo na vyayo na tasyānyathātvaü praj¤āyate vedanā saüj¤ā saüskārā vij¤ānaü prakįti÷ånyaü yac ca prakįti÷ånyaü na tasyotpādo na vyayaū yasya ca notpādo na vyayo na tasyānyathātvaü praj¤āyate evaü yāvat sarvadharmāū prakįti÷ånyā ye ca prakįti÷ånyā na teųām utpādo na vyayaū yeųāü ca notpādo na vyayo na teųām anyathātvaü praj¤āyate anenāyuųman ÷āriputra paryāyeõa yad anabhinivįttaü na tad råpaü vedanā saüj¤ā saüskārā na vij¤ānam (##) yat punar āyuųman ÷āriputra evam āha kena kāraõenaivaü vadasi tat kim anabhinivįttim anabhinivįttau praj¤āpāramitāyām avavadiųyāmy anu÷āsiųyāmãti yathā hy āyuųman ÷āriputra yā anabhinivįttiū sā praj¤āpāramitā yā praj¤āpāramitā sā anabhinivįttiū iti hi praj¤āpāramitā cānabhinivįtti÷ cādvayam etad advaidhãkāram anenāyuųman ÷āriputra paryāyeõaivaü vadāmi tat kim anabhinivįttim anabhinivįttau praj¤āpāramitāyām avavadiųyāmy anu÷āsiųyāmãti yat punar āyuųman ÷āriputra evam āha na cānyatrānabhinivįtter bodhisattva upalabhyate yo bodhāya cared iti tathā hy āyuųman ÷āriputra bodhisattvo mahāsattvaū praj¤āpāramitāyā¤ caran nānyām anabhinivįttim anyaü bodhisattvaü samanupa÷yati iti hy anabhinivįtti÷ ca bodhisattva÷ cādvayam etad advaidhãkāraü nānyatrānabhinivįtteū råpaü samanupa÷yati iti hy anabhinivįtti÷ ca råpaü cādvayam etad advaidhãkāraü iti hy anabhinivįtti÷ ca vedanā cādvayam etad advaidhãkāraü iti hy anabhinivįtti÷ ca saüj¤ā cādvayam etad advaidhãkāraü iti hy anabhinivįtti÷ ca saüskārā÷ cādvayam etad advaidhãkāraü iti hy anabhinivįtti÷ ca vij¤ānaü cādvayam etad advaidhãkāraü iti hy anabhinivįtti÷ ca cakųu÷ cādvayam etad advaidhãkāram iti hy anabhinivįtti÷ ca ÷rotraü cādvayam etad advaidhãkāram iti hy anabhinivįtti÷ ca ghrāõaü cādvayam etad advaidhãkāram iti hy anabhinivįtti÷ ca jihvā cādvayam etad advaidhãkāram iti hy anabhinivįtti÷ ca kāya÷ cādvayam etad advaidhãkāram iti hy anabhinivįtti÷ ca mana÷ cādvayam etad advaidhãkāram iti hy anabhinivįtti÷ ca råpaü cādvayam etad advaidhãkāram iti hy anabhinivįtti÷ ca ÷abda÷ cādvayam etad advaidhãkāram iti hy anabhinivįtti÷ ca gandha÷ cādvayam etad advaidhãkāram iti hy anabhinivįtti÷ ca rasa÷ cādvayam etad advaidhãkāram iti hy anabhinivįtti÷ ca spraųņavyaü cādvayam etad advaidhãkāram iti hy anabhinivįtti÷ ca dharma÷ cādvayam etad advaidhãkāram iti hy anabhinivįtti÷ ca cakųurvij¤ānaü cādvayam etad advaidhãkāram iti hy anabhinivįtti÷ ca ÷rotravij¤ānaü cādvayam etad advaidhãkāram iti hy anabhinivįtti÷ ca ghrāõavij¤ānaü cādvayam etad advaidhãkāram iti hy anabhinivįtti÷ ca jihvāvij¤ānaü cādvayam etad advaidhãkāram iti hy anabhinivįtti÷ ca kāyavij¤ānaü cādvayam etad advaidhãkāram iti hy anabhinivįtti÷ ca manovij¤ānaü cādvayam etad advaidhãkāram iti hy anabhinivįtti÷ ca cakųuūsaüspar÷a÷ cādvayam etad advaidhãkāram iti hy anabhinivįtti÷ ca ÷rotrasaüspar÷a÷ cādvayam etad advaidhãkāram iti hy anabhinivįtti÷ ca ghrāõasaüspar÷a÷ cādvayam etad advaidhãkāram iti hy anabhinivįtti÷ ca jihvāsaüspar÷a÷ cādvayam etad advaidhãkāram iti hy anabhinivįtti÷ ca kāyasaüspar÷a÷ cādvayam etad advaidhãkāram iti hy anabhinivįtti÷ ca manaūsaüspar÷a÷ cādvayam etad advaidhãkāram iti hy anabhinivįtti÷ ca cakųuūsaüspar÷apratyayavedanā cādvayam etad advaidhãkāram iti hy anabhinivįtti÷ ca ÷rotrasaüspar÷apratyayavedanā cādvayam etad advaidhãkāram iti hy anabhinivįtti÷ ca ghrāõasaüspar÷apratyayavedanā cādvayam etad advaidhãkāram iti hy anabhinivįtti÷ ca jihvāsaüspar÷apratyayavedanā cādvayam etad advaidhãkāram iti hy anabhinivįtti÷ ca kāyasaüspar÷apratyayavedanā cādvayam etad advaidhãkāram iti hy anabhinivįtti÷ ca manaūsaüspar÷apratyayavedanā cādvayam etad advaidhãkāram iti hy anabhinivįtti÷ ca samyakprahāõāni cādvayam etad advaidhãkāram iti hy anabhinivįtti÷ ca įddhipādā÷ cādvayam etad advaidhãkāram iti hy anabhinivįtti÷ ca indriyāni cādvayam etad advaidhãkāram iti hy anabhinivįtti÷ ca balāni cādvayam etad advaidhãkāram iti hy anabhinivįtti÷ ca bodhyaīgāni cādvayam etad advaidhãkāram iti hy anabhinivįtti÷ ca mārgā÷ cādvayam etad advaidhãkāram iti hy anabhinivįtti÷ ca apramāõadhyānāråpyasamāpattaya÷ cādvayam etad advaidhãkāram iti hy anabhinivįtti÷ ca dānapāramitā cādvayam etad advaidhãkāram iti hy anabhinivįtti÷ ca ÷ãlapāramitā cādvayam etad advaidhãkāram iti hy anabhinivįtti÷ ca kųāntipāramitā cādvayam etad advaidhãkāram iti hy anabhinivįtti÷ ca vãryapāramitā cādvayam etad advaidhãkāram iti hy anabhinivįtti÷ ca dhyānapāramitā cādvayam etad advaidhãkāram iti hy anabhinivįtti÷ ca praj¤āpāramitā cādvayam etad advaidhãkāram iti hy anabhinivįtti÷ ca da÷abalavai÷āradyāųņāda÷āveõikā buddhadharmā÷ cādvayam etad advaidhãkāram yāvad iti hy anabhinivįtti÷ ca sarvadharmā÷ cādvayam etad advaidhãkāram anenāyuųman ÷āriputra paryāyeõa nānyatrānabhinivįtter bodhisattva upalabhyate yo bodhāya caret yat punar āyuųman ÷āriputra evam āha kena kāraõenaivaü vadasi saced bodhisattvasya mahāsattvasya evam upadi÷yamāne cittaü nāvalãyate na saülãyate na vipratisārã bhavati mānasaü notrasyati na santrasyati na santrāsam āpadyate carati bodhisattvo mahāsattvaū praj¤āpāramitāyām iti tathā hy āyuųman ÷āriputra bodhisattvo mahāsattvaū sarvadharmān nirãhān samanupa÷yati māyopamān svapnopamān marãcyupamān prati÷rutkopamān pratibimbopamān pratibhāsopamān nirmitakopamān gandharvanagaropamān samanupa÷yati anenāyuųman ÷āriputra paryāyeõa bodhisattvasya mahāsattvasya evam upadi÷yamāne cittaü nāvalãyate na saülãyate na vipratisārã bhavati mānasaü notrasyati na santrasyati na santrāsam āpadyate carati bodhisattvo mahāsattvaū praj¤āpāramitāyām iti (##) atha khalv āyuųmān subhåtir bhagavantam etad avocat yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate tasmin samaye råpaü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati råpam etad iti yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate tasmin samaye vedanāü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati vedanā eųā iti yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate tasmin samaye saüj¤āü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati saüj¤ā eųā iti yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate tasmin samaye saüskārān nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati saüskārā ete iti yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate tasmin samaye vij¤ānaü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati vij¤ānam etad iti yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate tasmin samaye cakųur nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati cakųur etad iti yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate tasmin samaye ÷rotraü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati ÷rotram etad iti yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate tasmin samaye ghrāõaü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati ghrāõam etad iti yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate tasmin samaye jihvāü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati jihvā eųā iti yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate tasmin samaye kāyaü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati kāya eųa iti yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate tasmin samaye mano nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati mana etad iti yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate tasmin samaye råpaü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati råpam etad iti yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate tasmin samaye ÷abdaü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati ÷abda eųa iti yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate tasmin samaye gandhaü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati gandha eųa iti yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate tasmin samaye rasaü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati rasa eųa iti yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate tasmin samaye spraųņavyaü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati spraųņavyam etad iti yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate tasmin samaye dharmaü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati dharma eųa iti yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate tasmin samaye cakųurvij¤ānaü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati cakųurvij¤ānaü etad iti yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate tasmin samaye ÷rotravij¤ānaü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati ÷rotravij¤ānam etad iti yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate tasmin samaye ghrāõavij¤ānaü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati ghrāõavij¤ānam etad iti yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate tasmin samaye jihvāvij¤ānaü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati jihvāvij¤ānaü etad iti yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate tasmin samaye kāyavij¤ānaü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati kāyavij¤ānam etad iti yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate tasmin samaye manovij¤ānaü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati manovij¤ānam etad iti yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate tasmin samaye dānapāramitāü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati dānapāramitā eųā iti yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate tasmin samaye ÷ãlapāramitāü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati ÷ãlapāramitā eųā iti yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate tasmin samaye kųāntipāramitāü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati kųāntipāramitā eųā iti yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate tasmin samaye vãryapāramitāü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati vãryapāramitā eųā iti yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate tasmin samaye dhyānapāramitāü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati dhyānapāramitā eųā iti yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate tasmin samaye praj¤āpāramitāü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati praj¤āpāramitā eųā iti yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate tasmin samaye 'dhyātma÷ånyatāü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayaty adhyātma÷ånyatā eųā iti yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate tasmin samaye bahirdhā÷ånyatāü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati bahirdhā÷ånyatā eųā iti yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate tasmin samaye 'dhyātmabahirdhā÷ånyatāü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayaty adhyātmabahirdhā÷ånyatā eųā iti yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate tasmin samaye ÷ånyatā÷ånyatāü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati ÷ånyatā÷ånyatā eųā iti yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate tasmin samaye mahā÷ånyatāü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati mahā÷ånyatā eųā iti yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate tasmin samaye paramārtha÷ånyatāü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati paramārtha÷ånyatā eųā iti yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate tasmin samaye saüskįta÷ånyatāü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati saüskįta÷ånyatā eųā iti yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate tasmin samaye 'tyanta÷ånyatāü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayaty atyanta÷ånyatā eųā iti yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate tasmin samaye 'navarāgra÷ånyatāü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayaty anavarāgra÷ånyatā eųā iti yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate tasmin samaye prakįti÷ånyatāü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati prakįti÷ånyatā eųā iti yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate tasmin samaye sarvadharma÷ånyatāü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati sarvadharma÷ånyatā eųā iti yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate tasmin samaye svalakųaõa÷ånyatāü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati svalakųaõa÷ånyatā eųā iti yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate tasmin samaye 'nupalambha÷ånyatāü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayaty anupalambha÷ånyatā eųā iti yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate tasmin samaye 'bhāvasvabhāva÷ånyatāü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayaty abhāvasvabhāva÷ånyatā eųā iti yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate tasmin samaye bhāva÷ånyatāü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati bhāva÷ånyatā eųā iti yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate tasmin samaye 'bhāva÷ånyatāü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayaty abhāva÷ånyatā eųā iti yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate tasmin samaye svabhāva÷ånyatāü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati svabhāva÷ånyatā eųā iti yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate tasmin samaye parabhāva÷ånyatāü nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati parabhāva÷ånyatā eųā iti yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate tasmin samaye smįtyupasthānāni nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati smįtyupasthānāny etānãti yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate tasmin samaye samyakprahāõāni nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati samyakprahāõāny etānãti yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate tasmin samaye įddhipādān nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati įddhipādā eta iti yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate tasmin samaya indriyāni nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayatãndriyāny etānãti yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate tasmin samaye balāni nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati balāny etānãti yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate tasmin samaye bodhyaīgāni nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati bodhyaīgāny etānãti yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate tasmin samaye mārgān nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati mārgā eta iti yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate tasmin samaye 'pramāõadhyānāni nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayaty apramāõadhyānāni etānãti yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate tasmin samaye āråpyasamāpattãr nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayaty āråpyasamāpattaya etā iti yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate tasmin samaye da÷abalāni nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati da÷abalāny etānãti yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate tasmin samaye vai÷āradyāni nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati vai÷āradyāny etānãti yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate tasmin samaye pratisaüvidāū nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati pratisaüvidā etā iti yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate tasmin samaye 'ųņāda÷āveõikabuddhadharmān nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayaty aųņāda÷āveõikabuddhadharmā eta iti yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate tasmin samaye samādhidhāraõãmukhāni nopaiti nopādadāti nādhitiųņhati nābhinivi÷ate na praj¤apayati samādhidhāraõãmukhānãmāni tat kasya hetoū tathā hi bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü caran råpaü na samanupa÷yati yāvad vyastasamastāni skandhadhātvāyatanāni pratãtyasamutpādaü na samanupa÷yati saptatriü÷adbodhipakųān dharmān na samanupa÷yati pāramitāü na samanupa÷yati apramāõadhyānāråpyasamāpattida÷abalavai÷āradyapratisaüvidaųņāda÷āveõikabuddhadharmān yāvat sarvākāraj¤atāü na samanupa÷yati tat kasya hetoū tathā hi bhagavan yo råpasyānutpādo na tad råpam yo vedanāyāū saüj¤āyāū saüskārāõāü yo vij¤ānasyānutpādo na tad vij¤ānam iti hi vij¤ānaü cānutpāda÷ cādvayam etad advaidhãkāram yo bhagavan cakųuro 'nutpādo na tad cakųuū yo ÷rotrasya ghrāõasya jihvāyāū kāyasya yo manaso 'nutpādo na tad mana iti hi mana÷ cānutpāda÷ cādvayam etad advaidhãkāram yo bhagavan råpasyānutpādo na tad råpam yo ÷abdasya gandhasya rasasya spraųņavyasya yo dharmasyānutpādo na sa dharma iti hi dharma÷ cānutpāda÷ cādvayam etad advaidhãkāram yo bhagavan cakųurvij¤ānasyānutpādo na tad cakųurvij¤ānam yo ÷rotravij¤ānasya ghrāõavij¤ānasya jihvāvij¤ānasya kāyavij¤ānasya yo manovij¤ānasyānutpādo na tad manovij¤ānam iti hi manovij¤ānaü cānutpāda÷ cādvayam etad advaidhãkāram yo bhagavan dānapāramitāyā anutpādo na sā dānapāramitā yo ÷ãlapāramitāyāū kųāntipāramitāyā vãryapāramitāyā dhyānapāramitāyā yaū praj¤āpāramitāyā anutpādo na sā praj¤āpāramitā iti hi praj¤āpāramitā cānutpāda÷ cādvayam etad advaidhãkāram yo bhagavan adhyātma÷ånyatāyā anutpādo na tad adhyātma÷ånyatā yo bahirdhā÷ånyatāyā adhyātmabahirdhā÷ånyatāyāū ÷ånyatā÷ånyatāyā mahā÷ånyatāyāū paramārtha÷ånyatāyāū saüskįta÷ånyatāyā atyanta÷ånyatāyā anavarāgra÷ånyatāyā anavakāra÷ånyatāyāū prakįti÷ånyatāyāū sarvadharma÷ånyatāyāū svalakųaõa÷ånyatāyā anupalambha÷ånyatāyā abhāvasvabhāva÷ånyatāyā bhāva÷ånyatāyā abhāva÷ånyatāyāū svabhāva÷ånyatāyā yaū parabhāva÷ånyatāyā anutpādo na sā parabhāva÷ånyatā iti hi parabhāva÷ånyatā cānutpāda÷ cādvayam etad advaidhãkāram yo bhagavan smįtyupasthānānām anutpādo na tāni smįtyupasthānāni yo samyakprahāõānām įddhipādānām indriyānāü balānāü bodhyaīgānāü mārgānām apramāõadhyānānām āråpyasamāpattãnāü da÷abalānāü vai÷āradyānāü pratisaüvidānāü yo 'ųņāda÷āveõikānāü buddhadharmānām anutpādo na te buddhadharmā iti hi buddhadharmā÷ cānutpāda÷ cādvayam etad advaidhãkāram yo bhagavan dharmadhātor anutpādo na sa dharmadhātuū yas tathatāyā ākā÷adhātor bhåtakoņer acintyadhātor bodher yaū sarvākāraj¤atāyā anutpādo na sā sarvākāraj¤ateti hi sarvākāraj¤atā cānutpāda÷ cādvayam etad advaidhãkāram tat kasya hetoū tathā hi anutpādo naiko na dvau na bahavo na pįthak tasmād yaū sarvākāraj¤atāyā anutpādo na sā sarvākāraj¤atā yo bhagavan råpasya vyayo na tad råpam yā vedanāyāū saüj¤āyāū saüskārāõāü yo vij¤ānasya vyayo na tad vij¤ānam iti hi skandhā÷ ca vyaya÷ cādvayam etad advaidhãkāram tat kasya hetoū tathā hi vyayo na eko na dvau na bahavo na pįtahk tasmād yaū pa¤cānāü skandhānāü vyayo na te pa¤ca skandhāū yo bhagavan (##) dānapāramitāyā vyayo na sā dānapāramitā yo bhagavan ÷ãlapāramitāyā vyayo na sā dānapāramitā yo bhagavan kųāntipāramitāyā vyayo na sā dānapāramitā yo bhagavan vãryapāramitāyā vyayo na sā dānapāramitā yo bhagavan dhyānapāramitāyā vyayo na sā dānapāramitā yo bhagavan praj¤āpāramitāyā vyayo na sā dānapāramitā yo bhagavan adhyātma÷ånyatāyā vyayo na sā adhyātma÷ånyatā yo bhagavan bahirdhā÷ånyatāyā vyayo na sā bahirdhā÷ånyatā yo bhagavan adhyātmabahirdhā÷ånyatāyā vyayo na sā adhyātmabahirdhā÷ånyatā yo bhagavan ÷ånyatā÷ånyatāyā vyayo na sā ÷ånyatā÷ånyatā yo bhagavan mahā÷ånyatāyā vyayo na sā mahā÷ånyatā yo bhagavan paramārtha÷ånyatāyā vyayo na sā paramārtha÷ånyatā yo bhagavan saüskįta÷ånyatāyā vyayo na sā saüskįta÷ånyatā yo bhagavan atyanta÷ånyatāyā vyayo na sā atyanta÷ånyatā yo bhagavan anavarāgra÷ånyatāyā vyayo na sā anavarāgra÷ånyatā yo bhagavan anavakāra÷ånyatāyā vyayo na sā anavakāra÷ånyatā yo bhagavan prakįti÷ånyatāyā vyayo na sā prakįti÷ånyatā yo bhagavan sarvadharma÷ånyatāyā vyayo na sā sarvadharma÷ånyatā yo bhagavan svalakųaõa÷ånyatāyā vyayo na sā svalakųaõa÷ånyatā yo bhagavan anupalambha÷ånyatāyā vyayo na sā anupalambha÷ånyatā yo bhagavan abhāvasvabhāva÷ånyatāyā vyayo na sā abhāvasvabhāva÷ånyatā yo bhagavan bhāva÷ånyatāyā vyayo na sā bhāva÷ånyatā yo bhagavan abhāva÷ånyatāyā vyayo na sā abhāva÷ånyatā yo bhagavan svabhāva÷ånyatāyā vyayo na sā svabhāva÷ånyatā yo bhagavan parabhāva÷ånyatāyā vyayo na sā parabhāva÷ånyatā yo bhagavan smįtyupasthānānāü vyayo na tāni smįtyupasthānāni yo bhagavan samyakprahāõānāü vyayo na tāni samyakprahāõāni yo bhagavan įddhipādānāü vyayo na te įddhipādāū yo bhagavan indriyānāü vyayo na tānãndriyāni yo bhagavan balānāü vyayo na tāni balāni yo bhagavan bodhyaīgānāü vyayo na tāni bodhyaīgāni yo bhagavan mārgānāü vyayo na te mārgāū yo bhagavan apramāõadhyānānāü vyayo na tāny apramāõadhyānāni yo bhagavan āråpyasamāpattãnāü vyayo na tā āråpyasamāpattayaū yo bhagavan da÷abalānāü vyayo na tāni da÷abalāni yo bhagavan vai÷āradyānāü vyayo na tāni vai÷āradyāni yo bhagavan pratisaüvidānāü vyayo na tāū pratisaüvidāū yo bhagavan smįtyupasthānānāü vyayo na tāni smįtyupasthānāni yo bhagavan aųņāda÷āveõikānāü buddhadharmānāü vyayo na te buddhadharmāū iti hi buddhadharmā÷ ca vyaya÷ cādvayam etad advaidhãkāram tat kasya hetoū tathā hi vyayo na eko na dvau na bahavo na pįthak tasmād yo buddhadharmāõāü vyayo na te buddhadharmāū yat punar bhagavan ucyate råpam ity advayasyaiųāgaõanākįtā vedanā saüj¤ā saüskārā yat punar ucyate vij¤ānam ity advayasyaiųāgaõanākįtā yat kasyeti punar ucyate råpaü yāvat sarvākāraj¤atety advayasyaiųāgaõanākįtā iti prāptiniryāõe prāpyaprāpakasambandhapratiųedhaū atha khalv āyuųman ÷āriputra āyuųmantaü subhåtim etad avocat katham āyuųman subhåte bodhisattvo mahāsattvaū praj¤āpāramitāyāü caran imān dharmān upaparãkųate katama āyuųman subhåte bodhisattvaū katamā praj¤āpāramitā katamā upaparãkųamāõā subhåtir āha yad āyuųman ÷āriputra evaü vadasi katamo bodhisattva iti bodhir eva sattvas tenocyate bodhisattva iti tayā ca bodhyā sarvadharmāõām ākāraü jānāti na cātrābhinivi÷ate katameųāü dharmāõām ākārān jānāti råpasyākārān jānāti na cātrābhinivi÷ate vedanāyā ākārān jānāti na cātrābhinivi÷ate saüj¤āyā ākārān jānāti na cātrābhinivi÷ate saüskārānām ākārān jānāti na cātrābhinivi÷ate vij¤ānasyākārān jānāti na cātrābhinivi÷ate evaü vyastasamastānāü skandhadhātvāyatanānāü pratãtyasamutpādasya saptatriü÷adbodhipakųāõāü dharmāõām ākārān jānāti na cātrābhinivi÷ate evam apramāõadhyānāråpyasamāpattãnāü pāramitānāü balānāü vai÷āradyānāü pratisaüvidām āveõikānāü buddhadharmāõām ākārān jānāti na cātrābhinivi÷ate ÷āriputra āha katame te subhåte sarvadharmāõām ākārāū subhåtir āha yair āyuųman ÷āriputra ākārair yair liīgair yair nimittaiū råpa÷abdagandharasaspraųņavyadharmā vā ādhyātmikabāhyā vā dharmāū saüskįtā asaüskįtā vā ākārair yair te ima ucyante sarvadharmāõām ākārāū yat punar āyuųman ÷āriputra evaü vadasi katamā praj¤āpāramiteti (##) āratā āramitaiųā āyuųman ÷āriputra tenocyate praj¤āpāramiteti kuta āratā āramitā skandhebhyo dhātubhya āyatanebhya pratãtyasamutpādād dānapāramitāyāū ÷ãlapāramitāyāū kųāntipāramitāyā vãryapāramitāyā dhyānapāramitāyāū praj¤āpāramitāyā āratā āramitā adhyātma÷ånyatāyā bahirdhā÷ånyatāyā adhyātmabahirdhā÷ånyatāyā yāvad abhāvasvabhāva÷ånyatāyā āratā āramitā smįtyupasthānebhya āratā āramitā samyakprahāõebhya įddhipādebhya indriyebhyo balebhyo bodhyaīgebhyo mārgebhyo 'pramāõadhyānebhya āråpyasamāpattibhyo da÷abalebhyo vai÷āradyebhyaū pratisaüvidbhyo 'ųņāda÷āveõikebhyo buddhadharmebhya āratā āramitā yāvat sarvaj¤atāyā āratā āramitā eųā tenocyate praj¤āpāramiteti anenāyuųman ÷āriputra paryāyeõa āratā āramitā eųā yad uta praj¤āpāramitā yat punar āyuųman ÷āriputra evaü vadasi katamā upaparãkųaõeti ihāyuųman ÷āriputra bodhisattvo mahāsattvaū praj¤āpāramitāyāü caran råpaü na nityam ity upaparãkųate nānityam iti na sukham iti na duūkham iti nātmeti nānātmeti na ÷āntam iti nā÷āntam iti na ÷ånyam iti nā÷āunyam iti na nimittam iti nānimittam iti na praõihitam iti nāpraõihitam iti upaparãkųate na viviktam iti nāviviktam ity upaparãkųate na vedanāü na saüj¤āü na saüskārān na vij¤ānaü nityam ity upaparãkųate nānityam iti na sukham iti na duūkham iti nātmeti nānātmeti na ÷āntam iti nā÷āntam iti na ÷ånyam iti nā÷āunyam iti na nimittam iti nānimittam iti na praõihitam iti nāpraõihitam ity upaparãkųate na viviktam iti nāviviktam ity upaparãkųate evaü cakųuū ÷rotraü ghrāõaü jihvāü kāyaü mano na nityam iti upaparãkųate nānityam iti na sukham iti na duūkham iti nātmeti nānātmeti na ÷āntam iti nā÷āntam iti na ÷ånyam iti nā÷āunyam iti na nimittam iti nānimittam iti na praõihitam iti nāpraõihitam ity upaparãkųate na viviktam iti nāviviktam ity upaparãkųate evaü råpa÷abdagandharasaspraųņavyadharmā na nityā iti upaparãkųante nānityā iti na sukhā iti na duūkhā iti nātmāna iti nānātmāna iti na ÷āntā iti nā÷āntā iti na ÷ånyā iti nā÷āunyā iti na nimittā iti nānimittā iti na praõihitā iti nāpraõihitā ity upaparãkųante na viviktā iti nāviviktā ity upaparãkųante evaü cakųurvij¤ānaü na nityam ity upaparãkųate nānityam iti na sukham iti na duūkham iti nātmeti nānātmeti na ÷āntam iti nā÷āntam iti na ÷ånyam iti nā÷āunyam iti na nimittam iti nānimittam iti na praõihitam iti nāpraõihitam ity upaparãkųate na viviktam iti nāviviktam ity upaparãkųate na ÷rotravij¤ānaü na ghrāõavij¤ānaü na jihvāvij¤ānaü na kāyavij¤ānaü na manovij¤ānaü nityam ity upaparãkųate nānityam iti na sukham iti na duūkham iti nātmeti nānātmeti na ÷āntam iti nā÷āntam iti na ÷ånyam iti nā÷āunyam iti na nimittam iti nānimittam iti na praõihitam iti nāpraõihitam ity upaparãkųate na viviktam iti nāviviktam ity upaparãkųate evaü cakųuūsaüspar÷o na nitya ity upaparãkųate nānitya iti na sukha iti na duūkha iti nātmeti nānātmeti na ÷ānta iti nā÷ānta iti na ÷ånya iti nā÷āunya iti na nimitta iti nānimitta iti na praõihita iti nāpraõihita ity upaparãkųate na vivikta iti nāvivikta ity upaparãkųate na ÷rotrasaüspar÷o na ghrāõasaüspar÷o na jihvāsaüspar÷o na kāyasaüspar÷o na manaūsaüspar÷o nitya ity upaparãkųate nānitya iti na sukha iti na duūkha iti nātmeti nānātmeti na ÷ānta iti nā÷ānta iti na ÷ånya iti nā÷āunya iti na nimitta iti nānimitta iti na praõihita iti nāpraõihita ity upaparãkųate na vivikta iti nāvivikta ity upaparãkųate evaü cakųuūsaüspar÷apratyayavedanā na nityety upaparãkųate nānityeti na sukheti na duūkheti nātmeti nānātmeti na ÷ānteti nā÷ānteti na ÷ånyeti nā÷āunyeti na nimitteti nānimitteti na praõihiteti nāpraõihitety upaparãkųate na vivikteti nāviviktety upaparãkųate na ÷rotrasaüspar÷apratyayavedanā na ghrāõasaüspar÷apratyayavedanā na jihvāsaüspar÷apratyayavedanā na kāyasaüspar÷apratyayavedanā na manaūsaüspar÷apratyayavedanā nityety upaparãkųate nānityeti na sukheti na duūkheti nātmeti nānātmeti na ÷ānteti nā÷ānteti na ÷ånyeti nā÷āunyeti na nimitteti nānimitteti na praõihiteti nāpraõihitety upaparãkųate na vivikteti nāviviktety upaparãkųate evaü dānapāramitā na nityety upaparãkųate nānityeti na sukheti na duūkheti nātmeti nānātmeti na ÷ānteti nā÷ānteti na ÷ånyeti nā÷āunyeti na nimitteti nānimitteti na praõihiteti nāpraõihitety upaparãkųate na vivikteti nāviviktety upaparãkųate na ÷ãlapāramitā na kųāntipāramitā na vãryapāramitā na dhyānapāramitā na praj¤āpāramitā nityety upaparãkųate nānityeti na sukheti na duūkheti nātmeti nānātmeti na ÷ānteti nā÷ānteti na ÷ånyeti nā÷āunyeti na nimitteti nānimitteti na praõihiteti nāpraõihitety upaparãkųate na vivikteti nāviviktety upaparãkųate evam adhyātma÷ånyatā na nityety upaparãkųate nānityeti na sukheti na duūkheti nātmeti nānātmeti na ÷ānteti nā÷ānteti na ÷ånyeti nā÷āunyeti na nimitteti nānimitteti na praõihiteti nāpraõihitety upaparãkųate na vivikteti nāviviktety upaparãkųate na bahirdhā÷ånyatā nādhyātmabahirdhā÷ånyatā na ÷ånyatā÷ånyatā na mahā÷ånyatā na paramārtha÷ånyatā na saüskįta÷ånyatā nātyanta÷ånyatā nānavarāgra÷ånyatā nānavakāra÷ånyatā na prakįti÷ånyatā na sarvadharma÷ånyatā na svalakųaõa÷ånyatā nānupalambha÷ånyatā nābhāvasvabhāva÷ånyatā na bhāva÷ånyatā nābhāva÷ånyatā na svabhāva÷ånyatā na parabhāva÷ånyatā nityety upaparãkųate nānityeti na sukheti na duūkheti nātmeti nānātmeti na ÷ānteti nā÷ānteti na ÷ånyeti nā÷āunyeti na nimitteti nānimitteti na praõihiteti nāpraõihitety upaparãkųate na vivikteti nāviviktety upaparãkųate evaü smįtyupasthānāni na nityānãti upaparãkųante nānityānãti na sukhānãti na duūkhānãti nātmānãti nānātmānãti na ÷āntānãti nā÷āntānãti na ÷ånyānãti nā÷āunyānãti na nimittānãti nānimittānãti na praõihitānãti nāpraõihitānãty upaparãkųante na viviktānãti nāviviktānãty upaparãkųante evaü samyakprahāõāni įddhipādā indriyāni balāni bodhyaīgāni mārgā apramāõadhyānāni āråpyasamāpattayo da÷abalāni vai÷āradyāni pratisaüvidā aųņāda÷āveõikā buddhadharmāū samādhayaū sarvadhāraõãmukhāni sarvaj¤atā na nityeti upaparãkųate nānityeti na sukheti na duūkheti nātmeti nānātmeti na ÷ānteti nā÷ānteti na ÷ånyeti nā÷āunyeti na nimitteti nānimitteti na praõihiteti nāpraõihitety upaparãkųate na vivikteti nāviviktety upaparãkųate evaü hy āyuųman ÷āriputra bodhisattvo mahāsattvaū praj¤āpāramitāyāü caran imān dharmān upaparãkųate ÷āriputra āha kena kāraõenāyuųman subhåte evaü vadasi yo råpasyānutpādo na tad råpam yo vedanāyāū saüj¤āyāū saüskārāõāü yo vij¤ānasyānutpādo na tad vij¤ānam evaü vyastasamasteųu skandhadhātvāyatanapratãtyasamutpādeųu pāramitāsu sarva÷ånyatāsu sarvabodhipakųeųu dharmeųu apramāõadhyānāråpyasamāpattiųu baleųu vai÷āradyeųu (##) pratisaüvitsu samādhidhāraõãmukheųv abhij¤āsu aųņāda÷āveõikeųu buddhadharmeųu yaū sarvākāraj¤atāyā anutpādo na sā sarvākāraj¤ateti subhåtir āha råpam āyuųman ÷āriputra ÷ånyaü råpeõa yā cāyuųman ÷āriputra ÷ånyatā na tad råpaü notpādaū anenāyuųman ÷āriputra paryāyeõa yo råpasyānutpādo na tad råpam vedanā saüj¤ā saüskārā vij¤ānaü ÷ånyaü vij¤ānena yā cāyuųman ÷āriputra ÷ånyatā na tad vij¤ānaü notpādaū anenāyuųman ÷āriputra paryāyeõa yo vij¤ānasyānutpādo na tad vij¤ānam dānapāramitā āyuųman ÷āriputra ÷ånyā dānapāramitā yā cāyuųman ÷āriputra ÷ånyatā na sā dānapāramitā notpādaū anenāyuųman ÷āriputra paryāyeõa yo dānapāramitāyā anutpādo na sā dānapāramitā ÷ãlapāramitā kųāntipāramitā vãryapāramitā dhyānapāramitā praj¤āpāramitā ÷ånyā praj¤āpāramitayā yā cāyuųman ÷āriputra ÷ånyatā na sā praj¤āpāramitā notpādaū anenāyuųman ÷āriputra paryāyeõa yo praj¤āpāramitāyā anutpādo na sā praj¤āpāramitā adhyātma÷ånyatā āyuųman ÷āriputra ÷ånyā adhyātma÷ånyatā yā cāyuųman ÷āriputra ÷ånyatā na sā adhyātma÷ånyatā notpādaū anenāyuųman ÷āriputra paryāyeõa yo adhyātma÷ånyatāyā anutpādo na sā adhyātma÷ånyatā bahirdhā÷ånyatā adhyātmabahirdhā÷ånyatā ÷ånyatā÷ånyatā mahā÷ånyatā paramārtha÷ånyatā saüskįta÷ånyatā atyanta÷ånyatā anavarāgra÷ånyatā anavakāra÷ånyatā prakįti÷ånyatā sarvadharma÷ånyatā svalakųaõa÷ånyatā anupalambha÷ånyatā abhāvasvabhāva÷ånyatā bhāva÷ånyatā abhāva÷ånyatā svabhāva÷ånyatā parabhāva÷ånyatā ÷ånyā parabhāva÷ånyatayā yā cāyuųman ÷āriputra ÷ånyatā na sā parabhāva÷ånyatā notpādaū anenāyuųman ÷āriputra paryāyeõa yo parabhāva÷ånyatāyā anutpādo na sā parabhāva÷ånyatā smįtyupasthānāny āyuųman ÷āriputra ÷ånyāni smįtyupasthānāni yā cāyuųman ÷āriputra ÷ånyatā na tāni smįtyupasthānāni notpādaū anenāyuųman ÷āriputra paryāyeõa yo smįtyupasthānānām anutpādo na tāni smįtyupasthānāni samyakprahāõāny įddhipādā indriyāni balāni bodhyaīgāni mārgā apramāõadhyānāny āråpyasamāpattayo da÷abalāni vai÷āradyāni pratisaüvidā aųņāda÷āveõikā buddhadharmāū sarvākāraj¤atā ÷ånyā sarvākāraj¤atayā yā cāyuųman ÷āriputra ÷ånyatā na sā sarvākāraj¤atā notpādaū anenāyuųman ÷āriputra paryāyeõa yaū sarvākāraj¤atāyā anutpādo na sā sarvākāraj¤atā ÷āriputra āha kiü kāraõam āyuųman subhåte evaü vadasi yo råpasya vyayo na tad råpam yo vedanāyāū saüj¤āyāū saüskārāõāü yo vij¤ānasya vyayo na tad vij¤ānam iti evaü vyastasamasteųu skandhadhātvāyatanapratãtyasamutpādeųu pāramitāsu sarva÷ånyatāsu sarvabodhipakųeųu dharmeųu apramāõadhyānāråpyasamāpattiųu baleųu vai÷āradyeųu pratisaüvitsv aųņāda÷asv āveõikeųu buddhadharmeųu yaū sarvākāraj¤atāyā vyayo na sā sarvākāraj¤atā subhåtir āha tathā hy āyuųman ÷āriputra ya÷ ca vyayo yac ca råpaü yac cādvaidhãkāraü yā ca vedanā yā ca saüj¤ā ye ca saüskārā yac ca vij¤ānaü sarva ete dharmā na saüyuktā na visaüyuktā aråpiõo 'nidar÷anā apratighā ekalakųaõā yad utālakųaõāū evaü vyastasamasteųu skandhadhātvāyatanapratãtyasamutpādeųu pāramitāsu sarva÷ånyatāsu sarvabodhipakųeųu dharmeųu apramāõadhyānāråpyasamāpattiųu baleųu vai÷āradyeųu pratisaüvitsu buddhadharmasamādhidhāraõãmukheųu ya÷ ca vyayo yāvat sarvākāraj¤atā yac cādvaidhãkāraü sarva ete dharmā na saüyuktāū aråpiõo 'nidar÷anā apratighā ekalakųaõā yad utālakųaõāū anenāyuųman ÷āriputra paryāyeõa yo råpasya vyayo na tad råpam evaü vedanāyāū saüj¤āyāū saüskārāõāü yo vij¤ānasya vyayo na tad vij¤ānam evaü vyastasamasteųu skandhadhātvāyatanapratãtyasamutpāda÷ånyatāsu samādhidhāraõãmukheųu yāvad yaū sarvākāraj¤atāyā vyayo na sā sarvākāraj¤atā ÷āriputra āha kena kāraõenāyuųman subhåte evaü vadasi yad idam ucyate råpam ity advayasyaiųā gaõanā kįteti vedanā saüj¤ā saüskārāū yad idam ucyate vij¤ānam ity advayasyaiųā gaõanā kįteti yāvad yad idam ucyate sarvākāraj¤atety advayasyaiųā gaõanā kįteti subhåtir āha tathā hy āyuųman ÷āriputra nānyo 'nutpādo 'nyad råpam anutpāda eva (##) råpam råpam evānutpādaū vedanā saüj¤ā saüskārāū nānyo 'nutpādo 'nyad vij¤ānam vij¤ānam evānutpādo 'nutpāda eva vij¤ānam anenāyuųman ÷āriputra paryāyeõa yad etad ucyate råpam ity advayasyaiųā gaõanā kįtā vedanā saüj¤ā saüskārāū yad etad ucyate vij¤ānam ity advayasyaiųā gaõanā kįtā evaü vyastasamasteųu skandhadhātvāyatanapratãtyasamutpādeųu pāramitāsu sarva÷ånyatāsu sarvabodhipakųeųu dharmeųu apramāõadhyānāråpyasamāpattiųu baleųu vai÷āradyeųu pratisaüvitsu samādhidhāraõãmukheųu tathā hy āyuųman ÷āriputra nānyo 'nutpādo 'nyā sarvākāraj¤atā anutpāda eva sarvākāraj¤atā sarvākāraj¤ataivānutpādaū anenāyuųman ÷āriputra paryāyeõa yad etad ucyate sarvākāraj¤atety advayasyaiųā gaõanā kįtā punar aparam āyuųmān subhåtir bhagavantam etad avocat yasmin samaye bhagavan bodhisattvo mahāsattvaū praj¤āpāramitāyāü carann imān dharmān upaparãkųate tasmin samaye råpasyānutpādaü samanupa÷yati atyantavi÷uddhitām upādāya vedanā saüj¤ā saüskārāū vij¤ānasyānutpādaü samanupa÷yati atyantavi÷uddhitām upādāya ātmano 'nutpādaü samanupa÷yati atyantavi÷uddhitām upādāya evaü sattvajãvapoųapuruųapudgalamanujamānavakārakavedakajānakapa÷yakasyānutpādaü samanupa÷yati atyantavi÷uddhitām upādāya evaü vyastasamastānāü skandhadhātvāyatanapratãtyasamutpādābhij¤ānām anutpādaü samanupa÷yati atyantavi÷uddhitām upādāya dānapāramitāyā anutpādaü samanupa÷yati atyantavi÷uddhitām upādāya ÷ãlapāramitāyā anutpādaü samanupa÷yati atyantavi÷uddhitām upādāya kųāntipāramitāyā anutpādaü samanupa÷yati atyantavi÷uddhitām upādāya vãryapāramitāyā anutpādaü samanupa÷yati atyantavi÷uddhitām upādāya dhyānapāramitāyā anutpādaü samanupa÷yati atyantavi÷uddhitām upādāya praj¤āpāramitāyā anutpādaü samanupa÷yati atyantavi÷uddhitām upādāya adhyātma÷ånyatāyā anutpādaü samanupa÷yati atyantavi÷uddhitām upādāya bahirdhā÷ånyatāyā anutpādaü samanupa÷yati atyantavi÷uddhitām upādāya adhyātmabahirdhā÷ånyatāyā anutpādaü samanupa÷yati atyantavi÷uddhitām upādāya ÷ånyatā÷ånyatāyā anutpādaü samanupa÷yati atyantavi÷uddhitām upādāya mahā÷ånyatāyā anutpādaü samanupa÷yati atyantavi÷uddhitām upādāya paramārtha÷ånyatāyā anutpādaü samanupa÷yati atyantavi÷uddhitām upādāya saüskįta÷ånyatāyā anutpādaü samanupa÷yati atyantavi÷uddhitām upādāya atyanta÷ånyatāyā anutpādaü samanupa÷yati atyantavi÷uddhitām upādāya anavarāgra÷ånyatāyā anutpādaü samanupa÷yati atyantavi÷uddhitām upādāya anavakāra÷ånyatāyā anutpādaü samanupa÷yati atyantavi÷uddhitām upādāya prakįti÷ånyatāyā anutpādaü samanupa÷yati atyantavi÷uddhitām upādāya sarvadharma÷ånyatāyā anutpādaü samanupa÷yati atyantavi÷uddhitām upādāya svalakųaõa÷ånyatāyā anutpādaü samanupa÷yati atyantavi÷uddhitām upādāya anupalambha÷ånyatāyā anutpādaü samanupa÷yati atyantavi÷uddhitām upādāya abhāvasvabhāva÷ånyatāyā anutpādaü samanupa÷yati atyantavi÷uddhitām upādāya bhāva÷ånyatāyā anutpādaü samanupa÷yati atyantavi÷uddhitām upādāya abhāva÷ånyatāyā anutpādaü samanupa÷yati atyantavi÷uddhitām upādāya svabhāva÷ånyatāyā anutpādaü samanupa÷yati atyantavi÷uddhitām upādāya parabhāva÷ånyatāyā anutpādaü samanupa÷yati atyantavi÷uddhitām upādāya smįtyupasthānānām anutpādaü samanupa÷yati atyantavi÷uddhitām upādāya evaü samyakprahāõasamyakprahāõarddhipādendriyabalabodhyaīgamārgāpramāõadhyānāråpyasamāpattida÷abalavai÷āradyapratisaüvidaųņāda÷āveõikabuddhadharmāõāü sarvākāraj¤atāyā anutpādaü samanupa÷yati atyantavi÷uddhitām upādāya pįthagjanasyānutpādaü samanupa÷yati atyantavi÷uddhitām upādāya pįthagjanadharmāõām anutpādaü samanupa÷yati atyantavi÷uddhitām upādāya evaü srotaāpannasya srotaāpannadharmāõāü sakįdāgāminaū sakįdāgāmidharmāõām anāgāmino 'nāgāmidharmāõām arhato arhaddharmāõāü pratyekabuddhasya pratyekabuddhadharmāõāü bodhisattvasya bodhisattvadharmāõāü buddhasyānutpādaü samanupa÷yati atyantavi÷uddhitām upādāya buddhadharmāõām anutpādaü samanupa÷yati atyantavi÷uddhitām upādāya ÷āriputra āha yathāham āyuųmataū subhåter bhāųitasyārtham ājānāmi tathā råpam anutpādo vedanā saüj¤ā saüskārā vij¤ānam anutpādo yāvad vyastasamastā skandhā anutpādā dhātavo 'nutpādāū ātmānutpādadaū sattvo 'nutpādo jãvo 'nutpādo poųo 'nutpādo puruųo 'nutpādo pudgalo 'nutpādo manujo 'nutpādo mānavo 'nutpādo kārako 'nutpādo vedako 'nutpādo jānakao 'nutpādo pa÷yako 'nutpādo evaü vyastasamastāū skandhadhātvāyatanapratãtyasamutpādābhij¤ā anutpādāū dānapāramitānutpādaū ÷ãlapāramitānutpādaū kųāntipāramitānutpādo vãryapāramitānutpādo dhyānapāramitānutpādaū praj¤āpāramitānutpādo adhyātma÷ånyatānutpādo bahirdhā÷ånyatānutpādo 'dhyātmabahirdhā÷ånyatānutpādaū ÷ånyatā÷ånyatānutpādo mahā÷ånyatānutpādaū paramārtha÷ånyatnutpādaū saüskįta÷ånyatānutpādo 'tyanta÷ånyatānutpādo 'navarāgra÷ånyatānutpādo 'navakāra÷ånyatānutpādaū prakįti÷ånyatānutpādaū sarvadharma÷ånyatānutpādaū svalakųaõa÷ånyatānutpādo 'nupalambha÷ånyatānutpādo 'bhāvasvabhāva÷ånyatānutpādo bhāva÷ånyatānutpādo 'bhāva÷ånyatānutpādaū svabhāva÷ånyatānutpādaū parabhāva÷ånyatānutpādaū smįtyupasthānāny anutpādāū samyakprahāõāny anutpādā įddhipādā anutpādāū indriyāny anutpādāū balāny anutpādāū bodhyaīgāny anutpādāū mārgā anutpādā apramāõadhyānāny anutpādā āråpyasamāpattayo 'nutpādā da÷abalāny anutpādā vai÷āradyāny anutpādāū pratisaüvidā anutpādā aųņāda÷āveõikā buddhadharmā anutpādāū sarvākāraj¤atāanutpādaū pįthagjano 'nutpādaū pįthagjanadharmā anutpādāū srotaāpanno 'nutpādaū srotaāpannadharmā anutpādāū sakįdāgāmy anutpādaū sakįdāgāmidharmā anutpādā anāgāmy anutpādo 'nāgāmidharmā anutpādā arhan anutpādo 'rhaddharmā anutpādā pratyekabuddho 'nutpādaū pratyekabuddhadharmā anutpādā bodhisattvo 'nutpādo bodhisattvadharmā anutpādāū buddho 'nutpādo buddhadharmā anutpādāū yadi cāyuųman subhåte råpam apy anutpādo yāvad buddhadharmā apy anutpādāū nanv āyuųman subhåte prāptaiva ÷rāvakeõa ÷rāvakabodhiū pratyekabuddhayānikena pratyekabuddhabodhiū bodhisattvena prāptaiva sarvākāraj¤atā bhavati pa¤cānā¤ ca gatãnāü bhedo na bhaviųyati prāptaiva bhavati bodhisattvena mahāsattvena pa¤cavidhā bodhir yadi cāyuųman subhåte sarvadharmā anutpādāū kim arthaü srotaāpannena (##) trayāõāü saüyojanānāü prahāõāya mārgo bhāvayitavyaū sakįdāgāminā rāgadoųamohānāü tanutāyai mārgo bhāvayitavyaū anāgāminā pa¤cānām avarabhāgãyānāü saüyojanānāü prahāõāya mārgo bhāvayitavyaū arhatā pa¤cordhvabhāgãyānāü saüyojanānāü prahāõāya mārgo bhāvayitavyaū pratyekabuddhayānikaiū pratyekabodhiprāptaye mārgo bhāvayitavyaū kiü kāraõaü bodhisattvo duųkaracārikāü carati yāni tāni sattvānāü kįta÷o duūkhāni pratyanubhavati kiü kāraõaü tathāgatenārhatā samyaksaübuddhenānuttarā samyaksaübodhir abhisaübuddhā kiü kāraõaü tathāgatenārhatā samyaksaübuddhena dharmacakraü pravartitam subhåtir āha nāham āyuųman ÷āriputra anutpannasya dharmasya prāptim icchāmi nāpy abhisamayaü nāham anutpādasya srotaāpannam icchāmi na srotaāpattiphalaü na sakįdāgāminaü na sakįdāgāmiphalaü nānāgāminaü nānāgāmiphalaü nārhatvaü nārhatvaphalaü nānutpādasya pratyekāü bodhim icchāmi na pratyekabuddhatvaü nāham āyuųman ÷āriputra icchāmi bodhisattvaü duųkaracārikāü carantaü nāpi bodhisattvo duųkarasaüj¤ayā carati tat kasya hetoū na hi ÷akya āyuųman ÷āriputra duųkarasaüj¤āyāü sthitvā aprameyāõām asaükhyeyānām aparimāõānāü sattvānām arthaü kartum api tu khalu punar āyuųman ÷āriputra mātįsaüj¤āü sarvasattveųu janayitvā pitįsaüj¤āü bhrātįsaüj¤āü putrasaüj¤ām ātmasaüj¤āü janayitvā ÷akyo 'prameyāõām asaükhyeyānām aparimāõānāü sattvānām artham kartum api tu khalu punar āyuųman ÷āriputra bodhisattvena mahāsattvena evaü cittam utpādayitavyam yathā ātmā ātmeti cocyate atyantatayā anutpanna ātmā evaü sarveųv ādhyātmikabāhyeųu dharmeųu saüj¤otpādayitavyā saced evaü saüj¤ām utpādayiųyati na duųkarasaüj¤āü bhaviųyati tat kasya hetoū tathā hi te bodhisattvāū sarveõa sarvaü sarvathā sarvaü ka¤cid dharmaü notpādayante nopalabhante nāham āyuųman ÷āriputra anutpādatathāgatam icchāmi nāpy anuttarāü samyaksaübodhiü nāpi dharmacakrapravartanaü nāpãcchāmi anutpannena dharmeõānutpannāü prāptiü prāpyamāõām ÷āriputra āha kiü punar āyuųman subhåte anutpannena dharmeõa utpannā prāptiū prāpyate atha utpannena dharmeõa anutpannā prāptiū prāpyate (##) subhåtir āha nāham āyuųman ÷āriputra utpannena dhameõānutpannāü prāptiü prāpyamāõām icchāmi nāpy anutpannenotpannāü prāptiü prāpyamāõām ÷āriputra āha kiü punar āyuųman subhåte anutpannena dharmeõa prāptim icchasi atha votpannena dharmeõa prāptim icchasi subhåtir āha nāham āyuųman ÷āriputra anutpannena dharmeõa prāptim icchāmi nāpy utpannena dharmeõa prāptim icchāmi ÷āriputra āha kiü punar āyuųman subhåte nāsti prāptir nāsty abhisamayaū subhåtir āha asty āyuųman ÷āriputra prāptir asty abhisamayo na punar dvayam api tu khalu punar āyuųman ÷āriputra lokavyavahāreõa prāpti÷ cābhisamaya÷ ca praj¤apyate lokavyavahāreõa srotaāpanno vā sakįdāgāmã vā anāgāmã vā arhan vā pratyekabuddho vā bodhisattvo vā buddho vā praj¤apyate na punaū paramāthena prāptir nābhisamayo na srotaāpanno na sakįdāgāmã nānāgāmã nārhan na pratyekabuddho na bodhisattvo na buddhaū ÷āriputra āha anutpanno dharma ity āyuųman subhåte pratibhāti mantrayitum subhåtir āha anutpanno dharmo 'nutpanno dharma ity āyuųman ÷āriputra yad vadasi pratibhāti mantrayitum iti anutpādo 'pi ye āyuųman ÷āriputra pratibhāti mantrayitum tat kasya hetoū tathā hy āyuųman ÷āriputra ya÷ cānutpanno dharmo yac ca pratibhānaü ye ca mantrā yā cānutpattiū sarve ete dharmā na saüyuktā na visaüyuktā aråpiõo 'nidar÷anā apratighā ekalakųaõā yad utālakųaõāū ÷āriputra āha anutpādo 'py āyuųman subhåte mantraū anutpādaū pratibhānam anutpādo dharmas te 'pi dharmā anutpannā yān ārabhya pratibhāti mantrayitum subhåtir āha evam etad āyuųman ÷āriputra anutpādo mantraū anutpādaū pratibhānam anutpādo dharmas te 'pi dharmā anutpannā yān ārabhya pratibhāti mantrayitum tat kasya hetoū tathā hy āyuųman ÷āriputra råpam anutpādaū evaü vedanā saüj¤ā saüskārāū vij¤ānam anutpādaū evaü vyastasamastāū skandhadhātavaū āyatanāni pratãtyasamutpādāū pāramitāū sarva÷ånyatāū sarvabodhipakųā dharmā apramāõadhyānāråpyasamāpattayo balāni vai÷āradyāni pratisaüvidaū samādhidhāraõãmukhāny abhij¤ā aųņāda÷āveõikā buddhadharmā anutpādāū (##) srotaāpannaū sakįdāgāmy anāgāmy arhan pratyekabuddho bodhisattvaū sarvaj¤aū sarvākāraj¤aū sarvākāraj¤atā 'py anutpādaū ÷āriputra āha evam etad āyuųman subhåte anutpādo mantraū anutpādaū pratibhānam anutpādo dharmas te 'pi dharmā anutpannā yān ārabhya pratibhāti mantrayitum yāvat skandhadhātvāyatanapratãtyasamutpādāū pāramitāū sarva÷ånyatāū sarvabodhipakųā dharmā apramāõadhyānāråpyasamāpattayo balāni vai÷āradyāni pratisaüvidaū samādhidhāraõãmukhāny abhij¤ā aųņāda÷āveõikā buddhadharmāū peyālam yāvat sarvākāraj¤atāpy anutpādaū ÷āriputra āha kiü punar āyuųman subhåte yathaiva lokavyavahāreõa prāpti÷ cābhisamaya÷ ca evaü pa¤cāõāü gatãnāü saübhedo bhavati lokavyavahāreõa paramārthato na bhavati subhåtir āha evam etad āyuųman ÷āriputra evam etat yathaiva lokavyavahāreõa prāpti÷ cābhisamaya÷ ca evaü pa¤cāõāü gatãnāü saübhedo bhavati lokavyavahāreõa paramārthato na bhavati nātra khalu punaū paramārthena tat kasya hetoū tathā hy āyuųman ÷āriputra paramārthe na karma na vipāko notpādo na nirodho na saükle÷o na vyavadānam ÷āriputra āha kiü punar āyuųman subhåte anutpanno dharma utpadyate utāho utpanno dharma utpadyate subhåtir āha nāham āyuųman ÷āriputra utpannasya dharmasya utpādam icchāmi nāpy anutpannasya dharmasya utpādam icchāmi ÷āriputra āha katamasyāyuųman subhåte anutpannasya dharmasyotpādaü necchāmi subhåtir āha råpasyāham āyuųman ÷āriputra anutpannasya dharmasya svabhāva÷ånyotpādaü necchāmi vedanayā saüj¤ayā saüskārānām vij¤ānasyāham āyuųman ÷āriputra anutpannasya dharmasya svabhāva÷ånyotpādaü necchāmi evaü vyastasamastānāü skandhadhātvāyatanānāü pratãtyasamutpādānāü pāramitānāü sarva÷ånyatānāü sarvabodhipakųānāü dharmāõāü apramāõadhyānāråpyasamāpattãnāü balānāü vai÷āradyānāü pratisaüvidāü samādhidhāraõãmukhānām abhij¤ānāü aųņāda÷āveõikānāü buddhadharmāõāü bodher apy aham āyuųman ÷āriputra anutpannāyāū svabhāva÷ånyāyā utpādaü necchāmi ÷āriputra āha kiü punar āyuųman subhåte utpāda utpadyate athānutpāda utpadyate subhåtir āha na hy āyuųman ÷āriputra utpāda utpadyate nāpy anutpāda utpadyate tat kasya hetoū tathā hi āyuųman ÷āriputra ya÷ cotpādo ya÷ cānutpādo dvāv apy etau dharmau na saüyuktau na visaüyuktau aråpiõau anidar÷anau apratighau ekalakųaõau yad utālakųaõau anenāyuųman ÷āriputra paryāyeõa notpāda utpadyate nāpy anutpāda utpadyate anenāyuųman ÷āriputra paryāyeõa anutpādo mantro 'nutpādaū pratibhānam anutpādo dharmas te 'pi dharmā anutpannā yān ārabhya pratibhāti mantrayitum (##) ÷āriputra āha dharmakāyikānām āyuųmān subhåtir agratāyāü sthāpayitavyaū tat kasya hetoū tathā hi āyuųmān subhåtir yad yad eva paripra÷nãkriyate tatas tata eva niūsarati subhåtir āha dharmataiųā āyuųman ÷āriputra tathāgata÷rāvakāõām ani÷ritasarvadharmāõāü te yato yata eva paripįcchyante tatas tata eva niūsaranti tat kasya hetoū yathāpi nāmāni÷ritatvāt sarvadharmāõām ÷āriputra āha katham āyuųman subhåte ani÷ritāū sarvadharmāū subhåtir āha råpam āyuųman ÷āriputra prakįti÷ånyaü taü nādhyātmani÷ritaü na bahirdhāni÷ritaü nobhayam antareõopalabhyate vedanā saüj¤ā saüskārāū vij¤ānam āyuųman ÷āriputra prakįti÷ånyaü taü nādhyātmani÷ritaü na bahirdhāni÷ritaü nobhayam antareõopalabhyate cakųur āyuųman ÷āriputra prakįti÷ånyaü taü nādhyātmani÷ritaü na bahirdhāni÷ritaü nobhayam antareõopalabhyate ÷rotraü ghrāõaü jihvā kāyaū mana āyuųman ÷āriputra prakįti÷ånyaü taü nādhyātmani÷ritaü na bahirdhāni÷ritaü nobhayam antareõopalabhyate råpam āyuųman ÷āriputra prakįti÷ånyaü taü nādhyātmani÷ritaü na bahirdhāni÷ritaü nobhayam antareõopalabhyate ÷abdo gandho rasaū spraųņavyam dharma āyuųman ÷āriputra prakįti÷ånyaū sa nādhyātmani÷rito na bahirdhāni÷rito nobhayam antareõopalabhyate cakųurvij¤ānam āyuųman ÷āriputra prakįti÷ånyaü taü nādhyātmani÷ritaü na bahirdhāni÷ritaü nobhayam antareõopalabhyate ÷rotravij¤ānaü ghrāõavij¤ānaü jihvāvij¤ānaü kāyavij¤ānam manovij¤ānam āyuųman ÷āriputra prakįti÷ånyaü taü nādhyātmani÷ritaü na bahirdhāni÷ritaü nobhayam antareõopalabhyate smįtyupasthānāny āyuųman ÷āriputra prakįti÷ånyāni tāni nādhyātmani÷ritāni na bahirdhāni÷ritāni nobhayam antareõopalabhyante samyakprahāõāny įddhipādā indriyāni balāni bodhyaīgāni mārgā apramāõadhyānāny āråpyasamāpattayo da÷abalāni vai÷āradyāni pratisaüvidāū aųņāda÷āveõikā buddhadharmā āyuųman ÷āriputra prakįti÷ånyāū te nādhyātmani÷ritā na bahirdhāni÷ritā nobhayam antareõopalabhyante anenāyuųman ÷āriputra paryāyeõa sarvadharmā ani÷ritāū prakįti÷ånyatām upādāya evaü hi āyuųman ÷āriputra bodhisattvena mahāsattvena ųaņsu pāramitāsu carato råpaü pari÷odhayitavyam vedanā saüj¤ā saüskārāū vij¤ānaü pari÷odhayitavyam evaü vyastasamastāū skandhadhātavaū āyatanāni pratãtyasamutpādāū pāramitāū sarva÷ånyatāū sarvabodhipakųāni dharmā apramāõadhyānāråpyasamāpattayo balāni vai÷āradyāni pratisaüvidaū samādhidhāraõãmukhāny abhij¤ā aųņāda÷āveõikā buddhadharmāū pari÷odhayitavyāū yāvat sarvākāraj¤atā pari÷odhayitavyā iti sarvākāraj¤atāniryāõam ÷āriputra āha katham āyuųman subhåte bodhisattvo mahāsattvaū ųaņsu pāramitāsu caran bodhisattvamārgaü pari÷odhayati subhåtir āha asti āyuųman ÷āriputra dānapāramitā laukikã asti lokottarā evaü ÷ãlapāramitā laukikã asti lokottarā kųāntipāramitā laukikã asti lokottarā vãryapāramitā laukikã asti lokottarā dhyānapāramitā laukikã lokottarā asti praj¤āpāramitā laukikã asti lokottarā ÷āriputra āha katamā āyuųman subhåte dānapāramitā laukikã katamā lokottarā subhåtir āha laukikã āyuųman ÷āriputra dānapāramitā iha bodhisattvo mahāsattvo dāyako bhavati dānapatiū ÷ramaõabrāhmaõakįpaõavanãpakādhvagebhyo yācanakebhyo dātā bhavati annārthikebhyo 'nnaü dadāti pānayānavasanagandhamālyavilepanapuųpadhåpacårõavāsopā÷rayaprati÷rayajãvitapariųkāropakaraõa÷ayanāsanabhaiųajyārthikebhyo (##) 'nnapānayānavasanagandhamālyavilepanapuųpadhåpacårõavāsopā÷rayaprati÷rayānyatarānyatarajãvitapariųkāropakaraõabhaiųajyadātā bhavati putrārthikebhyaū putraü dadāti duhitryarthikebhyo duhitaraü dadāti bhāryārthikebhyo bhāryāü dadāti rāųņrārthikebhyo rājyāni dadāti ÷irorthikebhyaū ÷iro dadāti aīgārthikebhyo 'īgāni dadāti māüsa÷oõitamajjārthikebhyo māüsa÷oõitamajjāno dadāti tac ca sanni÷ritaü parityajati tasyaivaü bhavati ahaü dadāmi eųa parigįhõãte idaü dānam ahaü nirmatsaraū sarvasvaü parityajāmi ahaü buddhāj¤āü karomi ahaü dānapāramitāyāü carāmi aham etad dānaü sarvasattvasādhāraõaü kįtvā anuttarāyai samyaksaübodhaye pariõāmayāmi tac cānupalambhayogena anena ca dānena dānaphalena ca sarvasattvā dįųņa eva dharme sukhitā bhavantu anupādāya parinirvāntu sa tribhiū saīgaiū sakto dānaü dadāti katamais tribhir yad uta ātmasaüj¤ayā parasaüj¤ayā dānasaüj¤ayā ca ebhis tribhiū saīgaiū sakto dānaü dadāti iyam ucyate laukikã dānapāramiteti tathā hi āyuųman ÷āriputra lokato na calati noccalati na saükrāmati tenocyate laukikã dānapāramitā iti tatra katamā lokottarā dānapāramitā yad uta trimaõķalapari÷uddhiū tatra katamā trimaõķalapari÷uddhiū iha bodhisattvo mahāsattvo dānaü dadat nātmānam upalabhate pratigrāhakaü nopalabhate dāna¤ ca nopalabhate tad vipāka¤ ca nopalabhate iyam āyuųman ÷āriputra bodhisattvasya mahāsattvasya trimaõķalapari÷uddhiū punar aparam āyuųman ÷āriputra bodhisattvo mahāsattvo dānaü dadat na sarvasattvebhyas tad dānaü niryātayati sattvāü÷ ca nopalabhate ātmānaü ca nopalabhate tac ca dānam anuttarāyai samyaksaübodhaye pariõāmayati na ca bodhim upalabhate iyam ucyate lokottarā dānapāramiteti (##) kena kāraõenocyate lokottarā dānapāramiteti tathā hy āyuųman ÷āriputra lokāc calati uccalati saükrāmati tena kāraõenocyate lokottarā dānapāramiteti evaü ÷ãlapāramitā kųāntipāramitā vãryapāramitā dhyānapāramitā ÷āriputra āha katamā āyuųman subhåte praj¤āpāramitā laukikã katamā lokottarā subhåtir āha laukikã āyuųman ÷āriputra praj¤āpāramitā iha bodhisattvo mahāsattvo dānaü dadāti upalambhani÷rito mātsaryacittaü mayā nigrahãtavyam iti tac cātmasattvadānasaüj¤āni÷ritaū sarvasvaü parityajati bāhyaü vā ādhyātmikaü vā vastu upāttaü vā anupāttaü vā nāsti ki¤cid yat na parityajati tac ca ku÷alamålaü bodhaye pariõāmayati sarvasattvasādhāraõaü kįtvā upalambhani÷ritaū sa ÷ãlaü sevate dhåtaguõapratiųņhitaū kāyavākcittopalambhani÷ritas tāü÷ ca da÷aku÷alān karmapathān sevamānaū ātmadįųņyāü sattvadįųņyāü ku÷aladįųņyāü ni÷ritaū bodhim upalabhya sarvasattvasādhāraõāni ÷ãlāni bodhaye pariõāmayati tac copalambhena ātmānam utkarųayati parān paüsayati sa sarvasattvānāü duųkįtāni kųamate ātmasattvakųāntidįųņini÷ritas tac ca ku÷alam anuttarāyai samyaksaübodhaye pariõāmayati sarvasattvasādhāraõaü kįtvā upalambhayogena sa vãryam ārabhate kāyam upalambhamānaū cittam upalambhamānaū puõyasambhāram upalambhamāno j¤ānasambhāram upalambhamāna ātmānam upalambhamāno bodhim upalambhamānaū tena ca vãryārambhena manyate tac ca sarvasattvasādhāraõaü kįtvā upalambhayogenānuttarāyai samyaksaübodhaye pariõāmayati sa maitrãkaruõāmuditopekųāü bhāvayati dhyānasamāpattãū samāpadyate vyuttiųņhate ca tā āsvādayati tā āsvādayan manyate sarvasattvasādhāraõāni ca ku÷alamålāni upalambhadįųņiko bodhaye pariõāmayati iyam ucyate laukikã praj¤āpāramitā sa ÷ånyatāü bhāvayan råpaü ÷ånyam iti upalabhate vedanā saüj¤ā saüskārāū vij¤ānaü ÷ånyam iti upalabhate yāvad buddhabodhiü copalabhate upalambhayogena tāni ku÷alamålāni sarvasattvasādhāraõāni kįtvā anuttarāyai samyaksaübodhaye pariõāmayati taü (##) copalambhayogena sarvapāpaü pratide÷ayaty upalambhayogena ātmana÷ ca pareųāü ca puõyam anumodate ātmana÷ ca parasya cārthāya upalabhamānaū sarvabuddhān adhyeųayate anupāyena triūkįtvaū puõyaü sarvaj¤atāyai pariõāmayati sarvasattvasādhāraõaü kįtvā iyam ucyate laukikã praj¤āpāramitā tatra katamā lokottarā praj¤āpāramitā ātmasattvadeyabodhyanupalabdhyā trimaõķalapari÷uddhyā dānapāramitāü pari÷odhayati bodhāya ātmasattva÷ãlabodhyanupalabdhyā trimaõķalapari÷uddhyā ÷ãlapāramitāü pari÷odhayati bodhāya ātmasattvakųamābodhyanupalabdhyā trimaõķalapari÷uddhyā kųāntipāramitāü pari÷odhayati bodhāya cātmakāyacittavãryapuõyaj¤ānabodhyanupalabdhyā trimaõķalapari÷uddhyā vãryapāramitāü pari÷odhayati bodhāya ātmasattvadhyānasamādhisamāpattibodhyanupalabdhyā trimaõķalapari÷uddhyā dhyānapāramitāü pari÷odhayati bodhāya ātmasattvasarvadharmānupalabdhyā trimaõķalapari÷uddhyā praj¤āpāramitāü pari÷odhayati bodhāya sarvaku÷alamålāni cānuttarāyai samyaksaübodhaye pariõāmayati nirvi÷eųapariõāmenānuttarapariõāmena asamasamapariõāmena acintyātulyapariõāmena aprameyapariõāmena iyam ucyate lokottarā praj¤āpāramitā kena kāraõena laukikã loko yābhir bhavati lokaü vā yābhir nivartayati lokena vā yāū samāū lokāya vā yābhir dãyate lokāt vā yābhir niūsarati lokasya vā yā bhavāya loke vā bhavā yās tā laukikyaū tatra katamā lokottarā loko yābhir uttārayati lokaü yābhir uttārayati lokena vā yābhir uttāryate ālokāya vā yā bhavati lokāt vā yābhir niūsarati lokasya vā yā uttaraõāya loke vā yā uttarās tā lokottarā iti evaü hy āyuųman ÷āriputra bodhisattvo mahāsattvaū ųaņsu pāramitāsu caran bodhimārgaü pari÷odhayati ÷āriputra āha katama āyuųman subhåte bodhisattvasya mahāsattvasya bodhimārgaū (##) subhåtir āha catvāry āyuųman ÷āriputra smįtyupasthānāni bodhisattvasya mahāsattvasya bodhimārgaū catvāri samyakprahāõāni catvāra įddhipādāū pa¤cendriyāõi pa¤cabalāni bodhyaīgāni āryāųņāīgo mārgaū ÷ånyatāvimokųamukham animittavimokųamukham apraõihitavimokųamukham adhyātma÷ånyatā bahirdhā÷ånyatā adhyātmabahirdhā÷ånyatā yāvad abhāvasvabhāva÷ånyatā sarvasamādhayaū sarvadhāraõãmukhāni catvāry apramāõāni catvāri dhyānāni catasra āråpyasamāpattayo da÷a tathāgatabalāni catvāri vai÷āradyāni catasraū pratisaüvido 'ųņāda÷āveõikā buddhadharmā mahākaruõā ayam ucyate āyuųman ÷āriputra bodhisattvasya mahāsattvasya bodhimārgaū ÷āriputra āha katamasyā āyuųman subhåte pāramitāyā ayaü puruųakāraū subhåtir āha praj¤āpāramitāyā āyuųman ÷āriputra ayaü puruųakāraū tat kasya hetoū tathā hy āyuųman ÷āriputra praj¤āpāramitā janayitrã sarveųāü ku÷alānāü dharmāõāü ÷rāvakapratyekabuddhadharmāõāü bodhisattvadharmāõāü buddhadharmāõām praj¤āpāramitā āyuųman ÷āriputra pratigrāhikā sarveųāü ku÷alānāü dharmāõāü ÷rāvakapratyekabuddhadharmāõāü bodhisattvadharmāõām praj¤āpāramitāyām āyuųman ÷āriputra ÷ikųitvā taiū paurvakais tathāgatair arhadbhiū samyaksaübuddhair anuttarā samyaksaübodhir abhisaübuddhā anāgatā apy āyuųman ÷āriputra tathāgatā arhantaū samyaksaübuddhā ihaiva praj¤āpāramitāyāü ÷ikųitvānuttarāü samyaksaübodhim abhisaübhotsyante ye 'py etarhi āyuųman ÷āriputra da÷asu dikųu loke tathāgatā arhantaū samyaksaübuddhās tiųņhanti dhriyante yāpayanti dharmaü de÷ayanti te 'pi sarve ihaiva praj¤āpāramitāyāü ÷ikųitvā anuttarāü samyaksaübodhim abhisaübuddhāū sacet punar āyuųman ÷āriputra asyāü praj¤āpāramitāyāü bhāųyamāõāyāü bodhisattvasya mahāsattvasya na bhavati kāükųāyitatvaü na bhavati dhanvāyitatvaü veditavyam etad āyuųman ÷āriputra viharaty ayaü bodhisattvo mahāsattvo 'nena vihāreõāvirahita÷ cānena manasikāreõa yad uta sarvasattvaparitrāõāya sarvasattvāparityāgamanasikāreõa mahākaruõāmanasikāreõa ÷āriputra āha yad āyuųmān subhåtir evam āha viharaty ayaü bodhisattvo mahāsattvo 'nena vihāreõāvirahita÷ cānena manasikāreõeti evaü saty āyuųman subhåte sarvasattvā api (##) bodhisattvā bhaviųyanti tat kasya hetoū tathā hy āyuųman subhåte sarvasattvā avirahitā manasikāreõa subhåtir āha sādhu sādhu āyuųman ÷āriputra upālapsye tvāü artha evāyuųmatā ÷āriputreõa bhåtapadābhidhānena parigįhãtaū tat kasya hetoū sattvāsattayāyuųman ÷āriputra manasikārāsattā veditavyā sattva÷ånyatayā manasikāra÷ånyatā veditavyā sattvāsvabhāvatayā manasikārāsvabhāvatā veditavyā sattvaviviktatayā manasikāraviviktatā veditavyā sattvānabhisaübodhanatayā manasikārānabhisaübodhanatā veditavyā råpāsattayā råpa÷ånyatayā råpāsvabhāvatayā råpaviviktatayā råpānabhisaübodhanatayā manasikārānabhisaübodhanatā veditavyā vedanā saüj¤ā saüskārāū vij¤ānāsattayā vij¤āna÷ånyatayā vij¤ānāsvabhāvatayā vij¤ānaviviktatayā vij¤ānānabhisaübodhanatayā manasikārānabhisaübodhanatā veditavyā evaü vyastasamasteųu skandhadhātvāyatanapratãtyasamutpādeųu pāramitāsu sarva÷ånyatāsu sarvabodhipakųeųu dharmeųu apramāõadhyānāråpyasamāpattiųu baleųu vai÷āradyeųu pratisaüvitsu samādhidhāraõãmukheųv abhij¤āsu aųņāda÷āveõikeųu buddhadharmeųu sarvākāraj¤atāsattayā sarvākāraj¤atā÷ånyatayā sarvākāraj¤atāsvabhāvatayā sarvākāraj¤atāviviktatayā sarvākāraj¤atānabhisaübodhanatayā manasikārānabhisaübodhanatā veditavyā anenāyuųman ÷āriputra vihāreõānena ca manasikāreõa avirahito bodhisattvo mahāsattva iti atha khalu bhagavān āyuųmate shåtaye sādhukāram adāt sādhu sādhu subhåte evaü hi subhåte bodhisattvānāü mahāsattvānāü praj¤āpāramitopadeųņavyā yathā tvam upadi÷asi yathāpi nāma tathāgatānubhāvenaivaü bodhisattvena mahāsattvena praj¤āpāramitāyāü caritavyaü yathā tvam upadi÷asi asmin khalu punaū praj¤āpāramitāparivarte āyuųmatā subhåtinā bhāųyamāõe trisāhasramahāsāhasro lokadhātuū ųaķvikāraü prakampito yāvat pårvottaradakųiõapa÷cimāyāü vidi÷y unnāmāvanāmaü gacchati sma atha khalu bhagavāüs tasyāü velāyāü smitam akarot atha khalv āyuųmān subhåtir bhagavantam etad avocat ko bhagavan hetuū kaū pratyayaū smitasya prādurbhāvāya bhagavān āha yathaiva subhåte iha lokadhātau tathāgataū praj¤āpāramitāü nirdi÷ati tathaiva pårvasyāü di÷y asaükhyeyeųv aprameyeųu lokadhātuųu tathāgatā arhantaū samyaksaübuddhā bodhisattvānāü mahāsattvānāü praj¤āpāramitāü bhgāųante evaü samantād da÷asu dikųv asaükhyeyeųv aprameyeųu lokadhātuųu tathāgatā arhantaū samyaksaübuddhā bodhisattvānāü mahāsattvānāü praj¤āpāramitāü nirdi÷anti (##) asmin khalu punaū subhåtinā praj¤āpāramitānirde÷e nirdi÷yamāne dvāda÷ānām ayutānāü devamānuųikāyāū prajāyā anutpattikadharmakųāntipratilambho 'bhåt teųām api buddhānāü bhagavatāü samantād da÷asu dikųu lokadhātuųu imāü praj¤āpāramitāü bodhisattvānāü mahāsattvānāü bhāųamāõānām asaükhyeyānām aparimāõānāü sattvānām anuttarāyāü samyaksaübodhau cittāny utpannāni iti mārganiryāõam ity uktā niryāõapratipattir ity uktā sarvākāraj¤atā āryapa¤caviü÷atisāhasrikāyāü bodhisattvadharmāõāü bhavatyāü praj¤āpāramitāyām abhisamayālaīkārānusāreõa saü÷odhitāyāü sarvākāraj¤atādhikāraū subhåtiparivartaū prathamaū